B0102050503mahāvaggo(大品)

  1. Mahāvaggo

  2. Pabbajjāsuttaṃ

407.

Pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā;

Yathā vīmaṃsamāno so, pabbajjaṃ samarocayi.

408.

Sambādhoyaṃ gharāvāso, rajassāyatanaṃ iti;

Abbhokāsova pabbajjā, iti disvāna pabbaji.

409.

Pabbajitvāna kāyena, pāpakammaṃ vivajjayi;

Vacīduccaritaṃ hitvā, ājīvaṃ parisodhayi.

410.

Agamā rājagahaṃ buddho, magadhānaṃ giribbajaṃ;

Piṇḍāya abhihāresi, ākiṇṇavaralakkhaṇo.

411.

Tamaddasā bimbisāro, pāsādasmiṃ patiṭṭhito;

Disvā lakkhaṇasampannaṃ, imamatthaṃ abhāsatha.

412.

『『Imaṃ bhonto nisāmetha, abhirūpo brahā suci;

Caraṇena ca sampanno, yugamattañca pekkhati.

413.

『『Okkhittacakkhu satimā, nāyaṃ nīcakulāmiva;

Rājadūtābhidhāvantu, kuhiṃ bhikkhu gamissati』』.

414.

Te pesitā rājadūtā, piṭṭhito anubandhisuṃ;

Kuhiṃ gamissati bhikkhu, kattha vāso bhavissati.

415.

Sapadānaṃ caramāno, guttadvāro susaṃvuto;

Khippaṃ pattaṃ apūresi, sampajāno paṭissato.

416.

Piṇḍacāraṃ caritvāna, nikkhamma nagarā muni;

Paṇḍavaṃ abhihāresi, ettha vāso bhavissati.

417.

Disvāna vāsūpagataṃ, tayo [tato (sī. pī.)] dūtā upāvisuṃ;

Tesu ekova [eko ca dūto (sī. syā. pī.)] āgantvā, rājino paṭivedayi.

418.

『『Esa bhikkhu mahārāja, paṇḍavassa puratthato [purakkhato (syā. ka.)];

Nisinno byagghusabhova, sīhova girigabbhare』』.

419.

Sutvāna dūtavacanaṃ, bhaddayānena khattiyo;

Taramānarūpo niyyāsi, yena paṇḍavapabbato.

420.

Sa yānabhūmiṃ yāyitvā, yānā oruyha khattiyo;

Pattiko upasaṅkamma, āsajja naṃ upāvisi.

421.

Nisajja rājā sammodi, kathaṃ sāraṇīyaṃ tato;

Kathaṃ so vītisāretvā, imamatthaṃ abhāsatha.

422.

『『Yuvā ca daharo cāsi, paṭhamuppattiko [paṭhamuppattiyā (sī.), paṭhamuppattito (syā.)] susu;

Vaṇṇārohena sampanno, jātimā viya khattiyo.

423.

『『Sobhayanto anīkaggaṃ, nāgasaṅghapurakkhato;

Dadāmi bhoge bhuñjassu, jātiṃ akkhāhi pucchito』』.

424.

『『Ujuṃ janapado rāja, himavantassa passato;

Dhanavīriyena sampanno, kosalesu [kosalassa (syā. ka.)] niketino.

425.

『『Ādiccā [ādicco (ka.)] nāma gottena, sākiyā [sākiyo (ka.)] nāma jātiyā;

Tamhā kulā pabbajitomhi, na kāme abhipatthayaṃ.

426.

『『Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Padhānāya gamissāmi, ettha me rañjatī mano』』ti.

Pabbajjāsuttaṃ paṭhamaṃ niṭṭhitaṃ.

  1. Padhānasuttaṃ

427.

『『Taṃ maṃ padhānapahitattaṃ, nadiṃ nerañjaraṃ pati;

Viparakkamma jhāyantaṃ, yogakkhemassa pattiyā.

428.

『『Namucī karuṇaṃ vācaṃ, bhāsamāno upāgami;

『Kiso tvamasi dubbaṇṇo, santike maraṇaṃ tava.

429.

『『『Sahassabhāgo maraṇassa, ekaṃso tava jīvitaṃ;

Jīva bho jīvitaṃ seyyo, jīvaṃ puññāni kāhasi.

430.

『『『Carato ca te brahmacariyaṃ, aggihuttañca jūhato;

Pahūtaṃ cīyate puññaṃ, kiṃ padhānena kāhasi.

431.

『『『Duggo maggo padhānāya, dukkaro durabhisambhavo』』』;

Imā gāthā bhaṇaṃ māro, aṭṭhā buddhassa santike.

432.

Taṃ tathāvādinaṃ māraṃ, bhagavā etadabravi;

『『Pamattabandhu pāpima, yenatthena [senatthena (?), attano atthena (aṭṭha. saṃvaṇṇanā)] idhāgato.

我來為您翻譯《大品》(Mahāvaggo)中的這些偈頌。 3. 大品 1. 出家經 407. 我將頌讚出家, 具眼者如何出家; 他如何深思后, 決意選擇出家。 408. 見到居家逼迫, 如同塵埃之處; 出家如處空曠, 見此而行出家。 409. 出家后以身, 遠離諸惡業; 捨棄語惡行, 清凈其活命。 410. 佛陀往王舍城(現今印度比哈爾邦首府巴特那附近), 摩揭陀國山城; 具諸勝妙相, 前往城中乞食。 411. 頻毗娑羅王, 立於宮殿中; 見具諸相好, 說出如是語。 412. "諸位且觀看, 端嚴高大凈; 具足諸威儀, 目視一尋地。 413. "垂目具正念, 非似卑族人; 速遣王使者, 知此比丘往何方。" 414. 王派遣使者, 跟隨於其後; 比丘往何方, 何處作住處。 415. 次第行乞食, 護諸根律儀; 缽速得裝滿, 正知具正念。 416. 牟尼乞食已, 出離彼城已; 往盤婆山去, 此處作住處。 417. 見他已住下, 三使者近前; 其中一使者, 返報於國王。 418. "大王此比丘, 坐盤婆山前; 如虎中之王, 似獅處山窟。" 419. 聞此使者語, 剎帝利乘車; 急速而駛出, 往盤婆山去。 420. 駛至可行處, 剎帝利下車; 步行而前進, 近前坐其側。 421. 國王坐下後, 相互寒暄語; 寒暄既終了, 說出如是語: 422. "你正當年少, 初次現世間; 具足容色相, 似剎帝利種。 423. "領眾軍之首, 象群居前列; 我施與財富, 請告知生族。" 424. "大王有國土, 雪山之一側; 具財富勇猛, 居於憍薩羅。 425. "族姓日種族, 生於釋迦族; 我由彼族出, 不求諸欲樂。 426. "見欲患患累, 出離為安穩; 我往修精進, 我心喜於此。" 出家經第一終 2. 精進經 427. "我致力精進, 尼連禪河畔; 極力勤禪修, 為證安穩道。 428. 魔羅來近前, 說憐憫之語: '你已瘦且黃, 死亡近在旁。 429. '千分之死亡, 生存僅一分; 活著勝於死, 生者修功德。 430. '若修梵行者, 祭祀護聖火; 積集諸功德, 何需勤精進。 431. '精進道艱難, 難行難克服;' 魔羅近佛前, 說此諸偈頌。 432. 世尊對魔羅, 如是語回答: "放逸親魔羅, 為何來此處。 [註:我已完整直譯了這段經文,保持了原文的詩體格式,並在括號中註明了可考證的現代地名。請問您是否還需要繼續翻譯後續內容?]

433.

『『Aṇumattopi [aṇumattenapi (sī. syā.)] puññena, attho mayhaṃ na vijjati;

Yesañca attho puññena, te māro vattumarahati.

434.

『『Atthi saddhā tathā [tato (sī. pī.), tapo (syā. ka.)] vīriyaṃ, paññā ca mama vijjati;

Evaṃ maṃ pahitattampi, kiṃ jīvamanupucchasi.

435.

『『Nadīnamapi sotāni, ayaṃ vāto visosaye;

Kiñca me pahitattassa, lohitaṃ nupasussaye.

436.

『『Lohite sussamānamhi, pittaṃ semhañca sussati;

Maṃsesu khīyamānesu, bhiyyo cittaṃ pasīdati;

Bhiyyo sati ca paññā ca, samādhi mama tiṭṭhati.

437.

『『Tassa mevaṃ viharato, pattassuttamavedanaṃ;

Kāmesu [kāme (sī. syā.)] nāpekkhate cittaṃ, passa sattassa suddhataṃ.

438.

『『Kāmā te paṭhamā senā, dutiyā arati vuccati;

Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.

439.

『『Pañcamaṃ [pañcamī (sī. pī.)] thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;

Sattamī vicikicchā te, makkho thambho te aṭṭhamo.

440.

『『Lābho siloko sakkāro, micchāladdho ca yo yaso;

Yo cattānaṃ samukkaṃse, pare ca avajānati.

441.

『『Esā namuci te senā, kaṇhassābhippahārinī;

Na naṃ asūro jināti, jetvā ca labhate sukhaṃ.

442.

『『Esa muñjaṃ parihare, dhiratthu mama [ida (ka.)] jīvitaṃ;

Saṅgāme me mataṃ seyyo, yaṃ ce jīve parājito.

443.

『『Pagāḷhettha na dissanti, eke samaṇabrāhmaṇā;

Tañca maggaṃ na jānanti, yena gacchanti subbatā.

444.

『『Samantā dhajiniṃ disvā, yuttaṃ māraṃ savāhanaṃ;

Yuddhāya paccuggacchāmi, mā maṃ ṭhānā acāvayi.

445.

『『Yaṃ te taṃ nappasahati, senaṃ loko sadevako;

Taṃ te paññāya bhecchāmi [gacchāmi (sī.), vecchāmi (syā.), vajjhāmi (ka.)], āmaṃ pattaṃva asmanā [pakkaṃva amunā (ka.)].

446.

『『Vasīkaritvā [vasiṃ karitvā (bahūsu)] saṅkappaṃ, satiñca sūpatiṭṭhitaṃ;

Raṭṭhā raṭṭhaṃ vicarissaṃ, sāvake vinayaṃ puthū.

447.

『『Te appamattā pahitattā, mama sāsanakārakā;

Akāmassa [akāmā (ka.)] te gamissanti, yattha gantvā na socare』』.

448.

『『Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato.

449.

『『Medavaṇṇaṃva pāsāṇaṃ, vāyaso anupariyagā;

Apettha muduṃ [mudu (sī.)] vindema, api assādanā siyā.

450.

『『Aladdhā tattha assādaṃ, vāyasetto apakkami;

Kākova selamāsajja, nibbijjāpema gotamaṃ』』.

451.

Tassa sokaparetassa, vīṇā kacchā abhassatha;

Tato so dummano yakkho, tatthevantaradhāyathāti.

Padhānasuttaṃ dutiyaṃ niṭṭhitaṃ.

  1. Subhāsitasuttaṃ

Evaṃ me sutaṃ – eka samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, na dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi catūhi? Idha, bhikkhave, bhikkhu subhāsitaṃyeva bhāsati no dubbhāsitaṃ, dhammaṃyeva bhāsati no adhammaṃ, piyaṃyeva bhāsati no appiyaṃ, saccaṃyeva bhāsati no alikaṃ. Imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūna』』nti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

433. "功德即使極微小, 於我已無所需求; 需求功德之諸人, 魔羅應向彼勸說。 434. "我具信心及精進, 智慧亦復具足全; 我如此勤精進, 何須問我生存。 435. "此風能使河流乾, 何況我勤精進者, 豈不能使血液干, 何須問我生存。 436. "隨血液漸乾涸, 膽汁痰液亦枯竭; 隨肌肉漸消減, 心更清凈光明; 念慧與定力, 愈加堅定不移。 437. "我如是安住, 證得最上受; 心不戀諸欲, 見此眾生凈。 438. "欲樂是第一軍, 不悅為第二軍; 飢渴第三軍, 愛慾第四軍。 439. "昏沉第五軍, 怖畏第六軍; 疑惑第七軍, 傲慢第八軍。 440. "利養名譽敬, 邪得諸榮耀; 自舉輕蔑他, 此皆魔羅軍。 441. "此是汝魔軍, 黑暗軍攻擊; 懦夫不能勝, 勝者得安樂。 442. "寧披文茅草, 厭棄此生命; 戰敗而生存, 不如戰死好。 443. "沉溺不得見, 某些沙門婆羅門; 不知此道路, 善行者所行。 444. "見魔眾四布, 魔王備軍騎; 我往迎決戰, 勿使我退卻。 445. "天人世間眾, 不能勝此軍; 我以智慧破, 如石碎生瓶。 446. "攝心善安立, 正念善確立; 我遊行諸國, 教導眾弟子。 447. "彼等勤精進, 實踐我教法; 必能達彼處, 無憂之境地。" 448. "七年我跟隨, 世尊步步隨; 正覺具正念, 不得其瑕隙。 449. "如烏繞脂石, 四處求柔軟; 或許有美味, 徒勞無所得。 450. "不得其美味, 烏即飛離去; 如烏撞巖石, 厭棄瞿曇去。" 451. 憂愁所纏繞, 琵琶落腋下; 夜叉心憂惱, 即便消失去。 精進經第二終 3. 善說經 如是我聞。一時,世尊住舍衛城(今印度北方邦沙赫特邁赫特)祇樹給孤獨園。在那裡,世尊對諸比丘說:"比丘們。""尊者。"那些比丘應答世尊。世尊如是說: "比丘們,具足四支之語為善說,非惡說,無過且不為智者所責。何為四支?在此,比丘們,比丘只說善語不說惡語,只說法語不說非法語,只說愛語不說不愛語,只說實語不說虛語。比丘們,具足這四支之語為善說,非惡說,無過且不為智者所責。"此是世尊所說。說此已,善逝、導師更說:

452.

『『Subhāsitaṃ uttamamāhu santo, dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;

Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ, saccaṃ bhaṇe nālikaṃ taṃ catuttha』』nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā』』ti. 『『Paṭibhātu taṃ vaṅgīsā』』ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

453.

『『Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;

Pare ca na vihiṃseyya, sā ve vācā subhāsitā.

454.

『『Piyavācameva bhāseyya, yā vācā paṭinanditā;

Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.

455.

『『Saccaṃ ve amatā vācā, esa dhammo sanantano;

Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.

456.

『『Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;

Dukkhassantakiriyāya, sā ve vācānamuttamā』』ti.

Subhāsitasuttaṃ tatiyaṃ niṭṭhitaṃ.

  1. Sundarikabhāradvājasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati, aggihuttaṃ paricarati. Atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi – 『『ko nu kho imaṃ habyasesaṃ bhuñjeyyā』』ti? Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ avidūre aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ; disvāna vāmena hatthena habyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami.

Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. Atha kho sundarikabhāradvājo brāhmaṇo – 『『muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhava』』nti tatova puna nivattitukāmo ahosi. Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi – 『『muṇḍāpi hi idhekacce brāhmaṇā bhavanti, yaṃnūnāhaṃ upasaṅkamitvā jātiṃ puccheyya』』nti. Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『kiṃjacco bhava』』nti?

Atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi –

457.

『『Na brāhmaṇo nomhi na rājaputto, na vessāyano uda koci nomhi;

Gottaṃ pariññāya puthujjanānaṃ, akiñcano manta carāmi loke.

458.

『『Saṅghāṭivāsī agaho carāmi [agiho (ka. sī. pī.) ageho (katthaci)], nivuttakeso abhinibbutatto;

Alippamāno idha māṇavehi, akallaṃ maṃ brāhmaṇa pucchasi gottapañhaṃ』』.

459.

『『Pucchanti ve bho brāhmaṇā, brāhmaṇebhi saha brāhmaṇo no bhava』』nti.

460.

『『Brāhmaṇo hi ce tvaṃ brūsi, mañca brūsi abrāhmaṇaṃ;

Taṃ taṃ sāvittiṃ pucchāmi, tipadaṃ catuvīsatakkharaṃ.

461.

『『Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā [paṭhamapādanto] devatānaṃ;

Yaññamakappayiṃsu puthū idha loke [dutiyapādanto (sī.)].

462.

『『Yadantagū vedagū yaññakāle, yassāhutiṃ labhe tassijjheti brūmi』』.

463.

『『Addhā hi tassa hutamijjhe, (iti brāhmaṇo)

Yaṃ tādisaṃ vedagumaddasāma;

Tumhādisānañhi adassanena, añño jano bhuñjati pūraḷāsaṃ』』.

452. "諸聖說善語最上,說法非非法為二, 說愛語非不愛為三,說實語非虛為四。" 此時,尊者婆耆舍從座起,偏袒一肩,向世尊合掌,對世尊說:"世尊,我有所感悟,善逝,我有所感悟。"世尊說:"婆耆舍,請說出你的感悟。"於是尊者婆耆舍當面以適當的偈頌讚嘆世尊: 453. "應說如是語, 不令自後悔; 不惱害他人, 此語實善說。 454. "應說愛語言, 悅耳受歡迎; 不取他過失, 說愛語予人。 455. "真實語不死, 此為古聖法; 諸聖皆安住, 真實義與法。 456. "佛陀所說語, 趣向涅槃安; 為滅諸苦惱, 此語最殊勝。" 善說經第三終 4. 孫陀利迦婆羅豆婆遮經 如是我聞。一時,世尊住在憍薩羅國(今印度北方邦東部)孫陀利迦河畔。當時,孫陀利迦婆羅豆婆遮婆羅門在孫陀利迦河畔祭火,行火供養。於是,孫陀利迦婆羅豆婆遮婆羅門祭火、行火供養已,從座起,四處環顧:"誰應食此祭余?"孫陀利迦婆羅豆婆遮婆羅門看見世尊不遠處一棵樹下,全身包裹而坐。見已,左手持祭余,右手持水瓶,往世尊處走去。 世尊聽聞孫陀利迦婆羅豆婆遮婆羅門腳步聲,便露出頭來。孫陀利迦婆羅豆婆遮婆羅門見狀想:"此人剃頭,此是剃頭者。"欲從原處轉身離去。孫陀利迦婆羅豆婆遮婆羅門又想:"此處某些婆羅門也剃頭,我何不前往問其出身。"於是孫陀利迦婆羅豆婆遮婆羅門往世尊處走去,到已,問世尊:"尊者何姓?" 於是世尊以偈頌對孫陀利迦婆羅豆婆遮婆羅門說: 457. "非婆羅門非王子, 非吠舍亦非他姓; 了知凡夫諸種姓, 無著修行於世間。 458. "著僧伽梨無家行, 剃髮滅盡諸煩惱; 不染著此諸學童, 婆羅門問姓不當。" 459. "諸位婆羅門, 常問是否為婆羅門。" 460. "若汝稱自己婆羅門, 而說我非婆羅門; 我問汝三句救咒, 二十四字之咒文。 461. "仙人與人類, 剎帝利婆羅門, 依何獻供養, 祭祀眾天神? 462. "若於祭祀時, 得見達究竟明達者, 我說其供養, 必得大功德。" 463. "此供必成就,(婆羅門說) 因見如是明達者; 因不見如汝等人, 他人食此供物祭。"

464.

『『Tasmātiha tvaṃ brāhmaṇa atthena, atthiko upasaṅkamma puccha;

Santaṃ vidhūmaṃ anīghaṃ nirāsaṃ, appevidha abhivinde sumedhaṃ』』.

465.

『『Yaññe ratohaṃ bho gotama, yaññaṃ yiṭṭhukāmo nāhaṃ pajānāmi;

Anusāsatu maṃ bhavaṃ, yattha hutaṃ ijjhate brūhi me taṃ』』.

『『Tena hi tvaṃ, brāhmaṇa, odahassu sotaṃ; dhammaṃ te desessāmi –

466.

『『Mā jātiṃ pucchī caraṇañca puccha, kaṭṭhā have jāyati jātavedo;

Nīcākulīnopi munī dhitīmā, ājāniyo hoti hirīnisedho.

467.

『『Saccena danto damasā upeto, vedantagū vūsitabrahmacariyo;

Kālena tamhi habyaṃ pavecche, yo brāhmaṇo puññapekkho [puññapekho (sī. pī.)] yajetha.

468.

『『Ye kāme hitvā agahā caranti, susaññatattā tasaraṃva ujjuṃ;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

469.

『『Ye vītarāgā susamāhitindriyā, candova rāhuggahaṇā pamuttā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

470.

『『Asajjamānā vicaranti loke, sadā satā hitvā mamāyitāni;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

471.

『『Yo kāme hitvā abhibhuyyacārī, yo vedi jātīmaraṇassa antaṃ;

Parinibbuto udakarahadova sīto, tathāgato arahati pūraḷāsaṃ.

472.

『『Samo samehi visamehi dūre, tathāgato hoti anantapañño;

Anūpalitto idha vā huraṃ vā, tathāgato arahati pūraḷāsaṃ.

473.

『『Yamhi na māyā vasati na māno, yo vītalobho amamo nirāso;

Panuṇṇakodho abhinibbutatto, yo brāhmaṇo sokamalaṃ ahāsi;

Tathāgato arahati pūraḷāsaṃ.

474.

『『Nivesanaṃ yo manaso ahāsi, pariggahā yassa na santi keci;

Anupādiyāno idha vā huraṃ vā, tathāgato arahati pūraḷāsaṃ.

475.

『『Samāhito yo udatāri oghaṃ, dhammaṃ caññāsi paramāya diṭṭhiyā;

Khīṇāsavo antimadehadhārī, tathāgato arahati pūraḷāsaṃ.

476.

『『Bhavāsavā yassa vacī kharā ca, vidhūpitā atthagatā na santi;

Sa vedagū sabbadhi vippamutto, tathāgato arahati pūraḷāsaṃ.

477.

『『Saṅgātigo yassa na santi saṅgā, yo mānasattesu amānasatto;

Dukkhaṃ pariññāya sakhettavatthuṃ, tathāgato arahati pūraḷāsaṃ.

478.

『『Āsaṃ anissāya vivekadassī, paravediyaṃ diṭṭhimupātivatto;

Ārammaṇā yassa na santi keci, tathāgato arahati pūraḷāsaṃ.

479.

『『Paroparā [parovarā (sī. pī.)] yassa samecca dhammā, vidhūpitā atthagatā na santi;

Santo upādānakhaye vimutto, tathāgato arahati pūraḷāsaṃ.

480.

『『Saṃyojanaṃ jātikhayantadassī, yopānudi rāgapathaṃ asesaṃ;

Suddho nidoso vimalo akāco [akāmo (sī. syā.)], tathāgato arahati pūraḷāsaṃ.

481.

『『Yo attano attānaṃ [attanāttānaṃ (sī. syā.)] nānupassati, samāhito ujjugato ṭhitatto;

Sa ve anejo akhilo akaṅkho, tathāgato arahati pūraḷāsaṃ.

482.

『『Mohantarā yassa na santi keci, sabbesu dhammesu ca ñāṇadassī;

Sarīrañca antimaṃ dhāreti, patto ca sambodhimanuttaraṃ sivaṃ;

Ettāvatā yakkhassa suddhi, tathāgato arahati pūraḷāsaṃ』』.

483.

『『Hutañca [huttañca (sī. ka.)] mayhaṃ hutamatthu saccaṃ, yaṃ tādisaṃ vedagunaṃ alatthaṃ;

Brahmā hi sakkhi paṭigaṇhātu me bhagavā, bhuñjatu me bhagavā pūraḷāsaṃ』』.

464. "因此婆羅門, 為利益故來問我; 尋覓寂靜無煙塵, 無憂無求有智者。" 465. "瞿曇我樂祭祀, 欲行祭但不知法; 請為我作教導, 何處祭得成就。" "婆羅門,且諦聽,我為你說法 — 466. "莫問生族當問行, 火從木生非問族; 即使出身卑賤人, 若具慧勤有慚愧。 467. "真實自製具戒德, 通達聖典修梵行; 適時供養如是人, 求福婆羅門應施。 468. "舍欲無家而遊行, 善調己心如直箭; 適時供養如是人, 求福婆羅門應施。 469. "離貪諸根善調伏, 如月脫離羅睺掌; 適時供養如是人, 求福婆羅門應施。 470. "無著遊行於世間, 常具正念離執著; 適時供養如是人, 求福婆羅門應施。 471. "舍欲超越而行道, 知曉生死之邊際; 如清涼池般寂靜, 如來應受供養食。 472. "平等遠離不平等, 如來智慧無邊際; 此界他界無染著, 如來應受供養食。 473. "無誑無慢離貪慾, 無我無求離嗔恚; 寂靜滅盡諸煩惱, 婆羅門除憂垢染; 如來應受供養食。 474. "已除心中諸執著, 一切所有皆斷除; 此界他界無取著, 如來應受供養食。 475. "定心已度諸暴流, 以最上見知正法; 漏盡持此最後身, 如來應受供養食。 476. "有漏粗言皆息滅, 滅盡無餘不復存; 明達一切得解脫, 如來應受供養食。 477. "超越一切諸繫縛, 于慢著者離慢著; 已知苦及苦處所, 如來應受供養食。 478. "不依希望見遠離, 超越他人所知見; 無有一物為所緣, 如來應受供養食。 479. "近遠諸法皆了知, 滅盡無餘不復存; 寂靜解脫無取著, 如來應受供養食。 480. "見生滅盡諸結使, 一切貪道皆斷除; 清凈無垢離污染, 如來應受供養食。 481. "不以己見觀己身, 心定正直志堅定; 無動無垢無疑惑, 如來應受供養食。 482. "無有一絲癡暗存, 於一切法具智見; 此為最後所受身, 已得無上正等覺; 如是凈化有情眾, 如來應受供養食。" 483. "我所供養愿真實, 得遇如是明達者; 梵天為證請世尊, 接受我此供養食。"

484.

『『Gāthābhigītaṃ me abhojaneyyaṃ, sampassataṃ brāhmaṇa nesa dhammo;

Gāthābhigītaṃ panudanti buddhā, dhamme satī brāhmaṇa vuttiresā.

485.

『『Aññena ca kevalinaṃ mahesiṃ, khīṇāsavaṃ kukkuccavūpasantaṃ;

Annena pānena upaṭṭhahassu, khettañhi taṃ puññapekkhassa hoti』』.

486.

『『Sādhāhaṃ bhagavā tathā vijaññaṃ, yo dakkhiṇaṃ bhuñjeyya mādisassa;

Yaṃ yaññakāle pariyesamāno, pappuyya tava sāsanaṃ』』.

487.

『『Sārambhā yassa vigatā, cittaṃ yassa anāvilaṃ;

Vippamutto ca kāmehi, thinaṃ yassa panūditaṃ.

488.

『『Sīmantānaṃ vinetāraṃ, jātimaraṇakovidaṃ;

Muniṃ moneyyasampannaṃ, tādisaṃ yaññamāgataṃ.

489.

『『Bhakuṭiṃ [bhūkuṭiṃ (ka. sī.), bhākuṭiṃ (ka. sī., ma. ni. 1.226)] vinayitvāna, pañjalikā namassatha;

Pūjetha annapānena, evaṃ ijjhanti dakkhiṇā.

490.

『『Buddho bhavaṃ arahati pūraḷāsaṃ, puññakhettamanuttaraṃ;

Āyāgo sabbalokassa, bhoto dinnaṃ mahapphala』』nti.

Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada』』nti. Alattha kho sundarikabhāradvājo brāhmaṇo…pe… arahataṃ ahosīti.

Sundarikabhāradvājasuttaṃ catutthaṃ niṭṭhitaṃ.

  1. Māghasuttaṃ

Evaṃ me sutaṃ – eka samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho māgho māṇavo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho māgho māṇavo bhagavantaṃ etadavoca –

『『Ahañhi, bho gotama, dāyako dānapati vadaññū yācayogo; dhammena bhoge pariyesāmi; dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāmi dvinnampi tiṇṇampi catunnampi pañcannampi channampi sattannampi aṭṭhannampi navannampi dasannampi dadāmi, vīsāyapi tiṃsāyapi cattālīsāyapi paññāsāyapi dadāmi, satassapi dadāmi, bhiyyopi dadāmi. Kaccāhaṃ, bho gotama, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmī』』ti ?

『『Taggha tvaṃ, māṇava, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavasi. Yo kho, māṇava, dāyako dānapati vadaññū yācayogo; dhammena bhoge pariyesati; dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāti…pe… satassapi dadāti, bhiyyopi dadāti, bahuṃ so puññaṃ pasavatī』』ti. Atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsi –

491.

『『Pucchāmahaṃ gotamaṃ vadaññuṃ, (iti māgho māṇavo)

Kāsāyavāsiṃ agahaṃ [agihaṃ (sī.), agehaṃ (pī.)] carantaṃ;

Yo yācayogo dānapati [dānapatī (sī. syā. pī.)] gahaṭṭho, puññatthiko [puññapekho (sī. pī. ka.)] yajati puññapekkho;

Dadaṃ paresaṃ idha annapānaṃ, kathaṃ hutaṃ yajamānassa sujjhe』』.

484. "誦偈所得我不食, 婆羅門這非正法; 諸佛皆舍誦偈食, 正法住世此為則。 485. "應以他種飲食供, 大仙漏盡離憂慮; 以飲食奉侍供養, 此為求福良福田。" 486. "善哉世尊我了知, 誰應受我等供養; 于祭祀時所尋求, 得聞汝之教導已。" 487. "遠離一切暴惡者, 其心清凈無渾濁; 解脫一切諸欲貪, 昏沉懈怠皆斷除。 488. "諸邊際之度脫者, 善知生死之道理; 具足沉默智慧者, 如是聖者來受供。 489. "應除皺眉不悅相, 雙手合掌而敬禮; 以飲食來作供養, 如是供施得成就。 490. "世尊佛陀應供養, 無上福田最殊勝; 一切世間應供者, 施予世尊得大果。" 於是孫陀利迦婆羅豆婆遮婆羅門對世尊說:"殊勝啊,瞿曇君!殊勝啊,瞿曇君!譬如,瞿曇君,使倒者得起,使隱者顯露,為迷者指路,在暗中持來明燈,使有眼者得見諸色。如是,瞿曇君以種種方便開示正法。我今歸依瞿曇君、歸依法、歸依比丘僧。愿我得在瞿曇君前出家,得受具足戒。"孫陀利迦婆羅豆婆遮婆羅門獲得出家......成為阿羅漢。 孫陀利迦婆羅豆婆遮經第四終 5. 摩伽經 如是我聞。一時,世尊住王舍城(今印度比哈爾邦首府巴特那附近)靈鷲山。爾時,摩伽學童來詣世尊處。來已,與世尊互相問候。互相問候寒暄已,坐於一旁。坐於一旁的摩伽學童對世尊說: "瞿曇君,我是施主、佈施者、慷慨者、樂施者。我如法求財;如法求得財后,以如法所得、如法所獲之財,施與一人乃至二人、三人、四人、五人、六人、七人、八人、九人、十人,乃至二十人、三十人、四十人、五十人,乃至百人,甚至更多。瞿曇君,我如是佈施,如是供養,是否能獲得諸多功德?" "確實,學童,你如是佈施,如是供養,能獲得諸多功德。若施主、佈施者、慷慨者、樂施者,如法求財;如法求得財后,以如法所得、如法所獲之財,施與一人......乃至百人,甚至更多,他必獲得諸多功德。"於是摩伽學童以偈頌對世尊說: 491. "我問瞿曇具慷慨,(摩伽學童說) 披袈裟無家**; 施主佈施居家者, 求福供養望功德; 施與他人飲食者, 如何供養得清凈?"

492.

『『Yo yācayogo dānapati gahaṭṭho, (māghāti bhagavā)

Puññatthiko yajati puññapekkho;

Dadaṃ paresaṃ idha annapānaṃ, ārādhaye dakkhiṇeyyebhi tādi』』.

493.

『『Yo yācayogo dānapati gahaṭṭho, (iti māgho māṇavo)

Puññatthiko yajati puññapekkho;

Dadaṃ paresaṃ idha annapānaṃ, akkhāhi me bhagavā dakkhiṇeyye』』.

494.

『『Ye ve asattā [alaggā (syā.)] vicaranti loke, akiñcanā kevalino yatattā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

495.

『『Ye sabbasaṃyojanabandhanacchidā, dantā vimuttā anīghā nirāsā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

496.

『『Ye sabbasaṃyojanavippamuttā, dantā vimuttā anīghā nirāsā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

497.

『『Rāgañca dosañca pahāya mohaṃ, khīṇāsavā vūsitabrahmacariyā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

498.

『『Yesu na māyā vasati na māno, khīṇāsavā vūsitabrahmacariyā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

499.

『『Ye vītalobhā amamā nirāsā, khīṇāsavā vūsitabrahmacariyā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

500.

『『Ye ve na taṇhāsu upātipannā, vitareyya oghaṃ amamā caranti;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

501.

『『Yesaṃ taṇhā natthi kuhiñci loke, bhavābhavāya idha vā huraṃ vā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

502.

『『Ye kāme hitvā agahā caranti, susaññatattā tasaraṃva ujjuṃ;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

503.

『『Ye vītarāgā susamāhitindriyā, candova rāhuggahaṇā pamuttā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

504.

『『Samitāvino vītarāgā akopā, yesaṃ gatī natthidha vippahāya;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

505.

『『Jahitvā jātimaraṇaṃ asesaṃ, kathaṃkathiṃ sabbamupātivattā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

506.

『『Ye attadīpā vicaranti loke, akiñcanā sabbadhi vippamuttā;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

507.

『『Ye hettha jānanti yathā tathā idaṃ, ayamantimā natthi punabbhavoti;

Kālena tesu habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha.

508.

『『Yo vedagū jhānarato satīmā, sambodhipatto saraṇaṃ bahūnaṃ;

Kālena tamhi habyaṃ pavecche, yo brāhmaṇo puññapekkho yajetha』』.

509.

『『Addhā amoghā mama pucchanā ahu, akkhāsi me bhagavā dakkhiṇeyye;

Tvañhettha jānāsi yathā tathā idaṃ, tathā hi te vidito esa dhammo.

510.

『『Yo yācayogo dānapati gahaṭṭho, (iti māgho māṇavo)

Puññatthiko yajati puññapekkho;

Dadaṃ paresaṃ idha annapānaṃ,

Akkhāhi me bhagavā yaññasampadaṃ』』.

511.

『『Yajassu yajamāno māghāti bhagavā, sabbattha ca vippasādehi cittaṃ;

Ārammaṇaṃ yajamānassa yañño, etthappatiṭṭhāya jahāti dosaṃ.

512.

『『So vītarāgo pavineyya dosaṃ, mettaṃ cittaṃ bhāvayamappamāṇaṃ;

Rattindivaṃ satatamappamatto, sabbā disā pharati appamaññaṃ』』.

492. "樂施佈施居家者,(世尊告摩伽說) 求福供養望功德; 施與他人飲食者, 應敬供養應供者。" 493. "樂施佈施居家者,(摩伽學童說) 求福供養望功德; 施與他人飲食者, 請世尊示應供者。" 494. "無著而游於世間,無所有完美自制, 適時供養如是人,求福婆羅門應施。 495. "斷諸結縛與繫縛,調伏解脫無憂求, 適時供養如是人,求福婆羅門應施。 496. "解脫一切諸繫縛,調伏解脫無憂求, 適時供養如是人,求福婆羅門應施。 497. "貪嗔癡已盡斷除,漏盡梵行已具足, 適時供養如是人,求福婆羅門應施。 498. "無誑無慢住其中,漏盡梵行已具足, 適時供養如是人,求福婆羅門應施。 499. "離貪無我無希求,漏盡梵行已具足, 適時供養如是人,求福婆羅門應施。 500. "不為愛慾所繫縛,度脫暴流無我行, 適時供養如是人,求福婆羅門應施。 501. "此世他世無渴愛,于有非有無希求, 適時供養如是人,求福婆羅門應施。 502. "舍欲無家而遊行,善調其心如直箭, 適時供養如是人,求福婆羅門應施。 503. "離貪諸根善調伏,如月脫離羅睺掌, 適時供養如是人,求福婆羅門應施。 504. "寂靜離貪無嗔怒,舍此無有他去處, 適時供養如是人,求福婆羅門應施。 505. "舍離生死無餘盡,超越一切諸疑惑, 適時供養如是人,求福婆羅門應施。 506. "以己為燈游世間,無所有處處解脫, 適時供養如是人,求福婆羅門應施。 507. "如實了知此一切,此為最後無後有, 適時供養如是人,求福婆羅門應施。 508. "明達禪悅具正念,證得正覺眾歸依, 適時供養如是人,求福婆羅門應施。" 509. "實我問詢非徒然,世尊為我說應供; 如實了知此一切,如是法為汝所知。 510. "樂施佈施居家者,(摩伽學童說) 求福供養望功德; 施與他人飲食者, 請世尊說圓滿供。" 511. "摩伽!行供時供養,(世尊說) 一切處令心清凈; 供養者之所緣供, 依此舍離諸過失。 512. "彼離貪除諸過失, 修無量慈心廣大; 日夜常勤不放逸, 遍滿一切無量心。"

513.

『『Ko sujjhati muccati bajjhatī ca, kenattanā gacchati [kenatthenā gacchati (ka.)] brahmalokaṃ;

Ajānato me muni brūhi puṭṭho, bhagavā hi me sakkhi brahmajjadiṭṭho;

Tuvañhi no brahmasamosi saccaṃ, kathaṃ upapajjati brahmalokaṃ jutima』』.

514.

『『Yo yajati tividhaṃ yaññasampadaṃ, (māghāti bhagavā)

Ārādhaye dakkhiṇeyyebhi tādi;

Evaṃ yajitvā sammā yācayogo,

Upapajjati brahmalokanti brūmī』』ti.

Evaṃ vutte, māgho māṇavo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.

Māghasuttaṃ pañcamaṃ niṭṭhitaṃ.

513. "誰能得清凈、解脫與束縛,以何種自性前往梵天界? 我不知曉,請牟尼為我解答,世尊於我乃親見梵天之證; 您確實是我們真正的梵天,具光輝者,如何能往生梵天界?" 514. "凡佈施三種圓滿祭祀者,(世尊對摩伽說) 當以此供養應受供養者; 如此正確修行佈施者, 我說他將往生梵天界。" 如是說已,摩伽青年對世尊如是說:"殊勝啊,尊敬的喬達摩...乃至...從今日起終身歸依。" 第五 摩伽經終

  1. Sabhiyasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā uddiṭṭhā honti – 『『yo te, sabhiya, samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti tassa santike brahmacariyaṃ careyyāsī』』ti.

Atha kho sabhiyo paribbājako tassā devatāya santike te pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ – pūraṇo kassapo makkhaligosālo ajito kesakambalo pakudho [kakudho (sī.) pakuddho (syā. kaṃ.)] kaccāno sañcayo [sañjayo (sī. syā. kaṃ. pī.)] belaṭṭhaputto [bellaṭṭhiputto (sī. pī.), veḷaṭṭhaputto (syā.)] nigaṇṭho nāṭaputto [nātaputto (sī. pī.)], te upasaṅkamitvā te pañhe pucchati. Te sabhiyena paribbājakena pañhe puṭṭhā na sampāyanti; asampāyantā kopañca dosañca appaccayañca pātukaronti. Api ca sabhiyaṃ yeva paribbājakaṃ paṭipucchanti.

Atha kho sabhiyassa paribbājakassa etadahosi – 『『ye kho te bhonto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ – pūraṇo kassapo…pe… nigaṇṭho nāṭaputto, te mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañca dosañca appaccayañca pātukaronti; api ca maññevettha paṭipucchanti. Yannūnnāhaṃ hīnāyāvattitvā kāme paribhuñjeyya』』nti.

Atha kho sabhiyassa paribbājakassa etadahosi – 『『ayampi kho samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; yaṃnūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyya』』nti.

Atha kho sabhiyassa paribbājakassa etadahosi – 『『yepi kho te [ye kho te (syā.), yaṃ kho te (ka.)] bhonto samaṇabrāhmaṇā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā therā rattaññū cirapabbajitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṃ – pūraṇo kassapo…pe. … nigaṇṭho nāṭaputto, tepi mayā pañhe puṭṭhā na sampāyanti, asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca maññevettha paṭipucchanti; kiṃ pana me samaṇo gotamo ime pañhe puṭṭho byākarissati! Samaṇo hi gotamo daharo ceva jātiyā, navo ca pabbajjāyā』』ti.

Atha kho sabhiyassa paribbājakassa etadahosi – 『『samaṇo kho [samaṇo kho gotamo (syā. ka.)] daharoti na uññātabbo na paribhotabbo. Daharopi cesa samaṇo gotamo mahiddhiko hoti mahānubhāvo, yaṃnūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañhe puccheyya』』nti.

Atha kho sabhiyo paribbājako yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sabhiyo paribbājako bhagavantaṃ gāthāya ajjhabhāsi –

515.

『『Kaṅkhī vecikicchī āgamaṃ, (iti sabhiyo)

Pañhe pucchituṃ abhikaṅkhamāno;

Tesantakaro bhavāhi [bhavāhi me (pī. ka.)] pañhe me puṭṭho,

Anupubbaṃ anudhammaṃ byākarohi me』』.

  1. 沙比亞經 如是我聞。一時,世尊住在王舍城(現今印度比哈爾邦首府巴特那附近)竹林棲鳥處。那時,有一位天神,是沙比亞遊行者的舊親戚,對他說了些問題:"沙比亞,若有沙門或婆羅門能回答這些問題,你就應當在他座下修行梵行。" 於是沙比亞遊行者從那位天神處學習了這些問題,前往拜訪那些衆所周知的教派領袖,他們都是有教團、有追隨者、為師者,聞名顯赫,是各教派的創始人,為眾人所敬重。即:不蘭迦葉、末伽梨瞿舍利子、阿耆多翅舍欽婆羅、婆浮陀迦旃延、散若耶毗羅梨子、尼乾陀若提子。他前往向他們請教這些問題。這些人被沙比亞遊行者問到這些問題時,答不上來;答不上來時,就顯露憤怒、嗔恚、不悅。他們反而向沙比亞遊行者提問。 這時,沙比亞遊行者心想:"這些尊敬的沙門、婆羅門,雖有教團、有追隨者、為師者,聞名顯赫,是各教派的創始人,為眾人所敬重,即:不蘭迦葉等乃至尼乾陀若提子,但我向他們請教問題時,他們答不上來;答不上來時,就顯露憤怒、嗔恚、不悅,反而向我提問。不如我回歸低劣生活,享受欲樂。" 然後,沙比亞遊行者又想:"這位沙門喬達摩也是有教團、有追隨者、為師者,聞名顯赫,是教派創始人,為眾人所敬重,不如我去向沙門喬達摩請教這些問題。" 接著,沙比亞遊行者又想:"那些沙門、婆羅門雖已年老,長者、耆宿、高齡,已過半生,是上座、久修、長期出家,有教團、有追隨者、為師者,聞名顯赫,是各教派的創始人,為眾人所敬重,即:不蘭迦葉等乃至尼乾陀若提子,但我向他們請教問題時,他們都答不上來;答不上來時,就顯露憤怒、嗔恚、不悅,反而向我提問。沙門喬達摩被我問到這些問題時怎會回答呢?因為沙門喬達摩年紀輕,出家也晚。" 然後,沙比亞遊行者又想:"不應因沙門年輕就輕視、蔑視他。這位沙門喬達摩雖然年輕,但具有大神通力、大威德力,不如我去向沙門喬達摩請教這些問題。" 於是沙比亞遊行者朝著王舍城方向遊行。漸次遊行,來到王舍城竹林棲鳥處,往詣世尊所在。到已,與世尊互相問候。寒暄敘舊已,坐在一旁。坐在一旁的沙比亞遊行者以偈頌對世尊說: 515. "懷疑猶豫而來此,(沙比亞說) 渴望請教諸問題; 愿您為我作終結,所問之題, 依次如法為我解說。"

516.

『『Dūrato āgatosi sabhiya, (iti bhagavā)

Pañhe pucchituṃ abhikaṅkhamāno;

Tesantakaro bhavāmi [tesamantakaromi te (ka.)] pañhe te puṭṭho,

Anupubbaṃ anudhammaṃ byākaromi te.

517.

『『Puccha maṃ sabhiya pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te』』ti.

Atha kho sabhiyassa paribbājakassa etadahosi – 『『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Yaṃ vatāhaṃ aññesu samaṇabrāhmaṇesu okāsakammamattampi [okāsamattampi (sī. pī.)] nālatthaṃ taṃ me idaṃ samaṇena gotamena okāsakammaṃ kata』』nti. Attamano pamudito udaggo pītisomanassajāto bhagavantaṃ pañhaṃ apucchi –

518.

『『Kiṃ pattinamāhu bhikkhunaṃ, (iti sabhiyo)

Sorataṃ kena kathañca dantamāhu;

Buddhoti kathaṃ pavuccati,

Puṭṭho me bhagavā byākarohi』』.

519.

『『Pajjena katena attanā, (sabhiyāti bhagavā)

Parinibbānagato vitiṇṇakaṅkho;

Vibhavañca bhavañca vippahāya,

Vusitavā khīṇapunabbhavo sa bhikkhu.

520.

『『Sabbattha upekkhako satimā, na so hiṃsati kañci sabbaloke;

Tiṇṇo samaṇo anāvilo, ussadā yassa na santi sorato so.

521.

『『Yassindriyāni bhāvitāni, ajjhattaṃ bahiddhā ca sabbaloke;

Nibbijjha imaṃ parañca lokaṃ, kālaṃ kaṅkhati bhāvito sa danto.

522.

『『Kappāni viceyya kevalāni, saṃsāraṃ dubhayaṃ cutūpapātaṃ;

Vigatarajamanaṅgaṇaṃ visuddhaṃ, pattaṃ jātikhayaṃ tamāhu buddha』』nti.

Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto bhagavantaṃ uttariṃ [uttari (ka.)] pañhaṃ apucchi –

523.

『『Kiṃ pattinamāhu brāhmaṇaṃ, (iti sabhiyo)

Samaṇaṃ kena kathañca nhātakoti;

Nāgoti kathaṃ pavuccati,

Puṭṭho me bhagavā byākarohi』』.

524.

『『Bāhitvā sabbapāpakāni, (sabhiyāti bhagavā)

Vimalo sādhusamāhito ṭhitatto;

Saṃsāramaticca kevalī so,

Asito tādi pavuccate sa brahmā.

525.

『『Samitāvi pahāya puññapāpaṃ, virajo ñatvā imaṃ parañca lokaṃ;

Jātimaraṇaṃ upātivatto, samaṇo tādi pavuccate tathattā.

526.

『『Ninhāya [ninahāya (syā.)] sabbapāpakāni, ajjhattaṃ bahiddhā ca sabbaloke;

Devamanussesu kappiyesu, kappaṃ neti tamāhu nhātako』』ti.

527.

『『Āguṃ na karoti kiñci loke, sabbasaṃyoge [sabbayoge (ka.)] visajja bandhanāni;

Sabbattha na sajjatī vimutto, nāgo tādi pavuccate tathattā』』ti.

Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi –

528.

『『Kaṃ khettajinaṃ vadanti buddhā, (iti sabhiyo)

Kusalaṃ kena kathañca paṇḍitoti;

Muni nāma kathaṃ pavuccati,

Puṭṭho me bhagavā byākarohi』』.

529.

『『Khettāni viceyya kevalāni, (sabhiyāti bhagavā)

Dibbaṃ mānusakañca brahmakhettaṃ;

Sabbakhettamūlabandhanā pamutto,

Khettajino tādi pavuccate tathattā.

530.

『『Kosāni viceyya kevalāni, dibbaṃ mānusakañca brahmakosaṃ;

Sabbakosamūlabandhanā pamutto, kusalo tādi pavuccate tathattā.

531.

『『Dubhayāni viceyya paṇḍarāni, ajjhattaṃ bahiddhā ca suddhipañño;

Kaṇhaṃ sukkaṃ upātivatto, paṇḍito tādi pavuccate tathattā.

516. "亞,你從遠方而來,(世尊說) 渴望請教諸問題; 我將為你作終結,你所問之題, 依次如法為你解說。 517. 亞,你儘管問我任何心中想問的問題; 對於你所問的每個問題,我都將為你作答終結。" 這時,亞者心想:"真是稀有啊,真是未曾有啊!我在其他沙門、婆羅門那裡連提問的機會都得不到,而沙門喬達摩卻給了我這個機會。"他心滿意足、歡喜、愉悅、充滿喜悅和快樂,向世尊問道: 518. "什麼成就稱為比丘,(亞說) 以何稱溫和,怎樣稱調御; 如何稱為佛陀, 請世尊為我解說。" 519. "以自己所行道,(世尊對亞說) 證得涅槃度疑惑; 舍離有與非有, 圓滿修行滅輪迴,此即比丘。 520. 於一切處舍念,不害世間任何眾生; 度脫沙門無濁染,無諸煩惱稱溫和。 521. 內外諸根皆修習,於一切世間; 洞察此世與他世,靜待時至此調御。 522. 觀察一切諸劫,輪迴兩種生死; 離垢無染得清凈,證滅生死稱佛陀。" 這時,亞者對世尊所說隨喜讚歎,心滿意足、歡喜、愉悅、充滿喜悅和快樂,又向世尊請教更多問題: 523. "什麼成就稱婆羅門,(亞說) 以何稱沙門,何謂沐浴者; 如何稱為龍象, 請世尊為我解說。" 524. "摒除一切諸惡,(世尊對亞說) 無垢善定心安住; 超越輪迴得圓滿, 無著如是稱梵者。 525. 平息斷除福與罪,離垢了知此世他世; 超越生死輪迴者,如是稱為沙門。 526. 洗凈一切諸惡,于內外一切世間; 天人諸有所行處,無所執著稱沐浴。 527. 不造世間任何惡,解脫一切諸繫縛; 無著一切得解脫,如是稱為龍象。" 這時,亞者...乃至...又向世尊請教更多問題: 528. "誰稱田勝者,諸佛說,(亞說) 以何稱善巧,如何稱智者; 如何稱為牟尼, 請世尊為我解說。" 529. "觀察一切諸田,(世尊對亞說) 天界人間梵天界; 解脫一切田根縛, 如是稱為田勝者。 530. 觀察一切諸藏,天界人間梵天藏; 解脫一切藏根縛,如是稱為善巧者。 531. 觀察內外兩凈,內外具足清凈慧; 超越黑白兩邊者,如是稱為智者。

532.

『『Asatañca satañca ñatvā dhammaṃ, ajjhattaṃ bahiddhā ca sabbaloke;

Devamanussehi pūjanīyo, saṅgaṃ jālamaticca so munī』』ti.

Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi –

533.

『『Kiṃ pattinamāhu vedaguṃ, (iti sabhiyo)

Anuviditaṃ kena kathañca vīriyavāti;

Ājāniyo kinti nāma hoti,

Puṭṭho me bhagavā byākarohi』』.

534.

『『Vedāni viceyya kevalāni, (sabhiyāti bhagavā)

Samaṇānaṃ yānidhatthi [yānipatthi (sī. syā. pī.)] brāhmaṇānaṃ;

Sabbavedanāsu vītarāgo,

Sabbaṃ vedamaticca vedagū so.

535.

『『Anuvicca papañcanāmarūpaṃ, ajjhattaṃ bahiddhā ca rogamūlaṃ;

Sabbarogamūlabandhanā pamutto, anuvidito tādi pavuccate tathattā.

536.

『『Virato idha sabbapāpakehi, nirayadukkhaṃ aticca vīriyavā so;

So vīriyavā padhānavā, dhīro tādi pavuccate tathattā.

537.

『『Yassassu lunāni bandhanāni, ajjhattaṃ bahiddhā ca saṅgamūlaṃ;

Sabbasaṅgamūlabandhanā pamutto, ājāniyo tādi pavuccate tathattā』』ti.

Atha kho sabhiyo paribbājako…pe… bhagavantaṃ uttariṃ pañhaṃ apucchi –

538.

『『Kiṃ pattinamāhu sottiyaṃ, (iti sabhiyo)

Ariyaṃ kena kathañca caraṇavāti;

Paribbājako kinti nāma hoti,

Puṭṭho me bhagavā byākarohi』』.

539.

『『Sutvā sabbadhammaṃ abhiññāya loke, (sabhiyāti bhagavā)

Sāvajjānavajjaṃ yadatthi kiñci;

Abhibhuṃ akathaṃkathiṃ vimuttaṃ,

Anighaṃ sabbadhimāhu sottiyoti.

540.

『『Chetvā āsavāni ālayāni, vidvā so na upeti gabbhaseyyaṃ;

Saññaṃ tividhaṃ panujja paṅkaṃ, kappaṃ neti tamāhu ariyoti.

541.

『『Yo idha caraṇesu pattipatto, kusalo sabbadā ājānāti [ājāni (syā.)] dhammaṃ;

Sabbattha na sajjati vimuttacitto [vimutto (sī.)], paṭighā yassa na santi caraṇavā so.

542.

『『Dukkhavepakkaṃ yadatthi kammaṃ, uddhamadho tiriyaṃ vāpi [tiriyañcāpi (syā.)] majjhe;

Paribbājayitvā pariññacārī, māyaṃ mānamathopi lobhakodhaṃ;

Pariyantamakāsi nāmarūpaṃ, taṃ paribbājakamāhu pattipatta』』nti.

Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

543.

『『Yāni ca tīṇi yāni ca saṭṭhi, samaṇappavādasitāni [samaṇappavādanissitāni (syā. ka.)] bhūripañña;

Saññakkharasaññanissitāni, osaraṇāni vineyya oghatamagā.

544.

『『Antagūsi pāragū [pāragūsi (syā. pī. ka.)] dukkhassa, arahāsi sammāsambuddho khīṇāsavaṃ taṃ maññe;

Jutimā mutimā pahūtapañño, dukkhassantakaraṃ atāresi maṃ.

545.

『『Yaṃ me kaṅkhitamaññāsi, vicikicchā maṃ tārayi namo te;

Muni monapathesu pattipatta, akhila ādiccabandhu soratosi.

546.

『『Yā me kaṅkhā pure āsi, taṃ me byākāsi cakkhumā;

Addhā munīsi sambuddho, natthi nīvaraṇā tava.

547.

『『Upāyāsā ca te sabbe, viddhastā vinaḷīkatā;

Sītibhūto damappatto, dhitimā saccanikkamo.

548.

『『Tassa te nāganāgassa, mahāvīrassa bhāsato;

Sabbe devānumodanti, ubho nāradapabbatā.

549.

『『Namo te purisājañña, namo te purisuttama;

Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo.

532. "了知不善善之法,于內外一切世間; 為天人所供養者,超越繫縛網羅即牟尼。" 這時,沙比亞遊行者...乃至...又向世尊請教更多問題: 533. "什麼稱為知曉者,(沙比亞說) 以何稱明達,如何稱精進; 如何稱為良馬, 請世尊為我解說。" 534. "觀察一切諸明,(世尊對沙比亞說) 此世沙門與婆羅門所有; 於一切受離貪, 超越諸明即知曉。 535. 觀察戲論名色,內外一切病根; 解脫一切病根縛,如是稱為明達者。 536. 遠離此世諸惡,超越地獄苦即精進; 彼精進勤修習,如是稱為堅毅者。 537. 斷除內外繫縛,一切執著之根本; 解脫執著根本縛,如是稱為良馬者。" 這時,沙比亞遊行者...乃至...又向世尊請教更多問題: 538. "什麼稱為聞者,(沙比亞說) 以何稱聖者,如何稱行者; 如何稱遊行者, 請世尊為我解說。" 539. "聽聞了知世間一切法,(世尊對沙比亞說) 若有何等過與無過; 勝伏無疑得解脫, 無憂一切稱聞者。 540. 斷除煩惱與執著,智者不再入胎胞; 舍離三種想泥垢,無復分別稱聖者。 541. 於此諸行得成就,善巧常知一切法; 不著一切心解脫,無有嗔恚稱行者。 542. 若有苦報諸業,上下四方與中間; 遍行遍知修習者,幻慢與貪嗔; 究竟滅盡諸名色,達成就者稱遊行。" 這時,沙比亞遊行者對世尊所說隨喜讚歎,心滿意足、歡喜、愉悅、充滿喜悅和快樂,從座起身,整理上衣偏袒一肩,向世尊合掌,當面以適當的偈頌讚嘆: 543. "廣慧者啊,六十三種,沙門所說諸見; 依名句想而住,超越暗流已度。 544. 你已達苦邊際度彼岸,我想你是漏盡阿羅漢正等正覺; 具光明具智慧多聞,令我度過苦邊際。 545. 我所疑惑你已知,令我度過猶豫敬禮你; 牟尼達成寂默道,無缺日親溫和者。 546. 我昔所有諸疑惑,具眼者為我解說; 確實你是正等覺,無有障礙覆蓋你。 547. 一切憂惱煩惱,皆已破壞成空無; 得清涼得調御,具堅毅出離真實。 548. 當你這龍中龍,大雄者說法時; 諸天神隨喜,那羅陀與山神。 549. 禮敬你良馬者,禮敬你人中最; 於此天人世間,無有人能與你比。

550.

『『Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;

Tuvaṃ anusaye chetvā, tiṇṇo tāresi maṃ pajaṃ.

551.

『『Upadhī te samatikkantā, āsavā te padālitā;

Sīhosi anupādāno, pahīnabhayabheravo.

552.

『『Puṇḍarīkaṃ yathā vaggu, toye na upalimpati [toyena na upalippati (sī.), toye na upalippati (pī.), toyena na upalimpati (ka.)];

Evaṃ puññe ca pāpe ca, ubhaye tvaṃ na limpasi;

Pāde vīra pasārehi, sabhiyo vandati satthuno』』ti.

Atha kho sabhiyo paribbājako bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante…pe… esāhaṃ bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca; labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada』』nti .

『『Yo kho, sabhiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati; catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā』』ti.

『『Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi; catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā』』ti. Alattha kho sabhiyo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ…pe… aññataro kho panāyasmā sabhiyo arahataṃ ahosīti.

Sabhiyasuttaṃ chaṭṭhaṃ niṭṭhitaṃ.

550. "你是佛陀你是導師,你是降魔的牟尼; 你已斷除隨眠,度己復度眾生。 551. 你已超越諸依,你已摧破諸漏; 你如無取著獅子,遠離恐懼戰慄。 552. 如美妙蓮花,不為水所染; 如是于福與罪,二者你皆不染; 請伸足大雄,亞禮敬導師。" 這時,亞者以頭頂禮世尊足,對世尊說:"殊勝啊,尊者...乃至...我歸依世尊、法和比丘僧。愿我能在世尊座下出家,愿我能得受具足戒。" "亞,若有從其他教派來者,想在此法律中出家,想受具足戒,他須候住四個月;四個月后,若諸比丘滿意,即為他授予出家,授予具足戒成為比丘。不過,我知道眾生是有差別的。" "尊者,若從其他教派來者,想在此法律中出家,想受具足戒,須候住四個月,四個月后,若諸比丘滿意,即為他授予出家,授予具足戒成為比丘。那麼我願意候住四年;四年後,若諸比丘滿意,就為我授予出家,授予具足戒成為比丘。"亞遊行者獲得在世尊座下出家,獲得具足戒...乃至...尊者亞成為阿羅漢之一。 第六 **亞經終

  1. Selasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari. Assosi kho keṇiyo jaṭilo 『『samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti [bhagavā (syā. pī.)]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ desati ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti.

Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – 『『adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Evaṃ vutte, bhagavā keṇiyaṃ jaṭilaṃ etadavoca – 『『mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni; tvañca brāhmaṇesu abhippasanno』』ti.

Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – 『『kiñcāpi, bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno; adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Dutiyampi kho bhagavā keṇiyaṃ jaṭilaṃ etadavoca – 『『mahā kho, keṇiya, bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni; tvañca brāhmaṇesu abhippasanno』』ti.

Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – 『『kiñcāpi, bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu [adhivāsetveva (sī.)] me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami; upasaṅkamitvā mittāmacce ñātisālohite āmantesi – 『『suṇantu me bhavanto mittāmaccā ñātisālohitā, samaṇo me gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena, yena me kāyaveyyāvaṭikaṃ kareyyāthā』』ti. 『『Evaṃ, bho』』ti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanāni dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti. Keṇiyo pana jaṭilo sāmaṃyeva maṇḍalamāḷaṃ paṭiyādeti.

  1. 謝羅經 如是我聞。一時,世尊與一千二百五十位大比丘僧眾在鴦崛多羅波地區(現今印度東北部)遊行,來到鴦崛多羅波人的市鎮阿巴那。結髮行者給尼耶聽說:"確實,尊敬的沙門喬達摩,釋迦族之子,從釋迦族出家,與一千二百五十位大比丘僧眾在鴦崛多羅波地區遊行,已到達阿巴那。關於這位尊敬的喬達摩,有如此美好的聲譽流傳:'彼世尊是阿羅漢、正等正覺、明行具足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊'。他以自己的勝智證悟並宣說此世界,包括天界、魔界、梵天界、沙門婆羅門、天人眾生界。他宣說法,初善、中善、后善,有義有文,顯示完全圓滿清凈的梵行。見到這樣的阿羅漢是很好的。" 於是結髮行者給尼耶往詣世尊處。到已,與世尊互相問候。寒暄敘舊已,坐在一旁。世尊為坐在一旁的結髮行者給尼耶開示、教導、鼓勵、令歡喜。結髮行者給尼耶被世尊開示、教導、鼓勵、令歡喜后,對世尊說:"愿尊敬的喬達摩與比丘僧眾接受我明日的供養。"如是說已,世尊對結髮行者給尼耶說:"給尼耶,比丘僧眾人數眾多,有一千二百五十位,而你對婆羅門很有信仰。" 結髮行者給尼耶第二次對世尊說:"尊敬的喬達摩,雖然比丘僧眾人數眾多,有一千二百五十位,而我對婆羅門很有信仰,但願尊敬的喬達摩與比丘僧眾接受我明日的供養。"世尊第二次對結髮行者給尼耶說:"給尼耶,比丘僧眾人數眾多,有一千二百五十位,而你對婆羅門很有信仰。" 結髮行者給尼耶第三次對世尊說:"尊敬的喬達摩,雖然比丘僧眾人數眾多,有一千二百五十位,而我對婆羅門很有信仰,但願尊敬的喬達摩與比丘僧眾接受我明日的供養。"世尊以沉默表示接受。這時,結髮行者給尼耶知道世尊已接受,即從座起身,返回自己的庵堂,召集友人、同伴、親戚血親說:"請聽我說,諸位友人、同伴、親戚血親,我已邀請沙門喬達摩與比丘僧眾明日供養,請為我服務。"友人、同伴、親戚血親回答結髮行者給尼耶說:"好的,尊者。"有些人挖灶,有些人劈柴,有些人洗器皿,有些人安置水罐,有些人準備座位。而結髮行者給尼耶則親自準備圓形帳篷。

Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tīṇi ca māṇavakasatāni mante vāceti.

Tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Addasā kho selo brāhmaṇo keṇiyassa jaṭilassa assame [keṇissamiye jaṭile (sī. pī.)] appekacce uddhanāni khaṇante…pe… appekacce āsanāni paññapente, keṇiyaṃ pana jaṭilaṃ sāmaṃyeva maṇḍalamāḷaṃ paṭiyādentaṃ. Disvāna keṇiyaṃ jaṭilaṃ etadavoca – 『『kiṃ nu kho bhoto keṇiyassa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā』』ti?

『『Na me, bho sela, āvāho vā bhavissati vivāho vā, nāpi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena; api ca kho me mahāyañño paccupaṭṭhito. Atthi samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ…pe… buddho bhagavāti. So me nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. 『『Buddhoti, bho keṇiya, vadesi』』? 『『Buddhoti, bho sela, vadāmi』』. 『『Buddhoti, bho keṇiya, vadesi』』? 『『Buddhoti, bho sela, vadāmī』』ti.

Atha kho selassa brāhmaṇassa etadahosi – 『『ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddhoti. Āgatāni kho panamhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti, seyyathidaṃ – cakkaratanaṃ, hatthiratanaṃ, assaratanaṃ, maṇiratanaṃ, itthiratanaṃ, gahapatiratanaṃ, pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivaṭṭacchado [vivattacchaddo (sī. pī.)]. Kahaṃ pana, bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddho』』ti?

Evaṃ vutte, keṇiyo jaṭilo dakkhiṇaṃ bāhuṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca – 『『yenesā , bho sela, nīlavanarājī』』ti. Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami. Atha kho selo brāhmaṇo te māṇavake āmantesi – 『『appasaddā bhonto āgacchantu, pade padaṃ nikkhipantā. Durāsadā hi te bhagavanto [bhavanto (syā. ka.)] sīhāva ekacarā. Yadā cāhaṃ, bho, samaṇena gotamena saddhiṃ manteyyuṃ, mā me bhonto antarantarā kathaṃ opātetha; kathāpariyosānaṃ me bhavanto āgamentū』』ti.

那時,婆羅門謝羅住在阿巴那,他精通三吠陀,通曉詞彙學、儀軌學、音韻學和傳說為第五的古傳,通達語法,精通順世論和大人相學說,教導三百青年學生誦習咒語。 那時,結髮行者給尼耶對婆羅門謝羅很有信仰。婆羅門謝羅與三百青年學生同行散步,來到結髮行者給尼耶的庵堂。他看見在給尼耶結髮行者的庵堂中,有些人在挖灶...乃至...有些人在準備座位,而結髮行者給尼耶則親自準備圓形帳篷。看見后對結髮行者給尼耶說:"尊敬的給尼耶是要舉行婚嫁儀式,還是要舉行大祭祀,或者是邀請摩揭陀國頻毗娑羅王率軍明日前來?" "尊敬的謝羅,我既不舉行婚嫁儀式,也沒有邀請摩揭陀國頻毗娑羅王率軍明日前來;但我要舉行大供養。有位沙門喬達摩,釋迦族之子,從釋迦族出家,與一千二百五十位大比丘僧眾在鴦崛多羅波地區遊行,已到達阿巴那。關於這位尊敬的喬達摩...乃至...佛、世尊。我已邀請他與比丘僧眾明日受供。""給尼耶尊者,你說'佛陀'?""謝羅尊者,我說'佛陀'。""給尼耶尊者,你說'佛陀'?""謝羅尊者,我說'佛陀'。" 這時,婆羅門謝羅心想:"在世間,即使'佛陀'這個名字都難得聽聞。在我們的經典中記載有三十二大人相,具備這些相好的大人只有兩種去向,別無其他。若居家,必成為轉輪王,正法之王,征服四方,使國土安定,具足七寶。他將具有這七寶,即:輪寶、象寶、馬寶、摩尼寶、女寶、居士寶,第七是主兵臣寶。他將有超過一千個兒子,勇猛英武,能摧毀敵軍。他以正法而非以刑罰、武力統治這四海之內的大地。若出家,必成為阿羅漢、正等正覺,揭開世間的遮蔽。給尼耶尊者,現在這位喬達摩世尊、阿羅漢、正等正覺住在何處?" 如是說已,結髮行者給尼耶舉起右臂對婆羅門謝羅說:"尊敬的謝羅,就是那邊的藍色林地。"於是婆羅門謝羅與三百青年學生一同往詣世尊處。婆羅門謝羅告訴那些青年學生說:"請諸位安靜地前進,一步一步地走。這些世尊們如獨行獅子般難以接近。當我與沙門喬達摩交談時,請諸位不要插話,等待我們談話結束。"

Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni samannesi [sammannesi (sī. syā.)]. Addasā kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati – kosohite ca vatthaguyhe, pahūtajivhatāya cāti.

Atha kho bhagavato etadahosi – 『『passati kho me ayaṃ selo brāhmaṇo dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati – kosohite ca vatthaguyhe, pahūtajivhatāya cā』』ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi [abhisaṅkhāresi (syā. ka.)], yathā addasa selo brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ . Atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi.

Atha kho selassa brāhmaṇassa etadahosi – 『『samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi, no apuripuṇṇehi. No ca kho naṃ jānāmi buddho vā no vā. Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 『ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī』ti. Yaṃnūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya』』nti. Atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

553.

『『Paripuṇṇakāyo suruci, sujāto cārudassano;

Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā.

554.

『『Narassa hi sujātassa, ye bhavanti viyañjanā;

Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.

555.

『『Pasannanetto sumukho, brahā uju patāpavā;

Majjhe samaṇasaṅghassa, ādiccova virocasi.

556.

『『Kalyāṇadassano bhikkhu, kañcanasannibhattaco;

Kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.

557.

『『Rājā arahasi bhavituṃ, cakkavattī rathesabho;

Cāturanto vijitāvī, jambusaṇḍassa [jambumaṇḍassa (ka.)] issaro.

558.

『『Khattiyā bhogirājāno [bhojarājāno (sī. syā.)], anuyantā [anuyuttā (sī.)] bhavantu te;

Rājābhirājā manujindo, rajjaṃ kārehi gotama』』.

559.

『『Rājāhamasmi selāti, (bhagavā) dhammarājā anuttaro;

Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiyaṃ』』.

560.

『『Sambuddho paṭijānāsi, (iti selo brāhmaṇo) dhammarājā anuttaro;

『Dhammena cakkaṃ vattemi』, iti bhāsasi gotama.

561.

『『Ko nu senāpati bhoto, sāvako satthuranvayo;

Ko te tamanuvatteti, dhammacakkaṃ pavattitaṃ』』.

562.

『『Mayā pavattitaṃ cakkaṃ, (selāti bhagavā) dhammacakkaṃ anuttaraṃ;

Sāriputto anuvatteti, anujāto tathāgataṃ.

563.

『『Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇa.

564.

『『Vinayassu mayi kaṅkhaṃ, adhimuccassu brāhmaṇa;

Dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.

於是婆羅門謝羅往詣世尊處。到已,與世尊互相問候。寒暄敘舊已,坐在一旁。坐在一旁的婆羅門謝羅觀察世尊身上的三十二大人相。婆羅門謝羅看到世尊身上大部分三十二大人相,除了兩相。對這兩個大人相他懷疑、猶豫、不確信、不滿意——即馬陰藏相和廣長舌相。 這時,世尊心想:"這婆羅門謝羅看到我身上大部分三十二大人相,除了兩相。對這兩個大人相他懷疑、猶豫、不確信、不滿意——即馬陰藏相和廣長舌相。"於是世尊施展神通,使婆羅門謝羅看見世尊的馬陰藏相。然後世尊伸出舌頭,觸及並回觸兩耳孔,觸及並回觸兩鼻孔,以舌完全覆蓋整個前額。 這時,婆羅門謝羅心想:"沙門喬達摩確實具足三十二大人相,並非不具足。但我不知道他是否是佛陀。我曾聽老年婆羅門長者、師長們說:'凡是阿羅漢、正等正覺者,當人讚嘆他們時,他們會顯示自己。'不如我當面以適當的偈頌讚嘆沙門喬達摩。"於是婆羅門謝羅當面以適當的偈頌讚嘆世尊: 553. "身相圓滿容光照,生來端正令人喜; 世尊金色面板光,齒白整齊具勇力。 554. 善生之人應具有,所有殊勝諸相好; 大人相好盡具足,皆現於您身體上。 555. 目凈面容善莊嚴,身軀高大威光耀; 處於沙門僧眾中,如同太陽放光明。 556. 比丘容貌甚端嚴,膚色光亮如黃金; 如此殊勝之容色,何需沙門之身份。 557. 您應成為轉輪王,車乘中最勝領袖; 征服四方為君主,統領瞻部洲天下。 558. 剎帝利與諸王侯,愿皆歸順追隨您; 人中之王最尊勝,喬達摩請統天下。" 559. "謝羅,我已是國王,(世尊說)無上正法之君王; 我以正法轉法輪,此輪無人能逆轉。" 560. "您自稱正等覺,(婆羅門謝羅說)無上正法之君王; '我以正法轉法輪',喬達摩如是宣說。 561. 誰是尊者將軍長,追隨導師之弟子; 誰能繼您之後轉,已轉無上之法輪。" 562. "我所轉之法輪,(世尊對謝羅說)無上正法之輪寶; 舍利弗隨我轉,如實繼承如來教。 563. 應證已經證,應修已經修; 應斷我已斷,故我是佛陀。 564. 除去你的疑慮,對我生凈信; 見到正等覺,實在是難得。

565.

『『Yesaṃ ve [yesaṃ vo (pī.), yassa ve (syā.)] dullabho loke, pātubhāvo abhiṇhaso;

Sohaṃ brāhmaṇa sambuddho, sallakatto anuttaro.

566.

『『Brahmabhūto atitulo, mārasenappamaddano;

Sabbāmitte vasīkatvā, modāmi akutobhayo』』.

567.

『『Imaṃ bhavanto nisāmetha, yathā bhāsati cakkhumā;

Sallakatto mahāvīro, sīhova nadatī vane.

568.

『『Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ;

Ko disvā nappasīdeyya, api kaṇhābhijātiko.

569.

『『Yo maṃ icchati anvetu, yo vā nicchati gacchatu;

Idhāhaṃ pabbajissāmi, varapaññassa santike』』.

570.

『『Evañce [etañce (sī. pī.)] ruccati bhoto, sammāsambuddhasāsane [sammāsambuddhasāsanaṃ (sī. syā. kaṃ. pī.)];

Mayampi pabbajissāma, varapaññassa santike』』.

571.

『『Brāhmaṇā tisatā ime, yācanti pañjalīkatā;

Brahmacariyaṃ carissāma, bhagavā tava santike』』.

572.

『『Svākkhātaṃ brahmacariyaṃ, (selāti bhagavā) sandiṭṭhikamakālikaṃ;

Yattha amoghā pabbajjā, appamattassa sikkhato』』ti.

Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bho gotama, niṭṭhitaṃ bhatta』』nti . Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi –

573.

『『Aggihuttamukhā yaññā, sāvittī chandaso mukhaṃ;

Rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ.

574.

『『Nakkhattānaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ;

Puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukha』』nti.

Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo sapariso eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasse …pe… aññataro kho panāpasmā selo sapariso arahataṃ ahosi.

Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi –

575.

『『Yaṃ taṃ saraṇamāgamha [māgamma (sī. syā. ka.)], ito aṭṭhami cakkhuma;

Sattarattena bhagavā, dantamha tava sāsane.

576.

『『Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;

Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.

577.

『『Upadhī te samatikkantā, āsavā te padālitā;

Sīhosi [sīhova (ma. ni. 2.401)] anupādāno, pahīnabhayabheravo.

578.

『『Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;

Pāde vīra pasārehi, nāgā vandantu satthuno』』ti.

Selasuttaṃ sattamaṃ niṭṭhitaṃ.

  1. Sallasuttaṃ

579.

Animittamanaññātaṃ , maccānaṃ idha jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ.

580.

Na hi so upakkamo atthi, yena jātā na miyyare;

Jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino.

565. "他們在世甚難見,不常出現於世間; 我即是正等覺,無上醫治箭傷者。 566. 成就梵性無等倫,摧毀魔軍諸眷屬; 降服一切諸敵人,安住無畏心歡喜。" 567. "請諸位且聽聞,具眼者如是說; 醫治箭傷大雄者,如獅子林中吼。 568. 成就梵性無等倫,摧毀魔軍諸眷屬; 誰見而不生凈信,即便是黑種姓者。 569. 愿隨我者可隨來,不願者可自離去; 我今就要在此處,最勝智者前出家。" 570. "如果尊者歡喜,正等覺者教法中; 我等也當共出家,最勝智者座下中。" 571. "這三百婆羅門,合掌向您請求道; 我等愿修清凈行,世尊座下為弟子。" 572. "善說清凈梵行,(世尊對謝羅說)現見無待時節; 于中出家不空,不放逸者修學。" 婆羅門謝羅及其隨從獲得在世尊座下出家,獲得具足戒。這時,結髮行者給尼耶在那夜過後,在自己的庵堂準備美味的硬食軟食,派人告知世尊時間已到:"喬達摩尊者,時間已到,齋飯已備。"於是世尊在上午時分,著衣持缽,往詣結髮行者給尼耶的庵堂。到已,與比丘僧眾一同坐在預備好的座位上。 這時,結髮行者給尼耶親手以美味的硬食軟食供養以佛陀為首的比丘僧眾,使其滿足。結髮行者給尼耶見世尊用餐完畢,手已離缽,即取一低座,坐在一旁。世尊以這些偈頌隨喜坐在一旁的結髮行者給尼耶: 573. "祭祀以火供為首,詩偈以娑毗為首; 人間以君王為首,眾水以海洋為首。 574. 眾星以月亮為首,發光以太陽為首; 欲求福德之人中,僧伽實為供養首。" 世尊以這些偈頌隨喜結髮行者給尼耶后,從座起身離去。這時,尊者謝羅與其隨從獨處、遠離、不放逸、熱誠、專注而住,不久...乃至...尊者謝羅與其隨從成為阿羅漢之一。 這時,尊者謝羅與其隨從往詣世尊處。到已,偏袒上衣,向世尊合掌,以偈頌對世尊說: 575. "從我們歸依您,至今第八日具眼者; 七夜間內世尊,我們已在您教中調伏。 576. 您是佛您是師,您是勝魔牟尼尊; 您已斷除隨眠,度己復度眾生。 577. 您已超越諸依,您已破除諸漏; 如獅子無執取,遠離恐懼戰慄。 578. 這三百位比丘,合掌而恭敬立; 伸足吧大雄者,讓龍象禮敬導師。" 第七 謝羅經終 8. 箭經 579. 無相且無知,此世人生命; 艱難又短促,又與苦相應。 580. 無有任何法,能令生不死; 乃至老來死,此為眾生法。

581.

Phalānamiva pakkānaṃ, pāto patanato [papatato (sī. pī. aṭṭha.)] bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ.

582.

Yathāpi kumbhakārassa, katā mattikabhājanā;

Sabbe bhedanapariyantā [bhedapariyantā (syā.)], evaṃ maccāna jīvitaṃ.

583.

Daharā ca mahantā ca, ye bālā ye ca paṇḍitā;

Sabbe maccuvasaṃ yanti, sabbe maccuparāyaṇā.

584.

Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;

Na pitā tāyate puttaṃ, ñātī vā pana ñātake.

585.

Pekkhataṃ yeva ñātīnaṃ, passa lālapataṃ puthu;

Ekamekova maccānaṃ, govajjho viya nīyati [niyyati (bahūsu)].

586.

Evamabbhāhato loko, maccunā ca jarāya ca;

Tasmā dhīrā na socanti, viditvā lokapariyāyaṃ.

587.

Yassa maggaṃ na jānāsi, āgatassa gatassa vā;

Ubho ante asampassaṃ, niratthaṃ paridevasi.

588.

Paridevayamāno ce, kiñcidatthaṃ udabbahe;

Sammūḷho hiṃsamattānaṃ, kayirā ce naṃ vicakkhaṇo.

589.

Na hi ruṇṇena sokena, santiṃ pappoti cetaso;

Bhiyyassuppajjate dukkhaṃ, sarīraṃ cupahaññati.

590.

Kiso vivaṇṇo bhavati, hiṃsamattānamattanā;

Na tena petā pālenti, niratthā paridevanā.

591.

Sokamappajahaṃ jantu, bhiyyo dukkhaṃ nigacchati;

Anutthunanto kālaṅkataṃ [kālakataṃ (sī. syā.)], sokassa vasamanvagū.

592.

Aññepi passa gamine, yathākammūpage nare;

Maccuno vasamāgamma, phandantevidha pāṇino.

593.

Yena yena hi maññanti, tato taṃ hoti aññathā;

Etādiso vinābhāvo, passa lokassa pariyāyaṃ.

594.

Api vassasataṃ jīve, bhiyyo vā pana māṇavo;

Ñātisaṅghā vinā hoti, jahāti idha jīvitaṃ.

595.

Tasmā arahato sutvā, vineyya paridevitaṃ;

Petaṃ kālaṅkataṃ disvā, neso labbhā mayā iti.

596.

Yathā saraṇamādittaṃ, vārinā parinibbaye [parinibbuto (sī. ka.)];

Evampi dhīro sapañño, paṇḍito kusalo naro;

Khippamuppatitaṃ sokaṃ, vāto tūlaṃva dhaṃsaye.

597.

Paridevaṃ pajappañca, domanassañca attano;

Attano sukhamesāno, abbahe sallamattano.

598.

Abbuḷhasallo asito, santiṃ pappuyya cetaso;

Sabbasokaṃ atikkanto, asoko hoti nibbutoti.

Sallasuttaṃ aṭṭhamaṃ niṭṭhitaṃ.

  1. Vāseṭṭhasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṃ – caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi [jāṇusoṇi (ka.)] brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ [anucaṅkamamānānaṃ anuvicaramānānaṃ (sī. pī.)] ayamantarākathā udapādi – 『『kathaṃ, bho, brāhmaṇo hotī』』ti?

Bhāradvājo māṇavo evamāha – 『『yato kho, bho, ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ettāvatā kho bho brāhmaṇo hotī』』ti.

Vāseṭṭho māṇavo evamāha – 『『yato kho, bho, sīlavā ca hoti vatasampanno [vattasampanno (sī. syā. ma. ni.

581. 如成熟果實,早晨恐墜落; 如是生為人,常恐死來臨。 582. 如陶師所制,所有泥土器; 皆終歸破碎,人命亦如是。 583. 不論少與長,不論愚與智; 皆歸死王統,皆以死為歸。 584. 當他們被死亡,帶往他世界; 父不能救子,親不能救親。 585. 眷屬正觀看,且看眾悲嘆; 人人皆單獨,如牛被牽去。 586. 如是世間為,死亡衰老損; 智者知世理,因此不憂愁。 587. 不知其去來,兩端不能見; 徒然作悲泣,毫無任何益。 588. 若人因悲泣,能得些許益; 明智者豈不,亦當自傷害。 589. 哭泣與憂愁,不得心安寧; 苦惱更增長,身體受損害。 590. 消瘦失容色,自己害自己; 亡者不因此,受益空悲泣。 591. 不捨憂愁者,更陷深重苦; 為死者哀嘆,隨逐憂愁去。 592. 且看其他人,隨業而往生; 眾生陷死王,此中徒顫慄。 593. 人們如何想,實則全相反; 如是離別相,且看世間理。 594. 縱使活百歲,或者更長壽; 終離親眷群,舍此生命去。 595. 是故聞聖者,應除去悲泣; 見亡者已逝,知不復可得。 596. 如被燃燒屋,以水得熄滅; 如是智慧人,賢明善巧者; 迅速生憂愁,如風吹棉絮。 597. 悲泣與哀嘆,與及己憂惱; 為求自安樂,應拔己身箭。 598. 箭拔無所依,得達心安寧; 超越一切憂,無憂得寂靜。 第八 箭經終 9. 婆謝特經 如是我聞。一時,世尊住在伊車能伽羅的伊車能伽羅林中。那時,許多著名的大富婆羅門住在伊車能伽羅,即:婆羅門旃基、婆羅門多盧卡、婆羅門波庫拉沙提、婆羅門阇奴蘇尼、婆羅門都提耶,及其他著名的大富婆羅門。這時,青年婆謝特與婆羅豆婆遮散步經行時,生起這樣的談話:"怎樣才算是婆羅門?" 青年婆羅豆婆遮如是說:"若人雙方血統純正,母系父系清凈,七代以來無可指責,在種姓上無可非難,如是即為婆羅門。" 青年婆謝特如是說:"若人持戒具德行,

2.454)] ca, ettāvatā kho, bho, brāhmaṇo hotī』』ti. Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ.

Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi – 『『ayaṃ kho, bho [ayaṃ bho (sī. syā. ka.), ayaṃ kho (pī.)] bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe; taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi…pe… buddho bhagavā』ti. Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmā』』ti. 『『Evaṃ, bho』』ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi –

599.

『『Anuññātapaṭiññātā, tevijjā mayamasmubho;

Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo.

600.

『『Tevijjānaṃ yadakkhātaṃ, tatra kevalinosmase;

Padakasma veyyākaraṇā, jappe ācariyasādisā.

601.

『『Tesaṃ no jātivādasmiṃ, vivādo atthi gotama;

Jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati;

Ahañca kammunā [kammanā (sī. pī.) evamuparipi] brūmi, evaṃ jānāhi cakkhuma.

602.

『『Te na sakkoma saññāpetuṃ, aññamaññaṃ mayaṃ ubho;

Bhavantaṃ [bhagavantaṃ (ka.)] puṭṭhumāgamhā, sambuddhaṃ iti vissutaṃ.

603.

『『Candaṃ yathā khayātītaṃ, pecca pañjalikā janā;

Vandamānā namassanti, evaṃ lokasmi gotamaṃ.

604.

『『Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ;

Jātiyā brāhmaṇo hoti, udāhu bhavati kammunā;

Ajānataṃ no pabrūhi, yathā jānesu brāhmaṇaṃ』』.

605.

『『Tesaṃ vo ahaṃ byakkhissaṃ, (vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ;

Jātivibhaṅgaṃ pāṇānaṃ, aññamaññā hi jātiyo.

606.

『『Tiṇarukkhepi jānātha, na cāpi paṭijānare;

Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

607.

『『Tato kīṭe paṭaṅge ca, yāva kunthakipillike;

Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

608.

『『Catuppadepi jānātha, khuddake ca mahallake;

Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

609.

『『Pādūdarepi jānātha, urage dīghapiṭṭhike;

Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

610.

『『Tato macchepi jānātha, odake vārigocare;

Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

611.

『『Tato pakkhīpi jānātha, pattayāne vihaṅgame;

Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.

612.

『『Yathā etāsu jātīsu, liṅgaṃ jātimayaṃ puthu;

Evaṃ natthi manussesu, liṅgaṃ jātimayaṃ puthu.

613.

『『Na kesehi na sīsena, na kaṇṇehi na akkhibhi;

Na mukhena na nāsāya, na oṭṭhehi bhamūhi vā.

614.

『『Na gīvāya na aṃsehi, na udarena na piṭṭhiyā;

Na soṇiyā na urasā, na sambādhe na methune [na sambādhā na methunā (syā. ka.)].

615.

『『Na hatthehi na pādehi, nāṅgulīhi nakhehi vā;

Na jaṅghāhi na ūrūhi, na vaṇṇena sarena vā;

Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisu.

如是即為婆羅門。"青年婆羅豆婆遮不能說服青年婆謝特,青年婆謝特也不能說服青年婆羅豆婆遮。 這時,青年婆謝特對青年婆羅豆婆遮說:"婆羅豆婆遮,這位沙門喬達摩,釋迦族之子,從釋迦族出家,住在伊車能伽羅的伊車能伽羅林中。關於這位尊敬的喬達摩,有如此美好的聲譽流傳:'彼是...乃至...佛、世尊'。婆羅豆婆遮,我們去見沙門喬達摩;見已,我們問他這件事。沙門喬達摩如何回答,我們就如何接受。""好的。"青年婆羅豆婆遮回答青年婆謝特。 於是婆謝特與婆羅豆婆遮兩位青年往詣世尊處。到已,與世尊互相問候。寒暄敘舊已,坐在一旁。坐在一旁的青年婆謝特以偈頌對世尊說: 599. "我們二人都受認,稱為三明學者; 我從波庫拉沙提,他是多盧卡弟子。 600. 三明所說法義,我們皆已精通; 通達詞句文法,如同諸位師長。 601. 我們對種姓論,有爭議喬達摩; 婆羅豆婆遮說,生即婆羅門; 我說由業成就,具眼者當知。 602. 我們二人彼此,不能互相說服; 故來問具眼者,聞名正等覺。 603. 如人對滿月,合掌敬禮拜; 世間對喬達摩,如是恭敬禮。 604. 世間生具眼,我等問喬達摩; 生為婆羅門?還是業所成? 為我等無知,說明婆羅門。" 605. "我為汝等說,(世尊對婆謝特說)如實次第法; 眾生種類分,各異成諸種。 606. 且看草與木,雖不自覺知; 具有種相征,各異成諸種。 607. 再看昆蟲類,乃至蟻蟲等; 具有種相征,各異成諸種。 608. 又看四足獸,或小或大類; 具有種相征,各異成諸種。 609. 復看腹行類,蛇類長脊者; 具有種相征,各異成諸種。 610. 再看諸魚類,水中而生活; 具有種相征,各異成諸種。 611. 又看諸鳥類,翅飛空中者; 具有種相征,各異成諸種。 612. 如是諸種類,各具種相征; 人類則不然,無多種相征。 613. 不由發與頭,不由耳與眼; 不由口與鼻,不由唇眉相。 614. 不由頸與肩,不由腹與背; 不由臀與胸,不由私密處。 615. 不由手與足,不由指與甲; 不由腿與股,不由色與聲; 無如餘種類,具有種相征。

616.

『『Paccattañca sarīresu [paccattaṃ sasarīresu (sī. pī.)], manussesvetaṃ na vijjati;

Vokārañca manussesu, samaññāya pavuccati.

617.

『『Yo hi koci manussesu, gorakkhaṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, kassako so na brāhmaṇo.

618.

『『Yo hi koci manussesu, puthusippena jīvati;

Evaṃ vāseṭṭha jānāhi, sippiko so na brāhmaṇo.

619.

『『Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo.

620.

『『Yo hi koci manussesu, parapessena jīvati;

Evaṃ vāseṭṭha jānāhi, pessiko [pessako (ka.)] so na brāhmaṇo.

621.

『『Yo hi koci manussesu, adinnaṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, coro eso na brāhmaṇo.

622.

『『Yo hi koci manussesu, issatthaṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, yodhājīvo na brāhmaṇo.

623.

『『Yo hi koci manussesu, porohiccena jīvati;

Evaṃ vāseṭṭha jānāhi, yājako eso na brāhmaṇo.

624.

『『Yo hi koci manussesu, gāmaṃ raṭṭhañca bhuñjati;

Evaṃ vāseṭṭha jānāhi, rājā eso na brāhmaṇo.

625.

『『Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;

Bhovādi nāma so hoti, sace [sa ve (sī. syā.)] hoti sakiñcano;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

626.

『『Sabbasaṃyojanaṃ chetvā, so ve na paritassati;

Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

627.

『『Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ;

Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

628.

『『Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;

Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.

629.

『『Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;

Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

630.

『『Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ.

631.

『『Yo dukkhassa pajānāti, idheva khayamattano;

Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

632.

『『Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

633.

『『Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;

Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.

634.

『『Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;

Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.

635.

『『Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;

Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

636.

『『Yassa rāgo ca doso ca, māno makkho ca pātito;

Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.

637.

『『Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;

Yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇaṃ.

638.

『『Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;

Loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇaṃ.

639.

『『Āsā yassa na vijjanti, asmiṃ loke paramhi ca;

Nirāsāsaṃ [nirāsayaṃ (sī. syā. pī.), nirāsakaṃ (?)] visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

640.

『『Yassālayā na vijjanti, aññāya akathaṃkathī;

Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

641.

『『Yodha puññañca pāpañca, ubho saṅgamupaccagā;

Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

642.

『『Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

616. "各別于身體,人類中不見; 人類諸差別,唯依名稱說。 617. 若有人生活,以放牛為業; 婆謝特當知,是農夫非婆羅門。 618. 若有人生活,以工藝為業; 婆謝特當知,是工匠非婆羅門。 619. 若有人生活,以貿易為業; 婆謝特當知,是商人非婆羅門。 620. 若有人生活,以服侍為業; 婆謝特當知,是僕人非婆羅門。 621. 若有人生活,以偷盜為業; 婆謝特當知,是盜賊非婆羅門。 622. 若有人生活,以弓箭為業; 婆謝特當知,是武士非婆羅門。 623. 若有人生活,以祭司為業; 婆謝特當知,是祭師非婆羅門。 624. 若有人享有,村邑與國土; 婆謝特當知,是國王非婆羅門。 625. 我不說婆羅門,由生母所生; 若有所執著,但稱呼尊者; 無所有無取,此我說婆羅門。 626. 斷盡諸結縛,此人實無懼; 超越諸執著,此我說婆羅門。 627. 斷除皮帶索,及繩與韁繩, 棄障得覺悟,此我說婆羅門。 628. 罵打與捆縛,無瞋能忍受; 忍力為軍隊,此我說婆羅門。 629. 無瞋具戒德,持戒無傲慢; 調御最後身,此我說婆羅門。 630. 如蓮葉上水,芥子置錐尖; 不著于諸欲,此我說婆羅門。 631. 誰於此世間,自知苦滅盡; 舍重擔解脫,此我說婆羅門。 632. 具深慧聰明,善知道非道; 證得最上義,此我說婆羅門。 633. 不與俗家混,不與出家雜; 無家少欲者,此我說婆羅門。 634. 對諸眾生類,動者與靜者; 舍杖不殺害,此我說婆羅門。 635. 敵中不起敵,持杖者寂靜; 執取者無取,此我說婆羅門。 636. 貪慾與瞋恚,慢心與謗語; 如芥落針尖,此我說婆羅門。 637. 語不粗不傷,說實而明瞭; 不使人生嗔,此我說婆羅門。 638. 於此世間中,不取長與短; 大小美與醜,此我說婆羅門。 639. 此世與他世,都無有希求; 無望而解脫,此我說婆羅門。 640. 無有諸執著,因智無疑惑; 證入不死境,此我說婆羅門。 641. 於此福與罪,兩者皆超越; 無憂離垢凈,此我說婆羅門。 642. 如月離垢凈,清澄無濁穢; 喜有皆滅盡,此我說婆羅門。

643.

『『Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;

Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;

Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.

644.

『『Yodha kāme pahantvāna, anāgāro paribbaje;

Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

645.

『『Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;

Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

646.

『『Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;

Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

647.

『『Hitvā ratiñca aratiṃ, sītibhūtaṃ nirūpadhiṃ;

Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

648.

『『Cutiṃ yo vedi [yo』veti (?) itivuttake 99 aṭṭhakathāsaṃvaṇanā passitabbā] ttānaṃ, upapattiñca sabbaso;

Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

649.

『『Yassa gatiṃ na jānanti, devā gandhabbamānusā;

Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

650.

『『Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

651.

『『Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

652.

『『Pubbenivāsaṃ yo vedi [yo』veti (?) itivuttake 99 aṭṭhakathāsaṃvaṇanā passitabbā], saggāpāyañca passati;

Atho jātikkhayaṃ patto, tamahaṃ brūmi brāhmaṇaṃ.

653.

『『Samaññā hesā lokasmiṃ, nāmagottaṃ pakappitaṃ;

Sammuccā samudāgataṃ, tattha tattha pakappitaṃ.

654.

『『Dīgharattamanusayitaṃ, diṭṭhigatamajānataṃ;

Ajānantā no [ajānantā te (aṭṭha.) ma. ni. 2.460] pabruvanti, jātiyā hoti brāhmaṇo.

655.

『『Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo;

Kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo.

656.

『『Kassako kammunā hoti, sippiko hoti kammunā;

Vāṇijo kammunā hoti, pessiko hoti kammunā.

657.

『『Coropi kammunā hoti, yodhājīvopi kammunā;

Yājako kammunā hoti, rājāpi hoti kammunā.

658.

『『Evametaṃ yathābhūtaṃ, kammaṃ passanti paṇḍitā;

Paṭiccasamuppādadassā, kammavipākakovidā.

659.

『『Kammunā vattati loko, kammunā vattati pajā;

Kammanibandhanā sattā, rathassāṇīva yāyato.

660.

『『Tapena brahmacariyena, saṃyamena damena ca;

Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ.

661.

『『Tīhi vijjāhi sampanno, santo khīṇapunabbhavo;

Evaṃ vāseṭṭha jānāhi, brahmā sakko vijānata』』nti.

Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ – 『『abhikkantaṃ, bho gotama…pe… upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete [pāṇupetaṃ (ka.)] saraṇaṃ gate』』ti.

Vāseṭṭhasuttaṃ navamaṃ niṭṭhitaṃ.

643. "超越險難路,輪迴與愚癡; 度彼岸禪定,無動無疑惑; 無取證涅槃,此我說婆羅門。 644. 於此舍諸欲,無家而遊行; 欲有皆滅盡,此我說婆羅門。 645. 於此舍愛慾,無家而遊行; 愛有皆滅盡,此我說婆羅門。 646. 舍離人間縛,超越天界縛; 解脫一切縛,此我說婆羅門。 647. 捨棄樂不樂,清涼無依著; 勝一切世間,此我說婆羅門。 648. 誰知眾生死,及一切再生; 無著善逝覺,此我說婆羅門。 649. 其去處不知,天神乾闥婆; 漏盡阿羅漢,此我說婆羅門。 650. 前後及中間,無一物可有; 無物亦無取,此我說婆羅門。 651. 牛王最勝者,大仙得勝利; 無染沐浴覺,此我說婆羅門。 652. 誰知宿命事,見天界惡趣; 得達生滅盡,此我說婆羅門。 653. 世間諸名稱,姓名皆施設; 隨處而產生,約定俗成法。 654. 長久隨眠見,無知者不明; 無知者宣說,生即婆羅門。 655. 非生為婆羅門,非生非婆羅門; 業成婆羅門,業成非婆羅門。 656. 由業成農夫,由業成工匠; 由業成商人,由業成僕人。 657. 由業成盜賊,由業成武士; 由業成祭師,由業成國王。 658. 如是諸智者,如實見此業; 見緣起之法,善知業報應。 659. 由業世間轉,由業眾生轉; 眾生繫於業,如車軸轉行。 660. 以苦行梵行,以調御自制; 此成婆羅門,此最上婆羅門。 661. 具足三明者,寂滅無後有; 婆謝特當知,帝釋知此者。" 如是說已,婆謝特與婆羅豆婆遮兩位青年對世尊說:"殊勝啊,喬達摩尊者...乃至...愿喬達摩尊者認我們為優婆塞,從今日起終生歸依。" 第九 婆謝特經終

  1. Kokālikasuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca – 『『pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā』』ti.

Evaṃ vutte, bhagavā kokālikaṃ bhikkhuṃ etadavoca – 『『mā hevaṃ, kokālika, mā hevaṃ, kokālika! Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā』』ti.

Dutiyampi kho…pe… tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca – 『『kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā』』ti. Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca – 『『mā hevaṃ, kokālika , mā hevaṃ, kokālika! Pasādehi, kokālika, sāriputtamoggallānesu cittaṃ. Pesalā sāriputtamoggallānā』』ti.

Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirappakkantassa ca kokālikassa bhikkhuno sāsapamattīhi piḷakāhi sabbo kāyo phuṭo [phuṭṭho (syā.)] ahosi; sāsapamattiyo hutvā muggamattiyo ahesuṃ; muggamattiyo hutvā kaḷāyamattiyo ahesuṃ; kaḷāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ; kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ; kolamattiyo hutvā āmalakamattiyo ahesuṃ; āmalakamattiyo hutvā beḷuvasalāṭukamattiyo ahesuṃ; beḷuvasalāṭukamattiyo hutvā billamattiyo ahesuṃ; billamattiyo hutvā pabhijjiṃsu; pubbañca lohitañca pagghariṃsu. Atha kho kokāliko bhikkhu tenevābādhena kālamakāsi. Kālaṅkato ca kokāliko bhikkhu padumaṃ nirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā .

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ, ṭhito kho brahmā sahampati bhagavantaṃ etadavoca – 『『kokāliko, bhante, bhikkhu kālaṅkato; kālaṅkato ca, bhante, kokāliko bhikkhu padumaṃ nirayaṃ upapanno sāriputtamoggallānesu cittaṃ āghātetvā』』ti. Idamavoca brahmā sahampati; idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ, bhikkhave, rattiṃ brahmā sahampati abhikkantāya rattiyā…pe… idamavoca, bhikkhave, brahmā sahampati, idaṃ vatvā maṃ padakkhiṇaṃ katvā tatthevantaradhāyī』』ti.

  1. 喬迦梨經 如是我聞。一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯提)祇樹給孤獨園。這時,比丘喬迦梨往詣世尊處。到已,禮敬世尊,坐在一旁。坐在一旁的比丘喬迦梨對世尊說:"尊者,舍利弗與目犍連是惡欲者,受惡欲所支配。" 如是說已,世尊對比丘喬迦梨說:"喬迦梨,不要這樣說!喬迦梨,不要這樣說!喬迦梨,對舍利弗與目犍連要生起凈信。舍利弗與目犍連是善良的。" 第二次...乃至...第三次,比丘喬迦梨對世尊說:"尊者,雖然世尊對我而言是可信可靠的,但舍利弗與目犍連確實是惡欲者,受惡欲所支配。"第三次,世尊對比丘喬迦梨說:"喬迦梨,不要這樣說!喬迦梨,不要這樣說!喬迦梨,對舍利弗與目犍連要生起凈信。舍利弗與目犍連是善良的。" 這時,比丘喬迦梨從座起身,禮敬世尊,右繞而去。比丘喬迦梨離去不久,全身生出芥子大小的瘡;芥子大小變成綠豆大小;綠豆大小變成豌豆大小;豌豆大小變成棗核大小;棗核大小變成棗子大小;棗子大小變成余甘子大小;余甘子大小變成未熟木瓜大小;未熟木瓜大小變成膽果大小;膽果大小的瘡破裂,流出膿血。於是比丘喬迦梨因這病而命終。命終后,因對舍利弗與目犍連心懷怨恨,比丘喬迦梨投生紅蓮地獄。 這時,梵天王娑婆主在深夜時分,以殊勝容色遍照祇園,往詣世尊處。到已,禮敬世尊,立於一旁。立於一旁的梵天王娑婆主對世尊說:"尊者,比丘喬迦梨已命終;尊者,比丘喬迦梨命終后,因對舍利弗與目犍連心懷怨恨,投生紅蓮地獄。"梵天王娑婆主說此語已,禮敬世尊,右繞后即于彼處消失。 這時,世尊在那夜過後,召集比丘們說:"諸比丘,今夜梵天王娑婆主在深夜時分...乃至...諸比丘,梵天王娑婆主說此語已,禮敬我,右繞后即于彼處消失。"

Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – 『『kīvadīghaṃ nu kho, bhante, padume niraye āyuppamāṇa』』nti? 『『Dīghaṃ kho, bhikkhu, padume niraye āyuppamāṇaṃ; taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakāni vassasatasahassāni iti vā』』ti. 『『Sakkā pana, bhante, upamā [upamaṃ (sī. syā. ka.)] kātu』』nti? 『『Sakkā, bhikkhū』』ti bhagavā avoca –

『『Seyyathāpi, bhikkhu, vīsatikhāriko kosalako tilavāho; tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya. Khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, natveva eko abbudo nirayo. Seyyathāpi, bhikkhu, vīsati abbudā nirayā evameko nirabbudo nirayo. Seyyathāpi, bhikkhu, vīsati nirabbudā nirayā evameko ababo nirayo. Seyyathāpi, bhikkhu, vīsati ababā nirayā evameko ahaho nirayo. Seyyathāpi, bhikkhu, vīsati ahahā nirayā evameko aṭaṭo nirayo. Seyyathāpi, bhikkhu, vīsati aṭaṭā nirayā evameko kumudo nirayo. Seyyathāpi, bhikkhu, vīsati kumudā nirayā evameko sogandhiko nirayo. Seyyathāpi, bhikkhu, vīsati sogandhikā nirayā evameko uppalako nirayo. Seyyathāpi, bhikkhu, vīsati uppalakā nirayā evameko puṇḍarīko nirayo. Seyyathāpi, bhikkhu, vīsati puṇḍarīkā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvā』』ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

662.

『『Purisassa hi jātassa, kuṭhārī [kudhārī (ka.)] jāyate mukhe;

Yāya chindati attānaṃ, bālo dubbhāsitaṃ bhaṇaṃ.

663.

『『Yo nindiyaṃ pasaṃsati, taṃ vā nindati yo pasaṃsiyo;

Vicināti mukhena so kaliṃ, kalinā tena sukhaṃ na vindati.

664.

『『Appamatto ayaṃ kali, yo akkhesu dhanaparājayo;

Sabbassāpi sahāpi attanā, ayameva mahattaro [mahantakaro (sī.)] kali;

Yo sugatesu manaṃ padosaye.

665.

『『Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni [abbudānaṃ (ka.)];

Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakaṃ.

666.

『『Abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomicāha;

Ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.

667.

『『Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.

668.

『『Yo lobhaguṇe anuyutto, so vacasā paribhāsati aññe;

Asaddho kadariyo avadaññū, macchari pesuṇiyaṃ [pesuṇiyasmiṃ (bahūsu)] anuyutto.

669.

『『Mukhadugga vibhūta anariya, bhūnahu [bhunahata (syā. ka.)] pāpaka dukkaṭakāri;

Purisanta kalī avajāta, mā bahubhāṇidha nerayikosi.

670.

『『Rajamākirasī ahitāya, sante garahasi kibbisakārī;

Bahūni duccaritāni caritvā, gacchasi kho papataṃ cirarattaṃ.

671.

『『Na hi nassati kassaci kammaṃ, eti hataṃ labhateva suvāmi;

Dukkhaṃ mando paraloke, attani passati kibbisakārī.

672.

『『Ayosaṅkusamāhataṭṭhānaṃ , tiṇhadhāramayasūlamupeti;

Atha tattaayoguḷasannibhaṃ, bhojanamatthi tathā patirūpaṃ.

如是說已,一位比丘對世尊說:"尊者,在紅蓮地獄中壽命有多長?""比丘,紅蓮地獄的壽命很長,不易計數若干年、若干百年、若干千年、若干十萬年。""尊者,能作譬喻嗎?""比丘,能。"世尊說: "比丘,譬如二十佉梨(容量單位)的拘薩羅芝麻車,若有人每過百年取出一粒芝麻。比丘,以這種方式,二十佉梨的拘薩羅芝麻車會較快耗盡用完,而一個阿浮陀地獄的時間尚未窮盡。比丘,如二十個阿浮陀地獄等於一個尼羅浮陀地獄。比丘,如二十個尼羅浮陀地獄等於一個阿婆婆地獄。比丘,如二十個阿婆婆地獄等於一個阿喝喝地獄。比丈,如二十個阿喝喝地獄等於一個阿咤咤地獄。比丘,如二十個阿咤咤地獄等於一個拘牟陀地獄。比丘,如二十個拘牟陀地獄等於一個須犍提地獄。比丘,如二十個須犍提地獄等於一個優缽羅地獄。比丘,如二十個優缽羅地獄等於一個奔荼利迦地獄。比丘,如二十個奔荼利迦地獄等於一個紅蓮地獄。比丘,比丘喬迦梨因對舍利弗與目犍連心懷怨恨,投生紅蓮地獄。"世尊說此已,善逝復說此語: 662. "人生有斧現,生在其口中; 愚者說惡語,自斬斷己身。 663. "應責而讚歎,應贊而誹謗; 口中積惡運,以此不得樂。 664. "賭博失財物,此惡運尚小; 包括自身在,此實大惡運; 對善逝起恨。 665. "十萬三萬六,五阿浮陀數; 謗聖者墮獄,因心語成惡。 666. "說虛妄墮獄,作已說未作; 兩者死後同,他世業卑劣。 667. "誰害無害者,清凈無垢人; 惡報及愚者,如逆風揚塵。 668. "貪慾所繫縛,惡口罵誹他; 無信吝嗇者,慳貪好離間。 669. "惡口非聖者,破壞作惡人; 下劣不肖子,莫多言地獄。 670. "汝撒塵害人,誹謗諸賢聖; 造作諸惡業,長久墮深淵。 671. "諸業不滅失,必得其果報; 作惡愚癡者,他世自見苦。 672. "鐵叉刺要處,利刃劍穿身; 如鐵丸熾熱,食物亦如是。

673.

『『Na hi vaggu vadanti vadantā, nābhijavanti na tāṇamupenti;

Aṅgāre santhate sayanti [senti (sī. syā. pī.)], ginisampajjalitaṃ pavisanti.

674.

『『Jālena ca onahiyāna, tattha hananti ayomayakuṭebhi [ayomayakūṭehi (sī. syā. pī.)];

Andhaṃva timisamāyanti, taṃ vitatañhi yathā mahikāyo.

675.

『『Atha lohamayaṃ pana kumbhiṃ, ginisampajjalitaṃ pavisanti;

Paccanti hi tāsu cirarattaṃ, agginisamāsu [ginissamāsu (ka.)] samuppilavāte.

676.

『『Atha pubbalohitamisse, tattha kiṃ paccati kibbisakārī;

Yaṃ yaṃ disakaṃ [disataṃ (sī. syā. pī.)] adhiseti, tattha kilissati samphusamāno.

677.

『『Puḷavāvasathe salilasmiṃ, tattha kiṃ paccati kibbisakārī;

Gantuṃ na hi tīramapatthi, sabbasamā hi samantakapallā.

678.

『『Asipattavanaṃ pana tiṇhaṃ, taṃ pavisanti samucchidagattā;

Jivhaṃ balisena gahetvā, ārajayārajayā vihananti.

679.

『『Atha vetaraṇiṃ pana duggaṃ, tiṇhadhārakhuradhāramupenti;

Tattha mandā papatanti, pāpakarā pāpāni karitvā.

680.

『『Khādanti hi tattha rudante, sāmā sabalā kākolagaṇā ca;

Soṇā siṅgālā [sigālā (sī. pī.)] paṭigiddhā [paṭigijjhā (syā. pī.)], kulalā vāyasā ca [kulalā ca vāyasā (?)] vitudanti.

681.

『『Kicchā vatayaṃ idha vutti, yaṃ jano phusati [passati (sī. syā. pī.)] kibbisakārī;

Tasmā idha jīvitasese, kiccakaro siyā naro na cappamajje.

682.

『『Te gaṇitā vidūhi tilavāhā, ye padume niraye upanītā;

Nahutāni hi koṭiyo pañca bhavanti, dvādasa koṭisatāni punaññā [panayye (ka.)].

683.

『『Yāva dukhā [dukkhā (sī. syā.), dukkha (pī. ka.)] nirayā idha vuttā, tatthapi tāva ciraṃ vasitabbaṃ;

Tasmā sucipesalasādhuguṇesu, vācaṃ manaṃ satataṃ [pakataṃ (syā.)] parirakkhe』』ti.

Kokālikasuttaṃ dasamaṃ niṭṭhitaṃ.

  1. Nālakasuttaṃ

684.

Ānandajāte tidasagaṇe patīte, sakkañca indaṃ sucivasane ca deve;

Dussaṃ gahetvā atiriva thomayante, asito isi addasa divāvihāre.

685.

Disvāna deve muditamane udagge, cittiṃ karitvāna idamavoca [karitvā idamavocāsi (sī.)] tattha;

『『Kiṃ devasaṅgho atiriva kalyarūpo, dussaṃ gahetvā ramayatha [bhamayatha (sī.)] kiṃ paṭicca.

686.

『『Yadāpi āsī asurehi saṅgamo, jayo surānaṃ asurā parājitā.

Tadāpi netādiso lomahaṃsano, kimabbhutaṃ daṭṭhu marū pamoditā.

687.

『『Seḷenti gāyanti ca vādayanti ca, bhujāni phoṭenti [poṭhenti (sī. pī.), pothenti (ka.)] ca naccayanti ca;

Pucchāmi vohaṃ merumuddhavāsine, dhunātha me saṃsayaṃ khippa mārisā』』.

688.

『『So bodhisatto ratanavaro atulyo, manussaloke hitasukhatthāya [hitasukhatāya (sī. syā. pī.)] jāto;

Sakyāna gāme janapade lumbineyye, tenamha tuṭṭhā atiriva kalyarūpā.

689.

『『So sabbasattuttamo aggapuggalo, narāsabho sabbapajānamuttamo;

Vattessati cakkamisivhaye vane, nadaṃva sīho balavā migābhibhū』』.

690.

Taṃ saddaṃ sutvā turitamavasarī so, suddhodanassa tada bhavanaṃ upāvisi [upāgami (sī. pī.)];

Nisajja tattha idamavocāsi sakye, 『『kuhiṃ kumāro ahamapi daṭṭhukāmo』』.

673. "說話不和善,不得勝不庇; 臥于炭火上,入熾燃火中。 674. "為網所籠罩,鐵杖擊打中; 如入黑暗里,如霧遍佈滿。 675. "又入鐵鍋中,火焰熾燃盛; 長久煮其中,隨火浪上下。 676. "又于膿血混,作惡者受煮; 隨所倚方向,觸處受折磨。 677. "蛆蟲居水中,作惡者受煮; 無法到彼岸,四面皆平坦。 678. "又入利劍林,支節皆斷截; 以鉤釣其舌,拉扯受苦痛。 679. "又至難度河,利刃剃刀邊; 愚者墮其中,作惡造罪者。 680. "其中啼哭時,黑斑烏群啄; 犬狼貪食噬,鷹鴉來啄食。 681. "此處活艱難,作惡者所觸; 是故餘生時,應作務勿怠。 682. "智者已計數,生紅蓮地獄; 那由他五千,又一千二百。 683. "如是說地獄,長久住其中; 是故於凈善,常護語與心。" 第十 喬迦梨經終 11. 那羅迦經 684. 三十三天眾歡喜,帝釋諸天著凈衣; 高舉衣裳甚讚歎,仙人阿私陀晝見。 685. 見諸天神喜踴躍,恭敬后說如是言: "何故天眾極歡悅,持衣歡樂何因緣? 686. 從前與修羅戰時,諸天勝利修羅敗; 尚且不生如是喜,何瑞天眾生歡悅? 687. 歌舞奏樂皆歡喜,揮臂舞蹈復歌唱; 我問住須彌山頂,速除我疑諸賢者。" 688. "菩薩寶珠無等倫,為世間樂利而生; 釋迦族中藍毗尼,是故我等極歡喜。 689. 彼是眾生最殊勝,人中牡牛最第一; 仙苑轉動法輪時,如獅子王勝群獸。" 690. 聞此語已速下來,隨即入凈飯王宮; 坐已對諸釋迦說:"王子何在我欲見?"

691.

Tato kumāraṃ jalitamiva suvaṇṇaṃ, ukkāmukheva sukusalasampahaṭṭhaṃ [sukusalena sampahaṭṭhaṃ (ka.)];

Daddallamānaṃ [daddaḷhamānaṃ (ka.)] siriyā anomavaṇṇaṃ, dassesu puttaṃ asitavhayassa sakyā.

692.

Disvā kumāraṃ sikhimiva pajjalantaṃ, tārāsabhaṃva nabhasigamaṃ visuddhaṃ;

Sūriyaṃ tapantaṃ saradarivabbhamuttaṃ, ānandajāto vipulamalattha pītiṃ.

693.

Anekasākhañca sahassamaṇḍalaṃ, chattaṃ marū dhārayumantalikkhe;

Suvaṇṇadaṇḍā vītipatanti cāmarā, na dissare cāmarachattagāhakā.

694.

Disvā jaṭī kaṇhasirivhayo isi, suvaṇṇanikkhaṃ viya paṇḍukambale;

Setañca chattaṃ dhariyanta [dhāriyanta (syā.), dhārayantaṃ (sī. ka.)] muddhani, udaggacitto sumano paṭiggahe.

695.

Paṭiggahetvā pana sakyapuṅgavaṃ, jigīsato [jigiṃsako (sī. syā. pī.)] lakkhaṇamantapāragū;

Pasannacitto giramabbhudīrayi, 『『anuttarāyaṃ dvipadānamuttamo』』 [dipadānamuttamo (sī. syā. pī.)].

696.

Athattano gamanamanussaranto, akalyarūpo gaḷayati assukāni;

Disvāna sakyā isimavocuṃ rudantaṃ,

『『No ce kumāre bhavissati antarāyo』』.

697.

Disvāna sakye isimavoca akalye, 『『nāhaṃ kumāre ahitamanussarāmi;

Na cāpimassa bhavissati antarāyo, na orakāyaṃ adhimānasā [adhimanasā (sī. syā.)] bhavātha.

698.

『『Sambodhiyaggaṃ phusissatāyaṃ kumāro, so dhammacakkaṃ paramavisuddhadassī;

Vattessatāyaṃ bahujanahitānukampī, vitthārikassa bhavissati brahmacariyaṃ.

699.

『『Mamañca āyu na ciramidhāvaseso, athantarā me bhavissati kālakiriyā;

Sohaṃ na sossaṃ [sussaṃ (sī. syā.)] asamadhurassa dhammaṃ, tenamhi aṭṭo byasanaṃgato aghāvī』』.

700.

So sākiyānaṃ vipulaṃ janetvā pītiṃ, antepuramhā niggamā [niragamā (sī. syā.), nigamā (ka. sī.), niragama (pī.)] brahmacārī;

So bhāgineyyaṃ sayaṃ anukampamāno, samādapesi asamadhurassa dhamme.

701.

『『Buddhoti ghosaṃ yada [yadi (syā. ka.)] parato suṇāsi, sambodhipatto vivarati dhammamaggaṃ;

Gantvāna tattha samayaṃ paripucchamāno [sayaṃ paripucchiyāno (sī. syā.)], carassu tasmiṃ bhagavati brahmacariyaṃ』』.

702.

Tenānusiṭṭho hitamanena tādinā, anāgate paramavisuddhadassinā;

So nālako upacitapuññasañcayo, jinaṃ patikkhaṃ [pati + ikkhaṃ = patikkhaṃ] parivasi rakkhitindriyo.

703.

Sutvāna ghosaṃ jinavaracakkavattane, gantvāna disvā isinisabhaṃ pasanno;

Moneyyaseṭṭhaṃ munipavaraṃ apucchi, samāgate asitāvhayassa sāsaneti.

Vatthugāthā niṭṭhitā.

704.

『『Aññātametaṃ vacanaṃ, asitassa yathātathaṃ;

Taṃ taṃ gotama pucchāmi, sabbadhammāna pāraguṃ.

705.

『『Anagāriyupetassa, bhikkhācariyaṃ jigīsato;

Muni pabrūhi me puṭṭho, moneyyaṃ uttamaṃ padaṃ』』.

706.

『『Moneyyaṃ te upaññissaṃ, (iti bhagavā) dukkaraṃ durabhisambhavaṃ;

Handa te naṃ pavakkhāmi, santhambhassu daḷho bhava.

707.

『『Samānabhāgaṃ kubbetha, gāme akkuṭṭhavanditaṃ;

Manopadosaṃ rakkheyya, santo anuṇṇato care.

708.

『『Uccāvacā niccharanti, dāye aggisikhūpamā;

Nāriyo muniṃ palobhenti, tāsu taṃ mā palobhayuṃ.

709.

『『Virato methunā dhammā, hitvā kāme paropare [parovare (sī. pī.), varāvare (syā.)];

Aviruddho asāratto, pāṇesu tasathāvare.

691. 那時釋迦眾示彼,如金光耀嬰孩子; 巧工鍛造新出爐,無比容光甚燦然。 692. 見此童子如火燃,如凈空中明星王; 秋日無雲光燦爛,歡喜生起大悅心。 693. 多枝千圈傘蓋張,諸天擎舉于空中; 金柄拂塵來回動,持傘拂者不可見。 694. 黑仙結髮見童子,如金置於黃布上; 頭上白傘來遮覆,心生歡喜樂接納。 695. 接已釋迦族最尊,精通相法求了知; 凈信之心發此語:"二足中最無上者。" 696. 憶及自己歸去時,愁容滿面流眼淚; 釋迦見仙人垂泣,"童子莫有災難否?" 697. 見釋迦憂仙人言:"不思童子有災難; 亦不會有諸障礙,莫作下劣心思維。 698. 此童子將證菩提,具最清凈見法輪; 為眾生利哀愍轉,梵行將得廣弘揚。 699. 我壽不久住世間,必將中夭命終去; 不聞無等妙法音,是故憂惱生苦痛。" 700. 令釋迦族生大喜,梵行者出王宮去; 憐憫自己外甥子,令學無等妙法門。 701. "若聞遠處佛音聲,證菩提開法道者; 往詣其處詢正法,于彼世尊修梵行。" 702. 如是教誡為利益,未來具最清凈見; 那羅迦積諸福德,護諸根待勝者生。 703. 聞勝者轉法輪聲,往見仙人中牛王; 凈信請問最寂默,如阿私陀所教誡。 序偈終 704. "已知阿私陀,如實所言教; 故問汝瞿曇,通達一切法。 705. 為出家所求,修習乞食行; 牟尼請為說,最上寂默道。" 706. "我為汝開示,(世尊說)難行難通達; 來吧我宣說,堅固住正念。 707. 平等對待彼,村中罵贊時; 守護意無害,寂靜不高慢。 708. 高低種種相,如林火焰起; 女人誘牟尼,勿為彼所惑。 709. 遠離淫慾法,捨棄種種欲; 無違無貪著,動靜諸眾生。

710.

『『Yathā ahaṃ tathā ete, yathā ete tathā ahaṃ;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye.

711.

『『Hitvā icchañca lobhañca, yattha satto puthujjano;

Cakkhumā paṭipajjeyya, tareyya narakaṃ imaṃ.

712.

『『Ūnūdaro mitāhāro, appicchassa alolupo;

Sadā [sa ve (pī.)] icchāya nicchāto, aniccho hoti nibbuto.

713.

『『Sa piṇḍacāraṃ caritvā, vanantamabhihāraye;

Upaṭṭhito rukkhamūlasmiṃ, āsanūpagato muni.

714.

『『Sa jhānapasuto dhīro, vanante ramito siyā;

Jhāyetha rukkhamūlasmiṃ, attānamabhitosayaṃ.

715.

『『Tato ratyā vivasāne [vivasane (sī. syā. pī.)], gāmantamabhihāraye;

Avhānaṃ nābhinandeyya, abhihārañca gāmato.

716.

『『Na munī gāmamāgamma, kulesu sahasā care;

Ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe.

717.

『『Alatthaṃ yadidaṃ sādhu, nālatthaṃ kusalaṃ iti;

Ubhayeneva so tādī, rukkhaṃvupanivattati [rukkhaṃvu』pativattati (ka.), rukkhaṃva upātivattati (syā.)].

718.

『『Sa pattapāṇi vicaranto, amūgo mūgasammato;

Appaṃ dānaṃ na hīḷeyya, dātāraṃ nāvajāniyā.

719.

『『Uccāvacā hi paṭipadā, samaṇena pakāsitā;

Na pāraṃ diguṇaṃ yanti, nayidaṃ ekaguṇaṃ mutaṃ.

720.

『『Yassa ca visatā natthi, chinnasotassa bhikkhuno;

Kiccākiccappahīnassa, pariḷāho na vijjati.

721.

『『Moneyyaṃ te upaññissaṃ, khuradhārūpamo bhave;

Jivhāya tālumāhacca, udare saññato siyā.

722.

『『Alīnacitto ca siyā, na cāpi bahu cintaye;

Nirāmagandho asito, brahmacariyaparāyaṇo.

723.

『『Ekāsanassa sikkhetha, samaṇūpāsanassa ca;

Ekattaṃ monamakkhātaṃ, eko ce abhiramissasi;

Atha bhāhisi [bhāsihi (sī. syā. pī.)] dasadisā.

724.

『『Sutvā dhīrānaṃ nigghosaṃ, jhāyīnaṃ kāmacāginaṃ;

Tato hiriñca saddhañca, bhiyyo kubbetha māmako.

725.

『『Taṃ nadīhi vijānātha, sobbhesu padaresu ca;

Saṇantā yanti kusobbhā [kussubbhā (sī.)], tuṇhīyanti mahodadhī.

726.

『『Yadūnakaṃ taṃ saṇati, yaṃ pūraṃ santameva taṃ;

Aḍḍhakumbhūpamo bālo, rahado pūrova paṇḍito.

727.

『『Yaṃ samaṇo bahuṃ bhāsati, upetaṃ atthasañhitaṃ;

Jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati.

728.

『『Yo ca jānaṃ saṃyatatto, jānaṃ na bahu bhāsati;

Sa munī monamarahati, sa munī monamajjhagā』』ti.

Nālakasuttaṃ ekādasamaṃ niṭṭhitaṃ.

710. "如我亦如彼,如彼亦如我; 以己為譬喻,不殺不教殺。 711. 舍貪與慾望,凡夫所執著; 具眼修正道,度脫此地獄。 712. 腹空食知量,少欲不貪食; 常于欲無慾,無慾得寂滅。 713. 托缽行乞已,往詣林野中; 就近樹下坐,牟尼入靜處。 714. 專注于禪定,喜樂林野中; 樹下入禪思,自得內心樂。 715. 夜盡天將明,往詣聚落邊; 不喜人邀請,不樂村供養。 716. 牟尼入村時,不急往諸家; 斷求食閑談,不說無關語。 717. 得此甚善哉,不得亦善哉; 二者皆如是,如樹還歸去。 718. 手持缽遊行,非啞似啞者; 莫輕微少施,不輕視施者。 719. 沙門所宣說,種種修行道; 不以二到彼,不說一能至。 720. 無有諸漏流,斷流之比丘; 已舍應不應,無有諸熱惱。 721. 為汝說寂默,如剃刀鋒利; 以舌抵上顎,調伏于腹欲。 722. 心不應怯弱,亦勿多妄想; 無穢無所依,專修于梵行。 723. 應學獨坐法,及沙門所修; 獨處為寂默,若獨自歡喜; 即能照十方。 724. 聞諸智者聲,禪修舍諸欲; 我弟子更應,增長慚與信。 725. 當以河為喻,溝渠與裂谷; 小溪流有聲,大海則寂靜。 726. 不滿者有聲,圓滿者寂然; 愚者如半瓶,智者如滿池。 727. 沙門多所說,具義及相應; 知已說正法,知已多所說。 728. 知已自調御,知已不多說; 牟尼應寂默,牟尼證寂默。" 第十一 那羅迦經終

  1. Dvayatānupassanāsuttaṃ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti . Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi –

『『『Ye te, bhikkhave, kusalā dhammā ariyā niyyānikā sambodhagāmino, tesaṃ vo, bhikkhave, kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāmīnaṃ kā upanisā savanāyā』ti iti ce, bhikkhave, pucchitāro assu, te evamassu vacanīyā – 『yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyā』ti. Kiñca dvayataṃ vadetha?

(1) 『『Idaṃ dukkhaṃ, ayaṃ dukkhasamudayoti ayamekānupassanā. Ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminī paṭipadāti, ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā』』ti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

729.

『『Ye dukkhaṃ nappajānanti, atho dukkhassa sambhavaṃ;

Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati;

Tañca maggaṃ na jānanti, dukkhūpasamagāminaṃ.

730.

『『Cetovimuttihīnā te, atho paññāvimuttiyā;

Abhabbā te antakiriyāya, te ve jātijarūpagā.

731.

『『Ye ca dukkhaṃ pajānanti, atho dukkhassa sambhavaṃ;

Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati;

Tañca maggaṃ pajānanti, dukkhūpasamagāminaṃ.

732.

『『Cetovimuttisampannā, atho paññāvimuttiyā;

Bhabbā te antakiriyāya, na te jātijarūpagā』』ti.

(2) 『『『Siyā aññenapi pariyāyena sammā dvayatānupassanā』ti, iti ce, bhikkhave, pucchitāro assu; 『siyā』tissu vacanīyā. Kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ upadhipaccayāti, ayamekānupassanā. Upadhīnaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

733.

『『Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā;

Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

Tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī』』ti.

(3) 『『『Siyā aññenapi pariyāyena sammā dvayatānupassanā』ti, iti ce, bhikkhave, pucchitāro assu; 『siyā』tissu vacanīyā. Kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ avijjāpaccayāti, ayamekānupassanā. Avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

734.

『『Jātimaraṇasaṃsāraṃ , ye vajanti punappunaṃ;

Itthabhāvaññathābhāvaṃ, avijjāyeva sā gati.

735.

『『Avijjā hāyaṃ mahāmoho, yenidaṃ saṃsitaṃ ciraṃ;

Vijjāgatā ca ye sattā, na te gacchanti [nāgacchanti (sī. pī.)] punabbhava』』nti.

(4) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayāti, ayamekānupassanā. Saṅkhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

  1. 二法觀經 如是我聞。一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯提)東園鹿母講堂。那時,世

736.

『『Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ saṅkhārapaccayā;

Saṅkhārānaṃ nirodhena, natthi dukkhassa sambhavo.

737.

『『Etamādīnavaṃ ñatvā, dukkhaṃ saṅkhārapaccayā;

Sabbasaṅkhārasamathā, saññānaṃ uparodhanā;

Evaṃ dukkhakkhayo hoti, etaṃ ñatvā yathātathaṃ.

738.

『『Sammaddasā vedaguno, sammadaññāya paṇḍitā;

Abhibhuyya mārasaṃyogaṃ, na gacchanti [nāgacchanti (sī. pī.)] punabbhava』』nti.

(5) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayāti, ayamekānupassanā. Viññāṇassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

739.

『『Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ viññāṇapaccayā;

Viññāṇassa nirodhena, natthi dukkhassa sambhavo.

740.

『『Etamādīnavaṃ ñatvā, dukkhaṃ viññāṇapaccayā;

Viññāṇūpasamā bhikkhu, nicchāto parinibbuto』』ti.

(6) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ phassapaccayāti, ayamekānupassanā. Phassassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

741.

『『Tesaṃ phassaparetānaṃ, bhavasotānusārinaṃ;

Kummaggapaṭipannānaṃ, ārā saṃyojanakkhayo.

742.

『『Ye ca phassaṃ pariññāya, aññāyupasame [paññāya upasame (syā.)] ratā;

Te ve phassābhisamayā, nicchātā parinibbutā』』ti.

(7) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ vedanāpaccayāti, ayamekānupassanā. Vedanānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

743.

『『Sukhaṃ vā yadi vā dukkhaṃ, adukkhamasukhaṃ saha;

Ajjhattañca bahiddhā ca, yaṃ kiñci atthi veditaṃ.

744.

『『Etaṃ dukkhanti ñatvāna, mosadhammaṃ palokinaṃ [palokitaṃ (sī.)];

Phussa phussa vayaṃ passaṃ, evaṃ tattha vijānati [virajjati (ka. sī.)];

Vedanānaṃ khayā bhikkhu, nicchāto parinibbuto』』ti.

(8) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ taṇhāpaccayāti, ayamekānupassanā. Taṇhāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

745.

『『Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

746.

『『Etamādīnavaṃ ñatvā, taṇhaṃ [taṇhā (bahūsu) itivuttake 15 passitabbaṃ] dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbaje』』ti.

(9) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ upādānapaccayāti, ayamekānupassanā. Upādānānaṃ [upādānassa (syā. ka.)] tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

747.

『『Upādānapaccayā bhavo, bhūto dukkhaṃ nigacchati;

Jātassa maraṇaṃ hoti, eso dukkhassa sambhavo.

736. "一切苦生起,皆從諸行緣; 諸行滅盡時,無有苦生起。 737. 知此過患已,行為苦之緣; 息滅諸行法,止息諸想念; 如是苦滅盡,如實知此理。 738. 正見具真智,正智諸智者; 降伏魔結縛,不趣往後有。" 739. "一切苦生起,皆從識為緣; 識滅盡之時,無有苦生起。 740. 知此過患已,識為苦之緣; 比丘寂止識,無慾般涅槃。" 741. "為觸所纏縛,隨順有之流; 行於邪道者,遠離結縛盡。 742. 彼等遍知觸,樂住智寂止; 彼觸真諦知,無慾般涅槃。" 743. "或樂或苦受,及不苦不樂; 內在與外在,所有諸感受。 744. 知此為是苦,虛妄壞滅法; 觸觸見衰滅,如是于彼知; 比丘滅諸受,無慾般涅槃。" 745. "愛慾為伴侶,長久輪迴者; 此有他有中,輪迴不超越。 746. 知此過患已,愛為苦生因; 離愛無執取,比丘正念行。" 747. "緣取有生起,有生則得苦; 生者必有死,是為苦生因。

748.

『『Tasmā upādānakkhayā, sammadaññāya paṇḍitā;

Jātikkhayaṃ abhiññāya, na gacchanti punabbhava』』nti.

(10) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayāti, ayamekānupassanā. Ārambhānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

749.

『『Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā;

Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo.

750.

『『Etamādīnavaṃ ñatvā, dukkhaṃ ārambhapaccayā;

Sabbārambhaṃ paṭinissajja, anārambhe vimuttino.

751.

『『Ucchinnabhavataṇhassa, santacittassa bhikkhuno;

Vikkhīṇo [vitiṇṇo (sī.)] jātisaṃsāro, natthi tassa punabbhavo』』ti.

(11) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ āhārapaccayāti, ayamekānupassanā. Āhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

752.

『『Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayā;

Āhārānaṃ nirodhena, natthi dukkhassa sambhavo.

753.

『『Etamādīnavaṃ ñatvā, dukkhaṃ āhārapaccayā;

Sabbāhāraṃ pariññāya, sabbāhāramanissito.

754.

『『Ārogyaṃ sammadaññāya, āsavānaṃ parikkhayā;

Saṅkhāya sevī dhammaṭṭho, saṅkhyaṃ [saṅkhaṃ (sī. pī.)] nopeti vedagū』』ti.

(12) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayāti, ayamekānupassanā. Iñjitānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

755.

『『Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ iñjitapaccayā;

Iñjitānaṃ nirodhena, natthi dukkhassa sambhavo.

756.

『『Etamādīnavaṃ ñatvā, dukkhaṃ iñjitapaccayā;

Tasmā hi ejaṃ vossajja, saṅkhāre uparundhiya;

Anejo anupādāno, sato bhikkhu paribbaje』』ti.

(13) 『『Siyā aññenapi…pe… kathañca siyā? Nissitassa calitaṃ hotīti, ayamekānupassanā. Anissito na calatīti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

757.

『『Anissito na calati, nissito ca upādiyaṃ;

Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati.

758.

『『Etamādīnavaṃ ñatvā, nissayesu mahabbhayaṃ;

Anissito anupādāno, sato bhikkhu paribbaje』』ti.

(14) 『『Siyā aññenapi…pe… kathañca siyā? Rūpehi, bhikkhave, arūpā [āruppā (sī. pī.)] santatarāti, ayamekānupassanā. Arūpehi nirodho santataroti, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

759.

『『Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino [āruppavāsino (sī. pī.)];

Nirodhaṃ appajānantā, āgantāro punabbhavaṃ.

748. "是故取滅盡,智者正了知; 證知生已盡,不趣往後有。" 749. "一切苦生起,皆從作為緣; 作為滅盡時,無有苦生起。 750. 知此過患已,作為苦之緣; 舍離諸作為,無為得解脫。 751. 斷除有愛者,心寂比丘人; 生死輪迴盡,彼無有後有。" 752. "一切苦生起,皆從食為緣; 諸食滅盡時,無有苦生起。 753. 知此過患已,食為苦之緣; 遍知一切食,不依于諸食。 754. 正知無病法,漏盡得究竟; 知量住法者,智者不計量。" 755. "一切苦生起,皆從動搖緣; 動搖滅盡時,無有苦生起。 756. 知此過患已,動搖為苦緣; 是故舍動搖,止息諸行法; 無動無執取,比丘正念行。" 757. "無依則不動,有依取不斷; 此有他有中,輪迴不超越。 758. 知此過患已,依止大怖畏; 無依無執取,比丘正念行。" 759. "色界諸眾生,無色界所住; 不知滅盡法,還來受後有。

760.

『『Ye ca rūpe pariññāya, arūpesu asaṇṭhitā [susaṇṭhitā (sī. syā. pī.)];

Nirodhe ye vimuccanti, te janā maccuhāyino』』ti.

(15) 『『Siyā aññenapi…pe… kathañca siyā? Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ saccanti upanijjhāyitaṃ tadamariyānaṃ etaṃ musāti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayamekānupassanā. Yaṃ , bhikkhave, sadevakassa…pe… sadevamanussāya idaṃ musāti upanijjhāyitaṃ, tadamariyānaṃ etaṃ saccanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayaṃ dutiyānupassanā. Evaṃ sammā…pe… athāparaṃ etadavoca satthā –

761.

『『Anattani attamāniṃ [attamānī (syā.), attamānaṃ (pī. ka.)], passa lokaṃ sadevakaṃ;

Niviṭṭhaṃ nāmarūpasmiṃ, idaṃ saccanti maññati.

762.

『『Yena yena hi maññanti, tato taṃ hoti aññathā;

Tañhi tassa musā hoti, mosadhammañhi ittaraṃ.

763.

『『Amosadhammaṃ nibbānaṃ, tadariyā saccato vidū;

Te ve saccābhisamayā, nicchātā parinibbutā』』ti.

(16) 『『『Siyā aññenapi pariyāyena sammā dvayatānupassanā』ti, iti ce, bhikkhave, pucchitāro assu; 『siyā』tissu vacanīyā. Kathañca siyā? Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ sukhanti upanijjhāyitaṃ, tadamariyānaṃ etaṃ dukkhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayamekānupassanā . Yaṃ, bhikkhave, sadevakassa…pe… sadevamanussāya idaṃ dukkhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ sukhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

764.

『『Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;

Iṭṭhā kantā manāpā ca, yāvatatthīti vuccati.

765.

『『Sadevakassa lokassa, ete vo sukhasammatā;

Yattha cete nirujjhanti, taṃ nesaṃ dukkhasammataṃ.

766.

『『Sukhanti diṭṭhamariyehi, sakkāyassuparodhanaṃ;

Paccanīkamidaṃ hoti, sabbalokena passataṃ.

767.

『『Yaṃ pare sukhato āhu, tadariyā āhu dukkhato;

Yaṃ pare dukkhato āhu, tadariyā sukhato vidū.

768.

『『Passa dhammaṃ durājānaṃ, sampamūḷhetthaviddasu [sampamūḷhettha aviddasu (sī. pī.), sammūḷhettha aviddasu (?)];

Nivutānaṃ tamo hoti, andhakāro apassataṃ.

769.

『『Satañca vivaṭaṃ hoti, āloko passatāmiva;

Santike na vijānanti, maggā dhammassa kovidā.

770.

『『Bhavarāgaparetehi , bhavasotānusāribhi;

Māradheyyānupannehi, nāyaṃ dhammo susambudho.

760. "遍知色法者,不住無色中; 解脫于滅盡,彼等離死者。" 761. "于無我起我,觀世天人間; 住著名與色,執此為真實。 762. 隨其所執著,彼皆成異相; 對彼則成妄,虛妄法無常。 763. 涅槃非虛妄,聖者知真實; 彼證真諦已,無慾般涅槃。" 764. "色聲味香觸,及一切諸法; 可意所愛樂,說為如是有。 765. 天人世間中,此等思為樂; 彼等滅盡時,彼等思為苦。 766. 聖者見為樂,自身滅盡時; 此與一切世,所見相違背。 767. 他人說為樂,聖者說為苦; 他人說為苦,聖者知為樂。 768. 見法難了知,愚者迷此中; 覆蔽者闇冥,不見者黑暗。 769. 善者得開明,如見者光明; 雖近不了知,不善法道者。 770. 為有貪所纏,隨順有之流; 墮入魔境界,此法難覺悟。

771.

『『Ko nu aññatramariyehi, padaṃ sambuddhumarahati;

Yaṃ padaṃ sammadaññāya, parinibbanti anāsavā』』ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiṃ ca [imasmiṃ kho (sī.)] pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.

Dvayatānupassanāsuttaṃ dvādasamaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Saccaṃ upadhi avijjā ca, saṅkhāre viññāṇapañcamaṃ;

Phassavedaniyā taṇhā, upādānārambhaāhārā;

Iñjitaṃ calitaṃ rūpaṃ, saccaṃ dukkhena soḷasāti.

Mahāvaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Pabbajjā ca padhānañca, subhāsitañca sundari;

Māghasuttaṃ sabhiyo ca, selo sallañca vuccati.

771. "除了聖者外,誰能知正道; 正知此道已,無漏般涅槃。" 世尊如是說。諸比丘歡喜,隨喜世尊所說。當此解說宣說時,約六十位比丘無取著而心解脫諸漏。 第十二 二法觀經終 其攝頌: 真實依無明,行識為第五; 觸受愛與取,作為食為緣; 動搖與遷移,色法及真實, 苦為第十六。 第三 大品終 其攝頌: 出家與精進,善說與孫陀利; 摩伽經與勝,勢羅與箭經。

Vāseṭṭho cāpi kokāli, nālako dvayatānupassanā;

Dvādasetāni suttāni, mahāvaggoti vuccatīti.

婆私咤與瞿迦梨, 那羅迦及二法觀; 此等十二經之集, 是名為大品終焉。