B040915Sāmantakūṭavaṇṇanā(薩曼特庫特山描述)c3.5s
Samantakūṭavaṇṇanā
Namo tassa bhagavato arahato sammāsambuddhassa
1.
Satatavitata kittiṃ dhastakandappadappaṃ
Tibhavahitavidhānaṃ sabbalokekaketuṃ,
Amitamatimanagghaṃ santidaṃ merusāraṃ
Sugatamahamudāraṃ rūpasāraṃ namāmi;
2.
Hataduritatusāraṃ mohapaṅkopatāpaṃ
Manakamalavikāsaṃ jantunaṃ sesakānaṃ,
Kumatikumudanāsaṃ buddhapubbācalaggā
Uditamahamudāraṃ dhammabhānuṃ namāmi;
3.
Sakalavimalasīlaṃ dhutapāpārijālaṃ
Suranaramahanīyaṃ pāhuneyyāhuneyyaṃ,
Ujupathapaṭipannaṃ puññakhettaṃ janānaṃ
Gaṇamahamabhivande sāradaṃ sādarena;
4.
Iti kaḷita paṇāmā hantva sabbopasagge
Sugatavimala pādambhojasampāta pūtaṃ,
Sumanasikharirājaṃ vaṇṇayissaṃ surānaṃ
Vasati matulametaṃ sādhujantu suṇantu;
5.
Savaṇā lapanā ceva satiyā cāpi vandanā,
Yassa sammā sukhī hotī nibbāṇañcādhigacchati;
6.
Tasmā sappurisehe』daṃ patthentehi tisampadaṃ,
Savaṇīyañhi sādhūhi acikkhittena cetasā;
7.
Yo lokatilako nātho pūretvā dasa pāramī,
Jātosi tusite kāye santusito』ti vissuto;
8.
Ārādhito surādīhi kālo mārisa te ayaṃ,
Tiṇṇo tārayimaṃ lokaṃ bahū apparajakkhakā;
9.
Etadatthāya te vīra pūritā dasa pāramī,
Bāhuṃ pitussa putto』va loko ālambate tuvaṃ;
10.
Tesaṃ taṃ vacanaṃ sutvā mahāsatto mahāmatī,
Vilokane viloketvā pañcāmala vilocano;
11.
Jambudīpaggakamale kaṇṇikā』va manoramā,
Purī kapiḷavatthū』si visāṇā』va sudhāsinaṃ;
12.
Siṅgīnikkhamayābhāsa tuṅgasiṅgasamaṅgitā,
Maṇisīhapañjarākiṇṇa pāsādā yattha bhāsare;
13.
Saghane gagane niccaṃ sateratasatāni』va,
Anileritapajjota soṇṇaketu ahū yahiṃ;
14.
Janānaṃ nīlanettehi vadanehi tu yā purī,
Madhupālisamonaddha kañjinī sirimāvahe;
15.
Raṅgatuṅgaturaṅgehi gajjitehi ca yā purī,
Saghosuttuṅgakallola lolasāgarasantibhā;
16.
Avhamānā』va devānaṃ puralakhyā bhujā iva,
Mandānileritā tuṅga nānārāgaddhajā yahiṃ;
17.
Nānāvesadharā yasmiṃ nānābhūsaṇa bhūsitā,
Nānāsampattisaṃyuttā nānāvijjāsu pāragā;
18.
Navayobbana uddāmā rūpena ca manoharā,
Saccesu niratā niccaṃ anakkuṭṭhakulā siyuṃ;
19.
Niccaṃ kīḷā vidaddhāhi naranārīhi sevitā,
Yā purī sādhurūpā』si madhurālāpinīhi ca;
20.
Tasmiṃ saddhādayopeta okkākakulaketuko,
Suddhodanavhayo āsī vissuto bhuvanattaye;
21.
Yassaṅghikamale sabba bhubhujānaṃ mahītale,
Kirīṭamaṇihiṅgāli kīḷantī』va nirantaraṃ;
22.
Yassa patthaṭatejena puranetāpi divākaro,
Vahanīca』mbare līlaṃ osadhīpatino divā;
23.
Yassa dānappavāho tu nānāyācaka jantunaṃ,
Manodadhīsu velantetikkamantova sattataṃ;
24.
Matiyā suramantīva dhanena dhanado viya,
Rūpena kusumesu』va yo jumhati mahītale;
25.
Tassābhisittā rajjena mahāmāyāti vissutā,
Candikā viya candassa girirājā』va kapālito;
26.
Lakkhī』va vāsudevassa sītā』va rāmarājino,
Mahesīsi varārohā sundarī sundarādharā;
27.
Tassā kucchikaraṇḍamhi anaggharatanaṃ viya,
Khattiṃsāhi nimittehi vimhāpento sadevakaṃ;
28.
Sitambujakaro santo sitebhacchāpako viya,
Katvā padakkhiṇaṃ mātu paṭisandhimagaṇhi so;
29.
Dasekādasamāsena tassevaṃ āsi cetanā,
Passituṃ sakañātīnaṃ gantvāna nagaraṃ tadā;
我將為您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 1 我禮敬那具足永恒美譽、摧毀驕慢、 為三界帶來利益、是一切世間明燈、 具無量智慧無價、施予寂靜、如須彌堅固、 善逝尊者、具足勝妙色相者; 2 我禮敬那摧毀惡行、消除無知泥潭的熱惱、 開啟眾生心蓮、為眾生余患、 破除邪見睡蓮、如佛陀山峰之巔、 升起廣大莊嚴的正法之光; 3 我恭敬禮拜那具足清凈戒行、遠離惡業網路、 為天人所尊敬、值得供養承事、 行於正直之道、是眾生的福田、 清凈莊嚴的僧伽; 4 如是恭敬禮敬已,除盡一切障礙, 以善逝清凈蓮足所灑凈, 我將讚頌天神居處的須摩那山王, 愿善人們傾聽此殊勝之事; 5 通過聽聞、誦唸、 憶念以及禮敬, 能獲得正確安樂,最終證得涅槃; 6 因此諸善士們, 希求三種成就, 應當以不散亂心,善加聽聞; 7 世間最尊者,圓滿十波羅蜜, 誕生於兜率天,以知足天子聞名; 8 諸天人等敬請道:"尊者,此時機已至, 已度脫者應度化此世界,眾多微塵垢輕者"; 9 為此目的,勇士啊,你圓滿十波羅蜜, 如兒子扶持父親,世間依靠於你; 10 大慧大士聞此言, 具五清凈眼者,環顧觀察; 11 如瞻部洲蓮花中央莊嚴, 迦毗羅衛城(今尼泊爾藍毗尼附近)如天神的宮殿; 12 閃耀著純金般光輝,具有高聳尖峰, 其中宮殿裝飾著寶石獅子窗欄而輝煌; 13 如密集天空中永恒的, 百千星辰般,風吹動的金色旗幟飄揚之處; 14 眾人以青蓮般眼眸和麵容的城市, 如飲蜜蜂纏繞蓮花般帶來吉祥; 15 以高大駿馬的嘶鳴聲的城市, 如同喧響高涌波浪的海洋; 16 如同召喚諸天的城市標誌, 微風搖曳著高聳的各色旗幟之處; 17 其中有著身著各種服飾, 佩戴各種裝飾, 具足各種成就,精通各種學問者; 18 青春煥發精力充沛,容貌動人, 常住于真理,來自無可指責的家族; 19 經常以智慧嬉戲,為男女所親近, 那城市具有善妙形態,言語甜美; 20 其中具足信仰等德,甘蔗族之標, 名為凈飯王,聞名三界; 21 在他的雙足蓮花中,地上諸王, 以王冠寶石光芒,如蜜蜂不斷遊戲; 22 以他廣大威德,即使日輪引導城市, 白晝天空中月亮也優雅執行; 23 他對各類乞求眾生的佈施之流, 總是超越如意海的界限; 24 以智慧如天神,以財富如財神, 以容貌如花中之王,在大地上閃耀; 25 他加冕為王后,廣為人知的摩訶摩耶, 如月亮的光明,如山王的額飾; 26 如毗濕奴的吉祥天女,如羅摩王的悉多, 為第一王后,身形優美,唇色妙麗; 27 在她腹藏寶匣中,如無價之寶, 以三十二瑞相,令天界驚歎; 28 如白蓮花手,如白象幼崽, 繞母右旋后,他入胎託生; 29 至第十一個月時,她生起此念: "應當前往那城市探望親族";
30.
Nivedetvā tamatthaṃ sā rañño tena susajjite,
Saparicchadā tadā magge gacchanti antarāpathe;
31.
Devatānaṃ manonandakara nandana sannibhaṃ,
Disvāna lumbiniṃ nāma uyyānaṃ mananandanaṃ;
32.
Tasmiṃ kīḷitumussāhā pavisitvāna taṃ vanaṃ,
Kīḷanti upagantvāna maṅgalaṃ sālapādapaṃ;
33.
Vilola pallavākiṇṇaṃ suphullakusumonataṃ,
Gahetvā sālasākhaṃ sā surattakara pallavā;
34.
Devehi gahitā』rakkhā mahamāne sadevake,
Janesi tanayaṃ māyā tatraṭṭhā lokalocanaṃ;
35.
Brahmāno lokapālā ca manussā kamato tadā,
Soṇṇajālājinādīhi gaṇhiṃsu jananandanaṃ;
36.
Mahiṃ patiṭṭhito dhīro passitvāna tato disā,
Uttarābhimukho sattapadaṃ gaṇtvā』mbuje ṭhito;
37.
Disantamavaloketvā suphullambujalocano,
Nicchāresāsabhiṃ vācaṃ aggo seṭṭho』tiādinā;
38.
Brahmāmaranarādīhi pūjito ca namassito,
Kamena abhivaḍḍhanto juṇhapakkhe sasī yathā;
39.
Brahmūnaṃ chattachāyāya mandārakusumantare,
Sānandāmandadevehi dhutacāmaramajjhago;
40.
Dibbehi rūpasaddehi gandhehi ca rasehi ca,
Phoṭṭhabbehi ca dibbehi modamāno anekadhā;
41.
Dibbehi ramaṇīyehi naccehi vāditehi ca,
Padānekasahassehi thūyamānaguṇākaro;
42.
Patvā soḷasamaṃ vassaṃ ñātisaṅghassa majjhago,
Dassetvā』sesasippaṃ taṃ loke vijjati yaṃ tadā;
43.
Ñātisaṅghaṃ pamodento deve ca manuje』pi ca,
Laddhā yasodharaṃ deviṃ』nukūlaṃ jātijātiyaṃ;
44.
Soṇṇadappaṇasaṅkāsa sommānana vibhusitaṃ,
Nīlanīrajasaṅkāsa visālāyata locanaṃ;
45.
Siṅgāramandiradvāre dhajopamabhamudvayaṃ,
Hemakāhalasaṅkāsa nāsikaṃ rūpalakkhiyā
46.
Nīlavellitadhammilla jimutobhaya koṭiyaṃ,
Niccavijjullatācakka manuññakaṇṇapāsakaṃ;
47.
Sātakumbhanibhābhāsa payodharaghaṭadvaṃ,
Suvaṇṇadditaṭāyāta nijjharākārahārakaṃ
48.
Dehadevaddumālamba pārohābhabhujadvayaṃ,
Aṅgulīpallavantambu binducāru nakhāvaliṃ;
49.
Dehamālālimālābha romarājivirājitaṃ,
Rūpaṇṇavataraṅgāha valittaya vicittakaṃ;
50.
Soṇṇarambhāsamāvaṭṭa piṇorudvaya sundaraṃ,
Sannirakalikākāra cārujaṅghā vibhūsitaṃ;
51.
Paccakkharūpalakkhiñca līlānicaya sannibhaṃ,
Guṇānamākaraṃ sādhu velaṃva ratisāgare;
52.
Kanto vasantarājā』va kandappo』va surūpavā,
Sasī』va dassanīyo ca sūriyo viya tejavā;
53.
Acalattena merūva gambhīrenaṇṇavo viya,
Brahmassaro piyaṃvādī pañgñāya ca anūpamo;
54.
Vasanto so mahāvīro purasmiṃ kapilavhaye,
Disvā nimitte caturo uyyāna gamanañjase;
55.
Pabbajjābhirato nātho gantvā uyyānabhūmiyaṃ,
Suphullacampakāsoka nāgādā』gehi maṇḍitaṃ;
56.
Phullapaṅkaja kaḷhāra jalājalaya satākulaṃ,
Mandamandānilāyāta nānāmodehi vāsitaṃ;
57.
Sarā saraṃ samāyāta madhubbata nisevitaṃ,
Phalapuppharasuddāma dvija saṅgha nikūjitaṃ;
58.
Naccanta mattamorānaṃ niccaṃ maṇḍapasantibhaṃ,
Dibbanta migasagghānaṃ kīḷāmaṇḍapa sannibhaṃ;
59.
Samīra sisirodāra dhārāsīkara vārihi,
Dhārāmaṇḍapa pantīhi janānandakaraṃ varaṃ;
60.
Uyyānavanamāgamma devarājāva nandanaṃ,
Kīḷanto nijaputtassa sutvāna jātasāsanaṃ;
61.
Nivatto vissakammena sahassakkhova bhūsito,
Puraṃ pavisamānova kisā gotami bhāsitaṃ;
我來翻譯這段巴利文: 30 她將此事告知國王后,由他妥善安排, 攜帶隨從,當時走上道路前往; 31 如令天神心悅的歡喜園般, 看到名為藍毗尼(今尼泊爾藍毗尼)的園林,令人心喜; 32 她渴望在那裡遊樂,進入那園林, 來到吉祥娑羅樹下游玩; 33 搖曳的新葉遍佈,美麗花朵低垂, 她以紅潤的手抓住娑羅樹枝; 34 在諸天守護下,天界充滿喜悅時, 摩耶夫人站立於此,生下世間之眼; 35 梵天、世界守護者及人類依次, 以黃金網、鹿皮等接住令人歡喜者; 36 智者站立大地,觀察四方后, 面向北方行走七步,立於蓮花上; 37 以盛開蓮花般眼
62.
Sutvāna nibbutapadaṃ tadā cittānukūlakaṃ,
Santuṭṭho sānurāgo ca lakkhagghaṃ tārabhāsuraṃ;
63.
Hāraṃ tissāya pesetvā gantvāna sakamandiraṃ,
Devarājavilāsena nisīdi pavarāsane;
64.
Athāgamma tadā nekanāṭikā parivārayuṃ,
Vajjanti bheriyo tāsu paggayha kāci nāriyo;
65.
Nānālayasamākiṇṇaṃ gītaṃ gāyanti kāci』pi,
Dhamanti susiraṃ kāci kāci vādenti tantiyo;
66.
Cāru bimbādharāramma payodharabharā subhā,
Visālāyata nīlakkhā somasommānanā tadā;
67.
Naccanti purato tassa bherimaṇḍala majjhagā,
Devakaññāva raṅgamhī rasabhāvanirantaraṃ;
68.
Disvāna so tamacchariyaṃ viratto visaye tadā,
Urattāḷañca addakkhi sabbantaṃ bheritāḷanaṃ;
69.
Paridevaṃ』cupaṭṭhāsi gītaṃ saṃsārasāgare,
Vāyuvega vikāraṃ』va naccaṃ cintesi nāyako;
70.
』Kadāhaṃ gharamossajja pabbajjāsiri mubbahe?』
Iccevaṃ cintayanto so supantova sayī tahiṃ;
71.
』Yaṃ nissāya mayaṃ ettha naccagītesu vyāvaṭā,
So』yaṃ』dāni supī』 amhe kassadāni karoma taṃ?;
72.
Iti cintiya te tattha turiyesu sake sake,
Ālambā sayitā kaññā susaññāññamanissitā;
73.
Khādanti kāci dantāni kāci lālā vahantiyo,
Kāci rudantiyo tattha vilapanti athā』parā;
74.
Kākacchanti』pi semhampi gilanti ca camanti ca,
Karonti nādaṃ nāsāya gharū』ti ca khipanti ca;
75.
Muttayanti tadā kāci rahassaṃ vicaranti ca,
Duggandhaṃ vāti taṃ ṭhānaṃ susānaṃ āmakaṃ yathā;
76.
Pabuddho aḍḍharattamhi gate tattha nisīdiya,
Addakkhi tāsaṃ nekāni vikārāni tahiṃ tadā;
77.
Tassevaṃ pekkhamānassa bhave saṃviggacetaso,
Ādittaṃva upaṭṭhāsi mane khalu bhavattayaṃ;
78.
Dāvānala samāditta mahāraññāyathā gajo,
Tathevāsi narindassa gehato gamane matī;
79.
Tato vuṭṭhāya sayanā karonto abhinikkhamaṃ,
Vitakkesi mahārājā passituṃ sakamatrajaṃ;
80.
Pavisitvā tato gabbhaṃ sanikaṃ santamānaso,
Passitvā saha puttena niddāyantiṃ yasodharaṃ;
81.
Cirāgataṃ mahāpemaṃ dhārayaṃ sakamānase,
Buddho hutvāpi』maṃ sakkā passituṃ iti cintiya;
82.
Gato nātho tato ṭhānā bodhiyā baddhamānaso
Tadahevāsi buddhoti kāmuko ko na cintaye;
83.
Sineru muddharantova pāduddhariya nikkhamaṃ,
Channamāhūya ānītaṃ kanthakaṃ turagādhipaṃ;
84.
Assarājaṃ tamāruyha saha channena rattiyaṃ,
Devehi vivaṭadvarā paṭipajji mahāpathaṃ;
85.
Cakkavāḷesu nekesu devatā susamāgatā,
Dīpadhūpaddhajehe ca gandhamālehi pūjayuṃ;
86.
Purato saṭṭhīsahassāni daṇḍadīpāni dhārayuṃ,
Tathā dakkhiṇapassamhi vāmapasse ca pacchato;
87.
Gaganā pupphavassāni vassāpesuṃ cha devatā,
Mandāravaṃ kokanadaṃ sugandhaṃ cittapāṭa liṃ;
88.
Campakā soka punnāga nāgapūgāga sambhavaṃ,
Mālatīvassikīyādī nānāvallīhi sambhavaṃ;
89.
Padumuppala kalahāra kumudādyāmbu sambhavaṃ,
Sugandhamadhu mattāhi chappadālīhi kūjitaṃ;
90.
Pupphavassaṃ pavassittha tiṃsayojanamañjase,
Pasatto tattha turago dukkhato agamī tadā;
91.
Evaṃ pūjāvidhānehi gantvā』nomaṃ mahānadiṃ,
Sitasekata saṅkiṇṇaṃ bahumīnakulākulaṃ;
92.
Tīraṭṭho passi so dhīro gaṅgānāriṃ rasāvahaṃ,
Karontiṃ vīcibābhāti eṇepupphopahārakaṃ;
我來翻譯這段巴利文: 62 聽到那適宜於心的涅槃之語, 歡喜且充滿愛慕,如星辰般閃耀的珍貴項鍊; 63 將項鍊贈予她后,回到自己的宮殿, 以天王般的威儀,坐于最上座; 64 此時眾多舞女前來圍繞, 其中有些女子高舉鼓聲演奏; 65 有些人唱著各種曲調的歌, 有些吹奏管樂,有些彈奏絃樂; 66 美麗紅唇迷人,豐滿乳房優美, 寬大且深邃的青眼,溫柔可人的面容; 67 在鼓聲環繞中在他面前舞蹈, 如天女般在舞臺上不斷展現情態; 68 見此稀有景象,他當時對欲境生厭, 看到胸部起伏和所有的擊鼓聲; 69 領悟歌聲如輪迴海中的哀嘆, 導師思維舞蹈如風中的變幻; 70 "何時我能捨棄家居,獲得出家之吉祥?" 如此思維著,他在那裡睡去; 71 "依靠他我們在此歌舞, 現在他睡了,我們為誰表演?" 72 她們如此思考後,各自依靠 樂器躺下,依偎著彼此沉睡; 73 有些咬著牙齒,有些流著口水, 有些在那裡哭泣,另有些在悲嘆; 74 有些打鼾,有些流著痰,有些吞嚥,有些嘔吐, 有些發出鼻音"呼嚕",有些抽搐; 75 有些失禁,有些夢中游走, 那地方散發惡臭,如同新葬之墓地; 76 在半夜醒來,坐在那裡, 看到她們種種醜態; 77 當他如此觀察時,心對有為法生起厭離, 三界在他心中如火燃燒; 78 如同大森林著火時的大象, 國王也是如此生起離家之念; 79 於是從床上起身準備出離, 大王思慮要看看自己的兒子; 80 於是安靜地進入內室, 心意平靜,看到耶輸陀羅與兒子同睡; 81 在心中持有長久積累的大愛, 想著:"成佛后仍可相見"; 82 世尊離開此處,心繫菩提, 當日即將成佛,誰不如此思慮? 83 如舉起須彌山頂般抬起腳步離去, 召喚車匿帶來駿馬王甘塔迦; 84 夜晚與車匿同騎上馬王, 諸天開啟城門,他踏上大道; 85 無數輪圍世界中集聚的諸天, 以燈明、香菸、幢幡和香花供養; 86 前方六萬盞燈火照明, 右方、左方和後方亦復如是; 87 諸天從空中降下花雨, 曼陀羅花、紅蓮花、香花、繪花樹; 88 旃簸迦花、無憂花、龍樹花等, 茉莉花、夜來香等諸多藤蔓之花; 89 蓮花、青蓮、睡蓮等水生之花, 被醉於香甜蜜味的六足蜂環繞; 90 花雨降下三十由旬的道路, 那裡的駿馬輕易地前進; 91 以如此供養方式來到阿摩河, 白沙遍佈,眾多魚群遊動; 92 智者站立岸邊,看見恒河女神帶來喜悅, 波浪閃耀,奉獻如鹿眼般的花朵;
93.
Assena taṃ mahānomaṃ laṅghāpetvā mahāmatī,
Paratīre patiṭṭhāsi vimale vālukā tale;
94.
Pabbajituṃ mayettheva yuttaṃ no me papañcituṃ,
Iti cintiya obhāya dhāritābharaṇāni so;
95.
Channassa paṭiyādetvā kanthakañca hayādhipaṃ,
Nisitaṃ khaggamuggayha samoliṃ chindi kuntalaṃ;
96.
Evamāvajjayaṃ nātho sace』haṃ sugato bhave,
Tiṭṭhatu gagane gantvā iti ukkhipi ca』mbaraṃ;
97.
Tato sakko mahagghena maṇicaṅgoṭakena taṃ,
Paṭiggahetvā sirasaṃ netvā devapuraṃ caraṃ;
98.
Kāretvā maṇithūpaṃ so nīdhetvā taṃ siroruhaṃ,
Atthāhaṃ patimāneti sahadevehi nekadhā;
99.
Mahābrahmopanītaṭṭhaparikkhāraṃ mahāmatī,
Paṭiggahetvā kāsāvaṃ nivattho pāruto tadā;
100.
Pubbe viyambaraṃ gayha ambare khipi nāyako,
Paṭiggahetvā taṃ brahmā netvā brahmapuraṃ caraṃ;
101.
Dvādasayojanubbedhaṃ katvā thūpavaraṃ subhaṃ,
Tattha taṃ nidahitvāna paṇipāteti sabbadā;
102.
Sampuṇṇa manasaṅkappo pabbajjāsiri mubbahaṃ,
Chādento kāmaleneva maruṃ caṅakkami nāyako;
103.
Tato ambavanaṃ gantvā vindanto pītijaṃ sukhaṃ,
Vītināmayi sattāhaṃ ramme pādapamaṇḍape;
104.
Tato rājagahaṃ gantvā pārupitvā cīvaraṃ,
Gahetvā maṇivaṇṇaṃ so pattaṃ karatalambujā;
105.
Battiṃsa lakkhaṇūpeto anubyañjana maṇḍito,
Brahmujjugatto bhagavā puraseṭṭhamupāgami;
106.
Visikhantarena gacchantaṃ lokekanayanaṃ janā,
Disvā evaṃ vicintesuṃ nāyaṃ yo so janādhipo;
107.
Kāmaṃ puravadhusomma vattasambandhakāraṇā,
Cando』yamāgato ajja sakavesena no mati;
108.
Sutvāna taṃ tadā keci hasantā vacanantaraṃ,
Nāyaṃ sasī sasaṅekā so bhānumeso』ti no mati;
109.
Bodhetumāgato kāmaṃ porīnaṃ vadanambuje,
Sakīyeneva rūpena vimhayaṃ porimānuse;
110.
Kiṃ bho ummattakā attha evaṃ mā vadathā』dhunā,
Sataraṃsī uṇharaṃsī na so eso aviggaho;
111.
Kāmenālasajantuhi kīḷituṃ puramāgato,
Sarūpena na no atthi saṃsayo balu mānase;
112.
Tesaṃ taṃ vacanaṃ sutvā hasantā keci jantuno,
Tumhe khalū na jānātha sabāṇe sadhanū hi so;
113.
Issaro kantarūpena tuṅgamandiratā puraṃ,
Kelāso iti sampatto jahātha vimatiṃ idha;
114.
Tesampi vacanaṃ sutvā hasanteke janā tadā,
Nāyaṃ haro tinetto so kesaveso idhāgato;
115.
Viciṇanto siriṃ ajja puraseṭṭhamupāgataṃ,
Vesenaññena maññāma ettha no natthi saṃsayo;
116.
Paharitvā karaṃ keci sutvā taṃ vacanaṃ narā,
Hasantevaṃ tadāvocuṃ vāsudevo na ve ayaṃ;
117.
Kāmaṃ sarojanābho so vāmano kaṇhaviggaho,
Ayamaññataracaṇṇena āgato pākasāsano;
118.
Puraṃ devapurantetaṃ maññamāno mahājutiṃ,
Passitunti paṭiññāto mā bhonto vilapantu ve;
119.
Sutvā tesaṃ giraṃ keci keḷiṃ katvāna nekadhā,
Tumhe sakkaṃ na jānātha so hi bho vajirāyudho;
120.
Eso hi bho mahābrahmā brahmalokā idhāgato,
Pamattā kinnu vedamhī brahmabandhu pure idha;
121.
Athesaṃ vacanaṃ sutvā keci paṇḍitajātikā,
Nete candādayo kāmaṃ mā mohaṃ bho pakāsatha;
122.
Caturānano mahābrahmā somasommānano ayaṃ,
Samantapotthako brahmā pattahattho』yamabbhuto;
123.
Kāmaṃ pāramitāpuṇṇa pasattho puriso ayaṃ,
Niccaṃ vandatha pūjetha thomethetaṃ mahājutiṃ;
93 大智者令馬躍過廣大阿摩河, 立於彼岸清凈沙地; 94 "我應當在此出家,不宜拖延", 如此思維后,他取下所戴飾物; 95 將甘塔迦駿馬交給車匿, 拔出利劍,剪斷髮髻; 96 世尊如是思維:"若我將成為善逝, 愿此髮髻留于空中",說完向空中擲去; 97 帝釋天以珍貴的寶石缽, 接住那頭髮,帶回天界; 98 建造寶塔,將那頭髮供奉其中, 與眾天神一起以多種方式供養八日; 99 大智者接受大梵天獻上的八種必需品, 穿上袈裟,披上法衣; 100 如以前一樣,導師將舊衣扔向空中, 梵天接住帶回梵界; 101 建造十二由旬高的美麗寶塔, 將衣物供奉其中,常常禮敬; 102 心願圓滿,獲得出家吉祥, 導師如蓮花般遮蔽欲界之塵,行走人間; 103 然後前往芒果園,體驗喜生之樂, 在美麗的樹下經過七日; 104 之後前往王舍城(今印度比哈爾邦王舍城),披上法衣, 手持寶石般的缽,如手中蓮花; 105 具足三十二相,莊嚴隨形好, 身如梵天般挺直的世尊來到城中; 106 人們看見這世間唯一明眼者, 在街道間行走時,如此思維:"此非國王; 107 爲了與城中美女結緣, 今日月亮以自身形象降臨,我們如此認為; 108 聽到此言,有些人笑著說: "此非月亮與星宿,我們認為是太陽; 109 爲了開啟城中人蓮花般的面容, 以自身形象令城中人驚歎而來; 110 諸位莫如瘋狂般這樣說, 百光、炎光者非無形體者; 111 爲了與懶惰眾生遊戲而來到城中, 以本相而來,我們心中無疑;" 112 聽到他們的話,有些人笑道: "你們確實不知,他持弓箭; 113 以美貌之主的形象,來到高樓之城, 如凱拉薩山降臨,去除此疑慮;" 114 聽到他們的話,有些人笑道: "此非三目之濕婆,是黑天(克里希納)來此; 115 今日尋求吉祥而來到最勝城, 我們認為以異相而來,此事無疑;" 116 有些人聽到此言,拍手大笑說: "此確非婆須提婆; 117 雖然他具蓮花般容貌,矮小黑膚, 此乃以異相而來的因陀羅;" 118 以為此城是天城, 前來觀看大光明者,諸位莫要妄言; 119 聽聞他們的話,有些人開玩笑道: "你們不認識帝釋,他持金剛杵; 120 這位是大梵天從梵界來此, 為何對吠陀如此疏忽,在此城中的婆羅門親族?" 121 聽到他們的話,有些智者說: "此非月亮等,莫顯示愚癡; 122 四面大梵天具溫和麵容, 此希有者手持經典,是普眼梵天; 123 此人圓滿波羅蜜,值得讚歎, 應當常常禮敬供養,讚頌此大光明者;"
124.
Evaṃ vadantā sabbe te nāgarā purisuttamaṃ,
Gandhapupphehi pujentā namassantā tamanvaguṃ;
125.
Nettārittehi pājentā munino rūpasāgare,
Jantavo mananāvāyo pāraṃ passiṃsu no tadā;
126.
Tadā lokekanayano sapadānena vīthiyaṃ,
Caraṃ yāpanamattaṃva laddhāgamma purā bahi;
127.
Paṇḍavaṃ girimāsajja tassacchāyāya so muni;
Saṅghāṭiṃ paññapetvāna nisajja purisāsabho;
128.
Adiṭṭhapubbaṃ disvāna patte missakabhojanaṃ,
Sañjātapaṭikūlo taṃ nuditvā paccavekkhaṇā;
129.
Amataṃ viya taṃ bhutvā vikkhāletvā mukhaṃ dakā,
Patte vattaṃ caritvāna muhuttaṃ tattha vissami;
130.
Pavattiṃ taṃ nisāmetvā bimbisāro narissaro,
Sīghaṃ tamupagantvāna katānuñño nisīdiya;
131.
Nimantayitvā rajjena anicchante yatissare,
Anuggahāya me yuttaṃ buddhabhūtenidhāgamaṃ;
132.
Evaṃ nimantito tenādhivāsetvā mahāmatī,
Agamāsuruvelāya matuloru parakkamo;
133.
Padhānaṃ padahitvāna chabbassamatidukkaraṃ,
Pakāsetvāna lokassa mokkhaṃ natthiti tena so;
134.
Tatoppabhuti vattanto majjhimappaṭi pattiyaṃ,
Kāyassānuggahaṃ katvā tato sampiṇiti』ndriyo;
135.
Mūle』japālanigrodhapādapassa mahāmuni,
Nisīdi nijasobhāhi obhāsento disodisaṃ;
136.
Tadā senāni nigame sujātā khīra dāyikā,
Sampuṇṇamanasaṅkappā yācitvā vaṭadevataṃ;
137.
Dhīraṃ devoti maññanti tuṭṭhahaṭṭhā pamoditā,
Hemapātiṃ sapāyāsaṃ datvāna idama』bruvi;
138.
Yathā mayhaṃ mahādeva iddhā patthita patthanā,
Tatheva tava saṅkappo khippameva samijjhatu;
139.
Iti vatvāna vanditvā katvā ca naṃ padakkhiṇaṃ,
Pakkantāya sujātāya dhīro pātiṃ samādiya;
140.
Upagantvānātirammaṃ nadiṃ so nīlavāhiniṃ,
Suppatiṭṭhitanāmamhi nadītitthe nisīdiya;
141.
Bhuñjitvā ūnapaṇṇāsa piṇḍaṃ katvāna bhojanaṃ,
Vissajjetvā tato pātiṃ paṭisotaṃ narāsabho;
142.
Tato sālavanuyyāne vissamanto divādine,
Disvāna supine pañca atthaṃ tesaṃ vicintiya;
143.
Ābodhimūlato magge devehi samalaṅkate,
Maṇitoraṇapālīhi puṇṇakumbhaddhājādihi;
144.
Sāyaṇhasamaye nātho gacchanto bodhi santikaṃ,
Disvāna sotthiyaṃ nāma thūyamānaṃ dijuttamaṃ;
145.
Tena dinnaṭṭha muṭṭhintu gahetvā nīlasaddalaṃ,
Bodhimūlamupāgamma katvāna taṃ padakkhiṇaṃ;
146.
Akāsi tīṇasanthāraṃ pācīnābhimukhaṃ tadā,
Tato mahiṃ dvidhā katvā samuṭṭhāsi mahāsanaṃ;
147.
Uccaṃ cuddasahatthena nānā citta vicittitaṃ,
Abhaṭṭhanahittha tatraṭṭho iccevaṃ daḷhamānaso;
148.
Kāmaṃ taco nahārū ca aṭṭhi ca avasissatu,
Upasussatu me gatte sabbantaṃ maṃsalohitaṃ;
149.
Na uṭṭhahāmabujjhitvā na jahe vīriyaṃ mama,
Adhiṭṭhahitvā evaṃ so nisīdi vajirāsane;
150.
Anatikkamaṃ ṭhapetvāna caraṇaṃ caraṇupari,
Kamalaṃ kamaleneva maṇibandhaṃ vidhāya so;
151.
Bālāsokadalāsatta paraṃ vā』sokapallavaṃ,
Nidhāya nayanānatda pāṇiṃ pāṇitale jino;
152.
Yathā sañjhāghanālīḍha tuṅgakañcana pabbato,
Surattacīvaracchanna cārigatta virājito;
153.
Udayāvalakoṭimhi dippantova divākaro
Kandharopari dippanta mukhamaṇḍalamaṇḍito;
154.
Yathā cāmikarabyamhe sunīlaṃ sīhapañjaraṃ,
Asampakampapamhehi pihitaddhasulocano;
124 如此說著,所有城中人對最勝者, 以香花供養禮敬跟隨; 125 以眼帆駕馭在牟尼容貌之海, 眾人心船未見彼岸; 126 那時世間唯一明眼者在街道上, 次第乞食,獲得適量食物后出城; 127 牟尼來到般荼婆山,在其陰影下, 鋪設僧伽梨衣,人中牛王坐下; 128 看見以前未見過的混合食物于缽中, 生起厭惡,經觀察後排除; 129 如飲甘露般食用,以水漱口, 履行缽儀后,在那裡稍作休息; 130 頻毗娑羅王(摩揭陀國王)聽聞此事, 迅速前來,獲準後坐下; 131 邀請他接受王位,但修行者不願, 說:"為利益你,我成佛後會來此"; 132 如此受邀后,大智者允諾, 具大精進者前往優樓頻螺(今印度菩提伽耶附近); 133 精進修苦行六年極難行, 向世間顯示無解脫之理; 134 從此開始行中道, 護養身體,攝護諸根; 135 大牟尼在阿阇波羅尼拘律樹下, 坐下,以自身光明照耀四方; 136 那時在軍事村莊,供奉乳品的須阇塔, 心願圓滿,祈求榕樹神; 137 以為智者是天神,歡喜愉悅, 供養盛有乳粥的金缽,說道: 138 "大天神,如我所愿已成就, 愿你的心願也速速實現"; 139 如此說完,禮敬右繞后, 須阇塔離去,智者接受金缽; 140 來到極為美麗的尼連禪河(今印度法爾古河), 在名為善立的河岸坐下; 141 將食物分成四十九團食用, 人中牛王然後將缽投入逆流; 142 之後在娑羅林園中午休息, 見到五種夢境,思維其意義; 143 從菩提樹根至道路,諸天裝飾, 以寶塔門柱列,滿瓶幢幡等; 144 黃昏時分,世尊前往菩提樹, 見到名為吉祥的最上婆羅門受讚頌; 145 接受他所給的八把青草, 來到菩提樹下,右繞后; 146 當時面向東方鋪設草座, 大地分為兩半,升起大座; 147 高十四肘,以種種彩飾莊嚴, 立誓堅定心意說: 148 "縱使皮筋骨留存, 我身上的一切肌肉血液乾枯, 149 若不證悟決不起座,不捨我精進", 如此發願后,他坐于金剛座; 150 以不相交叉方式, 如蓮花般將足置於足上,手置於手上; 151 勝者將眼睛置於 如幼無憂樹葉或無憂新芽般柔軟之處; 152 如黃昏雲霞籠罩的高聳金山, 身披深紅袈裟而莊嚴; 153 如升起光芒的日輪, 以肩上發光的面輪莊嚴; 154 如金殿中的深藍獅子窗, 以不動的眼睫遮住半月般的眼眸;
155.
Nīluppalakalāpaṃca jananettālipātanaṃ,
Sajjhudaṇḍasamābaddha bodhikkhandhamaphassi so;
156.
Nisinno bodhito chejja pavāḷataruṇaṅkurā,
Patamānā samantāsuṃ tejaṃ viya kubuddhīnaṃ;
157.
Devā tattha samāgañjuṃ khippaṃ dasasahassiyaṃ,
Kamalāsanoragā ceva siddhavijjādharādayo
158.
Sahampati mahābrahmā brahmasenāpurakkhato,
Sitātapattaṃ dhārento ṭhīto sambuddha santike;
159.
Vīsaṃ ratana satāyāmaṃ vijayuttara nāmakaṃ,
Saṅkhaṃ dhamento aṭṭhāsi sādaro pākasāsano;
160.
Suyāmo saha senāya thomayanto narādhipaṃ,
Maṇitālavaṇṭaṃ paggayha mandamandena vījati;
161.
Jitakitti lataggamhi sassa pupphaṃca pupphītaṃ,
Vāḷavijanimuggayha aṭṭhā santusito tahiṃ;
162.
Beluvaṃ vīṇamādāya gītaṃ nānālayānugaṃ,
Pañcasikho ṭhito tattha gāyamāno anekadhā;
163.
Mahākālo』pi nāgindo nāgasaṅghapurakkhato,
Thomento tattha aṭṭhāsi navārahaguṇādihi;
164.
Raṅgabhumiṃ māpayitvā gahetvāna varaṅganā,
Upahāraṃ karontaṭṭhā timbarū sūriyavaccasā;
165.
Āgantvā saha senāya sitaṅgo sitabhusano,
Dhataraṭṭho ṭhito pubbe ārakkhaṃ kurumānako;
166.
Pūrento sakasenāya dakkhiṇassaṃ virūḷhako,
Ārakkhaṃ kurumānaṭṭhā nīlaṅgo nīlabhusano;
167.
Virūpakkho』pi aṭṭhāsi pālayaṃ pacchimaṃ disaṃ,
Rattaṅgābharaṇo vammī nijasenāpurakkhato;
168.
Uttarassaṃ sasenāya ārakkhaṃ kurumānako,
Soṇṇavaṇṇaṅgābharaṇo aṭṭhāsi naravāhano;
169.
Kimettha bahulāpena jātikkhettamhi devatā,
Nāgatā neva vāhesuṃ sabbe etthe』va osaṭā;
170.
Gaganātotiṇṇaketu pādehi pathavītale,
Nāgādayo na dhutāsuṃ ketunaṃ bahu kā kathā;
171.
Na dhūtā dhajapādehi vāyutuddāmavuttihi,
Tārakā gagane brūmo kinnu tattha dhajālutā;
172.
Pubbadisā cakkavāḷa silāyuggataketunaṃ,
Pādāni parabhāgādi cakkavāḷasilanvaguṃ;
173.
Cakkavāḷa mahāmeru yugandhara nagādayo,
Pupphāvataṃsakā』vāsuṃ nānāvaṇṇehi saṅkhatā;
174.
Vāmāmandamakaranda bindusandoha sundaraṃ,
Ullola padumākiṇṇa vitānaṃ vāsi ambaraṃ;
175.
Khittasogandhacuṇṇāni devabrahmādinā tahiṃ,
Vitānaṃ viya khāyanti cakkavāḷaggamaṇḍape;
176.
Kappūrāgarudhūpehī tattha tatthuggatehi mā,
Kālabbhakūṭacchannova āsi maññaṃ kathemu kiṃ;
177.
Jātikkhettesu devehi katagghikusumādinā,
Nosīnā dharaṇī bhārā disebhānaṃ balaṃ aho;
178.
Ambarālambamānānī pupphadāmāni bhūtalaṃ,
Ākaḍḍhanāya devehi baddharajjuva bhāsare
179.
Aññoññakaramuggayha gagane surasutdarī,
Paribbhamantā gāyanti tattha tattha manoramaṃ;
180.
Ubho bhuje vikāsetvā maṇḍitaṃ surasutdarī,
Bhamanti bhantabheṇḍuva tattha tatthambare yugā;
181.
Nīluppalakalāpādī gahetvāna suraṅganā,
Ṭhītāsuṃ parivāretvā pūjamānā narissaraṃ;
182.
Ratnapallavakalahāra kamaluppala saṅgate,
Sannīrakusumākiṇṇe puṇṇesogandhavārihī;
183.
Kañcanādighaṭe gayha ambare surasundarī,
Katvāna sugataṃ majjhe pūjayiṃsu samantato
184.
Kañcanādāsahatthā ca kācī kaññā tathā ṭhitā,
Tālavaṇṭe gahetvāna ṭhītāsuṃ kāci devatā;
185.
Kāci maṅgala saṃyutta vacanā tava patthanā,
Samijjhatuti ghosentī parivāretvā ṭhitā jinaṃ;
155 如青蓮花束令眾人眼如蜜蜂降落, 他觸控以薩遮杖相系的菩提樹幹; 156 坐于菩提樹下,珊瑚般的嫩芽, 四周飄落,如邪見者的光明; 157 諸天迅速集聚於一萬世界, 蓮花座上的龍族以及成就者、持明者等; 158 娑婆世界主大梵天率領梵眾, 持白傘蓋立於正覺者身邊; 159 帝釋天手持名為勝利最上、 長二十肘的法螺吹奏,恭敬而立; 160 善夜摩天與眾軍讚頌人中尊, 舉起寶柄扇輕輕搖動; 161 勝譽藤蔓上開滿花朵, 兜率天手持尾扇在那裡站立; 162 般遮翼天子手持琵琶, 依各種曲調在那裡站立歌唱; 163 大黑龍王率領龍眾, 站在那裡以九阿羅漢功德等讚頌; 164 帝搜與修利耶瓦察創造舞臺, 攜帶勝妙舞女站立供養; 165 白身白飾的持國天王, 率領軍眾來到東方守護; 166 增長天王率領軍眾, 藍身藍飾站立守護南方; 167 毗樓博叉天王守護西方, 身著紅色裝飾鎧甲,率領己軍站立; 168 多聞天王率領軍眾, 守護北方,身著金色裝飾站立; 169 何須多言,生處界中諸天, 無不前來,皆集於此; 170 旗旛從天空垂至地面, 龍等不動搖,何況眾多旗旛; 171 即使狂風吹動旗桿, 旗幟不動,天空中的星辰何須說哉; 172 東方輪圍山升起的旗旛, 其桿延伸至對面的輪圍山; 173 輪圍山、須彌山、持雙山等, 如以各色裝飾的花冠; 174 美麗的蜜露滴珠, 波動蓮花遍佈的帳幕籠罩天空; 175 天人梵天等所撒的香粉, 如帳幕般遍佈輪圍山殿堂; 176 樟腦、沉香之煙升起, 如被黑雲遮蔽,何須再說; 177 生處界中諸天所獻供花等, 大地不堪重負,啊!諸方之力; 178 從天空垂下的花鬘, 如諸天繫繩牽引大地般閃耀; 179 天女們手牽手, 在空中旋轉歌唱動人歌聲; 180 天女展開雙臂莊嚴, 如旋轉陀螺般在空中盤旋; 181 天女手持青蓮花束等, 站立圍繞供養人中尊; 182 寶石新葉、睡蓮、青蓮相會, 遍佈水仙花,盛滿香水; 183 天女手持金等寶瓶, 將善逝置於中央四方供養; 184 有些手持金鏡, 有些天女手持扇立於一旁; 185 有些結合吉祥祝願語說: "愿你心願成就",圍繞勝者而立;
186.
Sirivacchādi paggayha aṭṭhamaṅgalamuttamaṃ,
Ṭhitāsuṃ gagane nārī parivāretvā munissaraṃ;
187.
Naccanti keci kīḷanti selenti ca lalanti ca,
Vādenti keci gāyanti velukkhepaṃ karonti ca;
188.
Nekapupphagghipantī ca tathā dīpagghipanti ca,
Maṇicāmīkarāsajjhu agghikā pantiyo tathā;
189.
Ābrahmabhavanuggamma cakkavāḷasamantato,
Tiṭṭhanti jalamānāyo buddhassa maṅgalussave;
190.
Sattaratanasambhutā nānā toraṇapantīyo,
Hemarambhāmayā cāpi tathā dussamayā siyuṃ;
191.
Nānāvaṇṇehi nekehi chattehi ca nirantaraṃ,
Cakkavāḷodaraṃ āsi saraṃca kamalākulaṃ;
192.
Tattha tatthujjalāneka yantadīpāvalī mahī,
Tārakājālakākiṇṇa gaganaṅganasantibhā;
193.
Dhajantarita chattā』suṃ cakkavāḷagirūpari,
Nirantarā』suṃ tattheva ghaṭadīpā ca toraṇa;
194.
Nānāturiyanādehi nānāsaṅgītitāhi ca,
Sādhuvādehi nekehi cakkavāḷo phuṭo ahū;
195.
Aho mahantatā tassa buddhassa katamaṅgale,
Pūjāvisesaṃ taṃ ko hi mukhenekena bhāsatī;
196.
Catummukho sahassakkho dvisahassanayano phaṇī,
Dasakaṇṭho』pi taṃ sabbaṃ neva sakkonti bhāsituṃ;
197.
Evaṃ surāsurabrahma venateyyoragādihi,
Nirantaraṃ katāneka mahāmaha samākule;
198.
Tasmintu vāsare māro passitvā bhuvanaṃ idaṃ,
Āmantetvā sānuvare āhevaṃ sakutūhalo;
199.
Sabbe dibbavimānā bho suññā dissanti chaḍḍitā,
Purapālampahāpetvā kva gatā』suṃ sadevakā;
200.
Kimbho māra na jānāsi matto sutto』si ajja kiṃ,
Suddhodaniya siddhattho māyāya tanayo ayaṃ;
201.
Puretvā pāramī sabbā katvāna abhinikkhamaṃ,
Bodhimule nisinno si ajja buddho bhavāmīti;
202.
Tassa pūjāvidhānatthaṃ dasasahassīsu devatā,
Samāgatā haṭṭhatuṭṭhā karontajja mahāmahaṃ;
203.
Kinnu te badhiraṃ sotaṃ kinnu parihāyi locanaṃ,
Dhajaggā te na dissanti ullolaṃ te na sūyati;
204.
Tesaṃ taṃ vacanaṃ sutvā antako khalu pāpimā,
Dukkhito dummano tesaṃ socanto idambruvi;
205.
Aho vatā』tiparihāni saṃsārassa mahā ayaṃ,
Asāro khalu saṃsāro siddhatthe vibhavaṃ gate;
206.
Aho vatā』ti naṭṭhamhā tivaṭṭaṃ paripuritaṃ,
Hoti bho dahanā daḍḍhavanaṃvāti alakkhikaṃ;
207.
Nirālokaṃ tilokaṃ bho asuraṃ vāsaraṃ yathā,
Parimosaratanaṃ hoti rajjaṃ vedaṃ jagattayaṃ;
208.
Mamesa visayaṃ hitvā yāti siddhatthadārako,
Tena yātena maggena nikkhamanti bahujjanā;
209.
Bhavantaṃ na karoteso yāva suddhodanatrajo,
Etha gacchāma siddhatthamasiddhatthaṃ karoma bho;
210.
Māpetha bheravaṃ vaṇṇaṃ bībhacchaṃ duddasaṃ kharaṃ,
Saddeneva palāpetha tūlabhaṭṭaṃva vāyunā;
211.
Tassa taṃ vacanaṃ sutvā mārasenā samāgamuṃ,
Nānāvesadharā hutvā nānāyudha samaṅgino;
212.
Yojanānaṃ tadā māro diyaḍḍhasatamuccato,
Girimekhalamāruyha senāya sahasā』gamī;
213.
Disvāna durato ettaṃ devā māraṃ savāhiniṃ,
Bhayaṭṭāpagamuṃ khippaṃ dhāvamānā disodisaṃ;
214.
Saṃkhippa khippaṃ sacchattaṃ brahmā dhāvi parammukho,
Katvāna piṭṭhiyaṃ saṅkhaṃ sakko dhāvi visaṅkito;
215.
Mahākālo』pi nāgindo nimujja mahiyaṃ tadā,
Vattadattakaro bhīru sake nipati mañcake;
216.
Saṃ saṃ pūjāvidhānantu chaḍḍetvāna sadevakā,
Gatāsuṃ suññakaṃ āsi cakkavāḷamidaṃ tadā;
186 舉起吉祥標記等八種最勝吉祥, 天女們在空中圍繞牟尼尊; 187 有些跳舞遊戲,嬉戲歡笑, 有些演奏歌唱,投擲竹竿; 188 無數花火之列以及燈火之列, 寶石黃金裝飾的供品之列; 189 從梵天界直至輪圍山四周, 閃耀著站立於佛陀吉祥慶典; 190 由七寶所成的各種門樓之列, 以及由金芭蕉所成和布帛所成; 191 以無數各色傘蓋連續不斷, 輪圍山內如蓮花遍佈的湖泊; 192 大地上處處閃耀無數機關燈列, 如滿佈星辰的天空; 193 輪圍山頂上旗旛間插著傘蓋, 燈瓶和門樓連續不斷; 194 以各種樂器聲音、各種歌聲, 以及無數"善哉"聲音充滿輪圍界; 195 啊!佛陀吉祥慶典如此盛大, 誰能以一口道盡這殊勝供養; 196 四面梵天、千眼帝釋、二千眼龍王、 十面羅波那都無法述盡; 197 如是天人、阿修羅、梵天、 迦樓羅、龍等不斷舉行盛大慶典; 198 在那天,魔羅看見此世界, 召集隨從好奇地說道: 199 "諸位,所有天宮都顯得空虛被棄, 連城市守護者都離去,諸天去了何處?" 200 "魔羅啊,你不知道嗎?今天你是醉了還是睡著了? 這是凈飯王之子悉達多,摩耶之子; 201 圓滿一切波羅蜜后出家, 今日坐在菩提樹下說:'我將成佛'; 202 爲了供養他,一萬世界的天神, 歡喜快樂地集聚舉行大慶典; 203 難道你耳朵聾了?難道你眼睛壞了? 你看不見旗旛頂端?你聽不見喧鬧聲?" 204 聽到他們的話,實為惡魔死神, 憂愁不悅,悲傷地對他們說: 205 "啊!這是輪迴的大衰敗, 當悉達多獲得解脫時,輪迴確實毫無實質; 206 啊!我們確實毀滅了,三有將圓滿, 諸位,如被火燒的森林般不祥; 207 諸位,三界無光明如無日之日, 三界失去珍寶如王國失去吠陀; 208 這悉達多童子離開我的領域而去, 許多人將隨他所去的道路出離; 209 在凈飯王之子未成就前, 來吧,我們去使悉達多不成就; 210 變現可怕形貌,醜陋難見粗糙, 以聲音驅散他如風吹棉花; 211 聽到他的話,魔軍集結, 化現各種形貌,持各種武器; 212 那時魔羅高一百五十由旬, 騎上山脊與軍隊突然而來; 213 諸天從遠處看見魔羅及其軍隊, 恐懼地迅速四散奔逃; 214 梵天捲起傘蓋背向而逃, 帝釋驚慌地將法螺背在背上逃走; 215 大黑龍王也潛入大地, 手持圓扇的畏懼者倒在自己的床上; 216 諸天捨棄各自的供養儀式, 這輪圍世界當時變得空無一物;
217.
Nissirīkaṃ padesaṃ taṃ asobhaṃ asamañjasaṃ,
Ahosi patitāneka pūjābhaṇḍasamākulaṃ;
218.
Ekova tattha sugato nisīdi vajirāsane,
Pajjalaṃ nijasiriyā sūriyova yugandhare;
219.
Akampo ca asantrāsī lomahaṃsa vivajjito,
Abhīto sīharājāva migacchāpānamaggato;
220.
Tato dhammissarassagge dunnimittāni jāyaruṃ,
Andhakāraṃ disā āsuṃ dhūmaketu ca ambare;
221.
Dinaṃ duddinakaṃ āsi hataraṃsi divākaro,
Ukkāpato』pi paññāyi disāḍāhopapajjatha;
222.
Aghane gagane āsuṃ indacāpavirajjutī,
Analāsaniyo』dittā tattha tattha patantī ca
223.
Kākolasaṅghā vassiṃsu uṇṇa sakuṇakosiyā,
Cariṃsu ambare』petā kabandhā ca bhayāvahā;
224.
Senaṃ saṃvidahitvāna tato māro abhiddavi,
Āgantvā cakkavāḷamhi ṭhito jinamudikkhiya;
225.
Ekakassa manussassa santikopagamaṃ mama,
Na yuttañhi gajo yāti gajaṃ no yāti kotthukaṃ;
226.
Netaṃ garu palāpetuṃ kālo iti vicintiya,
Māpesi kupito khippaṃ kappanila samānilaṃ;
227.
Khipanto gagane khippaṃ uddharitvā vanaspatī,
Katvāna vanamummūlaṃ viddhaṃsento asesakaṃ;
228.
Cāletvā tālasālādiṃ luñcitvā gagane khipaṃ,
Pātento cakkavāḷante vājisīha gajādayo;
229.
Paharitvā vivattetvā girikūṭāni ukkhipaṃ,
Bhamayanto nabhomajjhe dhāvateva tato tato;
230.
Silāhi silāsaṅghaṭṭa mahānādaṃ pavattayaṃ,
Pātento dahanañcāpi dhūmamambara mukkhipaṃ;
231.
Bhamayanto gahetvāna ambare chadaniṭṭhikā,
Pāsāde parivattetvā paharanto nagādisu;
232.
Khananto pathaviṃ paṃsuṃ gahetvāmbaramaṇḍale,
Bandhantova paraṃ bhumiṃ bhindanto tuṅgapabbate;
233.
Bhayānakena saddena upagamma mahāmuniṃ,
Cāletuṃ neva so sakkhi aṃsumattampi cīvare;
234.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Paṭhame mārayuddhamhi mārassāsi parājayo;
235.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Iti paṭhamo vijayo.
236.
Disvā namuci dhīrassa mālutenānupaddavaṃ,
Dukkhī ca dummano āsi kodhenāturamānaso;
237.
Hotu dāni mahoghena pavāhemi imaṃ yatiṃ,
Māpetvāna mahāmeghaṃ socanāya alaṃ mama;
238.
Iti cintiya so māro mahāmeghamamāpayi,
Disāsumpihitā sabbā andhakāro avatthari;
239.
Uparūpari guṇā hutvā sahassāni satāni』pi,
Dhārādharā mahādhārā vattayiṃsu samantato;
240.
Sodāminīsahassehi vinaddhaṃva nabhaṃ ahū,
Tattha tattha disābhāge indacāpā avattatha;
241.
Mahārajatarajjūhi sibbitāva nabhāvanī,
Dharādharorudhārāhi nirantarapavattihi;
242.
Tattha tattha patantāni ghorāsanisatā ahuṃ,
Mahābhīma nabho bherissanā āsuṃ tahiṃ tahiṃ;
243.
Uddharanto mahāsele mahogho ca tadubbhave,
Kelāsa sikharākāra eṇepuñje samubbahaṃ;
244.
Mahāthūpappamāṇādi mahābubbulamubbahaṃ,
Gambhīro puthulo caṇḍo upagamma jinantikaṃ;
245.
Sarīre lomamattampi temetumasamatthako,
Gato mahogho buddhassa』bho』nubhāvamahantatā;
246.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Dutiye mārayuddhamhi mārassāsī parājayo;
247.
Evaṃ mahānubhāvoti mantvāna nara sārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Dutiyo vijayo.
217 那地方失去光彩,不祥不宜, 散落的供養物品雜亂無章; 218 只有善逝獨自坐在金剛座上, 以自身光明照耀如日輪照耀持雙山; 219 不動不驚,無有毛骨悚然, 如獅子王在小鹿群前無所畏懼; 220 然後在法主之頂出現兇兆, 四方黑暗,天空彗星出現; 221 白晝變黑暗,太陽失去光芒, 流星墜落,方向燃燒; 222 無雲天空現虹電, 火雷在各處燃燒墜落; 223 烏鴉群降下,毛茸茸的貓頭鷹, 空中游行著無頭鬼魂令人恐怖; 224 魔羅部署軍隊后突擊, 來到輪圍山站立注視勝者; 225 "我接近一個獨自的人, 象走向像是適當的,狐貍不去找象; 226 驅散他不難",如此思維, 憤怒的魔羅迅速造作如劫風般的大風; 227 迅速扔上空中拔起大樹, 使森林連根拔起完全毀壞; 228 搖動棕櫚沙羅等樹扔向空中, 使馬、獅、象等落向輪圍山邊; 229 打擊翻轉山峰向上拋, 在空中旋轉后四處奔跑; 230 以巖石相撞發出大聲, 降下火焰向天空升起煙霧; 231 抓住空中屋頂瓦片旋轉, 翻轉宮殿撞向諸山; 232 挖掘大地取土向天空, 如
248.
Tato māro asakkonto vassoghena upaddavaṃ,
Kātuṃ tassa usūyādi kopākulamano tadā;
249.
Bhavatajja kimetena māraṇe tassa kiṃ garu,
Idānaṅgāravuṭṭhīhi jhāpemi sahasā imaṃ;
250.
Iti cintiya so māro māpetvāṅgāra vuṭṭhiyo,
Pesesi nabhasā tassa sambuddhassa upantikaṃ;
251.
Mahāpabbatasaṅkāsa jalitaṅgāra rāsayo,
Dhāviṃsu nahasā tattha accimanto mahabbhayā;
252.
Cicciṭāyana saddehi pūrayanto disantaraṃ,
Dhūpāyanto phuliṅgehi mārassāpi bhayāvahā;
253.
Ujjālentā mahārukkhe pabbate』pi ca sammukhe,
Narakodaruggatā aggī rāsīvāti bhayāvahā;
254.
Upagantvā muhuttena nisinnaṃ munipuṅgavaṃ,
Madhumattālijhaṅkāra nādākuladisāmukhā;
255.
Pātenti satatāmanda makarandaja bindavo,
Mālāvataṃsakā hutvā pādamule patiṃsu tā;
256.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Tatiye māra yuddhamhi mārassāsi parājayo;
257.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Tatiyo vijayo.
258.
Tenānupaddutaṃ buddhaṃ passitvāna pajāpati,
Dukkhito dummano hutvā evaṃ cintesi dummati;
259.
Pāsāṇavassaṃ māpetvā cuṇṇetvā panimaṃ yatiṃ,
Viddhaṃsemīti cintetvā māpesūpalavassakaṃ;
260.
Tasmiṃ vasse』ti bībhacchā dhūmāyantā sajotikā,
Jalitaṅgārasaṅkāsā pāsāṇuccāvacā bahū;
261.
Karānaññoññasaṅghaṭṭā mahantaṃ bheravaṃ ravaṃ,
Duddinaṃ dhūmajālāhi kurumānā samantato;
262.
Satthūpagantvābhimukhaṃ santamālāgulā viya,
Patiṃsu siripāde te amandāmodavāhino;
263.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Catutthe mārayuddhamhi mārassāsi parājayo;
264.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Catuttho vijayo.
265.
Disvānattamano māro ditto kodhagginā tadā,
Māpetvā』yudhavassaṃ so pesesi tadupantikaṃ;
266.
Nettiṃsacchūrikā satti heṇḍivāla gadādayo,
Tiṇgadhārā pajjalitā acirajjuti sannibhā;
267.
Yathā pupphopahāropagantvāna gaganaṅganā,
Evaṃ sambuddhapādesu patiṃsu parivattitā;
268.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Pañcame mārayuddhamhi mārassāsi parājayo;
269.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Pañcamo vijayo.
270.
Taṃ disvā pāpimā kuddho yaṃ yaṃ tassa karoma』haṃ,
Taṃ taṃ』dānī na sakkoti kiñci kākumu』pakkamaṃ;
271.
Māpesi kukkulaṃ vassaṃ māramīta』dhunā muniṃ,
So』gā』kāsā sampaditto dhūmāyantova pajjalaṃ;
272.
Jinassābhimukhaṃ gantvā kukkulo parivattiya,
Candanassa sitabbhassa dhūlī hutvāna pagghari;
273.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Chaṭṭhe namuci yuddhamhi mārassāsī parājayo;
274.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Chaṭṭho vijayo.
275.
Tato disvāna taṃ kaṇho kaṇhasenā purakkhato,
Saṅkuddho pesayi tattha vassaṃ so sikatāmayaṃ;
276.
Khadīraṅgāra saṅkāsā vālukā gaganāgatā,
Bhassantā jinapādante vāsacuṇṇattamāgatā;
277.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Sattame mārayuddhamhi mārassāsi parājayo;
248 然後魔羅無法用暴雨為害, 那時心充滿嫉妒和憤怒; 249 "今天這樣有何用?殺死他有何難? 現在我要用炭火雨突然燒死他;" 250 如此思維后,魔羅造作炭火雨, 從天空送向正等覺者身邊; 251 如大山般的燃燒炭火堆, 在天空中奔馳,閃耀著令人恐懼; 252 嘶嘶作響聲充滿四方, 冒煙飛火星,連魔羅也感到恐懼; 253 點燃大樹和麵前的山, 如地獄中升起的火堆般可怖; 254 瞬間來到坐著的牟尼尊前, 四方充滿如醉蜂嗡鳴的聲音; 255 不斷降下柔和的花蜜滴, 變成花冠落在足下; 256 那時是具吉祥正等覺者的勝利, 第三次魔羅戰鬥中魔羅失敗; 257 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 第三勝利。 258 見佛陀不受其擾,世主 憂愁不悅,惡意如此思維: 259 "造作石雨將這修行者 粉碎毀滅",思已造作石雨; 260 那雨中可怕的、冒煙發光的、 如燃燒炭火的眾多大小石頭; 261 相互碰撞發出巨大可怕聲響, 煙火遍佈造成黑暗; 262 來到導師面前如香花串, 落在吉祥足下帶來濃郁芳香; 263 那時是具吉祥正等覺者的勝利, 第四次魔羅戰鬥中魔羅失敗; 264 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 第四勝利。 265 魔羅見此不悅,那時怒火中燒, 造作武器雨送向他身邊; 266 劍、刀、矛、標槍、棍棒等, 三刃鋒利閃耀如新生光芒; 267 如獻花般來到空中, 如是旋轉落在正等覺者足下; 268 那時是具吉祥正等覺者的勝利, 第五次魔羅戰鬥中魔羅失敗; 269 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 第五勝利。 270 惡者見此憤怒:"我對他所作的一切, 現在都無法造成任何傷害; 271 造作熱灰雨現在要殺死牟尼", 那熱灰從空中降下燃燒冒煙; 272 來到勝者面前熱灰旋轉, 變成白檀香粉飄落; 273 那時是具吉祥正等覺者的勝利, 第六次魔羅戰鬥中魔羅失敗; 274 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 第六勝利。 275 然後黑者見此,率領黑軍, 憤怒地送出沙雨; 276 如愷達羅木炭般的沙從天而降, 落在勝者足下變成香粉; 277 那時是具吉祥正等覺者的勝利, 第七次魔羅戰鬥中魔羅失敗;
278.
Evaṃ mahānubhāvoti mantvāna nara sārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Sattamo vijayo.
279.
Tampi disvā asajjanto ahirī kopaketuko,
Māpetvā palipandāni tattha osīdayāmi taṃ;
280.
Iti cintiya māpetvā pesesi palipaṃ ghanaṃ,
Dhūpāyanto pajjalanto gantvā so nabhasā lahuṃ;
281.
Sambuddhasiripādamhi sampatto nibbuto tato,
Nānāsugandhasambhuta gandhakaddamataṃ gato;
282.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Aṭṭhame mārayuddhamhi mārassāsi parājayo;
283.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
284.
Olokento tato māro mārāriṃ siriyujjalaṃ,
Disvā cittampasādetumasakkonto』ti kopavā;
285.
Ajjetamandhakārasmiṃ pakkhipitvā pamohituṃ,
Mayhaṃ bhāroti cintetvā māpesi timiraṃ ghanaṃ;
286.
Lokantaresu sambhuta timiso』va bhayāvaho,
Gantvāna gaganā so hi patvāna munisantikaṃ;
287.
Yathā timiramāyāti vināsaṃ suriyuggate,
Evamāsi jinaggamhi andhakāro tathāvidho;
288.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Navame mārayuddhamhi mārassāsi parājayo;
289.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Navamo vijayo.
290.
Evaṃ navahi vuṭṭhihi katvā māro mahā bhavaṃ,
Na tassopaddavaṃ disvā dittakopānalākulo;
291.
Gahetvāna tato khippaṃ ṭhapitaṃ attaguttiyā,
Cakkāyudhaṃ mahātejaṃ kupito khipi vegasā;
292.
Dhārādharaṃ tamuggayha kuddho paharate yadī,
Kalīraṃva asajjanto vikhaṇḍeti pajāpati;
293.
Tatheva so mahiṃ kuddho māro khipati vegavā,
Na bhavantosadhā pāṇā visussanti sarādayo;
294.
Tatheva kupito tena khipate so mahambudhiṃ,
Vilayaṃ jalajā yanti sussate so mahaṇṇavo;
295.
Evaṃ mahānubhāvo so gacchanto jalambare,
Patvāna patito nāthaṃ hutvāna pupphacumbaṭaṃ;
296.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Dasame mārayuddhamhi mārassāsi parājayo;
297.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Dasamo vijayo.
298.
Iti kopagginā dittamanaṃ māraṃ tadā jino,
Karuṇājalasekena nibbāpento nisīdi so;
299.
Evaṃ katvāpi so kuddho aladdhavijayo tadā,
Āmantesi sakaṃ senaṃ palayānalabheravaṃ;
300.
Ethāsu vata』re mayhaṃ assavā mārakiṅkarā,
Nānāvesadharā hotha dhāretha vividhāyudhe;
301.
Saddehetaṃ palāpetha yātha gaṇhatha bandhatha,
Pāde gahetvā khipatha cakkavāḷantaraṃ ito;
302.
Athagā saha vācāhi bhiṃsā sā māravāhinī,
Turaṅga vyaggha mātaṅga sīhādirūpa bhiṃsanā;
303.
Sā mārassubhato passe catuvīsatiyojane,
Ṭhitā pacchimabhāgamhī cakkavāḷasilāvadhiṃ;
304.
Bahalattena sā āsi sampuṇṇa navayojanā,
Yakkha peta pisācādi vesehi bhayavāhinī;
305.
Saṃvaṭṭa vātasampāta khubhītambudhino viya,
Ullola bhimaghoso tu gato brahmapurāvadhiṃ;
306.
Danta saṅghaṭṭa sañjāta jālāmālā samākulā,
Tesaṃgārā』va dittāsuṃ kodhummīlita locanā
307.
Vahanti dhūmakkhandhāni mukhakoṭara koṭihī,
Nīhaṭā nīhaṭā jivhā subhīmoragataṃ gatā;
308.
Uddharitvāna tālādi karitvāna sarāsane,
Bhujaṅge ca guṇe keci gāḷhamākaḍḍhayanti ca;
278 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 第七勝利。 279 見此也無法傷害,無慚愧者憤怒, "造作泥沼,我要讓他陷入其中"; 280 如此思維后造作密泥沼送出, 冒煙燃燒從天空迅速而來; 281 來到正等覺者吉祥足前熄滅, 變成由各種香料組成的香泥; 282 那時是具吉祥正等覺者的勝利, 第八次魔羅戰鬥中魔羅失敗; 283 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 284 然後魔羅注視光耀魔敵, 見無法使其心生歡喜而憤怒; 285 "今天將他投入黑暗使其迷惑, 是我的責任",如此思維造作濃密黑暗; 286 如世界間隙中生起的可怕黑暗, 從天空降下來到牟尼身邊; 287 如黑暗在太陽升起時消失, 如是在勝者前那黑暗也一樣; 288 那時是具吉祥正等覺者的勝利, 第九次魔羅戰鬥中魔羅失敗; 289 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 第九勝利。 290 如是以九種雨造作大恐怖,魔羅 見無法傷害他,怒火中燒; 291 然後迅速取出為自保而準備的 大力輪形武器,憤怒地猛投; 292 若憤怒者舉起雷雲攻擊, 世主如切芭蕉般毫不費力地摧毀; 293 同樣憤怒的魔羅猛力投擲大地, 眾生不復存在,藥草乾枯,湖泊乾涸; 294 同樣憤怒者投擲大海, 水生物滅絕,大海乾涸; 295 如是具大威力者行於水空, 來到世尊處變成花束; 296 那時是具吉祥正等覺者的勝利, 第十次魔羅戰鬥中魔羅失敗; 297 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 第十勝利。 298 如是勝者對那時心被怒火燃燒的魔羅, 以悲憫之水澆滅而安坐; 299 如是雖作此事仍憤怒,那時未得勝利, 召集己軍如燃燒般可怕; 300 "來吧,我忠實的魔羅僕從們, 化現各種形貌,持各種武器; 301 以聲音驅散他,去抓住綁縛, 抓住腳扔到輪圍山之外;" 302 然後隨言而來可怕的魔軍, 馬、虎、象、獅等形貌可怕; 303 那魔軍在兩側二十四由旬, 站立於後方直至輪圍山巖; 304 其厚度達九由旬, 以夜叉、餓鬼、毗舍遮等形貌令人恐懼; 305 如劫風吹動大海, 恐怖聲響波動直達梵天界; 306 牙齒相擊產生火焰環繞, 憤怒睜開的眼睛如燃燒的炭火; 307 從口腔角落冒出煙柱, 伸出的舌頭如可怕的蛇; 308 拔起棕櫚等樹做成弓, 有些以蛇作弦緊緊拉開;
309.
Puṇḍarīkaccha sīhādī khipantābhimukhe tadā,
Dhāvanteke samuggayha purato dittapabbate;
310.
Bhayānakāti nekāni sīsāneka kalebare,
Māpayitvāna purato dhāvanti keci kiṅkarā;
311.
Sīsena sīhasaṅkāsā gattena manujopamā,
Buddhassābhimukhaṃ keci dhāvanti māra kiṅkarā;
312.
Kaṇṭhīravākāradehā mukhena khalu rakkhasā,
Hutvāna abhidhāvanti kecimārassa kiṅkarā;
313.
Daṇḍamānavakā sīsabhāgenā』tibhayāvahā,
Gattena rakkhasā hutvā keci dhāvanti kiṅakarā;
314.
Dīpacchebha turaṅgānaṃ vyaggha khaggavisāṇinaṃ,
Varāha mahisādīnaṃ kaṇṇapāvura bhoginaṃ;
315.
Sīsākāra mahāsīse tabbiruddhe kalebare,
Māpetvā abhidhāvanti keci mārassa kiṅkarā;
316.
Ākaḍḍhentā kapolānaṃ karasākhāhi sammukhe,
Dassayantā mahādāṭhaṃ kecenti mārakiṅkarā;
317.
Tikhiṇagganakhā keci phālayantā sakodare,
Ante gale pilandhitvā dhāvanti kiṅkarāpare;
318.
Gilantā keci phaṇino uggirantā tatheva ca,
Sīsa kandhara kaṇṇanta bāhu aṅguli ādisu;
319.
Sakalesu sarīresu visadhūmaggi saṅkule,
Dhārentā』sivise keci dhāvantyagge bhayāvahā;
320.
Padittāyogule gayha khipanteke anekadhā,
Dittapabbatamuddhacca keci aggikapālake,
Khipannā abhidhāvanti daṭṭhoṭṭhā bhīmalocanā;
321.
Lālayantā sakā jivhā khandhe katvāna muggare,
Mattabhujaṅga vesena dhāvanti apare bhaṭā;
322.
Pibantā lohitāneke khādantā pisite pare,
Pisācāva』caruṃ keci munirājassa aggato;
323.
Ullaṅghantā ca selentā dhāvantā jalitāyudhā,
Bhimavesadharā yakkhā kecenti bhakuṭīmukhā;
324.
Paṇuṇṇa saravassehi kuntatomara vuṭṭhihi,
Bheṇḍivālā』sicakkehi nibbharāsi digantaraṃ;
325.
Yaṃ diṭṭha suta mattena maraṇaṃ citta vibbhamaṃ,
Yāti loko kathaṃ ko taṃ nissesaṃ bhāsate naro;
326.
Nekadantasahassehi nikkhantaggisikhāyutaṃ,
Dānanijjharasampātaṃ bhīmagajjanagajjitaṃ;
327.
Nekasata karaggehi dhatāyolaguḷādikaṃ,
Sannaddhaṃ kavacādīhi giriṃca girimekhalaṃ;
328.
Ārūḷho pāpimā tattha ussāpetvā jayaddhajaṃ,
Visālāvatta dāṭhaggo cipiṭagga bhagga nāsiko;
329.
Daṭṭhoṭṭha bhīmavadano bhakuṭī vali lalāṭako,
Kodhānalehi sandiddha mahakkho tambadāṭhīko;
330.
Nīlapabbata saṅakkāsa visamaṅgo mahodaro,
Gonasoraga sappādi aṅgīkata subhiṃsano;
331.
Sahassabāhuṃ māpetvā chūrikā yaṭṭhi satti ca,
Kodaṇḍacaṇḍabāṇe ca cakka kuntagadādi ca;
332.
Saṅku vetālikā pharasu pāsamuggara aṅkuse,
Gahetvā kaṇayañcātha tisūla vajirāyudhe;
333.
Parivattesi ākāse tesamaññoñña ghaṭṭanā,
Uggatehi phuliṅgehi dhāvantehi samantato;
334.
Aggi cakkaparītaṃca kurumāno nijaṃ tanuṃ,
Āvahanto bhayaṃ brahma sura siddhādīnaṃ tadā,
Sa māraseno so māro bhagavantamupāgami;
335.
Udayāvalakūṭamhi bhāsantova pabhākaro,
Suppatiṭṭhitamerū』va tikūṭācala muddhani;
336.
Katvāna piṭṭhito bodhiṃ bhūruhaṃ vajirāsane,
Nisinno bhagavā』tīva niccalo atirocati;
337.
Akampo so munī evamagge』kāsi nijaṃ balaṃ,
Sammappadhānasaṃyutto dayāmetto mahesiko;
338.
Catubuddhabhumisaṅkhāta jayabhumimudikkhiya,
Catussaṅgahavatthūnaṃ yojetvā dvārakoṭṭhake;
309 那時投擲白蓮足獅子等, 有些奔跑舉起前方燃燒的山; 310 有些僕從造作許多可怕的 頭顱與軀體在前方奔跑; 311 頭如獅子身如人, 有些魔羅僕從向佛奔跑; 312 身體如獅子形狀口如羅剎, 有些魔羅僕從化作此形奔跑; 313 以頭部如杖形童子極為可怖, 身體如羅剎,有些僕從奔跑; 314 獅子、象、馬、 虎、犀牛、野豬、水牛等, 遮耳蛇等; 315 造作巨大頭顱如彼等頭形, 與之相對的軀體,有些魔羅僕從奔跑; 316 用手枝拉扯麵頰在前, 顯示大牙,有些魔羅僕從行進; 317 有些利爪尖銳剖開自己腹部, 其他僕從以腸裝飾頸部奔跑; 318 有些吞吐蛇, 在頭、頸、耳、臂、手指等; 319 全身充滿毒氣火焰, 有些持毒蛇奔跑在前極為可怖; 320 有些投擲燃燒的鐵球, 舉起燃燒的山峰,有些火守護者, 咬唇恐怖眼睛投擲奔跑; 321 吐舌,肩上扛著大錘, 其他戰士以醉蛇形態奔跑; 322 有些飲血,其他食肉, 有些如毗舍遮在牟尼王前行進; 323 跳躍、嬉戲、奔跑持燃燒武器, 有些夜叉現可怕形相蹙眉面容; 324 以箭雨、矛標槍雨、 標槍劍輪充滿四方; 325 僅見聞即令世人 死亡心亂,誰能完全描述? 326 從無數牙齒中噴出火焰, 涎液如瀑布傾瀉,發出可怖咆哮; 327 無數百手持鐵球等, 披甲等,山與山帶; 328 惡者騎在其上舉起勝利旗, 大牙尖銳,鼻子扁平破碎; 329 咬唇可怖面容,皺眉額有皺紋, 大眼被怒火燃燒,銅色牙齒; 330 如青山般身形不平,大腹, 牛蛇等身體特徵極為可怖; 331 化現千臂持刀杖矛, 強弓利箭及輪矛棒等; 332 尖樁、鐵棒、斧頭、套索、大錘、鉤子, 金剛鏟及三叉戟金剛杵武器; 333 在空中旋轉它們相互碰撞, 四處飛散火星; 334 使自身被火輪環繞, 那時令梵天、天神、成就者等恐懼, 魔羅與魔軍接近世尊; 335 如日輪照耀日出山, 如善立於須彌山三峰之頂; 336 以菩提樹在背後,在金剛座上, 世尊端坐極其不動光耀; 337 牟尼不動如是在前顯示自力, 具正精進結合大悲慈的大仙; 338 注視稱為四佛地的勝地, 安置四攝事于門戶;
339.
Yojetvāna thiraṃ tattha saddhādibalakoṭṭhake,
Satipaṭṭhānapākāre abhejjindriya gopure;
340.
Thirañāṇayudhākiṇṇe mettā sannāha vammito,
Abhīta bhāratī bhuri bherisaṅkha purakkhato;
341.
Caturaṅgaviriyuttuṅga mātaṅgakkhandhasaṅgato,
Puññasambhārabhārena kampayaṃ vasudhātalaṃ;
342.
Cariyattaya saṅkhāta』mussāpita jayaddhajo,
Evaṃ vidhāya mārāri mārasaṅgāma maṇḍalaṃ;
343.
Dānādayo mahāyodhe āhūya sahajātake,
Suṇātha bho giraṃ mayhaṃ bhavatajja mahā bhavo;
344.
Etha yātha samaggattha na ossakkatha sujjhatha,
Vijetuṃ mārayuddhamhī na sakkā』sesajantuhi;
345.
Ajja gacchati niṭṭhānaṃ so bho pāramitābhaṭā,
Sahussāhā mamaggamhi dassetha vīriyaṃ sakaṃ;
346.
Atha dānabhaṭo āha apphoṭaṃ diguṇaṃ bhujaṃ,
Passadāni mahāvīra balaṃ me māradhaṃsane;
347.
Paramatthapārami yodhaṃ tathe』va upapāramiṃ,
Ubho passe karitvāna saseno dhāvi dappavā;
348.
Tatheva sīlanāmavho pāramībhaṭa』muttamo,
Nikkhamma saha senāya mārasenamabhiddavī;
349.
Tathānekkhammanāmopi sannaddho』sabhaṭo bhaṭo,
Mārasenāmige hantuṃ dhāvi dīpī』va sāhaso;
350.
Paññāyodho』pi gacchanto sāṭopo dhāvi dappavā,
Māramerumahā ajja sasenummūlayāmiti;
351.
Vīriyapāramitā yodho daṭṭhoṭṭho bhīmagajjano,
Sosemi mama tejena vadaṃ』gā māra sāgaraṃ;
352.
Khantisaccavhayā ceva tato』dhiṭṭhānako bhaṭo,
Āsu dhāviṃsu pātetuṃ mārassa makaraddhajaṃ;
353.
Mettānāmo mahāyodho māro mayhamalanti』gā,
Upekkhako』pī so yodho mārasenaṃ padālituṃ;
354.
Pesetvevaṃ jino senaṃ』sarīraṃ daḷhavikkamaṃ,
Nisidi tassa tejena nirussāhāsi sā camū;
355.
Aho bho vimhayaṃ dāni suṇātha munino mama,
Jeti eko nisinnova samāraṃ māravāhiniṃ;
356.
Kopānalena sandittaṃ duṭṭha ruṭṭhaṃ pajāpatiṃ,
Aduṭṭho jeti sambuddho ānubhāvo hi tādiso;
357.
Dittāyudhe khipante』pi vijjhante vasavattinī,
Nirāyudho』va taṃ jeti ānubhāvo hi tādiso;
358.
Sahāṭopaṃ sahaṅakāraṃ māraṃ sāḍambaraṃ tadā,
Niccalo jeti sambuddho ānubhāvo hi tādiso;
359.
Hatthassa rathapattīhi dhāvantaṃ tamitocito,
Nisinnova jino jeti ānubhāvo hi tādiso;
360.
Bhāsantaṃ nekadhā kaṇṇa kaṭhora giramantakaṃ,
Nissaddo jeti sambuddho ānubhāvo hi tādiso;
361.
Māropāgamma aṭṭhāsi laṅghituṃ asamatthako,
Buddhatejaggi pākāraṃ dittamabbhuggataṃ thiraṃ;
362.
Tadāha namuci kuddho bhujamukkhippa』mīdisaṃ,
Khippaṃ siddhattha he gaccha santakedaṃ mamāsanaṃ;
363.
No ce gacchasi te hadayaṃ phālemi nakhasattihi,
Vicuṇṇemi tuvaṃ pāde gahetvā pathavītale;
364.
Passa me mahatiṃ senaṃ passa āyudhasañcayaṃ,
Tena taṃ abhimaddāmi tuvaṭaṃ gacchidaṃ mama;
365.
Athassa vacanaṃ sutvā jino』ha madhuraṅgiro,
Kadā te pūritā māra pallaṅkatthāya pāramī;
366.
Kadā adāsi sīsādī dānaṃ sīlaṃ kathaṃ tava,
Tadatthāya kathāpehi ke te paccakkhakārakā;
367.
Athā』ha pharuso māro netaṃ garu mune mama,
Ayaṃ sā parisā sabbā tassa paccakkhakārakaṃ;
368.
Ugghosesi mahāsenā pakkhī』hanti visuṃ visuṃ,
Bhumudriyana mattova tato kolāhalo ahu;
369.
Athāha māro samaṇa ahaṃ sakkhi kathāpayiṃ,
Tava ko sakkhi yajjatthi kathāpehi lahuṃ mama;
339 在那裡安置堅固的信等力堡壘, 念處圍墻不壞根城門; 340 密佈堅固智慧武器,慈心鎧甲護身, 無畏語言、智慧、鼓螺前導; 341 具四分精進高聳,如象肩結合, 以福德資糧重量震動大地; 342 樹立被稱為三行的勝利旗, 如是魔敵佈置魔戰場; 343 召集佈施等大勇士同生者: "諸位聽我言,今日有大事; 344 來吧去吧集合吧不要退縮要清凈, 在魔戰中一切眾生不能戰勝; 345 今日波羅蜜戰士達到終點, 在我前奮勇顯示自己的精進;" 346 然後佈施戰士雙臂擊掌說: "大勇士看我降魔的力量;" 347 至上波羅蜜勇士及近波羅蜜, 置於兩側,傲慢者與軍奔馳; 348 同樣名為戒的最上波羅蜜戰士, 率領軍隊衝向魔軍; 349 同樣名為出離的最佳戰士披甲, 為殺魔軍之鹿如豹般勇猛奔馳; 350 智慧勇士也傲慢地奔馳而去: "今日我要連根拔起魔須彌山!" 351 精進波羅蜜勇士咬唇發出可怖吼聲: "我說以我威力使魔海乾涸!" 352 然後名為忍辱真實的戰士, 及決意戰士迅速奔馳要推倒魔的魚旗; 353 名為慈的大勇士說:"魔是我的"而去, 舍戰士也要擊破魔軍; 354 勝者如是派出堅強勇猛的軍隊, 安坐,以其威力使敵軍失去勇氣; 355 啊!諸位且聽我牟尼的奇蹟, 獨自安坐即勝有魔的魔軍; 356 被怒火燃燒、邪惡憤怒的世主, 正等覺者無瞋而勝,如是威力; 357 即使投擲燃燒武器,自在天刺擊, 無武器而勝他,如是威力; 358 那時對傲慢、自大、盛氣凌人的魔羅, 正等覺者不動而勝,如是威力; 359 對以象馬車步兵四處奔馳者, 勝者安坐而勝,如是威力; 360 對死神發出各種刺耳聲音, 正等覺者無聲而勝,如是威力; 361 魔羅來到站立無法越過 佛陀威光火墻燃燒高聳堅固; 362 那時魔羅憤怒舉臂說: "悉達多快走!這是我的座位;" 363 "若不走我用爪劍刺穿你心, 抓住你的腳在地上粉碎你;" 364 "看我龐大軍隊看武器堆積, 我要用它壓碎你,快走這是我的!" 365 聽到他的話勝者以甜美聲說: "魔羅,你何時圓滿坐墊的波羅蜜?" 366 "你何時佈施頭等,你如何持戒? 請說說為此目的,誰是你的見證者?" 367 然後粗暴的魔羅說:"牟尼,這對我不難, 這全體軍眾是其見證;" 368 大軍高聲歡呼,各自喊"是!是!" 如大象發情,然後喧譁; 369 然後魔羅說:"沙門,我請示見證, 你若有見證請速向我說;"
370.
Athāha bhagavā tassa gambhīraṃ madhuraṃ giraṃ,
Nicchārentā mayūrassa sunādaṃ phaṇino yathā;
371.
Taveva me na santīdha paccakkhatthaṃ sacetanā,
Acetanāva medāni santi paccakkhavādino;
372.
Iti vatvāna mārāri sañtdhā jimūta gabbhato,
Nikkhanta vijjusaṅkāsaṃ karaṃ cāmīkarajjutiṃ;
373.
Ratta cīvaragabbhamhā nīharitvā jino tadā,
Dharaṇyabhimukhaṃ』kāsi uddissa bhumikāminiṃ;
374.
Dānamānādikamme me kampantī jātijātiyaṃ,
Kimajja nissaṇāsī』ti jino vācamudāharī;
375.
Sakkhi』hanti vadantīva tato bhumivaraṅganā,
Saḷilāvanipariyantā gajjanti nacci tāvade;
376.
Mahī sāgara ūmī』va uṭṭhāpenti mahūmiyo,
Chaddhā kampi kulālassa cakkaṃvāti paribbhami;
377.
Himavā girirājā ca yugandhara nagādayo,
Kūṭabāgā samukkhippa nacciṃsu naṭakā viya;
378.
Disvā sutvā tamaccheraṃ gayenubbigga mānasā,
Mārasenā pabhinnāsi bhinnavelova sāgaro;
379.
Bhayenaṭṭassarā bhantā patantaññoñña ghaṭṭanā,
Vikiritvā kace piṭṭhe dhāviṃsu mārakiṅkarā;
380.
Gahitāyudhāni chaḍḍentā pidahantānanaṃ karā,
Nivatthavatthamatte』pi dhāviṃsu anapekkhakā;
381.
Aṅguliyo mukhe keci pakkhipanti rudanti ca,
Keci vandanti yāvanti abhayaṃ sāmi dehi no;
382.
Siddhattho』yaṃ jito kinnu nissāsā ruddhabhāsanā,
Piṭṭhipassamudikkhanti dhāviṃsu cakitā pare;
383.
Girimekhalo』pi nāgindo jannukena patī tadā,
Māro』pi patito khippaṃ dhāvitvā』dassanaṃ gato;
384.
Taṅkaṇe uggato āsi satthu kitti jayaddhajo,
Avahentova surādīnaṃ brahmalokāvadhiṃ gato;
385.
Tadāsi vijayo tassa sambuddhassa sirīmato,
Carime mārayuddhamhi mārassāsi parājayo;
386.
Evaṃ mahānubhāvoti mantvāna narasārathiṃ,
Niccaṃ vandatha pūjetha so hi vo saraṇaṃ sadā;
Ekādasamo vijayo.
387.
Laddhābhivijaye buddhe nisinne vajirāsane,
Parivārayuṃ gatāgamma pure viya surādayo;
388.
Devā te nikhilā netvā nānāpūjāvidhiṃ tato,
Santuṭṭhā munino』kāsuṃ mahantaṃ jayamaṅgalaṃ;
389.
Sampattātha nisākantā mānetuṃca munissaraṃ,
Pubbāparambare lagga sasīṇakkaṇṇa bhusaṇa;
390.
Sunīlākāsa dhammille dhatta tārālimālikā,
Vījentīva disā bāhā phullacūtaka cāmare;
391.
Mallikā mukulāsatta sammattāligaṇā tadā,
Dhamentā viya saṅkhāni kūjenti madhuraṃ giraṃ;
392.
Sāmoda makarandehi mandamandānilāgatā,
Sajuṇhā jinabimbamhi utuṃ gāhenti sītalaṃ;
393.
Avijjādi mahāmūlaṃ tivaṭṭatthira khandhakaṃ,
Saṃsāra visarukkhaṃ so āraddhummulituṃ tadā;
394.
Bhāvento purime yāme saranto khandhasantatiṃ,
Pubbenivāsānussati ñāṇaṃ laddhā narissaro;
395.
Tathā majjhima yāmamhi dibbacakkhu visodhanā,
Cutupapāta ñāṇañca adhigaṃtvāna sabbaso;
396.
Rattiyā pacchime yāme cintayanto jarādayo,
Vipassitvā nāmarūpe āropetvā tilakkhaṇaṃ;
397.
Sammasanto kilesehi vivecetvā sakaṃ manaṃ,
Āsavānaṃ khaye ñāṇā laddhā aggaphalaṃ tadā;
398.
Patto nibbāṇanagaraṃ bojjhaṅga ratanissaro,
Saddhammarājā hutvāna pītivācamudāharī;
399.
Anekajāti saṃsāraṃ sandhāvissaṃ anibbisaṃ,
Gahakārakaṃ gavesanto dukkhā jāti punappunaṃ;
370 然後世尊對他發出深沉甜美聲音, 如孔雀和蛇發出美妙聲音; 371 "這裡我沒有有情作為見證, 現在只有無情物作為我的見證;" 372 如是魔敵說完,如從云腹中 閃電般伸出金色光輝的手; 373 那時勝者從紅色袈裟中伸出, 指向大地面對地母; 374 "我生生世世行佈施尊敬等時震動, 今日為何無聲?"勝者說道; 375 好像說"見證!"然後殊勝地母 直至海邊邊界咆哮立即舞動; 376 大地如海浪升起大波, 六種震動如陶輪旋轉; 377 雪山王及持雙山等, 舉起山頂如舞者般舞蹈; 378 見聞此奇蹟心驚恐懼, 魔軍崩潰如海超越界限; 379 恐懼失聲慌亂相互碰撞, 魔羅僕從散亂頭髮向後奔逃; 380 扔掉所持武器用手遮面, 甚至對所穿衣服也不顧而逃; 381 有些把手指塞入口中哭泣, 有些禮拜說:"主啊!請給我們無畏!" 382 "這悉達多勝利了嗎?"無氣息說不出話, 其他人驚慌望著後方奔逃; 383 山帶龍王也那時跪倒, 魔羅也迅速倒地奔逃不見; 384 那剎那升起導師名聲勝利旗, 直達梵天界令天神等歡喜; 385 那時是具吉祥正等覺者的勝利, 最後魔羅戰鬥中魔羅失敗; 386 如此思維此人天導師具大威力, 應當常常禮敬供養,他確實是你們永遠的皈依; 第十一勝利。 387 佛陀獲得勝利坐在金剛座時, 如先前天神等來到圍繞; 388 那些天神全體帶來各種供養, 歡喜地為牟尼舉行大勝利吉祥; 389 當到月王來尊敬牟尼尊, 前後邊緣繫著星耳飾; 390 深藍天空髮髻戴星環花鬘, 如用開花芒果尾扇扇動方位手臂; 391 那時茉莉花蕾依附陶醉蜂群, 如吹奏法螺發出甜美聲音; 392 帶著芳香花蜜微風徐來, 溫暖地照在勝者身上帶來涼爽; 393 無明等大根三有堅固樹幹的 輪迴毒樹,他那時開始拔除; 394 在初夜修習憶念蘊相續, 人主獲得宿命隨念智; 395 同樣在中夜清凈天眼, 完全證得死生智; 396 在後夜思維老等, 觀察名色安立三相; 397 審察后使自心遠離煩惱, 那時由漏盡智得最上果; 398 到達涅槃城的覺支寶主, 成為正法王發出歡喜語: 399 "多生輪迴中我流轉尋找, 尋找造屋者,一再受生之苦;"
400.
Gahakāraka diṭṭhosi puna gehaṃ na kāhasi,
Sabbā te phāsukā bhaggā gahakūṭaṃ visaṅkhitaṃ,
Visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagā;
401.
Icceva maggamatadānavidhippavīṇa,
Kāruññapuññahadayena mahodayena,
Patvā bhavaṇṇavamapāramanantadukkhaṃ,
Yenocitā paramapāramitā jinena;
402.
Yoceva sabbavibhavaṃ paṇuditva rajjaṃ
Nikkhamma patva calapattamahīruhassa,
Mūle nisajja sabalaṃ pabalañca māraṃ,
Pāpārayo ca vijito sa dadātu santiṃ;
Abhisambodhi kathā.
403.
Tilokanātho sugato tato tadā
Udānavācaṃ samudāharitvā,
Pallaṅkamābhujja dumindamūle
Cintesi evaṃ vajirāsanasmiṃ;
404.
Dānādayo pāramitā cinitvā
Asaṅkhakappāni ca khepayitvā,
Asseva pallaṅkavarassa hetu
Sandhāvitaṃ taṃ bhajitaṃ vayajja;
405.
Yāvassu puṇṇa mama cetanāyo
Tāvettha acchāmi na vuṭṭhahāmi,
Maṃtvāna so nekasahassasaṅkhā
Jino samāpatti valañji tattha;
406.
Devātidevo tibhavekanātho
Hatāvakāso jitapañcamāro,
Pitāmahādīhi mahīyamāno
Khepesi satthā divasāni satta;
Iti paṭhama sattāhaṃ.
407.
Yasmāsanaṃ neva jahāti tasmā
Tisandhiyuttena nisīditeva,
Ajjāpi kattabbamanena atthi
Devānamicchāsi manamhi kaṅkhā;
408.
Tesaṃ manaṃ so manasā viditvā
Vinodanatthaṃ vimatintu tesaṃ,
Uṭṭhāya tamhā nabhamuppatitvā
Dassesi tesaṃ munipāṭiheraṃ;
409.
Vinodayitvā sugato tadevaṃ
Sudhāsinaṃ cetasi kaṅkharāsiṃ,
Pallaṅkato uttarapubbakaṇṇaṃ
Ākāsatoruyha jalaṃ ravīva;
410.
Jino dumindassa ca āsanassa
Bahūpakārattamanussaranto,
Ṭhito padaṃ kiñci akopayanto
Ito cito loka na mujjahanto;
411.
Nīlāyatakkhāmalakantitoya
Dhārānipātena dumindarājaṃ,
Nisiñcamāno divasāni satta
Pūjesi taṃ』nimisalocanehi;
412.
Ajjāpi tasmiṃ dharaṇippadese
Katassa thūpassa tadeva nāmaṃ,
Ahosi devā ca naro』ragā ca
Mahenti te tena divaṃ payanti;
Iti dutiya sattāhaṃ.
413.
Devā tato devavarassa tassa
Sucaṅkamaṃ』kaṃsu maṇīhi nānā,
Pallaṅkato ṭhānavarassa majjhe
Pubbāparāsāyanamantarāle;
414.
Narinda nāginda surinda pūjito
Chabbaṇṇaraṃsīhi samujjalanto,
Nīlambare tārakito sasī』va
So caṅkamī satta ahāni tattha;
415.
Ajjāpi tasmiṃ dharaṇippadese
Katassa thūpassa tadeva nāmaṃ,
Ahosi devā ca naroragā ca
Mahenti te tena divaṃ payanti;
Iti tatiya sattāhaṃ.
416.
Tato dumindassa surāsurindā
Mahītale pacchimottarāyaṃ,
Māpiṃsu nānāratanālayaggaṃ
Nisajja pallaṅkavare tahiṃ so;
417.
Sududdasāgādhamapārapāraṃ
Samantapaṭṭhānataraṅgabhaṅgiṃ,
Dhammodadhiṃ ñāṇasumerumatthā
Sālolayaṃ khepayahāni satta;
418.
Ajjāpi tasmiṃ dharaṇippadese
Katassa thūpassa tadeva nāmaṃ,
Ahosi devā ca naroragā ca
Mahenti te tena divaṃ payanti;
Iti catuttha sattāhaṃ.
419.
Tato jino gantva』japālamūle
Vimuttijaṃ sāduphalaṃ』nubhonto,
Sattāhamattaṃ ativattayī so
Devātidevo karuṇāguṇaggo;
420.
Tadāgatā māravadhū munitdaṃ
Palobhituṃ yā pituno sakāsā,
Tāsaṃ payogampidha bindumattaṃ
Kathīyate taṃ samupāgatattā;
421.
Tadā sa māro samare jinena
Parājito socanako』pagaṃtvā,
Pajjhāyamāno』tha adhomukho』ca
Nisīdi tuṇhī vilikhaṃ chamāyaṃ;
400 "造屋者我已見你,你不再造屋, 你的椽木已斷,屋頂已毀, 心已達無為,愛慾已滅盡;" 401 如是通達解脫道的佈施, 以慈悲福德大興盛之心, 度過無邊苦的生死大海, 由勝者積集最上波羅蜜; 402 捨棄一切財富王位而出離, 來到搖動葉子大樹下, 坐于樹下降伏強大魔羅, 勝惡敵者愿賜予寂靜; 證悟之故事。 403 三界怙主善逝那時 說完感興語后, 于樹王下結跏趺坐 在金剛座上如是思維; 404 "積集佈施等波羅蜜, 經過無數劫已耗盡, 正是為此殊勝座位, 流轉已得今日結果; 405 只要我意願未圓滿, 就在此住不起座", 如是思維數千定, 勝者在彼入定; 406 天中之天三界唯一怙主, 已除機會已勝五魔, 受大梵天等尊敬, 導師度過七日; 如是第一七日。 407 不離此座故, 具三時而坐, 今仍有待做, 天眾心生疑; 408 他以心知彼等心, 為除彼等疑惑, 從此起升空中, 顯示牟尼神變; 409 善逝如是驅除 天眾心中疑團, 從座位起向東北角 如日從空降下; 410 勝者憶念樹王 和座位多所助益, 站立不動足跡 不離此處觀察世間; 411 長黑眼清凈光澤 水流滴落樹王, 七日以不眨眼 供養他; 412 今日在彼地處 建塔亦同此名, 天、人、龍眾 供養彼得生天; 如是第二七日。 413 然後天眾為天中天 用各種寶石造經行道, 在座位與立處之間 東西兩端之間; 414 受人王龍王天王供養 放射六色光芒閃耀, 如月亮在藍天星中 他在彼經行七日; 415 今日在彼地處 建塔亦同此名, 天、人、龍眾 供養彼得生天; 如是第三七日。 416 然後天王阿修羅王 在地面西北方, 建造各種寶石殿, 他結跏趺坐其中; 417 極難見深無彼岸, 如遍趣分析波浪, 于智須彌頂觀察 法海七日; 418 今日在彼地處 建塔亦同此名, 天、人、龍眾 供養彼得生天; 如是第四七日。 419 然後勝者去阿阇波羅樹下 享受解脫生甜美果, 度過七日時間, 天中天最上慈悲德者; 420 那時魔女們來到牟尼處 從父親處來誘惑, 她們的所作此處略說 因已成就故; 421 那時魔羅在戰鬥中被勝者 擊敗憂愁而來, 憂思低頭 默然坐地劃地;
422.
Parājayaṃ mayha mameva doso
Na tassa kasmāhamayaṃ』ca nāsiṃ,
Sīsakkhimaṃsādi ca puttadāre
Nādanti evaṃ manasī karonto;
423.
Pavattimetaṃ makaraddhajassa
Sutvāna taṇhā aratī ragā ca,
Yatthacchi māro parisocayanto
Tatthāgamuṃ tā cakitā khaṇena;
424.
Disvāna taṃ tattha tathā nisinnaṃ
Nissāsaruddhaṃ giramuggirantī,
Tusāra bindunivahehi』sāra
Paṅkeruhākāra visālanettā;
425.
Hā tāta hā tāta kimāsi tedaṃ
Naṭṭhannu te kiṃ vada patthasī kiṃ,
Ko te diso kena parājito』si
Kimānayissāma hanāma kaṃ no;
426.
Kimhotiyodāni na passathetaṃ
Suddhodanīyaṃ tatakittighosaṃ,
Mukhamhi mayhaṃ masimakkhayantaṃ
Aticca yantaṃ visayaṃ pasayha;
427.
Na bhāriyā tāta manussabhūtaṃ
Kattuṃ vasaṃ ko vasameti nāmhaṃ,
Taṃ rāgapāsena gajaṃ』va mattaṃ
Subandhakaṃ bandhiya ānayema;
428.
Na rāgapāsena hi ānanīyo
Mārassa dheyyaṃ samatikkamīva,
Apetarāgo arahā akampo
Sovāma tasmā subhagā tanujā;
429.
Sacetano so hi manussabhuto
Acetanañce samupāgamāma,
Karoma taṃ no vasagaṃ kimettha
Cittaṃ balaṃ passatha no khaṇena;
430.
Rūpena nettaṃ sumanoharena
Gandhena ghāṇaṃ savaṇaṃ sarena,
Phassena gattaṃ rasasā rasaññaṃ
Manañca pāsena ca kāmajena
431.
Subāhupāsena ca tassa gīvaṃ
Bāhudvayaṃ dhāritamāladāmā,
Bandhitvadāneva tamā』nayāma
Balañhi no passatha tāta』dāni;
432.
Vatvāna evaṃ vacanaṃ pitussa
Paṇamma pādāni pagabbhitantā,
Yatthacchi mārāri virocamāno
Tatthā』gamuṃ khippamudaggacittā;
433.
Sāmodamālākulakesabhāra
Payodharā kuṅakkumahārihārā,
Bimbādharā cārusabhā pabhāsā
Ummādayantī janamānasāni;
434.
Muddhena missaṃ madhure nimuggaṃ
Snehena tintaṃ rasato』nuviddhaṃ,
Bhāsiṃsu vācaṃ hadayaṅgamantā
Vilokaneneva dhitiṃ harantī;
435.
Vasantakanto navayobbano』si
Suvaṇṇavaṇṇo hadayaṅgamo』si
Eko nisinno』si vaṭassa mūle
Simantinī sāmi kuhinnu tuyhaṃ;
436.
Taraṅgahīno』pi taraṅgamālī
Sasaṅkahīnā rajanī ca sāmī,
Haṃsā』lihīnā sarasī suphullā
Nābhāti kantā virato dhavo』pi;
437.
Vasantakālo ca vanaṃ suphullaṃ
Nisākarābhā bhamarāligītaṃ,
Sugandhamandopagatā samīrā
Virocasi tvampi ca yobbanena;
438.
Mayampi cettheva samāgatamha
Mano』nukūlā ca manuññarūpā,
Karoti kiṃtva』jja sakāmadāho
Kāmākaro』dāni samāgato no;
439.
Mā tedisaṃ yobbanarūpasāraṃ
Suviggahaṃ chādaya cīvarena,
Teneva no nettamanamhi sāmi
Mā dehi dāhaṃ tava dāsibhute;
440.
Nakhaṃsu sutte』ruṇapānipāde
Nettindanīlāni』va āvuṇanto,
Tvamacchi no sāmi mukhambujesu
Na enti kinte nayanālimālā;
441.
Sudhāsilāgīñjaka lohadāru
Jātehi tvaṃ dhīra na nimmito』si,
Rūpī』si sommo』si tathāpi sāmi
Kiṃ kāmarāgaṃ manasā nudesi;
442.
Ayañca bālā caturā ratīsu
Bāleti kaṅkhaṃ jaha mānasamhi,
Kiṃ mañjarī bhijjati sampaphullā
Mattālirāje paricumbamāne;
443.
Ayañca rāmā ramaṇīyarūpā
Pīṇorugaṇḍā kuvamaṇḍalā ca,
Taṃ kāminiṃ kāmaya phullakañje
Haṃso yathā kesara sampagiddho;
444.
Cintāmaṇiṃ bhaddaghaṭañca kappa
Taruṃ samāpajja daḷiddabhāvā,
Nāpenti sattā khalu dubbhagattā
Tatheva no』sī tava pādasevā;
422 "我的失敗是我的過錯, 為何我不是他?對他無能為力, 頭目肉等及子女妻子 不給",如是思維; 423 聽聞魚旗者這訊息, 貪、不樂、染三女, 魔羅憂傷所在處, 她們剎那驚慌而來; 424 見他如是坐在那裡, 氣息阻塞發出聲音, 如露珠聚集般無實質的 蓮花形狀大眼; 425 "啊父親!啊父親!你這是怎麼了? 你失去什麼?說!你想要什麼? 誰是你的敵人?被誰打敗? 我們該帶來誰?殺誰?" 426 "現在你們怎麼不見 凈飯子那聞名聲譽, 在我臉上塗黑灰 超越壓制我的領域?" 427 "父親,使人類屈服不難, 誰能不受我們控制? 我們用愛慾繩如系發情象般 緊緊綁住帶來;" 428 "不能用愛慾繩帶來, 他已超越魔境界, 離欲阿羅漢不動, 因此美女女兒們!" 429 "他雖是有情人類, 我們若以無情相近, 使他屈服有何難? 看我們片刻的心力;" 430 "以色悅眼, 以香悅鼻,以聲悅耳, 以觸悅身,以味悅味覺, 以意和欲生繩索" 431 "以美臂繩系其頸, 雙臂持花鬘, 現在綁住帶來, 父親現看我們力量;" 432 如是對父說話后, 輕浮地禮敬其足, 魔敵光耀所在處, 興奮迅速前往; 433 芳香花鬘纏繞髮髻, 乳房塗抹紅花香, 紅唇美麗光輝, 令人心意迷醉; 434 混合甜蜜沉浸, 愛染浸潤味道穿透, 說動人心的話語, 以目光奪去堅定; 435 "你如春天般可愛正當青春, 金色容貌令人心動, 獨自坐在榕樹下, 主人!你的美女在哪裡?" 436 "有波浪之主無波浪, 夜晚無月亦無主, 湖泊盛開無天鵝, 愛人離欲亦不美;" 437 "春時花開的森林, 月光蜂群歌唱, 香風徐來, 你以青春閃耀;" 438 "我們也來到這裡, 隨心所欲美麗容貌, 今日慾火如何待你? 現在隨欲者來到我們;" 439 "不要以袈裟遮蓋 如此青春容貌精華美形, 主人!因此在我們眼意中 不要給你婢女燃燒;" 440 "如線上上串紅色手足指甲, 如串藍寶石眼珠, 主人!你在我們蓮面上 為何不來眼蜂群?" 441 "智者!你不是由 石灰磚鐵木所造, 主人!你有色相柔和, 為何心中排斥欲愛?" 442 "這貪慾聰明女 放棄心中懷疑愚癡, 盛開花簇何傷? 當醉蜂王親吻時;" 443 "這美女妙麗容貌, 豐滿大腿圓胸, 如天鵝貪戀花蕊, 你愛這可愛女;" 444 "如得如意寶、吉祥瓶、如意樹, 脫離貧窮, 眾生確實因無福不得, 如是我們侍奉你足;"
445.
Evañhi tā rañjanamañjubhāsā
Sahassamekañca satāni aṭṭha,
Vesāni sammā abhinimmiṇitvā
Palobhayuntaṃ bahūdhā munindaṃ;
Tato taṇhā?.
446.
Yakkhosi mattosi silāmayosi
Acetanosā』tha ayomayosi,
Avītarāgañhi sacetanañce
Anenupāyenu』pasaṅkamāma;
447.
Phaleyya khīppaṃ hadayañhi tassa
Uṇhaṃva rattaṃ mukhatu』ggameyya,
Siyāva khippaṃ api cittakhepaṃ
Ummādabhāvaṃca sa pāpuṇeyya;
448.
Yathā palutto haritopalamhi
Khitto naḷo sussati ātapena,
Evaṃ visusseti visādameti
So mucchati muyhati dukkhameti;
449.
Sokāvakiṇṇe nu vanamhi jhāyasi
Vittannu jito uda patthayāno,
Āgunnū gāmasmiṃ akāsi kiñci
Janena kasmā na karosi sakkhiṃ;
Satthā?.
450.
Atthassa pattiṃ hadayassa santiṃ
Chetvāna senaṃ piyasātarūpaṃ
Eko』haṃ jhāyaṃ sukhamanubodhiṃ
Janena tasmā na karoma sakkhiṃ;
Imā dve pāliyaṃ?.
451.
Paluṭṭhagattaṃ dahanena makkaṭiṃ
Susānapetiñca jigucchanīyaṃ,
Jegucchiyaṃ jaṅgama mīḷharāsiṃ
Disvāna ko taṃ varaye sapañño;
Atha arati?.
452.
Kathaṃ vihārī bahulo ca bhikkhu
Pañcoghatiṇṇe atarīdha chaṭṭhaṃ,
Kathaṃ jhāyiṃ bahulaṃ kāmasaññā
Paribāhirā honti aladdha yo taṃ;
Satthā?.
453.
Passaddhakāyo suvimuttacitto
Asaṅkharāno satimā anoko,
Aññāya dhammaṃ avitakka jhāyī
Na kuppatī nassaratī na thīno;
454.
Evaṃ vihārī bahulo ca bhikkhu
Pañcoghatiṇṇe atarīdha chaṭṭhaṃ,
Evaṃ jhāyiṃ bahulaṃ kāmasaññā
Paribāhirā honti aladdha yo taṃ;
Atha ragā?.
455.
Acchecchi taṇhaṃ gaṇasaṅghacārī
Addhā tarissantī bahū ca saddhā,
Bahuṃ vatāyaṃ janata』manoko
Acchijja nessati maccurājassa pāraṃ;
Satthā? .
456.
Nayanti ve mahāvīrā saddhammena tathāgatā,
Dhammena nayamānānaṃ kā usūyā vijānataṃ;
Imā pañca pāliyaṃ?.
457.
Sutvāna taṃ dhammavaraṃ jinassa
Pamattabandhussa ragādirāmā,
Palobhituṃ ne』va samatthakā taṃ
Agaṃsu khippaṃ pituno sakāsaṃ;
458.
Māro tadārā』va samekkhamāno
Disvāgatā kevalameva tāyo,
Mā kattha kāmaṃ mama bhāsitāni
Kāmattha pātuṃ migataṇhikāpaṃ;
459.
Bālā kumudanāḷehi pabbataṃ abhimanthatha,
Giriṃ nakhena khaṇatha ayo dantehi khādatha;
460.
Selaṃva sirasi ūhacca pātāle gādhamesatha,
Khānuṃva urasā』sajja nibbijjāpetha gotamā;
Imā dve pāliyaṃ?.
461.
Vatvāna evaṃ vimano sa māro
Saṭītuko sambhavanaṃ payāsi,
Satthātha rāgā parimuttacitto
Jahāsi tasmiṃ divasāni satta;
462.
Ajjāpi taṃ sākhivarampitena
』Nubhutamattena mahenti sabbe,
Teneva te saggagatā vimāne
Modanti kāmehi anūpamehi;
Iti pañcama sattāhaṃ.
463.
Tato munindo mucalindamūle
Nisīdi gantvā pavarāsanamhi,
Yugandhare bālaravī』va raṃsi
Jālāhi lokaṃ paripūrayanto;
464.
Athāna megho jaladā satehi
Papūrayaṃ khaṃ thanayaṃ savijju,
Sasītavāto kiramambudhāraṃ
Virocamāno visakaṇṭhikāhi;
465.
Amandanaṇdo mucalindabhogī
Disvā munindaṃ mucalindamūle,
Parikkhipitvāna visālabhogā
Chādetva sammā saphaṇo phaṇena;
466.
Ajjhesi so tassa anuggahāya
Nisīdi gantvā bhujagā』sanamhi,
Satthā tadā rūpiyamandireva
Sattāmahattaṃ suvimuttacitto;
445 如是她們以迷人甜美語, 化現一千八百 各種形態, 多方誘惑牟尼王; 然後貪女說: 446 "你是夜叉?是醉者?是石像? 是無情?是鐵像? 若有情未離欲, 我們以此方便接近; 447 他的心會迅速破裂, 熱血會從口中涌出, 會迅速心亂, 他會達到瘋狂狀態; 448 如蘆葦投擲在綠寶石上, 被陽光曬乾, 如是乾枯陷入憂鬱, 他昏迷迷惑遭受痛苦; 449 你在憂愁遍佈的林中禪思 是失財還是有所求? 或在村中做了什麼? 為何不以人為證?" 導師答: 450 "已達利益心得安寧, 斷除可愛美好之軍, 我獨自禪思覺悟樂, 因此不以人為證;" 這兩偈見於聖典。 451 "被火焚燒的猴子身體, 墓地中可厭的餓鬼, 行走的糞堆可厭, 見此何智者會選擇?" 然後不樂女說: 452 "比丘多住於何? 度五暴流如何度第六? 如何多修禪者欲想 成為外在不能得?" 導師答: 453 "身輕安心善解脫, 無行作具念無家, 知法無尋禪, 不動不流失不昏沉; 454 比丘多如是而住, 度五暴流如是度第六, 如是多修禪者欲想 成為外在不能得;" 然後染女說: 455 "斷愛眾中行, 確實眾多信者將度, 這無家者確實將帶領 許多人度至死王彼岸;" 導師答: 456 "大勇者如來以正法引導, 以法引導者有智者何嫉妒?" 這五偈見於聖典。 457 聽聞勝者這殊勝法, 放逸親族的染等女, 無法誘惑他, 迅速回到父親處; 458 那時魔羅觀察她們, 見她們空手而返, 說:"你們不要在任何處作慾望 如想飲蜃氣之水; 459 愚者以蓮莖攪動山, 以指甲挖山以牙咬鐵; 460 如頭撞巖石尋求深淵底, 如胸撞樹樁厭離瞿曇;" 這兩偈見於聖典。 461 如是失意的魔羅說完, 寒冷地去生處, 然後導師心離染, 在那裡度過七日; 462 今日也因此殊勝樹 經歷而受眾人尊敬, 因此他們生天宮殿中 享受無比欲樂; 如是第五七日。 463 然後牟尼王去目真鄰陀樹下 坐于殊勝座, 如幼日在持雙山 以光芒遍滿世間; 464 然後云以百道水流 充滿天空雷鳴閃電, 寒風撒水流 閃耀毒箭; 465 大歡喜目真鄰陀龍 見牟尼王在目真鄰陀樹下, 以廣大身盤繞, 以傘蛇頭完全遮蓋; 466 為攝受他請求 去坐龍座, 導師那時如在銀殿 心善解脫七日;
467.
Ajjāpi taṃ sākhivarampi tena
』Nubhutamattena mahenti sabbe,
Teneva te saggagatā vimāne
Modanti kāmehi anūpamehi;
Iti chaṭṭhama sattāhaṃ.
468.
Tato』pagantvā yatirāja rājā
Nisīdi rājāyatanassa mūle,
Vimuttijaṃ pītisukhaṃ』nubhonto
Sattāhamattaṃ karuṇāguṇaggo;
469.
Ajjāpi taṃ sākhivarampi tena
』Nubhutamattena mahentī sabbe,
Teneva te saggagatā vimāne
Modanti kāmehi anūpamehi;
Iti sattama sattāhaṃ.
470.
Āhāra kiccādi vivajjitassa
Sukhānubhontassa vimuttijāni,
Sampīṇitaṅgassa jinassa tassa
Iccaccaguṃ sattadināni satta;
471.
Devānamindena tato』panīta
Mukhodakādimparibhuñjiyāna,
Nisinnamatte yatirāja rāje
Tatthā』gamuṃ dve vāṇijā khaṇena;
472.
Ussāhitā devavarena sammā
Sālohitā tassa tapussa-bhallikā,
Manthañca sāduṃ madhupiṇḍikañca
Ādāya nāthaṃ idamabruvunte;
473.
Idañhi no dhīra anuggahāya
Paṭiggahetva paribhuñja dānaṃ,
Hitāya taṃ hoti sukhāya ceva
Anappakappesu anāgatesu;
474.
Paṭiggahetvā muni devadinna
Pattena paccagghasilāmayena,
Bhutvāna tesaṃ anumodanatthaṃ
Desesi dhammaṃ varadaṃ pasatthaṃ;
475.
Dve bhātikā vāṇījakā jinassa
Dhammaṃ suṇitvāna pasannacittā,
Dve vācikopāsakataṃ gatāsuṃ
Yāciṃsu te taṃ puna pūjanīyaṃ;
476.
Parāmasitvāna siraṃ tato so
Adā jino kuntala dhātumuṭṭhiṃ,
Te tena tuṭṭhā sumanā patītā
Mahiṃsu netvā vibhavānurūpaṃ;
477.
Satthā』tha gantvā ajapālamūle
Sahassa raṃsīva yugandharamhi,
Nisajja lokaṃ anulokayanto
Vitakki evaṃ manasā vitakkaṃ;
478.
Mayajjhapanno varadhammasāro
Sasassa sindhū』va agādhapāro,
Abuddhasattehi tamajja kassa
Pakāsayissañhi jaḷo hi loko;
479.
Desemi ce dhammavaraṃ paṇītaṃ
Kilantabhāvova mamassa asmā,
Kimattadukkhe niti cintayanto
Nuyyāmamākā muni desanamhi;
480.
Sahampatī nāma tato vidhātā
Sacetasā tassa manaṃ viditvā,
Vinassatīdaṃ khalu sabbalokaṃ
Adesite teni』ti kampamāno;
481.
Sakāsamāgamma jinassa tassa
Sagāravo brahmagaṇena tattha,
Nihacca jānuṃ pathavītalamhi
Namassamāno idamabrūvī so;
482.
Tvaṃ devadevo sa sumedhakāle
Palokitaṃ lokamudikkhamāno,
Vihāya dīpaṅkarapādamūle
Laddhā』mataṃ taṃ karuṇāguṇena;
483.
Pavissa saṃsāravanaṃ viduggaṃ
Maṃsakkhisīsādima』dāsi dānaṃ,
Vedesi dukkhaṃ amitaṃ asayhaṃ
Taṃ te paratthaṃ』va na attahetuṃ;
484.
Santīdha sattā khalu mandarāgā
Ñātuṃ samatthā sugatassa dhammaṃ,
Ārādhito me karuṇāguṇaggo
Desehi dhammaṃ anukampamāno;
485.
Kāle vikāsanti kharaṃsu missā
Thalambujātā kusumāni nānā,
Tathe』va te dhammakarābhiphuṭṭhā
Vikāsamāyantī janā anekā
486.
Sampanna vijjācaraṇo satīmā
Jutindharo antimadehadhārī,
Paṭiggahetvāssa nimantaṇaṃ so
Janesi satte karuṇā manasmiṃ;
487.
Apārutā tesaṃ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṃ,
Vihiṃsasaññī paguṇaṃ na bhāsiṃ
Dhammaṃ paṇītaṃ manujesu brahme;
488.
Paṭiggahesīti udaggacitto
Ajjhesanaṃ me caturāṇano so,
Natvāna nāthaṃ sahapārisajjo
Pakkāmi tamhā bhavanaṃ khaṇena;
489.
Tato jino tena gahitanuñño
Desemi kasseti udikkhamāno,
Āḷāra-udde samudikkha dhīro,
Mantvāna tesaṃ aciraccutittaṃ;
467 今日也因此殊勝樹 經歷而受眾人尊敬, 因此他們生天宮殿中 享受無比欲樂; 如是第六七日。 468 然後牟尼王來到 樹王下坐, 享受解脫生喜樂, 最上慈悲德者七日; 469 今日也因此殊勝樹 經歷而受眾人尊敬, 因此他們生天宮殿中 享受無比欲樂; 如是第七七日。 470 離食事等 享受解脫生樂, 勝者身體喜悅, 如是度過七個七日; 471 然後享用天王帶來的 洗面水等, 當牟尼王安坐時 兩位商人剎那來到; 472 被天王善巧鼓勵的 親戚塔普沙和跋利迦, 帶著美味糕點和蜜丸 對怙主如是說: 473 "智者!為攝受我們 請接受享用此供養, 在未來無量劫中 此將帶來利益和快樂;" 474 牟尼接受天賜的 新貴重石缽, 食用后為隨喜他們 說示殊勝稱讚之法; 475 兩兄弟商人聞 勝者法後心凈信, 成為兩口皈依優婆塞 又請求供養物; 476 然後他摸頭 勝者給予一把頭髮舍利, 他們因此歡喜心滿意 帶回依財力供養; 477 然後導師去阿阇波羅樹下 如千光在持雙山, 坐下觀察世間 心中如是思維: 478 "我今證得殊勝法精髓 如河深無底, 今對未覺悟眾生向誰 宣說?因世間愚癡; 479 若說殊妙上等法 我將疲憊, 思維何用苦?"如是 牟尼不傾向說法; 480 然後名為娑婆主的梵天 以心知其心, "若他不說法確實 一切世間將滅"而震動; 481 來到勝者處 與梵眾恭敬, 在地上屈膝 禮拜說道: 482 "你天中天在善慧時 觀察將壞滅的世間, 在燃燈佛足下捨棄 以慈悲德得甘露; 483 入難度輪迴林 佈施肉眼頭等, 忍受無量難忍苦 那是為他非為己; 484 此處確有微塵染眾生 能知善逝法, 最上慈悲德者已請求 請悲愍說法; 485 時至如日光混合 陸生蓮花各種開放, 如是被法光觸及 眾多人將開悟; 486 具足明行具念 具光明最後身者, 接受他邀請 心生對眾生慈悲; 487 已開甘露之門 愿有耳者生信, 梵天!為免害想未曾說 殊勝法於人間; 488 四面梵天歡喜 接受我請求, 與眷屬禮敬怙主 剎那回天界; 489 然後勝者受其允許 觀察向誰說法, 智者見阿羅羅優陀伽, 知他們近日命終;
490.
Kahannukho』haṃ varadhammacakkaṃ
Aññena kenāpi avattanīyaṃ,
Lokassa cintāmaṇisantibhaggaṃ
Pavattayissantī vicintayanto;
491.
Disvāna bhikkhū muni pañcavagge
Ādāya pattañca ticīvarañca,
Bārāṇasīyaṃ migadāyamento
Addhānamaggaṃ paṭipajji satthā;
492.
Tatthāmarabrahmagaṇehi pūta
Pathe phaṇī pakkhi catuppadā ca,
Āraññadevā tarupabbatā ca
Mahiṃsu nekehi suvimhayehi;
493.
Tatopagā so migadāyamagge
Disvā yatīsaṃ yatayo』pagantvā,
Akaṃsu vattaṃ paṭipattisārā
Pavattayī tattha sa dhammacakkaṃ;
494.
Aññādikoṇḍaññavasippadhānā
Koṭīnamaṭṭhārasa kañjayonī,
Asītikoṭī』pi sudhāsi saṅghā
Aññāsumaggaṃ kamato tadā te;
495.
Aticcayātamhi nidāghakāle
Vassānakāle samupāgatasmiṃ,
Tattheva vassaṃ upagamma dhīro
Temāsamattaṃ avasī vasīso;
496.
Tato yasaṃ tassa sahāyakepi
Patiṭṭhapetvā arahattamagge,
Bhutiṃ janānaṃ anubrūhayanto
Vassassa antaṃ akarī tahiṃ so;
497.
Vassaccaye lokavidū munindo
Āmantayī te yatayo saputte,
Te』thāgamuṃ nibbaṇathā katañjalī
』Damabruvi tesama』nanta pañño;
498.
Ugghosayantā mama dhammaghosaṃ
Samāhanantā mama dhammabheriṃ,
Sādhuṃ dhamentā mama dhammasaṅkhaṃ
Carātha tumhe sanarāmarānaṃ;
499.
Jayaddhajaṃ me bhuvanukkhipantā
Ussāpayantā mama dhammaketuṃ,
Athukkhipantā mama dhammakuntaṃ
Carātha lokesu sadevakesu;
500.
Susajjitattaṃ amatassa maggaṃ
Sakaṇṭakattaṃ narakāyanassa,
Mārānanasmiṃ masimakkhitattaṃ
Kathetha lokassa sadevakassa;
501.
Buddhantaraṃ suppihitaṃ acāraṃ
Purassa mokkhassa visāladvāraṃ,
Avāpurī no bhagavā』dhunā bho
Yathajja sabbetī nivedayavho;
502.
Uppannabhāvaṃ bhuvane mamajja
Tatheva dhammassa ca pātubhāvaṃ,
Uppannabhāvañca mamorasānaṃ
Pakāsayantā jagatiṃ carātha;
503.
Vanamhi pante girigabbharāyaṃ
Rukkhassa mūle』pi ca suññā』gāre,
Vasaṃ yatattā mama dhammamaggaṃ
Desetha loke sanarāmarānaṃ;
504.
Vatvāna evaṃ yatayo disāsu
Pesetva nātho uruvelagāmī,
Paṭipajji maggaṃ atha antarāle
Kappāsikavhaṃ vipinaṃ pavissa;
505.
Tasmiṃ ramante samatiṃsamatte
Rājorase so pavaro vinetvā,
Datvā』mataṃ dhammamathuddisitvā
Agoruvelaṃ gajarājagāmī;
506.
Tatthoruvelādhikakassapoti
Pasiddhanāmassa sasissakassa,
Aggaṃ phalaṃ so paripāvayanto
Vasī vasante vasīnaṃ variṭṭho;
507.
Tadāharuṃ negama nāgarā ca
Yaññaṃ mahākassapa tāpasassa,
Jino viditvāssa manaṃ manena
Vasī visuṃ tassa pasāda hetu;
Kathaṃ?
508.
Gantvāna uttarakuruṃ bhagavā tadāni
Piṇḍañcaritva ramaṇīya himālayaddiṃ,
Āgamma sādurasa nīra bharābhirāme
』Notattake munivaro paribhuñjiyāna;
509.
Cintesi evamahamappataraṃva kālaṃ
Ṭhassāmi sāsana mamañhi anāgatesu,
Laṅkātale bhavati tattha idāni yakkha
Sambādhamatthi mama tattha gatesu』dāni;
510.
Sabbā』manussaja bhayaṃ pavinassatī』ti
Mantvā tato yativaro karuṇāya satte,
Sañjhāghanehi parinaddha ravīva ratta
Nigrodhapakka sadisaṃ carapaṃsukūlaṃ;
511.
Dhāretva selamaya sundara pattahattho
Chabbaṇṇaraṃsi nivahaṃ disi pūrayanto,
Sambodhito navama phussaja puṇṇamāyaṃ
Laṅkātalaṃ vijayituṃ nabhasā』gamāsi;
490 "我何處轉殊勝法輪 他人不能轉, 世間如意寶寂滅破碎 思維我將轉?" 491 牟尼見五比丘 取缽及三衣, 往波羅奈鹿野苑 導師踏上長途; 492 在那裡天神梵眾供養 道上蛇鳥四足獸, 林天樹山神等 以多種奇蹟供養; 493 然後到鹿野苑路 見修行者們來到, 行持實踐精要 他在那裡轉法輪; 494 以阿若憍陳如為首 一億八千俱胝蓮生, 八十俱胝天神眾 那時次第知道; 495 炎熱時期已過 雨季來臨時, 智者即在那裡入雨安居 自在者住三月; 496 然後使耶舍及其朋友們 安立於阿羅漢道, 增長人們福德 他在那裡度過雨季; 497 雨季過後世發生錯誤:terminated
512.
Brahmāsurāmara phaṇi garuḷā ca siddha
Vijjādharādi janatā sahapārisajjā,
Ketā』tapatta ghaṭa dīpuru toraṇehi
Pūjaṃ akaṃsu mahatiṃ gaganāyanamhi;
513.
Laṅkaṅganā urasi bhāsura tāra hāra
Saṅkāsa sītala manohara nīra pūrā,
Tasmiṃ mahādipada vāluka nāma gaṅgā
Bhumajjhagāsi jana netta harābhirāmā;
514.
Tassāvidūra suci rammatare padese
Āyāmato mitatiyojana vitthatena,
Cattāri gāvutamitaṃ nayanābhirāmaṃ
Āsāra sītajala nijjhara bhurighosaṃ;
515.
Mattālipāli khaga gītija missarāgaṃ
Sammatta citta migasaṅgha nisevitaṃ taṃ,
Naccanta nekasikhi saṅgata pādapiṇḍaṃ
Uyyānamāsi urunāgavanābhidhānaṃ;
516.
Ramme tadā ratanadīpavaramhi laṅkā
Lokābhidhāna harikaṇḍaka yakkhadāse,
Odumbare sumanakūṭaka taṇḍuleyye
Selesu māragiri missakariṭṭhanāme;
517.
Ye』ññepi santi girayo vanarāmaṇeyyā
Gaṅgā nadī giriguhā sikatātalā ca,
Tatthāvasanti rahasā pharusāniruddā
Pāṇātipāta niratā saṭhakūṭa yakkhā;
518.
Saṅgamma te mahati nāgavanamhi tamhi
Sammantayiṃsu sabhaṭā saha pārisajjā,
Tvaṃ ko』si re! Iti paro aparaṃ kharena
Tikkhena vādakaṇayena aruntudantā;
519.
Kujjhiṃsu te athitarītara kāraṇena
Vākyena yuddha pariraddha pagabbhitattā,
Saṅkhābhitāpaga patīva』navaṭṭhacittā
Sārambhagabbitamanā parirāvayanti;
520.
Tasmiṃ khaṇe』bhimatado sugato nabhamhi
Āgamma tesa』manukampita mānasena,
Gopānasī sama manohara raṃsimāli
Tatthacchi khe guṇamaṇī maṇikaṇṇikāva;
521.
Tesaṃ jino kalahavūpasamāya hetu
Māpesi vuṭṭhi timirā』nilasītabhītiṃ,
Tatthāsi gajjitaghano suracāpakhitta
Dhārāsarehi vitudaṃ nisivāra saṅghaṃ;
522.
Andhāva te ghanatare timire nimuggā
Muḷhā disañca vidisaṃ na vidiṃsu bhītā,
Caṇḍāniluddhaṭa mahā girikūṭarukkha
Sampāta bhīta ruditā gatimesayanti;
523.
Sītena te atha dije parikoṭayantā
Aññoññagattamavalamba parodayiṃsu,
Rūpāni nekabhayadāni ca ghosaṇāni
Vattiṃsu tena vividhaṃ bhayamāsi tesaṃ;
524.
Buddhāpi dukkhitamanā paradukkhakena
Kasmā karonti anayaṃ』ti na cintanīyaṃ,
Loko hanāti viṭapi phaladāna hetu
Satthena soma ripugāhaka vāsaramhi;
525.
Satthā tato tamanudo sabhaye sasoke
Disvāna guyhaka jane karuṇāyitatto,
Vuṭṭhiṃ tamañca pavanaṃ paṇuditva sabbaṃ
Dassesi attamakhilaṃ dumaṇīva khamhi;
526.
Disvāna te munivara』ñjali paṅkajehi
Sajjetva sīsa sarasī idama』bruviṃsu,
Yācāma no』bhayapadaṃ bhavato sakāsā
Dāsesu dhīra karuṇaṃ karaṇīyameva;
527.
Evaṃ tadā』vaca jino madhurassarena
Āmanta te nisicare』vanate samekkha,
Tumhe dadātha yadi ṭhānamamekadesaṃ
Sabbe apentī ghanavātaja sītadukkhā;
528.
Yajjevamītima』payāti karoma bho taṃ
Gaṇhāhi dhīra yadi icchasi sabbadīpaṃ,
Vatvāna tehi paridinna chamāya maggo
Ogamma tattha puthu patthari camma kaṇḍaṃ;
529.
Tasmiṃ nisajja kasiṇaṃ samāpajja tejo
Jālākulaṃ jalita maggīmamāpayī so,
So dhūmaketu gaganuggata tuṅgasiṅgo
Sandaḍḍhayaṃ girivanānu』rughosayanto;
530.
Rukkhehi rukkhavana pabbata laṅghanena
Sākhāmige ca vihage anubandhayaṃ』va,
Vessānaro vanamarū migasūkare』pi
Sandhāvi guyhaka jane iti cintayanto;
512 梵天阿修羅天神龍金翅鳥及悉地 持明等眾生與眷屬, 以傘蓋瓶燈門楣 在虛空道中作大供養; 513 蘭卡女胸前光耀星鬘 如清涼可意水充滿, 其中大象足沙名河 流經大地悅人眼; 514 在其不遠清凈可意處 長三由旬寬, 四伽浮他量悅眼 雨水冷泉發大聲; 515 醉蜂群鳥歌聲混合, 陶醉心的獸群所依止, 多孔雀群舞蹈樹叢, 名為大龍林園; 516 那時美麗寶島蘭卡 在世名哈里康達迦夜叉奴, 烏曇跋羅須彌峰檀堤耶 山上名為魔山雜阿梨吒; 517 其他諸山林可意 恒河河山洞沙地等, 秘密住著兇暴惡 殺生常行詭詐夜叉; 518 他們會集在那大龍林中 與軍眾眷屬商議, "你是誰?"以粗惡 銳利語針互相傷害; 519 他們因輕微因由憤怒 語戰勇猛輕佻, 如聞貝聲河流無定心 驕慢心大聲叫喊; 520 那剎那如意施與善逝 以悲憫心從空中來, 如椽般可意光鬘 住空中如寶珠頂飾; 521 勝者為息他們諍爭 化作雨暗風冷怖畏, 有雷雲放彩虹 雨箭刺夜叉眾; 522 他們如盲陷濃暗中 迷惑恐懼不識方向, 暴風吹起大山峰樹木 碰撞恐懼哭泣尋路; 523 然後因寒冷互相撞擊 依靠他人身體哭泣, 種種恐怖形象聲音 轉起他們生種種怖畏; 524 佛以他苦苦惱心 "為何作害"不應思, 世間為得果實斬樹 以劍如仇敵入住日; 525 然後導師除暗見 夜叉眾恐怖憂愁生悲心, 驅散雨暗風一切 顯現全身如空中寶珠; 526 見牟尼尊以蓮花合掌 置頭頂湖說道: "我們向尊者求無畏處 智者對奴僕應行悲憫;" 527 那時勝者以甜美聲 看見夜行者們禮敬而呼: "若你們給我一處住處 一切風雨寒苦將離去;" 528 "若如是我們照做尊者 智者若欲取全島, 說完他們讓路于地 下來鋪開廣皮革;" 529 坐其上入遍處火定 他化現燃燒火焰, 他如煙幢升空高峰 燃燒山林發大聲; 530 穿過樹木林山, 如追趕樹枝上獸鳥, 火神追趕荒野豬獸, 思維夜叉眾;
531.
Disvāna tattha pacurātana vipphuliṅga
Sammissa jāla dahanaṃ guhakā samecca,
Dhāvuṃ vikiṇṇakaca bappajala』ddanettā
Dārattajehi sahitā gatimesamānā;
532.
Sambuddhateja paridaḍḍha sarīracittā
Āhacca sāgarataṭaṃ paridhāvamānā,
Tasmimpi te pavisituṃ saraṇaṃ na laddhā
Chamhi tato sapadi sannipatiṃsu sabbe;
533.
Disvāna te munivaro sahaye sasoke
Rammaṃ tadā jaladhimajjhagataṃ mahantaṃ,
Iddhīhi sehi giridīpami』dhānayitvā
Āropayitva nikhile puna tattha』kāsi;
534.
Katvevame』samasamo』pasamanta』mītiṃ
Tattheva bhāsurataro bhagavā nisīdi,
Brahmāmarā』suraphaṇī garuḷādi siddhā
Saṅgamma』kaṃsu mahatiṃ mahama』ggarūpaṃ;
535.
Desesi saṃsadi jino sutisādhu dhammaṃ
Tasmiṃ sadāsavanudaṃ sivadaṃ janānaṃ,
Sutvāna nekasatakoṭi pamāṇa pāṇā
Laddhā tadā samabhavuṃ caradhammacakkhuṃ;
536.
Tasmiṃ dine sumanakūṭa varādhivāso
Tejiddhibuddhivibhavo sumanābhidhāno,
Devo pasannahadayo ratanattayamhi
Sampāpuṇittha paṭhamaṃ phalamuttamaṃ so;
537.
Uṭṭhāya tuṭṭhavadano katapañjalīko
Muggo jinagga nakharaṃsi payodadhimhi
Vanditva evamavacā』tula vīra dhīra
Lokagga puggala varaṃ dada sāmi dhīsa;
538.
Dāsosmi te caraṇa paṅkaja pūjakohaṃ
Saddhādayādi vibhavo tanayo』hamasmi,
Tumhe vinā khaṇalavaṃ vasituṃ na icche
Tasmā dadātu bhagavā mama pūjanīyaṃ;
539.
Sutvāna taṃ dhitimatī parimajja sīsaṃ
Saṃsatta chappada saroruha sannibhena,
Hatthena nīla saka kuntala dhātumuṭṭhiṃ
Dajjātha so maṇimayena karaṇḍakena;
540.
Paggayha bāhuyugalena ṭhīto namitvā
Muddhā dadhāsi makuṭaṃ viya pīṇitatto,
Katvā』tha so vara mahaṃ tidivehi saddhi
』Mappetva dhīra pharibhutta vasundharāyaṃ;
541.
So』kāsi nīlaratanehi mahārahehi
Ubbedhato ratana satta pamāṇa thūpaṃ,
Nāthe dharantasamayeva patiṭṭhahī so
Thūpo tilokasukhado maṇi kāmado』va;
542.
Pacchā tilokasaraṇe parinibbutamhi
Khīṇā savo samahimo sarabhu yatindo,
Ādāya taṃ citakato jinagīvadhātuṃ
Tasmiṃ nidhāya』kari bārasa hatthathūpaṃ;
543.
Cūḷābhayahvavanipo samaye』parasmiṃ
Battiṃsa hatthama』kariyattha varoruthūpaṃ,
Duṭṭhādigāmaṇi nupo damiḷe hananto
Kāresi kañcukamatho catusaṭṭhihatthaṃ;
544.
Evaṃ sa sīhalamahāsaramajajharūḷhaṃ
Setambujaṃ』va madhupāvali sevanīyaṃ,
Bhumaṅganā karatale sitavitthalīlo
Thūpo dadātu masamopasamaṃ janānaṃ;
545.
Laṅkopasaggama』vadhūya vidhāya khemaṃ
Laṅkaṃ nijāya varakuntala dhātuyā taṃ,
Katvāna bhāsurataraṃ muni maṅgalāya
Pāyāsi tāraka pathe』nuruvelameva;
546.
Tasmiṃ vidhāya bahuvimhita pāṭiheraṃ
Bhetvā sasissaki』sino puna diṭṭhijālaṃ,
Datvāna nibbutipadaṃ sahasissakassa
Nibbāṇa sundara puraṃ paripūrayittha;
547.
Tamhā vikāsita kusesaya kānanābha
Vītāsavehi nivuto sugatebhagāmī,
Pāyāsi rājagaha gāmī』mudāramaggaṃ
Veneyya jantu kamalākara bhānurūpo;
548.
Tasmiṃ gate jinavare vara bimbisāro
Pūjaṃ akāsi mahatiṃ saha devatāhi,
Tasmiñhi saṃsadi labhiṃsu anappapāṇā
Magge phale ca saraṇe ca patiṭṭhahiṃsu
531 見到大量古老火花 混雜火焰夜叉集合, 散亂頭髮淚水滿眼奔跑 與妻兒一起尋找去處; 532 全覺威力燒身心 到達海岸奔走, 他們在那裡也找不到庇護 立即全部倒在地上; 533 牟尼尊見他們友伴憂愁 那時在美麗海中央大, 以己神通帶來山島 安置一切再作; 534 如是無等者平息禍害 世尊更加光明坐那裡, 梵天天神阿修羅龍金翅鳥等悉地 集合作大供養勝形; 535 勝者在會眾中說善妙法 在那裡除漏給人安樂, 數百俱胝量眾生聽聞 那時得法眼; 536 那日住勝須彌峰 具神通智威力名蘇摩那, 天神凈信三寶 他得第一殊勝果; 537 起身歡喜面容合掌 沉浸勝者指甲光雲海 禮拜如是說:"無比勇智者 世間最上人請給我尊者;" 538 "我是你足蓮供養奴僕 具信等財富我是你子, 無你我不願住片刻, 因此世尊請給我供養物;" 539 聽此智者撫摸頭 如附著六足蓮花, 以手給予青色 自己頭髮舍利與寶匣; 540 舉雙臂站立禮敬 歡喜頂戴如冠, 然後與天眾作殊勝供養 智者遍行大地; 541 他以珍貴青寶 建七寶量高塔, 在怙主在世時建立 此塔如如意寶給三界樂; 542 後來三界歸依般涅槃時, 漏盡等持沙拉浮尊者, 從火葬處取勝者頸骨舍利 安置其中造十二肘塔; 543 后時名小阿拔耶王 造三十二肘勝塔, 降伏達米拉的杜達伽摩尼王 又造六十四肘包層; 544 如是獅子大池中升起 如白蓮蜜蜂群所依止, 地女掌中白光遊戲 此塔愿給眾生無等寂靜; 545 驅除蘭卡災難作安穩 以自己勝發舍利于蘭卡, 牟尼使其更加光明吉祥 經星道去烏盧維拉; 546 在那裡作令眾驚異神變 再破有眷屬外道見網, 與眷屬給涅槃處 充滿涅槃美城; 547 從那裡如開蓮苑 無漏圍繞善逝去, 往王舍城行殊勝道 如日照應化眾生蓮池; 548 勝者到那裡頻毗娑羅王 與天神作大供養, 在那會眾無量眾生 住立道果歸依;
549.
Rājā tato vipula veluvanābhirāmaṃ
Sālaṅkataṃ vividha pādapa maṇḍapehi,
Pādāsi dakkhiṇakare jalapātanena
Katvā dharādharadharaṃ himavañca kampaṃ;
550.
Tasmiṃ samantanayano nayanābhirāmo
Bhutiṃ janassa satataṃ abhivaḍḍhayanto,
Dhammambu vuṭṭhi nikaraṃ parivassayanto
Vassaṃ vasī adutiyo dutiyamhi vasse;
551.
Devinda moli samalaṅkata pādapiṭṭho
Lokassa atthacaraṇe satatābhiyutto,
Tattheva so hi tatiye』pi catutthavasse
Vāsaṃ akāsi sugato sirisantivāso;
552.
Lokassa dhamma ma』malaṃ satataṃ vahanto
Sāvatthiyaṃ rucira jetavane』bhirāme,
Vāsaṃ akāsi sukhado munipañcamasmiṃ
Veneyya sattasamayaṃ samudikkhamāno;
Iti laṅkāya paṭhamā』gamanaṃ.
553.
Atha bhagavati tasmiṃ jetanāme vanasmiṃ
Nivasati satilaṅkā maṅgalā』vāsarūpā,
Upavanamiva nāke nandanaṃ devatānaṃ
Amara uragavāsā rammarūpā babhūva;
554.
Tahimati rucirasmiṃ vaḍḍhamānādi sele
Madhura salilavāhe rammakalyāṇikādo,
Udadhi bhujagavāse nāgadīpantike ca
Mahati mahima yuttā nāgasaṅghā vasanti;
555.
Pacura mahima yutto vaḍḍhamānācalasmiṃ
Adhipati bhujagānaṃ āsi cūlodaravho,
Mahudara iti nāmo nāgadīpodadhimhi
Nivasati atha tesaṃ pabbateyyo』ragindo;
556.
Itara bhujaga rañño dhītaraṃ nāgakaññaṃ
Piyatarama』bhirūpaṃ』kāsi dāraṃ tadā hi,
Atha ca duhituyā so dīyamānaṃ dadanto
Rucira maṇīmayagghaṃ āsanañcāpadāsi;
557.
Duhitari matakāle te』tha pallaṅkahetu
Jalaja thalaja nāgā yuddhasajjā ahesuṃ,
Atha thalaja bhujaṅgā bhaṅgakallolamālā
Sadisa lūlita cittā gabbitevaṃ ravanti;
558.
Kimu』dadhija phaṇīnaṃ kitti sampattiyā no
Api yasaparivārā kiṃ baleniddhiyā kiṃ,
Ahamahamīti gabbā kiṃ kimissāya tesaṃ
Bhavati timira』rīnaṃ bhānumaggunnatī kā;
559.
Atha jalaja』lagaddā gajjanaṃ gajjayantā
Bhayajanaka pagabbhā phoṭayantā bhūjānaṃ,
Ahamaha pabhū re!Re! Pabbateyyāna』metaṃ
Paṭutaraḍasitoṭṭhā kakkha』ḷevaṃ ravanti;
560.
Paṭutara garunādā tāva gajjanti dantī
Nayana pathamu』pente yāva kaṇṭhiravānaṃ,
Tathariva thalajātā jumhayantā samaggā
Nayana pathagatā no suññadappā bhavanti;
561.
Iti tadubhayasenā ghaṭṭayantā』ññamaññaṃ
Vividha paharaṇho uggirantī giranti,
Satata khubhita velā sāgarūmīva bhantā
Lulita lulita cittā yuddhaninnā ṭhitāsuṃ;
562.
Atha tadahu munindo yāminīyāma』mante
Patiniya matijālaṃ lokamolokayanto,
Samara vasagatānaṃ bhogīnaṃ bhāvibhutiṃ
Tadupari ca』bhivuddhiṃ passi laṅkātalassa;
563.
Atha muni madhumāse』posathe kālapakkhe
Kata nikhila vidhāno gayha saṅghāṭikādiṃ,
Anugatikamudikkhaṃ pañcanetto samantā
Sumana sumana nāmaṃ passi devaṃ samiddhiṃ;
564.
Tadahu sumanadevo jetanāme suramme
Adhivasati vihāre dvārakoṭṭhopakaṭṭhe,
Ṭhita viṭapa samiddhe khīrikāpādapasmiṃ
Sugata mabhinamanto anvahaṃ pūjayanto;
565.
Tamasammuni disvā』mantayitvā』gate taṃ
Idamavaca mayā bho saddhimāgaccha laṅkaṃ,
Saha tava bhavanamhā pubbavutthappadese
Tava bhavati patiṭṭhā bhoginañjā』bhivuddhi;
549 然後王廣大竹林可意 以種種樹亭莊嚴, 以右手注水佈施 使持山者雪山震動; 550 在那裡普眼者眼可意 常增長眾生福德, 降下法水雨滴 無二者在第二雨安居; 551 帝釋冠莊嚴足底 常致力眾生利行, 在那裡第三第四雨安居 善逝吉祥寂住者居住; 552 常持世間無垢法 在舍衛城美麗祇園可意, 樂施者牟尼在第五 觀察應化眾生時; 如是第一次來蘭卡。 553 然後世尊在名為祇的林中 居住時蘭卡如吉祥住處, 如天界南丹那園 天龍居處成美形; 554 在那裡極可意瓦達瑪那等山 甜水流美麗迦利亞尼等, 海龍居處近龍島 具大威德龍眾居住; 555 具廣大威德在瓦達瑪那山 龍王名為朱羅達拉, 名為摩呼達拉者在龍島海 住于山的龍王; 556 另一龍王之女龍女 極可愛美貌作妻, 然後給女兒時給予 可意寶座; 557 女兒死時為座位 水陸龍眾備戰, 然後陸龍如波浪圈 心動搖驕傲如是叫; 558 "海龍名聲成就於我們何用? 以眷屬名聲力神通何用? '我我'驕傲對他們有何用? 暗敵日高昇何用?" 559 然後水龍發雷鳴 生怖輕佻搖臂, "我我為主!嘿!嘿!這是山者的" 利牙唇粗暴如是叫; 560 "粗重大聲且雷鳴大象 直到獅子進入眼路, 如是陸生集合打哈欠 到達我們眼路空驕慢;" 561 如是兩軍互相沖突 放出種種武器叫喊, 如常波動岸邊海浪迷亂 心搖動傾向戰鬥而立; 562 然後那日牟尼王夜分末 以智調伏觀察世間, 見戰鬥所制龍眾未來福德 及其上蘭卡增長; 563 然後牟尼在甜月布薩黑分 作一切儀軌取僧伽梨等, 普觀隨從五眼 見具神通名蘇摩那天神; 564 那日蘇摩那天神在可意祇 住近門樓精舍, 立於茂盛乳木樹 禮敬善逝每日供養; 565 無等牟尼見呼召他來 說這話:"尊者請與我同往蘭卡, 從你住處到前住處 你將住立龍眾增長;"
566.
Atha munivacanaṃ so muddhanāma』ggahetvā
Samuditahadayo taṃ rukkhamuddhacca mūlā,
Sugatamupari katvā dhārayanto suphullaṃ
Barihi barihi chattākāramāgā nabhamhī;
567.
Dasabala tanubhā』bhissaṅgamā so dumando
Tarala maṇīva nānā』bhāhi sambhāvanīyo,
Vilasita iva sabbe rukkhaselādayo』pi
Apagata sakavaṇṇāvaṇṇavantā virejuṃ;
568.
Khaga bhujaga surādi massitā chappabhāhi
Nijapati nijajāyā svaññamaññāsu muyhuṃ,
Asita gagana majjhe sobhamāno munindo
Vitata vividha raṃsī raṃsimālīva gañchi;
569.
Jalada paṭala saṇḍe vajjhamuddāḷayitvā
Bahi vilasitakāyo sommadosākaro,va
Katupari taruchāyo jotamāno samāno
Uraga samaraṭhānaṃ ganthvā』kāse nisajja;
570.
Ghanatara timiraṃ so iddhiyā saṅgharitvā
Tahimatirava bhīmaṃ ghorasaṃrambhavantaṃ,
Asani sata nipātaṃ vassadhārā karālaṃ
Urutara tata meghaṃ māpayī sītavātaṃ;
571.
Iti tibhuvananātho dappite nāgasaṅghe
Vimada karaṇa hetu dassayī bheravānī,
Atha』pagata pagabbhe te viditvāna satthā
Apanudi bhayajātaṃ taṅkhaṇaṃyeva tattha;
572.
Taruṇa taraṇisobhā ketumālāvilāsiṃ
Subharuci mukhavandaṃ lakkhaṇākiṇṇagattaṃ,
Tibhava vibhavadāyiṃ taṃ viditvāna nāgā
Cutapaharaṇa hatthā vandamānā mahiṃsu;
573.
Sirasī nihitapāṇī rattapaṅkeruhehi
Vikaca vadana nettā』manda kañjuppalehi,
Saka saka dhata nānāvaṇṇa vammādikehi
Vividha kusumavatthā』manda dīpaddhajehi;
574.
Uraga bhavanavāsā nāgakaññā samecca
Kuca kalasa sahassaṃ dhārayanti salīlaṃ,
Lalita kaṇaka valli līlamādhatta gattā
Thuti mukhara mukhā tā sādhu kīḷaṃ akaṃsu;
575.
Atha muni uragānaṃ viggahaṃ taṃ sametuṃ
Sutimana kamanīyaṃ niccharaṃ brahmaghosaṃ,
Ajaramamara maggaṃ suppasatthaṃ sudhihi
Varamati varadhammaṃ desayī naṃ phaṇīnaṃ;
576.
Na bho bho saṃsāre khalu bhavati sāraṃ lavampi
Visesā taṃ sītaṃ jalita dahane vijjati kadā,
Sadā rāgaṃ rogaṃ byadhati janataṃ nekaduritaṃ
Tathāpā』yuṃ pāto ravirabhimukhussāva sadisaṃ;
577.
Sarīro』yaṃ battiṃsa vidha kuṇapo sāra rahito
Parittaṃ yobbaññaṃ kusuma sadisaṃ niggatasiri,
Pahantvā gantabbaṃ bhavaja vibhavaṃ sambhatamidaṃ
Athevaṃ sante bho varayati bhavaṃ ko nu hi budho;
578.
Palāsī makkhī kodhūpaha mato mānavibhavo
Jano』tīto』to bho payati narakaṃ dāruṇataraṃ,
Phaṇī majjāro sā guhaka kapayo bhūya bahuso
Vadhentaññoññaṃ te nanubhavamidaṃ dukkhama』nisaṃ;
579.
Pure kāko』lukā atha vanabhavā phandana isā
Karitvā』ṭṭhāne』ghaṃ ciramanubhavuṃ dukkhamanisaṃ,
Aho kappaṭṭhantaṃ saratha duritaṃ verajamidaṃ
Na hetthassādo bho』ṇumapi kalahe mettima』mataṃ;
580.
Balaṃ bālānaṃ bho saka saka vadhāyeva bhavati
Atītekā khuddā laṭukikadijā naṭṭhatanayā,
Gajaṃ bālaṃ mattaṃ pavidhi na balaṃ hoti saraṇaṃ
Athaṭṭhāne kiṃ bho kurutha vīriyaṃ bhuti hananaṃ;
581.
Na dukkhaṃ tesaṃ ye vigata kalahā ekamanasā
Atīte bho lāpā aghaṭita mānā peyyavacanā,
Sukhaṃ vāsaṃ』kāsuṃ yadahani bhavuṃ te』tha vidhurā
Vasaṃ vyādhassāguṃ tadahani aho!Medhaga balaṃ;
566 然後他以頭接受牟尼語 歡喜心從根拔起那樹, 置善逝于上持著盛開 外外如傘形去虛空; 567 十力身光接觸那樹光 如動搖寶石以種種光可敬, 如遊戲一切樹山等 失去自色具色光耀; 568 鳥龍天等被六光迷惑 自主自妻于彼此迷亂, 牟尼王在黑暗空中央光耀 展開種種光如光鬘而去; 569 穿透雲團堆 外身遊戲如柔和月, 作上樹蔭光明等同 去龍戰處在空中坐; 570 他以神通聚集濃暗 在那裡極可怖猛烈憤怒, 落下百雷雨流可畏 化作廣大寒風雲; 571 如是三界主對驕慢龍眾 為除慢因顯可怖相, 然後知道他們離輕佻導師 立即除去那裡所生怖; 572 如幼日光旗鬘遊戲 善美容光相遍身, 知他施三有富龍眾 放下武器禮拜供養; 573 頭置紅蓮手 開放面目溫和青蓮, 各自持種種色鎧甲等 種種花衣溫和燈旗; 574 住龍界龍女集合 千乳瓶優雅持著, 妙金藤嬉戲身體 讚頌響亮口作善戲; 575 然後牟尼為平息龍眾爭端 發出悅意梵音, 不老不死道善稱讚善智 以勝意說勝法給龍眾; 576 "諸位!輪迴中確實無一剎那實質 特別是寒冷何時在燃燒火中, 貪慾病常傷害眾生種種惡 如是壽命如朝日向光; 577 此身三十二種不凈無實質 短暫青春如花失去吉祥, 必須捨去此所積存在生富 如是諸位!何智者選擇有? 578 惱怒驕慢害心慢富 眾生因此墮極可怖地獄, 龍貓夜叉猴屢次 互相殺害豈非此苦無間? 579 從前烏頭和林中掃苔蟲 作無意義害長時受苦無間, 啊!憶念劫末由怨生惡 實無一微樂在爭端慈甘露; 580 諸位!力量對愚者只是自害 過去一些小拉度基迦鳥子失去, 醉狂象愚者力量非庇護 然後諸位!何故無意義作毀滅福德精進? 581 離諍一心者無苦 過去諸位!鸚鵡不起慢愛語, 他們作樂住那日成為離別 入疾病力啊!愚者力量;
582.
Iti tikhiṇa sudhimā kattumete samagge
Avadi pavara dhammaṃ sādhu viññuppasatthaṃ,
Atha muditamanā te pīṇitā tassa nāgā
Maṇimayama』tulaṃ taṃ āsanaṃ pūjayiṃsu;
583.
Atha muni gaganamboruyha bhumippadesaṃ
Taruṇa raviva tasmiṃ āsane āsi bhāsaṃ,
Atha bhujagagaṇā te dibba khajjādikehi
Parivisiya munindaṃ sādhu dhammaṃ suṇiṃsu;
584.
Atha jala thalajānaṃ tattha yuddhā』gatānaṃ
Agaṇita bhūjagānaṃ』sītikoṭī bhujaṅgā,
Vimala saraṇasīle suppatiṭṭhā sutuṭṭhā
Akaru』matimuḷāraṃ satthu pūjāvidhānaṃ;
585.
Atha mahudara rañgño mātulo nāgarājā
Maninayanakanāmo rammakaḷyāṇadesā,
Uraga samara hetū āgato nāgadīpaṃ
Sugatavara sarīraṃ disva natvālapevaṃ;
586.
Yadi sugata! Imaṃ tvaṃ nāgato assa ṭhānaṃ
Mayamapagata pāṇā homa jhatvā』ññamaññaṃ,
Rudhiravaha vikiṇṇo assa bhumippadeso
Pasami dahana dittaṃ ambudeneva taṃ tvaṃ;
587.
Mama bhagava! Purāme diṭṭhapubbaṃ tavetaṃ
Rucira sirisarīraṃ raṃsijālā』bhikiṇṇaṃ,
Api sumadhura dhammaṃ desayante surānaṃ
Dasabala sutapubbaṃ ānubhāvañca tuyhaṃ;
588.
Ahamasama pure te vissutoyeva dāso
Yadi manasi dayā te hoti dāse punā』pi,
Pavara ratanadīpe hoti kaḷyāṇigaṅgā
Mama vasati tahiṃ taṃ daṭṭhukāmo』bhiyāce;
589.
Iti yatipati tassā』rādhanaṃ paggahetvā
Saka paricita bhumyā cetiyatthaṃ vidhāya,
Maṇimaya paribhuttaṃ āsanaṃ cā』pi tesaṃ
Sa sumana taru rājaṃ pūjanatthaṃ vidhāya;
590.
Dasabala paribhuttaṃ sabbametaṃ bhujaṅgā
Maṇiriva rucīdaṃ te dhātuyoyeva tasmā,
Mahatha namatha niccaṃ maṃva saggā』pavaggaṃ
Dadati iti ca vatvā ovaditvāna satthā;
591.
Nabhatala』mu』pagantvā devanāge mahente
Disi disi visaranto nīlapītādi raṃsi,
Mana nayana haranto jantunaṃ lokasāro
Agami ravi』va khamhā jetanāmaṃ vihāraṃ;
592.
Atha manujamarānaṃ nattasiddhādikānaṃ
Satata』mamata dhammaṃ desayanto phaṇīnaṃ,
Vanabhavana suramme maṅkulavhe naginde
Akari muni nivāsaṃ chaṭṭhame hāyanamhi;
593.
Surapurupavane』tho pārijātassa mūle
Aruṇa mudusilāyaṃ bhāsamāno munindo
Sunipuṇa』mabhidhammaṃ desayanto surānaṃ
Akari varanivāsaṃ sattame tattha vasse;
594.
Atha sukhada munindo jetanāme vihāre
Avasi vimalapañño aṭṭhame sāradasmiṃ,
Ajara』mamara santiṃ phasamāno paresaṃ
Vividha naya vicittaṃ desanaṃ desayanto;
Iti laṅkāya dutiyāgamanaṃ.
595.
Evaṃ jino jetavane vasanto
Nīssāya sāvatthipuraṃ vihāsi,
Sā kidisī āsi purī tadānī
Taṃ kīdisaṃ jetavanaṃ vihāraṃ;
596.
Bhūmaṅganāyāhita uttamaṅge
Bhāsanta nānāratanābhirāmā,
Visālamolīva visālabhogā
Sā jambudīpamhī babhuva rammā;
597.
Sirīnikete sirimāvahantī
Virājate yā vasudhā talasmiṃ,
Sā devarājassa』marāvatī』va
Rañño kuverassa』lakāva rammā;
598.
Sā puññapaññālu janādhivutthā
Soṇṇādi puṇṇāpanākiṇṇavīthī,
Uttuṅga mātaṅga turaṅga raṅgā
Sā rājate kañcana mandirālī;
599.
Rarāja sā bhāsura rājaputtā
Puññaṅganālāsa vilāsayantī,
Vedaṅgapāraṅgata vippacārā
Dvipañca saddehi ca niccaghosā;
600.
Anekasippī sata sampakiṇṇā
Nānādisāhā』gata satthavāhā,
Pahutakhīṇāsavapādapūtā
Babhāsa sā maṅgala mandiraṃ』va;
582 如是銳智為使他們和合 說殊勝法善被智者稱讚, 然後龍眾歡喜心滿足 供養無比寶座; 583 然後牟尼從空降地處 如幼日在那座上發光, 然後龍眾以天食等 侍奉牟尼王聽善法; 584 然後那裡來戰水陸 無數龍眾八十俱胝龍, 善立清凈歸戒歡喜 作極殊勝導師供養儀軌; 585 然後摩呼達拉王舅龍王 名摩尼那耶那從美麗迦利亞尼處, 因龍戰來到龍島 見善逝勝身禮拜如是說; 586 "善逝!若你不來此處 我們互相燒殺將失生命, 地方將散佈流血 我見你如雲滅火; 587 世尊!從前我見過你這 可意吉祥身遍佈光網, 也在為天神說甜美法 十力我聞過你威力; 588 我從前是你無等聞名奴僕 若你對奴僕還有慈悲, 在殊勝寶島有迦利亞尼河 我住那裡愿請求見你;" 589 如是修行主接受他請求 為塔在自熟知地方作, 他們受用的寶座也 為供養蘇摩那樹王作; 590 龍眾!這一切十力受用 如寶珠光即是舍利因此, 常恭敬供養如我給天界解脫 如是說教誡導師; 591 升上虛空天龍供養 四方散發青黃等光, 奪眾生意眼世間精髓 如日從空去祇園精舍; 592 然後為人天夜叉悉地等 常說甘露法給龍眾, 在名猴山王美林住處 牟尼在第六年居住; 593 然後在天城園波利閻樹下 晨曦柔軟石上發光牟尼王 為天神說微妙阿毗達摩 在第七雨安居作殊勝住處; 594 然後樂施牟尼王在祇園精舍 清凈智在第八秋住, 他人觸不老不死寂靜 說示種種理趣莊嚴說法; 如是第二次來蘭卡。 595 如是勝者住祇園 依舍衛城而住, 那時是怎樣的城市 那祇園精舍怎樣? 596 地女安置頭頂 光耀種種寶可意, 如廣冠廣受用 在閻浮洲成可意; 597 在吉祥宮帶來吉祥 光輝在大地上, 如天王的阿摩羅瓦提 如財王的阿拉迦可意; 598 住有福慧眾生 黃金等滿鋪街道, 高大象馬場 光耀黃金建築列; 599 光耀有光明王子 福女不倦遊戲, 通達吠陀支婆羅門行 五種聲音常響; 600 遍佈百種工藝師 從種種方來商隊, 多漏盡者足凈化 光耀如吉祥宮;
601.
Bhavantare yo cariyaṃ caranto
Suvo』panissāya vasaṃ guṇena,
Yaññaṅgasākhiṃ matasīnapattaṃ
Akā samiddhaṃ phalapallavehi;
602.
Idāni patvāna bhavassa antaṃ
Nissāya yaṃ so vasate munindo,
Tassā guṇaṃ ko hi asesayitvā
Katheti sā vassū』pamāya tassā;
603.
Tassopakaṭṭhe ratanaṃva』nagghaṃ
Manoharo uttamasattasevi,
Janānamākakhiṅatado vihāro
Babhuva jetādi vanavhayena;
604.
Samaphulla puppharasa modita chappadālī
Jhaṅkāra nāda parivādita tantinādā,
Sammatta』nanta dija kujita gītavantā
Tiṭṭhanti yattha taravo naṭakāva chekā;
605.
Khīraṇṇavāhariya dhoviya khīranīrā
Sosetva sajjhumalaye sasikanti massaṃ
Yatthokiritva tanitā viya vālukāyo
Sā mālakāvali babhāsa payodadhi』va;
606.
Vijjotamāna ratanappamukhānanamhi
Sopāna māla padagaṇṭhidujehi hāsaṃ,
Katveva devabhavanānamahaṃ virāga
Vantī』ti gandhakuṭi yattha pahāsayittha;
607.
Kammāra gaggari mukho』pari sampapuṇṇā
Aṅgāra kantara viniggata jālakāva,
Sambuddhadeha pariniggata raṃsimālā
Dāyagga niggata karā visaranti yasmiṃ;
608.
Tumhe sarāga janasaṅgamato』ti gītā
Dhaññā mayantī vimalehī samaṅgitattā,
Tuṭṭhāva hāsa makarā surapādapānaṃ
Rājenti yattha yatinissita pādapindā;
609.
Punnāga nīpa vakula』jjuna rājarukkha
Nāgā』ga cūta yugapattaka campakānaṃ,
Pupphābhikiṇṇa dharaṇī ratanehi nānā
Pacchanna dibbabhavanaṃ viya bhāti yattha;
610.
Brahmāsurāsura naroraga liṅgisiddha
Vijjādharādi janatā katavandanehi,
Teheva ghuṭṭha thutimaṅgala gītikāhi
Yatthopagāna mananettagaṇā mudenti;
611.
Nigghositāmala susītala nijjharehi
Sammatta nekadija ghuṭṭha jalāsayehi,
Kiñjakkha patta parikiṇṇa silātalehi
Tussanti yattha satataṃ yatīnaṃ manāti;
612.
Yo neka kappa sata sañcita puññarāsi
Hitvā』mitaṃ kapilavatthu mahāsirimpi,
Āgamma yattha nīrato sugato mahesi
Ko tattha bhuti matulaṃ kathiko katheti;
613.
Tasmiṃ jino vasati jetavane vihāre
Indo yathā rucira nandana kānanamhi,
Brahmā』va brahmabhavane sapitāmahehi
Tārāvalī parivuto gagane』va vando;
614.
Tadāgamma mahānāgo maṇi akkhikanāmako,
Laṅkāto jinapādasmiṃ phaṇiṃ pacceda』mabruvi;
615.
Sambuddhā dhīra lokasmiṃ lokassatthābhivuddhiyā,
Jāyanti sāmi tumhākaṃ dayāyanto』gadhā mayaṃ;
616.
Tena me dāsabhutassa saṃsārandugharā thirā,
Muttiṃ yadicchase mayhaṃ gahaṇīyaṃ nimantaṇaṃ;
617.
Sutvāna taṃ mahānāgo mahānāga nimantaṇaṃ,
Paṭiggahesi taṃ tuṇhībhāvena karuṇāya so;
618.
Ñatvā taṃ sumano nāgo lahumāgamma sīhalaṃ,
Kaḷyāṇāpagapassamhi manonandana bhutale;
619.
Sajjhu kambumaṇi mutta pavāla vajirāmaye,
Vahārahe mahāthūne ghaṭakādiṃ nidhāpiya;
620.
Datvā tulādayo sesa mandiraṅge tatheva ca,
Viṭaṅka vyāla sīhādi pantiyo』pi tathevahi;
621.
Sātakumhamayā』neka cittehi sādhu cittitaṃ,
Nimmāya gopānasiyo pakkhapāse ca kaṇṇikaṃ;
622.
Siṅgi nikkhena siṅgañca chadanindamaṇīhi ca,
Soṇṇa kiṅkiṇi mālāyo kaṇṇamālā ca māpiya;
623.
Cittavitānaṃ bandhitvā muttolambe tahiṃ tahiṃ,
Katvāna gandhadāmehi pupphadāmehi saṅkulaṃ;
601 前生行行時依止 鸚鵡以功德而住, 祭祀支樹死西芭葉 使其果葉繁盛; 602 如今到達生命盡頭 依止何處牟尼王住, 誰能將其功德說盡 如雨滴般講述; 603 在其近處如無價寶 可意最上有情所依, 給眾生稱讚精舍 以祇樹等林為名; 604 盛開花蜜令六足蜂歡喜 鈴聲響遍奏琴聲, 無量鳥群滿意歌唱 樹立如善巧舞者; 605 如乳海取洗乳水 曬乾月光山中白雪 散佈如延展沙粒 遊廊列如雲海光耀; 606 光耀寶主面前 臺階列足節二生歡喜, 如作天宮我無染 香室在此放光; 607 鐵匠爐口上充滿 如炭坑出火焰, 正覺身放光鬘 如林火出光散佈其中; 608 "你們離貪慾眾生會合"歌唱 與清凈相應我們有福, 歡喜笑容如天樹 光耀其中依止修行者樹叢; 609 那伽樹、龍瞼樹、婆古拉樹、阿輸那樹、王樹 龍樹、芒果樹、悉哈樹、瞻波迦樹, 花遍佈地面種種寶 如覆蓋天宮光耀其中; 610 梵天阿修羅天人龍外道悉地 持明等眾作禮敬, 以其讚頌吉祥歌聲響徹 其中來者意眼眾歡喜; 611 響起清凈清涼瀑布 充滿種種鳥鳴池水, 花蕊葉散佈石面 其中修行者意常喜; 612 無數百劫積集福德聚 捨棄無量迦毗羅城大富貴, 來此樂住善逝大仙 誰能說其無比福德; 613 勝者住彼祇園精舍中 如帝釋在可意難陀園, 如梵天與祖父眾在梵天界 如星群圍繞空中月; 614 那時大龍名摩尼阿克希 從蘭卡至勝者足前說道: 615 "世間正覺者智者為世間利益增長 而生主人我們是你無量悲憫; 616 因此我作奴僕輪迴重擔穩固, 若你要我解脫請接受邀請;" 617 聽聞此大龍大龍邀請, 他以悲憫以默然接受; 618 知此蘇摩那龍迅速來獅子國(斯里蘭卡), 迦利亞尼河岸悅意地上; 619 銀瑪瑙寶珠珊瑚金剛所成, 值得供養大柱瓶等安置; 620 同樣給予其餘建築部分及稱, 獅子等獸列也如是; 621 以寶製成種種善巧畫飾, 造椽子邊翼及椽頭; 622 以純金作角以寶石覆蓋, 造金鈴鬘及耳鬘; 623 掛上彩幔處處垂珍珠, 以香鬘花鬘使其遍滿;
624.
Indanīlamayaṃ bhumi majjhe』naggha mahāsanaṃ,
Māpesi parito sesa bhikkhūnañca subhāsane;
625.
Ratanehe』vāpassaye vedikā eḷikāmaye,
Muttā vāluka saṅkiṇṇaṃ mālakañca manoramaṃ;
626.
Satta ratana sambhuta toraṇū』pari toraṇe,
Santīra kusumā』kiṇṇa hāṭakādi ghaṭākulaṃ;
627.
Neka rāgaddhajākiṇṇa vitāna samalaṅkataṃ,
Dīpa dhūpāli saṅkiṇṇa gandhapuppha samākulaṃ;
628.
Evamādihi nekehi vaṇṇehi samalaṅkataṃ,
Māpetvā maṇḍapaṃ seṭṭhaṃ devamaṇḍapa santibhaṃ;
629.
Sīta vāluka sañchannaṃ mudu pādapaṭatthataṃ,
Māpetvevaṃ mahāmaggaṃ surañjasa samañjasaṃ;
630.
Sañcinitvāna te nāgā khajja bhojja phalāphale,
Dibbannapāne pacure paṭimaggaṃ gamuṃ tadā;
631.
Tato kāruṇiko nātho bodhito aṭṭhame same,
Vesākha puṇṇamāsimhi sannipātiya sāvake;
632.
Ethajja bhikkhavo laṅkaṃ nāgānaṃ』nuggahāya bho,
Maṇiakkhiko nimantesi pasanno buddhasāsane;
633.
Sutvāna vacanaṃ tassa sambuddhassa sirīmato,
Assavā pesalā bhikkhū paccassosuṃ samāhitā;
634.
Sāriputto tato thero paññāya』gga dhurandharo,
Pattacīvaramā』dāya agamā jinu』pantikaṃ;
635.
Moggallāno mahāthero dutiyo aggasāvako,
Pattacīvaramādāya sopāga jina santikaṃ;
636.
Dhūtapāpo dhutaṅgaggo mahākassapa nāmako,
Pattacīvaramādāya āgamā jinasantikaṃ;
637.
Sāsane vinayañña namaggo』 pālivhayo yata,
Pattacīvaramādāya jinantikamu』pāgami;
638.
Dibbacakkhūnamaggo yo ruddhapāpāri dappako,
Thero』nuruddho varado sopāga munisantikaṃ;
639.
Maṇiva kāmado kāmamu』pavāno』ti vissuto,
Ñāṇī gaṇī dakkhiṇeyyo theropāga jinantikaṃ;
640.
Bakkulo vimalo sīla samādhādi guṇākaro,
Āgato saparikkhāro bhikkhūnaṃ samitiṃ tadā;
641.
Buddhasāsana dhorayho thero aṅgulimālako,
Sahā』gantuṃ munindena sannaddho sahasā gato;
642.
Sāsanodaya selagge sūriyo viya bhāti yo,
So』yaṃ rāhulathero』pi lahu』gā pitu santikaṃ;
643.
Bhaddācāro bhaddiyavho thero bhaddaghaṭo viya,
Pākaṭo bhuvane so』pi gato sambuddha santikaṃ;
644.
Devaddumo』va lokassa yo dadāti』cchiti』cchitaṃ,
Jinorasopi selavho gato sambuddhasantikaṃ;
645.
Yāminī sāmiko』vāti bhāti yo sāsanambare,
Mahānāma mahāthero sopāga munisantikaṃ;
646.
Manosilātalaggamhi jumhamāno』va kesarī,
Subhutivha mahāthero buddhupantika māgato;
647.
Buddhasāsana chaddanta sarasī sāraso viya,
Vissuto tissathero』pi gato bhikkhusamāgamaṃ;
648.
Jinasāsana samphullasarasīruha majjhago,
Madhubbata nibho rādhathero』pi sahasā gato;
649.
Bhagu dabbopa』seno ca koṇḍañña』ssaji sīvali,
Ete jinatrajā therā gatāsuṃ munisantikaṃ;
650.
Kumārakassapo puṇṇosoṇosobhita revatā,
Therāpete abhiññātā gatāsuṃ satthusantikaṃ;
651.
Vaṅgīso sāgato nando bhāradvājo gavampati,
Pattacīvaramādāya gatāsuṃ jinasantikaṃ;
652.
Evamādi mahānāgā pañcasata jinorasā,
Samāgañchuṃ sahāgantuṃ muninā lokasāminaṃ;
653.
Tato so jagadānando karuṇāyābhirādhito,
Meruṃ parikkhipantova anekajjuti vijjuyā;
654.
Nivāsetvā suddharaṃsi visarantaravāsakaṃ,
Tassūpari jino rattaṃ bandhitvā kāyabandhaṃ;
655.
Accuggataṃ mahāthūpaṃ cāru cāmīkarajjutiṃ,
Paṭicchādayamānova rattakambala kañcunā;
624 地中央青玉無價大座, 造作周圍其餘比丘善座; 625 以寶做靠背欄桿磚石, 珍珠沙遍滿可意遊廊; 626 七寶所成門楣上門楣, 散佈岸邊花金等瓶滿; 627 種種色旗遍滿帳幔莊嚴, 燈香散佈香花充滿; 628 如是種種色彩莊嚴, 造作最勝天殿般殿堂; 629 冷沙遍覆柔軟鋪足, 如是造作天道般大道; 630 那些龍眾聚集嚼食果實, 豐富天食飲料沿路去; 631 然後悲憫怙主成道第八年, 衛塞月圓日召集聲聞; 632 "諸位比丘!今日去蘭卡為攝受龍眾, 摩尼阿克希凈信佛教請邀;" 633 聽聞具吉祥正覺語, 善順柔和比丘專注應允; 634 然後上首智慧擔負者 舍利弗長老取缽衣至勝者邊; 635 大長老目犍連第二上首聲聞, 取缽衣他去至勝者邊; 636 除惡頭陀行第一名大迦葉, 取缽衣來至勝者邊; 637 教中律第一名優波離持戒, 取缽衣至勝者邊來; 638 天眼第一除惡敵驕慢, 長老阿那律殊勝他去至牟尼邊; 639 如如意寶給欲聞名優婆摩那, 智者眾導應供長老去至勝者邊; 640 薄拘羅清凈戒定等功德藏, 帶資具來至比丘眾會; 641 佛教擔負者長老央掘摩羅, 為與牟尼王同行迅速備妥去; 642 如教升起山頂太陽般光耀, 此羅睺羅長老迅速去父邊; 643 善行名跋提長老如善瓶, 世間顯著他也去正覺邊; 644 如天樹給世間所欲所求, 勝者子名謝羅去正覺邊; 645 如夜主光耀于教空, 大名大長老他去牟尼邊; 646 如獅子在硃砂石頂遊戲, 名須菩提大長老來佛邊; 647 如佛教六牙象池天鵝, 聞名帝須長老也去比丘集會; 648 如勝者教盛開蓮花中, 如蜜蜂羅陀長老也迅速去; 649 跋求、陀婆、優波斯那、 憍陳如、馬勝、司瓦利, 這些勝者子長老去牟尼邊; 650 童子迦葉、富樓那
656.
Vaṇṇa nigrodhapakkaṃva surattaṃ paṃsukulikaṃ,
Saṅghāṭiyā karitvāna saguṇaṃ uttarīyakaṃ;
657.
Hutvāna supaṭicchanto pārupitvāna sādhukaṃ,
Pattatthāya pasāresi jālākulakarañjino;
658.
Lokanāthappabhāvena tato pattamadhubbato,
Pāṇi saroruhassanto sampattosi tamaggahi;
659.
Tato sasissako nātho uggantvā gaganaṅganaṃ,
Nānāvaṇṇambude tattha maddanto gantumārahabhi;
660.
Tato sambuddha dehasmā nikkhantāsuṃ cha raṃsiyo,
Hemakaṇṇikato yāta maṇigopānasī yathā;
661.
Bāṇindīvara pupphehi meva』kindamaṇihi ca,
Chādenti viya nakkhattā nīlaṃ』su munidehato;
662.
Campakuddālamālābhī hemacuṇṇambarehi ca,
Pūrayanti viyāsaṅga pītaṃsū jinadehato;
663.
Bhaṇḍīpupphakadambehi lohitaṅkamaṇihi ca,
Lohitābhā papūrenti disā』gā munidehato;
664.
Hāra mallika mālāhi somaṃsu phalikādihi,
Pūrayanti viyāsaṅga odātā munidehato;
665.
Piñjumañjeṭṭharāsīhi padumābhamaṇīhi ca,
Disaṃ chādayamānāgā mañjiṭṭhābhā jinaṅgato;
666.
Nekindacāpa kiṇṇaṃva divasaṃ ratanutthataṃ,
Cittapaṭaṃva muñcantaṃ missābhāgā jinaṅgato;
667.
Girikūṭa kūṭāgāra mattā chabbaṇṇa raṃsiyo,
Āvelavelā dhāvanti dippamānetaretarā;
668.
Gacchamānā』hanitvāna cakkavāḷa siluccaye,
Uggantvā parato yantī nīra nijjhara sannībhā;
669.
Sammukhe sammukhe tāyo rukkhapabbata ādayo,
Kārayantā sakaṃ vaṇṇaṃ dhāvantā』pi ca sindhavo;
670.
Uddhamuggataraṃsīhi rañjitā jaladā tadā,
Nānāvaṇṇe punevāsi nūtano ravimaṇḍalo;
671.
Jinappahā pavāhesu nimuggā devatā gatā,
Pūjetuṃva nijattehi nānāvaṇṇā siyuṃ tadā;
672.
Paviṭṭhā buddharaṃsīnamantaraṃ devadhītaro,
Asañjānīya muyhiṃsu muhuttaṃ attano dhavaṃ;
673.
Surā suroraga brahma siddha vijjādharādayo,
Cāmaracchattaketuhi pūjayantā jinantvaguṃ;
674.
Agghikaṃ pantiyo keci toraṇūpari toraṇe,
Ghaṭadīpāliyo tantha karonti abhito』bhito;
675.
Pādapaṭe pattharanti vitatvanti vitānake,
Tatthūpari anekānī kusumāno』kiranti ca;
676.
Katamaṃ devalokannuyāti lokagganāyako,
Yāti kiṃ buhmalokannu amhākaṃ bhavanannu kho;
677.
Kattha nu kho devadevo kassanuggahabuddhīyā,
Yātī』ti kaṅkhitā keci saṃsaranti itocito;
678.
Māpetvā abhito magge maṇḍape ratanāmaye,
Sayanāsanaṃ paññapetvā kāci tiṭṭhanti devatā;
679.
Tahiṃ tahiṃ paṭṭhapentā sudhanta madhurodakaṃ,
Yāvamānā jinaṃ keci tiṭṭhanti ca mahanti ca;
680.
Evaṃ mahāmahe nātho vattamāne anūpame,
Jalaṃ sambuddhasiriyā nūtano sūriyo viya;
681.
Brahmasenābhito yāna brahmāvātha sahampati,
Surasenābhito yāna sakkova samalaṅkato;
682.
Gagālimabhito yāna gahaṅgā maṇi sannibho,
Dhataraṭṭhakhagindova haṃsasenāli pubbago;
683.
Apeta rāgadosehi vītamohehi sabbaso,
Paṭisambhidatta sampatta sāvakehi anuggato;
684.
Yesaṃ yesaṃ manasmiṃ yaṃ yamatthi kiñci saṃsayaṃ,
Tesaṃ taṃ taṃ paṇudento desanāya sudhāsinaṃ;
685.
Tattha tatthānurūpena pāṭihāriya kambunā,
Lokassa nayanālī so tosassusu nimujjayaṃ;
686.
Sampatto』laṅkataṃ laṅkamathāgu phaṇino tadā,
Paṭimaggaṃ karontā te tattha tattha mahāmahaṃ;
687.
Uragānamantare devā brahmāsuṃ tesamantare,
Evaṃ sammissako loke brahmalokā papūrayi;
656 如尼拘律果色深紅糞掃衣, 作僧伽梨具功德上衣; 657 善覆好包裹, 為缽伸出光網手; 658 因世間主威力然後如蜜蜂缽, 來至手蓮端他取之; 659 然後與眷屬怙主升空界, 在那裡踐踏種種色云堪能去; 660 然後從正覺身出六種光, 如從金椽頭出寶椽; 661 以箭青蓮花以及因陀羅尼藍寶, 如星宿覆蓋從牟尼身藍光; 662 以瞻波迦花鋤鬘以及金粉空, 如充滿無著從勝者身黃光; 663 以班迪花以及紅寶石, 紅光充滿方位從牟尼身去; 664 以珍珠茉莉鬘月光水晶等, 如充滿無著從牟尼身白光; 665 以蓬遮紅色聚以及紅蓮色寶, 覆蓋方位而去紅光從勝者身; 666 如種種虹遍滿日寶升起, 如放彩畫種種光從勝者身; 667 如山峰重閣大小六色光, 環繞奔馳互相閃耀; 668 行去撞擊環山巖峰, 升起往更遠去如水瀑布; 669 在面前面前那些樹山等, 使現自色也奔馳江河; 670 向上升起光芒染雲彩那時, 種種色又如新日輪; 671 沉浸勝者光流諸天去, 以自身供養成種種色那時; 672 天女入于佛光之間, 不能識別迷惑片刻自夫; 673 天龍梵天悉地持明等, 以拂扇傘幡供養隨勝者去; 674 一些香供養列在門楣上門楣, 瓶燈列這裡那裡兩邊; 675 鋪展足布展帳幕, 在其上散撒種種花; 676 "世間最上導師往何天界? 往何梵界?還是我們住處?" 677 "天中天往何處?為攝受誰?" 一些懷疑者這裡那裡徘徊; 678 在兩邊道路造寶殿, 設定臥具一些天神立; 679 這裡那裡設定清凈甜水, 一些期待勝者站立且行; 680 如是大慶怙主進行無比, 如新太陽以正覺吉祥光耀; 681 兩邊梵眾去如主梵天, 兩邊天眾去如莊嚴帝釋; 682 兩邊天列去如月寶, 如持國鳥王鵝群前行; 683 離貪嗔完全離癡, 得達無礙解聲聞隨從; 684 誰誰心中有何何疑惑, 為他們除遣以甘露說法; 685 在這裡那裡以相應神變螺, 他沉浸入眾生眼群令歡喜; 686 來到莊嚴蘭卡然後龍眾那時, 在這裡那裡沿路作大慶; 687 龍眾中間天神梵天在他們中間, 如是混合充滿世間至梵界;
688.
Ye passanti jinaṃ tattha sasissaṃ siriyā jalaṃ,
Suladdhā tehi nettāni tesamakkhīni locanā;
689.
Ye suṇanti tadā dhammaṃ dhammissara pabhāvitaṃ,
Suladdhā tehi sotāni tesaṃ sotāni sotakā;
690.
Ye lapanti tadā buddhaguṇañhi guṇabhūsaṇā,
Suladdhā tehi ve jivhā tesaṃ jivhā rasaññakā
691.
Ye vandanti jinaṃ yantaṃ sasaṅghaṃ gaganaṅgane,
Suladdhā tehi hatthāni tesaṃyeva bhujā bhujā;
692.
Tadā tathāgataṃ disvā ye santuṭṭhā tathāgataṃ,
Tathāgatānaṃ sabbesaṃ yo toso hotu sabbadā;
693.
Gato kalyāṇīyaṃ nātho mahentevaṃ sadevake,
Tesaṃ pūjāvidhānaṃ ko mukhenekena bhāsati;
694.
Tato gaṅgā manuññañhi sampattaṃ taṃ saputtakaṃ,
Taraṅga mudu bāhāhi gahetvā caraṇambuje;
695.
Pāde pakkhālayi sammā pheṇa pupphupahārikā,
Tato tatotuṃ gaṇhitvā akā dehassanuggahaṃ;
696.
Tato so yācito satthā nāgasaṅghehi vandiya,
Agamā maṇḍapaṃ rammaṃ manonandanamāvahaṃ;
697.
Gantvā maṇḍapa majjhamhi buddhāraha mahāsane,
Nisīdobhāsayaṃ āsā ravīva udayāvale;
698.
Tato bhikkhu nisīdiṃsu patta pattāsane tadā,
Babhāsa maṇḍapaṃ』tīva saraṃva padumākulaṃ;
699.
Jananettālino』gamma vasī sommamukhambuje,
Patantā kusalāmode gaṇhantā tittino gatā;
700.
Tathā sabhikkhukā nāgā munino rūpasāgare,
Nettinda maṇināvāhi pāraṃ gantuṃ na te pabhu;
701.
Tato sasaṅghaṃ sugataṃ sajano maṇi akkhiko,
Sakkaccaṃ sakahatthehi annapānena tappayī;
702.
Athonīta pattapāṇima』ccayitvā tathāgataṃ,
Bhattininno nimantesi desanatthānumodanaṃ;
703.
Tato brahmassaro satthā niccharaṃ brahmaghosanaṃ,
Viññāpento jane sabbe sakasaddena desanaṃ;
704.
Desesvevaṃ jino dhamma』manilāsanakādinaṃ,
Pītipāmojja jananaṃ nibbāṇāmata』māvahaṃ;
705.
Bho bho suṇātha bhujagā bhavasāgaramhi
Pāpārinakkamakarākula duggamamhi,
Maggā janā khalu labhanti kadā patiṭṭhaṃ,
Ohāya buddhathirasāratariṃ visālaṃ;
706.
Laddhāna dullabhataraṃ munipātubhūta
Kālaṃ cirena bhujagā na pamādayittha,
Jātī jarā maraṇa dukkha pariddavā ca
Saṃsārikassa na tatopa』gatassa hoti;
707.
Tāruññamambujasiriṃva parittakālaṃ
Pāṇaṃ tusāralava』sārataraṃ janānaṃ,
Bhogaṃ dadhāti jaladhimhi taraṅgabhaṅgiṃ
Niccaṃ mano dahati sokasikhībhi nānā;
708.
Katvāna rāgamisayo』pi khagā dupaññā
Thirūpi nārikusumesupi rūpagiddhā,
Pattā』nayaṃ khalu pure parihīna jhānā
Rūpe na rajjatha tato khalu sādhupaññā;
709.
Saddānurāgamanugopi pure sikhaṇḍī
Sutvāna mori madhuraṃ giramañjitaṅgo,
Vyādhassa hatthamagamāsi bhavesu tasmā
Nattheva saddasamadukkhakaraṃ janānaṃ;
710.
Ohāya nekakusumesu parāgarāgaṃ
Mattebhakumbha magamā madagandhaluddho,
Bhiṅgo pabhagga tanuko karikaṇṇatālā
Nattheva gandhasadisaṃ tibhavesu pāsaṃ;
711.
Gambhīra nīradhibhavo pavurāsano』pi
Miccho gilitva balisaṃ rasagedhahetu,
Pappoti dukkhamatulaṃ na rasesu sāta
Matthiti mantva pajabhātha rasesu gedhaṃ;
712.
Bho buhmalokā』gata suddhasatto
Buddhattameva niyato api bodhisatto,
Thisaṅgamāya parihāyi sarajjato』pi
Tasmā hi phassasadiso anayo navatthi;
688 見到彼處有眷屬勝者以吉祥光耀, 他們善得眼睛他們眼為眼; 689 那時聽聞法王所說法, 他們善得耳他們耳為耳; 690 那時說佛功德功德莊嚴者, 他們善得舌他們舌為味覺; 691 禮敬去虛空中與僧眾勝者, 他們善得手他們臂為臂; 692 那時見如來而歡喜如來, 愿一切如來常有此喜; 693 怙主如是以大天界去迦利亞尼, 誰能以一口說他們供養儀軌; 694 然後可意江以子到達他, 以柔軟波浪手取蓮足; 695 泡沫花打擊善洗足, 然後取水作身攝受; 696 然後受請導師被龍眾禮敬, 去可意殿堂帶來意喜; 697 去殿堂中央佛應大座, 坐照耀方位如日昇山; 698 然後比丘各坐得座那時, 照耀殿堂極如蓮滿池; 699 眾生眼群來到住柔和蓮面, 墜入善香不得滿足而去; 700 如是有比丘龍眾于牟尼色海, 以眼帝因陀羅寶船不能到彼岸; 701 然後摩尼阿克希與眾對善逝僧, 恭敬以自手以食飲滿足; 702 然後除缽手過去如來, 傾信請說法隨喜; 703 然後梵音導師發出梵音, 以自聲令一切眾了知說法; 704 如是勝者說法給坐風等, 生喜悅帶來涅槃甘露; 705 "諸位龍眾!請聽在有海 惡敵鱷魚難行中, 眾生何時得立足道上, 捨棄廣大佛堅實船筏? 706 龍眾得難得牟尼出現 時間經久勿放逸, 生老死苦憂傷 輪迴者無離此; 707 如青春蓮華吉祥短暫 眾生命如露滴更無實質, 受用如海中波浪碎 常以種種憂愁火燒意; 708 昔仙人鳥愚癡作貪 穩固者貪著女花色, 實得惡失禪 故智者勿染色; 709 昔孔雀隨順聲貪 聽雌孔雀甜聲肢震動, 入獵人手故於諸有 無如聲作苦眾生; 710 舍種種花他香貪 醉象額去醉香迷, 蜂破細象耳棕 三有無如香繫縛; 711 深海生金翅鳥也 邪誤吞鉤因味貪, 得無比苦味中無 樂如是思斷味貪; 712 諸位從梵界來清凈有情 成佛確定菩薩也, 因貪失天女交會 故無如觸惡事;
713.
Bheraṇḍa pelaka kapu』ddaka hetuhīna
Sattāpi dānaruci dānamaṇippabhāvā,
Pattā』pavagga varasārapuraṃ bhujaṅgā
Ko nappadāti dhaniko siva』mesamāno;
714.
Pāletva sīlama』malaṃ visakaṇṭhikāpi
Indassa nandanavane』si piyā mahesī,
Tasmā pasatthavibhavaṃ yadi patthayavho
Pāletha sīlama』malaṃ khalu jivitaṃ』va;
715.
Saggo visāla ratanālaya sampakiṇṇo
Sānanda』manda surasundari sundaro so,
Phullambujākara vanādihi nandanīyo
Tatthāmarā viya』marā』virataṃ ramanti;
716.
Tamhāpi bho rucira brahmanikāya bhuti
Rammā tatopi mahitaṃ amataṃ variṭṭhaṃ,
Tasmāttakāma niratā janatā sapaññā
Taṇhakkhayāya satataṃ vīriyaṃ karotha;
717.
Evaṃ saddhammamaggaṃ varamati sugato desayi pannagānaṃ
Sutvā te sampahaṭṭhā mahamahamakaruṃ nijjarādīhi saddhiṃ,
Tesaṃ ve desanāyaṃ suraviṭapi samā sātthikā tattha jātā
So nātho tañca dhammaṃ bhagavati tanayā te ca vo pālayantu
Kalyāṇi desāgamanaṃ.
718.
Nagādhirāje sumanābhidhāne
Vasaṃ sumedho sumanābhidhāno,
Devo tadā』gamma sapārisajjo
Kalyāṇiyaṃ tattha phaṇīhi saddhiṃ;
719.
Datvā』pavaggassa nidānadānaṃ
Sutvāna dhammaṃ sutisītibhutaṃ,
Pahaṭṭhacitto upagamma buddhaṃ
Natvāha evaṃ katapañjalīko;
720.
Na ve phaṇīnaṃ napi mānusānaṃ
Nānimmisānaṃ na pitāmahānaṃ,
Hitattha mevākhila lokanāthā
Jāyantī loke karuṇāguṇaggā;
721.
Antogadhā nūna mayampi tuyhaṃ
Dayāya tasmā phaṇīnaṃ vimesaṃ,
Karohi mayhaṃ bhavanamhi dhīra
Pādaṃ』sunā』tīva pavittarūpaṃ;
722.
Yo』yaṃ nago dissati』to purattha
Bhumaṅganā molisiriṃ vahanto,
Samantakūṭoti samantacakkhu
Jānāti loko vasatiṃ mametaṃ;
723.
Yo nīla nānā vanarāji rājito
Āsāra dhārā giri nijjharākulo,
Āpīta nīlāruṇa pallavāvalī
Jimūtakūṭo viya bhāti uggato;
724.
Yo sindhuvāriṃ urasā pabhejja
Āgamma te pādapaṇāma hetu,
Vijjotamāno viyacakkapāṇi
Mahāti tuṅgagga dharādharindo;
725.
Gaṅgāvadhū kuṭakirīṭadhārī
Sāmanta selinda camūpatīko,
Yo』yaṃ dharādhāra mahāmahīpo
Ra rāja laṅkā nagaraṅgaṇamhi;
726.
Pāroha danto citakūṭa kumbho
Aneka soṇḍikkha savanti hattho,
Yo nijjharāsāra madappavāho
Gajorivā』bhāti surādhipassa;
727.
Samphūlla pupphatthabakā』napattā
Satdhatta rattaṅkuramolimālā,
Kantālatā』liṅgita khandhadehā
Tiṭṭhanti bhūpāva yahiṃ kujindā;
728.
Siddhaṅganā rattapadambujālī
Samhinna hatthābharaṇāli yuttā,
Kekīkalāpuppala mālamālī
Silātalākañja nibhanti yattha;
729.
Maṅgura pāṭhīna savaṅka siṅgu
Rohicca muñjā?Mara pāvusehi,
Kulīranakkāda』nimesakehi
Nikīḷītaṃ daddara rattapehi;
730.
Niccañhi saṃrāva virācitānaṃ
Balāka kādamba kadambakānaṃ,
Āpānasālā viya sārasānaṃ
Haṃsālinaṃ maṅgala vāsabhūtaṃ;
731.
Nirantarāmoda mudāvagehi
Suphulla kokāsa』ravindakehi,
Sogandhi』kindīvara keravehi
Kiñjakkha channaṇṇatalehi cittaṃ;
732.
Sītaccha sātodaka sampapuṇṇa
Sarojinī laṅkata bhumibhāgo,
Yo』yaṃ pure bhāti manuññarūpo
Samantakūṭo sa samantakūṭo;
733.
Dalita vipinasaṇḍā yattha sele samantā
Samupagata janānaṃ cittamāmodayanti,
Madhuka vaṭa kareri bodhi jambīra bhalli
Khadira』bhaya kadambā phulla sellū palāsā;
713 狗熊山羊猴烏龜等下劣 有情也因佈施光明愛佈施, 龍眾!得解脫勝實城 何富者尋求吉祥不佈施? 714 維護清凈戒毒頸女也 在帝釋難陀園為愛妃, 故若欲稱讚富 當如命護清凈戒; 715 天界遍滿廣大寶所 歡喜溫和天女美麗, 以盛開蓮池林等可喜 天神如不死者常樂; 716 諸位!此美梵眾福德 比彼更可意尊敬甘露勝, 故有智眾生不樂彼 常為滅愛作精進; 717 如是善逝以勝意說正法道給龍眾 聽已他們歡喜與天等作大慶, 彼等說法中如天樹生效益 愿彼怙主彼法世尊子們護持你們 迦利亞尼地方來。 718 在名蘇摩那山王 住名蘇摩那善慧, 天神那時來眷屬 與龍眾在迦利亞尼; 719 給予解脫因佈施 聽聞聞已清涼法, 歡喜心來至佛 禮拜合掌如是說: 720 "非為龍眾非為人 非為不眨眼者非為祖父, 一切世間怙主為利益 具悲功德第一生世間; 721 我們必定攝入你 慈悲故請為龍眾分別, 智者在我住處作 足跡極為清凈形; 722 此龍見於東方前 大地女冠帶吉祥, 一切眼者!一切人 知此是我住處三盤達庫達(中譯:獅子峰); 723 以青種種林列光耀 雨流山瀑布充滿, 黃青紅芽列 如雲峰升起光耀; 724 以胸分江水 為禮拜你足而來, 如光耀手持輪 大高峰持地王; 725 恒河新婦戴圓冠 四方山王軍統帥, 此持地大地王 光耀于蘭卡城地; 726 藤蔓牙斑點峰額 諸泉如眾象鼻手, 瀑布雨流醉流 如天主象光耀; 727 盛開花鷺無葉 百色紅芽冠鬘, 可意藤纏繞身軀 如王者站立樹王; 728 悉地女紅蓮足列 散落手飾列相應, 孔雀尾青蓮鬘列 如石面蓮花光耀; 729 曼古魚波提那魚彎角魚 羅希查魚文加魚阿馬拉魚雨季魚, 蟹眼不眨者 遊戲紅達達拉魚; 730 常發出美聲 白鷺迦曇婆鳥群, 如天鵝飲酒堂 天鵝列成吉祥住處; 731 無間喜悅歡樂群 以盛開紅蓮白蓮, 以香青蓮白蓮 花蕊覆蓋六色地莊嚴; 732 清涼甜水充滿 蓮池莊嚴地方, 此前光耀可意形 三盤達庫達即三盤達庫達; 733 碎裂林叢彼山四周 使來眾生意歡喜, 蜜樹榕樹迦雷利樹菩提樹橘樹跋利樹 佧羅樹無畏樹迦曇婆樹盛開謝魯樹波羅奢樹;
734.
Paṇasa』mata pilakkhā kaṇhavaṇṭa』kkha ciñcā
Labuja badari nīpā phandani』ndīvarāva
Makula』sana piyālā gaddabhaṇḍa』jjunā ca
Kamuka salla tindu』dumbarambassa』kaṇṇā;
735.
Punnāga campaka dumuppala dāḍimā ca
Khajjūri tāla girimallika』soka tālā,
Hintāla nāga nivulā yugapatta』riṭṭha
Setamba eravatakāpi ca ketakā ca
736.
Samaphullabhaṇḍi sumana』jjaka yūthikā ca
Vāsanti cittaka japā ravimālatī ca,
Kundassa』māraka kuraṇḍaka bījapūra
Sephālikā ca tiṇasūla samīraṇā ca;
737.
Vocu』cju kīcaka haliddi viḷaṅgi bimbi
Nīlī vacā』tivisālābu ca nāgavallī,
Vallīha sārada』parājitavāru』sīrā
Phalādi neka vanarāji virājito so;
738.
Tiṭṭhanti keci taravo surabhiṃ kirantā
Tattheva keci phalitā madhurapphalāni,
Andolitā phalitapallavitā latāyo
Sandhārayaṃ viṭapa jattusu bhanti keci;
739.
Sāmantage janagaṇe satataṃ dumindā
Sampīṇayanti dalitā phalino ca yasmiṃ,
Te avhayanti viya locana gocarehi
Vāte』ritehi taruṇāruṇa pallavehi;
740.
Tasmiṃ vane vanasurā nijavasundarīhi
Ramme silātaladahe sikatātale ca,
Naccanti tanti turiyāni ca vādayanti
Gāyanti mālabharino satataṃ patītā;
741.
Siddhā ca siddhavanitā hi tahiṃ tahiṃ te
Dibbanti pupphaphala pattarasāhinandi,
Acchanti tattha giripādapa rāmaṇeyye
Yogehi saṅgata manā bahitāpasāpi;
742.
Tasmiṃ vane hariṇa rohita puṇḍarīka
Gokaṇṇa salla sasa jambuka sūkarā ca,
Sākhāmige』ṇivaga babbu rurū kuruṅga
Godhā』khu pampaka kapī gavayā ca』nekā;
743.
Te vagga vagga carino hayamārakādī
Nānā catuppadagaṇā muditā vasanti,
Pakkhīpi kosiya kapotaka nīlagīva
Dhaṅkā』ṭa lāpa parapuṭṭha madhubbatāva;
744.
Nijjivha dindiha cakoraka sāḷikā ca
Cakkavha kīra kurarā kulalā ca kaṅkā,
Citracchadā madhura kūjaka nekapakkhī
Saṅgamma yattha nivasanti manuññarūpā;
745.
Tesaṃ vanantamatha nāṭakamaṇḍalā』ca
Gītālayaṃ viya ahosi ca gāyakānaṃ,
Āpānabhumi sadisaṃ migapakkhikānaṃ
Niccussavaṃ ratikaraṃ nayanābhirāmaṃ;
746.
Evaṃ vidho vipinarāji virājitehi
Kūṭehi nekasura sundari maṇḍitehi,
Atyucca nīlasikhigīva samāna vaṇṇo
Eso samantagiri me vasatī muninda;
747.
Evaṃ patīta manaso sumanābhidhāno
Vatvāna natvamasamaṃ gamanopayuttaṃ,
Kāsātha sopi muni tassa vacaṃ paṭicca
Sabbhikkhu nikkhami jino gaganāyanamhi;
748.
Niccetanāpi giripādapa ādayopi
Nāgā supaṇṇa miga pakkhika hetukāpi,
Vijjādharāmara』surā caturāṇanāpi
Saṅgamma』kaṃsu sumanā mahamabbhutaṃ te;
749.
Muninde payante samiddhaṃ tilokaṃ
Girindābhinandā dumindā pabuddhā,
Migindā sutuṭṭhā khagindā sughuṭṭhā
Pavuṭṭho mahindo paṇaṭṭho nidāgho;
750.
Gacchante gaganāyanena sugate bhānu』si santo tadā
Vāresuṃ sūriyātapañca jaladā siñjiṃsu bhumyā jalaṃ,
Mandāmanda sugandha muddha pavano pāpeti sitaṃ sukhaṃ,
Devādi dhaja chatta cāmarakarā pūjenti mānenti ca;
751.
Sannīra hintāla』ga sindi pūga
Tālambasālādi mahīruhitdā,
Tiṭṭhanti te cāmarahatthakā』va
Pupphehi channo gaganaṅganopi;
752.
Anena vidhinā jagadeka nātho
Pavattamānesu mahāmahesu,
Disañca vidisaṃ paripūrayanto
Jabbaṇṇaraṃsīhi agā nagindaṃ;
734 波那薩樹阿馬塔樹毗拉克沙樹黑柄阿克沙樹檀香樹 羅布伽樹拔達麗樹尼帕樹顫動青蓮樹 芽阿薩那樹比亞拉樹伽達班達樹阿組那樹和 檳榔樹薩拉樹丁度樹烏曇跋羅樹芒果樹耳樹; 735 布那伽樹瞻波迦樹優缽羅樹石榴樹和 棗椰子樹山茉莉樹無憂樹多羅樹, 辛達拉樹龍樹尼芙拉樹悉哈樹阿里達樹 白芒果樹伊拉瓦塔樹和鳶尾花樹; 736 盛開般提樹素馨花阿加迦樹優提迦樹和 住有斑色茉莉花日鬘樹茉莉花, 昆達樹阿馬拉迦樹古蘭達迦樹柚子樹 謝帕莉迦樹和草刺風樹; 737 烏楚樹吉查迦樹薑黃樹維朗吉樹賓比樹 藍樹毗查樹阿提維薩拉樹葫蘆樹和那伽瓦利藤, 藤沙拉達樹無能勝藤瓦魯藤烏私拉藤 以果等種種林列他光耀; 738 有些樹立散香 就在此有些結甜果, 搖動結果生葉藤 支撐樹枝肩上有些光耀; 739 四周眾生群常樹王 碎裂結果満足其中, 他們如以眼境界 被風搖幼紅葉呼喚; 740 彼林中林神與自美女 在可意石面池沙地上, 跳舞彈奏琴樂器 戴花鬘常歡喜歌唱; 741 悉地者和悉地女在這裡那裡 以花果葉味歡喜享樂, 住于山樹可意處 瑜伽相應意離苦行者也; 742 彼林中鹿羅希塔鹿本達利迦鹿 牛耳鹿薩拉鹿兔子豺狼豬和, 枝猿群澤鹿跋部鹿路如鹿古朗伽鹿 蜥蜴鼠泮帕迦猴野牛等多; 743 他們群群行馬馬羅迦等 種種四足群歡喜住, 鳥也有鸮鴿藍頸 烏鴉阿塔拉帕食他生蜂等; 744 無舌欽低哈鳥扎戈拉鳥八哥和 輪鳥鸚鵡賈拉拉鳥梟鷹, 彩翼甜鳴種種鳥 集中可意形住; 745 他們林中如舞劇團 如歌者歌室, 如飲處給鳥獸 常有慶悅意可意; 746 如是種種林列光耀 諸峰種種天女莊嚴, 極高如青孔雀頸色 此我住處三盤達山牟尼王! 747 如是歡喜意名蘇摩那 說已禮敬無等適合去, 那牟尼依其語也 與諸比丘勝者出空道中; 748 無心者山樹等也 龍金翅鳥鳥獸因也, 持明天阿修羅四面也 集會歡喜作稀有大慶他們; 749 牟尼王去照三界 山王歡喜樹王覺, 獸王滿足鳥王善鳴 大帝降雨熱消失; 750 當善逝以空道去時太陽升起那時 云阻擋日光灑水于地, 溫和香風上升帶來涼樂, 天等以幢幡傘拂供養恭敬; 751 水辛達拉樹阿伽樹信地樹檳榔樹 多羅樹芒果樹沙拉樹等大樹, 他們如持拂手立 天空也以花覆蓋; 752 以此方式世間唯一怙主 在大慶進行中, 以六色光充滿 四方去山王;
753.
Tasmiṃ samantanagamuddhani lokanātho
Chabbaṇṇaraṃsi nikaraṃ disi pattharanto,
Bhikkhūhi so parivuto parasāgarantaṃ
Olokayaṃ ṭhitimakāsi aanomavaṇṇo;
754.
Laṅkāvadhū sumanakūṭa kirīṭa kūṭaṃ
Sajjesi』naggha jana rāja maṇī mahanto,
Icchatthadaṃ sivadamappaṭimaṃ tiloke
Taṃ』dāni bho bhajatha sevatha sabbakālaṃ;
755.
Kāsuṃ tadā suravarā surasundarīhi
Laṅkāya selasikharesu mahāsamajjaṃ,
Vajjiṃsu bheri vikatī sayameva sabbā
Bhassiṃsu dibbakusumābharaṇā nabhamhā;
756.
Laṅkambaraṃ nikhilamāsi ca chattachattaṃ
Nānā virāga dhaja ketu samākulañca,
Nānāsugandha kusumādi disantarālaṃ,
Nānagghikāvali virājita mantaḷikkhaṃ;
757.
Tasmiṃ dine』si ratanaṃ maṇitoraṇehi
Dīpāli puṇṇaghaṭapantīhi dassanīyaṃ,
Sambuddha dehaparitogata chappabhāhi
Rattaṃ nabhāvani carācara sabbadabbaṃ;
758.
Mālāvataṃsa samakā girayo samantā
Hutvā namanti ca bhamanti sacetanā』va,
Sabbepi tattha taravoca latādayo ca
Naccanti dibbanaṭakā viya onataggā;
759.
Evaṃ tadā mahata vimhaya pāṭihere
Buddhānubhāva janite idha vattamāne,
Tatvāna dhīracaraṇaṃ samano sudhāsī
Evaṃ vadī parama pitimano udaggo;
760.
Ye te mudu komala rattapādā
Suratta phullamburuhopamānā,
Vaṭṭānupubbāyata aṅgulikā
Sutambatuṅgagga nakhāvalīkā;
761.
Suvaṇṇakummu』nnata pādapiṭṭhi
Niguḷha gopphāyata paṇhibhāgā
Samacchamāyaṃ sakalaṃ patiṭṭhitā
Na limpate succhavitā rajādi;
762.
Sammatta hatthosabha haṃsa sīha
Samāna līlāya yahiṃ payāti,
Ninnunnatā bheritalā』va bhumi
Hotātha pupphādi sumaṇḍitā ca;
763.
Apenti maggā sayameva khāṇu
Sakaṇṭamūlā kaṭhalā ca sabbe,
Gambhīra nīrāpaga paṅkaduggā
Hitvā sabhāvaṃ ramaṇīyamenti;
764.
Vajanti bhumiṃ girayo purattha
Pasārite pādavare jinassa,
Nibbāti aggī narakodarepi
Gaṇhanti pāde padumādayo ca;
765.
Idañhi te pādatale yatīsa
Sanābhi nemi ghaṭikāvalīhi,
Susaṇṭhitaṃ cā』rasahassavantaṃ
Sandissate cakkavaraṃ mahantaṃ;
766.
Tameva cakkaṃ parivārayitvā
Sirivaccha sovatthi』vataṃsakā ca,
Pāsāda bhadrāsana puṇṇapāti
Sitātapattāsi mayūrahatthā;
767.
Nīlādibhedā kamaluppalā ca
Sameru sattaddi mahāsamuddā,
Sattāpagā satta mahāsarā ca
Himālayo cakkavāḷaddiko ca;
768.
Candakkatārā ca chadevalokā
Pitāmahāvāsa manussalokaṃ,
Suvaṇṇa nāvā sivikā ca saṅkhaṃ
Kelāsaselaṃ dhajatoraṇā ca;
769.
Cintāmaṇuṇhīsa savaccha dhenū
Mīnadvayaṃ cakkavatti saseno,
Sīha』ssa mātaṅga viyaggharājā
Haṃsosabho kimpuriso mayūro;
770.
Koñcā ca erāvaṇa hatthirājā
Sacakkavākā makarādayo ca,
Nānā mahāmaṅgala lakkhaṇā te
Virocamānā vilasanti niccaṃ;
771.
Jātakkhaṇe yassa mahiṃ pabhejja
Visāla sattuddaya paṅkajāni,
Paṭiggahesuṃ caraṇāni yāni
Te tānimānacchariyāni loke;
772.
Vandāpanatthāyu』panītakāle
Pitūhi te devala tāpasindaṃ,
Pādāni gantvāna jaṭāsu tassa
Āsuṃ tave』taṅghiyugaṃ aho bho;
773.
Suddhodanavhassa narādhipassa
Santosa toyehi papūritassa,
Siro visuddhambu ruhākarassa
Saroru hāsuṃ caraṇāni tuyhaṃ;
774.
Ye caṅkame caṅkamaṇāvasāne
Onamma merūdaya pabbaniṇdā,
Paṭiggahesuṃ caraṇāni yāni
Te tānimā』nacchariyāni loke;
753 在三盤達山頂世間怙主 散佈六色光照方向, 以比丘圍繞他至彼岸 觀看而立無比色; 754 蘭卡新婦蘇摩那山冠峰 大無價人王寶裝飾, 給所欲清凈無比三界 諸位!現在常親近服侍彼; 755 那時天眾與天女 在蘭卡山峰作大集會, 所有鼓種類自鳴 天花飾品從空墜落; 756 蘭卡空遍滿傘傘 種種色幢旗旛充滿, 種種香花等方間, 種種無價列光耀空中; 757 彼日寶石門楣 燈列滿瓶列可見, 以正覺身週六光 染紅天地動靜一切物; 758 如花鬘環四周山 成如有心禮拜旋轉, 彼處一切樹和藤等 如天舞者低頭跳舞; 759 如是那時大稀有神變 佛威力所生此進行, 智者足蘇摩那甘露食 如是說極喜意踴躍: 760 "那柔軟細嫩紅足 如極紅盛開蓮相似, 圓次第長指 善銅色高頂指甲列; 761 金缽高足背 隱藏踝長跟部 完全立如魚線 善皮不染塵等; 762 完全如手牛王鵝獅子 同樣優雅彼處行, 如低高鼓面地 成為以花等善飾; 763 道路自除木樁 有刺根石塊一切, 深水河泥難 舍自性成可意; 764 山在地前行 當勝者伸足時, 地獄腹中火滅 蓮等受持足; 765 此你足底修行主 以輪轂圈列, 善住千輻具 見大勝輪; 766 環繞彼輪 吉祥標記吉祥環和, 宮殿吉祥座滿缽 白傘劍孔雀拂; 767 青等種類紅白蓮和 須彌七山大海, 七河七大湖和 雪山及輪圍等; 768 月日星和六慾天 祖父住處人界, 金船轎螺 開羅薩山幢門; 769 如意寶冠有犢牛母 二魚轉輪王與軍, 獅馬象虎王 鵝牛王緊那羅孔雀; 770 鶴和伊羅婆那象王 與鴛鴦摩羯等, 種種大吉祥相你 光耀常輝映; 771 生時大地分裂 廣大傘升蓮, 受持足彼等 此等世間稀有; 772 為禮拜帶去時 父親于提婆羅仙人王, 足去他結髮中 成你足對諸位! 773 名凈飯王主 以滿足水充滿, 清凈水生處頭 你足成蓮; 774 彼經行經行終時 須彌日昇山王低頭, 受持足彼等 此等世間稀有;
775.
Yaṃ vandamāno tidivādhipo so
Yassānubhāvena gatāyukopi,
Sakiyaṭhāne』sinapunāpi te』vaṃ
Pādambujaṃ dhīra!Mahānubhāvaṃ;
776.
Dehīnamaggopi nisākarāri
Mānunnato so sayitassa tuyhaṃ,
Pādassa antampi na sakkhi daṭṭhuṃ
Acchera rūpaṃ idamaṅghikañjaṃ;
777.
Gaṅgāya gaṅgāpati sannidhāne
Tīre tadā nammada jimhagassa,
Pādassa lañchaṃ akarī muninda
Mayhaṃ』pi hotaṃ karuṇā tavesā;
778.
Ārādhito saccaka tāpasena
Akā tuvaṃ saccaka baddhasele,
Pādassa lañchaṃ jagato hitāya
Mayhampi hotaṃ tamanuggahante;
779.
Sutvāna nātho girametamassa
Passaṃ mahābhuti』manāgatesu,
Lokassa lokehi mahīya māno
Akāsi vāmena padena lañchaṃ;
780.
Sambodhito aṭṭhama sāradasmiṃ
Vesākhamāse muṇi puṇṇamāyaṃ,
Pādassa』bhiññāṇamakā』paraṇhe
Sadevake sassamaṇe mahente;
781.
Pataṅakgikā sitthaka matthakamhi
Yathaṅkitā khattiya muddikāya,
Āseva』mevaṃ jinapādalañchaṃ
Samantakūṭamhi namassanīyaṃ;
782.
Akālamegho ca tato pavassi
Vassiṃsu nānāratanāni khamhā,
Tathā parito kusumambarāni
Suvaṇṇacuṇṇāni jinekavaṇṇā;
783.
Tato』pagantvā sugatebhagāmī
Tasmiṃ nitambe girigabbharāyaṃ,
Divāvihārāya nisīdi yattha
Supākaṭaṃ taṃ bhagavāguhā』ti;
784.
Tatorahantā sugatorasā te
Gandhādinā sādhu mahetva sabbe,
Vanditva katvāna padakkhiṇantaṃ
Tahaṃ tahaṃ』kaṃsu divāvihāraṃ;
785.
Lataṅganāyo viṭapīdhavāna
Mālamba sākhāputhulaṃ』sapasse,
Suphulla namañjūkara mañjarīhi
Namassamānā』va sadonataggā;
786.
Tiṭṭhanti rukkhā naṭakā』va tattha
Suphulla sākhākara』mukkhipitvā,
Namassamānā viya onataggā
Vattanti mānacchariyāni niccaṃ;
787.
Tatheva uccāvaca pabbatā ca
Namassamānā viya pādalañchaṃ,
Tiṭṭhanti ninnagga sikhā samantā
Idampi niccababhutameva tattha;
788.
Tasmiṃ nage pādavaraṅkitasmiṃ
Khalamaṇḍalokāsa padesamatte,
Samosarante bahuke janepi
Hoteva okāsama,ho padaṅkaṃ;
789.
Samosaritvāna mahetva satte
Nikkhantamatte jaladā samecca,
Sodhenti māla』mbuvahehi sādhu
Idampi niccabbhutameva tattha;
790.
Pādena phuṭṭhassa silātalassa
Etādisānacchariyāni honti,
Lokekanāthassa anāsavassa
Mahabbhutaṃ konu kathaṃ bhaṇeyya;
791.
Divāvihāraṃ bhagavā sasaṅgho
Katvāna tasmiṃ pana kiñcikālaṃ,
Mahīyamānesu sadevakesu
Tato gato rohaṇamambaramhā;
792.
Tasmiṃ sasaṅgho muni dīghavāpiyaṃ
Thūpassa ṭhāne paramāya bhumiyā,
Garuṃ karonto pana taṃ mahītalaṃ
Nirodhabhāvena nisīdi satrajo;
793.
Tato』nurādhaṃ bhagavā nabhamhā
Gantvāna bodhiṭṭhitabhumiyā ca,
Ṭhāne mahāmaṅgalacetiyassa
Tatheva akkhantinahitassa ṭhāne;
794.
Nisīdi patvāna nirādhapītiṃ
Sasāvako pekkhama』nāgataddhaṃ,
Patiṭṭhitā me pana bodhidhātu
Karonti loke』ti janassa vuddhiṃ;
795.
Vuṭṭhāya tuṭṭho bhagavā nirodhā
Gato silāthūpavarassa ṭhānaṃ,
Ṭhito tahiṃ dhammamathuddisitvā
Gato nabhā jetavanaṃ surammaṃ;
775 彼三天主禮敬時 以其威力雖壽盡, 你智者大威力蓮足 如是再生自位; 776 月敵身最高者 當你臥時他, 不能見足末也 此足蓮稀有形; 777 在恒河河主臨近 那時在難摩達彎曲岸邊, 牟尼王作足印 愿此你慈悲於我也; 778 被薩查迦苦行者滿意 你在薩查迦結石上, 作足印為世間利益 愿此於我攝受; 779 怙主聽聞他此語 見未來大威力, 被世間諸世所尊敬 以左足作印; 780 成道第八秋季 衛塞月圓牟尼于, 作足證下午 天人沙門大眾中; 781 如蠟滴于頂 如刻剎帝利戒指, 如是勝者足印 於三盤達庫達應禮敬; 782 然後非時云降雨 從空降種種寶, 如是四周花衣 金粉勝者同色; 783 然後善逝前去 在彼山腹斜坡, 為晝住坐之處 известно為世尊洞; 784 然後善逝子阿羅漢們 以香等善供養一切, 禮敬作右繞至終 這裡那裡作晝住; 785 藤女樹夫和 大圍繞樹枝所見, 以盛開柔軟花簇 如禮敬常低頭; 786 樹如舞者立彼處 舉起盛開枝手, 如禮敬而低頭 常行稀有事; 787 如是高低山也 如禮敬足印, 四周立低頂峰 此也常是稀有; 788 在彼足跡所印山 打穀場空間處量, 即使多人彙集 奇哉足印有空間; 789 眾生彙集供養 剛離開時雲集, 以花水善洗凈 此也常是稀有; 790 足所觸石面 有如是稀有事, 世間唯一怙主無漏者 大稀有誰能如何說? 791 世尊與僧眾 在彼作晝住一段時間, 當天人眾供養時 從天空往羅哈那(今斯里蘭卡南部地區); 792 彼處牟尼與僧眾于長池(今斯里蘭卡東南地區) 塔處最上地上, 恭敬彼地面而 有子者以滅定坐; 793 然後世尊從天 去阿努拉達布拉(今斯里蘭卡古都阿努拉德普勒)菩提樹地和, 在大吉祥塔處 如是在阿克坎提那喜處; 794 到達滅定喜而坐 與聲聞觀未來世, 我菩提界安立 說為給世間眾利益; 795 世尊歡喜從滅定起 去勝石塔處, 站彼處說法后 從空去可意祇園;
796.
Evaṃ so dhammarājā janahitavihito vīta dosārivaggo
Laṅkārāmāya ramme sumanagirisire』kāsi yaṃ pādalañchaṃ
Taṃ vo saggā』pavaggaṃ dadati munisamaṃ citta matte pasanne
Tasmā bho!Bho! Pahaṭṭhā namatha mahatha taṃ sādhu sādhuppasatthaṃ;
Iti samantakūṭa vaṇṇanā niṭṭhitā.
Grantha samāptiya.
1.
Anantarā samattāyaṃ sumaṇaddisu vaṇṇanā,
Tatheva sādhū saṅakappā khippaṃ pappontu pāṇinaṃ;
2.
Yo yācito』raññavāsī guṇādhāra sudhīmatā,
Rāhulattheranāmena vissutena mahītale;
3.
Bhuvanodaramhi paññāto ravīvambara maṇḍale,
Araññaratanānanda mahāthero mahāgaṇī;
4.
Jīvitaṃ viya yo satthusāsanassa mahākavī,
Sāro suppaṭipattīsu satthasāgara pārago;
5.
Tassa sisso』si yo vippagāma vaṃseka ketuko
Ñātāgamo』raññavāsī sīlādi guṇabhūsaṇo;
796 如是法王為眾生利益遠離仇敵過 在蘭卡園可意蘇摩那山頂作足印 彼給予你們天界解脫如牟尼 只要意凈信 故諸位!歡喜禮拜供養彼善善稱讚; 如是三盤達庫達讚頌完畢。 書完結。 1 緊接著完成此蘇馬那等讚頌, 如是愿善思惟的眾生迅速得到; 2 被住林者功德持有善慧, 名羅候羅長老世間聞名; 3 在世界腹中有慧如日天輪, 林樂歡喜大長老大眾主; 4 如生命為導師教法大詩人, 善行中精要通達義海; 5 他弟子為婆羅門村唯一旗, 知聖教林住者以戒等功德莊嚴;
6.
Yo』kā sīhalabhāsāya sīhalaṃ saddalakkhaṇaṃ,
Tena vedehatherena katāyampiyasīlinā;
Siddhiratthu.
6 他以悉哈拉語作悉哈拉語法 由彼毗第訶長老所作具戒愛者; 愿成就。