B040205Vinayapiṭaka(pu-vi)(律藏(問-答))c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Vinayapiṭaka
Saṃgāyanassa pucchā vissajjanā
Okāsa dānakathā
Suṇātu me bhante saṅgho, mahatī ayaṃ parisā, evarūpāya parisāya na sukarā sabbaso kathaṃ sāvetuṃ, tasmā āyasmato ca javanattherassa pakhukkūnagaravāsino āyasmato ca vicittasārābhivaṃsassa tipiṭakadhara dhammabhaṇḍāgārikassa vinayapucchanabhārañca vinayavissajjana bhārañca āvahituṃ okāsaṃ dammi, karotha tumhe āvuso chaṭṭhasaṃgītipubbaṅgamāni vinayapucchana vinayavissajjana kiccāni yathādhammaṃ yathāvinayaṃ.
Aggamahāpaṇḍita bhadantajavana mahātherena
Ṭhapitā
Pucchaka sammuti ñātti
Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ vinayaṃ puccheyyaṃ.
Tipiṭakadhara dhammabhaṇḍāgārika
Bhadantavicittasārābhivaṃsena
Ṭhapitā vissajjaka sammuti ñātti
Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmatā javanattherena saṅghanāyaka mahātherassa paṭinidhibhūtena vinayaṃ puṭṭho vissajjeyyaṃ.
Paṭhama pārājika sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ.
Vissajjanā – vesāliyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha paññattaṃ.
Vissajjanā – sudinnaṃ bhante kalandaputtaṃ ārabbha paññattaṃ.
Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.
Vissajjanā – sudindo bhante kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.
Vissajjanā – ekā bhante paññatti dve anupaññattiyo, anuppannapaññatti tasmiṃ natthi.
Pucchā – sabbatthapaññattinukho āvuso padesapaññattinukho.
Vissajjanā – sabbatthapaññatti bhante.
Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññattinukho.
Vissajjanā – sādhāraṇapaññatti bhante.
Pucchā – ekatopaññattinukho āvuso ubhatopaññattinukho.
Vissajjanā – ubhatopaññatti bhante.
Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.
Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.
Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.
Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.
Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.
Vissajjanā – sīlavipatti bhante.
Pucchā – kā āvuso vipatti.
Vissajjanā – asaṃvaro bhante vipatti.
Pucchā – kā āvuso sampatti.
Vissajjanā – saṃvaro bhante sammatti.
Pucchā – kā āvuso paṭipatti.
Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu, ayaṃ bhante paṭipatti.
Pucchā – kati āvuso atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ.
Vissajjanā – dasa bhante atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ, 1 - saṅghasuṭṭhutāya, 2 - saṅghaphāsutāya, 3 - dummaṅkūnaṃ puggalānaṃ niggahāya, 4 - pesalānaṃ bhikkhūnaṃ phāsuvihārāya, 5 - diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, 6 - samparāyikānaṃ āsavānaṃ paṭighātāya, 7 - appasannānaṃ pasādāya, 8 - pasannānaṃ bhiyyobhāvāya, 9 - saddhammaṭṭhitiyā, 10 - vinayānuggahāya.
我將為您直譯這段巴利文: 皈敬世尊、阿羅漢、正等正覺者 律藏 結集問答 準許發言 尊者們,請僧團聽我說,這是一個龐大的集會,在這樣的集會中很難讓所有人都能聽到講話,因此我準許帕庫庫城(Pakhukkū)的阇婆那長老尊者和三藏持者、法藏護持者毗質多薩羅比萬沙尊者承擔律藏問答的責任,你們二位賢友請依法依律進行第六次結集的律藏問答工作。 由至上智者阇婆那大長老 所立 提問者認可議案 尊者們,請僧團聽我說,如果僧團已準備妥當,我將向三藏持者、法藏護持者毗質多薩羅比萬沙尊者請教律藏問題。 由三藏持者、法藏護持者 毗質多薩羅比萬沙尊者 所立答問者認可議案 尊者們,請僧團聽我說,如果僧團已準備妥當,我將回答僧團領袖大長老代表阇婆那長老所提出的律藏問題。 第一波羅夷學處問答 問:賢友,彼世尊、知者、見者、阿羅漢、正等正覺者制定第一波羅夷戒是在何處? 答:尊者,是在毗舍離(現今印度比哈爾邦境內)制定。 問:賢友,是因何人而制定? 答:尊者,是因須提那·迦蘭陀子而制定。 問:賢友,是因何事而制定? 答:尊者,是因須提那·迦蘭陀子與前妻行不凈行,尊者,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、兩個隨制,其中沒有未制。 問:賢友,是普遍制定還是區域性制定? 答:尊者,是普遍制定。 問:賢友,是共通制定還是不共通制定? 答:尊者,是共通制定。 問:賢友,是單方制定還是雙方制定? 答:尊者,是雙方制定。 問:賢友,在五種波羅提木叉誦出中,屬於哪一類,包含在哪一類中? 答:尊者,屬於序分,包含在序分中。 問:賢友,以何種誦分而來? 答:尊者,以第二誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,是戒律違犯。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是實踐。 問:賢友,世尊基於幾種理由制定第一波羅夷戒? 答:尊者,世尊基於十種理由制定第一波羅夷戒:1、為僧團的優良,2、為僧團的安樂,3、為降伏惡人,4、為善比丘的安住,5、為防護現世的煩惱,6、為斷除來世的煩惱,7、為令未信者生信,8、為令已信者增長信心,9、為正法久住,10、為律制的攝受。
Pucchā – ke āvuso sikkhanti.
Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.
Pucchā – ke āvuso sikkhitasikkhā.
Vissajjanā – arahanto bhante sikkhitasikkhā.
Pucchā – kattha āvuso ṭhitaṃ.
Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.
Pucchā – ke āvuso dhārenti.
Vissajjanā – yesaṃ bhante vattati te dhārenti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Saṃgāyanatthāya saṅghassa ñāpanaṃ
Suṇātu me bhante saṅgho ahaṃ bhante āyasmantaṃ vicitthasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhamassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññatti anupaññattiādīnipi pucchiṃ, puṭṭho puṭṭhoca so āyasmāvicittasārābhivaṃso vissajjesi, itihidaṃ bhante paṭhamaṃ pārājika sikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariya saṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ paṭhama pārājika sikkhāpadaṃ ekatosajjhāyanavasena saṃgāyeyyāma.
Revatābhi paṇḍitadhaja sāsanavaṃsa mahādhammarājaguruno
Abhidhajamahāraṭṭhagurunoca saṅghanāyaka mahātherassa
Okāsa dānakathā
Suṇātu me bhante saṅgho, mahatī ayaṃ parisā, evarūpāya parisāya na sukarā sabbaso kathaṃ sāvetuṃ, tasmā āyasmatoca sobhanassa sāsanari sārāmādhivāsino āyasmatoca vicittasārābhivaṃsassa tipiṭakadhara dhammabhaṇḍāgārikassa vinayapucchanabhārañca vinayavissajjanabhārañca āvahituṃ okāsaṃ dammi, karotha tumhe āvuso chaṭṭhasaṃgītipubbaṅgamāni vinayapucchana vinayavissajjana kiccāni yathādhammaṃ yathāvinayaṃ.
Aggamahāpaṇḍita bhadanta sobhanattherena
Ṭhapitā pucchaka sammuti ñātti
Suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ vinayaṃ puccheyyaṃ.
Tipiṭakadhara dhammabhaṇḍāgārika
Bhadantavicittasārābhivaṃsena
Ṭhapitā vissajjaka sammuti ñātti
Suṇātu me bhante saṅgho, yadisaṅghassa pattakallaṃ, ahaṃ āyasmatā sobhanattherena saṅghanāyaka mahātherassa paṭinidhibhūtena vinayaṃ puṭṭho vissajjeyyaṃ.
Dutiya pārājika sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ pārājikaṃ kattha paññattaṃ.
Vissajjanā – rājagahe bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha paññattaṃ.
Vissajjanā – dhaniyaṃ bhante kumbhakāraputtaṃ ārabbha paññattaṃ.
Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.
Vissajjanā – dhaniyo bhante kumbhakāraputto rañño dārūni adinnaṃ ādiyi, tasmiṃ vatthusmiṃ paññattaṃ.
Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.
Vissajjanā – ekā bhante paññatti ekā anupaññatti anuppannapaññatti tasmiṃ natthi.
Pucchā – kā āvuso tattha mūlapaññatti.
我來為您直譯這段巴利文: 問:賢友,誰在學習? 答:尊者,有學及善凡夫在學習。 問:賢友,誰是已學成者? 答:尊者,阿羅漢是已學成者。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 為結集而告知僧團 尊者們,請僧團聽我說,尊者們,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了第一波羅夷的因緣、人物、事件、以及制戒、隨制等事項,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,此第一波羅夷學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行即佛教久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,也應當一起誦出此第一波羅夷學處進行結集。 禮敬智者旗幟、教法傳承、大法王導師 及最上國師與僧團領袖大長老 準許發言 尊者們,請僧團聽我說,這是一個龐大的集會,在這樣的集會中很難讓所有人都能聽到講話,因此我準許住持教法精華寺院的蘇帕那尊者和三藏持者、法藏護持者毗質多薩羅比萬沙尊者承擔律藏問答的責任,你們二位賢友請依法依律進行第六次結集的律藏問答工作。 由至上智者蘇帕那長老 所立提問者認可議案 尊者們,請僧團聽我說,如果僧團已準備妥當,我將向三藏持者、法藏護持者毗質多薩羅比萬沙尊者請教律藏問題。 由三藏持者、法藏護持者 毗質多薩羅比萬沙尊者 所立答問者認可議案 尊者們,請僧團聽我說,如果僧團已準備妥當,我將回答僧團領袖大長老代表蘇帕那長老所提出的律藏問題。 第二波羅夷學處問答 問:賢友,彼世尊、知者、見者、阿羅漢、正等正覺者制定第二波羅夷戒是在何處? 答:尊者,是在王舍城(現今印度比哈爾邦王舍城)制定。 問:賢友,是因何人而制定? 答:尊者,是因陶師子達尼耶而制定。 問:賢友,是因何事而制定? 答:尊者,是因陶師子達尼耶偷取國王的木材,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、一個隨制,其中沒有未制。 問:賢友,其中什麼是根本制?
Vissajjanā – yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃvā bandheyyuṃvā pabbājeyyuṃvā corosi bālosi muḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.
Pucchā – kā āvuso tattha anupaññatti.
Vissajjanā – gāmāvā araññāvāti ayaṃ bhante tattha anupaññatti.
Pucchā – kā āvuso tattha paripuṇṇapaññatti.
Vissajjanā – yo pana bhikkhu gāmāvā araññāvā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, kathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃvā bandheyyuṃvā pabbājeyyuṃvā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇapaññatti.
Pucchā – sabbatthapaññatti nukho āvuso padesapaññattinukho.
Vissajjanā – sabbatthapaññatti bhante.
Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññatti nukho.
Vissajjanā – sādhāraṇapaññatti bhante.
Pucchā – ekatopaññattinukho āvuso ubhatopaññattinukho.
Vissajjanā – ubhatopaññatti bhante.
Pucchā – tasmiṃ āvuso dutiya pārājike adinnaṃ ādiyanto kati āpattiyo āpajjati vibhajitvā vissajjehi.
Vissajjanā – adinnaṃ bhante ādiyanto tisso āpattiyo āpajjati, pañca māsakaṃvā atireka pañca māsakaṃvā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti pārājikassa, ūnapañcamāsakaṃvā atirekamāsakaṃvā adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti thullaccayassa, māsakaṃvā ūnamāsakavā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati āpatti dukkaṭassa, adinnaṃ bhante ādiyanto imā tisso āpattiyo āpajjati.
Pucchā – kesaṃ āvuso anāpatti.
Vissajjanā – dasannaṃ bhante puggalānaṃ anāpatti, sakasaññissa, vissāsaggāhena gaṇhantassa, tāvakālikaṃ gaṇhantassa, petapariggahaṃ gaṇhantassa, tiracchānagatapariggahaṃ gaṇhantassa, paṃsukūlasaññissa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.
Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ katthapariyāpannaṃ.
Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.
Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.
Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.
Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.
Vissajjanā – sīlavipatti bhante.
Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.
Vissajjanā – pārājikāpattikkhandho bhante.
Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.
Vissajjanā – tīhi bhante samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācāto, siyā vācātoca
Cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācātoca cittatoca samuṭṭhāti.
Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.
Vissajjanā – āpattādhikaraṇaṃ bhante.
Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.
Vissajjanā – dvihi bhante samathehi sammati sammukhāvinayenaca paṭiññāta karaṇenaca.
Pucchā – ko āvuso tattha vinayo, ko tattha abhivinayo.
Vissajjanā – paññatti bhante vinayo vibhatti abhivinayo.
Pucchā – kiṃāvuso tattha pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ.
我來為您直譯這段巴利文: 答:尊者,若有比丘,取不與之物,以偷盜心,如同諸王捉到盜賊時會處以死刑、捆綁或放逐,說"你是盜賊、愚人、癡人、竊賊",比丘取如此不與之物者,此人已犯波羅夷,不共住。尊者,這就是其中的根本制。 問:賢友,其中什麼是隨制? 答:尊者,"于村落或阿蘭若",這是其中的隨制。 問:賢友,其中什麼是完整制戒? 答:尊者,若有比丘,于村落或阿蘭若,取不與之物,以偷盜心,如同諸王捉到盜賊時會處以死刑、捆綁或放逐,說"你是盜賊、愚人、癡人、竊賊",比丘取如此不與之物者,此人已犯波羅夷,不共住。尊者,這就是其中的完整制戒。 問:賢友,是普遍制定還是區域性制定? 答:尊者,是普遍制定。 問:賢友,是共通制定還是不共通制定? 答:尊者,是共通制定。 問:賢友,是單方制定還是雙方制定? 答:尊者,是雙方制定。 問:賢友,在第二波羅夷中,取不與之物者犯幾種罪?請分別解說。 答:尊者,取不與之物者犯三種罪:以偷盜心取價值五摩薩迦或超過五摩薩迦的不與之物者,犯波羅夷;以偷盜心取價值不足五摩薩迦或超過一摩薩迦的不與之物者,犯偷蘭遮;以偷盜心取價值一摩薩迦或不足一摩薩迦的不與之物者,犯突吉羅。尊者,取不與之物者犯這三種罪。 問:賢友,誰不犯? 答:尊者,十種人不犯:認為是自己的物品者,親厚取用者,暫時借用者,取亡者遺物者,取畜生所有物者,認為是糞掃物者,瘋狂者,心亂者,痛惱者,最初制戒者。 問:賢友,在五種波羅提木叉誦出中,屬於哪一類,包含在哪一類中? 答:尊者,屬於序分,包含在序分中。 問:賢友,以何種誦分而來? 答:尊者,以第二誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,是戒律違犯。 問:賢友,在七種罪聚中,是哪一種罪聚? 答:尊者,是波羅夷罪聚。 問:賢友,在六種犯罪根源中,由幾種根源而起? 答:尊者,由三種根源而起:或從身和心而起,不從語而起;或從語和心而起,不從身而起;或從身、語、心而起。 問:賢友,在四種諍事中,是哪一種諍事? 答:尊者,是犯罪諍事。 問:賢友,在七種止諍中,以幾種止諍而平息? 答:尊者,以兩種止諍而平息:現前毗尼和自認。 問:賢友,其中什麼是毗尼,什麼是增上毗尼? 答:尊者,制定是毗尼,分別是增上毗尼。 問:賢友,其中什麼是波羅提木叉,什麼是增上波羅提木叉?
Vissajjanā – paññatti bhante pātimokkhaṃ, vibhatti adhipātimokkhaṃ.
Pucchā – kā āvuso vipatti.
Vissajjanā – asaṃvaro bhante vipatti.
Pucchā – kā āvuso sampatti.
Vissajjanā – saṃvaro bhante sampatti.
Pucchā – kā āvuso paṭipatti.
Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.
Pucchā – kati āvuso atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ.
Vissajjanā – dasa bhante atthavase paṭicca bhagavatā dutiyaṃ pārājikaṃ paññattaṃ. Saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya.
Pucchā – ko āvuso sikkhanti.
Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.
Pucchā – ke āvuso sikkhitasikkhā.
Vissajjanā – arahanto bhante sikkhitasikkhā.
Pucchā – kattha āvuso ṭhitaṃ.
Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.
Pucchā – ke āvuso dhārenti.
Vissajjanā – yesaṃ bhante vattati te dhārenti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavatā bhante vacanaṃ arahato sammāsammuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nu kho āvuso tattha upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.
Vissajjanā – natthi bhante.
『『Saṃgāyanatthāya saṅghassa ñāpanaṃ』』
Suṇātu me bhante saṅgho ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsa tipiṭakadharadhammabhaṇḍāgārikaṃ dutiyassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchiṃ, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi īdisāni pucchitabbaṭṭhānāni anekāni pucchiṃ, puṭṭho puṭṭhoca so āyasmā vicittasārābhivaṃso vissajjesi. Iti hidaṃ bhante idaṃ dutiyaṃ pārājika sikkhāpadaṃ nimmalaṃ, suparisuddhaṃ, tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathā pure mahākassa pādayo mahātheravarā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā, bahujanahitāya, bahujanasukhāya lokānukampāya atthāya, hitāya, sukhāya, devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ dutiya pārājika sikkhāpadaṃ ekato gaṇasajjhāyaṃ katvā samaggā sammodamānā hutvā saṅgāyeyyāma.
Tatiya pārājika sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā (pa) sammāsambuddhena tatiyaṃ pārājikaṃ kattha paññattaṃ.
Vissajjanā – vesāliyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha paññattaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ.
Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.
Vissajjanā – sambahulā bhante bhikkhu aññamaññaṃ jīvitā voropesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – atthi nukho āvuso tattha paññatti anupaññatti anuppannapaññatti.
Vissajjanā – ekā bhante paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi.
Pucchā – kā āvuso tattha mūlapaññatti.
我來為您直譯這段巴利文: 答:尊者,制定是波羅提木叉,分別是增上波羅提木叉。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是其中的實踐。 問:賢友,世尊基於幾種理由制定第二波羅夷戒? 答:尊者,世尊基於十種理由制定第二波羅夷戒:為僧團的優良,為僧團的安樂,為降伏惡人,為善比丘的安住,為防護現世的煩惱,為斷除來世的煩惱,為令未信者生信,為令已信者增長信心,為正法久住,為律制的攝受。 問:賢友,誰在學習? 答:尊者,有學及善凡夫在學習。 問:賢友,誰是已學成者? 答:尊者,阿羅漢是已學成者。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有需要增加或刪除的,或有錯誤的字句、錯誤的文法? 答:尊者,沒有。 "為結集而告知僧團" 尊者們,請僧團聽我說,尊者們,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了第二波羅夷的因緣、人物、事件、制戒、隨制、犯罪、不犯等諸多應當詢問之處,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,此第二波羅夷學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行即佛教久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當和合歡喜地一起誦出此第二波羅夷學處進行結集。 第三波羅夷學處問答 問:賢友,彼世尊(略)正等正覺者制定第三波羅夷戒是在何處? 答:尊者,是在毗舍離(現今印度比哈爾邦境內)制定。 問:賢友,是因何人而制定? 答:尊者,是因眾多比丘而制定。 問:賢友,是因何事而制定? 答:尊者,是因眾多比丘互相奪取生命,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、一個隨制,其中沒有未制。 問:賢友,其中什麼是根本制?
Vissajjanā – yopana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃvāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.
Pucchā – kā āvuso tattha anupaññatti.
Vissajjanā – maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya ambhopurisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā
Seyyāti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyyāti ayaṃ bhante tattha anupaññatti.
Pucchā – kā āvuso tattha paripuṇṇapaññatti.
Vissajjanā – yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃvāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃvā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇapaññatti.
Pucchā – sabbatthapaññatti nukho āvusopadesapaññatti nukho.
Vissajjanā – sabbatthapaññatti bhante.
Pucchā – sādhāraṇapaññattinukho āvuso asādhāraṇapaññatti nukho.
Vissajjanā – sādhāraṇapaññatti bhante.
Pucchā – ekatopaññatti nukho āvuso ubhatopaññatti nukho.
Vissajjanā – ubhatopaññatti bhante.
Pucchā – tasmiṃ āvuso tatiya pārājike sañcicca manussaviggahaṃ jīvitā voropento kati āpattiyo āpajjati.
Vissajjanā – sañcissa bhante manussaviggahaṃ jīvitā voropento tisso āpattiyo āpajjati, manussaṃ odissa papātaṃ khaṇati papatitvā marissatīti āpatti dukkaṭassa, papatite dukkhā vedanā uppajjati āpatti thullaccayassa, marati āpatti pārājikassa, sañcicca bhante manussaviggahaṃ jīvitā voropento imā tisso āpattiyo āpajjati.
Pucchā – kesaṃ āvuso anāpatti.
Vissajjanā – sattannaṃ bhante puggalānaṃ anāpatti, asañcicca mārentassa, ajānantassa, na maraṇādhippāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassa.
Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.
Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.
Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.
Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.
Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.
Vissajjanā – sīlavipatti bhante.
Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.
Vissajjanā – pārājikāpattikkhandho bhante.
Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.
Vissajjanā – channaṃ bhante āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācato , siyā vācatoca cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācatoca cittatoca samuṭṭhāti.
Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.
Vissajjanā – āpattādhikaraṇaṃ bhante.
Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.
Vissajjanā – sattānaṃ bhante samathānaṃ dvīhi samathehi sammati, sammukhā vinayenaca paṭiññātakaraṇenaca.
Pucchā – ko tattha āvuso vinayo ko tattha abhivinayo.
Vissajjanā – paññatti bhante vinayo vibhatti abhivinayo.
我來為您直譯這段巴利文: 答:尊者,若有比丘故意奪取人類的生命,或為他尋找刀具,此人已犯波羅夷,不共住。尊者,這就是其中的根本制。 問:賢友,其中什麼是隨制? 答:尊者,或讚歎死亡,或勸導死亡,說"喂,人啊!你為何要過這種罪惡的苦難生活,對你來說死比活著更好",如是以心意、心思,用種種方式讚歎死亡或勸導死亡。尊者,這就是其中的隨制。 問:賢友,其中什麼是完整制戒? 答:尊者,若有比丘故意奪取人類的生命,或為他尋找刀具,或讚歎死亡,或勸導死亡,說"喂,人啊!你為何要過這種罪惡的苦難生活,對你來說死比活著更好",如是以心意、心思,用種種方式讚歎死亡或勸導死亡,此人已犯波羅夷,不共住。尊者,這就是其中的完整制戒。 問:賢友,是普遍制定還是區域性制定? 答:尊者,是普遍制定。 問:賢友,是共通制定還是不共通制定? 答:尊者,是共通制定。 問:賢友,是單方制定還是雙方制定? 答:尊者,是雙方制定。 問:賢友,在第三波羅夷中,故意奪取人類生命者犯幾種罪? 答:尊者,故意奪取人類生命者犯三種罪:針對人類挖掘陷阱想"掉下去會死",犯突吉羅;掉下後生起痛苦感受,犯偷蘭遮;死亡,犯波羅夷。尊者,故意奪取人類生命者犯這三種罪。 問:賢友,誰不犯? 答:尊者,七種人不犯:非故意殺者,不知者,無死亡意圖者,瘋狂者,心亂者,痛惱者,最初制戒者。 問:賢友,在五種波羅提木叉誦出中,屬於哪一類,包含在哪一類中? 答:尊者,屬於序分,包含在序分中。 問:賢友,以何種誦分而來? 答:尊者,以第二誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,是戒律違犯。 問:賢友,在七種罪聚中,是哪一種罪聚? 答:尊者,是波羅夷罪聚。 問:賢友,在六種犯罪根源中,由幾種根源而起? 答:尊者,由三種根源而起:或從身和心而起,不從語而起;或從語和心而起,不從身而起;或從身、語、心而起。 問:賢友,在四種諍事中,是哪一種諍事? 答:尊者,是犯罪諍事。 問:賢友,在七種止諍中,以幾種止諍而平息? 答:尊者,以兩種止諍而平息:現前毗尼和自認。 問:賢友,其中什麼是毗尼,什麼是增上毗尼? 答:尊者,制定是毗尼,分別是增上毗尼。
Pucchā – kiṃ āvuso tattha pātimokkhaṃ kiṃ adhipātimokkhaṃ.
Vissajjanā – paññatti bhante pātimokkhaṃ vibhatti adhipātimokkhaṃ.
Pucchā – kā āvuso vipatti.
Vissajjanā – asaṃvaro bhante vipatti.
Pucchā – kā āvuso sampatti.
Vissajjanā – saṃvaro bhante sampatti.
Pucchā – kā āvuso tattha paṭipatti.
Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.
Pucchā – kati āvuso atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ.
Vissajjanā – dasa bhante atthavase paṭicca bhagavatā tatiyaṃ pārājikaṃ paññattaṃ saṅghasuṭṭhutāya saṅghaphāsutāya (pa) vinayānuggahāya.
Pucchā – ke āvuso sikkhanti.
Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.
Pucchā – ke āvuso sikkhitasikkhā.
Vissajjanā – arahanto bhante sikkhitasikkhā.
Pucchā – kattha āvuso ṭhitaṃ.
Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.
Pucchā – ke āvuso dhārenti.
Vissajjanā – yesaṃ bhante vattati te dhārenti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthinukho āvuso tattha kiñci upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.
Vissajjanā – natthi bhante.
Saṃgāyanatthāya saṅghassa ñāpanaṃ
Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ tatiyassa pārājikassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchiṃ, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi evarūpāni pucchitabbaṭṭhānāni anekāni pucchiṃ, puṭṭho puṭṭhoca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante tatiyapārājikasikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsammuddhassa, tasmā yathā pure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṅgāyiṃsuceva anusaṅgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgītimahādhammasabhāpariyāpannā idaṃ tatiyapārājikasikkhāpadaṃ ekato gaṇasajjhāyaṃ katvā samaggā sammodamānā hutvā saṃgāyeyyāma.
Catuttha pārājika sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā…pe… sammāsambuddhena catutthaṃ pārājikaṃ kattha paññattaṃ.
Vissajjanā – vesāliyaṃ bhante.
Pucchā – kaṃ āvuso ārabbha paññattaṃ.
Vissajjanā – vaggumudātīriye bhante bhikkhū ārabbha paññattaṃ.
Pucchā – kismiṃ āvuso vatthusmiṃ paññattaṃ.
Vissajjanā – vaggumudātīriyā bhante bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.
Vissajjanā – ekā bhante paññatti ekā anupaññatti anuppannapaññatti tasmiṃ natthi.
Pucchā – katamā āvuso tattha mūlapaññatti.
我來為您直譯這段巴利文: 問:賢友,其中什麼是波羅提木叉,什麼是增上波羅提木叉? 答:尊者,制定是波羅提木叉,分別是增上波羅提木叉。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,其中什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是其中的實踐。 問:賢友,世尊基於幾種理由制定第三波羅夷戒? 答:尊者,世尊基於十種理由制定第三波羅夷戒:為僧團的優良,為僧團的安樂(略)為律制的攝受。 問:賢友,誰在學習? 答:尊者,有學及善凡夫在學習。 問:賢友,誰是已學成者? 答:尊者,阿羅漢是已學成者。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有需要增加或刪除的,或有錯誤的字句、錯誤的文法? 答:尊者,沒有。 為結集而告知僧團 尊者們,請僧團聽我說,尊者們,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了第三波羅夷的因緣、人物、事件、制戒、隨制、犯罪、不犯等諸多應當詢問之處,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,此第三波羅夷學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行即佛教久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當和合歡喜地一起誦出此第三波羅夷學處進行結集。 第四波羅夷學處問答 問:賢友,彼世尊、知者、見者(略)正等正覺者制定第四波羅夷戒是在何處? 答:尊者,是在毗舍離(現今印度比哈爾邦境內)。 問:賢友,是因何人而制定? 答:尊者,是因瓦古姆達河岸邊的諸比丘而制定。 問:賢友,是因何事而制定? 答:尊者,是因瓦古姆達河岸邊的諸比丘互相向在家人宣說上人法,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、一個隨制,其中沒有未制。 問:賢友,其中什麼是根本制?
Vissajjanā – yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, itijānāmi itipassāmīti, tato aparena samayena samanuggāhīya mānovā asamanuggāhīya mānovā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musāvilapinti ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha mūlapaññatti.
Pucchā – katamā āvuso tattha anupaññatti.
Vissajjanā – aññatra adhimānāti ayaṃ bhante tattha anupaññatti.
Honti ye te ānanda bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññano adhimānena aññaṃ byākaronti, tañca kho etaṃ abbohārikaṃ.
Pucchā – katamā āvuso tattha paripuṇṇapaññatti.
Vissajjanā – yopana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, iti jānāmi iti passāmīti, tato aparena samayena samanuggāhīyamānovā asamanuggāhīyamānovā āpanno visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃjānāmi apassaṃ passāmi tucchaṃ musā vilapinti, aññatra adhimānā ayampi pārājiko hoti asaṃvāsoti ayaṃ bhante tattha paripuṇṇa paññatti.
Pucchā – sabbatthapaññatti nukho āvuso padesapaññatti nukho.
Vissajjanā – sabbatthapaññatti bhante.
Pucchā – sādhāraṇapaññatti nukho āvuso asādhāraṇapaññattinukho.
Vissajjanā – sādhāraṇapaññatti bhante.
Pucchā – ekatopaññatti nukho āvuso ubhato paññatti nukho.
Vissajjanā – ubhatopaññatti bhante.
Pucchā – tasmiṃ āvuso catuttha pārājike asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto kati āpattiyo āpajjati, vibhajitvā vissajjehi.
Vissajjanā – tasmiṃ bhante catutthapārājike asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto tisso āpattiyo āpajjati, asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpattipārājikassa, yo te vihāre vasati so bhikkhu arahāti bhaṇati paṭivijānantassa āpatti thullaccayassa, appaṭivijānantassa āpatti dukkaṭassa, uttarimanussadhammaṃ bhante ullapanto imā tisso āpattiyo āpajjati.
Pucchā – kesaṃ āvuso anāpatti.
Vissajjanā – channaṃ bhante puggalānaṃ anāpatti adhimānena bhaṇantassa anullapanādhippāyassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassa.
Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ.
Vissajjanā – nidānogadhaṃ bhante nidānapariyāpannaṃ.
Pucchā – katamena āvuso uddesena uddesaṃ āgacchati.
Vissajjanā – dutiyena bhante uddesena uddesaṃ āgacchati.
Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.
Vissajjanā – sīlavipatti bhante.
Pucchā – sattannaṃ āvuso āpattikkhandhānaṃ katamo āpattikkhandho.
Vissajjanā – pārājikāpattikkhandho bhante.
Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.
Vissajjanā – channaṃ bhante āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti, siyā kāyatoca cittatoca samuṭṭhāti, na vācato, siyā vācatoca cittatoca samuṭṭhāti, na kāyato, siyā kāyatoca vācatoca cittatoca samuṭṭhāti.
Pucchā – catunnaṃ āvuso adhikaraṇānaṃ katamaṃ adhikaraṇaṃ.
Vissajjanā – āpattādhikaraṇaṃ bhante.
我來為您直譯這段巴利文: 答:尊者,若有比丘,未證得上人法而自稱已獲得適合聖者的智見,說"我如是知,我如是見",之後在被詢問或不被詢問時,為求清凈而如是說:"賢友,我實不知而說知,不見而說見,我說了虛妄的妄語",此人已犯波羅夷,不共住。尊者,這就是其中的根本制。 問:賢友,其中什麼是隨制? 答:尊者,"除增上慢外",這是其中的隨制。 阿難,有些比丘對未見認為已見,對未得認為已得,對未證認為已證,對未實現認為已實現,由增上慢而宣說證得,這是不構成[違犯]的。 問:賢友,其中什麼是完整制戒? 答:尊者,若有比丘,未證得上人法而自稱已獲得適合聖者的智見,說"我如是知,我如是見",之後在被詢問或不被詢問時,為求清凈而如是說:"賢友,我實不知而說知,不見而說見,我說了虛妄的妄語",除增上慢外,此人已犯波羅夷,不共住。尊者,這就是其中的完整制戒。 問:賢友,是普遍制定還是區域性制定? 答:尊者,是普遍制定。 問:賢友,是共通制定還是不共通制定? 答:尊者,是共通制定。 問:賢友,是單方制定還是雙方制定? 答:尊者,是雙方制定。 問:賢友,在第四波羅夷中,宣稱不實存在的上人法者犯幾種罪?請分別解說。 答:尊者,在第四波羅夷中,宣稱不實存在的上人法者犯三種罪:宣稱不實存在的上人法,犯波羅夷;說"住在這精舍的比丘是阿羅漢",如果對方理解了,犯偷蘭遮;如果對方不理解,犯突吉羅。尊者,宣稱上人法者犯這三種罪。 問:賢友,誰不犯? 答:尊者,六種人不犯:由增上慢而說者,無宣說意圖者,瘋狂者,心亂者,痛惱者,最初制戒者。 問:賢友,在五種波羅提木叉誦出中,屬於哪一類,包含在哪一類中? 答:尊者,屬於序分,包含在序分中。 問:賢友,以何種誦分而來? 答:尊者,以第二誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,是戒律違犯。 問:賢友,在七種罪聚中,是哪一種罪聚? 答:尊者,是波羅夷罪聚。 問:賢友,在六種犯罪根源中,由幾種根源而起? 答:尊者,由三種根源而起:或從身和心而起,不從語而起;或從語和心而起,不從身而起;或從身、語、心而起。 問:賢友,在四種諍事中,是哪一種諍事? 答:尊者,是犯罪諍事。
Pucchā – sattannaṃ āvuso samathānaṃ katihi samathehi sammati.
Vissajjanā – sattannaṃ bhante samathānaṃ dvīhi samathehi sammati, sammukhāvinayenaca paṭiññātakaraṇenaca.
Pucchā – ko tattha āvuso vinayo, ko tattha abhivinayo.
Vissajjanā – paññatti bhante vinayo, vibhatti abhivinayo.
Pucchā – kiṃ āvuso tattha pātimokkhaṃ, kiṃ adhipātimokkhaṃ.
Vissajjanā – paññatti bhante pātimokkhaṃ, vibhatti adhipātimokkhaṃ.
Pucchā – kā āvuso vipatti.
Vissajjanā – asaṃvaro bhante vipatti.
Pucchā – kā āvuso sampatti.
Vissajjanā – saṃvaro bhante sampatti.
Pucchā – kā āvuso tattha paṭipatti.
Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante tattha paṭipatti.
Pucchā – kati āvuso atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ.
Vissajjanā – dasa bhante atthavase paṭicca bhagavatā catutthaṃ pārājikaṃ paññattaṃ, saṅghasuṭṭhutāya saṅghaphāsutāya…pe… vinayānuggahāya.
Pucchā – ke āvuso sikkhanti.
Vissajjanā – sekkhāca bhante puthujjanakalyāṇakāca sikkhanti.
Pucchā – ke āvuso sikkhitasikkhā.
Vissajjanā – arahanto bhante sikkhitasikkhā.
Pucchā – kattha āvuso ṭhitaṃ.
Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.
Pucchā – ke āvuso dhārenti.
Vissajjanā – yesaṃ bhante vattati te dhārenti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso tattha kiñci upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.
Vissajjanā – natthi bhante.
Saṅghādisesa sikkhāpucchā
我來為您直譯這段巴利文: 問:賢友,在七種止諍中,以幾種止諍而平息? 答:尊者,以兩種止諍而平息:現前毗尼和自認。 問:賢友,其中什麼是毗尼,什麼是增上毗尼? 答:尊者,制定是毗尼,分別是增上毗尼。 問:賢友,其中什麼是波羅提木叉,什麼是增上波羅提木叉? 答:尊者,制定是波羅提木叉,分別是增上波羅提木叉。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,其中什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是其中的實踐。 問:賢友,世尊基於幾種理由制定第四波羅夷戒? 答:尊者,世尊基於十種理由制定第四波羅夷戒:為僧團的優良,為僧團的安樂(略)為律制的攝受。 問:賢友,誰在學習? 答:尊者,有學及善凡夫在學習。 問:賢友,誰是已學成者? 答:尊者,阿羅漢是已學成者。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有需要增加或刪除的,或有錯誤的字句、錯誤的文法? 答:尊者,沒有。 僧殘學處問答
- Sukkavissaṭṭhisaṅghādisesa sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto.
Vissajjanā – sāvatthiyaṃ bhante paññatto.
Pucchā – kaṃ āvuso ārabbha paññatto.
Vissajjanā – āyasmantaṃ bhante seyyasakaṃ ārabbha paññatto.
Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.
Vissajjanā – āyasmā bhante seyyasako hatthena upakkamitvā asuciṃ mocesi, tasmiṃ bhante vatthusmiṃ paññatto.
Pucchā – atthi āvuso tattha paññatti anupaññatti anuppannapaññatti.
Vissajjanā – ekā bhante paññatti, ekā anupaññatti, anuppannapaññatti tasmiṃ natthi.
Pucchā – katamā āvuso tattha mūlapaññatti.
Vissajjanā – sañcetanikā sukkavissaṭṭhi saṅghādisesoti ayaṃ bhante tattha mūlapaññatti.
Pucchā – katamā panāvuso tattha anupaññatti.
Vissajjanā – aññatra supinantāti ayaṃ bhante tattha anupaññatti.
Pucchā – katamā panāvuso tattha paripuṇṇapaññatti.
Vissajjanā – sañcetanikā sukkavissaṭṭhi aññatrasupinantā saṅghādisoti ayaṃ bhante tattha paripuṇṇapaññatti.
Pucchā – sādhāraṇa paññattinukho āvuso asādhāraṇa paññattinukho.
Vissajjanā – asādhāraṇapaññatti bhante.
Pucchā – tattha āvuso upakkamitvā asuciṃ mocento kati āpattiyo āpajjati.
Vissajjanā – upakkamitvā bhante asuciṃ mocento tisso āpattiyo āpajjati, ceteti upakkamati muccati āpatti
Saṅghādisesassa , ceteti upakkamati na muccati āpatti thullaccayassa, payoge dukkaṭaṃ.
Pucchā – kesaṃ āvuso anāpatti.
Vissajjanā – channaṃ bhante anāpatti supinantena mocentassa na mocanādhippāyassa ummattakassa khittacittassa vedanāṭṭassa ādikammikassa imesaṃ kho bhante channaṃ anāpatti.
Pucchā – pañcannaṃ āvuso pātimokkhuddesānaṃ katamena uddesena uddesaṃ āgacchati.
Vissajjanā – pañcannaṃ bhante pātimokkhuddesānaṃ tatiyena uddesena uddesaṃ āgacchati.
Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.
Vissajjanā – catunnaṃ bhante vipattīnaṃ sīlavipatti.
Pucchā – kā āvuso vipatti.
Vissajjanā – asaṃvaro bhante vipatti.
Pucchā – kā āvuso sampatti.
Vissajjanā – saṃvaro bhante sampatti.
Pucchā – kā āvuso paṭipatti.
Vissajjanā – na eva rūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu ayaṃ bhante paṭipatti.
Pucchā – kati āvuso atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto.
Vissajjanā – dasa bhante atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto saṅghasuṭṭhutāya…pe… vinayānuggahāya.
Pucchā – kattha āvuso ṭhitaṃ.
Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.
Pucchā – ke āvuso dhārenti.
Vissajjanā – yesaṃ bhante vattati te dhārenti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso tattha sanidāne sapadabhājanīye savinītavatthuke upanetabbaṃ vā apanetabbaṃ vā akkharapadapaccābhaṭṭhaṃ vā viraddhapadabyañjanaṃ vā.
我來為您直譯這段巴利文: 第一僧殘罪學處問答 問:賢友,彼世尊、知者、見者、阿羅漢、正等正覺者對故意出不凈者制定僧殘戒是在何處? 答:尊者,是在舍衛城制定。 問:賢友,是因何人而制定? 答:尊者,是因世耶娑迦尊者而制定。 問:賢友,是因何事而制定? 答:尊者,世耶娑迦尊者以手故意出不凈,就是因這件事而制定。 問:賢友,其中是否有根本制、隨制、未制? 答:尊者,有一個根本制、一個隨制,其中沒有未制。 問:賢友,其中什麼是根本制? 答:尊者,"故意出不凈者,犯僧殘",這就是其中的根本制。 問:賢友,其中什麼是隨制? 答:尊者,"除夢中外",這就是其中的隨制。 問:賢友,其中什麼是完整制戒? 答:尊者,"故意出不凈,除夢中外,犯僧殘",這就是其中的完整制戒。 問:賢友,是共通制定還是不共通制定? 答:尊者,是不共通制定。 問:賢友,故意出不凈者犯幾種罪? 答:尊者,故意出不凈者犯三種罪:有意圖,有行為,有出,犯僧殘;有意圖,有行為,無出,犯偷蘭遮;在行為中,犯突吉羅。 問:賢友,誰不犯? 答:尊者,六種人不犯:夢中出者,無出意圖者,瘋狂者,心亂者,痛惱者,最初制戒者。 問:賢友,在五種波羅提木叉誦出中,以何種誦分而來? 答:尊者,在五種波羅提木叉誦出中,以第三誦分而來。 問:賢友,在四種違犯中,是哪一種違犯? 答:尊者,在四種違犯中,是戒律違犯。 問:賢友,什麼是違犯? 答:尊者,不防護是違犯。 問:賢友,什麼是成就? 答:尊者,防護是成就。 問:賢友,什麼是實踐? 答:尊者,終身乃至命終受持學處"我將不做如此事"而學習,這就是實踐。 問:賢友,世尊基於幾種理由制定對故意出不凈者的僧殘戒? 答:尊者,世尊基於十種理由制定對故意出不凈者的僧殘戒:為僧團的優良(略)為律制的攝受。 問:賢友,依止於何處? 答:尊者,依止於樂於學習者。 問:賢友,誰持守? 答:尊者,對誰適用者即持守。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中在因緣、分別、調伏事中是否有需要增加或刪除的,或有錯誤的字句、錯誤的文法?
Saṃgāyanatthāya saṅghassa ñāpanaṃ
Suṇātu me bhante saṅgho āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhamassa saṅghādisesa sikkhāpadassa nidānampi pucchiṃ, puggalampi pucchiṃ, vatthumpi pucchiṃ, paññattimpi pucchiṃ, anupaññattimpi pucchi, āpattimpi pucchiṃ, anāpattimpi pucchiṃ, aññānipi evarūpāni anekāni pucchitabbaṭṭhānāni pucchiṃ, puṭṭho puṭṭho ca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante paṭhama saṅghādisesa sikkhāpadaṃ saparivāraṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa. Tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi sabbeva chaṭṭhasaṃgītimahādhammasabhā pariyāpannā idaṃ paṭhamaṃ saṅghādisesa sikkhāpadaṃ nidānato paṭṭhāya ekaccānaṃ vacasā sajjhāyavasena ekaccānaṃ manasā manasikaraṇavasenaca ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena mātukāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa ca, mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa ca, mātugāmassa santike attakāma pāricariyāya vaṇṇaṃ bhāsantassa ca, sañcarittaṃ samāpajjantassa ca saṅghādiseso kattha paññatto.
Vissajjanā – sāvatthiyaṃ bhante paññatto.
Pucchā – kaṃ āvuso ārabbha paññatto.
Vissajjanā – āyasmantaṃ bhante udāyittheraṃ ārabbha paññatto.
Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.
Vissajjanā – āyasmā bhante udāyitthero mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji, āyasmāyeva bhante udāyitthero mātugāmaṃ duṭṭhullāhi vācāhi obhāsi, āyasmāyeva bhante udāyitthero mātugāmassa santike attakāma pāricariyāya vaṇṇaṃ abhāsi, āyasmāyeva bhante udāyitthero sañcarittaṃ samāpajjiṃ, tasmiṃ bhante vatthusmiṃ paññatto.
- Kuṭikāra saṅghādisesa sikkhāpucchā
Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena saññācikāya kuṭiṃ kārāpentassa saṅghādiseso kattha paññatto.
Vissajjanā – āḷaviyaṃ bhante paññattho.
Pucchā – kaṃ āvuso ārabbha paññatto.
Vissajjanā – āḷavike bhante bhikkhū ārabbha paññatto.
Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.
Vissajjanā – āḷavikā bhante bhikkhū saññācikāyo kuṭiyo kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññatto.
- Vihārakāra saṅghādisesa sikkhāpucchā
Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha paññatto.
Vissajjanā – kosambiyaṃ bhante.
Pucchā – kaṃ āvuso ārabbha paññatto.
Vissajjanā – āyasmantaṃ bhante channattheraṃ ārabbha paññatto.
Pucchā – kismiṃ āvuso vatthusmiṃ paññatto.
Vissajjanā – āyasmā bhante channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagara pūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ, tasmiṃ bhante vatthusmiṃ paññatto.
8-
我來為您直譯這段巴利文: 為結集而告知僧團 尊者們,請僧團聽我說。我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了第一僧殘學處的因緣、人物、事件、制戒、隨制、犯罪、不犯等諸多應當詢問之處,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,此第一僧殘學處及其眷屬清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當從因緣開始,有些以口誦方式,有些以意念方式,一起誦出此第一僧殘學處進行結集。 問:賢友,彼世尊(略)正等正覺者對與女人身體接觸者,對以粗鄙語言調戲女人者,對在女人面前讚歎欲樂服侍者,及對從事媒介者制定僧殘戒是在何處? 答:尊者,是在舍衛城制定。 問:賢友,是因何人而制定? 答:尊者,是因優陀夷長老而制定。 問:賢友,是因何事而制定? 答:尊者,優陀夷長老與女人有身體接觸,同一優陀夷長老以粗鄙語言調戲女人,同一優陀夷長老在女人面前讚歎欲樂服侍,同一優陀夷長老從事媒介,就是因這些事而制定。 第六.造小屋僧殘學處問答 問:賢友,彼(略)正等正覺者對自行乞求而造小屋者制定僧殘戒是在何處? 答:尊者,是在阿拉維城制定。 問:賢友,是因何人而制定? 答:尊者,是因阿拉維諸比丘而制定。 問:賢友,是因何事而制定? 答:尊者,阿拉維諸比丘自行乞求而造小屋,就是因這件事而制定。 第七.造精舍僧殘學處問答 問:賢友,彼(略)正等正覺者對造大精舍者制定僧殘戒是在何處? 答:尊者,是在拘睒彌城。 問:賢友,是因何人而制定? 答:尊者,是因闡那長老而制定。 問:賢友,是因何事而制定? 答:尊者,闡那長老在清理精舍地基時砍伐了一棵供村莊、市鎮、城市、地方、國家所供養的塔廟樹,就是因這件事而制定。 第八.-
- Duṭṭhadosa saṅghādisesa sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa ca, bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa ca saṅghādiseso kattha paññatto.
Vissajjanā – rājagahe bhante paññatto.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – mettiyabhūmajakā bhante bhikkhū ārabbha paññatto, mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ, teyeva bhante mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ bhante vatthusmiṃ, paññatto.
- Saṅghabhedaka saṅghādisesa sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.
Vissajjanā – rājagahe bhante paññatto.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattho.
Vissajjanā – devadattaṃ bhante ārabbha paññatto.
Devadatto bhante samaggassa saṅghassa bhedāya parakkami, tasmiṃ bhante vatthusmiṃ paññatto.
- Bhedānuvattaka sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya appaṭinissajjantānaṃ saṅghādiseso kattha paññatto.
Vissajjanā – rājagahe bhante paññatto.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – sambahule bhante bhikkhū ārabbha paññatto, sambahulā bhante bhikkhū devadattassa saṅghābhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā, tasmiṃ bhante vatthusmiṃ paññatto.
- Dubbaca, saṅghādisesa sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.
Vissajjanā – kosambiyaṃ bhante paññatto.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – āyasmantaṃ bhante channaṃ ārabbha paññatto, āyasmā bhante channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññatto.
我來為您直譯這段巴利文: 第九.惡意誹謗僧殘學處問答 問:賢友,彼世尊(略)正等正覺者對以無根據的波羅夷法誹謗比丘者,及對取其他諍事的某些微小理由以波羅夷法誹謗比丘者制定僧殘戒是在何處? 答:尊者,是在王舍城(現今印度比哈爾邦王舍城)制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因美提耶和菩彌迦諸比丘而制定。尊者,美提耶和菩彌迦諸比丘以無根據的波羅夷法誹謗達婆·摩羅子尊者,同樣這些美提耶和菩彌迦諸比丘取其他諍事的某些微小理由以波羅夷法誹謗達婆·摩羅子尊者,就是因這件事而制定。 第十.破僧僧殘學處問答 問:賢友,彼世尊(略)正等正覺者對破僧比丘經三次勸告仍不捨棄者制定僧殘戒是在何處? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因提婆達多而制定。尊者,提婆達多企圖分裂和合的僧團,就是因這件事而制定。 第十一.隨順破僧學處問答 問:賢友,彼世尊(略)正等正覺者對隨順破僧諸比丘經三次勸告仍不捨棄者制定僧殘戒是在何處? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘成為企圖破僧的提婆達多的追隨者,宣揚分裂,就是因這件事而制定。 第十二.惡性難勸僧殘學處問答 問:賢友,彼世尊(略)正等正覺者對惡性難勸比丘經三次勸告仍不捨棄者制定僧殘戒是在何處? 答:尊者,是在拘睒彌城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因闡那尊者而制定。尊者,闡那尊者在諸比丘如法勸告時使自己不受勸告,就是因這件事而制定。
- Kuladūsaka saṅghādisesa sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya appaṭinissajjantassa saṅghādiseso kattha paññatto.
Vissajjanā – sāvatthiyaṃ bhante paññatto.
Pucchā – kaṃ ārabbha āvuso kismiṃ vatthusmiṃ paññatto.
Vissajjanā – assaji punabbasuke bhante bhikkhū ārabbha paññatto, assajipunabbasukā bhante bhikkhū saṅghena pabbājanīyakammakatā chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ bhante vatthusmiṃ paññatto.
Aniyata sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena paṭhamo ca aniyato dutiyo ca aniyato kattha paññatto.
Vissajjanā – sāvatthiyaṃ bhante paññatto.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññatto, āyasmā bhante udāyī mātugāmena saddhiṃ ekoekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi, tasmiñca vatthusmiṃ, āyasmāyeva bhante udāyī mātugāmena saddhiṃ raho nisajjaṃ akāsi, tasmiñca bhante vatthusmiṃ paññatto.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.
Vissajjanā – natthi bhante.
Saṃgāyanatthāya saṅghassañāpanaṃ
Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ paṭhama duṭṭhadosa sikkhāpadato paṭṭhāya pucchitabbāni anekāni ṭhānāni pucchiṃ, so ca āyasmā puṭṭho puṭṭho vissajjeti, itihidaṃ bhante sabbaṃ sikkhāpadaṃ nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni sabbeva chaṭṭhasaṃgīti mahādhammasabhāpariyāpannā imāni sikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.
Nissaggipācittiya
- Cīvaravagga 1. paṭhamakathina sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – vesāliyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekacīvaraṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cīvaravagga 2. udosita sikkhāpucchā
Pucchā – ekarattaṃ āvuso ticivarena vippavasantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cīvaravagga
我來為您直譯這段巴利文: 第十三.污家僧殘學處問答 問:賢友,彼世尊(略)正等正覺者對污家比丘經三次勸告仍不捨棄者制定僧殘戒是在何處? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因阿說示和布那婆蘇諸比丘而制定。尊者,阿說示和布那婆蘇諸比丘被僧團驅擯后,使人趨向貪慾、瞋恚、愚癡、恐懼,就是因這件事而制定。 不定學處問答 問:賢友,彼世尊(略)正等正覺者制定第一不定戒和第二不定戒是在何處? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因優陀夷尊者而制定。尊者,優陀夷與女人在隱密、遮蔽、適合作[不當]行為的座位獨處而坐,就是因這件事;同一優陀夷尊者與女人在隱密處而坐,就是因這些事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 為結集而告知僧團 尊者們,請僧團聽我說。尊者們,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者,從第一惡意誹謗學處開始詢問了諸多應當詢問之處,那位尊者對所問皆已回答。如是,尊者們,這一切學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集。現在我們所有第六次結集大法會的成員,應當一起誦出這些學處進行結集。 尼薩耆波逸提 衣品第一.第一迦提那學處問答 問:賢友,彼世尊(略)正等正覺者對超過十日持有多餘衣者制定尼薩耆波逸提戒是在何處? 答:尊者,是在毗舍離制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘持有多餘衣,就是因這件事而制定。 衣品第二.庫藏學處問答 問:賢友,離三衣而宿一夜的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘將衣物放在其他比丘處保管,只著內衣和上衣就出外遊行,就是因這件事而制定。 衣品第-
- tatiyakathina sikkhāpucchā
Pucchā – akālacīvaraṃ āvuso paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cīvaravagga 4. purāṇacīvara sikkhāpucchā
Pucchā – aññātikāya āvuso bhikkhuniyā purāṇacīvaraṃ dhovāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cīvaravagga 5. cīvarapaṭiggahaṇa sikkhāpucchā
Pucchā – aññātikāya āvuso bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – rājagahe bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cīvaravagga 6. aññātakaviññatti sikkhāpucchā
Pucchā – aññātakaṃ āvuso gahapatiṃvā gahatāniṃvā cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cīvaravagga 7. tatuttari sikkhāpucchā
Pucchā – aññātakaṃ āvuso gahapatiṃ vā gahapatāniṃ vā tatuttari cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū na mattaṃ jānitvā bahumpi cīvaraṃ viññāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – pubbe appavāritassa āvuso aññātakaṃ gahapatiṃ vā gahatāniṃ vā upasaṅkamitvā cīvare vikappaṃ āpajjantassa ca aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjantassa ca nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajji. Soyeva bhante āyasmā upanando sakyaputto pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cīvaravagga
我來為您直譯這段巴利文: 衣品第三.第三迦提那學處問答 問:賢友,接受非時衣后超過一個月者的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘接受非時衣后超過一個月,就是因這件事而制定。 衣品第四.舊衣學處問答 問:賢友,讓非親戚比丘尼洗舊衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因優陀夷尊者而制定。尊者,優陀夷讓非親戚比丘尼洗舊衣,就是因這件事而制定。 衣品第五.接受衣學處問答 問:賢友,從非親戚比丘尼手中接受衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因優陀夷尊者而制定。尊者,優陀夷從非親戚比丘尼手中接受衣,就是因這件事而制定。 衣品第六.向非親戚乞求學處問答 問:賢友,向非親戚居士或居士妻乞求衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀向非親戚長者子乞求衣,就是因這件事而制定。 衣品第七.過量學處問答 問:賢友,向非親戚居士或居士妻過量乞求衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘不知節制地乞求很多衣,就是因這件事而制定。 問:賢友,事先未被邀請而前往非親戚居士或居士妻處提出衣的建議,及前往非親戚居士處提出衣的建議的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀事先未被邀請而前往非親戚居士處提出衣的建議。同一位釋迦子優波難陀尊者事先未被邀請而前往非親戚居士處提出衣的建議,就是因這件事而制定。 衣品第-
- rāja sikkhāpucchā
Pucchā – atirekatikkhattuṃ āvuso codanāya atireka chakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto upāsakena ajjaṇho bhante āgamehīti vuccamāno nāgamesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kosiyavagga, 1. kosiya sikkhāpucchā
Pucchā – kosiyamissakaṃ āvuso santhakaṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – āḷaviyaṃ bhante paññattaṃ.
Pucchā – kaṃ 0 āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kosiyakārake upasaṅkamitvā evamahaṃsu bahū āvuso kosakārake pacatha amhākampi dassatha mayampi icchāma kosiyamissakaṃ santakaṃ kātunti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kosiyavagga 2. suddhakāḷaka sikkhāpucchā
Pucchā – suddhakāḷakānaṃ āvuso eḷakalomānaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – vesāliyaṃ bhante paññatthaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kosiyavagga 3. dvebhāga sikkhāpucchā
Pucchā – anādiyitvā āvuso tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū thokaṃyeva odātaṃ ante ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kosiyavagga
我來為您直譯這段巴利文: 衣品第十.王學處問答 問:賢友,超過三次催促、超過六次站立而獲得衣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀在優婆塞說"尊者請明天來"時沒有去,就是因這件事而制定。 蠶絲品第一.蠶絲學處問答 問:賢友,使人制作摻雜蠶絲的毯子的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在阿拉維城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘前往養蠶人處如是說:"賢友們,請煮許多蠶繭,也給我們一些,我們也想做摻雜蠶絲的毯子",就是因這件事而制定。 蠶絲品第二.純黑學處問答 問:賢友,使人制作純黑羊毛毯子的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在毗舍離制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘使人制作純黑羊毛毯子,就是因這件事而制定。 蠶絲品第三.兩分學處問答 問:賢友,不取白色羊毛一份、褐色羊毛一份而使人制作新毯子的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘只在邊緣放入少許白色,仍然使人制作純黑羊毛毯子,就是因這件事而制定。 蠶絲品第-
- chabbassa sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena anuvassaṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū anuvassaṃ santhataṃ kārāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso ettha koci viraddhadoso.
Vissajjanā – natthi bhante.
Saṃgāyanatthāya saṅghassa ñāpanaṃ
Suṇātu me bhante saṅgho, ahaṃ āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ imesaṃ nissaggiyapācittiyasikkhāpadānaṃ yāva chabbassasikkhāpadaṃ nidānādīni pucchitabbāni anekāni ṭhānāni pucchiṃ, puṭṭhopuṭṭho ca so āyasmā vicittasārābhivaṃso vissajjesi, itihidaṃ bhante imāni sikkhāpadāni nimmalāni suparisuddhānī tasseva bhagavato vacanāni arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsu ceva anusaṃgāyiṃsu ca, evameva mayampi dāni sabbeva chaṭṭhasaṃgīti mahādhammasabhā pariyāpannā chabbassa nissaggiya sikkhāpadato paṭṭhāya imāni nissaggiyasikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃhāyeyyāma.
- Kosiyavagga 5. nisīdanasanthata sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena anādiyitvā purāṇasanthatassa sāmantā sugatavidattiṃ navaṃ nisīdanasanthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū santhatāni ujjhitvā āraññikaṃ piṇḍapātikaṅgaṃ paṃsukūlakaṅgaṃ samādiyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kosiyavagga 6. eḷakaloma sikkhāpucchā
Pucchā – eḷakalomāni āvuso paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – aññataraṃ bhante bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kosiyavagga 7. eḷakalomadhovāpana sikkhāpucchā
Pucchā – aññātikāya āvuso bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sakkesu bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū aññātikāhi bhikkhūnīhi eḷakalomāni dhovāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kosiyavagga
我來為您直譯這段巴利文: 蠶絲品第四.六年學處問答 問:賢友,彼世尊(略)正等正覺者對每年製作[毯子]者的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘每年製作毯子,就是因這件事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 為結集而告知僧團 尊者們,請僧團聽我說。我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者,從這些尼薩耆波逸提學處直至六年學處,詢問了因緣等諸多應當詢問之處,那位毗質多薩羅比萬沙尊者對所問皆已回答。如是,尊者們,這些學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當從六年尼薩耆戒開始,一起誦出這些尼薩耆學處進行結集。 蠶絲品第五.坐具毯學處問答 問:賢友,彼世尊(略)正等正覺者對不取舊毯周圍一善逝張量而製作新坐具毯者的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘丟棄毯子后受持林住、乞食、糞掃衣等頭陀行,就是因這件事而制定。 蠶絲品第六.羊毛學處問答 問:賢友,接受羊毛后超過三由旬的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因某比丘而制定。尊者,某比丘接受羊毛后超過三由旬,就是因這件事而制定。 蠶絲品第七.洗羊毛學處問答 問:賢友,讓非親戚比丘尼洗羊毛的尼薩耆波逸提戒是在何處制定? 答:尊者,是在釋迦國制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘讓非親戚比丘尼們洗羊毛,就是因這件事而制定。 蠶絲品第-
- rūpiya sikkhāpucchā
Pucchā – rūpiyaṃ āvuso paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – rājagahe bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto rūpiyaṃ paṭiggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kathaṃ āvuso tattha paṭipajjanto rūpiyaṃ paṭiggaṇhāti nāma.
Vissajjanā – sayaṃ bhante gaṇhāti, aññaṃ vā gaṇhāpesi, idaṃ ayyassa hotūti upanikkhittaṃ sādiyati, evaṃ kho bhante paṭipajjanto bhikkhu rūpiyaṃ paṭiggaṇhāti nāma.
Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu rūpiyaṃ na paṭiggaṇhāti nāma.
Vissajjanā – yathā bhante rājasikkhāpade yathā ca bhante meṇḍakasikkhāpade āgacchati, tathā bhante paṭipajjanto bhikkhu rūpiyaṃ na paṭiggaṇhātināma.
- Kosiyavagga 9. rūpiyasaṃvohāra sikkhāpucchā
Pucchā – rūpiyasaṃvohāraṃ āvuso samāpajjantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kosiyavagga, 10. kayavikkaya sikkhāpucchā
Pucchā – nānappakārakaṃ āvuso kayavikkayaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ bhagavatā kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto paribbājakena saddhi kayavikkayaṃ samāpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu kayavikkayaṃ samāpajjatināma.
Vissajjanā – iminā imaṃ dehi iminā imaṃ āhara iminā imaṃ parivattehi iminā imaṃ cetāmehīti ajjhācarati, evaṃ kho bhante paṭipajjanto kayavikkayaṃ samāpajjatināma.
Pucchā – kathaṃ āvuso tattha paṭipajjanto bhikkhu na kayavikkayaṃ samāpajjatināma.
Vissajjanā – yo bhante agghaṃ pucchati, yo ca bhante kappiyakārakassa ācikkhati, yo ca bhante amhākañca idaṃ atthi amhākañca iminā ca iminā ca atthoti bhaṇati, evaṃ kho bhante paṭipajjanto bhikkhu na kayavikkayaṃ samāpajjatināma.
- Pattavagga, 1. patta sikkhāpucchā
Pucchā – atirekapattaṃ āvuso dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekapattaṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
514 3. Pattavagga,
我來為您直譯這段巴利文: 蠶絲品第八.金銀學處問答 問:賢友,接受金銀的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀接受了金銀,就是因這件事而制定。 問:賢友,如何行事稱為接受金銀? 答:尊者,自己接受,或令他人接受,或默許存放"這是給尊者的",尊者,比丘如此行事稱為接受金銀。 問:賢友,如何行事稱為不接受金銀? 答:尊者,如王學處和梅達卡學處中所說那樣行事,尊者,比丘如此行事稱為不接受金銀。 蠶絲品第九.金銀交易學處問答 問:賢友,從事金銀交易的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘從事各種金銀交易,就是因這件事而制定。 蠶絲品第十.買賣學處問答 問:賢友,從事各種買賣的尼薩耆波逸提戒是世尊在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀與遊行者從事買賣,就是因這件事而制定。 問:賢友,如何行事稱為從事買賣? 答:尊者,說"用這個給我那個"、"用這個拿來那個"、"用這個換那個"、"用這個買那個",如此行事稱為從事買賣。 問:賢友,如何行事稱為不從事買賣? 答:尊者,詢問價格者,告知凈人者,說"我們有這個,我們需要這個那個"者,尊者,比丘如此行事稱為不從事買賣。 缽品第一.缽學處問答 問:賢友,持有多餘缽超過十日的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘持有多餘缽,就是因這件事而制定。 缽品第-
- ūnapañcabandhana sikkhāpucchā
Pucchā – ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sakkesu bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viyyāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Na bhikkhave patto viññāpetabbo, yo viññāpeyya āpatti dukkaṭassa.
- Pattavagga 3. bhesajja sikkhāpucchā
Pucchā – bhesajjāni āvuso paṭiggahetvā sattāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha ārabbha paññattaṃ, sambahulā bhante bhikkhū bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Pattavagga 4. vassikasāṭika sikkhāpucchā
Pucchā – atirekamāse sese gimāne āvuso vassikasāṭikacīvaraṃ pariyesantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Pattavagga 5. cīvaraacchindana sikkhāpucchā
Pucchā – bhikkhussa āvuso sāmaṃ cīvaraṃ datvā kupitena anattamanena acchindantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Pattavaggo, 6. suttaviññatti sikkhāpucchā
Pucchā – sāmaṃ āvuso suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – rājagahe bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Pattavagga, 7. mahāpesakāra sikkhāpucchā
Pucchā – pubbe appavāritassa āvuso aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthi yaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āyasmantaṃ bhante upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Pattavaggo,
我來為您直譯這段巴利文: 第二.未滿五補缽學處問答 問:賢友,以未滿五補的缽換取另一新缽的尼薩耆波逸提戒是在何處制定? 答:尊者,是在釋迦國制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘因缽稍微破損、稍微缺口、僅有劃痕就換取許多缽,就是因這件事而制定。 諸比丘不應請求缽,若請求者,犯突吉羅。 缽品第三.藥學處問答 問:賢友,接受藥物后超過七日的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘接受藥物后超過七日,就是因這件事而制定。 缽品第四.雨浴衣學處問答 問:賢友,在熱季還剩一個多月時尋求雨浴衣的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘在熱季還剩一個多月時尋求雨浴衣,就是因這件事而制定。 缽品第五.奪衣學處問答 問:賢友,親自給比丘衣后,因嗔恚不悅而奪回的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀親自給比丘衣后,因嗔恚不悅而奪回,就是因這件事而制定。 缽品第六.乞線學處問答 問:賢友,自己乞求線后令織工織衣的尼薩耆波逸提戒是在何處制定? 答:尊者,是在王舍城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘自己乞求線后令織工織衣,就是因這件事而制定。 缽品第七.大織工學處問答 問:賢友,事先未被邀請而前往非親戚居士的織工處提出衣的建議的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀事先未被邀請而前往非親戚居士的織工處提出衣的建議,就是因這件事而制定。 缽品第-
- accekacīvara sikkhāpucchā
Pucchā – acceka cīvaraṃ āvuso paṭiggahetvā cīvarakālasamayaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Pattavaggo, 9. sāsaṅka sikkhāpucchā
Pucchā – tiṇṇaṃ āvuso cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Pattavaggo, 10. pariṇata sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā passatā arahatā sammāsambuddhena jānaṃ saṅghikaṃ lābhaṃ atthano pariṇāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ.
Pucchā – kaṃ āvuso ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – jānaṃ āvuso saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento, kati āpattiyo āpajjati.
Vissajjanā – jānaṃ bhante saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento dve āpattiyo āpajjati, pariṇāmeti payoge dukkaṭaṃ, pariṇāmite nissaggiyaṃ pācittiyaṃ, jānaṃ bhante saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento imā dve āpattiyo āpajjati.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso tattha kocipi viraddhadoso.
Vissajjanā – natthi bhante.
Saṃgāyanatthāya ñāpanaṃ
Suṇātu me bhante saṅgho, ahaṃ bhante imesaṃ soḷasannaṃ nissaggiyapācittiyasikkhāpadānaṃ nidānādīni anekāni pucchitabbāni āyasmantaṃ vicittasārābhivaṃsaṃ tipiṭakadhara dhammabhaṇḍāgārikaṃ pucchiṃ, so ca puṭṭho puṭṭho vissajjeti, itihidaṃ bhante sikkhāpadasañjātaṃ nimmalaṃ su parisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathā pure mahākassapādayo mahāthera varā porāṇasaṃgītikārā brahmacariyasaṅkhātassa buddhasāsanassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni chaṭṭhasaṃgīti mahādhammasabhāpariyāpannā imāni sikkhāpadāni yathānuppattaṭṭhānato paṭṭhāya ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.
Pācittiyapāḷi
- Musāvādavagga,
我來為您直譯這段巴利文: 缽品第八.特施衣學處問答 問:賢友,接受特施衣后超過作衣時期的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘接受特施衣后超過作衣時期,就是因這件事而制定。 缽品第九.危險學處問答 問:賢友,將三衣中的任一衣放在俗家而離開超過六夜的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因眾多比丘而制定。尊者,眾多比丘將三衣中的任一衣放在俗家而離開超過六夜,就是因這件事而制定。 缽品第十.轉變學處問答 問:賢友,彼世尊、應供、正等正覺者對明知而將已分配給僧團的利養轉變給自己的尼薩耆波逸提戒是在何處制定? 答:尊者,是在舍衛城制定。 問:賢友,是因何人、因何事而制定? 答:尊者,是因六群比丘而制定。尊者,六群比丘明知而將已分配給僧團的利養轉變給自己,就是因這件事而制定。 問:賢友,明知而將已分配給僧團的利養轉變給自己者,犯幾罪? 答:尊者,明知而將已分配給僧團的利養轉變給自己者犯兩罪:正在轉變時犯突吉羅,已轉變時犯尼薩耆波逸提。尊者,明知而將已分配給僧團的利養轉變給自己者犯這兩罪。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 為結集而告知 尊者們,請僧團聽我說。尊者們,對於這十六條尼薩耆波逸提學處,我已向三藏持者、法藏護持者毗質多薩羅比萬沙尊者詢問了因緣等諸多應當詢問之處,他對所問皆已回答。如是,尊者們,這些學處清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使稱為梵行的佛教久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當從其制定處開始,一起誦出這些學處進行結集。 波逸提部 妄語品第-;
- musāvāda sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena sampajānamusāvāde pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, hatthakaṃ sakyaputtaṃ ārabbha paññattaṃ, hatthako bhante sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti paṭijānitvā avajānāti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Musāvādavaggo, 2-3. omasavāda, pesuñña sikkhāpucchā
Pucchā – omasavāde pācittiyañca āvuso bhikkhupesuññe pācittiyañca bhagavatā katthapaññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūhi saddhiṃ bhaṇḍantā omasiṃsu tasmiṃca vatthusmiṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃhariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Musāvādavagga, 4. padasodhamma sikkhāpucchā
Pucchā – anupasampannaṃ āvuso padaso vācentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante paññattaṃ, chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū upāsake padaso dhammaṃ vācesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Musāvādavaggo 5. sahaseyya sikkhāpucchā
Pucchā – anupasampannena āvuso uttaridirattatirattaṃ sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āḷaviyaṃ bhante paññattaṃ, sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū anupasampannena sahaseyyaṃ kappesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kesaṃ āvuso ettha anupasampannena sahaseyyaṃ kappentānampi anāpatti hoti.
Vissajjanā – ekādasannaṃ bhante puggalānaṃ anupasampannena sahaseyyaṃ kappentānaṃ anāpatti, dvetisso rattiyo vasatī, ūnakadve tisso rattiyo vasati, dverattiyo vasitvā tatiyāyarattiyā purāruṇā nikkhamitvā puna vasati, sabbacchanne sabbaaparicchanne, sabbaparicchanne sabbaacchanne, yebhuyyena acchanne yebhuyyena aparicchanne, anupasampanne nipanne bhikkhu nisīdati, bhikkhunipanne anupasampanno nisīdati, ubhovā nisīdanti, ummattakassa, ādikammikassa, imesaṃkho bhante ekādasannaṃ puggalānaṃ anupasampannena sahaseyyaṃ kappentānaṃ anāpatti.
- Musāvādavaggo, 6. dutiya sahaseyya sikkhāpucchā
Pucchā – mātugāmena āvuso sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ anuruddhaṃ ārabbha paññattaṃ, āyasmā bhante anuruddho mātugāmena sahaseyyaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Musāvādavaggo, 7. dhammadesanā sikkhāpucchā
Pucchā – mātugāmassa āvuso uttari chappañcavācāhi dhammaṃ desentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī mātugāmassa dhammaṃdeseti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Musāvādavaggo,
我來為您直譯這段巴利文: 妄語品第一.妄語學處問答 問:賢友,彼知見者、世尊、應供、正等正覺者對故意妄語的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城制定,因釋迦子哈達卡而制定。尊者,釋迦子哈達卡與外道交談時否認已承認的,承認已否認的,就是因這件事而制定。 妄語品第二、三.辱罵、離間語學處問答 問:賢友,辱罵的波逸提戒和離間比丘的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城制定,因六群比丘而制定。尊者,六群比丘與比丘們爭吵時辱罵,就是因這事而制定。尊者,六群比丘向起爭鬥、起紛爭、陷入爭議的比丘們搬弄是非,就是因這件事而制定。 妄語品第四.逐句誦法學處問答 問:賢友,讓未受具足戒者逐句誦法的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城制定,因六群比丘而制定。尊者,六群比丘讓優婆塞們逐句誦法,就是因這件事而制定。 妄語品第五.同宿學處問答 問:賢友,與未受具足戒者同宿超過兩三夜的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在阿拉維城制定,因眾多比丘而制定。尊者,眾多比丘與未受具足戒者同宿,就是因這件事而制定。 問:賢友,其中哪些人與未受具足戒者同宿不犯? 答:尊者,十一種人與未受具足戒者同宿不犯:住兩三夜者,住不足兩三夜者,住兩夜后第三夜天亮前離開后再住者,在完全有遮蓋完全無圍墻處者,在完全有圍墻完全無遮蓋處者,在大部分無遮蓋大部分無圍墻處者,未受具足戒者躺臥時比丘坐著者,比丘躺臥時未受具足戒者坐著者,兩人都坐著者,癡狂者,最初犯者。尊者,這十一種人與未受具足戒者同宿不犯。 妄語品第六.第二同宿學處問答 問:賢友,與女人同宿的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因阿那律陀尊者而制定。尊者,阿那律陀尊者與女人同宿,就是因這件事而制定。 妄語品第七.說法學處問答 問:賢友,對女人說法超過五六句的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因優陀夷尊者而制定。尊者,優陀夷尊者對女人說法,就是因這件事而制定。 妄語品第-;
- bhūtārocana sikkhāpucchā
Pucchā – anupasampannassa āvuso uttarimanussadhammaṃ bhūtaṃ ārocentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – vesāliyaṃ bhante vaggumudātīriye bhikkhū ārabbha paññattaṃ, vaggumudātīriyā bhante bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Musāvādavaggo, 9. duṭṭhullārocana sikkhāpucchā
Pucchā – bhikkhussa āvuso duṭṭhullāpattiṃ anupasampannassa ārocentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Musāvādavaggo, 10. pathavīkhaṇana sikkhāpucchā
Pucchā – pathaviṃkhaṇantassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū pathaviṃkhaṇiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavaggo, 1. bhūtagāma sikkhāpucchā
Pucchā – bhūtagāmapātabyatāya pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū rukkhaṃ chindiṃ su, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavagga, 2. aññavādaka sikkhāpucchā
Pucchā – aññavādake vihesake pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo saṅghamajjhe āpattiyā anuyuñjīyamāno aññenaññaṃ paṭicari, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavagga, 3. ujjhāpanaka sikkhāpucchā
Pucchā – ujjhāpanake khiyyanake pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante mettiyabhūmajake bhikkhū ārabbha paññattaṃ, mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavagga, 4. paṭhama senāsana sikkhāpucchā
Pucchā – saṅghikaṃ āvuso mañcaṃvā pīṭhaṃvā bhisiṃvā kocchaṃvā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū saṅghikaṃ senāsanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavagga,
我來為您直譯這段巴利文: 妄語品第八.宣說真實學處問答 問:賢友,向未受具足戒者宣說真實的上人法的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離因瓦古木達河岸的比丘們而制定。尊者,瓦古木達河岸的比丘們向在家人互相稱讚上人法,就是因這件事而制定。 妄語品第九.宣說粗重學處問答 問:賢友,向未受具足戒者宣說比丘粗重罪的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘向未受具足戒者宣說比丘的粗重罪,就是因這件事而制定。 妄語品第十.掘地學處問答 問:賢友,掘地的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在阿拉維因阿拉維的比丘們而制定。尊者,阿拉維的比丘們掘地,就是因這件事而制定。 草木品第一.草木學處問答 問:賢友,損壞草木的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在阿拉維因阿拉維的比丘們而制定。尊者,阿拉維的比丘們砍伐樹木,就是因這件事而制定。 草木品第二.轉移話題學處問答 問:賢友,轉移話題擾亂的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因闡那尊者而制定。尊者,闡那尊者在僧團中被追究罪過時以此話推託彼話,就是因這件事而制定。 草木品第三.誹謗學處問答 問:賢友,誹謗抱怨的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因美提耶和布米迦比丘而制定。尊者,美提耶和布米迦比丘誹謗末羅子達婆尊者,就是因這件事而制定。 草木品第四.第一臥具學處問答 問:賢友,在露地鋪設僧團的床或椅或床墊或坐墊后,不收不告而離去的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘在露地鋪設僧團的臥具后,不收不告而離去,就是因這件事而制定。 草木品第-;
- dutiya senāsana sikkhāpucchā
Pucchā – saṅghike āvuso vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavatā bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.
Vissajjanā – natthi bhante.
Saṅghassa ñāpanaṃ
Suṇātu me bhante saṅgho, ahaṃ bhante āyasmantaṃ vicittasārābhivaṃsaṃ imesaṃ pannarasannaṃ sikkhāpadānaṃ nidānādīni pucchitabbāni anekāni ṭhānāni pucchiṃ, so ca puṭṭho puṭṭho vissajjeti, iti hidaṃ bhante nimmalaṃ suparisuddhaṃ tasseva bhagavato vacanaṃ arahato sammāsambuddhassa, tasmā yathāpure mahākassapādayo mahātheravarā porāṇasaṃgītikārā brahmacariyassa ciraṭṭhitiyā bahujanahitāya bahujanasukhāya lonukampāya atthāya hitāya sukhāya devamanussānaṃ dhammavinayaṃ saṃgāyiṃsuceva anusaṃgāyiṃsuca, evameva mayampi dāni chaṭṭhasaṃgītimahādhammasabhā pariyāpannā yathānuppaṭṭhānato paṭṭhāya imāni sikkhāpadāni ekato gaṇasajjhāyaṃ katvā saṃgāyeyyāma.
- Bhūtagāmavagga, 6. anupakhajja sikkhāpucchā
Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavagga, 7. nikaḍḍhana sikkhāpucchā
Pucchā – bhikkhuṃ āvuso kupitena anattamanena saṅghikā vihārā nikkaḍḍhentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kupitā anattamanā bhikkhū saṅghikāvihārā nikkaḍḍhiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavagga, 8. vehāsakuṭi sikkhāpucchā
Pucchā – uparivehāsakuṭiyā āvuso āhaccapādakaṃ mañcaṃvā pīṭhaṃvā abhinisīdantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu saṅghike vihāre uparivehāsa kuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavagga, 9. mahallakavihāra sikkhāpucchā
Pucchā – dvatti pariyāye āvuso adhiṭṭhahitvā tatuttari adhiṭṭhahantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha paññattaṃ, āyasmā bhante chando katapariyositaṃ vihāraṃ punappunaṃ chādāpesi punappunaṃ lepāpesi, atibhārito vihāro paripati, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhūtagāmavagga,
我來為您直譯這段巴利文: 草木品第五.第二臥具學處問答 問:賢友,在僧團的精舍中鋪設臥具后,不收不告而離去的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因十七群比丘而制定。尊者,十七群比丘在僧團的精舍中鋪設臥具后,不收不告而離去,就是因這件事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 為僧團告知 尊者們,請僧團聽我說。尊者們,我已向毗質多薩羅比萬沙尊者詢問了這十五條學處的因緣等諸多應當詢問之處,他對所問皆已回答。如是,尊者們,這些清凈無垢,確實是彼世尊、阿羅漢、正等正覺者之教言。因此,如同往昔大迦葉等諸大長老前輩結集者,為使梵行久住,為眾生利益,為眾生安樂,為憐憫世間,為天人的利益、福祉與安樂,而結集並重復結集法與律。現在我們所有第六次結集大法會的成員,應當從制定處開始,一起誦出這些學處進行結集。 草木品第六.擠入學處問答 問:賢友,彼(略)正等正覺者對在僧團精舍中明知擠入先到的比丘而住宿的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘擠入長老比丘們而住宿,就是因這件事而制定。 草木品第七.驅出學處問答 問:賢友,因嗔恚不悅而驅比丘出僧團精舍的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘因嗔恚不悅而驅比丘出僧團精舍,就是因這件事而制定。 草木品第八.閣樓學處問答 問:賢友,在閣樓上坐臥可拆卸腳的床或椅的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘在僧團精舍的閣樓上突然坐在可拆卸腳的床上,就是因這件事而制定。 草木品第九.大精舍學處問答 問:賢友,監管兩三次後再監管的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因長老闡那尊者而制定。尊者,闡那尊者讓人反覆給已完工的精舍重複覆蓋重複塗抹,精舍因過重而倒塌,就是因這件事而制定。 草木品第-;
- sappāṇaka sikkhāpucchā
Pucchā – jānaṃ āvuso sappāṇakaṃ udakaṃ tiṇaṃvā mattikaṃvā siñcantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āḷaviyaṃ bhante āḷavike bhikkhū ārabbha paññattaṃ, āḷavikā bhante bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñciṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga, 1. ovāda sikkhāpucchā
Pucchā – asammatena āvuso bhikkhuniyo ovadantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asammatā bhikkhuniyo ovadiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga, 2. atthaṅgata sikkhāpucchā
Pucchā – atthaṅgate āvuso sūriye bhikkhuniyo ovadantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ cūḷapanthakaṃ ārabbha paññattaṃ, āyasmā bhante cūḷapanthako atthaṅgate sūriye bhikkhuniyo ovadi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga, 3-4. bhikkhunupassaya, āmisa sikkhāpucchā
Pucchā – bhikkhunupassayaṃ āvuso upasaṅkamitvā bhikkhuniyo ovadantassaca āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇantassaca pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadantassa pācittiyaṃ bhante sakkesu chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadiṃsu, āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇantassa pācittiyaṃ sāvatthiyaṃ chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū āmisahetu therā bhikkhū bhikkhuniyo ovadantīti bhaṇiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga, 5. cīvaradāna sikkhāpucchā
Pucchā – aññātikāya āvuso bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga, 6. cīvarasibbana sikkhāpucchā
Pucchā – aññātikāya āvuso bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī aññātikāya bhikkhuniyā cīvaraṃ sibbesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga, 7. saṃvidhāna sikkhāpucchā
Pucchā – bhikkhunayā āvuso saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga,
我來為您直譯這段巴利文: 草木品第十.有生物學處問答 問:賢友,明知是有生物的水而澆灌草或土的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在阿拉維因阿拉維的比丘們而制定。尊者,阿拉維的比丘們明知是有生物的水而澆灌草和土,就是因這件事而制定。 教誡品第一.教誡學處問答 問:賢友,未經認可而教誡比丘尼的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘未經認可而教誡比丘尼,就是因這件事而制定。 教誡品第二.日落學處問答 問:賢友,日落後教誡比丘尼的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因小道尊者而制定。尊者,小道尊者在日落後教誡比丘尼,就是因這件事而制定。 教誡品第三、四.比丘尼寺、利養學處問答 問:賢友,前往比丘尼寺教誡比丘尼,以及說"長老比丘們為利養而教誡比丘尼"的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,前往比丘尼寺教誡比丘尼的波逸提戒是在釋迦國因六群比丘而制定。尊者,六群比丘前往比丘尼寺教誡比丘尼。說"長老比丘們為利養而教誡比丘尼"的波逸提戒是在舍衛城因六群比丘而制定。尊者,六群比丘說"長老比丘們為利養而教誡比丘尼",就是因這件事而制定。 教誡品第五.施衣學處問答 問:賢友,給非親戚比丘尼衣的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘給非親戚比丘尼衣,就是因這件事而制定。 教誡品第六.縫衣學處問答 問:賢友,為非親戚比丘尼縫衣的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因優陀夷尊者而制定。尊者,優陀夷尊者為非親戚比丘尼縫衣,就是因這件事而制定。 教誡品第七.約定學處問答 問:賢友,與比丘尼約定同行一段路的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘與比丘尼約定同行一段路,就是因這件事而制定。 教誡品第-;
- nāvābhiruhana sikkhāpucchā
Pucchā – bhikkhuniyā āvuso saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga, 9. paripācita sikkhāpucchā
Pucchā – jānaṃ āvuso bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ovādavagga, 10. rahonisajja sikkhāpucchā
Pucchā – bhikkhuniyā saddhiṃ āvuso eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ, āyasmā bhante udāyī bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga, 1. āvasathapiṇḍa sikkhāpucchā
Pucchā – tatuttari āvuso āvasathapiṇḍaṃ bhuñjantassa pācittiyaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga, 2. gaṇabhojana sikkhāpucchā
Pucchā – gaṇabhojane pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante sapariso kulesu viññāpetvā bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga 3. paramparabhojana sikkhāpucchā
Pucchā – parampara bhojane pācittiyaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – vesāliyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū aññatra nimantitā aññatra bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga, 4. kāṇamātu sikkhāpucchā
Pucchā – dvattipattapūraṃ pūvaṃ paṭiggahetvā tatuttari paṭiggaṇhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū na mattaṃ jānitvā pūvaṃ paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.
Vissajjanā – natthi bhante.
- Bhojanavagga,
我來為您直譯這段巴利文: 教誡品第八.乘船學處問答 問:賢友,與比丘尼約定同乘一船的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘與比丘尼約定同乘一船,就是因這件事而制定。 教誡品第九.準備食物學處問答 問:賢友,明知食用比丘尼準備的托缽食的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因提婆達多而制定。尊者,提婆達多明知而食用比丘尼準備的托缽食,就是因這件事而制定。 教誡品第十.私下共坐學處問答 問:賢友,與比丘尼一對一私下共坐的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因優陀夷尊者而制定。尊者,優陀夷與比丘尼一對一私下共坐,就是因這件事而制定。 食物品第一.客房食物學處問答 問:賢友,超過限度食用客房食物的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘一再停留食用客房食物,就是因這件事而制定。 食物品第二.團食學處問答 問:賢友,團食的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因提婆達多而制定。尊者,提婆達多與隨眾在俗家乞求而食,就是因這件事而制定。 食物品第三.輪次食學處問答 問:賢友,輪次食的波逸提戒是世尊在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離因眾多比丘而制定。尊者,眾多比丘在此處受邀而在彼處食用,就是因這件事而制定。 食物品第四.瞎母學處問答 問:賢友,接受二三缽滿的糕點后再接受的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘不知節制地接受糕點,就是因這件事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何錯誤? 答:尊者,沒有。 食物品第-
- paṭhamapavāraṇā sikkhāpucchā
Pucchā – yaṃ tena sāvuso…pe… sammāsambuddhena bhuttāvinā parivātena anatirittaṃ khādanīyaṃvā bhojanīyaṃvā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū bhuttāvī pavāritā aññatra bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga, 6. dutiya pavāraṇā sikkhāpucchā
Pucchā – bhikkhuṃ āvuso bhuttāviṃ pavāritaṃ anatirittena khādanīyena bhojanīyena abhihaṭṭhuṃ pavārentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanīyena abhihaṭṭhuṃ pavāresi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga, 7. vikālabhojana sikkhāpucchā
Pucchā – vikāle āvuso khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū vikāle bhojanaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga, 8. sannidhikāraka sikkhāpucchā
Pucchā – sannidhikārakaṃ āvuso khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ belaṭṭhasīsaṃ ārabbha paññattaṃ, āyasmā bhante belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga, 9. paṇītabhojana sikkhāpucchā
Pucchā – paṇīta bhojanāni āvuso attano atthāya viññāpetvā bhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Bhojanavagga, 10. dantapona sikkhāpucchā
Pucchā – adinnaṃ āvuso mukhadvāraṃ āhāraṃ āharantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – vesāliyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhari, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Acelakavagga, 1. acelaka sikkhāpucchā
Pucchā – acelakassavā āvuso paribbājakassavā paribbājikāyavā sahatthā khādanīyaṃvā bhojanīyaṃvā dentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – vesāliyaṃ bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Acelakavagga,
我來為您直譯這段巴利文: 食物品第五.第一請食學處問答 問:賢友,彼(略)正等正覺者對已食已請而食用非餘食的硬食或軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘已食已請而在別處食用,就是因這件事而制定。 食物品第六.第二請食學處問答 問:賢友,勸已食已請的比丘以非餘食的硬食軟食食用的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘勸已食已請的比丘以非餘食的軟食食用,就是因這件事而制定。 食物品第七.非時食學處問答 問:賢友,在非時食用硬食或軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因十七群比丘而制定。尊者,十七群比丘在非時食用食物,就是因這件事而制定。 食物品第八.儲存食物學處問答 問:賢友,食用儲存的硬食或軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因貝拉塔西沙尊者而制定。尊者,貝拉塔西沙尊者食用儲存的食物,就是因這件事而制定。 食物品第九.美食學處問答 問:賢友,為自己乞求美食而食用的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘為自己乞求美食而食用,就是因這件事而制定。 食物品第十.齒木學處問答 問:賢友,將未經給與的食物送入口的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離因某比丘而制定。尊者,某比丘將未經給與的食物送入口,就是因這件事而制定。 裸行者品第一.裸行者學處問答 問:賢友,親手給裸行者或男遊行者或女遊行者硬食或軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離因阿難尊者而制定。尊者,阿難尊者以為是一個而給了某女遊行者兩塊餅,就是因這件事而制定。 裸行者品第-
- uyyojana sikkhāpucchā
Pucchā – bhikkhuṃ ehāvuso gāmaṃvā nigamaṃvā piṇḍāya pavisissāmāti tassa dāpetvāvā adāpetvāvā uyyojentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto bhikkhu ehāvuso gāmaṃ piṇḍāya pavisissāmāti tassa adāpetvā uyyojesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Acelakavagga, 3. sabhojana sikkhāpucchā
Pucchā – sabhojane kule anupakhajja nisajjaṃ kappentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappesi, tasmiṃ bhantevatthusmiṃ paññattaṃ.
- Acelakavagga 4-5. rahopaṭicchanna, rahonisajja sikkhāpucchā
Pucchā – mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassaca āvuso mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappentassaca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Acelakavagga, 6. cāritta sikkhāpucchā
Pucchā – nimantitena āvuso sabhattena santaṃ bhikkhuṃ anāpucchā purebhattaṃvā pacchābhattaṃvā kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Acelakavagga, 7. mahānāma sikkhāpucchā
Pucchā – tatuttari āvuso bhesajjaṃ viññāpentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sakkesu bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mahānāmena sakkena ajjaṇho bhante āgametāti vuccamānā nāgamesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Acelakavagga 8-9-10. uyyuttasenā caso sikkhāpucchā
Pucchā – uyyuttaṃ āvuso senaṃ dassanāya gacchantassa ca atirekatirattaṃ senāya vasantassa ca uyyodhikaṃ gacchantassa ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu, teyeva bhante chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu, teyeva bhante chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Surāpānavagga, 1. surāpāna sikkhāpucchā
Pucchā – surāmerayapāne āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – kosambiyaṃ bhante āyasmantaṃ sāgataṃ ārabbha paññattaṃ, āyasmā bhante sāgato majjaṃ pivi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來為您直譯這段巴利文: 裸行者品第二.驅趕學處問答 問:賢友,對比丘說"朋友,來吧,我們進村或城鎮托缽",給或不給他而驅趕的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者對比丘說"朋友,來吧,我們進村托缽",不給他而驅趕,就是因這件事而制定。 裸行者品第三.有食學處問答 問:賢友,在正在用餐的俗家擅自坐下的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者在正在用餐的俗家擅自坐下,就是因這件事而制定。 裸行者品第四、五.隱蔽處、私下共坐學處問答 問:賢友,在隱蔽處與女人共坐,以及一對一私下與女人共坐的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者在隱蔽處與女人共坐,一對一私下與女人共坐,就是因這件事而制定。 裸行者品第六.訪問學處問答 問:賢友,已受請食的比丘在未告知其他在場比丘的情況下,在飯前或飯後訪問俗家的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者已受請食卻在飯前飯後訪問俗家,就是因這件事而制定。 裸行者品第七.摩訶男學處問答 問:賢友,超過限度乞求醫藥的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在釋迦族因六群比丘而制定。尊者,六群比丘當釋迦族人摩訶男說"尊者,請等到明天"時不等待,就是因這件事而制定。 裸行者品第八、九、十.觀軍隊等學處問答 問:賢友,去觀看出征的軍隊,在軍中住宿超過三夜,以及去看打鬥的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘去觀看出征的軍隊,這些六群比丘在軍中住宿超過三夜,這些六群比丘去看打鬥,就是因這件事而制定。 飲酒品第一.飲酒學處問答 問:賢友,飲用谷酒果酒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因娑竭多尊者而制定。尊者,娑竭多尊者飲酒,就是因這件事而制定。
- Surāpānavagga, 2. aṅgulipatodaka sikkhāpucchā
Pucchā – aṅgulipatodake āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Surāpānavagga, 3. hasadhamma sikkhāpucchā
Pucchā – udake hasadhamme āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sattarasavaggiye bhikkhū ārabbha paññattaṃ, sattarasavaggiyā bhante bhikkhū aciravatiyā nadiyā udake kīḷiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Surāpānavagga, 4. anādariya sikkhāpucchā
Pucchā – anādariya āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo āpattiyā anuyuñjiyamāno anādariyaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Surāpānavagga, 5. bhiṃsāpana sikkhāpucchā
Pucchā – bhikkhuṃ bhiṃsāpentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhuṃ bhiṃsāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Surāpānavagga, 6. jotika sikkhāpucchā
Pucchā – jotiṃ āvuso samādahitvā visibbentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – bhaggesu bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū jotiṃ samādapetvā visibbesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Surāpānavagga, 7. nahāna sikkhāpucchā
Pucchā – orenaddhamāsaṃ āvuso nahāyantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso ettha kocipi viruddhadoso.
Vissajjanā – natthi bhante.
Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma.
Pucchā – yaṃ tena āvuso…pe… sammāsambuddhena anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū attano cīvaraṃ na sañjāniṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Surāpānavagga, 10. cīvaraapanidhāna sikkhāpucchā
Pucchā – bhikkhussa āvuso pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來為您直譯這段巴利文: 飲酒品第二.指觸學處問答 問:賢友,用手指戳觸的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘用手指戳觸比丘令其發笑,就是因這件事而制定。 飲酒品第三.水嬉戲學處問答 問:賢友,在水中嬉戲的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因十七群比丘而制定。尊者,十七群比丘在阿致羅筏底河中游戲,就是因這件事而制定。 飲酒品第四.不敬學處問答 問:賢友,不敬的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因闡那尊者而制定。尊者,闡那尊者被追究罪過時表現出不敬,就是因這件事而制定。 飲酒品第五.恐嚇學處問答 問:賢友,恐嚇比丘的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘恐嚇比丘,就是因這件事而制定。 飲酒品第六.燃火學處問答 問:賢友,點火取暖的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在跋耆國因眾多比丘而制定。尊者,眾多比丘點火取暖,就是因這件事而制定。 飲酒品第七.洗浴學處問答 問:賢友,未滿半月洗浴的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因眾多比丘而制定。尊者,眾多比丘即使見到國王也不知節制地洗浴,就是因這件事而制定。 問:賢友,是誰的教言? 答:尊者,是世尊、阿羅漢、正等正覺者的教言。 問:賢友,由誰傳來? 答:尊者,是由師承相傳而來。 問:賢友,其中是否有任何相違錯誤? 答:尊者,沒有。 請僧團聽我說(略)讓我們結集。 問:賢友,彼(略)正等正覺者對不採用三種壞色中任一種壞色而使用新衣的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘認不出自己的衣,就是因這件事而制定。 飲酒品第十.藏匿學處問答 問:賢友,藏匿比丘的缽、衣、坐具、針筒或腰帶的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘藏匿比丘們的缽和衣,就是因這件事而制定。
- Sappāṇakavagga, 1. sañcicca sikkhāpucchā
Pucchā – sañcicca āvuso pāṇaṃ jīvitā voropentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ udāyiṃ ārabbha paññattaṃ āyasmā bhante udāyī sañcicca pāṇaṃ jīvitā voropesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sappāṇakavagga, 2. sappāṇaka sikkhāpucchā
Pucchā – jānaṃ āvuso sappāṇakaṃ udakaṃ paribhuñjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sappāṇakavagga, 6. theyyasattha sikkhāpucchā
Pucchā – jānaṃ āvuso theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sappāṇakavagga, 7. saṃvidhāna sikkhāpucchā
Pucchā – mātugāmena saddhiṃ āvuso saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sahadhammikavagga, 1. sahadhammika sikkhāpucchā
Pucchā – bhikkhūhi āvuso sahadhammikaṃ vuccamānena na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmīti bhaṇantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channaṃ ārabbha paññattaṃ, āyasmā bhante channo bhikkhūhi sahadhammikaṃ vuccamāno na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmīti bhaṇi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sahadhammikavagga, 2. vilekhana sikkhāpucchā
Pucchā – vinayaṃ vivaṇṇentassa āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vinayaṃ vivaṇṇesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sahadhammikavagga,
我來為您直譯這段巴利文: 有生命品第一.故意學處問答 問:賢友,故意奪取生命的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因優陀夷尊者而制定。尊者,優陀夷尊者故意奪取生命,就是因這件事而制定。 有生命品第二.有生物學處問答 問:賢友,明知而使用有生物的水的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘明知而使用有生物的水,就是因這件事而制定。 有生命品第六.盜賊商隊學處問答 問:賢友,明知與盜賊商隊約定同行一段路的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘明知與盜賊商隊約定同行一段路,就是因這件事而制定。 有生命品第七.約定學處問答 問:賢友,與女人約定同行一段路的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘與女人約定同行一段路,就是因這件事而制定。 同法品第一.同法學處問答 問:賢友,當比丘們說同法時說"朋友們,我要等到詢問另一位精通持律的比丘后,才學習這條學處"的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在憍賞彌因闡那尊者而制定。尊者,闡那尊者當比丘們說同法時說"朋友們,我要等到詢問另一位精通持律的比丘后,才學習這條學處",就是因這件事而制定。 同法品第二.誹謗學處問答 問:賢友,誹謗戒律的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘誹謗戒律,就是因這件事而制定。 同法品第-
- mohana sikkhāpucchā
Pucchā – mohanake āvuso pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mohesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – bhikkhussa āvuso kupitena anattamanena pahāraṃ dentassa ca talasattikaṃ uggirantassa ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kupitā anattamanā sattarasavaggiyānaṃ bhikkhūnaṃ pahāraṃ adaṃsu, talasattikañca uggiriṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sahadhammikavagga, 7. sañcicca sikkhāpucchā
Pucchā – bhikkhussa āvuso sañcicca kukkuccaṃ upadahantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sahadhammikavagga, 8. upassuti sikkhāpucchā
Pucchā – bhikkhūnaṃ āvuso bhaṇḍanajātānaṃ kalahajātānaṃ vivādā pannānaṃ upassutiṃ tiṭṭhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalaha jātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sahadhammikavagga, 9. kammapaṭibāhana sikkhāpucchā
Pucchā – dhammikānaṃ āvuso kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sahadhammikavagga 10. chandaṃ adatvāgamana sikkhāpucchā
Pucchā – saṅghe āvuso vinicchakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante chabbaggiyo bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkāmi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Sahadhammikavagga, 12. pariṇāmana sikkhāpucchā
Pucchā – jānaṃ āvuso saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmentassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ratanavagga,
我來為您直譯這段巴利文: 同法品第三.愚弄學處問答 問:賢友,愚弄的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘進行愚弄,就是因這件事而制定。 問:賢友,憤怒不悅而打擊比丘,以及舉起手掌作打的姿勢的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘憤怒不悅而打擊十七群比丘,並舉起手掌作打的姿勢,就是因這件事而制定。 同法品第七.故意學處問答 問:賢友,故意使比丘追悔的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘故意使比丘們追悔,就是因這件事而制定。 同法品第八.偷聽學處問答 問:賢友,當比丘們生起爭吵、紛爭、諍論時偷聽的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘當比丘們生起爭吵、紛爭、諍論時偷聽,就是因這件事而制定。 同法品第九.阻礙羯磨學處問答 問:賢友,對如法的羯磨給與同意后又生起不滿的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘對如法的羯磨給與同意后又生起不滿,就是因這件事而制定。 同法品第十.不與同意而離去學處問答 問:賢友,當僧團正在進行議決時不給予同意而從座位起身離去的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某六群比丘當僧團正在進行議決時不給予同意而從座位起身離去,就是因這件事而制定。 同法品第十二.轉移學處問答 問:賢友,明知施予僧團的利養而轉施與個人的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘明知施予僧團的利養而轉施與個人,就是因這件事而制定。 寶物品第-
- antepura sikkhāpucchā
Pucchā – pubbe appaṭisaṃviditena āvuso rañño antepuraṃ pavisantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando pubbe appaṭisaṃvidito rañño antepuraṃ pāvisi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ratanavagga, 2. ratana sikkhāpucchā
Pucchā – ratanaṃ āvuso uggaṇhantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu ratanaṃ uggahesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ratanavagga, 3. vikālagāmappavisana sikkhāpucchā
Pucchā – santaṃ āvuso bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pāṭidesanīya
我來為您直譯這段巴利文: 寶物品第一.內宮學處問答 問:賢友,事先未獲準許而進入王宮內室的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因阿難尊者而制定。尊者,阿難尊者事先未獲準許而進入王宮內室,就是因這件事而制定。 寶物品第二.寶物學處問答 問:賢友,拾取寶物的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘而制定。尊者,某比丘拾取寶物,就是因這件事而制定。 寶物品第三.非時入村學處問答 問:賢友,有比丘在場而不告知就在非時進入村莊的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘有比丘在場而不告知就在非時進入村莊,就是因這件事而制定。 應悔過
- Tatiyapāṭidesanī sikkhāpucchā
Pucchā – sekkhasammatesu āvuso kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū namattaṃ jānitvā paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Sekhiyakaṇḍa
Pucchā – anādariyaṃ āvuso paṭicca purato vā pacchato vā olambentena nivāsentassaca pārupantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū purato ca pacchato ca olambantā nivāsesuṃceva pārupiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca kāyaṃ vivaritvā antaraghare gacchantassa ca nisīdantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggīye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kāyaṃ vivaritvā antaraghare gacchiṃsu ceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare gacchantassa ca nisīdantassa ca, tahaṃ tahaṃ olokentena antaraghare gacchantassa ca nisīdantassa ca, ukkhittakāya antaraghare gacchantassa ca nisīdantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū hatthampi pādampi kīḷāpentā tahaṃ tahaṃpi olokentā antaraghare gacchiṃsuceva nisīdiṃsu ca, teyeva bhante chabbaggiyā bhikkhū ukkhittakāya antaraghare gacchiṃsuceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca ujjagghikāya vā uccāsaddaṃ mahāsaddaṃ karontena vā antaraghare gacchantassaca nisīdantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mahāhasitaṃ hasantā ca uccāsaddaṃ mahāsaddaṃ karontā ca antaraghare gacchiṃsuceva nisīdiṃsuca, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca kāyappacālakaṃ vā bāhuppa cālakaṃ vā sīsappacālakaṃ vā khambhakatena vā oguṇṭhitena vā antaraghare gacchantassa ca nisīdantassa ca ukkuṭikāya kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kāyappacālakaṃ bāhuppacālakaṃ sīsappacālakaṃ karontā ca khambhīkatā ca oguṇṭhitā ca antaraghare gacchiṃsuceva nisīdiṃsuca, ukkuṭikāyaca antaraghare gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca pallatthikāya antaraghare nisinnassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pallatthikāya antaraghare nisīdiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來為您直譯這段巴利文: 第三應悔過學處問答 問:賢友,在被認定為有學家中親手接受並食用硬食或軟食的應悔過戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘而制定。尊者,眾多比丘不知節制而接受,就是因這件事而制定。 威儀品 問:賢友,由於不恭敬而前後垂下衣服穿著和披著的突吉羅戒是在何處制定,因何人而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘前後垂下衣服穿著和披著,就是因這件事而制定。 問:賢友,由於不恭敬而露身在俗家行走和坐著的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘露身在俗家行走和坐著,就是因這件事而制定。 問:賢友,由於不恭敬而玩弄手或腳在俗家行走和坐著,東張西望在俗家行走和坐著,搖擺身體在俗家行走和坐著的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘玩弄手腳、東張西望在俗家行走和坐著,這些六群比丘搖擺身體在俗家行走和坐著,就是因這件事而制定。 問:賢友,由於不恭敬而大笑或高聲喧譁在俗家行走和坐著的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘大笑和高聲喧譁在俗家行走和坐著,就是因這件事而制定。 問:賢友,由於不恭敬而搖擺身體、手臂或頭部,或叉腰,或包頭在俗家行走和坐著,以及蹲行在俗家的突吉羅戒是在何處制定,因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘搖擺身體、手臂、頭部,以及叉腰、包頭在俗家行走和坐著,並且蹲行在俗家,就是因這件事而制定。 問:賢友,由於不恭敬而側臥在俗家坐著的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘側臥在俗家坐著,就是因這件事而制定。
Pucchā – anādariyaṃ āvuso paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhantassa ca tahaṃ tahaṃ olokentena piṇḍapātaṃ paṭiggaṇhantassaca sūpaññeva bahuṃ paṭiggaṇhantassaca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhantassaca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asakkaccaṃ piṇḍapātaṃ paṭiggahesuṃ, tahaṃ tahaṃ olokentā piṇḍapātaṃ paṭiggahesuṃ, sūpaññeva bahuṃ paṭiggahesuṃ, thūpīkataṃ piṇḍapātaṃ paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca āsakkaccaṃ piṇḍapātaṃ bhuñjantassaca tahaṃ tahaṃ olokentana piṇḍapātaṃ bhuñjantassa ca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjantassa ca sūpaññeva bahuṃ bhuñjantassa ca thūpakato omadditvā piṇḍapātaṃ bhuñjantassa ca sūpaṃ vā byañjanaṃ vā odanena paṭicchādentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjiṃsu, tahaṃ tahaṃ olokentā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū bahuṃ sūpaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū thūpakato omadditvā piṇḍapātaṃ bhuñjiṃsu, teyeva bhante chabbaggiyā bhikkhū sūpampi byañjanampi odanena paṭicchādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca sūpaṃvā odanaṃvā agilānena attano atthāya viññāpetvā bhuñjantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sūpampi odanampi attano atthāya viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca ujjhānasaññinā paresaṃ pattaṃ olokentassa ca atimahantaṃ kabaḷaṃ karontassa ca dīghaṃ ālopaṃ karontassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ujjhānasaññino paresaṃ pattaṃ olokesuṃ, teyeva bhante chabbaggiyā bhikkhū atimahantaṃ kabaḷaṃ kariṃsu, teyeva bhante chabbaggiyā bhikkhū dīghaṃ ālopaṃ kariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarantassa ca bhuñjamāne sabbaṃ hatthaṃ mukhe pakkhipantassa ca sakabaḷena mukhena byāharantassa ca piṇḍukkhepakaṃ piṇḍapātaṃ bhuñjantassa ca kabaḷāvacchedakaṃ piṇḍapātaṃ bhuñjantassa ca avagaṇḍakārakaṃ piṇḍapātaṃ bhuñjantassa ca hatthaniddhunakaṃ sitthāvakārakaṃ jivhānicchārakaṃ capucapukārakaṃ piṇḍapātaṃ bhuñjantassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
我來為您直譯這段巴利文: 問:賢友,由於不恭敬而不恭敬地接受缽食,東張西望地接受缽食,接受過多的湯,接受堆得高高的缽食的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘不恭敬地接受缽食,東張西望地接受缽食,接受過多的湯,接受堆得高高的缽食,就是因這件事而制定。 問:賢友,由於不恭敬而不恭敬地食用缽食,東張西望地食用缽食,到處抓取著食用缽食,食用過多的湯,從頂部壓著食用缽食,用飯蓋住湯或咖喱的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘不恭敬地食用缽食,東張西望地食用缽食,這些六群比丘到處抓取著食用缽食,這些六群比丘食用過多的湯,這些六群比丘從頂部壓著食用缽食,這些六群比丘用飯蓋住湯和咖喱,就是因這件事而制定。 問:賢友,由於不恭敬而無病為己乞求湯或飯而食用的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘為己乞求湯和飯而食用,就是因這件事而制定。 問:賢友,由於不恭敬而心存挑剔地看他人的缽,做過大的飯糰,做長的飯糰的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘心存挑剔地看他人的缽,這些六群比丘做過大的飯糰,這些六群比丘做長的飯糰,就是因這件事而制定。 問:賢友,由於不恭敬而飯糰未到而張口,食時將整個手放入口中,口含飯糰說話,拋擲著食用缽食,咬斷著食用缽食,塞滿腮幫子食用缽食,甩手、散落飯粒、伸出舌頭、發出咕嚕聲地食用缽食的突吉羅戒是在何處制定,因何人、因何事而制定?
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū anāhaṭe kabaḷe mukhadvāraṃ vivariṃsu, bhuñjamānā sabbaṃ hatthaṃ mukhe pakkhipiṃsu, sakabaḷena mukhena byāhariṃsu, piṇḍukkhepakaṃ bhuñjiṃsu, kabaḷāvacchedakaṃ bhuñjiṃsu, avagaṇḍakārakaṃ bhuñjiṃsu, hatthaniddhunakaṃ sitthāvakārakaṃ jivhānicchārakaṃ capucapukārakaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca surusurukārakaṃ bhuñjantassaca hatthanillehakaṃvā pattanillehakaṃ vā oṭṭhanillehakaṃ vā bhuñjantassa ca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantassa ca sasitthakaṃ pattadhovanaṃ antaraghare caḍḍentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – suru surukārakaṃ bhante bhuñjantassa dukkaṭaṃ kosambiyaṃ paññattaṃ, sambahule bhante bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū surusurukārakaṃ khīraṃ piviṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ. Hatthanillehakaṃ bhuñjantassa ca pattanillehakaṃ bhuñjantassa ca oṭṭhanillehakaṃ bhuñjantassa dukkaṭaṃ sāvatthiyaṃ paññattaṃ, chabbaggiye bhante bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū hatthanillehakaṃ bhuñjiṃsu, pattanillehakaṃ bhuñjiṃsu, oṭṭhanillehakaṃ bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantassa ca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍentassa ca dukkaṭaṃ bhaggesu paññattaṃ, sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahesuṃ, teyeva bhante sambahulā bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca chattapāṇissa dhammaṃ desentassa ca daṇḍapāṇissa vā satthapāṇissa vā āvudhapāṇissa vā dhammaṃ desentassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū chattapāṇissa daṇḍapāṇissa satthapāṇissa āvudhapāṇissa dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca pādukāruḷhassa ca upahanāruḷhassa ca yānagatassa ca sayanagatassa ca dhammaṃ desentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pādukāruḷhassa upahanāruḷhassa yānagatassa sayanagatassa dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca pallatthikāya nisinnassa ca veṭhitasīsassa ca oguṇṭhitasīsassa ca chamāyaṃ nisīditvā āsane nisinnassa ca nīce āsane nisīditvā ucce āsane nisinnassa ca ṭhitena nisinnassa ca pacchato gacchantena purato gacchantassa ca uppathena gacchantena pathena gacchantassa ca dhammaṃ desentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘飯糰未到而張口,食時將整個手放入口中,口含飯糰說話,拋擲著食用,咬斷著食用,塞滿腮幫子食用,甩手、散落飯粒、伸出舌頭、發出咕嚕聲地食用,就是因這件事而制定。 問:賢友,由於不恭敬而吸啜聲食用,舔手、舔缽、舔嘴唇食用,用沾有食物的手接受水器,將含有飯粒的洗缽水倒在俗家的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,吸啜聲食用的突吉羅戒是在憍賞彌制定,是因眾多比丘而制定。尊者,眾多比丘吸啜聲飲用乳汁,就是因這件事而制定。舔手食用、舔缽食用、舔嘴唇食用的突吉羅戒是在舍衛城制定,尊者,是因六群比丘而制定。尊者,六群比丘舔手食用,舔缽食用,舔嘴唇食用,就是因這件事而制定。 用沾有食物的手接受水器和將含有飯粒的洗缽水倒在俗家的突吉羅戒是在跋耆國制定,是因眾多比丘而制定。眾多比丘用沾有食物的手接受水器,尊者,這些眾多比丘將含有飯粒的洗缽水倒在俗家,就是因這件事而制定。 問:賢友,由於不恭敬而對持傘者說法,對持杖者、持刀者、持武器者說法的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘對持傘者、持杖者、持刀者、持武器者說法,就是因這件事而制定。 問:賢友,由於不恭敬而對穿木屐者、穿涼鞋者、乘車者、躺臥者說法的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘而制定。尊者,六群比丘對穿木屐者、穿涼鞋者、乘車者、躺臥者說法,就是因這件事而制定。 問:賢友,由於不恭敬而對側臥者、纏頭者、矇頭者,坐在地上對坐在座位上者,坐在低座對坐在高座者,站著對坐著者,走在後面對走在前面者,走在路外對走在路上者說法的突吉羅戒是在何處制定,因何人、因何事而制定?
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pallatthikāya nisinnassa ca veṭhitasīsassa ca oguṇṭhitasīsassa ca chamāyaṃ nisīditvā āsane nisinnassa ca nīce āsane nisīditvā ucce āsane nisinnassa ca ṭhitānisinnassa ca pacchato gacchantā purato gacchantassa ca uppathena gacchantā pathena gacchantassa ca dhammaṃ desesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anādariyaṃ āvuso paṭicca ṭhitena uccāraṃ vā passāvaṃ vā karontassa ca harite vā udake vā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa ca dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ṭhitā uccārampi passāvampi akaṃsu, teyeva bhante chabbaggiyā bhikkhū haritepi udakepi uccārampi passāvampi kheḷampi akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Bhikkhunīvibhaṅga
我來為您直譯這段巴利文: 答:尊者,是在舍衛城因這些六群比丘而制定。尊者,六群比丘對側臥者、纏頭者、矇頭者,坐在地上對坐在座位上者,坐在低座對坐在高座者,站著對坐著者,走在後面對走在前面者,走在路外對走在路上者說法,就是因這件事而制定。 問:賢友,由於不恭敬而站著大小便,在草地上或水中大小便、吐痰的突吉羅戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因這些六群比丘而制定。尊者,六群比丘站著大小便,這些六群比丘在草地上和水中大小便、吐痰,就是因這件事而制定。 比丘尼分
- Pañcama pārājika sikkhāpucchā
Pucchā – bhikkhunīnaṃ āvuso pañcama pārājikaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sundarīnandaṃ bhikkhuniṃ ārabbha paññattaṃ, sundarīnandā bhante bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Bhikkhunīvibhaṅga, saṅghādisesa sikkhāpucchā
Pucchā – ussayavādikāya āvuso bhikkhuniyā aḍḍaṃ karontiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – sāvatthiyaṃ bhante tullanandaṃ bhikkhuniṃ ārabbha paññatto, thullanandā bhante bhikkhunī ussayavādikā vihari, tasmiṃ bhante vatthusmiṃ paññatto.
Pucchā – coriṃ āvuso vuṭṭhāpentiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññatto, thullanandā bhante bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññatto.
Pucchā – ekāya āvuso gāmantaraṃ gacchantiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññatto, aññatarā bhante bhikkhunī ekā gāmantaraṃ gacchi, tasmiṃ bhante vatthusmiṃ paññatto.
Pucchā – avassutāya āvuso bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃvā bhojanīyaṃvā sahatthā paṭiggahetvā bhuñjantassa saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – sāvatthiyaṃ bhante sundarīnandaṃ bhikkhuniṃ ārabbha paññatto, sundarīnandā bhante bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi tasmiṃ bhante vatthusmiṃ paññatto.
Pucchā – kupitāya āvuso anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsantiyā na paṭinisajjantiyā saṅghādiseso kattha paññatto, kaṃ ārabbha kismiṃ vatthusmiṃ paññatto.
Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññatto, caṇḍakāḷī bhante bhikkhunī kupitā anattamanā evaṃ abhaṇi, buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmīti, tasmiṃ bhante vatthusmiṃ paññatto.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nukho āvuso ettha kocipi viraddhadoso.
Vissajjanā – natthi bhante.
Bhikkhunī vibhaṅgapācittiya
- Lasuṇavagga, 1. paṭhama sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena lakkhaṇaṃ khādantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Lasuṇavagga,
我來為您直譯這段巴利文: 第五驅擯學處問答 問:賢友,比丘尼的第五驅擯戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因善容比丘尼而制定。尊者,善容比丘尼有染心與有染心的男子發生身體接觸,就是因這件事而制定。 比丘尼分 僧殘學處問答 問:賢友,比丘尼好訴訟而提起訴訟的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼好訴訟,就是因這件事而制定。 問:賢友,為女盜賊授戒的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼為女盜賊授戒,就是因這件事而制定。 問:賢友,獨自前往村落的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼獨自前往村落,就是因這件事而制定。 問:賢友,有染心的比丘尼從有染心的男子手中親自接受並食用硬食或軟食的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因善容比丘尼而制定。尊者,善容比丘尼有染心從有染心的男子手中接受食物,就是因這件事而制定。 問:賢友,比丘尼憤怒不悅,經三次勸告仍不改的僧殘戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因旃茶迦梨比丘尼而制定。尊者,旃茶迦梨比丘尼憤怒不悅而如此說:"我捨棄佛、捨棄法、捨棄僧、捨棄戒。為什麼只有釋迦女才是沙門尼?還有其他有慚有愧、樂於學戒的沙門尼,我要在她們那裡修梵行。"就是因這件事而制定。 問:賢友,這是誰說的? 答:尊者,這是世尊、阿羅漢、正等正覺者說的。 問:賢友,是由誰傳來的? 答:尊者,是代代相傳傳來的。 問:賢友,這其中有任何錯誤嗎? 答:尊者,沒有。 比丘尼分 波逸提 蒜品第一.第一學處問答 問:賢友,彼世尊、阿羅漢、正等正覺者所制定的,食用蒜的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼不知節制而令人取來大量蒜,就是因這件事而制定。 蒜品第一.
- chaṭṭha sikkhāpucchā
Pucchā – bhikkhussa āvuso bhuñjamānassa annena vā pānena vā vidhūpanena vā upatiṭṭhantiyā bhikkhuniyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī bhikkhussa bhuñjamānassa pānīyena vidhūpanena ca upatiṭṭhati, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Lasuṇavagga, 8. aṭṭhama sikkhāpucchā
Pucchā – uccāraṃvā āvuso passāvaṃvā saṅkāraṃvā vighāsaṃvā thirokuṭṭe chaḍḍentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī uccāraṃ tirokuṭṭe chaḍḍesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Lasuṇavagga, 10. dasama sikkhāpucchā
Pucchā – naccaṃ vā āvuso gītaṃ vā vāditaṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo naccampi gītampi vāditampi dassanāya agamaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – bhikkhupana āvuso naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchanto kaṃ nāma āpattiṃ āpajjati.
Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjati.
- Paṭhama sikkhāpucchā
Pucchā – rattandhakāre āvuso apadīpe purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī rattandhakāre apadīpe purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Andhakāravagga, 2-3. dutiya, tatiya sikkhāpucchā
Pucchā – paṭicchanne vā āvuso okāse ajjhokāse vā purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī paṭicchanne okāse ajjhokāse ca purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Andhakāravagga, 8. aṭṭhama sikkhāpucchā
Pucchā – duggahitena āvuso dūpadhāritena paraṃ ujjhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Andhakāravagga, 9. navama sikkhāpucchā
Pucchā – attānaṃ vā āvuso paraṃ vā nirayena vā brahmacariyena vā abhisapantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Andhakāravagga,
我來為您直譯這段巴利文: 第六學處問答 問:賢友,比丘尼在比丘用餐時以飯食、飲料或扇子服侍的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼在比丘用餐時以水和扇子服侍,就是因這件事而制定。 蒜品第八學處問答 問:賢友,將大便、小便、垃圾或殘食倒在墻外的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼將大便倒在墻外,就是因這件事而制定。 蒜品第十學處問答 問:賢友,去觀看舞蹈、歌唱或音樂的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼去觀看舞蹈、歌唱和音樂,就是因這件事而制定。 問:賢友,比丘去觀看舞蹈、歌唱或音樂犯何罪? 答:尊者,犯突吉羅罪。 第一學處問答 問:賢友,在無燈的夜暗中與男子一對一站立的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼在無燈的夜暗中與男子一對一站立,就是因這件事而制定。 黑暗品第二、第三學處問答 問:賢友,在隱蔽處或露天處與男子一對一站立的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼在隱蔽處和露天處與男子一對一站立,就是因這件事而制定。 黑暗品第八學處問答 問:賢友,因誤解和錯誤理解而誹謗他人的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼因誤解和錯誤理解而誹謗他人,就是因這件事而制定。 黑暗品第九學處問答 問:賢友,以地獄或梵行詛咒自己或他人的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因旃茶迦梨比丘尼而制定。尊者,旃茶迦梨比丘尼以地獄和梵行詛咒自己和他人,就是因這件事而制定。 黑暗品
- dasama sikkhāpucchā
Pucchā – attānaṃ āvuso vadhitvā vadhitvā rodantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī bhikkhunīhi saddhiṃ bhaṇḍitvā attānaṃ vadhitvā vadhitvā rodi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Naggavagga, 3. tatiya sikkhāpucchā
Pucchā – bhikkhuniyā āvuso cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentiyā na sibbāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbesi na sibbāpanāya ussukkaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Naggavagga, 8. aṭṭhama sikkhāpucchā
Pucchā – agārikassa vā āvuso paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī agārikassa samaṇacīvaraṃ adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Tuvaṭṭavagga, 1-2. paṭhama, dutiya sikkhāpucchā
Pucchā – dvinnaṃ āvuso bhikkhunīnaṃ ekamañce vā ekattharaṇapāvuraṇe vā tuvaṭṭentīnaṃ pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo dve ekamañce tuvaṭṭesuṃ, ekattharaṇapāvuraṇe tuvaṭṭesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Tuvaṭṭavagga, 3. tatiya sikkhāpucchā
Pucchā – bhikkhuniyā āvuso sañcicca aphāsuṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā sañcicca aphāsuṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Tuvaṭṭavagga, 4. catuttha sikkhāpucchā
Pucchā – dukkhitaṃ āvuso sahajīviniṃ neva upaṭṭhentiyā na upaṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃyeva bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī dukkhitaṃ sahajīviniṃ nevaupaṭṭhesi na upaṭṭhāpanāya ussukkaṃ akāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Tuvaṭṭavagga, 5. pañcama sikkhāpucchā
Pucchā – bhikkhuniyā āvuso upassayaṃ datvā kupitāya anattamanāya nikkaḍḍhantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃyeva bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Tuvaṭṭavagga,
我來為您直譯這段巴利文: 第十學處問答 問:賢友,反覆打自己並哭泣的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因旃茶迦梨比丘尼而制定。尊者,旃茶迦梨比丘尼與比丘尼們爭吵后,反覆打自己並哭泣,就是因這件事而制定。 裸體品第三學處問答 問:賢友,比丘尼拆開或令人拆開衣服后,既不縫製也不努力使人縫製的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼令人拆開比丘尼的衣服后,既不縫製也不努力使人縫製,就是因這件事而制定。 裸體品第八學處問答 問:賢友,給在家人、男遊行者或女遊行者沙門衣的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼給在家人沙門衣,就是因這件事而制定。 同宿品第一、第二學處問答 問:賢友,兩位比丘尼同睡一床或共用一被褥的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼兩人同睡一床,共用一被褥,就是因這件事而制定。 同宿品第三學處問答 問:賢友,比丘尼故意使人不安的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼故意使比丘尼不安,就是因這件事而制定。 同宿品第四學處問答 問:賢友,既不照顧生病的同住者也不努力使人照顧的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼既不照顧生病的同住者也不努力使人照顧,就是因這件事而制定。 同宿品第五學處問答 問:賢友,比丘尼給人住處后,憤怒不悅而驅逐的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼給比丘尼住處后,憤怒不悅而驅逐,就是因這件事而制定。 同宿品;
- chaṭṭha sikkhāpucchā
Pucchā – saṃsaṭṭhāya āvuso bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante caṇḍakāḷiṃ bhikkhuniṃ ārabbha paññattaṃ, caṇḍakāḷī bhante bhikkhunī saṃsaṭṭhā vihari, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Tuvaṭṭavagga, 7-8. sattama aṭṭhama sikkhāpucchā
Pucchā – antoraṭṭhe vā āvuso tiroraṭṭhe vā sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo antoraṭṭhepi tiroraṭṭhepi sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Tuvaṭṭavagga, 9. navama sikkhāpucchā
Pucchā – antovassaṃ āvuso cārikaṃ carantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo antovassaṃ cārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Tuvaṭṭavagga, 10. dasama sikkhāpucchā
Pucchā – vassaṃ vuṭṭhāya āvuso bhikkhuniyā cārikaṃ na pakkamantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahulā bhikkhuniyo ārabbhaṃ paññattaṃ, sambahulā bhante bhikkhuniyo vassaṃvuṭṭhā cārikaṃ na pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante vacanaṃ.
Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma.
- Cittāgāravagga, 1. paṭhama sikkhāpucchā
Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo rājāgārampi cittāgārampi dassanāya gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cittāgāravagga, 4. catuttha sikkhāpucchā
Pucchā – gihiveyyāvaccaṃ āvuso karontiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyogihi veyyāvaccaṃ akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cittāgāravagga, 6. chaṭṭha sikkhāpucchā
Pucchā – agārikassa vā āvuso paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ bhojanīyaṃ dentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī agārikassa sahatthā khādanīyampi bhojanīyampi adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Cittāgāravagga, 9-
我來為您直譯這段巴利文: 第六學處問答 問:賢友,比丘尼與人過從密切,經三次勸告仍不改的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因旃茶迦梨比丘尼而制定。尊者,旃茶迦梨比丘尼與人過從密切而住,就是因這件事而制定。 同宿品第七、八學處問答 問:賢友,在國內或國外被認為危險和有恐怖的地方無商隊護送而遊行的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼在國內和國外被認為危險和有恐怖的地方無商隊護送而遊行,就是因這件事而制定。 同宿品第九學處問答 問:賢友,在雨安居期間遊行的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城(現在的拉杰吉爾)因眾多比丘尼而制定。尊者,眾多比丘尼在雨安居期間出發遊行,就是因這件事而制定。 同宿品第十學處問答 問:賢友,比丘尼雨安居結束后不出發遊行的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在王舍城因眾多比丘尼而制定。尊者,眾多比丘尼雨安居結束后不出發遊行,就是因這件事而制定。 問:賢友,這是誰說的? 答:尊者,這是世尊、阿羅漢、正等正覺者說的。 問:賢友,是由誰傳來的? 答:尊者,是代代相傳傳來的。 請聽我說,尊者,僧團...我們來誦說。 畫堂品第一學處問答 問:賢友,彼世尊、阿羅漢、正等正覺者所制定的,去觀看王宮、畫堂、園林、花園或蓮池的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼去觀看王宮和畫堂,就是因這件事而制定。 畫堂品第四學處問答 問:賢友,為在家人做工的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼為在家人做工,就是因這件事而制定。 畫堂品第六學處問答 問:賢友,親手給在家人、男者或女者硬食軟食的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼親手給在家人硬食和軟食,就是因這件事而制定。 畫堂品第九-;
- navama, dasama sikkhāpucchā
Pucchā – tiracchānavijjaṃ āvuso pariyāpuṇantiyā ca vācentiyā ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo tiracchānavijjaṃ pariyāpuṇiṃsuceva vācesuñca, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – bhikkhu pana āvuso tādisaṃ tiracchānavijjaṃ pariyāpuṇanto ca vācento ca kiṃ nāma āpattiṃ āpajjati.
Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjati.
- Ārāmavagga, 1. paṭhama sikkhāpucchā
Pucchā – jānaṃ āvuso sabhikkhukaṃ ārāmaṃ anāpucchā pavisantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo ārāmaṃ anāpucchā pavisiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ārāmavagga, 2. dutiya sikkhāpucchā
Pucchā – bhikkhuṃ āvuso akkosantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – vesāliyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo āyasmantaṃ upāliṃ akkosiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ārāmavagga, 3. tatiya sikkhāpucchā
Pucchā – caṇḍikatāya āvuso gaṇaṃ paribhāsantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī caṇḍikatāya gaṇaṃ paribhāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ārāmavagga, 5. pañcama sikkhāpucchā
Pucchā – kulaṃ āvuso maccharāyantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuniṃ ārabbha paññattaṃ, aññatarā bhante bhikkhunī kulaṃ maccharāyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ārāmavagga, 6. chaṭṭha sikkhāpucchā
Pucchā – abhikkhuke āvuso āvāse vassaṃ vasantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo abhikkhuke āvāse vassaṃ vasiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ārāmavagga, 7. sattama sikkhāpucchā
Pucchā – vassaṃ vuṭṭhāya āvuso bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi na pavārentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo vassaṃ vuṭṭhā bhikkhusaṅghaṃ na pavāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ārāmavagga, 8. aṭṭhama sikkhāpucchā
Pucchā – ovādāya vā āvuso saṃvāsāya vā nagacchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sakkesu bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo ovādaṃ nagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Ārāmavagga,
畫堂品第九、十學處問答 問:賢友,學習和教授旁門左道的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼學習和教授旁門左道,就是因這件事而制定。 問:賢友,比丘學習和教授這樣的旁門左道犯何罪? 答:尊者,犯突吉羅罪。 園林品第一學處問答 問:賢友,明知有比丘的精舍而不告知就進入的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼不告知就進入精舍,就是因這件事而制定。 園林品第二學處問答 問:賢友,辱罵比丘的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在毗舍離(現在的吠舍利)因六群比丘尼而制定。尊者,六群比丘尼辱罵尊者優波離,就是因這件事而制定。 園林品第三學處問答 問:賢友,因惱怒而辱罵僧團的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼因惱怒而辱罵僧團,就是因這件事而制定。 園林品第五學處問答 問:賢友,吝嗇施主家的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因某比丘尼而制定。尊者,某比丘尼吝嗇施主家,就是因這件事而制定。 園林品第六學處問答 問:賢友,在無比丘的住處安居的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼在無比丘的住處安居,就是因這件事而制定。 園林品第七學處問答 問:賢友,比丘尼雨安居結束后不在兩部僧團中的三事作自恣的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼雨安居結束后不向比丘僧團作自恣,就是因這件事而制定。 園林品第八學處問答 問:賢友,不去受教誡或共住的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在釋迦族(現在的尼泊爾境內)因六群比丘尼而制定。尊者,六群比丘尼不去受教誡,就是因這件事而制定。 園林品;
- navama sikkhāpucchā
Pucchā – uposathampi āvuso na pucchantiyā ovādampi na yācantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo uposathaṃ na pucchiṃsu, ovādampi na yāciṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Gabbhinīvagga, 1-2. paṭhama, dutiya sikkhāpucchā
Pucchā – gabbhiniṃ vā āvuso pāyantiṃ vā vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo gabbhiniṃ vuṭṭhāpesuṃ, pāyantiṃ vuṭṭhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Gabbhinīvagga, 3. tatiya sikkhāpucchā
Pucchā – dve vassāni āvuso chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kumārībhūtavagga, 9. navama sikkhāpucchā
Pucchā – purisasaṃsaṭṭhaṃ āvuso kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ caṇḍakāḷiṃ sekkhamānaṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Kumārībhūtavagga, 10. dasama sikkhāpucchā
Pucchā – mātāpitūhi vā āvuso sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante thullanandaṃ bhikkhuniṃ ārabbha paññattaṃ, thullanandā bhante bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Chattupāhanavagga, 1-2. paṭhama, dutiya sikkhāpucchā
Pucchā – chattupāhanaṃ āvuso dhārentiyā ca yānena yāyantiyā ca pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo chattupāhanaṃ dhāresuṃ, yānena yāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Chattupāhanavagga, 4. catuttha sikkhāpucchā
Pucchā – itthālaṅkāraṃ āvuso dhārentiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo itthālaṅkāraṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – bhikkhu pana āvuso purisālaṅkāraṃ dhārento kiṃ nāma āpattiṃ āpajjeyya.
Vissajjanā – dukkaṭaṃ bhante āpattiṃ āpajjeyya.
- Chattupāhanavagga,
我來為您直譯這段巴利文: 第九學處問答 問:賢友,既不問布薩也不請求教誡的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼既不問布薩也不請求教誡,就是因這件事而制定。 孕婦品第一、第二學處問答 問:賢友,為孕婦或哺乳婦授戒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼為孕婦授戒,為哺乳婦授戒,就是因這件事而制定。 孕婦品第三學處問答 問:賢友,為未在六法中學習兩年的式叉摩那授戒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼為未在六法中學習兩年的式叉摩那授戒,就是因這件事而制定。 童女品第九學處問答 問:賢友,為與男人親近、與男童親近、粗暴、住于憂愁的式叉摩那授戒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼為與男人親近、與男童親近、粗暴、住于憂愁的旃茶迦梨式叉摩那授戒,就是因這件事而制定。 童女品第十學處問答 問:賢友,為未經父母或丈夫允許的式叉摩那授戒的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因粗難陀比丘尼而制定。尊者,粗難陀比丘尼為未經父母和丈夫允許的式叉摩那授戒,就是因這件事而制定。 傘履品第一、第二學處問答 問:賢友,持用傘履和乘坐車乘的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼持用傘履,乘坐車乘,就是因這件事而制定。 傘履品第四學處問答 問:賢友,佩戴女人裝飾品的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼佩戴女人裝飾品,就是因這件事而制定。 問:賢友,比丘佩戴男人裝飾品犯何罪? 答:尊者,犯突吉羅罪。 傘履品;
- pañcama sikkhāpucchā
Pucchā – gandhavaṇṇakena āvuso nahāyantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo gandhavaṇṇakena nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Chattupāhanavagga, 11. ekādasama sikkhāpucchā
Pucchā – bhikkhussa āvuso purato anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
- Chattupāhanavagga,
我來為您直譯這段巴利文: 第五學處問答 問:賢友,用香料和顏料沐浴的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼用香料和顏料沐浴,就是因這件事而制定。 傘履品第十一學處問答 問:賢友,在比丘面前不告知就坐下的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼在比丘面前不告知就坐下,就是因這件事而制定。 傘履品;
- dvādasama sikkhāpucchā
Pucchā – anokāsakataṃ āvuso bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahulā bhikkhuniyo ārabbha paññattaṃ, sambahulā bhante bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – sappiṃ vā āvuso telaṃ vā madhuṃ vā phāṇitaṃ vā macchaṃ vā maṃsaṃ vā khīraṃ vā dadhiṃ vā viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyā bhikkhuniyo ārabbha paññattaṃ, chabbaggiyā bhante bhikkhuniyo sappimpi telampi madhumpi phāṇitampi macchampi maṃsampi khīrampi dadhimpi viññāpetvā bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – catunnaṃ āvuso vipattīnaṃ katamā vipatti.
Vissajjanā – ācāravipatti bhante.
Pucchā – channaṃ āvuso āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti.
Vissajjanā – catūhi bhante samuṭṭhānehi samuṭṭhāti, siyā kāyato samuṭṭhāti, navācato nacittato, siyā kāyato ca vācato ca samuṭṭhāti, nacittato, siyā kāyato ca cittato ca samuṭṭhāti, navācato, siyā kāyato ca vācato ca cittato ca samuṭṭhāti, imehi bhante catūhi samuṭṭhānehi samuṭṭhāti.
Pucchā – kā āvuso vipatti.
Vissajjanā – asaṃvaro bhante vipatti.
Pucchā – kā āvuso sampatti.
Vissajjanā – saṃvaro bhante sampatti.
Pucchā – kā āvuso paṭipatti.
Vissajjanā – na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu, ayaṃ bhante paṭipatti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Suṇātu me bhante saṅgho…pe… saṃgāyeyyāma. Mahāvaggapāḷi
Saṃgāyanassa pucchā vissajjanā
Pucchā – ubhato vibhaṅgānantaraṃ āvuso porāṇakehi saṃgītikāramahātherehi kaṃ nāma pāvacanaṃ saṃgītaṃ.
Vissajjanā – ubhato vibhaṅgānantaraṃ bhante porāṇakehi saṃgītikāramahātherehi khandhakā saṃgītā.
Pucchā – te pana āvuso khandhakā vaggabhedena katividhā.
Vissajjanā – te pana bhante khandhakā duvidhā vaggabhedena mahāvaggo cūḷavaggoti.
Pucchā – mahāvagge āvuso kati khandhakā pariyāpannā.
Vissajjanā – mahāvagge bhante dasakhandhakā pariyāpannā, seyyathidaṃ, mahākhandhako uposathakkhandhako vassūpanāyikakkhandhako pavāraṇākkhandhako cammakkhandhako bhesajjakkhandhako kathinakkhandhako cīvarakkhandhako campeyyakkhandhako kosambakakkhandhakoti.
Pucchā – mahākhandhake āvuso bahū kathāyo, katamā tāsaṃ ādikathā.
Vissajjanā – mahākhandhake bhante bodhikathā ādi.
Mahākhandhaka
Mahābodhipucchā
Pucchā – tasmātiha āvuso tato paṭṭhāya taṃ pucchissāmi, bhagavā āvuso paṭhamābhisambuddhakāle kattha kīvacīraṃ kenākārena vihāsi.
Vissajjanā – bhagavā bhante paṭhamābhisambuddho bodhirukkhamūle sattāhaṃ ekapallaṅkena vihāsi vimuttisukhaṃ paṭisaṃvedī.
Pucchā – tadā āvuso bhagavā kīdisaṃ dhammaṃ manasikatvā kīdisaṃ udānaṃ udānesi.
我來為您直譯這段巴利文: 第十二學處問答 問:賢友,未經允許就向比丘提問的波逸提戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因眾多比丘尼而制定。尊者,眾多比丘尼未經允許就向比丘提問,就是因這件事而制定。 問:賢友,乞求並食用酥油、油、蜜、糖漿、魚、肉、乳、酪的應悔過戒是在何處制定,因何人、因何事而制定? 答:尊者,是在舍衛城因六群比丘尼而制定。尊者,六群比丘尼乞求並食用酥油、油、蜜、糖漿、魚、肉、乳、酪,就是因這件事而制定。 問:賢友,四種犯戒中是哪種犯戒? 答:尊者,是行為犯戒。 問:賢友,六種犯戒因緣中由幾種因緣而起? 答:尊者,由四種因緣而起:或從身而起,非從語非從心;或從身和語而起,非從心;或從身和心而起,非從語;或從身、語、心而起。尊者,由這四種因緣而起。 問:賢友,什麼是犯戒? 答:尊者,不防護是犯戒。 問:賢友,什麼是持戒? 答:尊者,防護是持戒。 問:賢友,什麼是修行? 答:尊者,發誓終身乃至命終不做這樣的事,在學處中學習,這就是修行。 問:賢友,這是誰說的? 答:尊者,這是世尊、阿羅漢、正等正覺者說的。 問:賢友,是由誰傳來的? 答:尊者,是代代相傳傳來的。 請聽我說,尊者,僧團...我們來誦說。 大品 結集問答 問:賢友,在兩部分別之後,古代結集的大長老們結集了什麼教法? 答:尊者,在兩部分別之後,古代結集的大長老們結集了犍度。 問:賢友,這些犍度按品類分為幾種? 答:尊者,這些犍度按品類分為兩種:大品和小品。 問:賢友,大品中包含幾個犍度? 答:尊者,大品中包含十個犍度,即:大犍度、布薩犍度、雨安居犍度、自恣犍度、皮革犍度、藥犍度、迦絺那犍度、衣犍度、瞻波犍度、拘睒彌犍度。 問:賢友,在大犍度中有許多故事,其中哪個是第一個故事? 答:尊者,在大犍度中菩提故事是第一個。 大犍度 大菩提問答 問:賢友,那麼從那時起我要問你,世尊在最初證悟時在何處、住了多久、以何種方式而住? 答:尊者,世尊最初證悟時在菩提樹下以一跏趺坐住七日,感受解脫之樂。 問:賢友,那時世尊思惟什麼法,說了什麼感嘆語?
Vissajjanā – tadā bhante bhagavā rattiyā paṭhamaṃ yāmaṃ rattiyā majjhimaṃ yāmaṃ rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ paṭilomaṃ manasikatvā tīṇi udānāni udānesi.
Ajapāla
Pucchā – tassa āvuso sattāhassa accayena bhagavā kattha vihāsi.
Vissajjanā – tassa bhante sattāhassa accayena bhagavā ajapāla nigrodhamūle vihāsi, sattāhaṃ ekapallaṅkena vihāsi vimuttisukhaṃ paṭisaṃvedī.
Mucalindā
Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.
Vissajjanā – tassa bhante sattāhassa accayena bhagavā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi.
Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.
Vissajjanā – tassapi bhante sattāhassa accayena bhagavā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhaṃ paṭisaṃvedī.
Pucchā – tassapi āvuso sattāhassa accayena bhagavā kattha vihāsi.
Vissajjanā – tassa bhante sattāhassa accayena bhagavā punadeva ajapālanigrodhamūle vihāsi.
Pucchā – tasmiṃ pana āvuso ajapālanigrodhe viharantassa bhagavato kathaṃ cetaso parivitakko udapādi.
Vissajjanā – tasmiṃ pana bhante ajapālanigrodhe viharantassa bhagavato rahogatassa paṭisallīnassa dhammagambhīratāpaṭisaṃyutto cetaso parivitakko udapādi.
Adhigato kho myāyaṃ dhammo gambhīro duddaso aranubodho santo paṇīto atakkāvacarā nipuṇo paṇḍitavedanīyo.
Ālayarāmākho panāyaṃ pajā ālayaratā ālayasammuditā,
Sahampati brahmā
Pucchā – kathaṃ āvuso tadā dhammadesanāya brahmayācanā ca bhagavato paṭiññāca ahosi.
Vissajjanā – desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāroti iti bhante brahmuno dhammadesanāya yācanā ahosi,
『『Apārutā tesaṃ amatassa dvārā,
Ye sotavanto pamuñcantu saddhaṃ;
Vihiṃsasaññī paguṇaṃ nabhāsiṃ,
Dhammaṃ paṇītaṃ manujesu brahme』』ti.
Evaṃ kho bhante bhagavato dhammadesanāya paṭiññā ca ahosi.
Nassati vata loko…
Desetu bhante bhagavā dhammaṃ…
Apārutā tesaṃ amatassa dvārā,
Ye sotavanto pamuñcantu saddhaṃ.
Pucchā – evaṃ kho āvuso bhagavā dhammadesanāya paṭiññaṃ katvā paṭhamaṃ dhammaṃ desento kattha kīdisaṃ dhammaṃ kassa desesi.
Vissajjanā – bārāṇasiyaṃ bhante isipatane migadāye pañcavaggiya bhikkhupamukhānaṃ brahmagaṇānaṃ dhammacakkapavattanasuttaṃ desesi.
Pucchā – tasmiṃ kho pana āvuso dhammacakkapavattanasutte desiyamāne manussaloke kassa dhammābhisamayo ahosi.
Vissajjanā – āyasmato bhante koṇḍaññassa dhammābhisamayo ahosi.
Pucchā – kathaṃ nu kho āvuso imasmiṃ buddhasāsane paṭhamaṃ pabbajjā ca upasampadā ca ahosi.
Vissajjanā – imasmiṃ bhante buddhasāsane paṭhamaṃ ehibhikkhupasampadā ahosi.
Labheyyāhaṃ bhante bhagavato santike pabbajaṃ, labheyyaṃ upasampadaṃ.
Ehi bhikkhu svākhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāya.
Pucchā – itaresaṃ pana āvuso catunnaṃ pañcavaggiyānaṃ kadā dhammābhisamayo ahosi.
我來為您直譯這段巴利文: 答:尊者,那時世尊在夜晚的初夜、中夜、后夜思惟緣起法的順序和逆序,說了三個感嘆語。 阿阇波羅 問:賢友,那七日過後世尊住在何處? 答:尊者,那七日過後世尊住在阿阇波羅榕樹下,以一跏趺坐住七日,感受解脫之樂。 目真鄰陀 問:賢友,那七日過後世尊又住在何處? 答:尊者,那七日過後世尊在目真鄰陀樹下以一跏趺坐住七日。 問:賢友,那七日過後世尊又住在何處? 答:尊者,那七日過後世尊在王樹下以一跏趺坐住七日,感受解脫之樂。 問:賢友,那七日過後世尊又住在何處? 答:尊者,那七日過後世尊又回到阿阇波羅榕樹下住。 問:賢友,當世尊住在阿阇波羅榕樹下時,心中生起什麼思惟? 答:尊者,當世尊住在阿阇波羅榕樹下獨處靜思時,心中生起與法的深奧性相關的思惟: "我所證得的此法,甚深、難見、難悟、寂靜、殊勝、超越尋思、微妙、智者所能知曉。 然而此眾生樂著所依、歡喜所依、喜悅所依。" 娑婆世界主梵天 問:賢友,那時梵天如何請法以及世尊如何應允? 答:尊者,梵天如是請法:"愿世尊說法,愿善逝說法,有眾生塵垢輕微,因不聞法而退失,他們將能知法。"尊者,世尊如是應允: "為他們打開不死之門, 讓有耳者生起信心; 梵天啊,我因見到擾害, 不說此殊勝之法給人類。" 問:賢友,世尊如是應允說法后,最初說法是在何處、對誰說什麼法? 答:尊者,在波羅奈(現在的瓦拉納西)仙人落處的鹿野苑,對以五比丘為首的梵天眾說《轉法輪經》。 問:賢友,當說《轉法輪經》時,人間誰證悟法? 答:尊者,具壽憍陳如證悟法。 問:賢友,在此佛教中最初的出家和具足戒是如何? 答:尊者,在此佛教中最初是"善來比丘"具足戒: "尊者,愿我在世尊座前出家,愿我受具足戒。" "來吧,比丘!法已善說,為究竟苦邊而行梵行。" 問:賢友,其餘四位五比丘什麼時候證悟法?
Vissajjanā – pāṭipade bhante divase āyasmato vappassa, dutiye bhante divase āyasmato bhaddiyassa, tatiye bhante divase āyasmato mahānāmassa, catutthe bhante divase āyasmato assajissa dhammābhisamayo ahosi.
Pucchā – sabbesampi āvuso tesaṃ pañcavaggiyānaṃ bhikkhūnaṃ kadā arahattapatti hoti.
Vissajjanā – sabbesampi bhante tesaṃ pañcavaggiyānaṃ bhikkhūnaṃ pakkhassa pañcamiyaṃ anattalakkhaṇasutte desiyamāne arahattapatti hoti.
Pucchā – kadā āvuso bhagavatā bhikkhū tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitā.
Vissajjanā – yasappamukhānaṃ bhante catupaññāsa sahāyakānaṃ pabbajitakāle bhagavatā bhikkhū tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitā.
Saraṇagamana
Pucchā – kadā āvuso bhagavatā tīhi saraṇagamanehi pabbajjūpa sampadā anuññāto ahosi.
Vissajjanā – yasappamukhānaṃ bhante catupaññāsāya gihi sahāyakānaṃ pabbajitvā tattha tattha cārikaṃ caritvā dhammadesanatthāya pesitakāle bhagavatā tīhi saraṇagamanehi pabbajjā ca upasampadā ca anuññātā.
Anujānāmi bhikkhave tumheva dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādetha.
Pucchā – bhagavatā āvuso bhikkhūnaṃ ārāmo paṭiggaṇhituṃ kattha kismiṃ vatthusmiṃ anuññāto.
Vissajjanā – bhagavatā bhante bhikkhūnaṃ ārāmaṃ paṭiggaṇhituṃ rājagahe anuññāto, rājā bhante māgadho seniyo bimbisāro buddhappamukhassa bhikkhusaṅghassa veḷuvanaṃ uyyānaṃ adāsi, tasmiṃ bhante vatthusmiṃ anuññāto.
Etāhaṃ bhante veḷuvanaṃ uyyānaṃ buddhappamukhassa bhikkhusaṅghassa dammi –
Anujānāmi bhikkhave ārāmaṃ.
Pucchā – kathañca āvuso dvinnaṃ aggasāvakānaṃ pabbajjūpasampadā ahosi.
Vissajjanā – dvinnaṃ bhante aggasāvakānaṃ ehi bhikkhupasampadā ahosi.
Vippasannāni kho te āvuso indriyāni.
Kaṃsi tvaṃ āvuso uddissa pabbajito.
Ko vā te satthā.
Kassa vā tvaṃ dhammaṃ rocesi.
Atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito.
Kiṃ vādī panāyasmato satthā kimakkhāyī.
Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato;
Āha tesañca yo nirodho, evaṃ vādī mahāsamaṇo.
Alaṃ āvuso mā agamittha.
Ete bhikkhave dve sahāyakā āgacchanti kolito upatisso ca etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugaṃ.
Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ.
Etha bhikkhavo svākhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāya.
Pucchā – upajjhāyo āvuso gaṇhituṃ bhagavatā kattha anuññāto, kaṃ ārabbha kismiṃ vatthusmiṃ anuññāto.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññāto, sambahulā bhante bhikkhū anupajjhāyakā anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anokappasampannā piṇḍāya cariṃsu, tasmiṃ bhante vatthusmiṃ anuññāto.
Pucchā – upajjhāyamhi āvuso na sammāvattantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule saddhivihārike ārabbha paññattaṃ, sambahulā bhante saddhivihārikā upajjhāyamhi na sammāvattiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kadā āvuso bhagavatā tīhi saraṇagamanehi upasampadaṃ paṭikkhipitvā ñāticatutthena kammena upasampadā anuññātā.
我來直譯這段巴利文: 解答 - 尊者,在月初第一天,尊者瓦帕證悟法;第二天,尊者跋提耶證悟法;第三天,尊者摩訶男證悟法;第四天,尊者阿說示證悟法。 問 - 朋友,這五位比丘全部什麼時候證得阿羅漢果? 解答 - 尊者,這五位比丘在半月第五天聽聞無我相經時全部證得阿羅漢果。 問 - 朋友,世尊何時派遣比丘四處遊行弘法? 解答 - 尊者,在耶舍和他的五十四位同伴出家時,世尊派遣比丘四處遊行弘法。 皈依 問 - 朋友,世尊何時允許以三皈依進行出家受具足戒? 解答 - 尊者,在耶舍和他的五十四位在家同伴出家並被派遣四處遊行弘法時,世尊允許以三皈依進行出家和受具足戒。"比丘們,我現在允許你們在各個方向、各個地區為人授予出家和具足戒。" 問 - 朋友,世尊在何處、何事、何因緣下允許比丘接受精舍? 解答 - 尊者,世尊在王舍城(現印度比哈爾邦首府巴特那附近)允許比丘接受精舍。摩揭陀國王頻毗娑羅將竹林園施予以佛陀為首的比丘僧團,尊者,在此因緣下獲得允許。"尊者,我將這竹林園施予以佛陀為首的比丘僧團。""比丘們,我允許接受精舍。" 問 - 朋友,兩大上首弟子是如何出家受具足戒的? 解答 - 尊者,兩大上首弟子是以"善來比丘"的方式受具足戒的。"朋友,你的諸根清凈。你依止誰出家?誰是你的導師?你喜歡誰的法?" "朋友,有一位大沙門,釋迦族人,從釋迦族出家。""尊者的導師說什麼、宣說什麼?""諸法因緣生,如來說其因;諸法因緣滅,大沙門如是說。""夠了朋友,不用去了。""比丘們,這兩位朋友正在到來,拘利陀和優波提舍,他們將成為我的上首弟子,最上最勝之雙。""尊者,愿我們在世尊跟前得以出家,得以受具足戒。""善來比丘,法已善說,為究竟苦邊際而行梵行。" 問 - 朋友,世尊在何處、何事、何因緣下允許請依止師? 解答 - 尊者,在王舍城因眾多比丘之事而獲得允許。尊者,眾多比丘無依止師、無阿阇黎、無人教導、無人指導,衣著不整、威儀不具,以此因緣乞食行化,在此因緣下獲得允許。 問 - 朋友,對依止師不恭敬者犯突吉羅,這戒在何處制定,因誰、何事而制定? 解答 - 尊者,在王舍城因眾多依止弟子而制定。尊者,眾多依止弟子對依止師不恭敬,因此因緣而制定。 問 - 朋友,世尊何時廢除三皈依受具足戒,改允許以親屬為第四之羯磨受具足戒?
Vissajjanā – rādhabrāhmaṇassa bhante pabbajitakāle bhagavatā tīhi saraṇagamanehi upasampadaṃ paṭikkhipitvā ñātticatutthena kammena upasampadā anuññātā.
Konu kho bhikkhave tassa brāhmaṇassa adhikāraṃ sarati.
Ahaṃ kho bhante tassa brāhmaṇassa adhikāraṃ sarāmi.
Sādhu sādhu sāriputta, kataññuno hi sāriputta sappurisā katavedino.
Kathāhaṃ bhante taṃ brāhmaṇaṃ upasampādemi.
Yāsā bhikkhave mayā tīhi saraṇagamanehi upasampadāanuññātā, taṃ ajjatagge paṭikkhipāmi.
Anujānāmi bhikkhave ñātticatutthena kammena upasampādetuṃ.
Pucchā – ayācitakaṃ āvuso upasampadāpekkhaṃ upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu upasampannasamanantaraṃ anācāraṃ acari, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – catunnaṃ āvuso nissayānaṃ ācikkhaṇā bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.
Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha anuññātā, aññataro bhante bhikkhu udarassa kāraṇā pabbaji, tasmiṃ bhante vatthusmiṃ anuññātā.
Ehi dāni āvuso piṇḍāya carissāma.
Kathañhi nāma bhikkhu evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissati.
Pucchā – ūnadasavassena āvuso upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ upasenaṃ vaṅgantaputtaṃ ārabbha paññattaṃ, āyasmā bhante upaseno vaṅgantaputto ekavasso saddhivihārikaṃ upasampādesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – bālena āvuso abyattena upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū 『『dasavassamhā dasavassamhā』』ti bālā abyattā upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – ācariyo āvuso gaṇhituṃ bhagavatā kattha anuññāto, kaṃ ārabbha kismiṃ vatthusmiṃ anuññāto.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññāto, sambahulā bhante bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālaṅkatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya cariṃsu, tasmiṃ bhante vatthusmiṃ anuññāto.
Pucchā – pañcahi āvuso ābādhehi phuṭṭhaṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū pañcahi ābādhehi phuṭṭhaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Sādhu bhante ayyā pañcahi ābādhehi phuṭṭhaṃ na pabbājeyyuṃ…
Pucchā – rājabhaṭaṃ āvuso pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rājabhaṭe pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來直譯這段巴利文: 解答 - 尊者,在婆羅門羅陀出家時,世尊廢除三皈依受具足戒,改允許以羯磨白四受具足戒。 "比丘們,誰記得這位婆羅門的功德?" "尊者,我記得這位婆羅門的功德。" "善哉,善哉,舍利弗,因為舍利弗,善人都知恩報恩。" "尊者,我應如何讓這位婆羅門受具足戒?" "比丘們,我先前允許的三皈依受具足戒,從今日起廢除。" "比丘們,我允許以羯磨白四受具足戒。" 問 - 朋友,世尊在何處制定對未經請求者授具足戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城(現印度比哈爾邦首府巴特那附近)因某比丘而制定。尊者,某比丘受具足戒后立即行為不端,因此因緣而制定。 問 - 朋友,世尊在何處允許宣說四依,因誰、何事而允許? 解答 - 尊者,在王舍城因某比丘而允許。尊者,某比丘爲了果腹而出家,因此因緣而允許。 "朋友,現在我們去乞食吧。" "比丘怎能在如此善說的法律中爲了果腹而出家?" 問 - 朋友,世尊在何處制定未滿十歲授具足戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城因尊者優波斯那·婆耆子而制定。尊者,優波斯那·婆耆子出家一年就為依止者授具足戒,因此因緣而制定。 問 - 朋友,世尊在何處制定愚鈍無知者授具足戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城因眾多比丘而制定。尊者,眾多比丘自稱"我們已滿十歲"而愚鈍無知地授具足戒,因此因緣而制定。 問 - 朋友,世尊在何處允許請阿阇黎,因誰、何事而允許? 解答 - 尊者,在王舍城因眾多比丘而允許。尊者,眾多比丘因依止師離去、還俗、去世或改投他派,無阿阇黎教導指導,衣著不整威儀不具而乞食行化,因此因緣而允許。 問 - 朋友,世尊在何處制定為染五種病者授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城因眾多比丘而制定。尊者,眾多比丘為染五種病者授戒,因此因緣而制定。 "尊者,善哉,愿尊者們不要為染五種病者授戒..." 問 - 朋友,世尊在何處制定為王臣授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在王舍城因眾多比丘而制定。尊者,眾多比丘為王臣授戒,因此因緣而制定。
Pucchā – dhajabandhaṃ āvuso coraṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagaheyeva bhante aṅgulimālaṃ coraṃ ārabbha paññattaṃ, aṅgulimālo bhante coro bhikkhūsu pabbajito hoti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kārabhedakaṃ āvuso coraṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū kārabhedakacoraṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – iṇāyikaṃ āvuso pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū iṇāyikaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – dāsaṃ āvuso pabbajentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagaheyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū dāsaṃ pabbājesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – bhaṇḍukammāya āvuso apalokanaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagaheyeva bhante aññataraṃ kammārabhaṇḍuputtaṃ ārabbha anuññātaṃ aññataro bhante kammārabhaṇḍuputto mātāpitūhi saddhiṃ bhaṇḍitvā bhikkhūsu pabbajito hoti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – ūnavīsativassassa āvuso puggalassa upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paṭikkhittā, sambahulā bhante bhikkhū ūnavīsativassaṃ puggalaṃ upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paṭikkhittā.
Na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo, youpasampādeyya, yathādhammo kāretabbo.
Pucchā – mātāpitūhi āvuso ananuññātaṃ puttaṃ pabbājentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sakkesu bhante paññattaṃ, rājā bhante suddhodano bhagavantaṃ upasaṅkamitvā varaṃ yāci, sādhu bhante ayyāananuññātaṃ mātāpitūhi puttaṃ pabbājeyyunti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Na bhikkhave ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya, āpattidukkaṭassa.
Pucchā – theyyasaṃvāsakassa āvuso upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ purāṇakulaputtaṃ ārabbha paṭikkhittā, aññataro bhante purāṇakulaputto khīṇa kolañño sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvasi, bhante vatthusmiṃ paṭikkhittā.
Pucchā – tiracchānagatassa āvuso upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ nāgaṃ ārabbha paṭikkhittā, aññataro bhante nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci, taṃ bhikkhū pabbājesuṃ upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paṭikkhittā.
我來直譯這段巴利文: 問 - 朋友,世尊在何處制定為懸掛標幟的盜賊授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,就在王舍城(現印度比哈爾邦首府巴特那附近)因盜賊指鬘而制定。尊者,盜賊指鬘在比丘中出家,因此因緣而制定。 問 - 朋友,世尊在何處制定為破獄盜賊授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,就在王舍城因眾多比丘而制定。尊者,眾多比丘為破獄盜賊授戒,因此因緣而制定。 問 - 朋友,世尊在何處制定為負債者授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,就在王舍城因眾多比丘而制定。尊者,眾多比丘為負債者授戒,因此因緣而制定。 問 - 朋友,世尊在何處制定為奴隸授戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,就在王舍城因眾多比丘而制定。尊者,眾多比丘為奴隸授戒,因此因緣而制定。 問 - 朋友,世尊在何處允許剃度前先詢問大眾,因誰、何事而允許? 解答 - 尊者,就在王舍城因某鐵匠的光頭兒子而允許。尊者,某鐵匠的光頭兒子與父母爭吵后在比丘中出家,因此因緣而允許。 問 - 朋友,世尊在何處禁止未滿二十歲者受具足戒,因誰、何事而禁止? 解答 - 尊者,在王舍城因眾多比丘而禁止。尊者,眾多比丘為未滿二十歲者授具足戒,因此因緣而禁止。 "比丘們,不應明知為未滿二十歲者授具足戒,若授戒者應如法處置。" 問 - 朋友,世尊在何處制定為未經父母允許的兒子授戒犯突吉羅,因何事而制定? 解答 - 尊者,在釋迦族(現尼泊爾藍毗尼附近)制定。尊者,凈飯王來到世尊處請求恩典:"尊者,善哉,愿尊者們不要為未經父母允許的兒子授戒。"因此因緣而制定。 "比丘們,不應為未經父母允許的兒子授戒,若授戒者犯突吉羅。" 問 - 朋友,世尊在何處禁止竊取僧衣者受具足戒,因誰、何事而禁止? 解答 - 尊者,在舍衛城(現印度北方邦斯拉瓦斯提)因某舊家子而禁止。尊者,某貧困的舊家子自備缽衣,剃除鬚髮,披上袈裟,到精舍與比丘們共住,因此因緣而禁止。 問 - 朋友,世尊在何處禁止畜生受具足戒,因誰、何事而禁止? 解答 - 尊者,在舍衛城因某龍而禁止。尊者,某龍變作青年形貌來到比丘處請求出家,比丘們為他授予出家和具足戒,因此因緣而禁止。
Pucchā – mātughātakassa ca āvuso pitughātakassa ca upasampadā bhagavatā kattha paṭikkhittā, kaṃ ārabbha kismiṃ vatthusmiṃ paṭikkhittā.
Vissajjanā – sāvatthiyaṃyeva bhante aññataraṃ māṇavakaṃ ārabbha paṭikkhittā, aññataro ca bhante māṇavako aññataro ca māṇavako mātaraṃ jīvitā voropesi pitaraṃ jīvitā voropesi, tasmiṃ bhante vatthusmiṃ paṭikkhittā.
Mātughātako bhikkhave anupasampanno naupasampādetabbo, upasampanno nāsetabbo, pitughātako bhikkhave anupasampanno naupasampādetabbo, upasampanno nāsetabbo.
Pucchā – apattacīvarakaṃ vā āvuso yācitapattacīvarakaṃ vā upasampādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū apattacīvarakaṃ upasampādesuṃ, yācitakena pattacīvarena upasampādesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – upasampadaṃ pucchissaṃ, sanidānaṃ sauddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – upasampadaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.
我來直譯這段巴利文: 問 - 朋友,世尊在何處禁止殺母者和殺父者受具足戒,因誰、何事而禁止? 解答 - 尊者,就在舍衛城(現印度北方邦斯拉瓦斯提)因某青年而禁止。尊者,一個青年殺害了母親,另一個青年殺害了父親,因此因緣而禁止。 "比丘們,殺母者未受具足戒者不應授予具足戒,已受具足戒者應驅擯;比丘們,殺父者未受具足戒者不應授予具足戒,已受具足戒者應驅擯。" 問 - 朋友,世尊在何處制定為無缽衣者或借用缽衣者授具足戒犯突吉羅,因誰、何事而制定? 解答 - 尊者,在舍衛城因眾多比丘而制定。尊者,眾多比丘為無缽衣者授具足戒,為借用缽衣者授具足戒,因此因緣而制定。 問 - 關於具足戒,我將詢問其緣起和目的。朋友,在最重要的條款中有幾種罪? 解答 - 關於具足戒,我將解答其緣起和解釋。尊者,在最重要的條款中有兩種罪。
- Uposathakkhandhaka
Pucchā – cātuddase ca āvuso pannarase ca pakkhassa ca aṭṭhamiyā sannipatitvā dhammaṃ bhāsituṃ bhagavatā kattha anuññātaṃ, kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātā, sambahulā bhante bhikkhū cātuddesa pannarase aṭṭhamiyā ca pakkhassa sannipatitvā tuṇhī nisīdiṃsu, tasmiṃ bhante vatthusmiṃ anuññātā.
Anujānāmi bhikkhave cātuddase pannarase aṭṭhamiyā ca pakkhassa sannipatituṃ.
Nanu nāma sannipatitehi dhammo bhāsitabbo.
Pucchā – kadā āvuso bhikkhūnaṃ pātimokkhuddeso bhagavatā anuññāto.
Vissajjanā – yadā bhante bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『『yaṃnūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma』』nti tadā bhante bhagavatā bhikkhūnaṃ pātimokkhuddeso anuññāto.
Pucchā – sīmaṃ āvuso sammanituṃ bhagavatā kattha anuññātaṃ, kismiñca vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante anuññātaṃ, rājagahe bhante bhagavati viharati bhikkhūnaṃ etadahosi 『『bhagavatā paññattaṃ ettāvatā sāmaggī, yāvatā ekāvāsoti kittāvatānukho ekāvāso hotī』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – kati āvuso uposathā divasavasena ca kārakapuggalavasena ca kātabbākāravasena ca.
Vissajjanā – divasavasena bhante tayo uposathā, puggalavasena ca bhante tayo uposathā, kātabbākāravasena ca bhante tayo uposathā.
Pucchā – kati āvuso uposathakammāni tesu ca kīdisaṃ uposathakammaṃ bhagavatā anuññātaṃ, kīdisaṃ ananuññātaṃ.
Vissajjanā – cattārimāni bhante uposathakammāni, adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ, dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakammaṃ. Tatra bhante yadidaṃ adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ dhammena vaggaṃ uposathakammaṃ, evarūpaṃ bhante uposathakammaṃ ananuññātaṃ, tatra bhante yadidaṃ dhammena samaggaṃ uposathakammaṃ, evarūpaṃ bhante uposathakammaṃ anuññātaṃ.
Pucchā – uposathaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – uposathaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.
我來為您翻譯這段巴利文布薩篇章: 2. 布薩犍度 問:賢友,世尊在何處許可比丘們在每月十四日、十五日和初八日聚集說法?是基於什麼因緣而許可的? 答:尊者,這是在王舍城(現今印度比哈爾邦首府巴特那附近)針對眾多比丘而許可的。尊者,當時眾多比丘在十四日、十五日和初八日聚集后默然而坐,正是基於這個因緣而許可的。 "諸比丘,我允許你們在十四日、十五日和初八日聚集。" "既然聚集了,就應當說法。" 問:賢友,世尊何時允許比丘們誦說波羅提木叉? 答:尊者,當世尊獨處靜坐時,心中生起這樣的想法:"我應當允許比丘們將我為他們制定的學處作為波羅提木叉誦說,這將成為他們的布薩羯磨",尊者,就是在那時世尊允許比丘們誦說波羅提木叉。 問:賢友,世尊在何處允許結界?是基於什麼因緣而允許的? 答:尊者,是在王舍城允許的。尊者,當世尊住在王舍城時,比丘們有這樣的想法:"世尊規定要和合到什麼程度才算是一住處?究竟多大範圍才算是一住處?"正是基於這個因緣而允許的。 問:賢友,就日期、作法者和行持方式而言,布薩有幾種? 答:尊者,就日期而言有三種布薩,就作法者而言也有三種布薩,就行持方式而言也有三種布薩。 問:賢友,布薩羯磨有幾種?在這些布薩羯磨中,世尊允許哪種,不允許哪種? 答:尊者,布薩羯磨有四種:非法別眾布薩羯磨、非法和合布薩羯磨、如法別眾布薩羯磨、如法和合布薩羯磨。尊者,其中非法別眾布薩羯磨、非法和合布薩羯磨和如法別眾布薩羯磨這樣的布薩羯磨是不被允許的,尊者,只有如法和合布薩羯磨這樣的布薩羯磨是被允許的。 問:我將詢問關於布薩的問題,包括其因緣和說明。賢友,在最重要的條文中有幾種罪? 答:我將回答關於布薩的問題,包括其因緣和說明。尊者,在最重要的條文中有三種罪。
- Vassupanāyikakkhandhaka
Pucchā – vassūpanāyikaṃ āvuso bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahulā bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū hemantampi gimhampi vassampi cārikaṃ cariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – katipanāvuso vassūpanāyikā bhagavatā anuññātā.
Vissajjanā – dvemā bhante vassūpanāyikā bhagavatā anuññātā purimikā pacchimikā, aparajjugatāya bhante āsaḷhiyā purimikā upagantabbā, māsagatāya bhante āsaḷhiyā pacchimikā upagantabbā, imā kho bhante dve vassūpanāyikā bhagavatā anuññātā.
Pucchā – vassaṃ āvuso upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikaṃ pakkamantassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vassaṃ upagantvā antarā vassaṃ cārikaṃ pakkamiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – sattāha karaṇīyena āvuso pahite gantuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū udenena upāsakena pahite na gacchiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – sattāhakaraṇīyena āvuso sattannaṃ apahitepi gantuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññatarassa bhikkhuno mātugilāna vatthusmiṃ anuññātaṃ.
Anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena apahitepi gantuṃ, pageva pahite.
Pucchā – kismiṃci āvuso antarāye sati antovassaṃ pakkamituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū kosalesu janapadesu vassaṃ upagacchiṃsu, te vassūpagatā vāḷehi ubbāḷhā ahesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – rukkha susire vā āvuso rukkhaviṭabhiyā vā ajjhokāse vā vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū rukkhasusirepi rukkhaviṭabhiyāpi ajjhokāsepi vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – asenāsanikena āvuso vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – tasmiṃyeva bhante sāvatthiyaṃ sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū asenāsanikā vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – chavakuṭikāya vā āvuso chatte vā cāṭiyā vā vassaṃ upagacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū chavakuṭikāyapi chattepi cāṭiyāpi vassaṃ upagacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來為您翻譯這段巴利文雨安居篇章: 3. 雨安居犍度 問:賢友,世尊在何處制定雨安居?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城(現今印度比哈爾邦首府巴特那附近)針對眾多比丘而制定的。尊者,眾多比丘在寒季、熱季和雨季都在遊行,正是基於這個因緣而制定的。 問:賢友,世尊允許幾種雨安居? 答:尊者,世尊允許兩種雨安居:前安居和后安居。尊者,前安居應在阿沙荼月次日入安居,尊者,后安居應在阿沙荼月滿月后入安居。尊者,這就是世尊所允許的兩種雨安居。 問:賢友,入雨安居后,無論是前三月還是后三月,未住滿就離開遊行的突吉羅罪是在何處制定的?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城針對六群比丘而制定的。尊者,六群比丘入雨安居后在雨安居期間中途離開遊行,正是基於這個因緣而制定的。 問:賢友,世尊在何處允許應七日之事而去?是針對誰、基於什麼因緣而允許的? 答:尊者,是在舍衛城(現今印度北方邦沙赫特馬赫特)針對眾多比丘而允許的。尊者,優陀那優婆塞派人請比丘們去,但他們沒有去,正是基於這個因緣而允許的。 問:賢友,世尊在何處允許七人中即使沒有人請也可以去辦七日之事?是針對誰、基於什麼因緣而允許的? 答:尊者,是在舍衛城因某比丘的母親生病的緣故而允許的。 "諸比丘,我允許七人中即使沒有人請也可以去辦七日之事,更何況有人請。" 問:賢友,世尊在何處允許在遇到某種危險時可以在雨安居期間離開?是針對誰、基於什麼因緣而允許的? 答:尊者,是在舍衛城針對眾多比丘而允許的。尊者,眾多比丘在憍薩羅國入雨安居,他們入安居后受到野獸騷擾,正是基於這個因緣而允許的。 問:賢友,在樹洞中、樹枝上或露天入雨安居的突吉羅罪是在何處制定的?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城針對眾多比丘而制定的。尊者,眾多比丘在樹洞中、樹枝上和露天入雨安居,正是基於這個因緣而制定的。 問:賢友,無住處而入雨安居的突吉羅罪是在何處制定的?是針對誰、基於什麼因緣而制定的? 答:尊者,就是在那舍衛城針對眾多比丘而制定的。尊者,眾多比丘無住處而入雨安居,正是基於這個因緣而制定的。 問:賢友,在屍體小屋中、傘下或陶罐中入雨安居的突吉羅罪是在何處制定的?是針對誰、基於什麼因緣而制定的? 答:尊者,就是在舍衛城針對眾多比丘而制定的。尊者,眾多比丘在屍體小屋中、傘下和陶罐中入雨安居,正是基於這個因緣而制定的。
Pucchā – paṭissavaṃ āvuso visaṃ vādentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto rañño pasenadissa kosalassa vassaṃ vāsaṃ paṭissuṇitvā visaṃvādesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – vassūpanāyikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – vassūpanāyikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.
- Pavāraṇākkhandhaka
Pucchā – vassaṃ vuṭṭhānaṃ āvuso bhikkhūnaṃ tīhi ṭhānehi pavārituṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū sandiṭṭhā sambhattā antovassaṃ neva ālapiṃsu na sallapiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Anujānāmi bhikkhave vassaṃ vuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ, diṭṭheva vā sutena vā parisaṅkāya vā.
Pucchā – kati āvuso pavāraṇā divasavasena ca puggalavasena ca kātabbākāravasena ca.
Vissajjanā – divasavasena bhante tisso pavāraṇā, tathā puggalavasena kātabbākāravasenaca.
Pucchā – katīnaṃ āvuso saṅghe pavāretuṃ bhagavatā anuññātaṃ, katīnaṃ panāvuso aññamaññaṃ pavāretuṃ bhagavatā anuññātaṃ.
Vissajjanā – pañcannaṃ bhante bhikkhūnaṃ saṅghe pavāretuṃ bhagavatā anuññātaṃ, catunnaṃ vā bhante tiṇṇaṃ vā dvinnaṃ vā aññamaññaṃ pavāretuṃ anuññātaṃ.
Pucchā – ekena panāvuso vassaṃvuṭṭhena bhikkhunā kathaṃ paṭipajjitabbanti bhagavatā anuññātaṃ.
Vissajjanā – ekena pana bhante bhikkhunā 『『ajja me pavāraṇā』』ti adhiṭṭhātabbanti bhagavatā anuññātaṃ.
Pucchā – pavāraṇaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – pavāraṇaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.
我來為您翻譯這段巴利文: 問:賢友,世尊在何處制定對違背承諾者的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城(現今印度北方邦沙赫特馬赫特)針對優波難陀釋迦子尊者而制定的。尊者,優波難陀釋迦子答應了憍薩羅國波斯匿王的雨安居邀請后卻違背了承諾,正是基於這個因緣而制定的。 問:我將詢問關於雨安居的問題,包括其因緣和說明。賢友,在最重要的條文中有幾種罪? 答:我將回答關於雨安居的問題,包括其因緣和說明。尊者,在最重要的條文中有一種罪。 4. 自恣犍度 問:賢友,世尊在何處制定安居后的比丘以三事自恣?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城針對眾多比丘而允許的。尊者,眾多相識、親密的比丘在雨安居期間既不交談也不說話,正是基於這個因緣而允許的。 "諸比丘,我允許安居后的比丘以三事自恣:以所見、所聞或所疑。" 問:賢友,就日期、作法者和行持方式而言,自恣有幾種? 答:尊者,就日期而言有三種自恣,就作法者和行持方式而言也都是三種。 問:賢友,世尊允許幾人在僧團中自恣?賢友,又允許幾人互相自恣? 答:尊者,世尊允許五位比丘在僧團中自恣,尊者,允許四人、三人或兩人互相自恣。 問:賢友,世尊允許一位度過雨安居的比丘應如何做? 答:尊者,世尊允許一位比丘應決意:"今天是我的自恣日。" 問:我將詢問關於自恣的問題,包括其因緣和說明。賢友,在最重要的條文中有幾種罪? 答:我將回答關於自恣的問題,包括其因緣和說明。尊者,在最重要的條文中有三種罪。
- Cammakkhandhaka
Soṇamathera vatthu
Pucchā – upāhanaṃ āvuso bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ soṇaṃ ārabbha anuññātaṃ, āyasmato bhante soṇassa accāraddhavīriyassa caṅkamato pādā bhijjiṃsu, caṅkamo lohitena phuṭo ahosi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – sabbanīlikā vā āvuso sabbapītikā vā sabbalohitikā vā sabbamañjiṭṭhikā vā sabbakaṇhā vā sabbamahāraṅgarattā vā sabbamahānāmarattā vā upāhanāyo dhārentassa dukkaṭaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sabbanīlikāyo upāhanāyo dhāresuṃ, sabbapītikāyo sabbalohitikāyo sabbamañjiṭṭhikāyo sabbakaṇhāyo sabbamahāraṅgarattā sabbamahānāmarattāyopi upāhanāyo dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – khallakabandhā vā āvuso puṭabandhā vā pāliguṇṭhimā vā tūlapuṇṇikā vā tittirapattikā vā meṇḍavisāṇavaddhikā vā ajavisāṇavaddhikā vā vicchikāḷikā vā morapiñcha parisibbikā vā citrā vā upāhanāyo dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū khallakabandhā upāhanāyopi dhāresuṃ, puṭabandhā upāhanāyopi dhāresuṃ, pāliguṇṭhimā upāhanāyopi dhāresuṃ, tūlapuṇṇikā upāhanāyopi dhāresuṃ, tittirapattikā upāhanāyopi dhāresuṃ, meṇḍavisāṇavaddhikā upāhanāyopi dhāresuṃ, ajavisāṇavaddhikā upāhanāyopi dhāresuṃ, vicchikāḷikā upāhanāyopi dhāresuṃ, morapiñcha parisibbitā upāhanāyo dhāresuṃ, citrā upāhanāyopi dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kaṭṭhapādukāyo āvuso dhārentassa dukkaṭaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggīyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū rattiyā paccūsasamayaṃ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse caṅkamanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṃ tiracchānakathaṃ kathentā, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – yānena āvuso yāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū yānena yāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – gilānassa āvuso yānaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ gilānaṃ bhikkhuṃ ārabbha anuññātaṃ, aññataro bhante bhikkhu kosalesu janapade sāvatthiṃ gacchanto bhagavantaṃ dassanāya antarāmagge gilāno kukkuccāyanto yānaṃ nābhiruhi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – uccāsayanamahāsayanāni āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū uccāsayanamahāsayanāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來為您翻譯這段巴利文皮革篇章: 5. 皮革犍度 尊者蘇那事緣 問:賢友,世尊在何處允許穿鞋?是針對誰、基於什麼因緣而允許的? 答:尊者,是在王舍城(現今印度比哈爾邦首府巴特那附近)針對尊者蘇那而允許的。尊者,因為尊者蘇那精進過度經行時,雙足破損,經行處沾滿鮮血,正是基於這個因緣而允許的。 問:賢友,世尊在何處制定穿全藍色、全黃色、全紅色、全深紅色、全黑色、全大赤色、全大紅色鞋的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城針對六群比丘而制定的。尊者,六群比丘穿全藍色鞋,也穿全黃色、全紅色、全深紅色、全黑色、全大赤色、全大紅色的鞋,正是基於這個因緣而制定的。 問:賢友,世尊在何處制定穿皮帶鞋、包裹鞋、包踝鞋、棉花鞋、鷓鴣羽毛鞋、羊角裝飾鞋、山羊角裝飾鞋、蝎子尾鞋、孔雀羽毛縫製鞋、彩繪鞋的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城針對六群比丘而制定的。尊者,六群比丘穿皮帶鞋,也穿包裹鞋、包踝鞋、棉花鞋、鷓鴣羽毛鞋、羊角裝飾鞋、山羊角裝飾鞋、蝎子尾鞋、孔雀羽毛縫製鞋、彩繪鞋,正是基於這個因緣而制定的。 問:賢友,世尊在何處制定穿木屐的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在王舍城針對六群比丘而制定的。尊者,六群比丘在夜晚破曉時分起身,穿著木屐在露天經行,大聲喧譁,發出咔嗒咔嗒聲,談論各種畜生論,正是基於這個因緣而制定的。 問:賢友,世尊在何處制定乘車的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城(現今印度北方邦沙赫特馬赫特)針對六群比丘而制定的。尊者,六群比丘乘車而行,正是基於這個因緣而制定的。 問:賢友,世尊在何處允許病人乘車?是針對誰、基於什麼因緣而允許的? 答:尊者,是在舍衛城針對某位生病比丘而允許的。尊者,有一位比丘在憍薩羅國前往舍衛城拜見世尊,在途中生病,因顧慮而不敢乘車,正是基於這個因緣而允許的。 問:賢友,世尊在何處制定使用高床大床的突吉羅罪?是針對誰、基於什麼因緣而制定的? 答:尊者,是在舍衛城針對六群比丘而制定的。尊者,六群比丘使用高床大床,正是基於這個因緣而制定的。
Pucchā – gocammāni āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ pāpabhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu pāṇātipāte samādapesi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – paccantimesu āvuso janapadesu vinayadharapañcamena gaṇena upasampadā ca guṇaṅguṇūpahanañca dhuvanahānañca cammāni attharaṇāni ca nissīmagatānaṃ cīvaradānañcāti imāni pañca bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ soṇaṃ kuṭikaṇṇaṃ ārabbha anuññātā, āyasmā bhante soṇo kuṭikaṇṇo etāni pañcavatthūni āyasmato mahākaccānassa vacanena bhagavantaṃ yāci, tasmiṃ bhante vatthusmiṃ anuññātā.
Pucchā – cammasaññuttaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – cammasaññuttaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.
我來幫您直譯這段巴利文: 問題 - 世尊在何處制定了持用牛皮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城(今尼泊爾邊境薩赫特•馬赫特遺址),因一位惡比丘而制定。尊者,有一位比丘教唆殺生,是因這件事而制定。 問題 - 朋友,世尊在何處允許了邊地五人以上的律師眾可行具足戒、可用雙重鞋、可常浴、可用皮革作臥具、可在界外接受衣物這五件事,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因尊者蘇那庫提幹那而允許。尊者,蘇那庫提幹那依據尊者大迦旃延的話向世尊請求這五件事,是因這件事而允許。 問題 - 我將問關於皮革的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於皮革的問題,包括因緣和解釋。尊者,在最重要的條文中有三種罪。
- Bhesajjakkhandhaka
Pucchā – pañca āvuso bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulānaṃ bhante bhikkhūnaṃ sāradikena ābādhena puṭṭhānaṃ yāgupi na sammā pariṇāmaṃ gacchi, bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchi, te tena kisā ahesuṃ lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – mūlādibhesajjāni āvuso bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.
Vissajjanā – sāvatthiyaṃ bhante sambahule gilāne bhikkhū ārabbha anuññātāni, sambahulānaṃ gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho ahosi, tasmiṃ bhante vatthusmiṃ anuññātāni.
Pucchā – antovuṭṭhaṃvā āvuso antopakkaṃ vā sāmaṃpakkaṃ vā paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ ānandaṃ ārabbha paññattaṃ, āyasmā bhante ānando sāmaṃ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṃ paci, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Suppiyā vatthu
Pucchā – manussamaṃsaṃ āvuso paribhuñjantassa thullaccayañca appaṭivekkhitvā maṃsaṃ paribhuñjantassa dukkaṭañca bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – bārāṇasiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu appaṭivekkhitvā manussamaṃsaṃ bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Na bhikkhave manussamaṃsaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti thullaccayassa, na ca bhikkhave appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ, yo paribhuñjeyya āpatti dukkaṭassa.
Pucchā – hatthimaṃsaṃ vā āvuso assamaṃsaṃ vā paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – bārāṇasiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū hatthimaṃsampi assamaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – sunakkhamaṃsaṃ vā āvuso ahimaṃsaṃ vā bhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – bārāṇasiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sunakkhamaṃsampi ahimaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – sīhamaṃsaṃ vā āvuso byagghamaṃsaṃ vā dīpimaṃsaṃ vā acchamaṃsaṃ vā taracchamaṃsaṃ vā bhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – bārāṇasiyaṃyeva bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sīhamaṃsampi byagghamaṃsampi dīpimaṃsampi acchamaṃsampi taracchamaṃsampi paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – gilānassa āvuso guḷaṃ vā agilānassa guḷodakaṃ vā bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
我來幫您直譯這段巴利文: 6\藥品篇 問題 - 朋友,世尊在何處允許接受五種藥在適時和非時都可服用,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因眾多比丘而允許。尊者,眾多比丘因秋季疾病所苦,粥不能很好地消化,所食之飯也不能很好地消化,他們因此變得消瘦、憔悴、面色蒼白發黃、筋脈顯露,是因這件事而允許。 問題 - 朋友,世尊在何處允許根等藥,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因眾多病比丘而允許。眾多病比丘需要根類藥物,是因這件事而允許。 問題 - 朋友,世尊在何處制定了內宿、內熟或自煮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因尊者阿難而制定。尊者,阿難親自索取芝麻、稻米、綠豆,放在內處過夜,在內處自己烹煮,是因這件事而制定。 蘇毘耶事 問題 - 朋友,世尊在何處制定了食用人肉為犯偷蘭遮、不觀察而食肉為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在波羅奈城(今印度瓦拉納西),因某比丘而制定。尊者,某比丘不觀察就食用了人肉,是因這件事而制定。 諸比丘,不應食用人肉,若食用者,犯偷蘭遮。諸比丘,不應不觀察就食用肉,若食用者,犯惡作。 問題 - 朋友,世尊在何處制定了食用象肉、馬肉為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在波羅奈城,因眾多比丘而制定。尊者,眾多比丘食用了象肉和馬肉,是因這件事而制定。 問題 - 朋友,世尊在何處制定了食用狗肉、蛇肉為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在波羅奈城,因眾多比丘而制定。尊者,眾多比丘食用了狗肉和蛇肉,是因這件事而制定。 問題 - 朋友,世尊在何處制定了食用獅子肉、虎肉、豹肉、熊肉、鬣狗肉為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在波羅奈城,因眾多比丘而制定。尊者,眾多比丘食用了獅子肉、虎肉、豹肉、熊肉和鬣狗肉,是因這件事而制定。 問題 - 朋友,世尊在何處允許病人服用蔗糖,無病人服用糖水,是因何人何事而允許?
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū gilānasseva bhagavatā guḷo anuññāto no agilānassāti kukkuccāyantā guḷaṃ na bhuñjiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – jānaṃ āvuso uddissa kataṃ maṃsaṃ paribhuñjantassa dukkaṭaṃ paññapetvā tikoṭiparisuddhaṃ maṃsaṃ bhagavatā kattha anuññātaṃ.
Vissajjanā – vesāliyaṃ bhante sīhassa seṭāpatino vatthusmiṃ anuññātaṃ.
Meṇḍaka vatthu
Pucchā – pātheyyaṃ āvuso pariyesituñca kappiyakārakānaṃ hatthe upanikkhittahiraññato nibbattaṃ kappiyapaccayaṃ sādituñca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – antarā ca bhante bhaddiyaṃ antarā ca aṅguttarāpaṃ meṇḍakaṃ gahapatiṃ ārabbha anuññātaṃ, meṇḍako bhante gahapati bhagavantaṃ yāci 『『santi bhante maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ, sādhu bhante bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Keṇiya vatthu
Pucchā – aṭṭha āvuso pānāni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.
Vissajjanā – āpaṇe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū kukkuccāyantā pānāni na paṭiggaṇhiṃsu, tasmiṃ bhante vatthusmiṃ anuññātāni.
Rojamallā vatthu
Pucchā – sabbañca āvuso ḍākaṃ sabbañca piṭṭhakhādanīyaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – kusinārāyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū kukkuccāyantā ḍākañca piṭṭhakhādanīyañca na paṭiggahesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – akappiyaṃ āvuso samādapentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – ātumāyaṃ bhante aññataraṃ vuḍḍhapabbajitaṃ ārabbha paññattaṃ, aññataro bhante vuḍḍhapabbajito akappiye samādapeti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – saṅghikāni vā āvuso puggalikāni vā bījāni puggalikāya vā saṅghikāya vā bhūmiyā ropitāni bhāgaṃ datvā paribhuñjituṃ bhagavatā kattha anuññātaṃ, kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante anuññātaṃ, sāvatthiyaṃ bhante bhagavati viharati saṅghikānipi bījāni puggalikāya bhūmiyā ropiyiṃsu, puggalikānipi bījāni saṅghikāya bhūmiyā ropiyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – vinayamahāpadesasaṅkhātāni āvuso cattāri kappiyākappiyaanulomāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattāni, sambahulānaṃ bhante bhikkhūnaṃ kismiñci kismiñciṭhāne kukkuccaṃ uppajji, tasmiṃ bhante vatthusmiṃ paññattāni.
Pucchā – yāvakālikādīhi saṃsaṭṭhānaṃ āvuso yāmakālikādīnaṃ paribhogakālamariyādaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
我來幫您直譯這段巴利文: 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘心存疑慮說:"世尊只允許病人食用蔗糖,不允許無病人食用",因此不食用蔗糖,是因這件事而允許。 問題 - 朋友,世尊在何處制定了明知為自己而宰殺的肉為犯惡作之戒后,又允許三凈肉? 回答 - 尊者,是在毗舍離城,因獅子將軍的事而允許。 門達迦事 問題 - 朋友,世尊在何處允許尋求路糧和接受由寄存在凈人處的金錢所得的如法物品,是因何人何事而允許? 回答 - 尊者,是在跋提城與央掘多羅波之間,因門達迦居士而允許。尊者,門達迦居士向世尊請求說:"尊者,有些道路荒涼,缺水缺食,不帶路糧難以通行。善哉,愿世尊允許比丘們攜帶路糧。"是因這件事而允許。 給尼耶事 問題 - 朋友,世尊在何處允許八種飲料,是因何人何事而允許? 回答 - 尊者,是在阿波那城,因眾多比丘而允許。尊者,眾多比丘心存疑慮不接受飲料,是因這件事而允許。 羅阇摩羅事 問題 - 朋友,世尊在何處允許一切水果和一切粉食,是因何人何事而允許? 回答 - 尊者,是在拘尸那羅城(今印度北方邦庫希納加爾),因眾多比丘而允許。尊者,眾多比丘心存疑慮不接受水果和粉食,是因這件事而允許。 問題 - 朋友,世尊在何處制定了教唆不如法為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在阿圖瑪城,因某年長出家者而制定。尊者,某年長出家者教唆不如法之事,是因這件事而制定。 問題 - 朋友,世尊在何處允許將僧團的或個人的種子種在個人的或僧團的土地上,分享收成后使用,是因何事而允許? 回答 - 尊者,是在舍衛城允許。尊者,當世尊住在舍衛城時,有人將僧團的種子種在個人的土地上,也有人將個人的種子種在僧團的土地上,是因這件事而允許。 問題 - 朋友,世尊在何處制定了四種判斷如法不如法的律大準則,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因眾多比丘而制定。尊者,眾多比丘對某些事情產生疑慮,是因這件事而制定。 問題 - 朋友,世尊在何處制定了時藥等與非時藥等混合時的食用時限,是因何人何事而制定?
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulānaṃ bhante bhikkhūnaṃ etadahosi 『『kappati nukho yāvakālikena yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ, na nukho kappati. Kappatinukho yāmakālikena sattāhakālikaṃ yāvajīvikaṃ, na nukho kappati. Kappati nukho sattāhakālikena yāvajīvikaṃ, na nukho kappatī』』ti. Tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – bhesajjakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – bhesajjakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.
- Kathinakkhandhaka
Pucchā – vassaṃvuṭṭhānaṃ āvuso bhikkhūnaṃ kathinaṃ attharituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante tiṃsamatte pāveyyake bhikkhū ārabbha anuññātaṃ, tiṃsamattā bhante pāveyyakā bhikkhū sāvatthiṃ āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – kathinakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – kathinakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.
我來幫您直譯這段巴利文: 回答 - 尊者,是在舍衛城,因眾多比丘而制定。尊者,眾多比丘這樣想:"時藥可否與非時藥、七日藥、盡形壽藥混合?不可以嗎?非時藥可否與七日藥、盡形壽藥混合?不可以嗎?七日藥可否與盡形壽藥混合?不可以嗎?"是因這件事而制定。 問題 - 我將問關於藥的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於藥的問題,包括因緣和解釋。尊者,在最重要的條文中有三種罪。 7\迦絺那衣篇 問題 - 朋友,世尊在何處允許安居已畢的比丘們受迦絺那衣,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因三十位波婆城的比丘而允許。尊者,三十位波婆城的比丘前來舍衛城欲見世尊時,因安居期將近而未能及時到達舍衛城安居,是因這件事而允許。 問題 - 我將問關於迦絺那衣的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於迦絺那衣的問題,包括因緣和解釋。尊者,在最重要的條文中沒有任何罪。
- Cīvarakkhandhaka
Jīvakavatthu
Pucchā – gahapaticīvaraṃ āvuso sādiyituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante jīvakaṃ komārabhaccaṃ ārabbha anuññātaṃ, jīvako bhante komārabhacco bhikkhūnaṃ gahapaticīvaraṃ anujānituṃ bhagavantaṃ yāci, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – cha āvuso rajanāni bhagavatā kattha anuññātāni, kismiṃ vatthusmiṃ anuññātāni.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū chakaṇenapi paṇḍumattikāyapi cīvaraṃ rajiṃsu, cīvaraṃ dubbaṇṇaṃ hoti, tasmiṃ bhante vatthusmiṃ anuññātāni.
Pucchā – acchinnakāni āvuso cīvarāni dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū acchinnakāni cīvarāni dhāresuṃ dantakasāvāni, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kadā āvuso bhagavā anuññāsi chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakaṃ.
Vissajjanā – dakkhiṇāgirito bhante pacchāgatakāle bhagavā anuññāsi chinnakaṃ saṅghāṭiṃ chinnakaṃ uttarāsaṅgaṃ chinnakaṃ antaravāsakaṃ.
Pucchā – aggaḷaṃ ca āvuso tunnañca ovaṭṭikañca kaṇḍusakañca daḷhīkammañca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – bārāṇasiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha anuññātaṃ, aññataro bhante bhikkhu aggaḷaṃ acchupesi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – vassikasāṭikā ca āvuso āgantukabhattañca gamikabhattañca gilānabhattañca gilānupaṭṭhākabhattañca gilānabhesajjañca dhuvayāgu ca bhikkhunisaṅghassa udakasāṭikācāti imā aṭṭha bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.
Vissajjanā – sāvatthiyaṃ bhante visākhaṃ migāramātaraṃ ārabbha anuññātā, visākhā bhante migāramātā bhagavantaṃ aṭṭhavarāni yāci, tasmiṃ bhante vatthusmiṃ anuññātā.
Pucchā – bhagavatā āvuso mātāpitūnaṃ dānaṃ anujānitvā saddhādeyyaṃ vinipātentassa dukkaṭaṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññatarassa bhante bhikkhuno bahuṃ cīvaraṃ uppannaṃ ahosi, so ca taṃcīvaraṃ mātāpitūnaṃ dātukāmo ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Mātāpitaroti kho bhikkhave dadamāne kiṃ vadeyyāma, anujānāmi bhikkhave mātāpitūnaṃ dātuṃ, na ca bhikkhave saddhādeyyaṃ vinipātetabbaṃ, yo vinipāteyya āpatti dukkaṭassa –
Pucchā – aññatra vassaṃ vuṭṭhena āvuso aññatra cīvarabhāgaṃ sādiyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto aññatra vassaṃ vuṭṭho aññatra cīvarabhāgaṃ sādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – anāthakaṃ āvuso bhikkhuṃ gilānaṃ na upaṭṭhahantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
我來幫您直譯這段巴利文: 8\衣篇 耆婆事 問題 - 朋友,世尊在何處允許接受居士衣,是因何人何事而允許? 回答 - 尊者,是在王舍城,因耆婆•拘摩羅而允許。尊者,耆婆•拘摩羅請求世尊允許比丘們接受居士衣,是因這件事而允許。 問題 - 朋友,世尊在何處允許六種染料,是因何事而允許? 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘用牛糞和黃土染衣,衣色變得難看,是因這件事而允許。 問題 - 朋友,世尊在何處制定了穿未裁剪的衣為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因眾多比丘而制定。尊者,眾多比丘穿著未裁剪的牙齒色衣服,是因這件事而制定。 問題 - 朋友,世尊何時允許裁剪的僧伽梨衣、上衣和下衣? 回答 - 尊者,是在從南山(今印度德干高原)返回時,世尊允許裁剪的僧伽梨衣、上衣和下衣。 問題 - 朋友,世尊在何處允許補綴、縫紉、繫帶、加固和加固線,是因何人何事而允許? 回答 - 尊者,是在波羅奈城,因某比丘而允許。尊者,某比丘補綴了衣服,是因這件事而允許。 問題 - 朋友,世尊在何處允許雨浴衣、客食、行者食、病人食、看病人食、病人藥、常粥和比丘尼僧團的浴衣這八種,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因毗舍佉•彌迦羅母而允許。尊者,毗舍佉•彌迦羅母向世尊請求八種恩惠,是因這件事而允許。 問題 - 朋友,世尊允許供養父母后,在何處制定了浪費信施為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因某比丘而制定。尊者,某比丘得到很多衣服,他想把那些衣服給父母,是因這件事而制定。 "諸比丘,若要給父母,我們能說什麼呢?我允許給父母。但是諸比丘,不應浪費信施,若浪費者,犯惡作。" 問題 - 朋友,世尊在何處制定了除安居者外接受衣份為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因尊者優波難陀釋子而制定。尊者,優波難陀釋子在別處安居卻在別處接受衣份,是因這件事而制定。 問題 - 朋友,世尊在何處制定了不照料無依無靠的病比丘為犯惡作之戒,是因何人何事而制定?
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, bhagavati bhante sāvatthiyaṃ viharati aññatarassa bhikkhuno kucchivikārābādho ahosi, so sake muttakarīse palipanno sayi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – naggiyaṃ āvuso titthiyasamādānaṃ samādiyantassa thullaccayaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu naggiyaṃ titthiyasamādānaṃ samādiyi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – sabbanīlakāni vā āvuso cīvarāni sabbapītakāni vā sabbalohitakāni vā sabbamañjiṭṭhakāni vā sabbakaṇhānivāti evarūpāni cīvarāni dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū sabbanīlakādīni cīvarāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kañcukaṃ vā āvuso veṭhanaṃ vā dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kañcukampi dhāresuṃ veṭhanampi dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – cīvarasaññuttaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – cīvarasaññuttaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.
- Campeyyakkhandhaka
Pucchā – suddhaṃ āvuso bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – campāyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, bhagavati bhante campāyaṃ viharati sambahulā bhikkhū kāsīsu vāsabhagāme suddhaṃ kassapagottaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – campeyyakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – campeyyakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.
我來幫您直譯這段巴利文: 回答 - 尊者,是在舍衛城,因某比丘而制定。尊者,當世尊住在舍衛城時,某比丘患腹疾,他躺臥在自己的大小便中,是因這件事而制定。 問題 - 朋友,世尊在何處制定了受持外道裸體行為為犯偷蘭遮之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因某比丘而制定。尊者,某比丘受持外道裸體行為,是因這件事而制定。 問題 - 朋友,世尊在何處制定了穿著全藍色、全黃色、全紅色、全茜色、全黑色等如此樣式的衣為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因六群比丘而制定。尊者,六群比丘穿著全藍色等衣服,是因這件事而制定。 問題 - 朋友,世尊在何處制定了穿著緊身衣或纏頭巾為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在舍衛城,因六群比丘而制定。尊者,六群比丘穿緊身衣也穿纏頭巾,是因這件事而制定。 問題 - 我將問關於衣的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於衣的問題,包括因緣和解釋。尊者,在最重要的條文中有三種罪。 6\瞻波篇 問題 - 朋友,世尊在何處制定了無犯無事無因而擯除清凈比丘為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在瞻波城,因眾多比丘而制定。尊者,當世尊住在瞻波城時,在迦尸國婆沙村的眾多比丘無犯無事無因而擯除了清凈的迦葉族比丘,是因這件事而制定。 問題 - 我將問關於瞻波的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於瞻波的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。
- Kosambakakkhandhaka
Pucchā – bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabboti ca, bhedagarukena bhikkhave bhikkhunā paresampi saddhāya āpattidesetabbāti ca āvuso ayaṃ sāmaggirasaovādo bhagavatā kattha dinno, kaṃ ārabbha kismiṃ vatthusmiṃ dinno.
Vissajjanā – kosambiyaṃ bhante sambahule bhikkhū ārabbha dinno, bhagavati bhante kosambiyaṃ viharati aññataro bhikkhu āpattiṃ āpanno ahosi, so tassā āpattiyā āpatti diṭṭhi ahosi, aññe bhikkhū tassā āpattiyā anāpatti diṭṭhino ahesuṃ. So aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuṃ. Atha kho te bhante bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu, tasmiṃ bhante vatthusmiṃ dinno.
Pucchā – saṅghabhedassa āvuso mūlabhūte bhikkhumhi ukkhittake osārite tassa vatthussa vūpasamāya saṅghasāmaggiñca kātuṃ sāmaggī uposathañca kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante teyeva ukkhittakānuvattake bhikkhū ārabbha anuññātaṃ, te bhante ukkhittakānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā te ukkhepake bhikkhū ekadavocuṃ 『『yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhuṃ āpanno ca ukkhitto ca passi ca osārito ca, handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – kosambakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – kosambakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.
Cūḷavaggapāḷi
我來幫您直譯這段巴利文: 10\憍賞彌篇 問題 - 朋友,"諸比丘,重視分裂的比丘們不應因不見罪而擯除那位比丘"以及"諸比丘,重視分裂的比丘應依他人的信任懺悔罪",世尊在何處給出這和合之味的教導,是因何人何事而給出? 回答 - 尊者,是在憍賞彌城(今印度北方邦科薩姆比),因眾多比丘而給出。尊者,當世尊住在憍賞彌城時,某比丘犯了罪。他認為那是罪,其他比丘認為那不是罪。後來他認為那不是罪,其他比丘認為那是罪。尊者,那些比丘獲得和合后,因不見罪而擯除了那位比丘,是因這件事而給出。 問題 - 朋友,世尊在何處允許在導致僧團分裂的比丘被擯除后復歸時,為平息此事而作僧團和合及和合布薩,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因那些隨順被擯除者的比丘們而允許。尊者,那些隨順被擯除者的比丘們讓那位被擯除的比丘復歸后,前往擯除的比丘們處,到達后對擯除的比丘們如是說:"朋友們,因某事僧團中有爭吵、紛爭、爭執、諍論、分裂、離解、區分、分派,那位比丘已犯罪、已被擯除、已見罪、已復歸。來吧,朋友們,為平息此事我們作僧團和合。"是因這件事而允許。 問題 - 我將問關於憍賞彌的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於憍賞彌的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。 小品聖典
- Kambakkhandhaka
Pucchā – bhaṇḍanādikārakassa āvuso bhikkhuno tajjanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante paṇḍukalohitake bhikkhū ārabbha anuññātaṃ, paṇḍukalohitakā bhante bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te upasaṅkamitvā evamāhaṃsu 『『mā kho tumhe āyasmanto eso ajesi, balavābalavaṃ paṭimantetha, tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca, mā cassa bhāyittha, mayampi tumhākaṃ pakkhā bhavissāmā』』ti, tena anuppannāni ceva bhaṇḍanāni uppajjanti, uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṃvattanti. Tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – tajjanīyakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa tajjanīyakammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā sāvatthiyaṃ anuññātaṃ, teyeva paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattitvā saṅghaṃ upasaṅkamitvā yāciṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – bālassa āvuso abyattassa āpattibahulassa anapadānassa gihisaṃsaṭṭhassa ananulomikehi gihisaṃsaggehi niyassakammaṃ kātuṃ kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ seyyasakaṃ ārabbha paññattaṃ, āyasmā bhante seyyasako bālo ahosi abyatto āpattibahulo anapadāno gihisaṃsaṭṭho vihāsi ananulomikehi gihisaṃsaggehi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – niyassakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.
Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa niyassa kammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ, na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, evamādīsu bhante aṭṭhārasasu vattesu sammā vattantassa niyassakammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.
Pucchā – kuladūsakassa āvuso pāpasamācārassa bhikkhuno pabbājanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante assajipunabbasuke bhikkhū ārabbha anuññātaṃ, assajipunabbasukā bhante bhikkhū kīṭāgirismiṃ kuladūsakā ahesuṃ pāpasamācārā, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – paṭisāraṇīyakammaṃ āvuso pucchāmi, saddhaṃ āvuso pasannaṃ gahapatiṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsentassa bhikkhuno paṭisāraṇīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
我來幫您直譯這段巴利文: 1\羯磨篇 問題 - 朋友,世尊在何處允許對挑起爭吵等的比丘作呵責羯磨,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因般荼和盧醯多比丘而允許。尊者,般荼和盧醯多比丘自己挑起爭吵、爭執、爭論、爭議,在僧團中製造諍事。其他那些挑起爭吵、爭執、爭論、爭議,在僧團中製造諍事的比丘們也來到他們處說:"大德們,莫讓他勝過你們,要強力對抗。你們比他更有智慧、更精明、更多聞、更有能力,不要怕他,我們會支援你們。"因此,未生的爭吵生起,已生的爭吵更加增長廣大。尊者,是因這件事而允許。 問題 - 朋友,世尊在何處允許對受呵責羯磨的比丘在正確履行幾個義務后解除該羯磨,是因何人何事而允許? 回答 - 尊者,世尊在舍衛城允許對受呵責羯磨的比丘在正確履行十八個義務后解除該羯磨。那些般荼和盧醯多比丘受僧團呵責羯磨后,正確履行義務,來到僧團請求,是因這件事而允許。 問題 - 朋友,在何處制定對愚癡、無知、多犯、無戒行、與在家人交往密切、有不適當在家人交往的比丘作依止羯磨,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因尊者世耶娑迦而制定。尊者,尊者世耶娑迦愚癡、無知、多犯、無戒行、與在家人交往密切,有不適當的在家人交往,是因這件事而制定。 問題 - 朋友,世尊允許對受依止羯磨的比丘在正確履行幾個義務后解除該羯磨? 回答 - 尊者,世尊允許對受依止羯磨的比丘在正確履行十八個義務后解除該羯磨。不得授具足戒,不得給依止,不得蓄養沙彌,不得接受教誡比丘尼的同意,即使得到同意也不得教誡比丘尼。尊者,世尊允許對受依止羯磨的比丘在正確履行這等十八個義務后解除該羯磨。 問題 - 朋友,世尊在何處允許對破壞居士信仰、行為惡劣的比丘作驅出羯磨,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因阿說示和布那婆娑比丘而允許。尊者,阿說示和布那婆娑比丘在吉達吉利破壞居士信仰、行為惡劣,是因這件事而允許。 問題 - 朋友,我問關於下意羯磨。朋友,世尊在何處允許對用輕蔑語辱罵有信仰、虔誠、佈施、護持僧團的居士的比丘作下意羯磨,是因何人何事而允許?
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ sudhammaṃ ārabbha anuññātaṃ, bhagavati bhante sāvatthiyaṃ viharati āyasmā sudhammo macchikāsaṇḍe cittaṃ gahapatiṃ saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsesi hīnena vambhesi, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Tenahi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ karotu 『『citto te gahapati khamāpetabbo』』ti –
Pucchā – paṭisāraṇīyakammakatassa āvuso bhikkhuno anudūtaṃ dātuñca tena anudūtena saddhiṃ gantvā yathākhuṃsitaṃ gahapatiṃ khamāpetuṃ ca bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃyeva sudhammaṃ ārabbha anuññātaṃ, āyasmā bhante sudhammo macchikāsaṇḍaṃ gantvā maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – paṭisāraṇīyakammakatassa āvuso bhikkhuno katisu vattesu sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.
Vissajjanā – aṭṭhārasasu bhante vattesu sammā vattantassa paṭisāraṇīya kammakatassa bhikkhuno taṃ kammaṃ paṭippassambhetuṃ bhagavatā anuññātaṃ.
Pucchā – āpattiṃ āvuso āpajjitvā taṃ āpattiṃ passituṃ vā paṭikātuṃ vā na icchantassa bhikkhuno āpattiyā adassane vā appaṭikamme vā ukkhepanīyakammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – kosambiyaṃ bhante āyasmantaṃ channattheraṃ ārabbha paññattaṃ, āyasmā bhante channo āpattiṃ āpajjitvā na icchi taṃ āpattiṃ passituṃ vā paṭikātuṃ vā, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – āpattiyā āvuso adassanena vā appaṭikamme vā ukkhepanīya kammakatena bhikkhunā katisu vattesu sammā vattitabbaṃ.
Vissajjanā – tecattālīsāya bhante vattesu sammā vattitabbaṃ.
Pucchā – ukkhepanīyakammakatassa āvuso bhikkhuno sammā vattantassa taṃ kammaṃ paṭippassambhetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – kosambiyaṃ bhante āyasmantaṃyeva channaṃ ārabbha anuññātaṃ, āyasmā bhante channo saṅghena āpattiyā adassane vā appaṭikamme vā ukkhepanīyakammakato sammā vattesi lomaṃpātesi netthāraṃ vattesi saṅghaṃ upasaṅkamitvā tassa kammassa paṭippassaddhiyā yāci, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – pāpikaṃ āvuso diṭṭhiṃ gahetvā taṃ diṭṭhiṃ na paṭinissajjantassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha paññattaṃ, bhagavati bhante sāvatthiyaṃ viharati ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ ahosi 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathāyeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – pāpikāya āvuso diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena bhikkhunā katisu vattesu sammā vattitabbaṃ.
Vissajjanā – tecattālīsāya bhante vattesu sammā vattitabbaṃ.
我來幫您直譯這段巴利文: 回答 - 尊者,是在舍衛城,因尊者須達摩而允許。尊者,當世尊住在舍衛城時,尊者須達摩在摩魚村用卑劣語辱罵、輕蔑有信仰、虔誠、佈施、護持僧團的質多居士,是因這件事而允許。 "那麼諸比丘,僧團應對須達摩比丘作下意羯磨:'你應向質多居士請求原諒'"。 問題 - 朋友,世尊在何處允許派遣隨使者並與該隨使者同往向被辱罵的居士請求原諒,是因何人何事而允許? 回答 - 尊者,也是在舍衛城,因尊者須達摩而允許。尊者,尊者須達摩去到摩魚村時因羞愧而不能向質多居士請求原諒,是因這件事而允許。 問題 - 朋友,世尊允許對受下意羯磨的比丘在正確履行幾個義務后解除該羯磨? 回答 - 尊者,世尊允許對受下意羯磨的比丘在正確履行十八個義務后解除該羯磨。 問題 - 朋友,世尊在何處制定了對犯罪后不願見罪或不願懺悔的比丘因不見罪或不懺悔而作舉罪羯磨,是因何人何事而制定? 回答 - 尊者,是在憍賞彌城,因尊者闡那長老而制定。尊者,尊者闡那犯罪后不願見罪或懺悔,是因這件事而制定。 問題 - 朋友,受因不見罪或不懺悔而作舉罪羯磨的比丘應正確履行幾個義務? 回答 - 尊者,應正確履行四十三個義務。 問題 - 朋友,世尊在何處允許對受舉罪羯磨的比丘正確履行后解除該羯磨,是因何人何事而允許? 回答 - 尊者,也是在憍賞彌城,因尊者闡那而允許。尊者,尊者闡那受僧團因不見罪或不懺悔而作舉罪羯磨后,正確履行義務,低頭順從,尋求出離,來到僧團請求解除該羯磨,是因這件事而允許。 問題 - 朋友,世尊在何處制定了對持惡見不捨棄者因不捨惡見而作舉罪羯磨,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因曾為鷹師的阿梨咤比丘而制定。尊者,當世尊住在舍衛城時,曾為鷹師的阿梨咤比丘生起如是惡見:"我如是理解世尊所說之法:世尊所說的這些障礙法,從事它們實不足以構成障礙。"是因這件事而制定。 問題 - 朋友,受因不捨惡見而作舉罪羯磨的比丘應正確履行幾個義務? 回答 - 尊者,應正確履行四十三個義務。
Pucchā – kammakkhandhakaṃ pucchissaṃ, sanidāni saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – kammakkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.
- Pārivāsikakkhandhaka
Pucchā – pārivāsikassa āvuso pakatattānaṃ bhikkhūnaṃ abhivādanādīni sādiyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante pārivāsike bhikkhū ārabbha paññattaṃ, pārivāsikā bhante bhikkhū sādiyiṃsu pakatattānaṃ bhikkhūnaṃ abhivādanādīni, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – pārivāsikena āvuso bhikkhunā katisu vattesu sammā vattitabbaṃ.
Vissajjanā – pārivāsikena bhante bhikkhunā catunavutiyā vattesu sammā vattitabbaṃ.
Pucchā – pārivāsikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – pārivāsikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.
- Samuccayakkhandhaka
Pucchā – samuccayaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – samuccayaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.
我來幫您直譯這段巴利文: 問題 - 我將問關於羯磨篇的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於羯磨篇的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。 2\別住篇 問題 - 朋友,世尊在何處制定了對受別住者接受清凈比丘們頂禮等為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因受別住的比丘們而制定。尊者,受別住的比丘們接受清凈比丘們的頂禮等,是因這件事而制定。 問題 - 朋友,受別住的比丘應正確履行幾個義務? 回答 - 尊者,受別住的比丘應正確履行九十四個義務。 問題 - 我將問關於別住的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於別住的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。 3\集篇 問題 - 我將問關於集的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 我將答關於集的問題,包括因緣和解釋。尊者,在最重要的條文中有一種罪。
- Samathakkhandhaka
Pucchā – asammukhībhūtānaṃ āvuso bhikkhūnaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā kammaṃ karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū asammukhībhūtānaṃ bhikkhūnaṃ kammaṃ akaṃsu tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – sativepullapattassa āvuso bhikkhuno sativinayaṃ dānaṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante mettiyabhūmajake bhikkhū ārabbha anuññātaṃ mettiyabhūmajakā bhante bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – katipanāvuso ettha dhammikāni sativinayadānāni.
Vissajjanā – pañcimāni bhante dhammikāni sativinayassa dānāni, suddho hoti bhikkhu anāpattiko, anuvadanti ca naṃ, yācati ca, tassa saṅgho sativinayaṃ deti dhammena samaggena, imāni kho bhante pañca dhammikāni sati vinayassa dānāni.
Pucchā – amūḷhassa āvuso bhikkhuno amūḷhavinayaṃ dātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codesuṃ 『『saratā yasmā evarūpiṃ āpattiṃ āpajjitā』』ti, so evaṃ vadeti 『『ahaṃ kho āvuso ummattako ahosi cittavipariyāsakato, tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ, nāhaṃ taṃ sarāmi, mūḷhena me etaṃ kata』』nti. Evampi naṃ vuccamānā codenteva 『『saratā yasmā evarūpiṃ āpattiṃ āpajjitā』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – kati āvuso adhammikāni amūḷhavinayassa dānāni, vibhajitvā kathehi.
Vissajjanā – tīṇi bhante adhammikāni amūḷhavinayassa dānāni, idha bhante bhikkhu āpattiṃ āpanno hoti, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 『『saratāyasmā evarūpiṃ āpattiṃ āpajjitā』』ti, so saramānova evaṃ vadeti 『『na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā』』ti. Añño saramānova evaṃ vadeti 『『sarāmi kho ahaṃ āvuso yathā supinantenā』』ti. Añño anummattakova ummattakālayaṃ karoti 『『ahampi kho evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatī』』ti. Esaṃ saṅgho amūḷhavinayaṃ deti, adhammikaṃ bhante amūḷhavinayassa dānaṃ. Imāni kho bhante tīṇi adhammikāni amūḷhavinayassa dānāni.
Pucchā – kati āvuso dhammikāni amūḷhavinayassa dānāni, vibhajitvā kathehi.
我來幫您直譯這段巴利文: 4\止諍篇 問題 - 朋友,世尊在何處制定了對不在場的比丘們作呵責、依止、驅出、下意或舉罪羯磨為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因六群比丘而制定。尊者,六群比丘對不在場的比丘們作呵責、依止、驅出、下意及舉罪羯磨,是因這件事而制定。 問題 - 朋友,世尊在何處允許給予具足正念的比丘憶念毗尼,是因何人何事而允許? 回答 - 尊者,是在王舍城,因美地耶和跋勿阇比丘而允許。尊者,美地耶和跋勿阇比丘以無根據的破戒誹謗尊者陀婆摩羅子,是因這件事而允許。 問題 - 朋友,這裡有幾種如法的給予憶念毗尼? 回答 - 尊者,有五種如法的給予憶念毗尼:比丘清凈無犯,他人指責他,他請求,僧團如法和合地給予他憶念毗尼。尊者,這是五種如法的給予憶念毗尼。 問題 - 朋友,世尊在何處允許給予不癡比丘不癡毗尼,是因何人何事而允許? 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘指責迦迦比丘在發狂心亂時所犯的罪說:"大德記得犯如此罪嗎?"他這樣說:"朋友們,我曾經發狂心亂,我在發狂心亂時做了許多不沙門的行為和言語,我不記得那些,那是我在愚癡時所做的。"即使他這樣說,他們仍繼續指責說:"大德記得犯如此罪嗎?"是因這件事而允許。 問題 - 朋友,有幾種非法的給予不癡毗尼?請詳細說明。 回答 - 尊者,有三種非法的給予不癡毗尼:這裡,尊者,比丘犯了罪,僧團或眾多比丘或一人指責他說:"大德記得犯如此罪嗎?"他雖然記得卻這樣說:"朋友們,我不記得犯如此罪。"另一人雖然記得卻這樣說:"朋友們,我記得像在夢中一樣。"另一人雖非發狂卻裝作發狂說:"我也這樣做,你們也這樣做,這對我適合,這對你們也適合。"僧團給予他們不癡毗尼,這是非法的給予不癡毗尼。尊者,這是三種非法的給予不癡毗尼。 問題 - 朋友,有幾種如法的給予不癡毗尼?請詳細說明。
Vissajjanā – tīṇi bhante dhammikāni amūḷhavinayassa dānāni, idha bhante bhikkhu ummattako hoti cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā 『『saratāyasmā evarūpiṃ āpattiṃ āpajjitā』』ti, so assaramānova evaṃ vadeti 『『na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitā』』ti. Aññopi assaramānova evaṃ vadeti 『『sarāmi kho ahaṃ āvuso yathā supinantenā』』ti. Aññopi ummattakova ummattakālayaṃ karoti 『『ahampi evaṃ karomi, tumhepi evaṃ karotha, mayhampi etaṃ kappati, tumhākampetaṃ kappatī』』ti. Esaṃ bhante tiṇṇaṃ bhikkhūnaṃ saṅgho amūḷhavinayaṃ deti, dhammikaṃ bhante amūḷhavinayassa dānaṃ. Imāni kho bhante tīṇi dhammikāni amūḷhavinayassa dānāni.
Pucchā – appaṭiññāya āvuso bhikkhūnaṃ tajjanīyādīni kammāni karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū appaṭiññāya bhikkhūnaṃ kammāni akaṃsu tajjanīyādīni, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kathaṃ āvuso adhammikaṃ hoti paṭiññātakaraṇaṃ.
Vissajjanā – aññathā bhante āpattiṃ āpajjantassa aññathā paṭijānantassa yathā so paṭijānāti, tathā saṅgho kāreti, evaṃ kho bhante adhammikaṃ hoti paṭiññātakaraṇaṃ.
Pucchā – kathaṃ āvuso dhammikaṃ hoti paṭiññātakaraṇaṃ.
Vissajjanā – yaṃ bhante āpattiṃ āpajjantassa tameva paṭijānantassa teneva saṅgho kāreti, evaṃ kho bhante dhammikaṃ paṭiññātakaraṇaṃ.
Pucchā – yebhuyyasikāya āvuso adhikaraṇaṃ vūpasametuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā vihariṃsu, na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – kathaṃ āvuso adhikaraṇaṃ yebhuyyasikāya vūpasametabbaṃ.
Vissajjanā – pañcahi bhante aṅgehi samannāgato bhikkhu salākaggāhāpako sammannitabbo, tena bhante salākaggāhāpakena salākā gāhātabbā yathā bahutarā bhikkhū dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ, evaṃ kho bhante yebhuyyasikāya adhikaraṇaṃ vūpasametabbaṃ.
Pucchā – kati āvuso adhammikā salākaggāhā.
Vissajjanā – dasa bhante adhammikā salākaggāhā, oramattakañca adhikaraṇaṃ hoti, na ca gatigataṃ hoti, na ca saritasāritaṃ hoti, jānāti 『adhammavādī bahutarā』ti, appeva nāma adhammavādī bahutarā assūti, jānāti 『saṅgho bhijjissatī』ti, appeva nāma saṅgho bhijjeyyāti, adhammena gaṇhanti, vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti, ime kho bhante dasa adhammikā kalākaggāhā.
Pucchā – kati āvuso dhammikā salākaggāhā.
Vissajjanā – dasa bhante dhammikā salākaggāhā vuttavipariyāyena.
Pucchā – pāpussannassa āvuso bhikkhussa tassa pāpiyasikā kammaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
我來幫您直譯這段巴利文: 回答 - 尊者,有三種如法的給予不癡毗尼:這裡,尊者,比丘發狂心亂,他在發狂心亂時做了許多不沙門的行為和言語,僧團或眾多比丘或一人指責他說:"大德記得犯如此罪嗎?"他真的不記得而這樣說:"朋友們,我不記得犯如此罪。"另一人也真的不記得而這樣說:"朋友們,我記得像在夢中一樣。"另一人真的發狂而裝作發狂說:"我也這樣做,你們也這樣做,這對我適合,這對你們也適合。"尊者,僧團給予這三種比丘不癡毗尼,這是如法的給予不癡毗尼。尊者,這是三種如法的給予不癡毗尼。 問題 - 朋友,世尊在何處制定了對比丘們未經承認而作呵責等羯磨為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘對比丘們未經承認而作呵責等羯磨,是因這件事而制定。 問題 - 朋友,如何是非法的按承認處置? 回答 - 尊者,對所犯的是這罪而承認的是那罪,僧團按他所承認的處置,這就是非法的按承認處置。 問題 - 朋友,如何是如法的按承認處置? 回答 - 尊者,對所犯的是什麼罪而承認的也是那罪,僧團按此處置,這就是如法的按承認處置。 問題 - 朋友,世尊在何處允許以多數決止息諍事,是因何人何事而允許? 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘生起爭吵、紛爭、爭論,以口如劍互相刺傷而住,不能止息那諍事,是因這件事而允許。 問題 - 朋友,如何以多數決止息諍事? 回答 - 尊者,應指派具足五支的比丘為收取投票者。尊者,那收取投票者應收取投票,按較多的說法持者的比丘們所說的方式來止息那諍事。尊者,這就是如何以多數決止息諍事。 問題 - 朋友,有幾種非法的收取投票? 回答 - 尊者,有十種非法的收取投票:諍事小,未達到最終階段,未經反覆討論,知道"非法說者較多",或許非法說者會較多,知道"僧團會分裂",或許僧團會分裂,非法收取,分黨收取,不按各自見解收取。尊者,這是十種非法的收取投票。 問題 - 朋友,有幾種如法的收取投票? 回答 - 尊者,有十種如法的收取投票,與上述相反。 問題 - 朋友,世尊在何處制定對惡行充滿的比丘作覆藏羯磨,是因何人何事而制定?
Vissajjanā – rājagahe bhante upavāḷaṃ bhikkhuṃ ārabbha paññattaṃ, upavāḷo bhante bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kati āvuso dhammikāni tassapāpiyasikā kammassa karaṇāni.
Vissajjanā – pañcimāni bhante dhammikāni tassapāpiyasikā kammassa karaṇāni. Asuci ca hoti, alajjī ca, sānuvādo ca, tassa saṅgho tassapāpiyasikā kammaṃ karoti dhammena samaggena, imāni kho bhante pañca dhammikāni tassa pāpiyasikā kammassa karaṇāni.
Pucchā – tassa pāpiyasikākammakatena āvuso bhikkhunā katisu vattesu sammā vattitabbaṃ.
Vissajjanā – tassa pāpiyasikākammakatena bhante bhikkhunā aṭṭhārasasu vattesu sammā vattitabbaṃ. Na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, evamādīsu bhante aṭṭhārasasu vattesu sammā vattitabbaṃ.
Pucchā – kati āvuso adhikaraṇāni samathehi vūpasametabbāni.
Vissajjanā – cattārimāni bhante adhikaraṇāni samathehi vūpasametabbāni, vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ, imāni bhante cattāri adhikaraṇāni samathehi vūpasametabbāni.
Pucchā – kiṃ āvuso vivādādhikaraṇassa mūlaṃ.
Vissajjanā – cha bhante vivādamūlāni vivādādhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni vivādādhikaraṇassa mūlaṃ, tīṇipi kusalamūlāni vivādādhikaraṇassa mūlaṃ, idaṃ bhante vivādādhikaraṇassa mūlaṃ.
Pucchā – kiṃ panāvuso anuvādādhikaraṇassa mūlaṃ.
Vissajjanā – cha bhante anuvādamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇipi akusalamūlāni anuvādādhikaraṇassa mūlaṃ, tīṇipi kusalamūlāni anuvādādhikaraṇassa mūlaṃ, kāyopi anuvādādhikaraṇassa mūlaṃ, vācāpi anuvādādhikaraṇassa mūlaṃ, idaṃ kho bhante anuvādādhikaraṇassa mūlaṃ.
Pucchā – kiṃ panāvuso āpattādhikaraṇassa mūlaṃ.
Vissajjanā – cha bhante āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṃ, atti bhante āpatti kāyato samuṭṭhāti na vācato na cittato, atthi bhante āpatti vācato samuṭṭhāti na kāyato na cittato, atthi bhante āpatti kāyato ca vācato ca samuṭṭhāti na cittato, atthi bhante āpatti kāyato ca cittato ca samuṭṭhāti na vācato, atthi bhante āpatti vācato ca cittato ca samuṭṭhāti na kāyato, atthi bhante āpatti kāyato ca vācato ca cittato ca samuṭṭhāti, imāni bhante cha āpatti samuṭṭhānāni āpattādhikaraṇassa mūlaṃ.
Pucchā – kiṃ panāvuso kiccādhikaraṇassa mūlaṃ.
Vissajjanā – kiccādhikaraṇassa bhante ekaṃ mūlaṃ saṅgho.
Pucchā – samathaṃ āvuso pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – samathaṃ bhante vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.
我來幫您直譯這段巴利文: 回答 - 尊者,是在王舍城,因優波離比丘而制定。尊者,優波離比丘在僧團中被詢問罪時,否認后又承認,承認后又否認,以此事遮掩彼事,說明知的妄語,是因這件事而制定。 問題 - 朋友,有幾種如法的作覆藏羯磨? 回答 - 尊者,有五種如法的作覆藏羯磨:不清凈,無慚愧,受指責,僧團如法和合地對他作覆藏羯磨。尊者,這是五種如法的作覆藏羯磨。 問題 - 朋友,受覆藏羯磨的比丘應正確履行幾個義務? 回答 - 尊者,受覆藏羯磨的比丘應正確履行十八個義務。不得授具足戒,不得給依止,不得蓄養沙彌,等等這十八個義務應正確履行。 問題 - 朋友,以幾種止諍方法止息諍事? 回答 - 尊者,以止諍方法止息四種諍事:諍論諍事、指責諍事、犯罪諍事、事務諍事。尊者,這四種諍事應以止諍方法止息。 問題 - 朋友,什麼是諍論諍事的根源? 回答 - 尊者,六種諍論根是諍論諍事的根源,三種不善根是諍論諍事的根源,三種善根是諍論諍事的根源。尊者,這是諍論諍事的根源。 問題 - 朋友,什麼是指責諍事的根源? 回答 - 尊者,六種指責根是指責諍事的根源,三種不善根是指責諍事的根源,三種善根是指責諍事的根源,身也是指責諍事的根源,語也是指責諍事的根源。尊者,這是指責諍事的根源。 問題 - 朋友,什麼是犯罪諍事的根源? 回答 - 尊者,六種罪生起是犯罪諍事的根源。尊者,有罪從身生起不從語和心生起,有罪從語生起不從身和心生起,有罪從身和語生起不從心生起,有罪從身和心生起不從語生起,有罪從語和心生起不從身生起,有罪從身和語和心生起。尊者,這六種罪生起是犯罪諍事的根源。 問題 - 朋友,什麼是事務諍事的根源? 回答 - 尊者,事務諍事只有一個根源:僧團。 問題 - 朋友,我將問關於止諍的問題,包括因緣和解釋。朋友,在最重要的條文中有幾種罪? 回答 - 尊者,我將答關於止諍的問題,包括因緣和解釋。尊者,在最重要的條文中有兩種罪。
- Khuddakavatthukkhandhaka
Pucchā – nahāyantena āvuso bhikkhunā rukkhe vā thambhe vā kuṭṭe vā kāyaṃ ugghaṃsentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū nahāyamānā rukkhepi thambhepi kuṭṭepi kāyaṃ ugghaṃsesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – gandhabbahatthakena vā āvuso kuruvindakasuttiyā vā mallakena vā nahāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū gandhabbahatthakenapi kuruvindakasuttiyāpi mallakenapi nahāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – pāṇinā āvuso parikammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – vallikaṃ vā āvuso pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā ovaṭṭikaṃ vā kāyuraṃ vā hatthābharaṇaṃ vā aṅgulimuddikaṃ vā dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū vallikādīni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – dīghe āvuso kese dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dīghe kese dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kocchenavā āvuso phaṇakenavā hatthaphaṇakenavā kese osaṇṭhentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kocchādīhi kese osaṇṭhesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – ādāse vā āvuso udakapatte vā mukhanimittaṃ olokentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ādāsepi udakapattepi mukhanimittaṃ olokesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – ābādhapaccayā panāvuso ādāse vā udakapatte vā mukhanimittaṃ oloketuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha anuññātaṃ, bhagavati bhante rājagahe viharati aññatarassa bhikkhuno mukhe vaṇo ahosi, so bhikkhū etadavoca 『『kīdiso me āvuso vaṇo』』ti, bhikkhū evamāhaṃsu 『『ediso te āvuso vaṇo』』ti, so na saddahati, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – mukhālepanādīni āvuso karontassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
我來幫您直譯這段巴利文: 5\小事篇 問題 - 朋友,世尊在何處制定了比丘洗浴時在樹、柱或墻上摩擦身體為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘洗浴時在樹、柱和墻上摩擦身體,是因這件事而制定。 問題 - 朋友,世尊在何處制定了用香料手塊、庫魯溫達卡粉或搓澡巾洗浴為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在王舍城,因六群比丘而制定。尊者,六群比丘用香料手塊、庫魯溫達卡粉和搓澡巾洗浴,是因這件事而制定。 問題 - 朋友,世尊在何處允許用手摩擦,是因何人何事而允許? 回答 - 尊者,是在王舍城,因眾多比丘而允許。尊者,眾多比丘對摩擦背部生疑,是因這件事而允許。 問題 - 朋友,世尊在何處制定了戴藤環、項圈、頸線、腰線、腕帶、臂環、手飾或戒指為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘戴藤環等物,是因這件事而制定。 問題 - 朋友,世尊在何處制定了蓄長髮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘蓄長髮,是因這件事而制定。 問題 - 朋友,世尊在何處制定了用梳子、觸角梳或手指梳理頭髮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在王舍城,因六群比丘而制定。尊者,六群比丘用梳子等梳理頭髮,是因這件事而制定。 問題 - 朋友,世尊在何處制定了在鏡子或水盆中照看面容為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在王舍城,因六群比丘而制定。尊者,六群比丘在鏡子和水盆中照看面容,是因這件事而制定。 問題 - 朋友,世尊在何處允許因病緣在鏡子或水盆中照看面容,是因何人何事而允許? 回答 - 尊者,是在王舍城,因某位比丘而允許。尊者,當世尊住在王舍城時,某位比丘面部生瘡,他問比丘們說:"朋友們,我的瘡是什麼樣子?"比丘們說:"朋友,你的瘡是這樣子。"他不相信,是因這件事而允許。 問題 - 朋友,世尊在何處制定了塗抹面部等為犯惡作之戒,是因何人何事而制定?
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū mukhālepanādīni akaṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – naccaṃ vā āvuso gītaṃ vā vāditaṃ vā dassanāya gacchantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante naccampi gītampi vāditampi dassanāya gacchiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kathaṃ āvuso naccādīni passantassa āpatti hoti, kathaṃ pana anāpatti.
Vissajjanā – naccaṃ vā bhante gītaṃ vā vāditaṃ vā dassanāya gacchati āpatti dukkaṭassa, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa , dassanūpacāraṃ vijahitvā punappunaṃ passati āpatti dukkaṭassa, ārāme ṭhitassa passato anāpatti, vihārato pana vihāraṃ passissāmīti gacchato āpattiyeva, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, āsanasālāya nisinno passati anāpatti, passissāmīti vuṭṭhahitvā gacchati āpatti dukkaṭassa, yattha ṭhito passati vā suṇāti vā āpatti dukkaṭassa, patipathaṃ gacchanto passati anāpatti, gīvaṃ parivattetvā passato pana āpatti bhante.
Pucchā – āyatakena āvuso gītassarena dhammaṃ gāyantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū āyatakena gītassarena dhammaṃ gāyiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – dārupattaṃ āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ piṇḍolabhāradvājaṃ ārabbha paññattaṃ, āyasmā bhante piṇḍolabhāradvājo chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dasseti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Na ca bhikkhave dārupatto dhāretabbo, yo dhāreyya āpatti dukkaṭassa –
Pucchā – bhagavatā āvuso uccāvace patte paṭikkhipitvā ayo patto bhūmipattoti imeyeva dve pattā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha anuññātā, chabbaggiyā bhante bhikkhū uccāvace patte dhāresuṃ sovaṇṇamayā rūpiyamayā, tasmiṃ bhante vatthusmiṃ anuññātā.
Pucchā – sodakaṃ āvuso pattaṃ paṭisāmentassa ca otāpentassaca uṇhe pattaṃ nidahantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū sodakaṃ pattaṃ paṭisāmesuṃ, otāpesuṃ, uṇhe pattaṃ nidahiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – chavasīsapattaṃ āvuso dhārentassa ca sabbapaṃsukūlikassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu sabbapaṃsukūliko ahosi, so chavasīsassa pattaṃ dhāresi, aññatarā itthī passitvā bhītā vissaramakāsi 『『abhuṃ me pisāco vatāya』』nti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來幫您直譯這段巴利文: 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘塗抹面部等,是因這件事而制定。 問題 - 朋友,世尊在何處制定了去看舞蹈、歌唱或音樂為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘去看舞蹈、歌唱和音樂,是因這件事而制定。 問題 - 朋友,如何看舞蹈等構成犯戒,又如何不犯戒? 回答 - 尊者,去看舞蹈、歌唱或音樂犯惡作,站在某處看見或聽見犯惡作,離開觀看範圍后再三觀看犯惡作。站在寺院內看見不犯戒,但從一座精舍去另一座精舍看則犯戒,站在某處看見或聽見犯惡作。坐在集會堂看見不犯戒,但起身去看則犯惡作,站在某處看見或聽見犯惡作。走在對面路上看見不犯戒,但轉頭看則犯戒,尊者。 問題 - 朋友,世尊在何處制定了用拖長的歌聲唸誦法為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因六群比丘而制定。尊者,六群比丘用拖長的歌聲唸誦法,是因這件事而制定。 問題 - 朋友,世尊在何處制定了持木缽為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因尊者賓度羅婆羅豆婆奢而制定。尊者,尊者賓度羅婆羅豆婆奢爲了一個劣質木缽向在家人顯示超人法神變,是因這件事而制定。 "諸比丘不應持木缽,若持者犯惡作。" 問題 - 朋友,世尊在何處允許鐵缽和陶缽這兩種缽,在禁止了各種缽之後,是因何人何事而允許? 回答 - 尊者,是在王舍城,因六群比丘而允許。尊者,六群比丘持用各種缽,金製的、銀製的,是因這件事而允許。 問題 - 朋友,世尊在何處制定了收藏有水的缽、曬缽、在熱處放置缽為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因眾多比丘而制定。尊者,眾多比丘收藏有水的缽,曬缽,在熱處放置缽,是因這件事而制定。 問題 - 朋友,世尊在何處制定了持屍骨缽和完全持用糞掃物為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因某位比丘而制定。尊者,某位比丘完全持用糞掃物,他持用屍骨的缽,某位女人看見后恐懼地尖叫說"啊!這是鬼啊!"是因這件事而制定。
Pucchā – calakāni vā āvuso aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū calakānipi aṭṭhikānipi ucchiṭṭho dakampi pattena nīhariṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – upāhanatthavikā āvuso bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.
Vissajjanā – antarā ca bhante rājagahaṃ antarā ca vesāliṃ aññataraṃ bhikkhuṃ ārabbha anuññātā, aññataro bhante bhikkhu upāhanāyo kāyabandhanena bandhitvā gāmaṃ piṇḍāya pāvisi, aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭeti, so bhikkhu maṅku ahosi, tasmiṃ bhante vatthusmiṃ anuññātā.
Pucchā – addhānamaggappaṭipannena āvuso parissāvanaṃ yāciyamānena na dadantassa ca appaṭissāvanakena addhānaṃ paṭipajjantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – antarā ca bhante rājagahaṃ antarā ca vesāliṃ aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu parissāvanaṃ yāciyamāno na adāsi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – pupphābhikiṇṇe āvuso sayane sayantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – vesāliyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū pupphābhikiṇṇesu sayanesu sayiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – ekabhājane vā āvuso bhuñjantānaṃ ekathālake vā pivantānaṃ ekattharaṇapāvuraṇānaṃ vā tuvaṭṭānaṃ dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – vesāliyaṃ bhante chabbaggiyeva bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ekabhājanepi bhuñjiṃsu, ekathālakepi piviṃsu, ekamañcakepi tuvaṭṭesuṃ, ekattharaṇāpi tuvaṭṭesuṃ, ekapāvuraṇāpi tuvaṭṭesuṃ, ekattharaṇapāvuraṇāpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – cāmaribījaniṃ āvuso paṭikkhipitvā tisso bījaniyo bhagavatā kattha anuññātā, kismiñca vatthusmiṃ anuññātā.
Vissajjanā – sāvatthiyaṃ bhante anuññātā, sāvatthiyaṃ bhante bhagavati viharati saṅghassa cāmaribījanī uppannā ahosi, bhagavato etamatthaṃ ārocesuṃ, tasmiṃ bhante vatthusmiṃ anuññātā.
Na bhikkhave cāmaribījanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchā mayaṃ.
Pucchā – dīghe āvuso nakhe dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu dīghe nakhe dhāresi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – kattarikāya āvuso kese chedāpentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū kattarikāya kese chindiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來幫您直譯這段巴利文: 問題 - 朋友,世尊在何處制定了用缽盛裝碎布、骨頭或殘餘水為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城,因眾多比丘而制定。尊者,眾多比丘用缽盛裝碎布、骨頭和殘餘水,是因這件事而制定。 問題 - 朋友,世尊在何處允許鞋袋,是因何人何事而允許? 回答 - 尊者,是在王舍城和毗舍離之間,因某位比丘而允許。尊者,某位比丘用腰帶綁著鞋子入村托缽,某位優婆塞向那位比丘頂禮時頭碰到鞋子,那位比丘感到羞愧,是因這件事而允許。 問題 - 朋友,世尊在何處制定了在旅途中被要求濾水器不給予,和無濾水器上路為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在王舍城和毗舍離之間,因某位比丘而制定。尊者,某位比丘被要求濾水器時不給予,是因這件事而制定。 問題 - 朋友,世尊在何處制定了在撒滿花的床上躺臥為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在毗舍離,因六群比丘而制定。尊者,六群比丘在撒滿花的床上躺臥,是因這件事而制定。 問題 - 朋友,世尊在何處制定了在同一容器中用餐,在同一杯中飲用,和共用一單一覆具為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,也是在毗舍離,因六群比丘而制定。尊者,六群比丘在同一容器中用餐,在同一杯中飲用,在同一床上同睡,共用一單一敷具,共用一單一覆具,共用一單一敷具和覆具,是因這件事而制定。 問題 - 朋友,世尊在何處禁止牦牛尾扇並允許三種扇,是在何事中允許? 回答 - 尊者,是在舍衛城允許。尊者,當世尊住在舍衛城時,僧團獲得了牦牛尾扇,他們向世尊報告此事,是因這件事而允許。 "諸比丘不應持用牦牛尾扇,若持用者,犯惡作。諸比丘,我允許三種扇:棕櫚制、香草制和孔雀毛制。" 問題 - 朋友,世尊在何處制定了蓄長指甲為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因某位比丘而制定。尊者,某位比丘蓄長指甲,是因這件事而制定。 問題 - 朋友,世尊在何處制定了用剪刀剪頭髮為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因六群比丘而制定。尊者,六群比丘用剪刀剪頭髮,是因這件事而制定。
Pucchā – dīghe āvuso nāsikālome dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū dīghāni nāsikālomāni dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – uccāvacā āvuso kaṇṇamalaharaṇiyo paṭikkhipitvā dasa kaṇṇamalaharaṇiyo bhagavatā kattha anuññātā, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātā.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha anuññātā, chabbaggiyā bhante bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhāresuṃ sovaṇṇamayaṃ rūpiyamayaṃ, tasmiṃ bhante vatthusmiṃ anuññātā.
Pucchā – saṅghāṭipallatthikāya nisīdantassa āvuso dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū saṅghāṭipallatthikāya nisīdiṃsu, saṅghāṭiyā pattā lujjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – akāyabandhanena āvuso gāmaṃ pavisantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ bhikkhuṃ ārabbha paññattaṃ, aññataro bhante bhikkhu akāyabandhano gāmaṃ piṇḍāya pāvisi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – gihinivatthaṃ āvuso nivāsentassa ca, gihipārutaṃ pārupantassa ca, saṃvelliyaṃ nivāsentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū gihinivatthaṃ nivāsiṃsu, gihipārutampi pārupiṃsu, saṃvelliyampi nivāsiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – ubhato kājaṃ āvuso dhārentassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū ubhato kājaṃ dhāresuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – lokāyataṃ āvuso pariyāpuṇantassa ca vācentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū lokāyataṃ pariyāpuṇiṃsupi vācesumpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – tiracchānavijjaṃ āvuso pariyāpuṇantassa ca vācentassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū tiracchānavijjaṃ pariyāpuṇiṃsupi vācesumpi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – khipite āvuso 『『jīvā』』tivadantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, bhagavā bhante mahatiyā parisāya parivuto dhammaṃ desento khipi, bhikkhū 『『jīvatu bhante bhagavā, jīvatu sugatoti』』 uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena dhammakathā antarā ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
我來幫您直譯這段巴利文: 問題 - 朋友,世尊在何處制定了蓄長鼻毛為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因眾多比丘而制定。尊者,眾多比丘蓄長鼻毛,是因這件事而制定。 問題 - 朋友,世尊在何處禁止各種掏耳勺並允許十種掏耳勺,是因何人何事而允許? 回答 - 尊者,是在舍衛城,因六群比丘而允許。尊者,六群比丘持用各種掏耳勺,金製的、銀製的,是因這件事而允許。 問題 - 朋友,世尊在何處制定了以大衣作靠墊而坐為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因六群比丘而制定。尊者,六群比丘以大衣作靠墊而坐,大衣的邊緣破損了,是因這件事而制定。 問題 - 朋友,世尊在何處制定了不繫腰帶入村為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,因某位比丘而制定。尊者,某位比丘不繫腰帶入村托缽,是因這件事而制定。 問題 - 朋友,世尊在何處制定了穿著如在家人一樣的下衣,披著如在家人一樣的上衣,以及穿著裙式下衣為犯惡作之戒,是因何人何事而制定? 回答 - 尊者,是在舍衛城,
Pucchā – ārāme āvuso passāvavaccānaṃ tahaṃ tahaṃ karaṇaṃ paṭikkhipitvā ekamantaṃ kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū ārāme tahaṃ tahaṃ passāvaṃ akaṃsu, tahaṃ tahaṃ vaccaṃ akaṃsu, ārāmo dussi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Khuddakavatthukkhandhaka
Pucchā – khuddakavatthuṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – khuddakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.
我來為您翻譯這段巴利文: 問題 - 朋友,世尊在何處規定,禁止在僧園各處小便大便,而應在一處為之?因何人、何事而制定? 回答 - 尊者,這是在舍衛城(今印度北方邦斯拉瓦斯提遺址)因眾多比丘而制定。尊者,當時眾多比丘在僧園各處小便,各處大便,使僧園變得污穢,因此事而制定。 小事篇 問題 - 我將詢問小事,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答小事,包括其緣起和解釋。尊者,在最重要的條文中有三種違犯。
- Senāsanakkhandhaka
Pucchā – pañca āvuso leṇāni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha anuññātāni, sambahulā bhante bhikkhū bhagavantaṃ upasaṅkamitvā etadavocuṃ 『『rājagahako bhante seṭṭhī vihāre kārāpetukāmo, kathaṃ nu kho bhante paṭipajjitabba』』nti, tasmiṃ bhante vatthusmiṃ anuññātāni.
Pucchā – kathaṃ āvuso vihārā paṭhamaṃ uppannā, kathañca te patiṭṭhāpi tā.
Vissajjanā – ekāheneva bhante rājagahakena seṭṭhinā chaṭṭhivihārā patiṭṭhāpitā, te idha bhante saṭṭhivihārā buddhappamukhassa āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpitā.
Pucchā – vihāre āvuso paṭibhānakammaṃ paṭikkhipitvā mālākammādīni bhagavatā kattha anuññātāni, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātāni.
Vissajjanā – rājagahe bhante chabbaggiye bhikkhū ārabbha anuññātāni. Chabbaggiyā bhante bhikkhū vihāre paṭibhānacittaṃ kārāpesuṃ itthirūpakaṃ purisarūpakaṃ, tasmiṃ bhante vatthusmiṃ anuññātāni.
Pucchā – yathāvuḍḍhaṃ āvuso abhivādanādīni ca aggāsanādīni ca anujānitvā saṅghikaṃ yathāvuḍḍhaṃ paṭibāhantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – antarā ca bhante vesāliṃ antarā ca sāvatthiṃ chabbaggiyānaṃ bhikkhūnaṃ antevāsike bhikkhū ārabbha paññattaṃ, chabbaggiyānaṃ bhante bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre paṭiggahesuṃ, seyyāyo paṭiggahesuṃ 『『idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī』』ti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – ekena āvuso dve paṭibāhantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha paññattaṃ, āyasmā bhante upanando sakyaputto eko dve paṭibāhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – navakena āvuso uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena, therena pana bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravena bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū āyasmato upālissa santike vinayaṃ pariyāpuṇiṃsu, āyasmā bhante upāli ṭhitakova uddisati therānaṃ bhikkhūnaṃ gāravena, tattha bhante therā ceva bhikkhū kilamiṃsu āyasmā ca upāli kilami, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – tivassantarena āvuso saha nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulānaṃ bhante bhikkhūnaṃ etadahosi 『『kittāvatānu kho samānāsaniko hotī』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – mañce ca āvuso pīṭhe ca dvinnaṃyeva nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
我來為您翻譯這段關於住處篇的巴利文: 問題 - 朋友,世尊在何處允許五種住處?因何人、何事而允許? 回答 - 尊者,這是在王舍城(今印度比哈爾邦拉杰吉爾)因眾多比丘而允許的。尊者,眾多比丘來到世尊處說:"尊者,王舍城的長者想要建造精舍,應當如何處理?"因此事而允許。 問題 - 朋友,精舍最初是如何產生的?又是如何建立的? 回答 - 尊者,王舍城的長者在一日之內建立了六十座精舍,這六十座精舍是為以佛陀為首的四方僧團,不論現在還是未來的僧眾而建立的。 問題 - 朋友,世尊在何處禁止在精舍畫人像,而允許花飾等裝飾?因何人、何事而允許? 回答 - 尊者,這是在王舍城因六群比丘而允許的。尊者,六群比丘在精舍畫了男女人像,因此事而允許。 問題 - 朋友,世尊在何處規定,在允許依資格長幼行禮等和上座等之後,若有人阻止依資格長幼使用僧團物品者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在毗舍離(今印度比哈爾邦吠舍厘)和舍衛城之間,因六群比丘的弟子比丘們而制定。尊者,六群比丘的弟子比丘們走在以佛陀為首的僧團前面,佔據精舍和臥具說:"這是給我們和尚的,這是給我們阿阇黎的,這是給我們的。"因此事而制定。 問題 - 朋友,世尊在何處規定,一人阻止兩人使用僧團物品者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在舍衛城因釋迦子優波難陀尊者而制定。尊者,釋迦子優波難陀尊者一人阻止兩人使用僧團物品,因此事而制定。 問題 - 朋友,世尊在何處允許,年輕比丘講法時可因對法的恭敬而坐在同等或較高的座位上,而長老比丘請人講法時可因對法的恭敬而坐在同等或較低的座位上?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘向優波離尊者學習律藏,優波離尊者因恭敬長老比丘而站著講法,因此長老比丘們疲憊,優波離尊者也疲憊,因此事而允許。 問題 - 朋友,世尊在何處允許與相差三年的人同坐?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘想知道:"多少年限內算是可以同坐的?"因此事而允許。 問題 - 朋友,世尊在何處允許長椅和座椅只能兩人共坐?因何人、何事而允許?
Vissajjanā – sāvatthiyaṃ bhante sambahule samānāsanike ārabbha paññattaṃ, sambahulā bhante bhikkhū samānāsanikā mañce nisīditvā mañcaṃ bhindiṃsu, pīṭhe nisīditvā pīṭhaṃ bhindiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – dīghāsane panāvuso asamānāsanikehipi nisīdituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū dīghāsane asamānāsanikehi saha nisīdituṃ kukkuccāyiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – pañca āvuso avissajjiyāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha paññattāni, sambahulā bhante bhikkhū saṅghikaṃ senāsanaṃ vissajjesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – pañca āvuso avebhaṅgiyāni bhagavatā kattha paññattāni, kaṃ ārabbha kismiṃ vatthusmiṃ paññattāni.
Vissajjanā – kīṭāgirismiṃ bhante assajipunabbasuke bhikkhū ārabbha paññattāni, assajipunabbasukā bhante bhikkhū saṅghikaṃ senāsanaṃ vibhajiṃsu, tasmiṃ bhante vatthusmiṃ paññattāni.
Pucchā – aññatra paribhogaṃ āvuso aññatra paribhuñjantassa dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āḷaviyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – adhotehi ca āvuso allehi ca pādehi senāsanaṃ akkamantassa ca saupāhanena senāsanaṃ akkamantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āḷaviyaṃ bhante sambahule bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū adhotehi pādehi senāsanaṃ akkamiṃsu, allehi ca pādehi senāsanaṃ akkamiṃsu, saupāhanāpi senāsanaṃ akkamiṃsu, senāsanaṃ dussi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – parikammakatāya āvuso bhūmiyā niṭṭhubhantassa ca parikammakataṃ bhittiṃ apassayantassa ca dukkaṭaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – āḷaviyaṃ bhante sambahuleva bhikkhū ārabbha paññattaṃ, sambahulā bhante bhikkhū parikammakatāya bhūmiyā niṭṭhubhiṃsu, parikammakataṃ bhittiṃ apassayiṃsu, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – senāsanakkhandhakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – senāsanakkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante tisso āpattiyo.
我來為您翻譯這段關於住處的巴利文: 回答 - 尊者,這是在舍衛城因眾多同座比丘而制定。尊者,眾多同座的比丘坐在長椅上把長椅坐壞了,坐在座椅上把座椅坐壞了,因此事而允許。 問題 - 朋友,世尊在何處允許與不同座的人在長凳上同坐?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘對與不同座的人在長凳上同坐感到猶豫,因此事而允許。 問題 - 朋友,世尊在何處制定五種不可讓與之物?因何人、何事而制定? 回答 - 尊者,這是在舍衛城因眾多比丘而制定。尊者,眾多比丘讓與了僧團的住處,因此事而制定。 問題 - 朋友,世尊在何處制定五種不可分配之物?因何人、何事而制定? 回答 - 尊者,這是在吉達山因阿說示和本那婆修比丘而制定。尊者,阿說示和本那婆修比丘分配了僧團的住處,因此事而制定。 問題 - 朋友,世尊在何處規定,將供某種用途的住處用作他途者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在阿拉毗因眾多比丘而制定。尊者,眾多比丘將某優婆塞供精舍使用的住處用作他途,因此事而制定。 問題 - 朋友,世尊在何處規定,用未洗的腳、濕的腳踩踏住處,以及穿著鞋踩踏住處者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在阿拉毗因眾多比丘而制定。尊者,眾多比丘用未洗的腳踩踏住處,用濕的腳踩踏住處,穿著鞋踩踏住處,使住處變得污穢,因此事而制定。 問題 - 朋友,世尊在何處規定,在經過裝飾的地面上吐痰,以及倚靠經過裝飾的墻壁者犯突吉羅?因何人、何事而制定? 回答 - 尊者,這是在阿拉毗因眾多比丘而制定。尊者,眾多比丘在經過裝飾的地面上吐痰,倚靠經過裝飾的墻壁,因此事而制定。 問題 - 我將詢問住處篇,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答住處篇,包括其緣起和解釋。尊者,在最重要的條文中有三種違犯。
- Saṅghatedakakkhandhaka
Pucchā – kathaṃ āvuso channaṃ sakyakumārānaṃ saha upālikappakena pabbajjā ahosi, kathañca nesaṃ viseso udapādi.
Vissajjanā – bhagavā bhante upāliṃ kappakaṃ paṭhamaṃ pabbājesi, pacchā te sakyakumāre, atha bhante āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi, āyasmā anuruddho dibbacakkhuṃ uppādesi, āyasmā ānando sotāpattiphalaṃ sacchākāsi, devadatto pothujjanikaṃ iddhiṃ abhinipphādesi. Evaṃ kho bhante channaṃ sakyakumārānaṃ upālikappakena saha pabbajjā ahosi, evañca pana bhante tesaṃ visesādhigamo ahosi.
Pakāsanīya
Pucchā – pakāsanīyakammaṃ āvuso kātuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante 『『sarājikāya maṃ bhagavā parisāya kheḷāsakavādena apasādeti, sāriputtamoggallāneva ukkaṃsatī』』ti kupito anattamano bhagavati āghātaṃ bandhi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pakāsanīya
Pucchā – devadattassa āvuso pakāsanīyakammaṃ kārāpetvā kathaṃ bhagavā pakāsetuṃ āṇāpesi.
Vissajjanā – bhagavā bhante devadattassa pakāsanīyakammaṃ kātuṃ paññapetvā āyasmantaṃ sāriputtaṃ āmantesi 『『tena hi tvaṃ sāriputta devadattaṃ rājagahe pakāsehī』』ti, evaṃ kho bhante devadattassa pakāsanīyakammaṃ katvā devadattaṃ rājagahe pakāsetuṃ bhagavā āṇāpesi.
Devadatta
Pucchā – kathaṃ āvuso devadattena duṭṭhacittena vadhakacittena tathā gatassa ruhiraṃ uppādetvā paṭhamaṃ ānantariyaṃ kammaṃ upacitaṃ.
Vissajjanā – bhagavā bhante gijjhakūṭassa pabbatassa chāyāyaṃ caṅkami, atha bhante devadatto gijjhakūṭaṃ pabbataṃ āruhitvā mahatiṃ silaṃ pavijjhi 『『imāya samaṇaṃ gotamaṃ jīvitā voropessāmī』』ti, atha kho bhante dve pabbatakūṭāni samāgantvā taṃ silaṃ sampaṭicchiṃsu, tato papatikā uppatitvā bhagavato pāde ruhiraṃ uppādesi. Evaṃ kho bhante devadattena duṭṭhena vadhakacittena tathāgatassa ruhiraṃ uppādetvā paṭhamaṃ ānantariyakammaṃ upacitaṃ.
Pucchā – kulesu āvuso tikabhojanaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante devadattaṃ ārabbha paññattaṃ, devadatto bhante parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñji, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – alaṃ devadatta, mā te rucci saṅghabhedo, garuko kho devadatta saṅghabhedotiādiko āvuso ovādo bhagavatā kattha dinno, kismiṃ vatthusmiṃ dinno.
Vissajjanā – rājagahe bhante devadattaṃ ārabbha dinno, devadatto bhante saṅghabhedāya parakkami cakkabhedāya, tasmiṃ bhante vatthusmiṃ dinno.
Alaṃ devadatta, mā te rucci saṅghabhedo, garuko kho devadatta saṅghabhedo –
Pucchā – 『『sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ. Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara』』nti- āvuso idaṃ udānaṃ bhagavatā kattha udānitaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ udānitaṃ.
我來為您翻譯這段僧團分裂篇的巴利文: 問題 - 朋友,六位釋迦王子與理髮師優波離是如何出家的?他們又是如何獲得不同成就的? 回答 - 尊者,世尊先讓理髮師優波離出家,然後才讓那些釋迦王子出家。尊者,跋提耶尊者就在那個雨安居期間證得三明,阿那律尊者開發了天眼通,阿難尊者證得預流果,提婆達多獲得凡夫神通。尊者,這就是六位釋迦王子與理髮師優波離出家的過程,尊者,這就是他們獲得不同成就的情況。 公告篇 問題 - 朋友,世尊在何處規定作公告羯磨?因何人、何事而制定? 回答 - 尊者,這是在王舍城(今印度比哈爾邦拉杰吉爾)因提婆達多而制定。尊者,提婆達多因世尊在國王和眾人面前以吐唾棄之語訶責他,而讚揚舍利弗和目犍連,因此生氣不悅,對世尊懷恨,因此事而制定。 公告篇 問題 - 朋友,世尊對提婆達多作公告羯磨后,如何命令宣告? 回答 - 尊者,世尊規定對提婆達多作公告羯磨后,召喚舍利弗尊者說:"舍利弗,你去在王舍城宣告提婆達多的事"。尊者,這就是世尊作公告羯磨後命令在王舍城宣告提婆達多的情況。 提婆達多 問題 - 朋友,提婆達多以噁心、殺心令如來流血,如何造作第一無間業? 回答 - 尊者,世尊在靈鷲山(今印度比哈爾邦拉杰吉爾靈鷲山)的陰影處經行。尊者,那時提婆達多爬上靈鷲山,投下一大塊石頭說:"我要用這塊石頭結束沙門喬達摩的生命"。尊者,這時兩座山峰相合接住了那塊石頭,但碎片飛濺傷到世尊的腳而流血。尊者,這就是提婆達多以噁心、殺心令如來流血,造作第一無間業的經過。 問題 - 朋友,世尊在何處制定在俗家的三種食事規定?因何人、何事而制定? 回答 - 尊者,這是在王舍城因提婆達多而制定。尊者,提婆達多失去供養和尊敬后,與其隨眾在俗家一再乞求而食用,因此事而制定。 問題 - 朋友,"夠了,提婆達多!不要喜好分裂僧團,分裂僧團是重罪"等這樣的勸告,世尊在何處給予?因何事而給予? 回答 - 尊者,這是在王舍城因提婆達多而給予。尊者,提婆達多企圖分裂僧團、破壞法輪,因此事而給予。 問題 - 朋友,"善人行善易,善人行惡難;惡人行惡易,聖者行惡難"這首感興偈,世尊在何處宣說?因何人、何事而宣說?
Vissajjanā – rājagahe bhante devadattaṃyeva ārabbha udānitaṃ, āyasmā bhante ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi, atha kho bhante devadatto yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca 『『ajjatagge dānāhaṃ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṃ karissāmi saṅghakammaṃ karissāmī』』ti, tasmiṃ bhante vatthusmiṃ udānitaṃ.
Sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ;
Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaraṃ.
Pucchā – bhedānuvattakānaṃ āvuso bhikkhūnaṃ thullaccayaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – rājagahe bhante sambahule bhikkhū ārabbha paññattaṃ, āyasmā bhante sāriputto bhagavantaṃ upasaṅkamitvā etadavoca 『『sādhu bhante bhedānuvattakā bhikkhū puna upasampajjeyyu』』nti, tasmiṃ bhante vatthusmiṃ paññattaṃ.
『『Sādhu bhante bhedānuvattakā bhikkhū puna upasampajjeyyu』』nti –
Pucchā – kittāvatā nu kho āvuso saṅgharāji hoti no ca saṅghabhedo, kittāvatā ca pana saṅgharāji ceva hoti saṅghabhedo ca.
Vissajjanā – ekato bhante eko hoti, ekato dve catuttho anussāveti, salākaṃ gāheti 『『ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti』』, eteneva bhante nayena catunnaṃ vā pañcannaṃ vā channaṃ vā sattannaṃ vā aṭṭhannaṃ vā saṅgharāji hoti, no ca saṅghabhedo, ekato bhante cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti 『『ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethā』』ti, evaṃ kho bhante saṅgharāji ceva hoti saṅghabhedo ca. Evaṃ kho bhante saṅgharāji hoti, no ca saṅghabhedo, evañca pana bhante saṅgharāji ceva hoti saṅghabhedo ca.
Pucchā – kittāvatā nu kho āvuso saṅgho bhinno hoti.
Vissajjanā – idha bhante bhikkhū adhammādiṃ dhammādīnīti dīpenti, te imehi aṭṭhārasahi vatthūhi apakassanti, avapakassanti, āveniṃ uposathaṃ karonti, āveniṃ pavāraṇaṃ karonti, āveniṃ saṅghakammaṃ karonti, evaṃ kho bhante saṅgho bhinno hoti.
Pucchā – kittāvatā nu kho āvuso saṅgho samaggo hoti.
Vissajjanā – idha bhante bhikkhū adhammaṃ adhammoti dīpenti, dhammaṃ dhammoti dīpenti, avinayaṃ avinayoti dīpenti…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti, te imehi aṭṭhārasahi vatthūhi na apakassanti, na avapakassanti, na āveniṃ uposathaṃ karonti, na āveniṃ pavāraṇaṃ karonti, na āveniṃ saṅghakammaṃ karonti, ettāvatā kho bhante saṅgho samaggo hoti.
Pucchā – samaggaṃ āvuso saṅghaṃ bhinditvā kiṃ so pasavati.
Vissajjanā – samaggaṃ kho bhante saṅghaṃ bhinditvā kappaṭṭhitikaṃ kibbisaṃ pasavati, kappaṃ nirayamhi paccati.
Pucchā – bhinnaṃ kho āvuso saṅghaṃ samaggaṃ katvā kiṃ so pasavati.
Vissajjanā – bhinnaṃ kho bhante saṅghaṃ samaggaṃ katvā brahmaṃ puññaṃ pasavati, kappaṃ saggamhi modati.
Pucchā – saṅghabhedaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – saṅghabhedaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.
我來為您翻譯這段巴利文: 回答 - 尊者,這是在王舍城(今印度比哈爾邦拉杰吉爾)因提婆達多而宣說。尊者,阿難尊者在上午穿好衣服,拿著缽和衣前往王舍城乞食。尊者,這時提婆達多走近阿難尊者,走近后對阿難尊者說:"朋友阿難,從今天起,我將離開世尊和比丘僧團,自行布薩,自行僧團羯磨",因此事而宣說。 善人行善易,善人行惡難; 惡人行惡易,聖者行惡難。 問題 - 朋友,世尊在何處規定隨順分裂者犯偷蘭遮?因何人、何事而制定? 回答 - 尊者,這是在王舍城因眾多比丘而制定。尊者,舍利弗尊者走近世尊后說:"尊者,隨順分裂的比丘們能否重新受具足戒就好了",因此事而制定。 問題 - 朋友,什麼情況下是僧團不和,但不是僧團分裂?什麼情況下既是僧團不和又是僧團分裂? 回答 - 尊者,一邊一人,一邊兩人,第四人宣告,行取投票說:"這是法,這是律,這是師教,你們接受這個,喜歡這個"。尊者,按這個方式,四人、五人、六人、七人或八人時是僧團不和,但不是僧團分裂。尊者,一邊四人,一邊四人,第九人宣告,行取投票說:"這是法,這是律,這是師教,你們接受這個,喜歡這個",這就是既是僧團不和又是僧團分裂。尊者,這就是僧團不和但不分裂的情況,這就是既不和又分裂的情況。 問題 - 朋友,什麼情況下僧團算是分裂? 回答 - 尊者,這裡比丘們宣稱非法等為法等,他們因這十八事而分離、遠離,單獨布薩,單獨自恣,單獨行僧團羯磨,尊者,這就是僧團分裂的情況。 問題 - 朋友,什麼情況下僧團算是和合? 回答 - 尊者,這裡比丘們宣稱非法為非法,宣稱法為法,宣稱非律為非律...乃至...宣稱重罪為重罪,宣稱非重罪為非重罪,他們不因這十八事而分離、遠離,不單獨布薩,不單獨自恣,不單獨行僧團羯磨,尊者,這就是僧團和合的情況。 問題 - 朋友,破壞和合僧團會得什麼果報? 回答 - 尊者,破壞和合僧團會得整劫的罪過,要在地獄中受整劫之苦。 問題 - 朋友,使分裂僧團重歸和合會得什麼果報? 回答 - 尊者,使分裂僧團重歸和合會得梵天的福報,可在天界享樂一劫。 問題 - 我將詢問僧團分裂,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答僧團分裂,包括其緣起和解釋。尊者,在最重要的條文中有兩種違犯。
- Vattakkhandhaka
Pucchā – āgantukānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule āgantuke bhikkhū ārabbha paññattaṃ, āgantukā bhante bhikkhū saupāhanāpi ārāmaṃ pavisiṃsu, chattapaggahitāpi ārāmaṃ pavisiṃsu, oguṇṭhitāpi ārāmaṃ pavisiṃsu, sīsepi cīvaraṃ karitvā ārāmaṃ pavisiṃsu, pānīyenapi pāde doviṃsu, vuḍḍhatarepi āvāsike bhikkhū nābhivādesuṃ, napi senāsanaṃ pucchiṃsu, tasmiṃ bhante vatthusmiṃ 『『tena hi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññapessāmi, yathā āgantukehi bhikkhūhi sammā vattitabbaṃ, āgantukena bhikkhave bhikkhunā idāni ārāmaṃ pavisissāmīti upāhanā omuñcitvā nīcaṃ katvā papphoṭetvā gahetvā chattaṃ apanāmetvā sīsaṃ vivaritvā sīse cīvaraṃ khandhe katvā sādhukaṃ ataramānena ārāmo pavisitabbo』』 evamādinā bhante āgantukānaṃ bhikkhūnaṃ vattaṃ paññattaṃ.
Pucchā – āvāsikānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañca pana paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule āvāsike bhikkhū ārabbha paññattaṃ, sambahulā bhante āvāsikā bhikkhū āgantuke bhikkhū disvā neva āsanaṃ paññapesuṃ, na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipiṃsu, na paccuggantvā pattacīvaraṃ paṭiggahesuṃ, na senāsanaṃ paññapesuṃ, tasmiṃ bhante vatthusmiṃ paññattaṃ, tasmiṃ bhante vatthusmiṃ –
『『Āvāsikena bhikkhave bhikkhunā āgantukaṃ bhikkhuṃ vuḍḍhataraṃ disvā āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbo』』 evamādinā bhante āvāsikānaṃ bhikkhūnaṃ vattaṃ bhagavatā paññattaṃ.
Pucchā – gamikānaṃ āvuso bhikkhūnaṃ vattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañcapana paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule gamike bhikkhū ārabbha paññattaṃ, sambahulā bhante gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ appaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamiṃsu, tasmiṃ bhante vatthusmiṃ 『『gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchā pakkamitabbaṃ』』 evamādinā bhante ākārena bhagavatā gamikānaṃ bhikkhūnaṃ vattaṃ paññattaṃ.
Pucchā – bhattagge āvuso anumodituṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhattagge nānumodiṃsu, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – bhikkhūnaṃ āvuso bhattaggavattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
我來為您翻譯這段住持篇的巴利文: 問題 - 朋友,世尊在何處制定客比丘的規矩?因何人、何事而制定? 回答 - 尊者,這是在舍衛城因眾多客比丘而制定。尊者,客比丘們穿著鞋進入僧園,撐著傘進入僧園,蒙著頭進入僧園,將衣披在頭上進入僧園,用飲用水洗腳,對年長的住寺比丘既不禮拜,也不問詢住處,因此事而制定:"比丘們,因此我要為客比丘制定規矩,使客比丘們能夠如法而行。比丘們,客比丘想要進入僧園時,應脫掉鞋子,放低,拍打后拿著,收起傘子,露出頭,將頭上的衣服披在肩上,從容不迫地進入僧園。"尊者,就這樣為客比丘制定了規矩。 問題 - 朋友,世尊在何處、因何人、何事制定住寺比丘的規矩?又是如何制定的? 回答 - 尊者,這是在舍衛城因眾多住寺比丘而制定。尊者,眾多住寺比丘看見客比丘既不準備座位,不放置洗腳水、腳凳、擦腳布,不出迎接取缽衣,不安排住處,因此事而制定。尊者,在此事中制定:"比丘們,住寺比丘見到年長的客比丘應準備座位,放置洗腳水、腳凳、擦腳布,出迎接取缽衣,問詢飲用水。"尊者,世尊就這樣為住寺比丘制定了規矩。 問題 - 朋友,世尊在何處制定將行比丘的規矩?因何人、何事而制定?又是如何制定的? 回答 - 尊者,這是在舍衛城因眾多將行比丘而制定。尊者,眾多將行比丘不收好木製用具和陶製用具,打開門窗,不告別住處就離開了,因此事而制定:"比丘們,將行比丘應收好木製用具,關閉門窗,告別住處后才能離開。"尊者,世尊就這樣為將行比丘制定了規矩。 問題 - 朋友,世尊在何處允許在齋堂作隨喜?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘在齋堂不作隨喜,因此事而允許。 問題 - 朋友,世尊在何處制定比丘在齋堂的規矩?因何人、何事而制定?
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṃ gacchiṃsu, tasmiṃ bhante vatthusmiṃ 『『sace ārāme kālo ārocito hoti, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā sādhukaṃ ataramānena gāmo pavisitabbo』』ti evamādinā bhante bhattaggavattaṃ paññattaṃ.
Pucchā – bhikkhūnaṃ āvuso senāsanavattaṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ, kathañca taṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante chabbaggiye bhikkhū ārabbha paññattaṃ, chabbaggiyā bhante bhikkhū bhikkhūsu ajjhokāse cīvaraṃ karontesu paṭivāte aṅgaṇe senāsanaṃ papphoṭesuṃ, tasmiṃ bhante vatthusmiṃ 『『yasmiṃ vihāre viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo』』ti evamādinā bhante bhikkhūnaṃ senāsanavattaṃ bhagavatā paññattaṃ.
Pucchā – samācāraṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – samācāraṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.
- Pātimokkhaṭṭhapanakkhandhaka
Pucchā – sāpattikena āvuso pātimokkhaṃ suṇantassa pātimokkhaṃ ṭhapetuṃ bhagavatā kattha paññattaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ paññattaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ puggalaṃ dussīlaṃ pāpadhammaṃ ārabbha paññattaṃ, aññataro bhante puggalo dussīlo pāpadhammo tadahuposathe saṅghamajjhe nisinno ahosi, tasmiṃ bhante vatthusmiṃ paññattaṃ.
Pucchā – ṭhapanaṃ āvuso pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – ṭhapanaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante ekā āpatti.
我來為您翻譯這段巴利文: 回答 - 尊者,這是在舍衛城因六群比丘而制定。尊者,六群比丘衣著不齊整,威儀不端正地去齋堂,因此事而制定:"如果在僧園中已宣佈時間,應當遮蓋三輪(兩膝和肚臍)穿好下衣,繫好腰帶,摺疊好大衣穿上,繫好結,洗好缽拿著,從容不迫地進入村莊。"尊者,就這樣制定了齋堂規矩。 問題 - 朋友,世尊在何處制定比丘的住處規矩?因何人、何事而制定?又是如何制定的? 回答 - 尊者,這是在舍衛城因六群比丘而制定。尊者,當比丘們在露天曬衣時,六群比丘在逆風處的院子里拍打住處,因此事而制定:"住在某精舍時,如果那精舍骯髒,若有能力應當打掃。"尊者,世尊就這樣為比丘們制定了住處規矩。 問題 - 我將詢問行爲規範,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答行爲規範,包括其緣起和解釋。尊者,在最重要的條文中有一種違犯。 波羅提木叉遮止篇 問題 - 朋友,世尊在何處制定對犯戒者聽誦波羅提木叉時應遮止波羅提木叉?因何人、何事而制定? 回答 - 尊者,這是在舍衛城因某個破戒惡行的人而制定。尊者,某個破戒惡行的人在布薩日坐在僧團中,因此事而制定。 問題 - 朋友,我將詢問遮止,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答遮止,包括其緣起和解釋。尊者,在最重要的條文中有一種違犯。
- Bhikkhunikkhandhaka
Pucchā – aṭṭhahi āvuso garudhammehi upasampadā bhagavatā kattha anuññātā, kassa anuññātā, kismiñca vatthusmiṃ anuññātā.
Vissajjanā – vesāliyaṃ bhante mahāpajāpatiyā gotamiyā anuññātā, mahāpajāpati bhante gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi, atha kho bhante āyasmā ānando mahāpajāpatiṃ gotamiṃ taṃ kāraṇaṃ pucchitvā bhagavantaṃ catukkhattuṃ yāci mātugāmassa tathāgatappavedite dhammavinaye āgārasmā anāgāriyaṃ pabbajjaṃ, tasmiṃ bhante vatthusmiṃ anuññātā.
Pucchā – bhikkhūhi āvuso bhikkhuniyo upasampādetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – vesāliyaṃ bhante mahāpajāpatiṃ gotamiṃ ārabbha anuññātaṃ, mahāpajāpati bhante gotamī bhagavantaṃ etadavoca 『『kathāhaṃ bhante imāsu sākiyānīsu paṭipajjāmī』』ti, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – ekato upasampannāya āvuso bhikkhunisaṅghe visuddhāya bhikkhusaṅghe upasampādetuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha anuññātaṃ, sambahulā bhante bhikkhū bhikkhunīnaṃ antarāyike dhamme pucchiṃsu, upasampadāpekkhāyo vitthāyiṃsu, maṅkū ahesuṃ, na sakkhiṃsu vissajjetuṃ, tasmiṃ bhante vatthusmiṃ anuññātaṃ.
Pucchā – bhikkhunikkhandhakaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – bhikkhunikkhandhakaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante dve āpattiyo.
- Pañcasatikakkhandhaka
Paṭhama saṃgāyanā
Pucchā – pañcasatikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – pañcasatikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.
我來為您翻譯這段比丘尼篇和五百結集篇的巴利文: 比丘尼篇: 問題 - 朋友,世尊在何處允許以八重法受具足戒?允許給誰?因何事而允許? 回答 - 尊者,這是在毗舍離(今印度比哈爾邦吠舍厘)允許給大波阇波提·喬達彌。尊者,大波阇波提·喬達彌腳腫、身體沾滿塵土,憂愁不樂,淚流滿面,哭泣著站在外門處。尊者,阿難尊者詢問大波阇波提·喬達彌原因后,四次向世尊請求允許女人在如來所說的法律中從在家出家為無家者,因此事而允許。 問題 - 朋友,世尊在何處允許比丘們為比丘尼授具足戒?因何人、何事而允許? 回答 - 尊者,這是在毗舍離因大波阇波提·喬達彌而允許。尊者,大波阇波提·喬達彌對世尊說:"尊者,我應如何對待這些釋迦族女人?"因此事而允許。 問題 - 朋友,世尊在何處允許已在比丘尼僧團受具足戒且清凈者在比丘僧團受具足戒?因何人、何事而允許? 回答 - 尊者,這是在舍衛城因眾多比丘而允許。尊者,眾多比丘詢問比丘尼們有關障礙法時,求受具足戒的人羞愧、退縮,無法回答,因此事而允許。 問題 - 我將詢問比丘尼篇,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答比丘尼篇,包括其緣起和解釋。尊者,在最重要的條文中有兩種違犯。 五百結集篇: 第一次結集 問題 - 我將詢問五百結集,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答五百結集,包括其緣起和解釋。尊者,在最重要的條文中沒有任何違犯。
- Sattasatikakkhandhaka
Dutiya saṃgāyanā
Pucchā – sattasatikaṃ pucchissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ āvuso kati āpattiyo.
Vissajjanā – sattasatikaṃ vissajjissaṃ, sanidānaṃ saniddesaṃ. Samukkaṭṭhapadānaṃ bhante na katamā āpatti.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – ke āvuso sikkhanti.
Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.
Pucchā – ke āvuso sikkhitasikkhā.
Vissajjanā – arahanto bhante sikkhitasikkhā.
Pucchā – kattha āvuso ṭhitaṃ.
Vissajjanā – sikkhākāmesu bhante ṭhitaṃ.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
我來為您翻譯這段七百結集篇的巴利文: 第二次結集 問題 - 我將詢問七百結集,包括其緣起和解釋。朋友,在最重要的條文中有幾種違犯? 回答 - 我將解答七百結集,包括其緣起和解釋。尊者,在最重要的條文中沒有任何違犯。 問題 - 朋友,這是誰的言教? 回答 - 尊者,這是世尊、阿羅漢、正等正覺者的言教。 問題 - 朋友,誰在學習? 回答 - 尊者,有學者和善凡夫在學習。 問題 - 朋友,誰是已學習完成者? 回答 - 尊者,阿羅漢是已學習完成者。 問題 - 朋友,這建立於何處? 回答 - 尊者,這建立於樂於學習者中。 問題 - 朋友,這是由誰傳來的? 回答 - 尊者,這是由師徒相承傳來的。