B0102030209opammasaṃyuttaṃ(譬喻相應經)c3.5s
-
Opammasaṃyuttaṃ
-
Kūṭasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – 『『seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭasamosaraṇā kūṭasamugghātā sabbā tā samugghātaṃ gacchanti; evameva kho, bhikkhave, ye keci akusalā dhammā sabbe te avijjāmūlakā avijjāsamosaraṇā avijjāsamugghātā, sabbe te samugghātaṃ gacchanti. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『appamattā viharissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Paṭhamaṃ.
-
Nakhasikhasuttaṃ
-
Sāvatthiyaṃ viharati. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi – 『『taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ [yo cāyaṃ (bahūsu)] mayā paritto nakhasikhāyaṃ paṃsu āropito ayaṃ vā [yā cāyaṃ (syā. ka.)] mahāpathavī』』ti? 『『Etadeva, bhante, bahutaraṃ yadidaṃ mahāpathavī. Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito』』ti. 『『Evameva kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; atha kho eteyeva bahutarā sattā ye aññatra manussehi paccājāyanti. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『appamattā viharissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Dutiyaṃ.
-
Kulasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『seyyathāpi , bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi ; evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti abhāvitā abahulīkatā so suppadhaṃsiyo hoti amanussehi. Seyyathāpi, bhikkhave, yāni kānici kulāni appitthikāni bahupurisāni tāni duppadhaṃsiyāni honti corehi kumbhatthenakehi, evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā so duppadhaṃsiyo hoti amanussehi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Tatiyaṃ.
-
Okkhāsuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『yo, bhikkhave, pubbaṇhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo majjhanhikasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo sāyanhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo vā pubbaṇhasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, yo vā majjhanhikasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, yo vā sāyanhasamayaṃ antamaso gadduhanamattampi mettacittaṃ bhāveyya, idaṃ tato mahapphalataraṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Catutthaṃ.
-
Sattisuttaṃ
這是9. 譬喻相應的直譯: 1. 屋頂經 如是我聞。一時,世尊住舍衛城祇樹給孤獨園。在那裡,世尊對比丘們說:"諸比丘。"那些比丘回答說:"尊者。"世尊如是說:"諸比丘,就像尖頂屋的任何椽子,全都朝向屋頂、彙集于屋頂、以屋頂為最高點,如果屋頂被摧毀,它們全都會被摧毀。同樣地,諸比丘,任何不善法,全都以無明為根本、彙集于無明、以無明為最高點,如果無明被摧毀,它們全都會被摧毀。因此,諸比丘,你們應當如是學:'我們將不放逸地安住。'諸比丘,你們應當如是學。"第一。 2. 指甲尖經 住舍衛城。那時,世尊用指甲尖挑起一點塵土,對比丘們說:"諸比丘,你們怎麼認為,哪個更多?是我用指甲尖挑起的這點塵土,還是這大地?"[比丘們回答說:]"尊者,大地更多。世尊用指甲尖挑起的這點塵土很少。與大地相比,世尊用指甲尖挑起的這點塵土不及百分之一,不及千分之一,不及十萬分之一。""同樣地,諸比丘,轉生為人的眾生很少;而轉生到其他地方的眾生更多。因此,諸比丘,你們應當如是學:'我們將不放逸地安住。'諸比丘,你們應當如是學。"第二。 3. 家庭經 住舍衛城......[世尊說:]"諸比丘,就像任何女多男少的家庭容易被盜賊和搶劫者攻擊;同樣地,諸比丘,任何比丘如果沒有修習、沒有多修慈心解脫,就容易被非人攻擊。諸比丘,就像任何女少男多的家庭難以被盜賊和搶劫者攻擊;同樣地,諸比丘,任何比丘如果修習、多修慈心解脫,就難以被非人攻擊。因此,諸比丘,你們應當如是學:'我們的慈心解脫將被修習、多修、作為車乘、作為基礎、確立、增長、圓滿成就。'諸比丘,你們應當如是學。"第三。 4. 鍋經 住舍衛城......[世尊說:]"諸比丘,如果有人在上午佈施一百鍋食物,在中午佈施一百鍋食物,在傍晚佈施一百鍋食物;或者有人在上午僅僅修習慈心片刻,在中午僅僅修習慈心片刻,在傍晚僅僅修習慈心片刻,後者的果報更大。因此,諸比丘,你們應當如是學:'我們的慈心解脫將被修習、多修、作為車乘、作為基礎、確立、增長、圓滿成就。'諸比丘,你們應當如是學。"第四。 5. 矛經
- Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, satti tiṇhaphalā. Atha puriso āgaccheyya – 『ahaṃ imaṃ sattiṃ tiṇhaphalaṃ pāṇinā vā muṭṭhinā vā paṭileṇissāmi paṭikoṭṭissāmi paṭivaṭṭessāmī』ti. Taṃ kiṃ maññatha, bhikkhave, bhabbo nu kho so puriso amuṃ sattiṃ tiṇhaphalaṃ pāṇinā vā muṭṭhinā vā paṭileṇetuṃ paṭikoṭṭetuṃ paṭivaṭṭetu』』nti? 『『No hetaṃ , bhante』』. 『『Taṃ kissa hetu』』? 『『Asu hi, bhante, satti tiṇhaphalā na sukarā pāṇinā vā muṭṭhinā vā paṭileṇetuṃ paṭikoṭṭetuṃ paṭivaṭṭetuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā』』ti.
『『Evameva kho, bhikkhave, yassa kassaci bhikkhuno mettācetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṃ khipitabbaṃ maññeyya; atha kho sveva amanusso kilamathassa vighātassa bhāgī assa. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Pañcamaṃ.
-
Dhanuggahasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, cattāro daḷhadhammā dhanuggahā susikkhitā katahatthā katūpāsanā catuddisā ṭhitā assu. Atha puriso āgaccheyya – 『ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanānaṃ catuddisā kaṇḍe khitte appatiṭṭhite pathaviyaṃ gahetvā āharissāmī』ti. Taṃ kiṃ maññatha, bhikkhave, 『javano puriso paramena javena samannāgato』ti alaṃ vacanāyā』』ti?
『『Ekassa cepi, bhante, daḷhadhammassa dhanuggahassa susikkhitassa katahatthassa katūpāsanassa kaṇḍaṃ khittaṃ appatiṭṭhitaṃ pathaviyaṃ gahetvā āhareyya – 『javano puriso paramena javena samannāgato』ti alaṃ vacanāya, ko pana vādo catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanāna』』nti?
『『Yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, tato sīghataro. Yathā ca, bhikkhave, tassa purisassa javo yathā ca candimasūriyānaṃ javo yathā ca yā devatā candimasūriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo, ( ) [(tato sīghataro. yathā ca bhikkhave tassa purisassa javo, yathā ca candimasuriyānaṃ javo, yathā ca yā devatā candimasuriyānaṃ purato dhāvanti, tāsaṃ devatānaṃ javo,) (sī. syā. kaṃ.)] tato sīghataraṃ āyusaṅkhārā khiyanti. Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ – 『appamattā viharissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Chaṭṭhaṃ.
-
Āṇisuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『bhūtapubbaṃ, bhikkhave, dasārahānaṃ ānako [āṇako (sī.)] nāma mudiṅgo ahosi. Tassa dasārahā ānake ghaṭite aññaṃ āṇiṃ odahiṃsu. Ahu kho so, bhikkhave, samayo yaṃ ānakassa mudiṅgassa porāṇaṃ pokkharaphalakaṃ antaradhāyi. Āṇisaṅghāṭova avasissi. Evameva kho, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ, ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu na sussūsissanti na sotaṃ odahissanti na aññā cittaṃ upaṭṭhāpessanti na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti』』.
『『Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññā cittaṃ upaṭṭhāpessanti, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Evametesaṃ, bhikkhave, suttantānaṃ tathāgatabhāsitānaṃ gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatappaṭisaṃyuttānaṃ antaradhānaṃ bhavissati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatappaṭisaṃyuttā, tesu bhaññamānesu sussūsissāma, sotaṃ odahissāma , aññā cittaṃ upaṭṭhāpessāma, te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Sattamaṃ.
- Kaliṅgarasuttaṃ
住舍衛城......[世尊說:]"諸比丘,假設有一把鋒利的矛。然後一個人來說:'我要用手掌或拳頭把這把鋒利的矛彎曲、折斷、捲起。'諸比丘,你們怎麼認為,這個人能用手掌或拳頭把那把鋒利的矛彎曲、折斷、捲起嗎?""不能,尊者。""為什麼?""尊者,因為那把鋒利的矛不容易用手掌或拳頭彎曲、折斷、捲起。那個人只會疲勞和痛苦。" "同樣地,諸比丘,如果任何比丘修習、多修慈心解脫,作為車乘、作為基礎、確立、增長、圓滿成就,即使非人想擾亂他的心,那個非人自己反而會疲勞和痛苦。因此,諸比丘,你們應當如是學:'我們的慈心解脫將被修習、多修、作為車乘、作為基礎、確立、增長、圓滿成就。'諸比丘,你們應當如是學。"第五。 6. 弓箭手經 住舍衛城......[世尊說:]"諸比丘,假設有四位訓練有素、技藝精湛、經驗豐富的弓箭手站在四個方向。然後一個人來說:'我要在這四位訓練有素、技藝精湛、經驗豐富的弓箭手從四面八方射出的箭還沒落地時就抓住它們並帶回來。'諸比丘,你們怎麼認為,可以說這個人'是一個速度極快的人'嗎?" "尊者,即使只是一位訓練有素、技藝精湛、經驗豐富的弓箭手射出的箭,如果能在箭還沒落地時就抓住它並帶回來,就可以說那個人'是一個速度極快的人',更不用說四位弓箭手了。" "諸比丘,那個人的速度,以及日月的速度,比這更快。諸比丘,那個人的速度,日月的速度,以及在日月前奔跑的天神的速度,比這更快。壽命的消逝比這更快。因此,諸比丘,你們應當如是學:'我們將不放逸地安住。'諸比丘,你們應當如是學。"第六。 7. 鼓釘經 住舍衛城......[世尊說:]"諸比丘,從前,達薩羅哈人有一面名叫阿那卡的鼓。當這面阿那卡鼓破裂時,達薩羅哈人就在上面釘上另一個鼓釘。諸比丘,終有一天,阿那卡鼓的原來鼓面消失了,只剩下一堆鼓釘。同樣地,諸比丘,在未來,當如來所說的甚深、意義深遠、出世間、與空性相應的經典被誦讀時,比丘們不願意聽,不願意傾耳,不願意以智慧理解,也不認為應該學習和精通這些法。" "然而,當那些由詩人創作、詞藻華麗、文字優美、外道所說、聲聞所說的經典被誦讀時,他們願意聽,願意傾耳,願意以智慧理解,也認為應該學習和精通這些法。這樣,諸比丘,如來所說的甚深、意義深遠、出世間、與空性相應的經典就會消失。因此,諸比丘,你們應當如是學:'當如來所說的甚深、意義深遠、出世間、與空性相應的經典被誦讀時,我們將願意聽,願意傾耳,願意以智慧理解,也認為應該學習和精通這些法。'諸比丘,你們應當如是學。"第七。 8. 木塊經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tatra kho bhagavā bhikkhū āmantesi 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Kaliṅgarūpadhānā , bhikkhave, etarahi licchavī viharanti appamattā ātāpino upāsanasmiṃ. Tesaṃ rājā māgadho ajātasattu vedehiputto na labhati otāraṃ na labhati ārammaṇaṃ. Bhavissanti, bhikkhave , anāgatamaddhānaṃ licchavī sukhumālā [sukumālā (sī.), sukhumā (ka.)] mudutalunahatthapādā [mudutalāhatthapādā (syā. kaṃ.)] te mudukāsu seyyāsu tūlabimbohanāsu [tūlabimbohanāsu (syā. kaṃ. pī.), tūlabimbohanādīsu (sī.), tūlabibbohanādīsu (ka.)] yāvasūriyuggamanā seyyaṃ kappissanti. Tesaṃ rājā māgadho ajātasattu vedehiputto lacchati otāraṃ lacchati ārammaṇaṃ.
『『Kaliṅgarūpadhānā, bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṃ. Tesaṃ māro pāpimā na labhati otāraṃ na labhati ārammaṇaṃ. Bhavissanti, bhikkhave, anāgatamaddhānaṃ bhikkhū sukhumā mudutalunahatthapādā. Te mudukāsu seyyāsu tūlabimbohanāsu yāvasūriyuggamanā seyyaṃ kappissanti. Tesaṃ māro pāpimā lacchati otāraṃ lacchati ārammaṇaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmi』nti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Aṭṭhamaṃ.
- Nāgasuttaṃ
如是我聞。一時,世尊住毗舍離(現在的印度比哈爾邦)大林重閣講堂。在那裡,世尊對比丘們說:"諸比丘。"那些比丘回答說:"尊者。"世尊如是說: "諸比丘,現在離車人以木塊為枕,不放逸、熱心、精進地生活。摩揭陀國阿阇世王韋提希子找不到機會,找不到把 來攻擊他們。諸比丘,在未來,離車人將變得嬌貴,手腳柔軟細嫩。他們將睡在柔軟的床上,枕著棉花枕頭,一直睡到日出。那時,摩揭陀國阿阇世王韋提希子將找到機會,找到把柄來攻擊他們。 諸比丘,現在比丘們以木塊為枕,不放逸、熱心、精進地修行。惡魔波旬找不到機會,找不到把柄來攻擊他們。諸比丘,在未來,比丘們將變得嬌貴,手腳柔軟細嫩。他們將睡在柔軟的床上,枕著棉花枕頭,一直睡到日出。那時,惡魔波旬將找到機會,找到把柄來攻擊他們。因此,諸比丘,你們應當如是學:'我們將以木塊為枕,不放逸、熱心、精進地修行。'諸比丘,你們應當如是學。"第八。 9. 象經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu – 『『māyasmā ativelaṃ kulāni upasaṅkamī』』ti. So bhikkhu bhikkhūhi vuccamāno evamāha – 『『ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgaṃ [kimaṅga (sī.)] panāha』』nti?
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha, bhante, aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu – 『māyasmā ativelaṃ kulāni upasaṅkamī』ti. So bhikkhu bhikkhūhi vuccamāno evamāha – 『ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgaṃ panāha』』』nti.
『『Bhūtapubbaṃ , bhikkhave, araññāyatane mahāsarasī. Taṃ nāgā upanissāya viharanti. Te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbuhetvā [abbhūhetvā (ka.), abbāhitvā (mahāva. 278)] suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā [saṅkharitvā (pī. ka.)] ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā bhiṅkacchāpā taṃ sarasiṃ ogāhetvā soṇḍāya bhisamuḷālaṃ abbuhetvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ asaṅkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ.
『『Evameva kho, bhikkhave, idha therā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ karonti. Te taṃ lābhaṃ agadhitā amucchitā anajjhopannā [anajjhāpannā (sabbattha) ma. ni. 1 pāsarāsisuttavaṇṇanā oloketabbā] ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca, na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tesaṃyeva kho pana, bhikkhave, therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ karonti. Te taṃ lābhaṃ gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya, te tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『agadhitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā taṃ lābhaṃ paribhuñjissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti . Navamaṃ.
- Biḷārasuttaṃ
如是我聞。一時,世尊住舍衛城祇樹給孤獨園。那時,有一位新比丘過於頻繁地拜訪俗家。其他比丘對他說:"賢者,不要過於頻繁地拜訪俗家。"但那位比丘被告誡時這樣說:"這些長老比丘認為應該拜訪俗家,為什麼我就不行呢?" 於是,許多比丘來到世尊處,禮敬世尊後坐在一旁。坐下後,這些比丘對世尊說:"尊者,這裡有一位新比丘過於頻繁地拜訪俗家。其他比丘對他說:'賢者,不要過於頻繁地拜訪俗家。'但那位比丘被告誡時這樣說:'這些長老比丘認為應該拜訪俗家,為什麼我就不行呢?'" [世尊說:]"諸比丘,從前在一個森林地帶有一個大湖。大象們住在那裡。它們進入湖中,用鼻子拔出蓮藕,把它洗得很乾凈,去掉泥土后才吃。這對它們的外表和力量都有好處,它們也不會因此而死亡或遭受瀕死的痛苦。諸比丘,但是那些模仿大象的年輕小象也進入湖中,用鼻子拔出蓮藕,但沒有洗乾淨,帶著泥土就吃了。這對它們的外表和力量都沒有好處,它們還會因此而死亡或遭受瀕死的痛苦。 同樣地,諸比丘,這裡的長老比丘們在上午穿好衣服,拿著衣缽進入村莊或城鎮托缽。他們在那裡說法。在家人對他們表示信仰。他們對這些供養不貪著、不迷戀、不沉溺,看到其中的過患,具有出離的智慧而受用。這對他們的外表和力量都有好處,他們也不會因此而死亡或遭受瀕死的痛苦。諸比丘,但是那些模仿長老比丘的新比丘們在上午穿好衣服,拿著衣缽進入村莊或城鎮托缽。他們在那裡說法。在家人對他們表示信仰。他們對這些供養貪著、迷戀、沉溺,看不到其中的過患,不具有出離的智慧而受用。這對他們的外表和力量都沒有好處,他們還會因此而死亡或遭受瀕死的痛苦。因此,諸比丘,你們應當如是學:'我們將不貪著、不迷戀、不沉溺,看到其中的過患,具有出離的智慧而受用這些供養。'諸比丘,你們應當如是學。"第九。 10. 貓經
- Sāvatthiyaṃ viharati. Tena kho pana samayena aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu – 『『māyasmā ativelaṃ kulesu cārittaṃ āpajjī』』ti. So bhikkhu bhikkhūhi vuccamāno na viramati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha, bhante, aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu – 『māyasmā ativelaṃ kulesu cārittaṃ āpajjī』ti. So bhikkhu bhikkhūhi vuccamāno na viramatī』』ti.
『『Bhūtapubbaṃ, bhikkhave, biḷāro sandhisamalasaṅkaṭīre ṭhito ahosi mudumūsiṃ maggayamāno – 『yadāyaṃ mudumūsi gocarāya pakkamissati, tattheva naṃ gahetvā khādissāmī』ti. Atha kho so, bhikkhave, mudumūsi gocarāya pakkāmi. Tamenaṃ biḷāro gahetvā sahasā saṅkhāditvā [saṅkharitvā (pī. ka.), maṃsaṃ khāditvā (syā. kaṃ.), asaṃkhāditvā (katthaci)] ajjhohari. Tassa so mudumūsi antampi khādi, antaguṇampi khādi. So tatonidānaṃ maraṇampi nigacchi maraṇamattampi dukkhaṃ.
『『Evameva kho, bhikkhave, idhekacco bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena maraṇaṃ vā nigacchati maraṇamattaṃ vā dukkhaṃ. Maraṇañhetaṃ, bhikkhave, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattañhetaṃ, bhikkhave, dukkhaṃ yadidaṃ aññataraṃ saṃkiliṭṭhaṃ āpattiṃ āpajjati. Yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena, upaṭṭhitāya satiyā, saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Dasamaṃ.
-
Siṅgālasuttaṃ
-
Sāvatthiyaṃ viharati…pe… 『『assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā』』ti? 『『Evaṃ, bhante』』. 『『Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho. So yena yena icchati tena tena gacchati; yattha yattha icchati tattha tattha tiṭṭhati; yattha yattha icchati tattha tattha nisīdati; yattha yattha icchati tattha tattha nipajjati; sītakopi naṃ vāto upavāyati. Sādhu khvassa, bhikkhave, yaṃ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṃ paṭisaṃvediyetha. Tasmātiha, bhikkhave , evaṃ sikkhitabbaṃ – 『appamattā viharissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Ekādasamaṃ.
-
Dutiyasiṅgālasuttaṃ
住舍衛城。那時,有一位比丘過於頻繁地拜訪俗家。其他比丘對他說:"賢者,不要過於頻繁地拜訪俗家。"但那位比丘被告誡時仍不停止。於是,許多比丘來到世尊處,禮敬世尊後坐在一旁。坐下後,這些比丘對世尊說:"尊者,這裡有一位比丘過於頻繁地拜訪俗家。其他比丘對他說:'賢者,不要過於頻繁地拜訪俗家。'但那位比丘被告誡時仍不停止。" [世尊說:]"諸比丘,從前有一隻貓站在垃圾堆和墻角之間,等待捕捉一隻嫩鼠,想著:'當這隻嫩鼠出來覓食時,我就在那裡抓住它吃掉。'諸比丘,然後那隻嫩鼠出來覓食。那隻貓抓住它,迅速地咀嚼后吞下。那隻嫩鼠咬破了它的內臟和腸子。它因此而死亡或遭受瀕死的痛苦。 同樣地,諸比丘,這裡有些比丘在上午穿好衣服,拿著衣缽進入村莊或城鎮托缽,身不防護,語不防護,心不防護,念不現前,諸根不攝。他在那裡看到女人衣著不整或披著不當。看到衣著不整或披著不當的女人後,貪慾侵蝕他的心。他因貪慾侵蝕的心而死亡或遭受瀕死的痛苦。諸比丘,在聖者的律中,放棄學處迴歸低劣生活就是死亡。諸比丘,犯某些污染性的戒就是瀕死的痛苦,這種戒是可以通過懺悔而出離的。因此,諸比丘,你們應當如是學:'我們將以防護的身,防護的語,防護的心,念現前,諸根攝護進入村莊或城鎮托缽。'諸比丘,你們應當如是學。"第十。 11. 豺經 住舍衛城......[世尊說:]"諸比丘,你們有沒有聽到昨晚後半夜老豺在嚎叫?""是的,尊者。""諸比丘,那隻老豺患有一種叫做疥癬的面板病。它想去哪裡就去哪裡;想站在哪裡就站在哪裡;想坐在哪裡就坐在哪裡;想躺在哪裡就躺在哪裡;涼風吹拂著它。諸比丘,如果有人自稱是釋迦子卻要經歷這樣的生存狀態,那真是不幸。因此,諸比丘,你們應當如是學:'我們將不放逸地安住。'諸比丘,你們應當如是學。"第十一。 12. 第二豺經
- Sāvatthiyaṃ viharati…pe… 『『assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā』』ti? 『『Evaṃ, bhante』』. 『『Siyā kho, bhikkhave, tasmiṃ jarasiṅgāle yā kāci kataññutā kataveditā, na tveva idhekacce sakyaputtiyapaṭiññe siyā yā kāci kataññutā kataveditā. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『kataññuno bhavissāma katavedino; na ca no [na ca noti idaṃ sī. pī. potthakesu natthi] amhesu appakampi kataṃ nassissatī』ti [mā nassissatīti (sī. pī.), vinassissatīti (syā. kaṃ.)]. Evañhi vo, bhikkhave, sikkhitabba』』nti. Dvādasamaṃ.
Opammasaṃyuttaṃ samattaṃ.
Tassuddānaṃ –
Kūṭaṃ nakhasikhaṃ kulaṃ, okkhā satti dhanuggaho;
Āṇi kaliṅgaro nāgo, biḷāro dve siṅgālakāti.
住舍衛城......[世尊說:]"諸比丘,你們有沒有聽到昨晚後半夜老豺在嚎叫?""是的,尊者。""諸比丘,那隻老豺可能還有一些知恩感恩的品質,但某些自稱是釋迦子的人卻可能沒有任何知恩感恩的品質。因此,諸比丘,你們應當如是學:'我們將成為知恩感恩的人;即使對我們做的最小的善行也不會被忽視。'諸比丘,你們應當如是學。"第十二。 譬喻相應完。 其摘要如下: 屋頂、指甲尖、家庭、鍋、矛、弓箭手、 鼓釘、木塊、象、貓、兩個豺。