B0102040427(7)kammapathavaggo(善業道路品)

(27) 7. Kammapathavaggo

  1. Pāṇātipātīsuttaṃ

  2. 『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti, pāṇātipātassa ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Paṭhamaṃ.

  1. Adinnādāyīsuttaṃ

  2. 『『Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

『『Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave…pe…. Dutiyaṃ.

  1. Micchācārīsuttaṃ

  2. … Attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti, kāmesumicchācārassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho…pe…. Tatiyaṃ.

  1. Musāvādīsuttaṃ

  2. … Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṃ bhāsati – imehi kho…pe….

Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi…pe…. Catutthaṃ.

  1. Pisuṇavācāsuttaṃ

  2. … Attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti, pisuṇāya vācāya ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti, pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati – imehi…pe…. Pañcamaṃ.

  1. Pharusavācāsuttaṃ

  2. … Attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, pharusāya vācāya ca vaṇṇaṃ bhāsati…pe….

Attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho…pe…. Chaṭṭhaṃ.

  1. Samphappalāpasuttaṃ

  2. … Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave…pe…. Sattamaṃ.

  1. Abhijjhālusuttaṃ

  2. … Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati…pe….

『『Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati – imehi kho…pe…. Aṭṭhamaṃ.

  1. Byāpannacittasuttaṃ

  2. … Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti, abyāpādassa ca vaṇṇaṃ bhāsati – imehi kho…pe…. Navamaṃ.

  1. Micchādiṭṭhisuttaṃ

這是《業道品》(Kammapathavaggo)的完整中文直譯: (27) 7. 業道品 1. 殺生經 "諸比丘,具足四法者,如實被置於地獄中。哪四法?自己殺生,教唆他人殺生,贊同殺生,讚美殺生 - 諸比丘,具足這四法者,如實被置於地獄中。 諸比丘,具足四法者,如實被置於天界中。哪四法?自己遠離殺生,教唆他人遠離殺生,贊同遠離殺生,讚美遠離殺生 - 諸比丘,具足這四法者,如實被置於天界中。"第一 2. 不與取經 "諸比丘,具足四法者,如實被置於地獄中。哪四法?自己不與取,教唆他人不與取,贊同不與取,讚美不與取 - 諸比丘,具足這四法者…… 自己遠離不與取,教唆他人遠離不與取,贊同遠離不與取,讚美遠離不與取 - 諸比丘,具足這四法者……"第二 3. 邪淫經 ……自己行邪淫,教唆他人行邪淫,贊同邪淫,讚美邪淫 - 諸比丘,具足這四法者…… 自己遠離邪淫,教唆他人遠離邪淫,贊同遠離邪淫,讚美遠離邪淫 - 諸比丘,具足這四法者……第三 4. 妄語經 ……自己妄語,教唆他人妄語,贊同妄語,讚美妄語 - 諸比丘,具足這四法者…… 自己遠離妄語,教唆他人遠離妄語,贊同遠離妄語,讚美遠離妄語 - 諸比丘,具足這四法者……第四 5. 離間語經 ……自己說離間語,教唆他人說離間語,贊同離間語,讚美離間語 - 諸比丘,具足這四法者…… 自己遠離離間語,教唆他人遠離離間語,贊同遠離離間語,讚美遠離離間語 - 諸比丘,具足這四法者……第五 6. 粗惡語經 ……自己說粗惡語,教唆他人說粗惡語,贊同粗惡語,讚美粗惡語…… 自己遠離粗惡語,教唆他人遠離粗惡語,贊同遠離粗惡語,讚美遠離粗惡語 - 諸比丘,具足這四法者……第六 7. 綺語經 ……自己說綺語,教唆他人說綺語,贊同綺語,讚美綺語 - 諸比丘,具足這四法者…… 自己遠離綺語,教唆他人遠離綺語,贊同遠離綺語,讚美遠離綺語 - 諸比丘,具足這四法者……第七 8. 貪婪經 ……自己貪婪,教唆他人貪婪,贊同貪婪,讚美貪婪…… 自己不貪婪,教唆他人不貪婪,贊同不貪婪,讚美不貪婪 - 諸比丘,具足這四法者……第八 9. 瞋恚心經 ……自己懷瞋恚心,教唆他人瞋恚,贊同瞋恚,讚美瞋恚 - 諸比丘,具足這四法者…… 自己不懷瞋恚心,教唆他人不瞋恚,贊同不瞋恚,讚美不瞋恚 - 諸比丘,具足這四法者……第九 10. 邪見經

  1. … Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti, micchādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi…pe….

Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. Dasamaṃ.

……自己持邪見,教唆他人持邪見,贊同邪見,讚美邪見 - 諸比丘,具足這四法者…… 自己持正見,教唆他人持正見,贊同正見,讚美正見 - 諸比丘,具足這四法者,如實被置於天界中。第十\ provided by EasyChat

Kammapathavaggo sattamo.

業道品第七