B020204(Aṅguttaranikāya(aṭṭhakathā)《增支部》註釋)
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Ekakanipāta-aṭṭhakathā
Ganthārambhakathā
『『Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;
Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.
『『Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;
Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.
『『Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;
Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.
『『Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;
Yaṃ suvihatantarāyo, hutvā tassānubhāvena.
『『Ekakadukādipaṭimaṇḍitassa aṅguttarāgamavarassa;
Dhammakathikapuṅgavānaṃ, vicittapaṭibhānajananassa.
『『Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.
『『Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
『『Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
『『Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.
『『Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
『『Sāvatthipabhūtīnaṃ, nagarānaṃ vaṇṇanā katā heṭṭhā;
Dīghassa majjhimassa ca, yā me atthaṃ vadantena.
『『Vitthāravasena sudaṃ, vatthūni ca tattha yāni vuttāni;
Tesampi na idha bhiyyo, vitthārakathaṃ karissāmi.
『『Suttānaṃ pana atthā, na vinā vatthūhi ye pakāsanti;
Tesaṃ pakāsanatthaṃ, vatthūnipi dassayissāmi.
『『Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Cariyāvidhānasahito, jhānasamāpattivitthāro.
『『Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhādhātāyatanindriyāni, ariyāni ceva cattāri.
『『Saccāni paccayākāradesanā suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanābhāvanā ceva.
『『Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
『『Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ.
『『Icceva kato tasmā, tampi gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, aṅguttaranissitaṃ attha』』nti.
Saṃkhepakathā
- Rūpādivaggavaṇṇanā
Tattha aṅguttarāgamo nāma ekakanipāto dukanipāto tikanipāto catukkanipāto pañcakanipāto chakkanipāto sattakanipāto aṭṭhakanipāto navakanipāto dasakanipāto ekādasakanipātoti ekādasa nipātā honti. Suttato –
『『Nava suttasahassāni, pañca suttasatāni ca;
Sattapaññāsa suttāni, honti aṅguttarāgame』』.
Tassa nipātesu ekakanipāto ādi, suttesu cittapariyādānasuttaṃ. Tassāpi 『『evaṃ me suta』』ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā.
Nidānavaṇṇanā
- Yaṃ panetaṃ 『『evaṃ me suta』』ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ, metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.
Atthato pana evaṃsaddo tāva upamūpadesa-sampahaṃsana-garahaṇavacana-sampaṭiggahākāranidassanāvadhāraṇādi-anekatthappabhedo. Tathā hesa 『『evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. 『『Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba』』ntiādīsu (a. ni. 4.122) upadese. 『『Evametaṃ bhagavā, evametaṃ sugatā』』tiādīsu (a. ni. 3.66) sampahaṃsane. 『『Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī』』tiādīsu (saṃ. ni. 1.187) garahaṇe. 『『Evaṃ, bhanteti kho te bhikkhū bhagavato paccassosu』』ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. 『『Evaṃ byākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī』』tiādīsu (ma. ni. 1.398) ākāre. 『『Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ…pe… phāsuvihāraṃ pucchatī』ti, evañca vadehi 『『sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā』』tiādīsu (dī. ni. 1.445) nidassane. 『『Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī』』tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.
Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.
Nidassanatthena 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento 『『evaṃ me sutaṃ, mayāpi evaṃ suta』』nti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.
Avadhāraṇatthena 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, satimantānaṃ, gatimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.219, 223) evaṃ bhagavatā , 『『āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo』』ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmataṃ janeti 『『evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabba』』nti.
Mesaddo tīsu atthesu dissati. Tathā hissa 『『gāthābhigītaṃ me abhojaneyya』』ntiādīsu (su. ni. 81; saṃ. ni. 1.194) mayāti attho. 『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.88) mayhanti attho. 『『Dhammadāyādā me, bhikkhave, bhavathā』』tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana 『『mayā suta』』nti ca, 『『mama suta』』nti ca atthadvaye yujjati.
Sutanti ayaṃ sutasaddo saupasaggo ca anupasaggo ca gamana-vissuta-kilinnaupacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa – 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu (udā. 11) vissutadhammassāti attho. 『『Avassutā avassutassā』』tiādīsu (pāci. 657) kilinnākilinnassāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu (khu. pā. 7-12) upacitanti attho. 『『Ye jhānappasutā dhīrā』』tiādīsu (dha. pa. 181) jhānānuyuttāti attho. 『『Diṭṭhaṃ sutaṃ muta』』ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. 『『Sutadharo sutasannicayo』』tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vāti attho. Me-saddassa hi mayāti atthe sati 『『evaṃ mayā sutaṃ sotadvārānusārena upadhārita』』nti yujjati. Mamāti atthe sati 『『evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa』』nti yujjati.
Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnādhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattabhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo – 『『nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto』』ti.
Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.
Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattu visaye gahaṇasanniṭṭhānaṃ kataṃ hoti.
Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.
Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti.
Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.
Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi 『『na mayā sutaṃ , puna bhaṇathā』』ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammā appaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Tathā avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.
Aparo nayo – yasmā 『『evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso』』ti vuttaṃ. So ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakenākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.
Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena vacanena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ. Evanti ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno 『『ete mayā dhammā manasā anupekkhitā diṭṭhiyā suppaṭividdhā』』ti dīpeti. Sutanti idaṃ savanayogadīpakavacanaṃ bhāsamāno 『『bahū mayā dhammā sutā dhātā vacasā paricitā』』ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.
Evaṃ me sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. 『『Kevalaṃ sutamevetaṃ mayā , tasseva pana bhagavato vacana』』nti dīpento attānaṃ parimoceti , satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
Apica 『『evaṃ me suta』』nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto 『『sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā』』ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati –
『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.
Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –
『『Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;
Paṭilābhe pahāne ca, paṭivedhe ca dissati』』.
Tathā hissa 『『appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti evamādīsu (dī. ni. 1.447) samavāyo attho. 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) khaṇo. 『『Uṇhasamayo pariḷāhasamayo』』tiādīsu (pāci. 358) kālo. 『『Mahāsamayo pavanasmi』』ntiādīsu (dī. ni. 2.332) samūho. 『『Samayopi kho te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati 『bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārī』ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī』』tiādīsu (ma. ni. 2.135) hetu. 『『Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』tiādīsu (ma. ni. 2.260) diṭṭhi.
『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. –
Ādīsu (saṃ. ni. 1.129) paṭilābho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』tiādīsu (ma. ni. 1.28) pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho』』tiādīsu (paṭi. ma. 2.8) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsa-aḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha-paṭhama-majjhima- pacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.
Tattha kiñcāpi etesu saṃvaccharādīsu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana 『『evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā』』ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā 『『ekaṃ samaya』』nti āha.
Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahita-paṭipattisamayesu parahita-paṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya 『『ekaṃ samaya』』nti āha.
Kasmā panettha yathā abhidhamme 『『yasmiṃ samaye kāmāvacara』』nti ca, ito aññesu ca suttapadesu 『『yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī』』ti ca bhummavacanena niddeso kato, vinaye ca 『『tena samayena buddho bhagavā』』ti karaṇavacanena niddeso kato, tathā akatvā 『『ekaṃ samaya』』nti upayogavacanena niddeso katoti. Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇaṃ hi kālattho samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacanena niddeso kato.
Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.
Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti. Tenetaṃ vuccati –
『『Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;
Aññatra samayo vutto, upayogena so idhā』』ti.
Porāṇā pana vaṇṇayanti – 『『tasmiṃ samaye』』ti vā 『『tena samayenā』』ti vā 『『ekaṃ samaya』』nti vā abhilāpamattabhedo esa, sabbattha bhummamevatthoti. Tasmā 『『ekaṃ samaya』』nti vuttepi 『『ekasmiṃ samaye』』ti attho veditabbo.
Bhagavāti garu. Garuñhi loke 『『bhagavā』』ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā 『『bhagavā』』ti veditabbo. Porāṇehipi vuttaṃ –
『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;
Garu gāravayutto so, bhagavā tena vuccatī』』ti.
Apica –
『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato』』ti. –
Imissāpi gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge (visuddhi. 1.142, 144) buddhānussatiniddese vuttoyeva.
Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena 『『na idaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā』』ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena 『『evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā』』ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.
Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisajjāsayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā 『『viharatī』』ti vuccati.
Jetavaneti jetassa rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ paripālitaṃ, so cassa sāmī ahosi, tasmā jetavananti saṅkhaṃ gataṃ, tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātitattā anāthapiṇḍikassāti saṅkhaṃ gate ārāme . Ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.14 ādayo) vutto.
Tattha siyā – yadi tāva bhagavā sāvatthiyaṃ viharati, 『『jetavane』』ti na vattabbaṃ. Atha tattha viharati, 『『sāvatthiya』』nti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Nanu avocumha 『『samīpatthe bhummavacana』』nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni 『『gaṅgāya caranti, yamunāya carantī』』ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati 『『sāvatthiyaṃ viharati jetavane』』ti. Gocaragāmanidassanatthaṃ hissa sāvatthivacanaṃ, pabbajitānurūpanivāsanaṭṭhānanidassanatthaṃ sesavacanaṃ.
Tattha sāvatthivacanena āyasmā ānando bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanūpāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttitaṃ, pacchimena parahitasukhakaraṇe nirupalepataṃ. Purimena dhammikasukhāpariccāganimittaphāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena devatānaṃ. Purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena 『『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho』』ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno, tadanurūpavihāraṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya uppattiyā vaneyeva uppanno. Tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.
Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese vā kāle vā dhammaṃ bhāsati. 『『Akālo kho tāva, bāhiyā』』tiādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Api cettha 『『bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū』』tiādinā (pārā. 45; vibha. 511) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha – 『『āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave』』ti. Pakkosanepi. Yathāha – 『『ehi tvaṃ, bhikkhu, mama vacanena sāriputtaṃ āmantehī』』ti (a. ni. 9.11; saṃ. ni. 2.32).
Bhikkhavoti āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhu, bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca nesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. Bhikkhavoti iminā karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karoti. Teneva ca kathetukamyatādīpakena vacanena tesaṃ sotukamyataṃ janeti. Teneva ca sambodhanatthena sādhukaṃ savanamanasikārepi te niyojeti. Sādhukaṃ savanamanasikārāyattā hi sāsanasampatti.
Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā te tattha nisinnesu satthusantikattā. Sadāsannihitā satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvatotipi te eva āmantesi.
Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti? Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne 『『ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā』』ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ. Tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.
Bhadanteti gāravavacanametaṃ, satthu paṭivacanadānaṃ vā. Api cettha 『『bhikkhavo』』ti vadamāno bhagavā te bhikkhū ālapati. 『『Bhadante』』ti vadamānā te bhagavantaṃ paccālapanti. Tathā 『『bhikkhavo』』ti bhagavā ādimhi bhāsati, 『『bhadante』』ti te paccābhāsanti. 『『Bhikkhavo』』ti paṭivacanaṃ dāpeti, 『『bhadante』』ti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi, te. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavāetadavocāti bhagavā etaṃ idāni vattabbaṃ sakalaṃ suttaṃ avoca. Ettāvatā ca yaṃ āyasmatā ānandena imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattāti.
Rūpādivaṇṇanā
Idāni nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmītiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto, sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvāva vuccamānā pākaṭā hoti, tasmā suttanikkhepavicāraṇā tāva veditabbā. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi, seyyathidaṃ – ākaṅkheyyasuttaṃ vatthasuttanti evamādīni, tesaṃ attajjhāsayo nikkhepo. Yāni pana 『『paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya』』nti (saṃ. ni. 4.121; ma. ni. 3.416) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca oloketvā parajjhāsayavasena kathitāni, seyyathidaṃ – rāhulovādasuttaṃ dhammacakkappavattananti evamādīni, tesaṃ parajjhāsayo nikkhepo. Bhagavantaṃ pana upasaṅkamitvā te te devamanussā tathā tathā pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni devatāsaṃyuttabojjhaṅgasaṃyuttādīni, tesaṃ pucchāvasiko nikkhepo. Yāni pana uppannaṃ kāraṇaṃ paṭicca kathitāni dhammadāyādasuttaputtamaṃsūpamādīni, tesaṃ aṭṭhuppattiko nikkhepo. Evamimesu catūsu nikkhepesu imassa suttassa parajjhāsayo nikkhepo. Parajjhāsayavasena hetaṃ nikkhittaṃ. Kesaṃ ajjhāsayenāti? Rūpagarukānaṃ purisānaṃ.
Tattha nāhaṃ, bhikkhavetiādīsu nakāro paṭisedhattho. Ahanti attānaṃ niddisati. Bhikkhaveti bhikkhū ālapati. Aññanti idāni vattabbā itthirūpato aññaṃ. Ekarūpampīti ekampi rūpaṃ. Samanupassāmīti dve samanupassanā ñāṇasamanupassanā ca diṭṭhisamanupassanā ca. Tattha 『『aniccato samanupassati, no niccato』』ti (paṭi. ma. 3.35) ayaṃ ñāṇasamanupassanā nāma. 『『Rūpaṃ attato samanupassatī』』tiādikā (paṭi. ma. 1.130) pana diṭṭhisamanupassanā nāma. Tāsu idha ñāṇasamanupassanā adhippetā. Imassa pana padassa nakārena sambandho veditabbo. Idaṃ hi vuttaṃ hoti – ahaṃ, bhikkhave, sabbaññutaññāṇena olokentopi aññaṃ ekarūpampi na samanupassāmīti. Yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti yaṃ rūpaṃ rūpagarukassa purisassa catubhūmakakusalacittaṃ pariyādiyitvā gaṇhitvā khepetvā tiṭṭhati. 『『Sabbaṃ hatthikāyaṃ pariyādiyitvā』』tiādīsu (saṃ. ni. 1.126) hi gahaṇaṃ pariyādānaṃ nāma. 『『Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī』』tiādīsu (saṃ. ni. 3.102) khepanaṃ. Idha ubhayampi vaṭṭati. Tattha idaṃ rūpaṃ catubhūmakakusalacittaṃ gaṇhantaṃ na nīluppalakalāpaṃ puriso viya hatthena gaṇhāti, nāpi khepayamānaṃ aggi viya uddhane udakaṃ santāpetvā khepeti. Uppattiñcassa nivārayamānameva catubhūmakampi kusalacittaṃ gaṇhāti ceva khepeti cāti veditabbaṃ. Tena vuttaṃ – 『『purisassa cittaṃ pariyādāya tiṭṭhatī』』ti.
Yathayidanti yathā idaṃ. Itthirūpanti itthiyā rūpaṃ. Tattha 『『kiñca, bhikkhave, rūpaṃ vadetha? Ruppatīti kho, bhikkhave, tasmā rūpanti vuccati. Kena ruppati? Sītenapi ruppati uṇhenapi ruppatī』』ti (saṃ. ni. 3.79) suttānusārena rūpassa vacanattho ceva sāmaññalakkhaṇañca veditabbaṃ. Ayaṃ pana rūpasaddo khandhabhavanimittapaccayasarīravaṇṇasaṇṭhānādīsu anekesu atthesu vattati. Ayañhi 『『yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』nti (vibha. 2; mahāva. 22) ettha rūpakkhandhe vattati. 『『Rūpūpapattiyā maggaṃ bhāvetī』』ti (dha. sa. 161; vibha. 624) ettha rūpabhave. 『『Ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī』』ti (dha. sa. 204-232 ādayo) ettha kasiṇanimitte. 『『Sarūpā, bhikkhave, uppajjanti pāpakā akusalā dhammā no arūpā』』ti (a. ni. 2.83) ettha paccaye. 『『Ākāso parivārito rūpanteva saṅkhaṃ gacchatī』』ti (ma. ni. 1.306) ettha sarīre. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti (ma. ni. 1.400; 3.421) ettha vaṇṇe. 『『Rūpappamāṇo rūpappasanno』』ti (a. ni. 4.65) ettha saṇṭhāne. Ādisaddena 『『piyarūpaṃ sātarūpaṃ, arasarūpo』』tiādīnipi saṅgaṇhitabbāni. Idha panesa itthiyā catusamuṭṭhāne rūpāyatanasaṅkhāte vaṇṇe vattati. Apica yo koci itthiyā nivatthanivāsanassa vā alaṅkārassa vā gandhavaṇṇakādīnaṃ vā piḷandhanamālādīnaṃ vāti kāyappaṭibaddho ca vaṇṇo purisassa cakkhuviññāṇassa ārammaṇaṃ hutvā upakappati, sabbametaṃ itthirūpanteva veditabbaṃ. Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatīti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā 『『yathayidaṃ, bhikkhave, itthirūpa』』nti evaṃ opammavasena vuttaṃ, idaṃ pariyādānānubhāvadassanavasena.
Tatridaṃ itthirūpassa pariyādānānubhāve vatthu – mahādāṭhikanāgarājā kira cetiyagirimhi ambatthale mahāthūpaṃ kārāpetvā giribhaṇḍapūjaṃ nāma katvā kālena kālaṃ orodhagaṇaparivuto cetiyagiriṃ gantvā bhikkhusaṅghassa mahādānaṃ deti. Bahūnaṃ sannipātaṭṭhāne nāma na sabbesaṃ sati sūpaṭṭhitā hoti, rañño ca damiḷadevī nāma mahesī paṭhamavaye ṭhitā dassanīyā pāsādikā. Atheko cittatthero nāma vuḍḍhapabbajito asaṃvaraniyāmena olokento tassā rūpārammaṇe nimittaṃ gahetvā ummādappatto viya ṭhitanisinnaṭṭhānesu 『『handa damiḷadevī, handa damiḷadevī』』ti vadanto vicarati. Tato paṭṭhāya cassa daharasāmaṇerā ummattakacittattherotveva nāmaṃ katvā vohariṃsu. Atha sā devī nacirasseva kālamakāsi. Bhikkhusaṅghe sivathikadassanaṃ gantvā āgate daharasāmaṇerā tassa santikaṃ gantvā evamāhaṃsu – 『『bhante cittatthera, yassatthāya tvaṃ vilapasi, mayaṃ tassā deviyā sivathikadassanaṃ gantvā āgatā』』ti. Evaṃ vuttepi assaddahanto 『『yassā vā tassā vā tumhe sivathikadassanatthāya gatā, mukhaṃ tumhākaṃ dhūmaṇṇa』』nti . Ummattakavacanameva avoca. Evaṃ ummattakacittattherassa cittaṃ pariyādāya aṭṭhāsi idaṃ itthirūpaṃ.
Aparampi vatthu – saddhātissamahārājā kira ekadivasaṃ orodhagaṇaparivuto vihāraṃ āgato . Eko daharo lohapāsādadvārakoṭṭhake ṭhatvā asaṃvare ṭhito ekaṃ itthiṃ olokesi. Sāpi gamanaṃ pacchinditvā taṃ olokesi. Ubhopi abbhantare uṭṭhitena rāgagginā ḍayhitvā kālamakaṃsu. Evaṃ itthirūpaṃ daharassa cittaṃ pariyādāya tiṭṭhati.
Aparampi vatthu – kalyāṇiyamahāvihārato kireko daharo uddesatthāya kāḷadīghavāpigāmadvāravihāraṃ gantvā niṭṭhituddesakicco atthakāmānaṃ vacanaṃ aggahetvā 『『gataṭṭhāne daharasāmaṇerehi puṭṭhena gāmassa niviṭṭhākāro kathetabbo bhavissatī』』ti gāme piṇḍāya caranto visabhāgārammaṇe nimittaṃ gahetvā attano vasanaṭṭhānaṃ gato tāya nivatthavatthaṃ sañjānitvā 『『kahaṃ, bhante, idaṃ laddha』』nti pucchanto tassā matabhāvaṃ ñatvā 『『evarūpā nāma itthī maṃ nissāya matā』』ti cintento antouṭṭhitena rāgagginā ḍayhitvā jīvitakkhayaṃ pāpuṇi. Evampi idaṃ itthirūpaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti veditabbaṃ.
- Dutiyādīni saddagarukādīnaṃ āsayavasena vuttāni. Tesu itthisaddoti itthiyā cittasamuṭṭhāno kathitagītavāditasaddo. Apica itthiyā nivatthanivāsanassāpi alaṅkatālaṅkārassāpi itthipayoganipphādito vīṇāsaṅkhapaṇavādisaddopi itthisaddotveva veditabbo. Sabbopi heso purisassa cittaṃ pariyādāya tiṭṭhati.
Tattha suvaṇṇakakkaṭakasuvaṇṇamoradaharabhikkhuādīnaṃ vatthūni veditabbāni. Pabbatantaraṃ kira nissāya mahantaṃ hatthināgakulaṃ vasati. Avidūraṭṭhāne cassa mahāparibhogasaro atthi, tasmiṃ kāyūpapanno suvaṇṇakakkaṭako atthi. So taṃ saraṃ otiṇṇotiṇṇe saṇḍāsena viya aḷehi pāde gahetvā attano vasaṃ netvā māreti. Tassa otārāpekkhā hatthināgā ekaṃ mahāhatthiṃ jeṭṭhakaṃ katvā vicaranti. So ekadivasaṃ taṃ hatthināgaṃ gaṇhi. Thāmasatisampanno hatthināgo cintesi – 『『sacāhaṃ bhītaravaṃ ravissāmi, sabbe yathāruciyā akīḷitvā palāyissantī』』ti niccalova aṭṭhāsi. Atha sabbesaṃ uttiṇṇabhāvaṃ ñatvā tena gahitabhāvaṃ attano bhariyaṃ jānāpetuṃ viravitvā evamāha –
『『Siṅgīmigo āyatacakkhunetto,
Aṭṭhittaco vārisayo alomo;
Tenābhibhūto kapaṇaṃ rudāmi,
Mā heva maṃ pāṇasamaṃ jaheyyā』』ti. (jā. 1.3.49);
Sā taṃ sutvā sāmikassa gahitabhāvaṃ ñatvā taṃ tamhā bhayā mocetuṃ hatthinā ca kuḷīrena ca saddhiṃ sallapantī evamāha –
『『Ayya na taṃ jahissāmi, kuñjaraṃ saṭṭhihāyanaṃ;
Pathabyā cāturantāya, suppiyo hosi me tuvaṃ.
『『Ye kuḷīrā samuddasmiṃ, gaṅgāya yamunāya ca;
Tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā pati』』nti. (jā. 1.3.50-51);
Kuḷīro saha itthisaddassavanena gahaṇaṃ sithilamakāsi. Atha hatthināgo 『『ayamevetassa okāso』』ti ekaṃ pādaṃ gahitākāreneva ṭhapetvā dutiyaṃ ukkhipitvā taṃ piṭṭhikapāle akkamitvā vicuṇṇikaṃ katvā thokaṃ ākaḍḍhitvā tīre khipi. Atha naṃ sabbahatthino sannipatitvā 『『amhākaṃ verī』』ti vicuṇṇayiṃsu. Evaṃ tāva itthisaddo suvaṇṇakakkaṭakassa cittaṃ pariyādiyitvā tiṭṭhati.
Suvaṇṇamoropi himavantaṃ anupavisitvā mahantaṃ pabbatagahanaṃ nissāya vasanto niccakālaṃ sūriyassa udayakāle sūriyamaṇḍalaṃ ulloketvā attano rakkhaṃ karonto evaṃ vadati –
『『Udetayaṃ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso;
Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,
Tayājja guttā viharemu divasaṃ.
『『Ye brāhmaṇā vedagū sabbadhamme,
Te me namo te ca maṃ pālayantu;
Namatthu buddhānaṃ namatthu bodhiyā,
Namo vimuttānaṃ namo vimuttiyā;
Imaṃ so parittaṃ katvā,
Moro carati esanā』』ti. (jā. 1.2.17);
So divasaṃ gocaraṃ gahetvā sāyanhasamaye vasanaṭṭhānaṃ pavisanto atthaṅgataṃ sūriyamaṇḍalaṃ oloketvāpi imaṃ gāthaṃ vadati –
『『Apetayaṃ cakkhumā ekarājā,
Harissavaṇṇo pathavippabhāso;
Taṃ taṃ namassāmi harissavaṇṇaṃ pathavippabhāsaṃ,
Tayājja guttā viharemu rattiṃ.
『『Ye brāhmaṇā vedagū sabbadhamme,
Te me namo te ca maṃ pālayantu;
Namatthu buddhānaṃ namatthu bodhiyā,
Namo vimuttānaṃ namo vimuttiyā;
Imaṃ so parittaṃ katvā,
Moro vāsamakappayī』』ti. (jā. 1.2.18);
Iminā niyāmena satta vassasatāni vītināmetvā ekadivasaṃ parittakammato puretarameva morakukkuṭikāya saddaṃ sutvā parittakammaṃ asaritvā raññā pesitassa luddakassa vasaṃ upagato. Evaṃ itthisaddo suvaṇṇamorassa cittaṃ pariyādiyitvā tiṭṭhatīti. Chātapabbatavāsī daharo pana sudhāmuṇḍakavāsī daharo ca itthisaddaṃ sutvā anayabyasanaṃ pattāti.
-
Tatiye itthigandhoti itthiyā catusamuṭṭhānikaṃ gandhāyatanaṃ. Svāyaṃ itthiyā sarīragandho duggandho hoti, kāyāruḷho pana āgantukaanulepanādigandho idha adhippeto. Ekaccā hi itthī assagandhinī hoti, ekaccā meṇḍakagandhinī, ekaccā sedagandhinī, ekaccā soṇitagandhinī . Ekacco andhabālo evarūpāyapi itthiyā rajjateva. Cakkavattino pana itthiratanassa kāyato candanagandho vāyati, mukhato ca uppalagandho. Ayaṃ na sabbāsaṃ hoti, āgantukaanulepanādigandhova idha adhippeto. Tiracchānagatā pana hatthiassagoṇādayo tiracchānagatānaṃ sajātiitthīnaṃ utugandhena yojanadviyojanatiyojanacatuyojanampi gacchanti. Itthikāye gandho vā hotu itthiyā nivatthanivāsanaanulittālepanapiḷandhamālādigandho vā, sabbopi itthigandhotveva veditabbo.
-
Catutthe itthirasoti itthiyā catusamuṭṭhānikaṃ rasāyatanaṃ. Tipiṭakacūḷanāgacūḷābhayattherā pana 『『svāyaṃ itthiyā kiṃkārapaṭissāvitādivasena savanaraso ceva paribhogaraso ca, ayaṃ itthiraso』』ti vadanti. Kiṃ tena? Yo panāyaṃ itthiyā oṭṭhamaṃsasammakkhanakheḷādirasopi , sāmikassa dinnayāgubhattādīnaṃ rasopi, sabbo so itthirasotveva veditabbo. Aneke hi sattā attano mātugāmena yaṃkiñci sahatthā dinnameva madhuranti gahetvā anayabyasanaṃ pattāti.
-
Pañcame itthiphoṭṭhabboti itthiyā kāyasamphasso, itthisarīrāruḷhānaṃ vatthālaṅkāramālādīnampi phasso itthiphoṭṭhabbotveva veditabbo. Sabbopesa purisassa cittaṃ pariyādiyati mahācetiyaṅgaṇe gaṇasajjhāyaṃ gaṇhantassa daharabhikkhuno visabhāgārammaṇaphasso viyāti.
Iti satthā sattānaṃ āsayānusayavasena rūpādīsu ekekaṃ gahetvā aññaṃ īdisaṃ na passāmīti āha. Yathā hi rūpagarukassa purisassa itthirūpaṃ cittuppādaṃ gameti palibundhati bajjhāpeti baddhāpeti moheti saṃmoheti, na tathā sesā saddādayo. Yathā ca saddādigarukānaṃ saddādayo, na tathā rūpādīni ārammaṇāni. Ekaccassa ca rūpādīsu ekamevārammaṇaṃ cittaṃ pariyādiyati, ekaccassa dvepi tīṇipi cattāripi pañcapi. Iti ime pañca suttantā pañcagarukavasena kathitā, na pañcagarukajātakavasena. Pañcagarukajātakaṃ pana sakkhibhāvatthāya āharitvā kathetabbaṃ. Tatra hi amanussehi kantāramajjhe katāya āpaṇādivicāraṇāya mahāpurisassa pañcasu sahāyesu rūpagaruko rūpārammaṇe bajjhitvā anayabyasanaṃ patto, saddādigarukā saddārammaṇādīsu. Iti taṃ sakkhibhāvatthāya āharitvā kathetabbaṃ. Ime pana pañca suttantā pañcagarukavaseneva kathitā.
-
Yasmā ca na kevalaṃ purisāyeva pañcagarukā honti, itthiyopi hontiyeva, tasmā tāsampi vasena puna pañca suttante kathesi. Tesampi attho vuttanayeneva veditabbo. Vatthūsupi paṭhamasutte lohapāsādadvāre ṭhitaṃ daharaṃ oloketvā matāya rājorodhāya vatthu veditabbaṃ. Taṃ heṭṭhā vitthāritameva.
-
Dutiyasutte bārāṇasiyaṃ rūpūpajīvino mātugāmassa vatthu veditabbaṃ. Guttilavīṇāvādako kirekissā itthiyā sahassaṃ pahiṇi, sā taṃ uppaṇḍetvā gaṇhituṃ na icchi. So 『『karissāmettha kattabba』』nti sāyanhakālasamanantare alaṅkatapaṭiyatto tassā gehassa abhimukhaṭṭhāne aññasmiṃ gehadvāre nisinno vīṇāya tantiyo same guṇe patiṭṭhāpetvā tantissarena gītassaraṃ anatikkamanto gāyi. Sā itthī tassa gītasaddaṃ sutvā dvāranti saññāya 『『vivaṭavātapānena tassa santikaṃ gamissāmī』』ti ākāseyeva jīvitakkhayaṃ pattā.
-
Tatiyasutte cakkavattirañño kāyato candanagandho vāyati, mukhato ca uppalagandhoti idaṃ āharitabbaṃ. Idaṃ cettha vatthu veditabbaṃ. Sāvatthiyaṃ kirekissā kuṭumbikadhītāya sāmiko satthu dhammadesanaṃ sutvā, 『『na sakkā mayā ayaṃ dhammo gihibhūtena pūretu』』nti aññatarassa piṇḍapātikattherassa santike pabbaji. Athassa bhariyaṃ 『『assāmikā aya』』nti ñatvā rājā pasenadikosalo antepuraṃ āharāpetvā ekadivasaṃ ekaṃ nīluppalakalāpaṃ ādāya antepuraṃ paviṭṭho ekekissā ekekaṃ nīluppalaṃ dāpesi. Pupphesu bhājiyamānesu tassā itthiyā dve hatthaṃ pattāni. Sā pahaṭṭhākāraṃ dassetvā upasiṅghitvā parodi. Rājā tassā ubhayākāraṃ disvā taṃ pakkosāpetvā pucchi. Sā attano pahaṭṭhakāraṇañca rodanakāraṇañca kathesi. Yāvatatiyaṃ kathitepi rājā assaddahanto punadivase sakalarājanivesane sabbamālāvilepanādisugandhagandhaṃ harāpetvā buddhappamukhassa bhikkhusaṅghassa āsanāni paññāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā bhattakiccapariyosāne taṃ itthiṃ 『『kataro te thero』』ti pucchitvā, 『『aya』』nti vutte ñatvā satthāraṃ vanditvā, 『『bhante, tumhehi saddhiṃ bhikkhusaṅgho gacchatu, amhākaṃ asukatthero anumodanaṃ karissatī』』ti āha. Satthā taṃ bhikkhuṃ ṭhapetvā vihāraṃ gato. There anumodanaṃ vattuṃ āraddhamatte sakalaṃ rājanivesanaṃ gandhapūraṃ viya jātaṃ. Rājā 『『saccamevesā āhā』』ti pasīditvā punadivase satthāraṃ taṃ kāraṇaṃ pucchi. Satthā 『『ayaṃ atīte dhammakathaṃ suṇanto 『sādhu sādhū』ti sādhukāraṃ pavattento sakkaccaṃ assosi, tammūlako tena mahārāja ayamānisaṃso laddho』』ti ācikkhi.
『『Saddhammadesanākāle, sādhu sādhūti bhāsato;
Mukhato jāyate gandho, uppalaṃva yathodake』』ti.
Sesaṃ sabbattha uttānamevāti. Imasmiṃ vagge vaṭṭameva kathitaṃ.
Rūpādivaggavaṇṇanā.
-
Nīvaraṇappahānavaggavaṇṇanā
-
Dutiyassa paṭhame ekadhammampīti ettha 『『tasmiṃ kho pana samaye dhammā hontī』』tiādīsu (dha. sa. 121) viya nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammampīti nissattaṃ ekasabhāvampīti ayamettha attho. Anuppannovāti ettha pana 『『bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya (ma. ni. 1.402; saṃ. ni. 2.11) yāvatā, bhikkhave, sattā apadā vā dvipadā vā』』ti (a. ni. 4.34; itivu. 90) evamādīsu viya samuccayattho vāsaddo daṭṭhabbo, na vikappattho. Ayañhettha attho – yena dhammena anuppanno ca kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati, tamahaṃ yathā subhanimittaṃ, evaṃ aññaṃ na passāmīti. Tattha anuppannoti ajāto asañjāto apātubhūto asamudāgato. Kāmacchandoti 『『yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā』』tiādinā (dha. sa. 1156) nayena vitthāritaṃ kāmacchandanīvaraṇaṃ. Uppajjatīti nibbattati pātubhavati. So panesa asamudācāravasena vā ananubhūtārammaṇavasena vā anuppanno uppajjatīti veditabbo. Aññathā hi anamatagge saṃsāre anuppanno nāma natthi.
Tattha ekaccassa vattavasena kileso na samudācarati, ekaccassa ganthadhutaṅgasamādhi- vipassanānavakammādīnaṃ aññataravasena. Kathaṃ? Ekacco hi vattasampanno hoti, tassa dveasīti khuddakavattāni cuddasa mahāvattāni cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathāgāraāgantukagamikavattāni ca karontasseva kileso okāsaṃ na labhati. Aparabhāge panassa vattaṃ vissajjetvā bhinnavattassa carato ayonisomanasikārañceva sativossaggañca āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco ganthayutto hoti, ekampi nikāyaṃ gaṇhāti dvepi tayopi cattāropi pañcapi. Tassa tepiṭakaṃ buddhavacanaṃ atthavasena pāḷivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa kileso okāsaṃ na labhati. Aparabhāge panassa ganthakammaṃ pahāya kusītassa carato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati. Tassa pana dhutaṅgaguṇe pariharantassa kileso okāsaṃ na labhati. Aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvattassa carato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco aṭṭhasu samāpattīsu ciṇṇavasī hoti, tassa paṭhamajjhānādīsu āvajjanavasiādīnaṃ vasena viharantassa kileso okāsaṃ na labhati. Aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco pana vipassako hoti, sattasu vā anupassanāsu aṭṭhārasasu vā mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kileso okāsaṃ na labhati. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco navakammiko hoti, uposathāgārabhojanasālādīni kāreti. Tassa tesaṃ upakaraṇāni cintentassa kileso okāsaṃ na labhati. Aparabhāge panassa navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma.
Ekacco pana brahmalokā āgato suddhasatto hoti, tassa anāsevanatāya kileso okāsaṃ na labhati. Aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge āgamma uppajjati. Evampi asamudācāravasena anuppanno uppajjati nāma. Evaṃ tāva asamudācāravasena anuppannassa uppannatā veditabbā.
Kathaṃ ananubhūtārammaṇavasena? Idhekacco ananubhūtapubbaṃ manāpiyaṃ rūpādiārammaṇaṃ labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgo uppajjati. Evaṃ ananubhūtārammaṇavasena anuppanno uppajjati nāma.
Uppannoti jāto sañjāto nibbatto abhinibbatto pātubhūto. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya rāsibhāvāya. Tattha sakiṃ uppanno kāmacchando na nirujjhissati, sakiṃ niruddho vā sveva puna uppajjissatīti aṭṭhānametaṃ. Ekasmiṃ pana niruddhe tasmiṃ vā ārammaṇe aññasmiṃ vā ārammaṇe aparāparaṃ uppajjamāno bhiyyobhāvāya vepullāya saṃvattati nāma.
Subhanimittanti rāgaṭṭhāniyaṃ ārammaṇaṃ. 『『Sanimittā, bhikkhave, uppajjanti pāpakā akusalā dhammā, no animittā』』ti ettha nimittanti paccayassa nāmaṃ. 『『Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbānī』』ti (ma. ni. 1.216) ettha kāraṇassa. 『『So taṃ nimittaṃ āsevati bhāvetī』』ti (a. ni. 9.35) ettha samādhissa. 『『Yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hotī』』ti (a. ni. 6.27) ettha vipassanāya. Idha pana rāgaṭṭhāniyo iṭṭhārammaṇadhammo 『『subhanimitta』』nti adhippeto. Ayonisomanasikarototi. 『『Tattha katamo ayonisomanasikāro? Anicce niccanti, dukkhe sukhanti, anattani attāti, asubhe subhanti, ayonisomanasikāro uppathamanasikāro, saccavippaṭikūlena vā cittassa āvajjanā anvāvajjanā ābhogo samannāhāro manasikāro. Ayaṃ vuccati ayonisomanasikāro』』ti (vibha. 936) imassa manasikārassa vasena anupāyena manasikarontassāti.
-
Dutiye byāpādoti bhattabyāpatti viya cittassa byāpajjanaṃ pakativijahanabhāvo. 『『Tattha katamaṃ byāpādanīvaraṇaṃ? Anatthaṃ me acarīti āghāto jāyatī』』ti (dha. sa. 1160) evaṃ vitthāritassa byāpādanīvaraṇassetaṃ adhivacanaṃ. Paṭighanimittanti aniṭṭhaṃ nimittaṃ. Paṭighassapi paṭighārammaṇassapi etaṃ adhivacanaṃ. Vuttampi cetaṃ aṭṭhakathāyaṃ – 『『paṭighampi paṭighanimittaṃ, paṭighārammaṇopi dhammo paṭighanimitta』』nti. Sesamettha kāmacchande vuttanayeneva veditabbaṃ. Yathā cettha, evaṃ ito paresupi. Tattha tattha hi visesamattameva vakkhāmāti.
-
Tatiye thinamiddhanti thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ, ālasiyabhāvassetaṃ adhivacanaṃ. Tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ, kapimiddhassa pacalāyikabhāvassetaṃ adhivacanaṃ. Ubhinnampi 『『tattha katamaṃ thinaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ? Yā kāyassa akalyatā akammaññatā onāho pariyonāho』』tiādinā (dha. sa. 1162-1163) nayena vitthāro veditabbo. Aratītiādīni vibhaṅge vibhattanayeneva veditabbāni. Vuttañhetaṃ –
『『Tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā paritassitā, ayaṃ vuccati arati. Tattha katamā tandī? Yā tandī tandiyanā tandimanatā ālassaṃ ālassāyanā ālassāyitattaṃ, ayaṃ vuccati tandī. Tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ, ayaṃ vuccati vijambhitā. Tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado. Tattha katamaṃ cetaso ca līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso ca līnatta』』nti (vibha. 856, 857, 859, 860).
Ettha ca purimā cattāro dhammā thinamiddhanīvaraṇassa sahajātavasenāpi upanissayavasenāpi paccayā honti, cetaso ca līnattaṃ attanova attanā sahajātaṃ na hoti, upanissayakoṭiyā pana hotīti.
-
Catutthe uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma cittassa uddhatākāro. Kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro. Cetaso avūpasamoti uddhaccakukkuccassevetaṃ nāmaṃ. Avūpasantacittassāti jhānena vā vipassanāya vā avūpasamitacittassa. Ayaṃ pana avūpasamo uddhaccakukkuccassa upanissayakoṭiyā paccayo hotīti.
-
Pañcame vicikicchāti 『『satthari kaṅkhatī』』tiādinā (dha. sa. 1167) nayena vitthāritaṃ vicikicchānīvaraṇaṃ. Ayonisomanasikāro vuttalakkhaṇoyevāti.
-
Chaṭṭhe anuppanno vā kāmacchando nuppajjatīti asamudācāravasena vā ananubhūtārammaṇavasena vāti dvīheva kāraṇehi anuppanno na uppajjati, tathā vikkhambhitova hoti, puna hetuṃ vā paccayaṃ vā na labhati. Idhāpi vattādīnaṃyeva vasena asamudācāro veditabbo. Ekaccassa hi vuttanayeneva vatte yuttassa vattaṃ karontasseva kileso okāsaṃ na labhati, vattavasena vikkhambhito hoti. So taṃ tathāvikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti milakkhatissatthero viya.
So kirāyasmā rohaṇajanapade gāmeṇḍavālamahāvihārassa bhikkhācāre nesādakule nibbatto. Vayaṃ āgamma katagharāvāso 『『puttadāraṃ posessāmī』』ti adūhalasataṃ saṇṭhapetvā pāsasataṃ yojetvā sūlasataṃ ropetvā bahuṃ pāpaṃ āyūhanto ekadivasaṃ gehato aggiñca loṇañca gahetvā araññaṃ gato. Pāse baddhamigaṃ vadhitvā aṅgārapakkamaṃsaṃ khāditvā pipāsito hutvā gāmeṇḍavālamahāvihāraṃ paviṭṭho pānīyamāḷake dasamattesu pānīyaghaṭesu pipāsāvinodanamattampi pānīyaṃ alabhanto, 『『kiṃ nāmetaṃ ettakānaṃ bhikkhūnaṃ vasanaṭṭhāne pipāsāya āgatānaṃ pipāsāvinodanamattaṃ pānīyaṃ natthī』』ti ujjhāyituṃ āraddho. Cūḷapiṇḍapātikatissatthero tassa kathaṃ sutvā tassa santikaṃ gacchanto pānīyamāḷake dasamatte pānīyaghaṭe pūre disvā 『『jīvamānapetakasatto ayaṃ bhavissatī』』ti cintetvā, 『『upāsaka, sace pipāsitosi, piva pānīya』』nti vatvā kuṭaṃ ukkhipitvā tassa hatthesu āsiñci. Tassa kammaṃ paṭicca pītapītaṃ pānīyaṃ tattakapāle pakkhittamiva nassati, sakalepi ghaṭe pivato pipāsā na pacchijji. Atha naṃ thero āha – 『『yāva dāruṇañca te, upāsaka, kammaṃ kataṃ, idāneva peto jāto, vipāko kīdiso bhavissatī』』ti?
So tassa kathaṃ sutvā laddhasaṃvego theraṃ vanditvā tāni adūhalādīni visaṅkharitvā vegena gharaṃ gantvā puttadāraṃ oloketvā satthāni bhinditvā dīpakamigapakkhino araññe vissajjetvā theraṃ paccupasaṅkamitvā pabbajjaṃ yāci. Dukkarā, āvuso, pabbajjā, kathaṃ tvaṃ pabbajissasīti? Bhante, evarūpaṃ paccakkhakāraṇaṃ disvā kathaṃ na pabbajissāmīti? Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So vattārabhito hutvā buddhavacanaṃ uggaṇhanto ekadivasaṃ devadūtasutte 『『tamenaṃ, bhikkhave, nirayapālā puna mahāniraye pakkhipantī』』ti (ma. ni. 3.270; a. ni. 3.36) imaṃ ṭhānaṃ sutvā 『『ettakaṃ dukkharāsiṃ anubhavitasattaṃ puna mahāniraye pakkhipanti, aho bhāriyo, bhante, mahānirayo』』ti āha. Āmāvuso, bhāriyoti. Sakkā, bhante, passitunti? 『『Na sakkā passituṃ, diṭṭhasadisaṃ kātuṃ ekaṃ kāraṇaṃ dassessāmī』』ti sāmaṇere samādapetvā pāsāṇapiṭṭhe alladārurāsiṃ kārehīti. So tathā kāresi. Thero yathānisinnova iddhiyā abhisaṅkharitvā mahānirayato khajjopanakamattaṃ aggipapaṭikaṃ nīharitvā passantasseva tassa therassa dārurāsimhi pakkhipi. Tassa tattha nipāto ca dārurāsino jhāyitvā chārikabhāvūpagamanañca apacchā apurimaṃ ahosi.
So taṃ disvā, 『『bhante, imasmiṃ sāsane kati dhurāni nāmā』』ti pucchi. Āvuso, vipassanādhuraṃ, ganthadhuranti. 『『Bhante, gantho nāma paṭibalassa bhāro, mayhaṃ pana dukkhūpanisā saddhā, vipassanādhuraṃ pūressāmi kammaṭṭhānaṃ me dethā』』ti vanditvā nisīdi. Thero 『『vattasampanno bhikkhū』』ti vattasīse ṭhatvā tassa kammaṭṭhānaṃ kathesi. So kammaṭṭhānaṃ gahetvā vipassanāya ca kammaṃ karoti, vattañca pūreti. Ekadivasaṃ cittalapabbatamahāvihāre vattaṃ karoti, ekadivasaṃ gāmeṇḍavālamahāvihāre, ekadivasaṃ gocaragāmamahāvihāre. Thinamiddhe okkantamatte vattaparihānibhayena palālavaraṇakaṃ temetvā sīse ṭhapetvā pāde udake otāretvā nisīdati. So ekadivasaṃ cittalapabbatamahāvihāre dve yāme vattaṃ katvā balavapaccūsakāle niddāya okkamituṃ āraddhāya allapalālaṃ sīse ṭhapetvā nisinno pācīnapabbatapasse sāmaṇerassa aruṇavatiyasuttantaṃ sajjhāyantassa –
『『Ārambhatha nikkamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
『『Yo imasmiṃ dhammavinaye, appamatto vihassati;
Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī』』ti. (saṃ. ni. 1.185) –
Idaṃ ṭhānaṃ sutvā 『『mādisassa āraddhavīriyassa bhikkhuno sammāsambuddhena idaṃ kathitaṃ bhavissatī』』ti pītiṃ uppādetvā jhānaṃ nibbattetvā tadeva pādakaṃ katvā anāgāmiphale patiṭṭhāya aparāparaṃ vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. Parinibbānakāle ca tadeva kāraṇaṃ dassento evamāha –
『『Allaṃ palālapuñjāhaṃ, sīsenādāya caṅkamiṃ;
Pattosmi tatiyaṃ ṭhānaṃ, ettha me natthi saṃsayo』』ti.
Evarūpassa vattavasena vikkhambhitakileso tathā vikkhambhitova hoti.
Ekaccassa vuttanayeneva ganthe yuttassa ganthaṃ uggaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa ca kileso okāsaṃ na labhati, ganthavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti maliyadevatthero viya. So kirāyasmā tivassabhikkhukāle kallagāmake maṇḍalārāmamahāvihāre uddesañca gaṇhāti, vipassanāya ca kammaṃ karoti. Tassekadivasaṃ kallagāme bhikkhāya carato ekā upāsikā yāguuḷuṅkaṃ datvā puttasinehaṃ uppādetvā theraṃ antonivesane nisīdāpetvā paṇītabhojanaṃ bhojetvā 『『kataragāmavāsikosi tātā』』ti pucchi. Maṇḍalārāmamahāvihāre ganthakammaṃ karomi, upāsiketi. Tena hi tāta yāva ganthakammaṃ karosi, idheva nibaddhaṃ bhikkhaṃ gaṇhāsīti. So taṃ adhivāsetvā tattha nibaddhaṃ bhikkhaṃ gaṇhāti, bhattakiccāvasāne anumodanaṃ karonto 『『sukhaṃ hotu, dukkhā muccatū』』ti padadvayameva kathetvā gacchati. Antovasse temāsaṃ tassāyeva saṅgahaṃ karonto piṇḍāpacitiṃ katvā mahāpavāraṇāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Nevāsikamahāthero āha – 『『āvuso mahādeva, ajja vihāre mahājano sannipatissati, tassa dhammadānaṃ dadeyyāsī』』ti. Thero adhivāsesi.
Daharasāmaṇerā upāsikāya saññaṃ adaṃsu – 『『ajja te putto dhammaṃ kathessati, vihāraṃ gantvā suṇeyyāsī』』ti. Tātā, na sabbeva dhammakathaṃ jānanti, mama putto ettakaṃ kālaṃ mayhaṃ kathento 『『sukhaṃ hotu, dukkhā muccatū』』ti padadvayameva kathesi, mā keḷiṃ karothāti. Mā, tvaṃ upāsike, jānanaṃ vā ajānanaṃ vā upaṭṭhahassu, vihāraṃ gantvā dhammameva suṇāhīti. Upāsikā gandhamālādīni gahetvā gantvā pūjetvā parisante dhammaṃ suṇamānā nisīdi. Divādhammakathiko ca sarabhāṇako ca attano pamāṇaṃ ñatvā uṭṭhahiṃsu. Tato maliyadevatthero dhammāsane nisīditvā cittabījaniṃ gahetvā anupubbiṃ kathaṃ vatvā – 『『mayā mahāupāsikāya tayo māse dvīheva padehi anumodanā katā, ajja sabbarattiṃ tīhi piṭakehi sammasitvā tasseva padadvayassa atthaṃ kathessāmī』』ti dhammadesanaṃ ārabhitvā sabbarattiṃ kathesi. Aruṇuggamane desanāpariyosāne mahāupāsikā sotāpattiphale patiṭṭhāsi.
Aparopi tasmiṃyeva mahāvihāre tissabhūtitthero nāma vinayaṃ gaṇhanto bhikkhācāravelāyaṃ antogāmaṃ paviṭṭho visabhāgārammaṇaṃ olokesi. Tassa lobho uppajji, so patiṭṭhitapādaṃ acāletvā attano patte yāguṃ upaṭṭhākadaharassa patte ākiritvā 『『ayaṃ vitakko vaḍḍhamāno maṃ catūsu apāyesu saṃsīdāpessatī』』ti tatova nivattitvā ācariyassa santikaṃ gantvā vanditvā ekamantaṃ ṭhito āha – 『『eko me byādhi uppanno, ahaṃ etaṃ tikicchituṃ sakkonto āgamissāmi, itarathā nāgamissāmi. Tumhe divā uddesañca sāyaṃ uddesañca maṃ oloketvā ṭhapetha, paccūsakāle uddesaṃ pana mā ṭhapayitthā』』ti evaṃ vatvā malayavāsimahāsaṅgharakkhitattherassa santikaṃ agamāsi. Thero attano paṇṇasālāya paribhaṇḍaṃ karonto taṃ anoloketvāva 『『paṭisāmehi, āvuso, tava pattacīvara』』nti āha. Bhante, eko me byādhi atthi, sace tumhe taṃ tikicchituṃ sakkotha, paṭisāmessāmīti. Āvuso, uppannaṃ rogaṃ tikicchituṃ samatthassa santikaṃ āgatosi, paṭisāmehīti. Subbaco bhikkhu 『『amhākaṃ ācariyo ajānitvā evaṃ na vakkhatī』』ti pattacīvaraṃ ṭhapetvā therassa vattaṃ dassetvā vanditvā ekamantaṃ nisīdi.
Thero 『『rāgacarito aya』』nti ñatvā asubhakammaṭṭhānaṃ kathesi. So uṭṭhāya pattacīvaraṃ aṃse laggetvā theraṃ punappunaṃ vandi. Kiṃ, āvuso, mahābhūti atirekanipaccakāraṃ dassesīti? Bhante, sace attano kiccaṃ kātuṃ sakkhissāmi, iccetaṃ kusalaṃ. No ce, idaṃ me pacchimadassananti! Gacchāvuso, mahābhūti tādisassa yuttayogassa kulaputtassa na jhānaṃ vā vipassanā vā maggo vā phalaṃ vā dullabhanti. So therassa kathaṃ sutvā nipaccakāraṃ dassetvā āgamanakāle vavatthāpitaṃ channaṃ sepaṇṇigacchamūlaṃ gantvā pallaṅkena nisinno asubhakammaṭṭhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahatte patiṭṭhāya paccūsakāle uddesaṃ sampāpuṇi. Evarūpānaṃ ganthavasena vikkhambhitā kilesā tathā vikkhambhitāva honti.
Ekaccassa pana vuttanayeneva dhutaṅgāni pariharato kileso okāsaṃ na labhati, dhutaṅgavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti gāmantapabbhāravāsī mahāsīvatthero viya. Thero kira mahāgāme tissamahāvihāre vasanto tepiṭakaṃ atthavasena ca pāḷivasena ca aṭṭhārasa mahāgaṇe vāceti. Therassa ovāde ṭhatvā saṭṭhisahassa bhikkhū arahattaṃ pāpuṇiṃsu . Tesu eko bhikkhu attanā paṭividdhadhammaṃ ārabbha uppannasomanasso cintesi – 『『atthi nu kho idaṃ sukhaṃ amhākaṃ ācariyassā』』ti. So āvajjento therassa puthujjanabhāvaṃ ñatvā 『『ekenupāyena therassa saṃvegaṃ uppādessāmī』』ti attano vasanaṭṭhānato therassa santikaṃ gantvā vanditvā vattaṃ dassetvā nisīdi. Atha naṃ thero 『『kiṃ āgatosi, āvuso, piṇḍapātikā』』ti āha. 『『Sace me okāsaṃ karissatha, ekaṃ dhammapadaṃ gaṇhissāmī』』ti āgatosmi, bhanteti. Bahū, āvuso, gaṇhanti, tuyhaṃ okāso na bhavissatīti. So sabbesu rattidivasabhāgesu okāsaṃ alabhanto, 『『bhante, evaṃ okāse asati maraṇassa kathaṃ okāsaṃ labhissathā』』ti āha. Tadā thero cintesi – 『『nāyaṃ uddesatthāya āgato, mayhaṃ panesa saṃvegajananatthāya āgato』』ti. Sopi thero 『『bhikkhunā nāma, bhante, mādisena bhavitabba』』nti vatvā theraṃ vanditvā maṇivaṇṇe ākāse uppatitvā agamāsi.
Thero tassa gatakālato paṭṭhāya jātasaṃvego divā uddesañca sāyaṃ uddesañca vācetvā pattacīvaraṃ hatthapāse ṭhapetvā paccūsakāle uddesaṃ gahetvā otarantena bhikkhunā saddhiṃ pattacīvaramādāya otiṇṇo terasa dhutaguṇe paripuṇṇe adhiṭṭhāya gāmantapabbhārasenāsanaṃ gantvā pabbhāraṃ paṭijaggitvā mañcapīṭhaṃ ussāpetvā 『『arahattaṃ apatvā mañce piṭṭhiṃ na pasāressāmī』』ti mānasaṃ bandhitvā caṅkamaṃ otari. Tassa 『『ajja arahattaṃ gaṇhissāmi ajja arahattaṃ gaṇhissāmī』』ti ghaṭentasseva pavāraṇā sampattā. So pavāraṇāya upakaṭṭhāya 『『puthujjanabhāvaṃ pahāya visuddhipavāraṇaṃ pavāressāmī』』ti cintento ativiya kilamati. So tāya pavāraṇāya maggaṃ vā phalaṃ vā uppādetuṃ asakkonto 『『mādisopi nāma āraddhavipassako na labhati, yāva dullabhañca vatidaṃ arahatta』』nti vatvā teneva niyāmena ṭhānacaṅkamabahulo hutvā tiṃsa vassāni samaṇadhammaṃ katvā mahāpavāraṇāya majjhe ṭhitaṃ puṇṇacandaṃ disvā 『『kiṃ nu kho candamaṇḍalaṃ visuddhaṃ, udāhu mayhaṃ sīla』』nti cintento 『『candamaṇḍale sasalakkhaṇaṃ paññāyati, mayhaṃ pana upasampadato paṭṭhāya yāvajjadivasā sīlasmiṃ kāḷakaṃ vā tilako vā natthī』』ti āvajjetvā sañjātapītisomanasso paripakkañāṇattā pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa dhutaṅgavasena vikkhambhito kileso tathā vikkhambhitova hoti.
Ekaccassa vuttanayeneva paṭhamajjhānādisamāpajjanabahulatāya kileso okāsaṃ na labhati, samāpattivasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti mahātissatthero viya. Thero kira avassikakālato paṭṭhāya aṭṭhasamāpattilābhī. So samāpattivikkhambhitānaṃ kilesānaṃ asamudācārena uggahaparipucchāvaseneva ariyamaggasāmantaṃ katheti, saṭṭhivassakālepi attano puthujjanabhāvaṃ na jānāti. Athekadivasaṃ mahāgāme tissamahāvihārato bhikkhusaṅgho talaṅgaravāsidhammadinnattherassa sāsanaṃ pesesi 『『thero āgantvā amhākaṃ dhammakathaṃ kathetū』』ti. Thero adhivāsetvā 『『mama santike mahallakataro bhikkhu natthi, mahātissatthero kho pana me kammaṭṭhānācariyo, taṃ saṅghattheraṃ katvā gamissāmī』』ti cintento bhikkhusaṅghaparivuto therassa vihāraṃ gantvā divāṭṭhāne therassa vattaṃ dassetvā ekamantaṃ nisīdi.
Thero āha – 『『kiṃ, dhammadinna, cirassaṃ āgatosī』』ti? 『『Āma, bhante, tissamahāvihārato me bhikkhusaṅgho sāsanaṃ pesesi, ahaṃ ekako na gamissāmi, tumhehi pana saddhiṃ gantukāmo hutvā āgatomhī』』ti sāraṇīyakathaṃ kathentova papañcetvā 『『kadā, bhante, tumhehi ayaṃ dhammo adhigato』』ti pucchi. Saṭṭhimattāni, āvuso dhammadinna, vassāni hontīti . Samāpattiṃ pana, bhante, vaḷañjethāti. Āma, āvusoti. Ekaṃ pokkharaṇiṃ māpetuṃ sakkuṇeyyātha, bhanteti? 『『Na, āvuso, etaṃ bhāriya』』nti vatvā sammukhaṭṭhāne pokkharaṇiṃ māpesi. 『『Ettha, bhante, ekaṃ padumagacchaṃ māpethā』』ti ca vutto tampi māpesi. Idānettha mahantaṃ pupphaṃ dassethāti. Thero tampi dassesi. Ettha soḷasavassuddesikaṃ itthirūpaṃ dassethāti . Thero soḷasavassuddesikaṃ itthirūpaṃ dassesi. Tato naṃ āha – 『『idaṃ, bhante, punappunaṃ subhato manasi karothā』』ti. Thero attanāva māpitaṃ itthirūpaṃ olokento lobhaṃ uppādesi. Tadā attano puthujjanabhāvaṃ ñatvā 『『avassayo me sappurisa hohī』』ti antevāsikassa santike ukkuṭikaṃ nisīdi. 『『Etadatthamevāhaṃ, bhante, āgato』』ti therassa asubhavasena sallahukaṃ katvā kammaṭṭhānaṃ kathetvā therassa okāsaṃ kātuṃ bahi nikkhanto. Suparimadditasaṅkhāro thero tasmiṃ divāṭṭhānato nikkhantamatteyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ saṅghattheraṃ katvā dhammadinnatthero tissamahāvihāraṃ gantvā saṅghassa dhammakathaṃ kathesi. Evarūpassa samāpattivasena vikkhambhito kileso tathā vikkhambhitova hoti.
Ekaccassa pana vuttanayeneva vipassanāya kammaṃ karontassa kileso okāsaṃ na labhati, vipassanāvasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti, buddhakāle saṭṭhimattā āraddhavipassakā bhikkhū viya. Te kira satthu santike kammaṭṭhānaṃ gahetvā vivittaṃ araññaṃ pavisitvā vipassanāya kammaṃ karontā kilesānaṃ asamudācāravasena 『『paṭividdhamaggaphalā maya』』nti saññāya maggaphalatthāya vāyāmaṃ akatvā 『『amhehi paṭividdhadhammaṃ dasabalassa ārocessāmā』』ti satthu santikaṃ āgacchanti.
Satthā tesaṃ pure āgamanatova ānandattheraṃ āha – 『『ānanda, padhānakammikā bhikkhū ajja maṃ passituṃ āgamissanti, tesaṃ mama dassanāya okāsaṃ akatvā 『āmakasusānaṃ gantvā allaasubhabhāvanaṃ karothā』ti pahiṇeyyāsī』』ti. Thero tesaṃ āgatānaṃ satthārā kathitasāsanaṃ ārocesi. Te 『『tathāgato ajānitvā na kathessati, addhā ettha kāraṇaṃ bhavissatī』』ti āmakasusānaṃ gantvā allaasubhaṃ olokentā lobhaṃ uppādetvā 『『idaṃ nūna sammāsambuddhena diṭṭhaṃ bhavissatī』』ti jātasaṃvegā laddhamaggaṃ kammaṭṭhānaṃ ādito paṭṭhāya ārabhiṃsu. Satthā tesaṃ vipassanāya āraddhabhāvaṃ ñatvā gandhakuṭiyaṃ nisinnova imaṃ obhāsagāthamāha –
『『Yānimāni apattāni, alābūneva sārade;
Kāpotakāni aṭṭhīni, tāni disvāna kā ratī』』ti. (dha. pa. 149);
Gāthāpariyosāne arahattaphale patiṭṭhahiṃsu. Evarūpānaṃ vipassanāvasena vikkhambhitā kilesā tathā vikkhambhitāva honti.
Ekaccassa vuttanayeneva navakammaṃ karontassa kileso okāsaṃ na labhati, navakammavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti cittalapabbate tissatthero viya. Tassa kira aṭṭhavassikakāle anabhirati uppajji, so taṃ vinodetuṃ asakkonto attano cīvaraṃ dhovitvā rajitvā pattaṃ pacitvā kese ohāretvā upajjhāyaṃ vanditvā aṭṭhāsi. Atha naṃ thero āha – 『『kiṃ, āvuso mahātissa, atuṭṭhassa viya te ākāro』』ti? Āma, bhante, anabhirati me uppannā, taṃ vinodetuṃ na sakkomīti. Thero tassāsayaṃ olokento arahattassa upanissayaṃ disvā anukampāvasena āha – 『『āvuso tissa, mayaṃ mahallakā, ekaṃ no vasanaṭṭhānaṃ karohī』』ti . Dutiyakathaṃ akathitapubbo bhikkhu 『『sādhu, bhante』』ti sampaṭicchi.
Atha naṃ thero āha – 『『āvuso, navakammaṃ karonto uddesamaggañca mā vissajji, kammaṭṭhānañca manasi karohi, kālena ca kālaṃ kasiṇaparikammaṃ karohī』』ti. 『『Evaṃ karissāmi, bhante』』ti theraṃ vanditvā tathārūpaṃ sappāyaṭṭhānaṃ oloketvā 『『ettha kātuṃ sakkā』』ti dārūhi pūretvā jhāpetvā sodhetvā iṭṭhakāhi parikkhipitvā dvāravātapānādīni yojetvā saddhiṃ caṅkamanabhūmibhittiparikammādīhi leṇaṃ niṭṭhāpetvā mañcapīṭhaṃ santharitvā therassa santikaṃ gantvā vanditvā, 『『bhante, niṭṭhitaṃ leṇe parikammaṃ, vasathā』』ti āha. Āvuso, dukkhena tayā etaṃ kammaṃ kataṃ, ajja ekadivasaṃ tvaññevettha vasāhīti. So 『『sādhu, bhante』』ti vanditvā pāde dhovitvā leṇaṃ pavisitvā pallaṅkaṃ ābhujitvā nisinno attanā katakammaṃ āvajji. Tassa 『『manāpaṃ mayā upajjhāyassa kāyaveyyāvaccaṃ kata』』nti cintentassa abbhantare pīti uppannā. So taṃ vikkhambhetvā vipassanaṃ paṭṭhapetvā aggaphalaṃ arahattaṃ pāpuṇi. Evarūpassa navakammavasena vikkhambhito kileso tathā vikkhambhitova hoti.
Ekacco pana brahmalokato āgato suddhasatto hoti. Tassa anāsevanatāya kileso na samudācarati, bhavavasena vikkhambhito hoti. So taṃ tathā vikkhambhitameva katvā vivaṭṭetvā arahattaṃ gaṇhāti āyasmā mahākassapo viya. So hi āyasmā agāramajjhepi kāme aparibhuñjitvā mahāsampattiṃ pahāya pabbajitvā nikkhanto antarāmagge paccuggamanatthāya āgataṃ satthāraṃ disvā vanditvā tīhi ovādehi upasampadaṃ labhitvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa bhavavasena vikkhambhito kileso tathā vikkhambhitova hoti.
Yo pana ananubhūtapubbaṃ rūpādiārammaṇaṃ labhitvā tattheva vipassanaṃ paṭṭhapetvā vivaṭṭetvā arahattaṃ gaṇhāti, evarūpassa ananubhūtārammaṇavasena kāmacchando anuppannova nuppajjati nāma.
Uppanno vā kāmacchando pahīyatīti ettha uppannoti jāto bhūto samudāgato. Pahīyatīti tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānanti imehi pañcahi pahānehi pahīyati, na puna uppajjatīti attho. Tattha vipassanāya kilesā tadaṅgavasena pahīyantīti vipassanā tadaṅgappahānanti veditabbā. Samāpatti pana kilese vikkhambhetīti sā vikkhambhanappahānanti veditabbā. Maggo samucchindanto uppajjati, phalaṃ paṭippassambhayamānaṃ, nibbānaṃ sabbakilesehi nissaṭanti imāni tīṇi samucchedapaṭipassaddhinissaraṇappahānānīti vuccanti. Imehi lokiyalokuttarehi pañcahi pahānehi pahīyatīti attho.
Asubhanimittanti dasasu asubhesu uppannaṃ sārammaṇaṃ paṭhamajjhānaṃ. Tenāhu porāṇā – 『『asubhampi asubhanimittaṃ, asubhārammaṇā dhammāpi asubhanimitta』』nti. Yonisomanasikarototi. 『『Tattha katamo yonisomanasikāro? Anicce anicca』』ntiādinā nayena vuttassa upāyamanasikārassa vasena manasikaroto. Anuppanno ceva kāmacchando nuppajjatīti asamudāgato na samudāgacchati. Uppanno ca kāmacchando pahīyatīti samudāgato ca kāmacchando pañcavidhena pahānena pahīyati.
Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –
『『Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);
Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā kāmacchandassa pahānāya saṃvattantī』』ti.
- Sattame mettā cetovimuttīti sabbasattesu hitapharaṇakā mettā. Yasmā pana taṃsampayuttacittaṃ nīvaraṇādīhi paccanīkadhammehi vimuccati, tasmā sā 『『cetovimuttī』』ti vuccati. Visesato vā sabbabyāpādapariyuṭṭhānena vimuttattā sā cetovimuttīti veditabbā. Tattha 『『mettā』』ti ettāvatā pubbabhāgopi vaṭṭati, 『『cetovimuttī』』ti vuttattā pana idha tikacatukkajjhānavasena appanāva adhippetā. Yonisomanasikarototi taṃ mettaṃ cetovimuttiṃ vuttalakkhaṇena upāyamanasikārena manasikarontassa.
Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti. Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. 『『Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccitaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni nāsetuṃ sakkhissati? Esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī』』ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā byāpādassa pahānāya saṃvattantī』』ti. Sesamidha ito paresu ca vuttanayeneva veditabbaṃ, visesamattameva pana vakkhāmāti.
- Aṭṭhame ārambhadhātūādīsu ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Aṭṭhakathāyaṃ pana 『『ārambho cetaso kāmānaṃ panūdanāya, nikkamo cetaso palighugghāṭanāya, parakkamo cetaso bandhanacchedanāyā』』ti vatvā 『『tīhi petehi adhimattavīriyameva kathita』』nti vuttaṃ.
Āraddhavīriyassāti paripuṇṇavīriyassa ceva paggahitavīriyassa ca. Tattha catudosāpagataṃ vīriyaṃ āraddhanti veditabbaṃ. Na ca atilīnaṃ hoti, na ca atipaggahitaṃ, na ca ajjhattaṃ saṃkhittaṃ, na ca bahiddhā vikkhittaṃ. Tadetaṃ duvidhaṃ hoti – kāyikaṃ, cetasikañca. Tattha 『『idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī』』ti (vibha. 519) evaṃ rattidivasassa pañca koṭṭhāse kāyena ghaṭentassa vāyamantassa kāyikavīriyaṃ veditabbaṃ. 『『Na tāvāhaṃ ito leṇā nikkhamissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccatī』』ti evaṃ okāsaparicchedena vā, 『『na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmī』』ti evaṃ nisajjādiparicchedena vā mānasaṃ bandhitvā ghaṭentassa vāyamantassa cetasikavīriyaṃ veditabbaṃ. Tadubhayampi idha vaṭṭati. Duvidhenāpi hi iminā vīriyena āraddhavīriyassa anuppannañceva thinamiddhaṃ nuppajjati, uppannañca thinamiddhaṃ pahīyati milakkhatissattherassa viya, gāmantapabbhāravāsimahāsīvattherassa viya, pītimallakattherassa viya, kuṭumbiyaputtatissattherassa viya ca. Etesu hi purimā tayo aññe ca evarūpā kāyikavīriyena āraddhavīriyā, kuṭumbiyaputtatissatthero aññe ca evarūpā cetasikavīriyena āraddhavīriyā, uccāvālukavāsī mahānāgatthero pana dvīhipi vīriyehi āraddhavīriyova. Thero kira ekaṃ sattāhaṃ caṅkamati, ekaṃ tiṭṭhati, ekaṃ nisīdati, ekaṃ nipajjati. Mahātherassa ekairiyāpathopi asappāyo nāma natthi, catutthe sattāhe vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi.
Apica cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti. Āharahatthaka-bhuttavamitaka-tatravaṭṭaka-alaṃsāṭaka-kākamāsaka-brāhmaṇādayo viya bhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi , abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā thinamiddhassa pahānāya saṃvattantī』』ti.
- Navame vūpasantacittassāti jhānena vā vipassanāya vā vūpasamitacittassa.
Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuddhasevitā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenāpi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuḍḍhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī』』ti.
- Dasame yoniso, bhikkhave, manasikarototi vuttanayeneva upāyato manasikarontassa.
Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti. Bahusaccenāpi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā vicikicchāya pahānāya saṃvattantī』』ti. Imasmiṃ nīvaraṇappahānavagge vaṭṭavivaṭṭaṃ kathitanti.
Nīvaraṇappahānavaggavaṇṇanā.
.3. Akammaniyavaggavaṇṇanā
21-22. Tatiyassa paṭhame abhāvitanti avaḍḍhitaṃ bhāvanāvasena appavattitaṃ. Akammaniyaṃ hotīti kammakkhamaṃ kammayoggaṃ na hoti. Dutiye vuttavipariyāyena attho veditabbo. Ettha ca paṭhame cittanti vaṭṭavasena uppannacittaṃ, dutiye vivaṭṭavasena uppannacittaṃ. Tattha ca vaṭṭaṃ vaṭṭapādaṃ, vivaṭṭaṃ vivaṭṭapādanti ayaṃ pabhedo veditabbo. Vaṭṭaṃ nāma tebhūmakavaṭṭaṃ, vaṭṭapādaṃ nāma vaṭṭapaṭilābhāya kammaṃ, vivaṭṭaṃ nāma nava lokuttaradhammā, vivaṭṭapādaṃ nāma vivaṭṭapaṭilābhāya kammaṃ. Iti imesu suttesu vaṭṭavivaṭṭameva kathitanti.
23-24. Tatiye vaṭṭavaseneva uppannacittaṃ veditabbaṃ. Mahato anatthāya saṃvattatīti devamanussasampattiyo mārabrahmaissariyāni ca dadamānampi punappunaṃ jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāse khandhadhātuāyatanapaṭiccasamuppādavaṭṭāni ca dadamānaṃ kevalaṃ dukkhakkhandhameva detīti mahato anatthāya saṃvattati nāmāti. Catutthe cittanti vivaṭṭavaseneva uppannacittaṃ.
25-26. Pañcamachaṭṭhesu abhāvitaṃ apātubhūtanti ayaṃ viseso. Tatrāmayadhippāyo – vaṭṭavasena uppannacittaṃ nāma uppannampi abhāvitaṃ apātubhūtameva hoti. Kasmā ? Lokuttarapādakajjhānavipassanāmaggaphalanibbānesu pakkhandituṃ asamatthattā. Vivaṭṭavasena uppannaṃ pana bhāvitaṃ pātubhūtaṃ nāma hoti. Kasmā? Tesu dhammesu pakkhandituṃ samatthattā. Kurundakavāsī phussamittatthero panāha – 『『maggacittameva, āvuso, bhāvitaṃ pātubhūtaṃ nāma hotī』』ti.
27-28. Sattamaṭṭhamesu abahulīkatanti punappunaṃ akataṃ. Imānipi dve vaṭṭavivaṭṭavasena uppannacittāneva veditabbānīti.
-
Navame 『『jātipi dukkhā』』tiādinā nayena vuttaṃ dukkhaṃ adhivahati āharatīti dukkhādhivahaṃ. Dukkhādhivāhantipi pāṭho. Tassattho – lokuttarapādakajjhānādi ariyadhammābhimukhaṃ dukkhena adhivāhīyati pesīyatīti dukkhādhivāhaṃ. Idampi vaṭṭavasena uppannacittameva. Tañhi vuttappakārā devamanussādisampattiyo dadamānampi jātiādīnaṃ adhivahanato dukkhādhivahaṃ, ariyadhammādhigamāya duppesanato dukkhādhivāhañca nāma hotīti.
-
Dasame vivaṭṭavasena uppannacittameva cittaṃ. Tañhi mānusakasukhato dibbasukhaṃ, dibbasukhato jhānasukhaṃ, jhānasukhato vipassanāsukhaṃ, vipassanāsukhato maggasukhaṃ, maggasukhato phalasukhaṃ, phalasukhato nibbānasukhaṃ adhivahati āharatīti sukhādhivahaṃ nāma hoti, sukhādhivāhaṃ vā. Tañhi lokuttarapādakajjhānādiariyadhammābhimukhaṃ supesayaṃ vissaṭṭhaindavajirasadisaṃ hotīti sukhādhivāhantipi vuccati. Imasmimpi vagge vaṭṭavivaṭṭameva kathitanti.
Akammaniyavaggavaṇṇanā.
-
Adantavaggavaṇṇanā
-
Catutthassa paṭhame adantanti savisevanaṃ adantahatthiassādisadisaṃ. Cittanti vaṭṭavasena uppannacittameva.
-
Dutiye dantanti nibbisevanaṃ dantahatthiassādisadisaṃ. Imasmimpi suttadvaye vaṭṭavivaṭṭavasena uppannacittameva kathitaṃ. Yathā cettha, evaṃ ito paresupīti.
-
Tatiye aguttanti agopitaṃ satisaṃvararahitaṃ aguttahatthiassādisadisaṃ.
-
Catutthe guttanti gopitaṃ avissaṭṭhasatisaṃvaraṃ guttahatthiassādisadisaṃ.
35-36. Pañcamachaṭṭhāni arakkhitaṃ rakkhitanti padavasena bujjhanakānaṃ ajjhāsayena vuttāni. Attho panettha purimasadisoyeva.
37-38. Sattamaṭṭhamesupi eseva nayo. Upamā panettha asaṃvutagharadvārādivasena veditabbā.
39-40. Navamadasamāni catūhipi padehi yojetvā vuttāni. Imasmimpi vagge vaṭṭavivaṭṭameva kathitanti.
Adantavaggavaṇṇanā.
-
Paṇihitaacchavaggavaṇṇanā
-
Pañcamassa paṭhame seyyathāpīti opammatthe nipāto. Tatra bhagavā katthaci atthena upamaṃ parivāretvā dasseti vatthasutte (ma. ni. 1.70 ādayo) viya, pāricchattakopama- (a. ni. 7.69) aggikkhandhopamādisuttesu (a. ni. 7.72) viya ca, katthaci upamāya atthaṃ parivāretvā dasseti loṇambilasutte (a. ni. 3.101) viya, suvaṇṇakārasuttasūriyopamādisuttesu (a. ni. 7.66) viya ca. Imasmiṃ pana sālisūkopame upamāya atthaṃ parivāretvā dassento seyyathāpi, bhikkhavetiādimāha. Tattha sālisūkanti sāliphalassa sūkaṃ. Yavasūkepi eseva nayo. Vā-saddo vikappattho. Micchāpaṇihitanti micchāṭhapitaṃ. Yathā vijjhituṃ sakkoti, na evaṃ uddhaggaṃ katvā ṭhapitanti attho. Bhecchatīti bhindissati, chaviṃ chindissatīti attho. Micchāpaṇihitena cittenāti micchāṭhapitena cittena. Vaṭṭavasena uppannacittaṃ sandhāyetaṃ vuttaṃ. Avijjanti aṭṭhasu ṭhānesu aññāṇabhūtaṃ ghanabahalaṃ mahāavijjaṃ. Vijjaṃ uppādessatīti ettha vijjanti arahattamaggañāṇaṃ. Nibbānanti taṇhāvānato nikkhantabhāvena evaṃ vuttaṃ amataṃ. Sacchikarissatīti paccakkhaṃ karissati.
-
Dutiye sammāpaṇihitanti yathā bhindituṃ sakkoti, evaṃ uddhaggaṃ katvā suṭṭhu ṭhapitaṃ. Akkantanti ettha pādeneva akkantaṃ nāma hoti, hatthena uppīḷitaṃ. Ruḷhisaddavasena pana akkantanteva vuttaṃ. Ayañhettha ariyavohāro. Kasmā pana aññe sepaṇṇikaṇṭakamadanakaṇṭakādayo mahante aggahetvā sukhumaṃ dubbalaṃ sālisūkayavasūkameva gahitanti? Appamattakassāpi kusalakammassa vivaṭṭāya samatthabhāvadassanatthaṃ. Yathā hi sukhumaṃ dubbalaṃ sālisūkaṃ vā yavasūkaṃ vā hotu, mahantamahantā sepaṇṇikaṇṭakamadanakaṇṭakādayo vā, etesu yaṃkiñci micchā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindituṃ lohitaṃ vā uppādetuṃ na sakkoti, sammā ṭhapitaṃ pana sakkoti, evameva appamattakaṃ tiṇamuṭṭhi mattadānakusalaṃ vā hotu, mahantaṃ velāmadānādikusalaṃ vā, sace vaṭṭasampattiṃ patthetvā vaṭṭasannissitavasena micchā ṭhapitaṃ hoti, vaṭṭameva āharituṃ sakkoti, no vivaṭṭaṃ. 『『Idaṃ me dānaṃ āsavakkhayāvahaṃ hotū』』ti evaṃ pana vivaṭṭaṃ patthentena vivaṭṭavasena sammā ṭhapitaṃ arahattampi paccekabodhiñāṇampi sabbaññutañāṇampi dātuṃ sakkotiyeva. Vuttañhetaṃ –
『『Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī;
Paccekabodhi buddhabhūmi, sabbametena labbhatī』』ti. (khu. pā. 8.15);
Imasmiṃ suttadvaye ca vaṭṭavivaṭṭaṃ kathitaṃ.
-
Tatiye paduṭṭhacittanti dosena paduṭṭhacittaṃ. Cetasā cetopariccāti attano cittena tassa cittaṃ paricchinditvā. Yathābhataṃ nikkhittoti yathā āharitvā ṭhapito. Evaṃ nirayeti evaṃ niraye ṭhitoyevāti vattabbo. Apāyantiādi sabbaṃ nirayavevacanameva. Nirayo hi ayasaṅkhātā sukhā apetoti apāyo, dukkhassa gati paṭisaraṇanti duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto, nirassādatthena nirayo.
-
Catutthe pasannanti saddhāpasādena pasannaṃ. Sugatinti sukhassa gatiṃ. Saggaṃ lokanti rūpādisampattīhi suṭṭhu aggaṃ lokaṃ.
-
Pañcame udakarahadoti udakadaho. Āviloti avippasanno. Luḷitoti aparisaṇṭhito. Kalalībhūtoti kaddamībhūto. Sippisambukantiādīsu sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kaṭhalāni ca sakkharakaṭhalaṃ. Macchānaṃ gumbaṃ ghaṭāti macchagumbaṃ. Carantampi tiṭṭhantampīti ettha sakkharakaṭhalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi nipajjamānāsupi 『『etā gāviyo carantī』』ti carantiyo upādāya itarāpi 『『carantī』』ti vuccanti, evaṃ tiṭṭhantameva sakkharakaṭhalaṃ upādāya itarampi dvayaṃ 『『tiṭṭhanta』』nti vuttaṃ, itaraṃ dvayaṃ carantaṃ upādāya sakkharakaṭhalampi 『『caranta』』nti vuttaṃ.
Āvilenāti pañcahi nīvaraṇehi pariyonaddhena. Attatthaṃ vātiādīsu attano diṭṭhadhammiko lokiyalokuttaramissako attho attattho nāma. Attanova samparāye lokiyalokuttaramissako attho parattho nāma hoti. So hi parattha atthoti parattho. Tadubhayaṃ ubhayattho nāma. Apica attano diṭṭhadhammikasamparāyikopi lokiyalokuttaro attho attattho nāma, parassa tādisova attho parattho nāma, tadubhayampi ubhayattho nāma. Uttariṃ vā manussadhammāti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ. Ayañhi dasavidho dhammo vināpi aññaṃ samādāpakaṃ satthantarakappāvasāne jātasaṃvegehi manussehi sayameva samādinnattā manussadhammoti vuccati, tato uttariṃ pana jhānavipassanāmaggaphalāni veditabbāni. Alamariyañāṇadassanavisesanti ariyānaṃ yuttaṃ, ariyabhāvaṃ vā kātuṃ samatthaṃ ñāṇadassanasaṅkhātaṃ visesaṃ. Ñāṇameva hi jānanaṭṭhena ñāṇaṃ, dassanaṭṭhena dassananti veditabbaṃ, dibbacakkhuñāṇavipassanāñāṇamaggañāṇaphalañāṇapaccavekkhaṇañāṇānametaṃ adhivacanaṃ.
-
Chaṭṭhe acchoti abahalo, pasannotipi vaṭṭati. Vippasannoti suṭṭhu pasanno. Anāviloti na āvilo, parisuddhoti attho, pheṇapubbuḷasaṅkhasevālapaṇakavirahitoti vuttaṃ hoti. Anāvilenāti pañcanīvaraṇavimuttena. Sesaṃ catutthe vuttanayameva. Imasmimpi suttadvaye vaṭṭavivaṭṭameva kathitaṃ.
-
Sattame rukkhajātānanti paccatte sāmivacanaṃ, rukkhajātānīti attho. Rukkhānametaṃ adhivacanaṃ. Yadidanti nipātamattaṃ. Mudutāyāti mudubhāvena. Koci hi rukkho vaṇṇena aggo hoti, koci gandhena, koci rasena, koci thaddhatāya. Phandano pana mudutāya ceva kammaññatāya ca aggo seṭṭhoti dasseti. Cittaṃ, bhikkhave, bhāvitaṃ bahulīkatanti ettha samathavipassanāvasena bhāvitañceva punappunakatañca cittaṃ adhippetaṃ. Kurundakavāsi phussamittatthero panāha – 『『ekantaṃ mudu ceva kammaniyañca cittaṃ nāma abhiññāpādakacatutthajjhānacittameva, āvuso』』ti.
-
Aṭṭhame evaṃ lahuparivattanti evaṃ lahuṃ uppajjitvā lahuṃ nirujjhanakaṃ. Yāvañcāti adhimattapamāṇatthe nipāto, ativiya na sukarāti attho. Idanti nipātamattaṃ. Cittanti ekacce tāva ācariyā 『『bhavaṅgacitta』』nti vadanti, taṃ pana paṭikkhipitvā 『『idha cittanti yaṃkiñci antamaso cakkhuviññāṇampi adhippetamevā』』ti vuttaṃ. Imasmiṃ panatthe milindarājā dhammakathikaṃ nāgasenattheraṃ pucchi, 『『bhante nāgasena, ekasmiṃ accharākkhaṇe pavattitacittasaṅkhārā sace rūpino assu, kīva mahārāsi bhaveyyā』』ti? 『『Vāhasatānaṃ kho, mahārāja, vīhīnaṃ aḍḍhacūḷañca vāhā vīhisattambaṇāni dve ca tumbā ekaccharākkhaṇe pavattitassa cittassa saṅkhampi na upenti, kalampi na upenti, kalabhāgampi na upentī』』ti (mi. pa. 4.1.2). Atha kasmā sammāsambuddhena 『『upamāpi na sukarā』』ti vuttaṃ? Yatheva hi upamaṃ paṭikkhipitvāpi kappadīghabhāvassa yojanikapabbatena yojanikasāsapapuṇṇanagarena, nirayadukkhassa sattisatāhatopamena, saggasukhassa ca cakkavattisampattiyā upamā katā, evamidhāpi kātabbāti? Tattha 『『sakkā pana, bhante, upamā kātu』』nti evaṃ pucchāvasena upamā katā, imasmiṃ sutte pucchāya abhāvena na katā. Idañhi suttaṃ dhammadesanāpariyosāne vuttaṃ. Iti imasmiṃ sutte cittarāsi nāma kathitoti.
-
Navame pabhassaranti paṇḍaraṃ parisuddhaṃ. Cittanti bhavaṅgacittaṃ. Kiṃ pana cittassa vaṇṇo nāma atthīti? Natthi. Nīlādīnañhi aññataravaṇṇaṃ vā hotu avaṇṇaṃ vā yaṃkiñci parisuddhatāya 『『pabhassara』』nti vuccati. Idampi nirupakkilesatāya parisuddhanti pabhassaraṃ. Tañca khoti taṃ bhavaṅgacittaṃ. Āgantukehīti asahajātehi pacchā javanakkhaṇe uppajjanakehi. Upakkilesehīti rāgādīhi upakkiliṭṭhattā upakkiliṭṭhaṃ nāmāti vuccati. Kathaṃ? Yathā hi sīlavantā ācārasampannā mātāpitaro vā ācariyupajjhāyā vā dussīlānaṃ durācārānaṃ avattasampannānaṃ puttānañceva antevāsikasaddhivihārikānañca vasena 『『attano putte vā antevāsikasaddhivihārike vā na tajjenti na sikkhāpenti na ovadanti nānusāsantī』』ti avaṇṇaṃ akittiṃ labhanti, evaṃsampadamidaṃ veditabbaṃ. Ācārasampannā mātāpitaro viya ca ācariyupajjhāyā viya ca bhavaṅgacittaṃ daṭṭhabbaṃ, puttādīnaṃ vasena tesaṃ akittilābho viya javanakkhaṇe rajjanadussanamuyhanasabhāvānaṃ lobhasahagatādīnaṃ cittānaṃ vasena uppannehi āgantukehi upakkilesehi pakatiparisuddhampi bhavaṅgacittaṃ upakkiliṭṭhaṃ nāma hotīti.
-
Dasamepi bhavaṅgacittameva cittaṃ. Vippamuttanti javanakkhaṇe arajjamānaṃ adussamānaṃ amuyhamānaṃ tihetukañāṇasampayuttādikusalavasena uppajjamānaṃ āgantukehi upakkilesehi vippamuttaṃ nāma hoti. Idhāpi yathā sīlavantānaṃ ācārasampannānaṃ puttādīnaṃ vasena mātādayo 『『sobhanā eteyeva attano puttakādayo sikkhāpenti ovadanti anusāsantī』』ti vaṇṇakittilābhino honti, evaṃ javanakkhaṇe uppannakusalacittavasena idaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttanti vuccatīti.
Paṇihitaacchavaggavaṇṇanā.
-
Accharāsaṅghātavaggavaṇṇanā
-
Chaṭṭhassa paṭhame taṃ assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito puthujjano. Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ ādito paṭṭhāya atthavasena upaparikkhanto 『『idaṃ bhavaṅgacittaṃ nāma pakatiparisuddhampi javanakkhaṇe uppannehi lobhādīhi upakkilesehi upakkiliṭṭha』』nti neva āgamavasena na adhigamavasena jānāti, yassa ca khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayavirahitattā yathābhūtañāṇapaṭivedhasādhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā na adhigamo atthi. So āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ –
『『Puthūnaṃ jananādīhi, kāraṇehi puthujjano;
Puthujjanantogadhattā, puthuvāyaṃ jano iti』』.
So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha –
『『Puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā』』ti (mahāni. 51, 94).
Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjano, puthu vā ayaṃ visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi 『『assutavā puthujjano』』ti dvīhi padehi ye te –
『『Duve puthujjanā vuttā, buddhenādiccabandhunā;
Andho puthujjano eko, kalyāṇeko puthujjano』』ti. –
Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.
Yathābhūtaṃ nappajānātīti 『『idañca bhavaṅgacittaṃ evaṃ āgantukehi upakkilesehi upakkiliṭṭhaṃ nāma hoti, evaṃ vippamuttaṃ nāmā』』ti yathāsabhāvato na jānāti. Tasmāti yasmā na jānāti, tasmā. Cittabhāvanā natthīti cittaṭṭhiti cittapariggaho natthi, natthibhāveneva 『『natthī』』ti vadāmīti dasseti.
-
Dutiye sutavāti sutasampanno. Vitthārato panettha assutavāti padassa paṭipakkhavasena attho veditabbo. Ariyasāvakoti atthi ariyo na sāvako, seyyathāpi buddhā ceva paccekabuddhā ca; atthi sāvako na ariyo, seyyathāpi gihī anāgataphalo; atthi neva ariyo na sāvako seyyathāpi puthutitthiyā. Atthi ariyoceva sāvako ca, seyyathāpi samaṇā sakyaputtiyā āgataphalā viññātasāsanā. Idha pana gihī vā hotu pabbajito vā, yo koci sutavāti ettha vuttassa atthassa vasena sutasampanno, ayaṃ ariyasāvakoti veditabbo. Yathābhūtaṃ pajānātīti 『『evamidaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttaṃ hoti, evaṃ upakkiliṭṭha』』nti yathāsabhāvato jānāti. Cittabhāvanā atthīti cittaṭṭhiti cittapariggaho atthi, atthibhāveneva 『『atthī』』ti vadāmīti dasseti. Imasmiṃ sutte balavavipassanā kathitā. Keci taruṇavipassanāti vadanti.
-
Tatiyaṃ aṭṭhuppattiyaṃ kathitaṃ. Katarāyaṃ pana aṭṭhuppattiyaṃ? Aggikkhandhopamasuttantaaṭṭhuppattiyaṃ. Bhagavā kira ekasmiṃ samaye sāvatthiṃ upanissāya jetavanamahāvihāre paṭivasati. Buddhānañca yattha katthaci paṭivasantānaṃ pañcavidhaṃ kiccaṃ avijahitameva hoti. Pañca hi buddhakiccāni – purebhattakiccaṃ, pacchābhattakiccaṃ, purimayāmakiccaṃ, majjhimayāmakiccaṃ, pacchimayāmakiccanti.
Tatridaṃ purebhattakiccaṃ – bhagavā hi pātova vuṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā tāva vivittāsane vītināmetvā bhikkhācāravelāya nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekakova, kadāci bhikkhusaṅghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathidaṃ – piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatavātā pathaviṃ sodhenti, valāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrato chabbaṇṇarasmiyo nikkhamitvā suvaṇṇarasapiñjarāni viya citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni alaṅkarontiyo ito cito ca dhāvanti, hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bherivīṇādīni tūriyāni manussānañca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti 『『ajja bhagavā idha piṇḍāya paviṭṭho』』ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā 『『amhākaṃ, bhante, dasa bhikkhū, amhākaṃ vīsati, paññāsaṃ…pe… sataṃ dethā』』ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ upanissayacittasantānāni oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamanesu patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gantvā gandhamaṇḍalamāḷe paññattavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.
Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadati – 『『bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā khaṇasampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana』』nti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti. Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātumahārājikabhavanaṃ…pe… keci vasavattibhavananti . Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.
So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā uṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gaṇhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññapeti. Bhagavā surattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ ekaṃsaṃ katvā tattha āgantvā nisīdati ekakova muhuttaṃ paṭisallīno, atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ āgacchanti. Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vitināmeti. Idaṃ purimayāmakiccaṃ.
Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu sakaladasasahassilokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ.
Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti, dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ.
Tampi divasaṃ bhagavā imasmiṃyeva kicce ṭhito lokaṃ olokento idaṃ addasa – mayā kosalaraṭṭhe cārikaṃ carantena aggikkhandhena upametvā ekasmiṃ sutte desite saṭṭhi bhikkhū arahattaṃ pāpuṇissanti, saṭṭhimattānaṃ uṇhaṃ lohitaṃ mukhato uggacchissati, saṭṭhimattā gihibhāvaṃ gamissanti. Tattha ye arahattaṃ pāpuṇissanti, te yaṃkiñci dhammadesanaṃ sutvā pāpuṇissanteva. Itaresaṃ pana bhikkhūnaṃ saṅgahatthāya cārikaṃ caritukāmo hutvā, 『『ānanda, bhikkhūnaṃ ārocehī』』ti āha.
Thero anupariveṇaṃ gantvā, 『『āvuso, satthā mahājanassa saṅgahatthāya cārikaṃ caritukāmo, gantukāmā āgacchathā』』ti āha. Bhikkhū mahālābhaṃ labhitvā viya tuṭṭhamānasā 『『labhissāma vata mahājanassa dhammaṃ desentassa bhagavato suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ madhurañca dhammakathaṃ sotu』』nti paruḷhakesā kese ohāretvā malaggahitapattā patte pacitvā kiliṭṭhacīvarā cīvarāni dhovitvā gamanasajjā ahesuṃ. Satthā aparicchinnena bhikkhusaṅghena parivuto kosalaraṭṭhaṃ cārikāya nikkhanto gāmanigamapaṭipāṭiyā ekadivasaṃ gāvutaaḍḍhayojanatigāvutayojanaparamaṃ cārikaṃ caranto ekasmiṃ padese mahantaṃ susirarukkhaṃ agginā sampajjalitaṃ disvā 『『imameva vatthuṃ katvā sattahi aṅgehi paṭimaṇḍetvā dhammadesanaṃ kathessāmī』』ti gamanaṃ pacchinditvā aññataraṃ rukkhamūlaṃ upasaṅkamitvā nisajjākāraṃ dassesi. Ānandatthero satthu adhippāyaṃ ñatvā 『『addhā kāraṇaṃ bhavissati, na akāraṇena tathāgatā gamanaṃ pacchinditvā nisīdantī』』ti catugguṇaṃ saṅghāṭiṃ paññāpesi. Satthā nisīditvā bhikkhū āmantetvā 『『passatha no tumhe, bhikkhave, amuṃ mahantaṃ aggikkhandha』』nti aggikkhandhopamasuttantaṃ (a. ni. 7.72) deseti.
Imasmiñca pana veyyākaraṇe bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañchi, saṭṭhimattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattiṃsu, saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. Tañhi veyyākaraṇaṃ sutvā saṭṭhimattānaṃ bhikkhūnaṃ nāmakāyo santatto, nāmakāye santatte karajakāyo santatto, karajakāye santatte nidhānagataṃ uṇhaṃ lohitaṃ mukhato uggañchi. Saṭṭhimattā bhikkhū 『『dukkaraṃ vata buddhasāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu』』nti sikkhaṃ paccakkhāya hīnāyāvattā, saṭṭhimattā bhikkhū satthu desanābhimukhaṃ ñāṇaṃ pesetvā saha paṭisambhidāhi arahattaṃ pattā.
Tattha yesaṃ uṇhaṃ lohitaṃ mukhato uggañchi, te pārājikaṃ āpajjiṃsu. Ye gihibhāvaṃ pattā, te khuddānukhuddakāni sikkhāpadāni maddantā vicariṃsu. Ye arahattaṃ pattā, te parisuddhasīlāva ahesuṃ. Satthu dhammadesanā imesaṃ tiṇṇampi saphalāva jātāti. Arahattaṃ pattānaṃ tāva saphalā hotu, itaresaṃ kathaṃ saphalā jātāti? Tepi hi sace imaṃ dhammadesanaṃ na suṇeyyuṃ, pamattāva hutvā ṭhānaṃ jahituṃ na sakkuṇeyyuṃ. Tato nesaṃ taṃ pāpaṃ vaḍḍhamānaṃ apāyesuyeva saṃsīdāpeyya . Imaṃ pana desanaṃ sutvā jātasaṃvegā ṭhānaṃ jahitvā sāmaṇerabhūmiyaṃ ṭhitā dasa sīlāni pūretvā yoniso manasikāre yuttappayuttā keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ, keci devaloke nibbattiṃsu, evaṃ pārājikāpannānampi saphalā ahosi. Itare pana sace imaṃ dhammadesanaṃ na suṇeyyuṃ, gacchante gacchante kāle anupubbena saṅghādisesampi pārājikampi pāpuṇitvā apāyesuyeva uppajjitvā mahādukkhaṃ anubhaveyyuṃ. Imaṃ pana desanaṃ sutvā 『『aho sallekhitaṃ buddhasāsanaṃ, na sakkā amhehi yāvajīvaṃ imaṃ paṭipattiṃ pūretuṃ, sikkhaṃ paccakkhāya upāsakadhammaṃ pūretvā dukkhā muccissāmā』』ti gihibhāvaṃ upagamiṃsu. Te tīsu saraṇesu patiṭṭhāya pañca sīlāni rakkhitvā upāsakadhammaṃ pūretvā keci sotāpannā keci sakadāgāmino keci anāgāmino jātā, keci devaloke nibbattāti. Evaṃ tesampi saphalāva ahosi.
Imaṃ pana satthu dhammadesanaṃ sutvā devasaṅghā yehipi sutā, yehipi na sutā, sabbesaṃyeva ārocentā vicariṃsu. Bhikkhū sutvā sutvā 『『dukkaraṃ, bho, buddhānaṃ sāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu』』nti ekakkhaṇeneva dasapi bhikkhū vīsatipi saṭṭhipi satampi sahassampi bhikkhū gihī honti. Satthā yathāruciyā cārikaṃ caritvā puna jetavanameva āgantvā bhikkhū āmantesi – 『『bhikkhave, tathāgato cārikaṃ caramāno ciraṃ ākiṇṇo vihāsi, icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyituṃ, nāmhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā』』ti. Aḍḍhamāsaṃ ekībhāvena vītināmetvā paṭisallānā vuṭṭhito ānandattherena saddhiṃ vihāracārikaṃ caramāno olokitolokitaṭṭhāne tanubhūtaṃ bhikkhusaṅghaṃ disvā jānantoyeva theraṃ pucchi – 『『ānanda, aññasmiṃ kāle tathāgate cārikaṃ caritvā jetavanaṃ āgate sakalavihāro kāsāvapajjoto isivātappaṭivāto hoti, idāni pana tanubhūto bhikkhusaṅgho dissati, yebhuyyena ca uppaṇḍupaṇḍukajātā bhikkhū, kiṃ nu kho eta』』nti? Etarahi bhagavā tumhākaṃ aggikkhandhopamadhammadesanaṃ kathitakālato paṭṭhāya bhikkhū saṃvegappattā hutvā 『『mayaṃ etaṃ dhammaṃ sabbappakārena paripūretuṃ na sakkhissāma, asammāvattantānañca janassa saddhādeyyaṃ paribhuñjituṃ ayutta』』nti gihibhāvaṃ saṅkamantīti.
Tasmiṃ khaṇe bhagavato dhammasaṃvego uppajji. Tato theraṃ āha – 『『mayi paṭisallāne vītināmente na koci mama puttānaṃ ekaṃ assāsaṭṭhānaṃ kathesi. Sāgarassa hi otaraṇatitthāni viya bahūni imasmiṃ sāsane assāsakāraṇāni. Gacchānanda, gandhakuṭipariveṇe buddhāsanaṃ paññāpetvā bhikkhusaṅghaṃ sannipātehī』』ti. Thero tathā akāsi. Satthā buddhāsanavaragato bhikkhū āmantetvā, 『『bhikkhave, mettāya sabbapubbabhāgo nāma neva appanā, na upacāro, sattānaṃ hitapharaṇamattamevā』』ti vatvā imissā aṭṭhuppattiyā imaṃ cūḷaccharāsaṅghātasuttaṃ desesi.
Tattha accharāsaṅghātamattanti accharāpaharaṇamattaṃ, dve aṅguliyo paharitvā saddakaraṇamattanti attho. Mettācittanti sabbasattānaṃ hitapharaṇacittaṃ. Āsevatīti kathaṃ āsevati? Āvajjento āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṃ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, vīriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevatīti (paṭi. ma. 2.2). Idha pana mettāpubbabhāgena hitapharaṇappavattanamatteneva āsevatīti veditabbo.
Arittajjhānoti atucchajjhāno apariccattajjhāno vā. Viharatīti iriyati pavattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti. Iminā padena mettaṃ āsevantassa bhikkhuno iriyāpathavihāro kathito. Satthusāsanakaroti satthu anusāsanikaro. Ovādapatikaroti ovādakārako. Ettha ca sakiṃvacanaṃ ovādo, punappunavacanaṃ anusāsanī. Sammukhāvacanampi ovādo, pesetvā parammukhāvacanaṃ, anusāsanī. Otiṇṇe vatthusmiṃ vacanaṃ ovādo, otiṇṇe vā anotiṇṇe vā vatthusmiṃ tantiṭhapanavasena vacanaṃ anusāsanī. Evaṃ viseso veditabbo. Paramatthato pana ovādoti vā anusāsanīti vā ese eke ekaṭṭhe same samabhāge tajjāte taññevāti. Ettha ca 『『accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ āsevatī』』ti idameva satthusāsanañceva ovādo ca, tassa karaṇato esa sāsanakaro ovādapatikaroti veditabbo.
Amoghanti atucchaṃ. Raṭṭhapiṇḍanti ñātiparivaṭṭaṃ pahāya raṭṭhaṃ nissāya pabbajitena paresaṃ gehato paṭiladdhattā piṇḍapāto raṭṭhapiṇḍo nāma vuccati. Paribhuñjatīti cattāro paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogā nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Tattha imassa bhikkhuno ayaṃ raṭṭhapiṇḍaparibhogo dvīhi kāraṇehi amogho hoti. Accharāsaṅghātamattampi mettācittaṃ āsevanto bhikkhu raṭṭhapiṇḍassa sāmiko hutvā, aṇaṇo hutvā, dāyādo hutvā paribhuñjatītipissa amogho raṭṭhapiṇḍaparibhogo. Accharāsaṅghātamattampi mettaṃ āsevantassa bhikkhuno dinnadānaṃ mahaṭṭhiyaṃ hoti mahapphalaṃ mahānisaṃsaṃ mahājutikaṃ mahāvipphārantipissa amogho raṭṭhapiṇḍaparibhogo. Ko pana vādo ye naṃ bahulīkarontīti ye pana imaṃ mettācittaṃ bahulaṃ āsevanti bhāventi punappunaṃ karonti, te amoghaṃ raṭṭhapiṇḍaṃ paribhuñjantīti ettha vattabbameva kiṃ? Evarūpā hi bhikkhū raṭṭhapiṇḍassa sāmino aṇaṇā dāyādā hutvā paribhuñjantīti.
54-55. Catutthe bhāvetīti uppādeti vaḍḍheti. Pañcame manasi karotīti manasmiṃ karoti. Sesaṃ imesu dvīsupi tatiye vuttanayeneva veditabbaṃ. Yo hi āsevati, ayameva bhāveti, ayaṃ manasi karoti. Yena cittena āsevati, teneva bhāveti, tena manasi karoti. Sammāsambuddho pana yāya dhammadhātuyā suppaṭividdhattā desanāvilāsappatto nāma hoti, tassā suppaṭividdhattā attano desanāvilāsaṃ dhammissariyataṃ paṭisambhidāpabhedakusalataṃ appaṭihatasabbaññutaññāṇañca nissāya ekakkhaṇe uppannaṃ ekacittameva tīhi koṭṭhāsehi vibhajitvā dassesīti.
- Chaṭṭhe ye kecīti aniyāmitavacanaṃ. Akusalāti tesaṃ niyāmitavacanaṃ. Ettāvatā sabbākusalā asesato pariyādinnā honti. Akusalabhāgiyāakusalapakkhikāti akusalānamevetaṃ nāmaṃ. Akusalāyeva hi ekacce akusalaṃ sahajātavasena, ekacce upanissayavasena bhajanti ceva, tesañca pakkhā bhavantīti 『『akusalabhāgiyā akusalapakkhikā』』ti vuccanti. Sabbete manopubbaṅgamāti mano pubbaṃ paṭhamataraṃ gacchati etesanti manopubbaṅgamā. Ete hi kiñcāpi manena saddhiṃ ekuppādā ekavatthukā ekanirodhā ekārammaṇā ca honti. Yasmā pana tesaṃ mano uppādako kārako janako samuṭṭhāpako nibbattako, tasmā manopubbaṅgamā nāma honti.
Paṭhamaṃ uppajjatīti yathā nāma 『『rājā nikkhanto』』ti vutte 『『rājāyeva nikkhanto, sesā rājasenā nikkhantā anikkhantā』』ti pucchitabbakāraṇaṃ natthi, sabbā nikkhantāteva paññāyanti, evameva mano uppannoti vuttakālato paṭṭhāya avasesā sahajātasaṃsaṭṭhasampayuttā uppannā na uppannāti pucchitabbakāraṇaṃ natthi, sabbe te uppannā tveva paññāyanti. Etamatthavasaṃ paṭicca tehi saṃsaṭṭhasampayutto ekuppādekanirodhopi samāno mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti vutto. Anvadevāti anudeva, saheva ekatoyevāti attho. Byañjanacchāyaṃ pana gahetvā paṭhamaṃ cittaṃ uppajjati, pacchā cetasikāti na gahetabbaṃ. Attho hi paṭisaraṇaṃ , na byañjanaṃ. 『『Manopubbaṅgamā dhammā, manoseṭṭhā manomayā』』ti gāthāyapi eseva nayo.
-
Sattame kusalāti catubhūmakāpi kusalā dhammā kathitā. Sesaṃ chaṭṭhe vuttanayeneva veditabbaṃ.
-
Aṭṭhame yathayidaṃ, bhikkhave, pamādoti ettha, bhikkhaveti ālapanaṃ, yathā ayaṃ pamādoti attho. Pamādoti pamajjanākāro. Vuttañhetaṃ –
『『Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anadhiṭṭhānaṃ ananuyogo anāsevanā abhāvanā abahulīkammaṃ . Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo』』ti (vibha. 846).
Uppannā ca kusalā dhammā parihāyantīti idaṃ jhānavipassanānaṃ vasena vuttaṃ. Maggaphalānaṃ pana sakiṃ uppannānaṃ puna parihānaṃ nāma natthi.
-
Navame appamādo pamādassa paṭipakkhavasena vitthārato veditabbo.
-
Dasame kosajjanti kusītabhāvo. Sesaṃ vuttanayamevāti.
Accharāsaṅghātavaggavaṇṇanā.
-
Vīriyārambhādivaggavaṇṇanā
-
Sattamassa paṭhame vīriyārambhoti catukiccassa sammappadhānavīriyassa ārambho, āraddhapaggahitaparipuṇṇavīriyatāti attho.
-
Dutiye mahicchatāti mahālobho. Yaṃ sandhāya vuttaṃ –
『『Tattha katamā mahicchatā? Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā, yā evarūpā icchā icchāgatā mahicchatā rāgo sārāgo cittassa sārāgo. Ayaṃ vuccati mahicchatā』』ti (vibha. 850).
- Tatiye appicchatāti alobho. Appicchassāti anicchassa. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi appamattikāya icchāya atthibhāvena so appicchoti vutto, icchāya pana abhāvena punappunaṃ āsevitassa alobhasseva bhāvena appicchoti vutto.
Apicettha atricchatā, pāpicchatā, mahicchatā appicchatāti ayaṃ bhedo veditabbo. Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma, yāya samannāgatassa ekabhājane pakkapūvepi attano patte patite na supakko viya khuddako ca viya khāyati, sveva pana parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā 『『idhekacco assaddho samāno saddhoti maṃ jano jānātū』』tiādinā nayena abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma, sāpi 『『idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū』』ti iminā nayena āgatāyeva. Tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –
『『Aggikkhandho samuddo ca, mahiccho cāpi puggalo;
Sakaṭena paccaye dentu, tayopete atappayā』』ti.
Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno 『『saddhoti maṃ jano jānātū』』ti na icchati. Sīlavā, pavivitto, bahussuto, āraddhavīriyo, samādhisampanno, paññavā, khīṇāsavo samāno 『『khīṇāsavoti maṃ jano jānātū』』ti na icchati seyyathāpi majjhantikatthero.
Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati. So asokassa dhammarañño vihāramahadivase saṅghatthero ahosi. Athassa atilūkhabhāvaṃ disvā manussā, 『『bhante, thokaṃ bahi hothā』』ti āhaṃsu. Thero 『『mādise khīṇāsave rañño saṅgahaṃ akaronte añño ko karissatī』』ti pathaviyaṃ nimujjitvā saṅghattherassa ukkhittapiṇḍaṃ gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno 『『khīṇāsavoti maṃ jano jānātū』』ti na icchati. Evaṃ appiccho ca pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.
Aparopi catubbidho appiccho – paccayaappiccho, dhutaṅgaappiccho, pariyattiappiccho, adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho nāma. So dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appamattakaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.
Dhutaṅgasamādānassa attani atthibhāvaṃ najānāpetukāmo dhutaṅgaappiccho nāma. Tassa vibhāvanatthaṃ imāni vatthūni – sosānikamahākumāratthero kira saṭṭhi vassāni susāne vasi, añño ekabhikkhupi na aññāsi. Tenevāha –
『『Susāne saṭṭhi vassāni, abbokiṇṇaṃ vasāmahaṃ;
Dutiyo maṃ na jāneyya, aho sosānikuttamo』』ti.
Cetiyapabbate dve bhātikattherā vasiṃsu. Kaniṭṭho upaṭṭhākena pesitaṃ ucchukhaṇḍikaṃ gahetvā jeṭṭhassa santikaṃ agamāsi 『『paribhogaṃ, bhante, karothā』』ti. Therassa ca bhattakiccaṃ katvā mukhavikkhālanakālo ahosi. So 『『alaṃ, āvuso』』ti āha. Kacci, bhante, ekāsanikatthāti? Āharāvuso, ucchukhaṇḍikanti paññāsa vassāni ekāsaniko samānopi dhutaṅgaṃ nigūhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna dhutaṅgaṃ adhiṭṭhāya gato.
Yo pana sāketatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho nāma. Thero kira 『『khaṇo natthīti uddesaparipucchāsu okāsaṃ akaronto kadā maraṇakkhaṇaṃ, bhante, labhissathā』』ti codito gaṇaṃ vissajjetvā kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā mahāpavāraṇāya uposathadivase dhammakathāya janapadaṃ khobhetvā gato.
Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamappiccho nāma tayo kulaputtā (ma. ni. 1.325) viya ghaṭīkārakumbhakāro (ma. ni. 2.282 ādayo) viya ca. Imasmiṃ panatthe laddhāsevanena balavaalobhena samannāgato sekkhopi puthujjanopi appicchoti veditabbo.
-
Catutthe asantuṭṭhitāti asantuṭṭhe puggale sevantassa bhajantassa payirupāsantassa uppanno asantosasaṅkhāto lobho.
-
Pañcame santuṭṭhitāti santuṭṭhe puggale sevantassa bhajantassa payirupāsantassa uppanno alobhasaṅkhāto santoso. Santuṭṭhassāti itarītarapaccayasantosena samannāgatassa. So panesa santoso dvādasavidho hoti. Seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.
Tassāyaṃ pabhedasaṃvaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garuṃ cīvaraṃ pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. So paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā 『『idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhānaṃ hotū』』ti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na domanassaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.
Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati. So tāni cīvarādīni viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi 『『uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī』』ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.
Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhagilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ – 『『gaṇhatha, bhante, yadicchaka』』nti vuccamāno 『『sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇita』』nti catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karontopi paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso. Imesaṃ pana paccekapaccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo.
66-67. Chaṭṭhasattamesu ayonisomanasikārayonisomanasikārā heṭṭhā vuttalakkhaṇāva. Sesamettha uttānatthamevāti.
-
Aṭṭhame asampajaññanti asampajānabhāvo, mohassetaṃ adhivacanaṃ. Asampajānassāti ajānantassa sammuḷhassa.
-
Navame sampajaññanti sampajānabhāvo, paññāyetaṃ nāmaṃ. Sampajānassāti sampajānantassa.
-
Dasame pāpamittatāti yassa pāpā lāmakā mittā, so pāpamitto. Pāpamittassa bhāvo pāpamittatā, tenākārena pavattānaṃ catunnaṃ khandhānamevetaṃ nāmaṃ. Vuttampi cetaṃ –
『『Tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā. Ayaṃ vuccati pāpamittatā』』ti (vibha. 901).
Vīriyārambhādivaggavaṇṇanā.
-
Kalyāṇamittatādivaggavaṇṇanā
-
Aṭṭhamassa paṭhame kalyāṇamittatāti kalyāṇā mittā assāti kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ.
72-73. Dutiye anuyogoti yogo payogo. Ananuyogoti ayogo appayogo. Anuyogāti anuyogena. Ananuyogāti ananuyogena. Kusalānaṃ dhammānanti catubhūmakakusaladhammānaṃ. Tatiyaṃ uttānatthameva.
-
Catutthe bojjhaṅgāti bujjhanakasattassa aṅgabhūtā satta dhammā. Yāya vā dhammasāmaggiyā so bujjhati, sammohaniddāto vā vuṭṭhāti, catusaccadhammaṃ vā sacchikaroti. Tassā bodhiyā aṅgabhūtātipi bojjhaṅgā. 『『Bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā』』ti (paṭi. ma. 2.17). Evaṃ panetaṃ padaṃ vibhattameva.
-
Pañcame bhāvanāpāripūriṃ gacchantīti iminā padena bojjhaṅgānaṃ yāthāvasarasabhūmi nāma kathitā . Sā panesā catubbidhā hoti – vipassanā, vipassanāpādakajjhānaṃ, maggo, phalanti. Tattha vipassanāya uppajjanakāle bojjhaṅgā kāmāvacarā honti, vipassanāpādakajjhānamhi uppajjanakāle rūpāvacaraarūpāvacarā, maggaphalesu uppajjanakāle lokuttarā. Iti imasmiṃ sutte bojjhaṅgā catubhūmakā kathitā.
-
Chaṭṭhassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyaṃ hetaṃ nikkhittaṃ, sambahulā kira bhikkhū dhammasabhāyaṃ sannisinnā. Tesaṃ antare bandhulamallasenāpatiṃ ārabbha ayaṃ kathā udapādi, 『『āvuso, asukaṃ nāma kulaṃ pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jāta』』nti. Atha bhagavā tesaṃ cittācāraṃ ñatvā 『『mayi gate mahatī desanā bhavissatī』』ti ñatvā gandhakuṭito nikkhamma dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti āha. Bhagavā aññā gāmanigamādikathā natthi, asukaṃ nāma kulaṃ pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhaṃ jātanti vadantā nisinnamhāti. Satthā imissā aṭṭhuppattiyā appamattikā esā, bhikkhave, parihānīti idaṃ suttaṃ ārabhi.
Tattha appamattikāti parittā parittappamāṇā. Etāya hi parihāniyā saggato vā maggato vā parihāni nāma natthi, diṭṭhadhammikaparihānimattameva etanti āha. Etaṃ patikiṭṭhanti etaṃ pacchimaṃ etaṃ lāmakaṃ. Yadidaṃ paññāparihānīti yā esā mama sāsane kammassakatapaññāya jhānapaññāya vipassanāpaññāya maggapaññāya phalapaññāya ca parihāni, esā pacchimā, esā lāmakā, esā chaḍḍanīyāti attho.
-
Sattamampi aṭṭhuppattiyameva kathitaṃ. Dhammasabhāyaṃ kira nisinnesu bhikkhūsu ekacce evaṃ āhaṃsu – 『『asukaṃ nāma kulaṃ pubbe appañātikaṃ appapakkhaṃ ahosi, idāni taṃ bahuñātikaṃ bahupakkhaṃ jāta』』nti. Kaṃ sandhāya evamāhaṃsūti? Visākhaṃ upāsikaṃ vesālike ca licchavī. Satthā tesaṃ cittācāraṃ ñatvā purimanayeneva āgantvā dhammāsane nisinno 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti pucchi. Te yathābhūtaṃ kathayiṃsu. Satthā imissā aṭṭhuppattiyā imaṃ suttaṃ ārabhi. Tattha appamattikāti taṃ sampattiṃ nissāya saggaṃ vā maggaṃ vā sampattānaṃ abhāvato parittā. Yadidaṃ paññāvuddhīti kammassakatapaññādīnaṃ vuddhi. Tasmāti yasmā ñātīnaṃ vuddhi nāma diṭṭhadhammikamattā appā parittā, sā saggaṃ vā maggaṃ vā pāpetuṃ asamatthā, tasmā. Paññāvuddhiyāti kammassakatādipaññāya vuddhiyā.
-
Aṭṭhamampi aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ sannisinnā mahādhanaseṭṭhiputtaṃ ārabbha 『『asukaṃ nāma kulaṃ pubbe mahābhogaṃ mahāhiraññasuvaṇṇaṃ ahosi, taṃ idāni appabhogaṃ jāta』』nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi.
-
Navamampi aṭṭhuppattiyameva vuttaṃ. Dhammasabhāyaṃ kira sannisinnā bhikkhū kākavaliyaseṭṭhiñca puṇṇaseṭṭhiñca ārabbha 『『asukaṃ nāma kulaṃ pubbe appabhogaṃ ahosi, taṃ idāni mahābhogaṃ jāta』』nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. Sesaṃ imesu dvīsupi heṭṭhā vuttanayeneva veditabbaṃ.
-
Dasamampi aṭṭhuppattiyaṃ vuttaṃ. Dhammasabhāyaṃ kira bhikkhū kosalamahārājānaṃ ārabbha 『『asukaṃ nāma kulaṃ pubbe mahāyasaṃ mahāparivāraṃ ahosi, idāni appayasaṃ appaparivāraṃ jāta』』nti kathayiṃsu. Bhagavā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ dhammadesanaṃ ārabhi. Sesaṃ vuttanayeneva veditabbanti.
Kalyāṇamittatādivaggavaṇṇanā.
-
Pamādādivaggavaṇṇanā
-
Navamassāpi paṭhamaṃ aṭṭhuppattiyameva kathitaṃ. Sambahulā kira bhikkhū dhammasabhāyaṃ nisinnā kumbhaghosakaṃ ārabbha 『『asukaṃ nāma kulaṃ pubbe appayasaṃ appaparivāraṃ ahosi, idāni mahāyasaṃ mahāparivāraṃ jāta』』nti kathayiṃsu. Satthā purimanayeneva āgantvā tesaṃ vacanaṃ sutvā imaṃ suttaṃ ārabhi. Tassattho heṭṭhā vuttanayeneva veditabbo.
-
Dutiyādīsu mahato anatthāyāti mahantassa anatthassa atthāya. Sesamettha uttānamevāti.
Pamādādivaggavaṇṇanā.
-
Dutiyapamādādivaggavaṇṇanā
-
Dasame ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti – bhikkhave, ajjhattaṃ paccattaṃ attano santāne samuṭṭhitaṃ kāraṇanti katvā na aññaṃ ekaṃ kāraṇampi samanupassāmīti.
110-114.Bāhiranti ajjhattasantānato bahi bhavaṃ. Saddhammassāti suddhammassa, sāsanassāti attho. Sammosāyāti vināsāya. Antaradhānāyāti apaññāṇatthāya.
115.Ṭhitiyāti ciraṭṭhitatthaṃ. Asammosāya anantaradhānāyāti vuttapaṭipakkhanayeneva veditabbaṃ. Sesamettha catukkoṭike vuttanayameva.
- Ito paresu adhammaṃ dhammoti dīpentītiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, dasa akusalakammapathā adhammo. Tathā cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggoti sattatiṃsa bodhipakkhiyadhammā dhammo nāma; tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti ca cattāro upādānā pañca nīvaraṇāni satta anusayā aṭṭha micchattāni ca ayaṃ adhammo.
Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā 『『imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayaṃ ca loke pākaṭā bhavissāmā』』ti taṃ adhammaṃ 『『dhammo aya』』nti kathayantā adhammaṃ dhammoti dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā 『『ayaṃ adhammo』』ti kathentā dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kattabbaṃ kammaṃ dhammo nāma, abhūtena vatthunā acodetvā asāretvā apaṭiññāya kattabbaṃ kammaṃ adhammo nāma.
Suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ apaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti, ñattisampatti, anussāvanasampatti, sīmāsampatti, parisasampattīti ayaṃ vinayo nāma. Vatthuvipatti, ñattivipatti, anussāvanavipatti, sīmāvipatti parisavipattīti ayaṃ avinayo nāma.
Suttantapariyāyena cattāro satipaṭṭhānā cattāro sammappadhānā…pe… ariyo aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggoti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo pārājikā cuddasa saṅghādisesā tayo aniyatā ekatiṃsa nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena.
Suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ buddhacakkhunā lokavolokanaṃ aṭṭhuppattivasena suttantadesanā jātakakathāti idaṃ āciṇṇaṃ, na devasikaṃ phalasamāpattisamāpajjanaṃ…pe… na jātakakathāti idaṃ anāciṇṇaṃ. Vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cārikāpakkamanaṃ pavāretvā cārikāpakkamanaṃ, āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇanti idaṃ āciṇṇaṃ, tasseva āciṇṇassa akaraṇaṃ anāciṇṇaṃ nāma.
Suttantapariyāyena cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma; tayo satipaṭṭhānā…pe… navaṅgiko maggoti idaṃ apaññattaṃ nāma. Vinayapariyāyena cattāro pārājikā…pe… tiṃsanissaggiyā pācittiyāti idaṃ paññattaṃ nāma; tayo pārājikā…pe… ekatiṃsa nissaggiyā pācittiyāti idaṃ apaññattaṃ nāma.
Yaṃ panetaṃ sabbasuttānaṃ pariyosāne tecimaṃ saddhammaṃ antaradhāpentīti vuttaṃ, tattha pañca antaradhānāni nāma adhigamaantaradhānaṃ, paṭipattiantaradhānaṃ, pariyattiantaradhānaṃ, liṅgaantaradhānaṃ, dhātuantaradhānanti . Tattha adhigamoti cattāro maggā, cattāri phalāni, catasso paṭisambhidā, tisso vijjā, cha abhiññāti. So parihāyamāno paṭisambhidāto paṭṭhāya parihāyati. Buddhānaṃ hi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti. Gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino sakadāgāmino sotāpannāti. Tesu dharantesu adhigamo anantarahito nāma na hoti. Pacchimakassa pana sotāpannassa jīvitakkhayena adhigamo antarahito nāma hoti. Idaṃ adhigamaantaradhānaṃ nāma.
Paṭipattiantaradhānaṃ nāma jhānavipassanāmaggaphalāni nibbattetuṃ asakkontā catupārisuddhisīlamattaṃ rakkhanti. Gacchante gacchante kāle 『『sīlaṃ paripuṇṇaṃ katvā rakkhāma, padhānañca anuyuñjāma, na ca maggaṃ vā phalaṃ vā sacchikātuṃ sakkoma, natthi idāni ariyadhammapaṭivedho』』ti vosānaṃ āpajjitvā kosajjabahulā aññamaññaṃ na codenti na sārenti akukkuccakā honti, tato paṭṭhāya khuddānukhuddakāni maddanti. Gacchante gacchante kāle pācittiyathullaccayāni āpajjanti, tato garukāpattiṃ. Pārājikamattameva tiṭṭhati. Cattāri pārājikāni rakkhantānaṃ bhikkhūnaṃ satepi sahassepi dharamāne paṭipatti anantarahitā nāma na hoti. Pacchimakassa pana bhikkhuno sīlabhedena vā jīvitakkhayena vā antarahitā hotīti idaṃ paṭipattiantaradhānaṃ nāma.
Pariyattīti tepiṭakaṃ buddhavacanaṃ sāṭṭhakathā pāḷi. Yāva sā tiṭṭhati, tāva pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle rājayuvarājāno adhammikā honti, tesu adhammikesu rājāmaccādayo adhammikā honti, tato raṭṭhajanapadavāsinoti. Etesaṃ adhammikatāya devo na sammā vassati, tato sassāni na sampajjanti. Tesu asampajjantesu paccayadāyakā bhikkhusaṅghassa paccaye dātuṃ na sakkonti, bhikkhū paccayehi kilamantā antevāsike saṅgahetuṃ na sakkonti. Gacchante gacchante kāle pariyatti parihāyati, atthavasena dhāretuṃ na sakkonti, pāḷivaseneva dhārenti. Tato gacchante gacchante kāle pāḷimpi sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati. Parihāyamānaṃ matthakato paṭṭhāya parihāyati . Paṭhamameva hi paṭṭhānamahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu, puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgahoti.
Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ parihāyati. Paṭhamañhi aṅguttaranikāyo parihāyati, tasmimpi paṭhamaṃ ekādasakanipāto, tato dasakanipāto…pe… tato ekakanipātoti. Evaṃ aṅguttare parihīne matthakato paṭṭhāya saṃyuttanikāyo parihāyati. Paṭhamaṃ hi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhavaggo, nidānavaggo, sagāthāvaggoti. Evaṃ saṃyuttanikāye parihīne matthakato paṭṭhāya majjhimanikāyo parihāyati. Paṭhamaṃ hi uparipaṇṇāsako parihāyati, tato majjhimapaṇṇāsako, tato mūlapaṇṇāsakoti. Evaṃ majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo parihāyati. Paṭhamañhi pāthikavaggo parihāyati, tato mahāvaggo, tato sīlakkhandhavaggoti. Evaṃ dīghanikāye parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ jātakameva dhārenti. Vinayapiṭakaṃ lajjinova dhārenti, lābhakāmā pana 『『suttante kathitepi sallakkhentā natthī』』ti jātakameva dhārenti. Gacchante gacchante kāle jātakampi dhāretuṃ na sakkonti. Atha tesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati, tato paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakanti pariyosāne apaṇṇakajātakaṃ parihāyati. Evaṃ jātake parihīne vinayapiṭakameva dhārenti.
Gacchante gacchante kāle vinayapiṭakampi matthakato paṭṭhāya parihāyati. Paṭhamañhi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo, mahāvibhaṅgoti anukkamena uposathakkhandhakamattameva dhārenti. Tadāpi pariyatti antarahitā na hoti. Yāva pana manussesu cātuppadikagāthāpi pavattati, tāva pariyatti anantarahitāva hoti. Yadā saddho pasanno rājā hatthikkhandhe suvaṇṇacaṅkoṭakamhi sahassatthavikaṃ ṭhapāpetvā 『『buddhehi kathitaṃ cātuppadikagāthaṃ jānanto imaṃ sahassaṃ gaṇhatū』』ti nagare bheriṃ carāpetvā gaṇhanakaṃ alabhitvā 『『ekavāraṃ carāpite nāma suṇantāpi honti assuṇantāpī』』ti yāvatatiyaṃ carāpetvā gaṇhanakaṃ alabhitvā rājapurisā taṃ sahassatthavikaṃ puna rājakulaṃ pavesenti, tadā pariyatti antarahitā nāma hoti. Idaṃ pariyattiantaradhānaṃ nāma.
Gacchante gacchante kāle cīvaraggahaṇaṃ pattaggahaṇaṃ sammiñjanapasāraṇaṃ ālokitavilokitaṃ na pāsādikaṃ hoti. Nigaṇṭhasamaṇā viya alābupattaṃ bhikkhū pattaṃ aggabāhāya pakkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ anantarahitameva hoti. Gacchante gacchante pana kāle aggabāhato otāretvā hatthena vā sikkāya vā olambitvā vicaranti, cīvarampi rajanasāruppaṃ akatvā oṭṭhaṭṭhivaṇṇaṃ katvā vicaranti. Gacchante gacchante kāle rajanampi na hoti dasacchindanampi ovaṭṭikavijjhanampi, kappamattaṃ katvā vaḷañjenti. Puna ovaṭṭikaṃ vijjhitvā kappaṃ na karonti. Tato ubhayampi akatvā dasā chetvā paribbājakā viya caranti. Gacchante gacchante kāle 『『ko iminā amhākaṃ attho』』ti khuddakaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhanti, kesesu vā allīyāpenti, dārabharaṇaṃ vā karontā kasitvā vapitvā jīvikaṃ kappetvā vicaranti. Tadā dakkhiṇaṃ dentā saṅghaṃ uddissa etesaṃ denti. Idaṃ sandhāya bhagavatā vuttaṃ – 『『bhavissanti kho, panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmī』』ti (ma. ni. 3.380). Tato gacchante kāle nānāvidhāni kammāni karontā 『『papañco esa, kiṃ iminā amhāka』』nti kāsāvakhaṇḍaṃ chinditvā araññe khipanti. Etasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti. Kassapadasabalassa kira kālato paṭṭhāya yonakānaṃ setavatthaṃ pārupitvā caraṇaṃ cārittaṃ jātanti. Idaṃ liṅgaantaradhānaṃ nāma.
Dhātuantaradhānaṃ pana evaṃ veditabbaṃ – tīṇi parinibbānāni, kilesaparinibbānaṃ – khandhaparinibbānaṃ, dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Kathaṃ? Tato tattha tattha sakkārasammānaṃ alabhamānā dhātuyo buddhānaṃ adhiṭṭhānabalena sakkārasammānalabhanakaṭṭhānaṃ gacchanti. Gacchante gacchante kāle sabbaṭṭhānesu sakkārasammāno na hoti. Sāsanassa hi osakkanakāle imasmiṃ tambapaṇṇidīpe sabbā dhātuyo sannipatitvā mahācetiyaṃ, tato nāgadīpe rājāyatanacetiyaṃ, tato bodhipallaṅkaṃ gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu antarā na nassissati. Sabbā dhātuyo mahābodhimaṇḍe sannipatitvā buddharūpaṃ gahetvā bodhimaṇḍe pallaṅkena nisinnabuddhasarīrasiriṃ dassenti. Dvattiṃsa mahāpurisalakkhaṇāni asīti anubyañjanāni byāmappabhāti sabbaṃ paripuṇṇameva hoti. Tato yamakapāṭihāriyadivase viya pāṭihāriyaṃ katvā dassenti. Tadā manussabhūtasatto nāma tattha gato natthi, dasasahassacakkavāḷe pana devatā sabbāva sannipatitvā 『『ajja dasabalo parinibbāyati, itodāni paṭṭhāya andhakāraṃ bhavissatī』』ti paridevanti. Atha dhātusarīrato tejo samuṭṭhāya taṃ sarīraṃ apaṇṇattikabhāvaṃ gameti. Dhātusarīrato samuṭṭhitā jālā yāva brahmalokā uggacchissati, sāsapamattāya sesāyapi dhātuyā sati ekajālāva bhavissati. Dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātuyo antaradhāyanti. Tadā sannipatitā devasaṅghā buddhānaṃ parinibbutadivase viya dibbagandhamālātūriyādīhi sakkāraṃ katvā tikkhattuṃ padakkhiṇaṃ katvā vanditvā 『『anāgate uppajjanakaṃ buddhaṃ passituṃ labhissāma bhagavā』』ti vatvā sakasakaṭṭhānameva gacchanti. Idaṃ dhātuantaradhānaṃ nāma.
Imassa pañcavidhassa antaradhānassa pariyattiantaradhānameva mūlaṃ. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, pariyattiyā ṭhitāya paṭipatti patiṭṭhāti. Teneva imasmiṃ dīpe caṇḍālatissamahābhaye sakko devarājā mahāuḷumpaṃ māpetvā bhikkhūnaṃ ārocāpesi 『『mahantaṃ bhayaṃ bhavissati, na sammā devo vassissati, bhikkhū paccayehi kilamantā pariyattiṃ sandhāretuṃ na sakkhissanti, paratīraṃ gantvā ayyehi jīvitaṃ rakkhituṃ vaṭṭati. Imaṃ mahāuḷumpaṃ āruyha gacchatha, bhante. Yesaṃ ettha nisajjaṭṭhānaṃ nappahoti, te kaṭṭhakhaṇḍepi uraṃ ṭhapetvā gacchantu, sabbesampi bhayaṃ na bhavissatī』』ti. Tadā samuddatīraṃ patvā saṭṭhi bhikkhū katikaṃ katvā 『『amhākaṃ ettha gamanakiccaṃ natthi, mayaṃ idheva hutvā tepiṭakaṃ rakkhissāmā』』ti tato nivattitvā dakkhiṇamalayajanapadaṃ gantvā kandamūlapaṇṇehi jīvikaṃ kappentā vasiṃsu. Kāye vahante nisīditvā sajjhāyaṃ karonti, avahante vālikaṃ ussāretvā parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ paripuṇṇaṃ katvā dhārayiṃsu.
Bhaye vūpasante sattasatā bhikkhū attano gataṭṭhāne sāṭṭhakathe tepiṭake ekakkharampi ekabyañjanampi anāsetvā imameva dīpamāgamma kallagāmajanapade maṇḍalārāmavihāraṃ pavisiṃsu. Therānaṃ āgamanappavattiṃ sutvā imasmiṃ dīpe ohīnā saṭṭhi bhikkhū 『『there passissāmā』』ti gantvā therehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi ekabyañjanampi asamentaṃ nāma na passiṃsu. Tasmiṃ ṭhāne therānaṃ ayaṃ kathā udapādi 『『pariyatti nu kho sāsanassa mūlaṃ , udāhu paṭipattī』』ti. Paṃsukūlikattherā 『『paṭipattimūla』』nti āhaṃsu, dhammakathikā 『『pariyattī』』ti . Atha ne therā 『『tumhākaṃ dvinnampi janānaṃ vacanamatteneva na karoma, jinabhāsitaṃ suttaṃ āharathā』』ti āhaṃsu. Suttaṃ āharituṃ na bhāroti 『『ime ca, subhadda , bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti (dī. ni. 2.214). Paṭipattimūlakaṃ, mahārāja, satthusāsanaṃ paṭipattisārakaṃ. Paṭipattiyā dharantāya tiṭṭhatī』』ti (mi. pa. 4.1.7) suttaṃ āhariṃsu. Imaṃ suttaṃ sutvā dhammakathikā attano vādaṭhapanatthāya imaṃ suttaṃ āhariṃsu –
『『Yāva tiṭṭhanti suttantā, vinayo yāva dippati;
Tāva dakkhanti ālokaṃ, sūriye abbhuṭṭhite yathā.
『『Suttantesu asantesu, pamuṭṭhe vinayamhi ca;
Tamo bhavissati loke, sūriye atthaṅgate yathā.
『『Suttante rakkhite sante, paṭipatti hoti rakkhitā;
Paṭipattiyaṃ ṭhito dhīro, yogakkhemā na dhaṃsatī』』ti.
Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ, dhammakathikattherānaṃyeva vacanaṃ purato ahosi. Yathā hi gavasatassa vā gavasahassassa vā antare paveṇipālikāya dhenuyā asati so vaṃso sā paveṇi na ghaṭīyati, evamevaṃ āraddhavipassakānaṃ bhikkhūnaṃ satepi sahassepi saṃvijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe akkharesu ṭhapitesu yāva akkharāni dharanti, tāva nidhikumbhi naṭṭhā nāma na hoti. Evamevaṃ pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotīti.
Dutiyapamādādivaggavaṇṇanā.
-
Adhammavaggavaṇṇanā
-
Ekādasame vagge adhammaṃ adhammotiādīni vuttanayeneva veditabbāni. Sesamettha uttānamevāti.
Adhammavaggavaṇṇanā.
-
Anāpattivaggavaṇṇanā
-
Dvādasame pana anāpattiṃ āpattītiādīsu 『『anāpatti ajānantassa atheyyacittassa namaraṇādhippāyassa anullapanādhippāyassa namocanādhippāyassā』』ti tattha tattha vuttā anāpatti anāpatti nāma, 『『jānantassa theyyacittassā』』tiādinā nayena vuttā āpatti āpatti nāma, pañcāpattikkhandhā lahukāpatti nāma, dve āpattikkhandhā garukāpatti nāma. Dve āpattikkhandhā duṭṭhullāpatti nāma, pañcāpattikkhandhā aduṭṭhullāpatti nāma. Cha āpattikkhandhā sāvasesāpatti nāma, eko pārājikāpattikkhandho anavasesāpatti nāma. Sappaṭikammāpatti nāma sāvasesāpattiyeva, appaṭikammāpatti nāma anavasesāpattiyeva. Sesaṃ sabbattha uttānamevāti.
Anāpattivaggavaṇṇanā.
-
Ekapuggalavaggavaṇṇanā
-
Ekapuggalavaggassa paṭhame ekapuggaloti eko puggalo. Ettha ekoti dutiyādipaṭikkhepattho gaṇanaparicchedo. Puggaloti sammutikathā, na paramatthakathā. Buddhassa hi bhagavato duvidhā desanā – sammutidesanā, paramatthadesanā cāti. Tattha 『『puggalo satto itthī puriso khattiyo brāhmaṇo devo māro』』ti evarūpā sammutidesanā, 『『aniccaṃ dukkhaṃ anattā khandhā dhātū āyatanāni satipaṭṭhānā』』ti evarūpā paramatthadesanā. Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesaṃ adhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti.
Tatrāyaṃ upamā – yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhabhāsādīsu aññatarāya bhāsāya , tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā, tayo vedā viya kathetabbabhāve ṭhitāni tīṇi piṭakāni, desabhāsākosallamiva sammutiparamatthakosallaṃ, nānādesabhāsā māṇavakā viya sammutiparamatthavasena paṭivijjhanasamatthā veneyyasattā, ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha –
『『Duve saccāni akkhāsi, sambuddho vadataṃ varo;
Sammutiṃ paramatthañca, tatiyaṃ nupalabbhati.
『『Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;
Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.
『『Tasmā vohārakusalassa, lokanāthassa satthuno;
Sammutiṃ voharantassa, musāvādo na jāyatī』』ti.
Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. 『『Khandhadhātuāyatanāni hiriyanti ottappantī』』ti hi vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti 『『kimidaṃ khandhadhātuāyatanāni hiriyanti ottappanti nāmā』』ti? 『『Itthī hiriyati ottappati, puriso khattiyo brāhmaṇo devo māro』』ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā kammassakā, dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti.
『『Veḷuvanādayo mahāvihārā khandhehi kārāpitā, dhātūhi āyatanehī』』ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā mātaraṃ jīvitā voropenti, pitaraṃ, arahantaṃ, ruhiruppādakammaṃ, saṅghabhedakammaṃ karonti, dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā mettāyanti, dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā pubbenivāsamanussaranti, dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā dānaṃ paṭiggaṇhanti, dhātuyo āyatanānī』』ti vuttepi mahājano na jānāti, sammohaṃ āpajjati, paṭisattu hoti 『『kimidaṃ khandhadhātuāyatanāni paṭiggaṇhanti nāmā』』ti? 『『Puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammo』』ti vutte pana jānāti, na sammohaṃ āpajjati, na paṭisattu hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.
Lokasammutiñca buddhā bhagavanto nappajahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti.
Iti eko ca so puggalo cāti ekapuggalo. Kenaṭṭhena ekapuggalo? Asadisaṭṭhena guṇavisiṭṭhaṭṭhena asamasamaṭṭhenāti. So hi dasannaṃ pāramīnaṃ paṭipāṭiyā āvajjanaṃ ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca sesamahājanena asadisoti asadisaṭṭhenapi ekapuggalo. Ye cassa te guṇā, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi ekapuggalo. Purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva eko rūpakāyaguṇehi ceva nāmakāyaguṇehi ca samoti asamasamaṭṭhenapi ekapuggalo.
Loketi tayo lokā – sattaloko, okāsaloko, saṅkhāralokoti. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 1.135-136) vuttā. Tesu idha sattaloko adhippeto. Sattaloke uppajjamānopi cesa na devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe uppajjati. Tatrāpi na sabbaṭṭhānesu.
『『Puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe』』ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asīti mahātherā buddhamātā buddhapitā cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti.
Uppajjamāno uppajjatīti idaṃ pana ubhayampi vippakatavacanameva. Uppajjamāno bahujanahitāya uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo. Evarūpañcettha lakkhaṇaṃ na sakkā etaṃ aññena saddalakkhaṇena paṭibāhituṃ.
Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha bhedo veditabbo. Esa hi dīpaṅkarapādamūlato paṭṭhāya laddhabyākaraṇo buddhakārake dhamme pariyesanto dasa pāramiyo disvā 『『ime dhammā mayā pūretabbā』』ti katasanniṭṭhāno dānapāramiṃ pūrentopi uppajjamāno nāma. Sīlapāramī…pe… upekkhāpāramīti imā dasa pāramiyo pūrentopi, dasa upapāramiyo pūrentopi uppajjamāno nāma. Dasa paramatthapāramiyo pūrentopi uppajjamānova nāma. Pañca mahāpariccāge pariccajantopi uppajjamāno nāma. Attatthacariyaṃ ñātatthacariyaṃ lokatthacariyaṃ pūrayamānopi uppajjamāno nāma. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni buddhakārake dhamme matthakaṃ pāpentopi uppajjamāno nāma. Vessantarattabhāvaṃ pahāya tusitapure paṭisandhiṃ gahetvā saṭṭhivassasatasahassādhikā sattapaṇṇāsavassakoṭiyo tiṭṭhantopi uppajjamāno nāma. Devatāhi yācito pañcamahāvilokitaṃ viloketvā mahāmāyādeviyā kucchimhi paṭisandhiṃ gaṇhantopi, anūnādhike dasa māse gabbhavāsaṃ vasantopi uppajjamāno nāma. Ekūnatiṃsa vassāni agāramajjhe tiṭṭhantopi uppajjamāno nāma. Kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulabhaddassa jātadivase channasahāyo kaṇḍakaṃ vāhanavaraṃ āruyha nikkhamantopi uppajjamānova nāma. Tīṇi rajjāni atikkamantopi anomānadītīre pabbajantopi uppajjamāno nāma. Chabbassāni mahāpadhānaṃ karontopi uppajjamāno nāma. Paripakkagate ñāṇe oḷārikāhāraṃ āharantopi uppajjamānova nāma. Sāyanhasamaye visākhapuṇṇamāya mahābodhimaṇḍaṃ āruyha mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ parisodhetvā pacchimayāmasamanantare dvādasaṅgaṃ paṭiccasamuppādaṃ anulomapaṭilomato sammasitvā sotāpattimaggaṃ paṭivijjhantopi uppajjamānova nāma. Sotāpattiphalakkhaṇepi sakadāgāmimaggakkhaṇepi sakadāgāmiphalakkhaṇepi anāgāmimaggakkhaṇepi anāgāmiphalakkhaṇepi uppajjamānova nāma. Arahattamaggakkhaṇe pana uppajjati nāma. Arahattaphalakkhaṇe uppanno nāma. Buddhānaṃ hi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññutaññāṇādi guṇarāsi āgatova nāma hoti. Tasmā te nipphattasabbakiccattā arahattaphalakkhaṇe uppannā nāma honti. Imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya 『『uppajjatī』』ti veditabbo, uppanno hotīti ayañhettha attho.
Bahujanahitāyāti mahājanassa hitatthāya uppajjati. Bahujanasukhāyāti mahājanassa sukhatthāya uppajjati. Lokānukampāyāti sattalokassa anukampaṃ paṭicca uppajjati. Katarasattalokassāti? Yo tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivitvā dhammaṃ paṭivijjhi, tassa. Bhagavatā hi mahābodhimaṇḍe sattasattāhaṃ vītināmetvā bodhimaṇḍā isipatanaṃ āgamma 『『dveme, bhikkhave, antā pabbajitena na sevitabbā』』ti dhammacakkappavattanasutte (mahāva. 13; saṃ. ni. 5.1081) desite āyasmatā aññāsikoṇḍaññattherena saddhiṃ aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa sattalokassa anukampāya uppanno. Pañcamadivase anattalakkhaṇasuttantapariyosāne (mahāva. 20; saṃ. ni. 3.59) pañcavaggiyā therā arahatte patiṭṭhahiṃsu, etassapi sattalokassa anukampāya uppanno. Tato yasadārakappamukhe pañcapaṇṇāsa purise arahatte patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye tayo magge ca tīṇi phalāni ca sampāpesi, etassapi sattalokassa anukampāya uppanno. Gayāsīse ādittapariyāyasuttapariyosāne (mahāva. 54) jaṭilasahassaṃ arahatte patiṭṭhāpesi, tālaṭṭhivane bimbisārappamukhā ekādasa nahutā brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahiṃsu, ekaṃ nahutaṃ saraṇesu patiṭṭhitaṃ. Tirokuṭṭaanumodanāvasāne caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Sumanamālākārasamāgame caturāsītiyā ca. Dhanapālakasamāgame dasahi pāṇasahassehi, khadiraṅgārajātakasamāgame caturāsītiyā pāṇasahassehi, jambukaājīvakasamāgame caturāsītiyā ca. Ānandaseṭṭhisamāgame caturāsītiyā ca pāṇasahassehi amatapānaṃ pītaṃ. Pāsāṇakacetiye pārāyanasuttantakathādivase cuddasa koṭiyo amatapānaṃ piviṃsu. Yamakapāṭihāriyadivase vīsati pāṇakoṭiyo, tāvatiṃsabhavane paṇḍukambalasilāya nisīditvā mātaraṃ kāyasakkhiṃ katvā sattappakaraṇaṃ abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohane tiṃsa pāṇakoṭiyo, sakkapañhasuttante asīti devatāsahassāni amatapānaṃ piviṃsu. Mahāsamayasuttante maṅgalasuttante cūḷarāhulovāde samacittapaṭipadāyāti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ paricchedo natthi. Etassapi sattalokassa anukampāya uppannoti. Yāvajjadivasā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamagge patiṭṭhahantānaṃ vasenāpi ayamattho veditabbo.
Devamanussānanti na kevalaṃ devamanussānaṃyeva, avasesānaṃ nāgasupaṇṇādīnampi atthāya hitāya sukhāyeva uppanno. Sahetukapaṭisandhike pana maggaphalasacchikiriyāya bhabbe puggale dassetuṃ etaṃ vuttaṃ. Tasmā etesampi atthāya hitāya sukhāyeva uppannoti veditabbo.
Katamo ekapuggaloti ayaṃ pucchā. Pucchā ca nāmesā pañcavidhā hoti – adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā, anumatipucchā, kathetukamyatāpucchāti.
Tāsaṃ idaṃ nānattaṃ – katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ abhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā.
Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. So aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanā pucchā.
Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhanto hoti vimatipakkhanto dveḷhakajāto 『『evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho』』ti. So vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanā pucchā.
Katamā anumatipucchā? Bhagavā hi bhikkhūnaṃ anumatiyā pañhaṃ pucchati – 『『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』ti? 『『Aniccaṃ, bhante』』. 『『Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vā』』ti? 『『Dukkhaṃ, bhante』』. 『『Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu kho taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attā』』ti? 『『No hetaṃ, bhante』』ti, ayaṃ anumatipucchā.
Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati – 『『cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro』』ti? Ayaṃ kathetukamyatāpucchāti.
Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānaṃ hi tīsu addhāsu kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ ajānitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tasmā tesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo, tenassa vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi, tāsu ayaṃ kathetukamyatāpucchāti veditabbā.
Idāni tāya pucchāya puṭṭhaṃ ekapuggalaṃ vibhāvento tathāgato arahaṃ sammāsambuddhoti āha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.
Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato. Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccādhiṭṭhānamettāupekkhāpāramiṃ pūretvā imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā, aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā, pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhicariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato. Yathā ca vipassī bhagavā …pe… kassapo bhagavā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākampi bhagavā āgatoti tathāgato.
『『Yatheva lokamhi vipassiādayo,
Sabbaññubhāvaṃ munayo idhāgatā;
Tathā ayaṃ sakyamunīpi āgato,
Tathāgato vuccati tena cakkhumā』』ti.
Evaṃ tathā āgatoti tathāgato.
Kathaṃ tathā gatoti tathāgato? Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato. Kathañca so gatoti? So hi sampatijātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – 『『sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati 『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo』』』ti (ma. ni. 3.207). Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ, sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa, 『『suvaṇṇadaṇḍā vītipatanti cāmarā』』ti (su. ni. 693) ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa pubbanimittaṃ, setacchattadhāraṇaṃ arahattaphalavimuttivaravimalasetacchattapaṭilābhassa pubbanimittaṃ, sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ kathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –
『『Muhuttajātova gavampatī yathā,
Samehi pādehi phusī vasundharaṃ;
So vikkamī satta padāni gotamo,
Setañca chattaṃ anudhārayuṃ marū.
『『Gantvāna so satta padāni gotamo,
Disā vilokesi samā samantato;
Aṭṭhaṅgupetaṃ giramabbhudīrayi,
Sīho yathā pabbatamuddhaniṭṭhito』』ti.
Evaṃ tathā gatoti tathāgato.
Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya gato, ñāṇena avijjaṃ padāletvā gato, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāraṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.
Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittasaññaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghātetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.
Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ.
Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ.
Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ.
Saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ.
Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhassacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ.
Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa vūpasamalakkhaṇaṃ , samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.
Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ.
Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jīraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ.
Dhātūnaṃ suññatālakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ.
Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ.
Sīlavisuddhiyā saṃvaraṇalakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ.
Khaye ñāṇassa samucchedalakkhaṇaṃ, anuppāde ñāṇassa passaddhilakkhaṇaṃ.
Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā ādhipateyyalakkhaṇaṃ, paññāya tatuttariyalakkhaṇaṃ , vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.
Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha – 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? 『Idaṃ dukkha』nti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambodhattho hi ettha gatasaddo.
Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho. Tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.
Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā 『『katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』ntiādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttañhetaṃ bhagavatā – 『『yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī』』ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.
Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānaṃ antare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, sabbaṃ taṃ atthato ca byañjanato ca anupavajjaṃ anūnaṃ anadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya ekanāḷikāya mitaṃ viya ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ. Tenāha – 『『yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti vuccatī』』ti (dī. ni. 3.188). Gadattho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato.
Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evampetasmiṃ atthe padasiddhi veditabbā.
Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi kāyassapi vācā, tasmā yathāvādī tathākārī yathākārī tathāvādī ca hoti. Evaṃ bhūtassa cassa yathā vācā, kāyopi tathā gato, pavattoti attho. Yathā ca kāyo, vācāpi tathā gatāti tathāgato. Tenevāha – 『『yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.
Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānamatisakko brahmānamatibrahmā. Tenāha – 『『sadevake loke, bhikkhave…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).
Tatrevaṃ padasiddhi veditabbā – agado viya agado. Ko panesa? Desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto desanāvilāso ceva puññussayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.
Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato, gatoti avagato atīto patto paṭipannoti attho. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato, lokanirodhagāminiṃ paṭipadaṃ tathāya gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā –
『『Loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā 『tathāgato』ti vuccatī』』ti (a. ni. 4.23).
Tassapi evaṃ attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.
Arahaṃ sammāsambuddhoti padadvaye pana ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo. Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti ayamettha saṅkhepo, vitthārato panetaṃ padadvayaṃ visuddhimagge (visuddhi. 1.123 ādayo) buddhānussativaṇṇanāyaṃ pakāsitanti.
-
Dutiye pātubhāvoti uppatti nipphatti. Dullabho lokasminti imasmiṃ sattaloke dullabho sudullabho paramadullabho. Kasmā dullabhoti? Ekavāraṃ dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, dve vāre dasa vāre vīsati vāre paññāsa vāre vārasataṃ vārasahassaṃ vārasatasahassaṃ vārakoṭisatasahassampi dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, tathā ekadivasaṃ dve divase dasa divase vīsati divase paññāsa divase divasasataṃ divasasahassaṃ divasasatasahassaṃ divasakoṭisatasahassaṃ . Ekamāsaṃ dve māse…pe… māsakoṭisatasahassaṃ. Ekasaṃvaccharaṃ dve saṃvacchare…pe… saṃvaccharakoṭisatasahassaṃ. Ekakappaṃ dve kappe…pe… kappakoṭisatasahassaṃ. Kappānaṃ ekaṃ asaṅkhyeyyaṃ dve asaṅkhyeyyāni tīṇi asaṅkhyeyyāni dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā. Sīlapāramīnekkhammapāramī…pe… upekkhāpāramīsupi eseva nayo. Pacchimakoṭiyā pana kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo pūretvā buddhena bhavituṃ sakkāti iminā kāraṇena dullabho.
-
Tatiye acchariyamanussoti acchariyo manusso. Acchariyoti andhassa pabbatārohaṇaṃ viya niccaṃ na hotīti attho. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo – accharāyoggoti acchariyo, accharaṃ paharitvā passitabboti attho. Apica 『『tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā pātubhavantī』』ti (a. ni. 4.127) evamādīhi anekehi acchariyabbhutadhammehi samannāgatattāpi acchariyamanusso. Āciṇṇamanussotipi acchariyamanusso.
Abhinīhārassa hi sampādake aṭṭha dhamme samodhānetvā ekabuddhassa sammukhe mahābodhimaṇḍe mānasaṃ bandhitvā nisajjanaṃ nāma na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā buddhānaṃ santike byākaraṇaṃ labhitvā anivattakena hutvā vīriyādhiṭṭhānaṃ adhiṭṭhāya buddhakārakadhammānaṃ pūraṇampi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā pāramiyo gabbhaṃ gaṇhāpetvā vessantarattabhāvasadise attabhāve ṭhatvā sabbālaṅkārapaṭimaṇḍitānaṃ hatthīnaṃ sattasatāni assānaṃ sattasatānīti evaṃ sattasatakamahādānaṃ datvā jālikumārasadisaṃ puttaṃ, kaṇhājināsadisaṃ dhītaraṃ, maddīdevisadisaṃ bhariyañca dānamukhe niyyātetvā yāvatāyukaṃ ṭhatvā dutiye attabhāve tusitabhavane paṭisandhiggahaṇampi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tusitapure yāvatāyukaṃ ṭhatvā devatānaṃ āyācanaṃ sampaṭicchitvā pañcamahāvilokanaṃ viloketvā satassa sampajānassa tusitapurā cavitvā mahābhogakule paṭisandhiggahaṇampi na aññassa kassaci āciṇṇaṃ, sabbaññubodhisattasseva āciṇṇaṃ. Tathā paṭisandhiggahaṇadivase dasasahassilokadhātukampanampi, satassa sampajānassa mātukucchiyaṃ nivāsopi, satassa sampajānassa mātukucchito nikkhamanadivase dasasahassilokadhātukampanampi, sampatijātassa sattapadavītihāragamanampi, dibbasetacchatta. dhāraṇampi, dibbavāḷabījanukkhepopi, sabbadisāsu sīhavilokanaṃ viloketvā attanā paṭisamaṃ kañci sattaṃ adisvā 『『aggohamasmi lokassā』』ti evaṃ sīhanādanadanampi, paripākagate ñāṇe mahāsampattiṃ pahāya mahābhinikkhamanampi, mahābodhimaṇḍe pallaṅkena nisinnassa māravijayaṃ ādiṃ katvā pubbenivāsānussatidibbacakkhuvisodhanāni katvā paccūsasamaye sabbaññutaññāṇaguṇarāsipaṭividdhakkhaṇe dasasahassilokadhātukampanampi, paṭhamadhammadesanāya anuttaraṃ tiparivaṭṭaṃ dhammacakkappavattanampīti evamādi sabbaṃ na aññassa kassaci āciṇṇaṃ, sabbaññubuddhasseva āciṇṇaṃ. Evaṃ āciṇṇamanussotipi acchariyamanusso.
-
Catutthe kālakiriyāti ekasmiṃ kāle pākaṭā kiriyāti kālakiriyā. Tathāgato hi pañcacattālīsa vassāni ṭhatvā tīṇi piṭakāni pañca nikāye navaṅgaṃ satthusāsanaṃ caturāsīti dhammakkhandhasahassāni pakāsetvā mahājanaṃ nibbānaninnaṃ nibbānapoṇaṃ katvā yamakasālānamantare nipanno bhikkhusaṅghaṃ āmantetvā appamādena ovaditvā sato sampajāno anupādisesāya nibbānadhātuyā parinibbāyi. Ayamassa kiriyā yāvajjatanā pākaṭāti ekasmiṃ kāle pākaṭā kiriyāti kālakiriyā. Anutappā hotīti anutāpakarā hoti. Tattha cakkavattirañño kālakiriyā ekacakkavāḷe devamanussānaṃ anutāpakarā hoti. Buddhānaṃ kālakiriyā dasasahassacakkavāḷesu devamanussānaṃ anutāpakarā hoti. Tena vuttaṃ – 『『bahuno janassa anutappā hotī』』ti.
-
Pañcame adutiyoti dutiyassa buddhassa abhāvā adutiyo. Cattāro hi buddhā sutabuddho, catusaccabuddho, paccekabuddho, sabbaññubuddhoti. Tattha bahussuto bhikkhu sutabuddho nāma . Khīṇāsavo catusaccabuddho nāma . Kappasatasahassādhikāni dve asaṅkhyeyyāni pāramiyo pūretvā sāmaṃ paṭividdhapaccekabodhiñāṇo paccekabuddho nāma. Kappasatasahassādhikāni cattāri vā aṭṭha vā soḷasa vā asaṅkhyeyyāni pāramiyo pūretvā tiṇṇaṃ mārānaṃ matthakaṃ madditvā paṭividdhasabbaññutaññāṇo sabbaññubuddho nāma. Imesu catūsu buddhesu sabbaññubuddhova adutiyo nāma. Na hi tena saddhiṃ añño sabbaññubuddho nāma uppajjati.
Asahāyoti attabhāvena vā paṭividdhadhammehi vā sadiso sahāyo nāma assa natthīti asahāyo. 『『Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipadāna』』nti iminā pana pariyāyena sekhāsekhā buddhānaṃ sahāyā nāma honti. Appaṭimoti paṭimā vuccati attabhāvo, tassa attabhāvasadisā aññā paṭimā natthīti appaṭimo. Yāpi ca manussā suvaṇṇarajatādimayā paṭimā karonti, tāsu vālaggamattampi okāsaṃ tathāgatassa attabhāvasadisaṃ kātuṃ samattho nāma natthīti sabbathāpi appaṭimo.
Appaṭisamoti attabhāvenevassa paṭisamo nāma koci natthīti appaṭisamo. Appaṭibhāgoti ye tathāgatena 『『cattāro satipaṭṭhānā』』tiādinā nayena dhammā desitā, tesu 『『na cattāro satipaṭṭhānā, tayo vā pañca vā』』tiādinā nayena paṭibhāgaṃ kātuṃ samattho nāma natthīti appaṭibhāgo. Appaṭipuggaloti añño koci 『『ahaṃ buddho』』ti evaṃ paṭiññaṃ kātuṃ samattho puggalo natthīti appaṭipuggalo. Asamoti appaṭipuggalattāva sabbasattehi asamo. Asamasamoti asamā vuccanti atītānāgatā sabbaññubuddhā, tehi asamehi samoti asamasamo.
Dvipadānaṃ aggoti sammāsambuddho apadānaṃ dvipadānaṃ catuppadānaṃ bahuppadānaṃ rūpīnaṃ arūpīnaṃ saññīnaṃ asaññīnaṃ nevasaññīnāsaññīnaṃ sattānaṃ aggova. Kasmā idha dvipadānaṃ aggoti vutto? Seṭṭhataravasena. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati. Kataradvipadvesūti? Manussesu ceva devesu ca. Manussesu uppajjamāno tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho buddho hutvā uppajjati. Devesu uppajjamāno dasasahassilokadhātuṃ vasavattī mahābrahmā hutvā uppajjati. So tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa dvipadānaṃ aggoti vutto.
175-186. Chaṭṭhādīsu ekapuggalassa, bhikkhave, pātubhāvā mahato cakkhussa pātubhāvo hotīti, bhikkhave, ekapuggalassa tathāgatassa arahato sammāsambuddhassa pātubhāvena mahantassa cakkhussa pātubhāvo hoti. Tasmiṃ puggale pātubhūte taṃ pātubhūtameva hoti, na vinā tassa pātubhāvena pātubhavati. Pātubhāvoti uppatti nipphatti. Katamassa cakkhussāti? Paññācakkhussa. Kīvarūpassāti? Sāriputtattherassa vipassanāpaññāsadisassa mahāmoggallānattherassa samādhipaññāsadisassāti. Ālokādīsupi eseva nayo. Ubhinnaṃ aggasāvakānaṃ paññāālokasadisoyeva hi ettha āloko, paññāobhāsasadisoyeva obhāso adhippeto. 『『Mahato cakkhussa, mahato ālokassa, mahato obhāsassā』』ti imāni ca pana tīṇipi lokiyalokuttaramissakāni kathitānīti veditabbāni.
Channaṃ anuttariyānanti uttaritaravirahitānaṃ channaṃ uttamadhammānaṃ. Tattha dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyanti imāni cha anuttariyāni. Imesaṃ pātubhāvo hotīti attho. Āyasmā hi ānandatthero sāyaṃpātaṃ tathāgataṃ cakkhuviññāṇena daṭṭhuṃ labhati, idaṃ dassanānuttariyaṃ. Aññopi sotāpanno vā sakadāgāmī vā anāgāmī vā ānandatthero viya tathāgataṃ dassanāya labhati, idampi dassanānuttariyaṃ . Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ dassanāya labhitvā taṃ dassanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti. Idaṃ dassanameva nāma, mūladassanaṃ pana dassanānuttariyaṃ nāma.
Ānandattheroyeva ca abhikkhaṇaṃ dasabalassa vacanaṃ sotaviññāṇena sotuṃ labhati, idaṃ savanānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya tathāgatassa vacanaṃ savanāya labhanti, idampi savanānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya tathāgatassa vacanaṃ sotuṃ labhitvā taṃ savanaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti. Idaṃ savanameva nāma, mūlasavanaṃ pana savanānuttariyaṃ nāma.
Ānandattheroyeva ca dasabale saddhaṃ paṭilabhati, idaṃ lābhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabale saddhāpaṭilābhaṃ labhanti, idampi lābhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabale saddhāpaṭilābhaṃ labhitvā taṃ lābhaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ lābhoyeva nāma, mūlalābho pana lābhānuttariyaṃ nāma.
Ānandattheroyeva ca dasabalassa sāsane tisso sikkhā sikkhati, idaṃ sikkhānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhanti, idampi sikkhānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalassa sāsane tisso sikkhā sikkhitvā tā sikkhā vaḍḍhetvā sotāpattimaggaṃ pāpeti. Ayaṃ sikkhāyeva nāma, mūlasikkhā pana sikkhānuttariyaṃ nāma.
Ānandattheroyeva ca abhiṇhaṃ dasabalaṃ paricarati, idaṃ pāricariyānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya abhiṇhaṃ dasabalaṃ paricaranti, idampi pāricariyānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalaṃ paricaritvā taṃ pāricariyaṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ pāricariyāyeva nāma, mūlapāricariyā pana pāricariyānuttariyaṃ nāma.
Ānandattheroyeva ca dasabalassa lokiyalokuttare guṇe anussarati, idaṃ anussatānuttariyaṃ. Aññepi sotāpannādayo ānandatthero viya dasabalassa lokiyalokuttare guṇe anussaranti, idampi anussatānuttariyaṃ. Aparo pana puthujjanakalyāṇako ānandatthero viya dasabalassa lokiyalokuttare guṇe anussaritvā taṃ anussatiṃ vaḍḍhetvā sotāpattimaggaṃ pāpeti, ayaṃ anussatiyeva nāma, mūlānussati pana anussatānuttariyaṃ nāma. Imāni cha anuttariyāni, imesaṃ pātubhāvo hoti. Imāni ca pana cha anuttariyāni lokiyalokuttaramissakāni kathitānīti veditabbāni.
Catunnaṃpaṭisambhidānaṃ sacchikiriyā hotīti catasso hi paṭisambhidāyo atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidāti. Tattha atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā, atthadhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā , ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayamettha saṅkhepo, vitthāro panetāsaṃ abhidhamme (vibha. 718 ādayo) āgatoyeva. Imāsaṃ catassannaṃ paṭisambhidānaṃ buddhuppāde paccakkhakiriyā hoti, na vinā buddhuppādā. Etāsaṃ sacchikiriyāti attho. Imāpi lokiyalokuttarāva kathitāti veditabbā.
Anekadhātupaṭivedhoti 『『cakkhudhātu rūpadhātū』』tiādīnaṃ aṭṭhārasannaṃ dhātūnaṃ buddhuppādeyeva paṭivedho hoti, na vinā buddhuppādenāti attho. Nānādhātupaṭivedhoti ettha imāva aṭṭhārasa dhātuyo nānāsabhāvato nānādhātuyoti veditabbā. Yo panetāsaṃ 『『nānāsabhāvā etā』』ti evaṃ nānākaraṇato paṭivedho, ayaṃ nānādhātupaṭivedho nāma. Vijjāvimuttiphalasacchikiriyāti ettha vijjāti phale ñāṇaṃ, vimuttīti tadavasesā phalasampayuttā dhammā. Sotāpattiphalasacchikiriyāti sototi paṭhamamaggo, tena sotena pattabbaṃ phalanti sotāpattiphalaṃ. Sakadāgāmiphalādīni pākaṭāneva.
187.Anuttaranti niruttaraṃ. Dhammacakkanti seṭṭhacakkaṃ. Cakkasaddo hesa –
『『Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;
Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;
Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti. (jā. 1.1.104; 1.5.103) –
Ettha uracakke āgato. 『『Cakkasamāruḷhā jānapadā pariyāyantī』』ti (a. ni. 3.63; 5.54) ettha iriyāpathacakke. 『『Atha kho so, bhikkhave, rathakāro yaṃ taṃ cakkaṃ chahi māsehi niṭṭhitaṃ, taṃ pavattesī』』ti (a. ni. 3.15) ettha dārucakke. 『『Addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārānī』』ti (a. ni. 4.36) ettha lakkhaṇacakke. 『『Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī』』ti (a. ni. 4.31) ettha sampatticakke. 『『Dibbaṃ cakkaratanaṃ pātubhavatī』』ti (dī. ni. 2.243; ma. ni. 3.256) ettha ratanacakke. Idha pana dhammacakke āgato.
Pavattitanti ettha dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti nāma, uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo veditabbo. Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti? Yadā sumedhabrāhmaṇo hutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā sattasatakamahādānaṃ datvā isipabbajjaṃ pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbatteti, tato paṭṭhāya dhammacakkaṃ abhinīharati nāma.
Kuto paṭṭhāya abhinīhaṭaṃ nāmāti? Yadā aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle mahābodhimaṇḍatthāya mānasaṃ bandhitvā 『『byākaraṇaṃ aladdhā na vuṭṭhahissāmī』』ti vīriyādhiṭṭhānaṃ adhiṭṭhāya nipanno dasabalassa santikā byākaraṇaṃ labhi, tato paṭṭhāya dhammacakkaṃ abhinīhaṭaṃ nāma.
Kuto paṭṭhāya uppādeti nāmāti? Tato paṭṭhāya dānapāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma. Sīlapāramiṃ pūrentopi…pe… upekkhāpāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma. Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūrentopi, pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi dhammacakkaṃ uppādeti nāma. Vessantarattabhāve ṭhatvā sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe niyyātetvā pāramikūṭaṃ gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatāhi āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ uppādetiyeva nāma. Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi, paṭisandhikkhaṇe dasasahassacakkavāḷaṃ kampentopi, mātukucchito nikkhantadivase tatheva lokaṃ kampentopi, sampatijāto satta padāni gantvā 『『aggomahasmī』』ti sīhanādaṃ nadantopi, ekūnatiṃsa saṃvaccharāni agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre pabbajantopi, mahāpadhāne chabbassāni vīriyaṃ karontopi, sujātāya dinnaṃ madhupāyāsaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā pavāhetvā sāyanhasamaye bodhimaṇḍavaragato puratthimaṃ lokadhātuṃ olokento nisīditvā sūriye dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi, paccūsakālasamanantare paccayākāraṃ sammasitvā sotāpattimaggaṃ paṭivijjhantopi, sotāpattiphalaṃ sacchikarontopi, sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ sacchikarontopi, arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma.
Arahattaphalakkhaṇe pana tena dhammacakkaṃ uppāditaṃ nāma. Buddhānañhi sakalalokiyalokuttaraguṇarāsi arahattaphaleneva saddhiṃ ijjhati. Tasmā tena tasmiṃ khaṇe dhammacakkaṃ uppāditaṃ nāma hoti.
Kadā pavatteti nāma? Bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye aññākoṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttantaṃ desento dhammacakkaṃ pavatteti nāma.
Yadā pana aññākoṇḍaññattherena dasabalassa desanāñāṇānubhāvanibbattaṃ savanaṃ labhitvā sabbapaṭhamaṃ dhammo adhigato, tato paṭṭhāya dhammacakkaṃ pavattitaṃ nāma hotīti veditabbaṃ. Dhammacakkanti cetaṃ desanāñāṇassapi nāmaṃ paṭivedhañāṇassapi. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kassa desanāpaṭivedhañāṇanti? Na aññassa kassaci, sammāsambuddhasseva desanāñāṇañca paṭivedhañāṇañcāti veditabbaṃ.
Sammadevāti hetunā nayena kāraṇeneva. Anuppavattetīti yathā purato gacchantassa pacchato gacchanto taṃ anugacchati nāma, evaṃ paṭhamataraṃ satthārā pavattitaṃ thero anuppavatteti nāma. Kathaṃ? Satthā hi 『『cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro』』ti kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtattheropi 『『cattārome, āvuso, satipaṭṭhānā』』ti kathento dhammacakkaṃ anuppavatteti nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca bodhipakkhiyadhammesu, 『『cattārimāni, bhikkhave, ariyasaccāni. Cattārome, bhikkhave, ariyavaṃsā』』tiādīsupi ayaṃ nayo netabbova. Evaṃ sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ dhammacakkaṃ anuppavatteti nāma.
Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi pakāsitopi satthārāva desito pakāsito hoti. Yo hi koci bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā devo vā sakko vā māro vā brahmā vā dhammaṃ desetu pakāsetu, sabbo so satthārā desito pakāsitova nāma hoti, sesajano pana lekhahārakapakkhe ṭhitova nāma hoti. Kathaṃ? Yathā hi raññā dinnaṃ paṇṇaṃ vācetvā yaṃ yaṃ kammaṃ karonti, taṃ taṃ kammaṃ yena kenaci katampi kāritampi raññā kāritanteva vuccati. Mahārājā viya hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭake nayamukhadānaṃ paṇṇaṃ vācetvā taṃtaṃkammānaṃ karaṇaṃ viya catunnaṃ parisānaṃ attano balena buddhavacanaṃ uggaṇhitvā paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ vācetvā yena kenaci katampi kāritampi taṃ kammaṃ raññā kāritameva hoti, evameva yena kenaci desitopi pakāsitopi dhammo satthārā desito pakāsitova nāma hotīti veditabbo. Sesaṃ sabbattha uttānatthamevāti.
Ekapuggalavaggavaṇṇanā.
- Etadaggavaggo
(14) 1. Paṭhamaetadaggavaggo
Etadaggapadavaṇṇanā
- Etadaggesu paṭhamavaggassa paṭhame etadagganti etaṃ aggaṃ. Ettha ca ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. 『『Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna』』ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. 『『Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441), ucchaggaṃ veḷagga』』ntiādīsu koṭiyaṃ. 『『Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu』』ntiādīsu (cūḷava. 318) koṭṭhāse. 『『Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī』』tiādīsu (a. ni. 4.34; itivu. 90) seṭṭhe. Svāyamidha koṭiyampi vaṭṭati seṭṭhepi. Te hi therā attano attano ṭhāne koṭibhūtātipi aggā, seṭṭhabhūtātipi. Tasmā etadagganti esā koṭi eso seṭṭhoti ayamettha attho. Eseva nayo sabbasuttesu.
Ayañca etadaggasannikkhepo nāma catūhi kāraṇehi labbhati aṭṭhuppattito āgamanato ciṇṇavasito guṇātirekatoti. Tattha koci thero ekena kāraṇena etadaggaṭṭhānaṃ labhati, koci dvīhi, koci tīhi, koci sabbeheva catūhipi āyasmā sāriputtatthero viya. So hi aṭṭhuppattitopi mahāpaññatāya etadaggaṭṭhānaṃ labhi āgamanādīhipi. Kathaṃ? Ekasmiṃ hi samaye satthā jetavanamahāvihāre viharanto kaṇḍambarukkhamūle titthiyamaddanaṃ yamakapāṭihāriyaṃ dassetvā 『『kahaṃ nu kho purimabuddhā yamakapāṭihāriyaṃ katvā vassaṃ upagacchantī』』ti āvajjento 『『tāvatiṃsabhavane』』ti ñatvā dve padantarāni dassetvā tatiyena padena tāvatiṃsabhavane paccuṭṭhāsi. Sakko devarājā bhagavantaṃ disvā paṇḍukambalasilāto uṭṭhāya saddhiṃ devagaṇena paccuggamanaṃ agamāsi. Devā cintayiṃsu – 『『sakko devarājā devagaṇaparivuto saṭṭhiyojanāyāmāya paṇḍukambalasilāya nisīditvā sampattiṃ anubhavati, buddhānaṃ nāma nisinnakālato paṭṭhāya na sakkā aññena ettha hatthampi ṭhapetu』』nti. Satthāpi tattha nisinno tesaṃ cittācāraṃ ñatvā mahāpaṃsukūliko viya muṇḍapīṭhakaṃ sabbameva paṇḍukambalasilaṃ avattharitvā nisīdi. Evaṃ nisīdanto pana attano vā sarīraṃ mahantaṃ katvā māpesi, paṇḍukambalasilaṃ vā khuddakaṃ akāsīti na sallakkhetabbaṃ. Acinteyyo hi buddhavisayo. Evaṃ nisinno pana mātaraṃ kāyasakkhiṃ katvā dasasahassacakkavāḷadevatānaṃ 『『kusalā dhammā akusalā dhammā abyākatā dhammā』』ti abhidhammapiṭakaṃ desesi.
Pāṭihāriyaṭṭhānepi sabbāpi dvādasayojanikā parisā anuruddhattheraṃ upasaṅkamitvā 『『kahaṃ, bhante, dasabalo gato』』ti pucchi. Tāvatiṃsabhavane paṇḍukambalasilāyaṃ vassaṃ upagantvā abhidhammakathaṃ desetuṃ gatoti. Bhante, na mayaṃ satthāraṃ adisvā gamissāma. Kadā satthā āgamissatīti satthu āgamanakālaṃ jānāthāti? Mahāmoggallānattherassa bhāraṃ karotha, so buddhānaṃ santikaṃ gantvā sāsanaṃ āharissatīti. Kiṃ pana therassa tattha gantuṃ balaṃ natthīti? Atthi, visesavantānaṃ pana visesaṃ passantūti evamāha. Mahājano mahāmoggallānattheraṃ upasaṅkamitvā satthu sāsanaṃ gahetvā āgamanatthāya yāci. Thero passanteyeva mahājane pathaviyaṃ nimujjitvā antosinerunā gantvā satthāraṃ vanditvā āha – 『『bhante, mahājano tumhākaṃ dassanakāmo, āgamanadivasaṃ vo jānituṃ icchatī』』ti. Tena hi 『『ito temāsaccayena saṅkassanagaradvāre passathā』』tissa vadehīti. Thero bhagavato sāsanaṃ āharitvā mahājanassa kathesi. Mahājano tattheva temāsaṃ khandhāvāraṃ bandhitvā vasi. Cūḷaanāthapiṇḍiko dvādasayojanāya parisāya temāsaṃ yāgubhattaṃ ādāsi.
Satthāpi sattappakaraṇāni desetvā manussalokaṃ āgamanatthāya ākappaṃ dassesi. Sakko devarājā vissakammaṃ āmantetvā tathāgatassa otaraṇatthāya sopānaṃ māpetuṃ āṇāpesi. So ekato sovaṇṇamayaṃ ekato rajatamayaṃ sopānaṃ māpetvā majjhe maṇimayaṃ māpesi. Satthā maṇimaye sopāne ṭhatvā 『『mahājano maṃ passatū』』ti adhiṭṭhāsi. Attano ānubhāveneva 『『mahājano avīcimahānirayaṃ passatū』』tipi adhiṭṭhāsi. Nirayadassanena cassa uppannasaṃvegataṃ ñatvā devalokaṃ dassesi. Athassa otarantassa mahābrahmā chattaṃ dhāresi, sakko devarājā pattaṃ gaṇhi, suyāmo devarājā dibbaṃ vāḷabījaniṃ bīji, pañcasikho gandhabbadevaputto beluvapaṇḍuvīṇaṃ samapaññāsāya mucchanāhi mucchitvā vādento purato otari. Buddhānaṃ pathaviyaṃ patiṭṭhitakāle 『『ahaṃ paṭhamaṃ vandissāmi, ahaṃ paṭhamaṃ vandissāmī』』ti mahājano aṭṭhāsi. Saha mahāpathavīakkamanena pana bhagavato neva mahājano na asītimahāsāvakā paṭhamakavandanaṃ sampāpuṇiṃsu, dhammasenāpati sāriputtattheroyeva pana sampāpuṇi.
Atha satthā dvādasayojanāya parisāya antare 『『therassa paññānubhāvaṃ jānantū』』ti puthujjanapañcakaṃ pañhaṃ ārabhi. Paṭhamaṃ lokiyamahājano sallakkhessatīti puthujjanapañhaṃ pucchi. Ye ye sallakkhiṃsu, te te kathayiṃsu. Dutiyaṃ puthujjanavisayaṃ atikkamitvā sotāpattimagge pañhaṃ pucchi. Puthujjanā tuṇhī ahesuṃ, sotāpannāva kathayiṃsu. Tato sotāpannānaṃ visayaṃ atikkamitvā sakadāgāmimagge pañhaṃ pucchi. Sotāpannā tuṇhī ahesuṃ, sakadāgāminova kathayiṃsu. Tesampi visayaṃ atikkamitvā anāgāmimagge pañhaṃ pucchi. Sakadāgāmino tuṇhī ahesuṃ, anāgāminova kathayiṃsu. Tesampi visayaṃ atikkamitvā arahattamagge pañhaṃ pucchi. Anāgāmino tuṇhī ahesuṃ, arahantāva kathayiṃsu. Tato heṭṭhimakoṭito paṭṭhāya abhiññāte abhiññāte sāvake pucchi, te attano attano paṭisambhidāvisaye ṭhatvā kathayiṃsu. Atha mahāmoggallānaṃ pucchi , sesasāvakā tuṇhī ahesuṃ, therova kathesi. Tassāpi visayaṃ atikkamitvā sāriputtattherassa visaye pañhaṃ pucchi. Mahāmoggallāno tuṇhī ahosi, sāriputtattherova kathesi. Therassāpi visayaṃ atikkamitvā buddhavisaye pañhaṃ pucchi. Dhammasenāpati āvajjentopi passituṃ na sakkoti, puratthimapacchimuttaradakkhiṇā catasso disā catasso anudisāti ito cito ca olokento pañhuppattiṭṭhānaṃ sallakkhetuṃ nāsakkhi.
Satthā therassa kilamanabhāvaṃ jānitvā 『『sāriputto kilamati, nayamukhamassa dassessāmī』』ti 『『āgamehi tvaṃ, sāriputtā』』ti vatvā 『『nāyaṃ tuyhaṃ visayo pañho, buddhānaṃ esa visayo sabbaññūnaṃ yasassīna』』nti buddhavisayabhāvaṃ ācikkhitvā 『『bhūtamidanti, sāriputta, samanupassasī』』ti āha. Thero 『『catumahābhūtikakāyapariggahaṃ me bhagavā ācikkhatī』』ti ñatvā 『『aññātaṃ bhagavā, aññātaṃ sugatā』』ti āha. Etasmiṃ ṭhāne ayaṃ kathā udapādi – mahāpañño vata, bho, sāriputtatthero, yatra hi nāma sabbehi anaññātaṃ pañhaṃ kathesi, buddhehi ca dinnanaye ṭhatvā buddhavisaye pañhaṃ kathesi, iti therassa paññānubhāvo yattakaṃ ṭhānaṃ buddhānaṃ kittisaddena otthaṭaṃ, sabbaṃ ajjhottharitvā gatoti evaṃ tāva thero aṭṭhuppattito mahāpaññatāya etadaggaṭṭhānaṃ labhi.
Kathaṃ āgamanato? Imissāyeva hi aṭṭhuppattiyā satthā āha – sāriputto na idāneva paññavā, atīte pañca jātisatāni isipabbajjaṃ pabbajitvāpi mahāpaññova ahosi –
『『Yo pabbajī jātisatāni pañca,
Pahāya kāmāni manoramāni;
Taṃ vītarāgaṃ susamāhitindriyaṃ,
Parinibbutaṃ vandatha sāriputta』』nti.
Evaṃ pabbajjaṃ upabrūhayamāno ekasmiṃ samaye bārāṇasiyaṃ brāhmaṇakule nibbatto. Tayo vede uggaṇhitvā tattha sāraṃ apassanto 『『pabbajitvā ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī』』ti cittaṃ uppādesi. Tasmiṃ kāle bodhisattopi kāsiraṭṭhe udiccabrāhmaṇamahāsālakule nibbatto vuddhimanvāya uggahitasippo kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā gharāvāsaṃ pahāya himavantaṃ pavisitvā kasiṇaparikammaṃ katvā pañca abhiññā aṭṭha samāpattiyo nibbattetvā vanamūlaphalāhāro himavantappadese vasati. Sopi māṇavo nikkhamitvā tasseva santike pabbaji. Parivāro mahā ahosi pañcasatamattā isayo.
Athassa so jeṭṭhantevāsiko ekadesaṃ parisaṃ gahetvā loṇambilasevanatthaṃ manussapathaṃ agamāsi. Tasmiṃ samaye bodhisatto tasmiṃyeva himavantappadese kālaṃ akāsi. Kālakiriyasamayeva naṃ antevāsikā sannipatitvā pucchiṃsu – 『『atthi tumhehi koci viseso adhigato』』ti. Bodhisatto 『『natthi kiñcī』』ti vatvā aparihīnajjhāno ābhassarabrahmaloke nibbatto. So kiñcāpi ākiñcaññāyatanassa lābhī, bodhisattānaṃ pana arūpāvacare paṭisandhi nāma na hoti. Kasmā? Abhabbaṭṭhānattā. Iti so arūpasamāpattilābhī samānopi rūpāvacare nibbatti. Antevāsikāpissa 『『ācariyo 『natthi kiñcī』ti āha, moghā tassa kālakiriyā』』ti na kiñci sakkārasammānaṃ akaṃsu. Atha so jeṭṭhantevāsiko atikkante vassāvāse āgantvā 『『kahaṃ ācariyo』』ti pucchi. Kālaṃ katoti. Api nu ācariyena laddhaguṇaṃ pucchitthāti? Āma pucchimhāti. Kiṃ vadetīti? Natthi kiñcīti. Mayampi 『『ācariyena laddhaguṇo nāma natthī』』ti nāssa sakkārasammānaṃ karimhāti. Tumhe bhāsitassa atthaṃ na jānittha, ācariyo ākiñcaññāyatanassa lābhīti.
Atha te jeṭṭhantevāsikassa kathaṃ na saddahiṃsu. So punappunaṃ kathentopi saddahāpetuṃ nāsakkhi . Atha bodhisatto āvajjamāno 『『andhabālo mahājano mayhaṃ jeṭṭhantevāsikassa kathaṃ na gaṇhāti, imaṃ kāraṇaṃ pākaṭaṃ karissāmī』』ti brahmalokato otaritvā assamapadamatthake ṭhito ākāsagatova jeṭṭhantevāsikassa paññānubhāvaṃ vaṇṇetvā imaṃ gāthaṃ abhāsi –
『『Parosahassampi samāgatānaṃ,
Kandeyyuṃ te vassasataṃ apaññā;
Ekova seyyo puriso sapañño,
Yo bhāsitassa vijānāti attha』』nti. (jā. 1.1.101);
Evaṃ isigaṇaṃ saññāpetvā bodhisatto brahmalokameva gato. Sesaisigaṇopi aparihīnajjhāno hutvā kālaṃ katvā brahmalokaparāyaṇo jāto. Tattha bodhisatto sabbaññutaṃ patto, jeṭṭhantevāsiko sāriputtatthero jāto, sesā isayo buddhaparisā jātāti evaṃ atītepi sāriputto mahāpaññova saṃkhittena bhāsitassa vitthārena atthaṃ jānituṃ samatthoti veditabbo.
Idameva ca puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –
『『Parosatañcepi samāgatānaṃ,
Jhāyeyyuṃ te vassasataṃ apaññā;
Ekova seyyo puriso sapañño,
So bhāsitassa vijānāti attha』』nti. (jā. 1.1.101) –
Imampi jātakaṃ kathesi. Tassa purimajātake vuttanayeneva attho veditabbo.
Aparampi idameva puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –
『『Ye saññino tepi duggatā, yepi asaññino tepi duggatā;
Etaṃ ubhayaṃ vivajjaya, taṃ samāpattisukhaṃ anaṅgaṇa』』nti. (jā. 1.1.134) –
Imaṃ anaṅgaṇajātakaṃ kathesi. Ettha ca ācariyo kālaṃ karonto antevāsikehi pucchito 『『nevasaññī nāsaññī』』ti āha. Sesaṃ vuttanayeneva veditabbaṃ.
Aparampi idameva puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –
『『Candābhaṃ sūriyābhañca, yodha paññāya gādhati;
Avitakkena jhānena, hoti ābhassarūpago』』ti. (jā. 1.1.135) –
Idaṃ candābhajātakaṃ kathesi. Etthāpi ācariyo kālaṃ karonto antevāsikehi pucchito 『『odātakasiṇaṃ candābhaṃ nāma, pītakasiṇaṃ sūriyābhaṃ nāmāti taṃ ubhayaṃ yo paññāya gādhati pavisati pakkhandati, so avitakkena dutiyajjhānena ābhassarūpago hoti, tādiso aha』』nti sandhāya – 『『candābhaṃ sūriyābha』』nti āha. Sesaṃ purimanayeneva veditabbaṃ.
Idameva ca puthujjanapañcakaṃ aṭṭhuppattiṃ katvā –
『『Āsīsetheva puriso, na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.
『『Āsīsetheva puriso, na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.
『『Vāyametheva puriso, na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.
『『Vāyametheva puriso, na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ, udakā thalamubbhataṃ.
『『Dukkhūpanītopi naro sapañño,
Āsaṃ na chindeyya sukhāgamāya;
Bahū hi phassā ahitā hitā ca,
Avitakkitā maccamupabbajanti.
『『Acintitampi bhavati, cintitampi vinassati;
Na hi cintāmayā bhogā, itthiyā purisassa vā.
『『Sarabhaṃ giriduggasmiṃ, yaṃ tvaṃ anusarī pure;
Alīnacittassa tuvaṃ, vikkantamanujīvasi.
『『Yo taṃ viduggā narakā samuddhari,
Silāya yoggaṃ sarabho karitvā;
Dukkhūpanītaṃ maccumukhā pamocayi,
Alīnacittaṃ ta migaṃ vadesi.
『『Kiṃ tvaṃ nu tattheva tadā ahosi,
Udāhu te koci naṃ etadakkhā;
Vivaṭṭacchaddo nusi sabbadassī,
Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ.
『『Na cevahaṃ tattha tadā ahosiṃ,
Na cāpi me koci naṃ etadakkhā;
Gāthāpadānañca subhāsitānaṃ,
Atthaṃ tadānenti janinda dhīrā』』ti. (jā. 1.13.134-143) –
Imaṃ terasanipāte sarabhajātakañca kathesi. Imāni pana pañcapi jātakāni atītepi saṃkhittena bhāsitassa vitthārena atthaṃ mayhaṃ putto jānātīti satthārā dhammasenāpatisāriputtattherassa paññānubhāvappakāsanatthameva kathitānīti evaṃ āgamanatopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi.
Kathaṃ ciṇṇavasitoti? Ciṇṇaṃ kiretaṃ therassa catuparisamajjhe dhammaṃ kathento cattāri saccāni amuñcitvā kathetīti evaṃ ciṇṇavasitopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi.
Kathaṃ guṇātirekatoti? Ṭhapetvā hi dasabalaṃ añño koci ekasāvakopi mahāpaññatāya dhammasenāpatinā sadiso nāma natthīti evaṃ guṇātirekatopi thero mahāpaññatāya etadaggaṭṭhānaṃ labhi.
Yathā ca sāriputtatthero, evaṃ mahāmoggallānattheropi sabbeheva catūhipi imehi kāraṇehi etadaggaṭṭhānaṃ labhi. Kathaṃ? Thero hi mahiddhiko mahānubhāvo nandopanandasadisampi nāgarājānaṃ damesīti evaṃ tāva aṭṭhuppattito labhi. Na panesa idāneva mahiddhiko mahānubhāvo, atīte pañca jātisatāni isipabbajjaṃ pabbajitopi mahiddhiko mahānubhāvo ahosīti.
『『Yo pabbajī jātisatāni pañca,
Pahāya kāmāni manoramāni;
Taṃ vītarāgaṃ susamāhitindriyaṃ,
Parinibbutaṃ vandatha moggallāna』』nti. –
Evaṃ āgamanatopi labhi. Ciṇṇaṃ cetaṃ therassa nirayaṃ gantvā attano iddhibalena nirayasattānaṃ assāsajananatthaṃ sītaṃ adhiṭṭhāya cakkamattaṃ padumaṃ māpetvā padumakaṇṇikāyaṃ nisīditvā dhammakathaṃ katheti, devalokaṃ gantvā devasaṅghaṃ kammagatiṃ jānāpetvā saccakathaṃ kathetīti evaṃ ciṇṇavasito labhi. Ṭhapetvā ca sammāsambuddhaṃ añño sāvako mahāmoggallāno viya mahiddhiko mahānubhāvo natthīti evaṃ guṇātirekato labhi.
Yathā cesa, evaṃ mahākassapattheropi sabbehevimehi kāraṇehi etadaggaṭṭhānaṃ labhi. Kathaṃ? Sammāsambuddho hi therassa tigāvutaṃ maggaṃ paccuggamanaṃ katvā tīhi ovādehi upasampādetvā cīvaraṃ parivattetvā adāsi. Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā kampi, mahājanassa abbhantare therassa kittisaddo ajjhottharitvā gato. Evaṃ aṭṭhuppattito labhi. Na cesa idāneva dhutadharo, atīte pañca jātisatāni isipabbajjaṃ pabbajitopi dhutadharova ahosi.
『『Yo pabbajī jātisatāni pañca,
Pahāya kāmāni manoramāni;
Taṃ vītarāgaṃ susamāhitindriyaṃ,
Parinibbutaṃ vandatha mahākassapa』』nti. –
Evaṃ āgamanatopi labhi. Ciṇṇaṃ cetaṃ therassa catuparisamajjhagato dhammaṃ kathento dasa kathāvatthūni avijahitvāva kathetīti evaṃ ciṇṇavasito labhi. Ṭhapetvā ca sammāsambuddhaṃ añño sāvako terasahi dhutaguṇehi mahākassapasadiso natthīti evaṃ guṇātirekato labhi . Imināva niyāmena tesaṃ tesaṃ therānaṃ yathālābhato guṇe kittetuṃ vaṭṭati.
Guṇavaseneva hi sammāsambuddho yathā nāma rājā cakkavattī cakkaratanānubhāvena cakkavāḷagabbhe rajjasiriṃ patvā 『『pattabbaṃ me pattaṃ, kiṃ me idāni mahājanena olokitenā』』ti na appossukko hutvā rajjasiriṃyeva anubhoti, kālena pana kālaṃ vinicchayaṭṭhāne nisīditvā niggahetabbe niggaṇhāti, paggahetabbe paggaṇhāti, ṭhānantaresu ca ṭhapetabbayuttake ṭhānantaresu ṭhapeti, evamevaṃ mahābodhimaṇḍe adhigatassa sabbaññutaññāṇassa ānubhāvena anuppattadhammarajjo dhammarājāpi 『『kiṃ me idāni lokena olokitena, anuttaraṃ phalasamāpattisukhaṃ anubhavissāmī』』ti appossukkataṃ anāpajjitvā catuparisamajjhe paññattavarabuddhāsane nisinno aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchāretvā dhammaṃ desayamāno niggahetabbayutte kaṇhadhamme puggale sinerupāde pakkhipanto viya apāyabhayasantajjanena niggahetvā paggahetabbayutte kalyāṇadhamme puggale ukkhipitvā bhavagge nisīdāpento viya paggaṇhitvā ṭhānantaresu ṭhapetabbayuttake aññāsikoṇḍaññattherādayo sāvake yāthāvasarasaguṇavaseneva ṭhānantaresu ṭhapento etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ, yadidaṃ aññāsikoṇḍaññotiādimāha.
Aññāsikoṇḍaññattheravatthu
Tattha etadagganti padaṃ vuttatthameva. Rattaññūnanti rattiyo jānantānaṃ. Ṭhapetvā hi sammāsambuddhaṃ añño sāvako aññāsikoṇḍaññattherato paṭhamataraṃ pabbajito nāma natthīti pabbajitakālato paṭṭhāya thero cirakālaṃ rattiyo jānātīti rattaññū. Sabbapaṭhamaṃ dhammassa paṭividdhattā yadā tena dhammo paṭividdho, cirakālato paṭṭhāya taṃ rattiṃ jānātītipi rattaññū. Apica khīṇāsavānaṃ rattidivasaparicchedo pākaṭova hoti, ayañca paṭhamakhīṇāsavoti evampi rattaññūnaṃ sāvakānaṃ ayameva aggo purimakoṭibhūto seṭṭho. Tena vuttaṃ – 『『rattaññūnaṃ yadidaṃ aññāsikoṇḍañño』』ti.
Ettha ca yadidanti nipāto, tassa theraṃ avekkhitvā yo esoti, aggasaddaṃ avekkhitvā yaṃ etanti attho. Aññāsikoṇḍaññoti ñātakoṇḍañño paṭividdhakoṇḍañño. Tenevāha – 『『aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍaññoti. Iti hidaṃ āyasmato koṇḍaññassa aññāsikoṇḍañño tveva nāmaṃ ahosī』』ti (saṃ. ni. 5.1081; mahāva. 17).
Ayaṃ pana thero katarabuddhakāle pubbapatthanaṃ abhinīhāraṃ akāsi, kadā pabbajito, kadānena paṭhamaṃ dhammo adhigato, kadā ṭhānantare ṭhapitoti iminā nayena sabbesupi etadaggesu pañhakammaṃ veditabbaṃ.
Tattha imassa tāva therassa pañhakamme ayamanupubbikathā – ito kappasatasahassamatthake padumuttaro nāma buddho loke udapādi, tassa paṭividdhasabbaññutaññāṇassa mahābodhipallaṅkato uṭṭhahantassa mahāpathaviyaṃ ṭhapetuṃ pāde ukkhittamatte pādasampaṭicchanatthaṃ mahantaṃ padumapupphaṃ uggañchi, tassa dhurapattāni navutihatthāni honti, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, pādena patiṭṭhitaṭṭhānaṃ ekādasahatthaṃ. Tassa pana bhagavato sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi. Tassa padumakaṇṇikāya dakkhiṇapāde patiṭṭhahante mahātumbamattā reṇu uggantvā sarīraṃ okiramānā otari, vāmapādassa ṭhapanakālepi tathārūpaṃyeva padumaṃ uggantvā pādaṃ sampaṭicchi. Tatopi uggantvā vuttappamāṇāva reṇu sarīraṃ okiri. Taṃ pana reṇuṃ abhibhavamānā tassa bhagavato sarīrappabhā nikkhamitvā yantanāḷikāya vissaṭṭhasuvaṇṇarasadhārā viya samantā dvādasayojanaṭṭhānaṃ ekobhāsaṃ akāsi. Tatiyapāduddharaṇakāle pathamuggataṃ padumaṃ antaradhāyi, pādasampaṭicchanatthaṃ aññaṃ navaṃ padumaṃ uggañchi. Imināva niyāmena yattha yattha gantukāmo hoti, tattha tatthāpi mahāpadumaṃ uggacchati. Tenevassa 『『padumuttarasammāsambuddho』』ti nāmaṃ ahosi.
Evaṃ so bhagavā loke uppajjitvā bhikkhusatasahassaparivāro mahājanassa saṅgahatthāya gāmanigamarājadhānīsu bhikkhāya caranto haṃsavatīnagaraṃ sampāpuṇi . Tassa āgatabhāvaṃ sutvā pitā mahārājā paccuggamanaṃ akāsi. Satthā tassa dhammakathaṃ kathesi. Desanāpariyosāne keci sotāpannā keci sakadāgāmī keci anāgāmī keci arahattaṃ pāpuṇiṃsu. Rājā svātanāya dasabalaṃ nimantetvā punadivase kālaṃ ārocāpetvā bhikkhusatasahassaparivārassa bhagavato sakanivesane mahādānaṃ adāsi. Satthā bhattānumodanaṃ katvā vihārameva gato. Teneva niyāmena punadivase nāgarā, punadivase rājāti dīghamaddhānaṃ dānaṃ adaṃsu.
Tasmiṃ kāle ayaṃ thero haṃsavatīnagare gahapatimahāsālakule nibbatto. Ekadivasaṃ buddhānaṃ dhammadesanākāle haṃsavatīnagaravāsino gandhamālādihatthe yena buddho, yena dhammo, yena saṅgho, tanninne tappoṇe tappabbhāre gacchante disvā tena mahājanena saddhiṃ dhammadesanaṭṭhānaṃ agamāsi. Tasmiñca samaye padumuttaro bhagavā attano sāsane paṭhamaṃ paṭividdhadhammaṃ ekaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapesi. So kulaputto taṃ kāraṇaṃ sutvā 『『mahā vatāyaṃ bhikkhu, ṭhapetvā kira buddhaṃ añño iminā paṭhamataraṃ paṭividdhadhammo nāma natthi. Aho vatāhampi anāgate ekassa buddhassa sāsane paṭhamaṃ dhammaṃ paṭivijjhanasamattho bhaveyya』』nti cintetvā desanāpariyosāne bhagavantaṃ upasaṅkamitvā 『『sve mayhaṃ bhikkhaṃ gaṇhathā』』ti nimantesi. Satthā adhivāsesi.
So bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhānaṃ nisajjanaṭṭhānaṃ gandhadāmamālādāmādīhi alaṅkaritvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivārassa bhagavato vicitrayāgukhajjakaparivāraṃ nānārasasūpabyañjanaṃ gandhasālibhojanaṃ datvā bhattakiccapariyosāne ticīvarapahonake vaṅgapaṭṭe tathāgatassa pādamūle ṭhapetvā cintesi – 『『nāhaṃ parittakassa ṭhānassatthāya carāmi, mahantaṃ ṭhānaṃ patthento carāmi, na kho pana sakkā ekameva divasaṃ dānaṃ datvā taṃ ṭhānantaraṃ patthetu』』nti 『『anupaṭipāṭiyā satta divasāni mahādānaṃ datvā patthessāmī』』ti. So teneva niyāmena satta divasāni mahādānaṃ datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamasukhumavatthaṃ buddhānaṃ pādamūle ṭhapetvā bhikkhusatasahassaṃ ticīvarena acchādetvā tathāgataṃ upasaṅkamitvā, 『『bhante, yo tumhehi ito sattadivasamatthake bhikkhu etadagge ṭhapito, ahampi so bhikkhu viya anāgate uppajjanakabuddhassa sāsane pabbajitvā paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho bhaveyya』』nti vatvā satthu pādamūle sīsaṃ katvā nipajji.
Satthā tassa vacanaṃ sutvā 『『iminā kulaputtena mahāadhikāro kato, samijjhissati nu kho etassa ayaṃ patthanā no』』ti anāgataṃsañāṇaṃ pesetvā āvajjento 『『samijjhissatī』』ti passi. Buddhānañhi atītaṃ vā anāgataṃ vā paccuppannaṃ vā ārabbha āvajjentānaṃ āvaraṇaṃ nāma natthi, anekakappakoṭisatasahassantarampi ca atītaṃ vā anāgataṃ vā cakkavāḷasahassantarampi ca paccuppannaṃ vā āvajjanapaṭibaddhameva manasikārapaṭibaddhameva hoti. Evaṃ appaṭivattiyena ñāṇena so bhagavā idaṃ addasa – 『『anāgate satasahassakappapariyosāne gotamo nāma buddho loke uppajjissati, tadā imassa patthanā samijjhissatī』』ti. Atha naṃ evamāha – 『『ambho, kulaputta, anāgate satasahassakappapariyosāne gotamo nāma buddho loke uppajjissati , tvaṃ tassa paṭhamakadhammadesanāya teparivaṭṭadhammacakkappavattanasuttantapariyosāne aṭṭhārasahi brahmakoṭīhi saddhiṃ sahassanayasampanne sotāpattiphale patiṭṭhahissasī』』ti.
Iti satthā taṃ kulaputtaṃ byākaritvā caturāsīti dhammakkhandhasahassāni desetvā anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutassa sarīraṃ suvaṇṇakkhandho viya ekagghanaṃ ahosi, sarīracetiyaṃ panassubbedhena sattayojanikaṃ akaṃsu. Iṭṭhakā suvaṇṇamayā ahesuṃ, haritālamanosilāya mattikākiccaṃ, telena udakakiccaṃ sādhayiṃsu. Buddhānaṃ dharamānakāle sarīrappabhā dvādasayojanikaṃ phari, parinibbutānaṃ pana tesaṃ rasmi nikkhamitvā samantā yojanasataṃ avatthari.
Ayaṃ seṭṭhi buddhānaṃ sarīracetiyaṃ parivāretvā sahassaratanagghiyāni kāresi. Cetiyapatiṭṭhāpanadivase antocetiye ratanagharaṃ kāresi. So vassasatasahassaṃ mahantaṃ dānādimayaṃ kalyāṇakammaṃ katvā tato cuto devapure nibbatti. Tassa devesu ca manussesu ca saṃsarantasseva navanavuti kappasahassāni nava kappasatāni nava ca kappā samatikkantā. Ettakassa kālassa accayena ito ekanavutikappamatthake ayaṃ kulaputto bandhumatīnagarassa dvārasamīpe gāme kuṭumbiyagehe nibbatto. Tassa mahākāloti nāmaṃ ahosi, kaniṭṭhabhātā panassa cūḷakālo nāma.
Tasmiṃ samaye vipassī bodhisatto tusitapurā cavitvā bandhumatīnagare bandhumassa rañño aggamahesiyā kucchismiṃ nibbatto. Anukkamena sabbaññutaṃ patvā dhammadesanatthāya mahābrahmunā āyācito 『『kassa nu kho paṭhamaṃ dhammaṃ desessāmī』』ti cintetvā attano kaniṭṭhaṃ khaṇḍaṃ nāma rājakumāraṃ tissañca purohitaputtaṃ 『『paṭhamaṃ dhammaṃ paṭivijjhituṃ samatthā』』ti disvā 『『tesañca dhammaṃ desessāmi, pitu ca saṅgahaṃ karissāmī』』ti bodhimaṇḍato ākāseneva āgantvā kheme migadāye otiṇṇo te pakkosāpetvā dhammaṃ desesi. Desanāpariyosāne te dvepi janā caturāsītiyā pāṇasahassehi saddhiṃ arahattaphale patiṭṭhahiṃsu.
Athāparepi bodhisattakāle anupabbajitā caturāsītisahassā kulaputtā taṃ pavattiṃ sutvā satthu santikaṃ āgantvā dhammadesanaṃ sutvā arahattaphale patiṭṭhahiṃsu. Satthā taṃ tattheva khaṇḍattheraṃ aggasāvakaṭṭhāne, tissattheraṃ dutiyasāvakaṭṭhāne ṭhapesi. Rājāpi taṃ pavattiṃ sutvā 『『puttaṃ passissāmī』』ti uyyānaṃ gantvā dhammadesanaṃ sutvā tīsu saraṇesu patiṭṭhāya satthāraṃ svātanāya nimantetvā abhivādetvā padakkhiṇaṃ katvā pakkāmi.
So pāsādavaragato nisīditvā cintesi – 『『mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me aggasāvako, purohitaputto dutiyasāvako. Ime ca avasesabhikkhū gihikālepi mayhaṃ puttameva parivāretvā vicariṃsu, ime pubbepi dānipi mayhameva bhārā, ahameva te catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī』』ti. Vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhosu passesu khadirapākāraṃ kāretvā vatthehi paṭicchādāpetvā upari suvaṇṇatārakavicittaṃ samolambitatālakkhandhamattavividhapupphadāmavitānaṃ kāretvā heṭṭhābhūmiṃ vicittattharaṇehi santharāpetvā anto ubhosu passesu mālāgacchakesu puṇṇaghaṭe sakalamaggavāsatthāya ca gandhantaresu pupphāni pupphantaresu gandhe ca ṭhapāpetvā bhagavato kālaṃ ārocāpesi. Bhagavā bhikkhusaṅghaparivuto antosāṇiyāva rājagehaṃ gantvā bhattakiccaṃ katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ.
Nāgarā cintesuṃ – 『『ajja satthu loke uppannassa sattamāsādhikāni satta saṃvaccharāni, mayañca daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ pūjaṃ vā kātuṃ dhammaṃ vā sotuṃ. Rājā 『mayhaṃ eva buddho, mayhaṃ dhammo, mayhaṃ saṅgho』ti mamāyitvā sayameva upaṭṭhahati. Satthā ca uppajjamāno sadevakassa lokassa atthāya uppanno, na raññoyeva atthāya. Na hi raññoyeva nirayo uṇho, aññesaṃ nīluppalavanasadiso. Tasmā rājānaṃ evaṃ vadāma 『sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā saddhiṃ yujjhitvā saṅghaṃ gahetvā dānādīni puññāni karoma. Na sakkā kho pana suddhanāgareheva evaṃ kātuṃ, ekaṃ jeṭṭhakapurisampi gaṇhāmā』』』ti senāpatiṃ upasaṅkamitvā tassa tamatthaṃ ārocetvā 『『sāmi kiṃ amhākaṃ pakkho hohisi, udāhu rañño』』ti āhaṃsu. So āha – 『『tumhākaṃ pakkho homi, apica kho pana paṭhamadivaso mayhaṃ dātabbo』』ti. Te sampaṭicchiṃsu.
So rājānaṃ upasaṅkamitvā 『『nāgarā, deva, tumhākaṃ kupitā』』ti āha. Kimatthaṃ tātāti? Satthāraṃ kira tumheva upaṭṭhahatha, amhe na labhāmāti. Sace idānipi labhanti, na kuppanti. Alabhantā tumhehi saddhiṃ yujjhitukāmā, devāti. Yujjhāmi, tāta, na bhikkhusaṅghaṃ demīti. Deva, tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti? Nanu tvaṃ senāpatīti? Nāgarehi vinā asamattho ahaṃ, devāti. Tato rājā 『『balavanto nāgarā, senāpatipi tesaṃyeva pakkho』』ti ñatvā 『『aññāni sattamāsādhikāni satta saṃvaccharāni mayhaṃ bhikkhusaṅghaṃ dentū』』ti āha. Nāgarā na sampaṭicchiṃsu. Rājā 『『chabbassāni pañcavassānī』』ti evaṃ hāpetvā aññe satta divase yāci . Nāgarā 『『atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī』』ti anujāniṃsu. Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ sattannameva divasānaṃ sajjetvā cha divase kesañci apassantānaṃyeva dānaṃ datvā sattame divase nāgare pakkosāpetvā 『『sakkhissatha, tātā, evarūpaṃ dānaṃ dātu』』nti āha. Tepi 『『nanu amheyeva nissāyetaṃ devassa uppanna』』nti vatvā 『『sakkhissāmā』』ti āhaṃsu. Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ vanditvā, 『『bhante, aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassu bhāraṃ akatvā yāvajīvaṃ catūhi paccayehi upaṭṭhahissāmīti cintesiṃ, nāgarānaṃ dāni me anuññātaṃ, nāgarā hi 『mayaṃ dānaṃ dātuṃ na labhāmā』ti bhagavā kuppanti. Sveva paṭṭhāya tesaṃ anuggahaṃ karothā』』ti āha.
Atha dutiyadivase senāpati mahādānaṃ adāsi. Tato nāgarā raññā katasakkārato uttaritaraṃ sakkārasammānaṃ katvā dānaṃ adaṃsu. Eteneva niyāmena sakalanagarassa paṭipāṭiyā gatāya dvāragāmavāsino sakkārasammānaṃ sajjayiṃsu. Mahākālakuṭumbiko cūḷakālaṃ āha – 『『dasabalassa sakkārasammānaṃ sveva amhākaṃ pāpuṇāti, kiṃ sakkāraṃ karissāmā』』ti? Tvameva bhātika jānāhīti. Sace mayhaṃ ruciyā karosi, amhākaṃ soḷasakarīsamattesu khettesu gahitagabbhā sāliyo atthi. Sāligabbhaṃ phāletvā ādāya buddhānaṃ anucchavikaṃ pacāpemāti. Evaṃ kayiramāne kassaci upakāro na hoti, tasmā netaṃ mayhaṃ ruccatīti. Sace tvaṃ evaṃ na karosi, ahaṃ mayhaṃ santakaṃ mamāyituṃ labhāmīti soḷasakarīsamattaṃ khettaṃ majjhe bhinditvā aṭṭhakarīsaṭṭhāne sīmaṃ ṭhapetvā sāligabbhaṃ phāletvā ādāya asambhinne khīre pacāpetvā catumadhuraṃ pakkhipitvā buddhappamukhassa saṅghassa adāsi. Kuṭumbikassa kho gabbhaṃ phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi, gāmavāsīhi saddhiṃ aggasassaṃ nāma adāsi, lāyane lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ khalaggaṃ khalabhaṇḍaggaṃ koṭṭhagganti. Evaṃ so ekasasseva nava vāre aggadānaṃ adāsi. Tampi sassaṃ atirekaṃ uṭṭhānasampannaṃ ahosi.
Yāva buddhā dharati, yāva ca saṅgho dharati, eteneva niyāmena kalyāṇakammaṃ katvā tato cuto devaloke nibbattitvā devesu ceva manussesu ca saṃsaranto ekanavutikappe sampattiṃ anubhavitvā amhākaṃ satthu loke uppannakāle kapilavatthunagarassa avidūre doṇavatthubrāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase koṇḍaññamāṇavoti nāmaṃ akaṃsu. So vuḍḍhimanvāya tayo vede uggahetvā lakkhaṇamantānaṃ pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurā cavitvā kapilavatthupure nibbatti. Tassa nāmaggahaṇadivase aṭṭhuttaraṃ brāhmaṇasataṃ ahatavatthehi acchādetvā appodakaṃ madhupāyāsaṃ pāyetvā tesaṃ antare aṭṭha jane uccinitvā mahātale nisīdāpetvā alaṅkatapaṭiyattaṃ bodhisattaṃ dukūlacumbaṭake nipajjāpetvā lakkhaṇapariggahaṇatthaṃ tesaṃ santikaṃ ānayiṃsu. Dhurāsane nisinnabrāhmaṇo mahāpurisassa sarīrasampattiṃ oloketvā dve aṅguliyo ukkhipi. Evaṃ paṭipāṭiyā satta janā ukkhipiṃsu. Tesaṃ pana sabbanavako koṇḍaññamāṇavo, so bodhisattassa lakkhaṇavaranipphattiṃ oloketvā 『『agāramajjhe ṭhānakāraṇaṃ natthi, ekantenesa vivaṭṭacchado buddho bhavissatī』』ti ekameva aṅguliṃ ukkhipi. Itare pana satta janā 『『sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace pabbajissati, buddho bhavissatī』』ti dve gatiyo disvā dve aṅguliyo ukkhipiṃsu. Ayaṃ pana koṇḍañño katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā 『『imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānakaraṇaṃ nāma natthi, nissaṃsayaṃ buddho bhavissatī』』ti ekameva gatiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipi. Tato brāhmaṇā attano gharāni gantvā putte āmantayiṃsu – 『『tātā, amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutappattaṃ mayaṃ sambhāveyyāma vā no vā. Tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā』』ti.
Suddhodanamahārājāpi bodhisattassa dhātiyo ādiṃ katvā parihāraṃ upaṭṭhapento bodhisattaṃ vuddhiṃ āpādesi. Mahāsattopi vuddhippatto devo viya sampattiṃ anubhavitvā paripakke ñāṇe kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulakumārassa jātadivase channasahāyo kaṇḍakaṃ āruyha devatāhi vivaṭena dvārena mahābhinikkhamanaṃ nikkhamitvā teneva rattibhāgena tīṇi rajjāni atikkamitvā anomānadītīre pabbajitvā ghaṭikāramahābrahmunā ābhate arahaddhaje gahitamatteyeva vassasaṭṭhikatthero viya pāsādikena iriyāpathena rājagahaṃ patvā tattha piṇḍāya caritvā paṇḍavapabbatacchāyāya piṇḍapātaṃ paribhuñjitvā raññā māgadhena rajjasiriyā nimantiyamānopi taṃ paṭikkhipitvā anukkamena uruvelaṃ gantvā 『『ramaṇīyo vata ayaṃ bhūmibhāgo , alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā』』ti padhānābhimukhaṃ cittaṃ uppādetvā tattha vāsaṃ upagato.
Tena samayena itare satta brāhmaṇā yathākammaṃ gatā, sabbadaharo pana lakkhaṇapariggāhako koṇḍaññamāṇavo arogo. So 『『mahāpuriso pabbajito』』ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṅkamitvā evamāha – 『『siddhatthakumāro kira pabbajito. So hi nissaṃsayaṃ buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṃ. Sace tumhepi icchatha, etha mayaṃ taṃ mahāpurisamanupabbajissāmā』』ti. Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu. Tayo janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Ime pañca pabbajitvā gāmanigamarājadhānīsu bhikkhāya carantā bodhisattassa santikaṃ agamiṃsu. Te chabbassāni bodhisatte mahāpadhānaṃ padahante 『『idāni buddho bhavissati idāni buddho bhavissatī』』ti mahāsattaṃ upaṭṭhahamānā santikāvacarāvassa ahesuṃ. Yadā pana bodhisatto ekatilataṇḍulādīhi vītināmentopi dukkarakārikāya ariyadhammapaṭivedhassa abhāvaṃ ñatvā oḷārikaṃ āhāraṃ āhari, tadā te pakkamitvā isipatanaṃ agamaṃsu.
Atha bodhisatto oḷārikāhāraparibhogena chavimaṃsalohitapāripūriṃ katvā visākhapuṇṇamadivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā 『『ajja buddho bhavissāmī』』ti katasanniṭṭhāno sāyanhasamaye kālena nāgarājena anekehi thutisatehi abhitthaviyamāno mahābodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātuabhimukho pallaṅkena nisīditvā caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya sūriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā paccūsakālasamanantare paṭiccasamuppāde ñāṇaṃ otāretvā anulomapaṭilomaṃ paccayākāravaṭṭaṃ sammasanto sabbabuddhehi paṭividdhaṃ asādhāraṇaṃ sabbaññutaññāṇaṃ paṭivijjhitvā nibbānārammaṇāya phalasamāpattiyā tattheva sattāhaṃ vītināmesi.
Eteneva upāyena sattasattāhaṃ bodhimaṇḍe viharitvā rājāyatanamūle madhupiṇḍikabhojanaṃ paribhuñjitvā puna ajapālanigrodhamūlaṃ āgantvā tattha nisinno dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante mahābrahmunā yācito buddhacakkhunā lokaṃ volokento tikkhindriyādibhede satte disvā mahābrahmuno dhammadesanāya paṭiññaṃ datvā 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desessāmī』』ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā puna cintento 『『bahūpakārā kho pana me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yaṃnūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya』』nti cittaṃ uppādesi. Idaṃ pana sabbameva buddhānaṃ parivitakkamattameva, ṭhapetvā pana koṇḍaññabrāhmaṇaṃ añño koci paṭhamaṃ dhammaṃ paṭivijjhituṃ samattho nāma natthi. Sopi etadatthameva kappasatasahassaṃ adhikārakammaṃ akāsi, buddhappamukhassa bhikkhusaṅghassa nava vāre aggasassadānaṃ adāsi.
Atha satthā pattacīvaramādāya anupubbena isipatanaṃ gantvā yena pañcavaggiyā bhikkhū, tenupasaṅkami. Te tathāgataṃ āgacchantaṃ disvāva attano katikāya saṇṭhātuṃ nāsakkhiṃsu. Eko pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññāpesi, eko pādodakaṃ paccupaṭṭhāpesi, eko pāde dhovi, eko tālavaṇṭaṃ gahetvā bījamāno ṭhito. Evaṃ tesu vattaṃ dassetvā santike nisinnesu koṇḍaññattheraṃ kāyasakkhiṃ katvā satthā anuttaraṃ teparivaṭṭaṃ dhammacakkappavattanasuttantaṃ ārabhi. Manussaparisā pañca janāva ahesuṃ, devaparisā aparicchinnā. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi mahābrahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhito. Atha satthā 『『mayā dukkarasatābhataṃ dhammaṃ paṭhamameva aññāsīti aññāsikoṇḍañño nāma aya』』nti theraṃ ālapanto 『『aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍañño』』ti āha. Tassa tadeva nāmaṃ jātaṃ. Tena vuttaṃ – 『『iti hidaṃ āyasmato koṇḍaññassa aññāsikoṇḍaññotveva nāmaṃ ahosī』』ti.
Iti thero āsāḷhipuṇṇamāyaṃ sotāpattiphale patiṭṭhito, pāṭipadadivase bhaddiyatthero, dutiyapakkhadivase vappatthero, tatiyapakkhadivase mahānāmatthero, pakkhassa catutthiyaṃ assajitthero sotāpattiphale patiṭṭhito. Pañcamiyā pana pakkhassa anattalakkhaṇasuttantadesanāpariyosāne sabbepi arahatte patiṭṭhitā.
Tena kho pana samayena cha loke arahanto honti. Tato paṭṭhāya satthā yasadārakappamukhe pañcapaññāsa purise, kappāsiyavanasaṇḍe tiṃsamatte bhaddavaggiye, gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale, ekaṃ nahutaṃ saraṇattaye patiṭṭhāpetvā jambudīpatale sāsanaṃ pupphitaphalitaṃ katvā sakalajambudīpamaṇḍalaṃ kāsāvapajjotaṃ isivātapaṭivātaṃ karonto ekasmiṃ samaye jetavanamahāvihāraṃ patvā tattha vasanto bhikkhusaṅghamajjhe paññattavarabuddhāsanagato dhammaṃ desento 『『paṭhamaṃ dhammaṃ paṭividdhabhikkhūnaṃ antare mama putto koṇḍañño aggo』』ti dassetuṃ etadaggaṭṭhāne ṭhapesi.
Theropi dve aggasāvake attano nipaccakāraṃ karonte disvā buddhānaṃ santikā apakkamitukāmo hutvā 『『puṇṇamāṇavo pabbajitvā sāsane aggadhammakathiko bhavissatī』』ti disvā doṇavatthubrāhmaṇagāmaṃ gantvā attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā 『『ayaṃ buddhānaṃ santike vasissatī』』ti tassa buddhānaṃ antevāsikabhāvaṃ katvā sayaṃ dasabalaṃ upasaṅkamitvā 『『bhagavā mayhaṃ gāmantasenāsanaṃ asappāyaṃ, ākiṇṇo viharituṃ na sakkomi, chaddantadahaṃ gantvā vasissāmī』』ti bhagavantaṃ anujānāpetvā uṭṭhāyāsanā satthāraṃ vanditvā chaddantadahaṃ gantvā chaddantahatthikulaṃ nissāya dvādasa vassāni vītināmetvā tattheva anupādisesāya nibbānadhātuyā parinibbāyi.
Sāriputta-moggallānattheravatthu
189-190. Dutiyatatiyesu mahāpaññānanti mahatiyā paññāya samannāgatānaṃ. Iddhimantānanti iddhiyā sampannānaṃ. Sāriputto moggallānoti tesaṃ therānaṃ nāmaṃ.
Imesampi pañhakamme ayamanupubbikathā – ito satasahassakappādhike asaṅkhyeyyakappamatthake sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Moggallāno gahapatimahāsālakule nibbatti , nāmena sirivaḍḍhanakuṭumbiyo nāma ahosi. Te ubhopi sahapaṃsukīḷitāva sahāyakā ahesuṃ. Saradamāṇavo pitu accayena kulasantakaṃ mahādhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – 『『ahaṃ idhalokattabhāvameva jānāmi, no paralokattabhāvaṃ, jātasattānañca maraṇaṃ nāma dhuvaṃ, mayā ekaṃ pabbajjaṃ pabbajitvā mokkhadhammagavesanaṃ kātuṃ vaṭṭatī』』ti. So sahāyakaṃ upasaṅkamitvā āha – 『『samma sirivaḍḍhana, ahaṃ pabbajitvā mokkhadhammaṃ gavesissāmi, tvaṃ mayā saddhiṃ pabbajituṃ sakkhissasī』』ti. Na sakkhissāmi , samma, tvaṃyeva pabbajāhīti. So cintesi – 『『paralokaṃ gacchantā sahāye vā ñātimitte vā gahetvā gatā nāma natthi, attanā kataṃ attanova hotī』』ti. Tato ratanakoṭṭhāgāraṃ vivarāpetvā kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ datvā pabbatapādaṃ pavisitvā isipabbajjaṃ pabbaji. Tassa eko dve tayoti evaṃ anupabbajjaṃ pabbajitā catusattatisahassamattā jaṭilā ahesuṃ. So pañcābhiññā aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañca abhiññā aṭṭha ca samāpattiyo nibbattesuṃ.
Tena samayena anomadassī nāma buddho loke udapādi. Nagaraṃ candavatī nāma ahosi, pitā yasavanto nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho, nisabhatthero ca anomatthero cāti dve aggasāvakā, varuṇatthero nāma upaṭṭhāko, sundarā ca sumanā cāti dve aggasāvikā, āyu vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā dvādasayojanaṃ phari, bhikkhusatasahassaparivāro ahosi.
Athekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento saradatāpasaṃ disvā 『『ajja mayhaṃ saradatāpasassa santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako sirivaḍḍhanakuṭumbiyo dutiyasāvakaṭṭhānaṃ, desanāpariyosāne cassa parivārā catusattatisahassajaṭilā arahattaṃ pāpuṇissanti, mayā tattha gantuṃ vaṭṭatī』』ti attano pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro hutvā saradatāpasassa antevāsikesu phalāphalatthāya gatesu 『『buddhabhāvaṃ me jānātū』』ti tassa passantasseva saradatāpasassa ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso buddhānubhāvaṃ ceva sarīrasampattiṃ cassa disvā lakkhaṇamante sammasitvā 『『imehi lakkhaṇehi samannāgato nāma agāramajjhe vasanto rājā hoti cakkavattī, pabbajjanto loke vivaṭṭacchado sabbaññu buddho hoti, ayaṃ puriso nissaṃsayaṃ buddho』』ti jānitvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññattāsane. Saradatāpasopi attano anucchavikaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
Tasmiṃ samaye catusattatisahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ oloketvā āhaṃsu – 『『ācariya, mayaṃ 『imasmiṃ loke tumhehi mahantataro natthī』ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe』』ti. Tātā, kiṃ vadatha? Sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena saddhiṃ mayhaṃ upamaṃ mā karittha puttakāti. Atha te tāpasā 『『sace ayaṃ ittarasatto abhavissa, na amhākaṃ ācariyo evarūpaṃ upamaṃ āhareyya, yāva mahā vatāyaṃ puriso』』ti sabbeva pādesu nipatitvā sirasā vandiṃsu.
Atha ne ācariyo āha – 『『tātā, amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, satthā ca bhikkhācāravelāya idhāgato, mayaṃ yathābalaṃ deyyadhammaṃ dassāma. Tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ, taṃ taṃ āharathā』』ti. Āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi . Satthārā ca phalāphale paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhattakiccaṃ niṭṭhāpetvā hatthaṃ dhovitvā nisinne satthari sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā 『『dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū』』ti cintesi. Te satthu cittaṃ ñatvā satasahassakhīṇāsavaparivārā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.
Tato saradatāpaso antevāsike āmantesi – 『『tātā, buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassānampi āsanaṃ natthi, tumhehi ajja uḷāraṃ buddhasakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā』』ti. Kathanakālo papañco viya hoti, iddhimantānaṃ pana visayo acinteyyoti muhuttamatteneva te tāpasā vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ ahosi. Evaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggahetvā ṭhito, 『『bhante, mayhaṃ dīgharattaṃ hitasukhatthāya imaṃ pupphāsanaṃ abhiruhathā』』ti āha.
『『Nānāpupphañca gandhañca, sampādetvāna ekato;
Pupphāsanaṃ paññāpetvā, idaṃ vacanamabraviṃ.
『『Idaṃ te āsanaṃ vīra, paññattaṃ tavanucchaviṃ;
Mama cittaṃ pasādento, nisīda pupphamāsane.
『『Sattarattidivaṃ buddho, nisīdi pupphamāsane;
Mama cittaṃ pasādetvā, hāsayitvā sadevake』』ti.
Evaṃ nisinne satthari dve aggasāvakā ca sesabhikkhū ca attano attano pattāsanesu nisīdiṃsu. Saradatāpaso mahantaṃ pupphacchattaṃ gahetvā tathāgatassa matthake dhārayanto aṭṭhāsi. Satthā 『『jaṭilānaṃ ayaṃ sakkāro mahapphalo hotū』』ti nirodhasamāpattiṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ paribhuñjitvā sesakāle buddhānaṃ añjaliṃ paggayha tiṭṭhanti. Saradatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ gahitaniyāmeneva sattāhaṃ pītisukhena vītināmesi.
Satthā nirodhato vuṭṭhāya dakkhiṇapasse nisinnaṃ aggasāvakaṃ nisabhattheraṃ āmantesi – 『『nisabha sakkārakārakānaṃ tāpasānaṃ pupphāsanānumodanaṃ karohī』』ti. Thero cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya tuṭṭhamānaso sāvakapāramiñāṇe ṭhatvā pupphāsanānumodanaṃ ārabhi. Tassa desanāvasāne dutiyasāvakaṃ āmantesi – 『『tvampi dhammaṃ desehī』』ti. Anomatthero tepiṭakaṃ buddhavacanaṃ sammasitvā dhammaṃ kathesi. Dvinnaṃ sāvakānaṃ desanāya ekassapi abhisamayo nāhosi. Atha satthā aparimāṇe buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāpariyosāne ṭhapetvā saradatāpasaṃ sabbepi catusattatisahassajaṭilā arahattaṃ pāpuṇiṃsu. Satthā 『『etha bhikkhavo』』ti hatthaṃ pasāresi. Tesaṃ tāvadeva kesamassu antaradhāyi, aṭṭha parikkhārā kāye paṭimukkāva ahesuṃ.
Saradatāpaso kasmā arahattaṃ na pattoti? Vikkhittacittattā. Tassa kira buddhānaṃ dutiyāsane nisīditvā sāvakapāramiñāṇe ṭhatvā dhammaṃ desayato aggasāvakassa desanaṃ sotuṃ āraddhakālato paṭṭhāya 『『aho vatāhampi anāgate uppajjanakassa buddhassa sāsane imināva sāvakena laddhadhuraṃ labheyya』』nti cittaṃ udapādi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ nāsakkhi . Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha – 『『bhante, tumhākaṃ anantarāsane nisinno bhikkhu tumhākaṃ sāsane ko nāma hotī』』ti? Mayā pavattitaṃ dhammacakkaṃ anuppavattetā sāvakapāramiñāṇassa koṭippatto soḷasa paññā paṭivijjhitvā ṭhito mayhaṃ sāsane aggasāvako nisabhatthero nāma esoti. 『『Bhante, yvāyaṃ mayā sattāhaṃ pupphacchattaṃ dhārentena sakkāro kato, ahaṃ imassa phalena aññaṃ sakkattaṃ vā brahmattaṃ vā na patthemi, anāgate pana ayaṃ nisabhatthero viya ekassa buddhassa aggasāvako bhaveyya』』nti patthanaṃ akāsi.
Satthā 『『samijjhissati nu kho imassa purisassa patthanā』』ti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā samijjhanabhāvaṃ addasa. Disvā saradatāpasaṃ āha – 『『na te ayaṃ patthanā moghā bhavissati, anāgate pana kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamo nāma buddho loke uppajjissati. Tassa mātā mahāmāyā nāma devī bhavissati, pitā suddhodano nāma rājā, putto rāhulo nāma, upaṭṭhāko ānando nāma, dutiyasāvako moggallāno nāma, tvaṃ pana tassa aggasāvako dhammasenāpati sāriputto nāma bhavissasī』』ti. Evaṃ tāpasaṃ byākaritvā dhammakathaṃ kathetvā bhikkhusaṅghaparivāro ākāsaṃ pakkhandi.
Saradatāpasopi antevāsikattherānaṃ santikaṃ gantvā sahāyakassa sirivaḍḍhanakuṭumbikassa sāsanaṃ pesesi – 『『bhante, mama sahāyakassa vadetha 『sahāyakena te saradatāpasena anomadassibuddhassa pādamūle anāgate uppajjanakassa gotamabuddhassa sāsane aggasāvakaṭṭhānaṃ patthitaṃ, tvaṃ dutiyasāvakaṭṭhānaṃ patthehī』』』ti. Evañca pana vatvā therehi puretarameva ekapassena gantvā sirivaḍḍhassa nivesanadvāre aṭṭhāsi.
Sirivaḍḍhano 『『cirassaṃ vata me ayyo āgato』』ti āsane nisīdāpetvā attanā nīcāsane nisinno 『『antevāsikaparisā pana vo, bhante, na paññāyatī』』ti pucchi. Āma samma, amhākaṃ assamaṃ anomadassī nāma buddho āgato, mayaṃ tassa attano balena sakkāraṃ akarimha. Satthā sabbesaṃ dhammaṃ desesi, desanāpariyosāne ṭhapetvā maṃ sesā arahattaṃ patvā pabbajiṃsūti. Tumhe kasmā na pabbajitāti? Ahaṃ satthu aggasāvakaṃ nisabhattheraṃ disvā anāgate uppajjanakassa gotamassa nāma buddhassa sāsane aggasāvakaṭṭhānaṃ patthesiṃ, tvampi tassa sāsane dutiyasāvakaṭṭhānaṃ patthehīti. Mayhaṃ buddhehi saddhiṃ paricayo natthi, bhanteti. Buddhehi saddhiṃ kathanaṃ mayhaṃ bhāro hotu, tvaṃ mahantaṃ adhikāraṃ sajjehīti.
Sirivaḍḍhano saradatāpasassa vacanaṃ sutvā attano nivesanadvāre rājamānena aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā vālukaṃ okirāpetvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā sesabhikkhūnampi āsanāni paṭiyādāpetvā mahantaṃ sakkārasammānaṃ sajjetvā buddhānaṃ nimantanatthāya saradatāpasassa saññaṃ adāsi. Tāpaso tassa vacanaṃ sutvā buddhappamukhaṃ bhikkhusaṅghaṃ gahetvā tassa nivesanaṃ agamāsi. Sirivaḍḍhano paccuggamanaṃ katvā tathāgatassa hatthato pattaṃ gahetvā maṇḍapaṃ pavesetvā paññattāsanesu nisinnassa buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ datvā paṇītena bhojanena parivisitvā bhattakiccapariyosāne buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, 『『bhante, nāyaṃ ārambho appamattakaṭṭhānatthāya, imināva niyāmena sattāhaṃ anukampaṃ karothā』』ti āha. Satthā adhivāsesi. So teneva niyāmena sattāhaṃ mahādānaṃ pavattetvā bhagavantaṃ vanditvā añjaliṃ paggahetvā ṭhito āha – 『『bhante, mama sahāyo saradatāpaso yassa satthu aggasāvako homīti patthesi, ahampi tasseva dutiyasāvako bhavāmī』』ti.
Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā byākāsi – 『『tvaṃ ito kappasatasahassādhikaṃ asaṅkhyeyyaṃ atikkamitvā gotamabuddhassa dutiyasāvako bhavissasī』』ti. Buddhānaṃ byākaraṇaṃ sutvā sirivaḍḍhano haṭṭhapahaṭṭho ahosi. Satthāpi bhattānumodanaṃ katvā saparivāro vihārameva gato. Sirivaḍḍhano tato paṭṭhāya yāvajīvaṃ kalyāṇakammaṃ katvā dutiyattavāre kāmāvacaradevaloke nibbatto. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatto.
Tato paṭṭhāya imesaṃ ubhinnampi antarākammaṃ na kathitaṃ. Amhākaṃ pana buddhassa nibbattito puretarameva saradatāpaso rājagahanagarassa avidūre upatissagāme sāribrāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhi. Taṃdivasameva cassa sahāyopi rājagahasseva avidūre kolitagāme moggallibrāhmaṇiyā kucchiyaṃ paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnampi ekadivasameva gabbhaparihāraṃ adaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo upaṭṭhahiṃsu. Nāmaggahaṇadivase sāribrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ akaṃsu, itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ akaṃsu. Te ubhopi vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.
Upatissamāṇavassa kīḷanatthāya nadiṃ vā uyyānaṃ vā pabbataṃ vā gamanakāle pañca suvaṇṇasivikāsatāni parivārā honti, kolitamāṇavassa pañca ājaññarathasatāni. Dvepi janā pañcapañcamāṇavakasataparivārā honti. Rājagahe ca anusaṃvaccharaṃ giraggasamajjaṃ nāma hoti, tesaṃ dvinnampi ekaṭṭhāneyeva mañcaṃ bandhanti. Dvepi janā ekatova nisīditvā samajjaṃ passantā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvijjanti, dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ imināva niyāmena ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvejanaṃ vā dāyaṃ dātuṃ yuttaṭṭhāne dāyadānaṃ vā nāhosi. Dvepi pana janā evaṃ cintayiṃsu – 『『kiṃ ettha oloketabbaṃ atthi, sabbepime appatte vassasate apaṇṇattikabhāvaṃ gamissanti. Amhehi pana ekaṃ mokkhadhammaṃ gavesituṃ vaṭṭatī』』ti ārammaṇaṃ gahetvā nisīdiṃsu.
Tato kolito upatissaṃ āha – 『『samma upatissa, na tvaṃ aññasu divasesu viya haṭṭhapahaṭṭho, anattamanadhātukosi, kiṃ te sallakkhita』』nti? Samma kolita, 『『etesaṃ olokane sāro natthi, niratthakametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatī』』ti idaṃ cintayanto nisinnomhīti, tvaṃ pana kasmā anattamanosīti? Sopi tatheva āha. Athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso taṃ evamāha – 『『amhākaṃ ubhinnampi sucintitaṃ, mokkhadhammaṃ gavesantehi pana ekā pabbajjā laddhuṃ vaṭṭati, kassa santike pabbajāmā』』ti.
Tena kho pana samayena sañcayo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Te 『『tassa santike pabbajissāmā』』ti pañcahi māṇavakasatehi saddhiṃ sañcayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo atirekalābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañcayassa samayaṃ pariggaṇhitvā, 『『ācariya, tumhākaṃ jānanasamayo ettakova, udāhu uttaripi atthī』』ti pucchiṃsu. Sañcayo 『『ettakova, sabbaṃ tumhehi ñāta』』nti āha. Te tassa kathaṃ sutvā cintayiṃsu – 『『evaṃ sati imassa santike brahmacariyavāso niratthako, mayaṃ mokkhadhammaṃ gavesituṃ nikkhantā, so imassa santike uppādetuṃ na sakkā. Mahā kho pana jambudīpo, gāmanigamarājadhāniyo carantā mayaṃ avassaṃ mokkhadhammadesakaṃ ekaṃ ācariyaṃ labhissāmā』』ti. Te tato paṭṭhāya yattha yattha paṇḍitā samaṇabrāhmaṇā atthīti suṇanti, tattha tattha gantvā pañhasākacchaṃ karonti. Tehi puṭṭhaṃ pañhaṃ aññe kathetuṃ samatthā natthi, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambudīpaṃ pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā, 『『samma kolita, yo paṭhamaṃ amataṃ adhigacchati, so ārocetū』』ti katikaṃ akaṃsu.
Tena samayena amhākaṃ satthā paṭhamābhisambodhiṃ patvā pavattitavaradhammacakko anupubbena rājagahaṃ sampatto hoti. Atha 『『ekasaṭṭhi arahanto loke uppannā hontī』』ti vuttakāle 『『caratha, bhikkhave, cārikaṃ bahujanahitāyā』』ti ratanattayaguṇappakāsanatthaṃ uyyojitānaṃ bhikkhūnaṃ antare pañcavaggiyabbhantaro assajitthero paṭinivattitvā rājagahameva āgato. Punadivase pātova pattacīvaraṃ ādāya rājagahaṃ piṇḍāya pāvisi.
Tasmiṃ samaye upatissaparibbājako pātova bhattakiccaṃ katvā paribbājakārāmaṃ gacchanto theraṃ disvā cintesi – 『『mayā evarūpo pabbajito nāma na diṭṭhapubbo. Ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhūnaṃ aññataro, yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā pañhaṃ puccheyyaṃ – 『kaṃsi tvaṃ, āvuso uddissa, pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī』』』ti. Athassa etadahosi – 『『akālo kho imaṃ bhikkhuṃ pañhaṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ magga』』nti. So theraṃ laddhapiṇḍapātaṃ aññataraṃ okāsaṃ gacchantaṃ disvā nisīditukāmatañcassa ñatvā attano paribbājakapīṭhakaṃ paññāpetvā adāsi. Bhattakiccapariyosānepissa attano kuṇḍikāya udakaṃ adāsi.
Evaṃ ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ madhurapaṭisanthāraṃ katvā 『『vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso uddissa, pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī』』ti pucchi. Thero 『『atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassevāhaṃ bhagavato dhammaṃ rocemī』』ti āha. Atha naṃ 『『kiṃvādī panāyasmato satthā, kimakkhāyī』』ti pucchi. Thero cintesi – 『『ime paribbājakā nāma sāsanassa paṭipakkhabhūtā, imassa sāsanassa gambhīrataṃ dassessāmī』』ti. Attano navakabhāvaṃ dassento āha – 『『ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāvāhaṃ sakkomi vitthārena dhammaṃ desetu』』nti. Paribbājako 『『ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā vada, etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāro』』ti cintetvā āha –
『『Appaṃ vā bahuṃ vā bhāsassu, atthaṃyeva me brūhi;
Attheneva me attho, kiṃ kāhasi byañjanaṃ bahu』』nti. (mahāva. 60);
Evaṃ vutte thero 『『ye dhammā hetuppabhavā』』ti (mahāva. 60; apa. thera. 1.1.286) gāthaṃ āha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattimagge patiṭṭhahi. Itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi.
So sotāpanno hutvā uparivisese appavattante 『『bhavissati ettha kāraṇa』』nti sallakkhetvā theraṃ āha – 『『bhante, mā upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī』』ti? Veḷuvane paribbājakāti. Bhante, tumhe purato yātha, mayhaṃ eko sahāyako atthi. Amhehi ca aññamaññaṃ katikā katā 『『yo paṭhamaṃ amataṃ adhigacchati, so ārocetū』』ti. Ahaṃ taṃ paṭiññaṃ mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ āgamissāmīti pañcapatiṭṭhitena therassa pādesu nipatitvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho agamāsi.
Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā 『『ajja mayhaṃ sahāyakassa mukhavaṇṇo na aññesu divasesu viya, addhā tena amataṃ adhigataṃ bhavissatī』』ti amatādhigamaṃ pucchi. Sopissa 『『āma āvuso, amataṃ adhigata』』nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – 『『kahaṃ kira, samma, satthā vasatī』』ti? 『『Veḷuvane kira, samma, vasatī』』ti evaṃ no ācariyena assajittherena kathitanti. Tena hi samma āyāma, satthāraṃ passissāmāti. Sāriputtatthero ca nāmesa sadāpi ācariyapūjakova, tasmā sahāyaṃ kolitamāṇavaṃ evamāha – 『『samma, amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañcayaparibbājakassāpi kathessāma. Bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ saddahitvā satthu santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalapaṭivedhaṃ karissatī』』ti.
Tato dvepi janā sañcayassa santikaṃ gantvā, 『『ācariya, tvaṃ kiṃ karosi, buddho loke uppanno, svākkhāto dhammo, suppaṭipanno saṅgho. Āyāma, dasabalaṃ passissāmā』』ti. So 『『kiṃ vadetha, tātā』』ti tepi vāretvā lābhaggayasaggappattimeva tesaṃ dīpesi. Te 『『amhākaṃ evarūpo antevāsikavāso niccameva hotu, tumhākaṃ pana gamanaṃ vā agamanaṃ vā jānāthā』』ti āhaṃsu. Sañcayo 『『ime ettakaṃ jānantā mama vacanaṃ na karissantī』』ti ñatvā 『『gacchatha tumhe, tātā, ahaṃ mahallakakāle antevāsikavāsaṃ vasituṃ na sakkomī』』ti āha. Te anekehipi kāraṇehi taṃ bodhetuṃ asakkontā attano ovāde vattamānaṃ janaṃ ādāya veḷuvanaṃ agamaṃsu. Atha tesaṃ pañcasu antevāsikasatesu aḍḍhateyyasatā nivattiṃsu, aḍḍhateyyasatā tehi saddhiṃ agamaṃsu.
Satthā catuparisamajjhe dhammaṃ desento te dūratova disvā bhikkhū āmantesi – 『『ete, bhikkhave, dve sahāyā āgacchanti kolito ca upatisso ca, etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga』』nti. Atha tesaṃ parisāya cariyavasena dhammadesanaṃ vaḍḍhesi. Ṭhapetvā dve aggasāvake sabbepi te aḍḍhateyyasatā paribbājakā arahattaṃ pāpuṇiṃsu . Satthā 『『etha bhikkhavo』』ti hatthaṃ pasāresi. Sabbesaṃ kesamassu antaradhāyi, iddhimayaṃ pattacīvaraṃ kāyappaṭibaddhaṃ ahosi. Dvinnaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgataṃ, uparimaggattayakiccaṃ pana na niṭṭhāsi. Kasmā? Sāvakapāramiñāṇassa mahantatāya.
Athāyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ upanissāya samaṇadhammaṃ karonto thinamiddhe okkante satthārā saṃvejito thinamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramiñāṇassa matthakaṃ patto. Sāriputtattheropi pabbajitadivasato addhamāsaṃ atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.205-206) desiyamāne suttānusārena ñāṇaṃ pesetvā parassa vaḍḍhitabhattaṃ bhuñjanto viya sāvakapāramiñāṇassa matthakaṃ patto. Bhāgineyyo panassa desanāpariyosāne sotāpattiphale patiṭṭhito. Iti dvinnampi mahāsāvakānaṃ tathāgate rājagahe viharanteyeva sāvakapāramiñāṇakiccaṃ matthakaṃ pattaṃ. Aparabhāge pana satthā jetavane viharanto 『『mahāpaññānaṃ yadidaṃ sāriputto, iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti dvepi mahāsāvake ṭhānantare ṭhapesīti.
Mahākassapattheravatthu
- Catutthe dhutavādānanti ettha dhuto veditabbo, dhutavādo veditabbo, dhutadhammā veditabbā, dhutaṅgāni veditabbāni. Tattha dhutoti dhutakileso vā puggalo kilesadhunano vā dhammo.
Dhutavādoti ettha pana atthi dhuto na dhutavādo, atthi na dhuto dhutavādo, atthi neva dhuto na dhutavādo, atthi dhuto ceva dhutavādo ca. Tattha yo dhutaṅgena attano kilese dhuni, paraṃ pana dhutaṅgena na ovadati nānusāsati bākulatthero viya, ayaṃ dhuto na dhutavādo. Yathāha – 『『tayidaṃ āyasmā bākulo dhuto na dhutavādo』』ti. Yo pana dhutaṅgena attano kilese na dhuni, kevalaṃ aññe dhutaṅgena ovadati anusāsati upanandatthero viya, ayaṃ na dhuto dhutavādo. Yathāha – 『『tayidaṃ āyasmā upanando na dhuto dhutavādo』』ti. Yo pana ubhayavipanno lāḷudāyī viya, ayaṃ neva dhuto na dhutavādo. Yathāha – 『『tayidaṃ āyasmā lāḷudāyī neva dhuto na dhutavādo』』ti. Yo pana ubhayasampanno āyasmā mahākassapatthero viya, ayaṃ dhuto ceva dhutavādo ca. Yathāha – 『『tayidaṃ āyasmā mahākassapo dhuto ceva dhutavādo cā』』ti.
Dhutadhammā veditabbāti appicchatā santuṭṭhitā sallekhatā pavivekatā idamaṭṭhikatāti ime dhutaṅgacetanāya parivārā pañca dhammā 『『appicchaṃyeva nissāyā』』tiādivacanato (a. ni. 5.181; pari. 325) dhutadhammā nāma. Tattha appicchatā ca santuṭṭhitā ca alobho, sallekhatā ca pavivekatā ca dvīsu dhammesu anupatanti alobhe ceva amohe ca, idamaṭṭhitā ñāṇameva. Tattha alobhena paṭikkhepavatthūsu lobhaṃ, amohena tesveva ādīnavappaṭicchādakaṃ mohaṃ dhunāti. Alobhena ca anuññātānaṃ paṭisevanamukhena pavattaṃ kāmasukhallikānuyogaṃ, amohena dhutaṅgesu atisallekhamukhena pavattaṃ attakilamathānuyogaṃ dhunāti. Tasmā ime dhammā dhutadhammāti veditabbā.
Dhutaṅgāni veditabbānīti terasa dhutaṅgāni veditabbāni paṃsukūlikaṅgaṃ…pe… nesajjikaṅganti.
Dhutavādānaṃ yadidaṃ mahākassapoti yattakā dhutavādaṃ vadanti, tesaṃ sabbesampi antare ayaṃ mahākassapatthero aggoti aggaṭṭhāne ṭhapesi. Mahākassapoti uruveḷakassapo nadīkassapo gayākassapo kumārakassapoti ime khuddānukhuddake there upādāya ayaṃ mahā, tasmā mahākassapoti vutto.
Imassāpi pañhakamme ayamanupubbikathā – atīte kira kappasatasahassamatthake padumuttaro nāma satthā loke udapādi, tasmiṃ haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma kuṭumbiko asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Tasmiñca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ, yadidaṃ nisabho』』ti etadagge ṭhapesi. Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā, 『『bhante, sve mayhaṃ bhikkhaṃ adhivāsethā』』ti āha. Mahā kho, upāsaka, bhikkhusaṅghoti. Kittako bhagavāti? Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante, ekaṃ sāmaṇerampi vihāre asesetvā bhikkhaṃ adhivāsethāti. Adhivāsesi bhagavā tuṇhībhāvena. Upāsako satthu adhivāsanaṃ viditvā gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṅghaparivuto upāsakassa gharaṃ gantvā paññatte āsane nisinno dakkhiṇodakāvasāne yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.
Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthi paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā 『『pattaṃ, bhante, dethā』』ti āha. Thero pattaṃ adāsi. 『『Bhante, idheva pavisatha, satthāpi gehe nisinno』』ti. Na vaṭṭissati upāsakāti. Upāsako therassa pattaṃ gahetvā piṇḍapātassa pūretvā nīharitvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha – 『『bhante, mahānisabhatthero 『satthā gehe nisinno』ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atireko guṇo』』ti. Buddhānañca vaṇṇamaccheraṃ nāma natthi. Atha satthā evamāha – 『『upāsaka, mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññasmiṃyeva vasati. Mayaṃ channe vasāma, so abbhokāsamhiyeva vasati. Iti tassa ayañca ayañca guṇo』』ti mahāsamuddaṃ pūrayamāno viya kathesi. Upāsako pakatiyāpi jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi – 『『kiṃ mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī』』ti?
So punapi satthāraṃ nimantetvā teneva niyāmena satta divasāni mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṅghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha – 『『yaṃ me, bhante, satta divasāni dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike etassa mahānisabhattherena pattaṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa saccakāro hotū』』ti. Satthā 『『mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no』』ti olokento samijjhanabhāvaṃ disvā āha – 『『manāpaṃ te ṭhānaṃ patthitaṃ , anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī』』ti. Taṃ sutvā upāsako 『『buddhānaṃ dve kathā nāma natthī』』ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ nānappakāraṃ dānaṃ datvā sīlaṃ rakkhitvā nānappakāraṃ kalyāṇakammaṃ katvā tattha kālaṃ kato sagge nibbatti.
Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassisammāsambuddhe bandhumatiṃ nissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇe brāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame sattame saṃvacchare dhammaṃ katheti, mahantaṃ kolāhalaṃ ahosi. Sakalajambudīpe devatā 『『satthā dhammaṃ kathessatī』』ti ārocenti. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa ca nivāsanasāṭako ekova hoti, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. Sakalanagare ekasāṭakabrāhmaṇoti paññāyati. Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ gacchati. Brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha – 『『bhoti, kiṃ rattiṃ dhammassavanaṃ suṇissasi, divā』』ti. 『『Mayaṃ mātugāmajātikā nāma rattiṃ sotuṃ na sakkoma, divā sossāmī』』ti brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā dhammaṃ sutvā upāsikāhiyeva saddhiṃ āgamāsi. Atha brāhmaṇo brāhmaṇiṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.
Tasmiñca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittabījaniṃ ādāya ākāsagaṅgaṃ otārento viya sineruṃ matthaṃ katvā sāgaraṃ nimmathento viya dhammakathaṃ kathesi. Brāhmaṇassa parisante nisinnassa dhammaṃ suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā 『『dasabalassa dassāmī』』ti cintesi. Atthassa ādīnavasahassaṃ dassayamānaṃ maccheraṃ uppajji. So 『『brāhmaṇiyā ca mayhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi carituṃ na sakkā』』ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhamayāme majjhimayāmepi tatheva pīti uppajji. So tatheva cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme nikkhante pacchimayāmepi tatheva pīti uppajji. So 『『taraṇaṃ vā hotu maraṇaṃ vā, pacchāpi jānissāmī』』ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā 『『jitaṃ me, jitaṃ me』』ti tayo vāre nadi.
Tasmiñca samaye bandhumarājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma 『『jitaṃ me』』ti saddo amanāpo hoti. So purisaṃ pesesi – 『『gaccha etaṃ puccha kiṃ vadasī』』ti. So tena gantvā pucchito āha – 『『avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ jitaṃ acchariyaṃ, ahaṃ pana pacchato āgacchantassa duṭṭhagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ madditvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me macchariyaṃ jita』』nti āha. So puriso āgantvā taṃ pavattiṃ rañño ārocesi. Rājā āha – 『『amhe bhaṇe dasabalassa anurūpaṃ na jānimha, brāhmaṇo jānī』』ti vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi – 『『ayaṃ mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu guṇe paṭicca uppannena mayhaṃ ko attho』』ti? Tampi vatthayugaṃ dasabalasseva adāsi. Rājāpi 『『kiṃ brāhmaṇena kata』』nti pucchitvā 『『tampi tena vatthayugaṃ tathāgatasseva dinna』』nti sutvā aññānipi dve vatthayugāni pesesi. So tānipi adāsi. Rājā aññānipi cattārīti evaṃ yāva dvattiṃsavatthayugāni pesesi. Atha brāhmaṇo 『『idaṃ vaḍḍhetvā gahaṇaṃ viya hotī』』ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya cassa satthu vissāsiko jāto.
Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attano pārutarattakambalaṃ datvā āha – 『『ito patthāya imaṃ pārupitvā dhammaṃ suṇāhī』』ti. So 『『kiṃ me iminā kambalena imasmiṃ pūtikāye upanītenā』』ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiñca samaye chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocati. Rājā olokento sañjānitvā āha – 『『bhante, amhākaṃ esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno』』ti. Tumhehi, mahārāja, brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitāti. Rājā 『『brāhmaṇo yuttaṃ aññāsi, na maya』』nti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi 『『aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī』』ti catusaṭṭhi salākābhattāni upanibandhāpetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.
Puna tato cuto imasmiṃ kappe koṇāgamanassa ca bhagavato kassapadasabalassa cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto. So vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati, tasmiṃ ca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetuṃ āraddho. So disvā 『『kasmā, bhante, saṅgharitvā ṭhapethā』』ti āha. Anuvāto nappahotīti . 『『Iminā, bhante, karothā』』ti sāṭakaṃ datvā 『『nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū』』ti patthanaṃ paṭṭhapesi.
Atha gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya, 『『evarūpaṃ bālaṃ yojanasatena parivajjeyya』』nti patthanaṃ paṭṭhapesi. Sā gehadvāre ṭhitā sutvā 『『imāya dinnaṃ bhattaṃ mā esa bhuñjatū』』ti pattaṃ gahetvā piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā 『『bāle maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yutta』』nti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā 『『tiṭṭhatha, bhante』』ti kalalaṃ chaḍḍetvā pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā 『『yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū』』ti patthanaṃ paṭṭhapesi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi. Tepi dve jāyampatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti.
Tassa vuddhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe adinnavipākassa tassa kammassa ānubhāvena patikūlaṃ paviṭṭhamattāya ummārabbhantare sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro 『『kassāyaṃ gandho』』ti pucchitvā 『『seṭṭhikaññāyā』』ti sutvā 『『nīharathā』』ti ābhataniyāmeneva kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā.
Tena ca samayena kassapadasabalo parinibbāyi, tassa ghanakoṭṭimāhi satasahassagghanikāhi rattasuvaṇṇaiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā cintesi – 『『ahaṃ sattasu ṭhānesu paṭinivattitā, kiṃ me jīvitenā』』ti attano sarīrābharaṇabhaṇḍakaṃ bhañjāpetvā suvaṇṇaiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthinnaṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiñca khaṇe ekā iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha – 『『imaṃ iṭṭhakaṃ ettha ṭhapethā』』ti. Amma, bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha telena haritālamanosilaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā 『『nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho』』ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā agamāsi.
Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha – 『『tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā』』ti? Kulagehe sāmīti. Ānetha naṃ, nakkhattaṃ kīḷissāmāti. Te gantvā taṃ vanditvā ṭhitā 『『kiṃ, tātā, āgatatthā』』ti tāya puṭṭhā taṃ pavattiṃ ācikkhiṃsu. Tātā, mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthīti. Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, piḷandhanaṃ labhissāmāti. Te ānayiṃsu. Tassā saha gharappavesanena sakalagehaṃ candanagandhañceva nīluppalagandhañca vāyi.
Seṭṭhiputto taṃ pucchi 『『paṭhamaṃ tava sarīrato duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kiṃ eta』』nti? Sā ādito paṭṭhāya attanā katakammaṃ ārocesi. Seṭṭhiputto 『『niyyānikaṃ vata buddhasāsana』』nti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti. So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti. Seṭṭhikaññāpi devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti.
Tesu vayapattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha – 『『sāṭakaṃ me , amma, dehi, nakkhattaṃ kīḷissāmī』』ti. Sā dhotavatthaṃ nīharitvā adāsi. Amma, thūlaṃ idaṃ, aññaṃ dehīti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha – 『『tāta, yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puñña』』nti. Tena hi labhanaṭṭhānaṃ gacchāmi, ammāti. Putta ahaṃ ajjeva tuyhaṃ bārāṇasinagare rajjapaṭilābhaṃ icchāmīti. So mātaraṃ vanditvā āha – 『『gacchāmi, ammā』』ti. Gaccha, tātāti. Evaṃ kirassā cittaṃ ahosi – 『『kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī』』ti? So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālakatassa sattamo divaso hoti.
Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu – 『『rañño ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ na vaṭṭati, ko rājā hotī』』ti mantetvā 『『tvaṃ hohi, tvaṃ hohī』』ti āhaṃsu. Purohito āha – 『『bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjemā』』ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidhaṃ rājakakudhabhaṇḍaṃ setacchattañca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhimukho ahosi. 『『Paricayena uyyānābhimukho gacchati, nivattemā』』ti keci āhaṃsu. Purohito 『『mā nivattayitthā』』ti āha. Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento 『『tiṭṭhatu ayaṃ dīpo, dvisahassadīpaparivāresu catūsu dīpesu eso rajjaṃ kāretuṃ yutto』』ti vatvā 『『punapi tūriyāni paggaṇhatha , punapi tūriyāni paggaṇhathā』』ti tikkhattuṃ tūriyāni paggaṇhāpesi.
Atha kumāro mukhaṃ vivaritvā oloketvā 『『kena kammena āgatatthā』』ti āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Rājā kahanti? Devattaṃ gato sāmīti. Kati divasā atikkantāti? Ajja sattamo divasoti. Putto vā dhītā vā natthīti? Dhītā atthi deva, putto natthīti. Karissāmi rajjanti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu.
Athassa katābhisekassa sahassagghanakaṃ vatthaṃ upahariṃsu. So 『『kimidaṃ, tātā』』ti āha. Nivāsanavatthaṃ devāti. Nanu, tātā, thūlaṃ, aññaṃ sukhumataraṃ natthīti? Manussānaṃ paribhogavatthesu ito sukhumataraṃ natthi devāti. Tumhākaṃ rājā evarūpaṃ nivāsesīti? Āma, devāti. Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ āharatha, labhissāma vatthanti. Te suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ ādāya puratthimāya disāya abbhukkiri, tāvadeva ghanapathaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ catassopi disā abbhukkiri, sabbadisāsu aṭṭhaṭṭha katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ pārupitvā 『『nandarañño vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ carāpethā』』ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ āruyha mahāsampattiṃ anubhavi.
Evaṃ kāle gacchante ekadivasaṃ devī rañño mahāsampattiṃ disvā 『『aho tapassī』』ti kāruññākāraṃ dassesi. 『『Kimidaṃ devī』』ti ca puṭṭhā 『『atimahatī te deva sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa paccayaṃ kusalaṃ na karothā』』ti āha. Kassa dassāmi, sīlavanto natthīti. 『『Asuñño, deva, jambudīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī』』ti āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā 『『sace etissā disāya arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū』』ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu.
Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase pacchimadvāre. Uttaradvāre sajjanadivase pana deviyā tatheva nimantite himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi – 『『mārisā, nandarājā tumhe nimanteti, adhivāsetha tassā』』ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu. Manussā gantvā 『『pañcasatā, deva, paccekabuddhā āgatā』』ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ āropetvā tatra tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṅghattherassa, devī saṅghanavakassa pādamūle nipajjitvā, 『『ayyā, paccayehi na kilamissanti, mayaṃ puññena na hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā』』ti. Paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena nivāsaṭṭhānaṃ sampādetvā tattha vasāpesuṃ.
Evaṃ kāle gacchante rañño paccanto kupito. So 『『ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjī』』ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Etenupāyena sesāpīti sabbeva parinibbutā. Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritupalittaṃ kāretvā pupphāni vikiritvā dhūmaṃ datvā tesaṃ āgamanaṃ olokentī nisinnā; āgamanaṃ apassantī purisaṃ pesesi 『『gaccha, tāta, jānāhi, kiṃ ayyānaṃ kiñci aphāsuka』』nti. So gantvā mahāpadumassa paṇṇasālādvāraṃ vivaritvā tattha apassanto caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā 『『kālo, bhante』』ti āha. Parinibbutasarīraṃ kiṃ kathessati? So 『『niddāyati maññe』』ti gantvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ agamāsi, evaṃ tatiyassāti sabbesaṃ parinibbutabhāvaṃ ñatvā rājakulaṃ gato. 『『Kahaṃ, tāta, paccekabuddhā』』ti puṭṭho 『『parinibbutā devī』』ti āha . Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā cetiyaṃ patiṭṭhāpesi.
Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi – 『『kiṃ, bhadde, paccekabuddhesu nappamajji, nirogā ayyā』』ti? Parinibbutā devāti. Rājā cintesi – 『『evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho』』ti? So nagaraṃ agantvā uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ paṭiyādetvā sayaṃ samaṇakapabbajjaṃ pabbaji. Devīpi 『『imasmiṃ pabbajite ahaṃ kiṃ karissāmī』』ti tattheva uyyāne pabbajitā. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu.
Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāvisi. Satthari tattha vasante ayaṃ pippalimāṇavo magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa aggamahesiyā kucchimhi nibbatto, ayaṃ bhaddā kāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchimhi nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pippalimāṇavassa vīsatime vasse bhaddāya soḷasame vasse sampatte mātāpitaro puttaṃ oloketvā, 『『tāta, tvaṃ vayapatto, kulavaṃso nāma patiṭṭhāpetabbo』』ti ativiya nippīḷayiṃsu. Māṇavo āha – 『『mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathetha, ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena nikkhamitvā pabbajissāmī』』ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu, sopi tatheva paṭikkhipi. Punapi kathayiṃsu, punapi paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathesiyeva.
Māṇavo 『『mama mātaraṃ saññāpessāmī』』ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi ekaṃ itthirūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsāpetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca alaṅkārāpetvā mātaraṃ pakkosāpetvā āha – 『『amma, evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi, alabhanto na vasissāmī』』ti . Paṇḍitā brāhmaṇī cintesi – 『『mayhaṃ putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgāva bhavissatī』』ti aṭṭha brāhmaṇe pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā 『『gacchatha, tātā, yattha amhākaṃ jātigottabhogehi samānakule evarūpaṃ dārikaṃ passatha, imameva suvaṇṇarūpakaṃ paṇṇākāraṃ katvā dethā』』ti uyyojesi.
Te 『『amhākaṃ nāma etaṃ kamma』』nti nikkhamitvā 『『kattha gamissāmā』』ti cintetvā 『『maddaraṭṭhaṃ nāma itthākaro, maddaraṭṭhaṃ gamissāmā』』ti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamante nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sirigabbhe nisīdāpetvā nhāyituṃ āgacchantī taṃ rūpakaṃ disvā 『『ayyadhītā me idhāgatā』』ti saññāya santajjetvā 『『dubbinīte kiṃ tvaṃ idhāgatā』』ti talasattikaṃ uggiritvā 『『gaccha sīgha』』nti gaṇḍapasse pahari. Hattho pāsāṇe paṭihato viya kampittha. Sā paṭikkamitvā 『『evaṃ thaddhaṃ nāma mahāgīvaṃ disvā 『ayyadhītā me』ti saññaṃ uppādesiṃ, ayyadhītāya hi me nivāsanapaṭiggāhikāyapi ayuttā』』ti āha. Atha naṃ te manussā parivāretvā 『『evarūpā te sāmidhītā』』ti pucchiṃsu. Kiṃ esā, imāya sataguṇena sahassaguṇena mayhaṃ ayyādhītā abhirūpatarā, dvādasahatthe gabbhe nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatīti. 『『Tena hi āgacchā』』ti khujjaṃ gahetvā suvaṇṇarūpakaṃ rathaṃ āropetvā kosiyagottassa brāhmaṇassa gharadvāre ṭhatvā āgamanaṃ nivedayiṃsu.
Brāhmaṇo paṭisanthāraṃ katvā 『『kuto āgatatthā』』ti pucchi. Magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharatoti. Kiṃ kāraṇā āgatāti? Iminā nāma kāraṇenāti. 『『Kalyāṇaṃ, tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi dārika』』nti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu 『『laddhā dārikā, kattabbaṃ karothā』』ti. Taṃ sāsanaṃ sutvā pippalimāṇavassa ārocayiṃsu 『『laddhā kira dārikā』』ti. Māṇavo 『『ahaṃ 『na labhissantī』ti cintesiṃ, 『ime laddhāti vadanti』, anatthiko hutvā paṇṇaṃ pesessāmī』』ti rahogato paṇṇaṃ likhi 『『bhaddā attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī』』ti. Bhaddāpi 『『asukassa kira maṃ dātukāmo』』ti sutvā rahogatā paṇṇaṃ likhi 『『ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārī ahosī』』ti. Dve paṇṇāni antarāmagge samāgacchiṃsu. Idaṃ kassa paṇṇanti? Pippalimāṇavena bhaddāya pahitanti. Idaṃ kassāti? Bhaddāya pippalimāṇavassa pahitanti ca vutte dvepi vācetvā 『『passatha dārakānaṃ kamma』』nti phāletvā araññe chaḍḍetvā samānapaṇṇaṃ likhitvā ito ca etto ca pesesuṃ. Iti tesaṃ anicchamānānaṃyeva samāgamo ahosi.
Taṃdivasameva māṇavo ekaṃ pupphadāmaṃ gahetvā ṭhapesi. Bhaddāpi, tāni sayanamajjhe ṭhapesi. Bhuttasāyamāsā ubhopi 『『sayanaṃ abhiruhissāmā』』ti samāgantvā māṇavo dakkhiṇapassena sayanaṃ abhiruhi. Bhaddā vāmapassena abhiruhitvā āha – 『『yassa passe pupphāni milāyanti, tassa rāgacittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabba』』nti. Te pana aññamaññaṃ sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti, divā pana hāsamattampi nāhosi. Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti sattāsītikoṭidhanaṃ, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇameva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasa gāmā, cuddasa hatthānīkā, cuddasa assānīkā, cuddasa rathānīkā.
So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādipāṇake uddharitvā khādante disvā, 『『tātā, ime kiṃ khādantī』』ti pucchi. Gaṇḍuppāde, ayyāti. Etehi kataṃ pāpaṃ kassa hotīti? Tumhākaṃ, ayyāti. So cintesi – 『『sace etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattāsītikoṭidhanaṃ, kiṃ dvādasayojaniko kammanto, kiṃ saṭṭhiyantabaddhāni taḷākāni, kiṃ cuddasa gāmā? Sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī』』ti.
Bhaddāpi kāpilānī tasmiṃ khaṇe antaravatthumhi tayo tilakumbhe pattharāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādante disvā, 『『ammā, kiṃ ime khādantī』』ti pucchi. Pāṇake, ayyeti. Akusalaṃ kassa hotīti? Tumhākaṃ, ayyeti. Sā cintesi – 『『mayhaṃ catuhatthavatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti, addhā bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī』』ti.
Māṇavo āgantvā nhāyitvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi. Athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha – 『『bhadde imaṃ gharaṃ āgacchantī kittakaṃ dhanaṃ āharī』』ti? Pañcapaṇṇāsa sakaṭasahassāni, ayyāti. Etaṃ sabbaṃ, yā ca imasmiṃ ghare sattāsīti koṭiyo yantabaddhā saṭṭhitaḷākādibhedā sampatti atthi, sabbaṃ tuyhaṃyeva niyyātemīti. Tumhe pana kahaṃ gacchatha, ayyāti? Ahaṃ pabbajissāmīti. Ayya, ahampi tumhākaṃyeva āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmīti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu. Te antarāpaṇato kasāvarasapītāni vatthāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohārāpetvā 『『ye loke arahanto, te uddissa amhākaṃ pabbajjā』』ti vatvā thavikāya patte osāretvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu vā kammakāresu vā na koci sañjāni.
Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu nipatitvā 『『kiṃ amhe anāthe karotha, ayyā』』ti āhaṃsu. 『『Mayaṃ bhaṇe ādittapaṇṇasālā viya tayo bhavāti pabbajimhā, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā』』ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento cintesi – 『『ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati. Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya 『ime pabbajitvāpi vinā bhavituṃ na sakkonti, ananucchavikaṃ karontī』ti. Koci vā pana amhesu manaṃ padūsetvā apāyapūrako bhaveyya. Imaṃ pahāya mayā gantuṃ vaṭṭatī』』ti cittaṃ uppādesi.
So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha – 『『bhadde tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā 『ime pabbajitvāpi vinā bhavituṃ na sakkontī』ti cintetvā amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya. Imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahaṃ ekena gamissāmī』』ti. 『『Āma, ayya, pabbajitānaṃ mātugāmo nāma malaṃ, 『pabbajitvāpi vinā na bhavantī』ti amhākaṃ dosaṃ dassanti, tumhe ekaṃ maggaṃ gaṇhatha, ahaṃ ekaṃ gaṇhitvā vinā bhavissāmā』』ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha 『『satasahassakappappamāṇe addhāne kato mittasanthavo ajja bhijjatī』』ti vatvā 『『tumhe dakkhiṇajātikā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati. Mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī』』ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpathavī 『『ahaṃ cakkavāḷagirisinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī』』ti vadantī viya viravamānā akampi, ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnadi.
Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno pathavīkampanasaddaṃ sutvā 『『kassa nu kho pathavī kampatī』』ti āvajjento 『『pippalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnampi guṇabalena ayaṃ pathavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī』』ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nālandāya ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā ghanabuddharasmiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vipphandantiyo vidhāvantiyo candasahassa-sūriyasahassa-uggamanakālo viya kurumānā taṃ vanantaṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇaṃ viya gaganaṃ, supupphitakamalakuvalayaṃ viya salilaṃ vanantaṃ virocittha. Nigrodharukkhassa khandho nāma seto hoti, pattāni nāma nīlāni, pakkāni rattāni. Tasmiṃ pana divase satasākho nigrodho suvaṇṇavaṇṇova ahosi.
Mahākassapatthero 『『ayaṃ mayhaṃ satthā bhavissati, imāhaṃ uddissa pabbajito』』ti diṭṭhaṭṭhānato paṭṭhāya oṇatoṇato gantvā tīsu ṭhānesu vanditvā 『『satthā me, bhante bhagavā, sāvakohamasmi, satthā me, bhante bhagavā, sāvakohamasmī』』ti āha. Atha naṃ bhagavā avoca – 『『kassapa, sace tvaṃ imaṃ nipaccakāraṃ mahāpathaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya. Tathāgatassa evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ lomampi cāletuṃ na sakkoti. Nisīda, kassapa, dāyajjaṃ te dassāmī』』ti. Athassa bhagavā tīhi ovādehi upasampadaṃ adāsi. Datvā bahuputtakanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ. So kañcanamahānāvāya pacchābandho viya satthu padānupadikaṃ anugañchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi, thero 『『nisīditukāmo satthā』』ti ñatvā attano pārupanapilotikasaṅghāṭiṃ catugguṇaṃ katvā paññāpesi.
Satthā tasmiṃ nisīditvā hatthena cīvaraṃ parāmasitvā 『『mudukā kho tyāyaṃ, kassapa, pilotikasaṅghāṭī』』ti āha. Thero 『『satthā me saṅghāṭiyā mudukabhāvaṃ katheti, pārupitukāmo bhavissatī』』ti ñatvā 『『pārupatu, bhante, bhagavā saṅghāṭi』』nti āha. Kiṃ tvaṃ pārupissasi kassapāti? Tumhākaṃ nivāsanaṃ labhanto pārupissāmi, bhanteti. 『『Kiṃ pana tvaṃ, kassapa, imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi? Mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpathavī kampi, imaṃ buddhānaṃ paribhogajiṇṇaṃ cīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ, paṭibalenevidaṃ paṭipattipūraṇasamatthena jātipaṃsukūlikena gahetuṃ vaṭṭatī』』ti vatvā therena saddhiṃ cīvaraṃ parivattesi.
Evaṃ pana cīvaraparivattaṃ katvā therena pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero pārupi. Tasmiṃ samaye acetanāpi ayaṃ mahāpathavī 『『dukkaraṃ, bhante, akattha, attanā pārutacīvaraṃ sāvakassa dinnapubbaṃ nāma natthi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī』』ti vadantī viya udakapariyantaṃ katvā kampi. Theropi 『『laddhaṃ dāni mayā buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabbaṃ atthī』』ti unnatiṃ akatvā buddhānaṃ santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano hutvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthāpi 『『kassapo, bhikkhave, candūpamo kulāni upasaṅkamati, apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho』』ti (saṃ. ni. 2.146) evamādīhi suttehi theraṃ thometvā aparabhāge etadeva kassapasaṃyuttaṃ aṭṭhuppattiṃ katvā 『『mama sāsane dhutavādānaṃ bhikkhūnaṃ mahākassapo aggo』』ti theraṃ ṭhānantare ṭhapesīti.
Anuruddhattheravatthu
- Pañcame dibbacakkhukānaṃ yadidaṃ anuruddhoti dibbacakkhukabhikkhūnaṃ anuruddhatthero aggoti vadati. Tassa ciṇṇavasitāya aggabhāvo veditabbo. Thero kira bhojanapapañcamattaṃ ṭhapetvā sesakālaṃ ālokaṃ vaḍḍhetvā dibbacakkhunā satte olokentova viharati. Iti ahorattaṃ ciṇṇavasitāya esa dibbacakkhukānaṃ aggo nāma jāto. Apica kappasatasahassaṃ patthitabhāvenapesa dibbacakkhukānaṃ aggova jāto.
Tatrassa pañhakamme ayamanupubbikathā – ayampi hi kulaputto padumuttarasseva bhagavato kāle pacchābhattaṃ dhammassavanatthaṃ vihāraṃ gacchantena mahājanena saddhiṃ agamāsi. Ayaṃ hi tadā aññataro apākaṭanāmo issarakuṭumbiko ahosi. So dasabalaṃ vanditvā parisapariyante ṭhito dhammakathaṃ suṇāti. Satthā desanaṃ yathānusandhikaṃ ghaṭetvā ekaṃ dibbacakkhukaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapesi.
Tato kuṭumbikassa etadahosi – 『『mahā vatāyaṃ bhikkhu, yaṃ evaṃ satthā sayaṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapesi. Aho vatāhampi anāgate uppajjanakabuddhassa sāsane dibbacakkhukānaṃ aggo bhaveyya』』nti cittaṃ uppādetvā parisantarena gantvā svātanāya bhagavantaṃ bhikkhusaṅghena saddhiṃ nimantetvā punadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā 『『mahantaṃ ṭhānantaraṃ mayā patthita』』nti teneva niyāmena ajjatanāya svātanāyāti nimantetvā satta divasāni mahādānaṃ pavattetvā saparivārassa bhagavato uttamavatthāni datvā 『『bhagavā nāhaṃ imaṃ sakkāraṃ dibbasampattiyā na manussasampattiyā atthāya karomi. Yaṃ pana tumhe ito sattadivasamatthake bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapayittha, ahampi anāgate ekassa buddhassa sāsane so bhikkhu viya dibbacakkhukānaṃ aggo bhaveyya』』nti patthanaṃ katvā pādamūle nipajji. Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ ñatvā evamāha – 『『ambho purisa, anāgate kappasatasahassapariyosāne gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ dibbacakkhukānaṃ aggo anuruddho nāma bhavissasī』』ti. Evañca pana vatvā bhattānumodanaṃ katvā vihārameva agamāsi.
Kuṭumbikopi yāva buddho dharati, tāva avijahitameva kalyāṇakammaṃ katvā parinibbute satthari niṭṭhite sattayojanike suvaṇṇacetiye bhikkhusaṅghaṃ upasaṅkamitvā, 『『bhante, kiṃ dibbacakkhussa parikamma』』nti pucchi. Padīpadānaṃ nāma dātuṃ vaṭṭati upāsakāti. Sādhu, bhante, karissāmīti sahassadīpānaṃyeva tāva dīparukkhānaṃ sahassaṃ kāresi, tadanantaraṃ tato parittatare, tadanantaraṃ tato pariyattatareti anekasahasse dīparukkhe kāresi. Sesapadīpā pana aparimāṇā ahesuṃ.
Evaṃ yāvajīvaṃ kalyāṇakammaṃ katvā devesu ca manussesu ca saṃsaranto kappasatasahassaṃ atikkamitvā kassapasammāsambuddhassa kāle bārāṇasiyaṃ kuṭumbiyagehe nibbattitvā parinibbute satthari niṭṭhite yojanike cetiye bahu kaṃsapātiyo kārāpetvā sappimaṇḍassa pūretvā majjhe ekekaṃ guḷapiṇḍaṃ ṭhapetvā ujjāletvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpetvā attano sabbamahantaṃ kaṃsapātiṃ kāretvā sappimaṇḍassa pūretvā tassā mukhavaṭṭiyaṃ samantato vaṭṭisahassaṃ jālāpetvā majjhaṭṭhāne thūpikaṃ pilotikāya veṭhetvā jālāpetvā kaṃsapātiṃ sīsenādāya sabbarattiṃ yojanikaṃ cetiyaṃ anupariyāyi. Evaṃ tenāpi attabhāvena yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto.
Puna anuppanne buddhe tasmiṃyeva nagare duggatakulassa gehe paṭisandhiṃ gaṇhitvā sumanaseṭṭhiṃ nāma nissāya vasi, annabhārotissa nāmaṃ ahosi. So pana sumanaseṭṭhi devasikaṃ kapaṇaddhikavaṇibbakayācakānaṃ gehadvāre mahādānaṃ deti. Athekadivasaṃ upariṭṭho nāma paccekabuddho gandhamādanapabbate nirodhasamāpattiṃ samāpanno. Tato vuṭṭhāya 『『ajja kassa anuggahaṃ kātuṃ vaṭṭatī』』ti vīmaṃsi. Paccekabuddhā ca nāma duggatānukampakā honti. So 『『ajja mayā annabhārassa anuggahaṃ kātuṃ vaṭṭatī』』ti cintetvā 『『idāni annabhāro aṭavito attano gehaṃ āgamissatī』』ti ñatvā pattacīvaramādāya gandhamādanapabbatā vehāsaṃ abbhuggantvā gāmadvāre annabhārassa sammukhe paccuṭṭhāsi.
Annabhāro paccekabuddhaṃ tucchapattahatthaṃ disvā paccekabuddhaṃ abhivādetvā 『『api, bhante, bhikkhaṃ labhitthā』』ti pucchi. Labhissāma mahāpuññāti. 『『Bhante, thokaṃ idheva hothā』』ti vegena gantvā attano gehe mātugāmaṃ pucchi – 『『bhadde, mayhaṃ ṭhapitaṃ bhāgabhattaṃ atthi, natthī』』ti? Atthi sāmīti. So tatova gantvā paccekabuddhassa hatthato pattamādāya āgantvā 『『bhadde, mayaṃ purimabhave kalyāṇakammassa akatattā bhattaṃ paccāsīsamānā viharāma , amhākaṃ dātukāmatāya sati deyyadhammo na hoti, deyyadhamme sati paṭiggāhakaṃ na labhāma, ajja me upariṭṭhapaccekabuddho diṭṭho, bhāgabhattañca atthi, mayhaṃ bhāgabhattaṃ imasmiṃ patte pakkhipāhī』』ti.
Byattā itthī 『『yato mayhaṃ sāmiko bhāgabhattaṃ deti, mayāpi imasmiṃ dāne bhāginiyā bhavitabba』』nti attano bhāgabhattampi upariṭṭhassa paccekabuddhassa patte patiṭṭhapetvā adāsi. Annabhāro pattaṃ āharitvā paccekabuddhassa hatthe ṭhapetvā, 『『bhante, evarūpā dujjīvitā muccāmā』』ti āha. Evaṃ hotu, mahāpuññāti. So attano uttarasāṭakaṃ ekasmiṃ padese attharitvā , 『『bhante, idha nisīditvā paribhuñjathā』』ti āha. Paccekabuddho tattha nisīditvā navavidhaṃ pāṭikūlyaṃ paccavekkhanto paribhuñji. Paribhuttakāle annabhāro pattadhovanaudakaṃ adāsi. Paccekabuddho niṭṭhitabhattakicco –
『『Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;
Sabbe pūrentu saṅkappā, cando pannaraso yathā』』ti. –
Anumodanaṃ katvā maggaṃ paṭipajji. Sumanaseṭṭhissa chatte adhivatthā devatā 『『aho dānaṃ paramadānaṃ upariṭṭhe suppatiṭṭhita』』nti tikkhattuṃ vatvā sādhukāraṃ adāsi. Sumanaseṭṭhi 『『kiṃ tvaṃ maṃ ettakaṃ kālaṃ dānaṃ dadamānaṃ na passasī』』ti āha. Nāhaṃ tava dāne sādhukāraṃ demi, annabhārena upariṭṭhapaccekabuddhassa dinnapiṇḍapāte pasīditvā sādhukāraṃ demīti.
Sumanaseṭṭhi cintesi – 『『acchariyaṃ vatidaṃ, ahaṃ ettakaṃ kālaṃ dānaṃ dento devataṃ sādhukāraṃ dāpetuṃ nāsakkhiṃ. Ayaṃ annabhāro maṃ nissāya vasanto anurūpassa paṭiggāhakapuggalassa laddhattā ekapiṇḍapātadāneneva sādhukāraṃ dāpesi, etassa anucchavikaṃ datvā etaṃ piṇḍapātaṃ mama santakaṃ kātuṃ vaṭṭatī』』ti annabhāraṃ pakkosāpetvā 『『ajja tayā kassaci kiñci dānaṃ dinna』』nti pucchi. Āma, ayya, upariṭṭhapaccekabuddhassa me attano bhāgabhattaṃ dinnanti. Handa, bho, kahāpaṇaṃ gaṇhitvā etaṃ piṇḍapātaṃ mayhaṃ dehīti. Na demi ayyāti. So yāva sahassaṃ vaḍḍhesi, annabhāro 『『sahassenāpi na demī』』ti āha. Hotu, bho, yadi piṇḍapātaṃ na desi, sahassaṃ gaṇhitvā pattiṃ me dehīti. 『『Etampi dātuṃ yuttaṃ vā ayuttaṃ vā na jānāmi, ayyaṃ pana upariṭṭhapaccekabuddhaṃ pucchitvā sace dātuṃ yuttaṃ bhavissati, dassāmī』』ti gantvā paccekabuddhaṃ sampāpuṇitvā, 『『bhante, sumanaseṭṭhi mayhaṃ sahassaṃ datvā tumhākaṃ dinnapiṇḍapāte pattiṃ yācati, dammi vā na dammi vā』』ti . Upamaṃ te paṇḍita karissāmi. Seyyathāpi kulasatike gāme ekasmiṃyeva ghare dīpaṃ jāleyya, sesā attano attano telena vaṭṭiṃ temetvā jālāpetvā gaṇheyyuṃ, purimadīpassa pabhā atthi, natthīti. Atirekatarā, bhante, pabhā hotīti. Evameva paṇḍita uḷuṅkayāgu vā hotu kaṭacchubhikkhā vā, attano piṇḍapāte paresaṃ pattiṃ dentassa satassa vā detu sahassassa vā, yattakānaṃ deti, tattakānaṃ puññaṃ vaḍḍhati. Tvaṃ dento ekameva piṇḍapātaṃ adāsi, sumanaseṭṭhissa pana pattiyā dinnāya dve piṇḍapātā honti eko tava, eko ca tassāti.
So paccekabuddhaṃ abhivādetvā sumanaseṭṭhissa santikaṃ gantvā 『『piṇḍapāte pattiṃ gaṇha sāmī』』ti āha. Handa, kahāpaṇasahassaṃ gaṇhāti. Nāhaṃ piṇḍapātaṃ vikkiṇāmi, saddhāya pana tumhākaṃ pattiṃ demīti. Tāta, tvaṃ mayhaṃ saddhāya pattiṃ desi, ahaṃ pana tuyhaṃ guṇaṃ pūjento sahassaṃ demi, gaṇha, tātāti. So 『『evaṃ hotū』』ti sahassaṃ gaṇhi. Tāta, tuyhaṃ sahassaṃ laddhakālato paṭṭhāya sahatthā kammakaraṇakiccaṃ natthi, vīthiyaṃ gharaṃ māpetvā vasa. Yena tuyhaṃ attho, taṃ maṃ āharāpetvā gaṇhāhīti. Nirodhasamāpattito vuṭṭhitapaccekabuddhassa dinnapiṇḍapāto nāma taṃdivasameva vipākaṃ deti. Tasmā sumanaseṭṭhi aññaṃ divasaṃ annabhāraṃ gahetvā rājakulaṃ agacchantopi taṃdivasaṃ gahetvāva gato.
Annabhārassa puññaṃ āgamma rājā seṭṭhiṃ anoloketvā annabhārameva olokesi . Kiṃ, deva, imaṃ purisaṃ ativiya olokesīti? Aññaṃ divasaṃ adiṭṭhapubbattā olokemīti. Oloketabbayuttako esa devāti. Ko panassa oloketabbayuttako guṇoti? Ajja attano bhāgabhattaṃ sayaṃ abhuñjitvā upariṭṭhapaccekabuddhassa dinnattā mama hatthato sahassaṃ labhi devāti. Konāmo esoti? Annabhāro nāma devāti. 『『Tava hatthato laddhattā mamapi hatthato laddhuṃ arahati, ahampissa pūjaṃ karissāmī』』ti vatvā sahassaṃ adāsi. Etassa vasanagehaṃ jānātha bhaṇeti? Sādhu devāti ekaṃ gehaṭṭhānaṃ sodhentā kuddālena āhatāhataṭṭhāne nidhikumbhiyo gīvāya gīvaṃ āhacca ṭhitā disvā rañño ārocayiṃsu. Rājā 『『tena hi gantvā khanathā』』ti āha. Tesaṃ khanantānaṃ khanantānaṃ heṭṭhā gacchanti. Puna gantvā rañño ārocayiṃsu. Rājā 『『annabhārassa vacanena khanathā』』ti āha. Te gantvā 『『annabhārasseva vacana』』nti khaniṃsu. Kuddālena āhatāhataṭṭhāne ahicchattakamakuḷāni viya kumbhiyo uṭṭhahiṃsu. Te dhanaṃ āharitvā rañño santike rāsiṃ akaṃsu. Rājā amacce sannipātetvā 『『imasmiṃ nagare kassa aññassa ettakaṃ dhanaṃ atthī』』ti pucchi. Natthi kassaci devāti. Tena hi ayaṃ annabhāro imasmiṃ nagare dhanaseṭṭhi nāma hotūti. Taṃdivasameva seṭṭhicchattaṃ labhi.
So tato paṭṭhāya yāvajīvaṃ kalyāṇakammaṃ katvā tato cuto devaloke nibbatto. Dīgharattaṃ devamanussesu saṃsaritvā amhākaṃ satthu uppajjanakāle kapilavatthunagare amittodanasakkassa gehe paṭisandhiṃ gaṇhi. Nāmaggahaṇadivase panassa anuruddhoti nāmaṃ akaṃsu. Mahānāmasakkassa kaniṭṭhabhātā satthu cūḷapituputto paramasukhumālo mahāpuñño ahosi. Suvaṇṇapātiyaṃyevassa bhattaṃ uppajji. Athassa mātā ekadivasaṃ 『『mama puttaṃ natthīti padaṃ jānāpessāmī』』ti ekaṃ suvaṇṇapātiṃ aññāya suvaṇṇapātiyā pidahitvā tucchakaṃyeva pesesi. Antarāmagge devatā dibbapūvehi pūresuṃ. Evaṃ mahāpuñño ahosi. Tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya sampattiṃ anubhavi.
Amhākampi bodhisatto tasmiṃ samaye tusitapurā cavitvā suddhodanamahārājassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā anukkamena vuddhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā mahābhinikkhamanaṃ nikkhamitvā anukkamena paṭividdhasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye dhammacakkappattanaṃ pavattetvā lokānuggahaṃ karonto rājagahaṃ āgamma 『『putto me rājagahaṃ āgato』』ti sutvā 『『gacchatha bhaṇe mama puttaṃ ānethā』』ti pitarā pahite sahassasahassaparivāre dasa amacce ehibhikkhupabbajjāya pabbājetvā kāḷudāyittherena cārikāgamanaṃ āyācito rājagahato vīsatisahassabhikkhuparivāro nikkhamitvā kapilavatthupuraṃ gantvā ñātisamāgame anekehi iddhipāṭihāriyehi sappāṭihāriyaṃ vicitradhammadesanaṃ katvā mahājanaṃ amatapānaṃ pāyetvā dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā 『『kiṃ nu kho kulanagaraṃ āgatānaṃ sabbaññubuddhānaṃ āciṇṇa』』nti āvajjamāno 『『sapadānaṃ piṇḍāya caraṇaṃ āciṇṇa』』nti ñatvā sapadānaṃ piṇḍāya caranto 『『putto me piṇḍāya caratī』』ti sutvā āgatassa rañño dhammaṃ kathetvā tena sakanivesanaṃ pavesetvā katasakkārasammāno tattha kātabbaṃ ñātijanānuggahaṃ katvā rāhulakumāraṃ pabbājetvā nacirasseva kapilavatthupurato mallaraṭṭhe cārikaṃ caramāno anupiyaambavanaṃ agamāsi.
Tasmiṃ samaye suddhodanamahārājā sākiyajanaṃ sannipātetvā āha – 『『sace mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavattī sattaratanasamannāgato. Nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ taṃ parivāretvā acarissa, tumhepi etamatthaṃ jānātha. Idāni pana me putto buddho jāto, khattiyāvassa parivārā hontu. Tumhe ekekakulato ekekaṃ dārakaṃ dethā』』ti. Evaṃ vutte ekappahāreneva sahassakhattiyakumārā pabbajiṃsu. Tasmiṃ samaye mahānāmo kuṭumbasāmiko hoti. So anuruddhasakkaṃ upasaṅkamitvā etadavoca – 『『etarahi, tāta anuruddha, abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākaṃ kule natthi koci agārasmā anagāriyaṃ pabbajito. Tena hi tvaṃ vā pabbaja, ahaṃ vā pabbajissāmī』』ti. So tassa vacanaṃ sutvā gharāvāse ruciṃ akatvā attasattamo agārasmā anagāriyaṃ pabbajito. Tassa pabbajjānukkamo saṅghabhedakakkhandhake (cūḷava. 330 ādayo) āgatova.
Evaṃ anupiyaambavanaṃ gantvā pabbajitesu pana tesu tasmiṃyeva antovasse bhaddiyatthero arahattaṃ pāpuṇi. Anuruddhatthero dibbacakkhuṃ nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi, ānandatthero sotāpattiphale patiṭṭhāsi, bhagutthero ca kimilatthero ca pacchā arahattaṃ pāpuṇiṃsu. Tesaṃ pana sabbesampi therānaṃ attano attano āgataṭṭhāne pubbapatthanābhinīhāro āgamissati. Ayaṃ pana anuruddhatthero dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsamigadāyaṃ gantvā samaṇadhammaṃ karonto satta mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā 『『anuruddho aṭṭhame mahāpurisavitakke kilamatī』』ti ñatvā 『『tassa saṅkappaṃ pūressāmī』』ti tattha gantvā paññattavarabuddhāsane nisinno aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ (a. ni. 8.30) kathetvā ākāse uppatitvā bhesakalāvanameva gato.
Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā 『『satthā mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi. So ca me manoratho matthakaṃ patto』』ti buddhānaṃ dhammadesanaṃ attano ca paṭividdhadhammaṃ ārabbha imā gāthā abhāsi –
『『Mama saṅkappamaññāya, satthā loke anuttaro;
Manomayena kāyena, iddhiyā upasaṅkami.
『『Yathā me ahu saṅkappo, tato uttari desayi;
Nippapañcarato buddho, nippapañcamadesayi.
『『Tassāhaṃ dhammamaññāya, vihāsiṃ sāsane rato;
Tisso vijjā anuppatto, kataṃ buddhassa sāsana』』nti. (theragā. 901-903);
Atha naṃ aparabhāge satthā jetavanamahāvihāre viharanto 『『mama sāsane dibbacakkhukānaṃ anuruddho aggo』』ti aggaṭṭhāne ṭhapesi.
Bhaddiyattheravatthu
- Chaṭṭhe uccākulikānanti ucce kule jātānaṃ. Bhaddiyoti anuruddhattherena saddhiṃ nikkhamanto sakyarājā. Kāḷigodhāya puttoti kāḷavaṇṇā sā devī, godhāti panassā nāmaṃ . Tasmā kāḷigodhāti vuccati , tassā puttoti attho. Kasmā panāyaṃ uccākulikānaṃ aggoti vutto, kiṃ tato uccākulikatarā natthīti? Āma natthi. Tassa hi mātā sākiyānīnaṃ antare vayena sabbajeṭṭhikā, soyeva ca sākiyakule sampattaṃ rajjaṃ pahāya pabbajito. Tasmā uccākulikānaṃ aggoti vutto. Apica pubbapatthanānubhāvena cesa anupaṭipāṭiyā pañca jātisatāni rājakule nibbattitvā rajjaṃ kāresiyeva. Imināpi kāraṇena uccākulikānaṃ aggoti vutto.
Pañhakamme panassa ayamanupubbikathā – ayampi hi atīte padumuttarabuddhakāle mahābhogakule nibbatto vuttanayeneva dhammassavanatthāya gato. Taṃdivasaṃ satthāraṃ ekaṃ bhikkhuṃ uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate ekassa buddhassa sāsane uccākulikānaṃ bhikkhūnaṃ aggena bhavituṃ vaṭṭatī』』ti tathāgataṃ nimantetvā satta divasāni buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, 『『bhante, ahaṃ imassa dānassa phalena nāññaṃ sampattiṃ ākaṅkhāmi, anāgate pana ekassa buddhassa sāsane uccākulikānaṃ bhikkhūnaṃ aggo bhaveyya』』nti patthayitvā pādamūle nipajji.
Satthā anāgataṃ olokento samijjhanabhāvaṃ disvā 『『samijjhissati te idaṃ kammaṃ, ito kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane uccākulikānaṃ bhikkhūnaṃ aggo bhavissasī』』ti byākaritvā bhattānumodanaṃ katvā vihāraṃ agamāsi. Sopi taṃ byākaraṇaṃ labhitvā uccākulikasaṃvattanikakammaṃ pucchitvā dhammāsanāni kāretvā tesu paccattharaṇāni santharāpetvā dhammabījaniyo dhammakathikavaṭṭaṃ uposathāgāre padīpateladānanti evaṃ yāvajīvaṃ bahuvidhaṃ kalyāṇakammaṃ katvā tattha kālakato devesu ca manussesu ca saṃsaranto kassapadasabalassa ca amhākañca bhagavato antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto.
Tena ca samayena sambahulā paccekabuddhā gandhamādanapabbatā āgamma bārāṇasiyaṃ gaṅgāya tīre phāsukaṭṭhāne nisīditvā piṇḍapātaṃ paribhuñjanti. So kuṭumbiyo tesaṃ nibaddhameva tasmiṃ ṭhāne bhattavissaggakaraṇaṃ ñatvā aṭṭha pāsāṇaphalakāni attharitvā yāvajīvaṃ paccekabuddhe upaṭṭhahi. Athekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare khattiyakule nibbatti. Nāmaggahaṇadivase cassa bhaddiyakumāroti nāmaṃ akaṃsu. So vayaṃ āgamma heṭṭhā anuruddhasutte vuttanayeneva channaṃ khattiyānaṃ abbhantaro hutvā satthari anupiyaambavane viharante satthu santike pabbajitvā arahattaṃ pāpuṇi. Atha satthā aparabhāge jetavanamahāvihāre viharanto 『『mama sāsane uccākulikānaṃ kāḷigodhāya putto bhaddiyatthero aggo』』ti aggaṭṭhāne ṭhapesi.
Lakuṇḍakabhaddiyattheravatthu
- Sattame mañjussarānanti madhurassarānaṃ. Lakuṇḍakabhaddiyoti ubbedhena rasso, nāmena bhaddiyo. Tassāpi pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto vuttanayeneva dhammassavanatthāya vihāraṃ gato. Tasmiṃ samaye satthāraṃ ekaṃ mañjussaraṃ bhikkhuṃ etadagge ṭhapentaṃ disvā 『『aho vatāhampi anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhaveyya』』nti cittaṃ uppādetvā satthāraṃ nimantetvā satta divasāni buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā, 『『bhante, ahaṃ imassa dānassa phalena na aññaṃ sampattiṃ ākaṅkhāmi, anāgate pana ekassa buddhassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhaveyya』』nti patthayitvā satthupādamūle nipajji. Satthā anāgataṃ olokento samijjhanabhāvaṃ disvā 『『samijjhissati te idaṃ kammaṃ, ito kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane mañjussarānaṃ bhikkhūnaṃ aggo bhavissasī』』ti byākaritvā vihāraṃ agamāsi.
Sopi taṃ byākaraṇaṃ labhitvā yāvajīvaṃ kalyāṇakammaṃ katvā tato kālakato devesu ca manussesu ca saṃsaranto vipassīsammāsambuddhakāle cittapattakokilo nāma hutvā kheme migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā āgacchanto bhikkhusaṅghaparivutaṃ satthāraṃ disvā cintesi – 『『ahaṃ aññesu divasesu rittako tathāgataṃ passāmi, ajja pana me imaṃ ambapakkaṃ puttakānaṃ atthāya āgataṃ. Tesaṃ aññampi āharitvā dassāmi, imaṃ pana dasabalassa dātuṃ vaṭṭatī』』ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā asokattheraṃ nāma upaṭṭhākaṃ olokesi. So pattaṃ nīharitvā satthu hatthe ṭhapesi. So kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā tattheva nisīditvā taṃ paribhuñji. Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā attano kulāvakaṃ gantvā sattāhaṃ pītisukhena vītināmesi. Ettakaṃ tasmiṃ attabhāve kalyāṇakammaṃ, imināssa kammena saro madhuro ahosi.
Kassapasammāsambuddhakāle pana cetiye āraddhe 『『kiṃpamāṇaṃ karoma? Sattayojanappamāṇaṃ. Atimahantaṃ etaṃ, chayojanaṃ karoma. Idampi atimahantaṃ, pañcayojanaṃ karoma, catuyojanaṃ, tiyojanaṃ, dviyojana』』nti vutte ayaṃ tadā jeṭṭhavaḍḍhakī hutvā 『『etha, bho, anāgate sukhapaṭijaggiyaṃ kātuṃ vaṭṭatī』』ti vatvā rajjuṃ ādāya parikkhipanto gāvutamattake ṭhatvā 『『ekekaṃ mukhaṃ gāvutaṃ gāvutaṃ hotu, cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī』』ti āha. Te tassa vacane aṭṭhaṃsu. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena kammena nibbattanibbattaṭṭhāne aññehi hīnatarappamāṇo ahosi. So amhākaṃ satthu kāle sāvatthiyaṃ mahābhogakule nibbatti. 『『Bhaddiyo』』tissa nāmaṃ akaṃsu. So vayappatto satthari jetavanamahāvihāre paṭivasante vihāraṃ gantvā dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā satthu santike kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto arahattaṃ pāpuṇi. Atha naṃ satthā aparabhāge ariyavaragaṇamajjhe nisinno mañjussarānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.
Piṇḍolabhāradvājattheravatthu
- Aṭṭhame sīhanādikānanti sīhanādaṃ nadantānaṃ. Piṇḍolabhāradvājoti so kira arahattaṃ pattadivase avāpuraṇaṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ gantvā 『『yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū』』ti sīhanādaṃ nadanto vicari. Buddhānampi purato ṭhatvā 『『imasmiṃ , bhante, sāsane katabbakiccaṃ mayhaṃ matthakaṃ patta』』nti sīhanādaṃ nadi. Tasmā sīhanādikānaṃ aggo nāma jāto.
Pañhakamme panassa ayamanupubbikathā – ayaṃ kira padumuttarabuddhakāle pabbatapāde sīhayoniyaṃ nibbatto. Satthā paccūsasamaye lokaṃ volokento tassa hetusampattiṃ disvā haṃsavatiyaṃ piṇḍāya caritvā pacchābhattaṃ sīhe gocarāya pakkante tassa vasanaguhaṃ pavisitvā ākāse pallaṅkaṃ ābhujitvā nirodhaṃ samāpajjitvā nisīdi. Sīho gocaraṃ labhitvā nivatto guhādvāre ṭhito antoguhāyaṃ dasabalaṃ nisinnaṃ disvā 『『mama vasanaṭṭhānaṃ āgantvā añño satto nisīdituṃ samattho nāma natthi, mahanto vatāyaṃ puriso, yo antoguhāyaṃ pallaṅkaṃ ābhujitvā nisinno. Sarīrappabhāpissa samantā pharitvā gatā, mayā evarūpaṃ acchariyaṃ nadiṭṭhapubbaṃ. Ayaṃ puriso imasmiṃ loke pūjaneyyānaṃ aggo bhavissati, mayāpissa yathāsatti yathābalaṃ sakkāraṃ kātuṃ vaṭṭatī』』ti jalajathalajāni nānākusumāni āharitvā bhūmito yāva nisinnapallaṅkaṭṭhānā pupphāsanaṃ santharitvā sabbarattiṃ sammukhaṭṭhāne tathāgataṃ namassamāno aṭṭhāsi. Punadivase purāṇapupphāni apanetvā navapupphehi āsanaṃ santhari.
Eteneva niyāmena satta divasāni pupphāsanaṃ paññāpetvā balavapītisomanassaṃ nibbattetvā guhādvāre ārakkhaṃ gaṇhi. Sattame divase satthā nirodhato vuṭṭhāya guhādvāre aṭṭhāsi. Sīhopi migarājā tathāgataṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā paṭikkamitvā aṭṭhāsi. Satthā 『『vaṭṭissati ettako upanissayo etassā』』ti vehāsaṃ abbhuggantvā vihārameva gato.
Sopi sīho buddhaviyogena dukkhito kālaṃ katvā haṃsavatīnagare mahāsālakule paṭisandhiṃ gaṇhitvā vayappatto ekadivasaṃ nagaravāsīhi saddhiṃ vihāraṃ gantvā dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ sīhanādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā vuttanayeneva sattāhaṃ mahādānaṃ pavattetvā taṃ ṭhānantaraṃ patthetvā satthārā samijjhanabhāvaṃ disvā byākato yāvajīvaṃ kusalaṃ katvā tattha kālakato devesu ca manussesu ca saṃsaranto imasmiṃ buddhuppāde rājagahanagare brāhmaṇamahāsālakule nibbatti. Nāmena bhāradvājo nāma ahosi. So vayappatto tayo vede uggahetvā pañca māṇavasatāni mante vācento vicarati. So attano jeṭṭhakabhāvena nimantanaṭṭhānesu sabbesaṃ bhikkhaṃ sayameva sampaṭicchi. Eso kira īsakaṃ loladhātuko ahosi. So tehi māṇavehi saddhiṃ 『『kuhiṃ yāgu kuhiṃ bhatta』』nti yāgubhattakhajjakāneva pariyesamāno carati. So gatagataṭṭhāne piṇḍameva paṭimānento caratīti piṇḍolabhāradvājoteva paññāyi.
So ekadivasaṃ satthari rājagahamanuppatte dhammakathaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ pāpuṇi. Arahattaṃ pattavelāyameva avāpuraṇaṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ gantvā 『『yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū』』ti sīhanādaṃ nadanto vicari. So ekadivasaṃ rājagahaseṭṭhinā veḷuparamparāya ussāpetvā ākāse laggitaṃ jayasumanavaṇṇaṃ candanasārapattaṃ iddhiyā ādāya sādhukāraṃ dadantena mahājanena parivuto vihāraṃ āgantvā tathāgatassa hatthe ṭhapesi. Satthā jānantova paṭipucchi – 『『kuto te, bhāradvāja, ayaṃ patto laddho』』ti? So laddhakāraṇaṃ kathesi. Satthā 『『tvaṃ evarūpaṃ uttarimanussadhammaṃ mahājanassa dassesi, akattabbaṃ tayā kata』』nti anekapariyāyena vigarahitvā 『『na, bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ, yo dasseyya, āpatti dukkaṭassā』』ti (cūḷava. 252) sikkhāpadaṃ paññāpesi.
Atha bhikkhusaṅghamajjhe kathā udapādi – 『『sīhanādiyatthero arahattaṃ pattadivase bhikkhusaṅghamajjhe 『yassa magge vā phale vā kaṅkhā atthi, so maṃ pucchatū』ti kathesi. Buddhānampi sammukhe attano arahattappattiṃ kathesi, aññe sāvakā tuṇhī ahesuṃ. Attano sīhanādiyabhāveneva mahājanassa pasādaṃ janetvā vehāsaṃ abbhuggantvā candanasārapattañca gaṇhī』』ti. Te bhikkhū ime tayopi guṇe ekato katvā satthu kathayiṃsu. Buddhā ca nāma garahitabbayuttakaṃ garahanti, pasaṃsitabbayuttakaṃ pasaṃsantīti imasmiṃ ṭhāne therassa pasaṃsitabbayuttameva aṅgaṃ gahetvā 『『tiṇṇaṃ kho pana, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā bhāradvājo bhikkhu aññaṃ byākāsi – 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ , nāparaṃ itthattāyāti pajānāmī』ti. Katamesaṃ tiṇṇaṃ? Satindriyassa, samādhindriyassa, paññindriyassa. Imesaṃ kho, bhikkhave, tiṇṇaṃ indriyānaṃ bhāvitattā bahulīkatattā bhāradvājo bhikkhu aññaṃ byākāsi – 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī』』』ti (saṃ. ni. 5.519) theraṃ pasaṃsitvā sīhanādikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.
Mantāṇiputtapuṇṇattheravatthu
- Navame puṇṇo mantāṇiputtoti nāmena puṇṇo, mantāṇibrāhmaṇiyā pana so puttoti mantāṇiputto. Tassa pañhakamme ayamanupubbikathā – ayaṃ kira padumuttaradasabalassa uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase gotamoti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā sabbasippesu kovido hutvā pañcamāṇavakasataparivāro vicaranto tayopi vede oloketvā mokkhadhammaṃ adisvā 『『idaṃ vedattayaṃ nāma kadalikkhandho viya bahi maṭṭhaṃ anto nissāraṃ, imaṃ gahetvā vicaraṇaṃ thusakoṭṭanasadisaṃ hoti. Kiṃ me iminā』』ti isipabbajjaṃ pabbajitvā brahmavihāre nibbattetvā 『『aparihīnajjhāno brahmalokokūpapanno bhavissāmī』』ti pañcahi māṇavakasatehi saddhiṃ pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa parivārāni aṭṭhārassa jaṭilasahassāni ahesuṃ. So pañca abhiññā aṭṭha samāpattiyo nibbattetvā tesampi kasiṇaparikammaṃ ācikkhi. Te tassa ovāde ṭhatvā sabbepi pañca abhiññā aṭṭha samāpattiyo nibbattesuṃ.
Addhāne atikkante tassa gotamatāpasassa mahallakakāle padumuttaradasabalo paṭhamābhisambodhiṃ patvā pavattitavaradhammacakko bhikkhusatasahassaparivāro haṃsavatīnagaraṃ upanissāya vihāsi. So ekadivasaṃ paccūsasamaye lokaṃ olokento gotamatāpasassa parisāya arahattūpanissayaṃ gotamatāpasassa ca 『『ahaṃ anāgate uppajjamānakabuddhassa sāsane dhammakathikabhikkhūnaṃ aggo bhaveyya』』nti patthanabhāvañca disvā pātova sarīrapaṭijagganaṃ katvā attano pattacīvaraṃ sayameva gahetvā aññātakavesena gotamatāpasassa antevāsikesu vanamūlaphalāphalatthāya gatesu gantvā gotamassa paṇṇasālādvāre aṭṭhāsi. Gotamo buddhānaṃ uppannabhāvaṃ ajānantopi dūratova dasabalaṃ disvā 『『ayaṃ puriso lokato mutto hutvā paññāyati, yathā assa sarīranipphatti yehi ca lakkhaṇehi samannāgato agāramajjhe vā tiṭṭhanto cakkavattī rājā hoti, pabbajanto vā vivaṭṭacchado sabbaññubuddho hotī』』ti ñatvā paṭhamadassaneneva dasabalaṃ abhivādetvā 『『ito etha bhagavā』』ti buddhāsanaṃ paññāpetvā adāsi. Tathāgato tāpasassa dhammaṃ desayamāno nisīdi.
Tasmiṃ samaye te jaṭilā 『『paṇītapaṇītaṃ vanamūlaphalāphalaṃ ācariyassa datvā sesakaṃ paribhuñjissāmā』』ti āgacchantā dasabalaṃ uccāsane, ācariyaṃ pana nīcāsane nisinnaṃ disvā 『『passatha, mayaṃ 『imasmiṃ loke amhākaṃ ācariyena uttaritaro natthī』ti vicarāma. Idāni pana no ācariyaṃ nīcāsane nisīdāpetvā uccāsane nisinnako eko paññāyati, mahanto vatāyaṃ puriso bhavissatī』』ti piṭakāni gahetvā āgacchanti. Gotamatāpaso 『『ime maṃ dasabalassa santike vandeyyu』』nti bhīto dūrato āha – 『『tātā, mā maṃ vandittha, sadevake loke aggapuggalo sabbesaṃ vandanāraho puriso idha nisinno, etaṃ vandathā』』ti. Tāpasā 『『na ajānitvā ācariyo kathessatī』』ti sabbeva tathāgatassa pāde vandiṃsu. 『『Tātā, amhākaṃ aññaṃ dasabalassa dātabbayuttakaṃ bhojanaṃ natthi, imaṃ vanamūlaphalāphalaṃ dassāmā』』ti paṇītapaṇītaṃ buddhānaṃ patte patiṭṭhāpesi. Satthā vanamūlaphalāphalaṃ paribhuñji. Tadanantaraṃ tāpasopi saddhiṃ antevāsikehi paribhuñji. Satthā bhattakiccaṃ katvā 『『dve aggasāvakā bhikkhusatasahassaṃ gahetvā āgacchantū』』ti cintesi. Tasmiṃ khaṇe aggasāvako mahādevalatthero 『『kahaṃ nu kho satthā gato』』ti āvajjento 『『satthā amhākaṃ āgamanaṃ paccāsīsatī』』ti bhikkhusatasahassaṃ gahetvā satthu santikaṃ gantvā vanditvā namassamāno aṭṭhāsi.
Gotamo antevāsike āha – 『『tātā, amhākaṃ añño sakkāro natthi, bhikkhusaṅgho dukkhena ṭhito. Buddhappamukhassa bhikkhusaṅghassa pupphāsanaṃ paññāpessāma, jalajathalajapupphāni āharathā』』ti. Te tāvadeva pabbatapādato vaṇṇagandhasampannāni pupphāni iddhiyā āharitvā sāriputtattherassa vatthumhi vuttanayeneva āsanāni paññāpayiṃsu. Nirodhasamāpattisamāpajjanampi chattadhāraṇampi sabbaṃ vuttanayeneva veditabbaṃ.
Satthā sattame divase nirodhato vuṭṭhāya parivāretvā ṭhite tāpase disvā dhammakathikabhāve etadaggappattaṃ sāvakaṃ āmantesi – 『『iminā bhikkhu isigaṇena mahāsakkāro kato, etesaṃ pupphāsanānumodanaṃ karohī』』ti. So satthu vacanaṃ sampaṭicchitvā tīṇi piṭakāni sammasitvā anumodanaṃ akāsi. Tassa desanāpariyosāne satthā sayaṃ brahmaghosaṃ nicchāretvā dhammaṃ desesi. Desanāpariyosāne ṭhapetvā gotamatāpasaṃ sesā aṭṭhārasa sahassajaṭilā arahattaṃ pāpuṇiṃsu.
Gotamo pana tenattabhāvena paṭivedhaṃ kātuṃ asakkonto bhagavantaṃ āha – 『『bhagavā yena bhikkhunā paṭhamaṃ dhammo desito, ko nāma ayaṃ tumhākaṃ sāsane』』ti? Ayaṃ gotama mayhaṃ sāsane dhammakathikānaṃ aggoti. 『『Ahampi, bhante, imassa satta divasāni katassa adhikārassa phalena ayaṃ bhikkhu viya anāgate ekassa buddhassa sāsane dhammakathikānaṃ aggo bhaveyya』』nti patthanaṃ katvā pādamūle nipajji.
Satthā anāgataṃ oloketvā anantarāyenassa patthanāya samijjhanabhāvaṃ ñatvā 『『anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane dhammakathikānaṃ aggo bhavissasī』』ti byākaritvā te arahattappatte tāpase 『『etha bhikkhavo』』ti āha. Sabbe antarahitakesamassū iddhimayapattacīvaradharā vassasaṭṭhikattherasadisā ahesuṃ. Satthā bhikkhusaṅghamādāya vihāraṃ gato.
Gotamopi yāvajīvaṃ tathāgataṃ paricaritvā yathābalaṃ kalyāṇakammaṃ katvā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthubrāhmaṇagāme brāhmaṇamahāsālakule nibbatti. Tassa nāmaggahaṇadivase puṇṇamāṇavoti nāmaṃ akaṃsu. Satthari abhisambodhiṃ patvā pavattitavaradhammacakke anupubbena āgantvā rājagahaṃ upanissāya viharante aññāsikoṇḍaññatthero kapilavatthuṃ gantvā attano bhāgineyyaṃ puṇṇamāṇavaṃ pabbājetvā punadivase dasabalassa santikaṃ āgantvā bhagavantaṃ vanditvā āpucchitvā nivāsatthāya chaddantadahaṃ gato. Puṇṇopi mantāṇiputto mātulena aññāsikoṇḍaññattherena saddhiṃ dasabalassa santikaṃ agantvā 『『mayhaṃ pabbajitakiccaṃ matthakaṃ pāpetvāva dasabalassa santikaṃ gamissāmī』』ti kapilavatthusmiṃyeva ohīno yonisomanasikāre kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tassa santike pabbajitakulaputtāpi pañcasatā ahesuṃ. Thero sayaṃ dasakathāvatthulābhitāya tepi dasahi kathāvatthūhi ovadati. Te tassa ovāde ṭhatvā sabbeva arahattaṃ pattā.
Te attano pabbajitakiccaṃ matthakaṃ pattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu – 『『bhante, amhākaṃ kiccaṃ matthakaṃ pattaṃ, dasannañca mahākathāvatthūnaṃ lābhino, samayo no dasabalaṃ passitu』』nti. Thero tesaṃ kathaṃ sutvā cintesi – 『『mama dasakathāvatthulābhitaṃ satthā jānāti, ahaṃ dhammaṃ desento dasa kathāvatthūni amuñcantova desemi. Mayi gacchante sabbepime bhikkhū parivāretvā gacchissanti, evaṃ gaṇasaṅgaṇikāya gantvā pana ayuttaṃ mayhaṃ dasabalaṃ passituṃ, ime tāva gantvā passantū』』ti te bhikkhū āha – 『『āvuso, tumhe purato gantvā tathāgataṃ passatha, mama vacanena dasabalassa pāde vandatha, ahampi tumhākaṃ gatamaggena gamissāmī』』ti.
Te therā sabbepi dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino attano upajjhāyassa ovādaṃ abhinditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ 『『kacci, bhikkhave, khamanīya』』ntiādinā nayena madhurapaṭisanthāraṃ katvā 『『kuto ca tumhe, bhikkhave, āgacchathā』』ti pucchi. Tehi 『『jātibhūmito』』ti vutte 『『ko nu kho, bhikkhave, jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīhi evaṃ sambhāvito attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā』』ti dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi 『『puṇṇo nāma, bhante, āyasmā mantāṇiputto』』ti ārocayiṃsu. Taṃ kathaṃ sutvā āyasmā sāriputto therassa dassanakāmo ahosi.
Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇatthero dasabalassa tattha āgatabhāvaṃ sutvā 『『satthāraṃ passissāmī』』ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Sāriputtattheropi tassa gamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā taṃ rukkhamūlaṃ upasaṅkamitvā therena saddhiṃ sammoditvā sattavisuddhikkamaṃ pucchi. Theropissa pucchitaṃ pucchitaṃ byākāsi. Te aññamaññassa subhāsitaṃ samanumodiṃsu. Atha satthā aparabhāge bhikkhusaṅghamajjhe nisinno theraṃ dhammakathikānaṃ aggaṭṭhāne ṭhapesīti.
Mahākaccānattheravatthu
- Dasame saṃkhittena bhāsitassāti saṃkhittena kathitadhammassa. Vitthārena atthaṃ vibhajantānanti taṃ desanaṃ vitthāretvā atthaṃ vibhajamānānaṃ. Aññe kira tathāgatassa saṅkhepavacanaṃ atthavasena vā pūretuṃ sakkonti byañjanavasena vā, ayaṃ pana thero ubhayavasenapi sakkoti. Tasmā aggoti vutto. Pubbapatthanāpi cassa evarūpāva.
Ayaṃ panassa pañhakamme anupubbikathā – ayaṃ kira padumuttarasammāsambuddhakāle gahapatimahāsālakule nibbattitvā vuddhippatto ekadivasaṃ vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ attanā saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapentaṃ ekaṃ bhikkhuṃ disvā 『『mahanto vatāyaṃ bhikkhu, yaṃ satthā evaṃ vaṇṇeti, mayāpi anāgate ekassa buddhassa sāsane evarūpena bhavituṃ vaṭṭatī』』ti satthāraṃ nimantetvā vuttanayeneva sattāhaṃ mahādānaṃ datvā, 『『bhante, ahaṃ imassa sakkārassa phalena na aññaṃ sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ito sattadivasamatthake tumhehi ṭhānantare ṭhapitabhikkhu viya ahampi taṃ ṭhānantaraṃ labheyya』』nti patthanaṃ katvā pādamūle nipajji. Satthā anāgataṃ olokento 『『samijjhissati imassa kulaputtassa patthanā』』ti disvā 『『ambho, kulaputta, anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tvaṃ tassa sāsane saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggo bhavissasī』』ti byākaritvā anumodanaṃ katvā pakkāmi.
Sopi kulaputto yāvajīvaṃ kusalaṃ katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle bārāṇasiyaṃ kulagehe paṭisandhiṃ gahetvā satthari parinibbute suvaṇṇacetiyakaraṇaṭṭhānaṃ gantvā satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā 『『bhagavā mayhaṃ nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū』』ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā amhākaṃ dasabalassa uppattikāle ujjeninagare purohitassa gehe nibbatti. Tassa nāmaggahaṇadivase 『『mayhaṃ putto suvaṇṇavaṇṇasarīro attanāva attano nāmaṃ gahetvā āgato』』ti kañcanamāṇavotevassa nāmaṃ akaṃsu . So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāno nāma jāto.
Caṇḍapajjotarājā amacce sannipātetvā āha – 『『buddho loke nibbatto, taṃ ānetuṃ samatthā gantvā ānetha tātā』』ti. Deva, añño dasabalaṃ ānetuṃ samattho nāma natthi, ācariyo kaccānabrāhmaṇova samattho, taṃ pahiṇathāti. Rājā taṃ pakkosāpetvā, 『『tāta, dasabalassa santikaṃ gacchāhī』』ti āha. Gantvā pabbajituṃ labhanto gamissāmi, mahārājāti. Yaṃkiñci katvā tathāgataṃ ānehi, tātāti. So 『『buddhānaṃ santikaṃ gacchantassa mahāparisāya kammaṃ natthī』』ti attaṭṭhamo agamāsi. Athassa satthā dhammaṃ desesi. Desanāpariyosāne saddhiṃ sattahi janehi saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā 『『etha bhikkhavo』』ti hatthaṃ pasāresi. Taṃkhaṇaṃyeva sabbeva antarahitakesamassū iddhimayapattacīvaradharā vassasaṭṭhikattherā viya jātā.
Thero attano kicce matthakaṃ patte tuṇhībhāvena anisīditvā kāḷudāyitthero viya satthu ujjenigamanatthāya gamanavaṇṇaṃ kathesi. Satthā tassa vacanaṃ sutvā 『『kaccāno attano jātibhūmiyaṃ mama gamanaṃ paccāsīsatī』』ti aññāsi. Buddhā ca nāma ekaṃ kāraṇaṃ paṭicca gantuṃ ayuttaṭṭhānaṃ na gacchanti. Tasmā theraṃ āha – 『『tvaṃyeva bhikkhu gaccha, tayi gatepi rājā pasīdissatī』』ti. Thero 『『buddhānaṃ dve kathā nāma natthī』』ti tathāgataṃ vanditvā attanā saddhiṃ āgatehi sattahi bhikkhūhi saddhiṃ ujjeniṃ gacchanto antarāmagge telapanāḷi nāma nigamo, tattha piṇḍāya cari. Tasmiṃ ca nigame dve seṭṭhidhītaro. Tāsu ekā parijiṇṇakule nibbattā duggatā mātāpitūnaṃ accayena dhātiṃ nissāya jīvati. Attabhāvo panassā samiddho, kesā aññāhi ativiya dīghā. Tasmiṃyeva nigame aññā issaraseṭṭhikulassa dhītā nikkesikā. Sā tato pubbe tassā samīpaṃ pesetvā 『『sataṃ vā sahassaṃ vā dassāmī』』ti vatvāpi kese āharāpetuṃ nāsakkhi.
Tasmiṃ pana divase sā seṭṭhidhītā mahākaccānattheraṃ sattahi bhikkhūhi parivutaṃ tucchapattaṃ āgacchantaṃ disvā 『『ayaṃ suvaṇṇavaṇṇo eko brahmabandhubhikkhu yathādhoteneva pattena āgacchati, mayhañca aññaṃ dhanaṃ natthi. Asukaseṭṭhidhītā pana imesaṃ kesānaṃ atthāya pesesi. Idāni ito laddhauppādena sakkā therassa deyyadhammaṃ dātu』』nti dhātiṃ pesetvā there nimantetvā antogehe nisīdāpesi. Therānaṃ nisinnakāle gabbhaṃ pavisitvā dhātiyā attano kese kappāpetvā, 『『amma , ime kese asukāya nāma seṭṭhidhītāya datvā yaṃ sā deti, taṃ āhara, ayyānaṃ piṇḍapātaṃ dassāmā』』ti. Dhāti piṭṭhihatthena assūni puñchitvā ekena hatthena hadayamaṃsaṃ sandhāretvā therānaṃ santike paṭicchādetvā te kese ādāya tassā seṭṭhidhītāya santikaṃ gatā.
Paṇiyaṃ nāma sāravantampi sayaṃ upanītaṃ gāravaṃ na janeti, tasmā sā seṭṭhidhītā cintesi – 『『ahaṃ pubbe bahunāpi dhanena ime kese āharāpetuṃ nāsakkhiṃ, idāni pana chinnakālato paṭṭhāya na yathāmūlameva labhissatī』』ti . Dhātiṃ āha – 『『ahaṃ pubbe tava sāminiṃ bahunāpi dhanena kese āharāpetuṃ nāsakkhiṃ, yattha katthaci vinipātā pana nijjīvakesā nāma aṭṭha kahāpaṇe agghantī』』ti aṭṭheva kahāpaṇe adāsi. Dhāti kahāpaṇe āharitvā seṭṭhidhītāya adāsi. Seṭṭhidhītā ekekaṃ piṇḍapātaṃ ekekakahāpaṇagghanakaṃ katvā therānaṃ dāpesi. Thero āvajjitvā seṭṭhidhītāya upanissayaṃ disvā 『『kahaṃ seṭṭhidhītā』』ti pucchi. Gabbhe, ayyāti. Pakkosatha nanti. Sā ca theresu gāravena ekavacaneneva āgantvā there vanditvā balavasaddhaṃ uppādesi. Sukhette patiṭṭhitapiṇḍapāto diṭṭheva dhamme vipākaṃ detīti saha therānaṃ vandanena kesā pakatibhāveyeva aṭṭhaṃsu. Therāpi taṃ piṇḍapātaṃ gahetvā passantiyāyeva seṭṭhidhītāya vehāsaṃ abbhuggantvā kañcanavanuyyāne otariṃsu.
Uyyānapālo theraṃ disvā rañño santikaṃ gantvā 『『deva, me ayyo purohito kaccāno pabbajitvā uyyānamāgato』』ti āha. Rājā caṇḍapajjoto uyyānaṃ gantvā katabhattakiccaṃ theraṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisinno 『『kahaṃ, bhante, bhagavā』』ti pucchi. Satthā sayaṃ anāgantvā maṃ pesesi mahārājāti. Kahaṃ, bhante, ajja bhikkhaṃ alatthāti? Thero rañño pucchāsabhāgena sabbaṃ seṭṭhidhītāya kataṃ dukkaraṃ ārocesi. Rājā therassa vasanaṭṭhānaṃ paṭiyādetvā theraṃ nimantetvā nivesanaṃ gantvā seṭṭhidhītaraṃ āṇāpetvā aggamahesiṭṭhāne ṭhapesi. Imissā itthiyā diṭṭhadhammikova yasapaṭilābho ahosi.
Tato paṭṭhāya rājā therassa mahāsakkāraṃ karoti. Therassa dhammakathāya pasīditvā mahājano therassa santike pabbaji. Tato paṭṭhāya sakalanagaraṃ ekakāsāvapajjotaṃ isivātapaṭivātaṃ ahosi. Sāpi devī gabbhaṃ labhitvā dasamāsaccayena puttaṃ vijāyi. Tassa nāmaggahaṇadivase gopālakumāroti mātāmahaseṭṭhino nāmaṃ akaṃsu. Sā puttassa nāmavasena gopālamātā nāma devī jātā. Sā devī there ativiya pasīditvā rājānaṃ sampaṭicchāpetvā kañcanavanuyyāne therassa vihāraṃ kāresi. Thero ujjeninagaraṃ pasādetvā puna satthu santikaṃ gato. Atha satthā aparabhāge jetavane viharanto madhupiṇḍikasuttaṃ (ma. ni. 1.199 ādayo) kaccānapeyyālaṃ (ma. ni. 3.279 ādayo) pārāyanasuttanti ime tayo suttante aṭṭhuppattiṃ katvā theraṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapesīti.
Paṭhamavaggavaṇṇanā.
- Etadaggavaggo
(14) 2. Dutiyaetadaggavaggo
Cūḷapanthakattheravatthu
198-200. Dutiyassa paṭhame manomayanti manena nibbattitaṃ. 『『Manomayena kāyena, iddhiyā upasaṅkamī』』ti (theragā. 901) vuttaṭṭhānasmiñhi manena katakāyo manomayakāyo nāma jāto. 『『Aññataraṃ manomayaṃ kāyaṃ upapajjatī』』ti (cūḷava. 333) vuttaṭṭhāne manena nibbattitakāyo manomayakāyo nāma jāto. Ayamidha adhippeto. Tattha aññe bhikkhū manomayaṃ kāyaṃ nibbattentā tayo vā cattāro vā nibbattenti, na bahuke. Ekasadiseyeva ca katvā nibbattenti ekavidhameva kammaṃ kurumāne. Cūḷapanthakatthero pana ekāvajjanena samaṇasahassaṃ māpesi. Dvepi ca jane na ekasadise akāsi na ekavidhaṃ kammaṃ kurumāne. Tasmā manomayaṃ kāyaṃ abhinimminantānaṃ aggo nāma jāto.
Cetovivaṭṭakusalānampi cūḷapanthakova aggo, saññāvivaṭṭakusalānaṃ pana mahāpanthakatthero aggoti vutto. Tattha cūḷapanthakatthero catunnaṃ rūpāvacarajjhānānaṃ lābhitāya 『『cetovivaṭṭakusalo』』ti vutto, mahāpanthakatthero catunnaṃ arūpāvacarajjhānānaṃ lābhitāya 『『saññāvivaṭṭakusalo』』ti vutto. Cūḷapanthako ca samādhikusalatāya cetovivaṭṭakusalo nāma, mahāpanthako vipassanākusalatāya saññāvivaṭṭakusalo nāma. Eko cettha samādhilakkhaṇe cheko, eko vipassanālakkhaṇe. Tathā eko samādhigāḷho, eko vipassanāgāḷho. Eko cettha aṅgasaṃkhitte cheko, eko ārammaṇasaṃkhitte. Tathā eko aṅgavavatthāne cheko, eko ārammaṇavavatthāneti evamettha yojanā kātabbā.
Apica cūḷapanthakatthero rūpāvacarajjhānalābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti cetovivaṭṭakusalo, mahāpanthako arūpāvacarajjhānalābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pattoti saññāvivaṭṭakusalo. Ubhopi panthe jātattā panthakā nāma jātā. Tesaṃ paṭhamajāto mahāpanthako nāma, pacchājāto cūḷapanthako nāma.
Imesaṃ pana ubhinnampi pañhakamme ayamanupubbikathā – atīte kira padumuttarabuddhakāle haṃsavatīnagaravāsino dve bhātikā kuṭumbikā saddhā pasannā nibaddhaṃ satthu santikaṃ gantvā dhammaṃ suṇanti. Tesu ekadivasaṃ kaniṭṭho satthāraṃ dvīhaṅgehi samannāgataṃ ekaṃ bhikkhuṃ 『『mama sāsane manomayaṃ kāyaṃ abhinimminantānaṃ cetovivaṭṭakusalānañca ayaṃ bhikkhu aggo』』ti etadaggaṭṭhāne ṭhapentaṃ disvā cintesi – 『『mahā vatāyaṃ bhikkhu eko hutvā dve aṅgāni paripūretvā carati, mayāpi anāgate ekassa buddhassa sāsane aṅgadvayapūrakena hutvā vicarituṃ vaṭṭatī』』ti. So purimanayeneva satthāraṃ nimantetvā sattāhaṃ mahādānaṃ datvā evamāha – 『『yaṃ, bhante, bhikkhuṃ tumhe ito sattadivasamatthake manomayaṅgena ca cetovivaṭṭakusalaṅgena ca 『ayaṃ mama sāsane aggo』ti etadagge ṭhapayittha, ahampi imassa adhikārakammassa phalena so bhikkhu viya aṅgadvayapūrako bhaveyya』』nti patthanaṃ akāsi.
Satthā anāgataṃ oloketvā anantarāyenassa patthanāya samijjhanabhāvaṃ disvā 『『anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, so taṃ imasmiṃ ṭhānadvaye ṭhapessatī』』ti byākaritvā anumodanaṃ katvā pakkāmi. Bhātāpissa ekadivasaṃ satthāraṃ saññāvivaṭṭakusalaṃ bhikkhuṃ etadaggaṭṭhāne ṭhapentaṃ disvā tatheva adhikāraṃ katvā patthanaṃ akāsi, satthāpi taṃ byākāsi.
Te ubhopi janā satthari dharamāne kusalakammaṃ karitvā satthu parinibbutakāle sarīracetiye suvaṇṇapūjaṃ katvā tato cutā devaloke nibbattā. Tesaṃ devamanussesu saṃsarantānaṃyeva kappasatasahassaṃ atikkantaṃ. Tattha mahāpanthakassa antarā katakalyāṇakammaṃ na kathiyati, cūḷapanthako pana kassapabhagavato sāsane pabbajitvā vīsati vassasahassāni odātakasiṇakammaṃ katvā devapure nibbatti. Atha amhākaṃ satthā abhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ upanissāya veḷuvanamahāvihāre paṭivasati.
Imasmiṃ ṭhāne ṭhatvā imesaṃ dvinnaṃ nibbattiṃ kathetuṃ vaṭṭati. Rājagahe kira dhanaseṭṭhikulassa dhītā attano dāseneva saddhiṃ santhavaṃ katvā 『『aññepi me imaṃ kammaṃ jāneyyu』』nti cintetvā evamāha – 『『amhehi imasmiṃ ṭhāne vasituṃ na sakkā, sace me mātāpitaro imaṃ dosaṃ jānissanti, khaṇḍākhaṇḍaṃ karissanti, videsaṃ gantvā vasissāmā』』ti hatthasāraṃ gahetvā aggadvārena nikkhamitvā 『『yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā』』ti ubhopi agamaṃsu.
Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhassa paripākaṃ āgamma sāmikena saddhiṃ mantesi – 『『gabbho me paripākaṃ gato, ñātimittādivirahite ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnampi amhākaṃ dukkhameva, kulagehameva gacchāmā』』ti. So 『『ajja gacchāma, sve gacchāmā』』ti divase atikkamāpesi. Sā cintesi – 『『ayaṃ bālo attano dosamahantāya gantuṃ na ussahati, mātāpitaro ca nāma ekantahitā, ayaṃ gacchatu vā mā vā, mayā gantuṃ vaṭṭatī』』ti. Tasmiṃ gehā nikkhante sā gehe parikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji.
Atha so puriso gharaṃ āgato taṃ adisvā paṭivissake pucchitvā 『『kulagharaṃ gatā』』ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So 『『kiṃ idaṃ bhadde』』ti pucchi. Sāmi eko putto jātoti. Idāni kiṃ karissāmāti? Yassa atthāya mayaṃ kulagharaṃ gacchāma, taṃ kammaṃ antarāva nipphannaṃ, tattha gantvā kiṃ karissāma, nivattāmāti dvepi ekacittā hutvā nivattiṃsu. Tassa dārakassa ca panthe jātattā panthakoti nāmaṃ akaṃsu. Tassā nacirasseva aparopi gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassapi dārakassa panthe jātattā paṭhamajātassa mahāpanthakoti nāmaṃ katvā pacchājātassa cūḷapanthakoti nāmaṃ akaṃsu.
Te dvepi dārake gahetvā attano vasanaṭṭhānameva gatā. Tesaṃ tattha vasantānaṃ ayaṃ mahāpanthakadārako aññe dārakajane 『『cūḷapitā mahāpitā ayyako ayyikā』』ti vadante sutvā mātaraṃ paṭipucchi – 『『amma, aññe dārakā kathenti 『ayyako ayyikā』ti, kiṃ amhākaṃ ñātakā natthī』』ti? Āma, tāta, tumhākaṃ ettha ñātakā natthi, rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha tumhākaṃ bahū ñātakāti. Kasmā tattha na gacchatha ammāti? Sā attano agamanakāraṇaṃ puttassa akathetvā puttesu punappunaṃ kathentesu sāmikamāha – 『『ime dārakā ativiya maṃ kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi dārakānaṃ ayyakakulaṃ dassemā』』ti. Ahaṃ sammukhā bhavituṃ na sakkhissāmi, taṃ pana nayissāmīti. 『『Sādhu sāmi, yena kenaci upāyena dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatī』』ti dvepi janā dārake ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya nivāsaṃ katvā dārakamātā dve dārake gahetvā āgatabhāvaṃ mātāpitūnaṃ ārocāpesi.
Te taṃ sāsanaṃ sutvā saṃsāre saṃsarantānaṃ na putto na dhītā nāma natthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ. Ettakaṃ pana dhanaṃ gahetvā dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentūti. Seṭṭhidhītā mātāpitūhi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaṃ hattheyeva datvā pesesi . Dārakā ayyakakule vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu sammukhe dhammaṃ suṇantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha – 『『sace tumhe anujāneyyātha, ahaṃ pabbajjeyya』』nti. 『『Kiṃ vadesi, tāta, mayhaṃ sakalalokassapi pabbajjato taveva pabbajjā bhaddikā. Sace sakkosi, pabbaja, tātā』』ti sampaṭicchitvā satthu santikaṃ gato. Satthā 『『kiṃ, mahāseṭṭhi, dārako te laddho』』ti? 『『Āma, bhante, ayaṃ dārako mayhaṃ nattā, tumhākaṃ santike pabbajāmīti vadatī』』ti āha.
Satthā aññataraṃ piṇḍacārikaṃ 『『imaṃ dārakaṃ pabbājehī』』ti āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhi. Upasampanno hutvā yonisomanasikāre kammaṃ karonto catunnaṃ arūpāvacarajjhānānaṃ lābhī hutvā jhānaṅgehi vuṭṭhāya arahattaṃ pāpuṇi. Iti so saññāvivaṭṭakusalānaṃ aggo jāto. So jhānasukhena phalasukhena vītināmento cintesi – 『『sakkā nu kho imaṃ sukhaṃ cūḷapanthakassa dātu』』nti. Tato ayyakaseṭṭhissa santikaṃ gantvā 『『mahāseṭṭhi sace tumhe sampaṭicchatha, ahaṃ cūḷapanthakaṃ pabbājeyya』』nti āha. Pabbājetha, bhanteti . Thero cūḷapanthakadārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi. Cūḷapanthakasāmaṇero bhātikassa santike.
『『Padumaṃ yathā kokanadaṃ sugandhaṃ,
Pāto siyā phullamavītagandhaṃ;
Aṅgīrasaṃ passa virocamānaṃ,
Tapantamādiccamivantalikkhe』』ti. (saṃ. ni. 1.123; a. ni. 5.195) –
Imaṃ gāthaṃ gaṇhāti. Gahitagahitapadaṃ uparūparipadaṃ gaṇhantassa nassati. Tassa imaṃ gāthaṃ gahetuṃ vāyamantasseva cattāro māsā atikkantā. Atha naṃ mahāpanthako āha – 『『cūḷapanthaka, tvaṃ imasmiṃ sāsane abhabbo, catūhi māsehi ekagāthampi gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi, nikkhama ito』』ti. So therena paṇāmito vihārapaccante rodamāno aṭṭhāsi.
Tena samayena satthā rājagahaṃ upanissāya jīvakambavane viharati. Tasmiṃ samaye jīvako purisaṃ pesesi 『『pañcahi bhikkhusatehi saddhiṃ satthāraṃ nimantehī』』ti. Tena kho pana samayena mahāpanthako bhattuddesako hoti. So 『『pañcannaṃ bhikkhusatānaṃ bhikkhaṃ sampaṭicchatha, bhante』』ti vutto 『『cūḷapanthakaṃ ṭhapetvā sesānaṃ sampaṭicchāmī』』ti āha. Cūḷapanthako taṃ kathaṃ sutvā bhiyyosomattāya domanassappatto ahosi. Satthā cūḷapanthakassa khedaṃ disvā 『『cūḷapanthako mayi gate bujjhissatī』』ti gantvā avidūre ṭhāne attānaṃ dassetvā 『『kiṃ tvaṃ, panthaka, rodasī』』ti āha. Bhātā maṃ, bhante, paṇāmetīti. Panthaka, tuyhaṃ bhātikassa parapuggalānaṃ āsayānusayañāṇaṃ natthi, tvaṃ buddhaveneyyapuggalo nāmāti iddhiyā abhisaṅkharitvā suddhaṃ coḷakhaṇḍaṃ adāsi 『『imaṃ gahetvā 『rajoharaṇaṃ rajoharaṇa』nti vatvā bhāvehi panthakā』』ti.
So satthārā dinnaṃ coḷakhaṇḍaṃ 『『rajoharaṇaṃ rajoharaṇa』』nti hatthena parimajjanto nisīdi. Tassa parimajjantassa lomāni kiliṭṭhadhātukāni jātāni. Puna parimajjantassa ukkhaliparipuñchanasadisaṃ jātaṃ. So ñāṇaparipākaṃ āgamma tattha khayavayaṃ paṭṭhapetvā cintesi – 『『idaṃ coḷakhaṇḍaṃ pakatiyā paṇḍaraṃ parisuddhaṃ, upādinnakasarīraṃ nissāya kiliṭṭhaṃ jātaṃ, idaṃ cittampi evaṃgatikamevā』』ti. Samādhiṃ bhāvetvā cattāri rūpāvacarajjhānāni pādakāni katvā saha paṭisambhidāhi arahattaṃ pāpuṇi. So manomayajjhānalābhī hutvā eko hutvā bahudhā, bahudhā hutvā eko bhavituṃ samattho ahosi. Arahattamaggeneva cassa tepiṭakañca cha abhiññā ca āgamiṃsu.
Punadivase satthā ekūnehi pañcahi bhikkhusatehi saddhiṃ gantvā jīvakassa nivesane nisīdi. Cūḷapanthako pana attano bhikkhāya asampaṭicchitattāyeva na gato. Jīvako yāguṃ dātuṃ ārabhi, satthā hatthena pattaṃ pidahi. Kasmā, bhante, na gaṇhathāti? Vihāre eko bhikkhu atthi jīvakāti . So purisaṃ pahiṇi 『『gaccha, bhaṇe, vihāre nisinnaṃ ayyaṃ gahetvā ehī』』ti. Cūḷapanthakattheropi tassa purisassa pure āgamanāyeva bhikkhusahassaṃ nimminitvā ekampi ekena asadisaṃ, ekassapi ca cīvaravicāraṇādisamaṇakammaṃ aññena asadisaṃ akāsi. So puriso vihāre bhikkhūnaṃ bahubhāvaṃ disvā gantvā jīvakassa kathesi – 『『bhante, imasmiṃ vihāre bhikkhusaṅgho bahutaro, tato pakkositabbaṃ bhadantaṃ na jānāmī』』ti. Jīvako satthāraṃ paṭipucchi – 『『konāmo, bhante, vihāre nisinnabhikkhū』』ti? Cūḷapanthako nāma jīvakāti. Gaccha bho 『『cūḷapanthako nāma kataro』』ti pucchitvā ānehīti. So vihāraṃ gantvā 『『cūḷapanthako nāma, bhante, kataro』』ti pucchi. 『『Ahaṃ cūḷapanthako ahaṃ cūḷapanthako』』ti bhikkhusahassampi kathesi. So punāgantvā jīvakassa kathesi 『『sahassamattā bhikkhū sabbepi 『ahaṃ cūḷapanthako ahaṃ cūḷapanthako』ti kathenti, ahaṃ 『asuko nāma pakkositabbo』ti na jānāmī』』ti. Jīvakopi paṭividdhasaccatāya 『『iddhimā bhikkhū』』ti nayato ñatvā 『『paṭhamaṃ kathanabhikkhumeva 『tumhe satthā pakkosatī』ti vatvā cīvarakaṇṇe gaṇha tātā』』ti āha. So vihāraṃ gantvā tathā akāsi, tāvadeva sahassamattā bhikkhū antaradhāyiṃsu. So theraṃ gahetvā agamāsi. Satthā tasmiṃ khaṇe yāguṃ gaṇhi.
Dasabale bhattakiccaṃ katvā vihāraṃ gate dhammasabhāyaṃ kathā udapādi 『『yāva mahantā vata buddhā nāma cattāro māse ekagāthaṃ gaṇhituṃ asakkontaṃ bhikkhuṃ evaṃmahiddhikaṃ akaṃsū』』ti. Satthā tesaṃ bhikkhūnaṃ cittācāraṃ ñatvā gantvā paññattāsane nisajja 『『kiṃ vadetha, bhikkhave』』ti pucchi. Na bhagavā aññaṃ kiñci kathema, cūḷapanthakena tumhākaṃ santikā mahālābho laddhoti tumhākaṃyeva guṇaṃ kathemāti. Anacchariyaṃ, bhikkhave, idāni mayhaṃ ovādaṃ katvā lokuttaradāyajjalābho, ayaṃ atītepi aparipakkañāṇe ṭhitassa mayhaṃ ovādaṃ katvā lokiyadāyajjaṃ labhīti. Bhikkhū 『『kadā, bhante』』ti āyāciṃsu. Satthā tesaṃ bhikkhūnaṃ atītaṃ āharitvā dassesi.
Bhikkhave, atīte bārāṇasīnagare brahmadatto nāma rājā rajjaṃ kāresi. Tasmiṃ samaye cūḷakaseṭṭhi nāma paṇḍito byatto sabbanimittāni jānāti. So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto antaravīthiyaṃ matamūsikaṃ disvā tasmiṃ khaṇe nakkhattaṃ samānetvā idamāha – 『『sakkā cakkhumatā kulaputtena imaṃ undūraṃ gahetvā dārabharaṇañca kātuṃ kammante ca payojetu』』nti. Aññataro duggatakulaputto taṃ seṭṭhissa vacanaṃ sutvā 『『nāyaṃ ajānitvā kathessatī』』ti mūsikaṃ gahetvā ekasmiṃ āpaṇe biḷārassatthāya datvā kākaṇikaṃ labhi. Tāya kākaṇikāya phāṇitaṃ kiṇitvā ekena kuṭena pānīyaṃ gaṇhitvā araññato āgacchante mālākāre disvā thokaṃ thokaṃ phāṇitakhaṇḍaṃ datvā uḷuṅkena pānīyaṃ adāsi. Te tassa ekekaṃ pupphamuṭṭhiṃ adaṃsu. So tena pupphamūlena punadivasepi phāṇitañca pānīyaghaṭañca gahetvā pupphārāmameva gato. Tassa taṃdivasaṃ mālākārā aḍḍhaocitake pupphagacche datvā agamaṃsu. So nacirasseva iminā upāyena aṭṭha kahāpaṇe labhi.
Puna ekasmiṃ vātavuṭṭhidivase chaḍḍitauyyānaṃ gantvā patitadārūnaṃ rāsiṃ katvā nisinno rājakumbhakārassa santikā soḷasa kahāpaṇe labhi. So catuvīsatiyā kahāpaṇesu jātesu 『『atthi ayaṃ upāyo mayha』』nti nagaradvārato avidūre ṭhāne ekaṃ pānīyacāṭiṃ ṭhapetvā pañcasate tiṇahārake pānīyena upaṭṭhahi. Te āhaṃsu – 『『tvaṃ, samma, amhākaṃ bahupakāro, kiṃ te karomā』』ti? Sopi 『『mayhaṃ kicce uppanne karissathā』』ti vatvā ito cito ca vicaranto thalapathakammikena ca jalapathakammikena ca saddhiṃ mittasanthavaṃ akāsi. Tassa thalapathakammiko 『『sve imaṃ nagaraṃ assavāṇijako pañca assasatāni gahetvā āgamissatī』』ti ācikkhi. So tassa vacanaṃ sutvā tiṇahārakānaṃ saññaṃ datvā ekekaṃ tiṇakalāpaṃ diguṇaṃ katvā āharāpesi. Atha so assānaṃ nagaraṃ paviṭṭhavelāya tiṇakalāpasahassaṃ antaradvāre rāsiṃ katvā nisīdi. Assavāṇijo sakalanagare assānaṃ cāriṃ alabhitvā tassa sahassaṃ datvā taṃ tiṇaṃ gaṇhi.
Tato katipāhaccayenassa samuddakammikasahāyako ārocesi 『『paṭṭanaṃ mahānāvā āgatā』』ti. So 『『atthi ayaṃ upāyo』』ti aṭṭhahi kahāpaṇehi sabbaparivārasampannaṃ tāvakālikaṃ rathaṃ gahetvā nāvāpaṭṭanaṃ gantvā ekaṃ aṅgulimuddikaṃ nāvikassa saccakāraṃ datvā avidūre ṭhāne sāṇiṃ parikkhipāpetvā tattha nisinno purise āṇāpesi 『『bāhirakesu vāṇijesu āgatesu tatiyena paṭihārena ārocethā』』ti. 『『Nāvā āgatā』』ti sutvā bārāṇasito satamattā vāṇijā 『『bhaṇḍaṃ gaṇhāmā』』ti āgamaṃsu. Bhaṇḍaṃ tumhe na labhissatha, asukaṭṭhāne nāma mahāvāṇijena saccakāro dinnoti. Te tesaṃ sutvā tassa santikaṃ āgatā, pādamūlikapurisā purimasaññāvasena tatiyena pāṭihārena tesaṃ āgatabhāvaṃ ārocesuṃ. Te satamattāpi vāṇijā ekekaṃ sahassaṃ datvā tena saddhiṃ nāvāya pattikā hutvā puna ekekaṃ sahassaṃ datvā pattiṃ vissajjāpetvā bhaṇḍaṃ attano santakaṃ akaṃsu. So puriso dve satasahassāni gahetvā bārāṇasiṃ āgantvā 『『kataññunā bhavituṃ vaṭṭatī』』ti ekaṃ satasahassaṃ gahetvā cūḷaseṭṭhissa santikaṃ gato.
Atha taṃ cūḷaseṭṭhi 『『kiṃ te, tāta, katvā idaṃ dhanaṃ laddha』』nti pucchi. So 『『tumhehi kathitaupāye ṭhatvā catumāsabbhantareyeva laddha』』nti āha. Seṭṭhi tassa vacanaṃ sutvā 『『idāni evarūpaṃ dārakaṃ parasantakaṃ kātuṃ na vaṭṭatī』』ti vayappattaṃ dhītaraṃ datvā sakalakuṭumbassa sāmikaṃ akāsi. Sopi kulaputto seṭṭhino accayena tasmiṃ nagare seṭṭhiṭṭhānaṃ gahetvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā abhisambuddhakāle imaṃ gāthamāha –
『『Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.1.4);
Iti satthā dhammasabhāyaṃ sannisinnānaṃ imaṃ kāraṇaṃ dassesi. Ayaṃ dvinnampi mahāsāvakānaṃ pubbapatthanato paṭṭhāya anupubbikathā. Aparabhāge pana satthā ariyagaṇaparivuto dhammāsane nisinno manomayaṃ kāyaṃ abhinimminantānaṃ cetovivaṭṭakusalānañca cūḷapanthakattheraṃ aggaṭṭhāne ṭhapesi, saññāvivaṭṭakusalānaṃ mahāpanthakanti.
Subhūtittheravatthu
-
Tatiye araṇavihārīnanti nikkilesavihārīnaṃ. Raṇanti hi rāgādayo kilesā vuccanti, tesaṃ abhāvena nikkilesavihāro araṇavihāro nāma. So yesaṃ atthi, te araṇavihārino. Tesaṃ araṇavihārīnaṃ subhūtitthero aggoti. Kiñcāpi hi aññepi khīṇāsavā araṇavihārinova, therena pana dhammadesanāya etaṃ nāmaṃ laddhaṃ. Aññe hi bhikkhū dhammaṃ desento uddissakaṃ katvā vaṇṇaṃ vā avaṇṇaṃ vā kathenti, thero pana dhammaṃ desento satthārā desitaniyāmato anokkamitvā deseti, tasmā araṇavihārīnaṃ aggo nāma jāto.
-
Catutthe dakkhiṇeyyānanti dakkhiṇārahānaṃ. Tattha kiñcāpi aññepi khīṇāsavā aggadakkhiṇeyyā, thero pana piṇḍāya caranto ghare ghare mettājhānaṃ samāpajjitvā samāpattito vuṭṭhāya bhikkhaṃ gaṇhāti 『『evaṃ bhikkhādāyakānaṃ mahapphalaṃ bhavissatī』』ti. Tasmā dakkhiṇeyyānaṃ aggoti vutto. Attabhāvo panassa susamiddho, alaṅkatatoraṇaṃ viya cittapaṭo viya ca ativiya virocati. Tasmā subhūtīti vuccati.
Tassa pañhakamme ayamanupubbikathā – ayaṃ kira padumuttare bhagavati anuppanneyeva haṃsavatīnagare brāhmaṇamahāsālakule nibbatti, nandamāṇavotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto attano parivārehi catucattālīsāya māṇavakasahassehi saddhiṃ pabbatapāde isipabbajjaṃ pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbattesi, antevāsikepi jhānalābhino akāsi.
Tasmiṃ samaye padumuttaro bhagavā loke nibbattitvā haṃsavatīnagaraṃ upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ olokento nandatāpasassa antevāsikānaṃ jaṭilānaṃ arahattūpanissayaṃ nandatāpasassa ca dvīhaṅgehi samannāgatassa sāvakassa ṭhānantarapatthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamayaṃ pattacīvaramādāya sāriputtattherassa vatthumhi vuttanayeneva nandatāpasassa assamaṃ agamāsi. Tattha phalāphaladānañca pupphāsanapaññāpanañca nirodhasamāpattisamāpajjanañca vuttanayeneva veditabbaṃ.
Satthā pana nirodhā vuṭṭhito araṇavihāriaṅgena ca dakkhiṇeyyaṅgena cāti dvīhaṅgehi samannāgataṃ ekaṃ sāvakaṃ 『『isigaṇassa pupphāsanānumodanaṃ karohī』』ti āṇāpesi. So attano visaye ṭhatvā tepiṭakaṃ sammasitvā anumodanaṃ akāsi. Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi. Desanāpariyosāne sabbe catucattālīsasahassāpi tāpasā arahattaṃ pāpuṇiṃsu. Nandatāpaso pana anumodakassa bhikkhuno nimittaṃ gaṇhitvā satthu desanānusārena ñāṇaṃ pesetuṃ nāsakkhi. Satthā 『『etha, bhikkhavo』』ti sesabhikkhūnaṃ hatthaṃ pasāresi. Sabbepi antarahitakesamassū iddhimayaparikkhārā vassasaṭṭhikattherā viya ahesuṃ.
Nandatāpaso tathāgataṃ vanditvā sammukhe ṭhito āha – 『『bhante, yena bhikkhunā isigaṇassa pupphāsanānumodanā katā, ko nāmoyaṃ tumhākaṃ sāsane』』ti? Araṇavihāriaṅgena ca dakkhiṇeyyaṅgena ca etadaggaṃ patto esoti. 『『Bhante, ahampi iminā sattāhakatena adhikārakammena aññaṃ sampattiṃ na patthemi, anāgate panāhaṃ ekassa buddhassa sāsane ayaṃ thero viya dvīhaṅgehi samannāgato bhaveyya』』nti patthanaṃ akāsi. Satthā anantarāyaṃ disvā byākaritvā pakkāmi. Nandatāpasopi kālena kālaṃ dasabalassa santike dhammaṃ sutvā aparihīnajjhāno brahmaloke nibbatto. Idamassa kalyāṇakammaṃ. Antarā pana kammaṃ na kathiyati.
So kappasatasahassaṃ atikkamitvā sāvatthiyaṃ sumanaseṭṭhissa gehe nibbatti, subhūtītissa nāmaṃ akaṃsu. Aparabhāge amhākaṃ satthā loke nibbatto rājagahaṃ upanissāya viharati. Tadā anāthapiṇḍiko seṭṭhi sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā attano sahāyakassa rājagahaseṭṭhino gharaṃ gato satthu uppannabhāvaṃ ñatvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā pañcacattālīsayojane magge yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ rājamānena aṭṭhakarīsappamāṇaṃ jetarājakumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā tattha bhagavato vihāraṃ kāretvā adāsi. Vihāramahadivase ayaṃ subhūtikuṭimbiko anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji. So upasampanno dve mātikā paguṇaṃ katvā kammaṭṭhānaṃ kathāpetvā araññe samaṇadhammaṃ karonto vipassanaṃ vaḍḍhetvā mettājhānaṃ pādakaṃ katvā arahattaṃ pāpuṇi. Dhammaṃ desento vuttanayeneva dhammaṃ katheti, piṇḍāya caranto vuttanayeneva mettājhānato vuṭṭhāya bhikkhaṃ gaṇhāti. Atha naṃ satthā imaṃ kāraṇadvayaṃ paṭicca araṇavihārīnañca dakkhiṇeyyānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesīti.
Khadiravaniyarevatattheravatthu
- Pañcame āraññakānanti araññavāsīnaṃ. Revato khadiravaniyoti dhammasenāpatittherassa kaniṭṭhabhātiko. So yathā aññe therā araññe vasamānā vanasabhāgaṃ udakasabhāgaṃ bhikkhācārasabhāgañca sallakkhetvā araññe vasanti, na evaṃ vasi. Etāni pana sabhāgāni anādiyitvā ujjaṅgalasakkharapāsāṇavisame khadiravane paṭivasati. Tasmā āraññakānaṃ aggoti vutto.
Tassa pañhakamme ayamanupubbikathā – ayaṃ kira atīte padumuttarabuddhakāle haṃsavatīnagare nibbatto mahāgaṅgāya payāgapatiṭṭhānatitthe nāvākammaṃ karonto paṭivasati. Tasmiṃ samaye satthā satasahassabhikkhuparivāro cārikaṃ caranto payāgapatiṭṭhānatitthaṃ sampāpuṇi. So dasabalaṃ disvā cintesi – 『『mayhaṃ kālena kālaṃ buddhadassanaṃ nāma natthi, ayaṃ me kalyāṇakammāyūhanakkhaṇo』』ti nāvāsaṅghāṭaṃ bandhāpetvā upari celavitānaṃ kāretvā gandhamālādāmāni osāretvā heṭṭhā varapotthakaṃ cittattharaṇaṃ attharāpetvā saparivāraṃ satthāraṃ paratīraṃ tāresi.
Tasmiṃ samaye satthā ekaṃ āraññakaṃ bhikkhuṃ etadagge ṭhapesi. So nāviko taṃ disvā 『『mayāpi evamevaṃ anāgate ekassa buddhassa sāsane āraññakānaṃ aggena bhavituṃ vaṭṭatī』』ti satthāraṃ nimantetvā sattāhaṃ mahādānaṃ datvā satthu pādamūle nipajjitvā, 『『bhante, tumhehi etadagge ṭhapito so bhikkhu viya ahampi anāgate ekassa buddhassa sāsane āraññakānaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā anantarāyaṃ disvā 『『anāgate gotamabuddhassa sāsane tvaṃ āraññakānaṃ aggo bhavissasī』』ti byākaritvā pakkāmi. Antarā pana aññaṃ kammaṃ na kathiyati.
So yāvajīvaṃ kalyāṇakammaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde magadhakkhette nālakabrāhmaṇagāme sārībrāhmaṇiyā kucchimhi paṭisandhiṃ gahetvā tiṇṇaṃ bhātikānaṃ tissannañca bhaginīnaṃ sabbakaniṭṭho hutvā nibbatti, revatotissa nāmaṃ akaṃsu. Athassa mātāpitaro cintesuṃ – 『『vaḍḍhitavaḍḍhite dārake samaṇā sakyaputtiyā netvā pabbājenti, amhākaṃ puttaṃ revataṃ daharameva gharabandhanena bandhissāmā』』ti samānakulato dārikaṃ ānetvā revatassa ayyikaṃ vandāpetvā, 『『amma, tava ayyikāya mahallakatarā hohī』』ti āhaṃsu. Revato tesaṃ kathaṃ sutvā cintesi – 『『ayaṃ dārikā daharā paṭhamavaye ṭhitā, imissā kira evaṃvidhaṃ rūpaṃ mama ayyikāya rūpasadisaṃ bhavissati, pucchissāmi tāva nesaṃ adhippāya』』nti cintetvā āha – 『『tumhe kiṃ kathethā』』ti? Tāta, 『『ayaṃ dārikā ayyikā viya te jaraṃ pāpuṇātū』』ti vadāmāti. So 『『imissā rūpaṃ evaṃvidhaṃ bhavissatī』』ti pucchi. Tāta, kiṃ vadesi, mahāpuññā evaṃvidhā hontīti.
So cintesi – 『『idaṃ kira rūpaṃ iminā niyāmena valittacaṃ bhavissati palitakesaṃ khaṇḍadantaṃ, ahaṃ evarūpe rūpe rajjitvā kiṃ karissāmi, mama bhātikānaṃ gatamaggameva gamissāmī』』ti kīḷanto viya hutvā samavaye taruṇadārake āha – 『『etha, bho, vidhāvanikaṃ karissāmā』』ti nikkhami. Tāta, maṅgaladivase mā bahi gacchāti. So dārakehi saddhiṃ kīḷanto viya attano dhāvanavāre sampatte thokaṃ gantvā papañcetvā āgacchati . Puna dutiyavāre sampatte tato turitaṃ viya gantvā āgato, tatiyavāre sampatte 『『ayaṃ me kālo』』ti ñatvā sammukhaṭṭhāneneva palāyitvā paṃsukūlikabhikkhūnaṃ nivāsaṭṭhānaṃ araññaṃ gantvā there abhivādetvā pabbajjaṃ yāci. Sappurisa mayaṃ taṃ na jānāma 『『kassāsi putto』』ti, tvañca alaṅkataniyāmeneva āgato, ko taṃ pabbājetuṃ ussahissatīti. So ubho bāhā paggayha 『『vilumpanti maṃ vilumpanti ma』』nti mahāravaṃ viravi. Ito cito ca bhikkhū sannipatitvā 『『sappurisa, imasmiṃ ṭhāne tava vatthaṃ vā piḷandhanaṃ vā koci gaṇhanto nāma natthi, tvañca 『vilumpantī』ti vadasi, kiṃ sandhāya vadasī』』ti? Bhante, nāhaṃ vatthālaṅkāraṃ sandhāya vadāmi, tissannaṃ pana me sampattīnaṃ vilopo vattati, taṃ sandhāya vadāmi. Maṃ tāva tumhe mā pabbājayittha, bhātaraṃ pana me jānāthāti. Konāmo pana te bhātāti? Gihikāle upatisso nāma, idāni pana sāriputto nāma jātoti vadantīti. 『『Āvuso, evaṃ sante ayaṃ kulaputto amhākaṃ kaniṭṭhabhātiko nāma hoti, jeṭṭhabhātiko no dhammasenāpati puretaraṃyeva āha – 『amhākaṃ ñātakā sabbeva micchādiṭṭhikā, yo koci amhākaṃ ñātīti āgacchati, taṃ yena tenupāyena pabbājeyyathā』ti. Ayaṃ pana therassa ajjhattabhātiko, pabbājetha na』』nti vatvā tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājayiṃsu. Atha naṃ paripuṇṇavassaṃ upasampādetvā kammaṭṭhāne yojayiṃsu.
Thero kammaṭṭhānaṃ gahetvā ācariyupajjhāyānaṃ avidūre ṭhāne vuttappakāraṃ khadiravanaṃ pavisitvā samaṇadhammaṃ karoti. Tassa 『『arahattaṃ appatvā dasabalaṃ vā bhātikattheraṃ vā na passissāmī』』ti vāyamantasseva tayo māsā atikkantā, sukhumālakulaputtassa lūkhabhojanaṃ bhuñjantassa cittaṃ valītaṃ nāma hoti, kammaṭṭhānaṃ vimokkhaṃ na gataṃ. So temāsaccayena pavāretvā vutthavasso hutvā tasmiṃyeva ṭhāne samaṇadhammaṃ karoti. Tassa samaṇadhammaṃ karontassa cittaṃ ekaggaṃ ahosi, so vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Athāyasmā sāriputto satthāraṃ āha – 『『bhante, mayhaṃ kira kaniṭṭhabhātā revato pabbajito, so abhirameyya vā na vā, gantvā naṃ passissāmī』』ti. Bhagavā revatassa āraddhavipassakabhāvaṃ ñatvā dve vāre paṭikkhipitvā tatiyavāre yācito arahattaṃ pattabhāvaṃ ñatvā, 『『sāriputta, ahampi gamissāmi, bhikkhūnaṃ ārocehī』』ti. Thero bhikkhusaṅghaṃ sannipātetvā, 『『āvuso, satthā cārikaṃ caritukāmo, gantukāmā āgacchantū』』ti sabbesaṃyeva ārocesi. Dasabalassa cārikatthāya gamanakāle ohīnakabhikkhū nāma appakā honti, 『『satthu suvaṇṇavaṇṇaṃ sarīraṃ passissāma, madhuradhammakathaṃ vā suṇissāmā』』ti yebhuyyena gantukāmāva bahukā honti. Iti satthā mahābhikkhusaṅghaparivāro 『『revataṃ passissāmī』』ti nikkhanto.
Athekasmiṃ padese ānandatthero dvedhāpathaṃ patvā bhagavantaṃ pucchi – 『『bhante, imasmiṃ ṭhāne dve maggā, kataramaggena saṅgho gacchatū』』ti. Kataramaggo, ānanda, ujukoti? Bhante, ujumaggo tiṃsayojano amanussapatho, parihāramaggo pana saṭṭhiyojaniko khemo subhikkhoti. Ānanda , sīvali amhehi saddhiṃ āgatoti? Āma, bhante, āgatoti. Tena hi saṅgho ujumaggameva gaṇhatu, sīvalissa puññaṃ vīmaṃsissāmāti. Satthā bhikkhusaṅghaparivāro sīvalittherassa puññavīmaṃsanatthaṃ aṭavimaggaṃ abhiruhi. Maggaṃ abhiruhanaṭṭhānato paṭṭhāya devasaṅgho yojane yojane ṭhāne nagaraṃ māpetvā buddhappamukhassa bhikkhusaṅghassa vasanatthāya vihāre paṭiyādesi. Devaputtā raññā pesitakammakārā viya hutvā yāgukhajjakādīni gahetvā 『『kahaṃ ayyo sīvali, kahaṃ ayyo sīvalī』』ti pucchantā gacchanti. Thero taṃ sakkārasammānaṃ gaṇhāpetvā satthu santikaṃ gacchati. Satthā bhikkhusaṅghena saddhiṃ paribhuñji.
Imināva niyāmena satthā sakkārasammānaṃ anubhavanto devasikaṃ yojanaparamaṃ gantvā tiṃsayojanikaṃ kantāraṃ atikkamma khadiravaniyattherassa sabhāgaṭṭhānaṃ patto. Thero satthu āgamanaṃ ñatvā attano vasanaṭṭhāne buddhappamukhassa bhikkhusaṅghassa pahonakavihāre dasabalassa gandhakuṭiṃ rattiṭṭhānadivāṭṭhānādīni ca iddhiyā māpetvā tathāgatassa paccuggamanaṃ gato. Satthā alaṅkatapaṭiyattena maggena vihāraṃ pāvisi. Atha tathāgate gandhakuṭiṃ paviṭṭhe bhikkhū vassaggena pattasenāsanāni pavisiṃsu. Devatā 『『akālo āhārassā』』ti aṭṭhavidhaṃ pānakaṃ āhariṃsu. Satthā saṅghena saddhiṃ pānakaṃ pivi. Imināva niyāmena tathāgatassa sakkārasammānaṃ anubhavantasseva addhamāso atikkanto.
Athekacce ukkaṇṭhitabhikkhū ekasmiṃ ṭhāne nisīditvā kathaṃ uppādayiṃsu 『『satthā dasabalo 『mayhaṃ aggasāvakassa kaniṭṭhabhātā』ti vatvā evarūpaṃ navakammikabhikkhuṃ passituṃ āgato, imassa vihārassa santike jetavanamahāvihāro vā veḷuvanavihārādayo vā kiṃ karissanti. Ayampi bhikkhu evarūpassa navakammassa kārako, kiṃ nāma samaṇadhammaṃ karissatī』』ti? Atha satthā cintesi – 『『mayi ciraṃ vasante idaṃ ṭhānaṃ ākiṇṇaṃ bhavissati, āraññakā bhikkhū nāma pavivekatthikā honti, revatassa aphāsuvihāro bhavissatī』』ti tato revatassa divāṭṭhānaṃ gato. Thero ekakova caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinno satthāraṃ dūratova āgacchantaṃ disvā paccuggantvā vandi.
Atha naṃ satthā pucchi – 『『revata, imaṃ vāḷamigaṭṭhānaṃ , caṇḍānaṃ hatthiassādīnaṃ saddaṃ sutvā kinti karosī』』ti? Tesaṃ me, bhante, saddaṃ suṇato araññarati nāma uppajjatīti. Satthā tasmiṃ ṭhāne revatattherassa pañcahi gāthāsatehi araññe nivāsānisaṃsaṃ nāma kathetvā punadivase avidūre ṭhāne piṇḍāya caritvā revatattheraṃ nivattetvā yehi bhikkhūhi therassa avaṇṇo kathito, tesaṃ kattarayaṭṭhiupāhanātelanāḷichattānaṃ pamussanabhāvaṃ akāsi. Te attano parikkhāratthāya nivattā āgatamaggeneva gacchantāpi taṃ ṭhānaṃ sallakkhetuṃ na sakkonti. Paṭhamaṃ hi te alaṅkatapaṭiyattena maggena gantvā taṃdivasaṃ pana visamamaggena gacchantā tasmiṃ tasmiṃ ṭhāne ukkuṭikaṃ nisīdanti, jāṇukena gacchanti. Te gumbe ca gacche ca kaṇṭake ca maddantā attano vasitasabhāgaṭṭhānaṃ gantvā tasmiṃ tasmiṃ khadirakhāṇuke attano chattaṃ sañjānanti, upāhanaṃ kattarayaṭṭhiṃ telanāḷiṃ sañjānanti. Te tasmiṃ samaye 『『iddhimā ayaṃ bhikkhū』』ti ñatvā attano parikkhāre ādāya 『『dasabalassa paṭiyattasakkāro nāma evarūpo hotī』』ti vadantā āgamaṃsu.
Purato gatabhikkhū, visākhā upāsikā, attano gehe nisinnakāle pucchati – 『『manāpaṃ nu kho, bhante, revatattherassa vasanaṭṭhāna』』nti? Manāpaṃ upāsike nandanavanacittalatādipaṭibhāgaṃ taṃ senāsananti. Atha nesaṃ sabbapacchato āgatabhikkhū pucchi – 『『manāpaṃ, ayyā, revatattherassa vasanaṭṭhāna』』nti. Mā puccha upāsike, kathetuṃ ayuttaṭṭhānametaṃ, ujjaṅgalaṃ sakkharapāsāṇavisamaṃ khadiravanaṃ etaṃ, tattha so bhikkhu viharatīti. Visākhā, purimānañca pacchimānañca bhikkhūnaṃ kathaṃ sutvā 『『kesaṃ nu kho kathā saccā』』ti pacchābhatte gandhamālaṃ ādāya dasabalassa upaṭṭhānaṃ gantvā, vanditvā ekamantaṃ nisinnā satthāraṃ pucchi – 『『bhante, revatattherassa vasanaṭṭhānaṃ ekacce, ayyā, vaṇṇenti, ekacce nindanti, kiṃ nāmetaṃ, bhante』』ti? Visākhe ramaṇīyaṃ vā hotu mā vā, yasmiṃ ṭhāne ariyānaṃ cittaṃ ramati, tadeva ṭhānaṃ ramaṇīyaṃ nāmāti vatvā imaṃ gāthamāha –
『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka』』nti. (dha. pa. 98; saṃ. ni. 1.261);
Atha satthā aparabhāge jetavanamahāvihāre ariyagaṇamajjhe nisinno theraṃ āraññakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesīti.
Kaṅkhārevatattheravatthu
- Chaṭṭhe jhāyīnanti jhānalābhīnaṃ jhānābhiratānaṃ. So kira thero yā jhānasamāpattiyo dasabalo samāpajjati, tato appataraṃ ṭhapetvā bahutarā samāpajjati. Tasmā jhāyīnaṃ aggo nāma jāto. Kaṅkhāyanabhāvena kaṅkhārevatoti vuccati. Kaṅkhā nāma kukkuccaṃ, kukkuccakoti attho. Kiṃ pana aññe kukkuccakā natthīti? Atthi, ayaṃ pana thero kappiyepi kukkuccaṃ uppādesi. Tenassa kukkuccakatā atipākaṭā jātāti kaṅkhārevatotveva saṅkhaṃ gato.
Tassa pañhakamme ayamanupubbikathā – ayaṃ kira padumuttarabuddhakāle purimanayeneva mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ jhānābhiratānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti desanāvasāne satthāraṃ nimantetvā purimanayeneva sattāhaṃ mahāsakkāraṃ katvā bhagavantaṃ āha – 『『bhante, ahaṃ iminā adhikārakammena na aññaṃ sampattiṃ patthemi, yathā pana so tumhehi ito sattadivasamatthake bhikkhu jhāyīnaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane jhāyīnaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā anāgataṃ oloketvā samijjhanabhāvaṃ disvā 『『anāgate kappasatasahassāvasāne gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ jhāyīnaṃ aggo bhavissasī』』ti byākaritvā pakkāmi.
So yāvajīvaṃ kalyāṇakammaṃ katvā kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato kāle sāvatthinagare mahābhogakule nibbatto pacchābhattaṃ dhammassavanatthaṃ gacchantena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhito dasabalassa dhammakathaṃ sutvā saddhaṃ paṭilabhitvā pabbajito upasampadaṃ labhitvā kammaṭṭhānaṃ kathāpetvā jhānaparikammaṃ karonto jhānalābhī hutvā jhānameva pādakaṃ katvā arahattaphalaṃ pāpuṇi. So dasabalena samāpajjitabbasamāpattīnaṃ appatarā ṭhapetvā bahutarā samāpajjanto ahorattaṃ jhānesu ciṇṇavasī ahosi. Atha naṃ aparabhāge satthā imaṃ guṇaṃ gahetvā jhāyīnaṃ aggaṭṭhāne ṭhapesi. 『『Akappiyo, āvuso guḷo, akappiyā muggā』』ti (mahāva. 272) evaṃ pana kappiyesveva vatthūsu kukkuccassa uppāditatāya kukkuccasaṅkhātāya kaṅkhāya bhāvena kaṅkhārevatoti saṅkhaṃ gatoti.
Soṇakoḷivisattheravatthu
- Sattame āraddhavīriyānanti paggahitavīriyānaṃ paripuṇṇavīriyānaṃ. Soṇo koḷivisoti soṇoti tassa nāmaṃ, koḷivisoti gottaṃ. Koṭivessoti vā attho, issariyena koṭippattassa vessakulassa dārakoti adhippāyo. Yasmā pana aññesaṃ bhikkhūnaṃ vīriyaṃ nāma vaḍḍhetabbaṃ hoti, therassa pana hāpetabbameva ahosi. Tasmā esa āraddhavīriyānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayaṃ kira atīte padumuttarabuddhakāle seṭṭhikule nibbatti, sirivaḍḍhakumārotissa nāmaṃ akaṃsu. So vayappatto purimanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ āraddhavīriyānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti desanāpariyosāne dasabalaṃ nimantetvā sattāhaṃ mahādānaṃ datvā vuttanayeneva patthanaṃ akāsi. Satthā tassa patthanāya samijjhanabhāvaṃ disvā purimanayeneva byākaritvā vihāraṃ gato.
Sopi sirivaḍḍhaseṭṭhi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kappasatasahassaṃ atikkamitvā imasmiṃ kappe parinibbute kassapadasabale anuppanne amhākaṃ bhagavati bārāṇasiyaṃ kulagehe paṭisandhiṃ gaṇhi. So attano sahāyakehi saddhiṃ gaṅgāyaṃ kīḷati. Tasmiṃ samaye eko jiṇṇacīvariko paccekabuddho 『『bārāṇasiṃ upanissāya gaṅgātīre paṇṇasālaṃ katvā vassaṃ upagacchissāmī』』ti udakena samupabyūḷhe daṇḍake ca valliyo ca saṃkaḍḍhati. Ayaṃ kumāro sahāyakehi saddhiṃ gantvā abhivādetvā ṭhito, 『『bhante, kiṃ karothā』』ti pucchi. Kumāra upakaṭṭhe antovasse pabbajitānaṃ vasanaṭṭhānaṃ nāma laddhuṃ vaṭṭatīti. 『『Bhante, ajjeva ekadivasaṃ ayyo yathā tathā āgametu, ahaṃ sve ayyassa vasanaṭṭhānaṃ karissāmī』』ti āha. Paccekabuddho 『『tasseva kumārassa saṅgahaṃ karissāmī』』ti āgatattā adhivāsesi. So tassa adhivāsanaṃ viditvā gato punadivase sakkārasammānaṃ sajjetvā paccekabuddhassa āgamanaṃ olokento aṭṭhāsi. Paccekabuddhopi 『『kahaṃ nu kho ajja bhikkhācāraṃ labhissāmī』』ti āvajjento ñatvā tasseva gehadvāraṃ agamāsi.
Kumāro paccekabuddhaṃ disvā sampiyāyamāno pattaṃ ādāya bhikkhaṃ datvā 『『imaṃ antovassaṃ mayhaṃ gehadvārameva āgacchatha, bhante』』ti paṭiññaṃ gahetvā paccekabuddhe bhattakiccaṃ katvā pakkante attano sahāyakehi saddhiṃ gantvā ekadivaseneva paccekabuddhassa vasanapaṇṇasālañca caṅkamanañca rattiṭṭhānadivāṭṭhānāni ca kārāpetvā adāsi. Tasseva paṇṇasālaṃ pavisanavelāya haritūpalittāya bhūmiyā 『『pādesu kalalaṃ mā laggī』』ti attano pārupanaṃ satasahassagghanakaṃ rattakambalaṃ bhūmattharaṇaṃ santharitvā kambalassa vaṇṇena saddhiṃ paccekabuddhassa sarīrappabhaṃ ekasadisaṃ disvā ativiya pasanno hutvā āha – 『『yathā tumhehi akkantakālato paṭṭhāya imassa kambalassa ativiya pabhā virocati, evameva mayhampi nibbattanibbattaṭṭhāne hatthapādānaṃ vaṇṇo bandhujīvakapupphavaṇṇo hotu, satakkhattuṃ vihatakappāsapaṭalaphassasadisova phasso hotū』』ti. So temāsaṃ paccekabuddhaṃ upaṭṭhahitvā pavāritakāle ticīvaraṃ adāsi. Paccekabuddho paripuṇṇapattacīvaro gandhamādanameva gato.
Sopi kulaputto devamanussesu saṃsaranto amhākaṃ bhagavato kāle kāḷacampānagare upaseṭṭhissa ghare paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya seṭṭhikulaṃ anekāni paṇṇākārasahassāni āgacchanti. Jātadivase ca sakalanagaraṃ ekasakkārasammānaṃ ahosi. Athassa nāmaggahaṇadivase mātāpitaro 『『amhākaṃ putto attano nāmaṃ gaṇhitvāva āgato, rattasuvaṇṇarasaparisittā viyassa sarīracchavī』』ti soṇakumārotvevassa nāmaṃ akaṃsu.
Athassa saṭṭhi dhātiyo upanetvā devakumāraṃ viya naṃ sukhena vaḍḍhesuṃ. Tassa evarūpaṃ āhāravidhānaṃ ahosi – saṭṭhikarīsamattaṃ ṭhānaṃ kasitvā tividhena udakena posenti. Kedāre pavisantīsu udakamātikāsu khīrodakassa ca gandhodakassa ca anekāni cāṭisahassāni āsiñcanti. Sālisīsānaṃ khīraggahaṇakāle sukādīnaṃ pāṇānaṃ ucchiṭṭhakaraṇanivāraṇatthaṃ vīhigabbhānaṃ sukhumālabhāvatthañca pariyantaparikkhepe ca antarantarā ca thambhe nikhanitvā upari daṇḍake datvā kilañjehi chādetvā samantā sāṇiyā parikkhipitvā sabbapariyante ārakkhaṃ gaṇhanti. Sasse nipphanne koṭṭhe catujātigandhehi paribhaṇḍaṃ katvā upari uttamagandhehi paribhāventi . Anekasahassapurisā khettaṃ oruyha sālisīsāni vaṇṭesu chinditvā muṭṭhimuṭṭhiyo katvā rajjukehi bandhitvā sukkhāpenti. Tato koṭṭhakassa heṭṭhimatale gandhe santharitvā upari sālisīsāni santharanti. Evaṃ ekantarikaṃ katvā santharantā koṭṭhakaṃ pūretvā dvāraṃ pidahanti , tivassasampattakāle koṭṭhakaṃ vivaranti. Vivaṭakāle sakalanagaraṃ sugandhagandhikaṃ hoti. Sālimhi pahate dhuttā thuse kiṇitvā gaṇhanti, kuṇḍakaṃ pana cūḷupaṭṭhākā labhanti. Musalaghaṭṭitake sālitaṇḍule vicinitvā gaṇhanti . Te suvaṇṇahīrakapacchiyaṃ pakkhipitvā satakālaṃ parissāvetvā gahite pakkuthitajātirase ekavāraṃ pakkhipitvā uddharanti, pamukhaṭṭhānaṃ sumanapupphasadisaṃ hoti. Taṃ bhojanaṃ suvaṇṇasarake pakkhipitvā pakkuthitaappodakamadhupāyāsapūritassa rajatathālassa upari katvā ādāya gantvā seṭṭhiputtassa purato ṭhapenti.
So attano yāpanamattaṃ bhuñjitvā gandhavāsitena udakena mukhaṃ vikkhāletvā hatthapāde dhovati. Athassa dhotahatthapādassa nānappakāraṃ mukhavāsaṃ upanenti. Tassa akkamanaṭṭhāne varapotthakacittattharaṇaṃ attharanti. Hatthapādatalānissa bandhujīvakapupphavaṇṇāni honti, satakālavihatakappāsassa viya phasso, pādatalesu maṇikuṇḍalāvattavaṇṇāni lomāni jāyiṃsu. So kassacideva kujjhitvā 『『ājānāhi bhūmiṃ akkamissāmī』』ti vadati. Tassa vayappattassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāretvā nāṭakāni ca upaṭṭhāpesuṃ. So mahāsampattiṃ anubhavanto devo maññe paṭivasati.
Atha amhākaṃ satthari sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya viharante pādalomadassanatthaṃ raññā māgadhena pakkosāpetvā asītiyā gāmiyasahassehi saddhiṃ satthu santikaṃ pahito dhammadesanaṃ sutvā paṭiladdhasaddho satthāraṃ pabbajjaṃ yāci. Atha naṃ bhagavā 『『anuññātosi mātāpitūhī』』ti pucchitvā ananuññātabhāvaṃ sutvā 『『na kho, soṇa, tathāgatā mātāpitūhi ananuññātaṃ puttaṃ pabbājentī』』ti paṭikkhipi. So 『『sādhu bhagavā』』ti tathāgatassa vacanaṃ sirasā sampaṭicchitvā mātāpitūnaṃ santikaṃ gantvā anujānāpetvā satthu santikaṃ āgamma aññatarassa bhikkhuno santike pabbaji. Ayamettha saṅkhepo, vitthārato panassa pabbajjāvidhānaṃ pāḷiyaṃ (mahāva. 243) āgatameva.
Tassa pabbajjañca upasampadañca labhitvā rājagahe viharantassa sambahulā ñātisālohitā ca sandiṭṭhasambhattā ca sakkārasammānaṃ āharanti, rūpanipphattiyā vaṇṇaṃ kathenti, aññepi janā passituṃ āgacchanti. Thero cintesi – 『『mama santikaṃ bahū janā āgacchanti, kammaṭṭhāne vā vipassanāya vā kammaṃ kātuṃ kathaṃ sakkhissāmi, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ kathāpetvā sītavanasusānaṃ gantvā samaṇadhammaṃ kareyyaṃ. Tatra hi susānanti jigucchitvā bahū janā nāgamissanti, evaṃsante mama kiccaṃ matthakaṃ pāpuṇissatī』』ti satthu santike kammaṭṭhānaṃ kathāpetvā sītavanaṃ gantvā samaṇadhammaṃ kātuṃ ārabhi. So cintesi – 『『mayhaṃ sarīraṃ paramasukhumālaṃ, na kho pana sakkā sukheneva sukhaṃ pāpuṇituṃ, kāyaṃ kilametvāpi samaṇadhammaṃ kātuṃ vaṭṭatī』』ti. Tato ṭhānacaṅkamameva adhiṭṭhāya padhānamakāsi. Tassa sukhumālānaṃ pādatalānaṃ antantehi phoṭā uṭṭhāya bhijjiṃsu, caṅkamo ekalohitova ahosi. Pādesu avahantesu jaṇṇukehipi hatthehipi vāyamitvā caṅkamati. Evaṃ vīriyaṃ daḷhaṃ karontopi obhāsamattampi nibbattetuṃ asakkonto cintesi – 『『sace aññopi āraddhavīriyo bhaveyya, mādisova bhaveyya. Ahaṃ kho pana evaṃ vāyamantopi maggaṃ vā phalaṃ vā uppādetuṃ na sakkomi, addhā nevāhaṃ ugghaṭitaññū, na vipañcitaññū, na neyyo, padaparamena mayā bhavitabbaṃ. Kiṃ me pabbajjāya, hīnāyāvattitvā bhoge ca bhuñjissāmi puññāni ca karissāmī』』ti.
Tasmiṃ samaye satthā therassa vitakkaṃ ñatvā sāyanhasamaye bhikkhusaṅghaparivuto tattha gantvā lohitena phuṭṭhaṃ caṅkamaṃ disvā theraṃ vīṇovādena (mahāva. 243) ovaditvā vīriyasamathayojanatthāya tassa kammaṭṭhānaṃ kathetvā gijjhakūṭameva gato. Soṇattheropi dasabalassa sammukhā ovādaṃ labhitvā nacirasseva arahatte patiṭṭhāsi. Atha satthā aparabhāge jetavane bhikkhusaṅghaparivuto dhammaṃ desento theraṃ āraddhavīriyānaṃ aggaṭṭhāne ṭhapesīti.
Soṇakuṭikaṇṇattheravatthu
- Aṭṭhame kalyāṇavākkaraṇānanti vākkaraṇaṃ vuccati vacanakiriyā, madhuravacanānanti attho. Ayañhi thero dasabalena saddhiṃ ekagandhakuṭiyā tathāgatassa madhurena sarena dhammakathaṃ kathesi. Athassa satthā sādhukāraṃ adāsi. Tasmā so kalyāṇavākkaraṇānaṃ aggo nāma jāto. Soṇoti tassa nāmaṃ, koṭiagghanakaṃ pana kaṇṇapiḷandhanaṃ dhāresi. Tasmā kuṭikaṇṇoti vuccati, koṭikaṇṇoti attho.
Tassa pañhakamme ayamanupubbikathā – ayampi padumuttarabuddhakāle purimanayeneva mahājanena saddhiṃ vihāraṃ gantvā parisapariyante ṭhatvā satthu dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate ekassa buddhassa sāsane kalyāṇavākkaraṇānaṃ aggena bhavituṃ vaṭṭatī』』ti cintetvā dasabalaṃ nimantetvā sattāhaṃ mahādānaṃ datvā, 『『bhante, yaṃ bhikkhuṃ tumhe ito sattadivasamatthake kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapayittha, ahampi imassa adhikārakammassa phalena anāgate ekassa buddhassa sāsane tathārūpo bhaveyya』』nti patthanaṃ akāsi. Satthā tassa anantarāyaṃ disvā 『『anāgate gotamabuddhassa sāsane kalyāṇavākkaraṇānaṃ aggo bhavissasī』』ti byākaritvā pakkāmi.
Sopi yāvajīvaṃ kusalaṃ katvā kappasatasahassaṃ devesu ca manussesu ca saṃsaranto amhākaṃ dasabalassa uppattito puretarameva devalokā cavitvā kāḷiyā nāma kuraragharikāya upāsikāya kucchismiṃ paṭisandhiṃ gaṇhi. Sā paripakke gabbhe rājagahanagare attano kulanivesanaṃ āgatā.
Tasmiṃ samaye amhākaṃ satthā sabbaññutaṃ patto isipatane dhammacakkaṃ pavattesi. Dhammacakkappavattane dasasahassacakkavāḷadevatā sannipatiṃsu. Tattha eko aṭṭhavīsatiyā yakkhasenāpatīnaṃ abbhantare sātāgiro nāma yakkho dasabalassa dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya cintesi – 『『kiṃ nu kho ayaṃ evaṃ madhuradhammakathā mama sahāyena hemavatena sutā na sutā』』ti? So devasaṅghassa antare olokento taṃ apassitvā 『『addhā mama sahāyo tiṇṇaṃ ratanānaṃ uppannabhāvaṃ na jānāti, gacchāmi dasabalassa ceva vaṇṇaṃ kathessāmi, paṭividdhadhammañca ārocessāmī』』ti attano parisāya saddhiṃ rājagahamatthakena tassa santikaṃ pāyāsi.
Hemavatopi tiyojanasahassaṃ himavantaṃ akālapupphitaṃ disvā 『『mama sahāyena sātāgirena saddhiṃ himavantakīḷitaṃ kīḷissāmī』』ti attano parisāya saddhiṃ rājagahamatthakeneva pāyāsi. Tesaṃ dvinnampi aggabalakāyā kulagharikāya kāḷiupāsikāya nivesanamatthake samāgantvā 『『tumhe kassa parisā, mayaṃ sātāgirassa. Tumhe kassa parisā, mayaṃ hemavatassā』』ti āhaṃsu. Te haṭṭhatuṭṭhāva gantvā tesaṃ yakkhasenāpatīnaṃ ārocayiṃsu. Tepi taṃkhaṇaññeva upāsikāya nivesanamatthake samāgacchiṃsu. Sātāgiro hemavataṃ āha – 『『kahaṃ, samma, gacchasī』』ti? Tava santikaṃ sammāti. Kiṃkāraṇāti? Himavantaṃ pupphitaṃ disvā tayā saddhiṃ tattha kīḷissāmīti. Tvaṃ pana, samma, kahaṃ gacchasīti? Tava santikaṃ, sammāti. Kiṃkāraṇāti? Tvaṃ himavantassa kena pupphitabhāvaṃ jānāsīti? Na jānāmi, sammāti. Suddhodanamahārājassa putto siddhatthakumāro dasasahassilokadhātuṃ kampetvā paṭividdhasabbaññutaññāṇo dasasahassacakkavāḷadevatānaṃ majjhe anuttaraṃ dhammacakkaṃ pavattesi. Tassa pavattitabhāvaṃ na jānāsīti? Na jānāmi, sammāti. Tvaṃ ettakameva ṭhānaṃ pupphitanti aññāsi, tassa pana purisassa sakkāratthāya sakaladasasahassacakkavāḷaṃ ekamālāguḷasadisaṃ ajja jātaṃ sammāti. Mālā tāva pupphantu, tayā so satthā akkhīni pūretvā diṭṭhoti. Āma, samma, satthā ca me diṭṭho, dhammo ca suto, amatañca pītaṃ. Ahaṃ 『『etaṃ amatadhammaṃ tampi jānāpessāmī』』ti tava santikaṃ āgatosmi, sammāti. Tesaṃ aññamaññaṃ kathentānaṃyeva upāsikā sirisayanato uṭṭhāya nisinnā taṃ kathāsallāpaṃ sutvā sadde nimittaṃ gaṇhi. 『『Ayaṃ saddo uddhaṃ, na heṭṭhā, amanussabhāsito, no manussabhāsito』』ti sallakkhetvā ohitasotā paggahitamānasā hutvā nisīdi. Tato –
『『Ajja pannaraso uposatho (iti sātāgiro yakkho),
Dibbā ratti upaṭṭhitā;
Anomanāmaṃ satthāraṃ,
Handa passāma gotama』』nti. (su. ni. 153) –
Evaṃ sātāgirena vutte –
『『Kacci mano supaṇihito (iti hemavato yakkho),
Sabbabhūtesu tādino;
Kacci iṭṭhe aniṭṭhe ca,
Saṅkappassa vasīkatā』』ti. (su. ni. 154);
Evaṃ hemavato satthu kāyasamācārañca ājīvañca manosamācārañca pucchi. Pucchitaṃ pucchitaṃ sātāgiro vissajjesi. Evaṃ satthu sarīravaṇṇaguṇavaṇṇakathanavasena hemavatasuttante niṭṭhite hemavato sahāyakassa dhammadesanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhahi.
Atha, kāḷī upāsikā, parassa dhamme desīyamāne tathāgataṃ adiṭṭhapubbāva hutvā anussavappasādaṃ uppādetvā parassa vaḍḍhitaṃ bhojanaṃ bhuñjamānā viya sotāpattiphale patiṭṭhāsi. Sā sabbamātugāmānaṃ antare paṭhamakasotāpannā sabbajeṭṭhikā ahosi. Tassā saha sotāpattibhāvena tameva rattiṃ gabbhavuṭṭhānaṃ jātaṃ, paṭiladdhadārakassa nāmaggahaṇadivase soṇoti nāmaṃ akāsi. Sā yathāruciyā kulagehe vasitvā kulagharameva agamāsi.
Tasmiṃ samaye mahākaccānatthero taṃ nagaraṃ upanissāya upavatte pabbate paṭivasati. Upāsikā theraṃ upaṭṭhāti. Thero nibaddhaṃ tassā nivesanaṃ gacchati. Soṇadārakopi nibaddhaṃ therassa santike vicaranto vissāsiko ahosi. So aparena samayena therassa santike pabbaji. Thero taṃ upasampādetukāmo tīṇi vassāni gaṇaṃ pariyesitvā upasampādesi. So upasampanno kammaṭṭhānaṃ kathāpetvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā therasseva santike suttanipātaṃ uggaṇhitvā vutthavasso pavāretvā satthāraṃ passitukāmo hutvā upajjhāyaṃ āpucchi. Thero āha – 『『soṇa, tayi gate satthā taṃ ekagandhakuṭiyaṃ vasāpetvā dhammaṃ ajjhesissati, tvaṃ dhammaṃ kathessasi. Satthā tava dhammakathāya pasīditvā tuyhaṃ varaṃ dassati. Tvaṃ varaṃ gaṇhanto imañca imañca gaṇhāhi, mama vacanena dasabalassa pāde vandāhī』』ti. So upajjhāyena anuññāto mātuupāsikāya gehaṃ gantvā ārocesi. Sāpi 『『sādhu , tāta, tvaṃ dasabalaṃ passituṃ gacchanto imaṃ kambalaṃ āharitvā satthu vasanagandhakuṭiyā bhūmattharaṇaṃ katvā attharāhī』』ti kambalaṃ adāsi. Soṇatthero taṃ ādāya senāsanaṃ saṃsāmetvā anupubbena satthu vasanaṭṭhānaṃ gantvā dasabalassa buddhāsane nisinnavelāyameva upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Satthā tena saddhiṃ paṭisanthāraṃ katvā ānandattheraṃ āmantesi – 『『ānanda, imassa bhikkhussa senāsanaṃ jānāhī』』ti. Thero satthu adhippāyaṃ ñatvā antogandhakuṭiyaṃyeva bhūmattharaṇaṃ ussārento viya atthari.
Atha kho bhagavā bahudevarattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi, āyasmāpi kho soṇo bahudevarattiṃ ajjhokāse vītināmetvā vihāraṃ pāvisi. Satthā pacchimayāme sīhaseyyaṃ kappetvā paccūsasamaye vuṭṭhāya nisīditvā 『『ettakena kālena soṇassa kāyadaratho paṭippassaddho bhavissatī』』ti ñatvā āyasmantaṃ soṇaṃ ajjhesi – 『『paṭibhātu taṃ bhikkhu dhammo bhāsitu』』nti. Soṇatthero madhurassarena ekabyañjanampi avināsento aṭṭhakavaggiyāni suttāni (su. ni. 772 ādayo) abhāsi. Kathāpariyosāne bhagavā sādhukāraṃ datvā 『『suggahito te bhikkhu dhammo, mayā desitakāle ca ajja ca ekasadisāva desanā, kiñci ūnaṃ vā adhikaṃ vā natthī』』ti pasannabhāvaṃ pakāsesi. Soṇattheropi 『『ayaṃ okāso』』ti sallakkhetvā upajjhāyassa vacanena dasabalaṃ vanditvā vinayadharapañcamena gaṇena upasampadaṃ ādiṃ katvā sabbe vare yāci, satthā adāsi. Puna thero mātuupāsikāya vacanena vanditvā 『『ayaṃ, bhante, upāsikāya tumhākaṃ vasanagandhakuṭiyaṃ bhūmattharaṇatthaṃ kambalo pahito』』ti kambalaṃ datvā uṭṭhāyāsanā satthāraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Ayamettha saṅkhepo, vitthārato pana therassa pabbajjaṃ ādiṃ katvā sabbaṃ sutte āgatameva.
Iti thero satthu santikā aṭṭha vare labhitvā upajjhāyassa santikaṃ gantvā sabbaṃ taṃ pavattiṃ ārocesi. Punadivase mātuupāsikāya nivesanadvāraṃ gantvā bhikkhāya aṭṭhāsi. Upāsikā 『『putto kira me dvāre ṭhito』』ti sutvā vegena āgantvā abhivādetvā hatthato pattaṃ gahetvā antonivesane nisīdāpetvā bhojanaṃ adāsi. Atha naṃ bhattakiccapariyosāne āha – 『『diṭṭho te, tāta, dasabalo』』ti? Āma upāsiketi. Vandito te mama vacanenāti? Āma vandito, sopi ca me kambalo tathāgatassa vasanaṭṭhāne bhūmattharaṇaṃ katvā atthatoti. Kiṃ, tāta, tayā kira satthu dhammakathā kathitā, satthārā ca te sādhukāro dinnoti? Tayā kathaṃ ñātaṃ upāsiketi? Tāta, mayhaṃ gehe adhivatthā devatā dasabalena tuyhaṃ sādhukāraṃ dinnadivase 『『sakaladasasahassacakkavāḷe devatā sādhukāraṃ adaṃsū』』ti āha – tāta, tayā kathitadhammakathaṃ buddhānaṃ kathitaniyāmeneva mayhampi kathetuṃ paccāsīsāmīti. Thero mātu kathaṃ sampaṭicchi. Sā tassa adhivāsanaṃ viditvā dvāre maṇḍapaṃ kāretvā dasabalassa kathitaniyāmeneva attano dhammakathaṃ kathāpesīti vatthu ettha samuṭṭhitaṃ. Satthā aparabhāge ariyagaṇamajjhe nisinno theraṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapesīti.
Sīvalittheravatthu
- Navame lābhīnaṃ yadidaṃ sīvalīti ṭhapetvā tathāgataṃ lābhīnaṃ bhikkhūnaṃ sīvalitthero aggoti dasseti. Tassa pañhakamme ayamanupubbikathā – ayampi atīte padumuttarabuddhakāle vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti dasabalaṃ nimantetvā purimanayeneva sattāhaṃ mahādānaṃ datvā 『『bhagavā ahampi iminā adhikārakammena aññaṃ sampattiṃ na patthemi, anāgate pana ekassa buddhassa sāsane ahampi tumhehi so etadagge ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā anantarāyaṃ disvā 『『ayaṃ te patthanā anāgate gotamassa buddhassa sāsane samijjhissatī』』ti byākaritvā pakkāmi.
Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto vipassībuddhakāle bandhumatīnagarato avidūre ekasmiṃ gāme paṭisandhiṃ gaṇhi. Tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā sākacchitvā dasabalassa dānaṃ denti. Te ekadivasaṃ sabbeva ekato hutvā dānaṃ dentā 『『kiṃ nu kho amhākaṃ dānamukhe natthī』』ti madhuñca guḷadadhiñca na addasaṃsu. Te 『『yato kutoci āharissāmā』』ti janapadato nagaraṃ pavisanamagge purisaṃ ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ gahetvā 『『kiñcideva āharissāmī』』ti nagaraṃ gacchanto mukhaṃ dhovitvā 『『dhotahatthapādo pavisissāmī』』ti phāsukaṭṭhānaṃ olokento naṅgalasīsamattaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā 『『puññena me idaṃ uppanna』』nti gahetvā nagaraṃ pavisati. Nāgarehi ṭhapitapuriso taṃ disvā, 『『bho purisa, kassimaṃ āharasī』』ti pucchi. Na kassaci sāmi, vikkiṇituṃ pana me idaṃ ānītanti. Tena hi, bho purisa, imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehīti.
So cintesi – 『『idaṃ na bahumūlaṃ, ayañca ekappahāreneva bahuṃ deti, vīmaṃsituṃ vaṭṭatī』』ti . Tato naṃ 『『nāhaṃ ekakahāpaṇena demī』』ti āha. Yadi evaṃ, dve gahetvā dehīti. Dvīhipi na demīti. Etenupāyena vaḍḍhantaṃ vaḍḍhantaṃ sahassaṃ pāpuṇi. So cintesi – 『『atiañchituṃ na vaṭṭati, hotu tāva, imassa kattabbakiccaṃ pucchissāmī』』ti. Atha naṃ āha – 『『idaṃ na bahuagghanakaṃ, tvañca bahuṃ desi, kena kammena idaṃ gaṇhāsī』』ti? Idha, bho, nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassīdasabalassa dānaṃ dentā idaṃ dvayaṃ dānamukhe apassantā pariyesanti. Sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati. Tasmā sahassaṃ datvā gaṇhāmīti. Kiṃ panetaṃ nāgarānameva vaṭṭati, na aññesaṃ dātuṃ vaṭṭatīti? Yassa kassaci dātuṃ avāritametanti. Atthi pana te koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātāti? Natthi sammāti. Imesaṃ pana dvinnaṃ sahassagghanakabhāvaṃ jānāsīti? Āma jānāmīti. Tena hi gaccha, nāgarānaṃ ācikkha – 『『eko puriso imāni dve mūlena na deti, sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nirussukkā hothā』』ti. Tvaṃ pana me imasmiṃ dānamukhe jeṭṭhakabhāvassa kāyasakkhī hohīti.
So gāmavāsī paribbayatthaṃ gahitamāsakena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañjiyaṃ vāhetvā tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā ekasmiṃ paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūre ṭhāne nisīdi. Mahājanena āhariyamānassa sakkārassa antare attano pattavāraṃ olokayamāno okāsaṃ ñatvā satthu santikaṃ gantvā 『『bhagavā ayaṃ mayhaṃ duggatapaṇṇākāro, imaṃ me anukampaṃ paṭicca gaṇhathā』』ti. Satthā tassa anukampaṃ paṭicca catumahārājadattiyena selamayena pattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhibhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ adhiṭṭhāsi. Sopi kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ abhivādetvā ekamantaṃ ṭhito āha – 『『diṭṭho me bhagavā ajja bandhumatīnagaravāsikehi tumhākaṃ sakkāro āhariyamāno, ahampi imassa kammassa nissandena nibbattanibbattabhave lābhaggayasaggappatto bhaveyya』』nti. Satthā 『『evaṃ hotu kulaputtā』』ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi.
Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītāya kucchismiṃ paṭisandhiṃ gaṇhi. Paṭisandhiggahaṇato paṭṭhāya sāyaṃ pātañca paṇṇākārasatāni pāpuṇanti, suppavāsā sampattiṃ gacchati. Atha naṃ puññavīmaṃsanatthaṃ hatthena bījapacchiṃ phusāpenti, ekekabījato salākasatampi salākasahassampi nigacchati. Ekakarīsakhettato paññāsampi saṭṭhipi sakaṭāni uppajjanti. Koṭṭhapūraṇakālepi koṭṭhadvāraṃ hatthena phusāpenti, rājadhītāya puññena gaṇhantānaṃ gahitagahitaṭṭhānaṃ puna pūrati. Paripuṇṇabhattakumbhitopi 『『rājadhītāya puñña』』nti vatvā yassa kassaci dentānaṃ yāva na ukkaḍḍhanti, na tāva bhattaṃ khīyati. Dārake kucchigateyeva satta vassāni atikkamiṃsu.
Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā 『『pure maraṇā jīvamānāva dānaṃ dassāmī』』ti satthu santikaṃ pesesi – 『『gaccha imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadeti, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī』』ti. So gantvā tassā sāsanaṃ bhagavato ārocesi. Satthā 『『sukhinī hotu suppavāsā koliyadhītā, sukhinī arogā arogaṃ puttaṃ vijāyatū』』ti āha. Rājā taṃ sutvā bhagavantaṃ abhivādetvā antogāmābhimukho pāyāsi. Tassa pure āgamanāyeva suppavāsāya kucchito dhamakaraṇā udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano assumukhova hasituṃ āraddho. Haṭṭhatuṭṭho mahājano rañño puttasāsanaṃ ārocetuṃ agamāsi.
Rājā tesaṃ iṅgitaṃ disvāva 『『dasabalena kathitakathā nipphannā maññe』』ti cintesi. So āgantvā satthu sāsanaṃ rājadhītāya ārocesi. Rājadhītā 『『tayā nimantitaṃ jīvitabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehī』』ti. Rājā tathā akāsi. Sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattayiṃsu. Dārako sabbesaṃ ñātīnaṃ santattacittaṃ nibbāpento jātoti sīvalidārakotvevassa nāmaṃ akaṃsu. So satta vassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputto sattame divase tena saddhiṃ kathāsallāpaṃ akāsi. Satthāpi dhammapade gāthaṃ abhāsi –
『『Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;
Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 414);
Atha naṃ thero evamāha – 『『kiṃ pana tayā evarūpaṃ dukkharāsiṃ anubhavitvā pabbajituṃ na vaṭṭatī』』ti? Labhamāno pabbajeyyaṃ, bhanteti. Suppavāsā taṃ dārakaṃ therena saddhiṃ kathentaṃ disvā 『『kiṃ nu kho me putto dhammasenāpatinā saddhiṃ kathetī』』ti theraṃ upasaṅkamitvā pucchi – 『『mayhaṃ putto tumhehi saddhiṃ kiṃ katheti, bhadante』』ti? Attanā anubhūtaṃ gabbhavāsadukkhaṃ kathetvā tumhehi anuññāto pabbajissāmīti vadatīti. Sādhu, bhante, pabbājetha nanti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento, 『『sīvali, na tuyhaṃ aññena ovādena kammaṃ atthi, tayā satta vassāni anubhūtadukkhameva paccavekkhāhī』』ti. Bhante, pabbājanameva tumhākaṃ bhāro, yaṃ pana mayā kātuṃ sakkā, tamahaṃ jānissāmīti. So paṭhamakesavaṭṭiyā ohāritakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya ohāritakkhaṇe sakadāgāmiphale, tatiyāya anāgāmiphale. Sabbesaṃyeva pana kesānaṃ oropanañca arahattasacchikiriyā ca apacchā apurimā ahosi. Tassa pabbajitadivasato paṭṭhāya bhikkhusaṅghassa cattāro paccayā yadicchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ.
Aparabhāge satthā sāvatthiṃ agamāsi. Thero satthāraṃ abhivādetvā, 『『bhante, mayhaṃ puññaṃ vīmaṃsissāmi, pañca me bhikkhusatāni dethā』』ti āha . Gaṇha, sīvalīti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati. Tassa paṭhamaṃ diṭṭhā nigrodhe adhivatthā devatā satta divasāni dānaṃ adāsi. Iti so –
『『Nigrodhaṃ paṭhamaṃ passi, dutiyaṃ paṇḍavapabbataṃ;
Tatiyaṃ aciravatiyaṃ, catutthaṃ varasāgaraṃ.
『『Pañcamaṃ himavantaṃ so, chaṭṭhaṃ chaddantupāgami;
Sattamaṃ gandhamādanaṃ, aṭṭhamaṃ atha revata』』nti.
Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadattadevarājā nāma sattadivasesu ekadivasaṃ khīrapiṇḍapātaṃ adāsi, ekadivasaṃ sappipiṇḍapātaṃ adāsi. Bhikkhusaṅgho āha – 『『āvuso, imassa devarañño neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ, kuto te, devarāja, imaṃ uppajjatī』』ti? 『『Bhante, kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phala』』nti devarājā āha. Aparabhāge satthā khadiravaniyarevatassa paccuggamanaṃ aṭṭhuppattiṃ katvā theraṃ attano sāsane lābhaggayasaggappattānaṃ aggaṭṭhāne ṭhapesīti.
Vakkalittheravatthu
- Dasame saddhādhimuttānanti saddhāya adhimuttānaṃ, balavasaddhānaṃ bhikkhūnaṃ vakkalitthero aggoti dasseti. Aññesaṃ hi saddhā vaḍḍhetabbā hoti, therassa pana hāpetabbā jātā. Tasmā so saddhādhimuttānaṃ aggoti vutto. Vakkalīti panassa nāmaṃ.
Tassa pañhakamme ayamanupubbikathā – ayampi hi atīte padumuttarabuddhakāle vuttanayeneva vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti vuttanayeneva satthāraṃ nimantetvā sattāhaṃ mahādānaṃ datvā dasabalaṃ vanditvā, 『『bhante, ahampi iminā adhikārakammena tumhehi saddhādhimuttānaṃ etadagge ṭhapitabhikkhu viya anāgate ekassa buddhassa sāsane saddhādhimuttānaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā tassa anantarāyaṃ disvā byākaritvā pakkāmi.
Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ satthukāle sāvatthiyaṃ brāhmaṇakule paṭisandhiṃ gaṇhi, vakkalītissa nāmaṃ akaṃsu. So vuddhippatto tayo vede uggaṇhitvā dasabalaṃ bhikkhusaṅghaparivutaṃ sāvatthiyaṃ carantaṃ disvā satthu sarīrasampattiṃ olokento sarīrasampattidassanena atitto dasabalena saddhiṃyeva vicarati. Vihāraṃ gacchantena saddhiṃ vihāraṃ gantvā sarīranipphattiṃ olokentova tiṭṭhati. Dhammasabhāyaṃ nisīditvā dhammaṃ kathentassa sammukhaṭṭhāne ṭhito dhammaṃ suṇāti. So saddhaṃ paṭilabhitvā 『『agāramajjhe vasanto nibaddhaṃ dasabalassa dassanaṃ na labhissāmī』』ti pabbajjaṃ yācitvā satthu santike pabbaji.
Tato paṭṭhāya ṭhapetvā āhārakaraṇavelaṃ avasesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito yonisomanasikāraṃ pahāya dasabalaṃ olokentova viharati. Satthā tassa ñāṇaparipākaṃ āgamento dīghampi addhānaṃ tasmiṃ rūpadassanavaseneva vicarante kiñci avatvā 『『idānissa ñāṇaṃ paripākagataṃ, sakkā etaṃ bodhetu』』nti ñatvā evamāha – 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passati. Dhammañhi, vakkali , passanto maṃ passati, maṃ passanto dhammaṃ passatī』』ti.
Satthari evaṃ ovadantepi thero dasabalassa dassanaṃ pahāya neva aññattha gantuṃ sakkoti. Tato satthā 『『nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī』』ti upakaṭṭhāya vassūpanāyikāya rājagahaṃ gantvā vassūpanāyikadivase 『『apehi, vakkalī』』ti theraṃ paṇāmeti. Buddhā ca nāma ādeyyavacanā honti, tasmā thero satthāraṃ paṭippharitvā ṭhātuṃ asakkonto temāsaṃ dasabalassa sammukhe āgantuṃ avisahanto 『『kiṃ dāni sakkā kātuṃ, tathāgatenamhi paṇāmito, sammukhībhāvaṃ na labhāmi, kiṃ mayhaṃ jīvitenā』』ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa kilamanabhāvaṃ ñatvā 『『ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā』』ti attānaṃ dassetuṃ obhāsaṃ vissajjesi. Athassa satthu diṭṭhakālato paṭṭhāya eva mahantaṃ sokasallaṃ pahīnaṃ. Satthā sukkhataḷāke oghaṃ āharanto viya vakkalittherassa balavapītisomanassaṃ uppādetuṃ dhammapade imaṃ gāthamāha –
『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti. (dha. pa. 381);
Vakkalittherassa ca 『『ehi, vakkalī』』ti hatthaṃ pasāresi. Thero 『『dasabalo me diṭṭho, ehīti avhāyanampi laddha』』nti balavapītiṃ uppādetvā 『『kuto gacchāmī』』ti attano gamanabhāvaṃ ajānitvāva dasabalassa sammukhe ākāse pakkhanditvā paṭhamapādena pabbate ṭhitoyeva satthārā vuttagāthaṃ āvajjento ākāseyeva pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ patvā tathāgataṃ vandamānova otari. Aparabhāge satthā ariyagaṇamajjhe nisinno theraṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
Dutiyavaggavaṇṇanā.
- Etadaggavaggo
(14) 3. Tatiyaetadaggavaggo
-
Tatiyavaggassa paṭhame sikkhākāmānanti tisso sikkhā kāmayamānānaṃ sampiyāyitvā sikkhantānanti attho. Rāhuloti attano puttaṃ rāhulattheraṃ dasseti. Thero kira pabbajitadivasato paṭṭhāya pātova uṭṭhahanto hatthapūraṃ vālikaṃ ukkhipitvā 『『aho vatāhaṃ ajja dasabalassa ceva ācariyupajjhāyānañca santikā ettakaṃ ovādañceva anusāsaniñca labheyya』』nti pattheti. Tasmā sikkhākāmānaṃ aggo nāma jātoti.
-
Dutiye saddhāpabbajitānanti saddhāya pabbajitānaṃ. Raṭṭhapāloti raṭṭhaṃ pāletuṃ samattho, bhinnaṃ vā raṭṭhaṃ sandhāretuṃ samatthe kule jātotipi raṭṭhapāloti saṅkhaṃ gato. So hi satthu dhammadesanaṃ sutvā paṭiladdhasaddho cuddasabhattacchede katvā mātāpitaro pabbajjaṃ anujānāpetvā pabbajito. Tasmā saddhāpabbajitānaṃ aggo nāma jāto.
Rāhula-raṭṭhapālattheravatthu
Imesaṃ pana ubhinnampi therānaṃ pañhakamme ayamanupubbikathā – ete kira dvepi atīte padumuttarabuddhakāle haṃsavatīnagare gahapatimahāsālakule nibbattiṃsu. Tesaṃ daharakāle nāmaṃ vā gottaṃ vā na kathiyati. Vayappattā pana gharāvāse patiṭṭhāya attano attano pitu accayena ubhopi attano attano ratanakoṭṭhāgārakammike pakkosāpetvā aparimāṇaṃ dhanaṃ disvā – 『『imaṃ ettakaṃ dhanarāsiṃ ayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, amhehi dāni yena kenaci upāyena imaṃ dhanaṃ gahetvā gantuṃ vaṭṭatī』』ti te ubhopi janā catūsu ṭhānesu kapaṇaddhikādīnaṃ mahādānaṃ dātuṃ āraddhā. Eko attano dānagge āgatāgatajanaṃ pucchitvā yāgukhajjakādīsu yassa yaṃ paṭibhāti, tassa taṃ adāsi, tassa teneva kāraṇena āgatapākoti nāmaṃ jātaṃ. Itaro apucchitvāva gahitagahitabhājanaṃ pūretvā pūretvā deti, tassapi teneva kāraṇena anaggapākoti nāmaṃ jātaṃ, appamāṇapākoti attho.
Te ubhopi ekadivasaṃ pātova mukhadhovanatthaṃ bahigāmaṃ agamaṃsu. Tasmiṃ samaye himavantato dve mahiddhikā tāpasā bhikkhācāratthāya ākāsena āgantvā tesaṃ sahāyakānaṃ avidūre otaritvā 『『mā no ete passiṃsū』』ti ekapasse aṭṭhaṃsu. Te ubhopi janā tesaṃ lābubhājanādiparikkhāraṃ saṃvidhāya antogāmaṃ sandhāya bhikkhāya gatānaṃ santikaṃ āgamma vandiṃsu. Atha ne tāpasā 『『kāya velāya āgatattha mahāpuññā』』ti āhaṃsu. Te 『『adhunāva, bhante』』ti vatvā tesaṃ hatthato lābubhājanaṃ gahetvā attano attano gehaṃ netvā bhattakiccapariyosāne nibaddhaṃ bhikkhāgahaṇatthaṃ paṭiññaṃ gaṇhiṃsu.
Tesu eko tāpaso sapariḷāhakāyadhātuko hoti. So attano ānubhāvena mahāsamuddaudakaṃ dvedhā katvā pathavindharanāgarājassa bhavanaṃ gantvā divāvihāraṃ nisīdati. So utusappāyaṃ gahetvā paccāgantvā attano upaṭṭhākassa gehe bhattānumodanaṃ karonto 『『pathavindharanāgabhavanaṃ viya hotū』』ti vadati. Atha naṃ ekadivasaṃ upaṭṭhāko pucchi – 『『bhante, tumhe anumodanaṃ karontā 『pathavindharanāgabhavanaṃ viya hotū』ti vadatha, mayamassa atthaṃ na jānāma, kiṃ vuttaṃ hoti idaṃ, bhante』』ti? Āma, kuṭumbiya ahaṃ 『『tumhākaṃ sampatti pathavindharanāgarājasampattisadisā hotū』』ti vadāmīti. Kuṭumbiko tato paṭṭhāya pathavindharanāgarājabhavane cittaṃ ṭhapesi.
Itaro tāpaso tāvatiṃsabhavanaṃ gantvā suññe serisakavimāne divāvihāraṃ karoti. So āgacchanto gacchanto ca sakkassa devarājassa sampattiṃ disvā attano upaṭṭhākassa anumodanaṃ karonto 『『sakkavimānaṃ viya hotū』』ti vadati. Atha naṃ sopi kuṭumbiyo itaro sahāyako taṃ tāpasaṃ viya pucchi. So tassa vacanaṃ sutvā sakkabhavane cittaṃ ṭhapesi. Te ubhopi patthitaṭṭhānesuyeva nibbattā.
Pathavindharabhavane nibbatto pathavindharanāgarājā nāma jāto. So nibbattakkhaṇe attano attabhāvaṃ disvā 『『amanāpassa vata me ṭhānassa kulupakatāpaso vaṇṇaṃ kathesi, urena parisakkitvā vicaraṇaṭṭhānametaṃ, nūna so aññaṃ ṭhānaṃ na jānātī』』ti vippaṭisārī ahosi. Athassa taṃkhaṇeyeva alaṅkatapaṭiyattāni nāganāṭakāni sabbadisāsu tūriyāni paggaṇhiṃsu. So tasmiṃyeva khaṇe taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇī ahosi. Anvaddhamāsañca cattāro mahārājāno sakkassa upaṭṭhānaṃ gacchanti. Tasmā sopi virūpakkhena nāgaraññā saddhiṃ sakkassa upaṭṭhānaṃ gato. Sakko taṃ dūratova āgacchantaṃ disvā sañjāni. Atha naṃ samīpe āgantvā ṭhitakāle 『『kahaṃ nibbattosi sammā』』ti pucchi. Mā kathesi, mahārāja, urena parisakkanaṭṭhāne nibbattomhi, tumhe pana kalyāṇamittaṃ labhitthāti. Samma, tvaṃ 『『aṭṭhāne nibbattomhī』』ti mā vitakkayi , padumuttaradasabalo loke nibbatto, tassa adhikārakammaṃ katvā imaṃyeva ṭhānaṃ patthehi, ubho sukhaṃ vasissāmāti. So 『『evaṃ, deva, karissāmī』』ti gantvā padumuttaradasabalaṃ nimantetvā attano nāgabhavane nāgaparisāya saddhiṃ sabbarattiṃ sakkārasammānaṃ sajjesi.
Satthā punadivase uṭṭhite aruṇe attano upaṭṭhākaṃ sumanattheraṃ āmantesi – 『『sumana, ajja tathāgato dūraṃ bhikkhācāraṃ gamissati, mā puthujjanabhikkhū āgacchantu, tepiṭakā paṭisambhidāppattā chaḷabhiññāva āgacchantū』』ti. Thero satthu vacanaṃ sutvā sabbesaṃ ārocesi. Satthārā saddhiṃ satasahassā bhikkhū ākāsaṃ pakkhandiṃsu. Pathavindharo nāgaparisāya saddhiṃ dasabalassa paccuggamanaṃ āgato satthāraṃ parivāretvā samuddamatthake maṇivaṇṇā ūmiyo maddamānaṃ bhikkhusaṅghaṃ oloketvā ādito satthāraṃ, pariyosāne saṅghanavakaṃ tathāgatassa puttaṃ uparevatasāmaṇeraṃ nāma olokento 『『anacchariyo sesasāvakānaṃ evarūpo iddhānubhāvo, imassa pana taruṇabāladārakassa evarūpo iddhānubhāvo ativiya acchariyo』』ti pītipāmojjaṃ uppādesi.
Athassa bhavane dasabale nisinne sesabhikkhūsu koṭito paṭṭhāya nisīdantesu satthu sammukhaṭṭhāneyeva uparevatasāmaṇerassa āsanaṃ pāpuṇi. Nāgarājā yāguṃ dentopi khajjakaṃ dentopi sakiṃ dasabalaṃ oloketi, sakiṃ uparevatasāmaṇeraṃ. Tassa kira sarīre satthu sarīre viya dvattiṃsa mahāpurisalakkhaṇāni paññāyanti. Tato nāgarājā 『『ayaṃ sāmaṇero buddhānaṃ sadiso paññāyati, kiṃ nu kho hotī』』ti avidūre nisinnaṃ aññataraṃ bhikkhuṃ pucchi – 『『ayaṃ, bhante, sāmaṇero dasabalassa kiṃ hotī』』ti? Putto, mahārājāti. So cintesi – 『『mahā vatāyaṃ bhikkhu, evarūpassa sobhaggappattassa tathāgatassa puttabhāvaṃ labhi. Sarīrampissa ekadesena buddhānaṃ sarīrasadisaṃ paññāyati, mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti sattāhaṃ mahādānaṃ datvā, 『『bhante, ahaṃ imassa adhikārakammassānubhāvena ayaṃ uparevato viya anāgate ekassa buddhassa putto bhaveyya』』nti patthanaṃ akāsi. Satthā anantarāyaṃ disvā 『『anāgate gotamabuddhassa putto bhavissasī』』ti byākaritvā pakkāmi.
Pathavindharopi puna addhamāse sampatte virūpakkhena saddhiṃ sakkassa upaṭṭhānaṃ gato. Atha naṃ samīpe ṭhitaṃ sakko pucchi – 『『patthito te, samma, ayaṃ devaloko』』ti? Na patthito mahārājāti. Kiṃ dosaṃ addasāti? Doso natthi, mahārāja, ahaṃ pana dasabalassa puttaṃ uparevatasāmaṇeraṃ passiṃ. Tassa me diṭṭhakālato paṭṭhāya aññattha cittaṃ na nami, svāhaṃ 『『anāgate ekassa buddhassa evarūpo putto bhaveyya』』nti patthanaṃ akāsiṃ. Tvampi, mahārāja, ekaṃ patthanaṃ karohi, te mayaṃ nibbattaṭṭhāne na vinā bhavissāmāti. Sakko tassa vacanaṃ sampaṭicchitvā ekaṃ mahānubhāvaṃ bhikkhuṃ disvā 『『katarakulā nu kho nikkhamitvā ayaṃ kulaputto pabbajito』』ti āvajjento 『『ayaṃ bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa putto hutvā cuddasa bhattacchede katvā mātāpitaro pabbajjaṃ anujānāpetvā pabbajito』』ti aññāsi. Ñatvā ca pana ajānanto viya dasabalaṃ pucchitvā sattāhaṃ mahāsakkāraṃ katvā, 『『bhante, ahaṃ imassa kalyāṇakammassa nissandena tumhākaṃ sāsane ayaṃ kulaputto viya anāgate ekassa buddhassa sāsane saddhāpabbajitānaṃ aggo bhaveyya』』nti patthanaṃ akāsi. Satthā anantarāyaṃ disvā 『『tvaṃ, mahārāja, anāgate gotamassa buddhassa sāsane saddhāpabbajitānaṃ aggo bhavissasī』』ti byākaritvā pakkāmi. Sakkopi attano devapurameva gato.
Te ubhopi nibbattaṭṭhānato cavitvā devamanussesu saṃsarantā anekasahassakappe atikkamiṃsu. Ito pana dvānavutikappamatthake phusso nāma buddho loke udapādi. Tassa pitā mahindo nāma rājā ahosi, vemātikā tayo kaniṭṭhabhātaro. Rājā divase divase 『『mayhaṃyeva buddho mayhaṃ dhammo mayhaṃ saṅgho』』ti mamāyanto sayameva dasabalaṃ nibaddhaṃ bhojanaṃ bhojeti.
Athassa ekadivasaṃ paccanto kupito. So putte āmantesi – 『『tātā, paccanto kupito , tumhehi vā mayā vā gantabbaṃ. Yadi ahaṃ gacchāmi, tumhehi iminā niyāmena dasabalo paricaritabbo』』ti. Te tayopi ekappahāreneva āhaṃsu – 『『tāta, tumhākaṃ gamanakiccaṃ natthi, mayaṃ core vidhamissāmā』』ti pitaraṃ vanditvā paccantaṃ gantvā core vidhamitvā vijitasaṅgāmā hutvā nivattiṃsu. Te antarāmagge pādamūlikehi saddhiṃ mantayiṃsu – 『『tātā, amhākaṃ gatakkhaṇeyeva pitā varaṃ dassati, kataraṃ varaṃ gaṇhāmā』』ti? Ayyā, tumhākaṃ pitu accayena dullabhaṃ nāma natthi, tumhākaṃ pana jeṭṭhabhātikaṃ phussabuddhaṃ paṭijagganavaraṃ gaṇhathā』』ti āhaṃsu. Te 『『kalyāṇaṃ tumhehi vutta』』nti sabbepi ekacittā hutvā gantvā pitaraṃ addasaṃsu. Tadā pitā tesaṃ pasīditvā varaṃ adāsi. Te 『『temāsaṃ tathāgataṃ paṭijaggissāmā』』ti varaṃ yāciṃsu. Rājā 『『ayaṃ dātuṃ na sakkā, aññaṃ varaṃ gaṇhathā』』ti āha. Tāta, amhākaṃ aññena varena kiccaṃ natthi, sace tumhe dātukāmā, etaṃyeva no varaṃ dethāti. Rājā tesu punappunaṃ kathentesu attanā paṭiññātattā 『『na sakkā na dātu』』nti cintetvā āha – 『『tātā, ahaṃ tumhākaṃ varaṃ demi, apica kho pana buddhā nāma durāsadā honti sīhā viya ekacarā, dasabalaṃ paṭijaggantā appamattā bhaveyyāthā』』ti.
Te cintayiṃsu – 『『amhehi tathāgataṃ paṭijaggantehi anucchavikaṃ katvā paṭijaggituṃ vaṭṭatī』』ti sabbepi ekacittā hutvā dasasīlāni samādāya nirāmagandhā hutvā satthu dānaggaparivahanake tayo purise ṭhapayiṃsu. Tesu eko dhanadhaññuppādako ahosi, eko māpako, eko dānasaṃvidhāyako. Tesu dhanadhaññuppādako paccuppanne bimbisāro mahārājā jāto, māpako visākho upāsako, dānasaṃvidhāyako raṭṭhapālattheroti. So tattha yāvajīvaṃ kusalaṃ katvā devapure nibbatto. Ayaṃ pana rāhulatthero nāma kassapadasabalassa kāle kikissa kāsirañño jeṭṭhaputto hutvā nibbatti, pathavindharakumārotissa nāmaṃ akaṃsu. Tassa satta bhaginiyo ahesuṃ. Tā dasabalassa satta pariveṇāni kārayiṃsu. Pathavindharo oparajjaṃ labhi. So tā bhaginiyo āha – 『『tumhehi kāritapariveṇesu mayhampi ekaṃ dethā』』ti. Bhātika, tumhe uparājaṭṭhāne ṭhitā, tumhehi nāma amhākaṃ dātabbaṃ, tumhe aññaṃ pariveṇaṃ karothāti. So tāsaṃ vacanaṃ sutvā pañca vihārasatāni kāresi. Pañca pariveṇasatānītipi vadanti. So tattha yāvajīvaṃ kusalaṃ katvā devapure nibbatti. Imasmiṃ pana buddhuppāde pathavindharakumāro amhākaṃ bodhisattassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi, tassa sahāyako kururaṭṭhe thullakoṭṭhitanigame raṭṭhapālaseṭṭhigehe nibbatti.
Atha amhākaṃ dasabalo abhisambodhiṃ patvā pavattitavaradhammacakko anupubbena kapilavatthuṃ āgantvā rāhulakumāraṃ pabbājesi. Tassa pabbajjāvidhānaṃ pāḷiyaṃ (mahāva. 105) āgatameva. Evaṃ pabbajitassa panassa satthā abhiṇhaovādavasena rāhulovādasuttaṃ abhāsi. Rāhulopi pātova vuṭṭhāya hatthena vālukaṃ ukkhipitvā 『『dasabalassa ceva ācariyupajjhāyānañca santikā ajja ettakaṃ ovādaṃ labheyya』』nti vadati. Bhikkhusaṅghamajjhe kathā udapādi 『『ovādakkhamo vata rāhulasāmaṇero pitu anucchaviko putto』』ti. Satthā bhikkhūnaṃ cittācāraṃ ñatvā 『『mayi gate ekā dhammadesanā ca vaḍḍhissati, rāhulassa ca guṇo pākaṭo bhavissatī』』ti gantvā dhammasabhāyaṃ buddhāsāne nisinno bhikkhū āmantesi – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti. Rāhulasāmaṇerassa ovādakkhamabhāvaṃ kathema bhagavāti. Satthā imasmiṃ ṭhāne ṭhatvā rāhulassa guṇadīpanatthaṃ migajātakaṃ āharitvā kathesi –
『『Migaṃ tipallatthamanekamāyaṃ,
Aṭṭhakkhuraṃ aḍḍharattā papāyiṃ;
Ekena sotena chamā』ssasanto,
Chahi kalāhitibhoti bhāgineyyo』』ti. (jā. 1.1.16);
Athassa sattavassikasāmaṇerakāle 『『mā heva kho rāhulo daharabhāvena kīḷanatthāyapi sampajānamusā bhāseyyā』』ti ambalaṭṭhiyarāhulovādaṃ (ma. ni. 2.107 ādayo) desesi. Aṭṭhārasavassikasāmaṇerakāle tathāgatassa pacchato piṇḍāya pavisantassa satthu ceva attano ca rūpasampattiṃ disvā gehasitaṃ vitakkaṃ vitakkentassa 『『yaṃkiñci, rāhula, rūpa』』ntiādinā nayena mahārāhulovādasuttantaṃ (ma. ni. 2.113) kathesi. Saṃyuttake (saṃ. ni. 4.121) pana rāhulovādopi aṅguttare (a. ni. 4.177) rāhulovādopi therassa vipassanācāroyeva. Athassa satthā ñāṇaparipākaṃ ñatvā avassikabhikkhukāle andhavane nisinno cūḷarāhulovādaṃ (ma. ni. 3.416 ādayo) kathesi. Desanāpariyosāne rāhulatthero koṭisatasahassadevatāhi saddhiṃ arahattaṃ pāpuṇi, sotāpannasakadāgāmianāgāmidevatānaṃ gaṇanā natthi. Atha satthā aparabhāge ariyasaṅghamajjhe nisinno theraṃ imasmiṃ sāsane sikkhākāmānaṃ aggaṭṭhāne ṭhapesi.
Satthari pana kururaṭṭhe cārikāya nikkhamitvā thullakoṭṭhitaṃ anuppatte raṭṭhapālo kulaputto satthu dhammadesanaṃ sutvā paṭiladdhasaddho mātāpitaro anujānāpetvā dasabalaṃ upasaṅkamitvā satthu āṇattiyā aññatarassa therassa santike pabbaji. Tassa pabbajitadivasato paṭṭhāya seṭṭhigahapati bhikkhū attano nivesanadvārena gacchante disvā 『『kiṃ tumhākaṃ imasmiṃ gehe kammaṃ, ekova puttako ahosi, taṃ gaṇhitvā gatattha, idāni kiṃ karissathā』』ti akkosati paribhāsati. Satthā addhamāsaṃ thullakoṭṭhite vasitvā puna sāvatthimeva agamāsi. Tatthāyasmā raṭṭhapālo yoniso manasikaronto kammaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So satthāraṃ anujānāpetvā mātāpitaro dassanatthaṃ thullakoṭṭhitaṃ gantvā tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya paribhuñjanto pitarā nimantito adhivāsetvā dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthijane asubhasaññaṃ uppādetvā ṭhitakova dhammaṃ desetvā jiyā mutto viya nārāco ākāsaṃ uppatitvā korabyarañño migacīraṃ gantvā maṅgalasilāpaṭṭe nisinno dassanatthāya āgatassa rañño catupārijuññapaṭimaṇḍitaṃ dhammaṃ (ma. ni. 2.304) desetvā anupubbena cārikaṃ caramāno puna satthu santikaṃyeva āgato. Evametaṃ vatthu samuṭṭhitaṃ. Atha satthā aparabhāge ariyagaṇamajjhe nisinno theraṃ imasmiṃ sāsane saddhāpabbajitānaṃ kulaputtānaṃ aggaṭṭhāne ṭhapesīti.
Kuṇḍadhānattheravatthu
- Tatiye paṭhamaṃ salākaṃ gaṇhantānanti sabbapaṭhamaṃ salākagāhakānaṃ bhikkhūnaṃ kuṇḍadhānatthero aggoti dasseti. So kira thero mahāsubhaddāya nimantitadivase tathāgate ugganagaraṃ gacchante 『『ajja satthā dūraṃ bhikkhācāraṃ gamissati, puthujjanā salākaṃ mā gaṇhantu, pañcasatā khīṇāsavāva gaṇhantū』』ti vutte paṭhamameva sīhanādaṃ naditvā salākaṃ gaṇhi. Cūḷasubhaddāya nimantitadivase tathāgate sāketaṃ gacchantepi pañcannaṃ bhikkhusatānaṃ antare paṭhamameva salākaṃ gaṇhi, sunāparantajanapadaṃ gacchantepi. Imehi kāraṇehi thero paṭhamaṃ salākaṃ gaṇhantānaṃ aggo nāma jāto. Kuṇḍadhānoti panassa nāmaṃ.
Tassa pañhakamme ayamanupubbikathā – ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto vuttanayeneva vihāraṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapentaṃ disvā buddhānaṃ adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā satthārā anantarāyaṃ disvā byākato yāvajīvaṃ kusalaṃ katvā devesu ca manussesu ca saṃsaranto kassapabuddhakāle bhūmaṭṭhakadevatā hutvā nibbatti. Dīghāyukabuddhānañca nāma na anvaddhamāsiko uposatho hoti. Vipassīdasabalassa hi chabbassantare chabbassantare uposatho ahosi, kassapadasabalo pana chaṭṭhe chaṭṭhe māse pātimokkhaṃ osāresi. Tassa pātimokkhaṃ osāraṇakāle disāvāsikā dve sahāyakā bhikkhū 『『uposathaṃ karissāmā』』ti gacchanti. Ayaṃ bhummadevatā cintesi – 『『imesaṃ dvinnaṃ bhikkhūnaṃ metti ativiya daḷhā, kiṃ nu kho bhedake sati bhijjeyya, na bhijjeyyā』』ti? Tesaṃ okāsaṃ olokayamānā tesaṃ avidūreneva gacchati.
Atheko thero ekassa hatthe pattacīvaraṃ datvā sarīravaḷañjanatthaṃ udakaphāsukaṭṭhānaṃ gantvā dhotahatthapādo hutvā gumbasabhāgato nikkhamati. Bhummadevatā tassa therassa pacchato pacchato uttamarūpā itthī hutvā kese vidhunitvā saṃvidhāya bandhantī viya piṭṭhito paṃsuṃ puñchamānā viya sāṭakaṃ saṃvidhāya nivāsayamānā viya ca hutvā therassa padānupadikā hutvā gumbato nikkhantā. Ekamante ṭhito sahāyakatthero imaṃ kāraṇaṃ disvā domanassajāto 『『naṭṭho dāni me iminā bhikkhunā saddhiṃ dīgharattānugato sineho. Sacāhaṃ evaṃvidhabhāvaṃ jāneyyaṃ, ettakaṃ addhānaṃ iminā saddhiṃ vissāsaṃ na kareyya』』nti cintetvā āgacchantassevassa 『『handāvuso, tuyhaṃ pattacīvaraṃ, tādisena pāpena sahāyena saddhiṃ ekamaggaṃ na gacchāmī』』ti āha . Taṃ kathaṃ sutvā tassa lajjibhikkhuno hadayaṃ tikhiṇasattiṃ gahetvā viddhaṃ viya ahosi. Tato naṃ āha – 『『āvuso, kiṃ nāmetaṃ vadasi, ahaṃ ettakaṃ kālaṃ dukkaṭamattampi āpattiṃ na jānāmi. Tvaṃ pana maṃ ajja 『pāpo』ti vadasi, kiṃ te diṭṭha』』nti? Kiṃ aññena diṭṭhena, kiṃ tvaṃ evaṃvidhena alaṅkatapaṭiyattena mātugāmena saddhiṃ ekaṭṭhāne hutvā nikkhantoti? Natthetaṃ, āvuso, mayhaṃ, nāhaṃ evarūpaṃ mātugāmaṃ passāmīti. Tassa yāvatatiyaṃ kathentassāpi itaro thero kathaṃ asaddahitvā attanā diṭṭhakāraṇaṃyeva atthaṃ gahetvā tena saddhiṃ ekamaggena agantvā aññena maggena satthu santikaṃ gato. Itaropi aññena maggena satthu santikaṃyeva gato.
Tato bhikkhusaṅghassa uposathāgāraṃ pavisanavelāya so bhikkhu taṃ bhikkhuṃ uposathagge sañjānitvā 『『imasmiṃ uposathagge evarūpo nāma pāpabhikkhu atthi, nāhaṃ tena saddhiṃ uposathaṃ karissāmī』』ti nikkhamitvā bahi aṭṭhāsi. Bhummadevatā 『『bhāriyaṃ mayā kammaṃ kata』』nti mahallakaupāsakavaṇṇena tassa santikaṃ gantvā 『『kasmā, bhante, ayyo imasmiṃ ṭhāne ṭhito』』ti āha. Upāsaka, imaṃ uposathaggaṃ eko pāpabhikkhu paviṭṭho, ahaṃ tena saddhiṃ uposathaṃ na karomīti vatvā nikkhamitvā bahi ṭhitomhīti. Bhante, mā evaṃ gaṇhatha, parisuddhasīlo esa bhikkhu. Tumhehi diṭṭhamātugāmo nāma ahaṃ, mayā tumhākaṃ vīmaṃsanatthāya 『『daḷhā nu kho imesaṃ therānaṃ metti, no daḷhā』』ti lajjialajjibhāvaṃ olokentena taṃ kammaṃ katanti. Ko pana tvaṃ sappurisāti? Ahaṃ ekā bhummadevatā, bhanteti. Devaputto kathentova dibbānubhāvena ṭhatvā therassa pādesu patitvā 『『mayhaṃ, bhante, khamatha, etaṃ dosaṃ thero na jānāti, uposathaṃ karothā』』ti theraṃ yācitvā uposathaggaṃ pavesesi. So thero uposathaṃ tāva ekaṭṭhāne akāsi, mittasanthavavasena na puna tena saddhiṃ ekaṭṭhāne ahosīti. Imassa therassa kammaṃ na kathiyati, cuditakatthero pana aparāparaṃ vipassanāya kammaṃ karonto arahattaṃ pāpuṇi.
Bhummadevatā tassa kammassa nissandena ekaṃ buddhantaraṃ apāyato na muccittha. Sace pana kālena kālaṃ manussattaṃ āgacchati, aññena yena kenaci kato doso tasseva upari patati. So amhākaṃ bhagavato kāle sāvatthiyaṃ brāhmaṇakule nibbatti, dhānamāṇavotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā mahallakakāle satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbaji, tassa upasampannadivasato paṭṭhāya ekā alaṅkatapaṭiyattā itthī tasmiṃ gāmaṃ pavisante saddhiṃyeva gāmaṃ pavisati, nikkhamante nikkhamati. Vihāraṃ pavisantepi pavisati, tiṭṭhantepi tiṭṭhatīti evaṃ niccānubandhā paññāyati. Thero taṃ na passati, tassa pana purimassa kammassa nissandena sā aññesaṃ upaṭṭhāti.
Gāme yāgubhikkhaṃ dadamānā itthiyo, 『『bhante, ayaṃ eko yāguuḷuṅko tumhākaṃ, eko imissā amhākaṃ sahāyikāyā』』ti parihāsaṃ karonti. Therassa mahatī vihesā hoti. Vihāraṃ gatampi naṃ sāmaṇerā ceva daharabhikkhū ca parivāretvā 『『dhāno koṇḍo jāto』』ti parihāsaṃ karonti. Athassa teneva kāraṇena kuṇḍadhānattheroti nāmaṃ jātaṃ . So uṭṭhāya samuṭṭhāya tehi kayiramānaṃ keḷiṃ sahituṃ asakkonto ummādaṃ gahetvā 『『tumhe koṇḍā, tumhākaṃ upajjhāyā koṇḍā , ācariyā koṇḍā』』ti vadati. Atha naṃ satthu ārocesuṃ – 『『kuṇḍadhāno daharasāmaṇerehi saddhiṃ evaṃ pharusavācaṃ vadatī』』ti. Satthā taṃ pakkosāpetvā 『『saccaṃ bhikkhū』』ti pucchitvā 『『saccaṃ bhagavā』』ti vutte 『『kasmā evaṃ vadesī』』ti āha. Bhante, nibaddhaṃ vihesaṃ asahanto evaṃ kathemīti. 『『Tvaṃ pubbe katakammaṃ yāvajjadivasā jīrāpetuṃ na sakkosi, puna evarūpaṃ pharusaṃ mā vada bhikkhū』』ti vatvā āha –
『『Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;
Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.
『『Sace neresi attānaṃ, kaṃso upahato yathā;
Esa pattosi nibbānaṃ, sārambho te na vijjatī』』ti. (dha. pa. 133-134);
Imañca pana tassa therassa mātugāmena saddhiṃ vicaraṇabhāvaṃ kosalaraññopi kathayiṃsu. Rājā 『『gacchatha, bhaṇe, vīmaṃsathā』』ti pesetvā sayampi mandeneva parivārena saddhiṃ therassa vasanaṭṭhānaṃ gantvā ekamante olokento aṭṭhāsi. Tasmiṃ khaṇe thero sūcikammaṃ karonto nisinno hoti, sāpissa itthī avidūre ṭhāne ṭhitā viya paññāyati.
Rājā taṃ disvā 『『atthidaṃ kāraṇa』』nti tassā ṭhitaṭṭhānaṃ agamāsi. Sā tasmiṃ āgacchante therassa vasanapaṇṇasālaṃ paviṭṭhā viya ahosi. Rājāpi tāya saddhiṃyeva paṇṇasālaṃ pavisitvā sabbattha olokento adisvā 『『nāyaṃ mātugāmo, therassa eko kammavipāko』』ti saññaṃ katvā paṭhamaṃ therassa samīpena gacchantopi theraṃ avanditvā tassa kāraṇassa abhūtabhāvaṃ ñatvā āgamma theraṃ vanditvā ekamantaṃ nisinno 『『kacci, bhante, piṇḍakena na kilamathā』』ti pucchi. Thero 『『vaṭṭati mahārājā』』ti āha. 『『Jānāmi, bhante, ayyassa kathaṃ, evarūpena ca parikkilesena saddhiṃ carantānaṃ tumhākaṃ ke nāma pasīdissanti, ito paṭṭhāya vo katthaci gamanakiccaṃ natthi, ahaṃ catūhi paccayehi upaṭṭhahissāmi, tumhe yonisomanasikāre mā pamajjitthā』』ti nibaddhaṃ bhikkhaṃ paṭṭhapesi. Thero rājānaṃ upatthambhakaṃ labhitvā bhojanasappāyena ekaggacitto hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tato paṭṭhāya sā itthī antaradhāyi.
Mahāsubhaddā ugganagare micchādiṭṭhikule vasamānā 『『satthā maṃ anukampatū』』ti uposathaṃ adhiṭṭhāya nirāmagandhā hutvā uparipāsādatale ṭhitā 『『imāni pupphāni antare aṭṭhatvā dasabalassa matthake vitānaṃ hutvā tiṭṭhantu, dasabalo imāya saññāya sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhatū』』ti saccakiriyaṃ katvā aṭṭha sumanapupphamuṭṭhiyo vissajjesi. Pupphāni gantvā dhammadesanāvelāya satthu matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā taṃ sumanapupphavitānaṃ disvā citteneva subhaddāya bhikkhaṃ adhivāsetvā punadivase aruṇe uṭṭhite ānandattheraṃ āha – 『『ānanda, mayaṃ ajja dūraṃ bhikkhācāraṃ gamissāma, puthujjanānaṃ adatvā ariyānaṃyeva salākaṃ dehī』』ti. Thero bhikkhūnaṃ ārocesi – 『『āvuso, satthā ajja dūraṃ bhikkhācāraṃ gamissati, puthujjanā mā gaṇhantu, ariyāva salākaṃ gaṇhantū』』ti. Kuṇḍadhānatthero 『『āharāvuso, salāka』』nti paṭhamaṃyeva hatthaṃ pasāresi. Ānandā 『『satthā tādisānaṃ bhikkhūnaṃ salākaṃ na dāpeti, ariyānaṃyeva dāpetī』』ti vitakkaṃ uppādetvā gantvā satthu ārocesi. Satthā 『『āharāpentassa salākaṃ dehī』』ti āha. Thero cintesi – 『『sace kuṇḍadhānassa salākā dātuṃ na yuttā assa, atha satthā paṭibāheyya, bhavissati ekaṃ kāraṇa』』nti. 『『Kuṇḍadhānassa salākaṃ dassāmī』』ti gamanaṃ abhinīhari. Kuṇḍadhānatthero tassa pure āgamanāva abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā ākāse ṭhatvā 『『āharāvuso ānanda, satthā maṃ jānāti, mādisaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantaṃ na satthā vāretī』』ti hatthaṃ pasāretvā salākaṃ gaṇhi. Satthā taṃ aṭṭhuppattiṃ katvā theraṃ imasmiṃ sāsane paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapesīti.
Vaṅgīsattheravatthu
- Catutthe paṭibhānavantānanti sampannapaṭibhānānaṃ vaṅgīsatthero aggoti dasseti. Ayaṃ kira thero dasabalassa santikaṃ upasaṅkamanto cakkhupathato paṭṭhāya candena saddhiṃ upametvā, sūriyena, ākāsena, mahāsamuddena, hatthināgena, sīhena migaraññā saddhiṃ upametvāpi anekehi padasatehi padasahassehi satthu vaṇṇaṃ vadantoyeva upasaṅkamati. Tasmā paṭibhānavantānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule paṭisandhiṃ gaṇhitvā purimanayeneva vihāraṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ paṭibhānavantānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā 『『ahampi anāgate paṭibhānavantānaṃ aggo bhaveyya』』nti patthanaṃ katvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Vaṅgīsamāṇavotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhanto ācariyaṃ ārādhetvā chavasīsamantaṃ nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā 『『ayaṃ satto asukayoniyaṃ nāma nibbatto』』ti jānāti.
Brāhmaṇā 『『ayaṃ amhākaṃ jīvikamaggo』』ti ñatvā vaṅgīsamāṇavaṃ paṭicchannayāne nisīdāpetvā gāmanigamarājadhāniyo carantā nagaradvāre vā nigamadvāre vā ṭhapetvā mahājanassa rāsibhūtabhāvaṃ ñatvā 『『yo vaṅgīsaṃ passati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī』』ti vadanti. Tesaṃ kathaṃ sutvā bahū janā lañjaṃ datvā passitukāmā honti. Rājarājamahāmattā tesaṃ santikaṃ gantvā 『『ko ācariyassa jānaviseso』』ti pucchanti. Tumhe na jānātha, sakalajambudīpe amhākaṃ ācariyasadiso añño paṇḍito nāma natthi, tivassamatthake matakānaṃ sīsaṃ āharāpetvā nakhena ākoṭetvā 『『ayaṃ satto asukayoniyaṃ nibbatto』』ti jānāti. Vaṅgīsopi mahājanassa kaṅkhachedanatthaṃ te te jane āvāhetvā attano attano gatiṃ kathāpeti. Taṃ nissāya mahājanassa hatthato satampi sahassampi labhati.
Brāhmaṇā vaṅgīsamāṇavaṃ ādāya yathāruciṃ vicaritvā puna sāvatthiṃ āgamaṃsu. Vaṅgīso jetavanamahāvihārassa avidūraṭṭhāne ṭhito cintesi – 『『samaṇo gotamo paṇḍitoti vadanti, na kho pana sabbakālaṃ mayā imesaṃyeva vacanaṃ karontena carituṃ vaṭṭati, paṇḍitānampi santikaṃ gantuṃ vaṭṭatī』』ti. So brāhmaṇe āha – 『『tumhe gacchatha, ahaṃ na bahukehi saddhiṃ gantvā samaṇaṃ gotamaṃ passissāmī』』ti. Te āhaṃsu – 『『vaṅgīsa, mā te rucci samaṇaṃ gotamaṃ passituṃ . Yo hi naṃ passati, taṃ so māyāya āvaṭṭetī』』ti. Vaṅgīso tesaṃ kathaṃ anādiyitvā satthu santikaṃ gantvā madhurapaṭisanthāraṃ katvā ekamantaṃ nisīdi.
Atha naṃ satthā pucchi – 『『vaṅgīsa, kiñci sippaṃ jānāsī』』ti. Āma, bho gotama, chavasīsamantaṃ nāmekaṃ jānāmīti. Kiṃ so manto karotīti? Tivassamatthake matānampi taṃ mantaṃ jappitvā sīsaṃ nakhena ākoṭetvā nibbattaṭṭhānaṃ jānāmīti. Satthā tassa ekaṃ niraye uppannassa sīsaṃ dassesi, ekaṃ manussesu uppannassa, ekaṃ devesu, ekaṃ parinibbutassa sīsaṃ dassesi. So paṭhamaṃ sīsaṃ ākoṭetvā, 『『bho gotama, ayaṃ satto nirayaṃ gato』』ti āha. Sādhu sādhu, vaṅgīsa, sudiṭṭhaṃ tayā, ayaṃ satto kahaṃ gatoti pucchi. Manussalokaṃ, bho gotamāti. Ayaṃ satto kahaṃ gatoti? Devalokaṃ, bho gotamāti tiṇṇampi gataṭṭhānaṃ kathesi. Parinibbutassa pana sīsaṃ nakhena ākoṭento neva antaṃ na koṭiṃ passati. Atha naṃ satthā 『『na sakkosi tvaṃ, vaṅgīsā』』ti pucchi. 『『Passatha, bho gotama, upaparikkhāmi tāvā』』ti punappunaṃ parivatteti. Bāhirakamantena khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Atha naṃ satthā 『『kilamasi, vaṅgīsā』』ti āha. Āma, bho gotama, imassa sattassa gataṭṭhānaṃ jānituṃ na sakkomi. Sace tumhe jānātha, kathethāti. 『『Vaṅgīsa, ahaṃ etampi jānāmi ito uttaritarampī』』ti vatvā dhammapade imā dve gāthā abhāsi –
『『Cutiṃ yo vedi sattānaṃ, upapattiṃ ca sabbaso;
Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
『『Yassa gatiṃ na jānanti, devā gandhabbamānusā;
Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 419-420);
Tato vaṅgīso āha – 『『bho gotama, vijjāya vijjaṃ dentassa nāma parihāni natthi, ahaṃ attanā jānanakaṃ mantaṃ tumhākaṃ dassāmi, tumhe etaṃ mantaṃ mayhaṃ dethā』』ti. Vaṅgīsa, na mayaṃ mantena mantaṃ dema, evameva demāti. 『『Sādhu, bho gotama, detha me manta』』nti apacitiṃ dassetvā hatthakacchapakaṃ katvā nisīdi. Kiṃ, vaṅgīsa, tumhākaṃ samaye mahagghamantaṃ vā kiñci vā gaṇhantānaṃ parivāso nāma na hotīti? Hoti, bho gotamāti. Amhākaṃ pana manto nipparivāsoti saññaṃ karosīti? Brāhmaṇā nāma mantehi atittā honti, tasmā so bhagavantaṃ āha – 『『bho gotama, tumhehi kathitaniyāmaṃ karissāmī』』ti. Bhagavā āha – 『『vaṅgīsa, mayaṃ imaṃ mantaṃ dentā amhehi samānaliṅgassa demā』』ti. Vaṅgīso 『『yaṃkiñci katvā mayā imaṃ mantaṃ gaṇhitvā gantuṃ vaṭṭatī』』ti brāhmaṇe āha. Tumhe mayi pabbajante mā cintayittha, ahaṃ imaṃ mantaṃ gaṇhitvā sakalajambudīpe jeṭṭhako bhavissāmi. Evaṃ sante tumhākampi bhaddakaṃ bhavissatī』』ti mantatthāya satthu santike pabbaji. Satthā 『『mantaparivāsaṃ tāva vasāhī』』ti dvattiṃsākāraṃ ācikkhi. Paññavā satto dvattiṃsākāraṃ sajjhāyantova tattha khayavayaṃ paṭṭhapetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi .
Tasmiṃ arahattaṃ patte brāhmaṇā 『『kā nu kho vaṅgīsassa pavatti, passissāma na』』nti tassa santikaṃ gantvā 『『kiṃ, bho vaṅgīsa, samaṇassa gotamassa santike sippaṃ sikkhita』』nti pucchiṃsu. Āma, sikkhitanti. Tena hi ehi gamissāmāti. Gacchatha tumhe, tumhehi saddhiṃ gantabbakiccaṃ mayhaṃ niṭṭhitanti. Paṭhamameva amhehi tuyhaṃ kathitaṃ 『『samaṇo gotamo attānaṃ passituṃ āgate māyāya āvaṭṭetī』』ti. Tvaṃ hi idāni samaṇassa gotamassa vasaṃ āpanno, kiṃ mayaṃ tava santike karissāmāti āgatamaggeneva pakkamiṃsu. Vaṅgīsattheropi yaṃ yaṃ velaṃ dasabalaṃ passituṃ gacchati, ekaṃ thutiṃ karontova gacchati. Tena taṃ satthā saṅghamajjhe nisinno paṭibhānavantānaṃ aggaṭṭhāne ṭhapesīti.
Upasenavaṅgantaputtattheravatthu
- Pañcame samantapāsādikānanti sabbapāsādikānaṃ. Upasenoti tassa therassa nāmaṃ. Vaṅgantabrāhmaṇassa pana so putto, tasmā vaṅgantaputtoti vuccati. Ayaṃ pana thero na kevalaṃ attanāva pāsādiko, parisāpissa pāsādikā, iti parisaṃ nissāya laddhanāmavasena samantapāsādikānaṃ aggo nāma jāto.
Pañhakamme panassa ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto vayaṃ āgamma purimanayeneva satthu santikaṃ gantvā dhammaṃ suṇamāno satthāraṃ ekaṃ bhikkhuṃ samantapāsādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakabrāhmaṇagāme sāribrāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhi, upasenadārakotissa nāmaṃ akaṃsu.
So vayappatto tayo vede uggaṇhitvā dasabalassa santike dhammaṃ sutvā paṭiladdhasaddho pabbaji. So upasampadāya ekavassiko hutvā 『『ariyagabbhaṃ vaḍḍhemī』』ti ekaṃ kulaputtaṃ attano santike pabbājetvā upasampādesi. So pavāretvā saddhivihārikassa ekavassikakāle attanā duvasso 『『dasabalo maṃ passitvā tusissatī』』ti saddhivihārikaṃ ādāya dasabalaṃ passituṃ āgato. Satthā taṃ vanditvā ekamante nisinnaṃ pucchi – 『『kativassosi tvaṃ bhikkhū』』ti? Duvasso ahaṃ bhagavāti. Ayaṃ pana bhikkhu kativassoti? Ekavasso bhagavāti. Kintāyaṃ bhikkhu hotīti? Saddhivihāriko me bhagavāti. Atha naṃ satthā 『『atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto』』ti vatvā anekapariyāyena vigarahi. Thero satthu santikā garahaṃ labhitvā bhagavantaṃ vanditvā 『『imināva puṇṇacandasassirikena mukhena satthāraṃ parisameva nissāya sādhukāraṃ dāpessāmī』』ti taṃdivaseyeva ekaṃ ṭhānaṃ gantvā vipassanāya kammaṃ katvā nacirasseva arahattaṃ pāpuṇi.
Tato yasmā thero mahākulato nikkhamitvā pabbajito pathavighuṭṭhadhammakathikova, tasmā tassa dhammakathāya ceva pasīditvā mittāmaccañātikulehi ca nikkhamitvā bahū kuladārakā therassa santike pabbajanti. 『『Ahaṃ āraññako, tumhepi āraññakā bhavituṃ sakkontā pabbajathā』』ti terasa dhutaṅgāni ācikkhitvā 『『sakkhissāma, bhante』』ti vadante pabbājeti. Te attano balena taṃ taṃ dhutaṅgaṃ adhiṭṭhahanti. Thero attano dasavassakāle vinayaṃ paguṇaṃ katvā sabbeva upasampādesi. Evaṃ upasampannā cassa pañcasatamattā bhikkhū parivārā ahesuṃ.
Tasmiṃ samaye satthā jetavanamahāvihāre vasanto 『『icchāmahaṃ, bhikkhave, addhamāsaṃ paṭisallīyitu』』nti bhikkhusaṅghassa ārocetvā ekavihārī hoti. Bhikkhusaṅghopi 『『yo bhagavantaṃ dassanāya upasaṅkamati, so pācittiyaṃ desāpetabbo』』ti katikaṃ akāsi. Tadā upasenatthero 『『bhagavantaṃ passissāmī』』ti attano parisāya saddhiṃ jetavanaṃ gantvā satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ nisīdi. Satthā kathāsamuṭṭhāpanatthaṃ aññataraṃ therassa saddhivihārikaṃ āmantesi – 『『manāpāni te bhikkhu paṃsukūlānī』』ti. 『『Na kho me, bhante, manāpāni paṃsukūlānī』』ti vatvā upajjhāye gāravena paṃsukūlikabhāvaṃ ārocesi. Imasmiṃ ṭhāne satthā 『『sādhu sādhu, upasenā』』ti therassa sādhukāraṃ datvā anekapariyāyena guṇakathaṃ kathesi. Ayamettha saṅkhepo, vitthārato pana idaṃ vatthu pāḷiyaṃ (pārā. 565) āgatameva. Atha satthā aparabhāge ariyagaṇamajjhe nisinno imasmiṃ sāsane theraṃ samantapāsādikānaṃ aggaṭṭhāne ṭhapesīti.
Dabbattheravatthu
- Chaṭṭhe senāsanapaññāpakānanti senāsanaṃ paññāpentānaṃ. Therassa kira senāsanapaññāpanakāle aṭṭhārasasu mahāvihāresu asammaṭṭhaṃ pariveṇaṃ vā apaṭijaggitaṃ senāsanaṃ vā asodhitaṃ mañcapīṭhaṃ vā anupaṭṭhitaṃ pānīyaparibhojanīyaṃ vā nāhosi. Tasmā senāsanapaññāpakānaṃ aggo nāma jāto. Dabbotissa nāmaṃ. Mallarājakule pana uppannattā mallaputto nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayañhi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbattitvā vayappatto vuttanayeneva vihāraṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaritvā kassapadasabalassa sāsanassa osakkanakāle pabbaji, tadā tena saddhiṃ apare cha janāti satta bhikkhū ekacittā hutvā aññe sāsane agāravaṃ karonte disvā 『『idha kiṃ karoma, ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā』』ti nisseṇiṃ bandhitvā uccapabbatasikharaṃ abhiruhitvā 『『attano cittabalaṃ jānantā nisseṇiṃ pātentu, jīvite sālayā otarantu, mā pacchānutāpino ahuvatthā』』ti vatvā sabbe ekacittā hutvā nisseṇiṃ pātetvā 『『appamattā hotha, āvuso』』ti aññamaññaṃ ovaditvā cittaruciyesu ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu.
Tatreko thero pañcame divase arahattaṃ patvā 『『mama kiccaṃ nipphannaṃ, ahaṃ imasmiṃ ṭhāne kiṃ karissāmī』』ti iddhiyā uttarakuruto piṇḍapātaṃ āharitvā, 『『āvuso, imaṃ piṇḍapātaṃ paribhuñjatha , bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe attano kammaṃ karothā』』ti āha. Kiṃ nu kho mayaṃ, āvuso, nisseṇiṃ pātentā evaṃ avocumhā 『『yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tena ābhataṃ sesā paribhuñjitvā samaṇadhammaṃ karissantī』』ti. Natthi, āvusoti. Tumhe attano pubbahetunā labhittha, mayampi sakkontā vaṭṭassantaṃ karissāma, gacchatha tumheti . Thero te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato. Aparo thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke nibbatto.
Itarepi therā tato cutā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde tesu tesu kulesu nibbattā. Eko gandhāraraṭṭhe takkasilanagare rājagehe nibbatto, eko pabbateyyaraṭṭhe paribbājikāya kucchimhi nibbatto, eko bāhiyaraṭṭhe kuṭumbikagehe nibbatto, eko rājagahe kuṭumbikagehe nibbatto. Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe paṭisandhiṃ gaṇhi. Tassa mātā upavijaññakāle kālamakāsi, matasarīraṃ susānaṃ netvā dārucitakaṃ āropetvā aggiṃ adaṃsu. Tassā aggivegasantattaṃ udarapaṭalaṃ dvedhā ahosi. Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati. Taṃ dārakaṃ gahetvā ayyikāya adaṃsu. Sā tassa nāmaṃ gaṇhantī dabbatthambhe nipatitvā laddhajīvitattā dabbotissa nāmaṃ akāsi.
Tassa sattavassikakāle satthā bhikkhusaṅghaparivāro mallaraṭṭhe cārikaṃ caramāno anupiyanigamaṃ patvā anupiyambavane viharati. Dabbakumāro satthāraṃ disvā dassaneneva pasīditvā pabbajitukāmo hutvā 『『ahaṃ dasabalassa santike pabbajissāmī』』ti ayyikaṃ āpucchi. Sā 『『sādhu, tātā』』ti dabbakumāraṃ ādāya satthu santikaṃ gantvā, 『『bhante, imaṃ kumāraṃ pabbājethā』』ti āha. Satthā aññatarassa bhikkhuno saññaṃ adāsi 『『bhikkhu imaṃ dārakaṃ pabbājehī』』ti. So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakaṃ kammaṭṭhānaṃ ācikkhi. Pubbahetusampanno katābhinīhāro satto paṭhamakesavaṭṭiyā oropiyamānāya sotāpattiphale patiṭṭhāsi, dutiyakesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale. Sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi.
Satthā mallaraṭṭhe yathābhirantaṃ viharitvā rājagahaṃ gantvā veḷuvane vāsaṃ kappesi. Tatrāyasmā dabbo mallaputto rahogato attano kiccanipphattiṃ oloketvā saṅghassa veyyāvaccakaraṇe kāyaṃ yojetukāmo cintesi – 『『yaṃnūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ, bhattāni ca uddiseyya』』nti. So satthu santikaṃ gantvā attano parivitakkaṃ ārocesi. Satthā tassa sādhukāraṃ datvā senāsanapaññāpakattañca bhattuddesakattañca sampaṭicchi. Atha naṃ 『『ayaṃ dabbo daharova samāno mahantaṭṭhāne ṭhito』』ti sattavassikakāleyeva upasampādesi. Thero upasampannakālatoyeva paṭṭhāya rājagahaṃ upanissāya viharantānaṃ sabbabhikkhūnaṃ senāsanāni ca paññāpeti, bhikkhañca sampaṭicchitvā uddisati. Tassa senāsanapaññāpakabhāvo sabbadisāsu pākaṭo ahosi – 『『dabbo kira mallaputto sabhāgasabhāgānaṃ bhikkhūnaṃ ekaṭṭhāne senāsanāni paññāpeti, dūrepi senāsanaṃ paññāpetiyeva. Gantuṃ asakkonte iddhiyā netīti.
Atha naṃ bhikkhū kālepi vikālepi 『『amhākaṃ, āvuso, jīvakambavane senāsanaṃ paññāpehi, amhākaṃ maddakucchismiṃ migadāye』』ti evaṃ senāsanaṃ uddisāpetvā tassa iddhiṃ passantā gacchanti. Sopi iddhiyā manomaye kāye abhisaṅkharitvā ekekassa therassa ekekaṃ attanā sadisaṃ bhikkhuṃ nimminitvā aṅguliyā jalamānāya purato purato gantvā 『『ayaṃ mañco, idaṃ pīṭha』』ntiādīni vatvā senāsanaṃ paññāpetvā puna attano vasanaṭṭhānameva āgacchati. Ayamettha saṅkhepo, vitthārato panidaṃ vatthu pāḷiyaṃ āgatameva. Satthā idameva kāraṇaṃ aṭṭhuppattiṃ katvā aparabhāge ariyagaṇamajjhe nisinno theraṃ senāsanapaññāpakānaṃ aggaṭṭhāne ṭhapesīti.
Pilindavacchattheravatthu
- Sattame devatānaṃ piyamanāpānanti devatānaṃ piyānañceva manāpānañca pilindavacchatthero aggoti dasseti. So kira anuppanne buddhe cakkavattī rājā hutvā mahājanaṃ pañcasu sīlesu patiṭṭhāpetvā saggaparāyaṇaṃ akāsi. Yebhuyyena kira chasu kāmasaggesu nibbattadevatā tasseva ovādaṃ labhitvā nibbattanibbattaṭṭhāne attano sampattiṃ oloketvā 『『kaṃ nu kho nissāya imaṃ saggasampattiṃ labhimhā』』ti āvajjamānā imaṃ theraṃ disvā 『『theraṃ nissāya amhehi sampati laddhā』』ti sāyaṃpātaṃ theraṃ namassanti. Tasmā so devatānaṃ piyamanāpānaṃ aggo nāma jāto. Pilindoti panassa gottaṃ, vacchoti nāmaṃ. Tadubhayaṃ saṃsandetvā pilindavacchoti vuccati.
Tassa pañhakamme ayamanupubbikathā – ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto purimanayeneva satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ piyamanāpaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Pilindavacchotissa nāmaṃ akaṃsu. So aparena samayena satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā upasampanno vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So gihīhipi bhikkhūhipi saddhiṃ kathento 『『ehi, vasala, gaccha, vasala, āhara, vasala, gaṇha, vasalā』』ti vasalavādeneva samudācarati. Taṃ kathaṃ āharitvā tathāgataṃ pucchiṃsu – 『『bhagavā ariyā nāma pharusavācā na hontī』』ti. Bhikkhave, ariyānaṃ paravambhanavasena pharusavācā nāma natthi, apica kho pana bhavantare āciṇṇavasena bhaveyyāti. Bhante, pilindavacchatthero uṭṭhāya samuṭṭhāya gihīhipi bhikkhūhipi saddhiṃ kathento, 『『vasala, vasalā』』ti katheti, kimettha kāraṇaṃ bhagavāti. Bhikkhave, na mayhaṃ puttassa etaṃ idāneva āciṇṇaṃ, atīte panesa pañca jātisatāni vasalavādibrāhmaṇakule nibbatti. Iccesa bhavāciṇṇeneva kathesi, na pharusavasena. Ariyānañhi vohāro pharusopi samāno cetanāya apharusabhāvena parisuddhova, appamattakampettha pāpaṃ na upalabbhatīti vatvā dhammapade imaṃ gāthamāha –
『『Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;
Yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇa』』nti.
Athekadivasaṃ thero rājagahaṃ piṇḍāya pavisanto ekaṃ purisaṃ pippalīnaṃ bhājanaṃ pūretvā ādāya antonagaraṃ pavisantaṃ disvā 『『kiṃ te, vasala, bhājane』』ti āha. So cintesi – 『『ayaṃ samaṇo mayā saddhiṃ pātova pharusakathaṃ kathesi, imassa anucchavikameva vattuṃ vaṭṭatī』』ti 『『mūsikavaccaṃ me, bhante, bhājane』』ti āha. Evaṃ bhavissati, vasalāti. Tassa therassa dassanaṃ vijahantassa sabbaṃ mūsikavaccameva ahosi. So cintesi – 『『imā pippaliyo mūsikavaccasadisā paññāyanti, sabhāvo nu kho no』』ti vīmaṃsanto hatthena uppīḷesi . Athassa undūravaccabhāvaṃ ñatvā balavadomanassaṃ uppajji. So 『『imāyeva nu kho evarūpā, udāhu sakaṭepī』』ti gantvā olokento sabbāpi pippaliyo tādisāva disvā hadayaṃ hatthena sandhāretvā 『『idaṃ na aññassa kammaṃ, mayā pātova diṭṭhabhikkhussetaṃ kammaṃ, addhā ekaṃ upāyaṃ bhavissati, tassa gataṭṭhānaṃ anuvicinitvā etaṃ kāraṇaṃ jānissāmī』』ti therassa gatamaggaṃ pucchitvā pāyāsi.
Atheko puriso taṃ ativiya caṇḍikataṃ gacchantaṃ disvā, 『『bho purisa, tvaṃ ativiya caṇḍikatova gacchasi, kena kammena gacchasī』』ti pucchi. So tassa taṃ pavattiṃ ārocesi. So tassa kathaṃ sutvā evamāha – 『『bho, mā cintayi, mayhaṃ ayyo pilindavaccho bhavissati, tvaṃ etadeva bhājanaṃ pūretvā ādāya gantvā therassa purato tiṭṭha. 『Kiṃ nāmetaṃ, vasalā』ti vuttakāle ca 『pippaliyo, bhante』ti vada, thero 『evaṃ bhavissati, vasalā』ti vakkhati. Puna sabbāpi pippaliyo bhavissantī』』ti. So tathā akāsi. Sabbā pippaliyo paṭipākatikā ahesuṃ. Idamettakaṃ vatthu. Aparabhāge pana satthā devatānaṃ piyamanāpakāraṇameva vatthuṃ katvā theraṃ devatānaṃ piyamanāpānaṃ aggaṭṭhāne ṭhapesīti.
Bāhiyadārucīriyattheravatthu
- Aṭṭhame khippābhiññānanti khippaṃ adhigataabhiññānaṃ dārucīriyatthero aggoti dasseti. Ayañhi thero saṃkhittadhammadesanāpariyosāne arahattaṃ pāpuṇi, maggaphalānaṃ parikammakiccaṃ nāhosi. Tasmā khippābhiññānaṃ aggo nāma jāto. Bāhiyaraṭṭhe pana jātattā bāhiyotissa nāmaṃ ahosi. So aparabhāge dārucīraṃ nivāsesi. Tasmā dārucīriyo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto dasabalassa dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kassapadasabalassa sāsanassa osakkanakāle heṭṭhā vuttehi bhikkhūhi saddhiṃ samaṇadhammaṃ katvā paripuṇṇasīlo jīvitakkhayaṃ patvā devaloke nibbatti.
So ekaṃ buddhantaraṃ devaloke vasitvā imasmiṃ buddhuppāde bāhiyaraṭṭhe kulagehe nibbatto. Vayaṃ āgamma gharāvāsaṃ vasanto 『『vohāraṃ karissāmī』』ti suvaṇṇabhūmigamanīyaṃ nāvaṃ abhiruhi. Nāvā icchitaṃ desaṃ appatvāva samuddamajjhe bhinnā, mahājano macchakacchapabhakkho ahosi. Ayaṃ pana ekaṃ dārukhaṇḍaṃ gahetvā sattame divase suppārakapaṭṭane uttiṇṇo manussāvāsaṃ patvā 『『acelakaniyāmena manusse upasaṅkamituṃ ayutta』』nti avidūre ṭhāne ekaṃ mahātaḷākā sevālaṃ gahetvā sarīraṃ veṭhetvā ekasmiṃ ṭhāne patitaṃ ekaṃ kapālaṃ ādāya bhikkhāya pāvisi.
Manussā taṃ disvā cintesuṃ – 『『sace loke arahantā nāma atthi, evaṃvidhehi bhavitabbaṃ. Kiṃ nu kho ayyo ukkaṭṭhabhāvena vatthaṃ na gaṇhāti, udāhu diyyamānaṃ gaṇheyyā』』ti vīmaṃsantā nānādisāhi vatthāni āhariṃsu. So cintesi – 『『sacāhaṃ na iminā niyāmena āgamissaṃ, na me ete pasīdeyyuṃ, yaṃkiñci katvā ime vañcetvā jīvikupāyaṃ kātuṃ vaṭṭatī』』ti vatthāni na paṭiggaṇhi. Manussā bhiyyosomattāya pasannā mahāsakkāraṃ kariṃsu. Sopi bhattakiccaṃ katvā avidūraṭṭhāne devakulaṃ gato. Mahājano tena saddhiṃyeva gantvā devakulaṃ paṭijaggitvā adāsi. So cintesi – 『『ime mayhaṃ sevāle nivāsanamatte pasīditvā evaṃvidhaṃ sakkāraṃ karonti, etesaṃ mayā ukkaṭṭheneva bhavituṃ vaṭṭatī』』ti sallahukāni rukkhaphalakāni gahetvā tacchetvā vākesu āvuṇitvā cīraṃ katvā nivāsetvā pārupitvā jīvikaṃ kappento vasi.
Atha yo so kassapabuddhakāle sattasu janesu samaṇadhammaṃ karontesu eko bhikkhu suddhāvāsabrahmaloke nibbatto. So nibbattasamanantarameva attano brahmasampattiṃ oloketvā āgataṭṭhānaṃ āvajjento sattannaṃ janānaṃ pabbataṃ āruyha samaṇadhammakaraṇaṭṭhānaṃ disvā sesānaṃ channaṃ nibbattaṭṭhānaṃ āvajjento ekassa parinibbutabhāvaṃ itaresaṃ pañcannaṃ kāmāvacaradevaloke nibbattabhāvaṃ ñatvā kālānukālaṃ te pañca jane āvajjeti . Imasmiṃ pana kāle 『『kahaṃ nu kho』』ti āvajjento dārucīriyaṃ suppārakapaṭṭanaṃ upanissāya kuhanakammena jīvikaṃ kappentaṃ disvā 『『naṭṭho vatāyaṃ bālo, pubbe samaṇadhammaṃ karonto atiukkaṭṭhabhāvena arahatāpi ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni udaratthāya anarahāva arahattaṃ paṭijānitvā lokaṃ vañcento vicarati, dasabalassa ca nibbattabhāvaṃ na jānāti, gacchāmi naṃ saṃvejetvā dasabalassa nibbattabhāvaṃ jānāpemī』』ti taṃkhaṇaṃyeva brahmalokato suppārakapaṭṭane rattibhāgasamanantare dārucīriyassa sammukhe pāturahosi.
So attano vasanaṭṭhāne obhāsaṃ disvā bahi nikkhamitvā ṭhito mahābrahmaṃ oloketvā añjaliṃ paggayha 『『ke tumhe』』ti pucchi. Ahaṃ tuyhaṃ porāṇakasahāyo anāgāmiphalaṃ patvā brahmaloke nibbatto. Amhākaṃ pana sabbajeṭṭhako arahattaṃ patvā parinibbuto, tumhe pañca janā devaloke nibbattā. Svāhaṃ taṃ imasmiṃ ṭhāne kuhanakammena jīvantaṃ disvā dametuṃ āgatoti vatvā idaṃ kāraṇamāha – 『『na kho tvaṃ, bāhiya arahā, napi arahattamaggaṃ samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno』』ti. Athassa satthu uppannabhāvaṃ sāvatthiyaṃ vasanabhāvañca ācikkhitvā 『『satthu santikaṃ gacchāhī』』ti taṃ uyyojetvā brahmalokameva agamāsi.
Dārucīriyo mahābrahmunā saṃvejito 『『mokkhamaggaṃ gavesissāmī』』ti vīsayojanasataṃ maggaṃ ekarattivāsena gantvā satthāraṃ piṇḍāya paviṭṭhaṃ antaraghare sampāpuṇitvā satthu pādesu nipatitvā 『『desetu me, bhante, bhagavā dhammaṃ, desetu sugato dhamma』』nti yāvatatiyaṃ yāci. Satthā 『『ettāvatā bāhiyassa ñāṇaṃ paripākaṃ gata』』nti ñatvā 『『tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ bhavissatī』』ti (udā. 10) iminā ovādena ovadi . Sopi desanāpariyosāne antaravīthiyaṃ ṭhitova desanānusārena ñāṇaṃ pesetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.
So attano kiccaṃ matthakappattaṃ ñatvā bhagavantaṃ pabbajjaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvaraṃ pariyesanto saṅkāraṭṭhānato coḷakkhaṇḍāni saṃkaḍḍhati. Atha naṃ pubbaveriko amanusso ekissā taruṇavacchāya gāviyā sarīre adhimuccitvā jīvitakkhayaṃ pāpesi. Satthā sāvatthito nikkhamanto antaravīthiyaṃ bāhiyaṃ saṅkāraṭṭhāne patitaṃ disvā 『『gaṇhatha, bhikkhave, bāhiyassa dārucīriyassa sarīra』』nti nīharāpetvā sarīrakiccaṃ kāretvā cātumahāpathe cetiyaṃ kārāpesi. Tato saṅghamajjhe kathā udapādi – 『『tathāgato bhikkhusaṅghena bāhiyassa sarīrajjhāpanakiccaṃ kāresi, dhātuyo gahetvā cetiyaṃ kāresi, kataramaggo nu kho tena sacchikato, sāmaṇero nu kho so, bhikkhu nu kho』』ti cittaṃ uppādayiṃsu . Satthā taṃ aṭṭhuppattiṃ katvā 『『paṇḍito, bhikkhave, bāhiyo』』ti upari dhammadesanaṃ vaḍḍhetvā tassa parinibbutabhāvaṃ pakāsesi. Puna saṅghamajjhe kathā udapādi 『『na ca satthārā bāhiyassa bahu dhammo desito, arahattaṃ pattoti ca vadeti. Kiṃ nāmeta』』nti? Satthā 『『dhammo mando bahūti akāraṇaṃ, visapītakassa agado viya ceso』』ti vatvā dhammapade gāthamāha –
『『Sahassamapi ce gāthā, anatthapadasaṃhitā;
Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī』』ti. (dha. pa. 100);
Desanāpariyosāne caturāsīti pāṇasahassāni amatapānaṃ piviṃsu. Idañca pana bāhiyattherassa vatthu sutte (udā. 10) āgatattā vitthārena na kathitaṃ. Aparabhāge pana satthā saṅghamajjhe nisinno bāhiyattheraṃ khippābhiññānaṃ aggaṭṭhāne ṭhapesīti.
Kumārakassapattheravatthu
- Navame cittakathikānanti vicittaṃ katvā dhammaṃ kathentānaṃ. Thero kira ekassapi dvinnampi dhammaṃ kathento bahūhi upamāhi ca kāraṇehi ca maṇḍayitvā bodhento katheti. Tasmā cittakathikānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare kulagehe paṭisandhiṃ gaṇhitvā vayappatto dasabalassa dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ cittakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā devamanussesu saṃsaranto kassapabuddhasāsanosakkanakāle sattannaṃ bhikkhūnaṃ abbhantaro hutvā pabbatamatthake samaṇadhammaṃ katvā aparihīnasīlo tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ sampattiṃ anubhavamāno amhākaṃ satthu kāle rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatā gabbhaṃ gaṇhi. Tampi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhanimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu, so 『『assamaṇī』』ti āha. Dasabalaṃ pucchiṃsu, satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento 『『pure laddho gabbho, pabbajjā arogā』』ti āha. Satthā 『『suvinicchitaṃ adhikaraṇa』』nti therassa sādhukāraṃ adāsi.
Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ gahetvā rājā pasenadikosalo posāpesi, kassapoti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Kumārakāle pana pabbajitattā bhagavatā 『『kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā』』ti vutte 『『katarakassapassāti. Kumārakassapassā』』ti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi kumārakassapotveva vuccati. Apica rañño posāvanikaputtattāpi kumārakassapoti taṃ sañjāniṃsu.
So pabbajitakālato paṭṭhāya vipassanāya ceva kammaṃ karoti, buddhavacanañca gaṇhāti. Atha so tena saddhiṃ pabbatamatthake samaṇadhammaṃ katvā anāgāmiphalaṃ patvā suddhāvāse nibbatto mahābrahmā tasmiṃ samaye āvajjento kumārakassapaṃ disvā 『『sahāyako me vipassanāya kilamati, gantvā tassa vipassanāya nayamukhaṃ dassetvā maggaphalapattiyā upāyaṃ karissāmī』』ti brahmaloke ṭhitova pañcadasa pañhe abhisaṅkharitvā rattibhāgasamanantare kumārakassapattherassa vasanaṭṭhāne andhavane pāturahosi. Thero ālokaṃ disvā 『『ko etthā』』ti āha. 『『Ahaṃ pubbe tayā saddhiṃ samaṇadhammaṃ katvā anāgāmiphalaṃ patvā suddhāvāse nibbattabrahmā』』ti āha. Kena kammena āgatatthāti? Mahābrahmā attano āgatakāraṇaṃ dīpetuṃ te pañhe ācikkhitvā 『『tvaṃ ime pañhe uggaṇhitvā aruṇe uṭṭhite tathāgataṃ upasaṅkamitvā puccha, ṭhapetvā hi tathāgataṃ añño ime pañhe kathetuṃ samattho nāma natthī』』ti vatvā brahmalokameva gato.
Theropi punadivase satthāraṃ upasaṅkamitvā vanditvā mahābrahmunā kathitaniyāmeneva pañhe pucchi. Satthā kumārakassapattherassa arahattaṃ pāpetvā pañhe kathesi. Thero satthārā kathitaniyāmeneva uggaṇhitvā andhavanaṃ gantvā vipassanaṃ gabbhaṃ gāhāpetvā arahattaṃ pāpuṇi. Tato paṭṭhāya catunnaṃ parisānaṃ dhammakathaṃ kathento bahukāhi upamāhi ca kāraṇehi ca maṇḍetvā cittakathameva katheti. Atha naṃ satthā pāyāsirañño pañcadasahi pañhehi paṭimaṇḍetvā suttante (dī. ni. 2.406 ādayo) desite taṃ suttantaṃ aṭṭhuppattiṃ katvā imasmiṃ sāsane cittakathikānaṃ aggaṭṭhāne ṭhapesīti.
Mahākoṭṭhitattheravatthu
- Dasame paṭisambhidāpattānanti catasso paṭisambhidā patvā ṭhitānaṃ mahākoṭṭhitatthero aggoti dasseti. Ayaṃ hi thero attano paṭisambhidāsu ciṇṇavasibhāvena abhiññāte abhiññāte mahāsāvake upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā pañhaṃ pucchantopi paṭisambhidāsuyeva pañhaṃ pucchati. Iti iminā ciṇṇavasibhāvena paṭisambhidāpattānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto aparena samayena satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Koṭṭhitamāṇavotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā ekadivasaṃ satthu dhammakathaṃ sutvā paṭiladdhasaddho pabbaji. So upasampannakālato paṭṭhāya vipassanāya kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā niccakālaṃ paṭisambhidāsu ciṇṇavasī hutvā pañhaṃ pucchanto paṭisambhidāsuyeva pucchati. Atha naṃ satthā aparabhāge mahāvedallasuttaṃ (ma. ni. 1.449 ādayo) aṭṭhuppattiṃ katvā paṭisambhidāpattānaṃ aggaṭṭhāne ṭhapesīti.
Tatiyavaggavaṇṇanā.
- Etadaggavaggo
(14) 4. Catutthaetadaggavaggo
Ānandattheravatthu
219-223. Catutthassa paṭhame bahussutānantiādīsu aññepi therā bahussutā satimantā gatimantā dhitimantā upaṭṭhākā ca atthi. Ayaṃ panāyasmā buddhavacanaṃ uggaṇhanto dasabalassa sāsane bhaṇḍāgārikapariyattiyaṃ ṭhatvā gaṇhi. Tasmā bahussutānaṃ aggo nāma jāto. Imasseva ca therassa buddhavacanaṃ gahetvā dhāraṇakasati aññehi therehi balavatarā ahosi, tasmā satimantānaṃ aggo nāma jāto. Ayameva cāyasmā ekapade ṭhatvā saṭṭhi padasahassāni gaṇhanto satthārā kathitaniyāmeneva sabbapadāni jānāti, tasmā gatimantānaṃ aggo nāma jāto. Tasseva cāyasmato buddhavacanaṃ uggaṇhanavīriyaṃ sajjhāyanavīriyañca dhāraṇavīriyañca satthu upaṭṭhānavīriyañca aññehi asadisaṃ ahosi, tasmā dhitimantānaṃ aggo nāma jāto. Tathāgataṃ upaṭṭhahanto cesa na aññesaṃ upaṭṭhākabhikkhūnaṃ upaṭṭhānākārena upaṭṭhahi, aññe hi tathāgataṃ upaṭṭhahantā na ciraṃ upaṭṭhahiṃsu, na ca buddhānaṃ manaṃ gahetvā upaṭṭhahiṃsu. Ayaṃ thero pana upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya āraddhavīriyo hutvā tathāgatassa manaṃ gahetvā upaṭṭhahi. Tasmā upaṭṭhākānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ito kira satasahassamatthake kappe padumuttaro nāma satthā loke uppajji. Tassa haṃsavatī nāma nagaraṃ ahosi, nando nāma rājā pitā, sumedhā nāma devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyutto anukkamena sabbaññutaṃ patvā 『『anekajātisaṃsāra』』nti udānaṃ udānetvā sattāhaṃ bodhipallaṅke vītināmetvā 『『pathaviyaṃ ṭhapessāmī』』ti pādaṃ abhinīhari. Atha pathaviṃ bhinditvā heṭṭhā vuttappamāṇaṃ padumaṃ uṭṭhāsi. Tadupādāya bhagavā padumuttaroteva paññāyittha. Tassa devalo ca sujāto ca dve aggasāvakā ahesuṃ , amitā ca asamā ca dve aggasāvikā, sumano nāma upaṭṭhāko. Padumuttaro bhagavā pitu saṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.
Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito vīsayojanasate bhogagāmaṃ adāsi. So kadāci kadāci āgantvā pitarañca satthārañca passati. Athekadivasaṃ paccanto kupito sumano rañño pesesi. Rājā 『『tvaṃ mayā tattha kasmā ṭhapito』』ti paṭipesesi. So core vūpasametvā 『『upasanto, deva, janapado』』ti rañño pesesi. Rājā tuṭṭho 『『sīghaṃ mama putto āgacchatū』』ti āha. Tassa sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi – 『『mayhaṃ pitā tuṭṭho sace me varaṃ deti, kiṃ gaṇhāmī』』ti? Atha naṃ ekacce 『『hatthiṃ gaṇhatha, assaṃ gaṇhatha, janapadaṃ gaṇhatha, satta ratanāni gaṇhathā』』ti āhaṃsu. Apare 『『tumhe pathavissarassa puttā, na tumhākaṃ dhanaṃ dullabhaṃ, laddhampi cetaṃ sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ. Tasmā deve varaṃ dadamāne temāsaṃ padumuttarabhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā』』ti āhaṃsu. So 『『tumhe mayhaṃ kalyāṇamittā, na metaṃ cittaṃ atthi, tumhehi pana uppāditaṃ, evaṃ karissāmī』』ti gantvā pitaraṃ vanditvā pitarā āliṅgetvā matthake cumbetvā 『『varaṃ te putta demī』』ti vutte 『『icchāmahaṃ, mahārāja, bhagavantaṃ temāsaṃ catūhi paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, imaṃ me deva varaṃ dehī』』ti āha. Na sakkā, tāta, aññaṃ varehīti. Deva, khattiyānaṃ nāma dve kathā natthi, etadeva me varaṃ dehi, na mama aññena atthoti. Tāta, buddhānaṃ nāma cittaṃ dujjānaṃ, sace bhagavā na icchissati, mayā dinnepi kiṃ bhavissatīti? 『『Sādhu, deva, ahaṃ bhagavato cittaṃ jānissāmī』』ti vihāraṃ gato.
Tena ca samayena bhattakiccaṃ niṭṭhāpetvā bhagavā gandhakuṭiṃ paviṭṭho hoti, so maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te naṃ āhaṃsu – 『『rājaputta, kasmā āgatosī』』ti? Bhagavantaṃ dassanāya, dassetha me bhagavantanti. Na mayaṃ, rājaputta, icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmāti. Ko pana, bhante, labhatīti? Sumanatthero nāma rājaputtāti. So 『『kuhiṃ, bhante, thero』』ti? Therassa nisinnaṭṭhānaṃ pucchitvā gantvā vanditvā 『『icchāmahaṃ, bhante, bhagavantaṃ passituṃ, dassetha me bhagavanta』』nti āha. Thero passantasseva rājakumārassa āpokasiṇajjhānaṃ samāpajjitvā mahāpathaviṃ udakaṃ adhiṭṭhāya pathaviyaṃ nimujjitvā satthu gandhakuṭiyaṃyeva pāturahosi. Atha naṃ bhagavā 『『sumana kasmā āgatosī』』ti āha. Rājaputto, bhante, bhagavantaṃ dassanāya āgatoti. Tena hi bhikkhu āsanaṃ paññāpehīti. Puna thero passantasseva rājakumārassa buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā bahipariveṇe pātubhavitvā pariveṇe āsanaṃ paññāpesi. Rājakumāro imāni dve acchariyākārāni disvā 『『mahanto vatāyaṃ bhikkhū』』ti cintesi.
Bhagavāpi gandhakuṭito nikkhamitvā paññatte āsane nisīdi. Rājaputto bhagavantaṃ vanditvā paṭisanthāraṃ akāsi. 『『Kadā āgatosi rājaputtā』』ti vutte, 『『bhante, tumhesu gandhakuṭiṃ paviṭṭhesu, bhikkhū pana 『na mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ labhāmā』ti maṃ therassa santikaṃ pāhesuṃ. Thero pana ekavacaneneva dasseti, thero, bhante, tumhākaṃ sāsane vallabho maññe』』ti. Āma rājakumāra, vallabho esa bhikkhu mayhaṃ sāsaneti. Bhante, buddhānaṃ sāsane kiṃ katvā vallabhā hontīti? Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kumārāti. Bhagavā ahaṃ thero viya buddhasāsane vallabho hotukāmo, sve mayhaṃ bhikkhaṃ adhivāsethāti. Adhivāsesi bhagavā tuṇhībhāvena . Rājakumāro attano vasanaṭṭhānaṃ gantvā sabbarattiṃ mahāsakkāraṃ sajjetvā satta divasāni khandhāvārabhattaṃ nāma adāsi.
Sattame divase satthāraṃ vanditvā, bhante, mayā pitu santikā temāsaṃ antovassaṃ tumhākaṃ paṭijagganavaro laddho, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā 『『atthi nu kho tattha gatena attho』』ti oloketvā 『『atthī』』ti disvā 『『suññāgāre kho, rājakumāra, tathāgatā abhiramantī』』ti āha. Kumāro 『『aññātaṃ bhagavā aññātaṃ sugatā』』ti vatvā 『『ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā』』ti bhagavantaṃ paṭiññaṃ gāhāpetvā pitu santikaṃ gantvā 『『dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyathā』』ti vatvā pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ kārento vīsayojanasataṃ addhānaṃ gato. Gantvā ca attano nagare vihāraṭṭhānaṃ vicinanto sobhananāmassa kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kāretvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi – 『『niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā』』ti.
Rājā bhagavantaṃ bhojetvā 『『bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī』』ti āha. Bhagavā bhikkhusatasahassaparivuto yojane yojane vihāresu vasamāno agamāsi. Kumāro 『『satthā āgacchatī』』ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno vihāraṃ pavesetvā –
『『Satasahassena me kītaṃ, satasahassena māpitaṃ;
Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī』』ti. –
Vihāraṃ niyyādesi. So vassūpanāyikādivase dānaṃ datvā attano puttadāre ca amacce ca pakkosāpetvā āha – 『『satthā amhākaṃ santikaṃ dūratova āgato, buddhā ca nāma dhammagarukā na āmisacakkhukā . Tasmā ahaṃ imaṃ temāsaṃ dve sāṭake nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa imināva nīhārena temāsaṃ dānaṃ dadeyyāthā』』ti.
So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato vattaṃ karoti, taṃ sabbaṃ disvā 『『imasmiṃ ṭhāne ekantavallabho esa thero, etasseva me ṭhānantaraṃ patthetuṃ vaṭṭatī』』ti cintetvā upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhusatasahassassa pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā, 『『bhante, yadetaṃ mayā sattāhaṃ khandhāvāradānato paṭṭhāya puññaṃ kataṃ, taṃ neva sakkasampattiṃ, na mārabrahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthentena kataṃ. Tasmā ahampi bhagavā anāgate sumanatthero viya ekassa buddhassa upaṭṭhāko homī』』ti pañcapatiṭṭhitena patiṭṭhahitvā vandi. Satthā tassa anantarāyaṃ disvā byākaritvā pakkāmi. Kumāro taṃ sutvā 『『buddhā ca nāma advejjhakathā hontī』』ti dutiyadivase gotamabuddhassa pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi.
So tasmiṃ buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakāle piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā uparipāsādavaragato gandhamādanato ākāsena āgacchante aṭṭha paccekabuddhe disvā nimantāpetvā bhojetvā attano maṅgalauyyāne tesaṃ aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya attano nivesane aṭṭha sabbaratanamayāni pīṭhāni ceva maṇiādhārake ca paṭiyādetvā dasa vassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.
Kappasatasahassaṃ pana dānaṃ dadamānova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbatti. Athassa sabbeva ñātake ānandite pamudite karonto jātoti ānandotveva nāmaṃ akaṃsu. So anupubbena katābhinikkhamane sammāsambodhiṃ patvā paṭhamagamanena kapilavatthuṃ āgantvā tato nikkhante bhagavati bhagavato parivāratthaṃ rājakumāresu pabbajantesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi.
Tena kho pana samayena bhagavato paṭhamabodhiyaṃ vīsati vassāni anibaddhā upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso , ekadā sāgato, ekadā rādho, ekadā meghiyo. Tattha ekadā bhagavā nāgasamālattherena saddhiṃ addhānamaggappaṭipanno dvedhāpathaṃ patto. Thero maggā okkamma 『『bhagavā ahaṃ iminā maggena gacchāmī』』ti āha. Atha naṃ bhagavā 『『ehi bhikkhu, iminā maggena gacchāmā』』ti āha. So 『『handa bhagavā tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ iminā maggena gacchāmī』』ti vatvā pattacīvaraṃ bhūmiyaṃ ṭhapetuṃ āraddho. Atha naṃ bhagavā 『『āhara bhikkhū』』ti vatvā pattacīvaraṃ gahetvā gato. Tassapi bhikkhuno itarena maggena gacchato corā pattacīvarañceva hariṃsu, sīsañca bhindiṃsu. So 『『bhagavā idāni me paṭisaraṇaṃ, na añño』』ti cintetvā lohitena galantena bhagavato santikaṃ āgami. 『『Kimidaṃ bhikkhū』』ti ca vutte taṃ pavattiṃ ārocesi. Atha naṃ bhagavā 『『mā cinteyi bhikkhu, etassa kāraṇāyeva taṃ nivārayimhā』』ti vatvā samassāsesi.
Ekadā pana bhagavā meghiyattherena saddhiṃ pācīnavaṃse migadāye jantugāmaṃ agamāsi. Tatrāpi meghiyo jantugāme piṇḍāya caritvā nadītīre pāsādikaṃ ambavanaṃ disvā 『『bhagavā tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ tasmiṃ ambavane samaṇadhammaṃ karomī』』ti vatvā bhagavatā tikkhattuṃ nivāriyamānopi gantvā akusalavitakkehi anvāsatto paccāgantvā taṃ pavattiṃ ārocesi. Tampi bhagavā 『『imameva te kāraṇaṃ sallakkhetvā nivārayimhā』』ti vatvā anupubbena sāvatthiṃ agamāsi. Tattha gandhakuṭipariveṇe paññattavarabuddhāsane nisinno bhikkhusaṅghaparivuto bhikkhū āmantesi – 『『bhikkhave, idānimhi mahallako, 『ekacce bhikkhū iminā maggena gacchāmā』ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ ekaṃ bhikkhuṃ jānāthā』』ti . Bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ vanditvā 『『ahaṃ, bhante, tumheyeva patthayamāno satasahassakappādhikaṃ asaṅkhyeyyaṃ pāramiyo pūrayiṃ, nanu mādiso mahāpañño upaṭṭhāko nāma vaṭṭati, ahaṃ upaṭṭhahissāmī』』ti āha. Taṃ bhagavā 『『alaṃ, sāriputta, yassaṃ disāyaṃ tvaṃ viharasi, asuññā ve sā disā, tava hi ovādo buddhānaṃ ovādasadiso, tena me tayā upaṭṭhākakiccaṃ atthī』』ti paṭikkhipi. Eteneva upāyena mahāmoggallānaṃ ādiṃ katvā asīti mahāsāvakā uṭṭhahiṃsu. Te sabbe bhagavā paṭikkhipi.
Ānandatthero pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu – 『『āvuso ānanda, bhikkhusaṅgho upaṭṭhākaṭṭhānaṃ yācati, tvampi yācāhī』』ti. Yācitvā laddhaṭṭhānaṃ nāma, āvuso, kīdisaṃ hoti, kiṃ maṃ satthā na passati? Sace satthā rocissati, 『『ānando maṃ upaṭṭhahatū』』ti vakkhatīti. Atha bhagavā 『『na, bhikkhave, ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī』』ti āha. Tato bhikkhū 『『uṭṭhehi, āvuso ānanda, uṭṭhehi, āvuso ānanda, dasabalaṃ upaṭṭhākaṭṭhānaṃ yācāhī』』ti āhaṃsu. Thero uṭṭhahitvā cattāro paṭikkhepā catasso ca āyācanāti aṭṭha vare yāci.
Cattāro paṭikkhepā nāma – 『『sace me, bhante, bhagavā attanā laddhaṃ paṇītaṃ cīvaraṃ na dassati, piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī』』ti vatvā 『『kaṃ panettha, ānanda, ādīnavaṃ addasā』』ti vutte āha – 『『sacāhaṃ, bhante, imāni vatthūni labhissāmi, bhavissanti vattāro 『ānando dasabalena laddhaṃ paṇītaṃ cīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, ekagandhakuṭiyaṃ vasati , ekato nimantanaṃ gacchati. Etaṃ lābhaṃ labhanto tathāgataṃ upaṭṭhāti, ko evaṃ upaṭṭhahato bhāro』』』ti? Ime cattāro paṭikkhepe yāci.
Catasso āyācanā nāma – 『『sace, bhante, bhagavā mayā gahitanimantanaṃ gamissati, sacāhaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataṃ parisaṃ āgatakkhaṇeyeva bhagavantaṃ dassetuṃ lacchāmi, yadā me kaṅkhā uppajjati, tasmiṃyeva khaṇe bhagavantaṃ upasaṅkamituṃ lacchāmi, tathā yaṃ bhagavā mayhaṃ parammukhe dhammaṃ deseti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī』』ti vatvā 『『kaṃ panettha, ānanda, ānisaṃsaṃ passasī』』ti vutte āha – 『『idha, bhante, saddhā kulaputtā bhagavato okāsaṃ alabhantā maṃ evaṃ vadanti 『sve, bhante ānanda, bhagavatā saddhiṃ amhākaṃ ghare bhikkhaṃ gaṇheyyāthā』ti. Sace bhagavā tattha na gamissati, icchiticchitakkhaṇeyeva parisaṃ dassetuṃ, kaṅkhañca vinodetuṃ okāsaṃ na lacchāmi, bhavissanti vattāro 『kiṃ ānando dasabalaṃ upaṭṭhāti . Ettakampissa bhagavā anuggahaṃ na karotī』ti. Bhagavato ca parammukhā maṃ pucchissanti 『ayaṃ, āvuso ānanda, gāthā, idaṃ suttaṃ, idaṃ jātakaṃ kattha desita』nti. Sacāhaṃ taṃ na sampādayissāmi, bhavissanti vattāro – 『ettakampi, āvuso, na jānāsi, kasmā tvaṃ chāyā viya bhagavantaṃ avijahanto dīgharattaṃ vicarasī』ti. Tenāhaṃ parammukhā desitassapi dhammassa puna kathanaṃ icchāmī』』ti. Imā catasso āyācanā yāci. Bhagavāpissa adāsi.
Evaṃ ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi. So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalassa duvidhena udakena tividhena dantakaṭṭhena hatthapādaparikammena piṭṭhiparikammena gandhakuṭipariveṇaṃ sammajjanenāti evamādīhi kiccehi upaṭṭhahanto 『『imāya nāma velāya satthu imaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī』』ti divasabhāgaṃ santikāvacaro hutvā rattibhāgasamanantare daṇḍadīpikaṃ gahetvā ekarattiṃ gandhakuṭipariveṇaṃ nava vāre anupariyāyati. Evañhissa ahosi – 『『sace me thinamiddhaṃ okkameyya, dasabale pakkosante paṭivacanaṃ dātuṃ na sakkuṇeyya』』nti. Tasmā sabbarattiṃ daṇḍadīpikaṃ hatthena na muñcati. Idamettakaṃ vatthu. Aparabhāge pana satthā jetavane viharanto anekapariyāyena dhammabhaṇḍāgārikaānandattherassa vaṇṇaṃ kathetvā theraṃ imasmiṃ sāsane bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesīti.
Uruvelakassapattheravatthu
- Dutiye mahāparisānanti mahāparivārānaṃ uruvelakassapo aggoti dasseti. Aññesañhi therānaṃ kañci kālaṃ parivāro mahā hoti kañci kālaṃ appo, imassa pana therassa dvīhi bhātikehi saddhiṃ ekaṃ samaṇasahassaṃ nibaddhaparivārova ahosi. Tesu ekekasmiṃ ekekaṃ pabbājente dve samaṇasahassāni honti, dve dve pabbājente tīṇi sahassāni honti. Tasmā so mahāparivārānaṃ aggo nāma jāto. Kassapoti panassa gottaṃ. Uruvelāyaṃ pabbajitattā uruvelakassapoti paññāyittha.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare kulagehe paṭisandhiṃ gahetvā vayappatto satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ mahāparisānaṃ aggaṭṭhāne ṭhapentaṃ disvā 『『mayāpi anāgate evarūpena bhavituṃ vaṭṭatī』』ti sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā ticīvarena acchādetvā satthāraṃ vanditvā mahāparisānaṃ aggabhāvatthaṃ patthanaṃ akāsi. Satthā anantarāyaṃ disvā anāgate gotamabuddhassa sāsane mahāparisānaṃ aggo bhavissatī』』ti byākaritvā pakkāmi.
Sopi kulaputto yāvajīvaṃ kalyāṇakammaṃ katvā devamanussesu saṃsaranto ito dvenavutikappamatthake phussabuddhassa vemātikakaniṭṭhabhātā hutvā nibbatto, pitā mahindarājā nāma. Apare panassa dve kaniṭṭhabhātaro ahesuṃ. Evaṃ te tayo bhātaro visuṃ visuṃ ṭhānantaraṃ labhiṃsu. Te heṭṭhā vuttanayeneva kupitaṃ paccantaṃ vūpasametvā pitu santikā varaṃ labhitvā 『『temāsaṃ dasabalaṃ paṭijaggissāmā』』ti varaṃ gaṇhiṃsu. Atha nesaṃ etadahosi – 『『amhehi dasabalaṃ paṭijaggantehi anucchavikaṃ kātuṃ vaṭṭatī』』ti ekaṃ amaccaṃ uppādakaṭṭhāne ṭhapetvā ekaṃ āyavayajānanakaṃ katvā ekaṃ buddhappamukhassa bhikkhusaṅghassa parivesakaṭṭhāne ṭhapetvā attanā dasa sīlāni samādāya temāsaṃ sikkhāpadāni rakkhiṃsu. Te tayo amaccā heṭṭhā vuttanayeneva imasmiṃ buddhuppāde bimbisāravisākharaṭṭhapālā jātā.
Te pana rājakumārā vutthavasse dasabale sahatthā buddhappamukhaṃ bhikkhusaṅghaṃ paccayapūjāya pūjetvā yāvajīvaṃ kalyāṇakammaṃ katvā amhākaṃ dasabalassa nibbattito puretarameva brāhamaṇakule nibbattitvā attano gottavasena tayopi janā kassapā eva nāma jātā. Te vayappattā tayo vede uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañca māṇavakasatāni parivāro ahosi, majjhimassa tīṇi, kaniṭṭhassa dve. Te attano ganthe sāraṃ olokentā diṭṭhadhammikameva passiṃsu, na samparāyikaṃ. Atha nesaṃ jeṭṭhabhātā attano parivārena saddhiṃ uruvelaṃ gantvā isipabbajjaṃ pabbajitvā uruvelakassapo nāma jāto, mahāgaṅgānadīvaṅke pabbajito nadīkassapo nāma jāto, gayāsīse pabbajito gayākassapo nāma jāto.
Evaṃ tesu isipabbajjaṃ pabbajitvā tattha vasantesu bahūnaṃ divasānaṃ accayena amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā paṭividdhasabbaññutaññāṇo anukkamena dhammacakkaṃ pavattetvā pañcavaggiye there arahatte patiṭṭhāpetvā yasadārakappamukhe pañcapaññāsa sahāyakepi vinetvā saṭṭhi arahante 『『caratha, bhikkhave , cārika』』nti bahujanahitāya cārikaṃ pesetvā bhaddavaggiye vinetvā uruvelakassapassa hetuṃ disvā 『『mayi gate tayo bhātikā saparivārā arahattaṃ pāpuṇissantī』』ti ñatvā ekako adutiyo uruvelakassapassa vasanaṭṭhānaṃ gantvā vasanatthāya agyāgāraṃ yācitvā tattha kataṃ nāgadamanaṃ ādiṃ katvā aḍḍhuḍḍhasahassehi pāṭihāriyehi uruvelakassapaṃ saparivāraṃ vinetvā pabbājesi. Tassa pabbajitabhāvaṃ ñatvā itarepi dve bhātaro saparivārā āgantvā pabbajiṃsu, sabbepi ehibhikkhū iddhimayapattacīvaradharā ahesuṃ.
Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā piṭṭhipāsāṇe nisinno 『『kathaṃrūpā nu kho etesaṃ dhammadesanā sappāyā』』ti olokento 『『ime aggiṃ paricarantā vicariṃsu, imesaṃ tayo bhave ādittāgārasadise katvā dassetuṃ vaṭṭatī』』ti ādittapariyāyasuttaṃ (mahāva. 54) desesi. Desanāpariyosāne sabbeva arahattaṃ pattā. Satthā tehi parivuto pubbe bimbisārarañño dinnapaṭiññattā rājagahanagare laṭṭhivanuyyānaṃ agamāsi. Rājā dasabalassa āgatabhāvaṃ sutvā dvādasanahutehi brāhmaṇagahapatikehi saddhiṃ satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā sabbāvantaṃ parisaṃ oloketvā mahājanaṃ uruvelakassapassa nipaccakāraṃ karontaṃ disvā 『『ime mayhaṃ vā kassapassa vā mahantabhāvaṃ na jānanti, savitakkā ca nāma desanaṃ sampaṭicchituṃ na sakkontī』』ti cintetvā, 『『kassapa, tuyhaṃ upaṭṭhākānaṃ vitakkaṃ chindā』』ti therassa saññaṃ adāsi. Thero satthu vacanaṃ sampaṭicchitvā uṭṭhāyāsanā satthāraṃ pañcapatiṭṭhitena vanditvā tālappamāṇaṃ ākāsaṃ uppatitvā iddhivikubbanaṃ dassetvā 『『satthā me, bhante, bhagavā, sāvakohamasmi, satthā me, bhante, bhagavā, sāvakohamasmī』』ti vatvā oruyha dasabalassa pāde vandi. Etenupāyena sattame vāre sattatālappamāṇaṃ ākāsaṃ abbhuggantvā puna āgantvā dasabalassa pāde vanditvā ekamantaṃ nisīdi.
Tasmiṃ kāle mahājano 『『ayaṃ loke mahāsamaṇo』』ti satthari nibbitakko jāto, athassa satthā dhammaṃ desesi. Desanāpariyosāne rājā ekādasanahutehi brāhmaṇagahapatikehi saddhiṃ sotāpattiphale patiṭṭhito, ekanahutaṃ upāsakattaṃ paṭivedesi. Tepi uruvelakassapassa parivārā sahassamattā bhikkhū attano āsevanavasena cintesuṃ – 『『amhākaṃ pabbajitakiccaṃ matthakaṃ pattaṃ, bahi gantvā kiṃ karissāmā』』ti uruvelakassapattheraṃyeva parivāretvā vicariṃsu. Tesu ekekasmiṃ ekekaṃ nissitakaṃ gaṇhante dve sahassāni honti, dve dve gaṇhante tīṇi sahassāni honti. Tato paṭṭhāya yattakā tesaṃ nissitakā, tattake kathetuṃ vaṭṭatīti. Idamettha vatthu. Aparabhāge pana satthā jetavane viharanto theraṃ mahāparisānaṃ aggaṭṭhāne ṭhapesīti.
Kāḷudāyittheravatthu
- Tatiye kulappasādakānanti kulaṃ pasādentānaṃ. Ayaṃ hi thero adiṭṭhabuddhadassanaṃyeva suddhodanamahārājassa nivesanaṃ pasādesi, tasmā kulappasādakānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi. Jātadivase bodhisattena saddhiṃyeva jātoti taṃdivasaṃyeva taṃ dukūlacumbuṭake nipajjāpetvā bodhisattassa upaṭṭhānatthāya nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho rāhulamātā catasso nidhikumbhiyo ārohaniyahatthī kaṇḍako channo kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātoti udāyītveva nāmaṃ akaṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyī nāma jāto. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.
Aparabhāge bodhisatto mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakko lokānuggahaṃ karonto rājagahaṃ upanissāya viharati. Tasmiṃ samaye suddhodanamahārājā 『『siddhatthakumāro abhisambodhiṃ patvā rājagahaṃ upanissāya veḷuvane viharatī』』ti sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ 『『puttaṃ me idha ānehī』』ti pesesi. So saṭṭhiyojanamaggaṃ gantvā dasabalassa catuparisamajjhe nisīditvā dhammadesanāvelāya vihāraṃ pāvisi. So 『『tiṭṭhatu tāva raññā pahitasāsana』』nti parisapariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ purisasahassehi arahattaṃ pāpuṇi. Atha nesaṃ satthā 『『etha bhikkhavo』』ti hatthaṃ pasāresi, sabbe taṃkhaṇaṃyeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattāva hontīti raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā 『『neva gato āgacchati, na sāsanaṃ suyyatī』』ti 『『ehi, tāta, tvaṃ gacchā』』ti teneva niyāmena aññaṃ amaccaṃ pesesi. Sopi gantvā purimanayeneva saddhiṃ parisāya arahattaṃ patvā tuṇhī ahosi. Evaṃ navahi amaccehi saddhiṃ nava purisasahassāni pesesi. Sabbe attano kiccaṃ niṭṭhāpetvā tuṇhī ahesuṃ.
Atha rājā cintesi – 『『ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, aññe gantvāpi dasabalaṃ ānetuṃ na sakkhissanti. Mayhaṃ kho pana putto udāyī dasabalena saddhiṃ ekavayo sahapaṃsukīḷiko, mayi cassa sineho atthī』』ti kāḷudāyiṃ pakkosāpetvā, 『『tāta, purisasahassaparivāro gantvā dasabalaṃ ānehī』』ti āha. Paṭhamaṃ gatapurisā viya pabbajituṃ labhanto ānessāmi, devāti. Yaṃkiñci katvā mama puttaṃ dassehīti. 『『Sādhu, devā』』ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaphalaṃ patvā ehibhikkhubhāve patiṭṭhāsi. Tato cintesi – 『『na tāva dasabalassa kulanagaraṃ gantuṃ esa kālo, vasantasamaye supupphitesu vanasaṇḍesu haritatiṇasañchannāya pathaviyā esa kālo bhavissatī』』ti kālaṃ paṭimānento tassa kālassa āgatabhāvaṃ ñatvā –
『『Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;
Saddalā haritā bhūmi, esa kālo mahāmunī』』ti. –
Saṭṭhimattāhi gāthāhi dasabalassa kulanagaraṃ gamanatthāya gamanavaṇṇaṃ vaṇṇesi. Satthā 『『udāyī gamanavaṇṇaṃ katheti, kapilavatthunagaraṃ gantuṃ esa kālo』』ti vīsatisahassabhikkhuparivāro aturitagamanena cārikaṃ nikkhami.
Udāyitthero satthu nikkhantabhāvaṃ ñatvā 『『pitu mahārājassa saññaṃ dātuṃ vaṭṭatī』』ti vehāsaṃ abbhuggantvā rañño nivesane pāturahosi. Suddhodanamahārājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero uṭṭhāya gamanākappaṃ dassesi. Nisīditvāva bhuñja, tātāti. Satthu santikaṃ gantvā bhuñjissāmi, mahārājāti. Kahaṃ pana, tāta, satthāti? Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto, mahārājāti. Tumhe imaṃ piṇḍapātaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ sampāpuṇāti, tāvassa itova piṇḍapātaṃ harathāti. Thero bhattakiccaṃ katvā dasabalassa āharitabbaṃ bhattaṃ gahetvā dhammakathaṃ kathetvā dasabalassa adassaneneva sakalarājanivesanaṃ saddhāpaṭilābhaṃ labhāpetvā sabbesaṃ passantānaññeva pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ ādāya satthu hatthe ṭhapesi, satthā taṃ piṇḍapātaṃ paribhuñji. Thero saṭṭhiyojanamaggaṃ yojanaparamaṃ gacchantassa satthuno divase divase rājagehato bhattaṃ āharitvā adāsi. Evaṃ vatthu veditabbaṃ. Atha aparabhāge satthā 『『mayhaṃ pitu mahārājassa sakalanivesanaṃ pasādesī』』ti theraṃ kulappasādakānaṃ aggaṭṭhāne ṭhapesīti.
Bākulattheravatthu
- Catutthe appābādhānanti nirābādhānaṃ. Bākuloti dvīsu kulesu vaḍḍhitattā evaṃladdhanāmo thero.
Tassa pañhakamme ayamanupubbikathā – ayaṃ kira atīte ito kappasatasahassādhike asaṅkhyeyyamatthake anomadassidasabalassa nibbattito puretarameva brāhmaṇakule paṭisandhiṃ gaṇhitvā vayaṃ āgamma uggahitavedo vedattaye sāraṃ apassanto 『『samparāyikatthaṃ gavesissāmī』』ti pabbatapāde isipabbajjaṃ pabbajitvā pañcābhiññā-aṭṭhasamāpattilābhī hutvā jhānakīḷitāya vītināmesi. Tasmiṃ samaye anomadassī bodhisatto sabbaññutaṃ patvā ariyagaṇaparivuto cārikaṃ carati. Tāpaso 『『tīṇi ratanāni uppannānī』』ti sutvā satthu santikaṃ gantvā dhammaṃ sutvā desanāpariyosāne saraṇesu patiṭṭhito, attano ṭhānaṃ pana vijahituṃ nāsakkhi. So kālena kālaṃ satthu dassanāya ceva gacchati, dhammañca suṇāti.
Athekasmiṃ samaye tathāgatassa udaravāto uppajji. Tāpaso satthu dassanatthāya āgato 『『satthā gilāno』』ti sutvā 『『ko, bhante, ābādho』』ti. 『『Udaravāto』』ti vutte 『『ayaṃ kālo mayhaṃ puññaṃ kātu』』nti pabbatapādaṃ gantvā nānāvidhāni bhesajjāni samodhānetvā 『『idaṃ bhesajjaṃ satthu upanethā』』ti upaṭṭhākattherassa adāsi. Saha bhesajjassa upayogena udaravāto paṭippassambhi. So satthu phāsukakāle gantvā evamāha – 『『bhante, yadidaṃ mama bhesajjena tathāgatassa phāsukaṃ jātaṃ, tassa me nissandena nibbattanibbattabhave gaddūhanamattampi sarīre byādhi nāma mā hotū』』ti. Idamassa tasmiṃ attabhāve kalyāṇakammaṃ.
So tato cuto brahmaloke nibbattitvā ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare kulagehe paṭisandhiṃ gahetvā satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvatāyukaṃ kusalaṃ katvā devamanussesu saṃsaranto vipassīdasabalassa nibbattito puretarameva bandhumatīnagare brāhmaṇakule nibbatto purimanayeneva isipabbajjaṃ pabbajitvā jhānalābhī hutvā pabbatapāde vasati.
Vipassībodhisattopi sabbaññutaṃ patvā aṭṭhasaṭṭhibhikkhusatasahassaparivāro bandhumatīnagaraṃ upanissāya pitu mahārājassa saṅgahaṃ karonto kheme migadāye viharati. Athāyaṃ tāpaso dasabalassa loke nibbattabhāvaṃ ñatvā āgantvā satthu dhammakathaṃ sutvā saraṇesu patiṭṭhāsi, attano pabbajjaṃ jahituṃ nāsakkhi, kālena kālaṃ pana satthu upaṭṭhānaṃ gacchati.
Athekasmiṃ samaye ṭhapetvā satthārañceva dve aggasāvake ca himavati pupphitānaṃ visarukkhānaṃ vātasamphassena sesabhikkhūnaṃ matthakarogo nāma udapādi. Tāpaso satthu upaṭṭhānaṃ āgato bhikkhū sasīsaṃ pārupitvā nipanne disvā – 『『kiṃ, bhante, bhikkhusaṅghassa aphāsuka』』nti pucchi. Bhikkhūnaṃ tiṇapupphakarogo, āvusoti. Tāpaso cintesi – 『『ayaṃ kālo mayhaṃ bhikkhusaṅghassa kāyaveyyāvatikakammaṃ katvā puññaṃ nibbattetu』』nti attano ānubhāvena nānāvidhāni bhesajjāni saṃkaḍḍhitvā yojetvā adāsi. Sabbabhikkhūnaṃ rogo taṃkhaṇaṃyeva vūpasanto.
So yāvatāyukaṃ ṭhatvā brahmaloke nibbattitvā ekanavutikappe devamanussesu saṃsaranto kassapabuddhakāle bārāṇasiyaṃ kulagehe nibbatto gharāvāsaṃ vasanto 『『mayhaṃ vasanagehaṃ dubbalaṃ, paccantaṃ gantvā dabbasambhāraṃ āharitvā gehaṃ karissāmī』』ti vaḍḍhakīhi saddhiṃ gacchanto antarāmagge ekaṃ jiṇṇaṃ mahāvihāraṃ disvā 『『tiṭṭhatu tāva mayhaṃ gehakammaṃ, na taṃ mayā saddhiṃ gamissati, yaṃkiñci katvā pana saddhiṃ gamanakammameva puretaraṃ kātuṃ vaṭṭatī』』ti teheva vaḍḍhakīhi dabbasambhāraṃ gāhāpetvā tasmiṃ vihāre uposathāgāraṃ kāresi, bhojanasālaṃ aggisālaṃ dīghacaṅkamaṃ jantāgharaṃ kappiyakuṭiṃ vaccakuṭiṃ ārogyasālaṃ kāresi, yaṃkiñci bhikkhusaṅghassa upabhogaparibhogaṃ bhesajjaṃ nāma sabbaṃ paṭiyādetvā ṭhapesi.
So yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ dasabalassa nibbattito puretarameva kosambiyaṃ seṭṭhigehe paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇadivasato paṭṭhāya taṃ seṭṭhikulaṃ lābhaggayasaggappattaṃ ahosi. Athassa mātā puttaṃ vijāyitvā cintesi – 『『ayaṃ dārako puññavā katādhikāro, yattakaṃ kālaṃ arogo dīghāyuko hutvā tiṭṭhati, tattakaṃ amhākaṃ sampattidāyako bhavissati. Jātadivaseyeva mahāyamunāya nhātadārakā nirogā hontī』』ti nhāpanatthāya naṃ pesesi. 『『Pañcame divase sīsaṃ nhāpetvā nadīkīḷanatthāya naṃ pesesī』』ti majjhimabhāṇakā. Tattha dhātiyā dārakaṃ nimujjanummujjanavasena kīḷāpentiyā eko maccho dārakaṃ disvā 『『bhakkho me aya』』nti maññamāno mukhaṃ vivaritvā upagato. Dhātī dārakaṃ chaḍḍetvā palātā, maccho taṃ gili. Puññavā satto dukkhaṃ na pāpuṇi, sayanagabbhaṃ pavisitvā nipanno viya ahosi. Maccho dārakassa tejena tattaphālaṃ gilitvā ḍayhamāno viya vegena tiṃsayojanaṃ gantvā bārāṇasinagaravāsino macchabandhassa jālaṃ pāvisi. Mahāmacchā nāma jālena baddhā māriyamānāva maranti, ayaṃ pana dārakassa tejena jālato nīhaṭamattova mato. Macchabandhā ca mahāmacchaṃ labhitvā phāletvā vikkiṇanti, taṃ pana dārakassa ānubhāvena aphāletvā sakalameva kājena haritvā 『『sahassena demā』』ti vadantā nagare vicariṃsu, koci na gaṇhāti.
Tasmiṃ pana nagare aputtakaṃ asītikoṭivibhavaṃ seṭṭhikulaṃ atthi. Tassa dvāramūlaṃ patvā 『『kiṃ gahetvā dethā』』ti vuttā 『『kahāpaṇa』』nti āhaṃsu. Tehi kahāpaṇaṃ datvā gahito. Seṭṭhibhariyāpi aññesu divasesu macche na keḷāyati, taṃdivasaṃ pana macchaṃ phalake ṭhapetvā sayameva phālesi. Macchañca nāma kucchito phālenti, sā pana piṭṭhito phālentī macchakucchiyaṃ suvaṇṇavaṇṇaṃ dārakaṃ disvā 『『macchakucchiyaṃ me putto laddho』』ti nādaṃ naditvā dārakaṃ ādāya sāmikassa santikaṃ agamāsi. Seṭṭhi tāvadeva bheriṃ carāpetvā dārakamādāya rañño santikaṃ gantvā 『『macchakucchiyaṃ me, deva, dārako laddho, kiṃ karomā』』ti āha. Puññavā esa, yo macchakucchiyaṃ ārogo vasi, posehi nanti .
Assosi kho itaraṃ kulaṃ 『『bārāṇasiyaṃ kira ekaṃ seṭṭhikulaṃ macchakucchiyaṃ dārakaṃ labhī』』ti. Te tattha agamaṃsu. Athassa mātā dārakaṃ alaṅkaritvā kīḷāpiyamānaṃ disvā 『『manāpo vatāyaṃ dārako』』ti gahetvā pakatiṃ ācikkhi. Itarā 『『mayhaṃ putto』』ti āha. Kahaṃ te laddhoti. Macchakucchiyanti. Na tuyhaṃ putto, mayhaṃ puttoti. Kahaṃ te laddhoti. Mayā dasa māse kucchiyā dhārito, atha naṃ nadiyā kīḷāpiyamānaṃ maccho gilīti. Tuyhaṃ putto aññena macchena gilito bhavissati, ayaṃ pana mayā macchakucchiyaṃ laddhoti ubhopi rājakulaṃ agamaṃsu. Rājā āha – 『『ayaṃ dasa māse kucchiyā dhāritattā amātā kātuṃ na sakkā, macchaṃ gaṇhantāpi vakkayakanādīni bahi katvā gaṇhantā nāma natthīti macchakucchiyaṃ laddhattā ayampi amātā kātuṃ na sakkā, dārako ubhinnampi kulānaṃ dāyādo hotū』』ti. Tato paṭṭhāya dvepi kulāni ativiya lābhaggayasaggappattāni ahesuṃ. Tassa dvīhi kulehi vaḍḍhitattā bākulakumāroti nāmaṃ kariṃsu.
Tassa viññutaṃ pattassa dvīsupi nagaresu tayo tayo pāsāde kāretvā nāṭakāni paccupaṭṭhapesuṃ. Ekekasmiṃ nagare cattāro cattāro māse vasati. Ekasmiṃ nagare cattāro māse vutthassa saṅghāṭanāvāsu maṇḍapaṃ kāretvā tattha naṃ saddhiṃ nāṭakehi āropenti. So sampattiṃ anubhavamāno catūhi māsehi itaraṃ nagaraṃ gacchati. Taṃnagaravāsīni nāṭakāni 『『dvīhi māsehi upaḍḍhamaggaṃ āgato bhavissatī』』ti paccuggantvā taṃ parivāretvā dvīhi māsehi attano nagaraṃ nenti, itarāni nāṭakāni nivattitvā attano nagarameva gacchanti. Tattha cattāro māse vasitvā teneva niyāmena puna itaraṃ nagaraṃ gacchati. Evamassa sampattiṃ anubhavantassa asīti vassāni paripuṇṇāni.
Tasmiṃ samaye amhākaṃ bodhisatto sabbaññutaṃ patvā pavattitavaradhammacakko anukkamena cārikaṃ caramāno kosambiṃ pāpuṇi, bārāṇasinti majjhimabhāṇakā. Bākulo seṭṭhipi kho 『『dasabalo āgato』』ti sutvā bahuṃ gandhamālaṃ ādāya satthu santikaṃ gantvā dhammakathaṃ sutvā paṭiladdhasaddho pabbaji. So sattāhameva puthujjano hutvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Athassa dvīsu nagaresu gihikāle paricārikamātugāmā attano kulagharāni āgantvā tattha vasamānā cīvarāni katvā pahiṇiṃsu. Thero ekaṃ addhamāsaṃ kosambivāsikehi pahitaṃ cīvaraṃ bhuñjati, ekaṃ addhamāsaṃ bārāṇasivāsikehīti. Eteneva niyāmena dvīsupi nagaresu yaṃ yaṃ uttamaṃ, taṃ taṃ therasseva āhariyati. Therassa asīti vassāni agāramajjhe vasantassa dvīhaṅgulehi gandhapiṇḍaṃ gahetvā upasiṅghanamattampi kālaṃ na koci ābādho nāma ahosi. Āsītime vasse sukheneva pabbajjaṃ upagato. Pabbajitassāpissa appamattakopi ābādho vā catūhi paccayehi vekallaṃ vā nāhosi. So pacchime kāle parinibbānasamayepi purāṇagihisahāyakassa acelakassapassa attano kāyikacetasikasukhadīpanavaseneva sakalaṃ bākulasuttaṃ (ma. ni. 3.209 ādayo) kathetvā anupādisesāya nibbānadhātuyā parinibbāyi. Evaṃ aṭṭhuppatti samuṭṭhitā. Satthā pana therassa dharamānakāleyeva there yathā paṭipāṭiyā ṭhānantare ṭhapento bākulattheraṃ imasmiṃ sāsane appābādhānaṃ aggaṭṭhāne ṭhapesīti.
Sobhitattheravatthu
- Pañcame pubbenivāsaṃ anussarantānanti pubbe nivutthakkhandhasantānaṃ anussaraṇasamatthānaṃ sobhitatthero aggoti dasseti. So kira pubbenivāsaṃ anupaṭipāṭiyā anussaramāno pañca kappasatāni asaññibhave acittakapaṭisandhiṃ nayato aggahesi ākāse padaṃ dassento viya. Tasmā pubbenivāsaṃ anussarantānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi kira padumuttarabuddhakāle haṃsavatīnagare kulagehe paṭisandhiṃ gaṇhitvā vayappatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ pubbenivāsañāṇalābhīnaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalakammaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti, sobhitotissa nāmaṃ akaṃsu.
So aparena samayena satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā pubbenivāsañāṇe ciṇṇavasī ahosi. So anupaṭipāṭiyā attano nibbattaṭṭhānaṃ anussaranto yāva asaññibhave acittakapaṭisandhi, tāva paṭisandhiṃ addasa. Tato paraṃ antare pañca kappasatāni pavattiṃ adisvā avasāne cutiṃ disvā 『『kiṃ nāmeta』』nti āvajjamāno nayavasena 『『asaññibhavo bhavissatī』』ti niṭṭhaṃ agamāsi. Satthā imaṃ kāraṇaṃ aṭṭhuppattiṃ katvā theraṃ pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesīti.
Upālittheravatthu
- Chaṭṭhe vinayadharānaṃ yadidaṃ upālīti vinayadharānaṃ bhikkhūnaṃ upālitthero aggoti dasseti. Thero kira tathāgatasseva santike kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tathāgatasseva santike vinayapiṭakaṃ uggaṇhitvā bhārukacchakavatthuṃ, ajjukavatthuṃ, (pārā. 158) kumārakassapavatthunti imāni tīṇi vatthūni sabbaññutaññāṇena saddhiṃ saṃsandetvā kathesi. Tasmā vinayadharānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – padumuttarabuddhakāle kiresa haṃsavatiyaṃ kulaghare nibbatto ekadivasaṃ satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kappakagehe paṭisandhiṃ gaṇhi , upālidārakotissa nāmaṃ akaṃsu. So vayappatto channaṃ khattiyānaṃ pasādhako hutvā tathāgate anupiyambavane viharante pabbajjatthāya nikkhamantehi teti chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ pāḷiyaṃ (cūḷava. 330) āgatameva.
So pabbajitvā upasampanno satthāraṃ kammaṭṭhānaṃ kathāpetvā 『『mayhaṃ, bhante, araññavāsaṃ anujānāthā』』ti āha. Bhikkhu tava araññe vasantassa ekameva dhuraṃ vaḍḍhissati, amhākaṃ pana santike vasantassa vipassanādhurañca ganthadhurañca paripūressatīti. Thero satthu vacanaṃ sampaṭicchitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Atha naṃ satthā sayameva sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge heṭṭhā vuttāni tīṇi vatthūni vinicchini. Satthā ekekasmiṃ vinicchite sādhukāraṃ datvā tayopi vinicchaye aṭṭhuppattiṃ katvā theraṃ vinayadharānaṃ aggaṭṭhāne ṭhapesīti.
Nandakattheravatthu
- Sattame bhikkhunovādakānaṃ yadidaṃ nandakoti ayaṃ hi thero dhammakathaṃ kathento ekasamodhāne pañca bhikkhunīsatāni arahattaṃ pāpesi. Tasmā bhikkhunovādakānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayañhi padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhunovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe paṭisandhiṃ gahetvā vayappatto satthu dhammadesanaṃ sutvā paṭiladdhasaddho satthu santike pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi, pubbenivāsañāṇe ca ciṇṇavasī ahosi. So catūsu parisāsu sampattāsu 『『sabbesaṃyeva manaṃ gahetvā kathetuṃ sakkotī』』ti dhammakathikanandako nāma jāto. Tathāgatopi kho rohiṇīnadītīre cumbaṭakakalahe nikkhamitvā pabbajitānaṃ pañcannaṃ sākiyakumārasatānaṃ anabhiratiyā uppannāya te bhikkhū ādāya kuṇāladahaṃ gantvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) nesaṃ saṃviggabhāvaṃ ñatvā catusaccakathaṃ kathetvā sotāpattiphale patiṭṭhāpesi. Aparabhāge mahāsamayasuttaṃ (dī. ni. 2.331 ādayo) kathetvā aggaphalaṃ arahattaṃ pāpesi. Tesaṃ therānaṃ purāṇadutiyikā 『『amhe dāni idha kiṃ karissāmā』』ti vatvā sabbāva ekacittā hutvā mahāpajāpatiṃ upasaṅkamitvā pabbajjaṃ yāciṃsu. Tāpi pañcasatā theriyā santike pabbajjañca upasampadañca labhiṃsu. Atītānantarāya pana jātiyā sabbāva tā nandakattherassa rājaputtabhāve ṭhitassa pādaparicārikā ahesuṃ.
Tena samayena satthā 『『bhikkhū bhikkhuniyo ovadantū』』ti āha. Thero attano vāre sampatte tāsaṃ purimabhave attano pādaparicārikabhāvaṃ ñatvā cintesi – 『『maṃ imassa bhikkhunīsaṅghassa majjhe nisinnaṃ upamāyo ca kāraṇāni ca āharitvā dhammaṃ kathayamānaṃ disvā añño pubbenivāsañāṇalābhī bhikkhu imaṃ kāraṇaṃ oloketvā 『āyasmā nandako yāvajjadivasā orodhe na vissajjeti, sobhatāyamāyasmā orodhaparivuto』ti vattabbaṃ maññeyyā』』ti. Tasmā sayaṃ agantvā aññaṃ bhikkhuṃ pesesi. Tā pana pañcasatā bhikkhuniyo therasseva ovādaṃ paccāsīsanti. Iminā kāraṇena bhagavā 『『attano vāre sampatte aññaṃ apesetvā sayameva gantvā bhikkhunīsaṅghaṃ ovadāhī』』ti theraṃ āha. So satthu kathaṃ paṭibāhituṃ asakkonto attano vāre sampatte cātuddase bhikkhunisaṅghassa ovādaṃ datvā sabbāva tā bhikkhuniyo saḷāyatanapaṭimaṇḍitāya dhammadesanāya sotāpattiphale patiṭṭhāpesi.
Tā bhikkhuniyo therassa dhammadesanāya attamanā hutvā satthu santikaṃ gantvā attano paṭividdhaguṇaṃ ārocesuṃ. Satthā 『『kasmiṃ nu kho dhammaṃ desente imā bhikkhuniyo uparimaggaphalāni pāpuṇeyyu』』nti āvajjento puna 『『taṃyeva nandakassa dhammadesanaṃ sutvā pañcasatāpi etā arahattaṃ pāpuṇissantī』』ti disvā punadivasepi therasseva santikaṃ dhammassavanatthāya pesesi. Tā punadivase dhammaṃ sutvā sabbāva arahattaṃ pattā. Taṃdivasaṃ bhagavā tāsaṃ bhikkhunīnaṃ attano santikaṃ āgatakāle dhammadesanāya saphalabhāvaṃ ñatvā 『『hiyyo nandakassa dhammadesanā cātuddasiyaṃ candasadisī ahosi, ajja pannarasiyaṃ candasadisī』』ti vatvā therassa sādhukāraṃ datvā tadeva ca kāraṇaṃ aṭṭhuppattiṃ katvā theraṃ bhikkhunovādakānaṃ aggaṭṭhāne ṭhapesīti.
Nandattheravatthu
- Aṭṭhame indriyesu guttadvārānanti chasu indriyesu pihitadvārānaṃ nandatthero aggoti dasseti. Kiñcāpi hi satthusāvakā aguttadvārā nāma natthi, nandatthero pana dasasu disāsu yaṃ yaṃ disaṃ oloketukāmo hoti, na taṃ catusampajaññavasena aparicchinditvā oloketi. Tasmā indriyesu guttadvārānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatīnagare kulagehe paṭisandhiṃ gahetvā vayappatto satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kapilavatthupure mahāpajāpatigotamiyā kucchimhi paṭisandhiṃ gaṇhi. Athassa nāmaggahaṇadivase ñātisaṅghaṃ nandayanto tosento jātoti nandakumāroteva nāmaṃ akaṃsu.
Mahāsattopi sabbaññutaṃ patvā pavattitavaradhammacakko lokānuggahaṃ karonto rājagahato kapilavatthupuraṃ gantvā paṭhamadassaneneva pitaraṃ sotāpattiphale patiṭṭhāpesi. Punadivase pitu nivesanaṃ gantvā rāhulamātāya ovādaṃ datvā sesajanassapi dhammaṃ kathesi. Punadivase nandakumārassa abhisekagehapavesanaāvāhamaṅgalesu vattamānesu tassa nivesanaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetuṃ vihārābhimukho pāyāsi. Nandakumāraṃ abhisekamaṅgalaṃ na tathā pīḷesi, pattaṃ ādāya gamanakāle pana janapadakalyāṇī uparipāsādavaragatā sīhapañjaraṃ ugghāṭetvā 『『tuvaṭaṃ kho, ayyaputta, āgaccheyyāsī』』ti yaṃ vācaṃ nicchāresi. Taṃ sutvā gehasitachandarāgavasena olokento panesa satthari gāravena yathāruciyā nimittaṃ gahetuṃ nāsakkhi, tenassa cittasantāpo ahosi. Atha naṃ 『『imasmiṃ ṭhāne nivattessati, imasmiṃ ṭhāne nivattessatī』』ti cintentameva satthā vihāraṃ netvā pabbājesi. Pabbajitopi paṭibāhituṃ asakkonto tuṇhī ahosi. Pabbajitadivasato paṭṭhāya pana janapadakalyāṇiyā vuttavacanameva sarati. Athassa sā āgantvā avidūre ṭhitā viya ahosi. So anabhiratiyā pīḷito thokaṃ ṭhānaṃ gacchati, tassa gumbaṃ vā gacchaṃ vā atikkamantasseva dasabalo purato ṭhitako viya ahosi. So aggimhi pakkhittaṃ kukkuṭapattaṃ viya paṭinivattitvā attano vasanaṭṭhānameva pavisati.
Satthā cintesi – 『『nando ativiya pamatto viharati, anabhiratiṃ vūpasametuṃ na sakkoti, etassa cittanibbāpanaṃ kātuṃ vaṭṭatī』』ti. Tato naṃ āha – 『『ehi, nanda, devacārikaṃ gacchissāmā』』ti. Bhagavā kathāhaṃ iddhimantehi gantabbaṭṭhānaṃ gamissāmīti. Tvaṃ kevalaṃ gamanacittaṃ uppādehi, gantvā passissasīti. So dasabalassa ānubhāvena tathāgateneva saddhiṃ devacārikaṃ gantvā sakkassa devarañño nivesanaṃ oloketvā pañca accharāsatāni addasa. Satthā nandattheraṃ subhanimittavasena tā olokentaṃ disvā, 『『nanda, imā nu kho accharā manāpā, atha janapadakalyāṇī』』ti pucchi. Bhante, janapadakalyāṇī imā accharā upanidhāya kaṇṇanāsacchinnakā makkaṭī viya khāyatīti. Nanda, evarūpā accharā samaṇadhammaṃ karontānaṃ na dullabhāti. Sace me, bhante bhagavā, pāṭibhogo hoti, ahaṃ samaṇadhammaṃ karissāmīti. Vissattho tvaṃ, nanda, samaṇadhammaṃ karohi. Sace te sappaṭisandhikā kālakiriyā bhavissati, ahaṃ etāsaṃ paṭilābhatthāya pāṭibhogoti. Iti satthā yathāruciyā devacārikaṃ caritvā jetavanameva paccāgañchi.
Tato paṭṭhāya nandatthero accharānaṃ hetu rattindivaṃ samaṇadhammaṃ karoti. Satthā bhikkhū āṇāpesi – 『『tumhe nandassa vasanaṭṭhāne 『eko kira bhikkhu dasabalaṃ pāṭibhogaṃ katvā accharānaṃ hetu samaṇadhammaṃ karotī』ti tattha tattha kathentā vicarathā』』ti. Te satthu vacanaṃ sampaṭicchitvā 『『bhatako kirāyasmā nando, upakkitako kirāyasmā nando, accharānaṃ hetu brahmacariyaṃ carati, bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādīna』』nti therassa savanūpacāre kathentā vicaranti. Nandatthero taṃ kathaṃ sutvā 『『ime bhikkhū na aññaṃ kathenti, maṃ ārabbha kathenti, ayuttaṃ mama kamma』』nti paṭisaṅkhānaṃ uppādetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Athassa arahattapattakkhaṇeyeva aññatarā devatā bhagavato etamatthaṃ ārocesi, sayampi bhagavā aññāsiyeva. Punadivase nandatthero bhagavantaṃ upasaṅkamitvā evamāha – 『『yaṃ me, bhante bhagavā , pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādīnaṃ, muñcāmahaṃ, bhante, bhagavantaṃ etasmā paṭissavā』』ti. Evaṃ vatthu (udā. 22) samuṭṭhitaṃ . Satthā aparabhāge jetavanavihāre viharanto theraṃ indriyesu guttadvārānaṃ aggaṭṭhāne ṭhapesīti.
Mahākappinattheravatthu
- Navame bhikkhuovādakānanti bhikkhū ovadantānaṃ mahākappinatthero aggoti dasseti. Ayaṃ kira thero ekasamodhānasmiṃyeva dhammakathaṃ kathento bhikkhusahassaṃ arahattaṃ pāpesi. Tasmā bhikkhuovādakānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatiyaṃ kulaghare nibbattitvā aparabhāge satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhuovādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kassapasammāsambuddhakāle bārāṇasiyaṃ kulagehe paṭisandhiṃ gahetvā purisasahassassa gaṇajeṭṭhako hutvā gabbhasahassapaṭimaṇḍitaṃ mahāpariveṇaṃ kāresi. Te sabbepi janā yāvajīvaṃ kusalaṃ katvā kappinaupāsakaṃ jeṭṭhakaṃ katvā saputtadārā devaloke nibbattā. Ekaṃ buddhantaraṃ devamanussesu saṃsariṃsu.
Atha amhākaṃ satthu nibbattito puretarameva ayaṃ kappino paccantadese kukkuṭavatīnagare rājagehe paṭisandhiṃ gaṇhi, sesapurisā tasmiṃyeva nagare amaccakulesu nibbattiṃsu. Tesu kappinakumāro pitu accayena chattaṃ ussāpetvā mahākappinarājā nāma jāto. Pubbe kalyāṇakammakaraṇakāle tassa gharasāminī itthī samānajātike rājakule nibbattitvā mahākappinarañño aggamahesī jātā, anojāpupphasadisavaṇṇatāya panassā anojādevītveva nāmaṃ ahosi. Mahākappinarājāpi sutavittako ahosi. So pātova uṭṭhāya catūhi dvārehi sīghaṃ dūte pesesi – 『『yattha bahussute sutadhare passatha, tato nivattitvā mayhaṃ ārocethā』』ti.
Tena kho pana samayena amhākaṃ satthā loke nibbattitvā sāvatthiṃ upanissāya paṭivasati. Tasmiṃ kāle sāvatthinagaravāsino vāṇijā sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā, taṃ nagaraṃ gantvā, bhaṇḍaṃ paṭisāmetvā, 『『rājānaṃ passissāmā』』ti paṇṇākāraṃ gahetvā, rājakuladvāraṃ gantvā, 『『rājā uyyānaṃ gato』』ti sutvā, uyyānaṃ gantvā, dvāre ṭhitā paṭihārakassa ārocayiṃsu. Atha rañño nivedi, te rājā pakkosāpetvā niyyātitapaṇṇākāre vanditvā ṭhite, 『『tātā, kuto āgacchathā』』ti pucchi. Sāvatthito, devāti. Kacci vo raṭṭhaṃ subhikkhaṃ, dhammiko rājāti? Āma, devāti. Atthi pana tumhākaṃ dese kiñci sāsananti? Atthi deva, na pana sakkā ucchiṭṭhamukhehi kathetunti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggahetvā, 『『deva, amhākaṃ dese buddharatanaṃ nāma uppanna』』nti āhaṃsu. Rañño 『『buddho』』ti vacane sutamatteyeva sakalasarīraṃ pharamānā pīti uppajji. Tato 『『buddhoti, tātā, vadathā』』ti āha. Buddhoti, deva, vadāmāti. Evaṃ tikkhattuṃ vadāpetvā 『『buddhotipadaṃ aparimāṇaṃ, nāssa sakkā parimāṇaṃ kātu』』nti tasmiṃyeva pade pasanno satasahassaṃ datvā 『『aparaṃ kiṃ sāsana』』nti pucchi. Deva dhammaratanaṃ nāma uppannanti. Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā puna 『『aññaṃ kiṃ sāsana』』nti pucchi. Saṅgharatanaṃ deva uppannanti. Tampi sutvā tatheva paṭiññaṃ gahetvā aparampi satasahassaṃ datvā dinnabhāvaṃ paṇṇe likhitvā, 『『tātā, deviyā santikaṃ gacchathā』』ti pesesi. Tesu gatesu amacce pucchi – 『『tātā, buddho loke uppanno, tumhe kiṃ karissathā』』ti? Deva tumhe kiṃ kattukāmāti? Ahaṃ pabbajissāmīti. Mayampi pabbajissāmāti. Te sabbepi gharaṃ vā kuṭumbaṃ vā anapaloketvā ye asse āruyha gatā teheva nikkhamiṃsu.
Vāṇijā anojādeviyā santikaṃ gantvā paṇṇaṃ dassesuṃ. Sā taṃ vācetvā 『『raññā tumhākaṃ bahū kahāpaṇā dinnā, kiṃ tumhehi kataṃ, tātā』』ti pucchi. Piyasāsanaṃ, devi, ānītanti. Amhepi sakkā, tātā, suṇāpetunti? Sakkā, devi, ucchiṭṭhamukhehi pana vattuṃ na sakkāti. Sā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā rañño ārocitaniyāmeneva ārocesuṃ. Sāpi taṃ sutvā uppannapāmojjā teneva nayena ekekasmiṃ pade tikkhattuṃ paṭiññaṃ gahetvā paṭiññāgaṇanāya tīṇi tīṇi katvā nava satasahassāni adāsi. Vāṇijā sabbānipi dvādasa satasahassāni labhiṃsu. Atha ne 『『rājā kahaṃ, tātā』』ti pucchi. Pabbajissāmīti nikkhanto, devīti. 『『Tena hi, tātā, tumhe gacchathā』』ti te uyyojetvā raññā saddhiṃ gatānaṃ amaccānaṃ mātugāme pakkosāpetvā 『『tumhe attano sāmikānaṃ gataṭṭhānaṃ jānātha ammā』』ti pucchi. Jānāma, ayye, raññā saddhiṃ uyyānakīḷaṃ gatāti. Āma, ammā gatā, tattha pana gantvā 『『buddho uppanno, dhammo uppanno, saṅgho uppanno』』ti sutvā 『『dasabalassa santike pabbajissāmā』』ti gatā, tumhe kiṃ karissathāti? Tumhe pana, ayye, kiṃ kattukāmāti? 『『Ahaṃ pabbajissāmi, na tehi vantavamanaṃ jivhagge ṭhapeyyanti. 『『Yadi evaṃ, mayampi pabbajissāmā』』ti sabbāpi rathe yojetvā nikkhamiṃsu.
Rājāpi amaccasahassehi saddhiṃ gaṅgātīraṃ pāpuṇi, tasmiṃ samaye gaṅgā pūrā hoti. Atha naṃ disvā 『『ayaṃ gaṅgā pūrā hoti caṇḍamacchākiṇṇā, amhehi ca saddhiṃ āgatā dāsā vā manussā vā natthi, ye no nāvaṃ vā uḷumpaṃ vā katvā dadeyyuṃ. Etassa pana satthu guṇā nāma heṭṭhā avīcito upari yāva bhavaggā patthaṭā. Sace esa satthā sammāsambuddho, imesaṃ assānaṃ khurapiṭṭhāni mā tementū』』ti udakapiṭṭhena asse pakkhandāpesuṃ. Ekassa assassāpi khurapiṭṭhamattaṃ na temi, rājamaggena gacchantā viya paratīraṃ patvā parato aññaṃ mahānadiṃ pāpuṇiṃsu. 『『Dutiyā kinnamā』』ti pucchi. Nīlavāhinī nāma gambhīratopi puthulatopi aḍḍhayojanamattā devāti. Tattha aññā saccakiriyā natthi, tāya eva saccakiriyāya tampi aḍḍhayojanavitthāraṃ nadiṃ atikkamiṃsu. Atha tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkamiṃsu.
Satthāpi taṃdivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ olokento 『『ajja mahākappino tiyojanasatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike pabbajituṃ āgacchatī』』ti disvā 『『mayā tesaṃ paccuggamanaṃ kātuṃ yutta』』nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivāro sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā ākāse uppatitvā candabhāgāya tīre tesaṃ uttaraṇatitthaabhimukhaṭṭhāne mahānigrodharukkho atthi, tattha pallaṅkena nisīditvā parimukhaṃ satiṃ upaṭṭhapetvā chabbaṇṇabuddharasmiyo vissajjesi. Te tena titthena uttarantā buddharasmiyo ito cito ca dhāvantiyo oloketvā dasabalassa puṇṇacandasassirikaṃ mukhaṃ disvā 『『yaṃ satthāraṃ uddissa mayaṃ pabbajitā, addhā so eso』』ti dassaneneva niṭṭhaṃ gantvā diṭṭhaṭṭhānato paṭṭhāya oṇamitvā vandamānā āgamma satthāraṃ vandiṃsu. Rājā gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ dhammakathaṃ kathesi. Desanāpariyosāne sabbeva arahatte patiṭṭhāya satthāraṃ pabbajjaṃ yāciṃsu. Satthā 『『pubbe ime cīvaradānassa dinnattā attano pattacīvarāni gahetvāva āgatā』』ti suvaṇṇavaṇṇaṃ hatthaṃ pasāretvā 『『etha bhikkhavo, svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti āha. Sāva tesaṃ āyasmantānaṃ pabbajjā ca upasampadā ca ahosi, vassasaṭṭhikattherā viya satthāraṃ parivārayiṃsu.
Anojāpi devī rathasahassaparivārā gaṅgātīraṃ patvā rañño atthāya ābhataṃ nāvaṃ vā uḷumpaṃ vā adisvā attano byattatāya cintesi – 『『rājā saccakiriyaṃ katvā gato bhavissati, so pana satthā na kevalaṃ tesaṃyeva atthāya nibbatto, sace so satthā sammāsambuddho, amhākaṃ rathā mā udake nimujjiṃsū』』ti udakapiṭṭhena rathe pakkhandāpesi. Rathānaṃ nemivaṭṭimattampi na temi. Dutiyanadimpi tatiyanadimpi teneva saccakārena uttari. Uttaramānā eva ca nigrodharukkhamūle satthāraṃ addasa. Satthāpi 『『imāsaṃ attano sāmike passantīnaṃ chandarāgo uppajjitvā maggaphalānaṃ antarāyaṃ kareyya, dhammaṃ sotuṃ ca na sakkhissantī』』ti. Yathā aññamaññaṃ na passanti, tathā akāsi. Tā sabbāpi titthato uttaritvā dasabalaṃ vanditvā nisīdiṃsu. Satthā tāsaṃ dhammakathaṃ kathesi. Desanāpariyosāne sabbā sotāpattiphale patiṭṭhāya aññamaññaṃ passiṃsu. Satthā 『『uppalavaṇṇā āgacchatū』』ti cintesi. Therī āgantvā sabbā pabbājetvā ādāya bhikkhuniupassayaṃ gatā, satthā bhikkhusahassaṃ gahetvā ākāsena jetavanaṃ agamāsi.
Athāyaṃ mahākappinatthero attano kiccaṃ matthakappattaṃ ñatvā appossukko hutvā phalasamāpattisukhena vītināmento araññagatopi rukkhamūlagatopi suññāgāragatopi 『『aho sukhaṃ aho sukha』』nti abhiṇhaṃ udānaṃ udānesi. Bhikkhū kathaṃ uppādesuṃ 『『kappinatthero rajjasukhaṃ anussaranto udānaṃ udānetī』』ti. Te tathāgatassa ārocesuṃ. Bhagavā 『『mama putto maggasukhaṃ phalasukhaṃ ārabbha udānaṃ udānesī』』ti vatvā dhammapade imaṃ gāthamāha –
『『Dhammapīti sukhaṃ seti, vippasannena cetasā;
Ariyappavedite dhamme, sadā ramati paṇḍito』』ti. (dha. pa. 79);
Athekadivasaṃ satthā tassa antevāsikabhikkhusahassaṃ āmantetvā āha – 『『kacci vo, bhikkhave, ācariyo dhammaṃ desetī』』ti. Na bhagavā deseti, appossukko diṭṭhadhammasukhavihāraṃ anuyutto viharati, kassaci ovādamattampi na detīti. Satthā taṃ pakkosāpetvā 『『saccaṃ kira tvaṃ, kappina, antevāsikānaṃ ovādamattampi na desī』』ti? Saccaṃ bhagavāti. Brāhmaṇa, mā evaṃ kari, ajja paṭṭhāya antevāsikānaṃ dhammaṃ desehīti. 『『Sādhu, bhante』』ti thero satthu kathaṃ siravarena sampaṭicchitvā ekasamodhāneyeva samaṇasahassassa dhammaṃ desetvā sabbe arahattaṃ pāpesi. Aparabhāge satthā saṅghamajjhe nisinno paṭipāṭiyā there ṭhānantaresu ṭhapento mahākappinattheraṃ bhikkhuovādakānaṃ aggaṭṭhāne ṭhapesīti.
Sāgatattheravatthu
- Dasame tejodhātukusalānanti tejodhātuṃ samāpajjituṃ kusalānaṃ sāgatatthero aggoti dasseti. Ayañhi thero tejodhātusamāpattiyā ambatitthanāgassa tejasā tejaṃ pariyādiyitvā taṃ nāgaṃ nibbisevanaṃ akāsi. Tasmā tejodhātukusalānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gahetvā aparabhāge satthudhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ tejodhātukusalānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti, sāgatamāṇavotissa nāmaṃ akaṃsu. So aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā aṭṭha samāpattiyo nibbattetvā tattha vasībhāvaṃ pāpuṇi.
Athekadivasaṃ satthā cārikaṃ caramāno kosambinagarasamīpaṃ agamāsi. Tena ca samayena nadītitthe porāṇakanāvikassa bahū āgantukagamikā verino hutvā taṃ pothetvā mārayiṃsu. So viruddhena cittena patthanaṃ paṭṭhapetvā tasmiṃyeva titthe mahānubhāvo nāgarājā hutvā nibbatto. So viruddhacittattā akāleyeva vassāpeti, kāle pana na vassāpeti, sassāni na sammā sampajjanti. Sakalaraṭṭhavāsino ca tassa vūpasamanatthaṃ anusaṃvaccharaṃ balikammaṃ karonti, vasanatthāya cassa ekaṃ gehaṃ akaṃsu. Satthāpi teneva titthena uttaritvā bhikkhusaṅghaparivuto 『『tasmiṃyeva padese rattiṃ vasissāmī』』ti agamāsi.
Athāyaṃ thero 『『caṇḍo kirettha nāgarājā』』ti sutvā 『『imaṃ nāgarājānaṃ dametvā nibbisevanaṃ katvā satthu vasanaṭṭhānaṃ pariyādetuṃ vaṭṭatī』』ti nāgarājassa vasanaṭṭhānaṃ pavisitvā pallaṅkaṃ ābhujitvā nisīdi. Nāgo kujjhitvā 『『konāmāyaṃ muṇḍako mayhaṃ vasanaṭṭhānaṃ pavisitvā nisinno』』ti dhūpāyi, thero uttaritaraṃ dhūpāyi. Nāgo, pajjali, theropi uttaritaraṃ pajjalitvā tassa tejaṃ pariyādiyi. So 『『mahanto vatāyaṃ bhikkhū』』ti therassa pādamūle nipatitvā, 『『bhante, tumhākaṃ saraṇaṃ gacchāmī』』ti āha. Mayhaṃ saraṇagamanakiccaṃ natthi, dasabalassa saraṇaṃ gacchāti. So 『『sādhū』』ti saraṇagato hutvā tato paṭṭhāya na kañci viheṭheti, devampi sammā vassāpeti, sassāni sammā sampajjanti.
Kosambivāsino 『『ayyena kira sāgatena ambatitthakanāgo damito』』ti sutvā satthu āgamanaṃ udikkhamānā dasabalassa mahāsakkāraṃ sajjayiṃsu. Te dasabalassa mahāsakkāraṃ katvā chabbaggiyānaṃ vacanena sabbagehesu kāpotikaṃ pasannaṃ paṭiyādetvā punadivase sāgatattherassa piṇḍāya carantassa gehe gehe thokaṃ thokaṃ adaṃsu. Thero apaññatte sikkhāpade manussehi yāciyamāno gehe gehe thokaṃ thokaṃ pivitvā avidūraṃ gantvāva anāhārikabhāvena satiṃ vissajjetvā saṅkāraṭṭhāne pati.
Satthā katabhattakicco nikkhamanto taṃ disvā gāhāpetvā vihāraṃ gantvā vigarahitvā sikkhāpadaṃ paññāpesi. So punadivase satiṃ labhitvā attanā katakāraṇaṃ sutvā accayaṃ desetvā dasabalaṃ khamāpetvā uppannasaṃvego vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Evaṃ vatthu vinaye samuṭṭhitaṃ. Taṃ tattha āgatanayeneva vitthārato veditabbaṃ. Aparabhāge pana satthā jetavane mahāvihāre nisīditvā paṭipāṭiyā there ṭhānantaresu ṭhapento sāgatattheraṃ tejodhātukusalānaṃ aggaṭṭhāne ṭhapesīti.
Rādhattheravatthu
- Ekādasame paṭibhāneyyakānanti satthu dhammadesanāpaṭibhānassa paccayabhūtānaṃ paṭibhānajanakānaṃ bhikkhūnaṃ rādhatthero aggoti dasseti. Therassa hi diṭṭhisamudācārañca okappaniyasaddhañca āgamma dasabalassa navanavā dhammadesanā paṭibhāti. Tasmā thero paṭibhāneyyakānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattitvā aparabhāge satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ paṭibhāneyyakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ tathāgataṃ paricaritvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahanagare brāhmaṇakule paṭisandhiṃ gaṇhi, rādhamāṇavotissa nāmaṃ akaṃsu.
So mahallakakāle attano puttadārena abahumato 『『pabbajitvā kālaṃ vītināmessāmī』』ti vihāraṃ gantvā there pabbajjaṃ yāci. 『『Jiṇṇo mahallakabrāhmaṇo』』ti na koci pabbājetuṃ icchi. Athekadivasaṃ brāhmaṇo satthu santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Satthā tassa upanissayasampattiṃ disvā kathaṃ samuṭṭhāpetukāmo 『『kiṃ, brāhmaṇa, puttadārā taṃ paṭijaggantī』』ti? Kuto, bho gotama, paṭijagganaṃ, mahallakoti maṃ bahi nīhariṃsu. Kiṃ pana te, brāhmaṇa, pabbajituṃ na vaṭṭatīti? Ko maṃ, bho gotama, pabbājessati, mahallakabhāvena maṃ na koci icchatīti. Satthā sāriputtattherassa saññaṃ adāsi. Thero satthu vacanaṃ sirasā sampaṭicchitvā rādhabrāhmaṇaṃ pabbājetvā cintesi – 『『satthā imaṃ brāhmaṇaṃ sādarena pabbajāpesi, na kho me etaṃ anādarena pariharituṃ vaṭṭatī』』ti rādhattheraṃ ādāya gāmakāvāsaṃ agamāsi. Tatrassa adhunā pabbajitattā kicchalābhissa thero attano pattaṃ āvāsaṃ deti, attano pattaṃ paṇītapiṇḍapātampi tasseva datvā sayaṃ piṇḍāya carati. Rādhatthero senāsanasappāyañca bhojanasappāyañca labhitvā sāriputtattherassa santike kammaṭṭhānaṃ gahetvā nacirasseva arahattaṃ pāpuṇi.
Atha naṃ thero gahetvā dasabalaṃ passituṃ āgato. Satthā jānantova pucchi – 『『yo te mayā , sāriputta, nissitako dinno, kīdisaṃ tassa, na ukkaṇṭhatī』』ti? Bhante, sāsane abhiramitabhikkhu nāma evarūpo bhaveyyāti. Athāyasmato sāriputtassa 『『sāriputtatthero kataññū katavedī』』ti saṅghamajjhe kathā udapādi. Taṃ sutvā satthā bhikkhū āmantesi – 『『anacchariyaṃ, bhikkhave, sāriputtassa idāni kataññūkataveditā, so atīte ahetukapaṭisandhiyaṃ nibbattopi kataññūkatavedīyeva ahosī』』ti. Katarasmiṃ kāle bhagavāti?
Atīte, bhikkhave, pabbatapādamhi pañcasatamattā vaḍḍhakipurisā mahāaraññaṃ pavisitvā dabbasambhāre chinditvā mahāuḷumpaṃ bandhitvā nadiyā otārenti. Atheko hatthināgo ekasmiṃ visamaṭṭhāne soṇḍāya sākhaṃ gaṇhanto sākhābhaṅgavegaṃ sandhāretuṃ asakkonto tikhiṇakhāṇuke pādena avatthāsi, pādo viddho, dukkhavedanā vattanti. So gamanaṃ abhinīharituṃ asakkonto tattheva nipajji. So katipāhaccayena te vaḍḍhakī attano samīpena gacchante disvā 『『ime nissāyāhaṃ jīvitaṃ labhissāmī』』ti tesaṃ anupadaṃ agamāsi. Te nivattitvā hatthiṃ disvā bhītā palāyanti. So tesaṃ palāyanabhāvaṃ ñatvā aṭṭhāsi, puna ṭhitakāle anubandhi.
Vaḍḍhakijeṭṭhako cintesi – 『『ayaṃ hatthi amhesu tiṭṭhantesu anubandhati, palāyantesu tiṭṭhati, bhavissati tattha kāraṇa』』nti. Sabbe taṃ taṃ rukkhaṃ āruyha tassa āgamanaṃ paṭimānentā nisīdiṃsu. So tesaṃ santikaṃ āgantvā attano pādaṃ dassento parivattetvā nipajji. Tadā vaḍḍhakīnaṃ saññā udapādi – 『『gilānabhāvena, bho, esa āgacchati, na aññena kāraṇenā』』ti tassa santikaṃ gantvā pāde paviṭṭhakhāṇukaṃ disvā 『『iminā kāraṇena esa āgato』』ti tikhiṇavāsiyā khāṇukakoṭiyaṃ odhiṃ datvā daḷhāya rajjuyā bandhitvā kaḍḍhitvā nīhariṃsu. Athassa vaṇamukhaṃ pīḷetvā pubbalohitaṃ nīharitvā kasāvodakena dhovitvā attano jānanabhesajjaṃ makkhetvā nacirasseva phāsukaṃ akaṃsu.
Hatthināgo gilānā vuṭṭhito cintesi – 『『ime mayhaṃ bahupakārā, ime mayā nissāya jīvitaṃ laddhaṃ, mayā imesaṃ kataññunā katavedinā bhavituṃ vaṭṭatī』』ti attano vasanaṭṭhānaṃ gantvā setaṃ gandhahatthipotakaṃ ānesi. Vaḍḍhakino hatthipotakaṃ disvā 『『amhākaṃ hatthī puttampi gahetvā āgato』』ti ativiya tuṭṭhacittā ahesuṃ. Hatthināgo cintesi – 『『mayi tiṭṭhante 『kiṃ nu kho ayaṃ āgato』ti mama āgatakāraṇaṃ na jānissantī』』ti ṭhitaṭṭhānato pakkāmi. Hatthipotako pitu pacchato pacchato anupāyāsi. Hatthināgo tassa āgatabhāvaṃ ñatvā nivattanatthāya saddasaññaṃ adāsi. So pitu kathaṃ sutvā nivattitvā vaḍḍhakīnaṃ santikaṃ gato. Vaḍḍhakino 『『imaṃ hatthipotakaṃ amhākaṃ dātuṃ āgato bhavissati eso』』ti ñatvā 『『amhākaṃ santike tayā kattabbakiccaṃ natthi, pitu santikaṃyeva gacchā』』ti pahiṇiṃsu. Hatthināgo yāvatatiyaṃ attano santikaṃ āgatampi puna vaḍḍhakīnaṃyeva samīpaṃ pesesi. Tato paṭṭhāya vaḍḍhakino hatthipotakaṃ attano santike katvā paṭijagganti. Bhojanakāle ekekaṃ bhattapiṇḍaṃ denti, bhattaṃ tassa yāvadatthaṃ ahosi. So vaḍḍhakīhi antogahane koṭṭitaṃ dabbasambhāraṃ āharitvā aṅgaṇaṭṭhāne rāsiṃ karoti. Eteneva niyāmena aññampi upakārakammaṃ karoti.
Satthā imaṃ kāraṇaṃ āharitvā pubbepi sāriputtassa kataññūkatavedibhāvaṃ dīpeti. Sāriputtatthero hi tadā mahāhatthī ahosi, aṭṭhuppattiyaṃ āgato ossaṭṭhavīriyo bhikkhu hatthipotako ahosi. Saṃyuttanikāyaṃ pana patvā sakalaṃ rādhasaṃyuttaṃ, dhammapade ca –
『『Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;
Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;
Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo』』ti. (dha. pa. 76) –
Gāthā therassa dhammadesanā nāma. Aparabhāge pana satthā paṭipāṭiyā there ṭhānantaresu ṭhapento rādhattheraṃ paṭibhāneyyakānaṃ aggaṭṭhāne ṭhapesīti.
Mogharājattheravatthu
- Dvādasame lūkhacīvaradharānanti lūkhacīvaraṃ dhārentānaṃ mogharājā aggoti dasseti. Ayaṃ hi thero satthalūkhaṃ suttalūkhaṃ rajanalūkhanti tividhenapi lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tasmā lūkhacīvaradharānaṃ aggo nāma jāto.
Tassa pañhakamme ayamanupubbikathā – ayampi hi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gahetvā nibbatti, tato aparabhāge satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kassapadasabalassa nibbattito puretarameva kaṭṭhavāhananagare amaccagehe paṭisandhiṃ gaṇhi. Aparabhāge vayappatto kaṭṭhavāhanarājānaṃ upaṭṭhahanto amaccaṭṭhānaṃ labhi.
Tasmiṃ kāle kassapadasabalo loke uppajji. Kaṭṭhavāhanarājā 『『buddho kira loke uppanno』』ti sutvā taṃ pakkosāpetvā āha – 『『tāta, buddho kira loke uppanno, imaṃ paccantanagaraṃ ekappahāreneva ubhohi amhehi tucchaṃ kātuṃ na sakkā, tvaṃ tāva majjhimadesaṃ gantvā buddhassa uppannabhāvaṃ ñatvā dasabalaṃ imaṃ nagaraṃ ānehī』』ti purisasahassena saddhiṃ pesesi. So anupubbena satthu santikaṃ gantvā dhammakathaṃ sutvā paṭiladdhasaddho tattheva pabbajitvā vīsati vassasahassāni samaṇadhammaṃ akāsi. Tena saddhiṃ gatapurisā pana sabbepi nivattitvā puna rañño santikaṃ āgatā.
Ayaṃ thero paripuṇṇasīlo kālaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ dasabalassa nibbattito puretarameva sāvatthiyaṃ brāhmaṇakule paṭisandhiṃ gaṇhi, mogharājamāṇavotissa nāmaṃ akaṃsu. Kaṭṭhavāhanarājāpi kassapassa bhagavato adhikārakammaṃ katvā ekaṃ buddhantaraṃ saparivāro devamanussesu saṃsaritvā amhākaṃ dasabalassa nibbattito puretarameva sāvatthiyaṃ purohitagehe paṭisandhiṃ gaṇhi, bāvarimāṇavotissa nāmaṃ akaṃsu. So aparena samayena tayo vede uggaṇhitvā soḷasannaṃ māṇavakasahassānaṃ sippaṃ vācento carati. Athassa pasenadikosalarañño kāle pitu accayena purohitaṭṭhānaṃ adaṃsu. Tadā ayampi mogharājamāṇavo bāvaribrāhmaṇassa santike sippaṃ gaṇhāti.
Athekadivasaṃ bāvaribrāhmaṇo rahogato attano sippe sāraṃ olokento samparāyikaṃ sāraṃ adisvā 『『ekaṃ pabbajjaṃ pabbajitvā samparāyikaṃ gavesessāmī』』ti kosalarājānaṃ upasaṅkamitvā attano pabbajjaṃ anujānāpesi. So tena anuññāto soḷasahi māṇavakasahassehi parivuto pabbajjatthāya nikkhami. Kosalarājāpi tena saddhiṃyeva ekaṃ amaccaṃ kahāpaṇasahassaṃ datvā pesesi – 『『yasmiṃ ṭhāne ācariyo pabbajati, tatrassa vasanaṭṭhānaṃ gahetvā dethā』』ti. Bāvaribrāhmaṇo phāsukaṭṭhānaṃ olokento majjhimadesato paṭikkamma assakarañño ca muḷhakarañño ca sīmantare godhāvaritīre attano vasanaṭṭhānaṃ kāresi.
Atheko puriso jaṭilānaṃ dassanāya gato tesaṃ santake bhūmiṭṭhāne tehi anuññāto attano vasanaṭṭhānaṃ akāsi. Tena kataṃ disvā aparaṃ kulasataṃ gehasataṃ kāresi. Te sabbepi sannipatitvā 『『mayaṃ ayyānaṃ santake bhūmibhāge vasāma, mudhā vasituṃ na kāraṇaṃ, sukhavāsaṃ vo dassāmā』』ti ekeko ekekaṃ kahāpaṇaṃ bāvaribrāhmaṇassa vasanaṭṭhāne ṭhapesi. Sabbehipi ābhatakahāpaṇā satasahassamattā ahesuṃ. Bāvaribrāhmaṇo 『『kimatthaṃ ete ābhatā』』ti āha. Sukhavāsadānatthāya, bhanteti. Sacāhaṃ hiraññasuvaṇṇena atthiko assaṃ, ahaṃ mahantaṃ dhanarāsiṃ pahāya na pabbajeyyaṃ. Tumhākaṃ kahāpaṇe gaṇhitvā gacchathāti. Amhehi ayyassa pariccattaṃ na puna gaṇhāma, anusaṃvaccharaṃ pana eteneva niyāmena āharissāma, ime gahetvā ayyo dānaṃ detūti. Brāhmaṇo adhivāsetvā kapaṇaddhikavaṇibbakayācakānaṃ dānamukhe niyyātesi. Tassa aparāparaṃ dāyakabhāvo sakalajambudīpe paññāyittha.
Tato kāliṅgaraṭṭhe dunniviṭṭhe nāma gāme jūjakabrāhmaṇassa vaṃse jātabrāhmaṇassa brāhmaṇī uṭṭhāya samuṭṭhāya brāhmaṇaṃ codeti – 『『bāvarī, kira dānaṃ deti, gantvā tato hiraññasuvaṇṇaṃ āharā』』ti. So tāya codiyamāno saṇṭhātuṃ asakkonto bāvarissa santikaṃ gacchamāno bāvarimhi dānaṃ datvā paṇṇasālaṃ pavisitvā nipajjitvā dānaṃ anussaramāne gato. Gantvā ca 『『dānaṃ me, brāhmaṇa, dehi, dānaṃ me, brāhmaṇa, dehī』』ti āha. Akāle tvaṃ, brāhmaṇa, āgato, sampattayācakānaṃ me dinnaṃ, idāni kahāpaṇaṃ natthīti. Na mayhaṃ, brāhmaṇa, bahūhi kahāpaṇehi attho, tava ettakaṃ dānaṃ dadantassa na sakkā kahāpaṇehi vinā bhavituṃ, mayhaṃ pañca kahāpaṇasatāni dehīti. Brāhmaṇa, pañcapi satāni natthi, puna dānakāle sampatte labhissasīti. Kiṃ panāhaṃ tava dānakāle āgamissāmīti? Bāvaribrāhmaṇassa paṇṇasāladvāre vālukaṃ thūpaṃ katvā samantato rattavaṇṇāni pupphāni vikiritvā mantaṃ jappento viya oṭṭhe cāletvā cāletvā 『『muddhā phalatu sattadhā』』ti vadati.
Bāvaribrāhmaṇo cintesi – 『『ayaṃ mahātapo tapacāraṃ gaṇhitvā caraṇabrāhmaṇako mayhaṃ sattadivasamatthake 『sattadhā muddhā phālatū』ti vadati, mayhañca imassa dātabbāni pañca kahāpaṇasatāni natthi, ekaṃsena maṃ esa ghātessatī』』ti. Evaṃ tasmiṃ sokasallasamappite nipanne rattibhāgasamanantare anantarattabhāve bāvarissa mātā devatā hutvā nibbatti. Sā puttassa sokasallasamappitabhāvaṃ disvā āgantvā āha – 『『tāta , esa muddhaṃ vā muddhaphālanaṃ vā na jānāti, tvampi loke buddhānaṃ uppannabhāvaṃ na jānāsi. Sace te saṃsayo atthi, satthu santikaṃ gantvā puccha, so te etaṃ kāraṇaṃ kathessatī』』ti. Brāhmaṇo devatāya kathaṃ sutakālato paṭṭhāya assāsaṃ labhitvā punadivase uṭṭhite aruṇe sabbeva antevāsike pakkositvā, 『『tātā, buddho kira loke uppanno, tumhe sīghaṃ gantvā 『buddho vā no vā』ti ñatvā āgantvā mayhaṃ ārocetha, ahaṃ satthu santikaṃ gamissāmi. Apica kho pana mayhaṃ mahallakabhāvena jīvitantarāyo dujjāno, tumhe tassa santikaṃ gantvā iminā ca iminā ca niyāmena pañhe pucchathā』』ti muddhaphālanapañhaṃ nāma abhisaṅkharitvā adāsi.
Tato cintesi – 『『sabbe ime māṇavā paṇḍitā, satthu dhammakathaṃ sutvā attano kicce matthakaṃ patte puna mayhaṃ santikaṃ āgaccheyyuṃ vā no vā』』ti. Atha attano bhāgineyyassa ajitamāṇavassa nāma saññaṃ adāsi – 『『tvaṃ pana ekanteneva mama santikaṃ āgantuṃ arahasi, tayā paṭiladdhaguṇaṃ āgantvā mayhaṃ katheyyāsī』』ti. Atha te soḷasasahassajaṭilā ajitamāṇavaṃ jeṭṭhakaṃ katvā soḷasahi jeṭṭhantevāsikehi saddhiṃ 『『satthāraṃ pañhaṃ pucchissāmā』』ti cārikaṃ carantā gatagataṭṭhāne, 『『ayyā, kahaṃ gacchatha, kahaṃ gacchathā』』ti pucchitā 『『dasabalassa santikaṃ pañhaṃ pucchituṃ gacchāmā』』ti koṭito paṭṭhāya parisaṃ saṃkaḍḍhantā anekayojanasataṃ maggaṃ gatā. Satthā 『『tesaṃ āgamanadivase aññassa okāso na bhavissati, idaṃ imissā parisāya anucchavikaṭṭhāna』』nti gantvā pāsāṇacetiye piṭṭhipāsāṇe nisīdi. So ajitamāṇavopi sapariso taṃ piṭṭhipāsāṇaṃ āruyha satthu sarīrasampattiṃ disvā 『『ayaṃ puriso imasmiṃ loke vivaṭacchado buddho bhavissatī』』ti attano ācariyena pahite pañhe manasā pucchantova gato.
Taṃdivasaṃ tasmiṃ ṭhāne sampattaparisā dvādasayojanikā ahosi. Tesaṃ soḷasannaṃ antevāsikānaṃ antare mogharājamāṇavo 『『ahaṃ sabbehi paṇḍitataro』』ti mānatthaddho, tassa etadahosi – 『『ayaṃ ajitamāṇavo sabbesaṃ jeṭṭhako, etassa paṭhamataraṃ mama pañhaṃ pucchituṃ na yutta』』nti . Tassa lajjāyanto paṭhamataraṃ pañhaṃ apucchitvā tena pucchite dutiyo hutvā satthāraṃ pañhaṃ pucchi. Satthā 『『mānatthaddho mogharājamāṇavā, na tāvassa ñāṇaṃ paripākaṃ gacchati, assa mānaṃ nivārituṃ vaṭṭatī』』ti cintetvā āha – 『『tiṭṭha tvaṃ, mogharāja, aññe tāva pañhe pucchantū』』ti. So satthu santikā apasādaṃ labhitvā cintesi – 『『ahaṃ ettakaṃ kālaṃ mayā paṇḍitataro nāma natthīti vicarāmi, buddhā ca nāma ajānitvā na kathenti. Satthārā mama pucchāya doso diṭṭho bhavissatī』』ti tuṇhī ahosi. So aṭṭhahi janehi paṭipāṭiyā pañhe pucchite adhivāsetuṃ asakkonto navamo hutvā puna uṭṭhāsi. Punapi naṃ satthā apasādesi.
So punapi tuṇhī hutvā 『『saṅghanavako dāni bhavituṃ na sakkhissāmī』』ti pañcadasamo hutvā pañhaṃ pucchi. Atha satthā ñāṇassa paripākabhāvaṃ ñatvā pañhaṃ kathesi. So desanāpariyosāne attano parivārena jaṭilasahassena saddhiṃ arahattaṃ pāpuṇi. Imināva niyāmena sesānipi pannarasa jaṭilasahassāni arahattaṃ pāpuṇiṃsu. Sabbepi iddhimayapattacīvaradharā ehibhikkhūva ahesuṃ. Sesajanā pana na kathiyanti. Ayaṃ mogharājatthero tato paṭṭhāya tīhi lūkhehi samannāgataṃ cīvaraṃ dhāreti. Evaṃ pārāyane (su. ni. 982 ādayo) vatthu samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisinno there paṭipāṭiyā ṭhānantaresu ṭhapento mogharājattheraṃ imasmiṃ sāsane lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapento 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ lūkhacīvaradharānaṃ yadidaṃ mogharājā』』ti āha.
Catutthavaggavaṇṇanā.
Ekacattālīsasuttamattāya therapāḷiyā vaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 5. Pañcamaetadaggavaggo
Mahāpajāpatigotamītherīvatthu
- Theripāḷiyā paṭhame yadidaṃ mahāpajāpatigotamīti mahāpajāpatigotamī therī rattaññūnaṃ aggāti dasseti.
Tassā pañhakamme pana ayamanupubbikathā – ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gaṇhitvā aparena samayena satthu dhammadesanaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ rattaññūnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto devaloke nibbattitvā pana ekasmiṃ buddhantare devalokato cavitvā bārāṇasiyaṃ pañcannaṃ dāsisatānaṃ jeṭṭhakadāsī hutvā nibbatti. Atha vassūpanāyikasamaye pañca paccekabuddhā nandamūlakapabbhārato isipatane otaritvā nagare piṇḍāya caritvā isipatanameva gantvā 『『vassūpanāyikakuṭiyā atthāya hatthakammaṃ yācissāmā』』ti cintesuṃ. Kasmā? Vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenāpi pañcannaṃ chadanānaṃ aññatarena chadanena channe sadvārabaddhe senāsane upagantabbaṃ. Vuttañhetaṃ 『『na, bhikkhave, asenāsanikena vassaṃ upagantabbaṃ, yo upagaccheyya, āpatti dukkaṭassā』』ti (mahāva. 204). Tasmā vassakāle upakaṭṭhe sace senāsanaṃ labhati, iccetaṃ kusalaṃ. No ce labhati, hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi kātabbaṃ, na tveva asenāsanikena vassaṃ upagantabbaṃ. Ayamanudhammatā. Tasmā te paccekabuddhā 『『hatthakammaṃ yācissāmā』』ti cīvaraṃ pārupitvā sāyanhasamaye nagaraṃ pavisitvā seṭṭhissa gharadvāre aṭṭhaṃsu. Jeṭṭhakadāsī kuṭaṃ gahetvā udakatitthaṃ gacchantī paccekabuddhe nagaraṃ pavisante addasa. Seṭṭhi tesaṃ āgatakāraṇaṃ sutvā 『『amhākaṃ okāso natthi, gacchantū』』ti āha.
Atha te nagarā nikkhante jeṭṭhakadāsī kuṭaṃ gahetvā pavisantī disvā kuṭaṃ otāretvā vanditvā onamitvā mukhaṃ ukkhipitvā, 『『ayyā, nagaraṃ paviṭṭhamattāva nikkhantā, kiṃ nu kho』』ti pucchi. Vassūpanāyikakuṭiyā hatthakammaṃ yācituṃ āgatamhāti. Laddhaṃ, bhanteti? Na laddhaṃ upāsiketi. Kiṃ panesā kuṭi issareheva kātabbā, udāhu duggatehipi sakkā kātunti? Yena kenaci sakkā kātunti. Sādhu, bhante, mayaṃ karissāma, sve mayhaṃ bhikkhaṃ gaṇhathāti nimantetvā puna kuṭaṃ gahetvā āgamanatitthamagge ṭhatvā āgatāgatā avasesadāsiyo 『『ettheva hothā』』ti vatvā sabbāsaṃ āgatakāle āha – 『『ammā, kiṃ niccameva parassa dāsikammaṃ karissatha, udāhu dāsibhāvato muccituṃ icchathā』』ti. Ajjeva muccituṃ icchāma, ayyeti. Yadi evaṃ, mayā paccekabuddhā hatthakammaṃ alabhantā svātanāya nimantitā, tumhākaṃ sāmikehi ekadivasaṃ hatthakammaṃ dāpethāti. Tā 『『sādhū』』ti sampaṭicchitvā sāyaṃ aṭavito āgatakāle sāmikānaṃ ārocesuṃ. Te 『『sādhū』』ti jeṭṭhakadāsassa gehadvāre sannipatiṃsu.
Atha ne jeṭṭhakadāsī 『『sve, tātā, paccekabuddhānaṃ hatthakammaṃ dethā』』ti ānisaṃsaṃ ācikkhitvā yepi na kātukāmā, te gāḷhena ovādena tajjetvā sabbepi sampaṭicchāpesi. Sā punadivase paccekabuddhānaṃ bhattaṃ datvā sabbesaṃ dāsaputtānaṃ saññaṃ adāsi. Te tāvadeva araññaṃ pavisitvā dabbasambhāre samodhānetvā sataṃ sataṃ hutvā ekekaṃ kuṭiṃ caṅkamanādiparivāraṃ katvā mañcapīṭhapānīya-paribhojanīyādīni ṭhapetvā paccekabuddhānaṃ temāsaṃ tattheva vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yā attano vāradivase na sakkoti, tassā jeṭṭhakadāsī sakagehato nīharitvā deti. Evaṃ temāsaṃ paṭijaggitvā jeṭṭhakadāsī ekekaṃ dāsiṃ ekekaṃ sāṭakaṃ sajjāpesi, pañca thūlasāṭakasatāni ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā tāsaṃ passantīnaṃyeva ākāsena gandhamādanapabbataṃ agamaṃsu.
Tāpi sabbā yāvajīvaṃ kusalaṃ katvā devaloke nibbattiṃsu. Tāsu jeṭṭhikā tato cavitvā bārāṇasiyā avidūre pesakāragāme pesakārajeṭṭhakassa gehe nibbatti. Athekadivasaṃ padumavatiyā puttā pañcasatā paccekabuddhā bārāṇasiraññā nimantitā rājadvāraṃ āgantvā kañci olokentampi adisvā nivattitvā nagaradvārena nikkhamitvā taṃ pesakāragāmaṃ agamaṃsu . Sā itthī paccekabuddhe disvā sampiyāyamānā sabbe vanditvā bhikkhaṃ adāsi. Te bhattakiccaṃ katvā gandhamādanameva agamaṃsu.
Sāpi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī amhākaṃ satthu nibbattito puretarameva devadahanagare mahāsuppabuddhassa gehe paṭisandhiṃ gaṇhi, gotamītissā nāmaṃ akaṃsu. Mahāmāyāya kaniṭṭhabhaginī hoti. Mantajjhāyakā brāhmaṇā lakkhaṇāni pariggaṇhantā 『『imāsaṃ dvinnampi kucchiyaṃ vasitadārakā cakkavattino bhavissantī』』ti byākariṃsu. Suddhodanamahārājā vayappattakāle tā dvepi maṅgalaṃ katvā attano gharaṃ ānesi. Aparabhāge amhākaṃ bodhisatto tusitapurā cavitvā mahāmāyāya deviyā kucchiyaṃ paṭisandhiṃ gaṇhi. Mahāmāyā tassa jātadivasato sattame divase kālaṃ katvā tusitapure nibbatti. Suddhodanamahārājā mahāsattassa mātucchaṃ mahāpajāpatigotamiṃ aggamahesiṭṭhāne ṭhapesi. Tasmiṃ kāle nandakumāro jāto. Ayaṃ mahāpajāpati nandakumāraṃ dhātīnaṃ datvā sayaṃ bodhisattaṃ parihari.
Aparena samayena bodhisatto mahābhinikkhamanaṃ nikkhamitvā sabbaññutaṃ patvā lokānuggahaṃ karonto anukkamena kapilavatthuṃ patvā nagaraṃ piṇḍāya pāvisi. Athassa pitā suddhodanamahārājā antaravīthiyaṃyeva dhammakathaṃ sutvā sotāpanno ahosi. Atha dutiyadivase nando pabbaji, sattame divase rāhulo. Satthā aparena samayena vesāliṃ upanissāya kūṭāgārasālāyaṃ viharati. Tasmiṃ samaye suddhodanamahārājā setacchattassa heṭṭhā arahattaṃ sacchikatvā parinibbāyi. Tadā mahāpajāpatigotamī pabbajjāya cittaṃ uppādesi. Tato rohiṇīnadītīre kalahavivādasuttapariyosāne (su. ni. 868 ādayo) nikkhamitvā pabbajitānaṃ pañcannaṃ kumārasatānaṃ pādaparicārikā sabbāva ekacittā hutvā 『『mahāpajāpatiyā santikaṃ gantvā sabbāva satthu santike pabbajissāmā』』ti mahāpajāpatiṃ jeṭṭhikaṃ katvā satthu santikaṃ gantvā pabbajitukāmā ahesuṃ. Ayañca mahāpajāpati paṭhamameva ekavāraṃ satthāraṃ pabbajjaṃ yācamānā nālattha, tasmā kappakaṃ pakkosāpetvā kese chinnāpetvā kāsāyāni acchādetvā sabbā tā sākiyāniyo ādāya vesāliṃ gantvā ānandattherena dasabalaṃ yācāpetvā aṭṭhahi garudhammehi pabbajjañca upasampadañca alattha. Itarā pana sabbāpi ekatova upasampannā ahesuṃ. Ayamettha saṅkhepo, vitthārato panetaṃ vatthu pāḷiyaṃ (cūḷava. 402 ādayo) āgatameva.
Evaṃ upasampannā pana mahāpajāpati satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi, athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi. Sesā pañcasatā bhikkhuniyo nandakovādasuttapariyosāne (ma. ni. 3.398 ādayo) arahattaṃ pāpuṇiṃsu. Evametaṃ vatthu samuṭṭhitaṃ. Aparabhāge satthā jetavane nisinno bhikkhuniyo ṭhānantare ṭhapento mahāpajāpatiṃ rattaññūnaṃ aggaṭṭhāne ṭhapesīti.
Khemātherīvatthu
- Dutiye khemāti evaṃnāmikā bhikkhunī. Ito paṭṭhāya ca panassā pañhakamme ayamanupubbikathāti avatvā sabbattha abhinīhāraṃ ādiṃ katvā vattabbameva vakkhāma.
Atīte kira padumuttarabuddhakāle haṃsavatiyaṃ ayaṃ parapariyāpannā hutvā nibbatti. Athekadivasaṃ tassa bhagavato aggasāvikaṃ sujātattheriṃ nāma piṇḍāya carantaṃ disvā tayo modake datvā taṃdivasameva attano kese vissajjetvā theriyā dānaṃ datvā 『『anāgate buddhuppāde tumhe viya mahāpaññā bhaveyya』』nti patthanaṃ katvā yāvajīvaṃ kusalakammesu appamattā hutvā kappasatasahassaṃ devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni geheyeva komāribrahmacariyaṃ caritvā tāhi bhaginīhi saddhiṃ dasabalassa vasanapariveṇaṃ kāretvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde maddaraṭṭhe sāgalanagare rājakule paṭisandhiṃ gaṇhi, khemātissā nāmaṃ akaṃsu. Tassā sarīravaṇṇo suvaṇṇarasapiñjaro viya ahosi. Sā vayappattā bimbisārarañño gehaṃ agamāsi.
Sā tathāgate rājagahaṃ upanissāya veḷuvane viharante 『『satthā kira rūpe dosaṃ dassetī』』ti rūpamadamattā hutvā 『『mayhampi rūpe dosaṃ dasseyyā』』ti bhayena dasabalaṃ dassanāya na gacchati. Rājā cintesi – 『『ahaṃ satthu aggupaṭṭhāko, mādisassa ca nāma ariyasāvakassa aggamahesī dasabalaṃ dassanāya na gacchati, na me etaṃ ruccatī』』ti. So kavīhi veḷuvanuyyānassa vaṇṇaṃ bandhāpetvā 『『khemāya deviyā savanūpacāre gāyathā』』ti āha. Sā uyyānassa vaṇṇaṃ sutvā gantukāmā hutvā rājānaṃ paṭipucchi. Rājā 『『uyyānaṃ gaccha, satthāraṃ pana adisvā āgantuṃ na labhissasī』』ti āha. Sā rañño paṭivacanaṃ adatvāva maggaṃ paṭipajji. Rājā tāya saddhiṃ gacchante purise āha – 『『sace devī uyyānato nivattamānā dasabalaṃ passati, iccetaṃ kusalaṃ. Sace na passati, rājāṇāya naṃ dassethā』』ti. Atha kho sā devī divasabhāgaṃ uyyāne caritvā nivattantī dasabalaṃ adisvāva gantuṃ āraddhā. Atha naṃ rājapurisā attano aruciyāva deviṃ satthu santikaṃ nayiṃsu.
Satthā taṃ āgacchantiṃ disvā iddhiyā ekaṃ devaccharaṃ nimminitvā tālavaṇṭaṃ gahetvā bījamānaṃ viya akāsi. Khemā devī taṃ disvā cintesi – 『『mānamhi naṭṭhā, evarūpā nāma devaccharappaṭibhāgā itthiyo dasabalassa avidūre tiṭṭhanti, ahaṃ etāsaṃ paricārikāpi nappahomi, mānamadaṃ hi nissāya pāpacittassa vasena naṭṭhā』』ti taṃ nimittaṃ gahetvā tameva itthiṃ olokayamānā aṭṭhāsi. Athassā passantiyāva tathāgatassa adhiṭṭhānabalena sā itthī paṭhamavayaṃ atikkamma majjhimavaye ṭhitā viya majjhimavayaṃ atikkamma pacchimavaye ṭhitā viya ca valittacā palitakesā khaṇḍaviraḷadantā ahosi. Tato tassā passantiyāva saddhiṃ tālavaṇṭena parivattitvā paripati. Tato khemā pubbahetusampannattā tasmiṃ ārammaṇe āpāthagate evaṃ cintesi – 『『evaṃvidhampi nāma sarīraṃ evarūpaṃ vipattiṃ pāpuṇāti, mayhampi sarīraṃ evaṃgatikameva bhavissatī』』ti. Athassā evaṃ cintitakkhaṇe satthā imaṃ dhammapade gāthamāha –
『『Ye rāgarattānupatanti sotaṃ,
Sayaṃkataṃ makkaṭakova jālaṃ;
Etampi chetvāna vajanti dhīrā,
Anapekkhino sabbadukkhaṃ pahāyā』』ti.
Sā gāthāpariyosāne ṭhitapade ṭhitāyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Agāramajjhe vasantena nāma arahattaṃ pattena taṃdivasameva parinibbāyitabbaṃ vā pabbajitabbaṃ vā hoti, sā pana attano āyusaṅkhārānaṃ pavattanabhāvaṃ ñatvā 『『attano pabbajjaṃ anujānāpessāmī』』ti satthāraṃ vanditvā rājanivesanaṃ gantvā rājānaṃ anabhivādetvāva aṭṭhāsi. Rājā iṅgiteneva aññāsi – 『『ariyadhammaṃ pattā bhavissatī』』ti. Atha naṃ āha – 『『devi gatā nu kho satthudassanāyā』』ti. Mahārāja, tumhehi diṭṭhadassanaṃ parittaṃ, ahaṃ pana dasabalaṃ sudiṭṭhamakāsiṃ, pabbajjaṃ me anujānāthāti . Rājā 『『sādhu, devī』』ti sampaṭicchitvā suvaṇṇasivikāya bhikkhuniupassayaṃ upanetvā pabbājesi. Athassā 『『khemātherī nāma gihibhāve ṭhatvā arahattaṃ pattā』』ti mahāpaññabhāvo pākaṭo ahosi. Idamettha vatthu. Atha satthā aparabhāge jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento khemātheriṃ mahāpaññānaṃ aggaṭṭhāne ṭhapesīti.
Uppalavaṇṇātherīvatthu
- Tatiye uppalavaṇṇāti nīluppalagabbhasadiseneva vaṇṇena samannāgatattā evaṃladdhanāmā therī. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gaṇhitvā aparabhāge mahājanena saddhiṃ satthu santikaṃ gantvā dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ iddhimantīnaṃ aggaṭṭhāne ṭhapentaṃ disvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle bārāṇasinagare kikissa kāsirañño gehe paṭisandhiṃ gaṇhitvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ katvā devaloke nibbattā.
Tato cavitvā puna manussalokaṃ āgacchantī ekasmiṃ gāme sahatthā kammaṃ katvā jīvanakaṭṭhāne nibbattā. Sā ekadivasaṃ khettakuṭiṃ gacchantī antarāmagge ekasmiṃ sare pātova pupphitaṃ padumapupphaṃ disvā taṃ saraṃ oruyha tañceva pupphaṃ lājapakkhipanatthāya paduminiyā pattañca gahetvā kedāre sālisīsāni chinditvā kuṭikāya nisinnā lāje bhajjitvā pañca lājasatāni gaṇesi. Tasmiṃ khaṇe gandhamādanapabbate nirodhasamāpattito vuṭṭhito eko paccekabuddho āgantvā tassā avidūre aṭṭhāsi. Sā paccekabuddhaṃ disvā lājehi saddhiṃ padumapupphaṃ gahetvā kuṭito oruyha lāje paccekabuddhassa patte pakkhipitvā padumapupphena pattaṃ pidhāya adāsi. Athassā paccekabuddhe thokaṃ gate etadahosi – 『『pabbajitā nāma pupphena anatthikā, ahaṃ pupphaṃ gahetvā piḷandhissāmī』』ti gantvā paccekabuddhassa hatthato pupphaṃ gahetvā puna cintesi – 『『sace, ayyo, pupphena anatthiko abhavissa, pattamatthake ṭhapetuṃ na adassa, addhā ayyassa attho bhavissatī』』ti puna gantvā pattamatthake ṭhapetvā paccekabuddhaṃ khamāpetvā, 『『bhante , imesaṃ me lājānaṃ nissandena lājagaṇanāya puttā assu, padumapupphassa nissandena nibbattanibbattaṭṭhāne me pade pade padumapupphaṃ uṭṭhahatū』』ti patthanaṃ akāsi. Paccekabuddho tassā passantiyāva ākāsena gandhamādanapabbataṃ gantvā taṃ padumaṃ nandamūlakapabbhāre paccekabuddhānaṃ akkamanasopānasamīpe pādapuñchanaṃ katvā ṭhapesi.
Sāpi tassa kammassa nissandena devaloke paṭisandhiṃ gaṇhi, nibbattakālato paṭṭhāya cassā pade pade mahāpadumapupphaṃ uṭṭhāsi. Sā tato cavitvā pabbatapāde ekasmiṃ padumassare padumagabbhe nibbatti. Taṃ nissāya eko tāpaso vasati, so pātova mukhadhovanatthāya saraṃ gantvā taṃ pupphaṃ disvā cintesi – 『『idaṃ pupphaṃ sesehi mahantataraṃ, sesāni ca pupphitāni, idaṃ makuḷitameva, bhavitabbamettha kāraṇenā』』ti udakaṃ otaritvā taṃ pupphaṃ gaṇhi. Taṃ tena gahitamattameva pupphitaṃ. Tāpaso antopadumagabbhe nipannadārikaṃ addasa. Diṭṭhakālato paṭṭhāya ca dhītusinehaṃ labhitvā padumeneva saddhiṃ paṇṇasālaṃ netvā mañcake nipajjāpesi. Athassā puññānubhāvena aṅguṭṭhake khīraṃ nibbatti. So tasmiṃ pupphe milāte aññaṃ navapupphaṃ āharitvā taṃ nipajjāpesi. Athassā ādhāvanavidhāvanena kīḷituṃ samatthakālato paṭṭhāya padavāre padavāre padumapupphaṃ uṭṭhāsi, kuṅkumarāsissa viyassā sarīravaṇṇo ahosi. Sā appattā devavaṇṇaṃ, atikkantā mānusavaṇṇaṃ ahosi. Sā pitari phalāphalatthāya gate paṇṇasālāyaṃ ohīyati.
Athekadivasaṃ tassā vayappattakāle pitari phalāphalatthāya gate eko vanacarako taṃ disvā cintesi – 『『manussānaṃ nāma evaṃvidhaṃ rūpaṃ natthi, vīmaṃsissāmi na』』nti tāpasassa āgamanaṃ udikkhanto nisīdi. Sā pitari āgacchante paṭipathaṃ gantvā tassa hatthato kājakamaṇḍaluṃ aggahesi, āgantvā nisinnassa cassa attanā karaṇavattaṃ dassesi. Tadā so vanacarako manussabhāvaṃ ñatvā tāpasaṃ abhivādetvā nisīdi. Tāpaso taṃ vanacarakaṃ vanamūlaphalāphalehi ca pānīyena ca nimantetvā, 『『bho purisa, imasmiṃyeva ṭhāne vasissasi, udāhu gamisassī』』ti pucchi. Gamissāmi, bhante, idha kiṃ karissāmīti. Idaṃ tayā diṭṭhakāraṇaṃ etto gantvā akathetuṃ sakkhissasīti. Sace, ayyo, na icchati, kiṃ kāraṇā kathessāmīti tāpasaṃ vanditvā puna āgamanakāle maggasañjānanatthaṃ sākhāsaññañca rukkhasaññañca karonto pakkāmi.
So bārāṇasiṃ gantvā rājānaṃ addasa, rājā 『『kasmā āgatosī』』ti pucchi. 『『Ahaṃ, deva, tumhākaṃ vanacarako pabbatapāde acchariyaṃ itthiratanaṃ disvā āgatomhī』』ti sabbaṃ pavattiṃ kathesi. So tassa vacanaṃ sutvā vegena pabbatapādaṃ gantvā avidūre ṭhāne khandhāvāraṃ nivesetvā vanacarakena ceva aññehi ca purisehi saddhiṃ tāpasassa bhattakiccaṃ katvā nisinnavelāya tattha gantvā abhivādetvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Rājā tāpasassa pabbajitaparikkhārabhaṇḍaṃ pādamūle ṭhapetvā, 『『bhante, imasmiṃ ṭhāne kiṃ karoma, gacchāmā』』ti āha. Gaccha, mahārājāti. Āma, gacchāmi, bhante. Ayyassa pana samīpe visabhāgaparisā atthīti assumha, asāruppā esā pabbajitānaṃ, mayā saddhiṃ gacchatu, bhanteti. Manussānaṃ cittaṃ nāma duttosayaṃ, kathaṃ bahūnaṃ majjhe vasissatīti . Amhākaṃ rucitakālato paṭṭhāya sesānaṃ jeṭṭhakaṭṭhāne ṭhapetvā paṭijaggissāmi, bhanteti.
So rañño kathaṃ sutvā daharakāle gahitanāmavaseneva, 『『amma, padumavatī』』ti dhītaraṃ pakkosi. Sā ekavacaneneva paṇṇasālato nikkhamitvā pitaraṃ abhivādetvā aṭṭhāsi. Atha naṃ pitā āha – 『『tvaṃ, amma, vayappattā, imasmiṃ ṭhāne raññā diṭṭhakālato paṭṭhāya vasituṃ ayuttā, raññā saddhiṃ gaccha, ammā』』ti. Sā 『『sādhu, tātā』』ti pitu vacanaṃ sampaṭicchitvā abhivādetvā parodamānā aṭṭhāsi. Rājā 『『imissā pitu cittaṃ gaṇhāmī』』ti tasmiṃyeva ṭhāne kahāpaṇarāsimhi ṭhapetvā abhisekaṃ akāsi. Atha naṃ gahetvā attano nagaraṃ ānetvā āgatakālato paṭṭhāya sesaitthiyo anoloketvā tāya saddhiṃyeva ramati. Tā itthiyo issāpakatā taṃ rañño antare paribhinditukāmā evamāhaṃsu – 『『nāyaṃ, mahārāja, manussajātikā, kahaṃ nāma tumhehi manussānaṃ vicaraṇaṭṭhāne padumāni uṭṭhahantāni diṭṭhapubbāni, addhā ayaṃ yakkhinī, nīharatha naṃ mahārājā』』ti. Rājā tāsaṃ kathaṃ sutvā tuṇhī ahosi.
Athassa aparena samayena paccanto kupito. So 『『garugabbhā padumavatī』』ti taṃ nagare ṭhapetvā paccantaṃ agamāsi. Atha tā itthiyo tassā upaṭṭhāyikāya lañjaṃ datvā 『『imissā dārakaṃ jātamattameva apanetvā ekaṃ dārughaṭikaṃ lohitena makkhetvā santike ṭhapehī』』ti āhaṃsu. Padumavatiyāpi nacirasseva gabbhavuṭṭhānaṃ ahosi. Mahāpadumakumāro ekakova kucchiyaṃ paṭisandhiṃ gaṇhi. Avasesā ekūnapañcasatā dārakā mahāpadumakumārassa mātukucchito nikkhamitvā nipannakāle saṃsedajā hutvā nibbattiṃsu. Athassa 『『na tāvāyaṃ satiṃ paṭilabhatī』』ti ñatvā upaṭṭhāyikā ekaṃ dārughaṭikaṃ lohitena makkhetvā samīpe ṭhapetvā tāsaṃ itthīnaṃ saññaṃ adāsi. Tā pañcasatāpi itthiyo ekekā ekekaṃ dārakaṃ gahetvā cundakārakānaṃ santikaṃ pesetvā karaṇḍake āharāpetvā attanā attanā gahitadārake tattha nipajjāpetvā bahi lañchanaṃ katvā ṭhapayiṃsu.
Padumavatīpi kho saññaṃ labhitvā taṃ upaṭṭhāyikaṃ 『『kiṃ vijātamhi, ammā』』ti pucchi. Sā taṃ santajjetvā 『『kuto tvaṃ dārakaṃ labhissasī』』ti vatvā 『『ayaṃ te kucchito nikkhantadārako』』ti lohitamakkhitaṃ dārughaṭikaṃ purato ṭhapesi. Sā taṃ disvā domanassappattā 『『sīghaṃ naṃ phāletvā apanehi, sace koci passeyya lajjitabbaṃ bhaveyyā』』ti āha. Sā tassā kathaṃ sutvā atthakāmā viya dārughaṭikaṃ phāletvā uddhane pakkhipi.
Rājāpi paccantato āgantvā nakkhattaṃ paṭimānento bahinagare khandhāvāraṃ bandhitvā nisīdi. Atha tā pañcasatā itthiyo rañño paccuggamanaṃ āgantvā āhaṃsu – 『『tvaṃ, mahārāja, na amhākaṃ saddahasi, amhehi vuttaṃ akāraṇaṃ viya hoti. Tvaṃ mahesiyā upaṭṭhāyikaṃ pakkosāpetvā paṭipuccha, dārughaṭikaṃ te devī vijātā』』ti. Rājā taṃ kāraṇaṃ na upaparikkhitvāva 『『amanussajātikā bhavissatī』』ti taṃ gehato nikkaḍḍhi. Tassā rājagehato saha nikkhamaneneva padumapupphāni antaradhāyiṃsu, sarīracchavipi vivaṇṇā ahosi. Sā ekikāva antaravīthiyā pāyāsi. Atha naṃ ekā vayappattā mahallikā itthī disvā dhītusinehaṃ uppādetvā 『『kahaṃ gacchasi ammā』』ti āha. Āgantukamhi, vasanaṭṭhānaṃ olokentī vicarāmīti. Idhāgaccha, ammāti vasanaṭṭhānaṃ datvā bhojanaṃ paṭiyādesi.
Tassā imināva niyāmena tattha vasamānāya tā pañcasatā itthiyo ekacittā hutvā rājānaṃ āhaṃsu – 『『mahārāja, tumhesu yuddhaṃ gatesu amhehi gaṅgādevatāya 『amhākaṃ deve vijitasaṅgāme āgate balikammaṃ katvā udakakīḷaṃ karissāmā』ti patthitaṃ atthi, etamatthaṃ , deva, jānāpemā』』ti. Rājā tāsaṃ vacanena tuṭṭho gaṅgāyaṃ udakakīḷaṃ kātuṃ agamāsi. Tāpi attanā attanā gahitaṃ karaṇḍakaṃ paṭicchannaṃ katvā ādāya nadiṃ gantvā tesaṃ karaṇḍakānaṃ paṭicchādanatthaṃ pārupitvā pārupitvā udake patitvā karaṇḍake vissajjesuṃ. Tepi kho karaṇḍakā sabbe saha gantvā heṭṭhāsote pasāritajālamhi laggiṃsu. Tato udakakīḷaṃ kīḷitvā rañño uttiṇṇakāle jālaṃ ukkhipantā te karaṇḍake disvā rañño santikaṃ ānayiṃsu. Rājā karaṇḍake disvā 『『kiṃ, tātā, karaṇḍakesū』』ti āha. Na jānāma, devāti. So te karaṇḍake vivarāpetvā olokento paṭhamaṃ mahāpadumakumārassa karaṇḍakaṃ vivarāpesi. Tesaṃ pana sabbesampi karaṇḍakesu nipajjāpitadivaseyeva puññiddhiyā aṅguṭṭhato khīraṃ nibbatti. Sakko devarājā tassa rañño nikkaṅkhabhāvatthaṃ antokaraṇḍake akkharāni likhāpesi 『『ime kumārā padumavatiyā kucchimhi nibbattā bārāṇasirañño puttā, atha ne padumavatiyā sapattiyo pañcasatā itthiyo karaṇḍakesu pakkhipitvā udake khipiṃsu, rājā imaṃ kāraṇaṃ jānātū』』ti. Karaṇḍake vivaritamatte rājā akkharāni vācetvā dārake disvā mahāpadumakumāraṃ ukkhipitvā 『『vegena rathe yojetha, asse kappetha, ahaṃ ajja antonagaraṃ pavisitvā ekaccānaṃ mātugāmānaṃ piyaṃ karissāmī』』ti pāsādaṃ āruyha hatthigīvāya sahassabhaṇḍikaṃ ṭhapetvā bheriṃ carāpesi 『『yo padumavatiṃ passati, so imaṃ sahassaṃ gaṇhatū』』ti.
Taṃ kathaṃ sutvā padumavatī mātuyā saññaṃ adāsi – 『『hatthigīvato sahassaṃ gaṇha, ammā』』ti. Ahaṃ evarūpaṃ gaṇhituṃ na visahāmīti. Sā dutiyampi tatiyampi vutte, 『『kiṃ vatvā gaṇhāmi ammā』』ti āha. 『『Mama dhītā, padumavatiṃ deviṃ passatī』』ti vatvā gaṇhāhīti. Sā 『『yaṃ vā taṃ vā hotū』』ti gantvā sahassacaṅkoṭakaṃ gaṇhi. Atha naṃ manussā pucchiṃsu – 『『padumavatiṃ deviṃ passasi, ammā』』ti. 『『Ahaṃ na passāmi, dhītā kira me passatī』』ti āha. Te 『『kahaṃ pana sā, ammā』』ti vatvā tāya saddhiṃ gantvā padumavatiṃ sañjānitvā pādesu nipatiṃsu. Tasmiṃ kāle sā 『『padumavatī devī aya』』nti ñatvā 『『bhāriyaṃ vata itthiyā kammaṃ kataṃ, yā evaṃvidhassa rañño mahesī samānā evarūpe ṭhāne nirārakkhā vasī』』ti āha. Tepi rājapurisā padumavatiyā nivesanaṃ setasāṇīhi parikkhipāpetvā dvāre ārakkhaṃ ṭhapetvā rañño ārocesuṃ. Rājā suvaṇṇasivikaṃ pesesi. Sā 『『ahaṃ evaṃ na gamissāmi, mama vasanaṭṭhānato paṭṭhāya yāva rājagehaṃ etthantare varapotthakacittattharaṇe attharāpetvā upari suvaṇṇatārakavicittaṃ celavitānaṃ bandhāpetvā pasādhanatthāya sabbālaṅkāresu pahitesu padasāva gamissāmi, evaṃ me nāgarā sampattiṃ passissantī』』ti āha. Rājā 『『padumavatiyā yathāruciṃ karothā』』ti āha. Tato padumavatī sabbapasādhanaṃ pasādhetvā 『『rājagehaṃ gamissāmī』』ti maggaṃ paṭipajji. Athassā akkantaakkantaṭṭhāne varapotthakacittattharaṇāni bhinditvā padumapupphāni uṭṭhahiṃsu. Sā mahājanassa attano sampattiṃ dassetvā rājanivesanaṃ āruyha sabbe cittattharaṇe tassā mahallikāya posāvanikamūlaṃ katvā dāpesi.
Rājāpi kho tā pañcasatā itthiyo pakkosāpetvā 『『imāyo te devi dāsiyo katvā demī』』ti āha. Sādhu, mahārāja, etāsaṃ mayhaṃ dinnabhāvaṃ sakalanagare jānāpehīti . Rājā nagare bheriṃ carāpesi – 『『padumavatiyā dūbbhikā pañcasatā itthiyo etissā eva dāsiyo katvā dinnā』』ti. Sā 『『tāsaṃ sakalanagarena dāsibhāvo sallakkhito』』ti ñatvā 『『ahaṃ mama dāsiyo bhujissā kātuṃ labhāmi devā』』ti rājānaṃ pucchi. Tava icchā devīti. Evaṃ sante tameva bhericārikaṃ pakkosāpetvā 『『padumavatideviyā attano dāsiyo katvā dinnā pañcasatā itthiyo sabbāva bhujissā katāti puna bheriṃ carāpethā』』ti āha. Sā tāsaṃ bhujissabhāve kate ekūnāni pañcasattaputtāni tāsaṃyeva hatthe posanatthāya datvā sayaṃ mahāpadumakumāraṃyeva gaṇhi.
Atha aparabhāge tesaṃ kumārānaṃ kīḷanavaye sampatte rājā uyyāne nānāvidhaṃ kīḷanaṭṭhānaṃ kāresi. Te attano soḷasavassuddesikakāle sabbeva ekato hutvā uyyāne padumasañchannāya maṅgalapokkharaṇiyā kīḷantā navapadumāni pupphitāni purāṇapadumāni ca vaṇṭato patantāni disvā 『『imassa tāva anupādinnakassa evarūpā jarā pāpuṇāti, kimaṅgaṃ pana amhākaṃ sarīrassa. Idampi hi evaṃgatikameva bhavissatī』』ti ārammaṇaṃ gahetvā sabbeva paccekabodhiñāṇaṃ nibbattetvā uṭṭhāyuṭṭhāya padumakaṇṇikāsu pallaṅkena nisīdiṃsu.
Atha tehi saddhiṃ āgatā rājapurisā bahugataṃ divasaṃ ñatvā 『『ayyaputtā tumhākaṃ velaṃ jānāthā』』ti āhaṃsu. Te tuṇhī ahesuṃ. Te purisā gantvā rañño ārocesuṃ – 『『kumārā deva, padumakaṇṇikāsu nisinnā, amhesu kathentesupi vacībhedaṃ na karontī』』ti. Yathāruciyā tesaṃ nisīdituṃ dethāti. Te sabbarattiṃ gahitārakkhā padumakaṇṇikāsu nisinnaniyāmeneva aruṇaṃ uṭṭhāpesuṃ. Purisā punadivase upasaṅkamitvā 『『devā velaṃ jānāthā』』ti āhaṃsu. Na mayaṃ devā, paccekabuddhā nāma mayanti. Ayyā, tumhe bhāriyaṃ kathaṃ kathetha, paccekabuddhā nāma tumhādisā na honti, dvaṅgulakesamassudharā kāye paṭimukkaaṭṭhaparikkhārā hontīti. Te dakkhiṇahatthena sīsaṃ parāmasiṃsu. Tāvadeva gihiliṅgaṃ antaradhāyi, aṭṭha parikkhārā kāye paṭimukkāva ahesuṃ. Tato passantasseva mahājanassa ākāsena nandamūlakapabbhāraṃ agamaṃsu.
Sāpi kho, padumavatī devī, 『『ahaṃ bahuputtā hutvā niputtā jātā』』ti hadayasokaṃ patvā teneva sokena kālaṃ katvā rājagahanagaradvāragāmake sahatthena kammaṃ katvā jīvanakaṭṭhāne nibbatti. Aparabhāge kulagharaṃ gantvā ekadivasaṃ sāmikassa khettaṃ yāguṃ haramānā tesaṃ attano puttānaṃ antare aṭṭha paccekabuddhe bhikkhācāravelāya ākāsena gacchante disvā sīghaṃ sīghaṃ gantvā sāmikassa ārocesi – 『『passa, ayya, paccekabuddhe, ete nimantetvā bhojessāmā』』ti. So āha – 『『samaṇasakuṇā nāmete aññatthāpi evaṃ caranti, na ete paccekabuddhā』』ti. Te tesaṃ kathentānaṃyeva avidūre ṭhāne otariṃsu. Sā itthī taṃdivasaṃ attano bhattakhajjabhojanaṃ tesaṃ datvā 『『svepi aṭṭha janā mayhaṃ bhikkhaṃ gaṇhathā』』ti āha. Sādhu, upāsike, tava sakkāro ettakova hotu, āsanāni ca aṭṭheva hontu, aññepi bahū paccekabuddhe disvā tava cittaṃ pasādeyyāsīti. Sā punadivase aṭṭha āsanāni paññāpetvā aṭṭhannaṃ sakkārasammānaṃ paṭiyādetvā nisīdi.
Nimantitapaccekabuddhā sesānaṃ saññaṃ adaṃsu – 『『mārisā, ajja aññattha agantvā sabbeva tumhākaṃ mātu saṅgahaṃ karothā』』ti. Te tesaṃ vacanaṃ sutvā sabbeva ekato ākāsena āgantvā mātu-gehadvāre pāturahesuṃ. Sāpi paṭhamaṃ laddhasaññatāya bahūpi disvā na kampittha, sabbepi te gehaṃ pavesetvā āsanesu nisīdāpesi. Tesu paṭipāṭiyā nisīdantesu navamo aññāni aṭṭha āsanāni māpetvā sayaṃ dhurāsane nisīdi. Yāva āsanāni vaḍḍhanti, tāva gehaṃ vaḍḍhati. Evaṃ tesu sabbesupi nisinnesu sā itthī aṭṭhannaṃ paccekabuddhānaṃ paṭiyāditaṃ sakkāraṃ pañcasatānampi yāvadatthaṃ datvā aṭṭha nīluppalahatthake āharitvā nimantitapaccekabuddhānaṃyeva pādamūle ṭhapetvā āha – 『『mayhaṃ, bhante, nibbattanibbattaṭṭhāne sarīravaṇṇo imesaṃ nīluppalānaṃ antogabbhavaṇṇo viya hotū』』ti patthanaṃ akāsi. Paccekabuddhā mātu anumodanaṃ katvā gandhamādanaṃyeva agamaṃsu.
Sāpi yāvajīvaṃ kusalaṃ katvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi, nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīparājāno ca seṭṭhino ca seṭṭhissa santikaṃ pahiṇiṃsu – 『『dhītaraṃ amhākaṃ detū』』ti . Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi – 『『ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī』』ti dhītaraṃ pakkosāpetvā 『『pabbajituṃ amma sakkhissasī』』ti āha. Tassā pacchimabhavikattā pituvacanaṃ sīse āsittasatapākatelaṃ viya ahosi, tasmā pitaraṃ 『『pabbajissāmi, tātā』』ti āha. So tassā sakkāraṃ katvā bhikkhuniupassayaṃ netvā pabbājesi. Tassā acirapabbajitāya eva uposathāgāre kālavāro pāpuṇi. Sā dīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tadeva pādakaṃ katvā arahattaṃ pāpuṇi. Arahattaphalena saddhiṃyeva ca iddhivikubbane ciṇṇavasī ahosi. Sā aparabhāge satthu yamakapāṭihāriyakaraṇadivase 『『ahaṃ, bhante, pāṭihāriyaṃ karissāmī』』ti sīhanādaṃ nadi. Satthā idaṃ kāraṇaṃ aṭṭhuppattiṃ katvā jetavanavihāre nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento imaṃ theriṃ iddhimantīnaṃ aggaṭṭhāne ṭhapesīti.
Paṭācārātherīvatthu
- Catutthe vinayadharānaṃ yadidaṃ paṭācārāti paṭācārā therī vinayadharānaṃ aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gaṇhitvā aparabhāge satthu dhammadesanaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaritvā kassapabuddhakāle kikissa kāsirañño gehe paṭisandhiṃ gaṇhitvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ katvā puna devaloke nibbattitvā ekaṃ buddhantaraṃ sampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhigehe paṭisandhiṃ gaṇhi.
Sā aparabhāge vayappattā attano gehe ekena kammakārena saddhiṃ santhavaṃ katvā aparabhāge attano samānajātikaṃ kulaṃ gacchantī katasanthavassa purisassa saññaṃ adāsi – 『『na tvaṃ sve paṭṭhāya maṃ paṭihārasatenapi daṭṭhuṃ labhissasi, sace te kammaṃ atthi, idāni maṃ gaṇhitvā gacchāhī』』ti. So 『『evaṃ hotū』』ti anucchavikaṃ hatthasāraṃ gahetvā taṃ ādāya nagarato tīṇi cattāri yojanāni paṭikkamitvā ekasmiṃ gāmake vāsaṃ kappesi.
Atha aparabhāge tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhe paripakke 『『idaṃ amhākaṃ anāthaṭṭhānaṃ, kulagehaṃ gacchāma sāmī』』ti āha. So 『『ajja gacchāma, sve gacchāmā』』ti gantuṃ asakkonto kālaṃ vītināmesi. Sā tassa kāraṇaṃ ñatvā 『『nāyaṃ bālo maṃ nessatī』』ti tasmiṃ bahi gate 『『ekikāva kulagehaṃ gamissāmī』』ti maggaṃ paṭipajji. So āgantvā taṃ gehe apassanto paṭivissake pucchitvā 『『kulagehaṃ gatā』』ti sutvā 『『maṃ nissāya kuladhītā anāthā jātā』』ti padānupadikaṃ gantvā sampāpuṇi. Tassā antarāmaggeva gabbhavuṭṭhānaṃ ahosi. Tato 『『yassatthāya mayaṃ gaccheyyāma, so attho antarāmaggeva nipphanno, idāni gantvā kiṃ karissāmā』』ti paṭinivattiṃsu. Puna tassā kucchiyaṃ gabbho patiṭṭhāsīti purimanayeneva vitthāretabbaṃ.
Antarāmagge panassā gabbhavuṭṭhāne jātamatteyeva catūsu disāsu mahāmegho uṭṭhahi. Sā taṃ purisaṃ āha – 『『sāmi, avelāya catūsu disāsu megho uṭṭhito, attano vasanaṭṭhānaṃ kātuṃ vāyamāhī』』ti. So 『『evaṃ karissāmī』』ti daṇḍakehi kuṭikaṃ katvā 『『chadanatthāya tiṇaṃ āharissāmī』』ti ekasmiṃ mahāvammikapāde tiṇaṃ chindati. Atha naṃ vammike nipanno kaṇhasappo pāde ḍaṃsi, so tasmiṃyeva ṭhāne patito. Sāpi 『『idāni āgamissati, idāni āgamissatī』』ti sabbarattiṃ khepetvā 『『addhā maṃ so 『anāthā esā』ti magge chaḍḍetvā gato bhavissatī』』ti āloke sañjāte padānusārena olokentī vammikapāde patitaṃ disvā 『『maṃ nissāya naṭṭho puriso』』ti paridevitvā daharadārakaṃ passenādāya mahallakaṃ aṅgulīhi gāhāpetvā maggena gacchantī antarāmagge ekaṃ uttānanadiṃ disvā 『『dvepi dārake ekappahāreneva ādāya gantuṃ na sakkhissāmī』』ti jeṭṭhakaṃ orimatīre ṭhapetvā daharaṃ paratīraṃ netvā pilotikacumbaṭake nipajjāpetvā puna nivattitvā 『『itaraṃ gahetvā gamissāmī』』ti nadiṃ otari.
Athassā nadīmajjhaṃ pattakāle eko seno 『『maṃsapiṇḍo aya』』nti saññāya dārakaṃ vijjhituṃ āgacchati. Sā hatthaṃ pasāretvā senaṃ palāpesi. Tassā taṃ hatthavikāraṃ disvā mahallakadārako 『『maṃ pakkosatī』』ti saññāya nadiṃ otaritvā sote patito yathāsotaṃ agamāsi . Sopi seno tassā asampattāya eva taṃ daharadārakaṃ gaṇhitvā agamāsi. Sā balavasokābhibhūtā antarāmagge imaṃ vilāpagītaṃ gāyantī gacchati –
『『Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato』』ti.
Sā evaṃ vilapamānāva sāvatthiṃ patvā kulasabhāgaṃ gantvāpi sokavaseneva attano gehaṃ vavatthapetuṃ asakkontī 『『imasmiṃ ṭhāne evaṃvidhaṃ nāma kulaṃ atthi, kataraṃ taṃ geha』』nti paṭipucchi. Tvaṃ taṃ kulaṃ paṭipucchitvā kiṃ karissasi? Tesaṃ vasanagehaṃ vātappahārena patitaṃ, tattheva te sabbepi jīvitakkhayaṃ pattā, atha ne khuddakamahallake ekacitakasmiṃyeva jhāpenti, passa esā dhūmavaṭṭi paññāyatīti. Sā taṃ kathaṃ sutvāva kiṃ tumhe vadathā』』ti attano nivatthasāṭakaṃ sandhāretuṃ asakkontī jātaniyāmeneva bāhā paggayha kandamānā ñātīnaṃ citakaṭṭhānaṃ gantvā taṃ vilāpagītaṃ paripuṇṇaṃ katvā paridevamānā –
『『Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;
Mātā pitā ca bhātā ca, ekacitakasmiṃ ḍayhare』』ti. –
Āha. Aññena janena sāṭakaṃ dinnampi phāletvā phāletvā chaḍḍeti. Atha naṃ diṭṭhadiṭṭhaṭṭhāne mahājano parivāretvā carati. Athassā 『『ayaṃ paṭācāraṃ paṭapariharaṇaṃ vinā caratī』』ti paṭācārāteva nāmaṃ akaṃsu. Yasmā cassā so naggabhāvena alajjīācāro pākaṭo ahosi, tasmā patito ācāro assāti paṭācārātveva nāmaṃ akaṃsu.
Sā ekadivasaṃ satthari mahājanassa dhammaṃ desente vihāraṃ pavisitvā parisapariyante aṭṭhāsi. Satthā mettāpharaṇena pharitvā 『『satiṃ paṭilabha, bhagini, satiṃ paṭilabha, bhaginī』』ti āha. Tassā satthu vacanaṃ sutvā balavahirottappaṃ āgataṃ, sā tattheva bhūmiyaṃ nisīdi. Avidūre ṭhito puriso uttarisāṭakaṃ khipitvā adāsi. Sā taṃ nivāsetvā dhammaṃ assosi. Satthā tassā cariyavasena imā dhammapade gāthā āha –
『『Na santi puttā tāṇāya, na pitā nāpi bandhavā;
Antakenādhipannassa, natthi ñātīsu tāṇatā.
『『Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;
Nibbānagamanaṃ maggaṃ, khippameva visodhaye』』ti. (dha. pa. 288-289);
Sā gāthāpariyosāne yathāṭhitāva sotāpattiphale patiṭṭhāya satthāraṃ upasaṅkamitvā vanditvā pabbajjaṃ yāci. Satthā 『『tassā bhikkhuniupassayaṃ gantvā pabbajā』』ti pabbajjaṃ sampaṭicchi. Sā pabbajitvā nacirasseva arahattaṃ patvā buddhavacanaṃ gaṇhantī vinayapiṭake ciṇṇavasī ahosi. Aparabhāge satthā jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento paṭācāraṃ vinayadharānaṃ aggaṭṭhāne ṭhapesīti.
Dhammadinnātherīvatthu
- Pañcame dhammakathikānanti dhammakathikānaṃ bhikkhunīnaṃ dhammadinnā aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ parāyattaṭṭhāne nibbattitvā padumuttarassa bhagavato aggasāvakassa sujātattherassa adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā sagge nibbatti. Sabbaṃ heṭṭhā khemātheriyā abhinīhāravaseneva veditabbaṃ. Phussabuddhakāle panesā satthu vemātikānaṃ tiṇṇaṃ bhātikānaṃ dānādhikāre ṭhapitakammikassa gehe vasamānā 『『ekaṃ dehī』』ti vuttā dve adāsi. Evaṃ sabbaṃ aparihāpentī datvā dvenavutikappe atikkamma kassapabuddhakāle kikissa kāsirañño gehe paṭisandhiṃ gaṇhitvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa vasanapariveṇaṃ kāretvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde kulagehe paṭisandhiṃ gaṇhitvā aparabhāge visākhaseṭṭhino gehaṃ gatā. Visākhaseṭṭhi nāma bimbisārassa sahāyako raññā saddhiṃ dasabalassa paṭhamadassanaṃ gantvā dhammaṃ sutvā sotāpattiphale patiṭṭhito, aparabhāge anāgāmiphalaṃ sacchākāsi.
So taṃdivasaṃ gharaṃ gantvā sopānamatthake ṭhitāya dhammadinnāya hatthe pasārite hatthaṃ anālambitvāva pāsādaṃ abhiruhi. Bhuñjamānopi 『『imaṃ detha, imaṃ harathā』』ti na byāhari. Dhammadinnā kaṭacchuṃ gahetvā parivisamānā cintesi – 『『ayaṃ me hatthālambakaṃ dentiyāpi hatthaṃ na ālambi, bhuñjamānopi kiñci na katheti, ko nu kho mayhaṃ doso』』ti? Atha naṃ bhuttāviṃ 『『ko nu kho me, ayya, doso』』ti pucchi. Dhammadinne tuyhaṃ doso natthi, ahaṃ pana ajja paṭṭhāya santhavavasena tumhākaṃ santike nisīdituṃ vā ṭhātuṃ vā āharāpetvā khādituṃ vā bhuñjituṃ vā abhabbo. Tvaṃ sace icchasi, imasmiṃ gehe vasa. No ce icchasi, yattakena te dhanena attho, taṃ gaṇhitvā kulagharaṃ gacchāhīti. Ayyaputta, evaṃ sante ahaṃ tumhehi chaḍḍitakheḷaṃ vamitavamanaṃ sīsena ukkhipitvā na carissāmi, mayhaṃ pabbajjaṃ anujānāthāti. Visākho 『『sādhu, dhammadinne』』ti rañño ārocetvā dhammadinnaṃ suvaṇṇasivikāya bhikkhuniupassayaṃ pabbajjatthāya pesesi.
Sā pabbajitvā cintesi – 『『ayaṃ tāva seṭṭhi gharamajjhe ṭhitova dukkhassantaṃ akāsi, pabbajjaṃ laddhakālato paṭṭhāya pana mayāpi dukkhassantaṃ kātuṃ vaṭṭatī』』ti ācariyupajjhāyānaṃ santikaṃ gantvā, 『『ayye, mayhaṃ ākiṇṇaṭṭhāne cittaṃ na ramati, gāmakāvāsaṃ gacchāmī』』ti āha. Theriyo tassā mahākulā nikkhamma pabbajitabhāvena cittaṃ vāretuṃ asakkontiyo taṃ gahetvā gāmakāvāsaṃ agamaṃsu. Sā atīte madditasaṅkhāratāya nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Athassā etadahosi – 『『mayhaṃ kiccaṃ matthakaṃ pattaṃ, idha vasitvā kiṃ karissāmi, rājagahameva gacchāmi, tatra maṃ nissāya bahu ñātisaṅgho puññāni karissatī』』ti theriyo gahetvā nagarameva paccāgatā.
Visākho tassā āgatabhāvaṃ ñatvā 『『sīghaṃ āgatā ukkaṇṭhitā nu kho bhavissatī』』ti sāyanhasamaye tassā santikaṃ gantvā abhivādetvā ekamantaṃ nisinno 『『ukkaṇṭhitabhāvaṃ pucchituṃ ayutta』』nti pañcakkhandhādivasena pañhe pucchi, dhammadinnā khaggena uppalanālaṃ chindantī viya pucchitaṃ pucchitaṃ vissajjesi. Upāsako dhammadinnātheriyā ñāṇassa sūrabhāvaṃ ñatvā attano adhigataṭṭhāne paṭipāṭiyā tīsu maggesu sabbākārena pañhe pucchitvā uggahavasena arahattamaggepi pucchi. Dhammadinnātherīpi upāsakassa yāva anāgāmiphalāva visayabhāvaṃ ñatvā 『『idāni attano visayaṃ atikkamitvā dhāvatī』』ti taṃ nivattentī 『『accasarā, āvuso visākha, pañhe, nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ, nibbānogadhañhi , āvuso visākha, brahmacariyaṃ nibbānaparāyaṇaṃ nibbānapariyosānaṃ. Ākaṅkhamāno ca tvaṃ, āvuso visākha, bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi. Yathā ca te bhagavā byākaroti, tathā naṃ dhāreyyāsī』』ti (ma. ni. 1.466) āha.
Visākho satthu santikaṃ gantvā sabbaṃ pucchāvissajjananayaṃ kathesi. Satthā tassa vacanaṃ sutvā 『『mama dhītāya atītānāgatapaccuppannesu khandhesu taṇhā natthī』』ti vatvā dhammapade imaṃ gāthamāha –
『『Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;
Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa』』nti. (dha. pa. 421);
Tato dhammadinnāya sādhukāraṃ datvā visākhaṃ upāsakaṃ etadavoca – 『『paṇḍitā, visākha, dhammadinnā bhikkhunī, mahāpaññā visākha, dhammadinnā bhikkhunī. Maṃ cepi tvaṃ, visākha, etamatthaṃ puccheyyāsi, ahampi taṃ evameva byākareyyaṃ, yathā taṃ dhammadinnāya bhikkhuniyā byākataṃ, eso cevetassa attho, evañca naṃ dhārehī』』ti. Evametaṃ vatthu samuṭṭhitaṃ. Aparabhāge satthā jetavane nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento idameva cūḷavedallaṃ aṭṭhuppattiṃ katvā theriṃ imasmiṃ sāsane dhammakathikānaṃ aggaṭṭhāne ṭhapesīti.
Nandātherīvatthu
- Chaṭṭhe jhāyīnaṃ yadidaṃ nandāti jhānābhiratānaṃ, nandā therī, aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gahetvā aparabhāge satthu dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ jhānābhiratānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā tato kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ satthu nibbattito puretarameva mahāpajāpatigotamiyā kucchimhi paṭisandhiṃ gaṇhi, nandātissā nāmaṃ akaṃsu. Rūpanandātipi vuccati. Sā aparabhāge uttamarūpabhāvena janapadakalyāṇī nāma jātā.
Sā amhākaṃ dasabale sabbaññutaṃ patvā anupubbena kapilavatthuṃ āgantvā nandañca rāhulañca pabbājetvā pakkante suddhodanamahārājassa parinibbutakāle 『『mahāpajāpatigotamī ca rāhulamātā ca nikkhamitvā satthu santike pabbajitā』』ti ñatvā 『『imāsaṃ pabbajitakālato paṭṭhāya mayhaṃ idha kiṃ kamma』』nti mahāpajāpatiyā santikaṃ gantvā pabbaji. Pabbajitadivasato paṭṭhāya 『『satthā rūpaṃ garahatī』』ti satthu upaṭṭhānaṃ na gacchati, ovādavāre sampatte aññaṃ pesetvā ovādaṃ āharāpeti. Satthā tassā rūpamadamattabhāvaṃ ñatvā 『『attano ovādaṃ attanāva āgantvā gaṇhantu, na bhikkhunīhi aññā pesetabbā』』ti āha. Tato rūpanandā aññaṃ maggaṃ apassantī akāmā ovādaṃ agamāsi.
Satthā tassā caritavasena iddhiyā ekaṃ itthirūpaṃ nimminitvā tālavaṇṭaṃ gahetvā bījamānaṃ viya akāsi. Rūpanandā taṃ disvā cintesi – 『『ahaṃ akāraṇeneva pamattā hutvā nāgacchāmi, evarūpāpi itthiyo satthu santike vissatthā caranti. Mama rūpaṃ etāsaṃ rūpassa kalaṃ nāgghati soḷasiṃ, ajānitvāva ettakaṃ kālaṃ na āgatamhī』』ti tameva itthinimittaṃ gaṇhitvā olokentī aṭṭhāsi. Satthā tassā pubbahetusampannatāya 『『aṭṭhīnaṃ nagaraṃ kata』』nti (dha. pa. 150) dhammapade gāthaṃ vatvā –
『『Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā saya』』nti. (su. ni. 195) –
Suttaṃ abhāsi. Sā tasmiṃyeva rūpe khayavayaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Imasmiṃ ṭhāne idaṃ vatthu heṭṭhā khemātheriyā vatthunā sadisamevāti na vitthāritaṃ. Tato paṭṭhāya, rūpanandā, jhānābhiratānaṃ antare dhurappattā ahosi. Satthā aparabhāge jetavane nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento nandātheriṃ jhāyīnaṃ aggaṭṭhāne ṭhapesīti.
Soṇātherīvatthu
- Sattame āraddhavīriyānanti paggahitaparipuṇṇavīriyānaṃ soṇā aggāti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare kulagehe paṭisandhiṃ gahetvā aparabhāge dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ āraddhavīriyānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe paṭisandhiṃ gahetvā aparabhāge gharāvāse vutthā bahū puttadhītaro labhitvā sabbepi visuṃ visuṃ gharāvāse patiṭṭhāpesi. Te tato paṭṭhāya 『『ayaṃ amhākaṃ kiṃ karissatī』』ti taṃ attano santikaṃ āgataṃ 『『mātā』』ti saññampi na kariṃsu. Bahuputtikasoṇā tesaṃ attani agāravabhāvaṃ ñatvā 『『gharāvāsena kiṃ karissāmī』』ti nikkhamitvā pabbaji. Atha naṃ bhikkhuniyo 『『ayaṃ vattaṃ na jānāti, ayuttaṃ karotī』』ti daṇḍakammaṃ karonti. Puttadhītaro taṃ daṇḍakammaṃ āharantiṃ disvā 『『ayaṃ yāvajjadivasā sikkhāmattampi na jānātī』』ti diṭṭhadiṭṭhaṭṭhāne uppaṇḍesuṃ. Sā tesaṃ vacanaṃ sutvā uppannasaṃvegā 『『attano gativisodhanaṃ kātuṃ vaṭṭatī』』ti nisinnaṭṭhānepi ṭhitaṭṭhānepi dvattiṃsākāraṃ sajjhāyati. Sā yatheva pubbe bahuputtikasoṇattherīti paññāyittha, evaṃ pacchā āraddhavīriyasoṇattherīti pākaṭā jātā.
Athekadivasaṃ bhikkhuniyo vihāraṃ gacchantiyo 『『bhikkhunisaṅghassa udakaṃ tāpeyyāsi, soṇe』』ti vatvā agamaṃsu. Sāpi udakatāpanato puretarameva aggisālāya caṅkamitvā caṅkamitvā dvattiṃsākāraṃ sajjhāyantī vipassanaṃ vaḍḍhesi. Satthā gandhakuṭiyaṃ nisinnova imaṃ obhāsagāthaṃ abhāsi –
『『Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttama』』nti. (dha. pa. 115);
Sā gāthāpariyosāne arahattaṃ patvā cintesi – 『『ahaṃ arahattaṃ pattā, āgantukajano ca anupadhāretvāva mayi avaññāya kiñci vatvā bahuṃ apuññampi pasaveyya, tasmā saṃlakkhaṇakāraṇaṃ kātuṃ vaṭṭatī』』ti. Sā udakabhājanaṃ uddhanaṃ āropetvā heṭṭhā aggiṃ na akāsi. Bhikkhuniyo āgantvā uddhanaṃ olokentiyo aggiṃ adisvā 『『imaṃ mahallikaṃ 『bhikkhunisaṅghassa udakaṃ tāpehī』ti avocumha, ajjāpi uddhane aggimpi na karotī』』ti āhaṃsu. Ayye, kiṃ tumhākaṃ agginā, uṇhodakena nhāyitukāmā bhājanato udakaṃ gahetvā nhāyathāti? Tāpi 『『bhavissati ettha kāraṇa』』nti gantvā udake hatthaṃ otāretvā uṇhabhāvaṃ ñatvā ekakuṭaṃ āharitvā udakaṃ gaṇhanti, gahitagahitaṭṭhānaṃ paripūrati. Tadā sabbāva tassā arahatte ṭhitabhāvaṃ ñatvā daharatarā tāva pañcapatiṭṭhitena pādesu patitvā 『『mayaṃ, ayye, ettakaṃ kālaṃ tumhe anupadhāretvā viheṭhetvā viheṭhetvā kathayimha, khamatha no』』ti khamāpesuṃ. Vuddhatarāpi ukkuṭikaṃ nisīditvā 『『khama, ayye』』ti khamāpesuṃ. Tato paṭṭhāya 『『mahallakakāle pabbajitvāpi āraddhavīriyabhāvena nacirasseva aggaphale patiṭṭhitā』』ti theriyā guṇo pākaṭo ahosi. Aparabhāge satthā jetavane nisīditvā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento soṇattheriṃ āraddhavīriyānaṃ aggaṭṭhāne ṭhapesīti.
Bakulātherīvatthu
- Aṭṭhame dibbacakkhukānaṃ yadidaṃ bakulāti dibbacakkhukānaṃ, bakulā therī, aggāti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattitvā satthu dhammakathaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devesu ca manussesu ca saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddhā pabbajitvā nacirasseva arahattaṃ pāpuṇi. Sā tato paṭṭhāya dibbacakkhumhi ciṇṇavasī ahosi. Aparabhāge satthā jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento imaṃ theriṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapesīti.
Kuṇḍalakesātherīvatthu
- Navame khippābhiññānanti khippābhiññānaṃ bhikkhunīnaṃ, bhaddā kuṇḍalakesā, aggāti dasseti. Ayampi hi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā satthu dhammakathaṃ sutvā satthāraṃ ekaṃ bhikkhuniṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle kikissa kāsirañño gehe sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni dasa sīlāni samādāya komārikabrahmacariyaṃ carantī saṅghassa vasanapariveṇaṃ kāretvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare seṭṭhikule paṭisandhiṃ gaṇhi, bhaddātissā nāmaṃ akaṃsu.
Taṃdivasaṃyeva ca tasmiṃ nagare purohitaputto jāto. Tassa jātavelāya rājanivesanaṃ ādiṃ katvā sakalanagare āvudhāni pajjaliṃsu. Purohito pātova rājakulaṃ gantvā rājānaṃ sukhaseyyaṃ pucchi. Rājā 『『kuto me, ācariya, sukhaseyyā, ajja sabbarattiṃ rājanivesane āvudhāni pajjalitāni disvā bhayappattā ahumhā』』ti āha. Mahārāja, tappaccayā mā cintayittha, na tumhākaṃyeva gehe āvudhāni pajjaliṃsu, sakalanagare evaṃ ahosīti. Kiṃ kāraṇā, ācariyāti? Amhākaṃ gehe coranakkhattena dārako jāto, so sakalanagarassa sattu hutvā uppanno, tassetaṃ pubbanimittaṃ. Tumhākaṃ upaddavo natthi, sace pana icchatha, hārema nanti. Amhākaṃ pīḷāya asatiyā hāraṇakammaṃ natthīti. Purohito 『『mama putto attano nāmaṃ gahetvāva āgato』』ti sattukotevassa nāmaṃ akāsi. Seṭṭhigehepi bhaddā vaḍḍhati, purohitagehepi sattuko vaḍḍhati. So attano ādhāvanavidhāvanena kīḷituṃ samatthakālato paṭṭhāya attano vicaraṇaṭṭhāne yaṃ yaṃ passati, taṃ taṃ sabbaṃ āharitvā mātāpitūnaṃ gehaṃ pūreti. Pitā naṃ kāraṇasahassampi vatvā vāretuṃ nāsakkhi.
Aparabhāge panassa vayappattassa sabbākārenāpi vāretuṃ asakkuṇeyyabhāvaṃ ñatvā dve nīlasāṭake datvā sandhicchedanaupakaraṇañca siṅghāṭakayantañca hatthe datvā 『『tvaṃ imināva kammena jīvāhī』』ti naṃ vissajjesi. So taṃdivasato paṭṭhāya siṅghāṭakayantaṃ khipitvā kulānaṃ pāsāde āruyha sandhiṃ chinditvā parakulesu nikkhittabhaṇḍaṃ attanā ṭhapitaṃ viya gahetvā gacchati. Sakalanagare tena aviluttagehaṃ nāma nāhosi. Ekadivasaṃ rājā rathena nagare vicaranto sārathiṃ pucchi – 『『kiṃ nu kho imasmiṃ nagare tasmiṃ tasmiṃ ghare chiddameva paññāyatī』』ti. Deva imasmiṃ nagare sattuko nāma coro bhittiṃ chinditvā kulānaṃ santakaṃ haratīti. Rājā nagaraguttikaṃ pakkosāpetvā 『『imasmiṃ kira nagare evarūpo nāma coro atthi, kasmā naṃ na gaṇhasī』』ti āha. Mayaṃ, deva, taṃ coraṃ sahoḍḍhaṃ passituṃ na sakkomāti. Sace ajja naṃ coraṃ gaṇhasi, jīvasi. Sace na gaṇhasi, rājāṇaṃ te karissāmīti. Evaṃ devāti nagaraguttiko sakalanagare manusse cāretvā taṃ bhittiṃ chinditvā parabhaṇḍaṃ avaharantaṃ sahoḍḍhameva gahetvā rañño dassesi. Rājā 『『imaṃ coraṃ dakkhiṇadvārena nīharitvā ghātethā』』ti āha. Nagaraguttiko rañño paṭissuṇitvā taṃ coraṃ catukke catukke pahārasahassena tāḷento gāhāpetvā dakkhiṇadvāraṃ gacchati.
Tasmiṃ samaye ayaṃ bhaddā nāma seṭṭhidhītā mahājanassa kolāhalasaddena sīhapañjaraṃ ugghāṭetvā olokentī taṃ sattukaṃ coraṃ tathā nīyamānaṃ disvā ubhohi hatthehi hadayaṃ sandhārentī gantvā sirisayane adhomukhā nipajji . Sā ca tassa kulassa ekadhītā, tenassā ñātakā appamattakampi mukhavikāraṃ sahituṃ na sakkonti. Atha naṃ mātā sayane nipannaṃ disvā 『『kiṃ karosi, ammā』』ti pucchi. Etaṃ vajjhaṃ katvā nīyamānaṃ coraṃ addasa, ammāti? Āma, ammāti. Etaṃ labhamānā jīvissāmi, alabhamānāya me maraṇamevāti. Te taṃ nānappakārenapi saññāpetuṃ asakkontā 『『maraṇā jīvitaṃ seyyo』』ti sallakkhesuṃ. Athassā pitā nagaraguttikassa santikaṃ gantvā sahassaṃ lañjaṃ datvā 『『mayhaṃ dhītā core paṭibaddhacittā, yena kenaci upāyena imaṃ muñcā』』ti āha. So 『『sādhū』』ti seṭṭhissa paṭissuṇitvā coraṃ gahetvā yāva sūriyassa atthaṅgamanā ito cito ca papañcāpetvā sūriye atthaṅgate cārakato ekaṃ manussaṃ nīharāpetvā sattukassa bandhanaṃ mocetvā sattukaṃ seṭṭhigehaṃ pesetvā tena bandhanena itaraṃ bandhitvā dakkhiṇadvārena nīharitvā ghātesi. Seṭṭhidāsāpi sattukaṃ gahetvā seṭṭhino nivesanaṃ āgamaṃsu. Taṃ disvā seṭṭhi 『『dhītu manaṃ pūressāmī』』ti sattukaṃ gandhodakena nhāpetvā sabbālaṅkārapaṭimaṇḍitaṃ kāretvā pāsādaṃ pesesi. Bhaddāpi 『『paripuṇṇo me saṅkappo』』ti anekālaṅkārena alaṅkaritvā taṃ paricarati.
Sattuko katipāhaṃ vītināmetvā cintesi – 『『imissā pasādhanabhaṇḍakaṃ mayhaṃ bhavissati, kenaci upāyena imaṃ ābharaṇaṃ gahetuṃ vaṭṭatī』』ti samīpe sukhena nisinnakāle bhaddaṃ āha – 『『mayhaṃ ekaṃ vacanaṃ vattabbaṃ atthī』』ti. Seṭṭhidhītā sahassalābhaṃ labhitvā viya tuṭṭhamānasā 『『vissatthaṃ vadehi, ayyā』』ti āha. Tvaṃ cintesi – 『『maṃ nissāya iminā jīvitaṃ laddha』』nti, ahaṃ pana gahitamattova corapapātapabbate adhivatthāya devatāya 『『sacāhaṃ jīvitaṃ labhissāmi, balikammaṃ te dassāmī』』ti āyāciṃ. Taṃ nissāya mayā jīvitaṃ laddhaṃ , sīghaṃ balikammaṃ sajjāpehīti. Bhaddā, 『『ahaṃ tassa manaṃ pūressāmī』』ti balikammaṃ sajjāpetvā sabbaṃ pasādhanaṃ pasādhetvā ekayāne āruyha sāmikena saddhiṃ corapapātapabbataṃ gantvā 『『pabbatadevatāya balikammaṃ karissāmī』』ti abhiruhituṃ āraddhā. Sattuko cintesi – 『『sabbesu abhiruhantesu mama imissā ābharaṇaṃ gahetuṃ na okāso bhavissatī』』ti tameva balibhājanaṃ gāhāpetvā pabbataṃ abhiruhi.
So bhaddāya saddhiṃ kathento piyakathaṃ na katheti. Sā iṅgiteneva tassa adhippāyaṃ aññāsi. Atha naṃ so āha – 『『bhadde, tava uttarisāṭakaṃ omuñcitvā kāyāruḷhaṃ te pasādhanaṃ ettha bhaṇḍikaṃ karohī』』ti. Sāmi mayhaṃ ko aparādhoti? Kiṃ panāhaṃ, bāle, balikammatthaṃ āgatoti saññaṃ karosi? Ahañhi imissā devatāya yakanaṃ ubbaṭṭhetvā dadeyyaṃ, balikammāpadesena pana tava ābharaṇaṃ gaṇhitukāmo hutvā āgatomhīti. Kassa pana, ayya, pasādhanaṃ, kassa ahanti? Mayaṃ evarūpaṃ na jānāma, aññaṃ tava santakaṃ, aññaṃ mama santakanti. Sādhu, ayya, ekaṃ pana me adhippāyaṃ pūretha, alaṅkataniyāmeneva me purato ca pacchato ca āliṅgituṃ dethāti. So 『『sādhū』』ti sampaṭicchi. Sā tena sampaṭicchitabhāvaṃ ñatvā purato āliṅgitvā pacchato āliṅgantī viya hutvā pabbatapapāte pātesi. So patanto ākāseyeva cuṇṇavicuṇṇo ahosi. Tāya kataṃ vicitrabhāvaṃ disvā pabbate adhivatthā devatā guṇakittanavasena imā gāthā āha –
『『Na so sabbesu ṭhānesu, puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.
『『Na so sabbesu ṭhānesu, puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti, muhuttamapi cintaye』』ti. (apa. therī 2.3.31-32);
Tato bhaddā cintesi – 『『na sakkā mayā iminā niyāmena puna gehaṃ gantuṃ, itova gantvā ekaṃ pabbajjaṃ pabbajissāmī』』ti, nigaṇṭhārāmaṃ gantvā nigaṇṭhe pabbajjaṃ yāci. Atha naṃ te āhaṃsu – 『『kena niyāmena pabbajjā hotū』』ti? Yaṃ tumhākaṃ pabbajjāya uttamaṃ, tadeva karothāti. Te 『『sādhū』』ti tassā tālaṭṭhinā kese luñcitvā pabbājesuṃ. Kesā puna vaḍḍhantā rāsirāsivasena kuṇḍalāvattā hutvā vaḍḍhiṃsu. Sā teneva kāraṇena kuṇḍalakesā nāma jātā. Sā attano pabbajitaṭṭhāne sabbasippaṃ uggaṇhitvā 『『etesaṃ ito uttari viseso natthī』』ti ñatvā gāmanigamarājadhāniyo vicarantī yattha yattha paṇḍitā atthi , tattha tattha gantvā tesaṃ jānanasippaṃ sabbameva uggaṇhāti. Athassā bahūsu ṭhānesu sikkhitabhāvena paṭivādaṃ dātuṃ samatthā na honti. Sā attanā saddhiṃ kathetuṃ samatthaṃ adisvā yaṃ gāmaṃ vā nigamaṃ vā pavisati, tassa dvāre vālukarāsiṃ katvā tattha jambusākhaṃ ṭhapeti. 『『Yo mama vādaṃ āropetuṃ sakkoti, so imaṃ sākhaṃ maddatū』』ti samīpe ṭhitānaṃ dārakānaṃ saññaṃ deti. Taṃ sattāhampi maddantā na honti. Atha naṃ gahetvā pakkamati.
Tasmiṃ samaye amhākaṃ bhagavā loke nibbattitvā sāvatthiṃ upanissāya jetavane viharati. Kuṇḍalakesāpi kho anupubbena sāvatthiṃ patvā antonagaraṃ pavisamānā porāṇakaniyāmeneva vālukārāsimhi sākhaṃ ṭhapetvā dārakānaṃ saññaṃ datvā pāvisi. Tasmiṃ samaye dhammasenāpati bhikkhusaṅghe paviṭṭhe ekakova nagaraṃ pavisanto vālukāthūpe jambusākhaṃ disvā 『『kasmā ayaṃ ṭhapitā』』ti pucchi. Dārakā taṃ kāraṇaṃ aparihāpetvā kathesuṃ. Evaṃ sante imaṃ gahetvā maddatha, dārakāti. Tesu therassa vacanaṃ sutvā ekacce maddituṃ na visahiṃsu, ekacce taṃkhaṇeyeva madditvā cuṇṇavicuṇṇaṃ akaṃsu. Kuṇḍalakesā bhattakiccaṃ katvā nikkhamantī taṃ sākhaṃ madditaṃ disvā 『『kassetaṃ kamma』』nti pucchi. Athassā dhammasenāpatinā kārāpitabhāvaṃ kathayiṃsu. Sā 『『attano thāmaṃ ajānanto imaṃ sākhaṃ maddāpetuṃ no visahissati, addhā mahanto eso bhavissati . Ahampi pana khuddikā bhavantī na sobhissāmi, antogāmameva pavisitvā parisāya saññaṃ dātuṃ vaṭṭatī』』ti cintetvā tathā akāsi. Asītikulasahassanivāse nagare sabhāgasabhāgavasena sabbeva sañjāniṃsūti veditabbaṃ.
Theropi bhattakiccaṃ katvā aññatarasmiṃ rukkhamūle nisīdi. Athāyaṃ kuṇḍalakesā mahājanaparivutā therassa santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ ṭhatvā, 『『bhante, tumhehi sākhā maddāpitā』』ti pucchi. Āma, mayā maddāpitāti. Evaṃ sante tumhehi saddhiṃ amhākaṃ vādo hotu, bhanteti . Hotu, bhaddeti. Kassa pucchā hotu, kassa vissajjananti? Pucchā nāma amhākaṃ pattā, tvaṃ pana tuyhaṃ jānanakaṃ pucchāti. Sā therena dinnaanumatiyā sabbameva attano jānanakaṃ vādaṃ pucchi, thero sabbaṃ vissajjesi. Sā sabbaṃ pucchitvā tuṇhī ahosi. Atha naṃ thero āha – 『『tayā bahuṃ pucchitaṃ, mayampi ekaṃ pañhaṃ pucchāmā』』ti. Pucchatha, bhanteti. Ekaṃ nāma kinti? Kuṇḍalakesā 『『na jānāmi, bhante』』ti āha. Tvaṃ ettakampi na jānāsi, aññaṃ kiṃ jānissasīti? Sā therassa pādesu patitvā 『『tumhākaṃ saraṇaṃ gacchāmi, bhante』』ti āha. Mama saraṇagamanakammaṃ natthi, sadevake loke aggapuggalo dhuravihāre vasati, taṃ saraṇaṃ gacchāhīti. Sā 『『evaṃ karissāmi, bhante』』ti sāyanhasamaye satthu dhammadesanāvelāya satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā ekamantaṃ aṭṭhāsi. Satthā tassā madditasaṅkhārāya cariyāvasena dhammapade imaṃ gāthamāha –
『『Sahassamapi ce gāthā, anatthapadasaṃhitā;
Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatī』』ti. (dha. pa. 101);
Sā gāthāpariyosāne yathāṭhitāva saha paṭisambhidāhi arahattaṃ patvā pabbajjaṃ yāci. Satthā tassā pabbajjaṃ sampaṭicchi. Sā bhikkhunupassayaṃ gantvā pabbaji. Aparabhāge catuparisamajjhe kathā udapādi – 『『mahantā vatāyaṃ bhaddā kuṇḍalakesā, yā catuppadikagāthāvasāne arahattaṃ pattā』』ti. Satthā taṃ kāraṇaṃ aṭṭhuppattiṃ katvā theriṃ khippābhiññānaṃ aggaṭṭhāne ṭhapesīti.
Bhaddākāpilānītherīvatthu
- Dasame pubbenivāsanti pubbe nivutthakkhandhasantānaṃ anussarantīnaṃ bhaddā kāpilānī aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattitvā satthu dhammadesanaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā anuppanne buddhe bārāṇasiyaṃ kulagehe paṭisandhiṃ gaṇhitvā attano sāmibhaginiyā saddhiṃ kalahaṃ karontī tāya paccekabuddhassa piṇḍapāte dinne, 『『ayaṃ imassa piṇḍapātaṃ datvā attano vasaṃ vattetī』』ti paccekabuddhassa hatthato pattaṃ gaṇhitvā bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Mahājano 『『bālā aya』』nti garahitvā, 『『yāya te saddhiṃ kalaho kato, tassā kiñci na karosi, paccekabuddho te kiṃ aparajjhatī』』ti āha. Sā tesaṃ vacanena lajjāyamānā puna pattaṃ gahetvā kalalaṃ hāretvā dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā 『『yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū』』ti patthanaṃ paṭṭhapesīti sabbaṃ mahākassapattherassa vatthumhi vuttanayeneva veditabbaṃ.
Mahākassapatthero pana dakkhiṇamaggaṃ gahetvā dasabalassa santikaṃ bahuputtakanigrodhamūlaṃ gato, ayaṃ bhaddā kāpilānī vāmamaggaṃ gaṇhitvā mātugāmassa pabbajjāya ananuññātabhāvena paribbājikārāmaṃ agamāsi. Yadā pana mahāpajāpatigotamī pabbajjañca upasampadañca labhi, tadā sā therī theriyā santike pabbajjañca upasampadañca labhitvā aparabhāge vipassanāya kammaṃ karontī arahattaṃ patvā pubbenivāsañāṇe ciṇṇavasī ahosi. Atha satthā jetavane nisīditvā bhikkhuniyo paṭipāṭiyā ṭhānantaresu ṭhapento imaṃ theriṃ pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapesīti.
Bhaddākaccānātherīvatthu
- Ekādasame mahābhiññāppattānanti mahatiyo abhiññāyo pattānaṃ, bhaddā kaccānā, nāma aggāti dasseti. Ekassa hi buddhassa cattārova janā mahābhiññā honti, na avasesasāvakā. Avasesasāvakā hi kappasatasahassameva anussarituṃ sakkonti, na tato paraṃ. Mahābhiññāppattā pana kappasatasahassādhikaṃ asaṅkhyeyyaṃ anussaranti. Amhākampi satthu sāsane dve aggasāvakā bākulatthero bhaddā kaccānāti ime cattāro ettakaṃ anussarituṃ sakkhiṃsu. Tasmā ayaṃ therī mahābhiññāppattānaṃ aggā nāma jātā. Bhaddā kaccānāti tassā nāmaṃ. Bhaddakañcanassa hi uttamasuvaṇṇassa viya tassā sarīravaṇṇo ahosi, sā tasmā bhaddakañcanāti nāmaṃ labhi, sā pacchā kaccānātveva saṅkhaṃ gatā. Rāhulamātāyetaṃ adhivacanaṃ.
Sā hi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gahetvā aparabhāge satthu dhammakathaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ mahābhiññāppattānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde suppabuddhasakkassa gehe paṭisandhiṃ gaṇhi, bhaddā kaccānātissā nāmaṃ akaṃsu.
Sā vayappattā bodhisattassa gehaṃ agamāsi. Sā aparabhāge rāhulakumāraṃ nāma puttaṃ vijāyi. Tassa jātadivaseva bodhisatto nikkhamitvā bodhimaṇḍe sabbaññutaṃ patvā lokānuggahaṃ karonto anupubbena kapilavatthuṃ āgamma ñātīnaṃ saṅgahaṃ akāsi. Aparabhāge parinibbute suddhodanamahārāje mahāpajāpatigotamī pañcahi mātugāmasatehi saddhiṃ satthu santike pabbaji. Rāhulamātāpi janapadakalyāṇīpi theriyā santikaṃ gantvā pabbaji. Sā pabbajitakālato paṭṭhāya bhaddakaccānattherītveva pākaṭā ahosi. Sā aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ patvā abhiññāsu ciṇṇavasī ahosi, ekapallaṅkena nisinnā ekāvajjanena kappasatasahassādhikaṃ asaṅkhyeyyaṃ anussarati. Tassā tasmiṃ guṇe pākaṭe jāte satthā jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento imaṃ theriṃ mahābhiññāppattānaṃ aggaṭṭhāne ṭhapesīti.
Kisāgotamītherīvatthu
- Dvādasame lūkhacīvaradharānanti tīhi lūkhehi samannāgataṃ paṃsukūlaṃ dhārentīnaṃ, kisāgotamī, aggāti dasseti. Gotamīti tassā nāmaṃ, thokaṃ kisadhātukattā pana kisāgotamīti vuccati. Ayampi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattitvā satthu dhammadesanaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ duggatakule nibbattitvā vayappattakāle ekaṃ kulaṃ agamāsi. Tattha naṃ 『『duggatakulassa dhītā』』ti paribhaviṃsu.
Sā aparabhāge puttaṃ vijāyi, athassā sammānamakaṃsu. So panassā dārako ādhāvitvā paridhāvitvā kīḷanavaye ṭhito kālamakāsi, tassā soko udapādi. Sā 『『ahaṃ imasmiṃyeva gehe hatalābhasakkārā hutvā puttassa jātakālato paṭṭhāya sakkāraṃ pāpuṇiṃ, ime mayhaṃ puttaṃ bahi chaḍḍetumpi vāyameyyu』』nti puttaṃ aṅkenādāya 『『puttassa me bhesajjaṃ dethā』』ti gehadvārapaṭipāṭiyā vicarati. Diṭṭhadiṭṭhaṭṭhāne manussā 『『kattha te matakassa bhesajjaṃ diṭṭhapubba』』nti pāṇiṃ paharitvā parihāsaṃ karonti. Sā tesaṃ kathāya neva saññattiṃ gacchati. Atha naṃ eko paṇḍitapuriso disvā, 『『ayaṃ puttasokena cittavikkhepaṃ pattā bhavissati, etissā pana bhesajjaṃ na añño jānissati, dasabalova jānissatī』』ti cintetvā evamāha – 『『amma, tava puttassa bhesajjaṃ añño jānanto nāma natthi, sadevake pana loke aggapuggalo dasabalo dhuravihāre vasati, tassa santikaṃ gantvā pucchāhī』』ti. Sā 『『saccaṃ puriso kathetī』』ti puttamādāya tathāgatassa buddhāsane nisinnavelāya parisapariyante ṭhatvā 『『puttassa me bhesajjaṃ detha bhagavā』』ti āha.
Satthā tassā upanissayaṃ disvā 『『bhaddakaṃ te gotami kataṃ bhesajjatthāya idhāgacchantiyā, gaccha nagaraṃ pavisitvā koṭito paṭṭhāya sakalanagaraṃ caritvā yasmiṃ gehe koci matapubbo natthi, tato siddhatthakaṃ āharā』』ti āha. Sā 『『sādhu, bhante』』ti tuṭṭhamānasā antonagaraṃ pavisitvā paṭhamageheyeva 『『dasabalo mama puttassa bhesajjatthāya siddhatthakaṃ āharāpeti, siddhatthakaṃ me dethā』』ti āha. 『『Handa gotamī』』ti nīharitvā adaṃsu. Ahaṃ evaṃ gahetuṃ na sakkomi, imasmiṃ gehe koci matapubbo nāma natthīti? Kiṃ vadesi gotami, ko idha matake gaṇetuṃ sakkotīti? 『『Tena hi alaṃ nāhaṃ gaṇhissāmi, dasabalo maṃ yattha matapubbo natthi, tato naṃ gaṇhāpetī』』ti āha. Sā imināva niyāmena tatiyagharaṃ gantvā cintesi – 『『sakalanagare ayameva niyāmo bhavissati, idaṃ hitānukampakena buddhena diṭṭhaṃ bhavissatī』』ti saṃvegaṃ labhitvā tatova bahi nikkhamitvā āmakasusānaṃ gantvā puttaṃ hatthena gahetvā, 『『puttaka, ahaṃ imaṃ maraṇaṃ taveva uppannanti cintesiṃ, na panetaṃ taveva, mahājanasādhāraṇo esa dhammo』』ti vatvā puttaṃ āmakasusāne chaḍḍetvā imaṃ gāthamāha –
『『Na gāmadhammo no nigamassa dhammo,
Na cāpiyaṃ ekakulassa dhammo;
Sabbassa lokassa sadevakassa,
Eseva dhammo yadidaṃ aniccatā』』ti. (apa. therī 2.3.82);
Evañca pana vatvā satthu santikaṃ agamāsi. Atha naṃ satthā 『『laddho te, gotami, siddhatthako』』ti āha. Niṭṭhitaṃ, bhante, siddhatthakena kammaṃ, patiṭṭhaṃ pana me dethāti āha. Athassā satthā dhammapade imaṃ gāthamāha –
『『Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;
Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī』』ti. (dha. pa. 287);
Sā gāthāpariyosāne yathāṭhitāva sotāpattiphale patiṭṭhāya pabbajjaṃ yāci, satthā pabbajjaṃ anujāni. Sā tikkhattuṃ satthāraṃ padakkhiṇaṃ katvā vanditvā bhikkhuniupassayaṃ gantvā pabbajjañca upasampadañca labhitvā nacirasseva yonisomanasikāre kammaṃ karontī vipassanaṃ vaḍḍhesi. Athassā satthā imaṃ obhāsagāthamāha –
『『Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato amataṃ pada』』nti. (dha. pa. 114);
Sā gāthāpariyosāne arahattaṃ pattā parikkhāravalañje paramukkaṭṭhā hutvā tīhi lūkhehi samannāgataṃ cīvaraṃ pārupitvā vicari. Aparabhāge satthā jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento imaṃ theriṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesīti.
Siṅgālakamātātherīvatthu
- Terasame saddhādhimuttānanti saddhālakkhaṇe abhiniviṭṭhānaṃ, siṅgālakamātā, aggāti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulaghare nibbattā satthu dhammakathaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare seṭṭhikule nibbattā samānajātikaṃ kulaṃ gantvā ekaṃ puttaṃ vijāyi, tassa siṅgālakakumāroti nāmaṃ akaṃsu. Sāpi teneva kāraṇena siṅgālakamātā nāma jātā. Sā ekadivasaṃ satthu dhammakathaṃ sutvā paṭiladdhasaddhā satthu santikaṃ gantvā pabbaji. Pabbajitakālato paṭṭhāya saddhindriyaṃ adhimattaṃ paṭilabhi. Sā dhammassavanatthāya vihāraṃ gantvā dasabalassa sarīrasampattiṃ olokayamānāva tiṭṭhati. Satthā tassā saddhālakkhaṇe abhiniviṭṭhabhāvaṃ ñatvā sappāyaṃ katvā pasādanīyameva dhammaṃ desesi. Sāpi therī saddhālakkhaṇameva dhuraṃ katvā arahattaṃ pāpuṇi. Atha naṃ satthā aparabhāge jetavane nisīditvā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento imaṃ theriṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
Pañcamavaggavaṇṇanā.
Terasasuttapaṭimaṇḍitāya theripāḷiyā vaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 6. Chaṭṭhaetadaggavaggo
Tapussabhallikavatthu
- Upāsakapāḷiyā paṭhame paṭhamaṃ saraṇaṃ gacchantānanti sabbapaṭhamaṃ saraṇaṃ gacchantānaṃ tapusso ca bhalliko cāti ime dve vāṇijā aggāti dasseti. Ime kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gahetvā aparabhāge satthu dhammadesanaṃ suṇantā satthāraṃ dve upāsake paṭhamaṃ saraṇaṃ gacchantānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthayiṃsu. Te kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ bodhisattassa sabbaññutaññāṇapattito puretarameva asitañjananagare kuṭumbiyagehe nibbattiṃsu. Jeṭṭhabhātiko tapusso nāma ahosi, kaniṭṭho bhalliko nāma.
Te aparena samayena gharāvāsaṃ vasantā kālena kālaṃ pañca sakaṭasatāni yojāpetvā vāṇijakammaṃ karontā caranti. Tasmiṃ samaye amhākaṃ bodhisatto sabbaññutaṃ patvā sattasattāhaṃ bodhimaṇḍe viharitvā aṭṭhame sattāhe rājāyatanamūle nisīdi. Tasmiṃ samaye te vāṇijā pañcamattehi sakaṭasatehi taṃ ṭhānaṃ anuppattā ahesuṃ. Tesaṃ anantare attabhāve mātā tasmiṃ padese devatā hutvā nibbatti. Sā cintesi – 『『idāni buddhānaṃ āhāro laddhuṃ vaṭṭati. Na hi sakkā ito paraṃ nirāhārehi yāpetuṃ. Ime ca me puttā iminā maggena gacchanti, tehi ajja buddhānaṃ piṇḍapātaṃ dāpetuṃ vaṭṭatī』』ti pañcasu sakaṭasatesu yuttagoṇānaṃ gamanupacchedaṃ akāsi. Te 『『kiṃ nāmeta』』nti nānāvidhāni nimittāni olokenti. Atha tesaṃ kilamanabhāvaṃ ñatvā ekassa purisassa sarīre adhimuccitvā 『『kiṃ kāraṇā kilamatha? Tumhākaṃ añño yakkhāvaṭṭo vā bhūtāvaṭṭo vā nāgāvaṭṭo vā natthi, ahaṃ pana vo atītattabhāve mātā imasmiṃ ṭhāne bhummadevatā hutvā nibbattā. Esa dasabalo rājāyatanamūle nisinno, tassa paṭhamaṃ piṇḍapātaṃ dethā』』ti.
Te tassā kathaṃ sutvā tuṭṭhamānasā hutvā manthañca madhupiṇḍikañca suvaṇṇathālakena ādāya satthu santikaṃ gantvā 『『imaṃ bhojanaṃ paṭiggaṇhatha, bhante』』ti āhaṃsu. Satthā atītabuddhānaṃ āciṇṇaṃ olokesi, athassa cattāro mahārājāno selamaye patte upanāmesuṃ. Satthā 『『tesaṃ mahapphalaṃ hotū』』ti cattāropi patte 『『ekova patto hotū』』ti adhiṭṭhāsi. Tasmiṃ khaṇe te vāṇijā tathāgatassa patte manthañca madhupiṇḍikañca patiṭṭhapetvā paribhuttakāle udakaṃ datvā bhattakiccapariyosāne satthāraṃ abhivādetvā ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā dhammaṃ desesi, desanāpariyosāne dvepi janā dvevācike saraṇe patiṭṭhāya satthāraṃ abhivādetvā attano nagaraṃ gantukāmā , 『『bhante, amhākaṃ paricaraṇacetiyaṃ dethā』』ti vadiṃsu. Satthā dakkhiṇena hatthena sīsaṃ parāmasitvā dvinnampi janānaṃ aṭṭha kesadhātuyo adāsi. Te ubhopi janā kesadhātuyo suvaṇṇasamuggesu ṭhapetvā attano nagaraṃ netvā asitañjananagaradvāre jīvakesadhātuyā cetiyaṃ patiṭṭhāpesuṃ. Uposathadivase cetiyato nīlasmiyo niggacchanti. Evametaṃ vatthu samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisīditvā upāsake paṭipāṭiyā ṭhānantaresu ṭhapento ime dve jane paṭhamaṃ saraṇaṃ gacchantānaṃ aggaṭṭhāne ṭhapesīti.
Anāthapiṇḍikaseṭṭhivatthu
- Dutiye dāyakānanti dānābhiratānaṃ sudatto, gahapati, anāthapiṇḍiko aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ dāyakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ sumanaseṭṭhissa gehe nibbatti, sudattotissa nāmaṃ akaṃsu.
So aparabhāge gharāvāse patiṭṭhito dāyako dānapati hutvā teneva guṇena patthaṭanāmadheyyo anāthapiṇḍiko nāma ahosi. So pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahe attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā balavapaccūsakāle devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya dutiyadivase ca buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā sāvatthiṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge pañcacattālīsayojanamagge satasahassaṃ satasahassaṃ datvā yojanikavihāre kāretvā jetavanaṃ koṭisanthārena santharitvā aṭṭhārasahi koṭīhi kiṇitvā aṭṭhārasahi koṭīhi vihāraṃ kāretvā vihāre niṭṭhite catunnaṃ parisānaṃ purebhattapacchābhattesu yadicchakaṃ dānaṃ dadanto aṭṭhārasahi koṭīhi vihāramahaṃ niṭṭhāpesi. Vihāramaho navahi māsehi niṭṭhānaṃ agamāsi , 『『pañcahī』』ti apare. Temāse pana sabbācariyānaṃ vivādo natthi.
Evaṃ catupaṇṇāsakoṭidhanaṃ vissajjetvā niccakālaṃ gehe evarūpaṃ dānaṃ pavattesi. Devasikaṃ pañca salākabhattasatāni honti, pañca pakkhikabhattasatāni, pañca salākayāgusatāni, pañca pakkhikayāgusatāni, pañca dhurabhattasatāni, pañca āgantukabhattasatāni, pañca gamikabhattasatāni, pañca gilānabhattasatāni, pañca gilānupaṭṭhākabhattasatāni, pañca āsanasatāni gehe niccapaññattāneva hontīti. Atha naṃ aparabhāge satthā jetavane nisinno upāsake paṭipāṭiyā ṭhānantaresu ṭhapento dāyakānaṃ aggaṭṭhāne ṭhapesīti.
Cittagahapativatthu
- Tatiye dhammakathikānanti dhammakathikānaṃ upāsakānaṃ citto, gahapati, aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto aparabhāge dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle migaluddakagehe nibbatto aparabhāge araññe kammaṃ kātuṃ samatthakāle ekadivasaṃ deve vassante migamāraṇatthāya sattiṃ ādāya araññaṃ gantvā migarūpāni olokento ekasmiṃ akatapabbhāre sasīsaṃ paṃsukūlaṃ pārupitvā pāsāṇaphalake nisinnaṃ ekaṃ bhikkhuṃ disvā 『『eko ayyo samaṇadhammaṃ karonto nisinno bhavissatī』』ti saññaṃ uppādetvā vegena gharaṃ gantvā ekasmiṃ uddhane hiyyo ābhatamaṃsaṃ, ekasmiṃ bhattaṃ pacāpetvā piṇḍācārike dve bhikkhū disvā tesaṃ pattaṃ ādāya paññattāsane nisīdāpetvā bhikkhaṃ samādāpetvā, 『『ayye, parivisathā』』ti aññe āṇāpetvā taṃ bhattaṃ kuṭe pakkhipitvā paṇṇena mukhaṃ bandhitvā kuṭaṃ ādāya gacchanto antarāmagge nānāvidhāni pupphāni ocinitvā pattapuṭakena gahetvā therassa nisinnaṭṭhānaṃ gantvā kuṭaṃ otāretvā ekamante ṭhapetvā 『『mayhaṃ , bhante, saṅgahaṃ karothā』』ti vatvā therassa pattaṃ ādāya bhattassa pūretvā therassa hatthe patiṭṭhapetvā tehi missakapupphehi theraṃ pūjetvā ekamante ṭhito 『『yathāyaṃ rasapiṇḍapātena saddhiṃ pupphapūjā cittaṃ paritoseti, evaṃ nibbattanibbattaṭṭhāne me paṇṇākārasahassāni ceva āgacchantu pañcavaṇṇakusumavassañca vassatū』』ti āha.
Thero tassa upanissayaṃ disvā dvattiṃsākārakammaṭṭhānaṃ ācikkhitvā adāsi. So yāvajīvaṃ kusalaṃ katvā devaloke nibbatti, nibbattaṭṭhāne jaṇṇumattena odhinā dibbapupphavassaṃ vassi, sayañca aññāhi devatāhi adhikatarena rūpena samannāgato ahosi. So ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde magadharaṭṭhe macchikāsaṇḍanagare seṭṭhikule nibbatti, jātakālevassa sakalanagare jaṇṇumattena odhinā pañcavaṇṇakusumavassaṃ vassi. Athassa mātāpitaro 『『amhākaṃ putto attanāva attano nāmaṃ gahetvā āgato, jātadivasevassa sakalanagaraṃ pañcavaṇṇehi pupphehi vicittaṃ jāta』』nti cittakumāroti nāmaṃ akaṃsu.
So aparabhāge gharāvāse patiṭṭhito pitu accayena tasmiṃ nagare seṭṭhiṭṭhānaṃ pāpuṇi. Tasmiṃ samaye pañcavaggiyattherānaṃ abbhantaro mahānāmatthero nāma macchikāsaṇḍanagaraṃ agamāsi. Citto gahapati tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ ānetvā piṇḍapātena patimānetvā katabhattakiccaṃ ambāṭakārāmaṃ nāma uyyānaṃ netvā tatthassa vasanaṭṭhānaṃ kāretvā nibaddhaṃ attano gehe piṇḍapātaṃ gahetvā vasanatthāya paṭiññaṃ gaṇhi. Theropi tassa upanissayaṃ disvā dhammaṃ desento saḷāyatanavibhattimeva desesi. Citto gahapati purimabhave madditasaṅkhāratāya nacirasseva anāgāmiphalaṃ sampāpuṇi. Athekadivasaṃ isidattatthero tattha gantvā viharanto seṭṭhissa nivesane bhattakiccapariyosāne āyasmatā therena pañhaṃ vissajjetuṃ asakkontena ajjhiṭṭho upāsakassa pañhaṃ vissajjetvā tena pubbe gihisahāyakabhāve ñāte 『『na idāni idha vatthabba』』nti yathāsukhaṃ pakkāmi. Punekadivasaṃ, seṭṭhi gahapati, mahānāmattheraṃ iddhipāṭihāriyakaraṇatthaṃ yāci . Sopi tassa tejosamāpattipāṭihāriyaṃ dassetvā 『『idāni idha vasituṃ na yutta』』nti yathāsukhaṃ pakkāmi.
Athekadivasaṃ dve aggasāvakā bhikkhusahassaparivārā ambāṭakārāmaṃ agamaṃsu. Seṭṭhi gahapati, tesaṃ mahāsakkāraṃ sajjesi. Sudhammatthero taṃ asahamāno seṭṭhiṃ tilasaṅgulikāvādena khuṃsetvā tena paṇāmito satthu santikaṃ gantvā ovādaṃ labhitvā dasabalassa ovāde ṭhito cittaṃ gahapatiṃ khamāpetvā tattheva ambāṭakārāme viharanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tadā upāsako cintesi – 『『ahaṃ dasabalaṃ adisvāva ciraṃ vītināmesiṃ, satthu santikaṃ gacchantena pana ayuttaṃ tucchahatthena gantu』』nti pañcahi sakaṭasatehi telamadhuphāṇitādīni ādāya 『『ye dasabalaṃ passitukāmā, te mayā saddhiṃ āgacchantū』』ti nagare bheriṃ carāpetvā dvīhi purisasahassehi parivuto satthāraṃ passituṃ pakkāmi. Tiṃsayojane magge devatā paṇṇākāraṃ upaṭṭhapesuṃ. So satthu santikaṃ gantvā pañcapatiṭṭhitena satthāraṃ vandi, tasmiṃ khaṇe ākāsā pañcavaṇṇānaṃ pupphānaṃ vassaṃ vassi.
Satthā tassa ajjhāsayavasena saḷāyatanavibhattimeva kathesi. Tassa aḍḍhamāsamattaṃ dasabalassa dānaṃ dentassāpi sakanivesanato nītāni taṇḍulatelamadhuphāṇitādīni na khīyiṃsu. Rājagahavāsikehi pahitapaṇṇākārova alaṃ ahosi. So satthāraṃ passitvā attano nagaraṃ gacchanto sakaṭehi ābhataṃ sabbaṃ bhikkhusaṅghassa adāsi. Sakaṭesu tucchesu jātamattesveva devatā satta ratanāni pūrayiṃsu. Mahājanantare kathā udapādi 『『yāva sakkārasammānappatto vatāyaṃ citto gahapatī』』ti. Taṃ sutvā satthā dhammapade imaṃ gāthamāha –
『『Saddho sīlena sampanno, yaso bhogasamappito;
Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito』』ti. (dha. pa. 303);
So tato paṭṭhāya ariyasāvakānaṃyeva upāsakānaṃ pañcahi satehi parivuto vicarati. Atha naṃ satthā aparabhāge upāsake paṭipāṭiyā ṭhānantare ṭhapento cittasaṃyuttaṃ aṭṭhuppattiṃ katvā dhammakathikānaṃ aggaṭṭhāne ṭhapesīti.
Hatthakaāḷavakavatthu
- Catutthe catūhi saṅgahavatthūhīti catubbidhena saṅgahavatthunā parisaṃ saṅgaṇhantānaṃ hatthako āḷavako aggoti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulaghare nibbatto aparabhāge satthu dhammakathaṃ suṇanto satthāraṃ catūhi saṅgahavatthūhi samannāgataṃ ekaṃ upāsakaṃ ṭhānantare ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde āḷaviraṭṭhe āḷavinagare āḷavakassa rañño gehe paṭisandhiṃ gaṇhi, sve bhattacāṭiyā saddhiṃ āḷavakassa pesetabbo ahosi.
Tatrāyaṃ anupubbikathā – ekadivasaṃ kira āḷavako rājā migavatthāya araññaṃ gantvā ekaṃ migaṃ anubandhitvā ghātetvā chinditvā dhanukoṭiyaṃ lagetvā nivattetvā āgacchanto vātātapena kilantakāyo ekaṃ sandacchāyaṃ nigrodharukkhamūlaṃ pavisitvā nisīdi. Atha naṃ muhuttaṃ darathaṃ vinodetvā nikkhamantaṃ rukkhe adhivatthā devatā 『『tiṭṭha tiṭṭha, bhakkhosi me』』ti hatthe gaṇhi. So daḷhaṃ gahitattā aññaṃ upāyaṃ apassanto 『『devasikaṃ te ekekapurisena saddhiṃ cāṭibhattaṃ pesessāmī』』ti vatvā nagaraṃ gato. Tato paṭṭhāya bandhanāgārato ekekamanussena saddhiṃ cāṭibhattaṃ pesesi. Eteneva niyāmena bandhanāgāre manussesu khīṇesu 『『mahallakamanussesu gayhamānesu raṭṭhakhobho hotī』』ti te aggahetvā daharakumāre gaṇhituṃ ārabhiṃsu. Tato paṭṭhāya nagare dārakamātaro ca gabbhiniyo ca aññaṃ raṭṭhaṃ gacchanti.
Tasmiṃ samaye satthā paccūsasamayante lokaṃ volokento āḷavakakumārassa tiṇṇaṃ maggaphalānaṃ upanissayaṃ disvā 『『ayaṃ kumāro kappasatasahassaṃ patthitapatthano devalokā cavitvā āḷavakarañño gehe nibbatto, aññaṃ kumāraṃ alabhantā sve kumāraṃ cāṭibhattena saddhiṃ gahetvā gacchissantī』』ti cintetvā sāyanhasamaye aññātakavesena āḷavakassa yakkhassa bhavanadvāraṃ gantvā tassa dovārikaṃ gadrabhaṃ nāma yakkhaṃ bhavanaṃ pavisanatthāya yāci. So āha – 『『bhagavā tumhe pavisatha, mayhaṃ pana āḷavakassa anārocanaṃ nāma ayutta』』nti. So himavante yakkhasamāgamaṃ gatassa āḷavakassa santikaṃ agamāsi. Satthāpi taṃ bhavanaṃ pavisitvā āḷavakassa nisīdanapallaṅke nisīdi.
Tasmiṃ samaye sātāgirahemavatā āḷavakassa bhavanamatthakena yakkhasamāgamaṃ gacchantā attano gamane asampajjamāne 『『kiṃ nu kho kāraṇa』』nti āvajjentā satthāraṃ āḷavakassa bhavane nisinnaṃ disvā satthu santikaṃ gantvā vanditvā yakkhasamāgamaṃ gantvā āḷavakassa tuṭṭhiṃ pavedayiṃsu – 『『lābhā te, āvuso āḷavaka, yassa te sadevake loke aggapuggalo bhavane nisinno , gantvā satthu santike dhammaṃ suṇāhī』』ti. So tesaṃ kathaṃ sutvā cintesi – 『『ime ekassa muṇḍakasamaṇassa mama pallaṅke nisinnabhāvaṃ kathentī』』ti anattamano kodhābhibhūto hutvā 『『ajja mayhaṃ etena samaṇena saddhiṃ saṅgāmo bhavissati, tattha me sahāyā nāma hothā』』ti dakkhiṇapādaṃ ukkhipitvā saṭṭhiyojanamattaṃ pabbatakūṭaṃ akkami, taṃ bhijjitvā dvidhā ahosi. Ito paṭṭhāya āḷavakayuddhaṃ vitthāretabbaṃ. Āḷavako pana sabbarattiṃ tathāgatena saddhiṃ nānappakārena yujjhantopi kiñci kātuṃ asakkonto satthāraṃ upasaṅkamitvā aṭṭha pañhe pucchi, satthā vissajjesi . Desanāpariyosāne sotāpattiphale patiṭṭhāsi. Vitthāretvā kathetukāmena āḷavakasuttavaṇṇanā (saṃ. ni. aṭṭha. 1.1.246) oloketabbā.
Punadivase uṭṭhite aruṇe cāṭibhattāharaṇavelāya sakalanagare gahetabbayuttaṃ dārakaṃ adisvā rañño ārocesuṃ. Rājā āha – 『『gaṇhituṃ ayuttaṭṭhāne pana atthi, tātā』』ti. Āma, deva, ajja rājakule putto jātoti. Gacchatha, tātā, mayaṃ jīvantā puttaṃ labhissāma, cāṭibhattena naṃ pesethāti. Te deviyā vikkandamānāya dārakaṃ gahetvā cāṭibhattena saddhiṃ āḷavakassa bhavanadvāraṃ gantvā 『『handa, ayya, tava bhāgaṃ paṭicchāhī』』ti āhaṃsu. Āḷavako tesaṃ kathaṃ sutvā ariyasāvakattā lajjamāno adhomukho nisīdi. Atha naṃ satthā āha – 『『idāni te, āḷavaka, lajjanakiccaṃ natthi, dārakaṃ gahetvā mama hatthe ṭhapehī』』ti. Te rājapurisā āḷavakakumāraṃ āḷavakassa hatthe ṭhapesuṃ, āḷavako taṃ ādāya dasabalassa hatthe ṭhapesi, satthā paṭiggaṇhitvā puna āḷavakassa hatthe ṭhapesi, āḷavako taṃ gahetvā rājapurisānaṃ hatthe ṭhapesi. Itissa hatthato hatthaṃ gatattā 『『hatthako āḷavako』』tveva nāmaṃ akaṃsu.
Atha naṃ te rājapurisā tuṭṭhamānasā ādāya rañño santikaṃ agamaṃsu. Rājā taṃ disvā 『『ajja cāṭibhattaṃ na sampaṭicchatī』』ti saññaṃ katvā 『『kasmā, tātā, evameva āgatatthā』』ti āha. Deva, rājakulassa tuṭṭhi ca vaḍḍhi ca, satthā āḷavakassa bhavane nisīditvā āḷavakaṃ dametvā upāsakatte patiṭṭhāpetvā kumāraṃ amhākaṃ dāpesīti. Satthāpi āḷavakaṃ pattacīvaraṃ gāhāpetvā āḷavinagarābhimukho pāyāsi. So nagaraṃ upasaṅkamanto lajjitvāva osakkati. Satthā naṃ oloketvā 『『lajjasi, āḷavakā』』ti pucchi. Āma, bhante, nagaravāsino maṃ nissāya mātimaraṇaṃ pitimaraṇaṃ puttadāramaraṇañca pāpuṇiṃsu. Te maṃ passitvā daṇḍehipi leḍḍūhipi paharissanti. Tasmā osakkāmi, bhanteti. 『『Āḷavaka, natthi te mayā saddhiṃ gacchantassa bhayaṃ, vissattho ehī』』ti vatvā nagarassa avidūre ṭhāne vanasaṇḍe aṭṭhāsi. Āḷavakarājāpi nāgare gahetvā satthu paccuggamanaṃ gato. Satthā sampattaparisāya dhammaṃ desesi, desanāvasāne caturāsīti pāṇasahassāni amatapānaṃ piviṃsu. Te āḷavakassa tattheva vasanaṭṭhānaṃ katvā anusaṃvaccharaṃ balikammaṃ paṭṭhapesuṃ.
Āḷavakopi nāgare dhammikāya rakkhāya saṅgaṇhi. Sopi āḷavakakumāro vuḍḍhippatto satthu dhammadesanaṃ sutvā tīṇi maggaphalāni paṭivijjhi. So sabbakālaṃ ariyasāvakaupāsakānaṃ pañcahi satehi parivuto carati. Athekadivasaṃ tehi upāsakehi saddhiṃ satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Satthā suvinītaṃ parisaṃ disvā 『『mahatī te, āḷavaka, parisā, kathaṃ taṃ saṅgaṇhāsī』』ti āha. Bhagavā dānena tussantaṃ dānena saṅgaṇhāmi, piyavacanena tussantaṃ piyavacanena saṅgaṇhāmi, uppannesu kiccesu tesaṃ nittharaṇena tussantaṃ uppannakiccanittharaṇena saṅgaṇhāmi, samānattaṭṭhānena tussantaṃ samānattatāya saṅgaṇhāmīti. Evametaṃ vatthu samuṭṭhitaṃ. Atha satthā aparabhāge jetavane nisīditvā upāsake ṭhānantaresu ṭhapento hatthakaṃ āḷavakaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ aggaṭṭhāne ṭhapesīti.
Mahānāmasakkavatthu
- Pañcame paṇītadāyakānanti paṇītarasadāyakānaṃ mahānāmo sakko aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ paṇītarasadāyakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthupure sakyarājakule nibbattitvā vayappatto dasabalassa paṭhamadassaneyeva sotāpattiphale patiṭṭhāsi.
Athekasmiṃ samaye satthā verañjāyaṃ vassāvāsaṃ vasitvā anupubbena kapilavatthupuraṃ gantvā nigrodhārāme paṭivasati. Mahānāmo 『『satthā āgato』』ti sutvā satthu santikaṃ gantvā abhivādetvā ekamantaṃ nisinno satthāraṃ evamāha – 『『bhagavā sutametaṃ 『bhikkhusaṅgho kira verañjāyaṃ bhikkhācārena kilamatī』ti, mama catumāsaṃ bhikkhusaṅghassa paṭijaggane paṭiññaṃ detha, ahaṃ bhikkhusaṅghassa sarīre ojaṃ pavesessāmī』』ti. Satthā adhivāsesi. So satthu adhivāsanaṃ viditvā punadivasato paṭṭhāya buddhappamukhaṃ bhikkhusaṅghaṃ paṇītarasabhojanacatumadhurādīhi paṭijaggitvā puna catumāsaṃ paṭiññaṃ gahetvā aṭṭha māse pūretvā puna catumāsaṃ paṭiññaṃ gahetvā sakalasaṃvaccharaṃ paṭijaggi. Satthā tato paraṃ paṭiññaṃ nādāsi. Mahānāmo pana tato paṭṭhāya aparāparaṃ sampattabhikkhusaṅghassa teneva niyāmena sakkāraṃ karoti. Tassa so guṇo sakalajambudīpe pākaṭo jāto. Evametaṃ vatthu samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisīditvā mahānāmaṃ sakkaṃ paṇītadāyakānaṃ aggaṭṭhāne ṭhapesīti.
Uggagahapativatthu
- Chaṭṭhe manāpadāyakānanti manāpaṃ cittarucitabhojanaṃ dāyakānaṃ uggo gahapati, vesāliko aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto aparabhāge satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ manāpadāyakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde vesāliyaṃ seṭṭhikule nibbatti. Tassa jātakāle nāmaṃ aniyāmitaṃ. Aparabhāge panassa attabhāvopi uggato ahosi samiddho, alaṅkatatoraṇaṃ viya ussitacittapaṭo viya ca ativirocittha. Guṇāpissa uggatā ahesuṃ. So imesaṃ dvinnampi uggatattā uggaseṭṭhitveva saṅkhaṃ gato. So panāyaṃ dasabalassa paṭhamadassaneyeva sotāpattiphale patiṭṭhāya aparabhāge tīṇipi maggaphalāni sacchākāsi. So attano mahallakakāle rahogato nisīditvā cintesi – 『『yaṃ yaṃ mayhaṃ piyaṃ manāpaṃ, taṃ tadeva dasabalassa dassāmi, idaṃ me satthu sammukhāpi sutaṃ 『manāpadāyī labhate manāpa』』』nti. Athassa etadahosi – 『『api nu kho me cittaṃ jānitvā satthāpi nivesanadvāraṃ āgaccheyyā』』ti.
Satthāpi kho tassa cittaṃ ñatvā bhikkhusaṅghaparivuto nivesanadvāreyeva pāturahosi. So 『『satthā āgato』』ti sutvā ativiya ussāhajāto dasabalassa santikaṃ gantvā pañcapatiṭṭhitena vanditvā satthu pattaṃ paṭiggahetvā gharaṃ pavesetvā paññattavarabuddhāsane satthāraṃ, avasesaāsanesu bhikkhusaṅghaṃ nisīdāpetvā buddhappamukhaṃ bhikkhusaṅghaṃ nānaggarasehi parivisitvā bhattakiccapariyosāne ekamantaṃ nisīditvā evamāha – 『『sammukhā metaṃ, bhante, bhagavato sutaṃ sammukhā paṭiggahitaṃ 『manāpadāyī labhate manāpa』』』nti. Yaṃ yaṃ, bhante, mayhaṃ manāpaṃ, taṃ taṃ mayā buddhappamukhassa bhikkhusaṅghassa dinnamevā』』ti satthāraṃ jānāpetvā tato paṭṭhāya yaṃ yaṃ tassa manāpaṃ, taṃ taṃ buddhappamukhassa bhikkhusaṅghassa deti. Taṃ pana sabbaṃ pañcakanipāte uggasutte vitthārato āgamissati. Evametaṃ vatthu samuṭṭhitaṃ. Satthā aparabhāge jetavane viharanto taṃ upāsakaṃ manāpadāyakānaṃ aggaṭṭhāne ṭhapesīti.
Uggatagahapativatthu
- Sattame saṅghupaṭṭhākānanti bhikkhusaṅghassa upaṭṭhākānaṃ hatthigāmako uggato gahapati, aggoti dasseti. Sopi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto aparabhāge satthu dhammadesanaṃ sutvā satthāraṃ ekaṃ upāsakaṃ saṅghupaṭṭhākānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde hatthigāme seṭṭhikule nibbatti, tassa uggatakumāroti nāmaṃ akaṃsu.
So aparabhāge gharāvāse patiṭṭhito pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi. Tena samayena satthā bhikkhusaṅghaparivuto cārikaṃ caranto hatthigāmaṃ patvā nāgavanuyyāne viharati. Tadā ayaṃ uggataseṭṭhi sattāhaṃ pānamadamatto hutvā nāṭakehi parivuto nāgavanuyyānaṃ gantvā paricārayamāno dasabalaṃ disvā balavahirottappaṃ paccupaṭṭhāpesi. Athassa satthāraṃ upasaṅkamantassa sabbo surāmado abbhatthaṃ agamāsi. So satthāraṃ vanditvā ekamantaṃ nisīdi. Athassa satthā dhammaṃ desesi. Desanāpariyosāne tīṇi maggaphalāni paṭivijjhi. Tato paṭṭhāya nāṭakāni 『『tumhe yathāsukhaṃ gacchathā』』ti vissajjetvā dānābhirato hutvā bhikkhusaṅghassa dānameva deti. Devatā rattibhāgasamanantare āgantvā seṭṭhissa ārocenti – 『『gahapati, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño, asuko sīlavā, asuko dussīlo』』ti. So tāsaṃ vacanaṃ sutvāpi guṇaṃ tāva yathābhūtato jānāti, deyyadhammaṃ pana samacitteneva deti. Satthu santike nisīditvāpi tameva guṇaṃ katheti. Aparabhāge satthā jetavane nisīditvā taṃ gahapatiṃ saṅghupaṭṭhākānaṃ aggaṭṭhāne ṭhapesīti.
Sūrambaṭṭhavatthu
- Aṭṭhame aveccappasannānanti avigacchanasabhāvena acalena pasādena samannāgatānaṃ sūrambaṭṭho aggoti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammakathaṃ sutvā satthāraṃ ekaṃ upāsakaṃ aveccappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbatti, sūrambaṭṭhotissa nāmaṃ akaṃsu.
So aparabhāge vayappatto gharāvāse patiṭṭhāya aññatitthiyānaṃ upaṭṭhāko hutvā carati. Atha satthā paccūsasamaye lokaṃ volokento tassa sotāpattimaggahetuṃ disvā bhikkhācāravelāya nivesanadvāraṃ agamāsi. So dasabalaṃ disvā cintesi – 『『samaṇo gotamo mahākule ceva jāto, loke ca abhiññāto, tenassa santikaṃ agamanaṃ nāma na yutta』』nti satthu santikaṃ gantvā pādesu vanditvā pattaṃ gahetvā gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā bhikkhaṃ datvā bhattakiccapariyosāne ekamantaṃ nisīdi. Satthā tassa caritavasena dhammaṃ desesi. Desanāpariyosāne sotāpattiphale patiṭṭhahi. Satthāpi taṃ dametvā vihārameva gato.
Tato māro cintesi – 『『ayaṃ sūrambaṭṭho nāma amhākaṃ santako, satthā panassa ajja gehaṃ gato, kiṃ nu kho satthu dhammaṃ sutvā maggapātubhāvaṃ akaritthāti yāvassa mama visayā atikkantabhāvaṃ vā anatikkantabhāvaṃ vā jānāmī』』ti attano kāmarūpitāya dasabalassa sarikkhakaṃ rūpaṃ māpetvā cīvaraggahaṇampi pattaggahaṇampi buddhākappeneva katvā dvattiṃsalakkhaṇadharo hutvā sūrambaṭṭhassa gehadvāre aṭṭhāsi. Sūrambaṭṭhopi 『『puna dasabalo āgato』』ti sutvā 『『buddhānaṃ aniyyānikagamanaṃ nāma natthi, kena nu kho kāraṇena āgato』』ti vegena 『『dasabalo』』ti saññāya tassa santikaṃ gantvā abhivādetvā ekamantaṃ ṭhito, 『『bhante, tumhe idāneva imasmiṃ gehe bhattakiccaṃ katvā gatā, kiṃ nu kho kāraṇaṃ paṭicca puna āgatatthā』』ti āha. 『『Sūrambaṭṭha mayā dhammaṃ kathentena ekaṃ anupadhāretvā kathitaṃ. Mayā hi pañcakkhandhā 『sabbeva aniccā dukkhā anattā』ti kathitā, na panete sabbeva evarūpā. Ekacce hi khandhā niccā dhuvā sassatā atthī』』ti āha.
Tato sūrambaṭṭho cintesi – 『『ayaṃ kathā ativiya bhāriyā. Buddhānañhi anupadhāretvā kathanaṃ nāma natthi, dasabalassa māro kira paṭipakkho, addhā ayaṃ māro bhavissatī』』ti cintetvā – 『『mārosi tva』』nti āha. Ariyasāvakena kathitakathā tassa pharasuppahāro viya ahosi, tasmā sakabhāvena ṭhātuṃ asakkonto 『『āma, sūrambaṭṭha, ahaṃ māro』』ti āha. 『『Tādisānaṃ mārānaṃ satampi sahassampi āgantvā mama saddhaṃ cāletuṃ na sakkoti, mahāgotamo dasabalo mayhaṃ dhammaṃ desento 『sabbe saṅkhārā aniccā』ti bodhetvā desesi, mā me gharadvāre tiṭṭhā』』ti accharaṃ pahari. Māro tassa vacanaṃ sutvā paṭippharitvā kathetuṃ asakkonto tattheva antaradhāyi. Sūrambaṭṭhopi sāyanhasamaye satthu santikaṃ gantvā mārena katakiriyaṃ kathetvā, 『『bhante, evaṃ māro mama saddhaṃ cāletuṃ vāyamitthā』』ti āha. Satthā etadeva kāraṇaṃ aṭṭhupattiṃ katvā imasmiṃ sāsane sūrambaṭṭhaṃ aveccappasannānaṃ aggaṭṭhāne ṭhapesīti.
Jīvakavatthu
- Navame puggalappasannānanti puggaliyappasādena samannāgatānaṃ upāsakānaṃ jīvako komārabhacco aggoti dasseti. So hi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto . Satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ puggalappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare abhayarājakumāraṃ paṭicca sālavatiyā nāma rūpūpajīviniyā kucchimhi nibbatto. Rūpūpajīviniyo ca nāma vijātakāle sace putto hoti, chaḍḍenti. Sace dhītā, paṭijagganti. Iti sā taṃ dārakaṃ kattarasuppakena saṅkārakūṭe chaḍḍāpesi. Atha naṃ abhayo rājakumāro rājupaṭṭhānaṃ gacchanto taṃ disvā 『『kiṃ, bhaṇe, etaṃ kākehi samparikiṇṇa』』nti manusse pesetvā 『『dārako devā』』ti. Jīvati, bhaṇeti, 『『jīvati, devā』』ti sutvā attano antepure posāpesi. Tassa jīvatīti kathitattā jīvakoti nāmaṃ akaṃsu, kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsu.
So attano soḷasavassuddesikakāle takkasilaṃ gantvā vejjasippaṃ uggaṇhitvā bimbisārarañño santikā sakkāraṃ labhitvā caṇḍapajjotassa rañño rogaṃ phāsukaṃ akāsi. So tassa pañca taṇḍulasakaṭasatāni soḷasa kahāpaṇasahassāni dussasahassaparivāraṃ anagghaṃ siveyyakaṃ dussayugañca pesesi. Tasmiṃ samaye satthā rājagahaṃ upanissāya gijjhakūṭe pabbate viharati. Jīvako satthu ussannadhātuke kāye virecanaṃ datvā bhesajjaṃ karonto 『『cattāro paccayā mama santakāva hontū』』ti satthāraṃ attano vihāre vasāpetvā satthu bhesajjaṃ katvā taṃ dussayugaṃ upanetvā 『『idaṃ, bhante, tumheyeva paribhogaṃ karothā』』ti vatvā tena saddhiṃ laddhaṃ dussasahassaṃ bhikkhusaṅghassa adāsi. Ayamettha saṅkhepo, vitthārena pana jīvakavatthu khandhake (mahāva. 326 ādayo) āgatameva. Satthā aparabhāge jetavane viharanto jīvakaṃ komārabhaccaṃ puggalappasannānaṃ aggaṭṭhāne ṭhapesīti.
Nakulapitugahapativatthu
- Dasame vissāsakānanti vissāsikakathaṃ kathentānaṃ upāsakānaṃ antare, nakulapitā gahapati, aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ vissāsakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde bhaggaraṭṭhe susumāragirinagare seṭṭhikule nibbatti. Satthāpi bhikkhusaṅghaparivuto cārikaṃ caramāno taṃ nagaraṃ patvā bhesakaḷāvane viharati. Athāyaṃ, nakulapitā gahapati, susumāragirivāsīhi saddhiṃ satthu santikaṃ gantvā paṭhamadassaneneva so ca bhariyā cassa dasabalaṃ 『『ayaṃ amhākaṃ putto』』ti saññaṃ paṭṭhapetvā ubhopi satthu pādesu nipatitvā, 『『tāta, tvaṃ ettakaṃ kālaṃ amhe chaḍḍetvā kahaṃ vicarasī』』ti āhaṃsu. Ayaṃ kira, nakulapitā gahapati, pubbe pañca jātisatāni dasabalassa pitā ahosi, pañca jātisatāni cūḷapitā, pañca jātisatāni mahāpitā, pañca jātisatāni mātulo, nakulamātāpi pañca jātisatāni mātā ahosi, pañca jātisatāni cūḷamātā, pañca jātisatāni mahāmātā, pañca jātisatāni pitucchā. Iti dīgharattaṃ anugatasinehattā dasabalaṃ disvāva 『『putto』』ti saññaṃ katvā saṇṭhātuṃ nāsakkhiṃsu. Satthā yāva tesaṃ cittaṃ saññattiṃ na gacchati, tāva 『『apethā』』ti nāvoca. Atha nesaṃ yathāmaneneva satiṃ paṭilabhitvā majjhattabhūtānaṃ āsayaṃ ñatvā dhammaṃ desesi. Desanāpariyosāne ubhopi sotāpattiphale patiṭṭhahiṃsu.
Satthā aparabhāge tesaṃ mahallakakāle puna taṃ nagaraṃ agamāsi. Te 『『satthā āgato』』ti sutvā satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā svātanāya nimantetvā punadivase attano nivesane buddhappamukhaṃ bhikkhusaṅghaṃ nānaggarasehi parivisitvā satthāraṃ katabhattakiccaṃ upasaṅkamitvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho nakulapitā gahapati, bhagavantaṃ etadavoca – 『『yato me, bhante, nakulamātā gahapatānī, daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitu』』nti. Nakulamātāpi kho, gahapatānī, bhagavantaṃ etadavoca – 『『yato ahaṃ, bhante, nakulapituno gahapatissa daharasseva daharā ānītā, nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṃ, bhante, diṭṭhe ceva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitu』』nti. Atha aparabhāge satthā jetavane nisīditvā upāsake paṭipāṭiyā ṭhānantaresu ṭhapento imaṃ imesaṃ dvinnampi kathaṃ aṭṭhuppattiṃ katvā nakulapitaraṃ gahapatiṃ vissāsakānaṃ aggaṭṭhāne ṭhapesīti.
Chaṭṭhavaggavaṇṇanā.
Dasasuttapaṭimaṇḍitāya upāsakapāḷiyā vaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 7. Sattamaetadaggavaggo
Sujātāvatthu
- Upāsikāpāḷiyā paṭhame paṭhamaṃ saraṇaṃ gacchantīnanti sabbapaṭhamaṃ saraṇesu patiṭṭhitānaṃ upāsikānaṃ, sujātā nāma, seniyadhītā aggāti dasseti. Sāpi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā aparabhāge satthu dhammakathaṃ suṇantī satthāraṃ ekaṃ upāsikaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikāraṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ satthu nibbattito puretarameva uruvelāyaṃ senānigame seniyakuṭumbikassa gehe nibbattitvā vayappattā ekasmiṃ nigrodhamūle patthanaṃ akāsi – 『『sace samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, anusaṃvaccharaṃ balikammaṃ karissāmī』』ti. Tassā sā patthanā samijjhi.
Sā mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe visākhapuṇṇamadivase 『『pātova balikammaṃ karissāmī』』ti rattiyā paccūsasamayaṃ paccuṭṭhāya dhenuyo duhāpesi. Vacchakā dhenūnaṃ thanamūlaṃ na āgamaṃsu, thanamūle navabhājanamhi upanītamatte attanova dhammatāya khīradhārā patiṃsu. Taṃ acchariyaṃ disvā, sujātā, sahattheneva khīraṃ gaṇhitvā navabhājane pakkhipitvā sahattheneva aggiṃ katvā pacituṃ ārabhi. Tasmiṃ pāyāse paccamāne mahantamahantā bubbuḷā uṭṭhahitvā dakkhiṇāvattā hutvā sañcaranti, ekaphusitampi bahi na niggacchati. Mahābrahmā chattaṃ dhāresi, cattāro lokapālā khaggahatthā ārakkhaṃ gaṇhiṃsu, sakko alātāni samānento aggiṃ jālesi. Devatā catūsu dīpesu ojaṃ saṃharitvā tattha pakkhipiṃsu. Sujātā, ekadivaseyeva imāni acchariyāni disvā puṇṇādāsiṃ āmantesi – 『『amma, puṇṇe ajja amhākaṃ devatā ativiya pasannā, mayā ettakaṃ kālaṃ evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ , vegena gantvā devaṭṭhānaṃ paṭijaggāhī』』ti. Sā 『『sādhu, ayye』』ti tassā vacanaṃ sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi.
Bodhisattopi kho bhikkhācārakālaṃ āgamayamāno pātova gantvā rukkhamūle nisīdi. Rukkhamūlaṃ sodhanatthāya gatā puṇṇā āgantvā sujātāya ārocesi – 『『devatā rukkhamūle nisinnā』』ti. Sujātā, 『『sace je saccaṃ bhaṇasi, adāsiṃ karomī』』ti vatvā sabbapasādhanaṃ pasādhetvā satasahassagghanake suvaṇṇathāle pāyāsaṃ vaḍḍhetvā aparāya suvaṇṇapātiyā pidahitvā setavatthena sampaliveṭhetvā samantā gandhadāmamālādāmāni osāretvā ukkhipitvā gantvā mahāpurisaṃ disvā balavapītiṃ uppādetvā diṭṭhaṭṭhānato paṭṭhāya oṇatoṇatā gantvā sīsato thālaṃ otāretvā vivaritvā saheva pātiyā pāyāsaṃ mahāpurisassa hatthe ṭhapetvā vanditvā 『『yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū』』ti vatvā pakkāmi. Bodhisatto nerañjarāya nadiyā tīraṃ gantvā suvaṇṇathālaṃ tīre ṭhapetvā nhatvā paccuttaritvā ekūnapaṇṇāsa piṇḍe karonto pāyāsaṃ paribhuñjitvā suvaṇṇapātiṃ nadiyā sampavāhetvā anukkamena bodhimaṇḍaṃ āruyha sabbaññutaṃ patvā sattasattāhaṃ bodhimaṇḍe atikkamitvā isipatane migadāye pavattitavaradhammacakko sujātāya puttassa yasadārakassa upanissayaṃ disvā gantvā aññatarasmiṃ rukkhamūle nisīdi.
Yasopi kulaputto rattibhāgasamanantare vivaṭaṃ itthāgāraṃ disvā sañjātasaṃvego 『『upaddutaṃ vata, bho, upasaṭṭhaṃ vata, bho』』ti vatvā nivesanato nikkhamitvāva bahinagare satthu santikaṃ gantvā dhammadesanaṃ sutvā tīṇi maggaphalāni paṭivijjhi. Athassa pitā padānupadikaṃ gantvā bhagavantaṃ upasaṅkamitvā yasassa pavattiṃ pucchi. Satthā yasaṃ kulaputtaṃ paṭicchādetvā dhammaṃ desesi. Desanāpariyosāne so seṭṭhigahapati sotāpattiphale patiṭṭhāsi, yaso arahattaphalaṃ pāpuṇi. Taṃ bhagavā 『『ehi bhikkhū』』ti āha, tāvadevassa gihiliṅgaṃ antaradhāyi, iddhimayapattacīvaradharo ahosi. Pitāpissa satthāraṃ nimantesi. Satthā yasaṃ kulaputtaṃ pacchāsamaṇaṃ katvā tassa gharaṃ gantvā katabhattakicco dhammaṃ desesi, desanāpariyosāne yasassa mātā, sujātā, purāṇadutiyikā ca sotāpattiphale patiṭṭhahiṃsu. Taṃdivasaṃ ayaṃ, sujātā, tevācikasaraṇe patiṭṭhāsi saddhiṃ suṇisāya. Ayamettha saṅkhepo , vitthārato panetaṃ vatthu khandhake (mahāva. 25-28) āgatameva . Satthā aparabhāge paṭipāṭiyā upāsikāyo ṭhānantaresu ṭhapento imaṃ upāsikaṃ paṭhamaṃ saraṇaṃ gacchantīnaṃ aggaṭṭhāne ṭhapesīti.
Visākhāvatthu
- Dutiye dāyikānanti dānābhiratānaṃ upāsikānaṃ, visākhā migāramātā, aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā aparabhāge satthu dhammadesanaṃ suṇantī satthāraṃ ekaṃ upāsikaṃ dāyikānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle kikissa kāsirañño gehe sattannaṃ bhaginīnaṃ sabbakaniṭṭhā hutvā nibbatti. Tadā kira –
『『Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca, saṅghadāsī ca sattamā』』ti.
Imā satta bhaginiyo ahesuṃ. Tā etarahi –
『『Khemā uppalavaṇṇā ca, paṭācārā ca gotamī;
Dhammadinnā mahāmāyā, visākhā ceva sattamī』』ti. –
Evaṃnāmā hutvā nibbattā. Tatrāyaṃ saṅghadāsī ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde aṅgaraṭṭhe bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino aggamahesiyā sumanadeviyā nāma kucchismiṃ nibbatti, visākhātissā nāmaṃ akaṃsu. Tassā sattavassikakāle dasabalo selabrāhmaṇassa ca aññesañca bodhaneyyabandhavānaṃ upanissayasampattiṃ disvā mahābhikkhusaṅghaparivāro cārikaṃ caramāno tasmiṃ raṭṭhe taṃ nagaraṃ pāpuṇi.
Tasmiñca samaye meṇḍako gahapati tasmiṃ nagare pañcannaṃ mahāpuññānaṃ jeṭṭhako hutvā seṭṭhiṭṭhānaṃ kāresi. Pañca mahāpuññā nāma meṇḍako seṭṭhi, candapadumā nāma tasseva aggamahesī, tassa ca putto dhanañcayo nāma, tassa bhariyā sumanadevī nāma, meṇḍakaseṭṭhissa dāso puṇṇo nāmāti. Na kevalañca meṇḍakaseṭṭhiyeva, bimbisāramahārājassa pana āṇāpavattiṭṭhāne pañca amitabhogā nāma ahesuṃ jotiko jaṭilo meṇḍako puṇṇo kākavaliyoti. Tesu ayaṃ meṇḍakaseṭṭhi dasabalassa attano nagaraṃ sampattabhāvaṃ sutvā puttassa dhanañcayaseṭṭhino dhītaraṃ visākhādārikaṃ pakkositvā evamāha – 『『amma, tuyhampi maṅgalaṃ amhākampi maṅgalaṃ, tava paricārikāhi pañcadārikāsatehi saddhiṃ pañca rathasatāni āruyha pañcahi dāsisatehi parivutā dasabalassa paccuggamanaṃ karohī』』ti. Sā pitāmahassa vacanaṃ sutvā tathā akāsi. Kāraṇākāraṇesu pana kusalattā yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Athassā caritavasena satthā dhammaṃ desesi. Desanāpariyosāne pañcahi dārikāsatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Meṇḍakaseṭṭhipi kho satthu santikaṃ gantvā satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Atha satthā tassapi caritavasena dhammaṃ desesi. So desanāpariyosāne sotāpattiphale patiṭṭhāya satthāraṃ svātanāya nimantetvā punadivase attano nivesane paṇītena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā etenupāyena aḍḍhamāsaṃ mahādānaṃ adāsi. Satthā bhaddiyanagare yathābhirantaṃ viharitvā pakkāmi.
Ito paraṃ aññaṃ kathāmaggaṃ vissajjetvā visākhāya uppattikathāva kathetabbā. Sāvatthiyañhi kosalarājā bimbisārassa santikaṃ pesesi – 『『mama āṇāpavattiṭṭhāne amitabhogavindanakulaṃ nāma natthi, amhākaṃ amitabhogavindanakulaṃ pesetū』』ti. Rājā amaccehi saddhiṃ mantesi. Amaccā 『『mahākulaṃ pesetuṃ na sakkā, ekaṃ pana seṭṭhiputtaṃ pesessāmā』』ti meṇḍakaseṭṭhino puttaṃ dhanañcayaseṭṭhiṃ āyāciṃsu. Rājā tesaṃ vacanaṃ sutvā taṃ pesesi. Atha naṃ kosalarājā sāvatthito sattayojanamatthake sāketanagare seṭṭhiṭṭhānaṃ datvā vāsesi.
Sāvatthiyañca migāraseṭṭhino putto puṇṇavaḍḍhanakumāro nāma vayappatto ahosi. Athassa pitā 『『putto me vayappatto, gharāvāsenassa ābandhanasamayo』』ti ñatvā 『『amhākaṃ samānajātike kule dārikaṃ pariyesathā』』ti kāraṇākāraṇakusale purise pesesi. Te sāvatthiyaṃ attano rucitaṃ dārikaṃ adisvā sāketaṃ agamaṃsu. Taṃdivasañca, visākhā, attano samānavayehi pañcahi kumārikāsatehi parivāritā nakkhattakīḷanatthāya ekaṃ mahāgāmaṃ agamāsi . Tepi purisā antonagare caritvā attano rucitaṃ dārikaṃ adisvā bahinagaradvāre aṭṭhaṃsu. Tasmiṃ samaye devo vassituṃ ārabhi. Atha tā visākhāya saddhiṃ nikkhantā dārikā temanabhayena vegena sālaṃ pavisiṃsu. Te purisā tāsampi antare yathārucitaṃ dārikaṃ na passiṃsu. Tāsaṃ pana sabbapacchato, visākhā, devaṃ vassantampi agaṇetvā aturitagamanena temayamānāva sālaṃ pāvisi. Te purisā taṃ disvā cintayiṃsu – 『『rūpavatī tāva kaññā etaparamā bhaveyya, rūpaṃ panetaṃ ekaccāya kāritapattaṃ viya hoti, kathaṃ samuṭṭhāpetvā kathentā jānissāma madhuravacanā vā no vā』』ti. Tato naṃ āhaṃsu – 『『ativiya pariṇatavayā itthī viya yāsi, ammā』』ti. Kiṃ disvā kathetha, tātāti? Aññā tayā saddhiṃ kīḷanakumāriyo temanabhayena vegena āgantvā sālaṃ paviṭṭhā, tvaṃ pana mahallikā viya padavāraṃ atikkamma nāgacchasi, sāṭakassa temanabhāvampi na gaṇesi. Sace taṃ hatthī vā asso vā anubandheyya, kiṃ evamevaṃ kareyyāsīti? Tātā, sāṭakā nāma na dullabhā, sulabhā mayhaṃ kule sāṭakā. Vayappattā mātugāmā pana paṇiyabhaṇḍasadisā, hatthe vā pāde vā bhagge aṅgavikalaṃ mātugāmaṃ jigucchantā niṭṭhubhitvā gacchanti, tasmā saṇikaṃ āgatāmhīti.
Te cintayiṃsu – 『『imāya sadisā imasmiṃ jambudīpe itthī nāma natthi, yādisā rūpena, kathāyapi tādisāva. Kāraṇākāraṇaṃ ñatvā kathetī』』ti tassā upari mālāguḷaṃ khipiṃsu. Atha, visākhā, cintesi – 『『ahaṃ pubbe apariggahitā, idāni pana pariggahitāmhī』』ti vinītenākārena bhūmiyaṃ nisīdi. Atha naṃ tattheva sāṇiyā parikkhipiṃsu. Sā paṭicchannabhāvaṃ ñatvā dāsigaṇaparivutā gehaṃ agamāsi. Tepi migāraseṭṭhino purisā tāya saddhiṃyeva dhanañcayaseṭṭhissa santikaṃ agamaṃsu. 『『Kataragāmavāsino , tātā, tumhe』』ti pucchitā 『『sāvatthinagare migāraseṭṭhino purisamhā』』ti vatvā 『『mayaṃ amhākaṃ seṭṭhinā tumhākaṃ gehe vayappattā dārikā atthīti sutvā pesitā』』ti. Sādhu, tātā, tumhākaṃ seṭṭhi kiñcāpi bhogena amhehi asadiso, jātiyā pana sadiso. Sabbākārasampanno nāma dullabho gacchatha tumhe seṭṭhissa amhehi sampaṭicchitabhāvaṃ ārocethāti.
Te tassa vacanaṃ sutvā sāvatthiṃ gantvā migāraseṭṭhissa tuṭṭhiṃ vaḍḍhiṃ ca pavedetvā 『『laddhā no sāmi sākete dhanañcayaseṭṭhissa gehe dārikā』』ti āhaṃsu. Taṃ sutvā migāraseṭṭhi 『『mahākulagehe kira no dārikā laddhā』』ti tuṭṭhamānaso hutvā tāvadeva dhanañcayaseṭṭhissa sāsanaṃ pahiṇi 『『idāneva dārikaṃ ānayissāma, kattabbakiccaṃ karontū』』ti. Sopissa paṭisāsanaṃ pesesi – 『『nayidaṃ amhākaṃ bhāriyaṃ, seṭṭhi pana attano kattabbakiccaṃ karotū』』ti. So kosalarañño santikaṃ gantvā ārocesi – 『『deva, ekā me maṅgalakiriyā atthi, dāsassa te puṇṇavaḍḍhanassa dhanañcayaseṭṭhino dhītaraṃ visākhaṃ nāma dārikaṃ ānessāmi, sāketagamanaṃ me anujānāthā』』ti. Sādhu, mahāseṭṭhi, kiṃ pana amhehipi āgantabbanti? Deva tumhādisānaṃ gamanaṃ laddhuṃ sakkāti? Rājā mahākulassa saṅgahaṃ kātukāmo 『『hotu seṭṭhi, āgamissāmī』』ti sampaṭicchitvā migāraseṭṭhinā saddhiṃ sāketanagaraṃ agamāsi. Dhanañcayaseṭṭhi 『『migāraseṭṭhi kira kosalarājānaṃ gahetvā āgato』』ti sutvā paccuggamanaṃ katvā rājānaṃ gahetvā attano nivesanaṃ agamāsi. Tāvadeva rañño ca rājabalassa ca migāraseṭṭhino ca vasanaṭṭhānaṃ ceva mālāgandhabhattādīni ca sabbāni paṭiyādesi. 『『Idaṃ imassa laddhuṃ vaṭṭati, idaṃ imassā』』ti sabbaṃ attanāva jānāti. Te te janā cintayiṃsu – 『『seṭṭhi amhākameva sakkāraṃ karotī』』ti.
Athekadivasaṃ rājā dhanañcayaseṭṭhissa sāsanaṃ pahiṇi 『『na sakkā seṭṭhinā cirakālaṃ amhākaṃ bharaṇaposanaṃ kātuṃ, dārikāya gamanakālaṃ jānātū』』ti. Sopi rañño sāsanaṃ pesesi – 『『idāni vassakālo āgato, na sakkā catumāsaṃ vicarituṃ, tumhākaṃ balakāyassa yaṃ yaṃ laddhuṃ vaṭṭati, sabbaṃ taṃ mama bhāro. Kevalaṃ devo mayā pesitakāle gacchatū』』ti. Tato paṭṭhāya sāketanagaraṃ niccanakkhattagāmo viya ahosi. Evaṃ tayo māsā atikkantā. Dhanañcayaseṭṭhino pana dhītāya mahālatāpasādhanaṃ na tāva niṭṭhaṃ gacchati. Athassa kammantādhiṭṭhāyakā āgantvā ārocayiṃsu – 『『sesaṃ asantaṃ nāma natthi, balakāyassa pana bhattapacanadārūni nappahontī』』ti. 『『Gacchatha, tātā, hatthisālā assasālā viyojetvā bhattaṃ pacathā』』ti. Evaṃ pacantānampi aḍḍhamāso atikkanto. Tato puna ārocayiṃsu – 『『dārūni sāmi nappahontī』』ti. 『『Tātā, imasmiṃ kāle dārūni laddhuṃ na sakkā, dussakoṭṭhāgāraṃ pana vivaritvā thūlasāṭake gahetvā vaṭṭiyo katvā telacāṭiyaṃ temetvā bhattaṃ pacathā』』ti. Iminā niyāmena pacantānaṃ cattāro māsā pūrayiṃsu.
Tato dhanañcayaseṭṭhi dhītuyā mahālatāpasādhanassa niṭṭhitabhāvaṃ ñatvā 『『sve dārikaṃ pesessāmī』』ti dhītaraṃ samīpe nisīdāpetvā 『『amma patikule vasantiyā nāma imañcimañca ācāraṃ sikkhituṃ vaṭṭatī』』ti ovādaṃ adāsi. Ayaṃ migāraseṭṭhi anantaragabbhe nisinno dhanañcayaseṭṭhino ovādaṃ assosi. Sopi seṭṭhi dhītaraṃ evaṃ ovadi –
『『Amma sasurakule vasantiyā nāma antoaggi bahi na nīharitabbo, bahiaggi anto na pavesetabbo, dadantasseva dātabbaṃ, adadantassa na dātabbaṃ, dadantassapi adadantassapi dātabbaṃ, sukhaṃ nisīditabbaṃ, sukhaṃ paribhuñjitabbaṃ, sukhaṃ nipajjitabbaṃ, aggi paricaritabbo, antodevatā namassitabbā』』ti.
Imaṃ dasavidhaṃ ovādaṃ datvā punadivase sabbā seniyo sannipātetvā rājasenāya majjhe aṭṭha kuṭumbike pāṭibhoge gahetvā 『『sace me dhītu gataṭṭhāne doso uppajjati, tumhehi sodhetabbo』』ti vatvā navakoṭiagghanakena mahālatāpasādhanena dhītaraṃ pasādhetvā nhānacuṇṇamūlaṃ catupaṇṇāsasakaṭasataṃ dhanaṃ datvā dhītāya saddhiṃ nibaddhaṃ gamanacāriniyo pañcasatā dāsiyo pañca ājaññarathasatāni sabbūpakārañca sataṃ sataṃ datvā kosalarājānañca migāraseṭṭhiñca, vissajjetvā dhītu gamanavelāyaṃ vajādhiṭṭhāyake purise pakkosāpetvā, 『『tātā, mama dhītāya gataṭṭhāne khīrapānatthaṃ dhenūhi, yānayojanatthaṃ usabhehi ca attho hoti, tasmā mama dhītu gamanamagge vajadvāraṃ vivaritvā puthulato aṭṭha usabhāni gogaṇena pūretvā tigāvutamatthake asukā nāma kandarā atthi, aggagoyūthe taṃ ṭhānaṃ patte bherisaññāya vajadvāraṃ pidaheyyāthā』』ti. Te 『『sādhū』』ti seṭṭhissa vacanaṃ sampaṭicchitvā tathā akaṃsu . Vajadvāre vivaṭe uḷāruḷārāyeva gāviyo nikkhamiṃsu. Dvāre pidahite pana visākhāya puññabalena balavagāvo ca dammagāvo ca bahi laṅghitvā maggaṃ paṭipajjiṃsu. Atha, visākhā, sāvatthinagaradvāraṃ pattakāle cintesi – 『『paṭicchannayānasmiṃ nu kho nisīditvā pavisāmi, udāhu rathe ṭhatvā』』ti. Athassā etadahosi – 『『paṭicchannayānena me pavisantiyā mahālatāpasādhanassa viseso na paññāyissatī』』ti. Sā sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pāvisi. Sāvatthivāsino visākhāya sampattiṃ disvā 『『esā kira, visākhā, nāma evarūpā, ayañca sampatti etissāva anucchavikā』』ti āhaṃsu. Iti sā mahāsampattiyā migāraseṭṭhino gehaṃ pāvisi. Āgatadivase cassā sakalanagaravāsino 『『amhākaṃ, dhanañcayaseṭṭhi, attano nagaraṃ sampattānaṃ mahāsakkāraṃ akāsī』』ti yathābalaṃ paṇṇākāraṃ pahiṇiṃsu. Visākhā, pahitapahitaṃ paṇṇākāraṃ tasmiṃyeva nagare aññamaññesu kulesu sabbatthakameva dāpesi. Athassā rattibhāgasamanantare ekissā ājaññavaḷavāya gabbhavuṭṭhānaṃ ahosi. Sā dāsīhi daṇḍadīpikā gāhāpetvā tattha gantvā vaḷavaṃ uṇhodakena nhāpetvā telena makkhāpetvā attano vasanaṭṭhānameva agamāsi.
Migāraseṭṭhipi sattāhaṃ puttassa āvāhasakkāraṃ karonto dhuravihāre vasantampi tathāgataṃ amanasikatvā sattame divase sakalanivesanaṃ pūrento naggasamaṇake nisīdāpetvā 『『āgacchatu me dhītā, arahante vandatū』』ti visākhāya sāsanaṃ pahiṇi. Sā 『『arahantā』』ti vacanaṃ sutvā sotāpannā ariyasāvikā haṭṭhatuṭṭhā hutvā tesaṃ nisinnaṭṭhānaṃ gantvā te oloketvā 『『na evarūpā nāma arahantā honti, hirottappavivajjitānaṃ nāma santikaṃ kasmā maṃ sasuro pakkosāpetī』』ti 『『dhī, dhī』』ti garahitvā attano vasanaṭṭhānameva gatā. Naggasamaṇā taṃ disvā sabbe ekappahāreneva seṭṭhiṃ garahiṃsu – 『『kiṃ tvaṃ, gahapati, aññaṃ nālattha, samaṇassa gotamassa sāvikaṃ mahākāḷakaṇṇiṃ kasmā imaṃ gehaṃ pavesesi, vegena naṃ imasmā gehā nīharāhī』』ti. Tato seṭṭhi 『『na sakkā mayā imesaṃ vacanena imaṃ gehā nīharituṃ, mahākulassa dhītā aya』』nti cintetvā – 『『ācariyā daharā nāma jānitvā vā ajānitvā vā kareyyuṃ, tumhe tuṇhī hothā』』ti nagge uyyojetvā mahāpallaṅke nisīdāpetvā suvaṇṇakaṭacchuṃ gahetvā visākhāya parivisiyamāno suvaṇṇapātiyaṃ appodakamadhupāyāsaṃ paribhuñji.
Tasmiṃ samaye eko piṇḍacāriko thero piṇḍāya caranto seṭṭhissa gharadvāraṃ pāpuṇi. Visākhā, taṃ disvā 『『sasurassa ācikkhituṃ na yutta』』nti yathā so theraṃ passati, evaṃ apagantvā aṭṭhāsi. So pana bālo theraṃ disvāpi apassanto viya hutvā adhomukho pāyāsameva bhuñjati. Visākhā, 『『theraṃ disvāpi me sasuro saññaṃ na karotī』』ti ñatvā theraṃ upasaṅkamitvā 『『aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī』』ti āha. So nigaṇṭhehi tāva kathitakāle adhivāsesi, 『『purāṇaṃ khādatī』』ti vuttakkhaṇeyeva pana hatthaṃ apanetvā 『『imaṃ pāyāsaṃ ito haratha, etañca imasmā gehā nīharatha. Ayañhi maṃ evarūpe maṅgalagehe asucikhādakaṃ nāma karotī』』ti āha. Tasmiṃ kho pana nivesane sabbepi dāsakammakarā visākhāya santakāva, ko naṃ hatthe vā pāde vā gaṇhissati, mukhena kathetuṃ samatthopi nāma natthi. Tato, visākhā, sasurassa kathaṃ sutvā āha – 『『tāta, na ettakena vacanena mayaṃ nikkhamāma, nāhaṃ tumhehi udakatitthato kumbhadāsikā viya ānītā. Dharamānakamātāpitūnaṃ dhītaro nāma na ettakeneva nikkhamanti, eteneva me kāraṇena pitā idhāgamanadivase aṭṭha kuṭumbike pakkosāpetvā 『sace me dhītaraṃ upādāya doso uppajjati, sodheyyāthā』ti vatvā tesaṃ hatthe ṭhapesi. Te pakkosāpetvā mayhaṃ dosādosaṃ sodhāpethā』』ti.
Tato seṭṭhi 『『kalyāṇaṃ esā kathetī』』ti aṭṭha kuṭumbike pakkosāpetvā 『『ayaṃ dārikā sattame divase aparipuṇṇeyeva maṅgalagehe nisinnaṃ maṃ 『asucikhādako』ti vadatī』』ti āha. Evaṃ kira, ammāti? 『『Tātā, mayhaṃ sasuro asuciṃ khāditukāmo bhavissati, ahaṃ pana evaṃ katvā na kathemi. Ekasmiṃ pana piṇḍapātikatthere gharadvāre ṭhite ayaṃ appodakamadhupāyāsaṃ bhuñjanto na taṃ manasi karoti, ahaṃ iminā kāraṇena 『aticchatha, bhante, mayhaṃ sasuro imasmiṃ attabhāve puññaṃ na karoti, purāṇapuññaṃ khādatī』ti ettakaṃ kathayinti āha. Ayya, idha doso natthi, amhākaṃ dhītā kāraṇaṃ katheti, tvaṃ kasmā kujjhasīti? Ayyā, esa tāva doso mā hotu, ayaṃ pana dārikā āgatadivaseyeva mama putte saññaṃ akatvā attano icchitaṭṭhānaṃ agamāsīti. Evaṃ kira, ammāti? Tātā, nāhaṃ icchitaṭṭhānaṃ gacchāmi, imasmiṃ pana gehe ājānīyavaḷavāya vijātāya saññampi akatvā nisīdanaṃ nāma ayuttanti daṇḍadīpikā gāhāpetvā dāsīhi parivutā tattha gantvā vaḷavāya vijātaparihāraṃ kārāpesinti. Ayya, amhākaṃ dhītā tava gehe dāsīhipi akattabbakammaṃ akāsi, tvaṃ ettha kiṃ dosaṃ passasīti?
Ayyā, esa tāva guṇo hotu, imissā pana pitā idhāgamanadivase ovādaṃ dento 『『antoaggi bahi na nīharitabbo』』ti āha, kiṃ pana sakkā amhehi ubhato paṭivissakagehānaṃ aggiṃ adatvā vasitunti? Evaṃ kira, ammāti? Tātā, na mayhaṃ pitā etaṃ aggiṃ upādāya kathesi, yā pana antonivesane sassuādīnaṃ rahassakathā uppajjati, sā dāsidāsānaṃ na kathetabbā. Evarūpā hi kathā vaḍḍhamānā kalahāya saṃvattati, idaṃ sandhāya mayhaṃ pitā kathesi, tātāti.
Ayyā, etaṃ tāva evaṃ hotu, imissā pitā 『『bāhirato aggi na anto pavesetabbo』』ti āha, kiṃ sakkā amhehi antoaggimhi nibbute bāhirato aggiṃ anāharitunti ? Evaṃ kira, ammāti? Tātā, mayhaṃ pitā etaṃ aggiṃ sandhāya na kathesi, yaṃ pana dosaṃ dāsakammakārehi kathitaṃ hoti, taṃ antomānusakānaṃ na kathetabbaṃ…pe….
Yampi tena 『『ye dadanti, tesaṃyeva dātabba』』nti vuttaṃ, taṃ 『『yācitakaṃ upakaraṇaṃ gahetvā ye paṭidadanti, tesaṃyeva dātabba』』nti sandhāya vuttaṃ.
『『Ye na dadantī』』ti idampi yācitakaṃ upakaraṇaṃ gahetvā ye na paṭidadanti, tesaṃ na dātabbanti sandhāya vuttaṃ.
『『Dadantassapi adadantassapi dātabba』』nti , idaṃ pana duggatesu ñātimittesu sampattesu paṭidātuṃ sakkontu vā mā vā, dātumeva vaṭṭatīti sandhāya vuttaṃ.
『『Sukhaṃ nisīditabba』』nti idampi sassusasure disvā uṭṭhātabbaṭṭhāne nisīdituṃ na vaṭṭatīti sandhāya vuttaṃ.
『『Sukhaṃ bhuñjitabba』』nti idaṃ pana sassusasurasāmikehi puretaraṃ abhuñjitvā te parivisitvā sabbehi laddhāladdhaṃ ñatvā pacchā sayaṃ bhuñjituṃ vaṭṭatīti sandhāya vuttaṃ.
『『Sukhaṃ nipajjitabba』』nti idampi sassusasurasāmikehi puretarameva sayanaṃ āruyha na nipajjitabbaṃ, tesaṃ kattabbayuttakaṃ vattapaṭivattaṃ katvā pacchā sayaṃ nipajjituṃ yuttanti idaṃ sandhāya vuttaṃ.
『『Aggi paricaritabbo』』ti idaṃ pana sassumpi sasurampi sāmikampi aggikkhandhaṃ viya uragarājānaṃ viya ca katvā passituṃ vaṭṭatīti idaṃ sandhāya vuttanti.
Ete tāva ettakā guṇā hontu, imissā pana pitā antodevatā namassāpeti, imassa ko atthoti? Evaṃ kira, ammāti? Āma, tātā, etampi hi me pitarā idaṃ sandhāya vuttaṃ – 『『āveṇikagharāvāsaṃ vasanakālato paṭṭhāya attano gharadvāraṃ sampattapabbajitaṃ disvā yaṃ ghare khādanīyaṃ bhojanīyaṃ atthi, tato pabbajitānaṃ datvāva khādituṃ vaṭṭatī』』ti. Atha naṃ te āhaṃsu – 『『tuyhaṃ pana mahāseṭṭhi pabbajite disvā adānameva ruccati maññeti. So aññaṃ paṭivacanaṃ apassanto adhomukho nisīdi』』.
Atha naṃ kuṭumbikā 『『kiṃ seṭṭhi aññopi amhākaṃ dhītu doso atthī』』ti pucchiṃsu. Natthi , ayyāti. Kasmā pana naṃ niddosaṃ akāraṇā gehato nīharāpesīti? Tasmiṃ khaṇe, visākhā, āha – 『『paṭhamaṃ tāva mayhaṃ mama sasurassa vacanena gamanaṃ na yuttaṃ, mayhaṃ pana āgamanadivase mama dosādosaṃ sodhanatthāya mama pitā tumhākaṃ hatthe ṭhapetvā adāsi, idāni mayhaṃ gantuṃ sukha』』nti dāsidāse 『『yānādīni sajjāni karothā』』ti āṇāpesi. Atha naṃ seṭṭhi te kuṭumbike gahetvā, 『『amma, mayā ajānitvā kathitaṃ, khamāhi mayha』』nti āha. 『『Tātā, tumhākaṃ khamitabbaṃ tāva khamāmi, ahaṃ pana buddhasāsane aveccappasannassa kulassa dhītā, na mayaṃ vinā bhikkhusaṅghena vattāma. Sace mama ruciyā bhikkhusaṅghaṃ paṭijaggituṃ labhāmi, vasissāmī』』ti. 『『Amma, tvaṃ yathāruciyā tava samaṇe paṭijaggāhī』』ti.
Tato, visākhā, dasabalaṃ nimantāpetvā punadivase nivesanaṃ pūrentī buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpesi. Naggaparisāpi satthu migāraseṭṭhino gehaṃ gatabhāvaṃ sutvā tattha gantvā gehaṃ parivāretvā nisīdiṃsu. Visākhā, dakkhiṇodakaṃ datvā 『『sabbo sakkāro paṭiyādito, sasuro me āgantvā dasabalaṃ parivisatū』』ti sāsanaṃ pesesi. So nigaṇṭhānaṃ vacanaṃ sutvā 『『mama dhītā sammāsambuddhaṃ parivisatū』』ti āha. Visākhā, nānaggarasehi dasabalaṃ parivisitvā niṭṭhite bhattakicce puna sāsanaṃ pahiṇi – 『『sasuro me āgantvā dasabalassa dhammakathaṃ suṇātū』』ti. Atha naṃ 『『idāni agamanaṃ nāma ativiya akāraṇa』』nti dhammakathaṃ sotukamyatāya gacchantaṃ naggasamaṇā āhaṃsu – 『『samaṇassa gotamassa dhammaṃ suṇanto bahisāṇiyaṃ nisīditvā suṇāhī』』ti. Puretarameva ca gantvā sāṇiyā parikkhipiṃsu. Migāraseṭṭhi gantvā bahisāṇiyaṃ nisīdi. Tathāgato 『『tvaṃ bahisāṇiyaṃ vā nisīda, parakuṭṭe vā parasele vā paracakkavāḷe vā nisīda. Ahaṃ buddho nāma sakkomi taṃ mama saddaṃ sāvetu』』nti suvaṇṇavaṇṇaphalaṃ ambarukkhaṃ khandhe gahetvā cālento viya dhammakathaṃ kathesi, desanāpariyosāne seṭṭhi sotāpattiphale patiṭṭhāya sāṇiṃ ukkhipitvā satthu pāde pañcapatiṭṭhitena vanditvā satthu santikeyeva ca 『『tvaṃ, amma, ajja ādiṃ katvā mama mātā』』ti visākhaṃ attano mātuṭṭhāne ṭhapesi. Tato paṭṭhāya, visākhā migāramātā, nāma jātā.
Sā ekadivasaṃ nakkhattasamaye vattante 『『antonagare guṇo natthī』』ti dāsīhi parivutā satthu dhammakathaṃ sotuṃ gacchantī 『『buddhānaṃ santikaṃ uddhatavesena gantuṃ ayutta』』nti mahālatāpasādhanaṃ omuñcitvā dāsiyā hatthe datvā satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ nisīdi, satthā dhammakathaṃ kathesi. Sā dhammadesanāpariyosāne dasabalaṃ vanditvā nagarābhimukhā pāyāsi. Sāpi dāsī attanā gahitapasādhanassa ṭhapitaṭṭhānaṃ asallakkhetvā gacchantī pasādhanatthāya paṭinivatti. Atha naṃ, visākhā, 『『kahaṃ pana te taṃ ṭhapita』』nti paṭipucchi. Gandhakuṭipariveṇe, ayyeti. Hotu je gantvā āhara, gandhakuṭipariveṇe ṭhapitakālato paṭṭhāya āharāpanaṃ nāma amhākaṃ ayuttaṃ. Tasmā taṃ vissajjetvā daṇḍakammaṃ karissāma. Tattha pana ṭhapite ayyānaṃ palibodho hotīti.
Punadivase satthā bhikkhusaṅghaparivāro visākhāya nivesanadvāraṃ sampāpuṇi. Nivesane ca nibaddhapaññattāni āsanāni . Visākhā, satthu pattaṃ gaṇhitvā satthāraṃ gehaṃ pavesetvā paññattāsanesuyeva nisīdāpetvā katabhattakicce satthari taṃ pasādhanaṃ āharitvā satthu pādamūle nikkhipitvā 『『idaṃ, bhante, tumhākaṃ dammī』』ti āha. Satthā 『『alaṅkāro nāma pabbajitānaṃ na vaṭṭatī』』ti paṭikkhipi. Jānāmi, bhante, ahaṃ pana imaṃ agghāpetvā dhanaṃ gahetvā tumhākaṃ vasanagandhakuṭiṃ kāressāmīti. Tadā satthā adhivāsesi. Sāpi taṃ agghāpetvā navakoṭidhanaṃ gahetvā gabbhasahassapaṭimaṇḍite pubbārāmavihāre tathāgatassa vasanagandhakuṭiṃ kāresi. Visākhāya pana nivesanaṃ pubbaṇhasamaye kāsāvapajjotaṃ isivātapaṭivātameva hoti anāthapiṇḍikassa gehaṃ viya. Tassāpi gehe sabbabhattāni paṭiyattāneva ahesuṃ. Sā pubbaṇhasamaye bhikkhusaṅghassa āmisasaṅgahaṃ katvā pacchābhatte bhesajjāni ceva aṭṭhavidhapānāni ca gaṇhāpetvā vihāraṃ gantvā bhikkhusaṅghassa datvā pacchā satthu dhammadesanaṃ sutvā āgacchati. Satthā aparabhāge upāsikāyo paṭipāṭiyā ṭhānantaresu ṭhapento visākhaṃ migāramātaraṃ dāyikānaṃ aggaṭṭhāne ṭhapesīti.
Khujjuttarā-sāmāvatīvatthu
260-261. Tatiyacatutthesu bahussutānaṃ yadidaṃ, khujjuttarā, mettāvihārīnaṃ yadidaṃ, sāmāvatīti bahussutānaṃ upāsikānaṃ khujjuttarā, mettāvihārīnaṃ sāmāvatī aggāti dasseti. Tā kira dvepi padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gaṇhitvā aparabhāge 『『satthu dhammakathaṃ sossāmā』』ti vihāraṃ agamaṃsu. Tattha, khujjuttarā, satthāraṃ ekaṃ upāsikaṃ bahussutānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sāmāvatīpi ekaṃ upāsikaṃ mettāvihārīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Tāsaṃ dvinnampi yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā devamanussesu saṃsarantīnaṃyeva kappasatasahassaṃ atikkantaṃ.
Atha amhākaṃ satthu nibbattito puretarameva allakapparaṭṭhe ahivātakarogo nāma udapādi. Ekekasmiṃ gehe ekappahāreneva dasapi vīsampi tiṃsampi janā maranti, tiroraṭṭhaṃ gatā pana jīvitaṃ labhanti. Taṃ ñatvā eko puriso attano puttadāraṃ ādāya 『『aññaṃ raṭṭhaṃ gamissāmī』』ti tato nikkhami. Athassa ghare gahitapātheyyaṃ antarāmagge kantāre anuttiṇṇeyeva parikkhayaṃ agamāsi. Tesaṃ sarīrabalaṃ parihāyi, sakiṃ mātā puttaṃ ukkhipati, sakiṃ pitā. Athassa pitā cintesi – 『『amhākaṃ sarīrabalaṃ parihīnaṃ, puttaṃ ukkhipitvā gacchantā kantāraṃ nittharituṃ na sakkhissāmā』』ti. So tassa mātaraṃ ajānāpetvāva udakakiccena ohīno viya puttaṃ magge nisīdāpetvā ekakova maggaṃ paṭipajji. 『『Athassa bhariyā āgamanaṃ olokayamānā ṭhitā hatthe puttaṃ adisvā viravamānā gantvā kahaṃ me sāmi putto』』ti āha. Ko te puttena attho? Jīvamānā puttaṃ labhissāmāti. Sā 『『atisāhasiko vatāyaṃ puriso』』ti vatvā 『『gaccha tvaṃ, nāhaṃ tādisena saddhiṃ gamissāmī』』ti āha. So 『『anupadhāretvā me bhadde kataṃ, khametaṃ mayha』』nti vatvā puttaṃ ādāyāgato.
Te taṃ kantāraṃ samatikkamitvā sāyaṃ ekaṃ gopālakakulaṃ sampāpuṇiṃsu. Taṃ divasañca gopālakakulavāsino nirudakapāyāsaṃ paciṃsu. Te te disvā 『『ime ativiya chātakā』』ti pāyāsassa mahābhājanaṃ pūretvā uḷuṅkapūraṃ sappiṃ āsiñcitvā adaṃsu. Tesu taṃ pāyāsaṃ bhuñjantesu sā itthī pamāṇeneva bhuñji, puriso pana pamāṇātikkantaṃ bhuñjitvā jīrāpetuṃ asakkonto rattibhāgasamanantare kālamakāsi. So kālaṃ karonto tesu sālayabhāvena gopālakānaṃ gehe sunakhiyā kucchismiṃ paṭisandhiṃ gaṇhi. Sunakhī nacirasseva vijātā. Gopālako taṃ kukkuraṃ sassirikaṃ disvā piṇḍena palobhetvā attani uppannasinehaṃ gahetvā saddhimeva carati.
Athekadivasaṃ eko paccekabuddho bhikkhācāravelāya gopālakassa gharadvāraṃ sampatto. Sopi taṃ disvā bhikkhaṃ datvā attānaṃ nissāya vasanatthāya paṭiññaṃ gaṇhi. Paccekabuddho gopālakakulassa avidūre ṭhāne ekasmiṃ vanasaṇḍe vāsaṃ upagato. Gopālako tassa santikaṃ gacchanto taṃ kukkuraṃ gahetvāva gacchati, antarāmagge ca vāḷamigaṭṭhāne vāḷamigānaṃ palāyanatthaṃ rukkhe vā pāsāṇe vā pahāraṃ deti, sopi kukkuro tassa karaṇavidhānaṃ vavatthapeti. Athekadivasaṃ so gopālako paccekabuddhassa santike nisīditvā, 『『bhante, amhākaṃ sabbakālaṃ āgamanaṃ nāma na hoti. Ayaṃ pana kukkuro cheko, imassa āgatasaññāya amhākaṃ gehadvāraṃ āgaccheyyāthā』』ti āha. So ekadivasaṃ 『『paccekabuddhaṃ gaṇhitvā ehī』』ti kukkuraṃ pesesi. Kukkuro tassa vacanaṃ sutvā bhikkhācāravelāya gantvā paccekabuddhassa pādamūle urena nipajji. Paccekabuddho 『『ayaṃ mama santikaṃ āgato』』ti ñatvā pattacīvaraṃ ādāya maggaṃ paṭipajji. So tassa vīmaṃsanatthāya ukkamitvā aññaṃ maggaṃ gaṇhi, kukkuro purato ṭhatvā gopālakamaggaṃ paṭipannakāle apasakki. Yasmiṃ ca yasmiṃ ca ṭhāne vāḷamigānaṃ palāyanatthaṃ gopālako rukkhaṃ vā pāsāṇaṃ vā pahari, taṃ taṃ ṭhānaṃ patvā kukkuro mahāviravaṃ viravi. Tassa saddena vāḷamigā palāyanti. Paccekabuddhopi bhattakiccavelāya mahantaṃ siniddhapiṇḍaṃ tassa deti. Sopi piṇḍalābhena paccekabuddhe uttaritaraṃ sinehaṃ karoti.
Gopālako temāsaṃ vutthassa paccekabuddhassa ticīvarappahonakaṃ sāṭakaṃ datvā, 『『bhante, sace vo ruccati, idheva vasatha. No ce ruccati, yathāsukhaṃ gacchathā』』ti āha. Paccekabuddho gamanākāraṃ dasseti. So gopālako paccekabuddhaṃ anugantvā nivattati. Kukkuro paccekabuddhassa aññattha gamanabhāvaṃ ñatvā atisinehena uppannabalavasoko hadayaphālanaṃ patvā kālaṃ katvā tāvatiṃsapure nibbatti. Athassa paccekabuddhena saddhiṃ gamanakāle uccāsaddaṃ katvā vāḷamigānaṃ palāpitabhāvena devatāhi saddhiṃ kathentassa saddo sakaladevapuraṃ chādetvā aṭṭhāsi. So teneva nāmadheyyaṃ labhitvā ghosakadevaputto nāma jāto. Athassa tasmiṃ sampattiṃ anubhavantassa manussapathe kosambinagare udeno nāma rājā rajjaṃ paṭipajji. Tassa vatthu majjhimapaṇṇāsake bodhirājakumārasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 2.324 ādayo) vuttanayeneva veditabbaṃ.
Tasmiṃ pana rajjaṃ kārayamāne ghosakadevaputto cavitvā kosambiyaṃ ekissā rūpūpajīviniyā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsaccayena vijāyitvā puttabhāvaṃ ñatvā saṅkārakūṭe chaḍḍāpesi. Tasmiṃ khaṇe kosambiseṭṭhino kammantiko pātova seṭṭhigharaṃ gacchanto 『『kiṃ nu kho imaṃ kākehi samparikiṇṇa』』nti gantvā dārakaṃ disvā 『『mahāpuññavā esa dārako bhavissatī』』ti ekassa purisassa hatthe gehaṃ pesetvā seṭṭhigharaṃ agamāsi. Seṭṭhipi rājūpaṭṭhānavelāya rājakulaṃ gacchanto antarāmagge purohitaṃ disvā 『『ajja kiṃ nakkhatta』』nti pucchi. So tattheva ṭhito gaṇetvā 『『asukaṃ nāma nakkhattaṃ, ajja iminā nakkhattena jātadārako imasmiṃ nagare seṭṭhiṭṭhānaṃ labhissatī』』ti āha. So tassa kathaṃ sutvā vegena gharaṃ pesesi – 『『imassa purohitassa dve kathā nāma natthi, gharaṇī ca me garugabbhā, jānātha tāva naṃ vijātā vā no vā』』ti. Te gantvā jānitvā, 『『ayya, na tāva vijātā』』ti āhaṃsu. Tena hi gacchatha, imasmiṃ nagare ajja jātadārakaṃ pariyesathāti. Te pariyesantā tassa seṭṭhino kammantikassa gehe taṃ dārakaṃ disvā seṭṭhino ārocayiṃsu. Tena hi gacchatha bhaṇe, taṃ kammantikaṃ pakkosathāti. Te taṃ pakkosiṃsu. Atha naṃ seṭṭhi 『『gehe kira te dārako atthī』』ti pucchi. 『『Āma, ayyā』』ti. 『『Taṃ dārakaṃ amhākaṃ dehī』』ti. 『『Na demi, ayyā』』ti. 『『Handa sahassaṃ gaṇhitvā dehī』』ti. So 『『ayaṃ jīveyya vā mareyya vā, dujjānamida』』nti sahassaṃ gaṇhitvā adāsi.
Tato seṭṭhi cintesi – 『『sace me bhariyā dhītaraṃ vijāyissati, imameva puttaṃ karissāmi. Sace puttaṃ vijāyissati, māressāmī』』ti. Cintetvā gehe posesi. Athassa bhariyā katipāhaccayena puttaṃ vijāyi. Tato seṭṭhi 『『evaṃ taṃ gāvo madditvā māressantī』』ti cintetvā 『『imaṃ dārakaṃ vajadvāre nipajjāpethā』』ti āha. Taṃ tattha nipajjāpesuṃ. Atha naṃ yūthapati usabho paṭhamaṃ nikkhamanto disvā 『『evaṃ taṃ aññe na maddissantī』』ti catunnaṃ pādānaṃ antare katvā aṭṭhāsi. Atha naṃ gopālakā disvā 『『mahāpuñño esa dārako bhavissati , yassa tiracchānagatāpi guṇaṃ jānanti, paṭijaggissāma na』』nti attano gehaṃ nayiṃsu.
Sopi seṭṭhi tassa matabhāvaṃ anuvijjanto 『『gopālakehi nīto』』ti sutvā puna sahassaṃ datvā āṇāpetvā āmakasusāne chaḍḍāpesi. Tasmiṃ ca kāle seṭṭhissa ghare ajapālako susānaṃ nissāya ajikā cāreti. Athekā dhenu ajikā dārakassa puññena maggā okkamma gantvā dārakassa khīraṃ datvā gatā. Tato nivattamānāpi tatheva gantvā khīramadāsi. Ajapālako cintesi – 『『ayaṃ ajikā pātopi imasmā ṭhānā okkamitvā gatā, kiṃ nu kho eta』』nti gantvā olokento taṃ dārakaṃ disvā 『『mahāpuñño esa dārako, tiracchānagatāpissa guṇaṃ jānanti, paṭijaggissāmi na』』nti gahetvā gehaṃ gato.
Punadivase seṭṭhi 『『mato nu kho dārako, na mato』』ti olokāpento ajapālakena gahitabhāvaṃ ñatvā sahassaṃ datvā āṇāpetvā 『『sve imaṃ nagaraṃ eko satthavāhaputto pavisissati, imaṃ dārakaṃ netvā cakkamagge ṭhapetha, evaṃ taṃ sakaṭacakkaṃ chindantaṃ gamissatī』』ti āha. Taṃ tattha nikkhittaṃ satthavāhaputtassa purimasakaṭe goṇā disvā cattāro pāde thambhe viya otāretvā aṭṭhaṃsu. Satthavāho 『『kiṃ nu kho eta』』nti tesaṃ ṭhitakāraṇaṃ olokento dārakaṃ disvā 『『mahāpuñño dārako, patijaggituṃ vaṭṭatī』』ti gaṇhitvā agamāsi.
Seṭṭhipi tassa cakkapathe matabhāvaṃ vā amatabhāvaṃ vā olokāpento satthavāhena gahitabhāvaṃ ñatvā tassapi sahassaṃ datvā āṇāpetvā nagarato avidūre ṭhāne papāte pātāpesi. So tattha papatanto naḷakārānaṃ kammakaraṇaṭṭhāne ekasālāya patito. Sā tassa puññānubhāvena satavihatakappāsapicusamphassasadisā ahosi. Atha naṃ naḷakārajeṭṭhako 『『puññavā esa dārako, paṭijaggituṃ vaṭṭatī』』ti gaṇhitvā gehaṃ gato. Seṭṭhi dārakassa papātato patitaṭṭhāne matabhāvaṃ vā amatabhāvaṃ vā pariyesāpento naḷakārajeṭṭhakena gahitabhāvaṃ ñatvā tassapi sahassaṃ datvā āṇāpesi.
Aparabhāge seṭṭhissa sakaputtopi sopi ubho vayappattā ahesuṃ. Seṭṭhi puna ghosakadārakassa māraṇupāyaṃ cintento attano kumbhakārassa gehaṃ gantvā 『『ambho mayhaṃ gehe evarūpo eko avajātadārako atthi, taṃ dārakaṃ yaṃkiñci katvā māretuṃ vaṭṭati rahassenā』』ti āha. So ubhopi kaṇṇe pidahitvā 『『evarūpaṃ nāma bhāriyaṃ kathaṃ kathetuṃ na vaṭṭatī』』ti āha. Tato seṭṭhi 『『ayaṃ mudhā na karissatī』』ti cintetvā – 『『handa, bho, sahassaṃ gaṇhitvā etaṃ kammaṃ nipphādehī』』ti āha. Lañjaṃ nāma abhinnaṃ bhindati, tasmā so sahassaṃ labhitvā sampaṭicchitvā 『『ahaṃ, ayya, asukadivase nāma āvāpaṃ ālimpessāmi, tadā taṃ dārakaṃ asukavelāya nāma pesehī』』ti āha. Seṭṭhipi kho tassa vacanaṃ sampaṭicchitvā tato paṭṭhāya divase gaṇento kumbhakārena vuttadivasassa sampattabhāvaṃ ñatvā ghosakakumāraṃ pakkosāpetvā 『『amhākaṃ, tāta, asukadivase nāma bahūhi bhājanehi attho, tvaṃ amhākaṃ kumbhakārassa santikaṃ gantvā 『pitarā kira me tumhākaṃ ekaṃ kathitaṃ atthi, taṃ ajja nipphādehī』ti vadehī』』ti āha. So 『『sādhū』』ti tassa vacanaṃ sampaṭicchitvā nikkhami.
Atha naṃ antarāmagge seṭṭhissa sakaputto guḷakīḷaṃ kīḷanto disvā vegena gantvā 『『ahaṃ bhātika dārakehi saddhiṃ kīḷanto ettakaṃ nāma jito, taṃ me paṭijinitvā dehī』』ti āha. So 『『mayhaṃ idāni okāso natthi, pitā maṃ accāyikakammena kumbhakārassa santikaṃ pahiṇī』』ti āha. Itaro 『『ahaṃ bhātika tattha gamissāmi, tvaṃ imehi saddhiṃ kīḷitvā mayhaṃ lakkhaṃ paccāharitvā dehī』』ti āha. 『『Tena hi gacchā』』ti attano kathitasāsanaṃ tassa kathetvā dārakehi saddhiṃ kīḷi. Sopi kumāro kumbhakārassa santikaṃ gantvā taṃ sāsanaṃ ārocesi. So 『『sādhu, tāta, nipphādessāmī』』ti taṃ kumāraṃ gabbhaṃ pavesetvā tikhiṇāya vāsiyā khaṇḍākhaṇḍikaṃ chinditvā cāṭiyaṃ pakkhipitvā cāṭimukhaṃ pidahitvā bhājanantare ṭhapetvā āvāpaṃ ālimpesi. Ghosakakumāro bahū jinitvā kaniṭṭhassa āgamanaṃ olokento nisīdi. So taṃ cirāyamānaṃ ñatvā 『『kiṃ nu kho cirāyatī』』ti kumbhakāragehasabhāgaṃ gantvā katthaci adisvā 『『gehaṃ gato bhavissatī』』ti nivattitvā gehaṃ agamāsi.
Seṭṭhi naṃ dūratova āgacchantaṃ disvā 『『kiṃ nu kho kāraṇaṃ bhavissati, mayā esa māraṇatthāya kumbhakārassa santikaṃ pahito, so dāni puna idhevāgacchatī』』ti āgacchantaṃyeva naṃ 『『kiṃ, tāta, kumbhakārassa santikaṃ na gatosī』』ti āha. 『『Āma, tāta, na gatomhī』』ti. 『『Kasmā, tātā』』ti? So attano nivattakāraṇañca kaniṭṭhabhātikassa tattha gatakāraṇañca ārocesi. Seṭṭhi tassa vacanassa sutakālato paṭṭhāya mahāpathaviyā ajjhotthaṭo viya hutvā 『『kiṃ nāmetaṃ tvaṃ vadasī』』ti vipphandacitto vegena kumbhakārassa santikaṃ gantvā aññesaṃ santike akathanīyabhāvena 『『pekkha, bho, pekkha, bho』』ti āha. 『『Kiṃ pekkhāpesi tvaṃ』』? Niṭṭhitaṃ etaṃ kammanti. So tatova nivattitvā gehaṃ agamāsi. Tato paṭṭhāya cassa cetasikarogo uppajji.
So tasmiṃ kāle tena saddhiṃ abhuñjitvā āsaṃ bhinditvā 『『yena kenaci upāyena mama puttassa sattuno antarameva passituṃ vaṭṭatī』』ti ekaṃ paṇṇaṃ likhitvā ghosakakumāraṃ pakkositvā 『『tvaṃ imaṃ paṇṇaṃ ādāya asukagāme nāma amhākaṃ kammantiko atthi, tassa santikaṃ gantvā imaṃ paṇṇaṃ datvā 『imasmiṃ kira paṇṇe sāsanaṃ sīghaṃ karohī』ti vada. Antarāmagge amhākaṃ sahāyako gāmakaseṭṭhi nāma eko seṭṭhi atthi, tassa gharaṃ gantvā bhattaṃ bhuñjitvā gaccheyyāsī』』ti ca mukhasāsanaṃ adāsi. So seṭṭhiṃ vanditvā paṇṇaṃ gahetvā nikkhanto antarāmagge gāmakaseṭṭhissa vasanaṭṭhānaṃ gantvā tassa gehaṃ pucchitvā taṃ bahidvārakoṭṭhake nisīditvā massuparikammaṃ karontaṃ vanditvā aṭṭhāsi. 『『Kuto āgacchasi, tātā』』ti ca vutte 『『kosambiseṭṭhino puttomhi, tātā』』ti āha. So 『『amhākaṃ sahāyaseṭṭhino putto』』ti haṭṭhatuṭṭho ahosi.
Tasmiṃ ca khaṇe tassa seṭṭhino dhītāya ekā dāsī seṭṭhidhītu pupphāni āharituṃ gacchati. Atha naṃ seṭṭhi āha – 『『tvaṃ, amma, etaṃ kammaṃ ṭhapetvā ghosakakumārassa pāde dhovitvā sayanaṃ attharitvā dehī』』ti. Sā tathā katvā āpaṇaṃ gantvā seṭṭhidhītu pupphāni āhari. Seṭṭhidhītā taṃ disvā 『『tvaṃ ajja ciraṃ bahi papañcesī』』ti tassā kujjhitvā 『『kiṃ te ettakaṃ kālaṃ ettha kata』』nti āha. 『『Mā kathesi, ayye, mayā evarūpo nadiṭṭhapubbo, tuyhaṃ kira pitu sahāyakaseṭṭhino putto eko, na sakkā tassa rūpasampattiṃ kathetuṃ. Seṭṭhi maṃ pupphānaṃ atthāya gacchantiṃ 『tassa kumārassa pāde dhovitvā sayanaṃ attharitvā dehī』ti āha, tenāhaṃ bahi ciraṃ papañcesi』』nti. Sāpi kho seṭṭhidhītā tassa kumārassa catutthe attabhāve gharasāminī ahosi, tasmā tassā vacanassa sutakālato paṭṭhāya neva attano ṭhitabhāvaṃ , na nisinnabhāvaṃ aññāsi. Sā tameva dāsiṃ gahetvā tassa nipannaṭṭhānaṃ gantvā taṃ niddāyamānaṃ oloketvā dussante paṇṇaṃ disvā 『『kiṃ nu kho etaṃ paṇṇa』』nti kumāraṃ anuṭṭhāpetvāva paṇṇaṃ gahetvā vācetvā 『『ayaṃ attano maraṇapaṇṇaṃ sayameva gahetvā āgacchatī』』ti taṃ paṇṇaṃ phāletvā tasmiṃ appabuddheyeva 『『mayā tava santikaṃ putto pesito, sahāyakassa me gāmakaseṭṭhissa vayappattā dārikā atthi, tvaṃ sīghaṃ amhākaṃ āṇāpavattiṭṭhāne uppādaṃ dhanaṃ gaṇhitvā sabbasatena mama puttassa gāmakaseṭṭhino dhītaraṃ gahetvā maṅgalaṃ karohi. Maṅgale ca niṭṭhite 『iminā me vidhānena kata』nti mayhaṃ sāsanaṃ pesehi. Ahaṃ tava idha kattabbaṃ jānissāmī』』ti paṇṇaṃ likhitvā tameva lañchanaṃ datvā paṭhamaṃ baddhaniyāmeneva dussante bandhi.
Sopi kho kumāro taṃdivasaṃ tattha vasitvā punadivase seṭṭhiṃ āpucchitvā kammantikassa gāmaṃ gantvā paṇṇaṃ adāsi . Kammantiko paṇṇaṃ vācetvā gāmike sannipātetvā 『『tumheva maṃ na gaṇetha, mama sāmī attano jeṭṭhaputtassa sabbasatena dārikaṃ ānetuṃ mayhaṃ santikaṃ pesesi, vegena imasmiṃ ṭhāne uppādaṃ sampiṇḍethā』』ti sabbaṃ maṅgalasakkāraṃ sajjetvā gāmakaseṭṭhissa sāsanaṃ pesetvā sampaṭicchāpetvā sabbasatena maṅgalakiriyaṃ niṭṭhāpetvā kosambiseṭṭhissa paṇṇaṃ pahiṇi 『『mayā tumhehi pahitapaṇṇe sāsanaṃ sutvā idañcidañca kata』』nti.
Seṭṭhi taṃ sāsanaṃ sutvā aggidaḍḍho viya 『『idāni naṭṭhomhī』』ti cintanavasena lohitapakkhandikarogaṃ patvā 『『yena kenaci taṃ upāyena pakkositvā mama santakassa assāmikaṃ karissāmī』』ti 『『maṅgalassa niṭṭhitakālato paṭṭhāya kasmā mayhaṃ putto bahi hoti, sīghaṃ āgacchatū』』ti sāsanaṃ pesesi. Sāsanaṃ sutvā kumāre gantuṃ āraddhe seṭṭhidhītā cintesi – 『『ayaṃ bālo maṃ nissāya imaṃ sampattiṃ alatthanti na jānāti, yaṃkiñci katvā imassa gamanapaṭibāhanupāyo kātuṃ vaṭṭatī』』ti. Tato naṃ āha – 『『kumāra, mā ativegena gacchāhi, kulagāmaṃ gacchantena nāma attano parivacchaṃ katvā gantuṃ vaṭṭatī』』ti.
Kosambakaseṭṭhipi tassa cirāyanabhāvaṃ ñatvā puna sāsanaṃ pahiṇi 『『kasmā me putto cirāyati, ahaṃ lohitapakkhandikarogaṃ patto, jīvantameva maṃ āgantvā daṭṭhuṃ vaṭṭatī』』ti. Tasmiṃ kāle seṭṭhidhītā tassa ārocesi – 『『na eso tava pitā, tvaṃ pana 『pitā』ti saññaṃ karosi . Esa tava māraṇatthāya kammantikassa paṇṇaṃ pahiṇi, ahaṃ taṃ paṇṇaṃ apanetvā aññaṃ sāsanaṃ likhitvā tava etaṃ sampattiṃ uppādayiṃ. Esa taṃ 『aputtaṃ karissāmī』ti pakkosati, etassa kālakiriyaṃ āgamehī』』ti. Athassa dharamānakasseva kālakatabhāvaṃ sutvā kosambinagaraṃ agamāsi. Seṭṭhidhītāpi tassa bahiyeva saññaṃ adāsi 『『tvaṃ pavisanto sakalagehe tava ārakkhaṃ ṭhapentova pavisāhī』』ti. Sayampi seṭṭhiputtena saddhimeva pavisitvā ubho hatthe ukkhipitvā rodantī viya hutvā andhakāraṭṭhāne nipannakassa seṭṭhissa santikaṃ gantvā sīseneva hadayaṃ pahari. So dubbalatāya teneva pahārena kālamakāsi.
Kumāropi pitu sarīrakiccaṃ katvā 『『tumhe mahāseṭṭhissa maṃ sakaputtoti vadathā』』ti pādamūlikānaṃ lañjaṃ adāsi. Tato sattame divase rājā 『『seṭṭhiṭṭhānārahaṃ ekaṃ laddhuṃ vaṭṭatī』』ti 『『seṭṭhissa saputtakaniputtakabhāvaṃ jānāthā』』ti pesesi. Seṭṭhipādamūlikā rañño seṭṭhissa saputtabhāvaṃ kathayiṃsu. Rājā 『『sādhū』』ti sampaṭicchitvā tassa seṭṭhiṭṭhānaṃ adāsi. So ghosakaseṭṭhi nāma jāto. Atha naṃ bhariyā āha – 『『ayyaputta, tvampi avajāto, ahampi duggatakule nibbattā. Pubbe katakusalavasena pana evarūpaṃ sampattiṃ alabhimha, adhunāpi kusalaṃ karissāmā』』ti. So 『『sādhu bhadde』』ti sampaṭicchitvā devasikaṃ sahassaṃ vissajjetvā dānaṃ paṭṭhapesi.
Tasmiṃ samaye tāsaṃ dvinnaṃ janānaṃ khujjuttarā devalokato cavitvā ghosakaseṭṭhissa gehe dhātiyā kucchismiṃ paṭisandhiṃ gaṇhi. Sā jātakāle khujjā ahosīti khujjuttarātevassā nāmaṃ akaṃsu. Sāmāvatīpi devalokato cavitvā bhaddavatiyaraṭṭhe bhaddiyanagare bhaddavatiyaseṭṭhissa gehe paṭisandhiṃ gaṇhi, sāmātissā nāmaṃ akaṃsu. Aparabhāge tasmiṃ nagare chātakabhayaṃ uppajji, manussā chātakabhayabhītā yena vā tena vā gacchanti. Tadā ayaṃ bhaddavatiyaseṭṭhi bhariyāya saddhiṃ mantesi – 『『bhadde imasmiṃ chātakabhayassa anto na paññāyati, kosambinagare amhākaṃ sahāyakassa ghosakaseṭṭhissa santikaṃ gacchāma, na so amhe disvā pamajjissatī』』ti. Tassa kira so seṭṭhi adiṭṭhasahāyako ahosi, tasmā evamāha. So sesajanaṃ nivattāpetvā bhariyañca dhītarañca gaṇhitvā kosambinagarassa maggaṃ paṭipajji. Te tayopi antarāmagge mahādukkhaṃ anubhavantā anupubbena kosambiṃ patvā ekāya sālāya nivāsaṃ akaṃsu.
Ghosakaseṭṭhipi kho attano gharadvāre kapaṇaddhikavanibbakayācakānaṃ mahādānaṃ dāpesi. Athāyaṃ bhaddavatiyaseṭṭhi cintesi – 『『na sakkā amhehi imināva kapaṇavesena sahāyakassa attānaṃ dassetuṃ, sarīre pākatike jāte sunivatthā supārutā seṭṭhiṃ passissāmā』』ti. Te ubhopi dhītaraṃ ghosakaseṭṭhissa dānaggaṃ pahiṇiṃsu. Sā attano bhattaṃ āharaṇatthāya bhājanaṃ gahetvā dānaggaṃ gantvā ekasmiṃ okāse lajjamānarūpā aṭṭhāsi. Taṃ disvā dānakammiko cintesi – 『『sesajanā sammukhasammukhaṭṭhāne kevaṭṭā macchavilope viya mahāsaddaṃ katvā gaṇhitvā gacchanti, ayaṃ pana dārikā kuladhītā bhavissati, upadhisampadāpissā atthī』』ti.
Tato naṃ āha – 『『tvaṃ, amma, kasmā sesajano viya gaṇhitvā na gacchasī』』ti? Tāta, evarūpaṃ sambādhaṭṭhānaṃ kinti katvā pavisāmīti. Amma, kati pana janā tumheti? Tayo janā, tātāti. So tayo bhattapiṇḍe adāsi. Sā taṃ bhattaṃ mātāpitūnaṃ adāsi, pitā dīgharattaṃ chātakattā atirekaṃ bhuñjitvā kālamakāsi. Sā punadivase gantvā dveyeva bhattapiṇḍe gaṇhi. Taṃdivasaṃ seṭṭhibhariyā bhattena ca kilantatāya seṭṭhino ca maraṇasokena rattibhāgasamanantare kālamakāsi. Sā punadivase seṭṭhidhītā ekameva bhattapiṇḍaṃ gaṇhi. Dānakammiko tassā kiriyaṃ upadhāretvā, 『『amma, tayā paṭhamadivase tayo piṇḍā gahitā, punadivase dve, ajja ekameva gaṇhasi. Kiṃ nu kho kāraṇa』』nti pucchi. Sā taṃ kāraṇaṃ kathesi. Kataragāmavāsino pana, amma, tumheti. Sā tampi kāraṇaṃ nippadesato kathesi. 『『Amma, evaṃ sante tvaṃ amhākaṃ seṭṭhidhītā nāma ahosi, mayhañca aññā dārikā natthi, tvaṃ ito paṭṭhāya mama dhītā, ammā』』ti taṃ dhītaraṃ katvā gaṇhi.
Sā uṭṭhāya samuṭṭhāya dānagge mahāsaddaṃ sutvā 『『kasmā ayaṃ, tāta, uccāsaddamahāsaddo』』ti āha. Amma, mahājanassa antare nāma appasaddaṃ kātuṃ na sakkāti. Ahamettha upāyaṃ jānāmi, tātāti. Kiṃ kātuṃ vaṭṭati, ammāti? Samantā vatiṃ katvā dve dvārāni yojetvā anto bhājanāni ṭhapāpetvā ekena dvārena pavisitvā bhattaṃ gaṇhitvā ekena dvārena nikkhamanaṃ karotha, tātāti. Sādhu, ammāti punadivasato paṭṭhāya tathā kāresi. Tato paṭṭhāya dānaggaṃ padumassaraṃ viya sannisinnasaddaṃ ahosi.
Tato ghosakaseṭṭhi pubbe dānaggasmiṃ uccāsaddamahāsaddaṃ sutvā tadā taṃ asuṇanto dānakammikaṃ pakkosāpetvā pucchi – 『『tvaṃ ajja dānaṃ na dāpesī』』ti. Dinnaṃ , ayyāti. Atha kasmā pubbe viya dānagge saddo na suyyatīti? Āma, ayya, ekā me dhītā atthi, ahaṃ tāya kathitaupāye ṭhatvā dānaggaṃ nissaddamakāsinti. Tava dhītā nāma natthi, kuto te dhītā laddhāti? So vañcetuṃ asakkuṇeyyabhāvena seṭṭhissa sabbaṃ dhītu āgamanavidhānaṃ kathesi. Kasmā pana bho tvaṃ evarūpaṃ bhāriyaṃ kammamakāsi? Tvaṃ ettakaṃ addhānaṃ mama dhītaraṃ attano santike vasamānaṃ nārocesi , vegena taṃ amhākaṃ gehaṃ āṇāpehīti. So tassa vacanaṃ sutvā akāmako āṇāpesi. Tato paṭṭhāya seṭṭhi taṃ dhītuṭṭhāne ṭhapetvā 『『dhītu sakkāraṃ karomī』』ti attano samānajātikehi kulehi dhītu samānavayāni pañca kumārikasatāni tassā parivāramakāsi.
Athekadivasaṃ udeno rājā nagare anusañcaranto taṃ sāmāvatiṃ tāhi kumārīhi parivāritaṃ kīḷamānaṃ disvā 『『kassāyaṃ dārikā』』ti pucchitvā 『『ghosakaseṭṭhissa dhītā』』ti sutvā sassāmikaassāmikabhāvaṃ pucchi. Tato assāmikabhāve kathite 『『gacchatha seṭṭhino kathetha 『tumhākaṃ dhītaraṃ rājā icchatī』』』ti. Taṃ sutvā seṭṭhi 『『amhākaṃ aññā dārikā natthi, ekadhītikaṃ sapattivāse dātuṃ na sakkomā』』ti. Rājā taṃ kathaṃ sutvā seṭṭhiṃ ca seṭṭhibhariyañca bahi katvā sakalagehaṃ lañchāpesi. Sāmāvatī bahi kīḷitvā āgacchantī mātāpitaro bahi nisinnake disvā 『『ammatātā, kasmā idha nisinnatthā』』ti? Te taṃ kāraṇaṃ kathayiṃsu. Ammatātā, kasmā tumhe imaṃ paṭivacanaṃ na jānātha 『『mama dhītā sapattivāse vasantī ekikā vasituṃ na sakkhissati, sacassā parivārā pañcasatā kumāriyo vasāpetha, evaṃ vasissatī』』ti. Idāni evaṃ kathāpetha, tātāti. 『『Sādhu, amma, mayaṃ tava cittaṃ na jānimhā』』ti vatvā te tathā kathayiṃsu. Rājā uttaritaraṃ pasīditvā 『『sahassampi hotu, sabbā ānethā』』ti āha. Atha naṃ bhaddakena nakkhattamuhuttakena pañcamātugāmasataparivāraṃ rājagehaṃ nayiṃsu. Rājā tā pañcasatāpi tassāyeva parivāraṃ katvā abhisekaṃ katvā visuṃ ekasmiṃ pāsāde vasāpesi.
Tena ca samayena kosambiyaṃ ghosakaseṭṭhi kukkuṭaseṭṭhi pavārikaseṭṭhīti tayo janā aññamaññaṃ sahāyakā honti. Te tayopi janā pañcasate tāpase paṭijagganti. Tāpasāpi cattāro māse tesaṃ santike vasitvā aṭṭha māse himavante vasanti. Athekadivasaṃ te tāpasā himavantato āgacchantā mahākantāre tasitā kilantā ekaṃ mahantaṃ vaṭarukkhaṃ patvā tattha adhivatthāya devatāya santikā saṅgahaṃ paccāsīsantā nisīdiṃsu. Devatā sabbālaṅkāravibhūsitaṃ hatthaṃ pasāretvā tesaṃ pānīyapānakādīni datvā kilamathaṃ paṭivinodesi. Te devatāya ānubhāvena vimhitā pucchiṃsu – 『『kiṃ nu kho devate kammaṃ katvā tayā ayaṃ sampatti laddhā』』ti? Devatā āha – loke buddho nāma bhagavā uppanno, so etarahi sāvatthiyaṃ viharati. Anāthapiṇḍiko gahapati taṃ upaṭṭhāti. So uposathadivasesu attano bhatakānaṃ pakatibhattavetanameva datvā uposathaṃ kārāpesi. Athāhaṃ ekadivasaṃ majjhanhike pātarāsatthāya āgato kañci bhatakaṃ kammaṃ karontaṃ adisvā 『『ajja manussā kasmā kammaṃ na karontī』』ti pucchiṃ. Tassa me etamatthaṃ ārocesuṃ. Athāhaṃ etadavocaṃ – 『『idāni upaḍḍhadivaso gato, sakkā nu kho upaḍḍhauposathaṃ kātu』』nti. Tato seṭṭhissa paṭivedetvā 『『sakkā kātu』』nti āha. Svāhaṃ upaḍḍhadivasaṃ uposathaṃ samādiyitvā tadaheva kālaṃ katvā imaṃ sampattiṃ paṭilabhinti.
Atha te tāpasā 『『buddho kira uppanno』』ti sañjātapītipāmojjā tato sāvatthiṃ gantukāmā hutvāpi 『『bahūpakārā no upaṭṭhākaseṭṭhino, tesampi imamatthaṃ ārocessāmā』』ti kosambiṃ gantvā seṭṭhīhi katasakkārabahumānā 『『tadaheva mayaṃ gacchāmā』』ti āhaṃsu. 『『Kiṃ, bhante, turitattha, nanu tumhe pubbe cattāro pañca māse vasitvā gacchathā』』ti vuttā taṃ pavattiṃ ārocesuṃ. 『『Tena hi, bhante, saheva gacchāmā』』ti ca vutte – 『『gacchāma mayaṃ, tumhe saṇikaṃ āgacchathā』』ti sāvatthiṃ gantvā bhagavato santike pabbajitvā arahattaṃ pāpuṇiṃsu.
Tepi seṭṭhino pacchā pañcasatapañcasatasakaṭaparivārā sāvatthiṃ gantvā jetavanato avidūre ṭhāne khandhāvāraṃ bandhitvā satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā ekamantaṃ nisīdiṃsu. Satthā tesaṃ cariyāvasena dhammaṃ desesi. Desanāpariyosāne tayopi sotāpattiphale patiṭṭhāya svātanāya nimantetvā punadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā teneva niyāmena ajjatanāya svātanāyāti nimantetvā addhamāsaṃ khandhāvārabhattaṃ nāma datvā satthāraṃ attano nagaraṃ āgamanatthāya yāciṃsu. Satthā 『『suññāgāre tathāgatā abhiramantī』』ti kathesi. Te 『『aññātaṃ, bhante』』ti vatvā 『『tumhe amhehi pahitasāsanena āgaccheyyāthā』』ti vatvā satthāraṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā attano nagarameva āgantvā tayopi janā sake sake uyyāne vihāre kārāpesuṃ. Ghosakaseṭṭhinā kārito ghositārāmo nāma jāto, kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma jāto, pāvārikaseṭṭhinā kāritaṃ pāvārikambavanaṃ nāma jātaṃ. Te vihāre kārāpetvā satthu dūtaṃ pahiṇiṃsu – 『『satthā amhākaṃ saṅgahaṃ kātuṃ imaṃ nagaraṃ āgacchatū』』ti. Satthā 『『kosambiṃ gamissāmī』』ti mahābhikkhusaṅghaparivāro cārikaṃ nikkhamanto antarāmagge māgaṇḍiyabrāhmaṇassa arahattūpanissayaṃ disvā gamanaṃ vicchinditvā kururaṭṭhe kammāsadammaṃ nāma nigamaṃ agamāsi.
Tasmiṃ samaye māgaṇḍiyo sabbarattiṃ bahigāme aggiṃ juhitvā pātova antogāmaṃ pavisati. Satthāpi punadivase antogāmaṃ piṇḍāya pavisanto paṭipathe māgaṇḍiyabrāhmaṇassa attānaṃ dassesi. So dasabalaṃ disvā cintesi – 『『ahaṃ ettakaṃ kālaṃ mama dhītu rūpasampattiyā sadisaṃ dārakaṃ pariyesanto carāmi, rūpasampattiyā ca satipi evarūpaṃ gahitapabbajjameva patthesiṃ. Ayaṃ kho pana pabbajito abhirūpo dassanīyo mama dhītuyeva anucchaviko』』ti vegena gehaṃ agamāsi. Tassa kira brāhmaṇassa pubbe eko pabbajitavaṃso atthi, tenassa pabbajitameva disvā cittaṃ namati. So brāhmaṇiṃ āmantesi – 『『bhadde mayā evarūpo pabbajito nāma nadiṭṭhapubbo suvaṇṇavaṇṇo brahmavaṇṇo mama dhītuyeva anucchaviko, sīghaṃ me dhītaraṃ alaṅkarohī』』ti. Brāhmaṇiyā dhītaraṃ alaṅkarontiyāva satthā attano ṭhitaṭṭhāne padacetiyāni dassetvā antonagaraṃ pāvisi.
Atha brāhmaṇo brāhmaṇiyā saddhiṃ dhītaraṃ gahetvā taṃ ṭhānaṃ āgacchanto antogāmaṃ paviṭṭhakāle āgatattā ito cito ca olokento dasabalaṃ adisvā brāhmaṇiṃ paribhāsati – 『『tava kāraṇaṃ bhaddakaṃ nāma natthi, tayi papañcaṃ karontiyāva so pabbajito nikkhamitvā gato』』ti. Brāhmaṇa, gato tāva hotu, kataradisābhāgena gatoti? Iminā disābhāgenāti satthu gataṭṭhānaṃ olokentova padacetiyāni disvā 『『bhadde imāni tassa purisassa padāni, ito gato bhavissatī』』ti āha. Atha, brāhmaṇī, satthu padacetiyaṃ disvā cintesi – 『『bālo vatāyaṃ brāhmaṇo attano ganthamattassāpi atthaṃ na jānātī』』ti tena saddhiṃ parihāsaṃ karontī āha – 『『yāva bālo cāsi, brāhmaṇa, evarūpassa nāma purisassa dhītaraṃ dassāmīti vadasi. Rāgena hi rattassa dosena duṭṭhassa mohena mūḷhassa purisassa padaṃ nāma evarūpaṃ na hoti. Loke pana vivaṭacchadassa sabbaññubuddhassa etaṃ padaṃ』』 passa, brāhmaṇa –
『『Rattassa hi ukkuṭikaṃ padaṃ bhave,
Duṭṭhassa hoti avakaḍḍhitaṃ padaṃ;
Mūḷhassa hoti sahasānupīḷitaṃ,
Vivaṭacchadassa idamīdisaṃ pada』』nti.
So brāhmaṇiyā ettakaṃ kathentiyāpi asutvā 『『tvaṃ nāma caṇḍā mukharā』』ti āha. Tesaṃ dvinnampi aññamaññaṃ vivādaṃ karontānaṃyeva satthā piṇḍāya caritvā saddhiṃ bhikkhusaṅghena katabhattakicco brāhmaṇassa dassanūpacāreneva nikkhami. Brāhmaṇo satthāraṃ dūratova āgacchantaṃ disvā brāhmaṇiṃ apasādetvā 『『ayaṃ so puriso』』ti haṭṭhapahaṭṭho dasabalassa purato ṭhatvā 『『bho pabbajita, ahaṃ pātova paṭṭhāya taṃ pariyesanto carāmi, imasmiṃ jambudīpe mama dhītāya samānarūpā itthī nāma natthi, purisopi tayā saddhiṃ samānarūpo nāma natthi, mama dhītaraṃ tuyhaṃ posanatthāya dammi, gaṇhāhi na』』nti āha. Atha naṃ satthā 『『ahaṃ, brāhmaṇa, kāmaggavāsiniyo uttamarūpadharā nānāvaṇṇaṃ kathaṃ kathentiyo mama palobhanatthameva āgantvā santike ṭhitā devadhītāpi na icchiṃ, kimaṅgaṃ pana imaṃ gaṇhissāmī』』ti vatvā imaṃ gāthamāha –
『『Disvāna taṇhaṃ aratiṃ ragañca,
Nāhosi chando api methunasmiṃ;
Kiṃmevidaṃ muttakarīsapuṇṇaṃ,
Pādāpi naṃ samphusituṃ na icche』』ti. (su. ni. 841);
Māgaṇḍiyā cintesi – 『『anatthikena nāma 『ala』nti vattumeva vaṭṭati. Ayaṃ pana mama sarīraṃ muttakarīsapuṇṇaṃ nāma katvā 『pādāpi naṃ samphusituṃ na icche』ti avoca, ekaṃ issariyaṭṭhānaṃ labhantī antaramevassa passissāmī』』ti āghātaṃ bandhi. Satthā taṃ amanasikatvā cariyavasena brāhmaṇassa dhammadesanaṃ ārabhi. Desanāpariyosāne ubhopi jāyampatikā anāgāmiphale patiṭṭhāya 『『idāni amhākaṃ gharāvāsena attho natthī』』ti dhītaraṃ māgaṇḍiyaṃ cūḷapitaraṃ sampaṭicchāpetvā ubhopi pabbajitvā arahattaṃ pāpuṇiṃsu. Atha rājā udeno cūḷamāgaṇḍiyena saddhiṃ vohāraṃ katvā māgaṇḍiyadārikaṃ rājānubhāvena gehaṃ ānetvā abhisekaṃ katvā tassā pañcamātugāmasataparivārāya vasanaṭṭhānaṃ visuṃ pāsādaṃ adāsi.
Satthāpi kho anupubbena cārikaṃ caramāno kosambinagaraṃ sampāpuṇi. Seṭṭhino satthu āgamanaṃ sutvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā ekamantaṃ nisinnā bhagavantaṃ etadavocuṃ – 『『ime, bhante, tayo vihārā tumhe uddissa katā, paṭiggaṇhatha, bhante, vihāre cātuddisassa saṅghassa saṅgahatthāyā』』ti. Paṭiggahesi bhagavā vihāre. Tepi seṭṭhino satthāraṃ svātanāya nimantetvā abhivādetvā gharaṃ agamaṃsu.
Māgaṇḍiyāpi kho satthu āgatabhāvaṃ sutvā chinnabhinnake dhutte pakkosāpetvā tesaṃ lañjaṃ datvā 『『tumhe samaṇaṃ gotamaṃ iminā iminā ca niyāmena akkosathā』』ti vatvā uyyojesi. Te satthu antogāmaṃ pavisanavelāya saparivāraṃ satthāraṃ nānāvidhehi akkosehi akkosiṃsu. Āyasmā ānando satthāraṃ āha – 『『bhante, evarūpe akkosanaṭṭhāne na vasissāma, aññaṃ nagaraṃ gacchāmā』』ti. Satthā, 『『ānanda, tathāgatā nāma aṭṭhahi lokadhammehi na kampanti, ayampi saddo sattāhaṃ nātikkamissati, akkosakānaṃyeva upari patissati, tvaṃ mā vitakkayitthā』』ti. Tepi tayo nagaraseṭṭhino mahāsakkārena bhagavantaṃ pavesetvā mahādānaṃ adaṃsu. Tesaṃ aparāparaṃ dānaṃ dadantānaṃyeva māso atikkami, atha nesaṃ etadahosi – 『『buddhā nāma sabbalokaṃ anukampamānā uppajjanti, aññesampi okāsaṃ dassāmā』』ti. Tato te kosambinagaravāsinopi janassa okāsaṃ akaṃsu. Tato paṭṭhāya nāgarāpi vīthisabhāgena gaṇasabhāgena mahādānaṃ denti.
Athekadivasaṃ satthā bhikkhusaṅghaparivuto mālākārakajeṭṭhakassa gehe nisīdi. Tasmiṃ khaṇe sāmāvatiyā upaṭṭhāyikā khujjuttarā aṭṭha kahāpaṇe ādāya mālatthāya taṃ gehaṃ agamāsi. Mālākārajeṭṭhako taṃ disvā, 『『amma uttare, ajja tuyhaṃ pupphāni dātuṃ khaṇo natthi, ahaṃ buddhappamukhaṃ bhikkhusaṅghaṃ parivisāmi. Tvampi parivesanāya sahāyikā hohi, evaṃ ito paresaṃ veyyāvaccakaraṇato muccissatī』』ti āha. Tato khujjuttarā attanā laddhaṃ bhojanaṃ bhuñjitvā buddhānaṃ bhattagge veyyāvaccaṃ akāsi. Sā satthārā upanisinnakathāvasena kathitaṃ dhammaṃ sabbameva uggaṇhi. Anumodanaṃ pana sutvā sotāpattiphale patiṭṭhāsi.
Sā aññesu divasesu cattārova kahāpaṇe datvā pupphāni gahetvā gacchati, tasmiṃ pana divase diṭṭhasaccabhāvena parasantake cittaṃ anuppādetvā sabbeva aṭṭha kahāpaṇe datvā pacchiṃ pūretvā pupphāni ādāya sāmāvatiyā santikaṃ agamāsi. Atha naṃ sā pucchi – 『『amma uttare, tvaṃ aññesu divasesu na bahūni pupphāni āharasi, ajja pana bahukāni, kiṃ no rājā uttaritaraṃ pasanno』』ti? Sā musāvāde abhabbatāya atīte attanā kataṃ aniguhitvā sabbaṃ kathesi. 『『Atha kasmā ajja bahūni pupphāni āharasī』』ti vuttā ca evamāha – 『『ahaṃ ajja dasabalassa dhammaṃ sutvā amataṃ sacchākāsiṃ, tasmā tumhe na vañcemī』』ti. Taṃ sutvā, 『『amma uttare, tayā laddhaṃ amatadhammaṃ amhākampi dehī』』ti sabbāva hatthaṃ pasārayiṃsu. Ayye, evaṃ dātuṃ na sakkā, ahaṃ pana satthārā kathitaniyāmena tumhākaṃ dhammaṃ desessāmi, tumhe attano hetumhi sati taṃ dhammaṃ labhissathāti. Tena hi, amma uttare, kathehīti. 『『Evaṃ kathetuṃ na sakkā, mayhaṃ uccaṃ āsanaṃ paññāpetvā tumhe nīcāsanesu nisīdathā』』ti āha. Tā pañcasatāpi itthiyo khujjuttarāya uccāsanaṃ datvā sayaṃ nīcāsanāni gahetvā nisīdiṃsu. Khujjuttarāpi sekkhapaṭisambhidāsu ṭhatvā tāsaṃ dhammaṃ desesi. Desanāpariyosāne sāmāvatiṃ jeṭṭhikaṃ katvā sabbāva sotāpattiphale patiṭṭhahiṃsu. Tato paṭṭhāya khujjuttaraṃ veyyāvaccakaraṇato apanetvā 『『tvaṃ satthu dhammakathaṃ sutvā āharitvā amhe sāvehī』』ti āhaṃsu. Khujjuttarāpi tato paṭṭhāya tathā akāsi.
Kasmā panesā dāsī hutvā nibbattāti? Sā kira kassapadasabalassa sāsane ekāya sāmaṇeriyā attano veyyāvaccaṃ kāresi. Tena kammena pañca jātisatāni paresaṃ dāsīyeva hutvā nibbatti. Kasmā pana khujjā ahosīti? Anuppanne kira buddhe ayaṃ bārāṇasirañño gehe vasantī ekaṃ rājakulūpakaṃ paccekabuddhaṃ khujjadhātukaṃ disvā attanā sahavāsīnaṃ mātugāmānaṃ purato parihāsaṃ karontī khujjākārena vicari. Tasmā khujjā hutvā nibbatti. Kiṃ pana katvā sā paññavantī jātāti? Anuppanne buddhe ayaṃ bārāṇasirañño gehe vasantī aṭṭha paccekabuddhe rājagehato uṇhapāyāsassa pūrite patte gahetvā gacchante disvā 『『ettha ṭhapetvā gacchatha, bhante』』ti aṭṭha suvaṇṇakaṭake omuñcitvā adāsi. Tassa kammassa nissandena paññavantī hutvā nibbatti.
Atha kho tā sāmāvatiyā parivārā pañcasatā itthiyo paṭividdhasaccāpi samānā rañño assaddhabhāvena kālena kālaṃ satthu santikaṃ gantvā buddhadassanaṃ na labhanti. Tasmā dasabale antaravīthiṃ paṭipanne vātapānesu nappahontesu attano attano gabbhesu chiddaṃ katvā tehi olokenti . Athekadivasaṃ māgaṇḍiyā attano pāsādatalato nikkhamitvā caṅkamamānā tāsaṃ vasanaṭṭhānaṃ gantvā gabbhacchiddaṃ disvā 『『kimida』』nti pucchi. Tāhi tassā satthari baddhāghātataṃ ajānantīhi – 『『satthā imaṃ nagaraṃ āgato, mayaṃ ettha ṭhatvā satthāraṃ passāma ceva pūjema cā』』ti vutte 『『idānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi kattabbaṃ jānissāmī』』ti cintetvā gantvā raññā saddhiṃ rahogatakāle, 『『mahārāja, sāmāvatimissakānaṃ bahiddhā patthanā atthi, katipāheneva te jīvitaṃ māressanti, sāmāvatī, saparivārā tumhesu sinehaṃ vā pemaṃ vā na karoti, samaṇaṃ pana gotamaṃ antaravīthiyā gacchantaṃ disvā vātapānesu appahontesu tāni khaṇḍitvāpi okāsaṃ katvā olokentī』』ti āha. Rājā 『『na tā evarūpaṃ karissantī』』ti na saddahati. Puna vuttepi na saddahatiyeva. Atha naṃ tikkhattuṃ vuttepi assaddahantaṃ 『『sace me vacanaṃ na saddahasi, tāsaṃ vasanaṭṭhānaṃ gantvā upadhārehi, mahārājā』』ti āha. Rājā gantvā gabbhesu chiddaṃ disvā 『『idaṃ ki』』nti pucchitvā tasmiṃ atthe ārocite tāsaṃ akkujjhitvā kiñci avatvā chiddāni pidahāpesi. Rājā tato paṭṭhāya tāsaṃ pāsāde uddhacchiddakajālavātapānāni kāresi.
Sā tena kāraṇena rājānaṃ kopetuṃ asakkontī, 『『deva, etāsaṃ tumhesu pemaṃ atthi vā natthi vāti jānissāma, aṭṭha kukkuṭe pesetvā tumhākaṃ atthāya pacāpethā』』ti āha. Rājā tassā vacanaṃ sutvā 『『ime pacitvā pesetū』』ti sāmāvatiyā aṭṭha kukkuṭe pahiṇi. Sotāpannā ariyasāvikā jīvamāne kukkuṭe kiṃ pacissati, alanti vatvā pana hatthenapi phusituṃ na icchi. Māgaṇḍiyā 『『hotu, mahārāja, eteyeva ca kukkuṭe samaṇassa gotamassa pacanatthāya pesehī』』ti. Rājā tathā akāsi. Māgaṇḍiyā antarāmaggeyeva kukkuṭe mārāpetvā 『『ime kukkuṭe pacāpetvā samaṇassa gotamassa detū』』ti pahiṇi. Sā tesaṃ matabhāvena dasabalañca uddissa pahitabhāvena pacitvā dasabalassa pesesi. Māgaṇḍiyā 『『passa, mahārājā』』ti vatvā ettakenapi rājānaṃ kopetuṃ nāsakkhi.
Ayaṃ pana udeno tāsu ekekissā vasanaṭṭhāne satta satta divasāni vasi. Athāyaṃ māgaṇḍiyā ekaṃ kaṇhasappapotakaṃ veḷupabbe pakkhipāpetvā attano vasanaṭṭhāne ṭhapesi. Rañño ca yattha katthaci gacchantassa hatthikantavīṇaṃ ādāyayeva gamanaṃ āciṇṇaṃ, māgaṇḍiyā rañño attano santikaṃ āgamanakāle taṃ sappapotakaṃ antovīṇāya pakkhipitvā chiddaṃ pidahāpesi. Atha naṃ sāmāvatiyā santikaṃ gamanakāle, 『『mahārāja, sāmāvatī nāma samaṇassa gotamassa pakkhā, tumhe na gaṇeti. Yaṃ kiñci katvā tumhākaṃ dosameva cinteti, appamattā hothā』』ti āha. Rājā sāmāvatiyā vasanaṭṭhāne sattāhaṃ vītināmetvā puna sattāhe māgaṇḍiyāya nivesanaṃ agamāsi. Sā tasmiṃ āgacchanteyeva 『『kacci te, mahārāja, sāmāvatī otāraṃ na gavesatī』』ti kathentī viya rañño hatthato vīṇaṃ gahetvā cāletvā 『『kiṃ nu kho, mahārāja, ettha abbhantare vicaratī』』ti vatvā sappassa nikkhamanokāsaṃ katvā 『『abbhumme anto sappo』』ti vīṇaṃ chaḍḍetvā palāyi. Tasmiṃ kāle rājā padittaṃ veṇuvanaṃ viya pakkhittaloṇaṃ uddhanaṃ viya ca dosena taṭataṭāyanto 『『vegena saparivāraṃ sāmāvatiṃ pakkosathā』』ti āha. Rājapurisā gantvā pakkosiṃsu.
Sā rañño kuddhabhāvaṃ ñatvā sesamātugāmānaṃ saññamadāsi. 『『Rājā tumhe ghātetukāmo pakkosati, ajja divasaṃ odissakena mettāpharaṇena rājānaṃ pharathā』』ti āha. Rājā tā itthiyo pakkosāpetvā sabbāva paṭipāṭiyā ṭhapetvā mahādhanuṃ ādāya visapītakaṇḍaṃ sannayhitvā dhanuṃ pūretvā aṭṭhāsi. Tasmiṃ khaṇe sabbāva tā sāmāvatippamukhā itthiyo odhiso mettaṃ phariṃsu. Rājā kaṇḍaṃ neva khipituṃ na apanetuṃ sakkoti, gattehi sedā muccanti, sarīraṃ vedhati, mukhato kheḷo patati, gahetabbagahaṇaṃ na passati. Atha naṃ sāmāvatī 『『kiṃ, mahārāja, kilamasī』』ti āha. Āma, devi, kilamāmi, avassayo me hohīti. Sādhu, mahārāja, kaṇḍaṃ mahāpathavimukhaṃ karohīti. Rājā tathā akāsi. Sā 『『rañño hatthato kaṇḍaṃ muccatū』』ti adhiṭṭhāsi. Tasmiṃ khaṇe kaṇḍaṃ mucci. Rājā taṃkhaṇaṃyeva udake nimujjitvā āgamma allakeso allavattho sāmāvatiyā pādesu patitvā 『『khama, devi, mayhaṃ, bhedakānaṃ me vacanena anupadhāretvā etaṃ kata』』nti āha. Khamāmi, devāti. 『『Sādhu, devi, evaṃ tayā mayhaṃ khamitaṃ nāma hoti. Ito paṭṭhāya tumhākaṃ yathāruciyā dasabalassa dānaṃ detha, pacchābhattaṃ vihāraṃ gantvā dhammakathaṃ suṇātha, ajja vo paṭṭhāya parihāraṃ dammīti. Tena hi, deva, ajja paṭṭhāya ekaṃ bhikkhuṃ yācitvā ānetha, yo no dhammaṃ vācessatīti. Rājā satthu santikaṃ gantvā yācanto ānandattheraṃ labhi. Tato paṭṭhāya tā pañcasatā itthiyo theraṃ pakkosāpetvā sakkārasammānaṃ katvā katabhattakiccassa therassa santike dhammaṃ pariyāpuṇanti.
Tā ekadivasaṃ therassa anumodanāya pasannā therassa pañca uttarāsaṅgasatāni adaṃsu. Thero kira pubbe tunnavāyakāle ekassa paccekabuddhassa ekāya sūciyā saddhiṃ hatthatalamattaṃ coḷakhaṇḍaṃ adāsi. So sūciyā phalena imasmiṃ attabhāve mahāpañño ahosi, coḷakhaṇḍassa phalena imināva niyāmena pañcasatakkhattuṃ dussāni paṭilabhi.
Tato māgaṇḍiyā aññaṃ kātabbaṃ apassantī 『『uyyānaṃ gacchāma, mahārājā』』ti āha. Sādhu, devīti. Sā rañño sampaṭicchitabhāvaṃ ñatvā cūḷapitaraṃ pakkosāpetvā āha – 『『amhākaṃ uyyānaṃ gatakāle sāmāvatiyā vasanaṭṭhānaṃ gantvā sāmāvatiṃ saparivāraṃ antokaritvā 『rañño āṇā』ti vatvā dvāraṃ pidahitvā palālena paliveṭhetvā gehe aggiṃ dethā』』ti. Māgaṇḍiyo tassā vacanaṃ sutvā tathā akāsi. Tasmiṃ divase sabbāpi tā itthiyo pubbe katassa upapīḷakakammassānubhāvena samāpattiṃ appetuṃ nāsakkhiṃsu, ekappahāreneva bhusamuṭṭhi viya jhāyiṃsu. Tāsaṃ ārakkhapurisā rañño santikaṃ gantvā, 『『deva, idaṃ nāma kariṃsū』』ti ācikkhiṃsu.
Rājā 『『kena kata』』nti pariyesanto māgaṇḍiyāya kāritabhāvaṃ ñatvā taṃ pakkosāpetvā 『『bhadde, bhaddakaṃ tayā kammaṃ kataṃ mayā kātabbaṃ karontiyā, 『『uṭṭhāya samuṭṭhāya mayhaṃ vadhāya parisakkamānā ghātitā, pasannosmi, tuyhaṃ sampattiṃ dassāmīti tava ñātake pakkosāpehī』』ti āha. Sā rañño kathaṃ sutvā aññātakepi ñātake katvā pakkosāpesi. Rājā sabbesaṃ sannipatitabhāvaṃ ñatvā rājaṅgaṇe galappamāṇesu āvāṭesu nikhanitvā upari ṭhitāni sīsāni bhindāpento mahantehi ayanaṅgalehi kasāpesi. Māgaṇḍiyampi khaṇḍākhaṇḍikaṃ chindāpetvā pūvapacanakaṭāhe pacāpesi.
Kiṃ pana sāmāvatiyā saparivārāya agginā jhāpanakammanti? Sā kira anuppanne buddhe teheva pañcahi mātugāmasatehi saddhiṃ gaṅgāyaṃ kīḷitvā bahititthe ṭhitā sīte jāte avidūraṭṭhāne paccekabuddhassa paṇṇasālaṃ disvā anto asodhetvāva bahi aggiṃ datvā visibbesuṃ. Antopaṇṇasālāya paccekabuddho nirodhasamāpattiṃ samāpajjitvā nisinno. Tā jālāsu pacchinnāsu paccekabuddhaṃ disvā 『『kiṃ amhehi kataṃ, ayaṃ paccekabuddho rañño kulūpako, imaṃ disvā rājā amhākaṃ kujjhissati, idāni naṃ sujjhāpitaṃ kātuṃ vaṭṭatī』』ti aññānipi dārūni pakkhipitvā aggiṃ adaṃsu. Puna jālāya pacchinnāya paccekabuddho samāpattito vuṭṭhāya tāsaṃ passantīnaṃyeva cīvarāni papphoṭetvā vehāsaṃ uppatitvā gato. Tena kammena niraye paccitvā pakkāvasesena imaṃ byasanaṃ pāpuṇiṃsu. Catuparisamajjhe pana kathā udapādi – 『『bahussutā vata khujjuttarā, mātugāmaattabhāve ṭhatvā pañcannaṃ mātugāmasatānaṃ dhammaṃ kathetvā sotāpattiphale patiṭṭhāpesi. Sāmāvatīpi raññā attano appitaṃ kaṇḍaṃ mettāpharaṇena pharitvā paṭibāhī』』ti tassāpi mahājano guṇaṃ kathesi. Evametaṃ vatthu samuṭṭhitaṃ. Atha satthā aparabhāge jetavane nisinno tadeva kāraṇaṃ aṭṭhuppattiṃ katvā khujjuttaraṃ bahussutānaṃ, sāmāvatiṃ mettāvihārīnaṃ aggaṭṭhāne ṭhapesīti.
Uttarānandamātāvatthu
- Pañcame jhāyīnanti jhānābhiratānaṃ upāsikānaṃ, uttarā nandamātā, aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā satthu dhammakathaṃ suṇantī satthāraṃ ekaṃ upāsikaṃ jhānābhiratānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare sumanaseṭṭhiṃ nissāya vasantassa puṇṇasīhassa nāma bhariyāya kucchismiṃ paṭisandhiṃ gaṇhi, uttarātissā nāmaṃ akaṃsu.
Athekasmiṃ nakkhattamahadivase rājagahaseṭṭhi puṇṇaṃ pakkosāpetvā āha – 『『tāta puṇṇa, nakkhattaṃ vā uposatho vā duggatassa kiṃ karissati, evaṃ santepi vadehi 『kiṃ nakkhattaparibbayaṃ gahetvā nakkhattaṃ kīḷissasi, balavagoṇe ca phālañca naṅgalañca gahetvā kasissasī』』』ti. 『『Mama bhariyāya saddhiṃ mantetvā jānissāmi, ayyā』』ti taṃ kathaṃ bhariyāya ārocesi. 『『Seṭṭhi nāma ayyo issaro, tassa tayā saddhiṃ kathentassa kathā sobhati, tvaṃ pana attano kasikammaṃ mā vissajjesī』』ti āha. So tassā vacanaṃ sutvā kasibhaṇḍaṃ ādāya kasituṃ gato.
Taṃdivasañca sāriputtatthero nirodhasamāpattito vuṭṭhāya 『『kassa ajja mayā saṅgahaṃ kātuṃ vaṭṭatī』』ti āvajjento imassa puṇṇassa upanissayaṃ disvā bhikkhācāravelāya pattacīvaramādāya puṇṇassa kasanaṭṭhānaṃ gacchanto avidūre attānaṃ dassesi. Puṇṇo theraṃ disvā kasiṃ ṭhapetvā therassa santikaṃ gantvā pañcapatiṭṭhitena vandi. Thero taṃ oloketvā udakasabhāgaṃ pucchi. Tassa etadahosi – 『『ayyo mukhaṃ dhovitukāmo bhavissatī』』ti. Tato vegena gantvā dantakaṭṭhaṃ āharitvā kappiyaṃ katvā therassa adāsi. There dantakaṭṭhaṃ khādante pattena saddhiṃ dhammakaraṇaṃ nīharitvā udakassa pūretvā āhari. Thero mukhaṃ dhovitvā bhikkhācāramaggaṃ paṭipajji. Puṇṇo cintesi – 『『thero aññesu divasesu imaṃ maggaṃ na paṭipajjati, ajja pana mayhaṃ saṅgahatthāya paṭipanno bhavissati. Aho vata me bhariyā mamatthāya āharaṇakaṃ āhāraṃ therassa patte patiṭṭhapeyyā』』ti.
Athassa bhariyā 『『ajja nakkhattadivaso』』ti pātova attano labhanakaniyāmena khādanīyabhojanīyaṃ saṃvidhāya gahetvā sāmikassa kasanaṭṭhānaṃ āgacchantī antarāmagge theraṃ disvā cintesi – 『『aññesu divasesu mayhaṃ theraṃ disvā deyyadhammo na hoti, deyyadhamme santepi mama ayyaṃ na passāmi, ajja pana dvinnampi sammukhībhāvo jāto. Mama sāmikassa puna sampādetvā āharissāmi, imaṃ tāva āhāraṃ therassa dassāmī』』ti tīhi cetanāhi sampayuttaṃ katvā taṃ bhojanaṃ sāriputtattherassa patte patiṭṭhapetvā 『『evaṃvidhā duggatajīvitā muccāmī』』ti āha. Theropi 『『tava ajjhāsayo pūratū』』ti tassānumodanaṃ katvā tato nivattitvā vihāraṃ agamāsi.
Sāpi puna attano gehaṃ gantvā sāmikassa āhāraṃ sampādetvā ādāya kasanaṭṭhānaṃ gantvā sāmikassa kujjhanabhāvato bhītā 『『sāmi, ajja ekadivasaṃ tava manaṃ sandhārehī』』ti āha. Kiṃ kāraṇāti? Ahaṃ ajja tāva āhāraṃ āharantī antarāmagge theraṃ disvā tava bhāgabhattaṃ therassa patte patiṭṭhapetvā puna gehaṃ gantvā āhāraṃ pacitvā ādāya āgatāmhīti. Manāpaṃ te, bhadde, kataṃ, mayāpi pātova therassa dantakaṭṭhañca mukhodakañca dinnaṃ. Ajja amhākaṃ suppabhātaṃ, sabbampi therassa amhākaṃ santakameva jātanti dvinnampi janānaṃ ekasadisameva cittaṃ ahosi. Atha puṇṇo āhārakiccaṃ katvā bhariyāya ūrumhi sīsaṃ katvā muhuttaṃ nipajji. Athassa niddā okkami. So thokaṃ niddāyitvā pabuddho kasitaṭṭhānaṃ olokesi, olokitolokitaṭṭhānaṃ mahākosātakipupphehi samparikiṇṇaṃ viya ahosi. So bhariyaṃ āha – 『『bhadde, kinnāmetaṃ ajja idaṃ kasitaṭṭhānaṃ suvaṇṇavaṇṇaṃ hutvā khāyatī』』ti. Ayya , ajja te sakaladivasaṃ kilantatāya akkhīni maññe bhamantīti. Bhadde, mayhaṃ assaddahantī sayaṃ olokehīti. Tasmiṃ kāle sā oloketvā sabhāvaṃ ayya, kathesi, evametaṃ bhavissatīti.
Puṇṇo uṭṭhāya ekaṃ kaṭṭhiṃ gahetvā naṅgalasīse pahari, guḷapiṇḍo viya naṅgalasīse allīyitvā aṭṭhāsi. So bhariyaṃ pakkositvā āha – 『『bhadde, aññesaṃ vapitabījaṃ nāma tīhi vā catūhi vā māsehi phalaṃ deti, amhākaṃ pana ayyassa sāriputtattherassa antare ropitena saddhābījena ajjeva avassaṃ phalaṃ dinnaṃ. Imasmiṃ karīsamatte padese āmalakamattopi paṃsupiṇḍo asuvaṇṇo nāma natthī』』ti. Idāni kiṃ karissāma, ayyāti? 『『Bhadde, imaṃ ettakaṃ suvaṇṇaṃ thenetvā khādituṃ nāma na sakkā』』ti bhariyaṃ tasmiṃ ṭhāne ṭhapetvā bhattassa pūretvā ābhataṃ pātiṃ suvaṇṇassa pūretvā gantvā rañño ārocāpesi – 『『eko manusso suvaṇṇapātiṃ gahetvā ṭhito』』ti. Rājā taṃ pakkosāpetvā 『『kahaṃ te, tāta, laddha』』nti pucchi. 『『Deva, mayhaṃ ekaṃ kasitaṭṭhānaṃ sabbaṃ suvaṇṇameva jātaṃ, pahiṇitvā āharāpethā』』ti āha. Tvaṃ kinnāmosīti? Puṇṇo nāma ahaṃ, devāti. Gacchatha, bhaṇe, sakaṭāni yojetvā puṇṇassa kasitaṭṭhānato suvaṇṇamāharathāti.
Sakaṭehi saddhiṃ gatarājapurisā 『『rañño puñña』』nti vatvā suvaṇṇapiṇḍe gaṇhanti, gahitagahitampi kasitaleḍḍuyeva hoti. Te gantvā rañño ārocesuṃ. Tena hi bhaṇe gantvā 『『puṇṇassa puñña』』nti vatvā gaṇhathāti. Gahitagahitaṃ suvaṇṇameva hoti. Te sabbampi taṃ suvaṇṇaṃ āharitvā rājaṅgaṇe rāsiṃ akaṃsu. Rāsi ubbedhena tālappamāṇo ahosi. Rājā vāṇije pakkosāpetvā 『『kassa gehe ettakaṃ suvaṇṇaṃ atthī』』ti pucchi. Natthi, deva, kassacīti. Ettakassa pana dhanassa sāmino kiṃ kātuṃ vaṭṭatīti? Dhanaseṭṭhiṃ nāma naṃ kātuṃ vaṭṭati, devāti? Tena hi puṇṇaṃ imasmiṃ nagare dhanaseṭṭhiṃ nāma karothāti sabbaṃ taṃ suvaṇṇaṃ tasseva datvā taṃdivasaṃyevassa seṭṭhiṭṭhānaṃ adāsi. So seṭṭhi maṅgalaṃ karonto sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sattame divase dasabalassa bhattānumodanāya puṇṇaseṭṭhipi bhariyāpi dhītāpi sabbe sotāpattiphale patiṭṭhahiṃsu.
Aparabhāge rājagahaseṭṭhi 『『puṇṇaseṭṭhino vayappattā dārikā atthī』』ti sutvā attano puttassa kāraṇā tassa gehaṃ pesesi. So tassa sāsanaṃ sutvā 『『nāhaṃ dhītaraṃ dassāmī』』ti paṭisāsanaṃ pesesi. Sumanaseṭṭhipi puna pesesi – 『『tvaṃ mama gehaṃ nissāya vasitvā idāni ekappahāreneva issaro hutvā mayhaṃ dārikaṃ na desī』』ti. Tato puṇṇaseṭṭhi āha – 『『imaṃ tāva tumhākaṃ seṭṭhi sabhāvameva kathesi , puriso nāma sabbakāle evaṃvidhoyevāti na sallakkhetabbo. Ahañhi idāni tādise purise dāse katvā gahetuṃ sakkomi, tuyhaṃ pana jātiṃ vā gottaṃ vā na kopemi. Apica kho mama dhītā sotāpannā ariyasāvikā devasikaṃ kahāpaṇagghanakehi pupphehi pūjaṃ karoti, tamahaṃ tumhādisassa micchādiṭṭhikassa gehaṃ na pesessāmī』』ti. Evaṃ puṇṇaseṭṭhissa paṭibāhakabhāvaṃ ñatvā rājagahaseṭṭhi puna sāsanaṃ pesesi – 『『porāṇakaṃ vissāsaṃ mā bhindatu, ahaṃ mayhaṃ suṇisāya devasikaṃ dvinnaṃ kahāpaṇānaṃ andhanakāni pupphāni sajjāpessāmī』』ti. So 『『sādhū』』ti sampaṭicchitvā dhītaraṃ tassa gharaṃ pesesi.
Athekadivasaṃ sā puṇṇaseṭṭhino dhītā uttarā attano sāmikaṃ evamāha – 『『ahaṃ attano kulagehe māsassa aṭṭha divasāni nibaddhaṃ uposathakammaṃ karomi, idānipi tumhesu sampaṭicchantesu uposathaṅgāni adhiṭṭhaheyya』』nti. So 『『na sakkā』』ti taṃ na sampaṭicchi. Sā taṃ saññāpetuṃ asakkontī tuṇhī ahosi. Puna antovasse 『『uposathikā bhavissāmī』』ti tadāpi okāsaṃ kārentī neva alattha. Sā antovasse aḍḍhatiyesu māsesu atikkantesu aḍḍhamāse avasiṭṭhe mātāpitūnaṃ sāsanaṃ pesesi – 『『ahaṃ tumhehi cārake pakkhittā ettake addhāne ekadivasampi uposathaṅgāni adhiṭṭhātuṃ na labhāmi, pañcadasa me kahāpaṇasahassāni pesethā』』ti. Te dhītu sāsanaṃ sutvā 『『kiṃkāraṇā』』ti apucchitvāva pahiṇiṃsu. Uttarā te kahāpaṇe gaṇhitvā tasmiṃ nagare sirimā nāma gaṇikā atthi, taṃ pakkosāpetvā 『『amma sirime, ahaṃ imaṃ aḍḍhamāsaṃ uposathaṅgāni adhiṭṭhahissāmi, tvaṃ imāni pañcadasa kahāpaṇasahassāni gahetvā imaṃ aḍḍhamāsaṃ seṭṭhiputtaṃ paricarāhī』』ti. Sā 『『sādhu, ayye』』ti sampaṭicchi. Tato paṭṭhāya seṭṭhiputto 『『ahaṃ sirimāya saddhiṃ modissāmī』』ti uttarāya aḍḍhamāsaṃ uposathakammaṃ sampaṭicchi.
Sā tena sampaṭicchitabhāvaṃ ñatvā divase divase pātova dāsigaṇaparivutā satthu sahatthā khādanīyabhojanīyaṃ saṃvidahitvā satthari bhattakiccaṃ katvā vihāraṃ gate uposathaṅgāni adhiṭṭhāya pāsādavaraṃ āruyha attano sīlāni āvajjamānā nisīdati. Evaṃ aḍḍhamāsaṃ vītināmetvā uposathaṃ vissajjanadivase pātova yāgukhajjakādīni saṃvidahantī vicarati. Tasmiṃ samaye seṭṭhiputto sirimāya saddhiṃ uparipāsādavaragato jālavātapānaṃ vivaritvā antaravatthuṃ olokento aṭṭhāsi. Uttarā, vātapānacchiddena uddhaṃ olokesi. Seṭṭhiputto uttaraṃ oloketvā 『『nerayikajātikā vatāyaṃ evaṃvidhaṃ nāma sampattiṃ pahāya ukkhalikamasimakkhitā hutvā nikkāraṇā dāsīnaṃ antare vicaratī』』ti sitaṃ akāsi. Uttarā, tassa pamādabhāvaṃ ñatvā 『『ayaṃ bālo nāma attano sampatti sabbakālaṃ thāvarāti saññī bhavissatī』』ti sayampi sitaṃ akāsi. Tato sirimā 『『ayaṃ ceṭikā mayi ṭhitāya evaṃ mama sāmikena saddhiṃ sitaṃ karotī』』ti kupitā vegena otari. Uttarā, tassā āgamanākappeneva 『『ayaṃ bālā aḍḍhamāsamattaṃ imasmiṃ gehe vasitvā mayhamevetaṃ gehantisaññī jātā』』ti ñatvā taṅkhaṇaññeva mettājhānaṃ samāpajjitvā aṭṭhāsi. Sirimāpi dāsīnaṃ antarena āgantvā uḷuṅkaṃ gahetvā pūvapacanaṭṭhāne pakkuthitatelassa pūretvā uttarāya matthake āsiñci, mettājhānassa vipphārena uttarāya matthake āsittaṃ pakkuthitatelaṃ padumapatte āsittaudakaṃ viya vinivattitvā gataṃ.
Tasmiṃ khaṇe sirimāya samīpe ṭhitā dāsiyo taṃ oloketvā, 『『bho je, tvaṃ amhākaṃ ayyāya hatthato mūlaṃ gahetvā āgatā imasmiṃ gehe vasamānā amhākaṃ ayyāya sadisā bhavituṃ vāyamasī』』ti sammukhaṭṭhāne taṃ paribhāsiṃsu. Tasmiṃ khaṇe sirimā attano āgantukabhāvaṃ aññāsi. Sā tatova gantvā uttarāya pādesu patitvā, 『『ayye, anupadhāretvā me kataṃ, khamatha mayha』』nti āha. Amma sirime, nāhaṃ tava imasmiṃ ṭhāne khamissāmi, ahaṃ sapitikā dhītā, dasabale khamanteyeva khamissāmīti.
Satthāpi kho bhikkhusaṅghaparivāro āgantvā uttarāya nivesane paññattāsane nisīdi. Sirimā gantvā satthu pādesu patitvā, 『『bhante, mayā ayyāya uttarāya antare eko doso kato, tumhesu khamantesu khamissāmīti vadati, khamatha mayhaṃ bhagavā』』ti. Khamāmi te sirimeti. Sā tasmiṃ kāle gantvā uttaraṃ khamāpesi. Taṃdivasañca sirimā dasabalassa bhattānumodanaṃ sutvā –
『『Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;
Jine kadariyaṃ dānena, saccenālikavādina』』nti. (dha. pa. 223) –
Gāthāpariyosāne sotāpattiphale patiṭṭhitā dasabalaṃ nimantetvā punadivase mahādānaṃ adāsi. Evametaṃ vatthu samuṭṭhitaṃ. Aparabhāge pana satthā jetavane nisīditvā upāsikāyo ṭhānantaresu ṭhapento uttaraṃ nandamātaraṃ jhāyīnaṃ aggaṭṭhāne ṭhapesīti.
Suppavāsāvatthu
- Chaṭṭhe paṇītadāyikānanti paṇītarasadāyikānaṃ upāsikānaṃ, suppavāsā koliyadhītā, aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā satthu dhammadesanaṃ suṇantī satthāraṃ ekaṃ upāsikaṃ paṇītadāyikānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde koliyanagare khattiyakule nibbatti, suppavāsātissā nāmaṃ akaṃsu. Sā vayappattā ekassa sakyakumārassa gehaṃ gatā, paṭhamadassaneyeva satthu dhammakathaṃ sutvā sotāpattiphale patiṭṭhāsi. Sā aparabhāge sīvaliṃ nāma dārakaṃ vijāyi. Tassa vatthu heṭṭhā vitthāritameva.
Sā ekasmiṃ samaye buddhappamukhassa bhikkhusaṅghassa nānaggarasapaṇītabhojanaṃ adāsi. Satthā katabhattakicco anumodanaṃ karonto suppavāsāya imaṃ dhammaṃ desesi 『『bhojanaṃ suppavāse dentī ariyasāvikā paṭiggāhakānaṃ pañca ṭhānāni deti. Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti. Āyuṃ kho pana datvā āyussa bhāginī hoti dibbassa vā mānusassa vā…pe… paṭibhānaṃ datvā paṭibhānassa bhāginī hoti dibbassa vā mānusassa vā』』ti. Evametaṃ vatthu samuṭṭhitaṃ. Atha aparabhāge satthā jetavane nisīditvā upāsikāyo ṭhānantaresu ṭhapento suppavāsaṃ koliyadhītaraṃ paṇītadāyikānaṃ aggaṭṭhāne ṭhapesīti.
Suppiyāvatthu
- Sattame gilānupaṭṭhākīnanti gilānupaṭṭhākīnaṃ upāsikānaṃ, suppiyā upāsikā, aggāti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā aparabhāge satthu dhammadesanaṃ suṇantī satthāraṃ ekaṃ upāsikaṃ gilānupaṭṭhākīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde bārāṇasiyaṃ kulagehe nibbatti, suppiyātissā nāmaṃ akaṃsu. Aparabhāge satthā bhikkhusaṅghaparivāro bārāṇasiṃ agamāsi. Sā tathāgatassa paṭhamadassaneyeva dhammaṃ sutvā sotāpattiphale patiṭṭhāsi.
Athekadivasaṃ dhammassavanatthāya vihāraṃ gatā. Vihāracārikaṃ caramānā ekaṃ bhikkhuṃ gilānaṃ disvā abhivādetvā paṭisanthāraṃ katvā 『『ayyassa kiṃ laddhuṃ vaṭṭatī』』ti pucchi. Rasaṃ laddhuṃ vaṭṭati, upāsiketi. 『『Hotu, bhante, ahaṃ pahiṇissāmī』』ti theraṃ abhivādetvā antonagaraṃ gantvā punadivase pavattamaṃsatthāya dāsiṃ antarāpaṇaṃ pesesi. Sā sakalanagare pavattamaṃsaṃ alabhitvā aladdhabhāvaṃ kathesi. Upāsikā cintesi – 『『ahaṃ ayyassa rasaṃ pahiṇissāmīti vatvā sace na pesessāmi , ayyo aññatopi alabhanto kilamissati, yaṃkiñci katvā pesetuṃ vaṭṭatī』』ti gabbhaṃ pavisitvā ūrumaṃsaṃ chinditvā dāsiyā adāsi 『『idaṃ maṃsaṃ gahetvā sambhārehi yojetvā rasaṃ katvā vihāraṃ netvā ayyassa dehi. So ce maṃ pucchati, gilānāti vadehī』』ti. Sā tathā akāsi.
Satthā taṃ kāraṇaṃ ñatvā punadivase bhikkhācāravelāya bhikkhusaṅghaparivuto upāsikāya gehaṃ agamāsi. Sā tathāgatassa āgatabhāvaṃ sutvā sāmikaṃ āmantesi – 『『ayyaputta, ahaṃ satthu santikaṃ gantuṃ na sakkomi, gaccha tvaṃ satthāraṃ antogehaṃ pavesetvā nisīdāpehī』』ti. So tathā akāsi. Satthā 『『kahaṃ suppiyā』』ti pucchi. Gilānā, bhanteti. Pakkosatha, nanti. Atha te gantvā 『『satthā taṃ pakkosatī』』ti āhaṃsu. Sā cintesi – 『『sabbalokassa hitānukampako satthā na imaṃ kāraṇaṃ adisvā pakkosāpessatī』』ti sahasā mañcamhā vuṭṭhāsi. Athassā buddhānubhāvena taṃkhaṇaṃyeva vaṇo ruhitvā succhavi ahosi sesaṭṭhānato atirekataraṃ vippasannavaṇṇo. Tasmiṃ khaṇe upāsikā sitaṃ katvā dasabalaṃ pañcapatiṭṭhitena vanditvā ekamantaṃ nisīdi. Satthā 『『imissā upāsikāya kiṃ aphāsuka』』nti pucchi. Sā attanā katakāraṇaṃ sabbaṃ kathesi. Satthā katabhattakicco vihāraṃ gantvā bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ anekapariyāyena vigarahitvā sikkhāpadaṃ (mahāva. 280) paññapesi. Evametaṃ vatthu samuṭṭhitaṃ. Aparabhāge satthā jetavane nisinno upāsikāyo ṭhānantaresu ṭhapento suppiyaṃ upāsikaṃ gilānupaṭṭhākīnaṃ aggaṭṭhāne ṭhapesīti.
Kātiyānīvatthu
- Aṭṭhame aveccappasannānanti adhigatena acalappasādena samannāgatānaṃ upāsikānaṃ, kātiyānī, aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā satthāraṃ ekaṃ upāsikaṃ aveccappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kuraragharanagare nibbatti, kātiyānītissā nāmaṃ akaṃsu.
Sā aparabhāge vayappattā kuraragharikāya, kāḷiyā sahāyikā, daḷhamittā ahosi. Yadā pana kuṭikaṇṇasoṇatthero 『『dasabalassa kathitaniyāmena mayhampi dhammaṃ kathehī』』ti mātarā yācito rattibhāge antonagare alaṅkatadhammāsane nisīditvā mātaraṃ kāyasakkhiṃ katvā dhammadesanaṃ ārabhi, tadā ayaṃ kātiyānī upāsikā kāḷiyā saddhiṃ gantvā parisapariyante dhammaṃ suṇantī aṭṭhāsi. Tasmiṃ samaye pañcamattāni corasatāni antonagare divā katasaññāya koṭito paṭṭhāya ummaṅgaṃ khanitvā imissā kātiyāniyā gharaṃ sampāpuṇiṃsu. Tesaṃ corajeṭṭhako tehi saddhiṃ apavisitvā 『『kiṃ nu kho ayaṃ parisā sannipatitā』』ti vīmaṃsanatthāya soṇattherassa dhammakathanaṭṭhānaṃ gantvā parisapariyante tiṭṭhamāno imissā kātiyāniyā piṭṭhipasse aṭṭhāsi.
Tasmiṃ samaye, kātiyānī, dāsiṃ āmantesi – 『『gaccha je, gehaṃ pavisitvā dīpatelaṃ āhara, mayaṃ dīpe jāletvā dhammaṃ sossāmā』』ti. Sā gharaṃ gantvā ummaṅge core disvā dīpatelaṃ agaṇhitvāva āgantvā attano ayyāya ārocesi – 『『ayye, gehe corā ummaṅgaṃ khanantī』』ti. Taṃ sutvā corajeṭṭhako cintesi – 『『sacāyaṃ imissā kathaṃ gaṇhitvā gehaṃ gamissati , ettheva naṃ asinā dvedhā chindissāmi. Sace pana gahitanimitteneva dhammaṃ suṇissati, corehi gahitabhaṇḍakampi puna dāpessāmī』』ti. Kātiyānīpi kho dāsiyā kathaṃ sutvā, 『『amma, mā saddaṃ kari, corā nāma harantā attanā diṭṭhameva harissanti, ahaṃ pana ajja dullabhassavanaṃ suṇāmi, mā dhammassa antarāyaṃ karohī』』ti āha. Corajeṭṭhako tassā vacanaṃ sutvā cintesi – 『『iminā ajjhāsayena ṭhitāya nāma gehe bhaṇḍaṃ harantehi amhehi mahāpathavī pavisitabbā bhaveyyā』』ti. So tāvadeva gantvā corehi gahitabhaṇḍaṃ chaḍḍāpetvā corehi saddhiṃ āgantvā dhammaṃ suṇanto parisapariyante aṭṭhāsi. Kātiyānīpi upāsikā therassa desanāpariyosāne sotāpattiphale patiṭṭhāsi.
Atha aruṇe uggate corajeṭṭhako gantvā upāsikāya pādesu patitvā, 『『ayye, sabbesaṃyeva no khamāhī』』ti āha. Kiṃ pana tumhehi mayhaṃ katanti? So sabbaṃ attanā katadosaṃ ārocesi. Tena hi, tātā, khamāmi tumhākanti. Ayye, amhākaṃ evaṃ khamitaṃ nāma na hoti, tumhākaṃ pana puttattherassa santike sabbesaṃyeva no pabbajjaṃ dāpehīti. Sā sabbepi te gahetvā kuṭikaṇṇasoṇattherassa santike pabbājesi. Tepi kho corā therassa santike pabbajitā sabbeva arahattaṃ pāpuṇiṃsu. Evametaṃ vatthu samuṭṭhitaṃ. Aparabhāge satthā jetavane viharanto upāsikāyo ṭhānantaresu ṭhapento kātiyāniṃ upāsikaṃ aveccappasannānaṃ aggaṭṭhāne ṭhapesīti.
Nakulamātāvatthu
- Navame vissāsikānanti vissāsakathaṃ kathentīnaṃ upāsikānaṃ, nakulamātā gahapatānī, aggāti dasseti. Yaṃ panettha vattabbaṃ, taṃ sabbaṃ heṭṭhā upāsakapāḷiyaṃ vuttameva. Kevalaṃ idha nakulamātaraṃ dhuraṃ katvā veditabbanti.
Kāḷīkuraragharikāvatthu
- Dasame anussavappasannānanti anussaveneva uppannena pasādena samannāgatānaṃ upāsikānaṃ antare, kāḷī upāsikā, kuraragharikā aggāti dasseti. Sā kira padumuttarabuddhakāle haṃsavatiyaṃ kuraragharanagare nibbattā satthu dhammakathaṃ suṇantī satthāraṃ ekaṃ upāsikaṃ anussavappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare kulagehe nibbatti, kāḷītissā nāmaṃ akaṃsu.
Sā vayappattā kuraragharanagare kulagehaṃ gatā. Athassā saṃvāsena gabbho patiṭṭhahi. Sā paripuṇṇagabbhā 『『paresaṃ gehe gabbhavuṭṭhānaṃ nāma appatirūpa』』nti attano kulanagarameva āgantvā rattibhāgasamanantare attano pāsādassa upari ākāse ṭhitānaṃ sātāgirahemavatānaṃ ratanattayassa vaṇṇaṃ kathentānaṃ kathaṃ sutvā anussavikappasādaṃ uppādetvā satthu adassaneneva sotāpattiphale patiṭṭhāsi, aparabhāge panassā gabbhavuṭṭhānaṃ ahosīti sabbaṃ vatthu heṭṭhā vitthāritameva. Aparabhāge pana satthā jetavane bhikkhusaṅghamajjhe nisīditvā upāsikāyo ṭhānantaresu ṭhapento imaṃ upāsikaṃ anussavappasannānaṃ aggaṭṭhāne ṭhapesīti.
Dasasuttaparimāṇāya upāsikāpāḷiyā vaṇṇanā niṭṭhitā.
Ettāvatā ca manorathapūraṇiyā
Aṅguttaranikāya-aṭṭhakathāya
Sabbāpi etadaggapāḷivaṇṇanā niṭṭhitā.
- Aṭṭhānapāḷi
(15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā
- Aṭṭhānapāḷiyā aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca vuccati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Tassa hi diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotasamāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipiti bahūni nāmāni honti. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu kañci ekaṃ saṅkhārampi. Niccatoupagaccheyyāti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi na upalabbhati. Yaṃ puthujjanoti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi. Sassatadiṭṭhiyā hi so tebhūmakesu saṅkhatasaṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catutthabhūmakasaṅkhārā pana tejussadattā divasaṃsantatto ayoguḷo viya makkhikānaṃ, diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na honti. Iminā nayena kañci saṅkhāraṃ sukhatotiādīsupi attho veditabbo.
269.Sukhato upagaccheyyāti 『『ekantasukhī attā hoti ārogo parammaraṇā』』ti (dī. ni. 1.76, 79; ma. ni. 3.21, 22) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhādhibhūto pariḷāhavūpasamatthaṃ mattahatthiparittāsito viya cokkhabrāhmaṇo gūthaṃ kañci saṅkhāraṃ sukhato upagacchati.
- Attavāre kasiṇādipaṇṇattisaṅgahatthaṃ 『『saṅkhāra』』nti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmakavasena paricchedo veditabbo, puthujjanassa tebhūmakavasena . Sabbavāresu vā ariyasāvakassāpi tebhūmakavaseneva paricchedo vaṭṭati. Yaṃ yaṃ hi puthujjano gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto taṃ gāhaṃ viniveṭheti. Iti imasmiṃ suttattaye puthujjanattaggāhaviniveṭhanaṃ nāma kathitaṃ.
271.Mātarantiādīsu janikāva mātā, janakova pitā, manussabhūtova khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi bhavantaragataṃ ariyasāvakaṃ attano ariyasāvakabhāvaṃ ajānantampi koci evaṃ vadeyya 『『imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī』』ti, neva so taṃ jīvitā voropeyya. Athāpi naṃ evaṃ vadeyyuṃ 『『sace imaṃ na ghātessasi, sīsaṃ te chindissāmā』』ti. Sīsamevassa chindeyyuṃ, na ca so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca balavadīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati. Mahābalo ca ariyasāvako, yo etāni kammāni na karotīti.
274.Paduṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya.
275.Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāya ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya. Vuttampi cetaṃ 『『pañcahupāli , ākārehi saṅgho bhijjati – kammena, uddesena, voharanto, anussāvanena, salākaggāhenā』』ti (pari. 458).
Tattha kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi uppattīhi adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti 『『nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthu sāsanaṃ gāheyyāti cittampi uppādetuṃ na tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalā, kiṃ ahaṃ apāyato na bhāyāmī』』tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena . Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā 『『gaṇhatha imaṃ salāka』』nti salākaggāhena.
Ettha ca kammeva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gahitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gahetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako. Tesaṃ āvibhāvatthaṃ –
『『Kammato dvārato ceva, kappaṭṭhitiyato tathā;
Pākasādhāraṇādīhi, viññātabbo vinicchayo』』.
Tattha kammato tāva – ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti, tassa vipākaṃ paṭibāhissāmīti sakalacakkavāḷaṃ mahācetiyappamāṇehipi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnassa bhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manusso tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃva pana vasena ayaṃ pañho kathito.
Tattha eḷakacatukkaṃ, saṅgāmacatukkaṃ, coracatukkañca kathetabbaṃ. Eḷakaṃ māressāmīti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati. Eḷakābhisandhinā mātāpitiabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati, mātāpitiabhisandhinā mātāpitaro mārento phusateva. Esa nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni . Manussaarahantameva ca māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghātako hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi, kammaṃ pana bhāriyaṃ, ānantariyasadisameva.
Lohituppāde tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi, sarīrassa pana antoyeva ekasmiṃ ṭhāne lohitaṃ samosarati. Devadattena paviddhasilato bhijjitvā gatā sakalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Tathā karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsukamakāsi. Tathā karontassa puññakammameva hoti.
Atha ye parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti, dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti, ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhayamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati. Bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojāharaṇasākhaṃ vā pūtisākhaṃ vā chindituṃ vaṭṭatiyeva, sarīrapaṭijaggane viya puññampi hoti.
Saṅghabhedepi sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvanasalākaggāhassa kammaṃ vā karontassa uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭatīti saññāya vā karontassa bhedova hoti, na ānantariyakammaṃ. Tathā navato ūnaparisāya. Sabbantimena paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati, tassa ānantariyakammaṃ hoti. Tassa anuvattakānaṃ adhammavādīnaṃ mahāsāvajjakammaṃ , dhammavādino pana anavajjā. Tattha navannameva saṅghabhede idaṃ suttaṃ – 『『ekato, upāli, cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti 『ayaṃ dhammo ayaṃ vinayo idaṃ satthu sāsanaṃ, imaṃ gaṇhatha, imaṃ rocethā』ti. Evaṃ kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā , upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā』』ti (cūḷava. 351). Etesu ca pana pañcasu saṅghabhedo vacīkammaṃ, sesāni kāyakammānīti evaṃ kammato viññātabbo vinicchayo.
Dvāratoti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni panettha cattāri āṇattikavijjāmayappayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti, saṅghabhedo hatthamuddhāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti evamettha dvāratopi viññātabbo vinicchayo.
Kappaṭṭhitiyatoti saṅghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante hi kappe vā kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi 『sve kappo vinassissatī』』ti ajja saṅghabhedaṃ karoti, sveva muccati, ekadivasameva niraye paccati. Evaṃ karaṇaṃ pana natthi. Sesāni cattāri kammāni ānantariyāneva honti, na kappaṭṭhitiyānīti evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo.
Pākatoti yena ca pañcapetāni kammāni katāni honti, tassa saṅghabhedoyeva paṭisandhivasena vipaccati, sesāni 『『ahosikammaṃ nāhosi kammavipāko』』ti evamādīsu saṅkhaṃ gacchanti. Saṅghabhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve sace pitā sīlavā hoti, mātā dussīlā, no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātā sīlavatī, mātughāto. Dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati . Mātā hi dukkarakārinī bahūpakārā ca puttānanti. Evamettha pākatopi viññātabbo vinicchayo.
Sādhāraṇādīhīti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni. Saṅghabhedo pana 『『na kho, upāli bhikkhunī, saṅghaṃ bhindati, na sikkhamānā, na sāmaṇero, na sāmaṇerī , na upāsako, na upāsikā saṅghaṃ bhindati. Bhikkhu kho, upāli, pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī』』ti (cūḷava. 351) vacanato vuttappakārassa bhikkhunova hoti, na aññassa, tasmā asādhāraṇo. Ādisaddena sabbepete dukkhavedanāya sahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo.
276.Aññaṃsatthāranti 『『ayaṃ me satthā satthu kiccaṃ kātuṃ asamattho』』ti bhavantarepi aññaṃ titthakaraṃ 『ayaṃ me satthā』』ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho.
277.Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni jātikhettaṃ, āṇākhettaṃ visayakhettanti. Tattha jātikhettaṃ nāma dasasahassī lokadhātu. Sā hi tathāgatassa mātukucchismiṃ okkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṅkhāravossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyaparittamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā pavattati. Visayakhettassa pana parimāṇaṃ natthi. Buddhānañhi 『『yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇa』』nti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddeso 85; paṭi. ma. 3.5) vacanato avisayo nāma natthi.
Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi hi piṭakāni – vinayapiṭakaṃ, suttantapiṭakaṃ, abhidhammapiṭakaṃ. Tisso saṅgītiyo – mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtattherassa saṅgīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi.
Apubbaṃ acarimanti apure apacchā, ekato na uppajjanti. Pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha bodhipallaṅke 『『bodhiṃ appatvā na uṭṭhahissāmī』』ti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhikkhaṇe dasasahassacakkavāḷakampaneneva khettapariggaho kato, etthantare aññassa buddhassa uppatti nivāritāva hoti. Parinibbānato paṭṭhāya yāva sāsapamattāpi dhātu tiṭṭhati, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.
Kasmā pana apubbaṃ acarimaṃ na uppajjantīti? Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha – 『『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho』』ti (a. ni. 1.172). Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, anacchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷārā na honti, bhikkhūpi bahutāya anacchariyā jātā, evaṃ buddhāpi bhaveyyuṃ. Tasmā na uppajjanti.
Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādikaṃ dhammaṃ eko deseti, aññena uppajjitvāpi sova dhammo desetabbo siyā. Tato anacchariyo siyā. Ekasmiṃ pana dhammaṃ desente desanāpi acchariyāva hoti.
Vivādabhāvato ca. Bahūsu ca buddhesu uppannesu bahūnaṃ ācariyānaṃ antevāsikā viya 『『amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā』』ti vivadeyyuṃ, tasmāpi evaṃ na uppajjanti.
Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi tattha (mi. pa. 5.1.1) –
『『Bhante, nāgasena, bhāsitampi hetaṃ bhagavatā – 『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ , netaṃ ṭhānaṃ vijjatī』ti. Desentā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ eko uddeso ekā kathā ekā sikkhā ekā anusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe na uppajjanti. Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto, yadi dutiyopi buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya. Ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ. Tattha me kāraṇaṃ desehi, yathāhaṃ nissaṃsayo bhaveyyanti』』.
『『Ayaṃ, mahārāja, dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti. Yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.
『『Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya. Ekasmiṃ purise abhirūḷhe sā nāvā samupādikā bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhiruheyya. Api nu sā, mahārāja, nāvā dvinnampi dhāreyyāti? Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udaketi. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya…pe… na ṭhānamupagaccheyya.
『『Yathā vā pana, mahārāja, puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāva kaṇṭhamabhipūrayitvā. So dhāto pīṇito paripuṇṇo nirantaro tandikato anonamitadaṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya. Api nu kho so, mahārāja, puriso sukhito bhaveyyāti? Na hi, bhante, sakiṃbhuttova mareyyāti. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī…pe… na ṭhānamupagaccheyyāti.
『『Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavi calatīti? Idha, mahārāja, dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasamā. Ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, api nu taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyāti? Na hi, bhante, nābhipi tassa phaleyya, arāpi tassa bhijjeyyuṃ, nemīpi tassa opateyyuṃ, akkhopi tassa bhijjeyyāti. Kiṃ nu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatīti ? Āma, bhanteti. Evameva kho, mahārāja, atidhammabhārena pathavī calatīti.
『『Api ca, mahārāja, imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ. Aññampi tattha abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, parisāya vivādo uppajjeyya, 『tumhākaṃ buddho, amhākaṃ buddho』ti ubhatopakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjati, 『tumhākaṃ amacco amhākaṃ amacco』ti ubhatopakkhajātā honti. Evameva kho, mahārāja, yadi dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, parisāya vivādo uppajjeyya, 『tumhākaṃ buddho, amhākaṃ buddho』ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ paṭhamaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti.
『『Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, aggo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Jeṭṭho buddhoti…pe… seṭṭho buddhoti. Visiṭṭho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaṭisamo buddhoti, appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Imampi kho tvaṃ, mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe na uppajjanti.
『『Apica, mahārāja, buddhānaṃ bhagavantānaṃ sabhāvapakatikā esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā? Kāraṇamahantattā sabbaññubuddhaguṇānaṃ. Aññampi, mahārāja, yaṃ mahantaṃ hoti, taṃ ekaṃyeva hoti. Pathavī, mahārāja, mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirāja mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva . Sakko mahanto, so ekoyeva. Brahmā mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva. Yattha te uppajjanti, tattha aññesaṃ okāso na hoti. Tasmā tathāgato arahaṃ sammāsambuddho ekoyeva loke uppajjatīti. Sukathito, bhante nāgasena, pañho opammehi kāraṇehī』』ti.
Ekissālokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena dasa cakkavāḷasahassāni gahitāni, tānipi ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti, uppajjanaṭṭhāne pana vārite ito aññesu cakkavāḷesu na uppajjantīti vāritameva hoti.
Paṭhamavaggavaṇṇanā.
- Aṭṭhānapāḷi
(15) 2. Aṭṭhānapāḷi-dutiyavaggavaṇṇanā
278.Apubbaṃacarimanti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tasseva antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti cakkavattino kālakiriyāya vā pabbajjāya vā. Antaradhāyamānañca pana taṃ kālakiriyato vā pabbajjato vā sattame divase antaradhāyati, tato paraṃ cakkavattino pātubhāvo avārito.
Kasmā pana ekacakkavāḷe dve cakkavattino na uppajjantīti? Vivādupacchedato, acchariyabhāvato, cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu 『『amhākaṃ rājā mahanto, amhākaṃ rājā mahanto』』ti vivādo uppajjeyya, 『『ekasmiṃ dīpe cakkavattī, ekasmiṃ dīpe cakkavattī』』ti ca anacchariyo bhaveyya. Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, sopi parihāyetha. Iti vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti.
279.Yaṃ itthī arahaṃ assa sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokanittharaṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.
『『Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭha dhammasamodhānā, abhinīhāro samijjhatī』』ti. (bu. vaṃ. 2.59) –
Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti. 『『Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ itthī arahaṃ assa sammāsambuddho』』ti vuttaṃ . Sabbākāraparipūrova puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho, na itthī.
280.Rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūranti, itthiratanābhāvena sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti. Tasmā 『『aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī rājā assa cakkavattī』』ti vuttaṃ.
- Yasmā ca sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā cassā sakkattādīnipi paṭisiddhāni.
Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi. Tasmā 『『yaṃ puriso brahmattaṃ kāreyya, ṭhānametaṃ vijjatī』』tipi na vattabbaṃ siyāti. No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ. Puriso pana tattha nuppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā. Tasmā suvuttamevetaṃ.
284.Kāyaduccaritassātiādīsu yathā nimbabījakosātakibījādīni madhuraṃ phalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuraṃ vipākaṃ na nibbattenti, amadhurameva nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ. Evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ –
『『Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;
Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka』』nti. (saṃ. ni. 1.256);
Tasmā 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ kāyaduccaritassā』』tiādi vuttaṃ.
290-295.Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā – āyūhanasamaṅgitā, cetanāsamaṅgitā, kammasamaṅgitā, vipākasamaṅgitā, upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitacetanāya samaṅgitāya cetanāsamaṅginoti vuccanti. Esā cetanāsamaṅgitā. Yāva arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya 『『kammasamaṅgino』』ti vuccanti. Esā kammasamaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva tesaṃ tato tato cavitvā niraye uppajjamānānaṃ aggijālālohakumbhiādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ upapattinimittaṃ upaṭṭhāti. Iti nesaṃ iminā upapattinimittaupaṭṭhānena aparimuttatā upaṭṭhānasamaṅgitā nāma. Sā calati, sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva.
Tatridaṃ vatthu – soṇagiripāde kira acelavihāre soṇatthero nāma eko dhammakathiko. Tassa pitā sunakhavājiko nāma ahosi, thero taṃ paṭibāhantopi saṃvare ṭhapetuṃ asakkonto 『『mā nassi varāko』』ti mahallakakāle akāmakaṃ naṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāsi. Soṇagiripādato mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto 『『vārehi, tāta soṇa, vārehi, tāta soṇā』』ti āha. Kiṃ mahātherāti? Na passasi, tātāti taṃ pavattiṃ ācikkhi. Soṇatthero 『『kathañhi nāma mādisassa pitā niraye nibbattissati , patiṭṭhāssa bhavissāmī』』ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu talasantharaṇapūjaṃ āsanapūjañca kāretvā pitaraṃ mañcakena cetiyaṅgaṇaṃ haritvā mañce nisīdāpetvā 『『ayaṃ, mahāthera, pūjā tumhākaṃ atthāya katā, 『ayaṃ me bhagavā duggatapaṇṇākāro』ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī』』ti āha. Sā mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi. Tāvadevassa devaloko upaṭṭhāsi. Nandanavana-cittalatāvana-missakavana-phārusakavana-vimānāni ceva devanāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So 『『apetha, soṇa, apetha, soṇā』』ti theraṃ āha. Kimidaṃ, mahātherāti? Etā te mātaro āgacchantīti. Thero 『『saggo upaṭṭhito mahātherassā』』ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākamma-samaṅgitāvasena 『『kāyaduccaritasamaṅgī』』tiādi vuttaṃ.
Tattha eke ācariyā 『『yasmiṃ khaṇe kammaṃ āyūhati, tasmiṃyeva khaṇe tassa saggo vārito』』ti vadanti. Apare pana 『『āyūhitakammaṃ nāma vipākavāraṃ labhantampi atthi alabhantampi. Tattha yadā kammaṃ vipākavāraṃ labhati, tasmiṃyeva kāle tassa saggo vārito』』ti vadanti. Sesaṃ sabbattha uttānatthamevāti.
Aṭṭhānapāḷivaṇṇanā niṭṭhitā.
- Ekadhammapāḷi
(16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā
- Ekadhammapāḷiyaṃ ekadhammoti ekasabhāvo. Ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti vaṭṭe virajjanatthāya, rāgādīnaṃ vā kilesānaṃ virajjanāya vigamāya. Nirodhāyāti rāgādīnaṃ nirodhāya appavattikaraṇatthāya, vaṭṭasseva vā nirujjhanatthāya. Upasamāyāti kilesavūpasamanatthāya, abhiññāyāti aniccādivasena lakkhaṇattayaṃ āropetvā abhijānanatthāya. Sambodhāyāti catunnaṃ saccānaṃ bujjhanatthāya, 『『bodhi vuccati catūsu maggesu ñāṇa』』nti (mahāni. 191; cūḷani. khaggavisāṇasuttaniddeso 121) evaṃ vuttassa vā catumaggañāṇassa paṭivijjhanatthāya. Nibbānāyāti appaccayanibbānassa sacchikaraṇatthāya.
Iti bhagavā imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇaṃ kathesi. Kasmā? Mahājanassa ussāhajananatthaṃ visakaṇṭakavāṇijo viya attano paṇiyassa. Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭenādāya paccantagāmaṃ gantvā 『『visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā』』ti ugghosesi. Taṃ sutvā gāmikā 『『visaṃ nāma kakkhaḷaṃ ghoraṃ. Yo naṃ khādati, so marati. Kaṇṭakampi vijjhitvā māreti, ubhopete kakkhaḷā. Ko ettha ānisaṃso』』ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo 『avohārakusalā ime gāmikā, handa ne upāyena gāhāpemī』』ti 『『atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhi vāpi labbhatī』』ti ugghosesi. Taṃ sutvā gāmikā tuṭṭhapahaṭṭhā vaggavaggā gantvā bahumpi mūlaṃ datvā aggahesuṃ.
Tattha visakaṇṭakavāṇijassa 『『visakaṇṭakaṃ gaṇhathā』』ti ugghosanaṃ viya bhagavato buddhānussatikammaṭṭhānakathanaṃ, visakaṇṭake vaṇṇaṃ kathetvā tassa gahaṇatthāya mahājanassa ussāhakaraṇaṃ viya imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇabhaṇanena tassa mahājanassa ussāhakaraṇaṃ.
Katamo ekadhammoti kathetukamyatāpucchā. Buddhānussatīti buddhaṃ ārabbha uppannā anussati, buddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Taṃ panetaṃ buddhānussatikammaṭṭhānaṃ duvidhaṃ hoti cittasampahaṃsanatthañceva vipassanatthañca. Kathaṃ? Yadā hi asubhārammaṇesu aññataraṃ bhāventassa bhikkhuno cittuppādo upahaññati ukkaṇṭhati nirassādo hoti, vīthiṃ nappaṭipajjati, kūṭagoṇo viya ito cito ca vidhāvati. Tasmiṃ khaṇe esa mūlakammaṭṭhānaṃ pahāya 『『itipi so bhagavā』』tiādinā nayena tathāgatassa lokiyalokuttaraguṇe anussarati. Tassevaṃ buddhaṃ anussarantassa cittuppādo pasīdati, vinīvaraṇo hoti . So taṃ cittaṃ evaṃ dametvā puna mūlakammaṭṭhānaṃyeva manasi karoti. Kathaṃ? Yathā nāma balavā puriso kūṭāgārakaṇṇikatthāya mahārukkhaṃ chindanto sākhāpalāsacchedanamatteneva pharasudhārāya vipannāya mahārukkhaṃ chindituṃ asakkontopi dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhiṇaṃ pharasuṃ kārāpetvā puna taṃ chindeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ. So evaṃ buddhānussativasena cittaṃ paridametvā puna mūlakammaṭṭhānaṃ manasikaronto asubhārammaṇaṃ paṭhamajjhānaṃ nibbattetvā jhānaṅgāni sammasitvā ariyabhūmiṃ okkamati. Evaṃ tāva cittasampahaṃsanatthaṃ hoti.
Yadā panesa buddhānussatiṃ anussaritvā 『『ko ayaṃ itipi so bhagavātiādinā nayena anussari, itthi nu kho puriso nu kho devamanussamārabrahmānaṃ aññataro nu kho』』ti pariggaṇhanto 『『na añño koci, satisampayuttaṃ pana cittameva anussarī』』ti disvā 『『taṃ kho panetaṃ cittaṃ khandhato viññāṇakkhandho hoti, tena sampayuttā vedanā vedanākkhandho, tena sampayuttā saññā saññākkhandho, sahajātā phassādayo saṅkhārakkhandhoti ime cattāro arūpakkhandhā hontī』』ti arūpañca vavatthapetvā tassa nissayaṃ pariyesanto hadayavatthuṃ disvā tassa nissayāni cattāri mahābhūtāni, tāni upādāya pavattāni sesaupādārūpāni ca pariggahetvā 『『sabbampetaṃ rūpaṃ rūpakkhandho』』ti vavatthapetvā 『『idañca rūpaṃ purimañca arūpa』』nti saṅkhepato rūpārūpaṃ, pabhedato pañcakkhandhe puna 『『saṅkhepato pañcapete khandhā dukkhasacca』』nti dukkhasaccaṃ vavatthapetvā 『『tassa pabhāvikā taṇhā samudayasaccaṃ, tassā nirodho nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasacca』』nti evaṃ pubbabhāge cattāri ca saccāni vavatthapetvā paṭipāṭiyā ariyabhūmiṃ okkamati. Tadāssa imaṃ kammaṭṭhānaṃ vipassanatthaṃ nāma hoti. Ayaṃ khotiādi appanāvāro vuttanayeneva veditabbo.
297.Dhammānussatiādīsupi eseva nayo. Ayaṃ panettha vacanattho – dhammaṃ ārabbha uppannā anussati dhammānussati, svākkhātatādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṅghaṃ ārabbha uppannā anussati saṅghānussati, suppaṭipannatādisaṅghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati, devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati, assāsapassāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati, jīvitindriyupacchedārammaṇāya satiyā etaṃ adhivacanaṃ. Kesādibhedaṃ rūpakāyaṃ gatā, kāye vā gatāti kāyagatā, kāyagatā ca sā sati cāti kāyagatāsatīti vattabbe rassaṃ akatvā kāyagatāsatīti vuttā. Kesādikāyakoṭṭhāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati upasamānussati, sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ. Duvidho vā upasamo accantūpasamo ca khayūpasamo ca. Tattha accantūpasamo nāma nibbānaṃ, khayūpasamo nāma maggo. Evametaṃ duvidhampi upasamaṃ anussarantassa uppannā sati upasamānussatīti ayamettha attho. Iti imesu dasasu kammaṭṭhānesu ānāpānassati maraṇassati kāyagatāsatīti imāni tīṇi vipassanatthāneva honti, sesāni satta cittasampahaṃsanatthānipi hontīti.
Paṭhamavaggavaṇṇanā.
- Ekadhammapāḷi
(16) 2. Ekadhammapāḷi-dutiyavaggavaṇṇanā
- Dutiye micchādiṭṭhīti dvāsaṭṭhividhāyapi micchādiṭṭhiyā etaṃ adhivacanaṃ. Micchādiṭṭhikassāti tāya diṭṭhiyā samannāgatassa.
299.Sammādiṭṭhīti pañcavidhāyapi sammādiṭṭhiyā etaṃ adhivacanaṃ. Sammādiṭṭhikassāti tāya diṭṭhiyā samannāgatassa.
302.Ayoniso manasikāroti anupāyamanasikāro.
303.Yonisomanasikāroti upāyamanasikāro. Tattha ayoniso manasikaroto pubbe anuppannā micchādiṭṭhi uppajjati, uppannā pana yāva niyāmokkamanā pavaḍḍhati. Niyāme okkante vaḍḍhitā nāma hoti. Yoniso manasikaroto pubbe anuppannā sammādiṭṭhi uppajjati, uppannā pana yāva arahattamaggā pavaḍḍhati. Arahattaphale patte vaḍḍhitā nāma hoti.
304.Micchādiṭṭhiyā, bhikkhave, samannāgatā sattāti ettha ekaccā micchādiṭṭhi saggāvaraṇā ceva hoti maggāvaraṇā ca, ekaccā maggāvaraṇāva, na saggāvaraṇā, ekaccā neva saggāvaraṇā na maggāvaraṇā. Tattha ahetukadiṭṭhi, akiriyadiṭṭhi, natthikadiṭṭhīti ayaṃ tividhā saggāvaraṇā ceva hoti maggāvaraṇā ca. Dasavatthukā antaggāhikā micchādiṭṭhi maggāvaraṇāva hoti na saggāvaraṇā. Vīsativatthukā sakkāyadiṭṭhi neva saggāvaraṇā na maggāvaraṇā. Idaṃ pana vidhānaṃ paṭikkhipitvā imasmiṃ sutte 『『micchādiṭṭhiyā, bhikkhave, samannāgatā』』ti vacanato antamaso vīsativatthukaṃ sakkāyadiṭṭhiṃ upādāya diṭṭhi nāma saggaṃ upanetuṃ samatthā nāma natthi, ekantaṃ nirayasmiṃyeva nimujjāpetīti vuttaṃ. Yathā hi muggamāsappamāṇāpi pāsāṇasakkharā udake pakkhittā uppilavamānā nāma natthi, ekantaṃ heṭṭhāva pavisati, evamevaṃ antamaso sakkāyadiṭṭhipi saggaṃ upanetuṃ samatthā nāma natthi, ekantaṃ apāyesuyeva nimujjāpetīti.
305.Sammādiṭṭhiyā samannāgatāti ettha kammassakatasammādiṭṭhi, jhānasammādiṭṭhi, vipassanāsammādiṭṭhi, maggasammādiṭṭhi, phalasammādiṭṭhīti pañcavidhā sammādiṭṭhi. Tattha kammassakatasammādiṭṭhi sampattibhavaṃ ākaḍḍhati, jhānasammādiṭṭhi rūpārūpabhave paṭisandhiṃ deti, maggasammādiṭṭhi vaṭṭaṃ viddhaṃseti, phalasammādiṭṭhi bhavaṃ paṭibāhati. Vipassanāsammādiṭṭhi kiṃ karotīti? Sāpi paṭisandhiṃ nākaḍḍhati. Tipiṭakacūḷābhayatthero panāha 『『sace vipassanāsammādiṭṭhi bhāvitā diṭṭheva dhamme arahattaṃ pāpetuṃ sakkoti, iccetaṃ kusalaṃ. Sace na sakkoti, satta bhave deti, āvuso』』ti. Evamayaṃ lokiyalokuttarā sammādiṭṭhi kathitā. Imasmiṃ panatthe lokikā bhavanipphādikāva veditabbā.
306.Yañcevakāyakammaṃ yathādiṭṭhi samattaṃ samādinnanti ettha yathādiṭṭhīti yā yā diṭṭhi, tassā tassā anurūpaṃ. Samattanti paripuṇṇaṃ. Samādinnanti gahitaṃ. Tadetaṃ yathādiṭṭhiyaṃ ṭhitakāyakammaṃ, diṭṭhisahajātaṃ kāyakammaṃ, diṭṭhānulomikaṃ kāyakammanti tividhaṃ hoti. Tattha 『『pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo』』ti yaṃ evaṃladdhikassa sato pāṇātipāta-adinnādāna-micchācārasaṅkhātaṃ kāyakammaṃ, idaṃ yathādiṭṭhiyaṃ ṭhitakāyakammaṃ nāma. 『『Pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo』』ti imāya pana laddhiyā iminā dassanena sahajātaṃ kāyakammaṃ diṭṭhisahajātaṃ kāyakammaṃ nāma. Tadeva pana samattaṃ samādinnaṃ gahitaṃ parāmaṭṭhaṃ diṭṭhānulomikaṃ kāyakammaṃ nāma. Vacīkammādīsupi eseva nayo. Yathā panettha 『『pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpa』』nti yojanā katā, evaṃ vacīkammamanokammesu 『『musā bhaṇato, pisuṇaṃ kathentassa, pharusaṃ kathentassa, samphaṃ palapantassa, abhijjhāluno, byāpannacittassa, micchādiṭṭhikassa ca sato natthi tatonidānaṃ pāpa』』nti yojanā kātabbā.
Yā ca cetanātiādīsu diṭṭhisahajātāva cetanā cetanā nāma, diṭṭhisahajātāva patthanā patthanā nāma, cetanāpatthanānaṃ vasena cittaṭṭhapanā paṇidhi nāma, tehi pana cetanādīhi sampayuttā phassādayo saṅkhārā nāma. Diṭṭhi hissa, bhikkhave, pāpikāti yasmā tassa puggalassa diṭṭhi pāpikā lāmikā. Nikkhittanti ropitaṃ. Upādiyatīti gaṇhāti. Kaṭukattāyāti idaṃ purimasseva vevacanaṃ.
『『Vaṇṇagandharasūpeto , amboyaṃ ahuvā pure;
Tameva pūjaṃ labhamāno, kenambo kaṭukapphalo.
『『Pucimandaparivāro, ambo te dadhivāhana;
Mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā nisevare;
Asātasannivāsena, tenambo kaṭukapphalo』』ti. (jā. 1.2.71-72) –
Āgataṭṭhāne viya hi idhāpi kaṭukanti tittakaṃ veditabbaṃ. Asātattāyāti amadhurattāya.
Imasmi pana bījūpamasutte 『『diṭṭhīti niyatamicchādiṭṭhi gahitā』』ti porāṇakattherā āhaṃsu. Taṃ pana paṭikkhipitvā 『『sabbānipi dvāsaṭṭhi diṭṭhigatāni gahitānī』』ti vuttaṃ. Anantarasutte 『『pāṇātipātā viramantassa, adinnādānā viramantassa, micchācārā viramantassa natthi tatonidānaṃ puñña』』ntiādinā nayena yathādiṭṭhiyaṃ ṭhitakāyakammādīni yojetvā veditabbāni. Idha pana sammādiṭṭhisahajātā cittaṭṭhapanāva patthanāti veditabbā. Sammādiṭṭhi panettha lokiyalokuttarā kathitā. Sesaṃ sabbattha uttānatthamevāti.
Dutiyavaggavaṇṇanā.
- Ekadhammapāḷi
(16) 3. Ekadhammapāḷi-tatiyavaggavaṇṇanā
-
Tatiyassa paṭhame micchādiṭṭhikoti ayāthāvadiṭṭhiko. Viparītadassanoti tāyeva micchādiṭṭhiyā viparītadassano. Saddhammā vuṭṭhāpetvāti dasakusalakammapathadhammato vuṭṭhāpetvā. Asaddhammepatiṭṭhāpetīti dasaakusalakammapathasaṅkhāte asaddhamme patiṭṭhāpeti. Ekapuggaloti cettha chahi satthārehi saddhiṃ devadatto ca aññe ca evarūpā veditabbā.
-
Dutiye sammādiṭṭhikoti yāthāvadiṭṭhiko. Aviparītadassanoti tāyeva sammādiṭṭhiyā aviparītadassano. Asaddhammāti dasaakusalakammapathato. Saddhammeti dasakusalakammapathasaṅkhāte saddhamme. Ekapuggaloti cettha anuppanne buddhe cakkavattī rājā sabbaññubodhisattoti evamādayo labbhanti, uppanne buddhe buddho ceva buddhasāvakā ca.
-
Tatiye micchādiṭṭhiparamānīti micchādiṭṭhi paramā etesanti micchādiṭṭhiparamāni. Pañca hi ānantariyakammāni mahāsāvajjāni nāma, tehipi micchādiṭṭhiyeva mahāsāvajjatarāti adhippāyo. Kasmā? Tesañhi paricchedo atthi. Cattāri hi ānantariyakammāni niraye nibbattāpentīti vuttāni . Saṅghabhedakammampi niraye kappaṭṭhitikameva hoti. Evametesaṃ paricchedo atthi, koṭi paññāyati. Niyatamicchādiṭṭhiyā pana paricchedo natthi. Sā hi vaṭṭassa mūlaṃ, tāya samannāgatassa bhavato vuṭṭhānaṃ natthi. Ye tassa sotabbaṃ maññanti, tepi vippaṭipādeti. Tāya ca samannāgatassa neva saggo atthi na maggo. Kappavināse mahājane brahmaloke nibbattepi niyatamicchādiṭṭhiko tattha anibbattitvā piṭṭhicakkavāḷe nibbattati. Kiṃ pana piṭṭhicakkavāḷaṃ na jhāyatīti? Jhāyati, tasmiṃ jhāyamānepi esa ākāse ekasmiṃ okāse paccatiyevāti vadanti.
-
Catutthe makkhalīti 『『mā khalī』』ti vacanaṃ upādāya evaṃladdhanāmo titthakaro. Nadīmukheti dvinnaṃ nadīnaṃ samāgataṭṭhāne. Desanāmattamevetaṃ, dvinnaṃ kandarānaṃ, dvinnaṃ udakānaṃ, samuddassa ca, loṇiyā ca, samuddassa ca nadiyā cāti etesampi yassa kassaci samāgataṭṭhānaṃ, aññampi tathārūpaṃ udakaṃ. Khipanti kuminaṃ. Uḍḍeyyāti oḍḍeyya. Manussā hi naḷehi vā ucchūhi vā veḷūhi vā palāsantisalākāya vā ekaṃ dve tayo vā kumbhe gaṇhanappamāṇakuminaṃ katvā mukhavaṭṭiyā yottena bandhitvā nadīmukhaṃ netvā dvīsu passesu khāṇuke koṭṭetvā yottehi tattha bandhanti, taṃ sandhāyetaṃ vuttaṃ. Tasmiñhi paviṭṭhassa khuddakassa macchassāpi mokkho natthi. Anayāyāti avaḍḍhiyā. Byāsanāyāti vināsāya. Makkhali moghapurisoti ayaṃ makkhali gosālo tucchapuriso. Manussakhippaṃ maññe loke uppannoti mahājanassa saggamokkhagamanamagge tattha gamananivāraṇatthaṃ manussakuminaṃ viya loke uppanno.
-
Pañcamādīsu durakkhāte, bhikkhave, dhammavinayeti durakkhātadhammavinayo nāma bāhirakasāsanaṃ. Tattha hi satthāpi asabbaññū hoti, dhammopi durakkhāto, gaṇopi duppaṭipanno. Yo ca samādapetīti yo ācariyapuggalo samādapeti. Yañca samādapetīti yaṃ antevāsikaṃ samādapeti. Yo ca samādapito tathattāya paṭipajjatīti yo antevāsiko ācariyena samādapito tassa vacanaṃ karonto tathābhāvāya paṭipajjati. Bahuṃ apuññaṃ pasavantīti samādapako hi pāṇātipātādīsu jaṅghasataṃ samādapento tesaṃ sabbesampi akusalena samakameva akusalaṃ pāpuṇāti. Tenāha – 『『sabbe te bahuṃ apuññaṃ pasavantī』』ti.
313.Svākkhāteti suṭṭhu akkhāte sudesite. Evarūpe hi dhammavinaye satthā ca sabbaññū hoti, dhammo ca svākkhāto, gaṇo ca suppaṭipanno. Sabbe te bahuṃ puññaṃ pasavantīti samādapako hi bhikkhū piṇḍāya paviṭṭhe disvā yāgubhattādīni samādapento sabbesampi dāyakānaṃ kusalena samakaṃ kusalaṃ pāpuṇāti. Tena vuttaṃ – 『『bahuṃ puññaṃ pasavantī』』ti.
314.Dāyakena mattā jānitabbāti dāyakapuggalena pamāṇaṃ jānitabbaṃ, pamāṇena dātabbaṃ, pūretvā atirekaṃ na dātabbaṃ. Na dātabbanti hi avatvā pamāṇavasena thokaṃ dātabbanti vuttaṃ. Kasmā? Pūretvā atireke dinnepi hi atirekā manussasampatti vā dibbasampatti vā nibbānasampatti vā natthi. No paṭiggāhakenāti paṭiggāhakassa pana mattaṃ jānitvā paṭiggahaṇakiccaṃ nāma natthi. Kasmā? Tassa hi mattaṃ ñatvā pūretabbā mattapaṭiggahaṇamūlikā appicchapaṭipadā nāma natthi. Yattakaṃ pana labhati, tattakaṃ gahetabbaṃ. Atirekaggahaṇamūlaṃ hissa puttadārabharaṇaṃ bhavissati.
315.Paṭiggāhakena mattā jānitabbāti paṭiggāhakapuggalena pamāṇaṃ jānitabbaṃ. Kathaṃ? Tena hi dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhitabbaṃ. Evaṃ mattaṃ ñatvā paṭiggaṇhanto hi appicchapaṭipadaṃ pūreti. Anuppannassa lābho uppajjati, uppanno lābho thāvarova hoti. Appasannā pasīdanti, pasannāpi bhiyyo pasādamāpajjanti, mahājanassa cakkhubhūto hoti, sāsanaṃ ciraṭṭhitikaṃ karoti.
Tatrimāni vatthūni – rohaṇajanapade kira kuṭimbiyavihāre eko daharo dubbhikkhasamaye tasmiṃ gāme ekassa kammakārassa gehe bhuñjanatthāya kaṭacchubhattaṃ gahetvā gamanatthāya ca kaṭacchubhattameva labhati. So ekadivasaṃ tasmiṃ gehe ekaṃ āgantukaṃ disvā ekameva kaṭacchubhattaṃ gaṇhi. Athassa 『『kena kāraṇenā』』ti vutte tamatthaṃ vatvā so kulaputto pasīditvā 『『amhākaṃ kulūpakabhadanto evarūpo nāmā』』ti rājadvāre mittāmaccānaṃ kathesi. Te sabbepi tassa appicchaguṇe pasannā ekadivaseneva saṭṭhi dhurabhattāni ṭhapesuṃ. Evaṃ appiccho anuppannalābhaṃ uppādeti.
Saddhātissamahārājāpi cūḷupaṭṭhākaṃ tissāmaccaṃ vīmaṃsitvā tena ekaṃ tittiraṃ pacāpetvā āharāpesi. Atha paribhogasamaye 『『aggaṃ datvā paribhuñjissāmī』』ti aṭṭhakasālapariveṇe mahātherassa bhaṇḍaggāhasāmaṇerassa tittiramaṃsaṃ dento tasmiṃ thokaṃyeva paṭiggaṇhante tassa appicchaguṇe pasīditvā 『『pasannosmi, tāta, aṭṭha te dhurabhattāni demī』』ti āha. Mahārāja, upajjhāyassa demīti. Aparānipi aṭṭha demīti. Tāni amhākaṃ ācariyassa demīti. Aparānipi aṭṭha dammīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha dammīti. Tāni bhikkhusaṅghassa dammīti. Aparānipi aṭṭha dammīti. Sāmaṇero adhivāsesi. Evamassa uppanno lābho thāvaro hoti.
Appasannā pasīdantīti etthapi – dīghabrāhmaṇo kira brāhmaṇe bhojento pañca pañca bhattasarakāni datvā santappetuṃ nāsakkhi. Athekadivasaṃ 『『samaṇā kira nāma appicchā』』ti kathaṃ sutvā vīmaṃsanatthāya bhattaṃ gāhāpetvā bhikkhusaṅghassa bhattakiccakaraṇavelāya vihāraṃ gantvā tiṃsamatte bhikkhū bhojanasālāyaṃ bhuñjante disvā ekaṃ bhattasarakaṃ gahetvā saṅghattherassa santikaṃ agamāsi. Thero aṅguliṃ cāletvā thokameva aggahesi. Eteneva niyāmena ekaṃ bhattasarakaṃ sabbesaṃ sampāpuṇi. Tato brāhmaṇo 『『saccoyeva etesaṃ samaṇānaṃ guṇo』』ti appicchatāya pasanno sahassaṃ vissajjetvā tasmiṃyeva vihāre cetiyaṃ kāresi. Evaṃ appasannā pasīdanti.
Pasannābhiyyo pasīdantīti ettha vatthunā kiccaṃ natthi. Pasannānañhi appicchaṃ disvā pasādo bhiyyo vaḍḍhatiyeva.
Majjhantikatissattherasadise pana appicche disvā mahājano appiccho bhavituṃ maññatīti appiccho mahājanassa cakkhubhūto nāma hoti.
『『Appicchatā, bhikkhave, saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī』』ti (a. ni. 1.116-129) vacanato pana appiccho sāsanaṃ ciraṭṭhitikaṃ karoti nāma.
No dāyakenāti svākkhāte dhammavinaye pana dāyakassa pamāṇaṃ ñatvā dātabbakiccaṃ nāma natthi. Yattako deyyadhammo atthi, tattakaṃ avattharitvā dātuṃ vaṭṭati. Avattharitvā dinnakāraṇā hi esa manussasampattiṃ, dibbasampattiṃ, nibbānasampattiñca avattharitvā uttaruttari paṇītapaṇītameva labhati.
316.Yo āraddhavīriyo, so dukkhaṃ viharatīti pañcātapatappanamaruppapātapatanādiccānuparivattana-ukkuṭikappadhānādīni anuyuñjanto diṭṭhe ceva dhamme dukkhaṃ viharati , tasseva bāhirasamaye samādinnassa tapacaraṇassa vipākena niraye uppajjitvā samparāyepi dukkhaṃ viharati.
317.Yo kusīto, so dukkhaṃ viharatīti ayampi diṭṭhe dhamme ceva samparāye ca dukkhaṃ viharati. Kathaṃ? Yassa hi pabbajitakālato paṭṭhāya yoniso manasikāro natthi, buddhavacanaṃ na uggaṇhāti, ācariyupajjhāyavattaṃ na karoti, cetiyaṅgaṇabodhiyaṅgaṇavattaṃ na karoti. Janassa pana saddhādeyyaṃ apaccavekkhitaparibhogena paribhuñjitvā divasaṃ seyyasukhaṃ passasukhaṃ anuyuñjitvā pabuddhakāle tayo vitakke vitakketi. So katipāheneva bhikkhubhāvā cavati? Evaṃ diṭṭhadhamme ca dukkhaṃ viharati. Pabbajitvā pana samaṇadhammassa sammā akatattā ca –
『『Kuso yathā duggahito, hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhatī』』ti. (dha. pa. 311) –
Apāyasmiṃyeva paṭisandhiṃ gaṇhati. Evaṃ samparāyepi dukkhaṃ viharati.
318.Yokusīto, so sukhaṃ viharatīti kālena kālaṃ vuttappakāre tapacaraṇe kiñci kiñci tapacaraṇaṃ katvā kālena kālaṃ odātavatthavasano mālāgandhavilepanadharo madhurabhojanaṃ bhuñjanto mudukāsu seyyāsu sayanto diṭṭhe dhamme ceva sukhaṃ viharati samparāye ca. So hi tassa tapacaraṇassa gāḷhaṃ aggahitattā nātibahuṃ niraye dukkhaṃ anubhavati. Tasmā samparāye sukhaṃ viharati nāma.
319.Yo āraddhavīriyo, so sukhaṃ viharatīti āraddhavīriyo hi pabbajitakālato paṭṭhāya vattesu paripūrakārī hoti, buddhavacanaṃ uggaṇhāti, yoniso manasikāre kammaṃ karoti. Athassa vattapūraṇañceva uggahitabuddhavacanañca samaṇadhammakiriyañca āvajjentassa cittaṃ pasīdati. Evaṃ diṭṭheva dhamme sukhaṃ viharati. Diṭṭhadhamme pana arahattaṃ pāpuṇituṃ asakkonto nibbattabhave khippābhiñño hotīti samparāyepi sukhaṃ viharati nāma.
320.Seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hotīti idaṃ suttaṃ aṭṭhuppattiyaṃ vuttaṃ. Kataraaṭṭhuppattiyanti? Navakanipāte (a. ni. 9.12) sattuppādasutta aṭṭhuppattiyaṃ. Tathāgato hi taṃ atthaṃ kathento – 『『nava puggalā nirayato muttā, tiracchānayonito muttā, pettivisayato muttā』』ti kathesi. Athassa etadahosi – 『『sace kho pana me puttā imaṃ dhammadesanaṃ sutvā khīṇanirayamhā khīṇatiracchānayonikā khīṇapettivisayā khīṇāpāyaduggativinipātāti maññamānā uparimaggaphalatthāya vāyamituṃ na maññeyyuṃ, tesaṃ saṃvegaṃ janessāmī』』ti saṃvegajananatthaṃ 『『seyyathāpi, bhikkhave』』ti imaṃ suttamārabhi. Tattha appamattakoti thokamattako parittappamāṇo, antamaso kusaggenapi gahetvā upasiṅghiyamāno duggandhova hoti. Appamattakampi bhavaṃ na vaṇṇemīti appamattakampi kālaṃ bhave paṭisandhiṃ na vaṇṇayāmi. Idānissa upamaṃ dassento āha – antamaso accharāsaṅghātamattampīti. Sabbantimena paricchedena dve aṅguliyo ekato katvā paharaṇamattampi kālanti vuttaṃ hoti. Sesaṃ sabbattha uttānatthamevāti.
Tatiyavaggavaṇṇanā.
- Ekadhammapāḷi
(16) 4. Ekadhammapāḷi-catutthavaggavaṇṇanā
- Catutthavaggassa paṭhame jambudīpeti jambuyā paññāto pākaṭo dīpoti jambudīpo. Imassa kira dīpassa saññāṇabhūtā yojanasatubbedhā paṇṇāsayojanasākhā pañcadasayojanāvaṭṭakkhandhā himavantapabbate jātā kappaṭṭhāyinī mahājambū nāma atthi, tāya ayaṃ dīpo jambudīpoti vuccati. Yathā ca imasmiṃ dīpe jamburukkho kappaṭṭhāyī, tathā aparagoyāne kadambarukkho, uttarakurūsu kapparukkho, pubbavidehe sirīsarukkho, asurānaṃ cittapāṭalirukkho, supaṇṇānaṃ simbalirukkho , devānaṃ pāricchattakoti imepi kappaṭṭhāyinova.
『『Pāṭalī simbalī jambū, devānaṃ pāricchattako;
Kadambo kapparukkho ca, sirīso bhavati sattamo』』ti.
Ārāmarāmaṇeyyakanti pupphārāmaphalārāmānaṃ rāmaṇeyyakaṃ veḷuvana-jīvakambavana-jetavanapubbārāmasadisaṃ. Taṃ imasmiṃ jambudīpe appamattakaṃ parittakaṃ, na bahukanti attho. Sesapadesupi eseva nayo. Ettha vanarāmaṇeyyakanti nāgavanasālavanacampakavanādisadisaṃ vaṅkapabbatahimavantapabbatapadesādīsu araññavanaṃ veditabbaṃ. Bhūmirāmaṇeyyakanti jetavanavihāramagadhakkhettādisadisaṃ samaṃ bhūmiṭṭhānaṃ. Pokkharaṇirāmaṇeyyakanti jetavanapokkharaṇigaggarāpokkharaṇisadisānaṃ vaṭṭacaturassadīghavaṅkādisaṇṭhānānaṃ pokkharaṇīnaṃ sannivesanaṭṭhānaṃ. Ukkūlavikūlanti ukkūlañca vikūlañca. Tattha ukkūlaṃ unnataṭṭhānaṃ, vikūlaṃ ninnaṭṭhānaṃ. Nadīvidugganti nadīnaṃ bhinnaṭṭhānaṃ taṃ duggamattā nadīvidugganti vuccati. Khāṇukaṇṭakaṭṭhānanti tatthajātakānañceva āhariyamānānañca khāṇukaṇṭakādīnaṃ patiṭṭhānaṭṭhānaṃ. Pabbatavisamanti girivisamaṃ. Ye odakāti ye ca udake jāyanti, teyeva bahutarā. Ito kira suvaṇṇabhūmi sattamattāni yojanasatāni hoti, ekena vātena gacchantī nāvā sattahi ahorattehi gacchati. Athekasmiṃ samaye evaṃ gacchantī nāvā sattāhampi nandiyāvaṭṭamacchapiṭṭheneva gatā. Evaṃ odakānaṃ sattānaṃ bahubhāvo veditabbo.
Apica thalaṭṭhānassa parittabhāvena udakassa ca bahubhāvenāpi ayamattho veditabbo. Yathā hi mahātaḷāke ekova uppalagaccho assa, tassa cattāri ca paṇṇāni, majjhe ca ekaṃ uppalamakulaṃ assa. Evamevaṃ cattāri paṇṇāni viya cattāro dīpā, majjhe uppalamakulaṃ viya sinerupabbato, sesaṃ udakaṃ viya udakaparikkhitto okāso. Tassa mahantabhāvo iddhimantānaṃ pākaṭo hoti. Tesañhi ākāsena gacchantānaṃ cattāro mahādīpā cattāri paṇṇāni viya upaṭṭhahanti, sinerupabbato majjhe uppalamakulaṃ viya, sesaṃ udakaṃ viya udakaparikkhitto okāso. Evaṃ mahante udake jātattā odakāva bahutarā veditabbā.
- Dutiyādīsu aññatra manussehīti idha cattāro apāyā aññatra manussehīti adhippetā.
Majjhimesu janapadesūti 『『puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa parena mahāsālā, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe』』ti (mahāva. 259) evaṃ paricchinne janapadeti attho. Ayañhi janapado mudiṅgasaṇṭhāno ujukena katthaci asītiyojano hoti, katthaci yojanasatiko, katthaci dviyojanasatiko, majjhena pana tiyojanasatiko, pariyantaparikkhepena navamattayojanasatiko hoti. Ettake ṭhāne buddhapaccekabuddhā mahāsāvakā buddhupaṭṭhākā buddhasāvakā buddhamātā buddhapitā cakkavattī rājāti ime sattā nibbattanti. Apica upādāyupādāyāpi majjhimapadeso labbhati. Sakalopi hi jambudīpo majjhimapadeso nāma, sesadīpā paccantimā janapadā. Tambapaṇṇidīpe anurādhapuraṃ majjhimapadeso nāma, seso paccantoti evaṃ nayo veditabbo.
324.Paññavantoajaḷā aneḷamūgāti ettha kammassakatapaññā, jhānapaññā vipassanāpaññā, maggapaññā, phalapaññāti etāhi samannāgatā paññavanto nāma, amūḷhā ajaḷā nāma. Yesaṃ eḷā mukhato na galati, te aneḷamūgā nāma, aneḷamukhā niddosamukhāti attho. Paṭibalāti samatthā, kāyabalena ceva ñāṇabalena ca samannāgatā. Atthamaññātunti atthānatthaṃ kāraṇākāraṇaṃ jānituṃ. Duppaññāti appaññā nippaññā. Jaḷāti mandā momūhā.
325.Ariyena paññācakkhunāti sahavipassanena maggena. Avijjāgatāti avijjandhakārena samannāgatā.
326.Ye labhanti tathāgataṃ dassanāyāti ye tathāgatassa guṇe jānitvā tathāgataṃ cakkhuviññāṇena passituṃ labhanti.
327.Tathāgatappaveditanti tathāgatena paveditaṃ pakāsetvā kathitaṃ. Savanāyāti sotaviññāṇena sotuṃ.
328.Dhārentīti na pammussanti.
329.Dhātānaṃ dhammānaṃ atthaṃ upaparikkhantīti paguṇāya pāḷiyā atthānatthaṃ upaparikkhanti.
330.Atthamaññāya dhammamaññāyāti aṭṭhakathañca pāḷiñca jānitvā. Dhammānudhammaṃ paṭipajjantīti anulomapaṭipadaṃ pūrenti.
331.Saṃvejanīyesu ṭhānesūti saṃvegajanakesu kāraṇesu. Saṃvijjantīti saṃvegaṃ āpajjanti.
332.Yoniso padahantīti upāyena padhānavīriyaṃ karonti.
333.Vavassaggārammaṇanti vavassaggo vuccati nibbānaṃ, taṃ ārammaṇaṃ karitvāti attho. Labhanti samādhinti maggasamādhiñca phalasamādhiñca pāpuṇanti.
334.Annaggarasaggānanti uttamannānañca uttamarasānañca. Uñchena kapālābhatena yāpentīti uñchācārena vanamūlaphalāphalena vā kapālena ābhatabhattena vā yāpenti. Ettha ca yo kassacideva khādanīyassa bhojanīyassa atthāya citte uppanne taṃkhaṇaṃyeva na taṃ labhati, ayaṃ annaggarasaggānaṃ na lābhī nāma. Yassapi taṃkhaṇaṃyeva labhitvā olokentassa vaṇṇagandharasā amanāpā honti, ayampi annaggarasaggānaṃ na lābhī nāma. Yassa pana vaṇṇagandharasā paṭilabhanti, manāpā honti, ayaṃ annaggarasaggānaṃ lābhī nāma. So uttamakoṭiyā cakkavattī rājā, heṭṭhimakoṭiyā dhammāsoko veditabbo. Saṅkhepato hi yassa bhattassa ekapāti satasahassaṃ agghati, idaṃ annaggarasaggaṃ nāma. Yaṃ pana bhikkhusaṅghaṃ piṇḍāya carantaṃ disvā manussā uttamapaṇītaṃ bhattaṃ denti, idaṃ kiṃ nāmāti? Idaṃ uñchena kapālābhatena yāpente upādāya annaggarasaggaṃ nāma vuccatīti.
335.Attharasassātiādīsu attharaso nāma cattāri sāmaññaphalāni, dhammaraso nāma cattāro maggā, vimuttiraso nāma amatanibbānaṃ. Sesaṃ sabbattha uttānatthamevāti.
Catutthavaggavaṇṇanā.
Jambudīpapeyyālo niṭṭhito.
- Pasādakaradhammavaggavaṇṇanā
366.Addhamidantiādīsu addhanti ekaṃsādhivacanametaṃ, addhā idaṃ lābhānaṃ, ekaṃso esa lābhānanti vuttaṃ hoti. Yadidaṃ āraññikattanti yo esa āraññikabhāvo. Idaṃ vuttaṃ hoti – āraññikabhāvo nāma lābhānaṃ ekaṃso avassabhāvitā na sakkā āraññikena lābhaṃ na labhitunti. Āraññiko hi bhikkhu 『『attano araññavāsassa anucchavikaṃ karissāmī』』ti pāpakaṃ nāma na karoti, athassa 『『āraññiko ayaṃ bhikkhū』』ti sañjātagāravo mahājano catupaccayena pūjaṃ karoti. Tena vuttaṃ – 『『addhamidaṃ, bhikkhave, lābhānaṃ yadidaṃ āraññikatta』』nti. Sesapadesupi eseva nayo. Ettha pana bāhusaccanti bahussutabhāvo. Thāvareyyanti cirapabbajitattā thāvarappattabhāvo. Ākappasampadāti cīvaraggahaṇādino ākappassa sampatti. Parivārasampadāti suciparivāratā. Kolaputtīti kulaputtabhāvo. Vaṇṇapokkharatāti sampannarūpatā. Kalyāṇavākkaraṇatāti vacanakiriyāya madhurabhāvo. Appābādhatāti ārogyasampatti. Arogo hi bhikkhu attano sarīrakalyāṇatāya vipassanādhure ca ganthadhure ca paripūrakārī hoti, tenassa lābho uppajjatīti.
Soḷasa pasādakaradhammā niṭṭhitā.
- Aparaaccharāsaṅghātavaggavaṇṇanā
382.Accharāsaṅghātamattampīti idampi suttaṃ aggikkhandhūpamaaṭṭhuppattiyaṃyeva (a. ni. 7.72) vuttaṃ. Appanāppattāya hi mettāya vipāke kathāyeva natthi. Tassāyeva aṭṭhuppattiyā ayaṃ desanā āraddhāti veditabbā. Tattha paṭhamanti 『『gaṇanānupubbatā paṭhamaṃ, idaṃ paṭhamaṃ samāpajjatīti paṭhama』』nti vibhaṅge (vibha. 568) vuttatthameva. Jhānanti jhānaṃ nāma duvidhaṃ ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañcāti. Tattha ārammaṇūpanijjhānaṃ nāma aṭṭha samāpattiyo. Tā hi pathavīkasiṇādino ārammaṇassa upanijjhānato ārammaṇūpanijjhānanti vuccanti. Lakkhaṇūpanijjhānanti vipassanāmaggaphalāni. Vipassanā hi aniccādivasena saṅkhāralakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ nāma, vipassanāya pana lakkhaṇūpanijjhānakiccaṃ maggena sijjhatīti maggo lakkhaṇūpanijjhānaṃ, phalaṃ suññataanimittaappaṇihita-lakkhaṇassa nibbānasseva upanijjhānato lakkhaṇūpanijjhānanti vuccati. Tattha imasmiṃ pana atthe ārammaṇūpanijjhānaṃ adhippetaṃ. Ko pana vādo ye naṃ bahulīkarontīti ye naṃ paṭhamajjhānaṃ bahulī karonti, punappunaṃ karonti, tesu vattabbameva natthi. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.
383.Dutiyantiādīsupi 『『gaṇanānupubbatā dutiya』』ntiādinā (vibha. 579) nayena attho veditabbo.
386-387.Mettanti sabbasattesu hitapharaṇaṃ. Cetovimuttinti cittavimuttiṃ. Idha appanāppattāva mettā adhippetā. Karuṇādīsupi eseva nayo. Ime pana cattāro brahmavihārā vaṭṭaṃ honti, vaṭṭapādā honti, vipassanāpādā honti, diṭṭhadhammasukhavihārā honti, abhiññāpādā vā nirodhapādā vā honti. Lokuttarā pana na honti. Kasmā? Sattārammaṇattāti.
390.Kāyekāyānupassīti ānāpānapabbaṃ, iriyāpathapabbaṃ, catusampajaññapabbaṃ, paṭikūlamanasikārapabbaṃ , dhātumanasikārapabbaṃ, navasivathikāpabbāni, ajjhattaparikammavasena cattāri nīlādikasiṇānīti imasmiṃ aṭṭhārasavidhe kāye tameva kāyaṃ paññāya anupassanto. Viharatīti iriyati vattati. Iminā imassa aṭṭhārasavidhena kāyānupassanāsatipaṭṭhānabhāvakassa bhikkhuno iriyāpatho kathito hoti. Ātāpīti tasseva vuttappakārassa satipaṭṭhānassa bhāvanakavīriyena vīriyavā. Sampajānoti aṭṭhārasavidhena kāyānupassanāsatipaṭṭhānassa pariggāhikapaññāya sammā pajānanto. Satimāti aṭṭhārasavidhena kāyānupassanāpariggāhikāya satiyā samannāgato. Vineyya loke abhijjhādomanassanti tasmiṃyeva kāyasaṅkhāte loke pañcakāmaguṇikataṇhañca paṭighasampayuttadomanassañca vinetvā vikkhambhetvā kāye kāyānupassī viharatīti vuttaṃ hoti. Ettāvatā kāyānupassanāsatipaṭṭhānavasena suddharūpasammasanameva kathitanti veditabbaṃ.
Vedanāsu vedanānupassīti sukhādibhedāsu vedanāsu 『『sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānāti. Dukkhaṃ, adukkhamasukhaṃ, sāmisaṃ vā sukhaṃ, nirāmisaṃ vā sukhaṃ, sāmisaṃ vā dukkhaṃ, nirāmisaṃ vā dukkhaṃ, sāmisaṃ vā adukkhamasukhaṃ, nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vediyamāno nirāmisaṃ adukkhamasukhaṃ vedanaṃ vediyāmīti pajānātī』』ti (dī. ni. 2.380; vibha. 363; ma. ni. 1.113) evaṃ vuttaṃ navavidhaṃ vedanaṃ anupassanto. Ātāpītiādinā panettha navavidhena vedanānupassanāsatipaṭṭhānassa bhāvanāpariggāhikānaṃ vīriyapaññāsatīnaṃ vasena attho veditabbo. Lokoti cettha vedanā veditabbā.
Cittadhammesupi eseva nayo. Ettha pana citte cittānupassīti 『『sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānātī』』ti (dī. ni. 2.381; vibha. 365; ma. ni. 1.114) evaṃ vitthārite soḷasappabhede citte tameva cittaṃ pariggāhikāya anupassanāya anupassantoti attho. Dhammesu dhammānupassīti 『『pañca nīvaraṇāni, pañcupādānakkhandhā, cha ajjhattikabāhirāyatanāni, satta bojjhaṅgā, cattāri ariyasaccānī』』ti (dī. ni. 2.382-403; vibha. 367-373; ma. ni. 1.115-136) evaṃ koṭṭhāsavasena pañcadhā vuttesu dhammesu dhammapariggāhikāya anupassanāya te dhamme anupassantoti attho. Ettha pana vedanānupassanāsatipaṭṭhāne ca cittānupassanāsatipaṭṭhāne ca suddhaarūpasammasanameva kathitaṃ, dhammānupassanāsatipaṭṭhāne rūpārūpasammasanaṃ. Iti imāni cattāripi satipaṭṭhānāni lokiyalokuttaramissakāneva kathitānīti veditabbāni.
394.Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ lobhādidhammānaṃ. Anuppādāyāti anibbattanatthāya. Chandaṃ janetīti kattukamyatākusalacchandaṃ uppādeti. Vāyamatīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃpaggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti.
Uppannānanti jātānaṃ nibbattānaṃ. Kusalānaṃ dhammānanti kosallasambhūtānaṃ alobhādidhammānaṃ. Ṭhitiyāti ṭhitatthaṃ. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunabhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Paripūriyāti paripūraṇatthāya. Ayaṃ tāva catunnaṃ sammappadhānānaṃ ekapadiko atthuddhāro.
Ayaṃ pana sammappadhānakathā nāma duvidhā lokiyā lokuttarā ca. Tattha lokiyā sabbapubbabhāge hoti, sā kassapasaṃyuttapariyāyena lokiyamaggakkhaṇeyeva veditabbā. Vuttañhi tattha –
『『Cattārome, āvuso, sammappadhānā. Katame cattāro? Idhāvuso, bhikkhu 『anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyu』nti ātappaṃ karoti, 『uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyu』nti ātappaṃ karoti, 『anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu』nti ātappaṃ karoti, 『uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu』nti ātappaṃ karotī』』ti (saṃ. ni. 2.145).
Ettha ca pāpakā akusalāti lobhādayo veditabbā. Anuppannākusalā dhammāti samathavipassanā ceva maggo ca. Uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati . Purimasmimpi vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ. Evaṃ lokiyā sammappadhānakathā sabbapubbabhāge kassapasaṃyuttapariyāyena veditabbā. Lokuttaramaggakkhaṇe panetaṃ ekameva vīriyaṃ catukiccasādhanavasena cattāri nāmāni labhati.
Tattha anuppannānaṃ pāpakānanti ettha 『『anuppanno ceva kāmacchando』』tiādīsu vuttanayena attho veditabbo. Uppannānaṃ pāpakānanti ettha catubbidhaṃ uppannaṃ vattamānuppannaṃ, bhutvāvigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma, kammaṃ uppajjitvā niruddhaṃ bhutvā vigataṃ nāma. Tadubhayampi bhutvāvigatuppannanti saṅkhaṃ gacchati. Kusalākusalakammaṃ aññakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti vuccati, idaṃ okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma, te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakkhandhesu anusayitāpi hi appahīnāva honti, anāgatakkhandhesu anusayitāpi appahīnāva honti, paccuppannakkhandhesu anusayitāpi appahīnāva honti, idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā – 『『tāsu tāsu bhūmisu asamugghātagatā kilesā bhūmiladdhuppannāti saṅkhaṃ gacchantī』』ti.
Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ, ārammaṇādhiggahituppannaṃ, avikkhambhituppannaṃ, asamugghātituppannanti. Tattha sampati vattamānaṃyeva samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? Ārammaṇassa adhiggahitattā. Yathā kiṃ? Yathā khīrukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbā, evaṃ. Idaṃ ārammaṇādhiggahituppannaṃ nāma. Samāpattiyā avikkhambhitakilesā pana imasmiṃ nāma ṭhānena uppajjissantīti na vattabbā. Kasmā? Avikkhambhitattā. Yathā kiṃ? Yathā khīrarukkhaṃ kuṭhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena asamugghātitakilesā pana bhavagge nibbattassāpi uppajjantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghātituppannaṃ nāma.
Imesu uppannesu vattamānuppannaṃ, bhutvāvigatuppannaṃ, okāsakatuppannaṃ, samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ, ārammaṇādhiggahituppannaṃ, avikkhambhituppannaṃ, asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ –
『『Hañci atīte kilese pajahati? Tena hi khīṇaṃyeva khepeti, niruddhaṃ nirodheti, atthaṅgataṃ atthaṅgameti, atītaṃ yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati? Tena hi ajātaṃ pajahati, anibbattaṃ anuppannaṃ apātubhūtaṃ pajahati, anāgataṃ yaṃ natthi, taṃ pajahati. Hañci paccuppanne kilese pajahati? Tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati, kaṇhasukkā dhammā yuganaddhā vattanti, saṃkilesiyā maggabhāvanā hotīti…pe… tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti. Atthi maggabhāvanā…pe… atthi dhammābhisamayoti. Yathā kathaṃ viya? Seyyathāpi taruṇo rukkho…pe… apātubhūtāyeva na pātubhavantī』』ti (paṭi. ma. 3.21).
Iti pāḷiyaṃ ajātaphalarukkho āgato, jātaphalarukkho pana dīpetabbo. Yathā hi saphalo taruṇambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ, athañño puriso taṃ pharasunā chindeyya. Tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni ca nāsitāni. Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno assa, athassa pathavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti. Evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti. Taruṇaputtāya itthiyā puna avijāyanatthaṃ byādhitānaṃ rogavūpasamanatthaṃ pītabhesajjehi vāpi ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya 『『uppannānaṃ pāpakāna』』ntiādi vuttaṃ.
Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye uppajjeyyuṃ upādinnakkhandhā, tepi pajahatiyeva. Vuttampi cetaṃ – 『『sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī』』ti (cūḷava. ajitamāṇavapucchāniddeso 6) vitthāro. Iti maggo upādinnato anupādinnato ca vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo sugatikāmabhavato, arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi vuṭṭhātiyevātipi vadanti.
Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā uppannānaṃ ṭhitiyāti? Maggappavattiyā eva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ gantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti; 『『anāgataṭṭhānaṃ āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā』』ti. Yā cassa pavatti, ayameva ṭhiti nāmāti 『『ṭhitiyā bhāvetī』』ti vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ lokuttaramaggakkhaṇe vīriyaṃ 『『anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā』』tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā. Imasmiṃ pana sutte lokiyalokuttaramissakāneva sammappadhānāni kathitāni.
398-401. Iddhipādesu chandaṃ nissāya pavatto samādhi chandasamādhi, padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge (vibha. 431 ādayo) āgato eva. Visuddhimagge (visuddhi. 2.382) panassa attho dīpito. Tatrāyaṃ bhikkhu yadā chandādīsu ekaṃ dhuraṃ nissāya vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti , tadāssa paṭhamiddhipādo pubbabhāge lokiyo, aparabhāge lokuttaro. Evaṃ sesāpīti. Imasmimpi sutte lokiyalokuttarāva iddhipādā kathitā.
402-406.Saddhindriyaṃ bhāvetītiādīsu saddhāva attano saddhādhure indaṭṭhaṃ karotīti saddhindriyaṃ. Vīriyindriyādīsupi eseva nayo. Bhāvetīti ettha pana ādikammiko yogāvacaro tīhi kāraṇehi saddhindriyaṃ visodhento saddhindriyaṃ bhāveti nāma. Vīriyindriyādīsupi eseva nayo. Vuttañhetaṃ –
『『Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato imehi tīhākārehi saddhindriyaṃ visujjhati.
『『Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati.
『『Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati.
『『Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati.
『『Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhatī』』ti (paṭi. ma. 1.184-185).
Ettha ca gambhīrañāṇacariyaṃ paccavekkhatoti saṇhasukhumaṃ khandhantaraṃ, āyatanantaraṃ, dhātantaraṃ, indriyabalabojjhaṅgantaraṃ, maggantaraṃ, phalantarañca paccavekkhantassāti attho. Imesañhi tiṇṇaṃ tiṇṇaṃ kāraṇānaṃ vasena akatābhiniveso ādikammiko yogāvacaro saddhādhurādīsu abhinivesaṃ paṭṭhapetvā bhāvento avasāne vivaṭṭetvā arahattaṃ gaṇhati. So yāva arahattamaggā imāni indriyāni bhāveti nāma, arahattaphale patte bhāvitindriyo nāma hotīti. Evaṃ imānipi pañcindriyāni lokiyalokuttarāneva kathitānīti.
Saddhābalādīsu saddhāyeva akampiyaṭṭhena balanti saddhābalaṃ. Vīriyabalādīsupi eseva nayo. Ettha hi saddhā assaddhiye na kampati, vīriyaṃ kosajjena na kampati, sati muṭṭhassaccena na kampati, samādhi uddhacce na kampati, paññā avijjāya na kampatīti sabbānipi akampiyaṭṭhena balānīti vuccanti. Bhāvanānayo panettha indriyabhāvanāyaṃ vuttanayeneva veditabboti. Imāni lokiyalokuttarāneva kathitānīti.
418.Satisambojjhaṅgaṃ bhāvetīti ettha ayaṃ ādikammikānaṃ kulaputtānaṃ vasena saddhiṃ atthavaṇṇanāya bhāvanānayo. Tattha satisambojjhaṅgantiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃ tāva ayamatthavaṇṇanā – satisambojjhaṅge tāva saraṇaṭṭhena sati, sā panesā upaṭṭhānalakkhaṇā, apilāpanalakkhaṇā vā. Vuttampi cetaṃ – 『『yathā, mahārāja , rañño bhaṇḍāgāriko rañño sāpateyyaṃ apilāpeti 『ettakaṃ, mahārāja, hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyya』nti. Evameva kho, mahārāja, sati uppajjamānā kusalākusalasāvajjānavajjahīnappaṇītakaṇhasukkasappaṭibhāge dhamme apilāpeti ime cattāro satipaṭṭhānā』』ti (mi. pa. 2.1.13) vitthāro. Apilāpanarasā, kiccavaseneva hissā etaṃ lakkhaṇaṃ therena vuttaṃ. Asammosarasā vā, gocarābhimukhībhāvapaccupaṭṭhānā. Sati eva sambojjhaṅgoti satisambojjhaṅgo.
Tattha bodhiyā, bodhissa vā aṅgoti bojjhaṅgo. Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggīyāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhaattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha – 『『satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho』』ti (saṃ. ni. 5.378; dī. ni. 3.143). Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgotipi bojjhaṅgo jhānaṅgamaggaṅgādayo viya . Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa aṅgotipi bojjhaṅgo senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – 『『bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā』』ti.
Apica 『『bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā』』ti iminā paṭisambhidānayenāpi (paṭi. ma. 2.17) bojjhaṅgattho veditabbo. Pasattho sundaro ca bojjhaṅgo sambojjhaṅgo, sati eva sambojjhaṅgo satisambojjhaṅgo, taṃ satisambojjhaṅgaṃ.
Dhammavicayasambojjhaṅgantiādīsupi catusaccadhamme vicinatīti dhammavicayo. So pavicayalakkhaṇo, obhāsanaraso, asammohapaccupaṭṭhāno. Vīrabhāvato, vidhinā īrayitabbato ca vīriyaṃ. Taṃ paggahalakkhaṇaṃ, upathambhanarasaṃ , anosīdanapaccupaṭṭhānaṃ. Pīṇayatīti pīti. Sā pharaṇalakkhaṇā, tuṭṭhilakkhaṇā vā, kāyacittānaṃ pīṇanarasā, nesaṃyeva odagyapaccupaṭṭhānā. Kāyacittadarathappassambhanato passaddhi. Sā upasamalakkhaṇā, kāyacittadarathamaddanarasā, kāyacittānaṃ aparipphandasītibhāvapaccupaṭṭhānā. Samādhānato samādhi. So avikkhepalakkhaṇo, avisāralakkhaṇo vā, cittacetasikānaṃ sampiṇḍanaraso, cittaṭṭhitipaccupaṭṭhāno. Ajjhupekkhanato upekkhā. Sā paṭisaṅkhānalakkhaṇā, samavāhitalakkhaṇā vā, ūnādhikanivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā. Sesaṃ vuttanayameva. Bhāvetīti brūheti vaḍḍheti, uppādetīti attho.
Tattha cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattantīti veditabbā satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Tasmā ādikammiko kulaputto imehi catūhi kāraṇehi satisambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā satisambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.
Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānasamathavipassanānaṃ atthasannissitaparipucchābahulatā.
Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomā dīghā honti, sarīraṃ vā uppannadosañceva sedamalamakkhitañca , tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ vā hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādicchedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ hoti aparisuddhaṃ aparisuddhāni dīpakapallavaṭṭitelādīni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallavaṭṭitelādīni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – 『『vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī』』ti.
Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.
Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthumhi pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati , bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā taṃ ubhayaṃ samaṃ kattabbaṃ. Ubhayasamatāya hi appanā hoti.
Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evañhi saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammiko amacco viya ca sabbarājakiccesu, sabbattha icchitabbā. Tenāha – 『『sati ca pana sabbatthikā vuttā (saṃ. ni. 5.234) bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī』』ti.
Duppaññapuggalaparivajjanā nāma khandhādibhedesu anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Tasmā ādikammiko kulaputto imehi sattahi kāraṇehi dhammavicayasambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā dhammavicayasambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.
Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā , gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā, dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā , sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.
Tattha 『『nirayesu pañcavidhabandhanakammakaraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakuminādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo』』ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.
『『Na sakkā kusītena nava lokuttaradhammā laddhuṃ, āraddhavīriyeneva sakkā, ayamānisaṃso vīriyassā』』ti evaṃ ānisaṃsadassāvinopi uppajjati. 『『Sabbabuddhapaccekabuddhamahāsāvakehi gatamaggova gantabbo, so ca na sakkā kusītena gantu』』nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati.
『『Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi taṃ nissāya jīvissāmāti te paṇītāni piṇḍapātādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi 『ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī』ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho 『ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī』ti te paccayā anuññātā. So dāni tvaṃ kusīto viharanto na taṃ piṇḍapātaṃ apacāyissasi. Āraddhavīriyasseva hi piṇḍāpacāyanaṃ nāma hotī』』ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya piṇḍapātiyatissattherassa viya ca.
Mahāmittatthero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – 『『amma , asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, datvā tvañca bhuñjeyyāsi. Ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttamhī』』ti. Divā kiṃ bhuñjissasi, ammāti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammāti.
Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi – 『『mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati. Taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti. Tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu』』nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvarañca cīvaravaṃse ṭhapetvā, 『『arahattaṃ apāpuṇitvā na nikkhamissāmī』』ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –
『『Namo te purisājañña, namo te purisuttama;
Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā』』ti. –
Udānaṃ udānetvā, 『『bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī』』ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento 『『pātoyevā』』ti ñatvā pattacīvaraṃ ādāya gāmaṃ pāvisi.
Dārikāpi bhattaṃ sampādetvā 『『idāni me bhātā āgamissati, idāni me bhātā āgamissatī』』ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero 『『sukhaṃ hotū』』ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pavuttatālapakkaṃ viya ativiya virocittha.
Mahāupāsikā araññato āgantvā 『『kiṃ, amma, bhātiko te āgato』』ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā 『『ajja me puttassa pabbajitakiccaṃ matthakaṃ patta』』nti ñatvā 『『abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī』』ti āha.
Piṇḍapātikatissattheravatthu pana evaṃ veditabbaṃ – mahāgāme kira eko daliddapuriso dāruvikkayena jīvikaṃ kappeti. So teneva kāraṇena nāmaṃ labhitvā dārubhaṇḍakamahātisso nāma jāto. So ekadivasaṃ attano bhariyaṃ āha – 『『kiṃ amhākaṃ jīvitaṃ nāma, satthārā daḷiddadānassa mahapphalabhāvo kathito, mayañca nibaddhaṃ dātuṃ na sakkoma, pakkhikabhattamattaṃ datvā puna uppannaṃ salākabhattampi dassāmā』』ti. Sā 『『sādhu sāmī』』ti sampaṭicchitvā punadivase yathālābhena pakkhikabhattaṃ adāsi. Bhikkhusaṅghassa ca paccayehi nipparissayakālo hoti, daharasāmaṇerā paṇītabhojanāni bhuñjitvā 『『ayaṃ lūkhāhāro』』ti tesaṃ pakkhikabhattaṃ gahitamattakameva katvā tesaṃ passantānaṃyeva chaḍḍetvā gacchanti.
Sā itthī taṃ disvā sāmikassa kathesi, 『『mayā dinnaṃ chaḍḍentī』』ti na pana vippaṭisārinī ahosi. Tassā sāmiko āha – 『『mayaṃ duggatabhāvena ayyānaṃ sukhena paribhuñjāpetuṃ nāsakkhimha. Kiṃ nu kho katvā ayyānaṃ manaṃ gahetuṃ sakkhissāmā』』ti? Athassa bhariyā āha – 『『kiṃ vadesi, sāmi, saputtakā duggatā nāma natthīti ayaṃ te dhītā, imaṃ ekasmiṃ kule ṭhapetvā dvādasa kahāpaṇe gaṇhitvā ekaṃ khīradhenuṃ āhara, ayyānaṃ khīrasalākabhattaṃ dassāma, evaṃ tesaṃ cittaṃ gaṇhituṃ sakkhissāmā』』ti. So sādhūti sampaṭicchitvā tathā akāsi. Tesaṃ puññena sā dhenu sāyaṃ tīṇi māṇikāni, pāto tīṇi māṇikāni khīraṃ deti. Sāyaṃ laddhaṃ dadhiṃ katvā punadivase tato gahitanavanītena sappiṃ katvā sasappiparisekaṃ khīrasalākabhattaṃ denti. Tato paṭṭhāya tassa gehe salākabhattaṃ puññavantāva labhanti.
So ekadivasaṃ bhariyaṃ āha – 『『mayaṃ dhītu atthitāya lajjitabbato ca muttā, gehe ca no bhattaṃ ayyānaṃ paribhogārahaṃ jātaṃ. Tvaṃ yāva ahaṃ āgacchāmi, tāva imasmiṃ kalyāṇavatte mā pamajji. Ahaṃ kiñcideva katvā dhītaraṃ mocessāmī』』ti. So ekaṃ padesaṃ gantvā ucchuyantakammaṃ katvā chahi māsehi dvādasa kahāpaṇe labhitvā 『『alaṃ ettakaṃ mama dhītu mocanatthāyā』』ti te kahāpaṇe dussante bandhitvā 『『gehaṃ gamissāmī』』ti maggaṃ paṭipajji.
Tasmiṃ samaye ambariyamahāvihāravāsī piṇḍapātiyatissatthero 『『tissamahāvihāraṃ gantvā cetiyaṃ vandissāmī』』ti attano vasanaṭṭhānato mahāgāmaṃ gacchanto tameva maggaṃ paṭipajji. So upāsako theraṃ dūratova disvā 『『ekakova agantvā iminā ayyena saddhiṃ ekaṃ dhammakathaṃ suṇanto gamissāmi. Sīlavanto hi sabbakālaṃ dullabhā』』ti vegena theraṃ sampāpuṇitvā abhivādetvā saddhiṃ gacchanto velāya upakaṭṭhāya cintesi – 『『mayhaṃ hatthe puṭakabhattaṃ natthi, ayyassa ca bhikkhākālo sampatto, ayañca me paribbayo hatthe atthi, ekaṃ gāmadvāraṃ pattakāle ayyassa piṇḍapātaṃ dassāmī』』ti.
Tassevaṃ citte uppannamatteyeva eko puṭakabhattaṃ gahetvā taṃ ṭhānaṃ sampatto. Upāsako taṃ disvā, 『『bhante, thokaṃ āgamethā』』ti vatvā taṃ upasaṅkamitvā āha – 『『kahāpaṇaṃ te, bho purisa, dammi, taṃ me puṭakabhattaṃ dehī』』ti. So cintesi – 『『imaṃ bhattaṃ imasmiṃ kāle māsakampi na agghati, ayañca mayhaṃ ekavāreneva kahāpaṇaṃ deti, bhavissatettha kāraṇa』』nti cintetvā 『『nāhaṃ kahāpaṇena demī』』ti āha. Evaṃ sante dve gaṇha, tīṇi gaṇhāti iminā niyāmena sabbepi te kahāpaṇe dātukāmo jāto. Itaro 『『aññepissa atthī』』ti saññāya 『『na demi』』cceva āha. Atha naṃ so āha – 『『sace me, bho, aññepi assu, tepi dadeyyaṃ. Na kho panāhaṃ attano atthāya gaṇhāmi, etasmiṃ me rukkhamūle eko ayyo nisīdāpito, tuyhampi kusalaṃ bhavissati, dehi me bhatta』』nti. Tena hi, bho, gaṇha, āhara te kahāpaṇeti kahāpaṇe gahetvā puṭakabhattaṃ adāsi. Upāsako bhattaṃ gahetvā hatthe dhovitvā theraṃ upasaṅkamitvā 『『pattaṃ nīharatha, bhante』』ti āha. Thero pattaṃ nīharitvā upaḍḍhabhatte dinne pattaṃ pidahi. Upāsako āha – 『『ayaṃ, bhante, ekasseva paṭiviso, na sakkā mayā ito bhuñjituṃ. Tumhākaṃyeva me atthāya imaṃ pariyesitvā laddhaṃ, gaṇhatha naṃ maṃ anukampaṃ upādāyā』』ti. Thero 『『atthi ettha kāraṇa』』nti gahetvā sabbaṃ paribhuñji. Upāsako dhamakaraṇena pānīyaṃ parissāvetvā adāsi. Tato niṭṭhitabhattakicce there ubhopi maggaṃ paṭipajjiṃsu.
Thero upāsakaṃ pucchi – 『『kena kāraṇena tvaṃ na bhuñjasī』』ti. So attano gamanāgamanavidhānaṃ sabbaṃ kathesi. Thero taṃ sutvā saṃvegappatto cintesi – 『『dukkaraṃ upāsakena kataṃ, mayā pana evarūpaṃ piṇḍapātaṃ paribhuñjitvā etassa kataññunā bhavitabbaṃ. Sappāyasenāsanaṃ labhitvā tattheva chavimaṃsalohitesu sukkhantesupi nisinnapallaṅkeneva arahattaṃ appatvā na uṭṭhahissāmī』』ti. So tissamahāvihāraṃ gantvā āgantukavattaṃ katvā attano pattasenāsanaṃ pavisitvā paccattharaṇaṃ attharitvā tattha nisinno attano mūlakammaṭṭhānameva gaṇhi. So tāya rattiyā obhāsamattampi nibbattetuṃ nāsakkhi. Punadivasato paṭṭhāya bhikkhācārapalibodhaṃ chinditvā tadeva kammaṭṭhānaṃ anulomapaṭilomaṃ vipassi. Etenupāyena vipassanto sattame aruṇe saha paṭisambhidāhi arahattaṃ patvā cintesi – 『『ativiya me kilantaṃ sarīraṃ, kiṃ nu kho me jīvitaṃ ciraṃ pavattissati, na pavattissatī』』ti. Athassa appavattanabhāvaṃ disvā senāsanaṃ paṭisāmetvā pattacīvaramādāya vihāramajjhaṃ gantvā bheriṃ paharāpetvā bhikkhusaṅghaṃ sannipātesi.
Saṅghatthero 『『kena bhikkhunāsaṅgho sannipātito』』ti pucchi. Mayā, bhanteti. Kimatthaṃ sappurisāti. Bhante, aññaṃ kammaṃ natthi, yesaṃ pana magge vā phale vā kaṅkhā atthi, te maṃ pucchantūti. Sappurisa tādisā nāma bhikkhū asantaṃ guṇaṃ na kathenti, amhākaṃ ettha kaṅkhā natthi. Kiṃ pana te saṃvegakāraṇaṃ ahosi, kiṃ paccayaṃ katvā arahattaṃ nibbattanti. Bhante, imasmiṃ mahāgāme valliyavīthiyaṃ dārubhaṇḍakamahātisso nāma upāsako attano dhītaraṃ bahi ṭhapetvā dvādasa kahāpaṇe gaṇhitvā tehi ekaṃ khīradhenuṃ gahetvā saṅghassa khīrabhattasalākaṃ paṭṭhapesi, so 『『dhītaraṃ mocessāmī』』ti cha māse yantasālāya bhatiṃ katvā dvādasa kahāpaṇe labhitvā 『『dhītaraṃ mocessāmī』』ti attano gehaṃ gacchanto antarāmagge maṃ disvā bhikkhācāravelāya sabbepi te kahāpaṇe datvā puṭakabhattaṃ gaṇhitvā sabbaṃ mayhaṃ adāsi. Ahaṃ taṃ piṇḍapātaṃ paribhuñjitvā idhāgantvā sappāyasenāsanaṃ labhitvā 『『piṇḍāpacāyanakammaṃ karissāmī』』ti visesaṃ nibbattesiṃ, bhanteti. Taṃ ṭhānaṃ sampattā catassopi parisā therassa sādhukāraṃ adaṃsu. Sakabhāvena saṇṭhātuṃ samattho nāma nāhosi. Thero saṅghamajjhe nisīditvā kathento kathentova 『『mayhaṃ kūṭāgāraṃ dārubhaṇḍakamahātissassa hatthena phuṭṭhakāleyeva calatū』』ti adhiṭṭhāya anupādisesāya nibbānadhātuyā parinibbāyi.
Kākavaṇṇatissamahārājā 『『eko kira thero parinibbuto』』ti sutvā vihāraṃ gantvā sakkārasammānaṃ katvā kūṭāgāraṃ sajjetvā theraṃ tattha āropetvā 『『idāni citakaṭṭhānaṃ gamissāmā』』ti ukkhipanto cāletuṃ nāsakkhi. Rājā bhikkhusaṅghaṃ pucchi – 『『atthi, bhante, therena kiñci kathita』』nti. Bhikkhū therena kathitavidhānaṃ ācikkhiṃsu. Rājā taṃ upāsakaṃ pakkosāpetvā 『『tayā ito sattadivasamatthake kassaci maggapaṭipannassa bhikkhuno puṭakabhattaṃ dinna』』nti pucchi. Āma, devāti. Kena te niyāmena dinnanti? So taṃ kāraṇaṃ sabbaṃ ārocesi. Atha naṃ rājā therassa kūṭāgāraṭṭhānaṃ pesesi – 『『gaccha taṃ theraṃ sañjāna, so vā añño vā』』ti. So gantvā sāṇiṃ ukkhipitvā therassa mukhaṃ disvā sañjānitvā dvīhi hatthehi hadayaṃ sandhārento rañño santikaṃ gantvā, 『『deva, mayhaṃ ayyo』』ti āha. Athassa rājā mahāpasādhanaṃ dāpesi. Taṃ pasādhetvā āgataṃ 『『gaccha bhātika mahātissa mayhaṃ, ayyāti vatvā kūṭāgāraṃ ukkhipā』』ti āha. Upāsako 『『sādhu, devā』』ti gantvā therassa pāde vanditvā ubhohi hatthehi ukkhipitvā attano matthake akāsi. Tasmiṃyeva khaṇe kūṭāgāraṃ ākāse uppatitvā citakamatthake patiṭṭhāsi. Tasmiṃ kāle citakassa catūhipi kaṇṇehi sayameva aggijālā uṭṭhahiṃsūti.
『『Mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro 『ayaṃ amhākaṃ aputto』ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī』』ti dāyajjamahattaṃ paccavekkhatopi uppajjati.
『『Mahā kho pana te satthā. Satthuno hi te mātukucchimhi paṭisandhiṃ gahaṇakālepi, abhinikkhamanepi, abhisambodhiyampi, dhammacakkappavattanayamakapāṭihāriyadevorohanaāyusaṅkhāravossajjanesupi, parinibbānakālepi dasasahassilokadhātu kampittha. Yuttaṃ nu te evarūpassa satthuno sāsane pabbajitvā kusītena bhavitu』』nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.
『『Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataokkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu』』nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.
『『Sāriputtamoggallānā ceva asīti mahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī』』ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.
Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi, ṭhānanisajjādīsu viriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Tasmā ādikammiko kulaputto imehi ekādasahi kāraṇehi vīriyasambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā vīriyasambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.
Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati, dhammasaṅghasīla^ cāgadevatānussati upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.
Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlaṃ pañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītabhojanaṃ sabrahmacārīnaṃ datvā 『『evaṃnāma adamhā』』ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhite kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīyasuttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Tasmā ādikammiko kulaputto imehi ekādasahi kāraṇehi pītisambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā pītisambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.
Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāyapuggalasevanatā, tadadhimuttatāti.
Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu ca utūsu ṭhānādīsu ca iriyāpathesu sappāyautuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamo hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamāno vicarati, evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Tasmā ādikammiko kulaputto imehi sattahi kāraṇehi passaddhisambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā passaddhisambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.
Ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā, indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggaṇhanatā, samaye sampahaṃsanatā, samaye ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, jhānavimokkhapaccavekkhaṇatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.
Nimittakusalatā nāma kasiṇanimittassa uggahakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggaṇhanatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma – jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati 『『samaye sampahaṃsanatā』』ti.
Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati 『『samaye ajjhupekkhanatā』』ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Tasmā ādikammiko kulaputto imehi ekādasahi kāraṇehi samādhisambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā samādhisambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti.
Pañca dhammā upekhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti 『『tvaṃ attano kammena āgantvā attanova kammena gamissasi, esopi attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī』』ti evaṃ kammassakatapaccavekkhaṇena ca, 『『paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī』』ti evaṃ nissattapaccavekkhaṇena cāti. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti 『『idaṃ cīvaraṃ anupubbena vaṇṇavikārañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā』』ti evaṃ assāmikabhāvapaccavekkhaṇena ca, 『『anaddhaniyaṃ idaṃ tāvakālika』』nti evaṃ tāvakālikabhāvapaccavekkhaṇena cāti. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.
Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihī vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto 『『asuko sāmaṇero kuhiṃ, asuko daharo kuhi』』nti bhantamigo viya ito cito ca oloketi, aññena kesacchedanādīnaṃ atthāya 『『muhuttaṃ tāva asukaṃ pesethā』』ti yāciyamānopi 『『amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamissathā』』ti na deti, ayaṃ sattakelāyano nāma. Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito 『『mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā』』ti vadati, ayaṃ saṅkhārakelāyano nāma.
Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Tasmā ādikammiko kulaputto imehi pañcahi kāraṇehi upekkhāsambojjhaṅgaṃ samuṭṭhāpetvā tadeva dhuraṃ katvā abhinivesaṃ paṭṭhapetvā anukkamena arahattaṃ gaṇhāti. So yāva arahattamaggā upekkhāsambojjhaṅgaṃ bhāveti nāma, phale patte bhāvito nāma hoti. Iti imepi satta bojjhaṅgā lokiyalokuttaramissakāva kathitā.
419.Sammādiṭṭhiṃ bhāvetīti aṭṭhaṅgikassa maggassa ādibhūtaṃ sammādiṭṭhiṃ brūheti vaḍḍheti. Sesapadesupi eseva nayo. Ettha pana sammādassanalakkhaṇā sammādiṭṭhi. Sammāabhiniropanalakkhaṇo sammāsaṅkappo. Sammāpariggāhalakkhaṇā sammāvācā. Sammāsamuṭṭhāpanalakkhaṇo sammākammanto. Sammāvodāpanalakkhaṇo sammāājīvo. Sammāpaggahalakkhaṇo sammāvāyāmo. Sammāupaṭṭhānalakkhaṇā sammāsati. Sammāsamādhānalakkhaṇo sammāsamādhi.
Tesu ekekassa tīṇi tīṇi kiccāni honti. Seyyathidaṃ, sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nirodhaṃ ārammaṇaṃ karoti, sampayuttadhamme ca passati tappaṭicchādakamohavidhamanavasena asammohato. Sammāsaṅkappādayopi tatheva micchāsaṅkappādīni ca pajahanti, nirodhañca ārammaṇaṃ karonti. Visesato panettha sammāsaṅkappo sahajātadhamme sammā abhiniropeti, sammāvācā sammā pariggaṇhāti, sammākammanto sammā samuṭṭhāpeti, sammāājīvo sammā vodāpeti, sammāvāyāmo sammā paggaṇhāti, sammāsati sammā upaṭṭhāti, sammāsamādhi sammā padahati.
Api cesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakāle ekakkhaṇā ekārammaṇā. Kiccato pana dukkhe ñāṇantiādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānakkhaṇā nānārammaṇā honti, maggakāle ekakkhaṇā ekārammaṇā. Tesu sammāsaṅkappo kiccato nekkhammasaṅkappo avihiṃsāsaṅkappo abyāpādasaṅkappoti tīṇi nāmāni labhati. Sammāvācādayo tayo pubbabhāge viratiyopi honti cetanāyopi, maggakkhaṇe pana viratiyova. Sammāvāyāmo sammāsatīti idampi dvayaṃ kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhati. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi sammāsamādhiyeva.
Iti imesu aṭṭhasu dhammesu bhagavatā nibbānādhigamāya paṭipannassa yogino bahukārattā paṭhamaṃ sammādiṭṭhi desitā. Ayañhi 『『paññāpajjoto paññāsattha』』nti (dha. sa. 16, 20, 29, 34) ca vuttā. Tasmā etāya pubbabhāge vipassanāñāṇasaṅkhātāya sammādiṭṭhiyā avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena yogāvacaro nibbānaṃ pāpuṇāti. Tena vuttaṃ – 『『nibbānādhigamāya paṭipannassa yogino bahukārattā paṭhamaṃ sammādiṭṭhi desitā』』ti.
Sammāsaṅkappo pana tassā bahukāro, tasmā tadanantaraṃ vutto. Yathā hi heraññiko hatthena parivattetvā parivattetvā cakkhunā kahāpaṇaṃ olokento 『ayaṃ kūṭo, ayaṃ cheko』』ti jānāti , evaṃ yogāvacaropi pubbabhāge vitakkena vitakketvā vitakketvā vipassanāpaññāya olokayamāno 『『ime dhammā kāmāvacarā, ime dhammā rūpāvacarādayo』』ti jānāti. Yathā vā pana purisena koṭiyaṃ gahetvā parivattetvā parivattetvā dinnaṃ mahārukkhaṃ tacchako vāsiyā tacchetvā kamme upaneti, evaṃ vitakkena vitakketvā vitakketvā dinnadhamme yogāvacaro paññāya 『『ime dhammā kāmāvacarā, ime dhammā rūpāvacarā』』tiādinā nayena paricchinditvā kamme upaneti. Tena vuttaṃ – 『『sammāsaṅkappo pana tassā bahukāro, tasmā tadanantaraṃ vutto』』ti.
Svāyaṃ yathā sammādiṭṭhiyā, evaṃ sammāvācāyapi upakārako. Yathāha – 『『pubbe kho, gahapati, vitakketvā vicāretvā pacchā vācaṃ bhindatī』』ti (ma. ni. 1.463). Tasmā tadanantaraṃ sammāvācā vuttā.
Yasmā pana idañcidañca karissāmāti paṭhamaṃ vācāya saṃvidahitvā loke kammante payojenti, tasmā vācā kāyakammassa upakārikāti sammāvācāya anantaraṃ sammākammanto vutto.
Catubbidhaṃ pana vacīduccaritaṃ, tividhaṃ kāyaduccaritaṃ pahāya ubhayasucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakasīlaṃ pūreti, na itarassa. Tasmā tadubhayānantaraṃ sammāājīvo vutto.
Evaṃ suddhājīvena 『『parisuddho me ājīvo』』ti ettāvatā paritosaṃ katvā suttappamattena viharituṃ na yuttaṃ, atha kho sabbairiyāpathesu idaṃ vīriyamārabhitabbanti dassetuṃ tadanantaraṃ sammāvāyāmo vutto.
Tato āraddhavīriyenāpi kāyādīsu catūsu vatthūsu sati sūpaṭṭhitā kātabbāti dassanatthaṃ tadanantaraṃ sammāsati desitā.
Yasmā pana evaṃ sūpaṭṭhitā sati samādhissa upakārānupakārānaṃ dhammānaṃ gatiyo samanvesitvā pahoti ekattārammaṇe cittaṃ samādhetuṃ, tasmā sammāsatiyā anantaraṃ sammāsamādhi desitoti veditabbo. Iti ayampi aṭṭhaṅgiko maggo lokiyalokuttaramissakova kathito.
427.Ajjhattaṃ rūpasaññītiādīsu ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti, pītaparikammaṃ karonto mede vā chaviyā vā hatthapādatalesu vā akkhīnaṃ pītakaṭṭhāne vā karoti, lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītaṃ sulohitakaṃ suodātakaṃ na hoti, avisuddhameva hoti.
Ekobahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā. So evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena 『『ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī』』ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā honti dubbaṇṇāni vā, parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā 『『kiṃ ettha bhuñjitabbaṃ atthī』』ti saṅkaḍḍhitvā ekakabalameva karoti, evameva ñāṇuttariko puggalo visadañāṇo 『『kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro』』ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmipassāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.
Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā 『『aññampi hotu, kiṃ etaṃ mayhaṃ karissatī』』ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo 『『kiṃ ettha samāpajjitabbaṃ , nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī』』ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.
Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.
Bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena 『『ajjhattaṃ arūpasaññī ekova bahiddhā rūpāni passatī』』ti vuccati. Sesamettha catutthaabhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena . Etesañhi etāni sappāyāni, sā ca nesaṃ sappāyatā vitthārato visuddhimagge cariyaniddese vuttā.
Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhakavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena, apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. 『『Nīlakasiṇaṃ gaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā』』tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva. Imāni pana aṭṭha abhibhāyatanajjhānāni vaṭṭānipi honti vaṭṭapādakānipi vipassanāpādakānipi diṭṭhadhammasukhavihārānipi abhiññāpādakānipi nirodhapādakānipi, lokiyāneva pana na lokuttarānīti veditabbāni.
435.Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, taṃ assa atthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāripi rūpāvacarajjhānāni dassitāni . Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhāparikammaṃ katvā bahiddhāva uppāditajjhānassa puggalassa rūpāvacarajjhānāni dassitāni.
Subhantvevaadhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana visuddhaṃ subhaṃ kasiṇārammaṇaṃ katvā viharati, so yasmā 『『subhanti adhimutto hotī』』ti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana 『『kathaṃ subhantveva adhimutto hotīti vimokkho – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikkūlā honti. Karuṇāsahagatena…pe… muditāsahagatena…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikkūlā honti. Evaṃ subhantveva adhimutto hotīti vimokkho』』ti (paṭi. ma. 1.212) vuttaṃ. Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva.
443.Pathavikasiṇaṃ bhāvetīti ettha pana sakalaṭṭhena kasiṇaṃ, pathavi eva kasiṇaṃ pathavikasiṇaṃ. Parikammapathaviyāpi uggahanimittassāpi paṭibhāganimittassāpi taṃ nimittaṃ ārammaṇaṃ katvā uppannajjhānassāpi etaṃ adhivacanaṃ. Idha pana pathavikasiṇārammaṇaṃ jhānaṃ adhippetaṃ. Taṃ hesa bhāveti. Āpokasiṇādīsupi eseva nayo.
Imāni pana kasiṇāni bhāventena sīlāni sodhetvā parisuddhasīle patiṭṭhitena yvāssa dasasu palibodhesu palibodho atthi, taṃ upacchinditvā kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvā attano cariyānukūlavasena yaṃ yassa sappāyaṃ, taṃ tena gahetvā kasiṇabhāvanāya ananurūpaṃ vihāraṃ pahāya anurūpe viharantena khuddakapalibodhupacchedaṃ katvā sabbaṃ bhāvanāvidhānaṃ aparihāpentena bhāvetabbāni. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.38 ādayo) vutto. Kevalañhi tattha viññāṇakasiṇaṃ nāgataṃ, taṃ atthato ākāsakasiṇe pavattaviññāṇaṃ. Tañca kho ārammaṇavasena vuttaṃ, na samāpattivasena. Tañhi anantaṃ viññāṇanti ārammaṇaṃ katvā esa viññāṇañcāyatanasamāpattiṃ bhāvento viññāṇakasiṇaṃ bhāvetīti vuccati. Imānipi dasa kasiṇāni vaṭṭānipi honti vaṭṭapādakānipi vipassanāpādakānipi diṭṭhadhammasukhavihāratthānipi abhiññāpādakānipi nirodhapādakānipi, lokiyāneva pana na lokuttarānīti.
453.Asubhasaññaṃ bhāvetīti asubhasaññā vuccati uddhumātakādīsu dasasu ārammaṇesu uppannā paṭhamajjhānasahagatā saññā, taṃ bhāveti brūheti vaḍḍheti, anuppannaṃ uppādeti, uppannaṃ anurakkhatīti attho. Dasannaṃ pana asubhānaṃ bhāvanānayo sabbo visuddhimagge (visuddhi. 1.102 ādayo) vitthāritoyeva . Maraṇasaññaṃ bhāvetīti sammutimaraṇaṃ, khaṇikamaraṇaṃ, samucchedamaraṇanti tividhampi maraṇaṃ ārammaṇaṃ katvā uppajjanakasaññaṃ bhāveti, anuppannaṃ uppādeti, uppannaṃ anurakkhatīti attho. Heṭṭhā vuttalakkhaṇā vā maraṇassatiyeva idha maraṇasaññāti vuttā, taṃ bhāveti uppādeti vaḍḍhetīti attho. Bhāvanānayo panassā visuddhimagge (visuddhi. 1.167 ādayo) vitthāritoyeva. Āhāre paṭikūlasaññaṃ bhāvetīti asitapītādibhede kabaḷīkāre āhāre gamanapaṭikūlādīni nava paṭikūlāni paccavekkhantassa uppajjanakasaññaṃ bhāveti, uppādeti vaḍḍhetīti attho. Tassāpi bhāvanānayo visuddhimagge vitthāritoyeva. Sabbaloke anabhiratisaññaṃ bhāvetīti sabbasmimpi tedhātuke loke anabhiratisaññaṃ ukkaṇṭhitasaññaṃ bhāvetīti attho. Aniccasaññaṃbhāvetīti pañcannaṃ upādānakkhandhānaṃ udayabbayaññathattapariggāhikaṃ pañcasu khandhesu aniccanti uppajjanakasaññaṃ bhāveti. Anicce dukkhasaññaṃ bhāvetīti anicce khandhapañcake paṭipīḷanasaṅkhātadukkhalakkhaṇapariggāhikaṃ dukkhanti uppajjanakasaññaṃ bhāveti. Dukkhe anattasaññaṃ bhāvetīti paṭipīḷanaṭṭhena dukkhe khandhapañcake avasavattanākārasaṅkhātaanattalakkhaṇapariggāhikaṃ anattāti uppajjanakasaññaṃ bhāveti. Pahānasaññaṃ bhāvetīti pañcavidhaṃ pahānaṃ ārammaṇaṃ katvā uppajjanakasaññaṃ bhāveti. Virāgasaññaṃ bhāvetīti pañcavidhameva virāgaṃ ārammaṇaṃ katvā uppajjanakasaññaṃ bhāveti. Nirodhasaññaṃ bhāvetīti saṅkhāranirodhaṃ ārammaṇaṃ katvā uppajjanakasaññaṃ bhāveti. Nibbānaṃ ārammaṇaṃ katvā uppajjanakasaññantipi vadanti. Ettha ca sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññāti imāhi tīhi saññāhi balavavipassanā kathitā. Puna aniccasaññaṃ bhāvetītiādikāhi dasahi saññāhi vipassanāsamārambhova kathito.
473.Buddhānussatintiādīni vuttatthāneva.
483.Paṭhamajjhānasahagatanti paṭhamajjhānena saddhiṃ gataṃ pavattaṃ, paṭhamajjhānasampayuttanti attho. Saddhindriyaṃ bhāvetīti paṭhamajjhānasahagataṃ katvā saddhindriyaṃ bhāveti brūheti vaḍḍheti. Esa nayo sabbattha.
Aparaaccharāsaṅghātavaggavaṇṇanā.
- Kāyagatāsativaggavaṇṇanā
563.Cetasāphuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca dibbacakkhupharaṇañca. Tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti. Ālokaṃ pana vaḍḍhetvā dibbacakkhunā sakalasamuddadassanaṃ dibbacakkhupharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā mahāsamuddaṅgamā kunnadiyo antogadhāva honti. Antogadhā tassāti tassa bhikkhuno bhāvanāya abbhantaragatāva honti. Vijjābhāgiyāti ettha sampayogavasena vijjaṃ bhajantīti vijjābhāgiyā, vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Tattha vipassanāñāṇaṃ manomayiddhi cha abhiññāti aṭṭha vijjā, purimena atthena tāhi sampayuttadhammāpi vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekā vijjā vijjā, sesā vijjābhāgiyāti evaṃ vijjāpi vijjāsampayuttadhammāpi vijjābhāgiyāteva veditabbā.
564.Mahato saṃvegāyāti mahantassa saṃvegassa atthāya. Uparipadadvayepi eseva nayo. Ettha ca mahāsaṃvego nāma vipassanā, mahāattho nāma cattāro maggā, mahāyogakkhemo nāma cattāri sāmaññaphalāni. Atha vā mahāsaṃvego nāma saha vipassanāya maggo, mahāattho nāma cattāri sāmaññaphalāni, mahāyogakkhemo nāma nibbānaṃ. Satisampajaññāyāti satiyā ca ñāṇassa ca atthāya. Ñāṇadassanapaṭilābhāyāti dibbacakkhuñāṇāya. Diṭṭhadhammasukhavihārāyāti imasmiṃyeva paccakkhe attabhāve sukhavihāratthāya. Vijjāvimuttiphalasacchikiriyāyāti vijjāvimuttīnaṃ phalassa paccavekkhakaraṇatthāya. Ettha ca vijjāti maggapaññā, vimuttīti taṃsampayuttā sesadhammā. Tesaṃ phalaṃ nāma arahattaphalaṃ, tassa sacchikiriyāyāti attho.
571.Kāyopi passambhatīti nāmakāyopi karajakāyopi passambhati, vūpasantadaratho hoti. Vitakkavicārāpīti ete dhammā dutiyajjhānena vūpasammanti nāma, idha pana oḷārikavūpasamaṃ sandhāya vuttaṃ. Kevalāti sakalā, sabbe niravasesāti attho. Vijjābhāgiyāti vijjākoṭṭhāsiyā, te heṭṭhā vibhajitvā dassitāva.
574.Avijjāpahīyatīti aṭṭhasu ṭhānesu vaṭṭamūlakaṃ bahalandhakāraṃ mahātamaṃ aññāṇaṃ pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Asmimāno pahīyatīti asmīti navavidho māno pahīyati. Anusayāti satta anusayā. Saṃyojanānīti dasa saṃyojanāni.
575.Paññāpabhedāyāti paññāya pabhedagamanatthaṃ. Anupādāparinibbānāyāti apaccayaparinibbānassa sacchikiriyatthāya.
576.Anekadhātupaṭivedho hotīti aṭṭhārasannaṃ dhātūnaṃ lakkhaṇapaṭivedho hoti. Nānādhātupaṭivedho hotīti tāsaṃyeva aṭṭhārasannaṃ dhātūnaṃ nānābhāvena lakkhaṇapaṭivedho hoti. Anekadhātupaṭisambhidā hotīti iminā dhātubhedañāṇaṃ kathitaṃ. Dhātupabhedañāṇaṃ nāma 『『imāya dhātuyā ussannāya idaṃ nāma hotī』』ti jānanapaññā. Taṃ panetaṃ dhātubhedañāṇaṃ na sabbesaṃ hoti, buddhānameva nippadesaṃ hoti. Taṃ sammāsambuddhena sabbaso na kathitaṃ. Kasmā? Tasmiṃ kathite attho natthīti.
584.Paññāpaṭilābhāyātiādīni soḷasa padāni paṭisambhidāmagge 『『sappurisasaṃsevo, saddhammasavanaṃ, yonisomanasikāro, dhammānudhammapaṭipatti. Ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti …pe… nibbedhikapaññatāya saṃvattantī』』ti evaṃ mātikaṃ ṭhapetvā vitthāritāneva. Vuttañhetaṃ (paṭi. ma. 3.4) –
Paññāpaṭilābhāya saṃvattantīti. 『『Katamo paññāpaṭilābho? Catunnaṃ maggañāṇānaṃ, catunnaṃ phalañāṇānaṃ, catunnaṃ paṭisambhidāñāṇānaṃ, channaṃ abhiññāñāṇānaṃ, tesattatīnaṃ ñāṇānaṃ, sattasattatīnaṃ ñāṇānaṃ lābho paṭilābho pattisampatti phassanā sacchikiriyā upasampadā, paññāpaṭilābhāya saṃvattantīti ayaṃ paññāpaṭilābho.
Paññāvuddhiyāsaṃvattantīti. 『『Katamā paññāvuddhi? Sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vaḍḍhati, arahato paññā vaḍḍhitavaḍḍhanā, paññāvuddhiyā saṃvattantīti ayaṃ paññāvuddhi.
Paññāvepullāyasaṃvattantīti. 『『Katamaṃ paññāvepullaṃ? Sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca paññā vepullaṃ gacchati, arahato paññā vepullaṃ gatā, paññāvepullāya saṃvattantīti idaṃ paññāvepullaṃ.
Mahāpaññatāya saṃvattantīti. 『『Katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā, mahante dhamme…pe… mahantā niruttiyo, mahantāni paṭibhānāni, mahante sīlakkhandhe, mahante samādhipaññāvimuttivimuttiñāṇadassanakkhandhe, mahantāni ṭhānāṭṭhānāni, mahantā vihārasamāpattiyo, mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, mahantāni balāni, mahante bojjhaṅge, mahante ariyamagge, mahantāni sāmaññaphalāni, mahābhiññāyo , mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā, mahāpaññatāya saṃvattantīti ayaṃ mahāpaññā.
Puthupaññatāya saṃvattantīti. 『『Katamā puthupaññā? Puthu nānākkhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu, paṭibhānesu, puthu nānāsīlakkhandhesu, samādhipaññāvimuttivimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, puthu nānāsāmaññaphalesu, puthu nānāabhiññāsu ñāṇaṃ pavattatīti puthupaññā. Puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā. Puthupaññatāya saṃvattantīti ayaṃ puthupaññā.
Vipulapaññatāyasaṃvattantīti. 『『Katamā vipulapaññā? Vipule atthe parigaṇhātīti vipulapaññā…pe… vipulaṃ paramatthaṃ nibbānaṃ parigaṇhātīti vipulapaññā, vipulapaññatāya saṃvattantīti ayaṃ vipulapaññā.
Gambhīrapaññatāya saṃvattantīti. 『『Katamā gambhīrapaññā? Gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā. Puthupaññāsadiso vitthāro. Gambhīre paramatthe nibbāne ñāṇaṃ pavattatīti gambhīrapaññā, gambhīrapaññatāya saṃvattantīti ayaṃ gambhīrapaññā.
Asāmantapaññatāyasaṃvattantīti. 『『Katamā asāmantapaññā? Yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya. Dhammaniruttipaṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā ca paṭibhāne ca na añño koci sakkoti abhisambhavituṃ, anabhisambhavanīyo ca so aññehīti asāmantapañño.
Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre na santike na sāmantā, puthujjanakalyāṇakaṃ upādāya aṭṭhamako asāmantapañño. Aṭṭhamakassa paññā sotāpannassa paññāya dūre…pe… aṭṭhamakaṃ upādāya sotāpanno asāmantapañño. Sotāpannassa paññā sakadāgāmissa paññāya. Sakadāgāmissa paññā anāgāmissa paññāya. Anāgāmissa paññā arahato paññāya. Arahato paññā paccekabuddhassa paññāya dūre vidūre suvidūre na santike na sāmantā, arahantaṃ upādāya paccekabuddho asāmantapañño. Paccekabuddhañca sadevakañca lokaṃ upādāya tathāgato arahaṃ sammāsambuddho aggo asāmantapañño.
Paññāpabhedakusalo pabhinnañāṇo…pe… te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca, kathitā visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā, upakkhittakā ca te bhagavatā sampajjanti. Atha kho bhagavā tattha atirocati yadidaṃ paññāyāti aggo asāmantapañño, asāmantapaññatāya saṃvattantīti ayaṃ asāmantapaññā.
Bhūripaññatāyasaṃvattantīti. 『『Katamā bhūripaññā? Rāgaṃ abhibhuyyatīti bhūripaññā, abhibhavitāti bhūripaññā. Dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, palāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre, sabbe bhavagāmikamme abhibhuyyatīti bhūripaññā, abhibhavitāti bhūripaññā . Rāgo ari, taṃ ariṃ maddanipaññāti bhūripaññā, doso, moho…pe… sabbe bhavagāmikammā ari, taṃ ariṃ maddanipaññāti bhūripaññā. Bhūri vuccati pathavī, tāya pathavisamāya vitthatāya vipulāya paññāya samannāgatoti bhūripañño. Apica paññāya etaṃ adhivacanaṃ bhūri medhā pariṇāyikāti, bhūripaññatāya saṃvattantīti ayaṃ bhūripaññā.
Paññābāhullāya saṃvattantīti. 『『Katamaṃ paññābāhullaṃ? Idhekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampekkhāyanadhammo vibhūtavihārī taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadādhipateyyo, yathā gaṇagaruko vuccati gaṇabāhulikoti, cīvaragaruko pattagaruko senāsanagaruko vuccati senāsanabāhulikoti, evamevaṃ idhekacco paññāgaruko hoti paññācarito…pe… tadādhipateyyo, paññābāhullāya saṃvattantīti idaṃ paññābāhullaṃ.
Sīghapaññatāya saṃvattantīti. 『『Katamā sīghapaññā? Sīghaṃ sīghaṃ sīlāni paripūretīti sīghapaññā. Sīghaṃ sīghaṃ indriyasaṃvaraṃ, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhi-paññā-vimutti-vimuttiñāṇadassanakkhandhaṃ paripūretīti sīghapaññā. Sīghaṃ sīghaṃ ṭhānāṭṭhānāni paṭivijjhati. Vihārasamāpattiyo paripūreti. Ariyasaccāni paṭivijjhati. Satipaṭṭhāne bhāveti. Sammappadhāne iddhipāde indriyāni balāni bojjhaṅge ariyamaggaṃ bhāvetīti sīghapaññā. Sīghaṃ sīghaṃ sāmaññaphalāni sacchikarotīti sīghapaññā. Sīghaṃ sīghaṃ abhiññāyo paṭivijjhatīti sīghapaññā. Sīghaṃ sīghaṃ paramatthaṃ nibbānaṃ sacchikarotīti sīghapaññā, sīghapaññatāya saṃvattantīti ayaṃ sīghapaññā.
Lahupaññatāyasaṃvattantīti. 『『Katamā lahupaññā? Lahuṃ lahuṃ sīlāni paripūretīti lahupaññā…pe… lahupaññatāya saṃvattantīti ayaṃ lahupaññā.
Hāsapaññatāya saṃvattantīti. 『『Katamā hāsapaññā? Idhekacco vedabahulo tuṭṭhibahulo hāsabahulo pāmojjabahulo sīlāni paripūretīti hāsapaññā…pe… paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā, hāsapaññatāya saṃvattantīti ayaṃ hāsapaññā.
Javanapaññatāya saṃvattantīti. 『『Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ , yā kāci vedanā, yā kāci saññā, ye keci saṅkhārā, yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato, anattato khippaṃ javatīti javanapaññā. Cakkhuṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato, dukkhato, anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā…pe… jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā, javanapaññatāya saṃvattantīti ayaṃ javanapaññā.
Tikkhapaññatāya saṃvattantīti. 『『Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Uppannaṃ rāgaṃ, dosaṃ, mohaṃ…pe… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā, tikkhapaññatāya saṃvattantīti ayaṃ tikkhapaññā.
Nibbedhikapaññatāyasaṃvattantīti. 『『Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ, upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā, nibbedhikapaññatāya saṃvattantīti ayaṃ nibbedhikapaññā』』.
Evaṃ paṭisambhidāmagge vuttanayenevettha attho veditabbo. Kevalañhi tattha bahuvacanaṃ, idha ekavacananti ayameva viseso. Sesaṃ tādisamevāti. Imā ca pana soḷasa mahāpaññā lokiyalokuttaramissakāva kathitā.
Kāyagatāsativaggavaṇṇanā.
- Amatavaggavaṇṇanā
600-611.Amataṃte, bhikkhave, na paribhuñjantīti maraṇavirahitaṃ nibbānaṃ na paribhuñjantīti attho. Nanu ca nibbānaṃ lokuttaraṃ, kāyagatāsati lokiyā, kathaṃ taṃ paribhuñjantā amataṃ paribhuñjantīti? Taṃ bhāvetvā adhigantabbato. Kāyagatañhi satiṃ bhāvento amatamadhigacchati, abhāvento nādhigacchati. Tasmā evaṃ vuttaṃ. Etenupāyena sabbattha attho veditabbo. Api cettha viraddhanti virādhitaṃ nādhigataṃ. Āraddhanti paripuṇṇaṃ. Pamādiṃsūti pamajjanti. Pamuṭṭhanti sammuṭṭhaṃ vissaritaṃ naṭṭhaṃ vā. Āsevitanti ādito sevitaṃ. Bhāvitanti vaḍḍhitaṃ. Bahulīkatanti punappunaṃ kataṃ. Anabhiññātanti ñātaabhiññāya ajānitaṃ. Apariññātanti ñātapariññāvaseneva apariññātaṃ. Asacchikatanti apaccakkhakataṃ. Sesaṃ sabbattha uttānatthamevāti.
Amatavaggavaṇṇanā.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya sahassasuttantaparimāṇassa
Ekakanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Dukanipāta-aṭṭhakathā
-
Paṭhamapaṇṇāsakaṃ
-
Kammakāraṇavaggo
-
Vajjasuttavaṇṇanā
-
Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve uppannaphalaṃ. Samparāyikanti samparāye anāgate attabhāve uppannaphalaṃ. Āgucārinti pāpakāriṃ aparādhakārakaṃ. Rājāno gahetvā vividhā kammakāraṇā kārenteti coraṃ gahetvā vividhā kammakāraṇā rājapurisā karonti, rājāno pana tā kārenti nāma. Taṃ coraṃ evaṃ kammakāraṇā kāriyamānaṃ esa passati. Tena vuttaṃ – 『『passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakāraṇā kārente』』ti. Addhadaṇḍakehīti muggarehi, pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikakammakāraṇaṃ. Taṃ karontā sīsakaṭāhaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ. Taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena veṭhetvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti. Rāhumukhanti rāhumukhakammakāraṇaṃ. Taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khananti, lohitaṃ paggharitvā mukhaṃ pūreti.
Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti. Erakavattikanti erakavattakammakāraṇaṃ. Taṃ karontā heṭṭhāgīvato paṭṭhāya cammavaṭṭe kantitvā gopphake ṭhapenti, atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammavaṭṭe akkamitvā akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ. Taṃ karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca ubhosu jāṇukesu ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. 『『Eṇeyyako jotipariggaho yathā』』ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kammakāraṇā nāma natthi.
Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ, kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti, cammamaṃsanhārūni paggharitvā aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āviñchanti. Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipati, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti, palālavaṭṭiṃ viya katvā puna veṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātakasunakhehi khādāpenti. Te muhuttena aṭṭhikasaṅkhalikameva karonti. Sūle uttāsenteti sūle āropente.
Na paresaṃ pābhataṃ vilumpanto caratīti paresaṃ santakaṃ bhaṇḍaṃ parammukhaṃ ābhataṃ antamaso antaravīthiyaṃ patitaṃ sahassabhaṇḍikampi disvā 『『iminā jīvissāmī』』ti vilumpanto na vicarati, ko iminā atthoti piṭṭhipādena vā pavaṭṭetvā gacchati.
Pāpakoti lāmako. Dukkhoti aniṭṭho. Kiñca tanti kiṃ nāma taṃ kāraṇaṃ bhaveyya. Yāhanti yena ahaṃ. Kāyaduccaritanti pāṇātipātādi tividhaṃ akusalaṃ kāyakammaṃ. Kāyasucaritanti tassa paṭipakkhabhūtaṃ tividhaṃ kusalakammaṃ. Vacīduccaritanti musāvādādi catubbidhaṃ akusalaṃ vacīkammaṃ. Vacīsucaritanti tassa paṭipakkhabhūtaṃ catubbidhaṃ kusalakammaṃ. Manoduccaritanti abhijjhādi tividhaṃ akusalakammaṃ. Manosucaritanti tassa paṭipakkhabhūtaṃ tividhaṃ kusalakammaṃ. Suddhaṃ attānaṃ pariharatīti ettha duvidhā suddhi – pariyāyato ca nippariyāyato ca. Saraṇagamanena hi pariyāyena suddhaṃ attānaṃ pariharati nāma. Tathā pañcahi sīlehi, dasahi sīlehi – catupārisuddhisīlena, paṭhamajjhānena…pe… nevasaññānāsaññāyatanena, sotāpattimaggena, sotāpattiphalena…pe… arahattamaggena pariyāyena suddhaṃ attānaṃ pariharati nāma. Arahattaphale patiṭṭhito pana khīṇāsavo chinnamūlake pañcakkhandhe nhāpentopi khādāpentopi bhuñjāpentopi nisīdāpentopi nipajjāpentopi nippariyāyeneva suddhaṃ nimmalaṃ attānaṃ pariharati paṭijaggatīti veditabbo.
Tasmāti yasmā imāni dve vajjāneva, no na vajjāni, tasmā. Vajjabhīrunoti vajjabhīrukā. Vajjabhayadassāvinoti vajjāni bhayato dassanasīlā. Etaṃ pāṭikaṅkhanti etaṃ icchitabbaṃ, etaṃ avassaṃbhāvīti attho. Yanti nipātamattaṃ, kāraṇavacanaṃ vā yena kāraṇena parimuccissati sabbavajjehi . Kena pana kāraṇena parimuccissatīti? Catutthamaggena ceva catutthaphalena ca. Maggena hi parimuccati nāma, phalaṃ patto parimutto nāma hotīti. Kiṃ pana khīṇāsavassa akusalaṃ na vipaccatīti? Vipaccati, taṃ pana khīṇāsavabhāvato pubbe kataṃ. Tañca kho imasmiṃyeva attabhāve, samparāye panassa kammaphalaṃ nāma natthīti. Paṭhamaṃ.
-
Padhānasuttavaṇṇanā
-
Dutiye padhānānīti vīriyāni. Vīriyañhi padahitabbato padhānabhāvakaraṇato vā padhānanti vuccati. Durabhisambhavānīti dussahāni duppūriyāni, dukkarānīti attho. Agāraṃ ajjhāvasatanti agāre vasantānaṃ. Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānatthaṃ padhānanti etesaṃ cīvarādīnaṃ catunnaṃ paccayānaṃ anuppadānatthāya padhānaṃ nāma durabhisambhavanti dasseti. Caturatanikampi hi pilotikaṃ, pasatataṇḍulamattaṃ vā bhattaṃ, caturatanikaṃ vā paṇṇasālaṃ, telasappinavanītādīsu vā appamattakampi bhesajjaṃ paresaṃ dethāti vattumpi nīharitvā dātumpi dukkaraṃ ubhatobyūḷhasaṅgāmappavesanasadisaṃ. Tenāha bhagavā –
『『Dānañca yuddhañca samānamāhu,
Appāpi santā bahuke jinanti;
Appampi ce saddahāno dadāti,
Teneva so hoti sukhī paratthā』』ti. (jā. 1.8.72; saṃ. ni. 1.33);
Agārasmā anagāriyaṃ pabbajitānanti gehato nikkhamitvā agārassa gharāvāsassa hitāvahehi kasigorakkhādīhi virahitaṃ anagāriyaṃ pabbajjaṃ upagatānaṃ. Sabbūpadhipaṭinissaggatthāya padhānanti sabbesaṃ khandhūpadhikilesūpadhiabhisaṅkhārūpadhisaṅkhātānaṃ upadhīnaṃ paṭinissaggasaṅkhātassa nibbānassa atthāya vipassanāya ceva maggena ca sahajātavīriyaṃ. Tasmāti yasmā imāni dve padhānāni durabhisambhavāni, tasmā. Dutiyaṃ.
-
Tapanīyasuttavaṇṇanā
-
Tatiye tapanīyāti idha ceva samparāye ca tapantīti tapanīyā. Tappatīti cittasantāpena tappati anusocati kāyaduccaritaṃ katvā nandayakkho viya nandamāṇavo viya nandagoghātako viya devadatto viya dvebhātikā viya ca. Te kira gāvaṃ vadhitvā maṃsaṃ dve koṭṭhāse akaṃsu. Tato kaniṭṭho jeṭṭhakaṃ āha – 『『mayhaṃ dārakā bahū, imāni me antāni dehī』』ti. Atha naṃ so 『『sabbaṃ maṃsaṃ dvedhā vibhattaṃ, puna kiṃ maggasī』』ti paharitvā jīvitakkhayaṃ pāpesi. Nivattitvā ca naṃ olokento mataṃ disvā 『『bhāriyaṃ me kammaṃ kata』』nti cittaṃ uppādesi. Athassa balavasoko uppajji. So ṭhitaṭṭhānepi nisinnaṭṭhānepi tadeva kammaṃ āvajjeti, cittassādaṃ na labhati. Asitapītakhāyitasāyitampissa sarīre ojaṃ na pharati, aṭṭhicammamattameva ahosi. Atha naṃ eko thero disvā – 『『upāsaka, tvaṃ pahūtaannapāno, aṭṭhicammamattameva te avasiṭṭhaṃ, atthi nu kho te kiñci tapanīyakamma』』nti? So 『『āma, bhante』』ti sabbaṃ ārocesi. Atha naṃ thero 『『bhāriyaṃ te upāsaka kammaṃ kataṃ, anaparādhaṭṭhāne aparaddha』』nti āha. So teneva kammena kālaṃ katvā niraye nibbatto. Vacīduccaritena suppabuddhasakkakokālikaciñcamāṇavikādayo viya tappati. Sesamettha catutthe ca uttānatthameva. Tatiyaṃ.
-
Upaññātasuttavaṇṇanā
-
Pañcame dvinnāhanti dvinnaṃ ahaṃ. Upaññāsinti upagantvā guṇaṃ aññāsiṃ, jāniṃ paṭivijjhinti attho. Idāni te dhamme dassento yā ca asantuṭṭhitātiādimāha. Imañhi dhammadvayaṃ nissāya satthā sabbaññutaṃ patto, tasmā tassānubhāvaṃ dassento evamāha. Tattha asantuṭṭhitā kusalesu dhammesūti iminā imaṃ dīpeti – 『『ahaṃ jhānamattakena vā obhāsanimittamattakena vā asantuṭṭho hutvā arahattamaggameva uppādesiṃ. Yāva so na uppajji, na tāvāhaṃ santuṭṭho ahosiṃ. Padhānasmiṃ ca anukkaṇṭhito hutvā anosakkanāya ṭhatvāyeva padhānakiriyaṃ akāsi』』nti imamatthaṃ dassento yā ca appaṭivānitātiādimāha. Tattha appaṭivānitāti appaṭikkamanā anosakkanā. Appaṭivānī sudāhaṃ, bhikkhave, padahāmīti ettha sudanti nipātamattaṃ. Ahaṃ, bhikkhave, anosakkanāyaṃ ṭhito bodhisattakāle sabbaññutaṃ patthento padhānamakāsinti ayamettha attho.
Idāni yathā tena taṃ padhānaṃ kataṃ, taṃ dassento kāmaṃ taco cātiādimāha. Tattha pattabbanti iminā pattabbaṃ guṇajātaṃ dasseti. Purisathāmenātiādinā purisassa ñāṇathāmo ñāṇavīriyaṃ ñāṇaparakkamo ca kathito. Saṇṭhānanti ṭhapanā appavattanā osakkanā, paṭippassaddhīti attho. Ettāvatā tena caturaṅgasamannāgataṃ vīriyādhiṭṭhānaṃ nāma kathitaṃ. Ettha hi kāmaṃ taco cāti ekaṃ aṅgaṃ, nhāru cāti ekaṃ, aṭṭhi cāti ekaṃ, maṃsalohitanti ekaṃ, imāni cattāri aṅgāni. Purisathāmenātiādīni adhimattavīriyādhivacanāni. Iti purimehi catūhi aṅgehi samannāgatena hutvā evaṃ adhiṭṭhitaṃ vīriyaṃ caturaṅgasamannāgataṃ vīriyādhiṭṭhānaṃ nāmāti veditabbaṃ. Ettāvatā tena bodhipallaṅke attano āgamanīyapaṭipadā kathitā.
Idāni tāya paṭipadāya paṭiladdhaguṇaṃ kathetuṃ tassa mayhaṃ, bhikkhavetiādimāha. Tattha appamādādhigatāti satiavippavāsasaṅkhātena appamādena adhigatā, na suttappamattena laddhā. Sambodhīti catumaggañāṇañceva sabbaññutaññāṇañca. Na hi sakkā etaṃ suttappamattena adhigantunti. Tenāha – 『『appamādādhigatā sambodhī』』ti. Anuttaro yogakkhemoti na kevalaṃ bodhiyeva, arahattaphalanibbānasaṅkhāto anuttaro yogakkhemopi appamādādhigatova.
Idāni attanā paṭiladdhaguṇesu bhikkhusaṅghaṃ samādapento tumhe cepi bhikkhavetiādimāha. Tattha yassatthāyāti yassa atthāya, yaṃ upasampajja viharitukāmā hutvāti attho. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ ariyaphalaṃ. Abhiññā sacchikatvāti abhiññāya uttamapaññāya paccakkhaṃ katvā. Upasampajja viharissathāti paṭilabhitvā pāpuṇitvā viharissatha. Tasmāti yasmā appaṭivānapadhānaṃ nāmetaṃ bahūpakāraṃ uttamatthasādhakaṃ, tasmā. Pañcamaṃ.
-
Saṃyojanasuttavaṇṇanā
-
Chaṭṭhe saṃyojaniyesu dhammesūti dasannaṃ saṃyojanānaṃ paccayabhūtesu tebhūmakadhammesu. Assādānupassitāti assādato passitā passanabhāvoti attho. Nibbidānupassitāti nibbidāvasena ukkaṇṭhanavasena passanabhāvo. Jātiyāti khandhanibbattito. Jarāyāti khandhaparipākato. Maraṇenāti khandhabhedato. Sokehīti antonijjhāyanalakkhaṇehi sokehi. Paridevehīti tannissitalālappitalakkhaṇehi paridevehi. Dukkhehīti kāyapaṭipīḷanadukkhehi. Domanassehīti manovighātadomanassehi. Upāyāsehīti adhimattāyāsalakkhaṇaupāyāsehi. Dukkhasmāti sakalavaṭṭadukkhato. Pajahatīti maggena pajahati. Pahāyāti ettha pana phalakkhaṇo kathito. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Chaṭṭhaṃ.
-
Kaṇhasuttavaṇṇanā
-
Sattame kaṇhāti na kāḷavaṇṇatāya kaṇhā, kaṇhatāya pana upanentīti nipphattikāḷatāya kaṇhā. Sarasenāpi vā sabbākusaladhammā kaṇhā eva. Na hi tesaṃ uppattiyā cittaṃ pabhassaraṃ hoti. Ahirikanti ahirikabhāvo. Anottappanti anottāpibhāvo. Sattamaṃ.
-
Sukkasuttavaṇṇanā
-
Aṭṭhame sukkāti na vaṇṇasukkatāya sukkā, sukkatāya pana upanentīti nipphattisukkatāya sukkā. Sarasenāpi vā sabbakusaladhammā sukkā eva. Tesaṃ hi uppattiyā cittaṃ pabhassaraṃ hoti. Hirī ca ottappañcāti ettha pāpato jigucchanalakkhaṇā hirī, bhāyanalakkhaṇaṃ ottappaṃ. Yaṃ panettha vitthārato vattabbaṃ siyā, taṃ visuddhimagge vuttameva. Aṭṭhamaṃ.
-
Cariyasuttavaṇṇanā
-
Navame lokaṃ pālentīti lokaṃ sandhārenti ṭhapenti rakkhanti. Nayidha paññāyetha mātāti imasmiṃ loke janikā mātā 『『ayaṃ me mātā』』ti garucittīkāravasena na paññāyetha. Sesapadesupi eseva nayo. Sambhedanti saṅkaraṃ mariyādabhedaṃ vā. Yathā ajeḷakātiādīsu ete hi sattā 『『ayaṃ me mātā』』ti vā 『『mātucchā』』ti vā garucittīkāravasena na jānanti. Yaṃ vatthuṃ nissāya uppannā, tattheva vippaṭipajjanti. Tasmā upamaṃ āharanto 『『yathā ajeḷakā』』tiādimāha. Navamaṃ.
-
Vassūpanāyikasuttavaṇṇanā
-
Dasamaṃ aṭṭhuppattiyaṃ vuttaṃ. Kataraaṭṭhuppattiyaṃ? Manussānaṃ ujjhāyane. Bhagavatā hi paṭhamabodhiyaṃ vīsati vassāni vassūpanāyikā appaññattā ahosi. Bhikkhū anibaddhavāsā vassepi utuvassepi yathāsukhaṃ vicariṃsu. Te disvā manussā 『『kathañhi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā. Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti saṃkasāyissanti, ime nāma sakuṇā rukkhaggesu kulāvakāni katvā vassāvāsaṃ allīyissanti saṃkasāyissantī』』tiādīni vatvā ujjhāyiṃsu. Tamatthaṃ bhikkhū bhagavato ārocesuṃ. Bhagavā taṃ aṭṭhuppattiṃ katvā imaṃ suttaṃ desento paṭhamaṃ tāva 『『anujānāmi, bhikkhave, vassaṃ upagantu』』nti (mahāva. 184) ettakamevāha. Atha bhikkhūnaṃ 『『kadā nu kho vassaṃ upagantabba』』nti uppannaṃ vitakkaṃ sutvā 『『anujānāmi, bhikkhave, vassāne vassaṃ upagantu』』nti āha. Atha kho bhikkhūnaṃ etadahosi – 『『kati nu kho vassūpanāyikā』』ti. Bhagavato etamatthaṃ ārocesuṃ. Taṃ sutvā sakalampi idaṃ suttaṃ desento dvemā, bhikkhavetiādimāha. Tattha vassūpanāyikāti vassūpagamanāni. Purimikāti aparajjugatāya āsāḷhiyā upagantabbā purimakattikapuṇṇamipariyosānā paṭhamā temāsī. Pacchimikāti māsagatāya āsāḷhiyā upagantabbā pacchimakattikapariyosānā pacchimā temāsīti. Dasamaṃ.
Kammakāraṇavaggo paṭhamo.
-
Adhikaraṇavaggavaṇṇanā
-
Dutiyassa paṭhame balānīti kenaṭṭhena balāni. Akampiyaṭṭhena balāni nāma, tathā durabhibhavanaṭṭhena anajjhomaddanaṭṭhena ca. Paṭisaṅkhānabalanti paccavekkhaṇabalaṃ. Bhāvanābalanti brūhanabalaṃ vaḍḍhanabalaṃ. Suddhaṃ attānanti idaṃ heṭṭhā vuttanayeneva veditabbaṃ. Tatrāti tesu dvīsu balesu. Yamidanti yaṃ idaṃ. Sekhānametaṃ balanti sattannaṃ sekhānaṃ ñāṇabalametaṃ. Sekhañhi so, bhikkhave, balaṃ āgammāti sattannaṃ sekhānaṃ ñāṇabalaṃ ārabbha sandhāya paṭicca. Pajahatīti maggena pajahati. Pahāyāti iminā pana phalaṃ kathitaṃ. Yaṃ pāpanti yaṃ pāpakaṃ lāmakaṃ. Yasmā panetāni dvepi vaḍḍhetvā arahattaṃ pāpuṇāti, tasmā ettha etadaggaṃ nāgatanti veditabbaṃ.
-
Dutiye satisambojjhaṅgaṃ bhāvetītiādīsu ayaṃ heṭṭhā anāgatānaṃ padānaṃ vasena atthavaṇṇanā – vivekanissitanti vivekaṃ nissitaṃ. Vivekoti vivittatā. Svāyaṃ tadaṅgaviveko vikkhambhana-samuccheda-paṭippassaddhi-nissaraṇavivekoti pañcavidho. Tasmiṃ pañcavidhe viveke. Vivekanissitanti tadaṅgavivekanissitaṃ, samucchedavivekanissitaṃ, nissaraṇavivekanissitañca satisambojjhaṅgaṃ bhāvetīti ayamattho veditabbo. Tathā hi satisambojjhaṅgabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ satisambojjhaṅgaṃ bhāveti. Pañcavidhavivekanissitampīti eke. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesuyeva bojjhaṅge uddharanti, vipassanāpādakakasiṇajjhānaānāpānāsubhabrahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca 『『vipassanākkhaṇe ajjhāsayato nissaraṇavivekanissita』』nti vuttaṃ, evaṃ 『『paṭippassaddhivivekanissitampi bhāvetī』』ti vattuṃ vaṭṭati. Esa nayo virāganissitantiādīsu. Vivekatthā eva hi virāgādayo.
Kevalaṃ hettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ satisambojjhaṅgo yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇamantaṃ pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi bojjhaṅgabhāvanānuyutto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggatthaṃ nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetīti. Esa nayo sesabojjhaṅgesu.
Idha pana nibbānaṃyeva sabbasaṅkhatehi vivittattā viveko, sabbesaṃ virāgabhāvato virāgo, nirodhabhāvato nirodhoti vuttaṃ. Maggo eva ca vossaggapariṇāmī, tasmā satisambojjhaṅgaṃ bhāveti vivekaṃ ārammaṇaṃ katvā pavattiyā vivekanissitaṃ, tathā virāganissitaṃ nirodhanissitaṃ. Tañca kho ariyamaggakkhaṇuppattiyā kilesānaṃ samucchedato pariccāgabhāvena ca nibbānapakkhandanabhāvena ca pariṇataṃ paripakkanti ayameva attho daṭṭhabbo. Esa nayo sesabojjhaṅgesu. Iti ime satta bojjhaṅgā lokiyalokuttaramissakā kathitā. Imesupi dvīsu balesu etadaggabhāvo vuttanayeneva veditabbo.
-
Tatiye vivicceva kāmehītiādīnaṃ catunnaṃ jhānānaṃ pāḷiattho ca bhāvanānayo ca sabbo sabbākārena visuddhimagge (visuddhi. 1.69-70) vitthāritoyeva. Imāni pana cattāri jhānāni eko bhikkhu cittekaggatthāya bhāveti, eko vipassanāpādakatthāya, eko abhiññāpādakatthāya, eko nirodhapādakatthāya, eko bhavavisesatthāya. Idha pana tānipi vipassanāpādakāni adhippetāni. Ayaṃ hi bhikkhu imāni jhānāni samāpajjitvā samāpattito vuṭṭhāya saṅkhāre sammasitvā hetupaccayapariggahaṃ katvā sappaccayaṃ nāmarūpañca vavatthapetvā indriyabalabojjhaṅgāni samodhānetvā arahattaṃ pāpuṇāti. Evametāni jhānāni lokiyalokuttaramissakāneva kathitāni. Imasmimpi baladvaye etadaggabhāvo vuttanayeneva veditabbo.
-
Catutthe saṃkhittena ca vitthārena cāti saṃkhittadhammadesanā vitthāradhammadesanā cāti dveyeva dhammadesanāti dasseti. Tattha mātikaṃ uddisitvā kathitā desanā saṃkhittadesanā nāma. Tameva mātikaṃ vitthārato vibhajitvā kathitā vitthāradesanā nāma. Mātikaṃ vā ṭhapetvāpi aṭṭhapetvāpi vitthārato vibhajitvā kathitā vitthāradesanā nāma . Tāsu saṃkhittadesanā nāma mahāpaññassa puggalassa vasena kathitā, vitthāradesanā nāma mandapaññassa. Mahāpaññassa hi vitthāradesanā atipapañco viya hoti. Mandapaññassa saṅkhepadesanā sasakassa uppatanaṃ viya hoti, neva antaṃ na koṭiṃ pāpuṇituṃ sakkoti. Saṅkhepadesanā ca ugghaṭitaññussa vasena kathitā, vitthāradesanā itaresaṃ tiṇṇaṃ vasena. Sakalampi hi tepiṭakaṃ saṅkhepadesanā vitthāradesanāti ettheva saṅkhaṃ gacchati.
-
Pañcame yasmiṃ, bhikkhave, adhikaraṇeti vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇanti imesaṃ catunnaṃ adhikaraṇānaṃ yasmiṃ adhikaraṇe. Āpanno ca bhikkhūti āpattiṃ āpanno bhikkhu ca. Tasmetanti tasmiṃ etaṃ. Dīghattāyāti dīghaṃ addhānaṃ tiṭṭhanatthāya. Kharattāyāti dāsa-koṇḍa-caṇḍāla-venāti evaṃ kharavācāpavattanatthāya. Vāḷattāyāti pāṇi leḍḍudaṇḍādīhi paharaṇavasena kakkhaḷabhāvatthāya. Bhikkhū ca na phāsuṃ viharissantīti aññamaññaṃ vivādāpanne bhikkhusaṅghe yepi uddesaṃ vā paripucchaṃ vā gahetukāmā padhānaṃ vā anuyuñjitukāmā, te phāsuṃ na viharissanti. Bhikkhusaṅghasmiṃ hi uposathapavāraṇāya ṭhitāya uddesādīhi atthikā uddesādīni gahetuṃ na sakkonti, vipassakānaṃ cittuppādo na ekaggo hoti, tato visesaṃ nibbattetuṃ na sakkonti. Evaṃ bhikkhū ca na phāsuṃ viharissanti. Na dīghattāyātiādīsu vuttapaṭipakkhanayena attho veditabbo.
Idhāti imasmiṃ sāsane. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Akusalaṃ āpannoti ettha akusalanti āpatti adhippetā, āpattiṃ āpannoti attho. Kañcideva desanti na sabbameva āpattiṃ, āpattiyā pana kañcideva desaṃ aññataraṃ āpattinti attho. Kāyenāti karajakāyena. Anattamanoti atuṭṭhacitto. Anattamanavācanti atuṭṭhavācaṃ. Mamevāti maṃyeva. Tatthāti tasmiṃ adhikaraṇe. Accayo accagamāti aparādho atikkamitvā madditvā gato, ahamevettha aparādhiko. Suṅkadāyakaṃva bhaṇḍasminti yathā suṅkaṭṭhānaṃ pariharitvā nīte bhaṇḍasmiṃ suṅkadāyakaṃ aparādho abhibhavati, so ca tattha aparādhiko hoti, na rājāno na rājapurisāti attho.
Idaṃ vuttaṃ hoti – yo hi raññā ṭhapitaṃ suṅkaṭṭhānaṃ pariharitvā bhaṇḍaṃ harati, taṃ saha bhaṇḍasakaṭena ānetvā rañño dassenti. Tattha neva suṅkaṭṭhānassa doso atthi, na rañño na rājapurisānaṃ, pariharitvā gatasseva pana doso, evamevaṃ yaṃ so bhikkhu āpattiṃ āpanno, tattha neva āpattiyā doso, na codakassa. Tīhi pana kāraṇehi tasseva bhikkhuno doso. Tassa hi āpattiṃ āpannabhāvenapi doso, codake anattamanatāyapi doso, anattamanassa sato paresaṃ ārocanenapi doso. Codakassa pana yaṃ so taṃ āpattiṃ āpajjantaṃ addasa, tattha doso natthi. Anattamanatāya codanāya pana doso. Tampi amanasikaritvā ayaṃ bhikkhu attanova dosaṃ paccavekkhanto 『『iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasmi』』nti evaṃ paṭisañcikkhatīti attho. Dutiyavāre codakassa anattamanatā ca anattamanatāya coditabhāvo cāti dve dosā, tesaṃ vasena 『『accayo accagamā』』ti ettha yojanā kātabbā. Sesamettha uttānamevāti.
- Chaṭṭhe aññataroti eko apākaṭanāmo brāhmaṇo. Yena bhagavā tenupasaṅkamīti yenāti bhummatthe karaṇavacanaṃ. Tasmā yattha bhagavā, tattha upasaṅkamīti evamettha attho veditabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo ? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti.
Bhagavatā saddhiṃ sammodīti yathā ca khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo ahosi, sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca 『『kacci, bho gotama, khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto gotamassa ca sāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro』』tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātassa sammodassa jananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato vā sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ, tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ sāraṇīyaṃ kathaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā yenatthena āgato, taṃ pucchitukāmo ekamantaṃ nisīdi.
Ekamantanti bhāvanapuṃsakaniddeso 『『visamaṃ candimasūriyā parivattantī』』tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti upāvisi. Paṇḍitā hi purisā garuṭṭhānīyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti. Ayañca nesaṃ aññataro, tasmā ekamantaṃ nisīdi.
Kathaṃ nisinno pana ekamantaṃ nisinno hotīti? Cha nisajjadose vajjetvā. Seyyathidaṃ – atidūraṃ, accāsannaṃ, uparivātaṃ, unnatappadesaṃ, atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti . Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi. Tena vuttaṃ 『『ekamantaṃ nisīdī』』ti.
Etadavocāti duvidhā hi pucchā – agārikapucchā, anagārikapucchā ca. Tattha 『『kiṃ, bhante, kusalaṃ, kiṃ akusala』』nti (ma. ni. 3.296) iminā nayena agārikapucchā āgatā. 『『Ime nu kho, bhante, pañcupādānakkhandhā』』ti (ma. ni. 3.86) iminā nayena anagārikapucchā. Ayaṃ pana attano anurūpaṃ agārikapucchaṃ pucchanto etaṃ 『『ko nu kho, bho gotama, hetu ko paccayo』』tiādivacanaṃ avoca. Tattha hetu paccayoti ubhayampetaṃ kāraṇavevacanameva. Adhammacariyāvisamacariyāhetūti adhammacariyāsaṅkhātāya visamacariyāya hetu, taṃkāraṇā tappaccayāti attho . Tatrāyaṃ padattho – adhammassa cariyā adhammacariyā, adhammakāraṇanti attho. Visamaṃ cariyā, visamassa vā kammassa cariyāti visamacariyā. Adhammacariyā ca sā visamacariyā cāti adhammacariyāvisamacariyā. Etenupāyena sukkapakkhepi attho veditabbo. Atthato panettha adhammacariyāvisamacariyā nāma dasa akusalakammapathā, dhammacariyāsamacariyā nāma dasa kusalakammapathāti veditabbā.
Abhikkantaṃ, bho gotamāti ettha ayaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. 『『Abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho』』tiādīsu (udā. 45; cūḷava. 383; a. ni. 8.20) hi khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』tiādīsu (a. ni. 4.100) sundare.
『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. –
Ādīsu (vi. va. 857) abhirūpe. 『『Abhikkantaṃ, bhante』』tiādīsu (dī. ni. 1.250; pārā. 15) abbhanumodane. Idhāpi abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā sādhu sādhu, bho gotamāti vuttaṃ hotīti veditabbaṃ.
『『Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;
Hāse soke pasāde ca, kare āmeḍitaṃ budho』』ti. –
Iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Atha vā abhikkantanti abhikkantaṃ atiiṭṭhaṃ atimanāpaṃ, atisundaranti vuttaṃ hoti.
Tattha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhettha adhippāyo – abhikkantaṃ, bho gotama, yadidaṃ bhoto gotamassa dhammadesanā, abhikkantaṃ yadidaṃ bhoto gotamassa dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi – bhoto gotamassa vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato , tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.
Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti uparimukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā 『『esa maggo』』ti vadeyya. Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame. Ayaṃ tāva anuttānapadattho.
Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānato pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.
Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhavantaṃ gotamaṃ saraṇaṃ gacchāmīti bhavaṃ me gotamo saraṇaṃ parāyaṇaṃ aghassa tātā hitassa ca vidhātāti iminā adhippāyena bhavantaṃ gotamaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ vā jānāmi bujjhāmīti. Yesañhi dhātūnaṃ gati attho, buddhipi tesaṃ attho. Tasmā gacchāmīti imassa jānāmi bujjhāmīti ayamattho vutto. Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca catūsu apāyesu apatamāne dhāretīti dhammo. So atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ – 『『yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī』』ti (a. ni. 4.34) vitthāro. Na kevalañca ariyamaggo ceva nibbānañca , apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ chattamāṇavakavimāne –
『『Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;
Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī』』ti. (vi. va. 887);
Ettha rāgavirogoti maggo kathito. Anojamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃpaguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhāti. Diṭṭhisīlasaṅghātena saṃhatoti saṅgho. So atthato aṭṭhaariyapuggalasamūho. Vuttañhetaṃ tasmiyeva vimāne –
『『Yattha ca dinnamahapphalamāhu, catūsu sucīsu purisayugesu;
Aṭṭha ca puggaladhammadasā te, saṅghamimaṃ saraṇatthamupehī』』ti. (vi. va. 888);
Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Ettāvatā brāhmaṇo tīṇi saraṇagamanāni paṭivedesi.
Idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṃkileso, bhedoti ayaṃ vidhi veditabbo.
Seyyathidaṃ – padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati vināsetīti attho, ratanattayassevetaṃ adhivacanaṃ. Atha vā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsatīti buddho, bhavakantārā uttāraṇena lokassa assāsadānena ca dhammo, appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgīsatto saraṇaṃ gacchati, vuttappakārena cittuppādena 『『etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇa』』nti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ saraṇagamanaṃ yo ca saraṇaṃ gacchati idaṃ tayaṃ veditabbaṃ.
Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyañcāti. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyāvatthūsu diṭṭhijukammanti vuccati.
Tayidaṃ catudhā pavattati attasanniyyātanena tapparāyaṇatāya sissabhāvūpagamanena paṇipātenāti. Tattha attasanniyyātanaṃ nāma 『『ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā』』ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇatā nāma 『『ajja ādiṃ katvā ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo iti maṃ dhārethā』』ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma 『『ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa, saṅghassa iti maṃ dhārethā』』ti evaṃ sissabhāvūpagamo. Paṇipāto nāma 『『ajja ādiṃ katvā ahaṃ abhivādana-paccuṭṭhāna-añjalikamma-sāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomi iti maṃ dhārethā』』ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnampi ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇagamanaṃ.
Apica 『『bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva me jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇa』』nti evampi attasanniyyātanaṃ veditabbaṃ. 『『Satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ, bhagavantameva passeyya』』nti (saṃ. ni. 2.154) evampi mahākassapassa saraṇagamane viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.
『『So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;
Namassamāno sambuddhaṃ, dhammassa ca sudhammata』』nti. (su. ni. 194; saṃ. ni. 1.246);
Evampi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. 『『Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – 『brahmāyu ahaṃ, bho gotama, brāhmaṇo; brahmāyu ahaṃ, bho gotama, brāhmaṇo』』』ti (ma. ni. 2.394) evampi paṇipāto veditabbo.
So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gaṇhāti, seṭṭhavasena ca bhijjati. Tasmā yo sākiyo vā koliyo vā 『『buddho amhākaṃ ñātako』』ti vandati, aggahitameva hoti saraṇaṃ. Yo vā 『『samaṇo gotamo rājapūjito mahānubhāvo avandiyamāno anatthampi kareyyā』』ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yo vā bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –
『『Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;
Catutthañca nidhāpeyya, āpadāsu bhavissatī』』ti. (dī. ni. 3.265) –
Evarūpaṃ anusāsaniṃ uggahetvā 『『ācariyo me』』ti vandati, aggahitameva hoti saraṇaṃ. Yo pana 『『ayaṃ loke aggadakkhiṇeyyo』』ti vandati, teneva gahitaṃ hoti saraṇaṃ.
Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ 『『ñātako me aya』』nti vandato saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato. So hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃ kiñci sippaṃ sikkhāpakaṃ titthiyaṃ 『『ācariyo me aya』』nti vandatopi na bhijjatīti evaṃ saraṇagamanappabhedo veditabbo.
Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –
『『Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;
Cattāri ariyasaccāni, sammappaññāya passati. (dha. pa. 190);
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ. (dha. pa. 191);
『『Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;
Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti. (dha. pa. 192);
Apica niccato anupagamanādivasenapetassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ –
『『Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ, arahantaṃ jīvitā voropeyya, paduṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī』』ti (ma. ni. 3.128-130; a. ni. 1.272-277).
Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –
『『Ye keci buddhaṃ saraṇaṃ gatāse,
Na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī』』ti. (saṃ. ni. 1.37);
Aparampi vuttaṃ –
『『Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – 『sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena sukhena yasena ādhipateyyena dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī』』』ti (saṃ. ni. 4.341).
Eseva nayo dhamme saṅghe ca. Apica velāmasuttādivasenāpi (a. ni. 9.20 ādayo) saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanaphalaṃ veditabbaṃ.
Tattha lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo sāvajjo anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo kālakiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabbo.
Upāsakaṃmaṃ bhavaṃ gotamo dhāretūti maṃ bhavaṃ gotamo 『『upāsako aya』』nti evaṃ dhāretu, jānātūti attho. Upāsakavidhikosallatthaṃ panettha ko upāsako, kasmā upāsakoti vuccati, kimassa sīlaṃ, ko ājīvo, kā vipatti, kā sampattīti idaṃ pakiṇṇakaṃ veditabbaṃ.
Tattha ko upāsakoti yo koci saraṇagato gahaṭṭho. Vuttañhetaṃ –
『『Yato kho, mahānāma, upāsako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho, mahānāma, upāsako hotī』』ti (saṃ. ni. 5.1033).
Kasmāupāsakoti. Ratanattayassa upāsanato. So hi buddhaṃ upāsatīti upāsako. Dhammaṃ, saṅghaṃ upāsatīti upāsakoti.
Kimassa sīlanti. Pañca veramaṇiyo. Yathāha –
『『Yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā, kāmesumicchācārā, musāvādā, surāmerayamajjappamādaṭṭhānā paṭivirato hoti. Ettāvatā kho, mahānāma, upāsako sīlavā hotī』』ti (saṃ. ni. 5.1033).
Ko ājīvoti. Pañca micchāvaṇijjā pahāya dhammena samena jīvikakappanaṃ. Vuttañhetaṃ –
『『Pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca. Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā』』ti (a. ni. 5.177).
Kā vipattīti. Yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa vipatti. Apica yāya esa caṇḍālo ceva hoti malañca patikuṭṭho ca, sāpi tassa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha –
『『Pañcahi , bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti no kammaṃ, ito ca bahiddhā dakkhiṇeyyaṃ pariyesati, tattha ca pubbakāraṃ karotī』』ti (a. ni. 5.175).
Kā sampattīti. Yā cassa sīlasampadā ca ājīvasampadā ca, sā sampatti. Ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha –
『『Pañcahi , bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī』』ti (a. ni. 5.175).
Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. 『『Ajjatagge samma, dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna』』ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. 『『Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441). Ucchaggaṃ veḷagga』』ntiādīsu koṭiyaṃ. 『『Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu』』ntiādīsu (cūḷava. 318) koṭṭhāse. 『『Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī』』tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvāti evamettha attho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggeti vā pāṭho, dakāro padasandhikaro, ajja aggaṃ katvāti attho.
Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ, anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhavaṃ gotamo dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ 『『na buddho』』ti vā dhammaṃ 『『na dhammo』』ti vā saṅghaṃ 『『na saṅgho』』ti vā vadeyyanti evaṃ attasanniyyātanena saraṇaṃ gantvā catūhi ca paccayehi pavāretvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā tikkhattuṃ padakkhiṇaṃ katvā pakkāmīti.
- Sattame jāṇussoṇīti jāṇussoṇiṭhānantaraṃ kira nāmekaṃ ṭhānantaraṃ, taṃ yena kulena laddhaṃ, taṃ jāṇussoṇikulanti vuccati. Ayaṃ tasmiṃ kule jātattā rañño santike ca laddhajāṇussoṇisakkārattā jāṇussoṇīti vuccati. Tenupasaṅkamīti 『『samaṇo kira gotamo paṇḍito byatto bahussuto』』ti sutvā 『『sace so liṅgavibhattikārakādibhedaṃ jānissati, amhehi ñātameva jānissati, aññātaṃ kiṃ jānissati. Ñātameva kathessati, aññātaṃ kiṃ kathessatī』』ti cintetvā mānaddhajaṃ paggayha siṅgaṃ ukkhipitvā mahāparivārehi parivuto yena bhagavā tenupasaṅkami. Katattā ca, brāhmaṇa, akatattā cāti satthā tassa vacanaṃ sutvā 『『ayaṃ brāhmaṇo idha āgacchanto na jānitukāmo atthagavesī hutvā āgato, mānaṃ pana paggayha siṅgaṃ ukkhipitvā āgato. Kiṃ nu khvassa yathā pañhassa atthaṃ jānāti, evaṃ kathite vaḍḍhi bhavissati, udāhu yathā na jānātī』』ti cintetvā 『『yathā na jānāti, evaṃ kathite vaḍḍhi bhavissatī』』ti ñatvā 『『katattā ca, brāhmaṇa, akatattā cā』』ti āha.
Brāhmaṇo taṃ sutvā 『『samaṇo gotamo katattāpi akatattāpi niraye nibbattiṃ vadati, idaṃ ubhayakāraṇenāpi ekaṭṭhāne nibbattiyā kathitattā dujjānaṃ mahandhakāraṃ, natthi mayhaṃ ettha patiṭṭhā. Sace panāhaṃ ettakeneva tuṇhī bhaveyyaṃ, brāhmaṇānaṃ majjhe kathanakālepi maṃ evaṃ vadeyyuṃ – 『tvaṃ samaṇassa gotamassa santikaṃ mānaṃ paggayha siṅgaṃ ukkhipitvā gatosi, ekavacaneneva tuṇhī hutvā kiñci vattuṃ nāsakkhi, imasmiṃ ṭhāne kasmā kathesī』ti. Tasmā parājitopi aparājitasadiso hutvā puna saggagamanapañhaṃ pucchissāmī』』ti cintetvā ko nu kho, bho gotamāti imaṃ dutiyapañhaṃ ārabhi.
Evampi tassa ahosi – 『『uparipañhena heṭṭhāpañhaṃ jānissāmi, heṭṭhāpañhena uparipañha』』nti. Tasmāpi imaṃ pañhaṃ pucchi. Satthā purimanayeneva cintetvā yathā na jānāti, evameva kathento punapi 『『katattā ca, brāhmaṇa, akatattā cā』』ti āha. Brāhmaṇo tasmimpi patiṭṭhātuṃ asakkonto 『『alaṃ, bho, na īdisassa purisassa santikaṃ āgatena ajānitvā gantuṃ vaṭṭati, sakavādaṃ pahāya samaṇaṃ gotamaṃ anuvattitvā mayhaṃ atthaṃ gavesissāmi, paralokamaggaṃ sodhessāmī』』ti sanniṭṭhānaṃ katvā satthāraṃ āyācanto na kho ahantiādimāha. Athassa nihatamānataṃ ñatvā satthā upari desanaṃ vaḍḍhento tena hi, brāhmaṇātiādimāha. Tattha tena hīti kāraṇaniddeso. Yasmā saṃkhittena bhāsitassa atthaṃ ajānanto vitthāradesanaṃ yācasi, tasmāti attho. Sesamettha uttānatthamevāti.
-
Aṭṭhame āyasmāti piyavacanametaṃ. Ānandoti tassa therassa nāmaṃ. Ekaṃsenāti ekantena. Anuviccāti anupavisitvā. Viññūti paṇḍitā. Garahantīti nindanti, avaṇṇaṃ bhāsanti. Sesamettha navame ca sabbaṃ uttānatthameva.
-
Dasame dunnikkhittañca padabyañjananti uppaṭipāṭiyā gahitapāḷipadameva hi atthassa byañjanattā byañjananti vuccati. Ubhayametaṃ pāḷiyāva nāmaṃ. Attho ca dunnītoti parivattetvā uppaṭipāṭiyā gahitā aṭṭhakathā. Dunnikkhittassa, bhikkhave, padabyañjanassa atthopi dunnayo hotīti parivattetvā uppaṭipāṭiyā gahitāya pāḷiyā aṭṭhakathā nāma dunnayā dunnīhārā dukkathā nāma hoti. Ekādasame vuttapaṭipakkhanayena attho veditabboti.
Adhikaraṇavaggo dutiyo.
-
Bālavaggavaṇṇanā
-
Tatiyassa paṭhame accayaṃ accayato na passatīti 『『aparajjhitvā aparaddhaṃ mayā』』ti attano aparādhaṃ na passati, aparaddhaṃ mayāti vatvā daṇḍakammaṃ āharitvā na khamāpetīti attho. Accayaṃ desentassāti evaṃ vatvā daṇḍakammaṃ āharitvā khamāpentassa. Yathādhammaṃ nappaṭiggaṇhātīti 『『puna evaṃ na karissāmi, khamatha me』』ti vuccamāno accayaṃ imaṃ yathādhammaṃ yathāsabhāvaṃ na paṭiggaṇhāti. 『『Ito paṭṭhāya puna evarūpaṃ mā akāsi, khamāmi tuyha』』nti na vadati. Sukkapakkho vuttapaṭipakkhanayeneva veditabbo.
-
Dutiye abbhācikkhantīti abhibhavitvā ācikkhanti, abhūtena vadanti. Dosantaroti antare patitadoso. Evarūpo hi 『『natthi samaṇassa gotamassa uttarimanussadhammo』』tiādīni vadanto sunakkhatto viya tathāgataṃ abbhācikkhati. Saddhovā duggahitenāti yo hi ñāṇavirahitāya saddhāya atisaddho hoti muddhappasanno, sopi 『『buddho nāma sabbalokuttaro, sabbe tassa kesādayo bāttiṃsa koṭṭhāsā lokuttarāyevā』』tiādinā nayena duggahitaṃ gaṇhitvā tathāgataṃ abbhācikkhati. Tatiyaṃ uttānatthamevāti.
-
Catutthe neyyatthaṃ suttantanti yassa attho netabbo, taṃ netabbatthaṃ suttantaṃ. Nītattho suttantoti dīpetīti kathitattho ayaṃ suttantoti vadati. Tattha 『『ekapuggalo, bhikkhave, dveme, bhikkhave, puggalā, tayome, bhikkhave, puggalā, cattārome, bhikkhave, puggalā』』ti evarūpo suttanto neyyattho nāma. Ettha hi kiñcāpi sammāsambuddhena 『『ekapuggalo, bhikkhave』』tiādi vuttaṃ, paramatthato pana puggalo nāma natthīti evamassa attho netabbova hoti. Ayaṃ pana attano bālatāya nītattho ayaṃ suttantoti dīpeti. Paramatthato hi puggale asati na tathāgato 『『ekapuggalo, bhikkhave』』tiādīni vadeyya. Yasmā pana tena vuttaṃ, tasmā paramatthato atthi puggaloti gaṇhanto taṃ neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti. Nītatthanti aniccaṃ dukkhaṃ anattāti evaṃ kathitatthaṃ. Ettha hi aniccameva dukkhameva anattāyevāti attho. Ayaṃ pana attano bālatāya 『『neyyattho ayaṃ suttanto, atthamassa āharissāmī』』ti 『『niccaṃ nāma atthi, sukhaṃ nāma atthi, attā nāma atthī』』ti gaṇhanto nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti nāma. Pañcamaṃ uttānatthamevāti.
-
Chaṭṭhe paṭicchannakammantassāti pāpakammassa. Pāpaṃ hi paṭicchādetvā karonti. No cepi paṭicchādetvā karonti, pāpakammaṃ paṭicchannamevāti vuccati. Nirayoti sahokāsakā khandhā. Tiracchānayoniyaṃ khandhāva labbhanti. Sattamaṭṭhamāni uttānatthāneva.
-
Navame paṭiggāhāti paṭiggāhakā, dussīlaṃ puggalaṃ dve ṭhānāni paṭiggaṇhantīti attho.
-
Dasame atthavaseti kāraṇāni. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena 『『nikkhamitvā bahi indakhīlā, sabbametaṃ arañña』』nti (vibha. 529) vuttaṃ, tathāpi yaṃ taṃ 『『pañcadhanusatikaṃ pacchima』』nti (pārā. 654) āraññakaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Pantānīti pariyantāni atidūrāni, diṭṭhadhammasukhavihāranti lokiyalokuttaraṃ phāsuvihāraṃ. Pacchimañca janataṃ anukampamānoti pacchime mama sāvake anukampanto.
-
Ekādasame vijjābhāgiyāti vijjākoṭṭhāsikā. Samathoti cittekaggatā. Vipassanāti saṅkhārapariggāhakañāṇaṃ. Kamatthamanubhotīti katamaṃ atthaṃ ārādheti sampādeti paripūreti. Cittaṃ bhāvīyatīti maggacittaṃ bhāvīyati brūhīyati vaḍḍhīyati. Yo rāgo, so pahīyatīti yo rajjanakavasena rāgo, so pahīyati. Rāgo hi maggacittassa paccanīko, maggacittaṃ rāgassa ca. Rāgakkhaṇe maggacittaṃ natthi, maggacittakkhaṇe rāgo natthi. Yadā pana rāgo uppajjati, tadā maggacittassa uppattiṃ nivāreti, padaṃ pacchindati. Yadā pana maggacittaṃ uppajjati, tadā rāgaṃ samūlakaṃ ubbaṭṭetvā samugghātentameva uppajjati. Tena vuttaṃ – 『『rāgo pahīyatī』』ti.
Vipassanā, bhikkhave, bhāvitāti vipassanāñāṇaṃ brūhitaṃ vaḍḍhitaṃ. Paññā bhāvīyatīti maggapaññā bhāvīyati brūhīyati vaḍḍhīyati. Yā avijjā, sā pahīyatīti aṭṭhasu ṭhānesu vaṭṭamūlikā mahāavijjā pahīyati. Avijjā hi maggapaññāya paccanīkā, maggapaññā avijjāya. Avijjākkhaṇe maggapaññā natthi , maggapaññākkhaṇe avijjā natthi. Yadā pana avijjā uppajjati, tadā maggapaññāya uppattiṃ nivāreti, padaṃ pacchindati. Yadā maggapaññā uppajjati, tadā avijjaṃ samūlikaṃ ubbaṭṭetvā samugghātayamānāva uppajjati. Tena vuttaṃ – 『『avijjā pahīyatī』』ti. Iti maggacittaṃ maggapaññāti dvepi sahajātadhammāva kathitā.
Rāgupakkiliṭṭhaṃ vā, bhikkhave, cittaṃ na vimuccatīti rāgena upakkiliṭṭhattā maggacittaṃ na vimuccatīti dasseti. Avijjupakkiliṭṭhā vā paññā na bhāvīyatīti avijjāya upakkiliṭṭhattā maggapaññā na bhāvīyatīti dasseti. Iti kho, bhikkhaveti evaṃ kho, bhikkhave. Rāgavirāgā cetovimuttīti rāgassa khayavirāgena cetovimutti nāma hoti. Phalasamādhissetaṃ nāmaṃ. Avijjāvirāgā paññāvimuttīti avijjāya khayavirāgena paññāvimutti nāma hoti. Imasmiṃ sutte nānākkhaṇikā samādhivipassanā kathitāti.
Bālavaggo tatiyo.
-
Samacittavaggavaṇṇanā
-
Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. Sappurisabhūmiyampi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ katvā na jānāti. Upaññātanti vaṇṇitaṃ thomitaṃ pasatthaṃ. Yadidanti yā ayaṃ. Akataññutā akataveditāti parena katassa upakārassa ajānanañceva pākaṭaṃ katvā ajānanañca. Kevalāti sakalā. Sukkapakkhepi vuttanayeneva attho veditabbo.
-
Dutiye mātu ca pitu cāti janakamātu ca janakapitu ca. Ekena, bhikkhave, aṃsena mātaraṃ parihareyyāti ekasmiṃ aṃsakūṭe ṭhapetvā mātaraṃ paṭijaggeyya. Ekena aṃsena pitaraṃ parihareyyāti ekasmiṃ aṃsakūṭe ṭhapetvā pitaraṃ paṭijaggeyya. Vassasatāyuko vassasatajīvīti vassasatāyukakāle jāto sakalaṃ vassasataṃ jīvanto. Idaṃ vuttaṃ hoti – sace putto nāma 『『mātāpitūnaṃ paṭikarissāmī』』ti uṭṭhāya samuṭṭhāya dakkhiṇe aṃsakūṭe mātaraṃ, vāme pitaraṃ ṭhapetvā vassasatāyuko sakalampi vassasataṃ jīvamāno parihareyya. So ca nesaṃ ucchādanaparimaddananhāpanasambāhanenāti so ca putto nesaṃ mātāpitūnaṃ aṃsakūṭesu ṭhitānaṃyeva duggandhapaṭivinodanatthaṃ sugandhakaraṇena ucchādanena, parissamavinodanatthaṃ hatthaparimaddanena, sītuṇhakāle ca uṇhodakasītodakanhāpanena, hatthapādādīnaṃ ākaḍḍhanaparikaḍḍhanasaṅkhātena sambāhanena upaṭṭhānaṃ kareyya. Te ca tatthevāti te ca mātāpitaro tattheva tassa aṃsakūṭesu nisinnāva muttakarīsaṃ cajeyyuṃ. Natveva,bhikkhaveti, bhikkhave, evampi natveva mātāpitūnaṃ kataṃ vā hoti paṭikataṃ vā.
Issarādhipacce rajjeti cakkavattirajjaṃ sandhāyevamāha. Āpādakāti vaḍḍhakā anupālakā. Puttā hi mātāpitūhi vaḍḍhitā ceva anupālitā ca. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posakā. Puttā hi mātāpitūhi puṭṭhā bhatā annapānādīhi paṭijaggitā. Imassa lokassa dassetāroti sace hi mātāpitaro jātadivaseyeva puttaṃ pāde gahetvā araññe vā nadiyaṃ vā papāte vā khipeyyuṃ, imasmiṃ loke iṭṭhāniṭṭhārammaṇaṃ na passeyya. Evaṃ akatvā āpāditattā positattā esa imasmiṃ loke iṭṭhāniṭṭhārammaṇaṃ mātāpitaro nissāya passatīti tyāssa imassa lokassa dassetāro nāma honti. Samādapetīti gaṇhāpeti. Imasmiṃ sutte saddhāsīlacāgapaññā lokiyalokuttaramissakā kathitā. Dhammasenāpatisāriputtattherasadisova bhikkhu tesu patiṭṭhāpeti nāmāti veditabbo.
-
Tatiye tenupasaṅkamīti so hi brāhmaṇo 『『samaṇo kira gotamo kathitaṃ vissajjeti, pucchāyassa virajjhanaṃ nāma natthi. Ahamassa virajjhanapañhaṃ abhisaṅkharissāmī』』ti paṇītabhojanaṃ bhuñjitvā gabbhadvāraṃ pidahitvā nisinno cintetuṃ ārabhi. Athassa etadahosi – 『『imasmiṃ ṭhāne uccāsaddamahāsaddo vattati, cittaṃ na ekaggaṃ hoti, bhūmigharaṃ kāressāmī』』ti bhūmigharaṃ kāretvā tattha pavisitvā – 『『evaṃ puṭṭho evaṃ kathessati, evaṃ puṭṭho evaṃ kathessatī』』ti ekaṃ gaṇhitvā ekaṃ vissajjento sakaladivasaṃ kiñci passituṃ nāsakkhi. Tassa imināva nīhārena cattāro māsā vītivattā. So catunnaṃ māsānaṃ accayena ubhatokoṭikaṃ pañhaṃ nāma addasa. Evaṃ kirassa ahosi – 『『ahaṃ samaṇaṃ gotamaṃ upasaṅkamitvā 『kiṃvādī bhava』nti pucchissāmi. Sace 『kiriyavādimhī』ti vakkhati, 『sabbākusalānaṃ nāma tumhe kiriyaṃ vadethā』ti naṃ niggaṇhissāmi. Sace 『akiriyavādimhī』ti vakkhati, 『kusaladhammānaṃ nāma tumhe akiriyaṃ vadethā』ti naṃ niggaṇhissāmi. Idañhi ubhatokoṭikaṃ pañhaṃ puṭṭho neva uggilituṃ sakkhissati na niggilituṃ. Evaṃ mama jayo bhavissati, samaṇassa gotamassa parājayo』』ti uṭṭhāya apphoṭetvā bhūmigharā nikkhamma 『『evarūpaṃ pañhaṃ pucchantena na ekakena gantuṃ vaṭṭatī』』ti nagare ghosanaṃ kāretvā sakalanāgarehi parivuto yena bhagavā tenupasaṅkami. Kiṃvādīti kiṃladdhiko. Kimakkhāyīti kiṃ nāma sāvakānaṃ paṭipadaṃ akkhāyīti pucchi. Athassa bhagavā catūhi māsehi pañhaṃ abhisaṅkharitvā 『『diṭṭho me samaṇassa gotamassa parājayapañho』』ti mānaṃ paggayha āgatabhāvaṃ ñatvā ekapadeneva taṃ pañhaṃ bhindanto kiriyavādī cāhaṃ, brāhmaṇātiādimāha. Atha brāhmaṇo attano mānaṃ apanetvā bhagavantaṃ āyācanto yathākathaṃ panātiādimāha. Sesamettha uttānatthamevāti.
-
Catutthe dakkhiṇeyyāti dakkhiṇā vuccati dānaṃ, tassa paṭiggahaṇayuttā kati puggalāti pucchati. Sekhoti iminā satta sekkhe dasseti. Ettha ca sīlavantaputhujjanopi sotāpanneneva saṅgahito. Āhuneyyā yajamānānaṃ hontīti dānaṃ dadantānaṃ āhunassa arahā dānapaṭiggāhakā nāma hontīti attho. Khettanti vatthu patiṭṭhā, puññassa viruhanaṭṭhānanti attho.
-
Pañcame pubbārāmeti sāvatthito puratthimadisābhāge ārāme. Migāramātupāsādeti visākhāya upāsikāya pāsāde. Sā hi migāraseṭṭhinā mātuṭṭhāne ṭhapitattāpi, sabbajeṭṭhakassa puttassa ayyakaseṭṭhinova samānanāmakattāpi migāramātāti vuccati. Tāya kārito sahassagabbho pāsādo migāramātupāsādo nāma. Thero tasmiṃ viharati. Tatra kho āyasmā sāriputtoti tasmiṃ pāsāde viharanto dhammasenāpatisāriputtatthero.
Bhikkhū āmantesīti kasmiṃ kāle āmantesi? Kānici hi suttāni purebhatte bhāsitāni atthi, kānici pacchābhatte, kānici purimayāme, kānici majjhimayāme, kānici pacchimayāme. Idaṃ pana samacittapaṭipadāsuttaṃ pacchābhatte bhāsitaṃ. Tasmā sāyanhasamaye āmantesi.
Na kevalaṃ cetaṃ thereneva bhāsitaṃ, tathāgatenāpi bhāsitaṃ. Kattha nisīditvāti? Visākhāya ratanapāsāde nisīditvā. Tathāgato hi paṭhamabodhiyaṃ vīsati vassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva gantvā vasi. Paṭhamaṃ antovassañhi isipatane dhammacakkaṃ pavattetvā aṭṭhārasa mahābrahmakoṭiyo amatapānaṃ pāyetvā bārāṇasiṃ upanissāya isipatane vasi. Dutiyaṃ antovassaṃ rājagahaṃ upanissāya veḷuvane, tatiyacatutthānipi tattheva, pañcamaṃ antovassaṃ vesāliṃ upanissāya mahāvane kūṭāgārasālāyaṃ, chaṭṭhaṃ antovassaṃ makulapabbate, sattamaṃ tāvatiṃsabhavane, aṭṭhamaṃ bhagge susumāragiraṃ nissāya bhesakaḷāvane, navamaṃ kosambiyaṃ, dasamaṃ pālileyyake vanasaṇḍe, ekādasamaṃ nālāyaṃ brāhmaṇagāme, dvādasamaṃ verañjāyaṃ, terasamaṃ cāliyapabbate, cuddasamaṃ jetavane, pañcadasamaṃ kapilavatthusmiṃ, soḷasamaṃ āḷavakaṃ dametvā caturāsītipāṇasahassāni amatapānaṃ pāyetvā āḷaviyaṃ, sattarasamaṃ rājagaheyeva, aṭṭhārasamaṃ cāliyapabbateyeva, tathā ekūnavīsatimaṃ, vīsatimaṃ pana antovassaṃ rājagahaṃyeva upanissāya vasi. Evaṃ vīsati vassāni anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva vasi.
Tato paṭṭhāya pana dve senāsanāni dhuvaparibhogāni akāsi. Katarāni dve? Jetavanañca pubbārāmañca. Kasmā? Dvinnaṃ kulānaṃ guṇamahantatāya. Anāthapiṇḍikassa hi visākhāya ca guṇaṃ sandhāya guṇaṃ paṭicca satthā tāni senāsanāni dhuvaparibhogena paribhuñji. Utuvassaṃ cārikaṃ caritvāpi hi antovasse dvīsuyeva senāsanesu vasati. Evaṃ vasanto pana jetavane rattiṃ vasitvā punadivase bhikkhusaṅghaparivuto dakkhiṇadvārena sāvatthiṃ piṇḍāya pavisitvā pācīnadvārena nikkhamitvā pubbārāme divāvihāraṃ karoti. Pubbārāme rattiṃ vasitvā punadivase pācīnadvārena sāvatthiṃ piṇḍāya pavisitvā dakkhiṇadvārena nikkhamitvā jetavane divāvihāraṃ karoti. Tasmiṃ pana divase sammāsambuddho jetavaneyeva vasi. Yattha katthaci vasantassa cassa pañcavidhakiccaṃ avijahitameva hoti. Taṃ heṭṭhā vitthāritameva. Tesu kiccesu pacchimayāmakiccakāle bhagavā lokaṃ olokento sāvatthivāsīnañca samantā ca sāvatthiyā gāvutaaḍḍhayojanayojanaparame ṭhāne aparimāṇānaṃ sattānaṃ abhisamayabhāvaṃ addasa.
Tato 『『kasmiṃ nu kho kāle abhisamayo bhavissatī』』ti olokento 『『sāyanhasamaye』』ti disvā 『『mayi nu kho kathente abhisamayo bhavissati, sāvake kathente bhavissatī』』ti 『『sāriputtatthere kathente bhavissatī』』ti addasa. Tato 『『kattha nisīditvā kathente bhavissatī』』ti olokento 『『visākhāya ratanapāsāde nisīditvā』』ti disvā 『『buddhānaṃ nāma tayo sāvakasannipātā honti, aggasāvakānaṃ eko. Tesu ajja dhammasenāpatisāriputtattherassa sāvakasannipāto bhavissatī』』ti addasa. Disvā pātova sarīrapaṭijagganaṃ katvā nivatthanivāsano sugatacīvaraṃ pārupitvā selamayapattaṃ ādāya bhikkhusaṅghaparivuto dakkhiṇadvārena nagaraṃ pavisitvā piṇḍāya caranto bhikkhusaṅghassa sulabhapiṇḍapātaṃ katvā vātappahatā viya nāvā paṭinivattitvā dakkhiṇadvārena nikkhamitvā bahidvāre aṭṭhāsi. Tato asīti mahāsāvakā bhikkhuniparisā upāsakaparisā upāsikāparisāti catasso parisā satthāraṃ parivārayiṃsu.
Satthā sāriputtattheraṃ āmantesi – 『『sāriputta, tayā pubbārāmaṃ gantuṃ vaṭṭati, tava ca parisaṃ gahetvā gacchāhī』』ti. 『『Sādhu, bhante』』ti thero attano parivārehi pañcahi bhikkhusatehi parivuto pubbārāmaṃ agamāsi. Eteneva niyāmena asīti mahāsāvake pubbārāmameva pesetvā sayaṃ ekena ānandatthereneva saddhiṃ jetavanaṃ agamāsi. Ānandattheropi vihāre satthu vattaṃ katvā vanditvā 『『pubbārāmaṃ gacchāmi, bhante』』ti āha. Evaṃ karohi ānandāti. Satthāraṃ vanditvā tattheva agamāsi. Satthā ekakova jetavane ohīno.
Taṃ divasañhi catasso parisā therasseva dhammakathaṃ sotukāmā ahesuṃ. Kosalamahārājāpi balakāyena parivuto pubbārāmameva gato. Tathā pañcasataupāsakaparivāro anāthapiṇḍiko. Visākhā pana mahāupāsikā dvīhi jaṅghasahassehi parivuto agamāsi. Sattapaṇṇāsāya kulasatasahassānaṃ vasanaṭṭhāne sāvatthinagare gehapālakadārake ṭhapetvā sesajano gandhacuṇṇamālādīni gahetvā pubbārāmameva agamāsi. Catūsu dvāragāmesu gāvutaaḍḍhayojanayojanaparamaṭṭhāne sabbeyeva manussā gandhacuṇṇamālādihatthā pubbārāmameva agamaṃsu. Sakalavihāro missakapupphehi abhikiṇṇo viya ahosi.
Dhammasenāpatisāriputtattheropi kho vihāraṃ gantvā vihārapariveṇe aṅgaṇaṭṭhāne aṭṭhāsi. Bhikkhū therassa āsanaṃ paññāpayiṃsu. Thero tattha nisīditvā upaṭṭhākattherena vatte kate bhikkhusaṅghassa ovādaṃ katvā gandhakuṭiṃ pavisitvā samāpattiṃ appetvā nisīdi. So paricchinnakālavasena samāpattito vuṭṭhāya aciravatiṃ gantvā rajojallaṃ pavāhetvā paṭippassaddhadaratho otiṇṇatittheneva uttaritvā nivatthanivāsano saṅghāṭiṃ pārupitvā aṭṭhāsi. Bhikkhusaṅghopi sammukhasammukhaṭṭhānena otaritvā sarīre rajojallaṃ pavāhetvā paccuttaritvā theraṃ parivārayiṃsu. Antovihārepi therassa dhammāsanaṃ paññāpayiṃsu. Catassopi parisā attano attano okāsaṃ ñatvā maggaṃ ṭhapetvā nisīdiṃsu. Sāriputtattheropi pañcabhikkhusataparivāro dhammasabhaṃ āgantvā sīhamatthakappatiṭṭhite samussitasetacchatte ratanapallaṅke cittabījaniṃ gahetvā puratthābhimukho nisīdi. Nisīditvā parisaṃ oloketvā – 『『mahatī vatāyaṃ parisā, imissā na appamattikā parittakadhammadesanā anucchavikā, kataradhammadesanā nu kho anucchavikā bhavissatī』』ti tīṇi piṭakāni āvajjamāno imaṃ saṃyojanapariyāya dhammadesanaṃ addasa.
Evaṃ desanaṃ sallakkhetvā taṃ desetukāmo bhikkhū āmantesi āvuso, bhikkhaveti. Āvusoti hi avatvā, bhikkhaveti vacanaṃ buddhālāpo nāma hoti, ayaṃ panāyasmā 『『dasabalena samānaṃ ālapanaṃ na karissāmī』』ti satthu gāravavasena sāvakālāpaṃ karonto, 『『āvuso bhikkhave』』ti āha. Etadavocāti etaṃ 『『ajjhattasaṃyojanañca, āvuso, puggalaṃ desessāmi bahiddhāsaṃyojanañcā』』ti dhammadesanāpadaṃ avoca.
Tasmiṃ pana ratanapāsāde adhivattho eko sotāpanno devaputto atthi, so buddhehi vā sāvakehi vā desanāya āraddhamattāyayeva jānāti – 『『ayaṃ desanā uttānikā bhavissati, ayaṃ gambhīrā. Ayaṃ jhānanissitā bhavissati, ayaṃ vipassanānissitā. Ayaṃ magganissitā ayaṃ phalanissitā, ayaṃ nibbānanissitā』』ti. So tasmimpi divase therena desanāya āraddhamattāya evaṃ aññāsi – 『『yena nīhārena mayhaṃ ayyena dhammasenāpatinā sāriputtattherena desanā āraddhā, ayaṃ desanā vipassanāgāḷhā bhavissati, chahi mukhehi vipassanaṃ kathessati. Desanāpariyosāne koṭisatasahassadevatā arahattaṃ pāpuṇissanti, sotāpannādīnaṃ pana devamanussānaṃ paricchedo na bhavissati. Desanāya anucchavikaṃ katvā mayhaṃ ayyassa sādhukāraṃ dassāmī』』ti devānubhāvena mahantaṃ saddaṃ katvā – 『『sādhu sādhu ayyā』』ti āha.
Devarājena sādhukāre dinne parivārakapāsādasahasse adhivatthā devatā sabbāva sādhukāraṃ adaṃsu. Tāsaṃ sādhukārasaddena sabbā pubbārāme vasanadevatā, tāsaṃ saddena gāvutamatte devatā, tato aḍḍhayojane yojaneti etenupāyena ekacakkavāḷe, dvīsu cakkavāḷesu, tīsu cakkavāḷesūti dasasahassacakkavāḷesu devatā sādhukāramadaṃsu. Tāsaṃ sādhukārasaddena pathaviṭṭhakanāgā ca ākāsaṭṭhakadevatā ca. Tato abbhavalāhakā, uṇhavalāhakā, sītavalāhakā, vassavalāhakā, cātumahārājikā cattāro mahārājāno, tāvatiṃsā devatā, sakko devarājā, yāmā devatā, suyāmo devarājā , tusitā devatā, santusito devarājā, nimmānaratī devatā, sunimmito devarājā, vasavattī devatā, vasavattī devarājā, brahmapārisajjā, brahmapurohitā, mahābrahmāno, parittābhā, appamāṇābhā, ābhassarā, parittasubhā, appamāṇasubhā, subhakiṇhā, vehapphalā, avihā, atappā, sudassā, sudassī, akaniṭṭhā devatāti asaññe ca arūpāvacarasatte ca ṭhapetvā sotāyatanapavattiṭṭhāne sabbā devatā sādhukāramadaṃsu.
Tato khīṇāsavamahābrahmāno – 『『mahā vatāyaṃ sādhukārasaddo, pathavitalato paṭṭhāya yāva akaniṭṭhalokaṃ āgato, kimatthaṃ nu kho eso』』ti āvajjento 『『dhammasenāpatisāriputtatthero pubbārāme visākhāya ratanapāsāde nisīditvā saṃyojanapariyāyadhammadesanamārabhi, amhehipi tattha kāyasakkhīhi bhavituṃ vaṭṭatī』』ti cintetvā tattha agamaṃsu. Pubbārāmo devatāhi paripuṇṇo, samantā pubbārāmassa gāvutaṃ aḍḍhayojanaṃ, yojananti sakalacakkavāḷaṃ heṭṭhā pathavitalena tiriyaṃ cakkavāḷapariyantena paricchinnaṃ dasahi cakkavāḷasahassehi sannipatitāhi devatāhi nirantaramahosi, āragganitudanamatte ṭhāne uparimakoṭiyā saṭṭhi devatā sukhumattabhāve māpetvā aṭṭhaṃsu.
Athāyasmā sāriputto 『『mahantaṃ vatidaṃ halāhalaṃ, kiṃ nu kho eta』』nti āvajjento dasasahassacakkavāḷe ṭhitānaṃ devatānaṃ ekacakkavāḷe sannipatitabhāvaṃ addasa. Atha yasmā buddhānaṃ adhiṭṭhānakiccaṃ natthi, parisaparimāṇeneva passanti ceva saddañca sāventi. Sāvakānaṃ pana adhiṭṭhānaṃ vaṭṭati. Tasmā thero samāpattiṃ samāpajjitvā samāpattito vuṭṭhāya mahaggatacittena adhiṭṭhāsi – 『『cakkavāḷapariyantā parisā sabbāpi maṃ passatu, dhammañca me desentassa saddaṃ suṇātū』』ti. Adhiṭṭhitakālato paṭṭhāya dakkhiṇajāṇupasse ca cakkavāḷamukhavaṭṭiyañca nisīditvā 『『dhammasenāpatisāriputtatthero nāma kīdiso dīgho rasso sāmo odāto』』ti vattabbakāraṇaṃ nāhosi, sabbesampi sabbadisāsu nisinnānaṃ abhimukheyeva paññāyittha, nabhamajjhe ṭhitacando viya ahosi. Dhammaṃ desentassāpissa dakkhiṇajāṇupasse ca cakkavāḷamukhavaṭṭiyañca nisinnā sabbe ekakaṃseneva saddaṃ suṇiṃsu.
Evaṃ adhiṭṭhahitvā thero ajjhattasaṃyojanañca, āvusoti imaṃ dhammadesanaṃ ārabhi. Tattha ajjhattanti kāmabhavo. Bahiddhāti rūpārūpabhavo. Kiñcāpi hi sattā kāmabhave appaṃ kālaṃ vasanti kappassa catutthameva koṭṭhāsaṃ, itaresu tīsu koṭṭhāsesu kāmabhavo suñño hoti tuccho, rūpabhave bahuṃ kālaṃ vasanti, tathāpi tesaṃ yasmā kāmabhave cutipaṭisandhiyo bahukā honti, appakā rūpārūpabhavesu. Yattha ca cutipaṭisandhiyo bahukā, tattha ālayopi patthanāpi abhilāsopi bahu hoti. Yattha appā, tattha appo. Tasmā kāmabhavo ajjhattaṃ nāma jātaṃ, rūpārūpabhavā bahiddhā nāma. Iti ajjhattasaṅkhāte kāmabhave chandarāgo ajjhattasaṃyojanaṃ nāma, bahiddhāsaṅkhātesu rūpārūpabhavesu chandarāgo bahiddhāsaṃyojanaṃ nāma. Orambhāgiyāni vā pañca saṃyojanāni ajjhattasaṃyojanaṃ nāma, uddhambhāgiyāni pañca bahiddhāsaṃyojanaṃ nāma. Tatrāyaṃ vacanattho – oraṃ vuccati kāmadhātu, tattha upapattinipphādanato taṃ oraṃ bhajantīti orambhāgiyāni . Uddhaṃ vuccati rūpārūpadhātu, tattha upapattinipphādanato taṃ uddhaṃ bhajantīti uddhambhāgiyāni.
Evaṃ vuttappabhedena ajjhattasaṃyojanena saṃyutto puggalo ajjhattasaṃyojano, bahiddhāsaṃyojanena saṃyutto puggalo bahiddhāsaṃyojano. Ubhayampi cetaṃ na lokiyassa vaṭṭanissitamahājanassa nāmaṃ. Yesaṃ pana bhavo dvedhā paricchinno, tesaṃ sotāpannasakadāgāmianāgāmīnaṃ ariyasāvakānaṃ etaṃ nāmaṃ. Yathā hi mahāaraññe khadiravanasālavanādīni thambho tulāsaṅghāṭoti nāmaṃ na labhanti, khadiravanaṃ sālavananti nāmameva labhanti. Yadā pana tato rukkhā tiṇhāya kuṭhāriyā chinditvā thambhādisaṇṭhānena tacchitā honti, tadā thambho tulāsaṅghāṭoti nāmaṃ labhanti. Evamevaṃ aparicchinnabhavo bahalakileso puthujjano etaṃ nāmaṃ na labhati, bhavaṃ paricchinditvā kilese tanuke katvā ṭhitā sotāpannādayova labhanti.
Imassa ca panatthassa vibhāvanatthaṃ idaṃ vacchakasālopamaṃ veditabbaṃ. Vacchakasālaṃ hi katvā anto khāṇuke koṭṭetvā vacchake yottehi bandhitvā tesu upanibandhanti, yottesu appahontesu kaṇṇesupi gahetvā tattha vacchake pavesenti, antosālāya okāse appahonte bahi khāṇuke koṭṭetvāpi evameva karonti. Tattha koci antobaddho vacchako bahinipanno hoti, koci bahibaddho antonipanno, koci antobaddho antova nipanno, koci bahibaddho bahiyeva nipanno. Koci antopi abaddhova carati, bahipi abaddhova. Tattha antobaddhassa bahinipannassa bandhanaṃ dīghaṃ hoti. So hi uṇhādipīḷito nikkhamitvā bahi vacchakānaṃ abbhantare nipajjati. Bahibaddhe antonipannepi eseva nayo. Yo pana antobaddho antonipanno, tassa bandhanaṃ rassaṃ hoti. Bahibaddhe bahinipannepi eseva nayo. Ubhopi hi te divasampi khāṇukaṃ anuparigantvā tattheva sayanti. Yo pana anto abaddho tattheva vacchakānaṃ antare vicarati. Ayaṃ sīlavā vacchako kaṇṇe gahetvā vacchakānaṃ antare vissaṭṭho divasampi aññattha agantvā tattheva carati. Bahi abaddhe tattheva vicarantepi eseva nayo.
Tattha vacchakasālā viya tayo bhavā veditabbā. Vacchakasālāyaṃ khāṇukā viya avijjākhāṇuko. Vacchakabandhanayottaṃ viya dasa saṃyojanāni. Vacchakā viya tīsu bhavesu nibbattasattā . Antobaddho bahisayitavacchako viya rūpārūpabhavesu sotāpannasakadāgāmino. Te hi kiñcāpi tattheva vasanti, saṃyojanaṃ pana tesaṃ kāmāvacarūpanibaddhameva. Kenaṭṭhena? Appahīnaṭṭhena. Rūpārūpabhavesu puthujjanopi eteheva saṅgahito. Sopi hi kiñcāpi tattha vasati, saṃyojanaṃ panassa kāmāvacarūpanibaddhameva. Bahibaddho antosayitavacchako viya kāmāvacare anāgāmī. So hi kiñcāpi kāmāvacare vasati, saṃyojanaṃ panassa rūpārūpabhavūpanibaddhameva. Antobaddho antonipanno viya kāmāvacare sotāpannasakadāgāmino. Te hi sayampi kāmāvacare vasanti, saṃyojanampi tesaṃ kāmāvacarūpanibaddhameva. Bahibaddho bahinipanno viya rūpārūpabhavesu anāgāmī. So hi sayampi tattha vasati, saṃyojanampissa rūpārūpabhavūpanibaddhameva. Antoabaddho antovicaraṇavacchako viya kāmāvacare khīṇāsavo. Bahiabaddho bahivicaraṇavacchako viya rūpārūpabhave khīṇāsavo. Saṃyojanesu pana sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti imāni tīṇi gacchantaṃ nivārenti, gataṃ paṭiānenti. Kāmacchando byāpādoti imāni pana dve saṃyojanāni samāpattiyā vā avikkhambhetvā maggena vā asamucchinditvā rūpārūpabhave nibbattituṃ na sakkoti.
Katamo cāvusoti idaṃ thero yathā nāma puriso dve ratanapeḷā passe ṭhapetvā sampattaparisāya dve hatthe pūretvā sattavidhaṃ ratanaṃ bhājetvā dadeyya, evaṃ paṭhamaṃ ratanapeḷaṃ datvā dutiyampi tatheva dadeyya. Evamevaṃ 『『ajjhattasaṃyojanañca, āvuso, puggalaṃ desessāmi bahiddhāsaṃyojanañcā』』ti imāni dve padāni mātikāvasena ṭhapetvā idāni aṭṭhavidhāya parisāya bhājetvā dassetuṃ vitthārakathaṃ ārabhi.
Tattha idhāti imasmiṃ sāsane. Sīlavāhotīti catupārisuddhisīlehi sīlasampanno hoti. Iti thero ettāvatā ca kira catupārisuddhisīlaṃ uddisitvā 『『pātimokkhasaṃvarasaṃvuto』』ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī summatthero āha. Antevāsiko panassa tipiṭakacūḷanāgatthero āha – 『『ubhayatthāpi pātimokkhasaṃvarova vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthī』』ti ananujānanto uttari āha – indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye 『『idamattha』』nti paccavekkhitvā paribhuñjanamattakaṃ, nippariyāyena pana pātimokkhasaṃvarova sīlaṃ . Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā sīlavāti iminā pātimokkhasaṃvaraṃ uddisitvā taṃ vitthārento 『『pātimokkhasaṃvarasaṃvuto』』tiādimāhāti.
Tattha pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato. Ācāragocarasampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Apica samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā vācasikaṃ vā, taṃ sabbaṃ sammā ādāya sikkhati. Ayamettha saṅkhepo, vitthārato pana sabbānetāni pātimokkhasaṃvarādīni padāni visuddhimagge (visuddhi. 1.14 ādayo) vuttāni, catupārisuddhisīlañca sabbākārena vibhajitvā dassitaṃ. Aññataraṃ devanikāyanti chasu kāmāvacaradevaghaṭāsu aññataraṃ devaghaṭaṃ. Āgāmī hotīti heṭṭhā āgāmī hoti. Āgantā itthattanti itthattaṃ mānusakapañcakkhandhabhāvameva āgantā hoti. Tatrūpapattiko vā uparūpapattiko vā na hoti, puna heṭṭhāgāmīyeva hotīti dasseti. Iminā aṅgena sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno heṭṭhimaṃ maggadvayañceva phaladvayañca kathitaṃ.
Aññataraṃ santaṃ cetovimuttinti aṭṭhasu samāpattīsu aññataraṃ catutthajjhānasamāpattiṃ. Sā hi paccanīkakilesānaṃ santattā santā, teheva ca kilesehi cetaso vimuttattā cetovimuttīti vuccati. Aññataraṃ devanikāyanti pañcasu suddhāvāsadevanikāyesu aññataraṃ. Anāgantā itthattanti puna imaṃ pañcakkhandhabhāvaṃ anāgantā, heṭṭhūpapattiko na hoti, uparūpapattiko vā hoti tattheva vā parinibbāyīti dasseti. Iminā aṅgena samādhikammikassa bhikkhuno tayo maggā tīṇi ca phalāni kathitāni.
Kāmānaṃyeva nibbidāyāti duvidhānampi kāmānaṃ nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti virajjanatthāya. Nirodhāyāti appavattikaraṇatthāya. Paṭipanno hotīti paṭipattiṃ paṭipanno hoti. Ettāvatā sotāpannassa ca sakadāgāmino ca pañcakāmaguṇikarāgakkhayatthāya anāgāmimaggavipassanā kathitā hoti. Bhavānaṃyevāti tiṇṇaṃ bhavānaṃ. Iminā anāgāmino bhavarāgakkhayatthāya arahattamaggavipassanā kathitā hoti. Taṇhākkhayāya paṭipanno hotīti imināpi sotāpannasakadāgāmīnaṃyeva pañcakāmaguṇikataṇhākkhayakaraṇatthaṃ anāgāmimaggavipassanā kathitā. So lobhakkhayāyāti imināpi anāgāmino bhavalobhakkhayatthāya arahattamaggavipassanāva kathitā. Aññataraṃ devanikāyanti suddhāvāsesveva aññataraṃ devanikāyaṃ. Anāgantā itthattanti imaṃ khandhapañcakabhāvaṃ anāgantā, heṭṭhūpapattiko na hoti, uparūpapattiko vā hoti, tattheva vā parinibbāyati.
Iti paṭhamena aṅgena sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno heṭṭhimāni dve maggaphalāni kathitāni, dutiyena samādhikammikassa tīṇi maggaphalāni, 『『so kāmāna』』nti iminā sotāpannasakadāgāmīnaṃ pañcakāmaguṇikarāgakkhayāya upari anāgāmimaggavipassanā, 『『so bhavānaṃyevā』』ti iminā anāgāmissa upari arahattamaggavipassanā, 『『so taṇhākkhayāyā』』ti iminā sotāpannasakadāgāmīnaṃ pañcakāmaguṇikataṇhākkhayāya upari anāgāmimaggavipassanā, 『『so lobhakkhayāyā』』ti iminā anāgāmino bhavalobhakkhayāya upari arahattamaggavipassanā kathitāti evaṃ chahi mukhehi vipassanaṃ kathetvā desanaṃ yathānusandhiṃ pāpesi. Desanāpariyosāne koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpannādīnaṃ paricchedova nāhosi. Yathā ca imasmiṃ samāgame, evaṃ mahāsamayasutte maṅgalasutte ca cūḷarāhulovādasutte ca koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpannādīnaṃ devamanussānaṃ paricchedo nāhosi.
Samacittā devatāti cittassa sukhumabhāvasamatāya samacittā. Sabbāpi hi tā attano attabhāve sukhume cittasarikkhake katvā māpesuṃ. Tena samacittā nāma jātā. Aparenapi kāraṇena samacittā – 『『therena samāpatti tāva kathitā, samāpattithāmo pana na kathito. Mayaṃ dasabalaṃ pakkositvā samāpattiyā thāmaṃ kathāpessāmā』』ti sabbāpi ekacittā ahesuntipi samacittā. Aparampi kāraṇaṃ – 『『therena ekena pariyāyena samāpattipi samāpattithāmopi kathito, ko nu kho imaṃ samāgamaṃ sampatto, ko na sampatto』』ti olokayamānā tathāgatassa asampattabhāvaṃ disvā 『『mayaṃ tathāgataṃ pakkositvā parisaṃ paripuṇṇaṃ karissāmā』』ti sabbāpi ekacittā ahesuntipi samacittā. Aparampi kāraṇaṃ – anāgate kocideva bhikkhu vā bhikkhunī vā devo vā manusso vā 『『ayaṃ desanā sāvakabhāsitā』』ti agāravaṃ kareyya, sammāsambuddhaṃ pakkositvā imaṃ desanaṃ sabbaññubhāsitaṃ karissāma. Evaṃ anāgate garubhāvanīyā bhavissatīti sabbāva ekacittā ahesuntipi samacittā. Aparampi kāraṇaṃ – sabbāpi hi tā ekasamāpattilābhiniyo vā ahesuṃ ekārammaṇalābhiniyo vāti evampi samacittā.
Haṭṭhāti tuṭṭhapahaṭṭhā āmoditā pamoditā. Sādhūti āyācanatthe nipāto. Anukampaṃ upādāyāti na therassa anukampaṃ kāruññaṃ anuddayaṃ paṭicca, na ca imasmiṃ ṭhāne therassa anukampitabbakiccaṃ atthi. Yasmiṃ hi divase thero sūkarakhataleṇadvāre bhāgineyyassa dīghanakhaparibbājakassa vedanākammaṭṭhāne (ma. ni. 2.206) kathiyamāne tālavaṇṭaṃ gahetvā satthāraṃ bījamāno ṭhito parassa vaḍḍhitabhojanaṃ bhuñjitvā khudaṃ vinodento viya parassa sajjitapasādhanaṃ sīse paṭimuñcanto viya ca sāvakapāramiñāṇassa nippadesato matthakaṃ patto, tasmiṃyeva divase bhagavatā anukampito nāma. Avasesānaṃ pana taṃ ṭhānaṃ sampattānaṃ devamanussānaṃ anukampaṃ upādāya gacchatu bhagavāti bhagavantaṃ yāciṃsu.
Balavā purisoti dubbalo hi khippaṃ samiñjanapasāraṇaṃ kātuṃ na sakkoti, balavāva sakkoti. Tenetaṃ vuttaṃ. Sammukhe pāturahosīti sammukhaṭṭhāne puratoyeva pākaṭo ahosi. Bhagavā etadavocāti etaṃ 『『idha sāriputtā』』tiādinā nayena attano āgamanakāraṇaṃ avoca. Evaṃ kirassa ahosi – 『『sace koci bālo akataññū bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā evaṃ cinteyya – 『sāriputtatthero mahantaṃ parisaṃ alattha, sammāsambuddho ettakaṃ adhivāsetuṃ asakkonto usūyāya parisaṃ uṭṭhāpetuṃ āgato』ti. So imaṃ mayi manopadosaṃ katvā apāye nibbatteyyā』』ti. Athattano āgamanakāraṇaṃ kathento etaṃ 『『idha sāriputtā』』tiādivacanaṃ avoca.
Evaṃ attano āgamanakāraṇaṃ kathetvā idāni samāpattiyā thāmaṃ kathetuṃ tā kho pana, sāriputta, devatā dasapi hutvātiādimāha. Tattha yasavasena vā atthaṃ āharituṃ vaṭṭati samāpattivasena vā. Yasavasena tāva mahesakkhā devatā dasa dasa ekaṭṭhāne aṭṭhaṃsu, tāhi appesakkhatarā vīsati vīsati ekaṭṭhāne aṭṭhaṃsu, tāhi appesakkhatarā…pe… saṭṭhi saṭṭhi ekaṭṭhāne aṭṭhaṃsu. Samāpattivasena pana yāhi paṇītā samāpatti bhāvitā, tā saṭṭhi saṭṭhi ekaṭṭhāne aṭṭhaṃsu. Yāhi tato hīnatarā, tā paññāsa paññāsa…pe… yāhi tato hīnatarā samāpatti bhāvitā…pe… tā dasa dasa ekaṭṭhāne aṭṭhaṃsu. Yāhi vā hīnā bhāvitā, tā dasa dasa ekaṭṭhāne aṭṭhaṃsu. Yāhi tato paṇītatarā bhāvitā, tā vīsati vīsati. Yāhi tato paṇītatarā…pe… tā saṭṭhi saṭṭhi ekaṭṭhāne aṭṭhaṃsu.
Āraggakoṭinitudanamatteti āraggakoṭiyā patanamatte okāse. Naca aññamaññaṃ byābādhentīti evaṃ sambādhe ṭhāne tiṭṭhantiyopi aññamaññaṃ na byābādhenti na ghaṭṭenti, asampīḷā asambādhāva ahesuṃ. 『『Tava hattho maṃ bādhati, tava pādo maṃ bādhati, tvaṃ maṃ maddantī ṭhitā』』ti vattabbakāraṇaṃ nāhosi. Tattha nūnāti tasmiṃ bhave nūna. Tathācittaṃ bhāvitanti tenākārena cittaṃ bhāvitaṃ. Yena tā devatāti yena tathābhāvitena cittena tā devatā dasapi hutvā…pe… tiṭṭhanti, na ca aññamaññaṃ byābādhentīti. Idheva khoti sāsane vā manussaloke vā bhummaṃ, imasmiṃyeva sāsane imasmiṃyeva manussaloketi attho. Tāsañhi devatānaṃ imasmiṃyeva manussaloke imasmiṃyeva ca sāsane taṃ cittaṃ bhāvitaṃ, yena tā sante rūpabhave nibbattā, tato ca pana āgantvā evaṃ sukhume attabhāve māpetvā ṭhitā. Tattha kiñcāpi kassapadasabalassa sāsane tīṇi maggaphalāni nibbattetvā brahmaloke nibbattadevatāpi atthi, sabbabuddhānaṃ pana ekāva anusāsanī ekaṃ sāsananti katvā 『『idheva kho, sāriputtā』』ti aññabuddhānaṃ sāsanampi imameva sāsanaṃ karonto āha. Ettāvatā tathāgatena samāpattiyā thāmo kathito.
Idāni sāriputtattheraṃ ārabbha tantivasena anusāsaniṃ kathento tasmātiha, sāriputtāti āha. Tattha tasmāti yasmā tā devatā idheva santaṃ samāpattiṃ nibbattetvā sante bhave nibbattā, tasmā. Santindriyāti pañcannaṃ indriyānaṃ santatāya nibbutatāya paṇītatāya santindriyā. Santamānasāti mānasassa santatāya nibbutatāya paṇītatāya santamānasā. Santaṃyeva upahāraṃ upaharissāmāti kāyacittūpahāraṃ santaṃ nibbutaṃ paṇītaṃyeva upaharissāma. Sabrahmacārīsūti samānaṃ ekuddesatādiṃ brahmaṃ carantesu sahadhammikesu. Evañhi vo, sāriputta, sikkhitabbanti iminā ettakena vārena bhagavā desanaṃ sabbaññubhāsitaṃ akāsi. Anassunti naṭṭhā vinaṭṭhā. Ye imaṃ dhammapariyāyaṃ nāssosunti ye attano pāpikaṃ tucchaṃ niratthakaṃ diṭṭhiṃ nissāya imaṃ evarūpaṃ dhammadesanaṃ sotuṃ na labhiṃsūti yathānusandhinā desanaṃ niṭṭhāpesi.
-
Chaṭṭhe varaṇāyaṃ viharatīti varaṇā nāma ekaṃ nagaraṃ, taṃ upanissāya viharati. Kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetūti kāmarāgābhinivesahetu, kāmarāgavinibandhahetu, kāmarāgapaligedhahetu, kāmarāgapariyuṭṭhānahetu, kāmarāgaajjhosānahetūti attho. Idaṃ vuttaṃ hoti – yvāyaṃ pañca kāmaguṇe nissāya uppajjati kāmarāgo, tassābhinivesādihetu. Kāmarāgena abhiniviṭṭhattā vinibaddhattā tasmiṃyeva ca kāmarāge mahāpaṅke viya paligedhattā anupaviṭṭhattā teneva ca kāmarāgena pariyuṭṭhitattā gahitattā kāmarāgeneva ca ajjhositattā gilitvā pariniṭṭhapetvā gahitattāti. Diṭṭhirāgādipadesupi eseva nayo. Diṭṭhirāgoti panettha dvāsaṭṭhi diṭṭhiyo nissāya uppajjanakarāgo veditabbo. Puratthimesu janapadesūti therassa vasanaṭṭhānato sāvatthijanapado puratthimadisābhāge hoti, thero ca nisīdantopi tatomukhova nisinno, tasmā evamāha. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasesakoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati , taṃ oghoti vuccati, evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati, evarūpaṃ pītimayavacanaṃ nicchāresīti attho.
-
Sattame gundāvaneti evaṃ nāmake vane. Upasaṅkamīti 『『mahākaccānatthero kira nāma attano pitumattampi ayyakamattampi disvā neva abhivādeti na paccuṭṭheti na āsanena nimantetī』』ti sutvā 『『na sakkā ettakena niṭṭhaṃ gantuṃ, upasaṅkamitvā naṃ pariggaṇhissāmī』』ti bhuttapātarāso yenāyasmā mahākaccāno tenupasaṅkami. Jiṇṇeti jarājiṇṇe. Vuddheti vayovuddhe. Mahallaketi jātimahallake. Addhagateti dīghakāladdhānaṃ atikkante. Vayoanuppatteti pacchimavayaṃ anuppatte. Tayidaṃ, bho kaccāna, tathevāti, bho kaccāna, yaṃ taṃ amhehi kevalaṃ sutameva, taṃ iminā diṭṭhena sameti. Tasmā taṃ tatheva, na aññathā. Na hi bhavaṃ kaccāno brāhmaṇeti idaṃ attānaṃ sandhāya vadati. Ayaṃ kirassa adhippāyo – amhe evaṃ mahallake disvā bhoto kaccānassa abhivādanamattampi paccuṭṭhānamattampi āsanena nimantanamattampi natthīti. Na sampannamevāti na yuttameva na anucchavikameva.
Thero brāhmaṇassa vacanaṃ sutvā 『『ayaṃ brāhmaṇo neva vuddhe jānāti na dahare, ācikkhissāmissa vuddhe ca dahare cā』』ti desanaṃ vaḍḍhento atthi brāhmaṇātiādimāha. Tattha jānatāti sabbaṃ neyyaṃ jānantena. Passatāti tadeva hatthe ṭhapitaṃ āmalakaṃ viya passantena. Vuddhabhūmīti yena kāraṇena vuddho nāma hoti, taṃ kāraṇaṃ. Daharabhūmīti yena kāraṇena daharo nāma hoti, taṃ kāraṇaṃ. Āsītikoti asītivassavayo. Nāvutikoti navutivassavayo. Kāme paribhuñjatīti vatthukāme kilesakāmeti duvidhepi kāme kamanavasena paribhuñjati. Kāmamajjhāvasatīti duvidhepi kāme ghare gharassāmiko viya vasati adhivasati. Kāmapariyesanāya ussukoti duvidhānampi kāmānaṃ pariyesanatthaṃ ussukkamāpanno. Bālo na therotveva saṅkhyaṃ gacchatīti so na thero bālo mandotveva gaṇanaṃ gacchati. Vuttaṃ hetaṃ –
『『Na tena thero so hoti, yenassa palitaṃ siro;
Paripakko vayo tassa, moghajiṇṇoti vuccatī』』ti. (dha. pa. 260);
Daharoti taruṇo. Yuvāti yobbanena samannāgato. Susukāḷakesoti suṭṭhu kāḷakeso. Bhadrena yobbanena samannāgatoti yena yobbanena samannāgato yuvā, taṃ yobbanaṃ bhadraṃ laddhakanti dasseti. Paṭhamena vayasāti paṭhamavayo nāma tettiṃsa vassāni, tena samannāgatoti attho. Paṇḍito therotveva saṅkhyaṃ gacchatīti so evarūpo puggalo paṇḍitoti ca theroti ca gaṇanaṃ gacchati. Vuttampi cetaṃ –
『『Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;
Sa ve vantamalo dhīro, thero iti pavuccatī』』ti. (dha. pa. 261);
-
Aṭṭhame corā balavanto hontīti pakkhasampannā, parivārasampannā, dhanasampannā, nivāsaṭṭhānasampannā, vāhanasampannā ca honti. Rājāno tasmiṃ samaye dubbalā hontīti tasmiṃ samaye rājāno tāsaṃ sampattīnaṃ abhāvena dubbalā honti. Atiyātunti bahiddhā janapadacārikaṃ caritvā icchiticchitakkhaṇe antonagaraṃ pavisituṃ. Niyyātunti 『『corā janapadaṃ vilumpanti maddanti, te nisedhessāmā』』ti paṭhamayāme vā majjhimayāme vā pacchimayāme vā nikkhamituṃ phāsukaṃ na hoti. Tato uṭṭhāya corā manusse pothetvā acchinditvā gacchanti. Paccantime vā janapade anusaññātunti gāmaṃ vāsakaraṇatthāya setuṃ attharaṇatthāya pokkharaṇiṃ khaṇāpanatthāya sālādīnaṃ karaṇatthāya paccantime janapade anusaññātumpi na sukhaṃ hoti. Brāhmaṇagahapatikānanti antonagaravāsīnaṃ brāhmaṇagahapatikānaṃ. Bāhirāni vā kammantānīti bahigāme ārāme khettakammantāni. Pāpabhikkhū balavanto hontīti pakkhuttarā yasuttarā puññavanto bahukehi upaṭṭhākehi ca upaṭṭhākīhi ca samannāgatā rājarājamahāmattasannissitā. Pesalā bhikkhū tasmiṃ samaye dubbalā hontīti tasmiṃ samaye piyasīlā bhikkhū tāsaṃ sampattīnaṃ abhāvena dubbalā honti. Tuṇhībhūtā tuṇhībhūtāva saṅghamajjhe saṅkasāyantīti nissaddā hutvā saṅghamajjhe nisinnā kiñci ekavacanampi mukhaṃ ukkhipitvā kathetuṃ asakkontā pajjhāyantā viya nisīdanti. Tayidanti tadetaṃ kāraṇaṃ. Sukkapakkho vuttavipallāsena veditabbo.
-
Navame micchāpaṭipattādhikaraṇahetūti micchāpaṭipattiyā kāraṇahetu paṭipajjanahetūti attho. Ñāyaṃ dhammaṃ kusalanti sahavipassanakaṃ maggaṃ. Evarūpo hi sahavipassanakaṃ maggaṃ ārādhetuṃ sampādetuṃ pūretuṃ na sakkoti. Sukkapakkho vuttavipallāsena veditabbo. Imasmiṃ sutte saha vipassanāya maggo kathito.
-
Dasame duggahitehīti uppaṭipāṭiyā gahitehi. Byañjanappatirūpakehīti byañjanaso patirūpakehi akkharacitratāya laddhakehi. Atthañca dhammañca paṭibāhantīti suggahitasuttantānaṃ atthañca pāḷiñca paṭibāhanti, attano duggahitasuttantānaṃyeva atthañca pāḷiñca uttaritaraṃ katvā dassenti. Sukkapakkho vuttavipallāsena veditabbo. Imasmiṃ sutte sāsanassa vuddhi ca parihāni ca kathitāti.
Samacittavaggo catuttho.
-
Parisavaggavaṇṇanā
-
Pañcamassa paṭhame uttānāti pākaṭā appaṭicchannā. Gambhīrāti guḷhā paṭicchannā. Uddhatāti uddhaccena samannāgatā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā kharavacanā. Vikiṇṇavācāti asaṃyatavacanā divasampi niratthakavacanapalāpino. Muṭṭhassatīti vissaṭṭhasatino. Asampajānāti nippaññā. Asamāhitāti cittekaggatāmattassāpi alābhino. Pākatindriyāti pakatiyā ṭhitehi vivaṭehi arakkhitehi indriyehi samannāgatā. Sukkapakkho vuttavipallāsena veditabbo.
-
Dutiye bhaṇḍanajātāti bhaṇḍanaṃ vuccati kalahassa pubbabhāgo, taṃ tesaṃ jātanti bhaṇḍanajātā. Tathā 『『mayaṃ tumhe daṇḍāpessāma bandhāpessāmā』』tiādivacanappavattiyā sañjātakalahā. Ayaṃ tāva gihīsu nayo. Pabbajitā pana āpattivītikkamavācaṃ vadantā kalahajātā nāma. Vivādāpannāti viruddhavādaṃ āpannā. Mukhasattīhi vitudantāti guṇānaṃ chindanaṭṭhena dubbhāsitā vācā mukhasattiyoti vuccanti, tāhi vitudantā vijjhantā. Samaggāti ekakammaṃ ekuddeso samasikkhatāti etesaṃ karaṇena samaggatāya sahitā. Piyacakkhūhīti mettācakkhūhi.
-
Tatiye aggavatīti uttamapuggalavatī, aggāya vā uttamāya paṭipattiyā samannāgatā. Tato viparītā anaggavatī. Bāhulikāti cīvarādibāhullāya paṭipannā. Sāsanaṃ sithilaṃ gaṇhantīti sāthalikā. Okkamane pubbaṅgamāti ettha okkamanaṃ vuccati avagamanaṭṭhena pañca nīvaraṇāni, tena pañcanīvaraṇapūraṇe pubbaṅgamāti vuttaṃ hoti. Paviveketi upadhiviveke nibbāne. Nikkhittadhurāti tividhepi viveke oropitadhurā. Na vīriyaṃ ārabhantīti duvidhampi vīriyaṃ na karonti. Appattassa pattiyāti pubbe appattassa jhānavipassanāmaggaphalavisesassa pattiatthāya. Itaraṃ padadvayaṃ tasseva vevacanaṃ. Pacchimā janatāti saddhivihārikaantevāsikajano . Diṭṭhānugatiṃ āpajjatīti ācariyupajjhāyehi kataṃ anukaronto diṭṭhassa tesaṃ ācārassa anugatiṃ āpajjati nāma. Sesaṃ vuttapaṭipakkhanayena veditabbaṃ.
-
Catutthe ariyāti ariyasāvakaparisā. Anariyāti puthujjanaparisā. 『『Idaṃ dukkha』』nti yathābhūtaṃ nappajānantīti ṭhapetvā taṇhaṃ tebhūmakā pañcakkhandhā dukkhasaccaṃ nāma, ettakameva dukkhaṃ, ito uddhaṃ dukkhaṃ natthīti yathāsabhāvato nappajānanti. Esa nayo sabbattha. Sesapadesu pana tassa dukkhassa samuṭṭhāpikā purimataṇhā samudayo nāma, tassāyeva taṇhāya, dvinnampi vā tesaṃ saccānaṃ accantakkhayo asamuppatti dukkhanirodho nāma, aṭṭhaṅgiko ariyamaggo dukkhanirodhagāminī paṭipadā nāmāti evaṃ imasmiṃ sutte catūhi saccehi cattāro maggā ca cattāri ca phalāni kathitāni.
-
Pañcame parisākasaṭoti kasaṭaparisā kacavaraparisā palāpaparisāti attho. Parisāmaṇḍoti pasannaparisā sāraparisāti attho. Chandāgatiṃ gacchantīti chandena agatiṃ gacchanti, akattabbaṃ karontīti attho. Sesapadesupi eseva nayo. Imāni pana cattāri agatigamanāni bhaṇḍabhājanīye ca vinicchayaṭṭhāne ca labbhanti. Tattha bhaṇḍabhājanīye tāva attano bhārabhūtānaṃ bhikkhūnaṃ amanāpe bhaṇḍake patte taṃ parivattetvā manāpaṃ dento chandāgatiṃ gacchati nāma. Attano pana abhārabhūtānaṃ manāpe bhaṇḍake patte taṃ parivattetvā amanāpaṃ dento dosāgatiṃ gacchati nāma. Bhaṇḍakabhājanīyavatthuñca ṭhitikañca ajānanto mohāgatiṃgacchati nāma. Mukharānaṃ vā rājādinissitānaṃ vā 『『ime me amanāpe bhaṇḍake dinne anatthampi kareyyu』』nti bhayena parivattetvā manāpaṃ dento bhayāgatiṃ gacchati nāma. Yo pana evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto hutvā yaṃ yassa pāpuṇāti, taññeva tassa deti, ayaṃ catubbidhampi agatigamanaṃ na gacchati nāma. Vinicchayaṭṭhāne pana attano bhārabhūtassa garukāpattiṃ lahukāpattīti katvā kathento chandāgatiṃ gacchati nāma. Itarassa lahukāpattiṃ garukāpattīti katvā kathento dosāgatiṃ gacchati nāma. Āpattivuṭṭhānaṃ pana samuccayakkhandhakañca ajānanto mohāgatiṃ gacchati nāma. Mukharassa vā rājapūjitassa vā 『『ayaṃ me garukaṃ katvā āpattiṃ kathentassa anatthampi kareyyā』』ti garukameva lahukāti katvā kathento bhayāgatiṃ gacchati nāma. Yo pana sabbesaṃ yathābhūtameva katheti, ayaṃ catubbidhampi agatigamanaṃ na gacchati nāma.
-
Chaṭṭhe okkācitavinītāti dubbinītā. No paṭipucchāvinītāti na pucchitvā vinītā. Gambhīrāti pāḷivasena gambhīrā sallasuttasadisā. Gambhīratthāti atthavasena gambhīrā mahāvedallasuttasadisā. Lokuttarāti lokuttaraatthadīpakā . Suññatāpaṭisaṃyuttāti sattasuññaṃ dhammamattameva pakāsakā asaṅkhatasaṃyuttasadisā. Na aññā cittaṃ upaṭṭhapentīti vijānanatthāya cittaṃ na upaṭṭhapenti, niddāyanti vā aññavihitā vā honti. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca pariyāpuṇitabbe ca. Kavitāti kavīhi katā. Itaraṃ tasseva vevacanaṃ. Cittakkharāti vicitraakkharā. Itaraṃ tasseva vevacanaṃ. Bāhirakāti sāsanato bahibhūtā. Sāvakabhāsitāti tesaṃ tesaṃ sāvakehi bhāsitā. Sussūsantīti akkharacittatāya ceva sarasampattiyā ca attamanā hutvā suṇanti. Na ceva aññamaññaṃ paṭipucchantīti aññamaññaṃ atthaṃ vā anusandhiṃ vā pubbāparaṃ vā na pucchanti. Na ca paṭivicarantīti pucchanatthāya cārikaṃ na vicaranti. Idaṃ kathanti idaṃ byañjanaṃ kathaṃ ropetabbaṃ kinti ropetabbaṃ? Imassa ko atthoti imassa bhāsitassa ko attho, kā anusandhi, kiṃ pubbāparaṃ? Avivaṭanti paṭicchannaṃ. Na vivarantīti na ugghāṭenti. Anuttānīkatanti apākaṭaṃ kataṃ. Na uttāniṃ karontīti pākaṭaṃ na karonti. Kaṅkhāṭhāniyesūti kaṅkhāya kāraṇabhūtesu. Sukkapakkho vuttavipallāsena veditabbo.
-
Sattame āmisagarūti catupaccayagarukā lokuttaradhammaṃ lāmakato gahetvā ṭhitaparisā. Saddhammagarūti nava lokuttaradhamme garuke katvā cattāro paccaye lāmakato gahetvā ṭhitaparisā. Ubhatobhāgavimuttoti dvīhi bhāgehi vimutto. Paññāvimuttoti paññāya vimutto sukkhavipassakakhīṇāsavo. Kāyasakkhīti kāyena jhānaphassaṃ phusitvā pacchā nirodhaṃ nibbānaṃ sacchikatvā ṭhito. Diṭṭhippattoti diṭṭhantaṃ patto. Ime dvepi chasu ṭhānesu labbhanti. Saddhāvimuttoti saddahanto vimutto. Ayampi chasu ṭhānesu labbhati. Dhammaṃ anussaratīti dhammānusārī. Saddhaṃ anussaratīti saddhānusārī. Ime dvepi paṭhamamaggasamaṅgino. Kalyāṇadhammoti sundaradhammo. Dussīlo pāpadhammoti nissīlo lāmakadhammo. Imaṃ kasmā gaṇhanti? Sabbesu hi ekasadisesu jātesu sīlavantesu balavagāravaṃ na hoti, ekaccesu pana dussīlesu sati sīlavantānaṃ upari balavagāravaṃ hotīti maññantā gaṇhanti. Te tena lābhaṃ labhantīti te bhikkhū ekaccānaṃ vaṇṇaṃ ekaccānaṃ avaṇṇaṃ kathetvā cattāro paccaye labhanti. Gathitāti taṇhāya ganthitā. Mucchitāti taṇhāvaseneva mucchitā. Ajjhopannāti ajjhosāya gilitvā pariniṭṭhapetvā ṭhitā. Anādīnavadassāvinoti apaccavekkhitaparibhoge ādīnavaṃ apassantā. Anissaraṇapaññāti catūsu paccayesu chandarāgaapakaḍḍhanāya nissaraṇapaññāya virahitā idamatthaṃ etanti ajānantā. Paribhuñjantīti sacchandarāgā hutvā paribhuñjanti.
Sukkapakkhe ubhatobhāgavimuttotiādīsu ayaṃ sattannampi ariyapuggalānaṃ saṅkhepapakāsanā – eko bhikkhu paññādhurena abhiniviṭṭho aṭṭha samāpattiyo nibbattetvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe dhammānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu kāyasakkhi nāma, arahattaphalakkhaṇe ubhatobhāgavimutto nāma. Samāpattīhi vikkhambhanavimuttiyā maggena samucchedavimuttiyāti dvikkhattuṃ vā dvīhi vā bhāgehi vimuttoti attho. Aparo paññādhurena abhiniviṭṭho samāpattiyo nibbattetuṃ asakkonto sukkhavipassakova hutvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe dhammānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu diṭṭhippatto nāma, arahattaphalakkhaṇe paññāvimutto nāma. Aparo saddhādhurena abhiniviṭṭho aṭṭha samāpattiyo nibbattetvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe saddhānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu kāyasakkhi nāma, arahattaphalakkhaṇe ubhatobhāgavimutto nāma. Aparo saddhādhurena abhiniviṭṭho samāpattiyo nibbattetuṃ asakkonto sukkhavipassakova hutvā sotāpattimaggaṃ pāpuṇāti. So tasmiṃ khaṇe saddhānusārī nāma hoti, sotāpattiphalādīsu chasu ṭhānesu saddhāvimutto nāma, arahattaphalakkhaṇe paññāvimutto nāma.
-
Aṭṭhame visamāti sapakkhalanaṭṭhena visamā. Samāti nipakkhalanaṭṭhena samā. Adhammakammānīti uddhammāni kammāni. Avinayakammānīti ubbinayāni kammāni.
-
Navame adhammikāti niddhammā. Dhammikāti dhammayuttā.
-
Dasame adhikaraṇanti vivādādhikaraṇādicatubbidhaṃ adhikaraṇaṃ. Ādiyantīti gaṇhanti. Saññāpentīti jānāpenti. Na ca saññattiṃ upagacchantīti saññāpanatthaṃ na sannipatanti. Na ca nijjhāpentīti na pekkhāpenti. Na ca nijjhattiṃ upagacchantīti aññamaññaṃ nijjhāpanatthāya na sannipatanti. Asaññattibalāti asaññattiyeva balaṃ etesanti asaññattibalā . Appaṭinissaggamantinoti yesaṃ hi evaṃ hoti – 『『sace amhehi gahitaṃ adhikaraṇaṃ dhammikaṃ bhavissati, gaṇhissāma. Sace adhammikaṃ, vissajjessāmā』』ti, te paṭinissaggamantino nāma honti. Ime pana na tathā mantentīti appaṭinissaggamantino. Thāmasā parāmāsā abhinivissāti diṭṭhithāmena ca diṭṭhiparāmāsena ca abhinivisitvā. Idameva saccanti idaṃ amhākaṃ vacanameva saccaṃ. Moghamaññanti avasesānaṃ vacanaṃ moghaṃ tucchaṃ. Sukkapakkho uttānatthoyevāti.
Parisavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Puggalavaggavaṇṇanā
-
Dutiyapaṇṇāsakassa paṭhame cakkavattinā saddhiṃ gahitattā 『『lokānukampāyā』』ti na vuttaṃ. Ettha ca cakkavattino uppattiyā dve sampattiyo labhanti, buddhānaṃ uppattiyā tissopi.
-
Dutiye acchariyamanussāti āciṇṇamanussā abbhutamanussā.
-
Tatiye bahuno janassa anutappā hotīti mahājanassa anutāpakārī hoti. Tattha cakkavattino kālakiriyā ekacakkavāḷe devamanussānaṃ anutāpaṃ karoti, tathāgatassa kālakiriyā dasasu cakkavāḷasahassesu.
-
Catutthe thūpārahāti thūpassa yuttā anucchavikā. Cakkavattino hi cetiyaṃ paṭijaggitvā dve sampattiyo labhanti, buddhānaṃ cetiyaṃ paṭijaggitvā tissopi.
-
Pañcame buddhāti attano ānubhāvena cattāri saccāni buddhā.
-
Chaṭṭhe phalantiyāti saddaṃ karontiyā. Na santasantīti na bhāyanti. Tattha khīṇāsavo attano sakkāyadiṭṭhiyā pahīnattā na bhāyati, hatthājānīyo sakkāyadiṭṭhiyā balavattāti. Sattamaṭṭhamesupi eseva nayo.
-
Navame kiṃpurisāti kinnarā. Mānusiṃ vācaṃ na bhāsantīti manussakathaṃ na kathenti. Dhammāsokassa kira ekaṃ kinnaraṃ ānetvā dassesuṃ. So 『『kathāpetha na』』nti āha. Kinnaro kathetuṃ na icchati. Eko puriso 『『ahametaṃ kathāpessāmī』』ti heṭṭhāpāsādaṃ otāretvā dve khāṇuke koṭṭetvā ukkhaliṃ āropesi. Sā ubhatopassehi patati. Taṃ disvā kinnaro 『『kiṃ aññaṃ ekaṃ khāṇukaṃ koṭṭetuṃ na vaṭṭatī』』ti ettakameva āha. Puna aparabhāge dve kinnare ānetvā dassesuṃ. Rājā 『『kathāpetha ne』』ti āha. Te kathetuṃ na icchiṃsu. Eko puriso 『『ahamete kathāpessāmī』』ti te gahetvā antarāpaṇaṃ agamāsi. Tattheko ambapakkañca macche ca addasa, eko kabiṭṭhaphalañca ambilikāphalañca. Tattha purimo 『『mahāvisaṃ manussā khādanti, kathaṃ te kilāsino na hontī』』ti āha. Itaro 『『kathaṃ ime etaṃ nissāya kuṭṭhino na hontī』』ti āha. Evaṃ mānusiṃ vācaṃ kathetuṃ sakkontāpi dve atthe sampassamānā na kathentīti.
-
Dasame appaṭivānoti anukaṇṭhito apaccosakkito.
-
Ekādasame asantasannivāsanti asappurisānaṃ sannivāsaṃ. Na vadeyyāti ovādena vā anusāsaniyā vā na vadeyya, mā vadatūti attho. Therampāhaṃ na vadeyyanti ahampi theraṃ bhikkhuṃ ovādānusāsanivasena na vadeyyaṃ. Ahitānukampīti ahitaṃ icchamāno. No hitānukampīti hitaṃ anicchamāno. Noti naṃ vadeyyanti 『『ahaṃ tava vacanaṃ na karissa』』nti naṃ vadeyyaṃ. Viheṭheyyanti vacanassa akaraṇena viheṭheyyaṃ. Passampissanappaṭikareyyanti passantopi jānantopi ahaṃ tassa vacanaṃ na kareyyaṃ. Iminā upāyena sabbattha attho veditabbo. Sukkapakkhe pana sādhūti naṃ vadeyyanti 『『sādhu bhaddakaṃ sukathitaṃ tayā』』ti tassa kathaṃ abhinandanto naṃ vadeyyanti attho.
-
Dvādasame ubhato vacīsaṃsāroti dvīsupi pakkhesu aññamaññaṃ akkosanapaccakkosanavasena saṃsaramānā vācā vacīsaṃsāro. Diṭṭhipaḷāsoti diṭṭhiṃ nissāya uppajjanako yugaggāhalakkhaṇo paḷāso diṭṭhipaḷāso nāma. Cetaso āghātoti kopo. So hi cittaṃ āghātento uppajjati. Appaccayoti atuṭṭhākāro, domanassanti attho. Anabhiraddhīti kopoyeva. So hi anabhirādhanavasena anabhiraddhīti vuccati. Ajjhattaṃ avūpasantaṃ hotīti sabbampetaṃ niyakajjhattasaṅkhāte attano citte ca saddhivihārikaantevāsikasaṅkhātāya attano parisāya ca avūpasantaṃ hoti. Tasmetanti tasmiṃ etaṃ. Sesaṃ vuttanayeneva veditabbanti.
Puggalavaggo paṭhamo.
(7) 2. Sukhavaggavaṇṇanā
-
Dutiyassa paṭhame gihisukhanti gihīnaṃ sabbakāmanipphattimūlakaṃ sukhaṃ. Pabbajitasukhanti pabbajitānaṃ pabbajjāmūlakaṃ sukhaṃ.
-
Dutiye kāmasukhanti kāme ārabbha uppajjanakasukhaṃ. Nekkhammasukhanti nekkhammaṃ vuccati pabbajjā, taṃ ārabbha uppajjanakasukhaṃ.
-
Tatiye upadhisukhanti tebhūmakasukhaṃ. Nirupadhisukhanti lokuttarasukhaṃ.
-
Catutthe sāsavasukhanti āsavānaṃ paccayabhūtaṃ vaṭṭasukhaṃ. Anāsavasukhanti tesaṃ apaccayabhūtaṃ vivaṭṭasukhaṃ.
-
Pañcame sāmisanti saṃkilesaṃ vaṭṭagāmisukhaṃ. Nirāmisanti nikkilesaṃ vivaṭṭagāmisukhaṃ.
-
Chaṭṭhe ariyasukhanti aputhujjanasukhaṃ. Anariyasukhanti puthujjanasukhaṃ.
-
Sattame kāyikanti kāyaviññāṇasahajātaṃ. Cetasikanti manodvārikasukhaṃ. Taṃ lokiyalokuttaramissakaṃ kathitaṃ.
-
Aṭṭhame sappītikanti paṭhamadutiyajjhānasukhaṃ. Nippītikanti tatiyacatutthajjhānasukhaṃ. Tattha lokiyasappītikato lokiyanippītikaṃ, lokuttarasappītikato ca lokuttaranippītikaṃ agganti evaṃ bhummantaraṃ abhinditvā aggabhāvo veditabbo.
-
Navame sātasukhanti tīsu jhānesu sukhaṃ. Upekkhāsukhanti catutthajjhānasukhaṃ.
-
Dasame samādhisukhanti appanaṃ vā upacāraṃ vā pattasukhaṃ. Asamādhisukhanti tadubhayaṃ appattasukhaṃ.
-
Ekādasame sappītikārammaṇanti sappītikaṃ jhānadvayaṃ paccavekkhantassa uppannasukhaṃ. Nippītikārammaṇepi eseva nayo. Dvādasamepi imināva upāyena attho veditabbo.
-
Terasame rūpārammaṇanti rūpāvacaracatutthajjhānārammaṇaṃ, yaṃkiñci rūpaṃ ārabbha uppajjanakaṃ vā. Arūpārammaṇanti arūpāvacarajjhānārammaṇaṃ, yaṃkiñci arūpaṃ ārabbha uppajjanakaṃ vāti.
Sukhavaggo dutiyo.
(8) 3. Sanimittavaggavaṇṇanā
78-79. Tatiyassa paṭhame sanimittāti sakāraṇā. Dutiyādīsupi eseva nayo. Nidānaṃ hetu saṅkhāro paccayo rūpanti sabbānipi hi etāni kāraṇavevacanāneva.
-
Sattame savedanāti paccayabhūtāya sampayuttavedanāya satiyeva uppajjanti, nāsatīti attho. Aṭṭhamanavamesupi eseva nayo.
-
Dasame saṅkhatārammaṇāti paccayanibbattaṃ saṅkhatadhammaṃ ārammaṇaṃ katvāva uppajjanti. No asaṅkhatārammaṇāti asaṅkhataṃ pana nibbānaṃ ārabbha na uppajjanti. Na hontīti maggakkhaṇe na honti nāma, phale patte nāhesunti. Evametesu dasasupi ṭhānesu yāva arahattā desanā desitāti.
Sanimittavaggo tatiyo.
(9) 4. Dhammavaggavaṇṇanā
-
Catutthassa paṭhame cetovimuttīti phalasamādhi. Paññāvimuttīti phalapaññā.
-
Dutiye paggāhoti vīriyaṃ. Avikkhepoti cittekaggatā.
-
Tatiye nāmanti cattāro arūpakkhandhā. Rūpanti rūpakkhandho. Iti imasmiṃ sutte dhammakoṭṭhāsaparicchedañāṇaṃ nāma kathitaṃ.
-
Catutthe vijjāti phalañāṇaṃ. Vimuttīti taṃsampayuttā sesadhammā.
-
Pañcame bhavadiṭṭhīti sassatadiṭṭhi. Vibhavadiṭṭhīti ucchedadiṭṭhi. Chaṭṭhasattamāni uttānatthāneva.
-
Aṭṭhame dovacassatāti dubbacabhāvo. Pāpamittatāti pāpamittasevanabhāvo. Navamaṃ vuttavipariyāyena veditabbaṃ.
-
Dasame dhātukusalatāti aṭṭhārasa dhātuyo dhātūti jānanaṃ. Manasikārakusalatāti tāsaṃyeva dhātūnaṃ aniccādivasena lakkhaṇattayaṃ āropetvā jānanaṃ.
-
Ekādasame āpattikusalatāti pañcannañca sattannañca āpattikkhandhānaṃ jānanaṃ. Āpattivuṭṭhānakusalatāti desanāya vā kammavācāya vā āpattīhi vuṭṭhānajānananti.
Dhammavaggo catuttho.
(10) 5. Bālavaggavaṇṇanā
-
Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti 『『sammajjanī padīpo ca, udakaṃ āsanena ca, chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo, pātimokkhaṃ therabhāroti vuccatī』』ti imaṃ dasavidhaṃ therabhāraṃ navako hutvā therena anajjhiṭṭho karonto anāgataṃ bhāraṃ vahati nāma. Āgataṃ bhāraṃ na vahatīti thero samāno tameva dasavidhaṃ bhāraṃ attanā vā akaronto paraṃ vā asamādapento āgataṃ bhāraṃ na vahati nāma. Dutiyasuttepi imināva nayena attho veditabbo.
-
Tatiye akappiye kappiyasaññīti akappiye sīhamaṃsādimhi 『『kappiyaṃ ida』』nti evaṃsaññī. Kappiye akappiyasaññīti kumbhīlamaṃsabiḷāramaṃsādimhi kappiye 『『akappiyaṃ ida』』nti evaṃsaññī. Catutthaṃ vuttanayeneva veditabbaṃ.
-
Pañcame anāpattiyā āpattisaññīti āpucchitvā bhaṇḍakaṃ dhovantassa, pattaṃ pacantassa, kese chindantassa, gāmaṃ pavisantassātiādīsu anāpatti, tattha 『『āpatti aya』』nti evaṃsaññī. Āpattiyā anāpattisaññīti tesaññeva vatthūnaṃ anāpucchākaraṇe āpatti, tattha 『『anāpattī』』ti evaṃsaññī. Chaṭṭhepi vuttanayeneva attho veditabbo. Sattamādīni uttānatthāneva.
-
Ekādasame āsavāti kilesā. Na kukkuccāyitabbanti saṅghabhogassa apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ nāma, taṃ kukkuccāyati. Kukkuccāyitabbanti tasseva paṭṭhapanaṃ vicāraṇaṃ, taṃ na kukkuccāyati. Dvādasamādīni heṭṭhā vuttanayeneva veditabbānīti.
Bālavaggo pañcamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Āsāduppajahavaggavaṇṇanā
-
Tatiyassa paṇṇāsakassa paṭhame āsāti taṇhā. Duppajahāti duccajā dunnīharā. Lābhāsāya duppajahabhāvena sattā dasapi vassāni vīsatipi saṭṭhipi vassāni 『『ajja labhissāma, sve labhissāmā』』ti rājānaṃ upaṭṭhahanti, kasikammādīni karonti, ubhatobyūḷhaṃ saṅgāmaṃ pakkhandanti, ajapathasaṅkupathādayo paṭipajjanti, nāvāya mahāsamuddaṃ pavisanti. Jīvitāsāya duppajahattā sampatte maraṇakālepi vassasatajīviṃ attānaṃ maññanti. So kammakammanimittādīni passantopi 『『dānaṃ dehi pūjaṃ, karohī』』ti anukampakehi vuccamāno 『『nāhaṃ marissāmi, jīvissāmi』』cceva āsāya kassaci vacanaṃ na gaṇhāti.
-
Dutiye pubbakārīti paṭhamaṃ upakārassa kārako. Kataññūkatavedīti tena kataṃ ñatvā pacchā kārako. Tesu pubbakārī 『『iṇaṃ demī』』ti saññaṃ karoti, pacchā kārako 『『iṇaṃ jīrāpemī』』ti saññaṃ karoti.
-
Tatiye titto ca tappetā cāti paccekabuddho ca tathāgatasāvako ca khīṇāsavo titto nāma, tathāgato arahaṃ sammāsambuddho titto ca tappetā ca.
-
Catutthe duttappayāti dāyakena duttappayā tappetuṃ na sukarā. Nikkhipatīti nidahati na paribhuñjati. Vissajjetīti paresaṃ deti.
-
Pañcame na vissajjetīti sabbaṃyeva paresaṃ na deti, attano pana yāpanamattaṃ gahetvā avasesaṃ deti.
-
Chaṭṭhe subhanimittanti iṭṭhārammaṇaṃ.
-
Sattame paṭighanimittanti aniṭṭhanimittaṃ.
-
Aṭṭhame parato ca ghosoti parassa santikā assaddhammasavanaṃ.
-
Navame parato ca ghosoti parassa santikā saddhammasavanaṃ. Sesaṃ sabbattha uttānatthamevāti.
Āsāduppajahavaggo paṭhamo.
(12) 2. Āyācanavaggavaṇṇanā
-
Dutiyassa paṭhame evaṃ sammā āyācamāno āyāceyyāti saddho bhikkhu uṭṭhahitvā 『『yādiso sāriputtatthero paññāya, ahampi tādiso homi. Yādiso mahāmoggallānatthero iddhiyā, ahampi tādiso homī』』ti evaṃ āyācanto pihento patthento yaṃ atthi, tasseva patthitattā sammā pattheyya nāma. Ito uttari patthento micchā pattheyya. Evarūpā hi patthanā yaṃ natthi, tassa patthitattā micchāpatthanā nāma hoti. Kiṃ kāraṇā? Esā, bhikkhave, tulā etaṃ pamāṇanti yathā hi suvaṇṇaṃ vā hiraññaṃ vā tulentassa tulā icchitabbā, dhaññaṃ minantassa mānanti tulane tulā, minane ca mānaṃ pamāṇaṃ hoti, evameva mama sāvakānaṃ bhikkhūnaṃ esā tulā etaṃ pamāṇaṃ yadidaṃ sāriputtamoggallānā. Te gahetvā 『『ahampi ñāṇena vā iddhiyā vā etampamāṇo homī』』ti attānaṃ tuletuṃ vā pamāṇetuṃ vā sakkā, na ito aññathā.
-
Dutiyādīsupi eseva nayo. Idaṃ panettha visesamattaṃ – khemā ca bhikkhunī uppalavaṇṇā cāti etāsu hi khemā paññāya aggā, uppalavaṇṇā iddhiyā. Tasmā 『『paññāya vā iddhiyā vā etādisī homī』』ti sammā āyācamānā āyāceyya. Tathā citto gahapati paññāya aggo, hatthako rājakumāro mahiddhikatāya. Tasmā 『『paññāya vā iddhiyā vā ediso homī』』ti sammā āyācamāno āyāceyya. Khujjuttarāpi mahāpaññatāya aggā, nandamātā mahiddhikatāya. Tasmā 『『paññāya vā iddhiyā vā etādisī homī』』ti sammā āyācamānā āyāceyya.
-
Pañcame khatanti guṇānaṃ khatattā khataṃ. Upahatanti guṇānaṃ upahatattā upahataṃ, chinnaguṇaṃ naṭṭhaguṇanti attho. Attānaṃ pariharatīti nigguṇaṃ attānaṃ jaggati gopāyati. Sāvajjoti sadoso. Sānuvajjoti saupavādo. Pasavatīti paṭilabhati. Ananuviccāti ajānitvā avinicchinitvā. Apariyogāhetvāti ananupavisitvā. Avaṇṇārahassāti avaṇṇayuttassa micchāpaṭipannassa titthiyassa vā titthiyasāvakassa vā. Vaṇṇaṃ bhāsatīti 『『suppaṭipanno esa sammāpaṭipanno』』ti guṇaṃ katheti. Vaṇṇārahassāti buddhādīsu aññatarassa sammāpaṭipannassa. Avaṇṇaṃ bhāsatīti 『『duppaṭipanno esa micchāpaṭipanno』』ti aguṇaṃ katheti. Avaṇṇārahassa avaṇṇaṃ bhāsatīti idhekacco puggalo duppaṭipannānaṃ micchāpaṭipannānaṃ titthiyānaṃ titthiyasāvakānaṃ 『『itipi duppaṭipannā itipi micchāpaṭipannā』』ti avaṇṇaṃ bhāsati. Vaṇṇārahassa vaṇṇaṃ bhāsatīti suppaṭipannānaṃ sammāpaṭipannānaṃ buddhānaṃ buddhasāvakānaṃ 『『itipi suppaṭipannā itipi sammāpaṭipannā』』ti vaṇṇaṃ bhāsati.
-
Chaṭṭhe appasādanīye ṭhāneti appasādakāraṇe. Pasādaṃupadaṃsetīti duppaṭipadāya micchāpaṭipadāya 『『ayaṃ suppaṭipadā sammāpaṭipadā』』ti pasādaṃ janeti. Pasādanīye ṭhāne appasādanti suppaṭipadāya sammāpaṭipadāya 『『ayaṃ duppaṭipadā micchāpaṭipadā』』ti appasādaṃ janetīti. Sesamettha uttānameva.
137.Sattame dvīsūti dvīsu okāsesu dvīsu kāraṇesu. Micchāpaṭipajjamānoti micchāpaṭipattiṃ paṭipajjamāno. Mātari ca pitari cāti mittavindako viya mātari, ajātasattu viya pitari. Sukkapakkho vuttanayeneva veditabbo.
-
Aṭṭhame tathāgate ca tathāgatasāvake cāti devadatto viya tathāgate, kokāliko viya ca tathāgatasāvake. Sukkapakkhe ānandatthero viya tathāgate, nandagopālakaseṭṭhiputto viya ca tathāgatasāvake.
-
Navame sacittavodānanti sakacittassa vodānaṃ, aṭṭhannaṃ samāpattīnaṃ etaṃ nāmaṃ. Na ca kiñci loke upādiyatīti loke ca rūpādīsu dhammesu kiñci ekaṃ dhammampi na gaṇhāti na parāmasati. Evamettha anupādānaṃ nāma dutiyo dhammo hoti. Dasamekādasamāni uttānatthānevāti.
Āyācanavaggo dutiyo.
(13) 3. Dānavaggavaṇṇanā
-
Tatiyassa paṭhame dānānīti diyyanakavasena dānāni, deyyadhammassetaṃ nāmaṃ. Savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ nāmaṃ. Āmisadānanti cattāro paccayā diyyanakavasena āmisadānaṃ nāma. Dhammadānanti idhekacco amatapattipaṭipadaṃ kathetvā deti, idaṃ dhammadānaṃ nāma.
-
Dutiye cattāro paccayā yajanakavasena yāgo nāma dhammopi yajanakavasena yāgoti veditabbo.
-
Tatiye āmisassa cajanaṃ āmisacāgo, dhammassa cajanaṃ dhammacāgo. Catutthe upasaggamattaṃ viseso.
-
Pañcame catunnaṃ paccayānaṃ bhuñjanaṃ āmisabhogo, dhammassa bhuñjanaṃ dhammabhogo. Chaṭṭhe upasaggamattaṃ viseso.
-
Sattame catunnaṃ paccayānaṃ saṃvibhajanaṃ āmisasaṃvibhāgo, dhammassa saṃvibhajanaṃ dhammasaṃvibhāgo.
-
Aṭṭhame catūhi paccayehi saṅgaho āmisasaṅgaho, dhammena saṅgaho dhammasaṅgaho.
-
Navame catūhi paccayehi anuggaṇhanaṃ āmisānuggaho, dhammena anuggaṇhanaṃ dhammānuggaho.
-
Dasame catūhi paccayehi anukampanaṃ āmisānukampā, dhammena anukampanaṃ dhammānukampāti.
Dānavaggo tatiyo.
(14) 4. Santhāravaggavaṇṇanā
-
Catutthassa paṭhame catūhi paccayehi attano ca parassa ca antarapaṭicchādanavasena santharaṇaṃ āmisasanthāro, dhammena santharaṇaṃ dhammasanthāro. Dutiye upasaggamattaṃ viseso.
-
Tatiye vuttappakārassa āmisassa esanā āmisesanā, dhammassa esanā dhammesanā. Catutthe upasaggamattameva viseso.
-
Pañcame matthakappattā āmisapariyesanā āmisapariyeṭṭhi, matthakappattāva dhammapariyesanā dhammapariyeṭṭhīti vuttā.
-
Chaṭṭhe āmisena pūjanaṃ āmisapūjā, dhammena pūjanaṃ dhammapūjā.
-
Sattame ātitheyyānīti āgantukadānāni. Atitheyyānītipi pāṭho.
-
Aṭṭhame āmisaṃ ijjhanakasamijjhanakavasena āmisiddhi, dhammopi ijjhanakasamijjhanakavasena dhammiddhi.
-
Navame āmisena vaḍḍhanaṃ āmisavuddhi, dhammena vaḍḍhanaṃ dhammavuddhi.
-
Dasame ratikaraṇaṭṭhena āmisaṃ āmisaratanaṃ, dhammo dhammaratanaṃ.
-
Ekādasame āmisassa cinanaṃ vaḍḍhanaṃ āmisasannicayo, dhammassa cinanaṃ vaḍḍhanaṃ dhammasannicayo.
-
Dvādasame āmisassa vipulabhāvo āmisavepullaṃ, dhammassa vipulabhāvo dhammavepullanti.
Santhāravaggo catuttho.
(15) 5. Samāpattivaggavaṇṇanā
-
Pañcamassa paṭhame samāpattikusalatāti āhārasappāyaṃ utusappāyaṃ pariggaṇhitvā samāpattisamāpajjane chekatā. Samāpattivuṭṭhānakusalatāti yathāparicchedena gate kāle viyatto hutvā uṭṭhahanto vuṭṭhānakusalo nāma hoti, evaṃ kusalatā.
-
Dutiye ajjavanti ujubhāvo. Maddavanti mudubhāvo.
-
Tatiye khantīti adhivāsanakhanti. Soraccanti susīlyabhāvena suratabhāvo.
-
Catutthe sākhalyanti saṇhavācāvasena sammodamānabhāvo. Paṭisanthāroti āmisena vā dhammena vā paṭisantharaṇaṃ.
-
Pañcame avihiṃsāti karuṇāpubbabhāgo. Soceyyanti sīlavasena sucibhāvo. Chaṭṭhasattamāni uttānatthāneva.
-
Aṭṭhame paṭisaṅkhānabalanti paccavekkhaṇabalaṃ.
-
Navame muṭṭhassacce akampanena satiyeva satibalaṃ. Uddhacce akampanena samādhiyeva samādhibalaṃ.
-
Dasame samathoti cittekaggatā. Vipassanāti saṅkhārapariggāhakaññāṇaṃ.
-
Ekādasame sīlavipattīti dussīlyaṃ. Diṭṭhivipattīti micchādiṭṭhi.
-
Dvādasame sīlasampadāti paripuṇṇasīlatā. Diṭṭhisampadāti sammādiṭṭhikabhāvo. Tena kammassakatasammādiṭṭhi, jhānasammādiṭṭhi, vipassanāsammādiṭṭhi, maggasammādiṭṭhi, phalasammādiṭṭhīti sabbāpi pañcavidhā sammādiṭṭhi saṅgahitā hoti.
-
Terasame sīlavisuddhīti visuddhisampāpakaṃ sīlaṃ. Diṭṭhivisuddhīti visuddhisampāpikā catumaggasammādiṭṭhi, pañcavidhāpi vā sammādiṭṭhi.
-
Cuddasame diṭṭhivisuddhīti visuddhisampāpikā sammādiṭṭhiyeva. Yathādiṭṭhissa ca padhānanti heṭṭhimamaggasampayuttaṃ vīriyaṃ. Tañhi tassā diṭṭhiyā anurūpattā 『『yathādiṭṭhissa ca padhāna』』nti vuttaṃ.
-
Pannarasame asantuṭṭhitā ca kusalesu dhammesūti aññatra arahattamaggā kusalesu dhammesu asantuṭṭhibhāvo.
-
Soḷasame muṭṭhassaccanti muṭṭhassatibhāvo. Asampajaññanti aññāṇabhāvo.
-
Sattarasame apilāpanalakkhaṇā sati. Sammā pajānanalakkhaṇaṃ sampajaññanti.
Samāpattivaggo pañcamo. Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
-
Kodhapeyyālaṃ
-
Ito paresu kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Sukatakaraṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Usūyanalakkhaṇā issā. Pañcamaccherabhāvo macchariyaṃ. Taṃ sabbampi maccharāyanalakkhaṇaṃ. Katapaṭicchādanalakkhaṇā māyā. Kerāṭikalakkhaṇaṃ sāṭheyyaṃ. Alajjanākāro ahirikaṃ. Upavādato abhāyanākāro anottappaṃ. Akkodhādayo tesaṃ paṭipakkhavasena veditabbā.
185.Sekkhassa bhikkhunoti sattavidhassāpi sekkhassa upariupariguṇehi parihānāya saṃvattanti, puthujjanassa pana paṭhamataraṃyeva parihānāya saṃvattantīti veditabbā. Aparihānāyāti upariupariguṇehi aparihānatthāya.
187.Yathābhataṃ nikkhittoti yathā ānetvā nikkhitto, evaṃ niraye patiṭṭhito vāti veditabbo.
190.Ekaccoti yassete kodhādayo atthi, so ekacco nāma.
Kodhapeyyālaṃ niṭṭhitaṃ.
- Akusalapeyyālaṃ
191-200.Sāvajjāti sadosā. Anavajjāti niddosā. Dukkhudrayāti dukkhavaḍḍhikā. Sukhudriyāti sukhavaḍḍhikā. Sabyābajjhāti sadukkhā. Abyābajjhāti niddukkhā. Ettāvatā vaṭṭavivaṭṭameva kathitaṃ.
Akusalapeyyālaṃ niṭṭhitaṃ.
- Vinayapeyyālaṃ
201.Dveme, bhikkhave, atthavase paṭiccāti, bhikkhave, dve atthe nissāya dve kāraṇāni sandhāya. Sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito. Saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāya, 『『suṭṭhu, bhante』』ti vatvā sampaṭicchanatthāyāti attho. Saṅghaphāsutāyāti saṅghassa phāsuvihāratthāya. Dummaṅkūnanti dussīlānaṃ. Pesalānanti pīyasīlānaṃ. Diṭṭhadhammikānaṃ āsavānanti diṭṭhadhamme imasmiṃyeva attabhāve vītikkamapaccayā paṭiladdhabbānaṃ vadhabandhanādidukkhadhammasaṅkhātānaṃ āsavānaṃ. Saṃvarāyāti pidahanatthāya. Samparāyikānanti tathārūpānaṃyeva apāyadukkhasaṅkhātānaṃ samparāye uppajjanakaāsavānaṃ. Paṭighātāyāti paṭisedhanatthāya. Verānanti akusalaverānampi puggalaverānampi. Vajjānanti dosānaṃ. Te eva vā dukkhadhammā vajjanīyattā idha vajjāti adhippetā. Bhayānanti cittutrāsabhayānampi bhayahetūnaṃ tesaṃyeva dukkhadhammānampi. Akusalānanti akkhamaṭṭhena akusalasaṅkhātānaṃ dukkhadhammānaṃ. Gihīnaṃ anukampāyāti gihīsu ujjhāyantesu paññattasikkhāpadaṃ gihīnaṃ anukampāya paññattaṃ nāma. Pāpicchānaṃ pakkhupacchedāyāti pāpicchā pakkhaṃ nissāya saṅghaṃ bhindeyyunti tesaṃ pakkhupacchedanatthāya. Appasannānaṃ pasādāyāti pubbe appasannānampi paṇḍitamanussānaṃ sikkhāpadapaññattisampadaṃ disvā pasāduppattiatthāya. Pasannānaṃ bhiyyobhāvāyāti pasannānaṃ uparūparipasādabhāvāya. Saddhammaṭṭhitiyāti saddhammassa ciraṭṭhitatthaṃ. Vinayānuggahāyāti pañcavidhassāpi vinayassa anuggaṇhanatthāya.
202-230.Pātimokkhaṃ paññattanti bhikkhupātimokkhaṃ bhikkhunipātimokkhanti duvidhaṃ pātimokkhaṃ paññattaṃ. Pātimokkhuddesoti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti nava pātimokkhuddesā paññattā. Pātimokkhaṭṭhapananti uposathaṭṭhapanaṃ. Pavāraṇā paññattāti cātuddasikā pannarasikāti dve pavāraṇā paññattā. Pavāraṇaṭṭhapanaṃ paññattanti sāpattikassa bhikkhuno pavāraṇā uttiyā vattamānāya pavāraṇaṭṭhapanaṃ paññattaṃ. Tajjanīyakammādīsu bhikkhū vācāsattīhi vitudantānaṃ paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ (cūḷava. 1 ādayo) paññattaṃ. Bālassa abyattassa seyyasakassa bhikkhuno niyassakammaṃ paññattaṃ. Kuladūsake assajipunabbasuke bhikkhū ārabbha pabbājanīyakammaṃ (cūḷava. 21 ādayo) paññattaṃ. Gihīnaṃ akkosakassa sudhammattherassa paṭisāraṇīyakammaṃ (cūḷava. 33 ādayo) paññattaṃ. Āpattiyā adassanādīsu ukkhepanīyakammaṃ paññattaṃ. Garukāpattiṃ āpannassa paṭicchannāya āpattiyā parivāsadānaṃ paññattaṃ. Parivāse antarāpattiṃ āpannassa mūlāya paṭikassanaṃ paññattaṃ. Paṭicchannāyapi appaṭicchannāyapi āpattiyā mānattadānaṃ paññattaṃ. Ciṇṇamānattassa abbhānaṃ paññattaṃ. Sammā vattantassa osāraṇīyaṃ paññattaṃ. Asammāvattanādīsu nissāraṇīyaṃ paññattaṃ.
Ehibhikkhūpasampadā saraṇagamanūpasampadā ovādūpasampadā pañhābyākaraṇūpasampadā ñatticatutthakammūpasampadā garudhammūpasampadā ubhatosaṅghe upasampadā dūtena upasampadāti aṭṭhavidhā upasampadā paññattā. Ñattikammaṃ nava ṭhānāni gacchatīti evaṃ navaṭṭhānikaṃ ñattikammaṃ paññattaṃ. Ñattidutiyakammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñattidutiyakammaṃ paññattaṃ. Ñatticatutthakammaṃ satta ṭhānāni gacchatīti evaṃ sattaṭṭhānikameva ñatticatutthakammaṃ paññattaṃ. Paṭhamapārājikādīnaṃ paṭhamapaññatti apaññatte paññattaṃ. Tesaṃyeva anupaññatti paññatte anupaññattaṃ. Dhammasammukhatā vinayasammukhatā saṅghasammukhatā puggalasammukhatāti imassa catubbidhassa sammukhībhāvassa vasena sammukhāvinayo paññatto. Sativepullappattassa khīṇāsavassa acodanatthāya sativinayo paññatto. Ummattakassa bhikkhuno amūḷhavinayo paññatto. Appaṭiññāya cuditakassa āpattiyā ataraṇatthaṃ paṭiññātakaraṇaṃ paññattaṃ. Bahutarānaṃ dhammavādīnaṃ laddhiṃ gahetvā adhikaraṇavūpasamanatthaṃ. Yebhuyyasikā paññattā. Pāpussannassa puggalassa niggaṇhanatthaṃ tassapāpiyasikā paññattā. Bhaṇḍanādivasena bahuṃ assāmaṇakaṃ katvā āpattiṃ āpannānaṃ bhikkhūnaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttañca avasesāpattīnaṃ vūpasamanatthāya tiṇavatthārako paññatto.
Vinayapeyyālaṃ niṭṭhitaṃ.
-
Devadūtavaggo
-
Sabrahmakasuttavaṇṇanā
-
Catutthassa paṭhame ajjhāgāreti sake ghare. Pūjitā hontīti yaṃ ghare atthi, tena paṭijaggitā gopitā honti. Iti mātāpitupūjakāni kulāni mātāpitūhi sabrahmakānīti pakāsetvā idāni nesaṃ sapubbācariyakādibhāvaṃ pakāsento sapubbācariyakānītiādimāha. Tattha brahmātiādīni tesaṃ brahmādibhāvasādhanatthaṃ vuttāni. Bahukārāti puttānaṃ bahūpakārā. Āpādakāti jīvitassa āpādakā. Puttakānaṃ hi mātāpitūhi jīvitaṃ āpāditaṃ pālitaṃ ghaṭitaṃ anuppabandhena pavattitaṃ. Posakāti hatthapāde vaḍḍhetvā hadayalohitaṃ pāyetvā posetāro. Imassa lokassa dassetāroti puttānaṃ hi imasmiṃ loke iṭṭhāniṭṭhārammaṇassa dassanaṃ nāma mātāpitaro nissāya jātanti imassa lokassa dassetāro nāma.
Brahmāti mātāpitaroti seṭṭhādhivacanaṃ. Yathā brahmuno catasso bhāvanā avijahitā honti mettā karuṇā muditā upekkhāti, evameva mātāpitūnaṃ puttakesu catasso bhāvanā avijahitā honti. Tā tasmiṃ tasmiṃ kāle veditabbā – kucchigatasmiṃ hi dārake 『『kadā nu kho puttakaṃ arogaṃ paripuṇṇaṅgapaccaṅgaṃ passissāmā』』ti mātāpitūnaṃ mettacittaṃ uppajjati. Yadā panesa mando uttānaseyyako ūkāhi vā maṅkulādīhi pāṇakehi daṭṭho dukkhaseyyāya vā pana pīḷito parodati viravati, tadāssa saddaṃ sutvā mātāpitūnaṃ kāruññaṃ uppajjati, ādhāvitvā vidhāvitvā kīḷanakāle pana lobhanīyavayasmiṃ vā ṭhitakāle dārakaṃ oloketvā mātāpitūnaṃ cittaṃ sappimaṇḍe pakkhittasatavihatakappāsapicupaṭalaṃ viya mudukaṃ hoti āmoditaṃ pamoditaṃ, tadā tesaṃ muditā labbhati. Yadā panesa putto dārābharaṇaṃ paccupaṭṭhāpetvā pāṭiyekkaṃ agāraṃ ajjhāvasati, tadā mātāpitūnaṃ 『『sakkoti dāni no puttako attano dhammatāya yāpetu』』nti majjhattabhāvo uppajjati, tasmiṃ kāle upekkhā labbhatīti iminā kāraṇena 『『brahmāti mātāpitaro』』ti vuttaṃ.
Pubbācariyātivuccareti mātāpitaro hi jātakālato paṭṭhāya 『『evaṃ nisīda, evaṃ tiṭṭha, evaṃ gaccha, evaṃ saya, evaṃ khāda, evaṃ bhuñja, ayaṃ te, tātāti vattabbo, ayaṃ bhātikāti, ayaṃ bhaginīti, idaṃ nāma kātuṃ vaṭṭati, idaṃ na vaṭṭati, asukaṃ nāma upasaṅkamituṃ vaṭṭati, asukaṃ na vaṭṭatī』』ti gāhāpenti sikkhāpenti. Athāparabhāge aññe ācariyā hatthisippaassasipparathasippadhanusippatharusippamuddāgaṇanādīni sikkhāpenti. Añño saraṇāni deti, añño sīlesu patiṭṭhāpeti, añño pabbājeti, añño buddhavacanaṃ uggaṇhāpeti, añño upasampādeti, añño sotāpattimaggādīni pāpeti. Iti sabbepi te pacchācariyā nāma honti, mātāpitaro pana sabbapaṭhamā, tenāha – 『『pubbācariyāti vuccare』』ti. Tattha vuccareti vuccanti kathiyanti. Āhuneyyā ca puttānanti puttānaṃ āhutaṃ pāhutaṃ abhisaṅkhataṃ annapānādiṃ arahanti, anucchavikā taṃ paṭiggahetuṃ. Tasmā 『『āhuneyyā ca puttāna』』nti vuttaṃ. Pajāya anukampakāti paresaṃ pāṇe acchinditvāpi attano pajaṃ paṭijagganti gopāyanti. Tasmā 『『pajāya anukampakā』』ti vuttaṃ.
Namasseyyāti namo kareyya. Sakkareyyāti sakkārena paṭimāneyya. Idāni taṃ sakkāraṃ dassento 『『annenā』』tiādimāha. Tattha annenāti yāgubhattakhādanīyena. Pānenāti aṭṭhavidhapānena. Vatthenāti nivāsanapārupanakena vatthena. Sayanenāti mañcapīṭhānuppadānena. Ucchādanenāti duggandhaṃ paṭivinodetvā sugandhakaraṇucchādanena. Nhāpanenāti sīte uṇhodakena, uṇhe sītodakena gattāni parisiñcitvā nhāpanena. Pādānaṃ dhovanenāti uṇhodakasītodakehi pādadhovanena ceva telamakkhanena ca. Peccāti paralokaṃ gantvā. Sagge pamodatīti idha tāva mātāpitūsu pāricariyaṃ disvā pāricariyakāraṇā taṃ paṇḍitamanussā idheva pasaṃsanti , paralokaṃ pana gantvā sagge ṭhito so mātāpituupaṭṭhāko dibbasampattīhi āmodati pamodatīti.
-
Ānandasuttavaṇṇanā
-
Dutiye tathārūpoti tathājātiko. Samādhipaṭilābhoti cittekaggatālābho. Imasmiṃ ca saviññāṇaketi ettha attano ca parassa cāti ubhayesampi kāyo saviññāṇakaṭṭhena ekato katvā imasminti vutto. Ahaṅkāramamaṅkāramānānusayāti ahaṅkāradiṭṭhi ca mamaṅkārataṇhā ca mānānusayo cāti attano ca parassa ca kilesā. Nāssūti na bhaveyyuṃ. Bahiddhā ca sabbanimittesūti rūpanimittaṃ, saddanimittaṃ, gandhanimittaṃ, rasanimittaṃ, phoṭṭhabbanimittaṃ, sassatādinimittaṃ, puggalanimittaṃ dhammanimittanti evarūpesu ca bahiddhā sabbanimittesu. Cetovimuttiṃ paññāvimuttinti phalasamādhiñceva phalañāṇañca. Siyāti bhaveyya.
Idhānanda, bhikkhunoti, ānanda, imasmiṃ sāsane bhikkhuno. Etaṃ santaṃ etaṃ paṇītanti nibbānaṃ dassento āha. Nibbānaṃ hi kilesānaṃ santatāya santaṃ nāma, nibbānaṃ santanti samāpattiṃ appetvāva divasampi nisinnassa cittuppādo santanteva pavattatītipi santaṃ. Paṇītanti samāpattiṃ appetvā nisinnassāpi cittuppādo paṇītanteva pavattatīti nibbānaṃ paṇītaṃ nāma. Sabbasaṅkhārasamathotiādīnipi tasseva vevacanāni. 『『Sabbasaṅkhārasamatho』』ti samāpattiṃ appetvā nisinnassa hi divasabhāgampi cittuppādo sabbasaṅkhārasamathoteva pavattati…pe… tathā tīsu bhavesu vānasaṅkhātāya taṇhāya abhāvena nibbānanti laddhanāme tasmiṃ samāpattiṃ appetvā nisinnassa cittuppādo nibbānaṃ nibbānanteva pavattatīti sabbasaṅkhārasamathotiādīni nāmāni labhati. Imasmiṃ pana aṭṭhavidhe ābhogasamannāhāre imasmiṃ ṭhāne ekopi labbhati, dvepi sabbepi labbhanteva.
Saṅkhāyāti ñāṇena jānitvā. Paroparānīti parāni ca oparāni ca. Paraattabhāvasakaattabhāvāni hi parāni ca oparāni cāti vuttaṃ hoti. Yassāti yassa arahato. Iñjitanti rāgiñjitaṃ dosamohamānadiṭṭhikilesaduccaritiñjitanti imāni satta iñjitāni calitāni phanditāni. Natthi kuhiñcīti katthaci ekārammaṇepi natthi. Santoti paccanīkakilesānaṃ santatāya santo. Vidhūmoti kāyaduccaritādidhūmavirahito. Anīghoti rāgādiīghavirahito. Nirāsoti nittaṇho. Atārīti tiṇṇo uttiṇṇo samatikkanto. Soti so arahaṃ khīṇāsavo. Jātijaranti ettha jātijarāgahaṇeneva byādhimaraṇampi gahitamevāti veditabbaṃ. Iti suttantepi gāthāyapi arahattaphalasamāpattiyeva kathitāti.
-
Sāriputtasuttavaṇṇanā
-
Tatiye saṃkhittenāti mātikāṭhapanena. Vitthārenāti ṭhapitamātikāvibhajanena. Saṃkhittavitthārenāti kāle saṃkhittena kāle vitthārena. Aññātāro ca dullabhāti paṭivijjhanakapuggalā pana dullabhā. Idaṃ bhagavā 『『sāriputtattherassa ñāṇaṃ ghaṭṭemī』』ti adhippāyena kathesi. Taṃ sutvā thero kiñcāpi 『『ahaṃ, bhante, ājānissāmī』』ti na vadati, adhippāyena pana 『『vissatthā tumhe, bhante, desetha, ahaṃ tumhehi desitaṃ dhammaṃ nayasatena nayasahassena paṭivijjhissāmi, mamesa bhāro hotū』』ti satthāraṃ desanāya ussāhento etassa bhagavā kālotiādimāha.
Athassa satthā tasmātihāti desanaṃ ārabhi. Tattha imasmiñca saviññāṇaketiādi vuttanayameva. Acchecchitaṇhanti maggañāṇasatthena taṇhaṃ chindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ samūlakaṃ ubbattetvā chaḍḍesi. Sammā mānābhisamayā antamakāsi dukkhassāti sammā upāyena sammā paṭipattiyā navavidhassa mānassa pahānābhisamayena vaṭṭadukkhassa antamakāsi. Idañca pana metaṃ, sāriputta, sandhāya bhāsitanti, sāriputta, mayā pārāyane udayapañhe idaṃ phalasamāpattimeva sandhāya etaṃ bhāsitaṃ.
Idāni yaṃ taṃ bhagavatā bhāsitaṃ, taṃ dassento pahānaṃ kāmasaññānantiādi āraddhaṃ. Udayapañhe ca etaṃ padaṃ 『『pahānaṃ kāmacchandāna』』nti (su. ni. 1112; cūḷani. udayamāṇavapucchāniddeso 75) āgataṃ, idha pana aṅguttarabhāṇakehi 『『kāmasaññāna』』nti āropitaṃ. Tattha byañjanameva nānaṃ, attho pana ekoyeva. Kāmasaññānanti kāme ārabbha uppannasaññānaṃ, aṭṭhahi vā lobhasahagatacittehi sahajātasaññānaṃ. Domanassāna cūbhayanti etāsañca kāmasaññānaṃ cetasikadomanassānañcāti ubhinnampi pahānaṃ paṭippassaddhipahānasaṅkhātaṃ arahattaphalaṃ aññāvimokkhaṃ pabrūmīti attho. Niddese pana 『『kāmacchandassa ca domanassassa ca ubhinnaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbāna』』nti (cūḷani. udayamāṇavapucchāniddeso 75) vuttaṃ, taṃ atthuddhāravasena vuttaṃ. Pahānanti hi khīṇākārasaṅkhāto vūpasamopi vuccati, kilese paṭinissajjanto maggopi, kilesapaṭippassaddhisaṅkhātaṃ phalampi , yaṃ āgamma kilesā pahīyanti, taṃ amataṃ nibbānampi. Tasmā tattha tāni padāni āgatāni. 『『Aññāvimokkhaṃ pabrūmī』』ti vacanato pana arahattaphalameva adhippetaṃ. Thinassaca panūdanantipi thinassa ca panūdanante uppannattā arahattaphalameva adhippetaṃ . Kukkuccānaṃ nivāraṇanti kukkuccanivāraṇassa maggassa anantaraṃ uppannattā phalameva adhippetaṃ.
Upekkhāsatisaṃsuddhanti catutthajjhānike phale uppannāya upekkhāya ca satiyā ca saṃsuddhaṃ. Dhammatakkapurejavanti dhammatakko vuccati sammāsaṅkappo, so ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti dhammatakkapurejavo. Taṃ dhammatakkapurejavaṃ. Aññāvimokkhanti aññindriyapariyosāne uppannaṃ vimokkhaṃ, aññāya vā vimokkhaṃ aññāvimokkhaṃ, paññāvimuttanti attho. Avijjāya pabhedananti avijjāya pabhedanante uppannattā, avijjāya pabhedanasaṅkhātaṃ vā nibbānaṃ ārabbha uppannattā evaṃladdhanāmaṃ arahattaphalameva. Iti sabbehipi imehi pahānantiādīhi padehi arahattaphalameva pakāsitanti veditabbaṃ.
-
Nidānasuttavaṇṇanā
-
Catutthe nidānānīti kāraṇāni. Kammānanti vaṭṭagāmikammānaṃ. Lobho nidānaṃ kammānaṃ samudayāyāti lubbhanapalubbhanasabhāvo lobho vaṭṭagāmikammānaṃ samudayāya piṇḍakaraṇatthāya nidānaṃ kāraṇaṃ paccayoti attho. Dosoti dussanapadussanasabhāvo doso. Mohoti muyhanapamuyhanasabhāvo moho.
Lobhapakatanti lobhena pakataṃ, lobhābhibhūtena luddhena hutvā katakammanti attho. Lobhato jātanti lobhajaṃ. Lobho nidānamassāti lobhanidānaṃ. Lobho samudayo assāti lobhasamudayaṃ. Samudayoti paccayo, lobhapaccayanti attho. Yatthassa attabhāvo nibbattatīti yasmiṃ ṭhāne assa lobhajakammavato puggalassa attabhāvo nibbattati, khandhā pātubhavanti. Tattha taṃ kammaṃ vipaccatīti tesu khandhesu taṃ kammaṃ vipaccati. Diṭṭhe vā dhammetiādi yasmā taṃ kammaṃ diṭṭhadhammavedanīyaṃ vā hoti upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā, tasmā taṃ pabhedaṃ dassetuṃ vuttaṃ. Sesadvayepi eseva nayo.
Akhaṇḍānīti abhinnāni. Apūtīnīti pūtibhāvena abījattaṃ appattāni. Avātātapahatānīti na vātena na ca ātapena hatāni. Sārādānīti gahitasārāni sāravantāni na nissārāni. Sukhasayitānīti sannicayabhāvena sukhaṃ sayitāni. Sukhetteti maṇḍakhette. Suparikammakatāya bhūmiyāti naṅgalakasanena ceva aṭṭhadantakena ca suṭṭhu parikammakatāya khettabhūmiyā. Nikkhittānīti ṭhapitāni ropitāni. Anuppaveccheyyāti anuppaveseyya. Vuddhintiādīsu uddhaggamanena vuddhiṃ, heṭṭhā mūlappatiṭṭhānena virūḷhiṃ, samantā vitthārikabhāvena vepullaṃ.
Yaṃ panettha diṭṭhe vā dhammetiādi vuttaṃ, tattha asammohatthaṃ imasmiṃ ṭhāne kammavibhatti nāma kathetabbā. Suttantikapariyāyena hi ekādasa kammāni vibhattāni. Seyyathidaṃ – diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyaṃ, yaggarukaṃ yabbahulaṃ yadāsannaṃ kaṭattā vā pana kammaṃ, janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakanti. Tattha ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti kākavaḷiyapuṇṇaseṭṭhīnaṃ viya kusalaṃ, nandayakkhanandamāṇavakanandagoghātakakokāliyasuppabuddhadevadattaciñcamāṇavikānaṃ viya ca akusalaṃ. Tathā asakkontaṃ pana ahosikammaṃ nāma hoti, avipākaṃ sampajjati. Taṃ migaluddakopamāya sādhetabbaṃ. Yathā hi migaluddakena migaṃ disvā dhanuṃ ākaḍḍhitvā khitto saro sace na virajjhati, taṃ migaṃ tattheva pāteti, atha naṃ migaluddako niccammaṃ katvā khaṇḍākhaṇḍikaṃ chetvā maṃsaṃ ādāya puttadāraṃ tosento gacchati. Sace pana virajjhati, migo palāyitvā puna taṃ disaṃ na oloketi. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Sarassa avirajjhitvā migavijjhanaṃ viya hi diṭṭhadhammavedanīyassa kammassa vipākavārapaṭilābho, avijjhanaṃ viya avipākabhāvāya sampajjananti.
Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Taṃ panetaṃ kusalapakkhe aṭṭhasamāpattivasena, akusalapakkhe pañcānantariyakammavasena veditabbaṃ. Tattha aṭṭhasamāpattilābhī ekāya samāpattiyā brahmaloke nibbattati. Pañcannampi ānantariyānaṃ kattā ekena kammena niraye nibbattati, sesasamāpattiyo ca kammāni ca ahosikammabhāvaṃyeva āpajjanti, avipākāni honti. Ayampi attho purimaupamāyayeva dīpetabbo.
Ubhinnaṃ antare pana pañcajavanacetanā aparapariyāyavedanīyakammaṃ nāma. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Taṃ sabbaṃ sunakhaluddakena dīpetabbaṃ. Yathā hi sunakhaluddakena migaṃ disvā sunakho vissajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti, tasmiṃ yeva ḍaṃsati; evamevaṃ idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati, tasmiṃyeva vipākaṃ deti, tena mutto satto nāma natthi.
Kusalākusalesu pana garukāgarukesu yaṃ garukaṃ hoti, taṃ yaggarukaṃ nāma. Tadetaṃ kusalapakkhe mahaggatakammaṃ, akusalapakkhe pañcānantariyakammaṃ veditabbaṃ. Tasmiṃ sati sesāni kusalāni vā akusalāni vā vipaccituṃ na sakkonti, tadeva duvidhampi paṭisandhiṃ deti. Yathā hi sāsapappamāṇāpi sakkharā vā ayaguḷikā vā udakarahade pakkhittā udakapiṭṭhe uplavituṃ na sakkoti, heṭṭhāva pavisati; evameva kusalepi akusalepi yaṃ garukaṃ, tadeva gaṇhitvā gacchati.
Kusalākusalesu pana yaṃ bahulaṃ hoti, taṃ yabbahulaṃ nāma. Taṃ dīgharattaṃ laddhāsevanavasena veditabbaṃ. Yaṃ vā balavakusalakammesu somanassakaraṃ, akusalakammesu santāpakaraṃ, etaṃ yabbahulaṃ nāma. Tadetaṃ yathā nāma dvīsu mallesu yuddhabhūmiṃ otiṇṇesu yo balavā, so itaraṃ pātetvā gacchati; evameva itaraṃ dubbalakammaṃ avattharitvā yaṃ āsevanavasena vā bahulaṃ, āsannavasena vā balavaṃ, taṃ vipākaṃ deti, duṭṭhagāmaṇiabhayarañño kammaṃ viya.
So kira cūḷaṅgaṇiyayuddhe parājito vaḷavaṃ āruyha palāyi. Tassa cūḷupaṭṭhāko tissāmacco nāma ekakova pacchato ahosi. So ekaṃ aṭaviṃ pavisitvā nisinno jighacchāya bādhayamānāya – 『『bhātika tissa, ativiya no jighacchā bādhati, kiṃ karissāmā』』ti āha . Atthi, deva, mayā sāṭakantare ṭhapetvā ekaṃ suvaṇṇasarakabhattaṃ ābhatanti. Tena hi āharāti. So nīharitvā rañño purato ṭhapesi. Rājā disvā, 『『tāta, cattāro koṭṭhāse karohī』』ti āha. Mayaṃ tayo janā, kasmā devo cattāro koṭṭhāse kārayatīti? Bhātika tissa, yato paṭṭhāya ahaṃ attānaṃ sarāmi, na me ayyānaṃ adatvā āhāro paribhuttapubbo atthi, svāhaṃ ajjapi adatvā na paribhuñjissāmīti. So cattāro koṭṭhāse akāsi. Rājā 『『kālaṃ ghosehī』』ti āha. Chaḍḍitāraññe kuto, ayye, labhissāma devāti . 『『Nāyaṃ tava bhāro. Sace mama saddhā atthi, ayye, labhissāma, vissattho kālaṃ ghosehī』』ti āha. So 『『kālo, bhante, kālo, bhante』』ti tikkhattuṃ ghosesi.
Athassa bodhimātumahātissatthero taṃ saddaṃ dibbāya sotadhātuyā sutvā 『katthāyaṃ saddo』ti taṃ āvajjento 『『ajja duṭṭhagāmaṇiabhayamahārājā yuddhaparājito aṭaviṃ pavisitvā nisinno ekaṃ sarakabhattaṃ cattāro koṭṭhāse kāretvā 『ekakova na paribhuñjissāmī』ti kālaṃ ghosāpesī』』ti ñatvā 『『ajja mayā rañño saṅgahaṃ kātuṃ vaṭṭatī』』ti manogatiyā āgantvā rañño purato aṭṭhāsi. Rājā disvā pasannacitto 『『passa, bhātika, tissā』』ti vatvā theraṃ vanditvā 『『pattaṃ, bhante, dethā』』ti āha. Thero pattaṃ nīhari. Rājā attano koṭṭhāsena saddhiṃ therassa koṭṭhāsaṃ patte pakkhipitvā, 『『bhante, āhāraparissayo nāma mā kadāci hotū』』ti vanditvā aṭṭhāsi. Tissāmaccopi 『『mama ayyaputte passante bhuñjituṃ na sakkhissāmī』』ti attano koṭṭhāsaṃ therasseva patte ākiri. Vaḷavāpi cintesi – 『『mayhampi koṭṭhāsaṃ therasseva dātuṃ vaṭṭatī』』ti. Rājā vaḷavaṃ oloketvā 『『ayampi attano koṭṭhāsaṃ therasseva patte pakkhipanaṃ paccāsīsatī』』ti ñatvā tampi tattheva pakkhipitvā theraṃ vanditvā uyyojesi. Thero taṃ bhattaṃ ādāya gantvā ādito paṭṭhāya bhikkhusaṅghassa ālopasaṅkhepena adāsi.
Rājāpi cintesi – 『『ativiyamhā jighacchitā, sādhu vatassa sace atirekabhattasitthāni pahiṇeyyā』』ti. Thero rañño cittaṃ ñatvā atirekabhattaṃ etesaṃ yāpanamattaṃ katvā pattaṃ ākāse khipi, patto āgantvā rañño hatthe patiṭṭhāsi. Bhattaṃ tiṇṇampi janānaṃ yāvadatthaṃ ahosi. Atha rājā pattaṃ dhovitvā 『『tucchapattaṃ na pesissāmī』』ti uttarisāṭakaṃ mocetvā udakaṃ puñchitvā sāṭakaṃ patte ṭhapetvā 『『patto gantvā mama ayyassa hatthe patiṭṭhātū』』ti ākāse khipi. Patto gantvā therassa hatthe patiṭṭhāsi.
Aparabhāge rañño tathāgatassa sarīradhātūnaṃ aṭṭhamabhāgaṃ patiṭṭhāpetvā vīsaratanasatikaṃ mahācetiyaṃ kārentassa apariniṭṭhiteyeva cetiye kālakiriyāsamayo anuppatto. Athassa mahācetiyassa dakkhiṇapasse nipannassa pañcanikāyavasena bhikkhusaṅghe sajjhāyaṃ karonte chahi devalokehi cha rathā āgantvā purato ākāse aṭṭhaṃsu. Rājā 『『puññapotthakaṃ āharathā』』ti ādito paṭṭhāya puññapotthakaṃ vācāpesi. Atha naṃ kiñci kammaṃ na paritosesi. So 『『parato vācethā』』ti āha. Potthakavācako 『『cūḷaṅgaṇiyayuddhe parājitena te deva aṭaviṃ pavisitvā nisinnena ekaṃ sarakabhattaṃ cattāro koṭṭhāse kāretvā bodhimātumahātissattherassa bhikkhā dinnā』』ti āha. Rājā 『『ṭhapehī』』ti vatvā bhikkhusaṅghaṃ pucchi, 『『bhante, kataro devaloko ramaṇīyo』』ti? Sabbabodhisattānaṃ vasanaṭṭhānaṃ tusitabhavanaṃ mahārājāti. Rājā kālaṃ katvā tusitabhavanato āgataratheva patiṭṭhāya tusitabhavanaṃ agamāsi. Idaṃ balavakammassa vipākadāne vatthu.
Yaṃ pana kusalākusalesu āsannamaraṇe anussarituṃ sakkoti, taṃ yadāsannaṃ nāma. Tadetaṃ yathā nāma gogaṇaparipuṇṇassa vajassa dvāre vivaṭe parabhāge dammagavabalavagavesu santesupi yo vajadvārassa āsanno hoti antamaso dubbalajaraggavopi, so eva paṭhamataraṃ nikkhamati, evameva aññesu kusalākusalesu santesupi maraṇakālassa āsannattā vipākaṃ deti.
Tatrimāni vatthūni – madhuaṅgaṇagāme kira eko damiḷadovāriko pātova baḷisaṃ ādāya gantvā macche vadhitvā tayo koṭṭhāse katvā ekena taṇḍulaṃ gaṇhāti, ekena dadhiṃ, ekaṃ pacati. Iminā nīhārena paññāsa vassāni pāṇātipātakammaṃ katvā aparabhāge mahallako anuṭṭhānaseyyaṃ upagacchati. Tasmiṃ khaṇe girivihāravāsī cūḷapiṇḍapātikatissatthero 『『mā ayaṃ satto mayi passante nassatū』』ti gantvā tassa gehadvāre aṭṭhāsi. Athassa bhariyā, 『『sāmi, thero āgato』』ti ārocesi. Ahaṃ paññāsa vassāni therassa santikaṃ na gatapubbo, katarena me guṇena thero āgamissati, gacchāti naṃ vadathāti. Sā 『『aticchatha, bhante』』ti āha. Thero 『『upāsakassa kā sarīrappavattī』』ti pucchi. Dubbalo, bhanteti. Thero gharaṃ pavisitvā satiṃ uppādetvā 『『sīlaṃ gaṇhissasī』』ti āha. Āma, bhante, dethāti. Thero tīṇi saraṇāni datvā pañca sīlāni dātuṃ ārabhi. Tassa pañca sīlānīti vacanakāleyeva jivhā papati. Thero 『『vaṭṭissati ettaka』』nti nikkhamitvā gato. Sopi kālaṃ katvā cātumahārājikabhavane nibbatti. Nibbattakkhaṇeyeva ca 『『kiṃ nu kho kammaṃ katvā mayā idaṃ laddha』』nti āvajjento theraṃ nissāya laddhabhāvaṃ ñatvā devalokato āgantvā theraṃ vanditvā ekamantaṃ aṭṭhāsi. 『『Ko eso』』ti ca vutte 『『ahaṃ, bhante, damiḷadovāriko』』ti āha. Kuhiṃ nibbattosīti? Cātumahārājikesu, bhante, sace me ayyo pañca sīlāni adassa, upari devaloke nibbatto assaṃ. Ahaṃ kiṃ karissāmi, tvaṃ gaṇhituṃ nāsakkhi, puttakāti. So theraṃ vanditvā devalokameva gato. Idaṃ tāva kusalakamme vatthu.
Antaragaṅgāya pana mahāvācakālaupāsako nāma ahosi. So tiṃsa vassāni sotāpattimaggatthāya dvattiṃsākāraṃ sajjhāyitvā 『『ahaṃ evaṃ dvattiṃsākāraṃ sajjhāyanto obhāsamattampi nibbattetuṃ nāsakkhiṃ, buddhasāsanaṃ aniyyānikaṃ bhavissatī』』ti diṭṭhivipallāsaṃ patvā kālakiriyaṃ katvā mahāgaṅgāya navausabhiko susumārapeto hutvā nibbatti. Ekaṃ samayaṃ kacchakatitthena saṭṭhi pāsāṇatthambhasakaṭāni agamaṃsu. So sabbepi te goṇe ca pāsāṇe ca khādi. Idaṃ akusalakamme vatthu.
Etehi pana tīhi muttaṃ aññāṇavasena kataṃ kaṭattā vā pana kammaṃ nāma. Taṃ yathā nāma ummattakena khittadaṇḍaṃ yattha vā tattha vā gacchati, evameva tesaṃ abhāve yattha katthaci vipākaṃ deti.
Janakaṃ nāma ekaṃ paṭisandhiṃ janetvā pavattiṃ na janeti, pavatte aññaṃ kammaṃ vipākaṃ nibbatteti. Yathā hi mātā janetiyeva, dhātiyeva pana jaggati; evamevaṃ mātā viya paṭisandhinibbattakaṃ janakakammaṃ, dhāti viya pavatte sampattakammaṃ. Upatthambhakaṃ nāma kusalepi labbhati akusalepi. Ekacco hi kusalaṃ katvā sugatibhave nibbattati. So tattha ṭhito punappunaṃ kusalaṃ katvā taṃ kammaṃ upatthambhetvā anekāni vassasatasahassāni sugatibhavasmiṃyeva vicarati. Ekacco akusalaṃ katvā duggatibhave nibbattati. So tattha ṭhito punappunaṃ akusalaṃ katvā taṃ kammaṃ upatthambhetvā bahūni vassasatasahassāni duggatibhavasmiṃyeva vicarati.
Aparo nayo – janakaṃ nāma kusalampi hoti akusalampi. Taṃ paṭisandhiyampi pavattepi rūpārūpavipākakkhandhe janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti, aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ nāma aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakasukhadukkhaṃ pīḷeti bādheti, addhānaṃ pavattituṃ na deti. Tatrāyaṃ nayo – kusalakamme vipaccamāne akusalakammaṃ upapīḷakaṃ hutvā tassa vipaccituṃ na deti. Akusalakamme vipaccamāne kusalakammaṃ upapīḷakaṃ hutvā tassa vipaccituṃ na deti. Yathā vaḍḍhamānakaṃ rukkhaṃ vā gacchaṃ vā lataṃ vā kocideva daṇḍena vā satthena vā bhindeyya vā chindeyya vā, atha so rukkho vā gaccho vā latā vā vaḍḍhituṃ na sakkuṇeyya; evamevaṃ kusalaṃ vipaccamānaṃ akusalena upapīḷitaṃ, akusalaṃ vā pana vipaccamānaṃ kusalena upapīḷitaṃ vipaccituṃ na sakkoti. Tattha sunakkhattassa akusalakammaṃ kusalaṃ upapīḷesi, coraghātakassa kusalakammaṃ akusalaṃ upapīḷesi.
Rājagahe kira vātakāḷako paññāsa vassāni coraghātakammaṃ akāsi. Atha naṃ rañño ārocesuṃ – 『『deva, vātakāḷako mahallako core ghātetuṃ na sakkotī』』ti. 『『Apanetha naṃ tasmā ṭhānantarāti. Amaccā naṃ apanetvā aññaṃ tasmiṃ ṭhāne ṭhapayiṃsu. Vātakāḷakopi yāva taṃ kammaṃ akāsi, tāva ahatavatthāni vā acchādituṃ surabhipupphāni vā piḷandhituṃ pāyāsaṃ vā bhuñjituṃ ucchādananhāpanaṃ vā paccanubhotuṃ nālattha. So 『『dīgharattaṃ me kiliṭṭhavesena carita』』nti 『『pāyāsaṃ me pacāhī』』ti bhariyaṃ āṇāpetvā nhānīyasambhārāni gāhāpetvā nhānatitthaṃ gantvā sīsaṃ nhatvā ahatavatthāni acchādetvā gandhe vilimpitvā pupphāni piḷandhitvā gharaṃ āgacchanto sāriputtattheraṃ disvā 『『saṃkiliṭṭhakammato camhi apagato, ayyo ca me diṭṭho』』ti tuṭṭhamānaso theraṃ gharaṃ netvā navasappisakkaracuṇṇābhisaṅkhatena pāyāsena parivisi. Thero tassa anumodanamakāsi. So anumodanaṃ sutvā anulomikakhantiṃ paṭilabhitvā theraṃ anugantvā nivattamāno antarāmagge taruṇavacchāya gāviyā madditvā jīvitakkhayaṃ pāpito gantvā tāvatiṃsabhavane nibbatti. Bhikkhū tathāgataṃ pucchiṃsu – 『『bhante, coraghātako ajjeva kiliṭṭhakammato apanīto, ajjeva kālaṅkato, kahaṃ nu kho nibbatto』』ti? Tāvatiṃsabhavane, bhikkhaveti. Bhante, coraghātako dīgharattaṃ purise ghātesi, tumhe ca evaṃ vadetha, natthi nu kho pāpakammassa phalanti. Mā, bhikkhave, evaṃ avacuttha, balavakalyāṇamittūpanissayaṃ labhitvā dhammasenāpatissa piṇḍapātaṃ datvā anumodanaṃ sutvā anulomikakhantiṃ paṭilabhitvā so tattha nibbattoti.
『『Subhāsitaṃ suṇitvāna, nāgariyo coraghātako;
Anulomakhantiṃ laddhāna, modatī tidivaṃ gato』』ti.
Upaghātakaṃ pana sayaṃ kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccati. Upacchedakantipi etasseva nāmaṃ. Tatrāyaṃ nayo – kusalakammassa vipaccanakāle ekaṃ akusalakammaṃ uṭṭhāya taṃ kammaṃ chinditvā pāteti. Akusalakammassapi vipaccanakāle ekaṃ kusalakammaṃ uṭṭhāya taṃ kammaṃ chinditvā pāteti. Idaṃ upacchedakaṃ nāma. Tattha ajātasattuno kammaṃ kusalacchedakaṃ ahosi, aṅgulimālattherassa akusalacchedakanti. Evaṃ suttantikapariyāyena ekādasa kammāni vibhattāni.
Abhidhammapariyāyena pana soḷasa kammāni vibhattāni, seyyathidaṃ – 『『atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni kālasampattipaṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni payogasampattipaṭibāḷhāni na vipaccanti . Atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti, upadhivipattiṃ, kālavipattiṃ, payogavipattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipaccanti, upadhivipatti, kālavipatti, payogavipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṃ āgamma vipaccanti, upadhisampattiṃ, kālasampattiṃ, payogasampattiṃ āgamma vipaccantī』』ti (vibha. 810).
Tattha pāpakānīti lāmakāni. Kammasamādānānīti kammaggahaṇāni. Gahitasamādinnānaṃ kammānametaṃ adhivacanaṃ. Gatisampattipaṭibāḷhāni na vipaccantītiādīsu aniṭṭhārammaṇānubhavanārahe kamme vijjamāneyeva sugatibhave nibbattassa taṃ kammaṃ gatisampattipaṭibāḷhaṃ na vipaccati nāma. Gatisampattiyā patibāhitaṃ hutvā na vipaccatīti attho. Yo pana pāpakammena dāsiyā vā kammakāriyā vā kucchiyaṃ nibbattitvā upadhisampanno hoti, attabhāvasamiddhiyaṃ tiṭṭhati. Athassa sāmikā tassa rūpasampattiṃ disvā 『『nāyaṃ kiliṭṭhakammassānucchaviko』』ti cittaṃ uppādetvā attano jātaputtaṃ viya bhaṇḍāgārikādiṭṭhānesu ṭhapetvā sampattiṃ yojetvā pariharanti. Evarūpassa kammaṃ upadhisampattipaṭibāḷhaṃ na vipaccati nāma. Yo pana paṭhamakappikakālasadise sulabhasampannarasabhojane subhikkhakāle nibbattati, tassa vijjamānampi pāpakammaṃ kālasampattipaṭibāḷhaṃ na vipaccati nāma. Yo pana sammāpayogaṃ nissāya jīvati, upasaṅkamitabbayuttakāle upasaṅkamati, paṭikkamitabbayuttakāle paṭikkamati, palāyitabbayuttakāle palāyati. Lañjadānayuttakāle lañjaṃ deti, corikayuttakāle corikaṃ karoti, evarūpassa pāpakammaṃ payogasampattipaṭibāḷhaṃ na vipaccati nāma.
Duggatibhave nibbattassa pana pāpakammaṃ gativipattiṃ āgamma vipaccati nāma. Yo pana dāsiyā vā kammakāriyā vā kucchismiṃ nibbatto dubbaṇṇo hoti dussaṇṭhāno, 『『yakkho nu kho manusso nu kho』』ti vimatiṃ uppādeti. So sace puriso hoti, atha naṃ 『『nāyaṃ aññassa kammassa anucchaviko』』ti hatthiṃ vā rakkhāpenti assaṃ vā goṇe vā, tiṇakaṭṭhādīni vā āharāpenti, kheḷasarakaṃ vā gaṇhāpenti. Sace itthī hoti, atha naṃ hatthiassādīnaṃ bhattamāsādīni vā pacāpenti, kacavaraṃ vā chaḍḍāpenti, aññaṃ vā pana jigucchanīyakammaṃ kārenti. Evarūpassa pāpakammaṃ upadhivipattiṃ āgamma vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe vā nibbattati, tassa pāpakammaṃ kālavipattiṃ āgamma vipaccati nāma. Yo pana payogaṃ sampādetuṃ na jānāti, upasaṅkamitabbayuttakāle upasaṅkamituṃ na jānāti…pe… corikayuttakāle corikaṃ kātuṃ na jānāti, tassa pāpakammaṃ payogavipattiṃ āgamma vipaccati nāma.
Yo pana iṭṭhārammaṇānubhavanārahe kamme vijjamāneyeva gantvā duggatibhave nibbattati, tassa taṃ kammaṃ gativipattipaṭibāḷhaṃ na vipaccati nāma. Yo pana puññānubhāvena rājarājamahāmattādīnaṃ gehe nibbattitvā kāṇo vā hoti kuṇī vā khañjo vā pakkhahato vā, tassa oparajjasenāpatibhaṇḍāgārikaṭṭhānādīni na anucchavikānīti na denti. Iccassa taṃ puññaṃ upadhivipattipaṭibāḷhaṃ na vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe vā manussesu nibbattati, tassa taṃ kalyāṇakammaṃ kālavipattipaṭibāḷhaṃ na vipaccati nāma. Yo heṭṭhā vuttanayeneva payogaṃ sampādetuṃ na jānāti, tassa kalyāṇakammaṃ payogavipattipaṭibāḷhaṃ na vipaccati nāma.
Kalyāṇakammena pana sugatibhave nibbattassa taṃ kammaṃ gatisampattiṃ āgamma vipaccati nāma . Rājarājamahāmattādīnaṃ kule nibbattitvā upadhisampattiṃ pattassa attabhāvasamiddhiyaṃ ṭhitassa devanagare samussitaratanatoraṇasadisaṃ attabhāvaṃ disvā 『『imassa oparajjasenāpatibhaṇḍāgārikaṭṭhānādīni anucchavikānī』』ti daharasseva sato tāni ṭhānantarāni denti, evarūpassa kalyāṇakammaṃ upadhisampattiṃ āgamma vipaccati nāma. Yo paṭhamakappikesu vā sulabhannapānakāle vā nibbattati, tassa kalyāṇakammaṃ kālasampattiṃ āgamma vipaccati nāma. Yo vuttanayeneva payogaṃ sampādetuṃ jānāti, tassa kammaṃ payogasampattiṃ āgamma vipaccati nāma. Evaṃ abhidhammapariyāyena soḷasa kammāni vibhattāni.
Aparānipi paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni. Seyyathidaṃ – 『『ahosi kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko, ahosi kammaṃ natthi kammavipāko, ahosi kammaṃ bhavissati kammavipāko, ahosi kammaṃ na bhavissati kammavipāko, atthi kammaṃ atthi kammavipāko, atthi kammaṃ natthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ na bhavissati kammavipāko, bhavissati kammaṃ bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko』』ti (paṭi. ma. 1.234).
Tattha yaṃ kammaṃ atīte āyūhitaṃ atīteyeva vipākavāraṃ labhi, paṭisandhijanakaṃ paṭisandhiṃ janesi, rūpajanakaṃ rūpaṃ, taṃ ahosi kammaṃ ahosi kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhi, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ nāhosi kammavipākoti vuttaṃ. Yaṃ pana atīte āyūhitaṃ etarahi laddhavipākavāraṃ paṭisandhijanakaṃ paṭisandhiṃ janetvā rūpajanakaṃ rūpaṃ janetvā ṭhitaṃ, taṃ ahosi kammaṃ atthi kammavipākoti vuttaṃ. Yaṃ aladdhavipākavāraṃ paṭisandhijanakaṃ vā paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ natthi kammavipākoti vuttaṃ. Yaṃ pana atīte āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ rūpaṃ janetuṃ sakkhissati, taṃ ahosi kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ anāgate vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ ahosi kammaṃ na bhavissati kammavipākoti vuttaṃ.
Yaṃ pana etarahi āyūhitaṃ etarahiyeva vipākavāraṃ labhati, taṃ atthi kammaṃ atthi kammavipākoti vuttaṃ. Yaṃ pana etarahi vipākavāraṃ na labhati, taṃ atthi kammaṃ natthi kammavipākoti vuttaṃ. Yaṃ pana etarahi āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ rūpaṃ janetuṃ sakkhissati, taṃ atthi kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ sakkhissati, taṃ atthi kammaṃ na bhavissati kammavipākoti vuttaṃ.
Yaṃ panānāgate āyūhissati, anāgateyeva vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janessati, taṃ bhavissati kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ bhavissati kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni.
Iti imāni ceva dvādasa abhidhammapariyāyena vibhattāni ca soḷasa kammāni attano ṭhānā osakkitvā suttantikapariyāyena vuttāni ekādasa kammāniyeva bhavanti. Tānipi tato osakkitvā tīṇiyeva kammāni honti diṭṭhadhammavedanīyaṃ, upapajjavedanīyaṃ , aparapariyāyavedanīyanti. Tesaṃ saṅkamanaṃ natthi, yathāṭhāneyeva tiṭṭhanti. Yadi hi diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, 『『diṭṭhe vā dhamme』』ti satthā na vadeyya. Sacepi upapajjavedanīyaṃ diṭṭhadhammavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, 『『upapajja vā』』ti satthā na vadeyya. Athāpi aparapariyāyavedanīyaṃ diṭṭhadhammavedanīyaṃ vā upapajjavedanīyaṃ vā bhaveyya, 『『apare vā pariyāye』』ti satthā na vadeyya.
Sukkapakkhepi imināva nayena attho veditabbo. Ettha pana lobhe vigateti lobhe apagate niruddhe. Tālavatthukatanti tālavatthu viya kataṃ, matthakacchinnatālo viya puna aviruḷhisabhāvaṃ katanti attho. Anabhāvaṃ katanti anuabhāvaṃ kataṃ, yathā puna nuppajjati, evaṃ katanti attho. Evassūti evaṃ bhaveyyuṃ. Evameva khoti ettha bījāni viya kusalākusalaṃ kammaṃ daṭṭhabbaṃ, tāni agginā ḍahanapuriso viya yogāvacaro, aggi viya maggañāṇaṃ , aggiṃ datvā bījānaṃ ḍahanakālo viya maggañāṇena kilesānaṃ daḍḍhakālo, masikatakālo viya pañcannaṃ khandhānaṃ chinnamūlake katvā ṭhapitakālo, mahāvāte opunitvā nadiyā vā pavāhetvā appavattikatakālo viya upādinnakasantānassa nirodhena chinnamūlakānaṃ pañcannaṃ khandhānaṃ appaṭisandhikabhāvena nirujjhitvā puna bhavasmiṃ paṭisandhiṃ aggahitakālo veditabbo.
Mohajañcāpaviddasūti mohajañcāpi aviddasu. Idaṃ vuttaṃ hoti – yaṃ so avidū andhabālo lobhajañca dosajañca mohajañcāti kammaṃ karoti, evaṃ karontena yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ. Idheva taṃ vedaniyanti taṃ kammaṃ tena bālena idha sake attabhāveyeva vedanīyaṃ, tasseva taṃ attabhāve vipaccatīti attho. Vatthuṃ aññaṃ na vijjatīti tassa kammassa vipaccanatthāya aññaṃ vatthu natthi. Na hi aññena kataṃ kammaṃ aññassa attabhāve vipaccati. Tasmā lobhañca dosañca, mohajañcāpi viddasūti tasmā yo vidū medhāvī paṇḍito taṃ lobhajādibhedaṃ kammaṃ na karoti, so vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo jahe, arahattamaggavijjaṃ uppādetvā taṃ vā pana vijjaṃ uppādento sabbā duggatiyo jahati. Desanāsīsamevetaṃ, sugatiyopi pana so khīṇāsavo jahatiyeva. Yampi cetaṃ 『『tasmā lobhañca dosañcā』』ti vuttaṃ, etthāpi lobhadosasīsena lobhajañca dosajañca kammameva niddiṭṭhanti veditabbaṃ. Evaṃ suttantesupi gāthāyapi vaṭṭavivaṭṭameva kathitanti.
-
Hatthakasuttavaṇṇanā
-
Pañcame āḷaviyanti āḷaviraṭṭhe. Gomaggeti gunnaṃ gamanamagge. Paṇṇasanthareti sayaṃ patitapaṇṇasanthare. Athāti evaṃ gunnaṃ gamanamaggaṃ ujuṃ mahāpathaṃ nissāya siṃsapāvane sayaṃ patitapaṇṇāni saṅkaḍḍhitvā katasanthare sugatamahācīvaraṃ pattharitvā pallaṅkaṃ ābhujitvā nisinne tathāgate. Hatthako āḷavakoti hatthato hatthaṃ gatattā evaṃladdhanāmo āḷavako rājaputto. Etadavocāti etaṃ 『『kacci, bhante , bhagavā』』tiādivacanaṃ avoca. Kasmā pana sammāsambuddho taṃ ṭhānaṃ gantvā nisinno, kasmā rājakumāro tattha gatoti? Sammāsambuddho tāva aṭṭhuppattikāya dhammadesanāya samuṭṭhānaṃ disvā tattha nisinno, rājakumāropi pātova uṭṭhāya pañcahi upāsakasatehi parivuto buddhupaṭṭhānaṃ gacchanto mahāmaggā okkamma gopathaṃ gahetvā 『『buddhānaṃ pūjanatthāya missakamālaṃ ocinissāmī』』ti gacchanto satthāraṃ disvā upasaṅkamitvā vanditvā ekamantaṃ nisīdi, evaṃ so tattha gatoti. Sukhamasayitthāti sukhaṃ sayittha.
Antaraṭṭhakoti māghaphagguṇānaṃ antare aṭṭhadivasaparimāṇo kālo. Māghassa hi avasāne cattāro divasā, phagguṇassa ādimhi cattāroti ayaṃ 『『antaraṭṭhako』』ti vuccati. Himapātasamayoti himassa patanasamayo. Kharāti pharusā kakkhaḷā vā. Gokaṇṭakahatāti navavuṭṭhe deve gāvīnaṃ akkantakkantaṭṭhāne khurantarehi kaddamo uggantvā tiṭṭhati, so vātātapena sukkho kakacadantasadiso hoti dukkhasamphasso. Taṃ sandhāyāha – 『『gokaṇṭakahatā bhūmī』』ti. Gunnaṃ khurantarehi chinnātipi attho. Verambho vāto vāyatīti catūhi disāhi vāyanto vāto vāyati. Ekāya disāya vā dvīhi vā disāhi tīhi vā disāhi vāyanto vāto verambhoti na vuccati.
Tena hi rājakumārāti idaṃ satthā 『『ayaṃ rājakumāro lokasmiṃ neva sukhavāsino, na dukkhavāsino jānāti, jānāpessāmi na』』nti upari desanaṃ vaḍḍhento āha. Tattha yathā te khameyyāti yathā tuyhaṃ rucceyya. Idhassāti imasmiṃ loke assa. Gonakatthatoti caturaṅgulādhikalomena kāḷakojavena atthato. Paṭikatthatoti uṇṇāmayena setattharaṇena atthato. Paṭalikatthatoti ghanapupphena uṇṇāmayaattharaṇena atthato. Kadalimigapavarapaccattharaṇoti kadalimigacammamayena uttamapaccattharaṇena atthato. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbitvā karonti. Sauttaracchadoti saha uttaracchadena, upari baddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānoti sīsūpadhānañca pādūpadhānañcāti pallaṅkassa ubhato ṭhapitalohitakūpadhāno. Pajāpatiyoti bhariyāyo. Manāpenapaccupaṭṭhitā assūti manāpena upaṭṭhānavidhānena paccupaṭṭhitā bhaveyyuṃ.
Kāyikāti pañcadvārakāyaṃ khobhayamānā. Cetasikāti manodvāraṃ khobhayamānā. So rāgo tathāgatassa pahīnoti tathārūpo rāgo tathāgatassa pahīnoti attho. Yo pana tassa rāgo, na so tathāgatassa pahīno nāma. Dosamohesupi eseva nayo.
Brāhmaṇoti bāhitapāpo khīṇāsavabrāhmaṇo. Parinibbutoti kilesaparinibbānena parinibbuto . Na limpati kāmesūti vatthukāmesu ca kilesakāmesu ca taṇhādiṭṭhilepehi na limpati. Sītibhūtoti abbhantare tāpanakilesānaṃ abhāvena sītibhūto. Nirūpadhīti kilesūpadhīnaṃ abhāvena nirūpadhi. Sabbā āsattiyo chetvāti āsattiyo vuccanti taṇhāyo, tā sabbāpi rūpādīsu ārammaṇesu āsattavisattā āsattiyo chinditvā. Vineyya hadaye daranti hadayanissitaṃ darathaṃ vinayitvā vūpasametvā. Santiṃ pappuyya cetasoti cittassa kilesanibbānaṃ pāpuṇitvā. Karaṇavacanaṃ vā etaṃ 『『sabbacetaso samannāharitvā』』tiādīsu viya, cetasā nibbānaṃ pāpuṇitvāti attho.
-
Devadūtasuttavaṇṇanā
-
Chaṭṭhe devadūtānīti devadūtā. Ayaṃ panettha vacanattho – devoti maccu, tassa dūtāti devadūtā. Jiṇṇabyādhimatā hi saṃvegajananaṭṭhena 『『idāni te maccusamīpaṃ gantabba』』nti codenti viya, tasmā devadūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā 『『tvaṃ asukadivase marissasī』』ti vutte tassā vacanaṃ saddhātabbaṃ hoti; evamevaṃ jiṇṇabyādhimatāpi dissamānā 『『tvampi evaṃdhammo』』ti codenti viya, tesañca taṃ vacanaṃ anaññathābhāvitāya devatāya byākaraṇasadisameva hotīti devā viya dūtāti devadūtā. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegaṃ āpajjitvā nikkhamma pabbajiṃsu. Evaṃ visuddhidevānaṃ dūtātipi devadūtā. Idha pana liṅgavipallāsena 『『devadūtānī』』ti vuttaṃ.
Kāyenaduccaritantiādi kasmā āraddhaṃ? Devadūtānuyuñjanaṭṭhānupakkamakammadassanatthaṃ. Iminā hi kammena ayaṃ satto niraye nibbattati, atha naṃ tattha yamo rājā devadūte samanuyuñjati. Tattha kāyena duccaritaṃ caratīti kāyadvārena tividhaṃ duccaritaṃ carati. Vācāyāti vacīdvārena catubbidhaṃ duccaritaṃ carati. Manasāti manodvārena tividhaṃ duccaritaṃ carati.
Tamenaṃ, bhikkhave, nirayapālāti ettha ekacce therā 『『nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī』』ti vadanti. Taṃ 『『atthi niraye nirayapālāti, āmantā. Atthi ca kāraṇikā』』tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā atthi, evameva niraye nirayapālā atthīti. Yamassaraññoti yamarājā nāma vemānikapetarājā. Ekasmiṃ kāle dibbavimāne dibbakapparukkhadibbauyyānadibbanāṭakādisabbasampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, dhammiko rājā, na cesa ekova hoti, catūsu pana dvāresu cattāro janā honti. Amatteyyoti mātu hito matteyyo, mātari sammā paṭipannoti attho. Na matteyyoti amatteyyo, mātari micchā paṭipannoti attho. Sesapadesupi eseva nayo. Abrahmaññoti ettha ca khīṇāsavā brāhmaṇā nāma, tesu micchā paṭipanno abrahmañño nāma.
Samanuyuñjatīti anuyogavattaṃ āropento pucchati, laddhiṃ patiṭṭhāpento pana samanuggāhati nāma, kāraṇaṃ pucchanto samanubhāsati nāma. Nāddasanti attano santike pahitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati.
Atha naṃ yamo 『『nāyaṃ bhāsitassa atthaṃ sallakkhetī』』ti ñatvā atthaṃ sallakkhāpetukāmo ambhotiādimāha. Tattha jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti bhaggaṃ. Imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyaṇanti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti jarānubhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā gahitakesaṃ viya khallāṭaṃ. Khalitasiranti mahākhallāṭasīsaṃ. Valitanti sañjātavaliṃ. Tilakāhatagattanti setatilakakāḷatilakehi vikiṇṇasarīraṃ. Jarādhammoti jarāsabhāvo, aparimutto jarāya, jarā nāma mayhaṃ abbhantareyeva pavattatīti. Parato byādhidhammo maraṇadhammoti padadvayepi eseva nayo.
Paṭhamaṃ devadūtaṃ samanuyuñjitvāti ettha jarājiṇṇasatto atthato evaṃ vadati nāma – 『『passatha, bho, ahampi tumhe viya taruṇo ahosiṃ ūrubalī bāhubalī javasampanno, tassa me tā balajavasampattiyo antarahitā, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, jarāyamhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati. Iti tassā pure āgamanāva kalyāṇaṃ karothā』』ti . Tenevesa devadūto nāma jāto. Ābādhikanti bādhikaṃ. Dukkhitanti dukkhappattaṃ. Bāḷhagilānanti adhimattagilānaṃ.
Dutiyaṃ devadūtanti etthapi gilānasatto atthato evaṃ vadati nāma – 『『passatha, bho, ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato, sake muttakarīse palipanno, uṭṭhātumpi na sakkomi. Vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi byādhi āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā』』ti. Tenevesa devadūto nāma jāto.
Ekāhamatantiādīsu ekāhaṃ matassa assāti ekāhamato, taṃ ekāhamataṃ. Parato padadvayepi eseva nayo. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathākkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlo vuccati viparibhinnavaṇṇo, vinīlova vinīlako, taṃ vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Vipubbakanti vissandamānapubbakaṃ, paribhinnaṭṭhāne hi paggharitena pubbena palimakkhitanti attho.
Tatiyaṃdevadūtanti ettha matakasatto atthato evaṃ vadati nāma – 『『passatha, bho, maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvappattaṃ, maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttā. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā』』ti. Tenevassa devadūto nāma jāto.
Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhati? Yena tāva bahuṃ pāpaṃ kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpaṃ kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti na vinicchinanti. Anuvijjitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃsampadametaṃ. Parittapāpakammā hi attano dhammatāyapi saranti, sārīyamānāpi saranti.
Tattha dīghajayantadamiḷo nāma attano dhammatāya sari. So kira damiḷo sumanagirimahāvihāre ākāsacetiyaṃ rattapaṭena pūjesi, atha niraye ussadasāmante nibbatto aggijālasaddaṃ sutvāva attanā pūjitapaṭaṃ anussari, so gantvā sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi , sopi ussadasāmante nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya kusalaṃ kammaṃ saritvā sagge nibbattatīti.
Attano dhammatāya asarante pana tayo devadūte pucchati. Tattha koci paṭhamena devadūtena sarati, koci dutiyatatiyehi, koci tīhipi nassarati. Taṃ yamo rājā disvā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ tīhipi devadūtehi kusalaṃ asarante yamo sayaṃ olokento disvā – 『『nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī』』ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato . Yamo pana sayaṃ oloketvāpi apassanto – 『『mahādukkhaṃ nāma anubhavissati ayaṃ satto』』ti tuṇhī ahosi.
Tattaṃ ayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapathaviyā uttānakaṃ nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca taṃ uttānakaṃ nipajjāpetvā, evaṃ urenapi vāmapassenapi dakkhiṇapassenapi nipajjāpetvā te taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvāti jalitāya lohapathaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehassa ekapakkhacchadanamattāhi kuṭhārīhi tacchanti, lohitaṃ nadī hutvā sandati, lohapathavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhāti, mahādukkhaṃ uppajjati. Tacchantā pana suttāhataṃ karitvā dāruṃ viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppappamāṇāhi vāsīhi. Rathe yojetvāti saddhiṃ yugayottapakkharathacakkakubbarapājanehi sabbato pajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpi uddhanti supakkuthitāya ukkhaliyā pakkhittataṇḍulā viya uddhamadhotiriyañca gacchati. Mahānirayeti avīcimahānirayamhi.
Bhāgasomitoti bhāge ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti upari ayapaṭṭena chādito. Samantā yojanasataṃ, pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā taṃ samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti.
Hīnakāyūpagāti hīnaṃ kāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhiggahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti. Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sakalavaṭṭadukkhaṃ atikkantā.
-
Catumahārājasuttavaṇṇanā
-
Sattame amaccā pārisajjāti paricārikadevatā. Imaṃ lokaṃ anuvicarantīti aṭṭhamīdivase kira sakko devarājā cattāro mahārājāno āṇāpeti – 『『tātā, ajja aṭṭhamīdivase manussalokaṃ anuvicaritvā puññāni karontānaṃ nāmagottaṃ uggaṇhitvā āgacchathā』』ti. Te gantvā attano paricārake pesenti – 『『gacchatha, tātā, manussalokaṃ vicaritvā puññakārakānaṃ nāmagottāni suvaṇṇapaṭṭe likhitvā ānethā』』ti. Te tathā karonti. Tena vuttaṃ – 『『imaṃ lokaṃ anuvicarantī』』ti. Kaccibahūtiādi tesaṃ upaparikkhākāradassanatthaṃ vuttaṃ. Evaṃ upaparikkhantā hi te anuvicaranti. Tattha uposathaṃ upavasantīti māsassa aṭṭhavāre uposathaṅgāni adhiṭṭhahanti. Paṭijāgarontīti paṭijāgarauposathakammaṃ nāma karonti. Taṃ karontā ekasmiṃ addhamāse catunnaṃ uposathadivasānaṃ paccuggamanānuggamanavasena karonti. Pañcamīuposathaṃ paccuggacchantā catutthiyaṃ uposathikā honti, anugacchantā chaṭṭhiyaṃ. Aṭṭhamīuposathaṃ paccuggacchantā sattamiyaṃ, anugacchantā navamiyaṃ. Cātuddasiṃ paccuggacchantā terasiyaṃ, pannarasīuposathaṃ anugacchantā pāṭipade uposathikā honti. Puññāni karontīti saraṇagamananiccasīlapupphapūjādhammassavanapadīpasahassaāropanavihārakaraṇādīni nānappakārāni puññāni karonti. Te evaṃ anuvicaritvā puññakammakārakānaṃ nāmagottāni sovaṇṇamaye paṭṭe likhitvā āharitvā catunnaṃ mahārājānaṃ denti. Puttā imaṃ lokaṃ anuvicarantīti catūhi mahārājehi purimanayeneva pahitattā anuvicaranti. Tadahūti taṃdivasaṃ. Uposatheti uposathadivase.
Sace, bhikkhave, appakā hontīti catunnaṃ mahārājānaṃ amaccā pārisajjā tā tā gāmanigamarājadhāniyo upasaṅkamanti, tato taṃ upanissāya adhivatthā devatā 『『mahārājānaṃ amaccā āgatā』』ti paṇṇākāraṃ gahetvā tesaṃ santikaṃ gacchanti. Te paṇṇākāraṃ gahetvā 『『kacci nu kho mārisā bahū manussā matteyyā』』ti vuttanayena manussānaṃ puññapaṭipattiṃ pucchitvā 『『āma, mārisa, imasmiṃ gāme asuko ca asuko ca puññāni karontī』』ti vutte tesaṃ nāmagottaṃ likhitvā aññattha gacchanti. Atha cātuddasiyaṃ catunnaṃ mahārājānaṃ puttāpi tameva suvaṇṇapaṭṭaṃ gahetvā teneva nayena anuvicarantā nāmagottāni likhanti. Tadahuposathe pannarase cattāropi mahārājāno teneva nayena tasmiṃyeva suvaṇṇapaṭṭe nāmagottāni likhanti. Te suvaṇṇapaṭṭaparimāṇeneva – 『『imasmiṃ kāle manussā appakā, imasmiṃ kāle bahukā』』ti jānanti. Taṃ sandhāya 『『sace, bhikkhave, appakā honti manussā』』tiādi vuttaṃ. Devānaṃ tāvatiṃsānanti paṭhamaṃ abhinibbatte tettiṃsa devaputte upādāya evaṃladdhanāmānaṃ. Tesaṃ pana uppattikathā dīghanikāye sakkapañhasuttavaṇṇanāya vitthāritā. Tenāti tena ārocanena, tena vā puññakārakānaṃ appakabhāvena. Dibbā vata, bho, kāyā parihāyissantīti navanavānaṃ devaputtānaṃ apātubhāvena devakāyā parihāyissanti, ramaṇīyaṃ dasayojanasahassaṃ devanagaraṃ suññaṃ bhavissati. Paripūrissanti asurakāyāti cattāro apāyā paripūrissanti. Iminā 『『mayaṃ paripuṇṇe devanagare devasaṅghamajjhe nakkhattaṃ kīḷituṃ na labhissāmā』』ti anattamanā honti. Sukkapakkhepi imināva upāyena attho veditabbo.
Bhūtapubbaṃ, bhikkhave, sakko devānamindoti attano sakkadevarājakālaṃ sandhāya katheti. Ekassa vā sakkassa ajjhāsayaṃ gahetvā kathetīti vuttaṃ. Anunayamānoti anubodhayamāno. Tāyaṃ velāyanti tasmiṃ kāle.
Pāṭihāriyapakkhañcāti ettha pāṭihāriyapakkho nāma antovasse temāsaṃ nibaddhuposatho, taṃ asakkontassa dvinnaṃ pavāraṇānaṃ antare ekamāsaṃ nibaddhuposatho, tampi asakkontassa paṭhamapavāraṇato paṭṭhāya eko addhamāso pāṭihāriyapakkhoyeva nāma. Aṭṭhaṅgasusamāgatanti aṭṭhahi guṇaṅgehi samannāgataṃ. Yopissamādiso naroti yopi satto mādiso bhaveyya. Sakkopi kira vuttappakārassa uposathakammassa guṇaṃ jānitvā dve devalokasampattiyo pahāya māsassa aṭṭha vāre uposathaṃ upavasati. Tasmā evamāha. Aparo nayo – yopissa mādiso naroti yopi satto mādiso assa, mayā pattaṃ sampattiṃ pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena sakkasampattiṃ pāpuṇitunti ayamettha adhippāyo.
Vusitavāti vutthavāso. Katakaraṇīyoti catūhi maggehi kattabbakiccaṃ katvā ṭhito. Ohitabhāroti khandhabhārakilesabhāraabhisaṅkhārabhāre otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ anuppatto. Parikkhīṇabhavasaṃyojanoti yena saṃyojanena baddho bhavesu ākaḍḍhīyati, tassa khīṇattā parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti hetunā nayena kāraṇena jānitvā vimutto. Kallaṃ vacanāyāti yuttaṃ vattuṃ.
Yopissa mādiso naroti yopi mādiso khīṇāsavo assa, sopi evarūpaṃ uposathaṃ upavaseyyāti uposathakammassa guṇaṃ jānanto evaṃ vadeyya. Aparo nayo yopissa mādiso naroti yopi satto mādiso assa, mayā pattaṃ sampattiṃ pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena khīṇāsavasampattiṃ pāpuṇitunti ayamettha adhippāyo. Aṭṭhamaṃ uttānatthameva.
-
Sukhumālasuttavaṇṇanā
-
Navame sukhumāloti niddukkho. Paramasukhumāloti paramaniddukkho. Accantasukhumāloti satataniddukkho. Imaṃ bhagavā kapilapure nibbattakālato paṭṭhāya niddukkhabhāvaṃ gahetvā āha, cariyakāle pana tena anubhūtadukkhassa anto natthīti. Ekatthāti ekissā pokkharaṇiyā. Uppalaṃ vappatīti uppalaṃ ropeti. Sā nīluppalavanasañchannā hoti. Padumanti paṇḍarapadumaṃ. Puṇḍarīkanti rattapadumaṃ. Evaṃ itarāpi dve padumapuṇḍarīkavanehi sañchannā honti. Bodhisattassa kira sattaṭṭhavassikakāle rājā amacce pucchi – 『『taruṇadārakā katarakīḷikaṃ piyāyantī』』ti? Udakakīḷikaṃ devāti. Tato rājā kuddālakammakārake sannipātetvā pokkharaṇiṭṭhānāni gaṇhāpesi. Atha sakko devarājā āvajjento taṃ pavattiṃ ñatvā – 『『na yutto mahāsattassa mānusakaparibhogo, dibbaparibhogo yutto』』ti vissakammaṃ āmantetvā – 『『gaccha, tāta, mahāsattassa kīḷābhūmiyaṃ pokkharaṇiyo māpehī』』ti āha. Kīdisā hontu , devāti? Apagatakalalakaddamā hontu vippakiṇṇamaṇimuttapavāḷikā sattaratanamayapākāraparikkhittā pavāḷamayauṇhīsehi maṇimayasopānabāhukehi suvaṇṇarajatamaṇimayaphalakehi sopānehi samannāgatā. Suvaṇṇarajatamaṇipavāḷamayā cettha nāvā hontu, suvaṇṇanāvāya rajatapallaṅko hotu, rajatanāvāya suvaṇṇapallaṅko, maṇināvāya pavāḷapallaṅko, pavāḷanāvāya maṇipallaṅko, suvaṇṇarajatamaṇipavāḷamayāva udakasecananāḷikā hontu, pañcavaṇṇehi ca padumehi sañchannā hontūti. 『『Sādhu, devā』』ti vissakammadevaputto sakkassa paṭissutvā rattibhāge otaritvā rañño gāhāpitapokkharaṇiṭṭhānesuyeva teneva niyāmena pokkharaṇiyo māpesi.
Nanu cetā apagatakalalakaddamā, kathamettha padumāni pupphiṃsūti? So kira tāsu pokkharaṇīsu tattha tattha suvaṇṇarajatamaṇipavāḷamayā khuddakanāvāyo māpetvā 『『etā kalalakaddamapūritā ca hontu, pañcavaṇṇāni cettha padumāni pupphantū』』ti adhiṭṭhāsi. Evaṃ pañcavaṇṇāni padumāni pupphiṃsu, reṇuvaṭṭiyo uggantvā udakapiṭṭhaṃ ajjhottharitvā vicaranti. Pañcavidhā bhamaragaṇā upakūjantā vicaranti. Evaṃ tā māpetvā vissakammo devapurameva gato. Tato vibhātāya rattiyā mahājano disvā 『『mahāpurissassa māpitā bhavissantī』』ti gantvā rañño ārocesi. Rājā mahājanaparivāro gantvā pokkharaṇiyo disvā 『『mama puttassa puññiddhiyā devatāhi māpitā bhavissantī』』ti attamano ahosi. Tato paṭṭhāya mahāpuriso udakakīḷikaṃ agamāsi.
Yāvadeva mamatthāyāti ettha yāvadevāti payojanāvadhiniyāmavacanaṃ, yāva mameva atthāya, natthettha aññaṃ kāraṇanti attho. Na kho panassāhanti na kho panassa ahaṃ. Akāsikaṃ candananti asaṇhaṃ candanaṃ. Kāsikaṃ, bhikkhave, su me taṃ veṭhananti, bhikkhave, veṭhanampi me kāsikaṃ hoti. Ettha hi suiti ca tanti ca nipātamattaṃ, meti sāmivacanaṃ. Veṭhanampi me saṇhameva hotīti dasseti. Kāsikā kañcukāti pārupanakañcukopi saṇhakañcukova. Setacchattaṃ dhārīyatīti mānusakasetacchattampi dibbasetacchattampi uparidhāritameva hoti. Mā naṃ phusi sītaṃ vāti mā etaṃ bodhisattaṃ sītaṃ vā uṇhādīsu vā aññataraṃ phusatūti attho.
Tayopāsādā ahesunti bodhisatte kira soḷasavassuddesike jāte suddhodanamahārājā 『『puttassa vasanakapāsāde kāressāmī』』ti vaḍḍhakino sannipātāpetvā bhaddakena nakkhattamuhuttena navabhūmikataparikammaṃ kāretvā tayo pāsāde kārāpesi. Te sandhāyetaṃ vuttaṃ. Hemantikotiādīsu yattha sukhaṃ hemante vasituṃ, ayaṃ hemantiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho – hemante vāso hemantaṃ, hemantaṃ arahatīti hemantiko. Itaresupi eseva nayo.
Tattha hemantiko pāsādo navabhūmako ahosi, bhūmiyo panassa uṇhautuggāhāpanatthāya nīcā ahesuṃ. Tattha dvāravātapānāni suphusitakavāṭāni ahesuṃ nibbivarāni. Cittakammampi karontā tattha tattha pajjalite aggikkhandheyeva akaṃsu. Bhūmattharaṇaṃ panettha kambalamayaṃ, tathā sāṇivitānanivāsanapārupanaveṭhanāni. Vātapānāni uṇhaggāhāpanatthaṃ divā vivaṭāni rattiṃ pihitāni honti.
Gimhiko pana pañcabhūmako ahosi. Sītautuggāhāpanatthaṃ panettha bhūmiyo uccā asambādhā ahesuṃ. Dvāravātapānāni nātiphusitāni savivarāni sajālāni ahesuṃ. Cittakamme uppalāni padumāni puṇḍarīkāniyeva akaṃsu. Bhūmattharaṇaṃ panettha dukūlamayaṃ, tathā sāṇivitānanivāsanapārupanaveṭhanāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti. Antopāsāde tattha tattha kalalapūrā doṇiyo ṭhapetvā pañcavaṇṇāni padumāni ropayiṃsu. Pāsādamatthake sukkhamahiṃsacammaṃ bandhitvā yantaṃ parivattetvā yāva chadanapiṭṭhiyā pāsāṇe āropetvā tasmiṃ vissajjenti. Tesaṃ camme pavaṭṭantānaṃ saddo meghagajjitaṃ viya hoti. Dvāravātapānāni panettha divā pihitāni honti rattiṃ vivaṭāni.
Vassiko sattabhūmako ahosi. Bhūmiyo panettha dvinnampi utūnaṃ gāhāpanatthāya nātiuccā nātinīcā akaṃsu. Ekaccāni dvāravātapānāni suphusitāni, ekaccāni savivarāni. Tattha cittakammampi kesuci ṭhānesu pajjalitaaggikkhandhavasena, kesuci jātassaravasena kataṃ. Bhūmattharaṇādīni panettha kambaladukūlavasena ubhayamissakāni. Ekacce dvāravātapānā rattiṃ vivaṭā divā pihitā, ekacce divā vivaṭā rattiṃ pihitā. Tayopi pāsādā ubbedhena samappamāṇā. Bhūmikāsu pana nānattaṃ ahosi.
Evaṃ niṭṭhitesu pāsādesu rājā cintesi – 『『putto me vayappatto, chattamassa ussāpetvā rajjasiriṃ passissāmī』』ti. So sākiyānaṃ paṇṇāni pahiṇi – 『『putto me vayappatto, rajje naṃ patiṭṭhāpessāmi, sabbe attano attano gehesu vayappattā, dārikā imaṃ gehaṃ pesentū』』ti. Te sāsanaṃ sutvā – 『『kumāro kevalaṃ dassanakkhamo rūpasampanno, na kiñci sippaṃ jānāti, dārabharaṇaṃ kātuṃ na sakkhissati, na mayaṃ dhītaro dassāmā』』ti āhaṃsu. Rājā taṃ pavattiṃ sutvā puttassa santikaṃ gantvā ārocesi. Bodhisatto 『『kiṃ sippaṃ dassetuṃ vaṭṭati, tātā』』ti āha. Sahassathāmadhanuṃ āropetuṃ vaṭṭati, tātāti. Tena hi āharāpethāti. Rājā āharāpetvā adāsi. Dhanuṃ purisasahassaṃ āropeti, purisasahassaṃ oropeti. Mahāpuriso dhanuṃ āharāpetvā pallaṅke nisinnova jiyaṃ pādaṅguṭṭhake veṭhetvā kaḍḍhanto pādaṅguṭṭhakeneva dhanuṃ āropetvā vāmena hatthena daṇḍe gahetvā dakkhiṇena hatthena kaḍḍhitvā jiyaṃ pothesi. Sakalanagaraṃ uppatanākārappattaṃ ahosi. 『『Kiṃ saddo eso』』ti ca vutte 『『devo gajjatī』』ti āhaṃsu. Athaññe 『『tumhe na jānātha, na devo gajjati, aṅgīrasassa kumārassa sahassathāmadhanuṃ āropetvā jiyaṃ pothentassa jiyappahārasaddo eso』』ti āhaṃsu. Sākiyā tāvatakeneva āraddhacittā ahesuṃ.
Mahāpuriso 『『aññaṃ kiṃ kātuṃ vaṭṭatī』』ti āha. Aṭṭhaṅgulamattabahalaṃ ayopaṭṭaṃ kaṇḍena vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā 『『aññaṃ kiṃ kātuṃ vaṭṭatī』』ti āha. Caturaṅgulabahalaṃ asanaphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā 『『aññaṃ kiṃ kātuṃ vaṭṭatī』』ti āha. Vidatthibahalaṃ udumbaraphalakaṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā 『『aññaṃ kiṃ kātuṃ vaṭṭatī』』ti. Yante baddhaṃ phalakasataṃ vinivijjhituṃ vaṭṭatīti. Taṃ vinivijjhitvā 『『aññaṃ kiṃ kātuṃ vaṭṭatī』』ti āha. Saṭṭhipaṭalaṃ sukkhamahiṃsacammaṃ vinivijjhituṃ vaṭṭatīti. Tampi vinivijjhitvā 『『aññaṃ kiṃ kātuṃ vaṭṭatī』』ti āha. Tato vālikasakaṭādīni ācikkhiṃsu. Mahāsatto vālikasakaṭampi palālasakaṭampi vinivijjhitvā udake ekusabhappamāṇaṃ kaṇḍaṃ pesesi, thale aṭṭhausabhappamāṇaṃ. Atha naṃ 『『idāni vātiṅgaṇasaññāya vālaṃ vijjhituṃ vaṭṭatī』』ti āhaṃsu. Tena hi bandhāpethāti. Saddantare bajjhatu, tātāti. Purato gacchantu, gāvutantare bandhantūti. Purato gacchantu, addhayojane bandhantūti . Purato gacchantu yojane bandhantūti. Bandhāpetha, tātāti yojanamatthake vātiṅgaṇasaññāya vālaṃ bandhāpetvā rattandhakāre meghapaṭalacchannāsu disāsu kaṇḍaṃ khipi, taṃ gantvā yojanamatthake vālaṃ phāletvā pathaviṃ pāvisi. Na kevalañca ettakameva, taṃ divasaṃ pana mahāsatto loke vattamānasippaṃ sabbameva sandassesi. Sakyarājāno attano attano dhītaro alaṅkaritvā pesayiṃsu, cattālīsasahassanāṭakitthiyo ahesuṃ. Mahāpuriso tīsu pāsādesu devo maññe paricārento mahāsampattiṃ anubhavati.
Nippurisehīti purisavirahitehi. Na kevalaṃ cettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva. Dovārikāpi itthiyova, nhāpanādiparikammakarāpi itthiyova . Rājā kira 『『tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī』』ti sabbakiccesu itthiyova ṭhapesi. Paricārayamānoti modamāno. Na heṭṭhāpāsādaṃ orohāmīti pāsādato heṭṭhā na otarāmi. Iti maṃ cattāro māse añño sikhābaddho puriso nāma passituṃ nālattha. Yathāti yena niyāmena. Dāsakammakaraporisassāti dāsānañceva devasikabhattavetanābhatānaṃ kammakarānañca nissāya jīvamānapurisānañca. Kaṇājakanti sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ.
Evarūpāya iddhiyāti evaṃjātikāya puññiddhiyā samannāgatassa. Evarūpena ca sukhumālenāti evaṃjātikena ca niddukkhabhāvena. Sokhumālenātipi pāṭho. Evaṃ tathāgato ettakena ṭhānena attano sirisampattiṃ kathesi. Kathento ca na uppilāvitabhāvatthaṃ kathesi, 『『evarūpāyapi pana sampattiyā ṭhito pamādaṃ akatvā appamattova ahosi』』nti appamādalakkhaṇasseva dīpanatthaṃ kathesi. Teneva assutavā kho puthujjanotiādimāha. Tattha paranti parapuggalaṃ. Jiṇṇanti jarājiṇṇaṃ. Aṭṭīyatīti aṭṭo pīḷito hoti. Harāyatīti hiriṃ karoti lajjati. Jigucchatīti asuciṃ viya disvā jigucchaṃ uppādeti. Attānaṃyeva atisitvāti jarādhammampi samānaṃ attānaṃ atikkamitvā aṭṭīyati harāyatīti attho. Jarādhammoti jarāsabhāvo. Jaraṃ anatītoti jaraṃ anatikkanto, anto jarāya vattāmi. Iti paṭisañcikkhatoti evaṃ paccavekkhantassa. Yobbanamadoti yobbanaṃ nissāya uppajjanako mānamado. Sabbasopahīyīti sabbākārena pahīno. Maggena pahīnasadiso katvā dassito. Na panesa maggena pahīno, paṭisaṅkhānena pahīnova kathitoti veditabbo. Bodhisattassa hi devatā jarāpattaṃ dassesuṃ. Tato paṭṭhāya yāva arahattā antarā mahāsattassa yobbanamado nāma na uppajjati. Sesapadadvayepi eseva nayo. Ettha pana ārogyamadoti ahaṃ nirogoti ārogyaṃ nissāya uppajjanako mānamado. Jīvitamadoti ahaṃ ciraṃ jīvīti taṃ nissāya uppajjanako mānamado. Sikkhaṃ paccakkhāyāti sikkhaṃ paṭikkhipitvā. Hīnāyāvattatīti hīnāya lāmakāya gihibhāvāya āvattati.
Yathādhammāti byādhiādīhi yathāsabhāvā. Tathāsantāti yathā santā eva aviparītabyādhiādisabhāvāva hutvāti attho. Jigucchantīti parapuggalaṃ jigucchanti. Mama evaṃ vihārinoti mayhaṃ evaṃ jigucchāvihārena viharantassa evaṃ jigucchanaṃ nappatirūpaṃ bhaveyya nānucchavikaṃ. Sohaṃ evaṃ viharantoti so ahaṃ evaṃ paraṃ jigucchamāno viharanto, evaṃ vā iminā paṭisaṅkhānavihārena viharanto. Ñatvā dhammaṃ nirūpadhinti sabbūpadhivirahitaṃ nibbānadhammaṃ ñatvā. Sabbe made abhibhosmīti sabbe tayopi made abhibhaviṃ samatikkamiṃ. Nekkhamme daṭṭhu khematanti nibbāne khemabhāvaṃ disvā. Nekkhammaṃ daṭṭhu khematotipi pāṭho, nibbānaṃ khemato disvāti attho. Tassame ahu ussāhoti tassa mayhaṃ taṃ nekkhammasaṅkhātaṃ nibbānaṃ abhipassantassa ussāho ahu, vāyāmo ahosīti attho. Nāhaṃbhabbo etarahi, kāmāni paṭisevitunti ahaṃ dāni duvidhepi kāme paṭisevituṃ abhabbo. Anivatti bhavissāmīti pabbajjato ca sabbaññutaññāṇato ca na nivattissāmi, anivattako bhavissāmi. Brahmacariyaparāyaṇoti maggabrahmacariyaparāyaṇo jātosmīti attho. Iti imāhi gāthāhi mahābodhipallaṅke attano āgamanīyavīriyaṃ kathesi.
-
Ādhipateyyasuttavaṇṇanā
-
Dasame ādhipateyyānīti jeṭṭhakakāraṇato nibbattāni. Attādhipateyyantiādīsu attānaṃ jeṭṭhakaṃ katvā nibbattitaṃ guṇajātaṃ attādhipateyyaṃ. Lokaṃ jeṭṭhakaṃ katvā nibbattitaṃ lokādhipateyyaṃ. Navavidhaṃ lokuttaradhammaṃ jeṭṭhakaṃ katvā nibbattitaṃ dhammādhipateyyaṃ. Na iti bhavābhavahetūti iti bhavo, iti bhavoti evaṃ āyatiṃ, na tassa tassa sampattibhavassa hetu. Otiṇṇoti anupaviṭṭho. Yassa hi jāti antopaviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Kevalassa dukkhakkhandhassāti sakalassa vaṭṭadukkharāsissa. Antakiriyāpaññāyethāti antakaraṇaṃ paricchedaparivaṭumakaraṇaṃ paññāyeyya. Ohāyāti pahāya. Pāpiṭṭhatareti lāmakatare. Āraddhanti paggahitaṃ paripuṇṇaṃ, āraddhattāva asallīnaṃ. Upaṭṭhitāti catusatipaṭṭhānavasena upaṭṭhitā. Upaṭṭhitattāva asammuṭṭhā. Passaddho kāyoti nāmakāyo ca karajakāyo ca passaddho vūpasantadaratho. Passaddhattāva asāraddho. Samāhitaṃ cittanti ārammaṇe cittaṃ sammā āhitaṃ suṭṭhu ṭhapitaṃ. Sammā āhitattāva ekaggaṃ. Adhipatiṃ karitvāti jeṭṭhakaṃ katvā. Suddhaṃattānaṃ pariharatīti suddhaṃ nimmalaṃ katvā attānaṃ pariharati paṭijaggati, gopāyatīti attho. Ayañca yāva arahattamaggā pariyāyena suddhamattānaṃ pariharati nāma, phalappattova pana nippariyāyena suddhamattānaṃ pariharati.
Svākkhātotiādīni visuddhimagge (visuddhi. 1.147) vitthāritāni. Jānaṃ passaṃ viharantīti taṃ dhammaṃ jānantā passantā viharanti. Imāni kho, bhikkhave, tīṇi ādhipateyyānīti ettāvatā tīṇi ādhipateyyāni lokiyalokuttaramissakāni kathitāni.
Pakubbatoti karontassa. Attā te purisa jānāti, saccaṃ vā yadi vā musāti yaṃ tvaṃ karosi, taṃ yadi vā yathāsabhāvaṃ yadi vā no yathāsabhāvanti tava attāva jānāti. Iminā ca kāraṇena veditabbaṃ 『『pāpakammaṃ karontassa loke paṭicchannaṭṭhānaṃ nāma natthī』』ti. Kalyāṇanti sundaraṃ. Atimaññasīti atikkamitvā maññasi. Attānaṃ parigūhasīti yathā me attāpi na jānāti, evaṃ naṃ parigūhāmīti vāyamasi. Attādhipateyyakoti attajeṭṭhako. Lokādhipoti lokajeṭṭhako. Nipakoti paññavā. Jhāyīti jhāyanto. Dhammādhipoti dhammajeṭṭhako. Saccaparakkamoti thiraparakkamo bhūtaparakkamo. Pasayha māranti māraṃ pasahitvā. Abhibhuyya antakanti idaṃ tasseva vevacanaṃ. Yo ca phusī jātikkhayaṃ padhānavāti yo jhāyī padhānavā māraṃ abhibhavitvā jātikkhayaṃ arahattaṃ phusi. Sotādisoti so tathāvidho tathāsaṇṭhito. Lokavidūti tayo loke vidite pākaṭe katvā ṭhito. Sumedhoti supañño. Sabbesu dhammesu atammayo munīti sabbe tebhūmakadhamme taṇhāsaṅkhātāya tammayatāya abhāvena atammayo khīṇāsavamuni kadāci katthaci na hīyati na parihīyatīti vuttaṃ hotīti.
Devadūtavaggo catuttho.
-
Cūḷavaggo
-
Sammukhībhāvasuttavaṇṇanā
-
Pañcamassa paṭhame sammukhībhāvāti sammukhībhāvena, vijjamānatāyāti attho. Pasavatīti paṭilabhati. Saddhāya sammukhībhāvāti yadi hi saddhā na bhaveyya, deyyadhammo na bhaveyya, dakkhiṇeyyasaṅkhātā paṭiggāhakapuggalā na bhaveyyuṃ, kathaṃ puññakammaṃ kareyya. Tesaṃ pana sammukhībhāvena sakkā kātunti tasmā 『『saddhāya sammukhībhāvā』』tiādimāha. Ettha ca dve dhammā sulabhā deyyadhammā ceva dakkhiṇeyyā ca, saddhā pana dullabhā. Puthujjanassa hi saddhā athāvarā padavārena nānā hoti, teneva mahāmoggallānasadisopi aggasāvako pāṭibhogo bhavituṃ asakkonto āha – 『『dvinnaṃ kho te ahaṃ, āvuso, dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca, saddhāya pana tvaṃyeva pāṭibhogo』』ti (udā. 18).
-
Tiṭhānasuttavaṇṇanā
-
Dutiye vigatamalamaccherenāti vigatamacchariyamalena. Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti dhotahattho. Assaddho hi satakkhattuṃ hatthe dhovitvāpi malinahatthova hoti, saddho pana dānābhiratattā malinahatthopi dhotahatthova. Vossaggaratoti vossaggasaṅkhāte dāne rato. Yācayogoti yācituṃ yutto, yācakehi vā yogo assātipi yācayogo. Dānasaṃvibhāgaratoti dānaṃ dadanto saṃvibhāgañca karonto dānasaṃvibhāgarato nāma hoti.
Dassanakāmo sīlavatanti dasapi yojanāni vīsampi tiṃsampi yojanasatampi gantvā sīlasampanne daṭṭhukāmo hoti pāṭaliputtakabrāhmaṇo viya saddhātissamahārājā viya ca. Pāṭaliputtassa kira nagaradvāre sālāya nisinnā dve brāhmaṇā kāḷavallimaṇḍapavāsimahānāgattherassa guṇakathaṃ sutvā 『『amhehi taṃ bhikkhuṃ daṭṭhuṃ vaṭṭatī』』ti dvepi janā nikkhamiṃsu. Eko antarāmagge kālamakāsi. Eko samuddatīraṃ patvā nāvāya mahātitthapaṭṭane oruyha anurādhapuraṃ āgantvā 『『kāḷavallimaṇḍapo kuhi』』nti pucchi. Rohaṇajanapadeti. So anupubbena therassa vasanaṭṭhānaṃ patvā cūḷanagaragāme dhuraghare nivāsaṃ gahetvā therassa āhāraṃ sampādetvā pātova vuṭṭhāya therassa vasanaṭṭhānaṃ pucchitvā gantvā janapariyante ṭhito theraṃ dūratova āgacchantaṃ disvā sakiṃ tattheva ṭhito vanditvā puna upasaṅkamitvā gopphakesu daḷhaṃ gahetvā vandanto 『『uccā, bhante, tumhe』』ti āha. Thero ca nātiucco nātirasso pamāṇayuttova, tena naṃ puna āha – 『『nātiuccā tumhe, tumhākaṃ pana guṇā mecakavaṇṇassa samuddassa matthakena gantvā sakalajambudīpatalaṃ ajjhottharitvā gatā, ahampi pāṭaliputtanagaradvāre nisinno tumhākaṃ guṇakathaṃ assosi』』nti. So therassa bhikkhāhāraṃ datvā attano ticīvaraṃ paṭiyādetvā therassa santike pabbajitvā tassovāde patiṭṭhāya katipāheneva arahattaṃ pāpuṇi.
Saddhātissamahārājāpi, 『『bhante, mayhaṃ vanditabbayuttakaṃ ekaṃ ayyaṃ ācikkhathā』』ti pucchi. Bhikkhū 『『maṅgalavāsī kuṭṭatissatthero』』ti āhaṃsu. Rājā mahāparivārena pañcayojanamaggaṃ agamāsi. Thero 『『kiṃ saddo eso, āvuso』』ti bhikkhusaṅghaṃ pucchi. 『『Rājā, bhante, tumhākaṃ dassanatthāya āgato』』ti. Thero cintesi – 『『kiṃ mayhaṃ mahallakakāle rājagehe kamma』』nti divāṭṭhāne mañce nipajjitvā bhūmiyaṃ lekhaṃ likhanto acchi. Rājā 『『kahaṃ thero』』ti pucchitvā 『『divāṭṭhāne』』ti sutvā tattha gacchanto theraṃ bhūmiyaṃ lekhaṃ likhantaṃ disvā 『『khīṇāsavassa nāma hatthakukkuccaṃ natthi, nāyaṃ khīṇāsavo』』ti avanditvāva nivatti. Bhikkhusaṅgho theraṃ āha – 『『bhante, evaṃvidhassa saddhassa pasannassa rañño kasmā vippaṭisāraṃ karitthā』』ti. 『『Āvuso, rañño pasādarakkhanaṃ na tumhākaṃ bhāro, mahallakattherassa bhāro』』ti vatvā aparabhāge anupādisesāya nibbānadhātuyā parinibbāyanto bhikkhusaṅghaṃ āha – 『『mayhaṃ kūṭāgāramhi aññampi pallaṅkaṃ attharathā』』ti. Tasmiṃ atthate thero – 『『idaṃ kūṭāgāraṃ antare appatiṭṭhahitvā raññā diṭṭhakāleyeva bhūmiyaṃ patiṭṭhātū』』ti adhiṭṭhahitvā parinibbāyi. Kūṭāgāraṃ pañcayojanamaggaṃ ākāsena agamāsi. Pañcayojanamagge dhajaṃ dhāretuṃ samatthā rukkhā dhajapaggahitāva ahesuṃ. Gacchāpi gumbāpi sabbe kūṭāgārābhimukhā hutvā aṭṭhaṃsu.
Raññopi paṇṇaṃ pahiṇiṃsu 『『thero parinibbuto, kūṭāgāraṃ ākāsena āgacchatī』』ti. Rājā na saddahi. Kūṭāgāraṃ ākāsena gantvā thūpārāmaṃ padakkhiṇaṃ katvā silācetiyaṭṭhānaṃ agamāsi. Cetiyaṃ saha vatthunā uppatitvā kūṭāgāramatthake aṭṭhāsi, sādhukārasahassāni pavattiṃsu . Tasmiṃ khaṇe mahābyagghatthero nāma lohapāsāde sattamakūṭāgāre nisinno bhikkhūnaṃ vinayakammaṃ karonto taṃ saddaṃ sutvā 『『kiṃ saddo eso』』ti paṭipucchi. Bhante, maṅgalavāsī kuṭṭatissatthero parinibbuto, kūṭāgāraṃ pañcayojanamaggaṃ ākāsena āgataṃ, tattha so sādhukārasaddoti. Āvuso, puññavante nissāya sakkāraṃ labhissāmāti antevāsike khamāpetvā ākāseneva āgantvā taṃ kūṭāgāraṃ pavisitvā dutiyamañce nisīditvā anupādisesāya nibbānadhātuyā parinibbāyi. Rājā gandhapupphacuṇṇāni ādāya gantvā ākāse ṭhitaṃ kūṭāgāraṃ disvā kūṭāgāraṃ pūjesi. Tasmiṃ khaṇe kūṭāgāraṃ otaritvā pathaviyaṃ patiṭṭhitaṃ. Rājā mahāsakkārena sarīrakiccaṃ kāretvā dhātuyo gahetvā cetiyaṃ akāsi. Evarūpā sīlavantānaṃ dassanakāmā nāma honti.
Saddhammaṃ sotumicchatīti tathāgatappaveditaṃ saddhammaṃ sotukāmo hoti piṇḍapātikattherādayo viya. Gaṅgāvanavāliaṅgaṇamhi kira tiṃsa bhikkhū vassaṃ upagatā anvaddhamāsaṃ uposathadivase catupaccayasantosabhāvanārāmamahāariyavaṃsañca (a. ni. 4.28) kathenti. Eko piṇḍapātikatthero pacchābhāgena āgantvā paṭicchannaṭṭhāne nisīdi. Atha naṃ eko gonaso jaṅghapiṇḍimaṃsaṃ saṇḍāsena gaṇhanto viya ḍaṃsi. Thero olokento gonasaṃ disvā 『『ajja dhammassavanantarāyaṃ na karissāmī』』ti gonasaṃ gahetvā thavikāya pakkhipitvā thavikāmukhaṃ bandhitvā avidūre ṭhāne ṭhapetvā dhammaṃ suṇantova nisīdi. Aruṇuggamanañca visaṃ vikkhambhetvā therassa tiṇṇaṃ phalānaṃ pāpuṇanañca visassa daṭṭhaṭṭhāneneva otaritvā pathavipavisanañca dhammakathikattherassa dhammakathāniṭṭhāpanañca ekakkhaṇeyeva ahosi. Tato thero āha – 『『āvuso eko me coro gahito』』ti thavikaṃ muñcitvā gonasaṃ vissajjesi. Bhikkhū disvā 『『kāya velāya daṭṭhattha, bhante』』ti pucchiṃsu. Hiyyo sāyanhasamaye, āvusoti. Kasmā, bhante, evaṃ bhāriyaṃ kammaṃ karitthāti. Āvuso, sacāhaṃ dīghajātikena daṭṭhoti vadeyyaṃ, nayimaṃ ettakaṃ ānisaṃsaṃ labheyyanti. Idaṃ tāva piṇḍapātikattherassa vatthu.
Dīghavāpiyampi 『『mahājātakabhāṇakatthero gāthāsahassaṃ mahāvessantaraṃ kathessatī』』ti tissamahāgāme tissamahāvihāravāsī eko daharo sutvā tato nikkhamitvā ekāheneva navayojanamaggaṃ āgato. Tasmiṃyeva khaṇe thero dhammakathaṃ ārabhi. Daharo dūramaggāgamanena sañjātakāyadarathattā paṭṭhānagāthāya saddhiṃ avasānagāthaṃyeva vavatthapesi. Tato therassa 『『idamavocā』』ti vatvā uṭṭhāya gamanakāle 『『mayhaṃ āgamanakammaṃ moghaṃ jāta』』nti rodamāno aṭṭhāsi. Eko manusso taṃ kathaṃ sutvā gantvā therassa ārocesi, 『『bhante, 『tumhākaṃ dhammakathaṃ sossāmī』ti eko daharabhikkhu tissamahāvihārā āgato, so 『kāyadarathabhāvena me āgamanaṃ moghaṃ jāta』nti rodamāno ṭhito』』ti. Gacchatha saññāpetha naṃ 『『puna sve kathessāmā』』ti. So punadivase therassa dhammakathaṃ sutvā sotāpattiphalaṃ pāpuṇi.
Aparāpi ullakolikaṇṇivāsikā ekā itthī puttakaṃ pāyamānā 『『dīghabhāṇakamahāabhayatthero nāma ariyavaṃsapaṭipadaṃ kathetī』』ti sutvā pañcayojanamaggaṃ gantvā divākathikattherassa nisinnakāleyeva vihāraṃ pavisitvā bhūmiyaṃ puttaṃ nipajjāpetvā divākathikattherassa ṭhitakāva dhammaṃ assosi. Sarabhāṇake there uṭṭhite dīghabhāṇakamahāabhayatthero catupaccayasantosabhāvanārāmamahāariyavaṃsaṃ ārabhi. Sā ṭhitakāva paggaṇhāti. Thero tayo eva paccaye kathetvā uṭṭhānākāraṃ akāsi. Sā upāsikā āha – 『『ayyo, 『ariyavaṃsaṃ kathessāmī』ti siniddhabhojanaṃ bhuñjitvā madhurapānakaṃ pivitvā yaṭṭhimadhukatelādīhi bhesajjaṃ katvā kathetuṃ yuttaṭṭhāneyeva uṭṭhahatī』』ti. Thero 『『sādhu, bhaginī』』ti vatvā upari bhāvanārāmaṃ paṭṭhapesi. Aruṇuggamanañca therassa 『『idamavocā』』ti vacanañca upāsikāya sotāpattiphaluppatti ca ekakkhaṇeyeva ahosi.
Aparāpi kaḷamparavāsikā itthī aṅkena puttaṃ ādāya 『『dhammaṃ sossāmī』』ti cittalapabbataṃ gantvā ekaṃ rukkhaṃ nissāya dārakaṃ nipajjāpetvā sayaṃ ṭhitakāva dhammaṃ suṇāti. Rattibhāgasamanantare eko dīghajātiko tassā passantiyāyeva samīpe nipannadārakaṃ catūhi dāṭhāhi ḍaṃsitvā agamāsi. Sā cintesi – 『『sacāhaṃ 『putto me sappena daṭṭho』ti vakkhāmi, dhammassa antarāyo bhavissati. Anekakkhattuṃ kho pana me ayaṃ saṃsāravaṭṭe vaṭṭantiyā putto ahosi, dhammameva carissāmī』』ti tiyāmarattiṃ ṭhitakāva dhammaṃ paggaṇhitvā sotāpattiphale patiṭṭhāya aruṇe uggate saccakiriyāya puttassa visaṃ nimmathetvā puttaṃ gahetvā gatā. Evarūpā puggalā dhammaṃ sotukāmā nāma honti.
-
Atthavasasuttavaṇṇanā
-
Tatiye tayo, bhikkhave, atthavase sampassamānenāti tayo atthe tīṇi kāraṇāni passantena. Alamevāti yuttameva. Yo dhammaṃ desetīti yo puggalo catusaccadhammaṃ pakāseti. Atthappaṭisaṃvedīti aṭṭhakathaṃ ñāṇena paṭisaṃvedī. Dhammappaṭisaṃvedīti pāḷidhammaṃ paṭisaṃvedī.
-
Kathāpavattisuttavaṇṇanā
-
Catutthe ṭhānehīti kāraṇehi. Pavattinīti appaṭihatā niyyānikā.
-
Paṇḍitasuttavaṇṇanā
-
Pañcame paṇḍitapaññattānīti paṇḍitehi paññattāni kathitāni pasatthāni. Sappurisapaññattānīti sappurisehi mahāpurisehi paññattāni kathitāni pasatthāni. Ahiṃsāti karuṇā ceva karuṇāpubbabhāgo ca. Saṃyamoti sīlasaṃyamo. Damoti indriyasaṃvaro, uposathavasena vā attadamanaṃ, puṇṇovāde (ma. ni. 3.395 ādayo; saṃ. ni. 4.88 ādayo) damoti vuttā khantipi āḷavake (saṃ. ni. 1.246; su. ni. 183 ādayo) vuttā paññāpi imasmiṃ sutte vaṭṭatiyeva. Mātāpitu upaṭṭhānanti mātāpitūnaṃ rakkhanaṃ gopanaṃ paṭijagganaṃ. Santānanti aññattha buddhapaccekabuddhaariyasāvakā santo nāma, idha pana mātāpituupaṭṭhākā adhippetā. Tasmā uttamaṭṭhena santānaṃ , seṭṭhacariyaṭṭhena brahmacārīnaṃ. Idaṃ mātāpituupaṭṭhānaṃ sabbhi upaññātanti evamettha attho daṭṭhabbo. Sataṃ etāni ṭhānānīti santānaṃ uttamapurisānaṃ etāni ṭhānāni kāraṇāni. Ariyo dassanasampannoti idha imesaṃyeva tiṇṇaṃ ṭhānānaṃ kāraṇena ariyo ceva dassanasampanno ca veditabbo, na buddhādayo na sotāpannā. Atha vā sataṃ etāni ṭhānānīti mātupaṭṭhānaṃ pitupaṭṭhānanti etāni ṭhānāni santānaṃ uttamapurisānaṃ kāraṇānīti evaṃ mātāpituupaṭṭhākavasena imissā gāthāya attho veditabbo. Mātāpituupaṭṭhākoyeva hi idha 『『ariyo dassanasampanno』』ti vutto. Sa lokaṃ bhajate sivanti so khemaṃ devalokaṃ gacchatīti.
-
Sīlavantasuttavaṇṇanā
-
Chaṭṭhe tīhi ṭhānehīti tīhi kāraṇehi. Kāyenātiādīsu bhikkhū āgacchante disvā paccuggamanaṃ karontā gacchante anugacchantā āsanasālāya sammajjanaupalepanādīni karontā āsanāni paññāpentā pānīyaṃ paccupaṭṭhāpentā kāyena puññaṃ pasavanti nāma. Bhikkhusaṅghaṃ piṇḍāya carantaṃ disvā 『『yāguṃ detha, bhattaṃ detha, sappinavanītādīni detha, gandhapupphādīhi pūjetha, uposathaṃ upavasatha, dhammaṃ suṇātha, cetiyaṃ vandathā』』tiādīni vadantā vācāya puññaṃ pasavanti nāma. Bhikkhū piṇḍāya carante disvā 『『labhantū』』ti cintentā manasā puññaṃ pasavanti nāma. Pasavantīti paṭilabhanti. Puññaṃ panettha lokiyalokuttaramissakaṃ kathitaṃ.
-
Saṅkhatalakkhaṇasuttavaṇṇanā
-
Sattame saṅkhatassāti paccayehi samāgantvā katassa. Saṅkhatalakkhaṇānīti saṅkhataṃ etanti sañjānanakāraṇāni nimittāni. Uppādoti jāti. Vayoti bhedo. Ṭhitassa aññathattaṃ nāma jarā. Tattha saṅkhatanti tebhūmakā dhammā. Maggaphalāni pana asammasanūpagattā idha na kathīyanti. Uppādādayo saṅkhatalakkhaṇā nāma. Tesu uppādakkhaṇe uppādo, ṭhānakkhaṇe jarā, bhedakkhaṇe vayo. Lakkhaṇaṃ na saṅkhataṃ, saṅkhataṃ na lakkhaṇaṃ , lakkhaṇena pana saṅkhataṃ paricchinnaṃ. Yathā hatthiassagomahiṃsādīnaṃ sattisūlādīni sañjānanalakkhaṇāni na hatthiādayo, napi hatthiādayo lakkhaṇāneva, lakkhaṇehi pana te 『『asukassa hatthī, asukassa asso, asukahatthī, asukaasso』』ti vā paññāyanti, evaṃsampadamidaṃ veditabbaṃ.
-
Asaṅkhatalakkhaṇasuttavaṇṇanā
-
Aṭṭhame asaṅkhatassāti paccayehi samāgantvā akatassa. Asaṅkhatalakkhaṇānīti asaṅkhataṃ etanti sañjānanakāraṇāni nimittāni. Na uppādo paññāyatītiādīhi uppādajarābhaṅgānaṃ abhāvo vutto. Uppādādīnañhi abhāvena asaṅkhatanti paññāyati.
-
Pabbatarājasuttavaṇṇanā
-
Navame mahāsālāti mahārukkhā. Kulapatinti kulajeṭṭhakaṃ. Seloti silāmayo. Araññasminti agāmakaṭṭhāne. Brahmāti mahanto. Vaneti aṭaviyaṃ. Vanappatīti vanajeṭṭhakā. Idha dhammaṃ caritvāna, maggaṃ sugatigāminanti sugatigāmikamaggasaṅkhātaṃ dhammaṃ caritvā.
-
Ātappakaraṇīyasuttavaṇṇanā
-
Dasame ātappaṃ karaṇīyanti vīriyaṃ kātuṃ yuttaṃ. Anuppādāyāti anuppādatthāya, anuppādaṃ sādhessāmīti iminā kāraṇena kattabbanti attho. Paratopi eseva nayo. Sārīrikānanti sarīrasambhavānaṃ. Dukkhānanti dukkhamānaṃ. Tibbānanti bahalānaṃ, tāpanavasena vā tibbānaṃ. Kharānanti pharusānaṃ. Kaṭukānanti tikhiṇānaṃ. Asātānanti amadhurānaṃ. Amanāpānanti manaṃ vaḍḍhetuṃ asamatthānaṃ. Pāṇaharānanti jīvitaharānaṃ. Adhivāsanāyāti adhivāsanatthāya sahanatthāya khamanatthāya.
Ettake ṭhāne satthā āṇāpetvā āṇattiṃ pavattetvā idāni samādapento yato kho, bhikkhavetiādimāha. Tattha yatoti yadā. Ātāpīti vīriyavā. Nipakoti sappañño. Satoti satiyā samannāgato. Dukkhassa antakiriyāyāti vaṭṭadukkhassa paricchedaparivaṭumakiriyāya. Ime ca pana ātāpādayo tayopi lokiyalokuttaramissakā kathitā.
-
Mahācorasuttavaṇṇanā
-
Ekādasame mahācoroti mahanto balavacoro. Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gehaṃ parivāretvā vilumpanaṃ. Paripanthepi tiṭṭhatīti panthadūhanakammaṃ karoti. Nadīvidugganti nadīnaṃ duggamaṭṭhānaṃ antaradīpakaṃ, yattha sakkā hoti dvīhipi tīhipi jaṅghasahassehi saddhiṃ nilīyituṃ. Pabbatavisamanti pabbatānaṃ visamaṭṭhānaṃ pabbatantaraṃ, yattha sakkā hoti sattahi vā aṭṭhahi vā jaṅghasahassehi saddhiṃ nilīyituṃ. Tiṇagahananti tiṇena vaḍḍhitvā sañchannaṃ dvattiyojanaṭṭhānaṃ. Rodhanti ghanaṃ aññamaññaṃ saṃsaṭṭhasākhaṃ ekābaddhaṃ mahāvanasaṇḍaṃ. Pariyodhāya atthaṃ bhaṇissantīti pariyodahitvā taṃ taṃ kāraṇaṃ pakkhipitvā atthaṃ kathayissanti. Tyāssāti te assa. Pariyodhāya atthaṃ bhaṇantīti kismiñci kiñci vattuṃ āraddheyeva 『『mā evaṃ avacuttha, mayaṃ etaṃ kulaparamparāya jānāma, na esa evarūpaṃ karissatī』』ti taṃ taṃ kāraṇaṃ pakkhipitvā mahantampi dosaṃ harantā atthaṃ bhaṇanti. Atha vā pariyodhāyāti paṭicchādetvātipi attho. Te hi tassapi dosaṃ paṭicchādetvā atthaṃ bhaṇanti. Khataṃ upahatanti guṇakhananena khataṃ, guṇupaghātena upahataṃ. Visamena kāyakammenāti sampakkhalanaṭṭhena visamena kāyadvārikakammena. Vacīmanokammesupi eseva nayo. Antaggāhikāyāti dasavatthukāya antaṃ gahetvā ṭhitadiṭṭhiyā. Sesaṃ sabbattha uttānatthamevāti.
Cūḷavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Brāhmaṇavaggo
-
Paṭhamadvebrāhmaṇasuttavaṇṇanā
-
Brāhmaṇavaggassa paṭhame jiṇṇāti jarājiṇṇā. Vuddhāti vayovuddhā. Mahallakāti jātimahallakā. Addhagatāti tayo addhe atikkantā. Vayoanuppattāti tatiyaṃ vayaṃ anuppattā. Yena bhagavā tenupasaṅkamiṃsūti puttadāre attano vacanaṃ akaronte disvā 『『samaṇassa gotamassa santikaṃ gantvā niyyānikamaggaṃ gavesissāmā』』ti cintetvā upasaṅkamiṃsu. Mayamassu, bho gotama, brāhmaṇāti; bho gotama, mayaṃ brāhmaṇā na khattiyā nāmaccā na gahapatikāti brāhmaṇabhāvaṃ jānāpetvā jiṇṇātiādimāhaṃsu. Akatabhīruttāṇāti akatabhayaparittāṇā. Avassayabhūtaṃ patiṭṭhākammaṃ amhehi na katanti dassenti. Tagghāti ekaṃsatthe nipāto, sampaṭicchanatthe vā. Ekantena tumhe evarūpā, ahampi kho etaṃ sampaṭicchāmīti ca dasseti. Upanīyatīti upasaṃharīyati. Ayaṃ hi jātiyā jaraṃ upanīyati, jarāya byādhiṃ, byādhinā maraṇaṃ, maraṇena puna jātiṃ. Tena vuttaṃ – 『『upanīyatī』』ti.
Idāni yasmā te brāhmaṇā mahallakattā pabbajitvāpi vattaṃ pūretuṃ na sakkhissanti, tasmā ne pañcasu sīlesu patiṭṭhāpento bhagavā yodha kāyena saṃyamotiādimāha. Tattha kāyena saṃyamoti kāyadvārena saṃvaro. Sesesupi eseva nayo. Taṃ tassa petassāti taṃ puññaṃ tassa paralokaṃ gatassa tāyanaṭṭhena tāṇaṃ, nilīyanaṭṭhena leṇaṃ, patiṭṭhānaṭṭhena dīpo, avassayanaṭṭhena saraṇaṃ, uttamagativasena parāyaṇañca hotīti dasseti. Gāthā uttānatthāyeva. Evaṃ te brāhmaṇā tathāgatena pañcasu sīlesu samādapitā yāvajīvaṃ pañca sīlāni rakkhitvā sagge nibbattiṃsu.
-
Dutiyadvebrāhmaṇasuttavaṇṇanā
-
Dutiye bhājananti yaṃkiñci bhaṇḍakaṃ. Sesaṃ paṭhame vuttanayeneva veditabbaṃ.
-
Aññatarabrāhmaṇasuttavaṇṇanā
-
Tatiye sammodanīyanti sammodajananiṃ. Sāraṇīyanti saritabbayuttakaṃ. Vītisāretvāti pariyosāpetvā. Kittāvatāti kittakena. Sandiṭṭhiko dhammo hotīti sāmaṃ passitabbo hoti. Akālikoti na kālantare phaladāyako. Ehipassikoti 『『ehi passā』』ti evaṃ dassetuṃ sakkāti āgamanīyapaṭipadaṃ pucchati. Opaneyyikoti attano cittaṃ upanetabbo. Paccattaṃ veditabboti sāmaṃyeva jānitabbo. Viññūhīti paṇḍitehi. Pariyādinnacittoti ādinnagahitaparāmaṭṭhacitto hutvā. Cetetīti cinteti. Sesamettha uttānameva. Imasmiṃ pana sutte brāhmaṇena lokuttaramaggo pucchito, satthārāpi soyeva kathito. So hi sāmaṃ passitabbattā sandiṭṭhiko nāmāti.
-
Paribbājakasuttavaṇṇanā
-
Catutthe brāhmaṇaparibbājakoti brāhmaṇajātiko paribbājako, na khattiyādijātiko. Attatthampīti diṭṭhadhammikasamparāyikaṃ lokiyalokuttaramissakaṃ attano atthaṃ.
-
Nibbutasuttavaṇṇanā
-
Pañcame akālikanti na kālantare pattabbaṃ. Opaneyyikanti paṭipattiyā upagantabbaṃ.
-
Palokasuttavaṇṇanā
-
Chaṭṭhe ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Avīci maññe phuṭo ahosīti yathā avīci mahānirayo nirantaraphuṭo nerayikasattehi paripuṇṇo, manussehi evaṃ paripuṇṇo hoti. Kukkuṭasaṃpātikāti ekagāmassa chadanapiṭṭhito uppatitvā itaragāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasaṃpāto etāsu atthīti kukkuṭasaṃpātikā. Kukkuṭasaṃpādikātipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasaṃpādo etāsu atthīti attho. Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Adhammarāgarattāti rāgo nāma ekanteneva adhammo, attano parikkhāresu pana uppajjamāno na adhammarāgoti adhippeto, paraparikkhāresu uppajjamānova adhammarāgoti. Visamalobhābhibhūtāti lobhassa samakālo nāma natthi, ekantaṃ visamova esa. Attanā pariggahitavatthumhi pana uppajjamāno samalobho nāma, parapariggahitavatthumhi uppajjamānova visamoti adhippeto. Micchādhammaparetāti avatthupaṭisevanasaṅkhātena micchādhammena samannāgatā. Devo na sammā dhāraṃ anuppavecchatīti vassitabbayutte kāle vassaṃ na vassati. Dubbhikkhanti dullabhabhikkhaṃ. Dussassanti vividhasassānaṃ asampajjanena dussassaṃ. Setaṭṭhikanti sasse sampajjamāne pāṇakā patanti, tehi daṭṭhattā nikkhantanikkhantāni sālisīsāni setavaṇṇāni honti nissārāni. Taṃ sandhāya vuttaṃ 『『setaṭṭhika』』nti. Salākāvuttanti vapitaṃ vapitaṃ sassaṃ salākāmattameva sampajjati, phalaṃ na detīti attho. Yakkhāti yakkhādhipatino. Vāḷe amanusse ossajjantīti caṇḍayakkhe manussapathe vissajjenti, te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpenti.
-
Vacchagottasuttavaṇṇanā
-
Sattame mahapphalanti mahāvipākaṃ. Dhammassa cānudhammaṃ byākarontīti ettha dhammo nāma kathitakathā, anudhammo nāma kathitassa paṭikathanaṃ. Sahadhammikoti sakāraṇo sahetuko. Vādānupātoti vādassa anupāto, anupatanaṃ pavattīti attho. Gārayhaṃṭhānanti garahitabbayuttaṃ kāraṇaṃ. Idaṃ vuttaṃ hoti – bhotā gotamena vuttā sakāraṇā vādappavatti kiñcipi gārayhaṃ kāraṇaṃ na āgacchatīti. Atha vā tehi parehi vuttā sakāraṇā vādappavatti kiñci gārayhaṃ kāraṇaṃ na āgacchatīti pucchati.
Antarāyakarohotīti antarāyaṃ vināsaṃ kicchalābhakaṃ vilomakaṃ karoti. Pāripanthikoti panthadūhanacoro. Khato ca hotīti guṇakhananena khato hoti. Upahatoti guṇupaghāteneva upahato.
Candanikāyāti asucikalalakūpe. Oligalleti niddhamanakalale. So cāti so sīlavāti vuttakhīṇāsavo. Sīlakkhandhenāti sīlarāsinā. Sesapadesupi eseva nayo. Ettha ca vimuttiñāṇadassanaṃ vuccati paccavekkhaṇañāṇaṃ, taṃ asekkhassa pavattattā asekkhanti vuttaṃ. Itarāni sikkhāpariyosānappattatāya sayampi asekkhāneva. Tāni ca pana lokuttarāni, paccavekkhaṇañāṇaṃ lokiyaṃ.
Rohiṇīsūti rattavaṇṇāsu. Sarūpāsūti attano vacchakehi samānarūpāsu. Pārevatāsūti kapotavaṇṇāsu. Dantoti nibbisevano. Puṅgavoti usabho. Dhorayhoti dhuravāho. Kalyāṇajavanikkamoti kalyāṇena ujunā javena gantā. Nāssa vaṇṇaṃ parikkhareti assa goṇassa sarīravaṇṇaṃ na upaparikkhanti, dhuravahanakammameva pana upaparikkhanti. Yasmiṃ kasmiñci jātiyeti yattha katthaci kulajāte. Yāsu kāsuci etāsūti etāsu khattiyādippabhedāsu yāsu kāsuci jātīsu.
Brahmacariyassa kevalīti brahmacariyassa kevalena samannāgato, paripuṇṇabhāvena yuttoti attho. Khīṇāsavo hi sakalabrahmacārī nāma hoti. Tenetaṃ vuttaṃ. Pannabhāroti oropitabhāro, khandhabhāraṃ kilesabhāraṃ kāmaguṇabhārañca oropetvā ṭhitoti attho. Katakiccoti catūhi maggehi kiccaṃ katvā ṭhito. Pāragū sabbadhammānanti sabbadhammā vuccanti pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, tesaṃ sabbadhammānaṃ abhiññāpāraṃ, pariññāpāraṃ, pahānapāraṃ, bhāvanāpāraṃ, sacchikiriyāpāraṃ, samāpattipārañcāti chabbidhaṃ pāraṃ gatattā pāragū. Anupādāyāti aggahetvā. Nibbutoti kilesasantāparahito. Virajeti rāgadosamoharajarahite.
Avijānantāti khettaṃ ajānantā. Dummedhāti nippaññā. Assutāvinoti khettavinicchayasavanena rahitā. Bahiddhāti imamhā sāsanā bahiddhā. Na hi sante upāsareti buddhapaccekabuddhakhīṇāsave uttamapurise na upasaṅkamanti. Dhīrasammateti paṇḍitehi sammate sambhāvite. Mūlajātā patiṭṭhitāti iminā sotāpannassa saddhaṃ dasseti. Kule vā idha jāyareti idha vā manussaloke khattiyabrāhmaṇavessakule jāyanti. Ayameva hi tividhā kulasampatti nāma. Anupubbena nibbānaṃ, adhigacchantīti sīlasamādhipaññāti ime guṇe pūretvā anukkamena nibbānaṃ adhigacchantīti.
-
Tikaṇṇasuttavaṇṇanā
-
Aṭṭhame tikaṇṇoti tassa nāmaṃ. Upasaṅkamīti 『『samaṇo kira gotamo paṇḍito, gacchissāmi tassa santika』』nti cintetvā bhuttapātarāso mahājanaparivuto upasaṅkami. Bhagavato sammukhāti dasabalassa purato nisīditvā. Vaṇṇaṃ bhāsatīti kasmā bhāsati? So kira ito pubbe tathāgatassa santikaṃ agatapubbo. Athassa etadahosi – 『『buddhā nāma durāsadā, mayi paṭhamataraṃ akathente katheyya vā na vā. Sace na kathessati, atha maṃ samāgamaṭṭhāne kathentaṃ evaṃ vakkhanti 『tvaṃ idha kasmā kathesi, yena te samaṇassa gotamassa santikaṃ gantvā vacanamattampi na laddha』nti. Tasmā 『evaṃ me ayaṃ garahā muccissatī』』』ti maññamāno bhāsati. Kiñcāpi brāhmaṇānaṃ vaṇṇaṃ bhāsati, tathāgatassa pana ñāṇaṃ ghaṭṭessāmīti adhippāyeneva bhāsati. Evampi tevijjā brāhmaṇāti tevijjakabrāhmaṇā evaṃpaṇḍitā evaṃdhīrā evaṃbyattā evaṃbahussutā evaṃvādino, evaṃsammatāti attho. Itipīti iminā tesaṃ paṇḍitādiākāraparicchedaṃ dasseti. Ettakena kāraṇena paṇḍitā…pe… ettakena kāraṇena sammatāti ayañhi ettha attho.
Yathā kathaṃ pana brāhmaṇāti ettha yathāti kāraṇavacanaṃ, kathaṃ panāti pucchāvacanaṃ. Idaṃ vuttaṃ hoti – kathaṃ pana, brāhmaṇa, brāhmaṇā tevijjaṃ paññāpenti. Yathā evaṃ sakkā hoti jānituṃ, taṃ kāraṇaṃ vadehīti. Taṃ sutvā brāhmaṇo 『『jānanaṭṭhāneyeva maṃ sammāsambuddho pucchi, no ajānanaṭṭhāne』』ti attamano hutvā idha, bho gotamātiādimāha. Tattha ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa mātā brāhmaṇī, mātu mātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā brāhmaṇo, pitu pitā brāhmaṇo, tassāpi pitā brāhmaṇo, so ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti yassa saṃsuddhā mātu gahaṇī, kucchīti attho. 『『Samavepākiniyā gahaṇiyā』』ti pana ettha kammajatejodhātu gahaṇīti vuccati.
Yāva sattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, atha vā akkhitto anupakkuṭṭho jātivādenāti dasseti. Akkhittoti 『『apanetha etaṃ, kiṃ iminā』』ti evaṃ akkhitto anavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti? Jātivādena. 『『Itipi hīnajātiko eso』』ti evarūpena vacanenāti attho.
Ajjhāyakoti idaṃ 『『na dānime jhāyanti, na dānime jhāyantīti kho, vāseṭṭha, ajjhāyakā ajjhāyakāteva tatiyaṃ akkharaṃ upanibbatta』』nti (dī. ni. 3.132) evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ. Idāni pana taṃ ajjhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharanti. Mante dhāretīti mantadharo.
Tiṇṇaṃ vedānanti irubbedayajubbedasāmabbedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nāmanighaṇḍurukkhādīnaṃ vevacanapakāsakasatthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto khattavijjāsaṅkhāto vā itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ vedānaṃ.
Padaṃ tadavasesañca byākaraṇaṃ adhīyati vedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthapamāṇaṃ satthaṃ, yattha soḷasasahassagāthāpadaparimāṇā buddhamantā nāma ahesuṃ, yesaṃ vasena 『『iminā lakkhaṇena samannāgatā buddhā nāma honti , iminā paccekabuddhā, dve aggasāvakā, asīti mahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhākā, aggupaṭṭhāyikā, rājā cakkavattī』』ti ayaṃ viseso ñāyati. Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Atha vā anavayoti anu avayo, sandhivasena ukāralopo. Anu avayo paripuṇṇasippoti attho.
Tenahīti idaṃ bhagavā naṃ āyācantaṃ disvā 『『idānissa pañhaṃ kathetuṃ kālo』』ti ñatvā āha. Tassattho – yasmā maṃ āyācasi, tasmā suṇāhīti. Vivicceva kāmehītiādi visuddhimagge (visuddhi. 1.70) vitthāritameva. Idha panetaṃ tissannaṃ vijjānaṃ pubbabhāgapaṭipattidassanatthaṃ vuttanti veditabbaṃ. Tattha dvinnaṃ vijjānaṃ anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge (visuddhi. 2.402 ādayo) vitthāritova.
Paṭhamā vijjāti paṭhamaṃ uppannāti paṭhamā, viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādako moho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sāyeva vijjā obhāsakaraṇaṭṭhena ālokoti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho . Sesaṃ pasaṃsāvacanaṃ. Yojanā panettha ayamassa vijjā adhigatā, athassa adhigatavijjassa avijjā vihatā vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Itarasmimpi padadvaye eseva nayo. Yathā tanti ettha yathāti opammaṃ, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa. Pesitattassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya, evameva tassa avijjā vihatā , vijjā uppannā. Tamo vihato, āloko uppanno. Etassa tena padhānānuyogassa anurūpameva phalaṃ laddhanti.
Cutūpapātakathāyaṃ vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhippaṭicchādikā avijjā. Sesaṃ vuttanayameva.
Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ tattha pariyāpannattāti. Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ dukkhanti evamādīsu ettakaṃ dukkhaṃ, na ito bhiyyoti sabbampi dukkhasaccaṃ sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati, tassa ca dukkhassa nibbattikaṃ taṇhaṃ 『『ayaṃ dukkhasamudayo』』ti, tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati , taṃ tesaṃ apavattiṃ nibbānaṃ 『『ayaṃ dukkhanirodho』』ti. Tassa ca sampāpakaṃ ariyamaggaṃ 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo.
Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ kathesi. Kāmāsavāti kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena so paccavekkhanto khīṇā jātītiādīni pajānāti. Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiappaṭisandhikaṃ hotīti jānanto pajānāti.
Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto 『『vusitaṃ brahmacariya』』nti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto 『『kataṃ karaṇīya』』nti pajānāti. Nāparaṃ itthattāyāti puna itthabhāvāya, evaṃ soḷasavidhakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato, imasmā evaṃ pakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti. Idha vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ vuttanayameva.
Anuccāvacasīlassāti yassa sīlaṃ kālena hāyati, kālena vaḍḍhati, so uccāvacasīlo nāma hoti. Khīṇāsavassa pana sīlaṃ ekantavaḍḍhitameva. Tasmā so anuccāvacasīlo nāma hoti. Vasībhūtanti vasippattaṃ. Susamāhitanti suṭṭhu samāhitaṃ, ārammaṇamhi suṭṭhapitaṃ. Dhīranti dhitisampannaṃ. Maccuhāyinanti maccuṃ jahitvā ṭhitaṃ. Sabbappahāyinanti sabbe pāpadhamme pajahitvā ṭhitaṃ. Buddhanti catusaccabuddhaṃ. Antimadehinanti sabbapacchimasarīradhārinaṃ. Taṃ namassanti gotamanti taṃ gotamagottaṃ buddhasāvakā namassanti. Atha vā gotamabuddhassa sāvakopi gotamo, taṃ gotamaṃ devamanussā namassantīti attho.
Pubbenivāsanti pubbenivutthakkhandhaparamparaṃ. Yovetīti yo aveti avagacchati. Yovedītipi pāṭho. Yo avedi, viditaṃ pākaṭaṃ katvā ṭhitoti attho. Saggāpāyañca passatīti cha kāmāvacare nava brahmaloke cattāro ca apāye passati. Jātikkhayaṃ pattoti arahattaṃ patto. Abhiññāvositoti jānitvā kiccavosānena vosito. Munīti moneyyena samannāgato khīṇāsavamuni. Etāhīti heṭṭhā niddiṭṭhāhi pubbenivāsañāṇādīhi. Nāññaṃ lapitalāpananti yo panañño tevijjoti aññehi lapitavacanamattameva lapati, tamahaṃ tevijjoti na vadāmi, attapaccakkhato ñatvā parassapi tisso vijjā kathentamevāhaṃ tevijjoti vadāmīti attho. Kalanti koṭṭhāsaṃ. Nāgghatīti na pāpuṇāti. Idāni brāhmaṇo bhagavato kathāya pasanno pasannākāraṃ karonto abhikkantantiādimāha.
-
Jāṇussoṇisuttavaṇṇanā
-
Navame yassassūti yassa bhaveyyuṃ. Yaññotiādīsu yajitabboti yañño, deyyadhammassetaṃ nāmaṃ. Saddhanti matakabhattaṃ. Thālipākoti varapurisānaṃ dātabbayuttaṃ bhattaṃ. Deyyadhammanti vuttāvasesaṃ yaṃkiñci deyyadhammaṃ nāma. Tevijjesu brāhmaṇesu dānaṃ dadeyyāti sabbametaṃ dānaṃ tevijjesu dadeyya, tevijjā brāhmaṇāva paṭiggahetuṃ yuttāti dasseti. Sesamettha heṭṭhā vuttanayamevāti.
-
Saṅgāravasuttavaṇṇanā
-
Dasame saṅgāravoti evaṃnāmako rājagahanagare jiṇṇapaṭisaṅkharaṇakārako āyuttakabrāhmaṇo. Upasaṅkamīti bhuttapātarāso hutvā mahājanaparivuto upasaṅkami. Mayamassūti ettha assūti nipātamattaṃ, mayaṃ, bho gotama, brāhmaṇā nāmāti idameva atthapadaṃ. Yaññaṃ yajāmāti bāhirasamaye sabbacatukkena sabbaṭṭhakena sabbasoḷasakena sabbadvattiṃsāya sabbacatusaṭṭhiyā sabbasatena sabbapañcasatenāti ca evaṃ pāṇaghātapaṭisaṃyutto yañño nāma hoti. Taṃ sandhāyevamāha. Anekasārīrikanti anekasarīrasambhavaṃ. Yadidanti yā esā. Yaññādhikaraṇanti yajanakāraṇā ceva yājanakāraṇā cāti attho. Ekasmiñhi bahūnaṃ dadantepi dāpentepi bahūsupi bahūnaṃ dentesupi dāpentesupi puññapaṭipadā anekasārīrikā nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Tuyhañca tuyhañca yajāmīti vadantassāpi tvañca tvañca yajāhīti āṇāpentassāpi ca anekasārīrikāva hoti. Tampi sandhāyetaṃ vuttaṃ. Yassa vā tassa vāti yasmā vā tasmā vā. Ekamattānaṃ dametīti attano indriyadamanavasena ekaṃ attānameva dameti. Ekamattānaṃ sametīti attano rāgādisamanavasena ekaṃ attānameva sameti. Parinibbāpetīti rāgādiparinibbāneneva parinibbāpeti. Evamassāyanti evaṃ santepi ayaṃ.
Evamidaṃ brāhmaṇassa kathaṃ sutvā satthā cintesi – 『『ayaṃ brāhmaṇo pasughātakasaṃyuttaṃ mahāyaññaṃ anekasārīrikaṃ puññapaṭipadaṃ vadeti, pabbajjāmūlakaṃ pana puññuppattipaṭipadaṃ ekasārīrikanti vadeti. Nevāyaṃ ekasārīrikaṃ jānāti, na anekasārīrikaṃ, handassa ekasārīrikañca anekasārīrikañca paṭipadaṃ desessāmī』』ti upari desanaṃ vaḍḍhento tena hi brāhmaṇātiādimāha. Tattha yathā te khameyyāti yathā tuyhaṃ rucceyya. Idha tathāgato loke uppajjatītiādi visuddhimagge vitthāritameva. Ethāyaṃ maggoti etha tumhe, ahamanusāsāmi, ayaṃ maggo. Ayaṃ paṭipadāti tasseva vevacanaṃ. Yathā paṭipannoti yena maggena paṭipanno. Anuttaraṃ brahmacariyogadhanti arahattamaggasaṅkhātassa brahmacariyassa anuttaraṃ ogadhaṃ uttamapatiṭṭhābhūtaṃ nibbānaṃ. Iccāyanti iti ayaṃ.
Appaṭṭhatarāti yattha bahūhi veyyāvaccakarehi vā upakaraṇehi vā attho natthi. Appasamārambhatarāti yattha bahūnaṃ kammacchedavasena pīḷāsaṅkhāto samārambho natthi. Seyyathāpi bhavaṃ gotamo , bhavaṃ cānando, ete me pujjāti yathā bhavaṃ gotamo, bhavañcānando, evarūpā mama pūjitā, tumheyeva dve janā mayhaṃ pujjā ca pāsaṃsā cāti imamatthaṃ sandhāyetaṃ vadati. Tassa kira evaṃ ahosi – 『『ānandatthero maṃyeva imaṃ pañhaṃ kathāpetukāmo, attano kho pana vaṇṇe vutte padussanako nāma natthī』』ti. Tasmā pañhaṃ akathetukāmo vaṇṇabhaṇanena vikkhepaṃ karonto evamāha.
Nakho tyāhanti na kho te ahaṃ. Theropi kira cintesi – 『『ayaṃ brāhmaṇo pañhaṃ akathetukāmo parivattati, imaṃ pañhaṃ etaṃyeva kathāpessāmī』』ti. Tasmā naṃ evamāha.
Sahadhammikanti sakāraṇaṃ. Saṃsādetīti saṃsīdāpeti. No vissajjetīti na katheti. Yaṃnūnāhaṃ parimoceyyanti yaṃnūnāhaṃ ubhopete vihesato parimoceyyaṃ. Brāhmaṇo hi ānandena pucchitaṃ pañhaṃ akathento viheseti, ānandopi brāhmaṇaṃ akathentaṃ kathāpento. Iti ubhopete vihesato mocessāmīti cintetvā evamāha. Kā nvajjāti kā nu ajja. Antarākathā udapādīti aññissā kathāya antarantare katarā kathā uppajjīti pucchati. Tadā kira rājantepure tīṇi pāṭihāriyāni ārabbha kathā udapādi, taṃ pucchāmīti satthā evamāha. Atha brāhmaṇo 『『idāni vattuṃ sakkhissāmī』』ti rājantepure uppannaṃ kathaṃ ārocento ayaṃ khvajja, bho gotamātiādimāha. Tattha ayaṃ khvajjāti ayaṃ kho ajja. Pubbe sudanti ettha sudanti nipātamattaṃ. Uttari manussadhammāti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ. Iddhipāṭihāriyaṃ dassesunti bhikkhācāraṃ gacchantā ākāseneva gamiṃsu ceva āgamiṃsu cāti evaṃ pubbe pavattaṃ ākāsagamanaṃ sandhāyevamāha. Etarahi pana bahutarā ca bhikkhūti idaṃ so brāhmaṇo 『『pubbe bhikkhū 『cattāro paccaye uppādessāmā』ti maññe evamakaṃsu, idāni paccayānaṃ uppannabhāvaṃ ñatvā soppena ceva pamādena ca vītināmentī』』ti laddhiyā evamāha.
Pāṭihāriyānīti paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena iddhi, paṭiharaṇavasena pāṭihāriyaṃ, iddhiyeva pāṭihāriyaṃ iddhipāṭihāriyaṃ. Itaresupi eseva nayo. Anekavihitaṃ iddhividhantiādīnaṃ attho ceva bhāvanānayo ca visuddhimagge (visuddhi. 2.365) vitthāritova.
Nimittenaādisatīti āgatanimittena vā gatanimittena vā ṭhitanimittena vā 『『idaṃ nāma bhavissatī』』ti katheti. Tatridaṃ vatthu – eko kira rājā tisso muttā gahetvā purohitaṃ pucchi 『『kiṃ me, ācariya, hatthe』』ti. So ito cito ca olokesi, tena ca samayena ekā sarabū 『『makkhikaṃ gahessāmī』』ti pakkhantā, gahaṇakāle makkhikā palātā. So makkhikāya muttattā 『『muttā mahārājā』』ti āha. Muttā tāva hontu, kati muttāti. So puna nimittaṃ olokesi. Athāvidūre kukkuṭo tikkhattuṃ saddaṃ nicchāresi. Brāhmaṇo 『『tisso mahārājā』』ti āha. Evaṃ ekacco āgatanimittena katheti. Etenupāyena gataṭhitanimittehipi kathanaṃ veditabbaṃ. Evampi te manoti evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisaṃyutto vāti. Dutiyaṃ tasseva vevacanaṃ. Itipi te cittanti itipi tava cittaṃ, imañca imañca atthaṃ cintayamānaṃ pavattatīti attho. Bahuṃ cepi ādisatīti bahuṃ cepi katheti. Tatheva taṃ hotīti yathā kathitaṃ, tatheva hoti.
Amanussānanti yakkhapisācādīnaṃ. Devatānanti cātumahārājikādīnaṃ. Saddaṃ sutvāti aññassa cittaṃ ñatvā kathentānaṃ sutvā. Vitakkavipphārasaddanti vitakkavipphāravasena uppannaṃ vippalapantānaṃ suttappamattādīnaṃ saddaṃ. Sutvāti taṃ sutvā. Yaṃ vitakkayato tassa so saddo uppanno, tassa vasena 『『evampi te mano』』tiādisati.
Tatrimāni vatthūni – eko kira manusso 『『aṭṭaṃ karissāmī』』ti gāmā nagaraṃ gacchanto nikkhantaṭṭhānato paṭṭhāya 『『vinicchayasabhāyaṃ rañño ca rājamahāmattānañca idaṃ kathessāmi idaṃ kathessāmī』』ti vitakkento rājakulaṃ gato viya rañño purato ṭhito viya aṭṭakārakena saddhiṃ kathento viya ca ahosi, tassa taṃ vitakkavipphāravasena niccharantaṃ saddaṃ sutvā eko puriso 『『kenaṭṭhena gacchasī』』ti āha. Aṭṭakammenāti. Gaccha, jayo te bhavissatīti. So gantvā aṭṭaṃ katvā jayameva pāpuṇi.
Aparopi thero moḷiyagāme piṇḍāya cari. Atha naṃ nikkhamantaṃ ekā dārikā aññavihitā na addasa. So gāmadvāre ṭhatvā nivattitvā oloketvā taṃ disvā vitakkento agamāsi. Gacchantoyeva ca 『『kiṃ nu kho kurumānā dārikā na addasā』』ti vacībhedaṃ akāsi. Passe ṭhito eko puriso sutvā 『『tumhe, bhante, moḷiyagāme caritthā』』ti āha.
Manosaṅkhārāpaṇihitāti cittasaṅkhārā suṭṭhapitā. Vitakkessatīti vitakkayissati pavattayissatīti pajānāti. Pajānanto ca āgamanena jānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ apaloketvā jānāti. Āgamanena jānāti nāma kasiṇaparikammakāleyeva 『『yenākārenesa kasiṇabhāvanaṃ āraddho paṭhamajjhānaṃ vā…pe… catutthajjhānaṃ vā aṭṭha vā samāpattiyo nibbattessatī』』ti jānāti. Pubbabhāgena jānāti nāma paṭhamavipassanāya āraddhāyayeva jānāti, 『『yenākārena esa vipassanaṃ āraddho sotāpattimaggaṃ vā nibbattessati…pe… arahattamaggaṃ vā nibbattessatī』』ti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā jānāti nāma – 『『yenākārena imassa manosaṅkhārā suṭṭhapitā, imassa nāma cittassa anantarā imaṃ nāma vitakkaṃ vitakkessati, ito vuṭṭhitassa etassa hānabhāgiyo vā samādhi bhavissati ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā, abhiññāyo vā nibbattessatī』』ti jānāti. Tattha puthujjano cetopariyañāṇalābhī puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ. Ariyesupi heṭṭhimo uparimassa cittaṃ na jānāti, uparimo pana heṭṭhimassa jānāti. Etesu ca sotāpanno sotāpattiphalasamāpattiṃ samāpajjati…pe… arahā arahattaphalasamāpattiṃ samāpajjati. Uparimo heṭṭhimaṃ na samāpajjati. Tesañhi heṭṭhimā heṭṭhimā samāpatti tatravattiyeva hoti. Tatheva taṃhotīti etaṃ ekaṃsena tatheva hoti. Cetopariyañāṇavasena ñātañhi aññathābhāvi nāma natthi.
Evaṃ vitakkethāti evaṃ nekkhammavitakkādayo pavattentā vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasi karothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha. Mā evanti niccantiādinā nayena mā manasā karittha. Idanti idaṃ pañcakāmaguṇarāgaṃ pajahatha. Idañca upasampajjāti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha.
Māyāsahadhammarūpaṃ viya khāyatīti māyāya samānakāraṇajātikaṃ viya hutvā upaṭṭhāti. Māyākāropi hi udakaṃ gahetvā telaṃ karoti, telaṃ gahetvā udakanti evaṃ anekarūpaṃ māyaṃ dasseti. Idampi pāṭihāriyaṃ tathārūpamevāti. Idampi me, bho gotama, pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyatīti cintāmaṇikavijjāsarikkhakataṃ sandhāya evaṃ āha. Cintāmaṇikavijjaṃ jānantāpi hi āgacchantameva disvā 『『ayaṃ idaṃ nāma vitakkento āgacchatī』』ti jānanti. Tathā 『『idaṃ nāma vitakkento ṭhito, idaṃ nāma vitakkento nisinno, idaṃ nāma vitakkento nipanno』』ti jānanti.
Abhikkantataranti sundarataraṃ. Paṇītataranti uttamataraṃ. Bhavañhi gotamo avitakkaṃ avicāranti idha brāhmaṇo avasesaṃ ādesanāpāṭihāriyaṃ bāhirakanti na gaṇhi. Idañca pana sabbaṃ so brāhmaṇo tathāgatassa vaṇṇaṃ kathentoyeva āha. Addhā kho tyāyanti ekaṃseneva tayā ayaṃ. Āsajja upanīya vācā bhāsitāti mama guṇe ghaṭṭetvā mameva guṇānaṃ santikaṃ upanītā vācā bhāsitā. Apica tyāhaṃ byākarissāmīti apica te ahameva kathessāmīti. Sesaṃ uttānatthamevāti.
Brāhmaṇavaggo paṭhamo.
(7) 2. Mahāvaggo
-
Titthāyatanasuttavaṇṇanā
-
Dutiyassa paṭhame titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ vā āyatanāni. Tattha titthaṃ jānitabbaṃ, titthakarā jānitabbā, titthiyā jānitabbā, titthiyasāvakā jānitabbā. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Titthikarā nāma tāsaṃ diṭṭhīnaṃ uppādakā. Titthiyā nāma yesaṃ tā diṭṭhiyo ruccanti khamanti. Titthiyasāvakā nāma tesaṃ paccayadāyakā. Āyatananti 『『kambojo assānaṃ āyatanaṃ, gunnaṃ dakkhiṇāpatho āyatana』』nti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.
『『Manorame āyatane, sevanti naṃ vihaṅgamā;
Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino』』ti. (a. ni. 5.38) –
Ettha samosaraṇaṭṭhānaṃ. 『『Pañcimāni, bhikkhave, vimuttāyatanānī』』ti (a. ni. 5.26) ettha kāraṇaṃ. Taṃ idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imesuyeva tīsu ṭhānesu sañjāyanti, samosaraṇamānāpi etesuyeva tīsu ṭhānesu samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ etāneva tīṇi kāraṇānīti titthabhūtāni sañjātiādinā atthena āyatanānītipi titthāyatanāni. Tenevatthena titthiyānaṃ āyatanānītipi titthāyatanāni. Samanuyuñjiyamānānīti kā nāmetā diṭṭhiyoti evaṃ pucchiyamānāni. Samanugāhiyamānānīti kiṃkāraṇā etā diṭṭhiyo uppannāti evaṃ sammā anuggāhiyamānāni. Samanubhāsiyamānānīti paṭinissajjetha etāni pāpakāni diṭṭhigatānīti evaṃ sammā anusāsiyamānāni. Apica tīṇipi etāni anuyogapucchāvevacanāneva. Tena vuttaṃ aṭṭhakathāyaṃ – 『『samanuyuñjatīti vā samanuggāhatīti vā samanubhāsatīti vā esese ekaṭṭhe same samabhāge tajjāte taññevā』』ti.
Parampigantvāti ācariyaparamparā laddhiparamparā attabhāvaparamparāti etesu yaṃkiñci paramparaṃ gantvāpi. Akiriyāya saṇṭhahantīti akiriyamatte saṃtiṭṭhanti. 『『Amhākaṃ ācariyo pubbekatavādī, amhākaṃ pācariyo pubbekatavādī, amhākaṃ ācariyapācariyo pubbekatavādī. Amhākaṃ ācariyo issaranimmānavādī , amhākaṃ pācariyo issaranimmānavādī, amhākaṃ ācariyapācariyo issaranimmānavādī. Amhākaṃ ācariyo ahetuapaccayavādī, amhākaṃ pācariyo ahetuapaccayavādī, amhākaṃ ācariyapācariyo ahetuapaccayavādī』』ti evaṃ gacchantāni hi etāni ācariyaparamparaṃ gacchanti nāma. 『『Amhākaṃ ācariyo pubbekataladdhiko, amhākaṃ pācariyo…pe… amhākaṃ ācariyapācariyo ahetuapaccayaladdhiko』』ti evaṃ gacchantāni laddhiparamparaṃ gacchanti nāma. 『『Amhākaṃ ācariyassa attabhāvo pubbekatahetu, amhākaṃ pācariyassa…pe… amhākaṃ ācariyapācariyassa attabhāvo ahetu apaccayo』』ti evaṃ gacchantāni attabhāvaparamparaṃ gacchanti nāma. Evaṃ pana suvidūrampi gacchantāni akiriyamatteyeva saṇṭhahanti, ekopi etesaṃ diṭṭhigatikānaṃ kattā vā kāretā vā na paññāyati.
Purisapuggaloti satto. Kāmañca purisotipi vutte puggalotipi vutte sattoyeva vutto hoti, ayaṃ pana sammutikathā nāma yo yathā jānāti, tassa tathā vuccati. Paṭisaṃvedetīti attano santāne uppannaṃ jānāti paṭisaṃviditaṃ karoti, anubhavati vā. Pubbekatahetūti pubbekatakāraṇā, pubbekatakammapaccayeneva paṭisaṃvedetīti attho. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchanti. Ye vā ime pittasamuṭṭhānā ābādhā semhasamuṭṭhānā vātasamuṭṭhānā sannipātikā utupariṇāmajā visamaparihārajā opakkamikā ābādhā kammavipākajā ābādhāti aṭṭha rogā vuttā, tesu satta paṭikkhipitvā ekaṃ vipākavedanaṃyeva sampaṭicchanti. Yepime diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyanti tayo kammarāsayo vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyakammaṃyeva sampaṭicchanti. Yepime diṭṭhadhammavedanīyo vipāko upapajjavedanīyo aparapariyāyavedanīyoti tayo vipākarāsayo vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyavipākameva sampaṭicchanti. Yepime kusalacetanā akusalacetanā vipākacetanā kiriyacetanāti cattāro cetanārāsayo vuttā, tesupi tayo paṭibāhitvā ekaṃ vipākacetanaṃyeva sampaṭicchanti.
Issaranimmānahetūti issaranimmānakāraṇā, issarena nimmitattā paṭisaṃvedetīti attho. Ayaṃ hi tesaṃ adhippāyo – imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbekatena vā ahetuapaccayā vā paṭisaṃvedituṃ nāma na sakkā, issaranimmānakāraṇāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu aṭṭhasu rogesu ekampi asampaṭicchitvā sabbe paṭibāhanti, heṭṭhā vuttesu ca tīsu kammarāsīsu tīsu vipākarāsīsu catūsu cetanārāsīsu ekampi asampaṭicchitvā sabbepi paṭibāhanti.
Ahetuapaccayāti hetuñca paccayañca vinā, akāraṇeneva paṭisaṃvedetīti attho. Ayañhi nesaṃ adhippāyo – imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbekatena vā issaranimmānahetunā vā paṭisaṃvedituṃ nāma na sakkā, ahetuapaccayāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu rogādīsu ekampi asampaṭicchitvā sabbaṃ paṭibāhanti.
Evaṃ satthā mātikaṃ nikkhipitvā idāni taṃ vibhajitvā dassetuṃ tatra, bhikkhavetiādimāha. Tattha evaṃ vadāmīti laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti dasseti. Laddhiñhi appatiṭṭhāpetvā niggayhamānā laddhito laddhiṃ saṅkamanti, bho gotama, na mayaṃ pubbekatavādaṃ vadāmātiādīni vadanti. Laddhiyā pana patiṭṭhāpitāya saṅkamituṃ alabhantā suniggahitā honti, iti nesaṃ laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti āha. Tenahāyasmantoti tena hi āyasmanto. Kiṃ vuttaṃ hoti – yadi etaṃ saccaṃ, evaṃ sante tena tumhākaṃ vādena. Pāṇātipātino bhavissanti pubbekatahetūti ye keci loke pāṇaṃ atipātenti, sabbe te pubbekatahetu pāṇātipātino bhavissanti. Kiṃkāraṇā? Na hi pāṇātipātakammaṃ attanā katamūlakena na āṇattimūlakena na issaranimmānahetunā na ahetuapaccayā sakkā paṭisaṃvedetuṃ, pubbekatahetuyeva paṭisaṃvedetīti ayaṃ vo laddhi. Yathā ca pāṇātipātino, evaṃ pāṇātipātā viramantāpi pubbekatahetuyeva viramissantīti. Iti bhagavā tesaṃyeva laddhiṃ gahetvā tesaṃ niggahaṃ āropeti. Iminā nayena adinnādāyinotiādīsupi yojanā veditabbā.
Sāratopaccāgacchatanti sārabhāvena gaṇhantānaṃ. Chandoti kattukamyatāchando. Idaṃ vā karaṇīyaṃidaṃ vā akaraṇīyanti ettha ayaṃ adhippāyo – idaṃ vā karaṇīyanti kattabbassa karaṇatthāya, idaṃ vā akaraṇīyanti akattabbassa akaraṇatthāya kattukamyatā vā paccattapurisakāro vā na hoti. Chandavāyāmesu vā asantesu 『『idaṃ kattabba』』ntipi 『『idaṃ na kattabba』』ntipi na hoti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāneti evaṃ kattabbe ca akattabbe ca bhūtato thirato apaññāyamāne alabbhamāne. Yadi hi kattabbaṃ kātuṃ akattabbato ca viramituṃ labheyya, karaṇīyākaraṇīyaṃ saccato thetato upalabbheyya. Yasmā pana ubhayampi taṃ esa nupalabbhati, tasmā taṃ saccato thetato na upalabbhati, evaṃ tasmiṃ ca anupalabbhiyamāneti attho. Muṭṭhassatīnanti naṭṭhassatīnaṃ vissaṭṭhassatīnaṃ. Anārakkhānaṃ viharatanti chasu dvāresu nirārakkhānaṃ viharantānaṃ. Na hoti paccattaṃ sahadhammiko samaṇavādoti evaṃ bhūtānaṃ tumhākaṃ vā aññesaṃ vā mayaṃ samaṇāti paccattaṃ sakāraṇo samaṇavādo na hoti na ijjhati. Samaṇāpi hi pubbekatakāraṇāyeva honti, assamaṇāpi pubbekatakāraṇāyevāti. Sahadhammikoti sakāraṇo. Niggahohotīti mama niggaho hoti, te pana niggahitā hontīti.
Evaṃ pubbekatavādino niggahetvā idāni issaranimmānavādino niggahetuṃ tatra, bhikkhavetiādimāha. Tassattho pubbekatavāde vuttanayeneva veditabbo, tathā ahetukavādepi.
Evaṃ imesaṃ titthāyatanānaṃ parampi gantvā akiriyāya saṇṭhahanabhāvena tucchabhāvaṃ aniyyānikabhāvaṃ, asārabhāvena thusakoṭṭanasadisataṃ āpajjanabhāvena aggisaññāya dhamamānakhajjupanakasarikkhataṃ taṃdiṭṭhikānaṃ purimassapi majjhimassapi pacchimassapi atthadassanatāya abhāvena andhaveṇūpamataṃ saddamatteneva tāni gahetvā sāradiṭṭhikānaṃ pathaviyaṃ patitassa beluvapakkassa daddabhāyitasaddaṃ sutvā 『『pathavī saṃvaṭṭamānā āgacchatī』』ti saññāya palāyantena sasakena sarikkhabhāvañca dassetvā idāni attanā desitassa dhammassa sārabhāvañceva niyyānikabhāvañca dassetuṃ ayaṃkho pana, bhikkhavetiādimāha. Tattha aniggahitoti aññehi aniggahito niggahetuṃ asakkuṇeyyo. Asaṃkiliṭṭhoti nikkileso parisuddho, 『『saṃkiliṭṭhaṃ naṃ karissāmā』』ti pavattehipi tathā kātuṃ asakkuṇeyyo. Anupavajjoti upavādavinimutto. Appaṭikuṭṭhoti 『『kiṃ iminā haratha na』』nti evaṃ appaṭibāhito , anupakkuṭṭho vā. Viññūhīti paṇḍitehi. Apaṇḍitānañhi ajānitvā kathentānaṃ vacanaṃ appamāṇaṃ. Tasmā viññūhīti āha.
Idāni tassa dhammassa dassanatthaṃ 『『katamo ca, bhikkhave』』ti pañhaṃ pucchitvā 『『imā cha dhātuyo』』tiādinā nayena mātikaṃ nikkhipitvā yathāpaṭipāṭiyā vibhajitvā dassento puna imā cha dhātuyotiādimāha. Tattha dhātuyoti sabhāvā. Nijjīvanissattabhāvappakāsako hi sabhāvaṭṭho dhātvaṭṭho nāma. Phassāyatanānīti vipākaphassānaṃ ākaraṭṭhena āyatanāni. Manopavicārāti vitakkavicārapādehi aṭṭhārasasu ṭhānesu manassa upavicārā.
Pathavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu. Evamidaṃ dhātukammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati, vitthāratova vaṭṭati. Imasmiṃ pana titthāyatanasutte idaṃ saṅkhepato chadhātuvasena kammaṭṭhānaṃ āgataṃ. Taṃ ubhayathāpi kathetuṃ vaṭṭati.
Saṅkhepato chadhātuvasena kammaṭṭhānaṃ pariggaṇhantopi evaṃ pariggaṇhāti – pathavīdhātu āpodhātu tejodhātu vāyodhātūti imāni cattāri mahābhūtāni, ākāsadhātu upādārūpaṃ. Ekasmiṃ ca upādārūpe diṭṭhe sesāni tevīsati diṭṭhānevāti sallakkhetabbāni. Viññāṇadhātūti cittaṃ viññāṇakkhandho hoti, tena sahajātā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti ime cattāro arūpakkhandhā nāma. Cattāri pana mahābhūtāni catunnañca mahābhūtānaṃ upādārūpaṃ rūpakkhandho nāma. Tattha cattāro arūpakkhandhā nāmaṃ, rūpakkhandho rūpanti nāmañca rūpañcāti dveyeva dhammā honti, tato uddhaṃ satto vā jīvo vā natthīti evaṃ ekassa bhikkhuno saṅkhepato chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.
Vitthārato pariggaṇhanto pana cattāri mahābhūtāni pariggaṇhitvā ākāsadhātupariggahānusārena tevīsati upādārūpāni pariggaṇhāti. Atha nesaṃ paccayaṃ upaparikkhanto puna cattāreva mahābhūtāni disvā tesu pathavīdhātu vīsatikoṭṭhāsā, āpodhātu dvādasa, tejodhātu cattāro, vāyodhātu chakoṭṭhāsāti koṭṭhāsavasena samodhānetvā dvācattālīsa mahābhūtāni ca vavatthapetvā tesu tevīsati upādārūpāni pakkhipitvā pañcasaṭṭhi rūpāni vavatthapeti. Tāni ca vatthurūpena saddhiṃ chasaṭṭhi hontīti chasaṭṭhi rūpāni passati. Viññāṇadhātu pana lokiyacittavasena ekāsīti cittāni. Tāni sabbānipi viññāṇakkhandho nāma hoti. Tehi sahajātā vedanādayopi tattakāyevāti ekāsīti vedanā vedanākkhandho, ekāsīti saññā saññākkhandho, ekāsīti cetanā saṅkhārakkhandhoti ime cattāro arūpakkhandhā tebhūmakavasena gayhamānā catuvīsādhikāni tīṇi dhammasatāni hontīti iti ime ca arūpadhammā chasaṭṭhi ca rūpadhammāti sabbepi samodhānetvā nāmañca rūpañcāti dveva dhammā honti, tato uddhaṃ satto vā jīvo vā natthīti nāmarūpavasena pañcakkhandhe vavatthapetvā tesaṃ paccayaṃ pariyesanto avijjāpaccayā taṇhāpaccayā kammapaccayā āhārapaccayāti evaṃ paccayaṃ disvā 『『atītepi imehi paccayehi idaṃ vaṭṭaṃ pavattittha, anāgatepi etehi paccayehi pavattissati, etarahipi etehiyeva pavattatī』』ti tīsu kālesu kaṅkhaṃ vitaritvā anukkamena paṭipajjamāno arahattaṃ pāpuṇāti. Evaṃ vitthāratopi chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.
Cakkhu phassāyatananti suvaṇṇādīnaṃ suvaṇṇādiākaro viya dve cakkhuviññāṇāni dve sampaṭicchanāni tīṇi santīraṇānīti imehi sattahi viññāṇehi sahajātānaṃ sattannaṃ phassānaṃ samuṭṭhānaṭṭhena ākaroti āyatanaṃ. Sotaṃ phassāyatanantiādīsupi eseva nayo. Mano phassāyatananti ettha pana dvāvīsati vipākaphassā yojetabbā. Iti hidaṃ chaphassāyatanānaṃ vasena kammaṭṭhānaṃ āgataṃ. Taṃ saṅkhepatopi vitthāratopi kathetabbaṃ. Saṅkhepato tāva – ettha hi purimāni pañca āyatanāni upādārūpaṃ, tesu diṭṭhesu avasesaṃ upādārūpaṃ diṭṭhameva hoti. Chaṭṭhaṃ āyatanaṃ cittaṃ, taṃ viññāṇakkhandho hoti, tena sahajātā vedanādayo sesā tayo arūpakkhandhāti heṭṭhā vuttanayeneva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.
Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Somanassaṭṭhāniyanti somanassassa kāraṇabhūtaṃ. Upavicaratīti tattha manaṃ cārento upavicarati. Sesapadesupi eseva nayo . Ettha ca iṭṭhaṃ vā hotu aniṭṭhaṃ vā, yaṃ rūpaṃ disvā somanassaṃ uppajjati, taṃ somanassaṭṭhāniyaṃ nāma. Yaṃ disvā domanassaṃ uppajjati, taṃ domanassaṭṭhāniyaṃ nāma. Yaṃ disvā upekkhā uppajjati, taṃ upekkhāṭṭhāniyaṃ nāmāti veditabbaṃ. Saddādīsupi eseva nayo. Iti idaṃ saṅkhepato kammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati. Imasmiṃ pana titthāyatanasutte idaṃ saṅkhepato aṭṭhārasamanopavicāravasena kammaṭṭhānaṃ āgataṃ. Taṃ saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati.
Tattha saṅkhepato tāva – cakkhu sotaṃ ghānaṃ jivhā kāyo, rūpaṃ saddo gandho rasoti imāni nava upādārūpāni, tesu diṭṭhesu sesaṃ upādārūpaṃ diṭṭhameva hoti. Phoṭṭhabbaṃ tīṇi mahābhūtāni, tehi diṭṭhehi catutthaṃ diṭṭhameva hoti. Mano viññāṇakkhandho, tena sahajātā vedanādayo tayo arūpakkhandhāti heṭṭhā vuttanayeneva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.
Ariyasaccānīti ariyabhāvakarāni, ariyapaṭividdhāni vā saccāni. Ayamettha saṅkhepo, vitthārato panetaṃ padaṃ visuddhimagge (visuddhi. 2.529) pakāsitaṃ. Channaṃ, bhikkhave, dhātūnanti idaṃ kimatthaṃ āraddhaṃ? Sukhāvabodhanatthaṃ. Yassa hi tathāgato dvādasapadaṃ paccayāvaṭṭaṃ kathetukāmo hoti, tassa gabbhāvakkanti vaṭṭaṃ dasseti. Gabbhāvakkanti vaṭṭasmiṃ hi dassite kathetumpi sukhaṃ hoti paraṃ avabodhe utumpīti sukhāvabodhanatthaṃ idamāraddhanti veditabbaṃ. Tattha channaṃ dhātūnanti heṭṭhā vuttānaṃyeva pathavīdhātuādīnaṃ. Upādāyāti paṭicca. Etena paccayamattaṃ dasseti. Idaṃ vuttaṃ hoti 『『chadhātupaccayā gabbhassāvakkanti hotī』』ti. Kassa channaṃ dhātūnaṃ paccayena, kiṃ mātu, udāhu pitūti? Na mātu na pitu, paṭisandhiggaṇhanakasattasseva pana channaṃ dhātūnaṃ paccayena gabbhassāvakkanti nāma hoti. Gabbho ca nāmesa nirayagabbho tiracchānayonigabbho pettivisayagabbho manussagabbho devagabbhoti nānappakāro hoti. Imasmiṃ pana ṭhāne manussagabbho adhippeto. Avakkanti hotīti okkanti nibbatti pātubhāvo hoti, kathaṃ hotīti? Tiṇṇaṃ sannipātena. Vuttañhetaṃ –
『『Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti. Katamesaṃ tiṇṇaṃ ? Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti. Neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hotī』』ti (ma. ni. 1.408).
Okkantiyāsati nāmarūpanti 『『viññāṇapaccayā nāmarūpa』』nti vuttaṭṭhāne vatthudasakaṃ kāyadasakaṃ bhāvadasakaṃ tayo arūpino khandhāti tettiṃsa dhammā gahitā, imasmiṃ pana 『『okkantiyā sati nāmarūpa』』nti vuttaṭṭhāne viññāṇakkhandhampi pakkhipitvā gabbhaseyyakānaṃ paṭisandhikkhaṇe catuttiṃsa dhammā gahitāti veditabbā. Nāmarūpapaccayā saḷāyatanantiādīhi yatheva okkantiyā sati nāmarūpapātubhāvo dassito, evaṃ nāmarūpe sati saḷāyatanapātubhāvo, saḷāyatane sati phassapātubhāvo, phasse sati vedanāpātubhāvo dassito.
Vediyamānassāti ettha vedanaṃ anubhavantopi vediyamānoti vuccati jānantopi. 『『Vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū』』ti (cūḷava. aṭṭha. 102) ettha hi anubhavanto vediyamāno nāma, 『『sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātī』』ti (ma. ni. 1.113; dī. ni. 2.380; vibha. 363) ettha jānanto. Idhāpi jānantova adhippeto. Idaṃ dukkhanti paññapemīti evaṃ jānantassa sattassa 『『idaṃ dukkhaṃ ettakaṃ dukkhaṃ, natthi ito uddhaṃ dukkha』』nti paññapemi bodhemi jānāpemi. Ayaṃ dukkhasamudayotiādīsupi eseva nayo.
Tattha dukkhādīsu ayaṃ sanniṭṭhānakathā – ṭhapetvā hi taṇhaṃ tebhūmakā pañcakkhandhā dukkhaṃ nāma, tasseva pabhāvikā pubbataṇhā dukkhasamudayo nāma, tesaṃ dvinnampi saccānaṃ anuppattinirodho dukkhanirodho nāma, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā nāma. Iti bhagavā okkantiyā sati nāmarūpanti kathentopi vediyamānassa jānamānasseva kathesi, nāmarūpapaccayā saḷāyatananti kathentopi, saḷāyatanapaccayā phassoti kathentopi, phassapaccayā vedanāti kathentopi, vediyamānassa kho panāhaṃ, bhikkhave, idaṃ dukkhanti paññapemīti kathentopi , ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminī paṭipadāti paññapemīti kathentopi vediyamānassa jānamānasseva kathesi.
Idāni tāni paṭipāṭiyā ṭhapitāni saccāni vitthārento katamañca, bhikkhavetiādimāha. Taṃ sabbaṃ sabbākārena visuddhimagge (visuddhi. 2.537) vitthāritameva. Tattha vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – tattha 『『dukkhasamudayaṃ ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā』』ti (ma. ni. 1.133; dī. ni. 2.400; vibha. 203) imāya tantiyā āgataṃ, idha 『『avijjāpaccayā saṅkhārā』』ti paccayākāravasena. Tattha ca dukkhanirodhaṃ ariyasaccaṃ 『『yo tassāyeva taṇhāya asesavirāganirodho』』ti (ma. ni. 1.134; dī. ni. 2.401; vibha. 204) imāya tantiyā āgataṃ, idha 『『avijjāyatveva asesavirāganirodhā』』ti paccayākāranirodhavasena.
Tattha asesavirāganirodhāti asesavirāgena ca asesanirodhena ca. Ubhayampetaṃ aññamaññavevacanameva. Saṅkhāranirodhoti saṅkhārānaṃ anuppattinirodho hoti. Sesapadesupi eseva nayo. Imehi pana padehi yaṃ āgamma avijjādayo nirujjhanti, atthato taṃ nibbānaṃ dīpitaṃ hoti. Nibbānañhi avijjānirodhotipi saṅkhāranirodhotipi evaṃ tesaṃ tesaṃ dhammānaṃ nirodhanāmena kathīyati. Kevalassāti sakalassa. Dukkhakkhandhassāti vaṭṭadukkharāsissa. Nirodho hotīti appavatti hoti. Tattha yasmā avijjādīnaṃ nirodho nāma khīṇākāropi vuccati arahattampi nibbānampi, tasmā idha khīṇākāradassanavasena dvādasasu ṭhānesu arahattaṃ, dvādasasuyeva nibbānaṃ kathitanti veditabbaṃ. Idaṃ vuccatīti ettha nibbānameva sandhāya idanti vuttaṃ. Aṭṭhaṅgikoti na aṭṭhahi aṅgehi vinimutto añño maggo nāma atthi. Yathā pana pañcaṅgikaṃ tūriyanti vutte pañcaṅgamattameva tūriyanti vuttaṃ hoti, evamidhāpi aṭṭhaṅgikamattameva maggo hotīti veditabbo. Aniggahitoti na niggahito. Niggaṇhanto hi hāpetvā vā dasseti vaḍḍhetvā vā taṃ parivattetvā vā. Tattha yasmā cattāri ariyasaccāni 『『na imāni cattāri, dve vā tīṇi vā』』ti evaṃ hāpetvāpi 『『pañca vā cha vā』』ti evaṃ vaḍḍhetvāpi 『『na imāni cattāri ariyasaccāni, aññāneva cattāri ariyasaccānī』』ti dassetuṃ na sakkā. Tasmā ayaṃ dhammo aniggahito nāma. Sesaṃ sabbattha uttānamevāti.
-
Bhayasuttavaṇṇanā
-
Dutiye amātāputtikānīti mātā ca putto ca mātāputtaṃ, parittātuṃ samatthabhāvena natthi ettha mātāputtanti amātāputtikāni. Yanti yasmiṃ samaye. Tattha mātāpi puttaṃ nappaṭilabhatīti tasmiṃ aggibhaye uppanne mātāpi puttaṃ passituṃ na labhati, puttopi mātaraṃ passituṃ na labhatīti attho. Bhayaṃ hotīti cittutrāsabhayaṃ hoti. Aṭavisaṅkopoti aṭaviyā saṅkopo. Aṭavīti cettha aṭavivāsino corā veditabbā. Yadā hi te aṭavito janapadaṃ otaritvā gāmanigamarājadhāniyo paharitvā vilumpanti, tadā aṭavisaṅkopo nāma hoti, taṃ sandhāyetaṃ vuttaṃ. Cakkasamārūḷhāti ettha iriyāpathacakkampi vaṭṭati yānacakkampi. Bhayasmiṃ hi sampatte yesaṃ yānakāni atthi, te attano parikkhārabhaṇḍaṃ tesu āropetvā palāyanti. Yesaṃ natthi , te kājena vā ādāya sīsena vā ukkhipitvā palāyantiyeva. Te cakkasamārūḷhā nāma honti. Pariyāyantīti ito cito ca gacchanti. Kadācīti kismiñcideva kāle. Karahacīti tasseva vevacanaṃ. Mātāpi puttaṃ paṭilabhatīti āgacchantaṃ vā gacchantaṃ vā ekasmiṃ ṭhāne nilīnaṃ vā passituṃ labhati. Udakavāhakoti nadīpūro. Mātāpi puttaṃ paṭilabhatīti kulle vā uḷumpe vā mattikābhājane vā dārukkhaṇḍe vā laggaṃ vuyhamānaṃ passituṃ paṭilabhati, sotthinā vā puna uttaritvā gāme vā araññe vā ṭhitaṃ passituṃ labhatīti.
Evaṃ pariyāyato amātāputtikāni bhayāni dassetvā idāni nippariyāyena dassento tīṇimānītiādimāha. Tattha jarābhayanti jaraṃ paṭicca uppajjanakabhayaṃ. Itaresupi eseva nayo. Vuttampi cetaṃ – 『『jaraṃ paṭicca uppajjati bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso. Byādhiṃ paṭicca, maraṇaṃ paṭicca uppajjati bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso』』ti (vibha. 921). Sesaṃ sabbattha uttānamevāti.
-
Venāgapurasuttavaṇṇanā
-
Tatiye kosalesūti evaṃnāmake janapade. Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti turitacārikā ca aturitacārikā cāti. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma . Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanaaddhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ sandhāyetaṃ vuttaṃ – 『『cārikaṃ caramāno』』ti. Vitthārena pana cārikākathā sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ambaṭṭhasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.254) vuttā. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati, brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo brāhmaṇavasanagāmoti adhippeto. Tadavasarīti tattha avasari, sampattoti attho. Vihāro panettha aniyāmito. Tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo atthi, satthā taṃ vanasaṇḍaṃ gatoti veditabbo.
Assosunti suṇiṃsu upalabhiṃsu, sotadvārasampattavacananigghosānusārena jāniṃsu. Khoti avadhāraṇatthe, padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena 『『assosuṃ eva, na tesaṃ koci savanantarāyo ahosī』』ti ayamattho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva.
Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu, bho, gotamotiādi vuttaṃ. Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavatthe nipāto. Bhoti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ, tasmā 『『samaṇo khalu, bho, gotamo』』ti ettha samaṇo kira, bho, gotamagottoti evamattho daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva, thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? Itipi so bhagavā…pe… buddho bhagavāti. Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti.
Tattha 『『ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi kāraṇehi so bhagavā arahanti veditabbo』』tiādinā nayena mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge (visuddhi. 1.125-127) buddhānussatiniddese vitthāritānīti tato nesaṃ vitthāro gahetabbo.
Soimaṃ lokanti so bhavaṃ gotamo imaṃ lokaṃ, idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo.
Aparo nayo – sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpībrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena, sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā. Porāṇā panāhu – sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi pariyādātuṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussanti vuttaṃ. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti.
Sayaṃ abhiññā sacchikatvā pavedetīti sayanti sāmaṃ, aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā , etena anumānādipaṭikkhepo kato. Pavedetīti bodheti ñāpeti pakāseti.
So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti, ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti.
Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnaṃ antarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva.
Sāsanassa sīlasamādhivipassanā ādi nāma. Vuttampi cetaṃ – 『『ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā』』ti (saṃ. ni. 5.369). 『『Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā』』ti evaṃ vutto pana ariyamaggo majjhaṃ nāma. Phalañceva nibbānañca pariyosānaṃ nāma. 『『Tasmātiha tvaṃ, brāhmaṇa, brahmacariyaṃ etaṃpāraṃ etaṃpariyosāna』』nti ettha phalaṃ pariyosananti vuttaṃ. 『『Nibbānogadhañhi, āvuso visākha, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosāna』』nti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha pana desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – 『『so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa』』nti. Tasmā aññopi dhammakathiko dhammaṃ kathento –
『『Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;
Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī』』ti.
Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā 『『sātthaṃ desetī』』ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhabyañjanā vā sabbaniggahitabyañjanā vā, tassa damiḷakirātayavanādimilakkhānaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –
『『Sithilaṃ dhanitañca dīgharassaṃ, lahukaṃ garukañca niggahītaṃ;
Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo』』ti. –
Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti. Tasmā 『『sabyañjanaṃ katvā desetī』』ti vuccati. Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti – sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthīti. Parisuddhanti nirupakkilesaṃ. Yo hi 『『imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmī』』ti deseti, tassa aparisuddhā desanā nāma hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇeneva mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā parisuddhaṃ desetīti vuccati. Brahmacariyaṃ pakāsetīti ettha brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ, evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanabrahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ, brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.
Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappakoṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjanapaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇavarehi samākiṇṇamanoramasarīrānaṃ anappakadassanānaṃ atimadhuradhammanigghosānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekapadampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā. Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā agamaṃsu. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintesuṃ – 『『sace no micchādiṭṭhikā codessanti 『kasmā tumhe samaṇaṃ gotamaṃ vanditthā』ti, tesaṃ 『kiṃ añjalikaraṇamattenāpi vanditaṃ hotī』ti vakkhāma . Sace no sammādiṭṭhikā codessanti 『kasmā bhagavantaṃ na vanditthā』ti, 『kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti. Nanu añjalikammampi vandanā evā』ti vakkhāmā』』ti.
Nāmagottanti , 『『bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idhāgato』』ti vadantā nāmaṃ sāventi nāma. 『『Bho gotama, ahaṃ vāseṭṭho nāma kaccāno nāma idhāgato』』ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā 『『parisamajjhe nāmagottavasena pākaṭā bhavissāmā』』ti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā 『『ekaṃ dve kathāsallāpe karonte vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta』』nti tato attānaṃ mocentā tuṇhībhūtā nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍā viya yattha katthaci tuṇhībhūtā nisīdanti.
Venāgapurikoti venāgapuravāsī. Etadavocāti pādantato paṭṭhāya yāva kesaggā tathāgatassa sarīraṃ olokento asītianubyañjanasamujjalehi dvattiṃsamahāpurisalakkhaṇehi paṭimaṇḍitaṃ sarīrā nikkhamitvā samantato asītihatthappadesaṃ ajjhottharitvā ṭhitāhi chabbaṇṇāhi ghanabuddharaṃsīhi samparivāritaṃ tathāgatassa sarīraṃ disvā sañjātavimhayo vaṇṇaṃ bhaṇanto etaṃ 『『acchariyaṃ, bho gotamā』』tiādivacanaṃ avoca.
Tattha yāvañcidanti adhimattappamāṇaparicchedavacanametaṃ. Tassa vippasannapadena saddhiṃ sambandho. Yāvañca vippasannāni adhimattavippasannānīti attho. Indriyānīti cakkhādīni cha indriyāni. Tassa hi pañcannaṃ indriyānaṃ patiṭṭhitokāsassa vippasannataṃ disvā tesaṃ vippasannatā pākaṭā ahosi. Yasmā pana sā mane vippasanneyeva hoti, avippasannacittānañhi indriyappasādo nāma natthi, tasmāssa manindriyappasādopi pākaṭo ahosi. Taṃ esa vippasannataṃ gahetvā 『『vippasannāni indriyānī』』ti āha. Parisuddhoti nimmalo. Pariyodātoti pabhassaro. Sāradaṃbadarapaṇḍunti saradakāle jātaṃ nātisuparipakkaṃ badaraṃ. Tañhi parisuddhañceva hoti pariyodātañca. Tālapakkanti suparipakkatālaphalaṃ. Sampati bandhanā pamuttanti taṃkhaṇaññeva bandhanā pamuttaṃ. Tassa hi bandhanamūlaṃ apanetvā paramukhaṃ katvā phalake ṭhapitassa caturaṅgulamattaṃ ṭhānaṃ olokentānaṃ parisuddhaṃ pariyodātaṃ hutvā khāyati. Taṃ sandhāyevamāha . Nekkhaṃ jambonadanti surattavaṇṇassa jambonadasuvaṇṇassa ghaṭikā. Dakkhakammāraputtasuparikammakatanti dakkhena suvaṇṇakāraputtena suṭṭhu kataparikammaṃ. Ukkāmukhe sukusalasampahaṭṭhanti suvaṇṇakārauddhane pacitvā sukusalena suvaṇṇakārena ghaṭṭanaparimajjanahaṃsanena suṭṭhu pahaṭṭhaṃ suparimadditanti attho. Paṇḍukambale nikkhittanti agginā pacitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā rattakambale ṭhapitaṃ. Bhāsateti sañjātaobhāsatāya bhāsate. Tapateti andhakāraviddhaṃsanatāya tapate. Virocatīti vijjotamānaṃ hutvā virocati, sobhatīti attho.
Uccāsayanamahāsayanānīti ettha atikkantappamāṇaṃ uccāsayanaṃ nāma, āyatavitthataṃ akappiyabhaṇḍaṃ mahāsayanaṃ nāma. Idāni tāni dassento seyyathidaṃ, āsandītiādimāha. Tattha āsandīti atikkantappamāṇaṃ āsanaṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo. Caturaṅgulādhikāni kira tassa lomāni. Cittakoti vānacittaṃ uṇṇāmayattharaṇaṃ. Paṭikāti uṇṇāmayo setattharako. Paṭalikāti ghanapuppho uṇṇāmayattharako, yo āmalakapaṭṭotipi vuccati. Tūlikāti tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharako. Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Keci ekato uggatapupphanti vadanti. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇaṃ. Keci ubhato uggatapupphanti vadanti. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyanti ratanaparisibbitameva kosiyasuttamayaṃ paccattharaṇaṃ. Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharādayo hatthipiṭṭhādīsu attharaṇakaattharakā ceva hatthirūpādīni dassetvā kataattharakā ca. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katappaveṇī. Sesaṃ heṭṭhā vuttatthameva.
Nikāmalābhīti atikāmalābhī icchiticchitalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī mahantalābhī, uḷāruḷārāneva labhati maññeti sandhāya vadati. Ayaṃ kira brāhmaṇo sayanagaruko, so bhagavato vippasannindriyāditaṃ disvā 『『addhā esa evarūpesu uccāsayanamahāsayanesu nisīdati ceva nipajjati ca. Tenassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto』』ti maññamāno imaṃ senāsanavaṇṇaṃ kathesi.
Laddhāca pana na kappantīti ettha kiñci kiñci kappati. Suddhakoseyyañhi mañcepi attharituṃ vaṭṭati, gonakādayo ca bhūmattharaṇaparibhogena, āsandiyā pāde chinditvā, pallaṅkassa vāḷe bhinditvā, tūlikaṃ vijaṭetvā 『『bimbohanañca kātu』』nti (cūḷava. 297) vacanato imānipi ekena vidhānena kappanti. Akappiyaṃ pana upādāya sabbāneva na kappantīti vuttāni.
Vanantaññeva pavisāmīti araññaṃyeva pavisāmi. Yadevāti yāniyeva. Pallaṅkaṃ ābhujitvāti samantato ūrubaddhāsanaṃ bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādento ujuṃ kāyaṃ ṭhapetvā. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapetvā, pariggahitaniyyānaṃ vā katvāti attho. Vuttañhetaṃ – 『『parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti (paṭi. ma. 1.164). Upasampajja viharāmīti paṭilabhitvā paccakkhaṃ katvā viharāmi. Evaṃbhūtoti evaṃ paṭhamajjhānādīsu aññatarasamaṅgī hutvā. Dibbo me eso tasmiṃ samaye caṅkamo hotīti cattāri hi rūpajjhānāni samāpajjitvā caṅkamantassa caṅkamo dibbacaṅkamo nāma hoti, samāpattito vuṭṭhāya caṅkamantassāpi caṅkamo dibbacaṅkamoyeva. Ṭhānādīsupi eseva nayo. Tathā itaresu dvīsu vihāresu.
Soevaṃ pajānāmi 『『rāgo me pahīno』』ti mahābodhipallaṅke arahattamaggena pahīnarāgameva dassento 『『so evaṃ pajānāmi rāgo me pahīno』』ti āha. Sesapadesupi eseva nayo. Iminā pana kiṃ kathitaṃ hotīti? Paccavekkhaṇā kathitā, paccavekkhaṇāya phalasamāpatti kathitā. Phalasamāpattiñhi samāpannassapi samāpattito vuṭṭhitassāpi caṅkamādayo ariyacaṅkamādayo honti. Sesamettha uttānatthamevāti.
-
Sarabhasuttavaṇṇanā
-
Catutthe rājagaheti evaṃnāmake nagare. Gijjhakūṭe pabbateti gijjhasadisānissa kūṭāni, gijjhā vā tassa kūṭesu vasantīti gijjhakūṭo, tasmiṃ gijjhakūṭe pabbate. Etenassa rājagahaṃ gocaragāmaṃ katvā viharantassa vasanaṭṭhānaṃ dassitaṃ. Gijjhakūṭasmiñhi tathāgataṃ uddissa vihāro kārito, gijjhakūṭavihārotvevassa nāmaṃ. Tatthāyaṃ tasmiṃ samaye viharatīti. Sarabho nāma paribbājako acirapakkanto hotīti sarabhoti evaṃnāmako paribbājako imasmiṃ sāsane pabbajitvā nacirasseva pakkanto hoti, adhunā vibbhantoti attho. Sammāsambuddhe hi loke uppanne titthiyā naṭṭhalābhasakkārā ahesuṃ, tiṇṇaṃ ratanānaṃ mahālābhasakkāro uppajji. Yathāha –
『『Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』』nti (udā.14; saṃ.ni.1.2.70).
Te evaṃ parihīnalābhasakkārā pañcasatamattā ekasmiṃ paribbājakārāme sannipatitvā sammantayiṃsu – 『『bho, mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā jātā, samaṇassa gotamassa sāvakānañcassa ekaṃ avaṇṇaṃ upadhāretha, avaṇṇaṃ pattharitvā etassa sāsanaṃ garahitvā amhākaṃ lābhasakkāraṃ uppādessāmā』』ti. Te vajjaṃ olokentā – 『『tīsu dvāresu ājīve cāti catūsupi ṭhānesu samaṇassa gotamassa vajjaṃ passituṃ na sakkā, imāni cattāri ṭhānāni muñcitvā aññattha olokethā』』ti āhaṃsu. Atha nesaṃ antare eko evamāha – 『『ahaṃ aññaṃ na passāmi, ime anvaḍḍhamāsaṃ sannipatitvā dvāravātapānāni pidhāya sāmaṇerānampi pavesanaṃ na denti. Jīvitasadisāpi upaṭṭhākā daṭṭhuṃ na labhanti, āvaṭṭanimāyaṃ osāretvā osāretvā janaṃ āvaṭṭetvā āvaṭṭetvā khādanti. Sace taṃ mayaṃ āharituṃ sakkhissāma, evaṃ no lābhasakkārauḷāro bhavissatī』』ti. Aparopi evameva vadanto uṭṭhāsi. Sabbe ekavādā ahesuṃ. Tato āhaṃsu – 『『yo taṃ āharituṃ sakkhissati, taṃ mayaṃ amhākaṃ samaye jeṭṭhakaṃ karissāmā』』ti.
Tato koṭito paṭṭhāya 『『tvaṃ sakkhissasi, tvaṃ sakkhissasī』』ti pucchitvā 『『ahaṃ na sakkhissāmi, ahaṃ na sakkhissāmī』』ti bahūhi vutte sarabhaṃ pucchiṃsu – 『『tvaṃ sakkhissasi ācariyā』』ti. So āha – 『『agaru etaṃ āharituṃ, sace tumhe attano kathāya ṭhatvā maṃ jeṭṭhakaṃ karissathā』』ti. Agaru etamācariya āhara, tvaṃ katoyevāsi amhehi jeṭṭhakoti. So āha – 『『taṃ āharantena thenetvā vā vilumpitvā vā āharituṃ na sakkā, samaṇassa pana gotamassa sāvakasadisena hutvā tassa sāvake vanditvā vattapaṭivattaṃ katvā tesaṃ patte bhattaṃ bhuñjitvā āharituṃ sakkā. Ruccati vo etassa ettakassa kiriyā』』ti. Yaṃkiñci katvā āharitvā ca no dehīti. Tena hi maṃ disvā apassantā viya bhaveyyāthāti paribbājakānaṃ saññaṃ datvā dutiyadivase pātova uṭṭhāya gijjhakūṭamahāvihāraṃ gantvā diṭṭhadiṭṭhānaṃ bhikkhūnaṃ pañcapatiṭṭhitena pāde vandi. Bhikkhū āhaṃsu – 『『aññe paribbājakā caṇḍā pharusā, ayaṃ pana saddho bhavissati pasanno』』ti. Bhante, tumhe ñatvā yuttaṭṭhānasmiṃyeva pabbajitā, mayaṃ pana anupadhāretvā atittheneva pakkhantā aniyyānikamagge vicarāmāti. So evaṃ vatvā diṭṭhe diṭṭhe bhikkhū punappunaṃ vandati, nhānodakādīni paṭiyādeti, dantakaṭṭhaṃ kappiyaṃ karoti, pāde dhovati makkheti, atirekabhattaṃ labhitvā bhuñjati.
Taṃ iminā nīhārena vasantaṃ eko mahāthero disvā, 『『paribbājaka, tvaṃ saddho pasanno, kiṃ na pabbajasī』』ti. Ko maṃ, bhante, pabbājessati. Mayañhi cirakālaṃ bhadantānaṃ paccatthikā hutvā vicarimhāti. Thero 『『sace tvaṃ pabbajitukāmo, ahaṃ taṃ pabbājessāmī』』ti vatvā pabbājesi. So pabbajitakālato paṭṭhāya nirantaraṃ vattapaṭivattamakāsi. Atha naṃ thero vatte pasīditvā nacirasseva upasampādesi. So uposathadivase bhikkhūhi saddhiṃ uposathaggaṃ pavisitvā bhikkhū mahantena ussāhena pātimokkhaṃ paggaṇhante disvā 『『iminā nīhārena osāretvā osāretvā lokaṃ khādanti, katipāhena harissāmī』』ti cintesi. So pariveṇaṃ gantvā upajjhāyaṃ vanditvā, 『『bhante, ko nāmo ayaṃ dhammo』』ti pucchi. Pātimokkho nāma, āvusoti. Uttamadhammo esa, bhante, bhavissatīti. Āma, āvuso, sakalasāsanadhāraṇī ayaṃ sikkhāti. Bhante, sace esa sikkhādhammo uttamo, imameva paṭhamaṃ gaṇhāmīti. Gaṇhāvusoti thero sampaṭicchi. So gaṇhanto paribbājake passitvā 『『kīdisaṃ ācariyā』』ti pucchito, 『『āvuso, mā cintayittha, katipāhena āharissāmī』』ti vatvā nacirasseva uggaṇhitvā upajjhāyaṃ āha – 『『ettakameva, bhante, udāhu aññampi atthī』』ti. Ettakameva, āvusoti.
So punadivase yathānivatthapārutova gahitanīhāreneva pattaṃ gahetvā gijjhakūṭā nikkhamma paribbājakārāmaṃ agamāsi. Paribbājakā disvā 『『kīdisaṃ, ācariya, nāsakkhittha maññe āvaṭṭanimāyaṃ āharitu』』nti taṃ parivārayiṃsu. Mā cintayittha, āvuso, āhaṭā me āvaṭṭanimāyā, ito paṭṭhāya amhākaṃ lābhasakkāro mahā bhavissati. Tumhe aññamaññaṃ samaggā hotha, mā vivādaṃ akatthāti. Sace te, ācariya, suggahitā, amhepi naṃ vācehīti. So ādito paṭṭhāya pātimokkhaṃ osāresi. Atha te sabbepi – 『『etha, bho, nagare vicarantā samaṇassa gotamassa avaṇṇaṃ kathessāmā』』ti anugghāṭitesuyeva nagaradvāresu dvārasamīpaṃ gantvā vivaṭena dvārena sabbapaṭhamaṃ pavisiṃsu. Evaṃ saliṅgeneva apakkantaṃ taṃ paribbājakaṃ sandhāya – 『『sarabho nāma paribbājako acirapakkanto hotī』』ti vuttaṃ.
Taṃ divasaṃ pana bhagavā paccūsasamaye lokaṃ olokento idaṃ addasa – 『『ajja sarabho paribbājako nagare vicaritvā pakāsanīyakammaṃ karissati, tiṇṇaṃ ratanānaṃ avaṇṇaṃ kathento visaṃ siñcitvā paribbājakārāmaṃ gamissati, ahampi tattheva gamissāmi, catassopi parisā tattheva osarissanti. Tasmiṃ samāgame caturāsīti pāṇasahassāni amatapānaṃ pivissantī』』ti. Tato 『『tassa okāso hotu, yathāruciyā avaṇṇaṃ pattharatū』』ti cintetvā ānandattheraṃ āmantesi – 『『ānanda, aṭṭhārasasu mahāvihāresu bhikkhusaṅghassa mayā saddhiṃyeva piṇḍāya carituṃ ārocehī』』ti. Thero tathā akāsi. Bhikkhū pattacīvaramādāya satthārameva parivārayiṃsu. Satthā bhikkhusaṅghaṃ ādāya dvāragāmasamīpeyeva piṇḍāya cari. Sarabhopi paribbājakehi saddhiṃ nagaraṃ paviṭṭho tattha tattha parisamajjhe rājadvāravīthicatukkādīsu ca gantvā 『『aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo』』tiādīni abhāsi. Taṃ sandhāya so rājagahe parisati evaṃ vācaṃ bhāsatītiādi vuttaṃ. Tattha aññātoti ñāto avabuddho, pākaṭaṃ katvā uggahitoti dīpeti. Aññāyāti jānitvā. Apakkantoti saliṅgeneva apakkanto. Sace hi samaṇassa gotamassa sāsane koci sāro abhavissa, nāhaṃ apakkamissaṃ. Tassa pana sāsanaṃ asāraṃ nissāraṃ, āvaṭṭanimāyaṃ osāretvā samaṇā lokaṃ khādantīti evamatthaṃ dīpento evamāha.
Atha kho sambahulā bhikkhūti atha evaṃ tasmiṃ paribbājake bhāsamāne araññavāsino pañcasatā bhikkhū 『『asukaṭṭhānaṃ nāma satthā piṇḍāya carituṃ gato』』ti ajānantā bhikkhācāravelāyaṃ rājagahaṃ piṇḍāya pavisiṃsu. Te sandhāyetaṃ vuttaṃ. Assosunti suṇiṃsu. Yenabhagavā tenupasaṅkamiṃsūti 『『imaṃ kāraṇaṃ dasabalassa ārocessāmā』』ti upasaṅkamiṃsu.
Sippinikātīranti sippinikāti evaṃnāmikāya nadiyā tīraṃ. Adhivāsesi bhagavā tuṇhībhāvenāti kāyaṅgavācaṅgāni acopetvā abbhantare khantiṃ dhāretvā citteneva adhivāsesīti attho. Evaṃ adhivāsetvā puna cintesi – 『『kiṃ nu kho ajja mayā sarabhassa vādaṃ maddituṃ gacchantena ekakena gantabbaṃ , udāhu bhikkhusaṅghaparivutenā』』ti. Athassa etadahosi – sacāhaṃ bhikkhusaṅghaparivuto gamissāmi, mahājano evaṃ cintessati – 『『samaṇo gotamo vāduppattiṭṭhānaṃ gacchanto pakkhaṃ ukkhipitvā gantvā parisabalena uppannaṃ vādaṃ maddati, paravādīnaṃ sīsaṃ ukkhipituṃ na detī』』ti. Na kho pana mayhaṃ uppanne vāde paraṃ gahetvā maddanakiccaṃ atthi, ahameva gantvā maddissāmi. Anacchariyaṃ cetaṃ yvāhaṃ idāni buddhabhūto attano uppannaṃ vādaṃ maddeyyaṃ, cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā vahitabbaṃ dhuraṃ añño vahituṃ samattho nāma nāhosi. Imassa panatthassa sādhanatthaṃ –
『『Yato yato garu dhuraṃ, yato gambhīravattanī;
Tadāssu kaṇhaṃ yuñjenti, svāssu taṃ vahate dhura』』nti. (jā. 1.1.29) –
Idaṃ kaṇhajātakaṃ āharitabbaṃ. Atīte kira eko satthavāho ekissā mahallikāya gehe nivāsaṃ gaṇhi. Athassa ekissā dhenuyā rattibhāgasamanantare gabbhavuṭṭhānaṃ ahosi. Sā ekaṃ vacchakaṃ vijāyi. Mahallikāya vacchakaṃ diṭṭhakālato paṭṭhāya puttasineho udapādi. Punadivase satthavāhaputto – 『『tava gehavetanaṃ gaṇhāhī』』ti āha. Mahallikā 『『mayhaṃ aññena kiccaṃ na atthi, imameva vacchakaṃ dehī』』ti āha. Gaṇha, ammāti. Sā taṃ gaṇhitvā khīraṃ pāyetvā yāgubhattatiṇādīni dadamānā posesi. So vuddhimanvāya paripuṇṇarūpo balavīriyasampanno ahosi sampannācāro, kāḷako nāma nāmena. Athekassa satthavāhassa pañcahi sakaṭasatehi āgacchantassa udakabhinnaṭṭhāne sakaṭacakkaṃ laggi. So dasapi vīsampi tiṃsampi yojetvā nīharāpetuṃ asakkonto kāḷakaṃ upasaṅkamitvā āha – 『『tāta, tava vetanaṃ dassāmi, sakaṭaṃ me ukkhipitvā dehī』』ti. Evañca pana vatvā taṃ ādāya – 『『añño iminā saddhiṃ dhuraṃ vahituṃ samattho natthī』』ti dhurasakaṭe yottaṃ bandhitvā taṃ ekakaṃyeva yojesi. So taṃ sakaṭaṃ ukkhipitvā thale patiṭṭhāpetvā eteneva nihārena pañca sakaṭasatāni nīhari. So sabbapacchimasakaṭaṃ nīharitvā mociyamāno 『『su』』nti katvā sīsaṃ ukkhipi.
Satthavāho 『『ayaṃ ettakāni sakaṭāni ukkhipanto evaṃ na akāsi, vetanatthaṃ maññe karotī』』ti sakaṭagaṇanāya kahāpaṇe gahetvā pañcasatabhaṇḍikaṃ tassa gīvāya bandhāpesi. So aññesaṃ attano santikaṃ allīyituṃ adento ujukaṃ gehameva agamāsi. Mahallikā disvā mocetvā kahāpaṇabhāvaṃ ñatvā 『『kasmā, putta, evamakāsi, mā tvaṃ 『mayā kammaṃ katvā ābhatena ayaṃ jīvissatī』ti saññamakāsī』』ti vatvā goṇaṃ uṇhodakena nhāpetvā telena abbhañjitvā 『『ito paṭṭhāya puna mā evamakāsī』』ti ovadi. Evaṃ satthā 『『cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā vahitabbadhuraṃ añño vahituṃ samattho nāma nāhosī』』ti cintetvā ekakova agamāsi. Taṃ dassetuṃ atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhitotiādi vuttaṃ.
Tattha paṭisallānāti puthuttārammaṇehi cittaṃ paṭisaṃharitvā sallānato, phalasamāpattitoti attho. Tenupasaṅkamīti paribbājakesu sakalanagare pakāsanīyakammaṃ katvā nagarā nikkhamma paribbājakārāme sannipatitvā 『『sace, āvuso sarabha, samaṇo gotamo āgamissati, kiṃ karissasī』』ti. Samaṇe gotame ekaṃ karonte ahaṃ dve karissāmi, dve karonte cattāri, cattāri karonte pañca, pañca karonte dasa, dasa karonte vīsati, vīsati karonte tiṃsaṃ, tiṃsaṃ karonte cattālīsaṃ, cattālīsaṃ karonte paññāsaṃ, paññāsaṃ karonte sataṃ, sataṃ karonte sahassaṃ karissāmīti evaṃ aññamaññaṃ sīhanādakathaṃ samuṭṭhāpetvā nisinnesu upasaṅkami.
Upasaṅkamanto pana yasmā paribbājakārāmassa nagaramajjheneva maggo, tasmā surattadupaṭṭaṃ nivāsetvā sugatamahācīvaraṃ pārupitvā vissaṭṭhabalo rājā viya ekakova nagaramajjhena agamāsi. Micchādiṭṭhikā disvā 『『paribbājakā samaṇassa gotamassa pakāsanīyakammaṃ karontā avaṇṇaṃ patthariṃsu, so ete anuvattitvā saññāpetuṃ gacchati maññe』』ti anubandhiṃsu. Sammādiṭṭhikāpi 『『sammāsambuddho pattacīvaraṃ ādāya ekakova nikkhanto, ajja sarabhena saddhiṃ mahādhammasaṅgāmo bhavissati. Mayampi tasmiṃ samāgame kāyasakkhino bhavissāmā』』ti anubandhiṃsu. Satthā passantasseva mahājanassa paribbājakārāmaṃ upasaṅkami.
Paribbājakā rukkhānaṃ khandhaviṭapasākhantarehi samuggacchantā chabbaṇṇaghanabuddharasmiyo disvā 『『aññadā evarūpo obhāso nāma natthi, kiṃ nu kho eta』』nti ulloketvā 『『samaṇo gotamo āgacchatī』』ti āhaṃsu. Taṃ sutvāva sarabho jāṇukantare sīsaṃ ṭhapetvā adhomukho nisīdi. Evaṃ tasmiṃ samaye bhagavā taṃ ārāmaṃ upasaṅkamitvā paññatte āsane nisīdi. Tathāgato hi jambudīpatale aggakule jātattā aggāsanārahotissa sabbattha āsanaṃ paññattameva hoti. Evaṃ paññatte mahārahe buddhāsane nisīdi.
Te paribbājakā sarabhaṃ paribbājakaṃ etadavocunti sammāsambuddhe kira sarabhena saddhiṃ ettakaṃ kathenteyeva bhikkhusaṅgho satthu padānupadiko hutvā paribbājakārāmaṃ sampāpuṇi, catassopi parisā paribbājakārāmeyeva osariṃsu. Tato te paribbājakā 『『acchariyaṃ samaṇassa gotamassa kammaṃ, sakalanagaraṃ vicaritvā avaṇṇaṃ pattharitvā pakāsanīyakammaṃ katvā āgatānaṃ verīnaṃ paṭisattūnaṃ paccāmittānaṃ santikaṃ āgantvā thokampi viggāhikakathaṃ na kathesi, āgatakālato paṭṭhāya satapākatelena makkhento viya amatapānaṃ pāyento viya madhurakathaṃ kathetī』』ti sabbepi sammāsambuddhaṃ anuvattantā etadavocuṃ.
Yāceyyāsīti āyāceyyāsi pattheyyāsi piheyyāsi. Tuṇhībhūtoti tuṇhībhāvaṃ upagato. Maṅkubhūtoti nittejataṃ āpanno. Pattakkhandhoti onatagīvo. Adhomukhoti heṭṭhāmukho. Sammāsambuddhassa te paṭijānatoti 『『ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā』』ti evaṃ paṭijānato tava. Anabhisambuddhāti ime nāma dhammā tayā anabhisambuddhā. Tatthāti tesu anabhisambuddhāti evaṃ dassitadhammesu. Aññena vā aññaṃ paṭicarissatīti aññena vā vacanena aññaṃ vacanaṃ paṭicchādessati, aññaṃ pucchito aññaṃ kathessatīti adhippāyo. Bahiddhā kathaṃ apanāmessatīti bahiddhā aññaṃ āgantukakathaṃ āharanto purimakathaṃ apanāmessati. Appaccayanti anabhiraddhiṃ atuṭṭhākāraṃ pātukarissatīti pākaṭaṃ karissati. Ettha ca appaccayena domanassaṃ vuttaṃ, purimehi dvīhi mandabalavabhedo kodhoyeva.
Evaṃ bhagavā paṭhamavesārajjena sīhanādaṃ naditvā puna dutiyādīhi nadanto yo kho maṃ paribbājakātiādimāha. Tattha yassa kho pana te atthāya dhammo desitoti yassa maggassa vā phalassa vā atthāya tayā catusaccadhammo desito. So na niyyātīti so dhammo na niyyāti na niggacchati, na taṃ atthaṃ sādhetīti vuttaṃ hoti. Takkarassāti yo naṃ karoti, tassa paṭipattipūrakassa puggalassāti attho. Sammā dukkhakkhayāyāti hetunā nayena kāraṇena sakalassa vaṭṭadukkhassa khayāya. Atha vā yassa kho pana te atthāya dhammo desitoti yassa te atthāya dhammo desito. Seyyathidaṃ – rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosapaṭighātatthāya mettābhāvanā, mohapaṭighātatthāya pañca dhammā, vitakkupacchedāya ānāpānassati. So na niyyāti takkarassa sammā dukkhakkhayāyāti so dhammo yo naṃ yathādesitaṃ karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya na niyyāti na niggacchati, taṃ atthaṃ na sādhetīti ayamettha attho. Seyyathāpi sarabho paribbājakoti yathā ayaṃ sarabho paribbājako pajjhāyanto appaṭibhāno nisinno, evaṃ nisīdissatīti.
Evaṃ tīhi padehi sīhanādaṃ naditvā desanaṃ nivattentasseva tathāgatassa tasmiṃ ṭhāne sannipatitā caturāsītipāṇasahassaparimāṇā parisā amatapānaṃ pivi, satthā parisāya amatapānassa pītabhāvaṃ ñatvā vehāsaṃ abbhuggantvā pakkāmi. Tamatthaṃ dassetuṃ atha kho bhagavātiādi vuttaṃ. Tattha sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭinādaṃ. Vehāsaṃ pakkāmīti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāya saddhiṃ bhikkhusaṅghena ākāsaṃ pakkhandi. Evaṃ pakkhando ca pana taṃkhaṇaññeva gijjhakūṭamahāvihāre patiṭṭhāsi.
Vācāya sannitodakenāti vacanapatodena. Sañjambharimakaṃsūti sambharitaṃ nirantaraphuṭaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Brahāraññeti mahāraññe. Sīhanādaṃ nadissāmīti sīhassa nadato ākāraṃ disvā 『『ayampi tiracchānagato, ahampi, imassa cattāro pādā, mayhampi, ahampi evameva sīhanādaṃ nadissāmī』』ti cintesi. So sīhassa sammukhā nadituṃ asakkonto tasmiṃ gocarāya pakkante ekako nadituṃ ārabhi. Athassa siṅgālasaddoyeva nicchari. Tena vuttaṃ – siṅgālakaṃyeva nadatīti. Bheraṇḍakanti tasseva vevacanaṃ. Apica bhinnassaraṃ amanāpasaddaṃ nadatīti vuttaṃ hoti. Evameva kho tvanti iminā opammena paribbājakā tathāgataṃ sīhasadisaṃ katvā sarabhaṃ siṅgālasadisaṃ akaṃsu. Ambukasañcarīti khuddakakukkuṭikā. Purisakaravitaṃ ravissāmīti mahākukkuṭaṃ ravantaṃ disvā 『『imassapi dve pādā dve pakkhā, mayhampi tatheva, ahampi evarūpaṃ ravitaṃ ravissāmī』』ti sā tassa sammukhā ravituṃ asakkontī tasmiṃ pakkante ravamānā kukkuṭikāravaṃyeva ravi. Tena vuttaṃ – ambukasañcariravitaṃyeva ravatīti. Usabhoti goṇo. Suññāyāti tucchāya jeṭṭhakavasabhehi virahitāya . Gambhīraṃ naditabbaṃ maññatīti jeṭṭhakavasabhassa nādasadisaṃ gambhīranādaṃ naditabbaṃ maññati. Sesaṃ sabbattha uttānatthamevāti.
-
Kesamuttisuttavaṇṇanā
-
Pañcame kālāmānaṃ nigamoti kālāmā nāma khattiyā, tesaṃ nigamo. Kesamuttiyāti kesamuttanigamavāsino. Upasaṅkamiṃsūti sappinavanītādibhesajjāni ceva aṭṭhavidhapānakāni ca gāhāpetvā upasaṅkamiṃsu. Sakaṃyeva vādaṃ dīpentīti attanoyeva laddhiṃ kathenti. Jotentīti pakāsenti. Khuṃsentīti ghaṭṭenti. Vambhentīti avajānanti. Paribhavantīti lāmakaṃ karonti. Omakkhiṃ karontīti ukkhittakaṃ karonti, ukkhipitvā chaḍḍenti. Aparepi, bhanteti so kira aṭavimukhe gāmo, tasmā tattha aṭaviṃ atikkantā ca atikkamitukāmā ca vāsaṃ kappenti. Tesupi paṭhamaṃ āgatā attano laddhiṃ dīpetvā pakkamiṃsu, pacchā āgatā 『『kiṃ te jānanti, amhākaṃ antevāsikā te, amhākaṃ santike kiñci kiñci sippaṃ uggaṇhiṃsū』』ti attano laddhiṃ dīpetvā pakkamiṃsu. Kālāmā ekaladdhiyampi saṇṭhahituṃ na sakkhiṃsu. Te etamatthaṃ dīpetvā bhagavato evamārocetvā tesaṃ no, bhantetiādimāhaṃsu. Tattha hoteva kaṅkhāti hotiyeva kaṅkhā. Vicikicchāti tasseva vevacanaṃ. Alanti yuttaṃ.
Māanussavenāti anussavakathāyapi mā gaṇhittha. Mā paramparāyāti paramparakathāyapi mā gaṇhittha. Mā itikirāyāti evaṃ kira etanti mā gaṇhittha. Mā piṭakasampadānenāti amhākaṃ piṭakatantiyā saddhiṃ sametīti mā gaṇhittha. Mā takkahetūti takkaggāhenapi mā gaṇhittha. Mā nayahetūti nayaggāhenapi mā gaṇhittha. Mā ākāraparivitakkenāti sundaramidaṃ kāraṇanti evaṃ kāraṇaparivitakkenapi mā gaṇhittha. Mā diṭṭhinijjhānakkhantiyāti amhākaṃ nijjhāyitvā khamitvā gahitadiṭṭhiyā saddhiṃ sametītipi mā gaṇhittha. Mā bhabbarūpatāyāti ayaṃ bhikkhu bhabbarūpo, imassa kathaṃ gahetuṃ yuttantipi mā gaṇhittha. Mā samaṇo no garūti ayaṃ samaṇo amhākaṃ garu, imassa kathaṃ gahetuṃ yuttantipi mā gaṇhittha. Samattāti paripuṇṇā. Samādinnāti gahitā parāmaṭṭhā. Yaṃsa hotīti yaṃ kāraṇaṃ tassa puggalassa hoti. Alobhādayo lobhādipaṭipakkhavasena veditabbā. Vigatābhijjhotiādīhi mettāya pubbabhāgo kathito.
Idāni mettādikaṃ kammaṭṭhānaṃ kathento mettāsahagatenātiādimāha. Tattha kammaṭṭhānakathāya vā bhāvanānaye vā pāḷivaṇṇanāya vā yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.240) vuttameva. Evaṃ averacittoti evaṃ akusalaverassa ca puggalaverino ca natthitāya averacitto. Abyābajjhacittoti kodhacittassa abhāvena niddukkhacitto. Asaṃkiliṭṭhacittoti kilesassa natthitāya asaṃkiliṭṭhacitto. Visuddhacittoti kilesamalābhāvena visuddhacitto hotīti attho. Tassāti tassa evarūpassa ariyasāvakassa. Assāsāti avassayā patiṭṭhā. Sace kho pana atthi paro lokoti yadi imamhā lokā paraloko nāma atthi. Athāhaṃ kāyassa bhedā parammaraṇā…pe… upapajjissāmīti atthetaṃ kāraṇaṃ, yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti evaṃ sabbattha nayo veditabbo. Anīghanti niddukkhaṃ. Sukhinti sukhitaṃ. Ubhayeneva visuddhaṃ attānaṃ samanupassāmīti yañca pāpaṃ na karomi, yañca karotopi na karīyati, iminā ubhayenāpi visuddhaṃ attānaṃ samanupassāmi. Sesaṃ sabbattha uttānatthamevāti.
-
Sāḷhasuttavaṇṇanā
-
Chaṭṭhe migāranattāti migāraseṭṭhino nattā. Sekhuniyanattāti sekhuniyaseṭṭhino nattā. Upasaṅkamiṃsūti bhuttapātarāsā dāsakammakaraparivutā upasaṅkamiṃsu. Tesaṃ kira purebhatte pubbaṇhasamayeyeva gehe eko pañho samuṭṭhito, taṃ pana kathetuṃ okāso nāhosi. Te 『『taṃ pañhaṃ sossāmā』』ti therassa santikaṃ gantvā vanditvā tuṇhī nisīdiṃsu. Thero 『『gāme taṃ samuṭṭhitaṃ pañhaṃ sotuṃ āgatā bhavissantī』』ti tesaṃ manaṃ ñatvā tameva pañhaṃ ārabhanto etha tumhe sāḷhātiādimāha. Tattha atthi lobhoti lubbhanasabhāvo lobho nāma atthīti pucchati. Abhijjhāti kho ahaṃ sāḷhā etamatthaṃ vadāmīti etaṃ lobhasaṅkhātaṃ atthaṃ ahaṃ 『『abhijjhā』』ti vadāmi, 『『taṇhā』』ti vadāmīti samuṭṭhitapañhassa atthaṃ dīpento āha. Evaṃ sabbavāresu nayo netabbo.
Soevaṃ pajānātīti so cattāro brahmavihāre bhāvetvā ṭhito ariyasāvako samāpattito vuṭṭhāya vipassanaṃ ārabhanto evaṃ pajānāti. Atthi idanti atthi dukkhasaccasaṅkhātaṃ khandhapañcakaṃ nāmarūpavasena paricchinditvā pajānanto esa 『『evaṃ pajānāti atthi ida』』nti vutto. Hīnanti samudayasaccaṃ. Paṇītanti maggasaccaṃ. Imassa saññāgatassa uttari nissaraṇanti imassa vipassanāsaññāsaṅkhātassa saññāgatassa uttari nissaraṇaṃ nāma nibbānaṃ, tamatthīti iminā nirodhasaccaṃ dasseti. Vimuttasmiṃ vimuttamiti ñāṇanti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ kathitaṃ. Ahu pubbe lobhoti pubbe me lobho ahosi. Tadahu akusalanti taṃ akusalaṃ nāma ahosi, tadā vā akusalaṃ nāma ahosi. Iccetaṃ kusalanti iti etaṃ kusalaṃ, tasseva akusalassa natthibhāvaṃ kusalaṃ khemanti sandhāya vadati. Nicchātoti nittaṇho. Nibbutoti abbhantare santāpakarānaṃ kilesānaṃ abhāvena nibbuto. Sītibhūtoti sītalībhūto. Sukhappaṭisaṃvedīti kāyikacetasikassa sukhassa paṭisaṃveditā. Brahmabhūtenāti seṭṭhabhūtena. Sesaṃ sabbattha uttānatthamevāti.
-
Kathāvatthusuttavaṇṇanā
-
Sattame kathāvatthūnīti kathākāraṇāni, kathāya bhūmiyo patiṭṭhāyoti attho. Atītaṃ vā, bhikkhave, addhānanti atītamaddhānaṃ nāma kālopi vaṭṭati khandhāpi. Anāgatapaccuppannesupi eseva nayo. Tattha atīte kassapo nāma sammāsambuddho ahosi, tassa kikī nāma kāsikarājā aggupaṭṭhāko ahosi, vīsati vassasahassāni āyu ahosīti iminā nayena kathento atītaṃ ārabbha kathaṃ katheti nāma. Anāgate metteyyo nāma buddho bhavissati, tassa saṅkho nāma rājā aggupaṭṭhāko bhavissati, asīti vassasahassāni āyu bhavissatīti iminā nayena kathento anāgataṃ ārabbha kathaṃ katheti nāma. Etarahi asuko nāma rājā dhammikoti iminā nayena kathento paccuppannaṃ ārabbha kathaṃ katheti nāma.
Kathāsampayogenāti kathāsamāgamena. Kacchoti kathetuṃ yutto. Akacchoti kathetuṃ na yutto. Ekaṃsabyākaraṇīyaṃ pañhantiādīsu, 『『cakkhu, anicca』』nti puṭṭhena, 『『āma, anicca』』nti ekaṃseneva byākātabbaṃ. Eseva nayo sotādīsu. Ayaṃ ekaṃsabyākaraṇīyo pañho. 『『Aniccaṃ nāma cakkhū』』ti puṭṭhena pana 『『na cakkhumeva, sotampi aniccaṃ, ghānampi anicca』』nti evaṃ vibhajitvā byākātabbaṃ. Ayaṃ vibhajjabyākaraṇīyo pañho. 『『Yathā cakkhu, tathā sotaṃ. Yathā sotaṃ, tathā cakkhū』』ti puṭṭhena 『『kenaṭṭhena pucchasī』』ti paṭipucchitvā 『『dassanaṭṭhena pucchāmī』』ti vutte 『『na hī』』ti byākātabbaṃ. 『『Aniccaṭṭhena pucchāmī』』ti vutte, 『『āmā』』ti byākātabbaṃ. Ayaṃ paṭipucchābyākaraṇīyo pañho. 『『Taṃ jīvaṃ taṃ sarīra』』ntiādīni puṭṭhena pana 『『abyākatametaṃ bhagavatā』』ti ṭhapetabbo, esa pañho na byākātabbo. Ayaṃ ṭhapanīyo pañho.
Ṭhānāṭhāne na saṇṭhātīti kāraṇākāraṇe na saṇṭhāti. Tatrāyaṃ nayo – sassatavādī yuttena kāraṇena pahoti ucchedavādiṃ niggahetuṃ, ucchedavādī tena niggayhamāno 『『kiṃ panāhaṃ ucchedaṃ vadāmī』』ti sassatavādibhāvameva dīpeti, attano vāde patiṭṭhātuṃ na sakkoti. Evaṃ ucchedavādimhi pahonte sassatavādī, puggalavādimhi pahonte suññatavādī, suññatavādimhi pahonte puggalavādīti evaṃ ṭhānāṭhāne na saṇṭhāti nāma.
Parikappena saṇṭhātīti idaṃ pañhapucchanepi pañhakathanepi labbhati. Kathaṃ? Ekacco hi 『『pañhaṃ pucchissāmī』』ti kaṇṭhaṃ sodheti, so itarena 『『idaṃ nāma tvaṃ pucchissasī』』ti vutto ñātabhāvaṃ ñatvā 『『na etaṃ, aññaṃ pucchissāmī』』ti vadati. Pañhaṃ puṭṭhopi 『『pañhaṃ kathessāmī』』ti hanuṃ saṃsodheti, so itarena 『『idaṃ nāma kathessasī』』ti vutto ñātabhāvaṃ ñatvā 『『na etaṃ, aññaṃ kathessāmī』』ti vadati. Evaṃ parikappe na saṇṭhāti nāma.
Aññātavāde na saṇṭhātīti aññātavāde jānitavāde na saṇṭhāti. Kathaṃ? Ekacco pañhaṃ pucchati, taṃ itaro 『『manāpo tayā pañho pucchito, kahaṃ te esa uggahito』』ti vadati. Itaro pucchitabbaniyāmeneva pañhaṃ pucchitvāpi tassa kathāya 『『apañhaṃ nu kho pucchita』』nti vimatiṃ karoti. Aparo pañhaṃ puṭṭho katheti, tamañño 『『suṭṭhu te pañho kathito, kattha te uggahito, pañhaṃ kathentena nāma evaṃ kathetabbo』』ti vadati. Itaro kathetabbaniyāmeneva pañhaṃ kathetvāpi tassa kathāya 『『apañho nu kho mayā kathito』』ti vimatiṃ karoti.
Paṭipadāya na saṇṭhātīti paṭipattiyaṃ na tiṭṭhati, vattaṃ ajānitvā apucchitabbaṭṭhāne pucchatīti attho. Ayaṃ pañho nāma cetiyaṅgaṇe pucchitena na kathetabbo, tathā bhikkhācāramagge gāmaṃ piṇḍāya caraṇakāle. Āsanasālāya nisinnakāle yāguṃ vā bhattaṃ vā gahetvā nisinnakāle paribhuñjitvā nisinnakāle divāvihāraṭṭhānagamanakālepi. Divāṭṭhāne nisinnakāle pana okāsaṃ kāretvāva pucchantassa kathetabbo, akāretvā pucchantassa na kathetabbo. Idaṃ vattaṃ ajānitvā pucchanto paṭipadāya na saṇṭhāti nāma. Evaṃ santāyaṃ, bhikkhave, puggalo akaccho hotīti, bhikkhave, etaṃ imasmiṃ ca kāraṇe sati ayaṃ puggalo na kathetuṃ yutto nāma hoti.
Ṭhānāṭhāne saṇṭhātīti sassatavādī yuttena kāraṇena pahoti ucchedavādiṃ niggahetuṃ, ucchedavādī tena niggayhamānopi 『『ahaṃ tayā satakkhattuṃ niggayhamānopi ucchedavādīyevā』』ti vadati. Iminā nayena sassatapuggalasuññatavādādīsupi nayo netabbo. Evaṃ ṭhānāṭhāne saṇṭhāti nāma. Parikappe saṇṭhātīti 『『pañhaṃ pucchissāmī』』ti kaṇṭhaṃ sodhento 『『tvaṃ imaṃ nāma pucchissasī』』ti vutte, 『『āma, etaṃyeva pucchissāmī』』ti vadati. Pañhaṃ kathessāmīti hanuṃ saṃsodhentopi 『『tvaṃ imaṃ nāma kathessasī』』ti vutte, 『『āma, etaṃyeva kathessāmī』』ti vadati. Evaṃ parikappe saṇṭhāti nāma.
Aññātavāde saṇṭhātīti imaṃ pañhaṃ pucchitvā 『『suṭṭhu te pañho pucchito, pucchantena nāma evaṃ pucchitabba』』nti vutte sampaṭicchati, vimatiṃ na uppādeti. Pañhaṃ kathetvāpi 『『suṭṭhu te pañho kathito, kathentena nāma evaṃ kathetabba』』nti vutte sampaṭicchati, vimatiṃ na uppādeti. Paṭipadāya saṇṭhātīti gehe nisīdāpetvā yāgukhajjakādīni datvā yāva bhattaṃ niṭṭhāti, tasmiṃ antare nisinno pañhaṃ pucchati . Sappiādīni bhesajjāni aṭṭhavidhāni pānakāni vatthacchādanamālāgandhādīni vā ādāya vihāraṃ gantvā tāni datvā divāṭṭhānaṃ pavisitvā okāsaṃ kāretvā pañhaṃ pucchati. Evañhi vattaṃ ñatvā pucchanto paṭipadāya saṇṭhāti nāma. Tassa pañhaṃ kathetuṃ vaṭṭati.
Aññenaññaṃ paṭicaratīti aññena vacanena aññaṃ paṭicchādeti, aññaṃ vā pucchito aññaṃ katheti. Bahiddhā kathaṃ apanāmetīti āgantukakathaṃ otārento purimakathaṃ bahiddhā apanāmeti. Tatridaṃ vatthu – bhikkhū kira sannipatitvā ekaṃ daharaṃ, 『『āvuso, tvaṃ imañcimañca āpattiṃ āpanno』』ti āhaṃsu. So āha – 『『bhante, nāgadīpaṃ gatomhī』』ti. Āvuso , na mayaṃ tava nāgadīpagamanena atthikā, āpattiṃ pana āpannoti pucchāmāti. Bhante, nāgadīpaṃ gantvā macche khādinti. Āvuso, tava macchakhādanena kammaṃ natthi, āpattiṃ kirasi āpannoti. So 『『nātisupakko maccho mayhaṃ aphāsukamakāsi, bhante』』ti. Āvuso, tuyhaṃ phāsukena vā aphāsukena vā kammaṃ natthi, āpattiṃ āpannosīti. Bhante, yāva tattha vasiṃ, tāva me aphāsukameva jātanti. Evaṃ āgantukakathāvasena bahiddhā kathaṃ apanāmetīti veditabbaṃ.
Abhiharatīti ito cito ca suttaṃ āharitvā avattharati. Tepiṭakatissatthero viya. Pubbe kira bhikkhū mahācetiyaṅgaṇe sannipatitvā saṅghakiccaṃ katvā bhikkhūnaṃ ovādaṃ datvā aññamaññaṃ pañhasākacchaṃ karonti. Tatthāyaṃ thero tīhi piṭakehi tato tato suttaṃ āharitvā divasabhāge ekampi pañhaṃ niṭṭhāpetuṃ na deti. Abhimaddatīti kāraṇaṃ āharitvā maddati. Anupajagghatīti parena pañhe pucchitepi kathitepi pāṇiṃ paharitvā mahāhasitaṃ hasati, yena parassa 『『apucchitabbaṃ nu kho pucchiṃ, akathetabbaṃ nu kho kathesi』』nti vimati uppajjati. Khalitaṃ gaṇhātīti appamattakaṃ mukhadosamattaṃ gaṇhāti , akkhare vā pade vā byañjane vā durutte 『『evaṃ nāmetaṃ vattabba』』nti ujjhāyamāno vicarati. Saupanisoti saupanissayo sapaccayo.
Ohitasototi ṭhapitasoto. Abhijānāti ekaṃ dhammanti ekaṃ kusaladhammaṃ abhijānāti ariyamaggaṃ. Parijānāti ekaṃ dhammanti ekaṃ dukkhasaccadhammaṃ tīraṇapariññāya parijānāti. Pajahati ekaṃ dhammanti ekaṃ sabbākusaladhammaṃ pajahati vinodeti byantīkaroti. Sacchikaroti ekaṃ dhammanti ekaṃ arahattaphaladhammaṃ nirodhameva vā paccakkhaṃ karoti. Sammāvimuttiṃ phusatīti sammā hetunā nayena kāraṇena arahattaphalavimokkhaṃ ñāṇaphassena phusati.
Etadatthā, bhikkhave, kathāti, bhikkhave, yā esā kathāsampayogenāti kathā dassitā, sā etadatthā, ayaṃ tassā kathāya bhūmi patiṭṭhā. Idaṃ vatthu yadidaṃ anupādā cittassa vimokkhoti evaṃ sabbapadesu yojanā veditabbā. Etadatthā mantanāti yā ayaṃ kacchākacchesu puggalesu kacchena saddhiṃ mantanā, sāpi etadatthāyeva. Etadatthā upanisāti ohitasoto saupanisoti evaṃ vuttā upanisāpi etadatthāyeva. Etadatthaṃ sotāvadhānanti tassā upanisāya sotāvadhānaṃ , tampi etadatthameva. Anupādāti catūhi upādānehi aggahetvā. Cittassa vimokkhoti arahattaphalavimokkho. Arahattaphalatthāya hi sabbametanti suttantaṃ vinivattetvā upari gāthāhi kūṭaṃ gaṇhanto ye viruddhātiādimāha.
Tattha viruddhāti virodhasaṅkhātena kopena viruddhā. Sallapantīti sallāpaṃ karonti. Viniviṭṭhāti abhiniviṭṭhā hutvā. Samussitāti mānussayena suṭṭhu ussitā. Anariyaguṇamāsajjāti anariyaguṇakathaṃ guṇamāsajja kathenti. Guṇaṃ ghaṭṭetvā kathā hi anariyakathā nāma, na ariyakathā, taṃ kathentīti attho. Aññoññavivaresinoti aññamaññassa chiddaṃ aparādhaṃ gavesamānā. Dubbhāsitanti dukkathitaṃ. Vikkhalitanti appamattakaṃ mukhadosakhalitaṃ. Sampamohaṃ parājayanti aññamaññassa appamattena mukhadosena sampamohañca parājayañca. Abhinandantīti tussanti. Nācareti na carati na katheti. Dhammaṭṭhapaṭisaṃyuttāti yā ca dhamme ṭhitena kathitakathā, sā dhammaṭṭhā ceva hoti tena ca dhammena paṭisaṃyuttāti dhammaṭṭhapaṭisaṃyuttā. Anunnatena manasāti anuddhatena cetasā. Apaḷāsoti yugaggāhapaḷāsavasena apaḷāso hutvā. Asāhasoti rāgadosamohasāhasānaṃ vasena asāhaso hutvā.
Anusūyāyamānoti na usūyamāno. Dubbhaṭṭhe nāpasādayeti dukkathitasmiṃ na apasādeyya. Upārambhaṃ na sikkheyyāti kāraṇuttariyalakkhaṇaṃ upārambhaṃ na sikkheyya. Khalitañca na gāhayeti appamattakaṃ mukhakhalitaṃ 『『ayaṃ te doso』』ti na gāhayeyya. Nābhihareti nāvatthareyya. Nābhimaddeti ekaṃ kāraṇaṃ āharitvā na maddeyya. Navācaṃ payutaṃ bhaṇeti saccālikapaṭisaṃyuttaṃ vācaṃ na bhaṇeyya. Aññātatthanti jānanatthaṃ. Pasādatthanti pasādajananatthaṃ. Na samusseyya mantayeti na mānussayena samussito bhaveyya. Na hi mānussitā hutvā paṇḍitā kathayanti, mānena pana anussitova hutvā mantaye katheyya bhāseyyāti.
-
Aññatitthiyasuttavaṇṇanā
-
Aṭṭhame bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavato pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikāti bhagavā dhammānaṃ netā vinetā anunetā yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvāva dassetāti dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmakadhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati – 『『ahaṃ bhagavā kinnāmo』』ti. Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati – 『『ahaṃ bhagavā kinnāma』』nti. Tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti. Evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratīti bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātūti bhagavatova etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.
Rāgokhoti rajjanavasena pavattarāgo. Appasāvajjoti lokavajjavasenapi vipākavajjavasenapīti dvīhipi vajjehi appasāvajjo, appadosoti attho. Kathaṃ? Mātāpitaro hi bhātibhaginiādayo ca puttabhātikānaṃ āvāhavivāhamaṅgalaṃ nāma kārenti. Evaṃ tāveso lokavajjavasena appasāvajjo. Sadārasantosamūlikā pana apāye paṭisandhi nāma na hotīti evaṃ vipākavajjavasena appasāvajjo. Dandhavirāgīti virajjamāno panesa saṇikaṃ virajjati, na sīghaṃ muccati. Telamasirāgo viya ciraṃ anubandhati, dve tīṇi bhavantarāni gantvāpi nāpagacchatīti dandhavirāgī.
Tatridaṃ vatthu – eko kira puriso bhātu jāyāya micchācāraṃ carati. Tassāpi itthiyā attano sāmikato soyeva piyataro ahosi. Sā tamāha – 『『imasmiṃ kāraṇe pākaṭe jāte mahatī garahā bhavissati, tava bhātikaṃ ghātehī』』ti. So 『『nassa, vasali, mā evaṃ puna avacā』』ti apasādesi. Sā tuṇhī hutvā katipāhaccayena puna kathesi, tassa cittaṃ dvajjhabhāvaṃ agamāsi. Tato tatiyavāraṃ kathito 『『kinti katvā okāsaṃ labhissāmī』』ti āha. Athassa sā upāyaṃ kathentī 『『tvaṃ mayā vuttameva karohi, asukaṭṭhāne mahākakudhasamīpe titthaṃ atthi, tattha tikhiṇaṃ daṇḍakavāsiṃ gahetvā tiṭṭhāhī』』ti. So tathā akāsi. Jeṭṭhabhātāpissa araññe kammaṃ katvā gharaṃ āgato. Sā tasmiṃ muducittā viya hutvā 『『ehi sāmi , sīse te olikhissāmī』』ti olikhantī 『『upakkiliṭṭhaṃ te sīsa』』nti āmalakapiṇḍaṃ datvā 『『gaccha asukaṭṭhāne sīsaṃ dhovitvā āgacchāhī』』ti pesesi. So tāya vuttatitthameva gantvā āmalakakakkena sīsaṃ makkhetvā udakaṃ oruyha onamitvā sīsaṃ dhovi. Atha naṃ itaro rukkhantarato nikkhamitvā khandhaṭṭhike paharitvā jīvitā voropetvā gehaṃ agamāsi.
Itaro bhariyāya sinehaṃ pariccajitumasakkonto tasmiṃyeva gehe mahādhammani hutvā nibbatti. So tassā ṭhitāyapi nisinnāyapi gantvā sarīre patati. Atha naṃ sā 『『soyeva ayaṃ bhavissatī』』ti ghātāpesi. So puna tassā sinehena tasmiṃyeva gehe kukkuro hutvā nibbatti. So padasā gamanakālato paṭṭhāya tassā pacchato pacchato carati. Araññaṃ gacchantiyāpi saddhiṃyeva gacchati. Taṃ disvā manussā 『『nikkhanto sunakhaluddako, kataraṭṭhānaṃ gamissatī』』ti uppaṇḍenti. Sā puna taṃ ghātāpesi.
Sopi puna tasmiṃyeva gehe vacchako hutvā nibbatti. Tatheva tassā pacchato pacchato carati. Tadāpi naṃ manussā disvā 『『nikkhanto gopālako, kattha gāviyo carissantī』』ti uppaṇḍenti. Sā tasmimpi ṭhāne taṃ ghātāpesi. So tadāpi tassā upari sinehaṃ chindituṃ asakkonto catutthe vāre tassāyeva kucchiyaṃ jātissaro hutvā nibbatti. So paṭipāṭiyā catūsu attabhāvesu tāya ghātitabhāvaṃ disvā 『『evarūpāya nāma paccatthikāya kucchismiṃ nibbattosmī』』ti tato paṭṭhāya tassā hatthena attānaṃ phusituṃ na deti. Sace naṃ sā phusati, kandati rodati. Atha naṃ ayyakova paṭijaggati. Taṃ aparabhāge vuddhippattaṃ ayyako āha – 『『tāta, kasmā tvaṃ mātu hatthena attānaṃ phusituṃ na desi. Sacepi taṃ phusati, mahāsaddena rodasi kandasī』』ti. Ayyakena puṭṭho 『『na esā mayhaṃ mātā, paccāmittā esā』』ti taṃ pavattiṃ sabbaṃ ārocesi. So taṃ āliṅgitvā roditvā 『『ehi, tāta, kiṃ amhākaṃ īdise ṭhāne nivāsakicca』』nti taṃ ādāya nikkhamitvā ekaṃ vihāraṃ gantvā pabbajitvā ubhopi tattha vasantā arahattaṃ pāpuṇiṃsu.
Mahāsāvajjoti lokavajjavasenapi vipākavajjavasenapīti dvīhipi kāraṇehi mahāsāvajjo. Kathaṃ? Dosena hi duṭṭho hutvā mātaripi aparajjhati, pitaripi bhātibhaginiādīsupi pabbajitesupi. So gatagataṭṭhānesu 『『ayaṃ puggalo mātāpitūsupi aparajjhati, bhātibhaginiādīsupi, pabbajitesupī』』ti mahatiṃ garahaṃ labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Dosavasena pana katena ānantariyakammena kappaṃ niraye paccati. Evaṃ vipākavajjavasena mahāsāvajjo. Khippavirāgīti khippaṃ virajjati. Dosena hi duṭṭho mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā 『『mayhaṃ khamathā』』ti. Accayaṃ deseti. Tassa saha khamāpanena taṃ kammaṃ pākatikameva hoti.
Mohopi dvīheva kāraṇehi mahāsāvajjo. Mohena hi mūḷho hutvā mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā gatagataṭṭhāne garahaṃ labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Mohavasena pana katena ānantariyakammena kappaṃ niraye paccati. Evaṃ vipākavajjavasenapi mahāsāvajjo. Dandhavirāgīti saṇikaṃ virajjati. Mohena mūḷhena hi katakammaṃ saṇikaṃ muccati. Yathā hi acchacammaṃ satakkhattumpi dhoviyamānaṃ na paṇḍaraṃ hoti, evameva mohena mūḷhena katakammaṃ sīghaṃ na muccati, saṇikameva muccatīti. Sesamettha uttānamevāti.
-
Akusalamūlasuttavaṇṇanā
-
Navame akusalamūlānīti akusalānaṃ mūlāni, akusalāni ca tāni mūlāni cāti vā akusalamūlāni. Yadapi, bhikkhave, lobhoti yopi, bhikkhave, lobho. Tadapiakusalamūlanti sopi akusalamūlaṃ. Akusalamūlaṃ vā sandhāya idha tampīti attho vaṭṭatiyeva. Etenupāyena sabbattha nayo netabbo. Abhisaṅkharotīti āyūhati sampiṇḍeti rāsiṃ karoti. Asatā dukkhaṃ uppādayatīti abhūtena avijjamānena yaṃkiñci tassa abhūtaṃ dosaṃ vatvā dukkhaṃ uppādeti. Vadhena vātiādi yenākārena dukkhaṃ uppādeti, taṃ dassetuṃ vuttaṃ. Tattha jāniyāti dhanajāniyā. Pabbājanāyāti gāmato vā raṭṭhato vā pabbājanīyakammena . Balavamhīti ahamasmi balavā. Balattho itipīti balena me attho itipi, bale vā ṭhitomhītipi vadati.
Akālavādīti kālasmiṃ na vadati, akālasmiṃ vadati nāma. Abhūtavādīti bhūtaṃ na vadati , abhūtaṃ vadati nāma. Anatthavādīti atthaṃ na vadati, anatthaṃ vadati nāma. Adhammavādīti dhammaṃ na vadati, adhammaṃ vadati nāma. Avinayavādīti vinayaṃ na vadati, avinayaṃ vadati nāma.
Tathā hāyanti tathā hi ayaṃ. Na ātappaṃ karoti tassa nibbeṭhanāyāti tassa abhūtassa nibbeṭhanatthāya vīriyaṃ na karoti. Itipetaṃ atacchanti imināpi kāraṇena etaṃ atacchaṃ. Itaraṃ tasseva vevacanaṃ.
Duggati pāṭikaṅkhāti nirayādikā duggati icchitabbā, sā assa avassabhāvinī, tatthānena nibbattitabbanti attho. Uddhastoti upari dhaṃsito. Pariyonaddhoti samantā onaddho. Anayaṃ āpajjatīti avuḍḍhiṃ āpajjati. Byasanaṃāpajjatīti vināsaṃ āpajjati. Gimhakālasmiñhi māluvāsipāṭikāya phalitāya bījāni uppatitvā vaṭarukkhādīnaṃ mūle patanti. Tattha yassa rukkhassa mūle tīsu disāsu tīṇi bījāni patitāni honti, tasmiṃ rukkhe pāvussakena meghena abhivaṭṭhe tīhi bījehi tayo aṅkurā uṭṭhahitvā taṃ rukkhaṃ allīyanti. Tato paṭṭhāya rukkhadevatāyo sakabhāvena saṇṭhātuṃ na sakkonti. Tepi aṅkurā vaḍḍhamānā latābhāvaṃ āpajjitvā taṃ rukkhaṃ abhiruhitvā sabbaviṭapasākhāpasākhā saṃsibbitvā taṃ rukkhaṃ upari pariyonandhanti. So māluvālatāhi saṃsibbito ghanehi mahantehi māluvāpattehi sañchanno deve vā vassante vāte vā vāyante tattha tattha palujjitvā khāṇumattameva avasissati. Taṃ sandhāyetaṃ vuttaṃ.
Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ – sālādīsu aññatararukkho viya hi ayaṃ satto daṭṭhabbo, tisso māluvālatā viya tīṇi akusalamūlāni, yāva rukkhasākhā asampattā, tāva tāsaṃ latānaṃ ujukaṃ rukkhārohanaṃ viya lobhādīnaṃ dvāraṃ asampattakālo, sākhānusārena gamanakālo viya dvāravasena gamanakālo, pariyonaddhakālo viya lobhādīhi pariyuṭṭhitakālo, khuddakasākhānaṃ palujjanakālo viya dvārappattānaṃ kilesānaṃ vasena khuddānukhuddakā āpattiyo āpannakālo, mahāsākhānaṃ palujjanakālo viya garukāpattiṃ āpannakālo, latānusārena otiṇṇena udakena mūlesu tintesu rukkhassa bhūmiyaṃ patanakālo viya kamena cattāri pārājikāni āpajjitvā catūsu apāyesu nibbattanakālo daṭṭhabbo.
Sukkapakkho vuttavipallāsena veditabbo. Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ – sālādīsu aññatararukkho viya ayaṃ satto daṭṭhabbo, tisso māluvālatā viya tīṇi akusalamūlāni, tāsaṃ appavattiṃ kātuṃ āgatapuriso viya yogāvacaro, kuddālo viya paññā, kuddālapiṭakaṃ viya saddhāpiṭakaṃ, palikhananakhaṇitti viya vipassanāpaññā, khaṇittiyā mūlacchedanaṃ viya vipassanāñāṇena avijjāmūlassa chindanakālo, khaṇḍākhaṇḍikaṃ chindanakālo viya khandhavasena diṭṭhakālo, phālanakālo viya maggañāṇena kilesānaṃ samugghātitakālo, masikaraṇakālo viya dharamānakapañcakkhandhakālo, mahāvāte opuṇitvā appavattanakālo viya upādinnakakkhandhānaṃ appaṭisandhikanirodhena nirujjhitvā punabbhave paṭisandhiaggahaṇakālo daṭṭhabboti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Uposathasuttavaṇṇanā
-
Dasame tadahuposatheti tasmiṃ ahu uposathe taṃ divasaṃ uposathe, pannarasikauposathadivaseti vuttaṃ hoti. Upasaṅkamīti uposathaṅgāni adhiṭṭhāya gandhamālādihatthā upasaṅkami. Handāti vavassaggatthe nipāto. Divā divassāti divasassa divā nāma majjhanho, imasmiṃ ṭhite majjhanhike kāleti attho. Kuto nu tvaṃ āgacchasīti kiṃ karontī vicarasīti pucchati. Gopālakuposathoti gopālakehi saddhiṃ upavasanauposatho. Nigaṇṭhuposathoti nigaṇṭhānaṃ upavasanauposatho. Ariyuposathoti ariyānaṃ upavasanauposatho. Seyyathāpi visākheti yathā nāma, visākhe. Sāyanhasamayesāmikānaṃ gāvo niyyātetvāti gopālakā hi devasikavetanena vā pañcāhadasāhaaddhamāsamāsachamāsasaṃvaccharaparicchedena vā gāvo gahetvā rakkhanti. Idha pana devasikavetanena rakkhantaṃ sandhāyetaṃ vuttaṃ – niyyātetvāti paṭicchāpetvā 『『etā vo gāvo』』ti datvā. Itipaṭisañcikkhatīti attano gehaṃ gantvā bhuñjitvā mañce nipanno evaṃ paccavekkhati. Abhijjhāsahagatenāti taṇhāya sampayuttena. Evaṃ kho, visākhe, gopālakuposatho hotīti ariyuposathova ayaṃ, aparisuddhavitakkatāya pana gopālakauposathaṭṭhāne ṭhito. Na mahapphaloti vipākaphalena na mahapphalo. Na mahānisaṃsoti vipākānisaṃsena na mahānisaṃso. Na mahājutikoti vipākobhāsena na mahāobhāso. Na mahāvipphāroti vipākavipphārassa amahantatāya na mahāvipphāro.
Samaṇajātikāti samaṇāyeva. Paraṃ yojanasatanti yojanasataṃ atikkamitvā tato paraṃ. Tesu daṇḍaṃ nikkhipāhīti tesu yojanasatato parabhāgesu ṭhitesu sattesu daṇḍaṃ nikkhipa, nikkhittadaṇḍo hohi. Nāhaṃ kvacani kassaci kiñcanatasminti ahaṃ katthaci kassaci parassa kiñcanatasmiṃ na homi. Kiñcanaṃ vuccati palibodho, palibodho na homīti vuttaṃ hoti. Na ca mama kvacani katthaci kiñcanatatthīti mamāpi kvacani anto vā bahiddhā vā katthaci ekaparikkhārepi kiñcanatā natthi, palibodho natthi, chinnapalibodhohamasmīti vuttaṃ hoti. Bhogeti mañcapīṭhayāgubhattādayo. Adinnaṃyeva paribhuñjatīti punadivase mañce nipajjantopi pīṭhe nisīdantopi yāguṃ pivantopi bhattaṃ bhuñjantopi te bhoge adinneyeva paribhuñjati. Na mahapphaloti nipphalo. Byañjanameva hi ettha sāvasesaṃ, attho pana niravaseso. Evaṃ upavutthassa hi uposathassa appamattakampi vipākaphalaṃ iṭṭhaṃ kantaṃ manāpaṃ nāma natthi. Tasmā nipphalotveva veditabbo. Sesapadesupi eseva nayo.
Upakkiliṭṭhassa cittassāti idaṃ kasmā āha? Saṃkiliṭṭhena hi cittena upavuttho uposatho na mahapphalo hotīti dassitattā visuddhena cittena upavutthassa mahapphalatā anuññātā hoti. Tasmā yena kammaṭṭhānena cittaṃ visujjhati, taṃ cittavisodhanakammaṭṭhānaṃ dassetuṃ idamāha . Tattha upakkamenāti paccattapurisakārena, upāyena vā. Tathāgataṃ anussaratīti aṭṭhahi kāraṇehi tathāgataguṇe anussarati. Ettha hi itipi so bhagavāti so bhagavā itipi sīlena, itipi samādhināti sabbe lokiyalokuttarā buddhaguṇā saṅgahitā. Arahantiādīhi pāṭiyekkaguṇāva niddiṭṭhā. Tathāgataṃ anussarato cittaṃ pasīdatīti lokiyalokuttare tathāgataguṇe anussarantassa cittuppādo pasanno hoti.
Cittassa upakkilesāti pañca nīvaraṇā. Kakkanti āmalakakakkaṃ. Tajjaṃ vāyāmanti tajjātikaṃ tadanucchavikaṃ kakkena makkhanaghaṃsanadhovanavāyāmaṃ. Pariyodapanā hotīti suddhabhāvakaraṇaṃ hoti. Kiliṭṭhasmiṃ hi sīse pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno na sobhati, parisuddhe pana tasmiṃ pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno sobhati, evameva kiliṭṭhacittena uposathaṅgāni adhiṭṭhāya uposatho upavuttho na mahapphalo hoti, parisuddhena pana cittena uposathaṅgāni adhiṭṭhāya upavuttho uposatho mahapphalo hotīti adhippāyena evamāha. Brahmuposathaṃ upavasatīti brahmā vuccati sammāsambuddho, tassa guṇānussaraṇavasena ayaṃ uposatho brahmuposatho nāma, taṃ upavasati. Brahmunā saddhiṃ saṃvasatīti sammāsambuddhena saddhiṃ saṃvasati. Brahmañcassaārabbhāti sammāsambuddhaṃ ārabbha.
Dhammaṃ anussaratīti sahatantikaṃ lokuttaradhammaṃ anussarati. Sottinti kuruvindakasottiṃ. Kuruvindakapāsāṇacuṇṇena hi saddhiṃ lākhaṃ yojetvā maṇike katvā vijjhitvā suttena āvuṇitvā taṃ maṇi kalāpapantiṃ ubhato gahetvā piṭṭhiṃ ghaṃsenti, taṃ sandhāya vuttaṃ – 『『sottiñca paṭiccā』』ti. Cuṇṇanti nhānīyacuṇṇaṃ. Tajjaṃ vāyāmanti ubbaṭṭanaghaṃsanadhovanādikaṃ tadanurūpavāyāmaṃ. Dhammuposathanti sahatantikaṃ navalokuttaradhammaṃ ārabbha upavutthattā ayaṃ uposatho 『『dhammuposatho』』ti vutto. Idhāpi pariyodapanāti pade ṭhatvā purimanayeneva yojanā kātabbā.
Saṅghaṃ anussaratīti aṭṭhannaṃ ariyapuggalānaṃ guṇe anussarati. Usmañca paṭiccāti dve tayo vāre gāhāpitaṃ usumaṃ paṭicca. Usañcātipi pāṭho, ayamevattho . Khāranti chārikaṃ. Gomayanti gomuttaṃ vā ajalaṇḍikā vā. Pariyodapanāti idhāpi purimanayeneva yojanā kātabbā. Saṅghuposathanti aṭṭhannaṃ ariyapuggalānaṃ guṇe ārabbha upavutthattā ayaṃ uposatho 『『saṅghuposatho』』ti vutto.
Sīlānīti gahaṭṭho gahaṭṭhasīlāni, pabbajito pabbajitasīlāni. Akhaṇḍānītiādīnaṃ attho visuddhimagge (visuddhi. 1.21) vitthāritova. Vālaṇḍupakanti assavālehi vā makacivālādīhi vā kataṃ aṇḍupakaṃ. Tajjaṃvāyāmanti telena temetvā malassa tintabhāvaṃ ñatvā chārikaṃ pakkhipitvā vālaṇḍupakena ghaṃsanavāyāmo. Idha pariyodapanāti pade ṭhatvā evaṃ yojanā kātabbā kiliṭṭhasmiñhi ādāse maṇḍitapasādhitopi attabhāvo olokiyamāno na sobhati, parisuddhe sobhati. Evameva kiliṭṭhena cittena upavuttho uposatho na mahapphalo hoti, parisuddhena pana mahapphalo hotīti. Sīluposathanti attano sīlānussaraṇavasena upavuttho uposatho sīluposatho nāma. Sīlena saddhinti attano pañcasīladasasīlena saddhiṃ. Sīlañcassa ārabbhāti pañcasīlaṃ dasasīlañca ārabbha.
Devatā anussaratīti devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇe anussarati. Ukkanti uddhanaṃ. Loṇanti loṇamattikā. Gerukanti gerukacuṇṇaṃ. Nāḷikasaṇḍāsanti dhamananāḷikañceva parivattanasaṇḍāsañca. Tajjaṃ vāyāmanti uddhane pakkhipanadhamanaparivattanādikaṃ anurūpaṃ vāyāmaṃ. Idha pariyodapanāti pade ṭhatvā evaṃ yojanā veditabbā – saṃkiliṭṭhasuvaṇṇamayena hi pasādhanabhaṇḍena pasādhitā nakkhattaṃ kīḷamānā na sobhanti, parisuddhasuvaṇṇamayena sobhanti. Evameva saṃkiliṭṭhacittassa uposatho na mahapphalo hoti, parisuddhacittassa mahapphalo. Devatuposathanti devatā sakkhiṭṭhāne ṭhapetvā attano guṇe anussarantena upavutthauposatho devatuposatho nāma. Sesaṃ imesu buddhānussatiādīsu kammaṭṭhānesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.123 ādayo) vuttameva.
Pāṇātipātanti pāṇavadhaṃ. Pahāyāti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratāti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva. Nihitadaṇḍā nihitasatthāti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgatā. Dayāpannāti dayaṃ mettacittataṃ āpannā. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampakā, tāya eva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho. Ahampajjāti ahampi ajja. Imināpi aṅgenāti imināpi guṇaṅgena. Arahataṃ anukaromīti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ anukaromi. Uposatho ca me upavuttho bhavissatīti evaṃ karontena mayā arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati.
Adinnādānanti adinnassa parapariggahitassa ādānaṃ, theyyaṃ corikanti attho. Dinnameva ādiyantīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhantīti dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharantīti vuttaṃ hoti.
Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ carantīti brahmacārī. Ārācārīti abrahmacariyato dūrācārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunoti saṅkhaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.
Musāvādāti alikavacanā tucchavacanā. Saccaṃ vadantīti saccavādī. Saccena saccaṃ saṃdahanti ghaṭṭentīti saccasandhā, na antarantarā musā vadantīti attho . Yo hi puriso kadāci musāvādaṃ vadati, kadāci saccaṃ. Tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati. Tasmā na so saccasandho. Ime pana na tādisā, jīvitahetupi musā avatvā saccena saccaṃ saṃdahantiyevāti saccasandhā. Thetāti thirā, ṭhitakathāti attho. Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na ṭhitakatho hoti. Eko pāsāṇalekhā viya indakhīlo viya ca ṭhitakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti. Ayaṃ vuccati theto. Paccayikāti pattiyāyitabbakā, saddhāyikāti attho. Ekacco hi puggalo na paccayiko hoti, 『『idaṃ kena vuttaṃ, asukena nāmā』』ti vutte 『『mā tassa vacanaṃ saddahathā』』ti vattabbataṃ āpajjati. Eko paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte 『『yadi tena vuttaṃ, idameva pamāṇaṃ, idāni paṭikkhipitabbaṃ natthi, evamevaṃ ida』』nti vattabbataṃ āpajjati. Ayaṃ vuccati paccayiko. Avisaṃvādakālokassāti tāya saccavāditāya lokaṃ na visaṃvādentīti attho.
Surāmerayamajjapamādaṭṭhānanti surāmerayamajjānaṃ pānacetanāsaṅkhātaṃ pamādakāraṇaṃ. Ekabhattikāti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānāpi ekabhattikāva honti. Taṃ sandhāya vuttaṃ – 『『ekabhattikā』』ti. Rattibhojanaṃ ratti, tato uparatāti rattūparatā. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā viratā vikālabhojanā.
Sāsanassa ananulomattā visūkaṃ paṭāṇibhūtaṃ dassananti visūkadassanaṃ, attanā naccananaccāpanādivasena naccañca gītañca vāditañca, antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtaṃ dassanañcāti naccagītavāditavisūkadassanaṃ. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.
Mālādīsu mālāti yaṃkiñci pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ, mahāsayanaṃ akappiyattharaṇaṃ, tato paṭiviratāti attho.
Kīvamahapphaloti kittakaṃ mahapphalo. Sesapadesupi eseva nayo. Pahūtarattaratanānanti pahūtena rattasaṅkhātena ratanena samannāgatānaṃ, sakalajambudīpatalaṃ bheritalasadisaṃ katvā kaṭippamāṇehi sattahi ratanehi pūritānanti attho. Issariyādhipaccanti issarabhāvena vā issariyameva vā ādhipaccaṃ, na ettha sāhasikakammantipi issariyādhipaccaṃ. Rajjaṃ kāreyyāti evarūpaṃ cakkavattirajjaṃ kāreyya. Aṅgānantiādīni tesaṃ janapadānaṃ nāmāni. Kalaṃ nāgghati soḷasinti ekaṃ ahorattaṃ upavutthauposathe puññaṃ soḷasabhāge katvā tato ekaṃ bhāgañca na agghati. Ekarattuposathassa soḷasiyā kalāya yaṃ vipākaphalaṃ, taṃyeva tato bahutaraṃ hotīti attho. Kapaṇanti parittakaṃ.
Abrahmacariyāti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavasanto rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva sayetha santhateti muṭṭhihatthapādake kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etaṃ hi aṭṭhaṅgikamāhuposathanti evaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahi aṅgehi samannāgatattā aṭṭhaṅgikanti vadanti. Taṃ pana upavasantena 『『sve uposathiko bhavissāmī』』ti ajjeva 『『idañca idañca kareyyāthā』』ti āhārādividhānaṃ vicāretabbaṃ. Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīlalakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā uposathaṅgāni samādātabbāni. Pāḷiṃ ajānantena pana 『『buddhapaññattaṃ uposathaṃ adhiṭṭhāmī』』ti adhiṭṭhātabbaṃ. Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo pana kātabboyeva . Uposathaṃ upavasantena parūparodhapaṭisaṃyuttā kammantā na vicāretabbā, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ.
Sudassanāti sundaradassanā. Obhāsayanti obhāsayamānā. Anupariyantīti vicaranti. Yāvatāti yattakaṃ ṭhānaṃ. Antalikkhagāti ākāsaṅgamā. Pabhāsantīti jotanti pabhā muñcanti. Disāvirocanāti sabbadisāsu virocamānā. Atha vā pabhāsantīti disāhi disā obhāsanti. Virocanāti virocamānā. Veḷuriyanti maṇīti vatvāpi iminā jātimaṇibhāvaṃ dasseti. Ekavassikaveḷuvaṇṇañhi veḷuriyaṃ jātimaṇi nāma. Taṃ sandhāyevamāha. Bhaddakanti laddhakaṃ. Siṅgīsuvaṇṇanti gosiṅgasadisaṃ hutvā uppannattā evaṃ nāmakaṃ suvaṇṇaṃ. Kañcananti pabbateyyaṃ pabbate jātasuvaṇṇaṃ. Jātarūpanti satthuvaṇṇasuvaṇṇaṃ. Haṭakanti kipillikāhi nīhaṭasuvaṇṇaṃ. Nānubhavantīti na pāpuṇanti. Candappabhāti sāmiatthe paccattaṃ, candappabhāyāti attho. Upavassuposathanti upavasitvā uposathaṃ. Sukhudrayānīti sukhaphalāni sukhavedanīyāni. Saggamupenti ṭhānanti saggasaṅkhātaṃ ṭhānaṃ upagacchanti, kenaci aninditā hutvā devaloke uppajjantīti attho. Sesamettha yaṃ antarantarā na vuttaṃ, taṃ vuttānusāreneva veditabbanti.
Mahāvaggo dutiyo.
(8) 3. Ānandavaggo
-
Channasuttavaṇṇanā
-
Tatiyassa paṭhame channoti evaṃnāmako channaparibbājako. Tumhepi, āvusoti, āvuso, yathā mayaṃ rāgādīnaṃ pahānaṃ paññāpema, kiṃ evaṃ tumhepi paññāpethāti pucchati. Tato thero 『『ayaṃ paribbājako amhe rāgādīnaṃ pahānaṃ paññāpemāti vadati, natthi panetaṃ bāhirasamaye』』ti taṃ paṭikkhipanto mayaṃ kho, āvusotiādimāha. Tattha khoti avadhāraṇatthe nipāto, mayameva paññāpemāti attho. Tato paribbājako cintesi 『『ayaṃ thero bāhirasamayaṃ luñcitvā haranto 『mayamevā』ti āha. Kiṃ nu kho ādīnavaṃ disvā ete etesaṃ pahānaṃ paññāpentī』』ti. Atha theraṃ pucchanto kiṃ pana tumhetiādimāha. Thero tassa byākaronto ratto khotiādimāha. Tattha attatthanti diṭṭhadhammikasamparāyikaṃ lokiyalokuttaraṃ attano atthaṃ. Paratthaubhayatthesupi eseva nayo.
Andhakaraṇotiādīsu yassa rāgo uppajjati, taṃ yathābhūtadassananivāraṇena andhaṃ karotīti andhakaraṇo. Paññācakkhuṃ na karotīti acakkhukaraṇo. Ñāṇaṃ na karotīti aññāṇakaraṇo. Kammassakatapaññā jhānapaññā vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhetīti paññānirodhiko. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātasseva pakkhe vattatīti vighātapakkhiko. Kilesanibbānaṃ na saṃvattetīti anibbānasaṃvattaniko. Alañca panāvuso ānanda, appamādāyāti, āvuso ānanda, sace evarūpā paṭipadā atthi, alaṃ tumhākaṃ appamādāya yuttaṃ anucchavikaṃ, appamādaṃ karotha, āvusoti therassa vacanaṃ anumoditvā pakkāmi. Imasmiṃ sutte ariyamaggo lokuttaramissako kathito. Sesamettha uttānatthamevāti.
-
Ājīvakasuttavaṇṇanā
-
Dutiye tena hi gahapatīti thero kira cintesi – 『『ayaṃ idha āgacchanto na aññātukāmo hutvā āgami, pariggaṇhanatthaṃ pana āgato. Iminā pucchitapañhaṃ imināva kathāpessāmī』』ti. Iti taṃyeva kathaṃ kathāpetukāmo tena hītiādimāha. Tattha tena hīti kāraṇāpadeso. Yasmā tvaṃ evaṃ pucchasi, tasmā taññevettha paṭipucchāmīti. Kesaṃ noti katamesaṃ nu. Sadhammukkaṃsanāti attano laddhiyā ukkhipitvā ṭhapanā. Paradhammāpasādanāti paresaṃ laddhiyā ghaṭṭanā vambhanā avakkhipanā. Āyataneva dhammadesanāti kāraṇasmiṃyeva dhammadesanā. Attho ca vuttoti mayā pucchitapañhāya attho ca pakāsito . Attā ca anupanītoti amhe evarūpāti evaṃ attā ca na upanīto. Nupanītotipi pāṭho.
-
Mahānāmasakkasuttavaṇṇanā
-
Tatiye gilānā vuṭṭhitoti gilāno hutvā vuṭṭhito. Gelaññāti gilānabhāvato. Upasaṅkamīti bhuttapātarāso mālāgandhādīni ādāya mahāparivāraparivuto upasaṅkami. Bāhāyaṃ gahetvāti na bāhāyaṃ gahetvā ākaḍḍhi, nisinnāsanato vuṭṭhāya tassa santikaṃ gantvā dakkhiṇabāhāyaṃ aṅguṭṭhakena saññaṃ datvā ekamantaṃ apanesīti veditabbo. Athassa 『『sekhampi kho, mahānāma, sīla』』ntiādinā nayena sattannaṃ sekhānaṃ sīlañca samādhiñca paññañca kathetvā upari arahattaphalavasena asekhā sīlasamādhipaññāyo kathento – 『『sekhasamādhito sekhaṃ vipassanāñāṇaṃ asekhañca phalañāṇaṃ pacchā, sekhavipassanāñāṇato ca asekhaphalasamādhi pacchā uppajjatī』』ti dīpesi. Yāni pana sampayuttāni samādhiñāṇāni, tesaṃ apacchā apure uppatti veditabbāti.
-
Nigaṇṭhasuttavaṇṇanā
-
Catutthe kūṭāgārasālāyanti dve kaṇṇikā gahetvā haṃsavaṭṭakacchannena katāya gandhakuṭiyā. Aparisesaṃ ñāṇadassanaṃ paṭijānātīti appamattakampi asesetvā sabbaṃ ñāṇadassanaṃ paṭijānāti. Satataṃ samitanti sabbakālaṃ nirantaraṃ. Ñāṇadassanaṃ paccupaṭṭhitanti sabbaññutaññāṇaṃ mayhaṃ upaṭṭhitamevāti dasseti. Purāṇānaṃ kammānanti āyūhitakammānaṃ. Tapasā byantībhāvanti dukkaratapena vigatantakaraṇaṃ. Navānaṃ kammānanti idāni āyūhitabbakammānaṃ. Akaraṇāti anāyūhanena. Setughātanti padaghātaṃ paccayaghātaṃ katheti. Kammakkhayā dukkhakkhayoti kammavaṭṭakkhayena dukkhakkhayo. Dukkhakkhayā vedanākkhayoti dukkhavaṭṭakkhayena vedanākkhayo. Dukkhavaṭṭasmiñhi khīṇe vedanāvaṭṭampi khīṇameva hoti. Vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti vedanākkhayena pana sakalavaṭṭadukkhaṃ nijjiṇṇameva bhavissati. Sandiṭṭhikāyāti sāmaṃ passitabbāya paccakkhāya. Nijjarāya visuddhiyāti kilesajīraṇakapaṭipadāya kilese vā nijjīraṇato nijjarāya sattānaṃ visuddhiyā. Samatikkamo hotīti sakalassa vaṭṭadukkhassa atikkamo hoti. Idha, bhante, bhagavā kimāhāti, bhante, bhagavā imāya paṭipattiyā kimāha, kiṃ etaṃyeva kilesanijjīraṇakapaṭipadaṃ paññapeti, udāhu aññanti pucchati.
Jānatāti anāvaraṇañāṇena jānantena. Passatāti samantacakkhunā passantena. Visuddhiyāti visuddhisampāpanatthāya. Samatikkamāyāti samatikkamanatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya. Ñāyassa adhigamāyāti saha vipassanāya maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayanibbānassa sacchikaraṇatthāya. Navañca kammaṃ na karotīti navaṃ kammaṃ nāyūhati. Purāṇañca kammanti pubbe āyūhitakammaṃ. Phussa phussa byantī karotīti phusitvā phusitvā vigatantaṃ karoti, vipākaphassaṃ phusitvā phusitvā taṃ kammaṃ khepetīti attho. Sandiṭṭhikāti sāmaṃ passitabbā. Akālikāti na kālantare kiccakārikā. Ehipassikāti 『『ehi passā』』ti evaṃ dassetuṃ yuttā. Opaneyyikāti upanaye yuttā allīyitabbayuttā. Paccattaṃ veditabbā viññūhīti paṇḍitehi attano attano santāneyeva jānitabbā, bālehi pana dujjānā. Iti sīlavasena dve maggā, dve ca phalāni kathitāni. Sotāpannasakadāgāmino hi sīlesu paripūrakārinoti. Vivicceva kāmehītiādikāya pana samādhisampadāya tayo maggā, tīṇi ca phalāni kathitāni. Anāgāmī ariyasāvako hi samādhimhi paripūrakārīti vutto. Āsavānaṃ khayātiādīhi arahattaphalaṃ kathitaṃ. Keci pana sīlasamādhayopi arahattaphalasampayuttāva idha adhippetā. Ekekassa pana vasena paṭipattidassanatthaṃ visuṃ visuṃ tanti āropitāti.
-
Nivesakasuttavaṇṇanā
-
Pañcame amaccāti suhajjā. Ñātīti sassusasurapakkhikā. Sālohitāti samānalohitā bhātibhaginiādayo. Aveccappasādeti guṇe avecca jānitvā uppanne acalappasāde. Aññathattanti bhāvaññathattaṃ . Pathavīdhātuyātiādīsu vīsatiyā koṭṭhāsesu thaddhākārabhūtāya pathavīdhātuyā, dvādasasu koṭṭhāsesu yūsagatāya ābandhanabhūtāya āpodhātuyā, catūsu koṭṭhāsesu paripācanabhūtāya tejodhātuyā, chasu koṭṭhāsesu vitthambhanabhūtāya vāyodhātuyā siyā aññathattaṃ. Na tvevāti imesaṃ hi catunnaṃ mahābhūtānaṃ aññamaññabhāvūpagamanena siyā aññathattaṃ, ariyasāvakassa pana na tveva siyāti dasseti. Ettha ca aññathattanti pasādaññathattañca gatiaññathattañca. Tañhi tassa na hoti, bhāvaññathattaṃ pana hoti. Ariyasāvako hi manusso hutvā devopi hoti brahmāpi. Pasādo panassa bhavantarepi na vigacchati, na ca apāyagatisaṅkhātaṃ gatiaññathattaṃ pāpuṇāti. Satthāpi tadeva dassento tatridaṃ aññathattantiādimāha. Sesamettha uttānatthamevāti.
-
Paṭhamabhavasuttavaṇṇanā
-
Chaṭṭhe kāmadhātuvepakkanti kāmadhātuyā vipaccanakaṃ. Kāmabhavoti kāmadhātuyaṃ upapattibhavo. Kammaṃ khettanti kusalākusalakammaṃ viruhanaṭṭhānaṭṭhena khettaṃ. Viññāṇaṃ bījanti sahajātaṃ abhisaṅkhāraviññāṇaṃ viruhanaṭṭhena bījaṃ. Taṇhā snehoti paggaṇhanānubrūhanavasena taṇhā udakaṃ nāma. Avijjānīvaraṇānanti avijjāya āvaritānaṃ. Taṇhāsaṃyojanānanti taṇhābandhanena baddhānaṃ. Hīnāya dhātuyāti kāmadhātuyā. Viññāṇaṃ patiṭṭhitanti abhisaṅkhāraviññāṇaṃ patiṭṭhitaṃ. Majjhimāya dhātuyāti rūpadhātuyā. Paṇītāya dhātuyāti arūpadhātuyā. Sesamettha uttānatthamevāti.
-
Dutiyabhavasuttavaṇṇanā
-
Sattame cetanāti kammacetanā. Patthanāpi kammapatthanāva. Sesaṃ purimasadisamevāti.
-
Sīlabbatasuttavaṇṇanā
-
Aṭṭhame sīlabbatanti sīlañceva vatañca. Jīvitanti dukkarakārikānuyogo. Brahmacariyanti brahmacariyavāso. Upaṭṭhānasāranti upaṭṭhānena sāraṃ , 『『idaṃ varaṃ idaṃ niṭṭhā』』ti evaṃ upaṭṭhitanti attho. Saphalanti saudrayaṃ savaḍḍhikaṃ hotīti pucchati. Na khvettha, bhante, ekaṃsenāti, bhante, na kho ettha ekaṃsena byākātabbanti attho. Upaṭṭhānasāraṃ sevatoti idaṃ sāraṃ varaṃ niṭṭhāti evaṃ upaṭṭhitaṃ sevamānassa. Aphalanti iṭṭhaphalena aphalaṃ. Ettāvatā kammavādikiriyavādīnaṃ pabbajjaṃ ṭhapetvā seso sabbopi bāhirakasamayo gahito hoti. Saphalanti iṭṭhaphalena saphalaṃ saudrayaṃ. Ettāvatā imaṃ sāsanaṃ ādiṃ katvā sabbāpi kammavādikiriyavādīnaṃ pabbajjā gahitā. Na ca panassa sulabharūpo samasamo paññāyāti evaṃ sekkhabhūmiyaṃ ṭhatvā pañhaṃ kathento assa ānandassa paññāya samasamo na sulabhoti dasseti. Imasmiṃ sutte sekkhabhūmi nāma kathitāti.
-
Gandhajātasuttavaṇṇanā
-
Navame etadavocāti pacchābhattaṃ piṇḍapātapaṭikkanto dasabalassa vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā 『『imasmiṃ loke mūlagandho nāma atthi, sāragandho nāma atthi, pupphagandho nāma atthi. Ime pana tayopi gandhā anuvātaṃyeva gacchanti, na paṭivātaṃ. Atthi nu kho kiñci, yassa paṭivātampi gandho gacchatī』』ti cintetvā aṭṭhannaṃ varānaṃ gahaṇakāleyeva kaṅkhuppattisamaye upasaṅkamanavarassa gahitattā takkhaṇaṃyeva divāṭṭhānato vuṭṭhāya satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno uppannāya kaṅkhāya vinodanatthaṃ etaṃ 『『tīṇimāni, bhante』』tiādivacanaṃ avoca. Tattha gandhajātānīti gandhajātiyo. Mūlagandhoti mūlavatthuko gandho, gandhasampannaṃ vā mūlameva mūlagandho. Tassa hi gandho anuvātaṃ gacchati. Gandhassa pana gandho nāma natthi. Sāragandhapupphagandhesupi eseva nayo. Atthānanda, kiñci gandhajātanti ettha saraṇagamanādayo guṇavaṇṇabhāsanavasena disāgāmitāya gandhasadisattā gandhā, tesaṃ vatthubhūto puggalo gandhajātaṃ nāma. Gandho gacchatīti vaṇṇabhāsanavasena gacchati. Sīlavāti pañcasīlena vā dasasīlena vā sīlavā. Kalyāṇadhammoti teneva sīladhammena kalyāṇadhammo sundaradhammo. Vigatamalamaccherenātiādīnaṃ attho visuddhimagge (visuddhi. 1.160) vitthāritova. Disāsūti catūsu disāsu catūsu anudisāsu . Samaṇabrāhmaṇāti samitapāpabāhitapāpā samaṇabrāhmaṇā.
Na pupphagandho paṭivātametīti vassikapupphādīnaṃ gandho paṭivātaṃ na gacchati. Na candanaṃ tagaramallikā vāti candanatagaramallikānampi gandho paṭivātaṃ na gacchatīti attho. Devalokepi phuṭasumanā nāma hoti, tassā pupphitadivase gandho yojanasataṃ ajjhottharati. Sopi paṭivātaṃ vidatthimattampi ratanamattampi gantuṃ na sakkotīti vadanti. Satañca gandho paṭivātametīti satañca paṇḍitānaṃ buddhapaccekabuddhabuddhaputtānaṃ sīlādiguṇagandho paṭivātaṃ gacchati. Sabbā disā sappuriso pavāyatīti sappuriso paṇḍito sīlādiguṇagandhena sabbā disā pavāyati, sabbā disā gandhena avattharatīti attho.
-
Cūḷanikāsuttavaṇṇanā
-
Dasamassa duvidho nikkhepo atthuppattikopi pucchāvasikopi. Kataraatthuppattiyaṃ kassa pucchāya kathitanti ce? Aruṇavatisuttantaatthuppattiyaṃ (saṃ. ni. 1.185 ādayo) ānandattherassa pucchāya kathitaṃ. Aruṇavatisuttanto kena kathitoti? Dvīhi buddhehi kathito sikhinā ca bhagavatā amhākañca satthārā. Imasmā hi kappā ekatiṃsakappamatthake aruṇavatinagare aruṇavato rañño pabhāvatiyā nāma mahesiyā kucchismiṃ nibbattitvā paripakke ñāṇe mahābhinikkhamanaṃ nikkhamitvā sikhī bhagavā bodhimaṇḍe sabbaññutaññāṇaṃ paṭivijjhitvā pavattitavaradhammacakko aruṇavatiṃ nissāya viharanto ekadivasaṃ pātova sarīrappaṭijagganaṃ katvā mahābhikkhusaṅghaparivāro 『『aruṇavatiṃ piṇḍāya pavisissāmī』』ti nikkhamitvā vihāradvārakoṭṭhakasamīpe ṭhito abhibhuṃ nāma aggasāvakaṃ āmantesi – 『『atippago kho, bhikkhu, aruṇavatiṃ piṇḍāya pavisituṃ, yena aññataro brahmaloko tenupasaṅkamissāmā』』ti. Yathāha –
『『Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi – 『āyāma, brāhmaṇa, yena aññataro brahmaloko tenupasaṅkamissāma, na tāva bhattakālo bhavissatī』ti. 『Evaṃ, bhante』ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi. Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu yena aññataro brahmaloko tenupasaṅkamiṃsū』』ti (saṃ. ni. 1.185).
Tattha mahābrahmā sammāsambuddhaṃ disvā attamano paccuggamanaṃ katvā brahmāsanaṃ paññāpetvā adāsi, therassāpi anucchavikaṃ āsanaṃ paññāpayiṃsu. Nisīdi bhagavā paññatte āsane, theropi attano paññattāsane nisīdi. Mahābrahmāpi dasabalaṃ vanditvā ekamantaṃ nisīdi.
Atha kho, bhikkhave, sikhī bhagavā abhibhuṃ bhikkhuṃ āmantesi – 『『paṭibhātu taṃ, brāhmaṇa, brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammīkathāti. 『Evaṃ, bhante』ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissuṇitvā brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammiṃ kathaṃ kathesi. There dhammaṃ kathente brahmagaṇā ujjhāyiṃsu – 『『cirassañca mayaṃ satthu brahmalokāgamanaṃ labhimha, ayañca bhikkhu ṭhapetvā satthāraṃ sayaṃ dhammakathaṃ ārabhī』』ti.
Satthā tesaṃ anattamanabhāvaṃ ñatvā abhibhuṃ bhikkhuṃ etadavoca – 『『ujjhāyanti kho te, brāhmaṇa, brahmā ca brahmaparisā ca brahmapārisajjā ca. Tena hi tvaṃ – brāhmaṇa, bhiyyosomattāya saṃvejehī』』ti. Thero satthu vacanaṃ sampaṭicchitvā anekavihitaṃ iddhivikubbanaṃ katvā sahassilokadhātuṃ sarena viññāpento 『『ārambhatha nikkamathā』』ti (saṃ. ni. 1.185) gāthādvayaṃ abhāsi. Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā sabbattha andhakāraṃ phari, tato 『『kimidaṃ andhakāra』』nti sattānaṃ ābhoge uppanne ālokaṃ dassesi. 『『Kiṃ āloko aya』』nti vicinantānaṃ attānaṃ dassesi, sahassacakkavāḷe devamanussā añjaliṃ paggaṇhitvā paggaṇhitvā theraṃyeva namassamānā aṭṭhaṃsu. Thero 『『mahājano mayhaṃ dhammaṃ desentassa saraṃ suṇātū』』ti imā gāthā abhāsi. Sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ assosuṃ. Atthopi nesaṃ pākaṭo ahosi.
Atha kho bhagavā saddhiṃ therena aruṇavatiṃ paccāgantvā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṅghaṃ pucchi – 『『assuttha no tumhe, bhikkhave, abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā』』ti. Te 『『āma, bhante』』ti paṭijānitvā sutabhāvaṃ āvikarontā tadeva gāthādvayaṃ udāhariṃsu. Satthā 『『sādhu sādhū』』ti sādhukāraṃ datvā desanaṃ niṭṭhapesi. Evaṃ tāva idaṃ suttaṃ ito ekatiṃsakappamatthake sikhinā bhagavatā kathitaṃ.
Amhākaṃ pana bhagavā sabbaññutaṃ patto pavattitavaradhammacakko sāvatthiṃ upanissāya jetavane viharanto jeṭṭhamūlamāsapuṇṇamadivase bhikkhū āmantetvā imaṃ aruṇavatisuttaṃ paṭṭhapesi. Ānandatthero bījaniṃ gahetvā bījayamāno ṭhitakova ādito paṭṭhāya yāva pariyosānā ekabyañjanampi ahāpetvā sakalasuttaṃ uggaṇhi. So punadivase piṇḍapātapaṭikkanto dasabalassa vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā saddhivihārikantevāsikesu vattaṃ dassetvā pakkantesu hiyyo kathitaṃ aruṇavatisuttaṃ āvajjento nisīdi. Athassa sabbaṃ suttaṃ vibhūtaṃ upaṭṭhāsi. So cintesi – 『『sikhissa bhagavato aggasāvako brahmaloke ṭhatvā cakkavāḷasahasse andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā attano saddaṃ sāvento dhammakathaṃ kathesīti hiyyo satthārā kathitaṃ, sāvakassa tāva visayo evarūpo, dasa pāramiyo pūretvā sabbaññutaṃ patto pana sammāsambuddho kittakaṃ ṭhānaṃ sarena viññāpeyyā』』ti. So evaṃ uppannāya vimatiyā vinodanatthaṃ taṅkhaṇeyeva bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi. Etamatthaṃ dassetuṃ atha kho āyasmā ānandoti vuttaṃ.
Tattha sammukhāti sammukhībhūtena mayā etaṃ sutaṃ, na anussavena, na dūtaparamparāyāti iminā adhippāyena evamāha. Kīvatakaṃ pahoti sarena viññāpetunti kittakaṃ ṭhānaṃ sarīrobhāsena vihatandhakāraṃ katvā sarena viññāpetuṃ sakkoti. Sāvako so, ānanda, appameyyā tathāgatāti idaṃ bhagavā iminā adhippāyenāha – ānanda, tvaṃ kiṃ vadesi, so padesañāṇe ṭhito sāvako. Tathāgatā pana dasa pāramiyo pūretvā sabbaññutaññāṇaṃ pattā appameyyā. So tvaṃ nakhasikhāya paṃsuṃ gahetvā mahāpathavipaṃsunā saddhiṃ upamento viya kiṃ nāmetaṃ vadesi. Añño hi sāvakānaṃ visayo, añño buddhānaṃ. Añño sāvakānaṃ gocaro, añño buddhānaṃ. Aññaṃ sāvakānaṃ balaṃ, aññaṃ buddhānanti. Iti bhagavā iminā adhippāyena appameyyabhāvaṃ vatvā tuṇhī ahosi.
Thero dutiyampi pucchi. Satthā, 『『ānanda, tvaṃ tāḷacchiddaṃ gahetvā anantākāsena upamento viya, cātakasakuṇaṃ gahetvā diyaḍḍhayojanasatikena supaṇṇarājena upamento viya, hatthisoṇḍāya udakaṃ gahetvā mahāgaṅgāya upamento viya, caturatanike āvāṭe udakaṃ gahetvā sattahi sarehi upamento viya, nāḷikodanamattalābhiṃ manussaṃ gahetvā cakkavattiraññā upamento viya, paṃsupisācakaṃ gahetvā sakkena devaraññā upamento viya, khajjopanakappabhaṃ gahetvā sūriyappabhāya upamento viya kiṃ nāmetaṃ vadesīti dīpento dutiyampi appameyyabhāvameva vatvā tuṇhī ahosi. Tato thero cintesi – 『『satthā mayā pucchito na tāva kathesi, handa naṃ yāvatatiyaṃ yācitvā buddhasīhanādaṃ nadāpessāmī』』ti. So tatiyampi yāci. Taṃ dassetuṃ tatiyampi khotiādi vuttaṃ. Athassa bhagavā byākaronto sutā te ānandātiādimāha. Thero cintesi – 『『satthā me 『sutā te, ānanda, sahassī cūḷanikā lokadhātū』ti ettakameva vatvā tuṇhī jāto, idāni buddhasīhanādaṃ nadissatī』』ti so satthāraṃ yācanto etassa bhagavā kālotiādimāha.
Bhagavāpissa vitthārakathaṃ kathetuṃ tena hānandātiādimāha. Tattha yāvatāti yattakaṃ ṭhānaṃ. Candimasūriyāti candimā ca sūriyo ca. Pariharantīti vicaranti. Disā bhantīti sabbadisā obhāsanti. Virocanāti virocamānā. Ettāvatā ekacakkavāḷaṃ paricchinditvā dassitaṃ hoti. Idāni taṃ sahassaguṇaṃ katvā dassento tāva sahassadhā lokoti āha. Tasmiṃ sahassadhā loketi tasmiṃ sahassacakkavāḷe. Sahassaṃ cātumahārājikānanti sahassaṃ cātumahārājikānaṃ devalokānaṃ. Yasmā pana ekekasmiṃ cakkavāḷe cattāro cattāro mahārājāno , tasmā cattāri mahārājasahassānīti vuttaṃ. Iminā upāyena sabbattha attho veditabbo. Cūḷanikāti khuddikā. Ayaṃ sāvakānaṃ visayo. Kasmā panesā ānītāti? Majjhimikāya lokadhātuyā paricchedadassanatthaṃ.
Yāvatāti yattakā. Tāva sahassadhāti tāva sahassabhāgena. Dvisahassī majjhimikā lokadhātūti ayaṃ sahassacakkavāḷāni sahassabhāgena gaṇetvā dasasatasahassacakkavāḷaparimāṇā dvisahassī majjhimikā nāma lokadhātu. Ayaṃ sāvakānaṃ avisayo, buddhānameva visayo. Ettakepi hi ṭhāne tathāgatā andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā sarena viññāpetuṃ sakkontīti dīpeti. Ettakena buddhānaṃ jātikkhettaṃ nāma dassitaṃ. Bodhisattānañhi pacchimabhave devalokato cavitvā mātukucchiyaṃ paṭisandhiggahaṇadivase ca kucchito nikkhamanadivase ca mahābhinikkhamanadivase ca sambodhidhammacakkappavattanaāyusaṅkhāravossajjanaparinibbānadivasesu ca ettakaṃ ṭhānaṃ kampati.
Tisahassī mahāsahassīti sahassito paṭṭhāya tatiyāti tisahassī, sahassaṃ sahassadhā katvā gaṇitaṃ majjhimikaṃ sahassadhā katvā gaṇitattā mahantehi sahassehi gaṇitāti mahāsahassī. Ettāvatā koṭisatasahassacakkavāḷaparimāṇo loko dassito hoti. Bhagavā ākaṅkhamāno ettake ṭhāne andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā sarena viññāpeyyāti. Gaṇakaputtatissatthero pana evamāha – 『『na tisahassimahāsahassilokadhātuyā evaṃ parimāṇaṃ. Idañhi ācariyānaṃ sajjhāyamuḷhakaṃ vācāya parihīnaṭṭhānaṃ, dasakoṭisatasahassacakkavāḷaparimāṇaṃ pana ṭhānaṃ tisahassimahāsahassilokadhātu nāmā』』ti. Ettāvatā hi bhagavatā āṇākkhettaṃ nāma dassitaṃ. Etasmiñhi antare āṭānāṭiyaparittaisigiliparittadhajaggaparittabojjhaṅgaparittakhandhaparitta- moraparittamettaparittaratanaparittānaṃ āṇā pharati. Yāvatā pana ākaṅkheyyāti yattakaṃ ṭhānaṃ iccheyya, iminā visayakkhettaṃ dasseti. Buddhānañhi visayakkhettassa pamāṇaparicchedo nāma natthi, natthikabhāve cassa imaṃ opammaṃ āharanti – koṭisatasahassacakkavāḷamhi yāva brahmalokā sāsapehi pūretvā sace koci puratthimāya disāya ekacakkavāḷe ekaṃ sāsapaṃ pakkhipanto āgaccheyya, sabbepi te sāsapā parikkhayaṃ gaccheyyuṃ, na tveva puratthimāya disāya cakkavāḷāni. Dakkhiṇādīsupi eseva nayo. Tattha buddhānaṃ avisayo nāma natthi.
Evaṃ vutte thero cintesi – 『『satthā evamāha – 『ākaṅkhamāno, ānanda, tathāgato tisahassimahāsahassilokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyā』ti. Visamo kho panāyaṃ loko, anantāni cakkavāḷāni, ekasmiṃ ṭhāne sūriyo uggato hoti, ekasmiṃ ṭhāne majjhe ṭhito, ekasmiṃ ṭhāne atthaṅgato. Ekasmiṃ ṭhāne paṭhamayāmo hoti, ekasmiṃ ṭhāne majjhimayāmo, ekasmiṃ ṭhāne pacchimayāmo. Sattāpi kammappasutā, khiḍḍāpasutā, āhārappasutāti evaṃ tehi tehi kāraṇehi vikkhittā ca pamattā ca honti. Kathaṃ nu kho te satthā sarena viññāpeyyā』』ti. So evaṃ cintetvā vimaticchedanatthaṃ tathāgataṃ pucchanto yathā kathaṃ panātiādimāha.
Athassa satthā byākaronto idhānanda, tathāgatotiādimāha. Tattha obhāsena phareyyāti sarīrobhāsena phareyya. Pharamāno panesa kiṃ kareyyāti? Yasmiṃ ṭhāne sūriyo paññāyati, tattha naṃ attano ānubhāvena atthaṃ gameyya. Yattha pana na paññāyati, tattha naṃ uṭṭhāpetvā majjhe ṭhapeyya . Tato yattha sūriyo paññāyati, tattha manussā 『『adhunāva sūriyo paññāyittha, so idāneva atthaṅgamito, nāgāvaṭṭo nu kho ayaṃ, bhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro』』ti vittakkaṃ uppādeyyuṃ. Yattha pana na paññāyati, tattha manussā 『『adhunāva sūriyo atthaṅgamito, svāyaṃ idāneva uṭṭhito, kiṃ nu kho ayaṃ nāgāvaṭṭabhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro』』ti vitakkaṃ uppādeyyuṃ. Tato tesu manussesu ālokañca andhakārañca āvajjitvā 『『kiṃ paccayā nu kho ida』』nti pariyesamānesu satthā nīlakasiṇaṃ samāpajjitvā bahalandhakāraṃ patthareyya. Kasmā? Tesaṃ kammādippasutānaṃ sattānaṃ santāsajananatthaṃ. Atha nesaṃ santāsaṃ āpannabhāvaṃ ñatvā odātakasiṇasamāpattiṃ samāpajjitvā paṇḍaraṃ ghanabuddharasmiṃ vissajjento candasahassasūriyasahassauṭṭhānakālo viya ekappahāreneva sabbaṃ ekālokaṃ kareyya. Tañca kho tilabījamattena kāyappadesena obhāsaṃ muñcanto. Yo hi cakkavāḷapathaviṃ dīpakapallakaṃ katvā mahāsamudde udakaṃ telaṃ katvā sineruṃ vaṭṭiṃ katvā aññasmiṃ sinerumuddhani ṭhapetvā jāleyya, so ekacakkavāḷeyeva ālokaṃ kareyya. Tato paraṃ vidatthimpi obhāsetuṃ na sakkuṇeyya. Tathāgato pana tilaphalappamāṇena sarīrappadesena obhāsaṃ muñcitvā tisahassimahāsahassilokadhātuṃ ekobhāsaṃ kareyya tato vā pana bhiyyo. Evaṃ mahantā hi buddhaguṇāti.
Taṃ ālokaṃ sañjāneyyunti taṃ ālokaṃ disvā 『『yena sūriyo atthañceva gamito uṭṭhāpito ca, bahalandhakārañca vissaṭṭhaṃ, esa so puriso idāni ālokaṃ katvā ṭhito, aho acchariyapuriso』』ti añjaliṃ paggayha namassamānā nisīdeyyuṃ. Saddamanussāveyyāti dhammakathāsaddamanussāveyya. Yo hi ekaṃ cakkavāḷapabbataṃ bheriṃ katvā mahāpathaviṃ bhericammaṃ katvā sineruṃ daṇḍaṃ katvā aññasmiṃ sinerumatthake ṭhapetvā ākoṭeyya, so ekacakkavāḷeyeva taṃ saddaṃ sāveyya, parato vidatthimpi atikkāmetuṃ na sakkuṇeyya. Tathāgato pana pallaṅke vā pīṭhe vā nisīditvā tisahassimahāsahassilokadhātuṃ sarena viññāpeti, tato vā pana bhiyyo, evaṃ mahānubhāvā tathāgatāti. Iti bhagavā iminā ettakena visayakkhettameva dasseti.
Imañca pana buddhasīhanādaṃ sutvā therassa abbhantare balavapīti uppannā, so pītivasena udānaṃ udānento lābhā vata metiādimāha. Tattha yassa me satthā evaṃmahiddhikoti yassa mayhaṃ satthā evaṃmahiddhiko, tassa mayhaṃ evaṃmahiddhikassa satthu paṭilābho lābhā ceva suladdhañcāti attho. Atha vā yvāhaṃ evarūpassa satthuno pattacīvaraṃ gahetvā vicarituṃ, pādaparikammaṃ piṭṭhiparikammaṃ kātuṃ, mukhadhovanaudakanhānodakāni dātuṃ, gandhakuṭipariveṇaṃ sammajjituṃ, uppannāya kaṅkhāya pañhaṃ pucchituṃ, madhuradhammakathañca sotuṃ labhāmi, ete sabbepi mayhaṃ lābhā ceva suladdhañcātipi sandhāya evamāha. Ettha ca bhagavato andhakārālokasaddasavanasaṅkhātānaṃ iddhīnaṃ mahantatāya mahiddhikatā, tāsaṃyeva anupharaṇena mahānubhāvatā veditabbā. Udāyīti lāḷudāyitthero. So kira pubbe upaṭṭhākatthere āghātaṃ bandhitvā carati. Tasmā idāni okāsaṃ labhitvā imasmiṃ buddhasīhanādapariyosāne jalamānaṃ dīpasikhaṃ nibbāpento viya carantassa goṇassa tuṇḍe pahāraṃ dento viya bhattabharitaṃ pātiṃ avakujjanto viya therassa pasādabhaṅgaṃ karonto evamāha.
Evaṃ vutte bhagavāti evaṃ udāyittherena vutte bhagavā yathā nāma papātataṭe ṭhatvā pavedhamānaṃ purisaṃ ekamante ṭhito hitesī puriso 『『ito ehi ito ehī』』ti punappunaṃ vadeyya, evamevaṃ udāyittheraṃ tasmā vacanā nivārento mā hevaṃ udāyi, mā hevaṃ udāyīti āha. Tattha hīti nipātamattaṃ, mā evaṃ avacāti attho. Mahārajjanti cakkavattirajjaṃ. Nanu ca satthā ekassa sāvakassa dhammadesanāya uppannapasādassa mahānisaṃsaṃ aparicchinnaṃ akāsi, so kasmā imassa buddhasīhanādaṃ ārabbha uppannassa pasādassa ānisaṃsaṃ paricchindatīti? Ariyasāvakassa ettakaattabhāvaparimāṇattā. Dandhapaññopi hi sotāpanno sattakkhattuṃ devesu ca manussesu ca attabhāvaṃ paṭilabhati, tenassa gatiṃ paricchindanto evamāha. Diṭṭheva dhammeti imasmiṃyeva attabhāve ṭhatvā. Parinibbāyissatīti appaccayaparinibbānena parinibbāyissati. Iti nibbānena kūṭaṃ gaṇhanto imaṃ sīhanādasuttaṃ niṭṭhāpesīti.
Ānandavaggo tatiyo.
(9) 4. Samaṇavaggo
-
Samaṇasuttavaṇṇanā
-
Catutthassa paṭhame samaṇiyānīti samaṇasantakāni. Samaṇakaraṇīyānīti samaṇena kattabbakiccāni. Adhisīlasikkhāsamādānantiādīsu samādānaṃ vuccati gahaṇaṃ, adhisīlasikkhāya samādānaṃ gahaṇaṃ pūraṇaṃ adhisīlasikkhāsamādānaṃ. Sesapadadvayepi eseva nayo. Ettha ca sīlaṃ adhisīlaṃ, cittaṃ adhicittaṃ, paññā adhipaññāti ayaṃ vibhāgo veditabbo. Tattha pañcasīlaṃ sīlaṃ nāma, taṃ upādāya dasasīlaṃ adhisīlaṃ nāma, tampi upādāya catupārisuddhisīlaṃ adhisīlaṃ nāma. Apica sabbampi lokiyasīlaṃ sīlaṃ nāma, lokuttarasīlaṃ adhisīlaṃ, tadeva sikkhitabbato sikkhāti vuccati. Kāmāvacaracittaṃ pana cittaṃ nāma, taṃ upādāya rūpāvacaraṃ adhicittaṃ nāma, tampi upādāya arūpāvacaraṃ adhicittaṃ nāma. Apica sabbampi lokiyacittaṃ cittameva, lokuttaraṃ adhicittaṃ. Paññāyapi eseva nayo. Tasmāti yasmā imāni tīṇi samaṇakaraṇīyāni, tasmā. Tibboti bahalo. Chandoti kattukamyatākusalacchando. Iti imasmiṃ suttante tisso sikkhā lokiyalokuttarā kathitāti.
-
Gadrabhasuttavaṇṇanā
-
Dutiye piṭṭhito piṭṭhitoti pacchato pacchato. Ahampi dammo ahampi dammoti ahampi 『『dammo dammamāno』』ti vadamāno gāvīti. Seyyathāpi gunnanti yathā gāvīnaṃ. Gāvo hi kāḷāpi rattāpi setādivaṇṇāpi honti, gadrabhassa pana tādiso vaṇṇo nāma natthi. Yathā ca vaṇṇo, evaṃ saropi padampi aññādisameva. Sesaṃ uttānatthameva. Imasmimpi sutte tisso sikkhā missikāva kathitāti.
-
Khettasuttavaṇṇanā
-
Tatiye paṭikaccevāti paṭhamameva. Sukaṭṭhaṃ karotīti naṅgalena sukaṭṭhaṃ karoti. Sumatikatanti matiyā suṭṭhu samīkataṃ. Kālenāti vapitabbayuttakālena. Sesaṃ uttānameva. Idhāpi tisso sikkhā missikāva kathitā.
-
Vajjiputtasuttavaṇṇanā
-
Catutthe vajjiputtakoti vajjirājakulassa putto. Diyaḍḍhasikkhāpadasatanti paṇṇāsādhikaṃ sikkhāpadasataṃ. Tasmiṃ samaye paññattāni sikkhāpadāneva sandhāyetaṃ vuttaṃ. So kira bhikkhu ajjavasampanno ujujātiko avaṅko akuṭilo, tasmā 『『ahaṃ ettakāni sikkhāpadāni rakkhituṃ sakkuṇeyyaṃ vā na vā』』ti cintetvā satthu ārocesi. Sakkomahanti sakkomi ahaṃ. So kira 『『ettakesu sikkhāpadesu sikkhantassa agaru tīsu sikkhāsu sikkhitu』』nti maññamāno evamāha. Atha bhagavā yathā nāma paññāsa tiṇakalāpiyo ukkhipituṃ asakkontassa kalāpiyasataṃ bandhitvā sīse ṭhapeyya, evameva ekissāpi sikkhāya sikkhituṃ asakkontassa aparā dvepi sikkhā upari pakkhipanto tasmātiha tvaṃ bhikkhūtiādimāha. Sukhumālo kira uttaro nāma jānapadamanusso lohapāsādavihāre vasati. Atha naṃ daharabhikkhū āhaṃsu – 『『uttara, aggisālā ovassati, tiṇaṃ kappiyaṃ katvā dehī』』ti. Taṃ ādāya aṭaviṃ gantvā tena lāyitaṃ tiṇaṃyeva karaḷe bandhitvā 『『paññāsa karaḷe gahetuṃ sakkhissasi uttarā』』ti āhaṃsu. So 『『na sakkhissāmī』』ti āha. Asītiṃ pana sakkhissasīti? Na sakkhissāmi, bhanteti. Ekaṃ karaḷasataṃ sakkhissasīti? Āma, bhante, gaṇhissāmīti. Daharabhikkhū karaḷasataṃ bandhitvā tassa sīse ṭhapayiṃsu. So ukkhipitvā nitthunanto gantvā aggisālāya samīpe pātesi. Atha naṃ bhikkhū 『『kilantarūposi uttarā』』ti āhaṃsu. Āma, bhante, daharā bhikkhū maṃ vañcesuṃ, imaṃ ekampi karaḷasataṃ ukkhipituṃ asakkontaṃ maṃ 『『paṇṇāsa karaḷe ukkhipāhī』』ti vadiṃsu. Āma, uttara, vañcayiṃsu tanti. Evaṃ sampadamidaṃ veditabbaṃ. Idhāpi tisso sikkhā missikāva kathitā.
-
Sekkhasuttavaṇṇanā
-
Pañcame ujumaggānusārinoti ujumaggo vuccati ariyamaggo, taṃ anussarantassa paṭipannakassāti attho. Khayasmiṃ paṭhamaṃ ñāṇanti paṭhamameva maggañāṇaṃ uppajjati. Maggo hi kilesānaṃ khepanato khayo nāma, taṃsampayuttaṃ ñāṇaṃ khayasmiṃ ñāṇaṃ nāma. Tatoaññā anantarāti tato catutthamaggañāṇato anantarā aññā uppajjati, arahattaphalaṃ uppajjatīti attho. Aññāvimuttassāti arahattaphalavimuttiyā vimuttassa. Ñāṇaṃ ve hotīti paccavekkhaṇañāṇaṃ hoti. Iti suttepi gāthāsupi satta sekhā kathitā. Avasāne pana khīṇāsavo dassitoti.
-
Paṭhamasikkhāsuttavaṇṇanā
-
Chaṭṭhe attakāmāti attano hitakāmā. Yatthetaṃ sabbaṃ samodhānaṃ gacchatīti yāsu sikkhāsu sabbametaṃ diyaḍḍhasikkhāpadasataṃ saṅgahaṃ gacchati. Paripūrakārī hotīti samattakārī hoti. Mattaso kārīti pamāṇena kārako, sabbena sabbaṃ kātuṃ na sakkotīti attho. Khuddānukhuddakānīti cattāri pārājikāni ṭhapetvā sesasikkhāpadāni. Tatrāpi saṅghādisesaṃ khuddakaṃ, thullaccayaṃ anukhuddakaṃ nāma. Thullaccayañca khuddakaṃ, pācittiyaṃ anukhuddakaṃ nāma, pācittiyañca khuddakaṃ, pāṭidesaniyadukkaṭadubbhāsitāni anukhuddakāni nāma. Ime pana aṅguttaramahānikāyavaḷañjanakaācariyā 『『cattāri pārājikāni ṭhapetvā sesāni sabbānipi khuddānukhuddakānī』』ti vadanti. Tāni āpajjatipi vuṭṭhātipīti ettha pana khīṇāsavo tāva lokavajjaṃ nāpajjati, paṇṇattivajjameva āpajjati. Āpajjanto ca kāyenapi vācāyapi cittenapi āpajjati. Kāyena āpajjanto kuṭikārasahaseyyādīni āpajjati, vācāya āpajjanto sañcarittapadasodhammādīni, cittena āpajjanto rūpiyapaṭiggahaṇaṃ āpajjati. Sekkhesupi eseva nayo. Na hi mettha, bhikkhave, abhabbatā vuttāti, bhikkhave, na hi mayā ettha evarūpaṃ āpattiṃ āpajjane ca vuṭṭhāne ca ariyapuggalassa abhabbatā kathitā. Ādibrahmacariyakānīti maggabrahmacariyassa ādibhūtāni cattāri mahāsīlasikkhāpadāni. Brahmacariyasāruppānīti tāniyeva catumaggabrahmacariyassa sāruppāni anucchavikāni. Tatthāti tesu sikkhāpadesu. Dhuvasīloti nibaddhasīlo. Ṭhitasīloti patiṭṭhitasīlo. Sotāpannoti sotasaṅkhātena maggena phalaṃ āpanno. Avinipātadhammoti catūsu apāyesu apatanasabhāvo. Niyatoti sotāpattimagganiyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasambodhiparāyaṇo.
Tanuttāti tanubhāvo. Sakadāgāmino hi rāgādayo abbhapaṭalaṃ viya macchikāpattaṃ viya ca tanukā honti, na bahalā. Orambhāgiyānanti heṭṭhābhāgiyānaṃ. Saṃyojanānanti bandhanānaṃ. Parikkhayāti parikkhayena. Opapātiko hotīti uppannako hoti. Tattha parinibbāyīti heṭṭhā anotaritvā upariyeva parinibbānadhammo. Anāvattidhammoti yonigativasena anāgamanadhammo.
Padesaṃ padesakārītiādīsu padesakārī puggalo nāma sotāpanno ca sakadāgāmī ca anāgāmī ca, so padesameva sampādeti. Paripūrakārī nāma arahā, so paripūrameva sampādeti. Avañjhānīti atucchāni saphalāni saudrayānīti attho. Idhāpi tisso sikkhā missakāva kathitā.
-
Dutiyasikkhāsuttavaṇṇanā
-
Sattame kolaṃkoloti kulā kulaṃ gamanako. Kulanti cettha bhavo adhippeto, tasmā 『『dve vā tīṇi vā kulānī』』ti etthapi dve vā tayo vā bhaveti attho veditabbo. Ayañhi dve vā bhave sandhāvati tayo vā, uttamakoṭiyā cha vā. Tasmā dve vā tīṇi vā cattāri vā pañca vā cha vāti evamettha vikappo daṭṭhabbo. Ekabījīti ekasseva bhavassa bījaṃ etassa atthīti ekabījī. Uddhaṃsototiādīsu atthi uddhaṃsoto akaniṭṭhagāmī, atthi uddhaṃsoto na akaniṭṭhagāmī, atthi na uddhaṃsoto akaniṭṭhagāmī, atthi na uddhaṃsoto na akaniṭṭhagāmī. Tattha yo idha anāgāmiphalaṃ patvā avihādīsu nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ pāpuṇāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu nibbatto tattheva aparinibbāyitvā akaniṭṭhampi appatvā uparimabrahmaloke parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito cavitvā akaniṭṭheyeva nibbattati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana avihādīsu catūsu aññatarasmiṃ nibbattitvā tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāma.
Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma. Asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma. Yo pana kappasahassāyukesu avihesu nibbattitvā pañcamaṃ kappasataṃ atikkamitvā arahattaṃ patto, ayaṃ upahaccaparinibbāyī nāma. Atappādīsupi eseva nayo. Antarāparinibbāyīti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana kappasatassa matthake pāpuṇāti, ayaṃ paṭhamo antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī. Sesaṃ vuttanayameva.
Imasmiṃ pana ṭhāne ṭhatvā catuvīsati sotāpannā, dvādasa sakadāgāmino, aṭṭhacattālīsa anāgāmino, dvādasa ca arahanto kathetabbā. Imasmiṃ hi sāsane saddhādhuraṃ paññādhuranti dve dhurāni, dukkhapaṭipadādandhābhiññādayo catasso paṭipadā. Tattheko saddhādhurena abhinivisitvā sotāpattiphalaṃ patvā ekameva bhavaṃ nibbattitvā dukkhassantaṃ karoti, ayameko ekabījī. So paṭipadāvasena catubbidho hoti. Yathā cesa, evaṃ paññādhurena abhiniviṭṭhopīti aṭṭha ekabījino. Tathā kolaṃkolā sattakkhattuparamā cāti ime catuvīsati sotāpannā nāma. Tīsu pana vimokkhesu suññatavimokkhena sakadāgāmibhūmiṃ pattā catunnaṃ paṭipadānaṃ vasena cattāro sakadāgāmino, tathā animittavimokkhena pattā cattāro, appaṇihitavimokkhena pattā cattāroti ime dvādasa sakadāgāmino. Avihesu pana tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti pañca anāgāmino, te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi , tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭha, ime aṭṭhacattālīsa anāgāmino. Yathā pana sakadāgāmino, tatheva arahantopi dvādasa veditabbā. Idhāpi tisso sikkhā missikāva kathitā.
-
Tatiyasikkhāsuttavaṇṇanā
-
Aṭṭhame taṃ vā pana anabhisambhavaṃ appaṭivijjhanti taṃ arahattaṃ apāpuṇanto appaṭivijjhanto. Iminā nayena sabbaṭṭhānesu attho veditabbo. Idhāpi tisso sikkhā missikāva kathitā. Navamaṃ uttānatthameva. Idhāpi tisso sikkhā missikāva kathitā.
-
Dutiyasikkhattayasuttavaṇṇanā
-
Dasame āsavānaṃ khayāti ettha arahattamaggo adhipaññāsikkhā nāma. Phalaṃ pana sikkhitasikkhassa uppajjanato sikkhāti na vattabbaṃ.
Yathāpure tathā pacchāti yathā paṭhamaṃ tīsu sikkhāsu sikkhati, pacchā tatheva sikkhatīti attho. Dutiyapadepi eseva nayo. Yathā adho tathā uddhanti yathā heṭṭhimakāyaṃ asubhavasena passati, uparimakāyampi tatheva pharati. Dutiyapadepi eseva nayo. Yathā divā tathā rattinti yathā divā tisso sikkhā sikkhati, rattimpi tatheva sikkhatīti attho. Abhibhuyya disā sabbāti sabbā disā ārammaṇavasena abhibhavitvā. Appamāṇasamādhināti arahattamaggasamādhinā.
Sekkhanti sikkhamānaṃ sakaraṇīyaṃ. Paṭipadanti paṭipannakaṃ. Saṃsuddhacāriyanti saṃsuddhacaraṇaṃ parisuddhasīlaṃ. Sambuddhanti catusaccabuddhaṃ. Dhīraṃ paṭipadantagunti khandhadhīraāyatanadhīravasena dhīraṃ dhitisampannaṃ paṭipattiyā antaṃ gataṃ. Viññāṇassāti carimakaviññāṇassa. Taṇhākkhayavimuttinoti taṇhākkhayavimuttisaṅkhātāya arahattaphalavimuttiyā samannāgatassa. Pajjotasseva nibbānanti padīpanibbānaṃ viya. Vimokkho hoti cetasoti cittassa vimutti vimuccanā appavattibhāvo hoti. Taṇhākkhayavimuttino hi khīṇāsavassa carimakaviññāṇanirodhena parinibbānaṃ viya cetaso vimokkho hoti, na gataṭṭhānaṃ paññāyati, apaṇṇattikabhāvūpagamoyeva hotīti attho.
-
Saṅkavāsuttavaṇṇanā
-
Ekādasame saṅkavā nāma kosalānaṃ nigamoti saṅkavāti evaṃnāmako kosalaraṭṭhe nigamo. Āvāsikoti bhārahāro nave āvāse samuṭṭhāpeti, purāṇe paṭijaggati. Sikkhāpadapaṭisaṃyuttāyāti sikkhāsaṅkhātehi padehi paṭisaṃyuttāya, tīhi sikkhāhi samannāgatāyāti attho. Sandassetīti sammukhe viya katvā dasseti. Samādapetīti gaṇhāpeti. Samuttejetīti samussāheti. Sampahaṃsetīti paṭiladdhaguṇehi vaṇṇaṃ kathento vodāpeti. Adhisallikhateti ativiya sallikhati, ativiya sallikhitaṃ katvā saṇhaṃ saṇhaṃ kathetīti attho.
Accayoti aparādho. Maṃ accagamāti maṃ atikkamma adhibhavitvā pavatto. Ahudeva akkhantīti ahosiyeva anadhivāsanā. Ahu appaccayoti ahosi atuṭṭhākāro. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaratthāya, puna evarūpassa aparādhassa dosassa khalitassa vā akaraṇatthāyāti attho. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tathā karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuddhihesā, kassapa, ariyassa vinayeti esā kassapa buddhassa bhagavato sāsane vuddhi nāma. Katamā? Yāyaṃ accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto 『『yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī』』ti āha. Na sikkhākāmoti tisso sikkhā na kāmeti na pattheti na piheti. Sikkhāsamādānassāti sikkhāparipūraṇassa. Na vaṇṇavādīti guṇaṃ na katheti. Kālenāti yuttappayuttakālena. Sesamettha uttānatthamevāti.
Samaṇavaggo catuttho.
(10) 5. Loṇakapallavaggo
-
Accāyikasuttavaṇṇanā
-
Pañcamassa paṭhame accāyikānīti atipātikāni. Karaṇīyānīti avassakiccāni. Yañhi na avassaṃ kātabbaṃ, taṃ kiccanti vuccati. Avassaṃ kātabbaṃ karaṇīyaṃ nāma. Sīghaṃ sīghanti vegena vegena. Tassa kho tanti ettha tanti nipātamattaṃ. Natthi sā iddhi vā ānubhāvo vāti sā vā iddhi so vā ānubhāvo natthi. Uttarasveti tatiyadivase. Utupariṇāminīti laddhautupariṇāmāni hutvā. Jāyantipīti tatiyadivase nikkhantasetaṅkurāni honti, sattāhe patte nīlaṅkurāni honti. Gabbhīnipi hontīti diyaḍḍhamāsaṃ patvā gahitagabbhāni honti. Paccantipīti tayo māse patvā paccanti. Idāni yasmā buddhānaṃ gahapatikena vā sassehi vā attho natthi, sāsane pana tappaṭirūpakaṃ puggalaṃ vā atthaṃ vā dassetuṃ taṃ taṃ opammaṃ āharanti. Tasmā yamatthaṃ dassetukāmena etaṃ ābhataṃ, taṃ dassento evameva khotiādimāha. Taṃ atthato uttānameva. Sikkhā pana idhāpi missikā eva kathitā.
-
Pavivekasuttavaṇṇanā
-
Dutiye cīvarapavivekanti cīvaraṃ nissāya uppajjanakakilesehi vivittabhāvaṃ. Sesadvayepi eseva nayo. Sāṇānīti sāṇavākacelāni. Masāṇānīti missakacelāni. Chavadussānīti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tirīṭānīti rukkhatacavatthāni. Ajinānīti ajinamigacammāni. Ajinakkhipanti tadeva majjhe phālitaṃ, sahakhurakantipi vadanti. Kusacīranti kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Vālakambalanti assavālādīhi katakambalaṃ. Ulūkapakkhikanti ulūkapattāni ganthetvā katanivāsanaṃ.
Sākabhakkhāti allasākabhakkhā. Sāmākabhakkhāti sāmākataṇḍulabhakkhā. Nīvārādīsu nīvārā nāma araññe sayaṃ jātavīhijāti. Daddulanti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmaodano. Taṃ chaḍḍitaṭṭhāne gahetvā khādanti, odanakañjiyantipi vadanti. Piññākādayo pākaṭāva. Pavattaphalabhojīti patitaphalabhojī. Bhusāgāranti khalasālaṃ.
Sīlavāti catupārisuddhisīlena samannāgato. Dussīlyañcassa pahīnaṃ hotīti pañca dussīlyāni pahīnāni honti. Sammādiṭṭhikoti yāthāvadiṭṭhiko. Micchādiṭṭhīti ayāthāvadiṭṭhi. Āsavāti cattāro āsavā. Aggappattoti sīlaggappatto. Sārappattoti sīlasāraṃ patto. Suddhoti parisuddho. Sāre patiṭṭhitoti sīlasamādhipaññāsāre patiṭṭhito.
Seyyathāpīti yathā nāma. Sampannanti paripuṇṇaṃ paripakkasālibharitaṃ. Saṅgharāpeyyāti saṅkaḍḍhāpeyya. Ubbahāpeyyāti khalaṭṭhānaṃ āharāpeyya. Bhusikanti bhusaṃ. Koṭṭāpeyyāti udukkhale pakkhipāpetvā musalehi paharāpeyya. Aggappattānīti taṇḍulaggaṃ pattāni. Sārappattādīsupi eseva nayo. Sesaṃ uttānameva. Yaṃ panettha 『『dussīlyañcassa pahīnaṃ micchādiṭṭhi cassa pahīnā』』ti vuttaṃ, taṃ sotāpattimaggena pahīnabhāvaṃ sandhāya vuttanti veditabbaṃ.
-
Saradasuttavaṇṇanā
-
Tatiye viddheti valāhakavigamena dūrībhūte. Deveti ākāse. Abhivihaccāti abhivihanitvā. Yatoti yasmiṃ kāle. Virajanti rāgarajādirahitaṃ. Tesaṃyeva malānaṃ vigatattā vītamalaṃ. Dhammacakkhunti catusaccadhammapariggāhakaṃ sotāpattimaggacakkhuṃ. Natthi taṃ saṃyojananti duvidhamevassa saṃyojanaṃ natthi, itarampi pana puna imaṃ lokaṃ ānetuṃ asamatthatāya natthīti vuttaṃ. Imasmiṃ sutte jhānānāgāmī nāma kathitoti.
-
Parisāsuttavaṇṇanā
-
Catutthe na bāhulikā hontīti paccayabāhullikā na honti. Na sāthalikāti tisso sikkhā sithilaṃ katvā na gaṇhanti. Okkamane nikkhittadhurāti okkamanaṃ vuccati avagamanaṭṭhena pañca nīvaraṇāni, tesu nikkhittadhurā. Paviveke pubbaṅgamāti kāyacittaupadhivivekasaṅkhāte tividhepi viveke pubbaṅgamā. Vīriyaṃ ārabhantīti duvidhampi vīriyaṃ paggaṇhanti. Appattassāti jhānavipassanāmaggaphalasaṅkhātassa appattavisesassa. Sesapadadvayepi eseva nayo. Pacchimājanatāti saddhivihārikaantevāsikādayo. Diṭṭhānugatiṃ āpajjatīti ācariyupajjhāyehi kataṃ anukaroti. Yaṃ tāya janatāya ācariyupajjhāyesu diṭṭhaṃ, tassa anugatiṃ āpajjati nāma. Ayaṃ vuccati, bhikkhave, aggavatī parisāti, bhikkhave, ayaṃ parisā aggapuggalavatī nāma vuccati.
Bhaṇḍanajātāti jātabhaṇḍanā. Kalahajātāti jātakalahā. Bhaṇḍananti cettha kalahassa pubbabhāgo, hatthaparāmāsādivasena vītikkamo kalaho nāma. Vivādāpannāti viruddhavādaṃ āpannā. Mukhasattīhīti guṇavijjhanaṭṭhena pharusā vācā 『『mukhasattiyo』』ti vuccanti, tāhi mukhasattīhi. Vitudantā viharantīti vijjhantā vicaranti.
Samaggāti sahitā. Sammodamānāti samappavattamodā. Khīrodakībhūtāti khīrodakaṃ viya bhūtā. Piyacakkhūhīti upasantehi mettacakkhūhi. Pīti jāyatīti pañcavaṇṇā pīti uppajjati. Kāyo passambhatīti nāmakāyopi rūpakāyopi vigatadaratho hoti. Passaddhakāyoti asāraddhakāyo. Sukhaṃ vediyatīti kāyikacetasikasukhaṃ vediyati. Samādhiyatīti ārammaṇe sammā ṭhapīyati.
Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaro nāma 『『ka』』nti laddhanāmena udakena dārito udakabhinno pabbatappadeso, yo 『『nitambho』』tipi 『『nadikuñjo』』tipi vuccati. Padaraṃ nāma aṭṭha māse deve avassante phalito bhūmippadeso. Sākhāti kusobbhagāminiyo khuddakamātikāyo. Kusobbhāti khuddakaāvāṭā. Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti gaṅgāyamunādikā mahāsaritā.
5-7. Paṭhamaājānīyasuttādivaṇṇanā
97-99. Pañcame aṅgehīti guṇaṅgehi. Rājārahoti rañño araho anucchaviko. Rājabhoggoti rañño upabhogabhūto. Rañño aṅganti rañño hatthapādādiaṅgasamatāya aṅganteva saṅkhaṃ gacchati. Vaṇṇasampannoti sarīravaṇṇena sampanno. Balasampannoti kāyabalena sampanno. Āhuneyyoti āhutisaṅkhātaṃ piṇḍapātaṃ paṭiggahetuṃ yutto. Pāhuneyyoti pāhunakabhattassa anucchaviko. Dakkhiṇeyyoti dasavidhadānavatthupariccāgavasena saddhādānasaṅkhātāya dakkhiṇāya anucchaviko. Añjalikaraṇīyoti añjalipaggahaṇassa anucchaviko. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññaviruhanaṭṭhānaṃ.
Vaṇṇasampannoti guṇavaṇṇena sampanno. Balasampannoti vīriyabalena sampanno. Javasampannoti ñāṇajavena sampanno. Thāmavāti ñāṇathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuroti aṭṭhapitadhuro paggahitadhuro, aggaphalaṃ arahattaṃ appatvā vīriyadhuraṃ na nikkhipissāmīti evaṃ paṭipanno. Imasmiṃ sutte catusaccavasena sotāpattimaggo, sotāpattimaggena ca ñāṇajavasampannatā kathitāti. Chaṭṭhe tīṇi ca maggāni tīṇi ca phalāni, tīhi maggaphalehi ca ñāṇajavasampannatā kathitā. Sattame arahattaphalaṃ, arahattaphaleneva ca maggakiccaṃ kathitaṃ. Phalaṃ pana javitajavena uppajjanato javoti ca vattuṃ vaṭṭati.
-
Potthakasuttavaṇṇanā
-
Aṭṭhame navoti karaṇaṃ upādāya vuccati. Potthakoti vākamayavatthaṃ. Majjhimoti paribhogamajjhimo. Jiṇṇoti paribhogajiṇṇo. Ukkhaliparimajjananti ukkhaliparipuñchanaṃ dussīloti nissīlo. Dubbaṇṇatāyāti guṇavaṇṇābhāvena dubbaṇṇatāya. Diṭṭhānugatiṃ āpajjantīti tena kataṃ anukaronti. Na mahapphalaṃ hotīti vipākaphalena mahapphalaṃ na hoti. Na mahānisaṃsanti vipākānisaṃseneva na mahānisaṃsaṃ. Appagghatāyāti vipākagghena appagghatāya. Kāsikaṃ vatthanti tīhi kappāsaaṃsūhi suttaṃ kantitvā katavatthaṃ, tañca kho kāsiraṭṭheyeva uṭṭhitaṃ. Sesaṃ uttānameva. Sīlaṃ panettha missakaṃ kathitanti.
-
Loṇakapallasuttavaṇṇanā
-
Navame yathā yathāyanti yathā yathā ayaṃ. Tathā tathā tanti tathā tathā taṃ kammaṃ. Idaṃ vuttaṃ hoti – yo evaṃ vadeyya – 『『yathā yathā kammaṃ karoti, tathā tathāssa vipākaṃ paṭisaṃvediyateva. Na hi sakkā katassa kammassa vipākaṃ paṭisedhetuṃ. Tasmā yattakaṃ kammaṃ karoti, tattakassa vipākaṃ paṭisaṃvediyatevā』』ti. Evaṃ santanti evaṃ sante. Brahmacariyavāso na hotīti yaṃ maggabhāvanato pubbe upapajjavedanīyaṃ kammaṃ kataṃ, tassa avassaṃ paṭisaṃvedanīyattā brahmacariyaṃ vutthampi avutthameva hoti. Okāso na paññāyati sammā dukkhassa antakiriyāyāti yasmā ca evaṃ sante tena kammāyūhanañceva vipākānubhavanā ca hoti, tasmā hetunā nayena vaṭṭadukkhassa antakiriyāya okāso na paññāyati nāma.
Yathā yathā vedanīyanti yena yenākārena veditabbaṃ. Tathātathāssa vipākaṃ paṭisaṃvediyatīti tena tenākārena assa vipākaṃ paccanubhoti. Idaṃ vuttaṃ hoti – yadetaṃ sattasu javanesu paṭhamajavanakammaṃ sati paccaye vipākavāraṃ labhantameva diṭṭhadhammavedanīyaṃ hoti, asati ahosikammaṃ nāma. Yañca sattamajavanakammaṃ sati paccaye upapajjavedanīyaṃ hoti, asati ahosikammaṃ nāma. Yañca majjhe pañcajavanakammaṃ yāva saṃsārappavatti, tāva aparapariyāyavedanīyaṃ nāma hoti. Etesu ākāresu yena yenākārena veditabbaṃ kammaṃ ayaṃ puriso karoti, tena tenevassa vipākaṃ paṭisaṃvediyati nāma. Aṭṭhakathāyañhi laddhavipākavārameva kammaṃ yathāvedanīyaṃ kammaṃ nāmāti vuttaṃ. Evaṃ santaṃ, bhikkhave, brahmacariyavāso hotīti kammakkhayakarassa brahmacariyassa khepetabbakammasambhavato vāso nāma hoti, vutthaṃ suvutthameva hotīti attho. Okāso paññāyati sammā dukkhassa antakiriyāyāti yasmā evaṃ sante tena tena maggena abhisaṅkhāraviññāṇassa nirodhena tesu tesu bhavesu āyatiṃ vaṭṭadukkhaṃ na uppajjati, tasmā okāso paññāyati sammā dukkhassa antakiriyāya.
Idāni taṃ yathāvedanīyakammasabhāvaṃ dassento idha, bhikkhave, ekaccassātiādimāha. Tattha appamattakanti parittaṃ thokaṃ mandaṃ lāmakaṃ. Tādisaṃyevāti taṃsarikkhakameva. Diṭṭhadhammavedanīyanti tasmiṃ kammeyeva diṭṭhadhamme vipaccitabbaṃ vipākavāraṃ labhantaṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇupi khāyatīti dutiye attabhāve aṇupi na khāyati, aṇumattampi dutiye attabhāve vipākaṃ na detīti attho. Bahudevāti bahukaṃ pana vipākaṃ kimeva dassatīti adhippāyo. Abhāvitakāyotiādīhi kāyabhāvanārahito vaṭṭagāmī puthujjano dassito. Parittoti parittaguṇo. Appātumoti ātumā vuccati attabhāvo, tasmiṃ mahantepi guṇaparittatāya appātumoyeva. Appadukkhavihārīti appakenapi pāpena dukkhavihārī. Bhāvitakāyotiādīhi khīṇāsavo dassito. So hi kāyānupassanāsaṅkhātāya kāyabhāvanāya bhāvitakāyo nāma. Kāyassa vā vaḍḍhitattā bhāvitakāyo. Bhāvitasīloti vaḍḍhitasīlo. Sesapadadvayepi eseva nayo. Pañcadvārabhāvanāya vā bhāvitakāyo. Etena indriyasaṃvarasīlaṃ vuttaṃ, bhāvitasīloti iminā sesāni tīṇi sīlāni. Aparittoti na parittaguṇo. Mahattoti attabhāve parittepi guṇamahantatāya mahatto. Appamāṇavihārīti khīṇāsavassetaṃ nāmameva. So hi pamāṇakarānaṃ rāgādīnaṃ abhāvena appamāṇavihārī nāma.
Paritteti khuddake. Udakamallaketi udakasarāve. Orabbhikoti urabbhasāmiko. Urabbhaghātakoti sūnakāro. Jāpetuṃ vāti dhanajāniyā jāpetuṃ. Jhāpetuntipi pāṭho, ayamevattho. Yathāpaccayaṃ vā kātunti yathā icchati, tathā kātuṃ. Urabbhadhananti eḷakaagghanakamūlaṃ. So panassa sace icchati, deti. No ce icchati, gīvāyaṃ gahetvā nikkaḍḍhāpeti. Sesaṃ vuttanayeneva veditabbaṃ. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti.
-
Paṃsudhovakasuttavaṇṇanā
-
Dasame dhovatīti vikkhāleti. Sandhovatīti suṭṭhu dhovati, punappunaṃ dhovati. Niddhovatīti niggaṇhitvā dhovati. Aniddhantakasāvanti anīhatadosaṃ anapanītakasāvaṃ. Pabhaṅgūti pabhijjanasabhāvaṃ, adhikaraṇīyaṃ ṭhapetvā muṭṭhikāya pahaṭamattaṃ bhijjati. Paṭṭikāyāti suvaṇṇapaṭṭakāya. Gīveyyaketi gīvālaṅkāre.
Adhicittanti samathavipassanācittaṃ. Anuyuttassāti bhāventassa. Sacetasoti cittasampanno. Dabbajātikoti paṇḍitajātiko. Kāmavitakkādīsu kāme ārabbha uppanno vitakko kāmavitakko. Byāpādavihiṃsasampayuttā vitakkā byāpādavihiṃsavitakkā nāma. Ñātivitakkādīsu 『『amhākaṃ ñātakā bahū puññavantā』』tiādinā nayena ñātake ārabbha uppanno vitakko ñātivitakko. 『『Asuko janapado khemo subhikkho』』tiādinā nayena janapadamārabbha uppanno vitakko janapadavitakko. 『『Aho vata maṃ pare na avajāneyyu』』nti evaṃ uppanno vitakko anavaññattipaṭisaṃyutto vitakko nāma. Dhammavitakkāvasissantīti dhammavitakkā nāma dasavipassanupakkilesavitakkā. So hoti samādhi na ceva santoti so avasiṭṭhadhammavitakko vipassanāsamādhi avūpasantakilesattā santo na hoti. Na paṇītoti na atappako. Nappaṭippassaddhiladdhoti na kilesapaṭippassaddhiyā laddho. Na ekodibhāvādhigatoti na ekaggabhāvappatto. Sasaṅkhāraniggayhavāritagatoti sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā vārito, na kilesānaṃ chinnante uppanno, kilese pana vāretvā uppanno.
Hotiso, bhikkhave, samayoti ettha samayo nāma utusappāyaṃ āhārasappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ dhammassavanasappāyanti imesaṃ pañcannaṃ sappāyānaṃ paṭilābhakālo. Yaṃ taṃ cittanti yasmiṃ samaye taṃ vipassanācittaṃ. Ajjhattaṃyeva santiṭṭhatīti attaniyeva tiṭṭhati. Niyakajjhattañhi idha ajjhattaṃ nāma. Gocarajjhattampi vaṭṭati. Puthuttārammaṇaṃ pahāya ekasmiṃ nibbānagocareyeva tiṭṭhatīti vuttaṃ hoti. Sannisīdatīti suṭṭhu nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti sammā ādhiyati. Santotiādīsu paccanīkakilesavūpasamena santo. Atappakaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā paṭippassaddhaladdho. Ekaggabhāvaṃ gatattā ekodibhāvādhigato. Kilesānaṃ chinnante uppannattā na sappayogena kilese niggaṇhitvā vāretvā vāritoti na sasaṅkhāraniggayhavāritagato. Ettāvatā ayaṃ bhikkhu vivaṭṭetvā arahattaṃ patto nāma hoti.
Idāni khīṇāsavassa sato abhiññāpaṭipadaṃ dassento yassa yassa cātiādimāha. Tattha abhiññā sacchikaraṇīyassāti abhijānitvā paccakkhaṃ kātabbassa. Sati satiāyataneti pubbahetusaṅkhāte ceva idāni ca paṭiladdhabbe abhiññāpādakajjhānādibhede ca sati satikāraṇe. Vitthārato pana ayaṃ abhiññākathā visuddhimagge (visuddhi. 2.365 ādayo) vuttanayeneva veditabbā. Āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabbaṃ.
-
Nimittasuttavaṇṇanā
-
Ekādasamepi adhicittaṃ samathavipassanācittameva. Tīṇi nimittānīti tīṇi kāraṇāni. Kālena kālanti kāle kāle, yuttakāleti attho. Kālena kālaṃ samādhinimittaṃ manasikātabbantiādīsu taṃ taṃ kālaṃ sallakkhetvā ekaggatāya yuttakāle ekaggatā manasikātabbā. Ekaggatā hi idha samādhinimittanti vuttā. Tatra vacanattho – samādhiyeva nimittaṃ samādhinimittaṃ. Sesapadadvayepi eseva nayo. Paggahoti pana vīriyassa nāmaṃ, upekkhāti majjhattabhāvassa. Tasmā vīriyassa yuttakāle vīriyaṃ manasikātabbaṃ, majjhattabhāvassa yuttakāle majjhattabhāve ṭhātabbanti. Ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyyāti kāraṇaṃ vijjati yena taṃ cittaṃ kosajjabhāve tiṭṭheyya. Itaresupi eseva nayo. Upekkhānimittaṃyeva manasi kareyyāti ettha ca ñāṇajavaṃ upekkheyyāti ayamattho. Āsavānaṃ khayāyāti arahattaphalatthāya.
Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamanto aggiṃ gāhāpeyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, mūsāya vā pakkhipeyya. Ajjhupekkhatīti pakkāpakkabhāvaṃ upadhāreti.
Sammā samādhiyati āsavānaṃ khayāyāti arahattaphalatthāya sammā ṭhapīyati. Ettāvatā hi vipassanaṃ vaḍḍhetvā arahattappatto bhikkhu dassito. Idāni tassa khīṇāsavassa abhiññāya paṭipadaṃ dassento yassa yassa cātiādimāha. Taṃ heṭṭhā vuttanayeneva veditabbaṃ.
Loṇakapallavaggo pañcamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Sambodhavaggo
-
Pubbevasambodhasuttavaṇṇanā
-
Tatiyassa paṭhame pubbeva sambodhāti sambodhito pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatusaccassa. Bodhisattasseva satoti bujjhanakasattasseva sato, sammāsambodhiṃ adhigantuṃ ārabhantasseva sato, sambodhiyā vā sattasseva laggasseva sato. Dīpaṅkarassa hi bhagavato pādamūle aṭṭhadhammasamodhānena abhinīhārasamiddhito pabhuti tathāgato sammāsambodhiṃ satto laggo 『『pattabbā mayā esā』』ti tadadhigamāya parakkamaṃ amuñcantoyeva āgato, tasmā bodhisattoti vuccati. Ko nu khoti katamo nu kho. Lokoti saṅkhāraloko. Assādoti madhurākāro. Ādīnavoti anabhinanditabbākāro. Tassa mayhanti tassa evaṃ bodhisattasseva sato mayhaṃ. Chandarāgavinayo chandarāgappahānanti nibbānaṃ āgamma ārabbha paṭicca chandarāgo vinayaṃ gacchati pahīyati, tasmā nibbānaṃ 『『chandarāgavinayo chandarāgappahāna』』nti vuccati. Idaṃ lokanissaraṇanti idaṃ nibbānaṃ lokato nissaṭattā lokanissaraṇanti vuccati. Yāvakīvanti yattakaṃ pamāṇaṃ kālaṃ. Abbhaññāsinti abhivisiṭṭhena ariyamaggañāṇena aññāsiṃ. Ñāṇañca pana me dassananti dvīhipi padehi paccavekkhaṇañāṇaṃ vuttaṃ. Sesamettha uttānamevāti.
-
Paṭhamaassādasuttavaṇṇanā
-
Dutiye assādapariyesanaṃ acarinti assādapariyesanatthāya acariṃ. Kuto paṭṭhāyāti? Sumedhakālato paṭṭhāya. Paññāyāti sahavipassanāya maggapaññāya. Sudiṭṭhoti suppaṭividdho. Iminā upāyena sabbattha attho veditabbo. Tatiyaṃ sabbattha uttānameva.
-
Samaṇabrāhmaṇasuttavaṇṇanā
-
Catutthe sāmaññatthanti catubbidhaṃ ariyaphalaṃ. Itaraṃ tasseva vevacanaṃ. Sāmaññatthena vā cattāro maggā, brahmaññatthena cattāri phalāni. Imesu pana catūsupi suttesu khandhalokova kathito.
-
Ruṇṇasuttavaṇṇanā
-
Pañcamaṃ atthuppattiyā nikkhittaṃ. Katarāya atthuppattiyā? Chabbaggiyānaṃ anācāre. Te kira gāyantā naccantā hasantā vicariṃsu. Bhikkhū dasabalassa ārocayiṃsu. Satthā te pakkosāpetvā tesaṃ ovādatthāya idaṃ suttaṃ ārabhi. Tattha ruṇṇanti roditaṃ. Ummattakanti ummattakakiriyā. Komārakanti kumārakehi kattabbakiccaṃ. Dantavidaṃsakahasitanti dante dassetvā pāṇiṃ paharantānaṃ mahāsaddena hasitaṃ. Setughāto gīteti gīte vo paccayaghāto hotu, sahetukaṃ gītaṃ pajahathāti dīpeti. Naccepi eseva nayo. Alanti yuttaṃ. Dhammappamoditānaṃ satanti ettha dhammo vuccati kāraṇaṃ, kenacideva kāraṇena pamuditānaṃ santānaṃ. Sitaṃ sitamattāyāti tasmiṃ sitakāraṇe sati yaṃ sitaṃ karotha, taṃ vo sitamattāya aggadante dassetvā pahaṭṭhākāramattadassanāyayeva yuttanti vuttaṃ hoti.
-
Atittisuttavaṇṇanā
-
Chaṭṭhe soppassāti niddāya. Paṭisevanāya natthi tittīti yathā yathā paṭisevati, tathā tathā ruccatiyevāti titti nāma natthi. Sesapadadvayepi eseva nayo. Sace hi mahāsamudde udakaṃ surā bhaveyya, surāsoṇḍo ca maccho hutvā nibbatteyya, tassa tattha carantassapi sayantassapi titti nāma na bhaveyya. Imasmiṃ sutte vaṭṭameva kathitaṃ.
-
Arakkhitasuttavaṇṇanā
-
Sattame avassutaṃ hotīti tintaṃ hoti. Na bhaddakaṃ maraṇaṃ hotīti apāye paṭisandhipaccayatāya na laddhakaṃ hoti. Kālakiriyāti tasseva vevacanaṃ. Sukkapakkhe sagge paṭisandhipaccayatāya bhaddakaṃ hoti laddhakaṃ. Taṃ pana ekantena sotāpannādīnaṃ tiṇṇaṃ ariyasāvakānaṃyeva vaṭṭati. Sesamettha uttānamevāti.
-
Byāpannasuttavaṇṇanā
-
Aṭṭhame byāpannanti pakatibhāvaṃ jahitvā ṭhitaṃ. Sesaṃ purimasutte vuttanayameva.
-
Paṭhamanidānasuttavaṇṇanā
-
Navame nidānānīti kāraṇāni. Kammānaṃ samudayāyāti vaṭṭagāmikammānaṃ piṇḍakaraṇatthāya. Lobhapakatanti lobhena pakataṃ. Sāvajjanti sadosaṃ. Taṃ kammaṃ kammasamudayāya saṃvattatīti taṃ kammaṃ aññesampi vaṭṭagāmikammānaṃ samudayāya piṇḍakaraṇatthāya saṃvattati. Na taṃ kammaṃ kammanirodhāyāti taṃ pana kammaṃ vaṭṭagāmikammānaṃ nirodhatthāya na saṃvattati. Sukkapakkhe kammānaṃ samudayāyāti vivaṭṭagāmikammānaṃ samudayatthāya. Iminā nayena sabbaṃ atthato veditabbaṃ.
-
Dutiyanidānasuttavaṇṇanā
-
Dasame kammānanti vaṭṭagāmikammānameva. Chandarāgaṭṭhāniyeti chandarāgassa kāraṇabhūte. Ārabbhāti āgamma sandhāya paṭicca. Chandoti taṇhāchando. Yo cetaso sārāgoti yo cittassa rāgo rajjanā rajjitattaṃ, etamahaṃ saṃyojanaṃ vadāmi, bandhanaṃ vadāmīti attho. Sukkapakkhe kammānanti vivaṭṭagāmikammānaṃ. Tadabhinivattetīti taṃ abhinivatteti. Yadā vā tena vipāko ñāto hoti vidito, tadā te ceva dhamme tañca vipākaṃ abhinivatteti. Iminā ca padena vipassanā kathitā, tadabhinivattetvāti iminā maggo. Cetasā abhinivijjhitvāti iminā ca maggova. Paññāya ativijjha passatīti saha vipassanāya maggapaññāya nibbijjhitvā passati. Evaṃ sabbattha attho veditabbo. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti.
Sambodhavaggo paṭhamo.
(12) 2. Āpāyikavaggo
-
Āpāyikasuttavaṇṇanā
-
Dutiyassa paṭhame apāyaṃ gacchissantīti āpāyikā. Nirayaṃ gacchissantīti nerayikā. Idamappahāyāti idaṃ brahmacāripaṭiññatādiṃ pāpadhammattayaṃ avijahitvā. Brahmacāripaṭiññoti brahmacāripaṭirūpako, tesaṃ vā ākappaṃ avijahanena 『『ahampi brahmacārī』』ti evaṃpaṭiñño. Anuddhaṃsetīti akkosati paribhāsati codeti. Natthi kāmesu dosoti kilesakāmena vatthukāme sevantassa natthi doso. Pātabyatanti pivitabbataṃ paribhuñjitabbataṃ nirāsaṅkena cittena pipāsitassa pānīyapivanasadisaṃ paribhuñjitabbataṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ.
-
Dullabhasuttavaṇṇanā
-
Dutiye kataññū katavedīti 『『iminā mayhaṃ kata』』nti tena katakammaṃ ñatvā viditaṃ pākaṭaṃ katvā paṭikaraṇakapuggalo.
-
Appameyyasuttavaṇṇanā
-
Tatiye sukhena metabboti suppameyyo. Dukkhena metabboti duppameyyo. Pametuṃ na sakkotīti appameyyo. Unnaḷoti uggatanaḷo, tucchamānaṃ ukkhipitvā ṭhitoti attho. Capaloti pattamaṇḍanādinā cāpallena samannāgato. Mukharoti mukhakharo. Vikiṇṇavācoti asaññatavacano. Asamāhitoti cittekaggatārahito. Vibbhantacittoti bhantacitto bhantagāvibhantamigasappaṭibhāgo. Pākatindriyoti vivaṭindriyo. Sesamettha uttānamevāti.
-
Āneñjasuttavaṇṇanā
-
Catutthe tadassādetīti taṃ jhānaṃ assādeti. Taṃ nikāmetīti tadeva pattheti. Tena ca vittiṃ āpajjatīti tena jhānena tuṭṭhiṃ āpajjati. Tatra ṭhitoti tasmiṃ jhāne ṭhito. Tadadhimuttoti tattheva adhimutto. Tabbahulavihārīti tena bahulaṃ viharanto. Sahabyataṃ upapajjatīti sahabhāvaṃ upapajjati, tasmiṃ devaloke nibbattatīti attho . Nirayampi gacchatītiādi nirayādīhi avippamuttattā aparapariyāyavasena tattha gamanaṃ sandhāya vuttaṃ. Na hi tassa upacārajjhānato balavataraṃ akusalaṃ atthi, yena anantaraṃ apāye nibbatteyya. Bhagavato pana sāvakoti sotāpannasakadāgāmianāgāmīnaṃ aññataro. Tasmiṃyeva bhaveti tattheva arūpabhave. Parinibbāyatīti appaccayaparinibbānena parinibbāyati. Adhippayāsoti adhikappayogo. Sesamettha vuttanayeneva veditabbaṃ. Imasmiṃ pana sutte puthujjanassa upapattijjhānaṃ kathitaṃ, ariyasāvakassa tadeva upapattijjhānañca vipassanāpādakajjhānañca kathitaṃ.
-
Vipattisampadāsuttavaṇṇanā
-
Pañcame sīlavipattīti sīlassa vipannākāro. Sesadvayepi eseva nayo. Natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyogo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkatānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi, natthi paro lokoti idha loke ṭhitassāpi paraloko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā uppajjanakasattā nāma natthīti vadati. Sampadāti pāripūriyo. Sīlasampadāti sīlassa paripuṇṇaavekallabhāvo. Sesadvayepi eseva nayo. Atthi dinnantiādi vuttapaṭipakkhanayena gahetabbaṃ.
-
Apaṇṇakasuttavaṇṇanā
-
Chaṭṭhe apaṇṇako maṇīti chahi talehi samannāgato pāsako. Sugatiṃ sagganti cātumahārājikādīsu aññataraṃ saggaṃ lokaṃ. Imasmiṃ sutte sīlañca sammādiṭṭhi cāti ubhayampi missakaṃ kathitaṃ. Sattamaṃ uttānameva.
-
Paṭhamasoceyyasuttavaṇṇanā
-
Aṭṭhame soceyyānīti sucibhāvā. Kāyasoceyyanti kāyadvāre sucibhāvo. Sesadvayepi eseva nayo. Imesu pana paṭipāṭiyā catūsu suttesu agārikapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.
-
Dutiyasoceyyasuttavaṇṇanā
-
Navame ajjhattanti niyakajjhattaṃ. Kāmacchandanti kāmacchandanīvaraṇaṃ. Byāpādādīsupi eseva nayo. Sesamettha heṭṭhā vuttanayameva. Gāthāya pana kāyasucinti kāyadvāre suciṃ, kāyena vā suciṃ. Sesadvayepi eseva nayo. Ninhātapāpakanti sabbe pāpe ninhāpetvā dhovitvā ṭhitaṃ. Iminā suttenapi gāthāyapi khīṇāsavova kathitoti.
-
Moneyyasuttavaṇṇanā
-
Dasame moneyyānīti munibhāvā. Kāyamoneyyanti kāyadvāre munibhāvo sādhubhāvo paṇḍitabhāvo. Sesadvayepi eseva nayo. Idaṃ vuccati, bhikkhave, kāyamoneyyanti idaṃ tividhakāyaduccaritappahānaṃ kāyamoneyyaṃ nāma. Apica tividhaṃ kāyasucaritampi kāyamoneyyaṃ, tathā kāyārammaṇaṃ ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Vacīmoneyyepi eseva nayo.
Ayaṃ panettha viseso – yathā idha catutthajjhānasamāpatti, evaṃ tattha vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyanti veditabbā. Manomoneyyampi imināva nayena atthaṃ ñatvā cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyanti veditabbā. Kāyamuninti kāyadvāre muniṃ uttamaṃ parisuddhaṃ, kāyena vā muniṃ. Sesadvayepi eseva nayo. Sabbappahāyinanti khīṇāsavaṃ. Khīṇāsavo hi sabbappahāyī nāmāti.
Āpāyikavaggo dutiyo.
(13) 3. Kusināravaggo
-
Kusinārasuttavaṇṇanā
-
Tatiyassa paṭhame kusinārāyanti evaṃnāmake nagare. Baliharaṇe vanasaṇḍeti evaṃnāmake vanasaṇḍe. Tattha kira bhūtabalikaraṇatthaṃ baliṃ haranti, tasmā baliharaṇanti vuccati. Ākaṅkhamānoti icchamāno. Sahatthāti sahatthena. Sampavāretīti alaṃ alanti vācāya ceva hatthavikārena ca paṭikkhipāpeti. Sādhu vata māyanti sādhu vata maṃ ayaṃ. Gathitoti taṇhāgedhena gathito. Mucchitoti taṇhāmucchanāyayeva mucchito. Ajjhopannoti taṇhāya gilitvā pariniṭṭhapetvā pavatto. Anissaraṇapaññoti chandarāgaṃ pahāya saṃkaḍḍhitvā paribhuñjanto nissaraṇapañño nāma hoti, ayaṃ na tādiso, sacchandarāgo paribhuñjatīti anissaraṇapañño. Sukkapakkho vuttavipariyāyena veditabbo. Nekkhammavitakkādayo panettha missakā kathitāti veditabbā.
-
Bhaṇḍanasuttavaṇṇanā
-
Dutiye pajahiṃsūti pajahanti. Bahulamakaṃsūti punappunaṃ karonti. Idhāpi tayo vitakkā missakāva kathitā.
-
Gotamakacetiyasuttavaṇṇanā
-
Tatiye gotamake cetiyeti gotamakayakkhassa bhavane. Tathāgato hi paṭhamabodhiyaṃ vīsati vassāni kadāci cāpāle cetiye, kadāci sārandade, kadāci bahuputte, kadāci gotamaketi evaṃ yebhuyyena devakulesuyeva vihāsi. Imasmiṃ pana kāle vesāliṃ upanissāya gotamakassa yakkhassa bhavanaṭṭhāne vihāsi. Tena vuttaṃ – 『『gotamake cetiye』』ti. Etadavocāti etaṃ 『『abhiññāyāha』』ntiādikaṃ suttaṃ avoca.
Idañca bhagavatā suttaṃ atthuppattiyaṃ vuttanti veditabbaṃ. Kataraatthuppattiyanti? Mūlapariyāyaatthuppattiyaṃ (ma. ni. 1.1 ādayo). Sambahulā kira brāhmaṇapabbajitā attanā uggahitabuddhavacanaṃ nissāya jānanamadaṃ uppādetvā dhammassavanaggaṃ na gacchanti – 『『sammāsambuddho kathento amhehi ñātameva kathessati, no aññāta』』nti. Bhikkhū tathāgatassa ārocesuṃ. Satthā te bhikkhū pakkosāpetvā mukhapaṭiññaṃ gahetvā mūlapariyāyaṃ desesi. Te bhikkhū desanāya neva āgataṭṭhānaṃ, na gataṭṭhānaṃ addasaṃsu. Apassantā 『『sammāsambuddho 『mayhaṃ kathā niyyātī』ti mukhasampattameva kathetī』』ti cintayiṃsu. Satthā tesaṃ manaṃ jānitvā imaṃ suttantaṃ ārabhi.
Tattha abhiññāyāti 『『ime pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, bāvīsatindriyāni, cattāri saccāni, nava hetū, satta phassā, satta vedanā, satta cetanā, satta saññā, satta cittānī』』ti jānitvā paṭivijjhitvā paccakkhaṃ katvā, tathā – 『『ime cattāro satipaṭṭhānā』』tiādinā nayena te te dhamme jānitvā paṭivijjhitvā paccakkhameva katvāti attho. Sanidānanti sappaccayameva katvā kathemi, no appaccayaṃ. Sappāṭihāriyanti paccanīkapaṭiharaṇena sappāṭihāriyameva katvā kathemi, no appāṭihāriyaṃ. Alañca pana voti yuttañca pana tumhākaṃ. Tuṭṭhiyāti 『『sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』ti tīṇi ratanāni guṇato anussarantānaṃ tumhākaṃ yuttameva tuṭṭhiṃ kātunti attho. Sesapadadvayepi eseva nayo.
Akampitthāti chahi ākārehi akampittha. Evarūpo hi pathavikampo bodhimaṇḍepi ahosi. Bodhisatte kira dakkhiṇadisābhāgena bodhimaṇḍaṃ abhiruḷhe dakkhiṇadisābhāgo heṭṭhā avīciṃ pāpuṇanto viya ahosi, uttarabhāgo uggantvā bhavaggaṃ abhihananto viya. Pacchimadisaṃ gate pacchimabhāgo heṭṭhā avīciṃ pāpuṇanto viya ahosi, pācīnabhāgo uggantvā bhavaggaṃ abhihananto viya. Uttaradisaṃ gate uttaradisābhāgo heṭṭhā avīciṃ pāpuṇanto viya, dakkhiṇadisābhāgo uggantvā bhavaggaṃ abhihananto viya. Pācīnadisaṃ gate pācīnadisābhāgo heṭṭhā avīciṃ pāpuṇanto viya, pacchimabhāgo uggantvā bhavaggaṃ abhihananto viya. Bodhirukkhopi sakiṃ heṭṭhā avīciṃ pāpuṇanto viya, sakiṃ uggantvā bhavaggaṃ abhihananto viya. Tasmimpi divase evaṃ chahi ākārehi cakkavāḷasahassī mahāpathavī akampittha.
-
Bharaṇḍukālāmasuttavaṇṇanā
-
Catutthe kevalakappanti sakalakappaṃ. Anvāhiṇḍantoti vicaranto. Nāddasāti kiṃ kāraṇā na addasa? Ayaṃ kira bharaṇḍu kālāmo sakyānaṃ aggapiṇḍaṃ khādanto vicarati. Tassa vasanaṭṭhānaṃ sampattakāle ekā dhammadesanā samuṭṭhahissatīti ñatvā bhagavā evaṃ adhiṭṭhāsi, yathā añño āvasatho na paññāyittha. Tasmā na addasa. Purāṇasabrahmacārīti porāṇako sabrahmacārī. So kira āḷārakālāmakāle tasmiṃyeva assame ahosi, taṃ sandhāyevamāha. Santharaṃ paññāpehīti santharitabbaṃ santharāhīti attho. Santharaṃ paññāpetvāti kappiyamañcake paccattharaṇaṃ paññāpetvā. Kāmānaṃ pariññaṃ paññāpetīti ettha pariññā nāma samatikkamo, tasmā kāmānaṃ samatikkamaṃ paṭhamajjhānaṃ paññāpeti. Na rūpānaṃ pariññanti rūpānaṃ samatikkamabhūtaṃ arūpāvacarasamāpattiṃ na paññāpeti. Na vedanānaṃ pariññanti vedanānaṃ samatikkamaṃ nibbānaṃ na paññāpeti. Niṭṭhāti gati nipphatti. Udāhu puthūti udāhu nānā.
-
Hatthakasuttavaṇṇanā
-
Pañcame abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha 『『abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti evamādīsu khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』ti evamādīsu (a. ni. 4.100) sundare.
『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. (vi. va. 857) –
Evamādīsu abhirūpe. 『『Abhikkantaṃ, bho gotamā』』ti evamādīsu (pārā. 15) abbhanumodane. Idha pana sundare. Tena abhikkantāya rattiyāti iṭṭhāya kantāya manāpāya rattiyāti vuttaṃ hoti. Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe, vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha 『『suvaṇṇavaṇṇosi bhagavā』』ti evamādīsu (ma. ni. 2.399; su. ni. 553) chaviyaṃ. 『『Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā』』ti evamādīsu (ma. ni. 2.77) thutiyaṃ. 『『Cattārome, bho gotama, vaṇṇā』』ti evamādīsu (dī. ni. 3.115) kulavagge. 『『Atha kena nu vaṇṇena, gandhatthenoti vuccatī』』ti evamādīsu (saṃ. ni. 1.234) kāraṇe. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. 『『Tayo pattassa vaṇṇā』』ti evamādīsu (pārā. 602) pamāṇe. 『『Vaṇṇo gandho raso ojā』』ti evamādīsu rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇāti abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti.
Kevalakappanti ettha kevalasaddo anavasesayebhuyyābyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa 『『kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya』』nti evamādīsu (pārā. 1) anavasesatā attho. 『『Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī』』ti evamādīsu (mahāva. 43) yebhuyyatā. 『『Kevalassa dukkhakkhandhassa samudayo hotī』』ti evamādīsu (vibha. 225) abyāmissatā. 『『Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā』』ti evamādīsu (mahāva. 244) anatirekatā. 『『Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito』』ti evamādīsu (a. ni. 4.243) daḷhatthatā. 『『Kevalī vusitavā uttamapurisoti vuccatī』』ti evamādīsu (saṃ. ni. 3.57) visaṃyogo. Idha pana anavasesatā atthoti adhippetā.
Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa 『『okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā』』ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti evamādīsu (cūḷava. 250) vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti evamādīsu (ma. ni. 1.387) kālo. 『『Iccāyasmā kappo』』ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117, kappamāṇavapucchāniddeso 61) paññatti . 『『Alaṅkato kappitakesamassū』』ti evamādīsu (jā. 2.22.1368; vi. va. 1094) chedanaṃ. 『『Kappati dvaṅgulakappo』』ti evamādīsu (cūḷava. 446) vikappo. 『『Atthi kappo nipajjitu』』nti evamādīsu (a. ni. 8.80) leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvo attho adhippeto. Tasmā kevalakappaṃ jetavananti ettha anavasesaṃ samantato jetavananti attho.
Obhāsetvāti ābhāya pharitvā. Vālukāyāti saṇhāya vālukāya. Na saṇṭhātīti na patiṭṭhāti. Oḷārikanti brahmadevatāya hi pathaviyaṃ patiṭṭhānakāle attabhāvo oḷāriko māpetuṃ vaṭṭati pathavī vā, tasmā evamāha. Dhammāti iminā pubbe uggahitabuddhavacanaṃ dasseti. Nappavattino ahesunti sajjhāyamūḷhakā vācā parihīnāyeva ahesuṃ. Appaṭivānoti anivatto anukkaṇṭhito.
Dassanassāti cakkhuviññāṇena dassanassa. Upaṭṭhānassāti catūhi paccayehi upaṭṭhānassa. Adhisīlanti dasavidhaṃ sīlaṃ. Tañhi pañcasīlaṃ upādāya adhisīlanti vuccati. Avihaṃ gatoti avihabrahmaloke nibbattosmīti dasseti.
-
Kaṭuviyasuttavaṇṇanā
-
Chaṭṭhe goyogapilakkhasminti gāvīnaṃ vikkayaṭṭhāne uṭṭhitapilakkhassa santike. Rittassādanti jhānasukhābhāvena rittassādaṃ. Bāhirassādanti kāmaguṇasukhavasena bāhirassādaṃ. Kaṭuviyanti ucchiṭṭhaṃ. Āmagandhenāti kodhasaṅkhātena vissagandhena. Avassutanti tintaṃ. Makkhikāti kilesamakkhikā. Nānupatissantīti uṭṭhāya na anubandhissanti. Nānvāssavissantīti anubandhitvā na khādissanti. Saṃvegamāpādīti sotāpanno jāto.
Kaṭuviyakatoti ucchiṭṭhakato. Ārakā hotīti dūre hoti. Vighātasseva bhāgavāti dukkhasseva bhāgī. Caretīti carati gacchati. Dummedhoti duppañño. Imasmiṃ sutte vaṭṭameva kathitaṃ, gāthāsu vaṭṭavivaṭṭaṃ kathitanti. Sattame vaṭṭameva bhāsitaṃ.
-
Dutiyaanuruddhasuttavaṇṇanā
-
Aṭṭhame idaṃ te mānasminti ayaṃ te navavidhena vaḍḍhitamānoti attho. Idaṃ te uddhaccasminti idaṃ tava uddhaccaṃ cittassa uddhatabhāvo. Idaṃte kukkuccasminti idaṃ tava kukkuccaṃ.
-
Paṭicchannasuttavaṇṇanā
-
Navame āvahantīti niyyanti. Paṭicchanno āvahatīti paṭicchannova hutvā niyyāti. Vivaṭo virocatīti ettha ekato ubhato attato sabbatthakatoti catubbidhā vivaṭatā veditabbā. Tattha ekato vivaṭaṃ nāma asādhāraṇasikkhāpadaṃ. Ubhato vivaṭaṃ nāma sādhāraṇasikkhāpadaṃ. Attato vivaṭaṃ nāma paṭiladdhadhammaguṇo. Sabbatthakavivaṭaṃ nāma tepiṭakaṃ buddhavacanaṃ.
-
Lekhasuttavaṇṇanā
-
Dasame abhiṇhanti abhikkhaṇaṃ nirantaraṃ. Āgāḷhenāti gāḷhena kakkhaḷena. Pharusenāti pharusavacanena. Gāḷhaṃ katvā pharusaṃ katvā vuccamānopīti attho. Amanāpenāti manaṃ anallīyantena avaḍḍhantena. Sandhiyatimevāti ghaṭiyatiyeva. Saṃsandatimevāti nirantarova hoti. Sammodatimevāti ekībhāvameva gacchati. Sesaṃ sabbattha uttānamevāti.
Kusināravaggo tatiyo.
(14) 4. Yodhājīvavaggo
-
Yodhājīvasuttavaṇṇanā
-
Catutthassa paṭhame yuddhaṃ upajīvatīti yodhājīvo. Rājārahoti rañño anucchaviko. Rājabhoggoti rañño upabhogaparibhogo. Aṅganteva saṅkhyaṃ gacchatīti hattho viya pādo viya ca avassaṃ icchitabbattā aṅganti saṅkhyaṃ gacchati. Dūre pātī hotīti udake usabhamattaṃ , thale aṭṭhusabhamattaṃ, tato vā uttarinti dūre kaṇḍaṃ pāteti. Duṭṭhagāmaṇiabhayassa hi yodhājīvo navausabhamattaṃ kaṇḍaṃ pātesi, pacchimabhave bodhisatto yojanappamāṇaṃ. Akkhaṇavedhīti avirādhitavedhī, akkhaṇaṃ vā vijju vijjantarikāya vijjhituṃ samatthoti attho. Mahato kāyassa padāletāti ekatobaddhaṃ phalakasatampi mahiṃsacammasatampi aṅguṭṭhapamāṇabahalaṃ lohapaṭṭampi caturaṅgulabahalaṃ asanapadarampi vidatthibahalaṃ udumbarapadarampi dīghantena vālikasakaṭampi vinivijjhituṃ samatthoti attho. Yaṃkiñci rūpantiādi visuddhimagge vitthāritameva. Netaṃ mamātiādi taṇhāmānadiṭṭhipaṭikkhepavasena vuttaṃ. Sammappaññāya passatīti sammā hetunā kāraṇena sahavipassanāya maggapaññāya passati. Padāletīti arahattamaggena padāleti.
-
Parisāsuttavaṇṇanā
-
Dutiye ukkācitavinītāti appaṭipucchitvā vinītā dubbinītaparisā. Paṭipucchāvinītāti pucchitvā vinītā suvinītaparisā. Yāvatāvinītāti pamāṇavasena vinītā, pamāṇaṃ ñatvā vinītaparisāti attho. 『『Yāvatajjhā』』ti pāḷiyā pana yāva ajjhāsayāti attho, ajjhāsayaṃ ñatvā vinītaparisāti vuttaṃ hoti. Tatiyaṃ uttānameva.
-
Uppādāsuttavaṇṇanā
-
Catutthe dhammaṭṭhitatāti sabhāvaṭṭhitatā. Dhammaniyāmatāti sabhāvaniyāmatā. Sabbe saṅkhārāti catubhūmakasaṅkhārā. Aniccāti hutvā abhāvaṭṭhena aniccā. Dukkhāti sampaṭipīḷanaṭṭhena dukkhā. Anattāti avasavattanaṭṭhena anattā. Iti imasmiṃ sutte tīṇi lakkhaṇāni missakāni kathitāni.
-
Kesakambalasuttavaṇṇanā
-
Pañcame tantāvutānaṃ vatthānanti paccatte sāmivacanaṃ, tantehi vāyitavatthānīti attho. Kesakambaloti manussakesehi vāyitakambalo . Puthusamaṇabrāhmaṇavādānanti idampi paccatte sāmivacanaṃ. Paṭikiṭṭhoti pacchimako lāmako. Moghapurisoti tucchapuriso. Paṭibāhatīti paṭisedheti. Khippaṃ uḍḍeyyāti kuminaṃ oḍḍeyya. Chaṭṭhasattamāni uttānatthāneva.
-
Assakhaḷuṅkasuttavaṇṇanā
-
Aṭṭhame assakhaḷuṅkoti assapoto. Idamassa javasmiṃ vadāmīti ayamassa ñāṇajavoti vadāmi. Idamassa vaṇṇasmiṃ vadāmīti ayamassa guṇavaṇṇoti vadāmi. Idamassa ārohapariṇāhasminti ayamassa uccabhāvo parimaṇḍalabhāvoti vadāmīti.
-
Assaparassasuttavaṇṇanā
-
Navame assaparasseti assesu parasse. Purisaparasseti purisesu parasse, purisapuriseti attho. Imasmiṃ sutte tīṇi maggaphalāni kathitāni. Tattha ayaṃ tīhi maggehi ñāṇajavasampannoti veditabbo.
-
Assājānīyasuttavaṇṇanā
-
Dasame bhadreti bhaddake. Assājānīyeti kāraṇākāraṇaṃ jānanake asse. Purisājānīyesupi eseva nayo. Imasmiṃ sutte arahattaphalaṃ kathitaṃ. Tatrāyaṃ arahattamaggena ñāṇajavasampannoti veditabbo.
-
Paṭhamamoranivāpasuttavaṇṇanā
-
Ekādasame accantaniṭṭhoti antaṃ atikkantaniṭṭho, akuppaniṭṭho dhuvaniṭṭhoti attho. Sesaṃ sadisameva.
-
Dutiyamoranivāpasuttavaṇṇanā
-
Dvādasame iddhipāṭihāriyenāti ijjhanakapāṭihāriyena. Ādesanāpāṭihāriyenāti ādisitvā apadisitvā kathanaanukathanakathāpāṭihāriyena.
-
Tatiyamoranivāpasuttavaṇṇanā
-
Terasame sammādiṭṭhiyāti phalasamāpattatthāya sammādiṭṭhiyā. Sammāñāṇenāti phalañāṇena. Sammāvimuttiyāti sesehi phalasamāpattidhammehi. Imesu tīsupi suttesu khīṇāsavova kathitoti.
Yodhājīvavaggo catuttho.
(15) 5. Maṅgalavaggo
1-9. Akusalasuttādivaṇṇanā
147-155. Pañcamassa paṭhame yathābhataṃ nikkhittoti yathā ānetvā ṭhapito. Dutiye sāvajjenāti sadosena. Tatiye visamenāti sapakkhalanena. Samenāti apakkhalanena. Catutthe asucināti gūthasadisena aparisuddhena amejjhena. Sucināti parisuddhena mejjhena. Pañcamādīni uttānāneva.
-
Pubbaṇhasuttavaṇṇanā
-
Dasame sunakkhattantiādīsu yasmiṃ divase tayo sucaritadhammā pūritā honti, so divaso laddhanakkhattayogo nāma, tenassa sadā sunakkhattaṃ nāma hotīti vuccati. Sveva divaso katamaṅgalo nāma hoti, tenassa sadā sumaṅgalanti vuccati. Pabhātampissa sadā suppabhātameva, sayanato uṭṭhānampi suhuṭṭhitameva, khaṇopi sukkhaṇova, muhuttopi sumuhuttova. Ettha ca dasaccharapamāṇo kālo khaṇo nāma, tena khaṇena dasakkhaṇo kālo layo nāma, tena layena ca dasalayo kālo khaṇalayo nāma, tena dasaguṇo muhutto nāma, tena dasaguṇo khaṇamuhutto nāmāti ayaṃ vibhāgo veditabbo. Suyiṭṭhaṃ brahmacārisūti yasmiṃ divase tīṇi sucaritāni pūritāni, tadāssa seṭṭhacārīsu dinnadānaṃ suyiṭṭhaṃ nāma hoti . Padakkhiṇaṃ kāyakammanti taṃ divasaṃ tena kataṃ kāyakammaṃ vaḍḍhikāyakammaṃ nāma hoti. Sesapadesupi eseva nayo. Padakkhiṇāni katvānāti vaḍḍhiyuttāni kāyakammādīni katvā. Labhantatthe padakkhiṇeti padakkhiṇe vaḍḍhiattheyeva labhati. Sesaṃ uttānamevāti.
Maṅgalavaggo pañcamo.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
(16) 6. Acelakavaggavaṇṇanā
157-163. Ito paresu āgāḷhā paṭipadāti gāḷhā kakkhaḷā lobhavasena thiraggahaṇā. Nijjhāmāti attakilamathānuyogavasena suṭṭhu jhāmā santattā paritattā. Majjhimāti neva kakkhaḷā na jhāmā majjhe bhavā. Acelakoti niccelo naggo. Muttācāroti vissaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati bhuñjati. Hatthāpalekhanoti hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ apalekhati, uccārampi katvā hatthasmiṃyeva daṇḍakasaññī hutvā hatthena apalekhati. Bhikkhāya gahaṇatthaṃ 『『ehi, bhadante』』ti vutto na etīti na ehibhadantiko. 『『Tena hi tiṭṭha, bhante』』ti vuttopi na tiṭṭhatīti na tiṭṭhabhadantiko. Tadubhayampi kira so 『『etassa vacanaṃ kataṃ bhavissatī』』ti na karoti. Abhihaṭanti puretaraṃ gahetvā āhaṭabhikkhaṃ. Uddissakatanti idaṃ tumhe uddissa katanti evamārocitabhikkhaṃ. Nimantananti 『『asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā』』ti evaṃ nimantitabhikkhampi na sādiyati na gaṇhāti. Na kumbhimukhāti kumbhito uddharitvā dīyamānaṃ bhikkhampi na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? 『『Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantī』』ti. Na eḷakamantaranti ummāraṃ antaraṃ katvā dīyamānaṃ na gaṇhāti. Kasmā? 『『Ayaṃ maṃ nissāya antarakaraṇaṃ labhatī』』ti. Daṇḍamusalesupi eseva nayo. Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? Kabaḷantarāyo hotīti.
Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāti. Na saṅkittīsūti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato na paṭiggaṇhāti. Na yattha sāti yattha sunakho 『『piṇḍaṃ labhissāmī』』ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī . Sace hi acelakaṃ disvā 『『imassa bhikkhaṃ dassāmā』』ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? 『『Maṃ nissāya makkhikānaṃ gocarantarāyo jāto』』ti.
Thusodakanti sabbasassasambhārehi katasovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesu sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Addhamāsikanti addhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena addhamāsavārenāti evaṃ divasavārena ābhatabhattabhojanaṃ. Sākabhakkhotiādīni vuttatthāneva.
Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyamanuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ 『『pāpaṃ pavāhessāmī』』ti udakorohanānuyogaṃ anuyutto viharati.
Kāye kāyānupassītiādīni heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayeneva veditabbāni. Ayaṃ vuccati, bhikkhave, majjhimā paṭipadāti, bhikkhave, ayaṃ kāmasukhallikānuyogañca attakilamathānuyogañcāti dve ante anupagatā, sassatucchedantehi vā vimuttā majjhimā paṭipadāti veditabbā.
Acelakavaggo chaṭṭho.
17-18. Peyyālavaggādivaṇṇanā
164-184.Samanuññoti samānajjhāsayo. Rāgassāti pañcakāmaguṇikarāgassa. Abhiññāyāti abhijānanatthaṃ. Suññato samādhītiādīhi tīhipi samādhīhi vipassanāva kathitā. Vipassanā hi niccābhinivesa-niccanimitta-niccapaṇidhiādīnaṃ abhāvā imāni nāmāni labhati. Pariññāyāti parijānanatthaṃ. Sesapadesupi eseva nayoti.
Peyyālavaggādi niṭṭhitā.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Tikanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Catukkanipāta-aṭṭhakathā
-
Paṭhamapaṇṇāsakaṃ
-
Bhaṇḍagāmavaggo
-
Anubuddhasuttavaṇṇanā
-
Catukkanipātassa paṭhame ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena apaccakkhakiriyāya. Dīghamaddhānanti cirakālaṃ. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti evamettha attho veditabbo. Ariyassāti niddosassa. Sīlaṃ samādhi paññāti ime pana tayo dhammā maggaphalasampayuttāva veditabbā, vimuttināmena phalameva niddiṭṭhaṃ. Bhavataṇhāti bhavesu taṇhā. Bhavanettīti bhavarajju. Taṇhāya eva etaṃ nāmaṃ. Tāya hi sattā goṇā viya gīvāya bandhitvā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati.
Anuttarāti lokuttarā. Dukkhassantakaroti vaṭṭadukkhassa antakaro. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti kilesaparinibbānena parinibbuto. Idamassa bodhimaṇḍe paṭhamaparinibbānaṃ, pacchā pana yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbutoti yathānusandhinā desanaṃ niṭṭhāpesi.
-
Papatitasuttavaṇṇanā
-
Dutiye papatitoti patito cuto. Appapatitoti apatito patiṭṭhito. Tattha lokiyamahājano patitoyeva nāma, sotāpannādayo kilesuppattikkhaṇe patitā nāma, khīṇāsavo ekantapatiṭṭhito nāma.
Cutāpatantīti ye cutā, te patanti nāma. Patitāti ye patitā, te cutā nāma. Cutattā patitā, patitattā cutāti attho. Giddhāti rāgarattā. Punarāgatāti puna jātiṃ puna jaraṃ puna byādhiṃ puna maraṇaṃ āgatā nāma honti. Kataṃ kiccanti catūhi maggehi kattabbakiccaṃ kataṃ. Rataṃ rammanti ramitabbayuttake guṇajāte ramitaṃ. Sukhenānvāgataṃ sukhanti sukhena sukhaṃ anuāgataṃ sampattaṃ. Mānusakasukhena dibbasukhaṃ, jhānasukhena vipassanāsukhaṃ, vipassanāsukhena maggasukhaṃ, maggasukhena phalasukhaṃ, phalasukhena nibbānasukhaṃ sampattaṃ adhigatanti attho.
-
Paṭhamakhatasuttavaṇṇanā
-
Tatiyaṃ dukanipātavaṇṇanāyaṃ vuttameva. Gāthāsu pana nindiyanti ninditabbayuttakaṃ. Nindatīti garahati. Pasaṃsiyoti pasaṃsitabbayutto. Vicināti mukhena so kalinti yo evaṃ pavatto , tena mukhena kaliṃ vicināti nāma. Kalinā tena sukhaṃ na vindatīti tena ca kalinā sukhaṃ na paṭilabhati. Sabbassāpi sahāpi attanāti sabbenapi sakena dhanena ceva attanā ca saddhiṃ yo parājayo, so appamattakova kalīti attho. Yo sugatesūti yo pana sammaggatesu puggalesu cittaṃ padusseyya, ayaṃ cittapadosova tato kalito mahantataro kali. Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni ca chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya ca pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti.
-
Dutiyakhatasuttavaṇṇanā
-
Catutthe mātari pitari cātiādīsu mittavindako mātari micchāpaṭipanno nāma, ajātasattu pitari micchāpaṭipanno nāma, devadatto tathāgate micchāpaṭipanno nāma, kokāliko tathāgatasāvake micchāpaṭipanno nāma. Bahuñcāti bahukameva. Pasavatīti paṭilabhati. Tāyāti tāya micchāpaṭipattisaṅkhātāya adhammacariyāya. Peccāti ito gantvā. Apāyaṃ gacchatīti nirayādīsu aññatarasmiṃ nibbattati. Sukkapakkhepi eseva nayo.
-
Anusotasuttavaṇṇanā
-
Pañcame anusotaṃ gacchatīti anusotagāmī. Kilesasotassa paccanīkapaṭipattiyā paṭisotaṃ gacchatīti paṭisotagāmī. Ṭhitattoti ṭhitasabhāvo. Tiṇṇoti oghaṃ taritvā ṭhito. Pāraṅgatoti paratīraṃ gato. Thale tiṭṭhatīti nibbānathale tiṭṭhati. Brāhmaṇoti seṭṭho niddoso. Idhāti imasmiṃ loke. Kāme ca paṭisevatīti kilesakāmehi vatthukāme paṭisevati. Pāpañca kammaṃ karotīti pāpañca pāṇātipātādikammaṃ karoti. Pāpañca kammaṃ na karotīti pañcaverakammaṃ na karoti. Ayaṃ vuccati, bhikkhave, ṭhitattoti ayaṃ anāgāmī puggalo tasmā lokā puna paṭisandhivasena anāgamanato ṭhitatto nāma.
Taṇhādhipannāti taṇhāya adhipannā ajjhotthaṭā, taṇhaṃ vā adhipannā ajjhogāḷhā. Paripuṇṇasekhoti sikkhāpāripūriyā ṭhito. Aparihānadhammoti aparihīnasabhāvo. Cetovasippattoti cittavasībhāvaṃ patto. Evarūpo khīṇāsavo hoti, idha pana anāgāmī kathito. Samāhitindriyoti samāhitachaḷindriyo. Paroparāti parovarā uttamalāmakā, kusalākusalāti attho. Sameccāti ñāṇena samāgantvā. Vidhūpitāti viddhaṃsitā jhāpitā vā. Vusitabrahmacariyoti maggabrahmacariyaṃ vasitvā ṭhito. Lokantagūti tividhassāpi lokassa antaṃ gato. Pāragatoti chahākārehi pāragato. Idha khīṇāsavova kathito. Iti suttepi gāthāsupi vaṭṭavivaṭṭameva kathitaṃ.
-
Appassutasuttavaṇṇanā
-
Chaṭṭhe anupapannoti anupāgato. Suttantiādīsu ubhatovibhaṅganiddesakhandhakaparivārasuttanipātamaṅgalasuttaratanasutta- nāḷakasuttatuvaṭakasuttāni, aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Sakalampi abhidhammapiṭakaṃ, niggāthakasuttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapada-theragāthā-therigāthā suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dveasīti suttantā udānanti veditabbā. 『『Vuttañhetaṃ bhagavatā』』tiādinayappavattā dasuttarasatasuttantā itivuttakanti veditabbā. Apaṇṇakajātakādīni paññāsādhikāni pañca jātakasatāni jātakanti veditabbāni. 『『Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande』』tiādinayappavattā sabbepi acchariyaabbhutadhammapaṭisaṃyuttā suttantā abbhutadhammanti veditabbā. Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājaniyamahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitā suttantā vedallanti veditabbā. Na atthamaññāya na dhammamaññāyāti aṭṭhakathañca pāḷiñca ajānitvā. Dhammānudhammappaṭipannoti navalokuttaradhammassa anurūpadhammaṃ sahasīlaṃ pubbabhāgapaṭipadaṃ na paṭipanno hoti. Iminā upāyena sabbavāresu attho veditabbo. Paṭhamavāre panettha appassutadussīlo kathito, dutiye appassutakhīṇāsavo, tatiye bahussutadussīlo, catutthe bahussutakhīṇāsavo.
Sīlesuasamāhitoti sīlesu aparipūrakārī. Sīlato ca sutena cāti sīlabhāgena ca sutabhāgena ca 『『ayaṃ dussīlo appassuto』』ti evaṃ taṃ garahantīti attho. Tassa sampajjate sutanti tassa puggalassa yasmā tena sutena sutakiccaṃ kataṃ, tasmā tassa sutaṃ sampajjati nāma. Nāssa sampajjateti sutakiccassa akatattā na sampajjati. Dhammadharanti sutadhammānaṃ ādhārabhūtaṃ. Sappaññanti supaññaṃ. Nekkhaṃ jambonadassevāti jambunadaṃ vuccati jātisuvaṇṇaṃ, tassa jambunadassa nekkhaṃ viya, pañcasuvaṇṇaparimāṇaṃ suvaṇṇaghaṭikaṃ viyāti attho.
-
Sobhanasuttavaṇṇanā
-
Sattame viyattāti paññāveyyattiyena samannāgatā. Vinītāti vinayaṃ upetā suvinītā. Visāradāti vesārajjena somanassasahagatena ñāṇena samannāgatā. Dhammadharāti sutadhammānaṃ ādhārabhūtā. Bhikkhu ca sīlasampannoti gāthāya kiñcāpi ekekasseva ekeko guṇo kathito, sabbesaṃ pana sabbepi vaṭṭantīti.
-
Vesārajjasuttavaṇṇanā
-
Aṭṭhame vesārajjānīti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho , sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā vavatthānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti.
Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dassetabbo. Yathā vā sīho sahanato ca hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso 『『iti rūpa』』ntiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ 『『parisāsu sīhanādaṃ nadatī』』ti.
Brahmacakkaṃpavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo panāyaṃ –
『『Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;
Dāne ratanadhammūra-cakkādīsu ca dissati;
Dhammacakke idha mato, tañca dvedhā vibhāvaye』』.
『『Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna』』ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. 『『Pādatalesu cakkāni jātānī』』ti (dī. ni. 2.35) ettha lakkhaṇe. 『『Cakkaṃva vahato pada』』nti (dha. pa. 1) ettha rathaṅge. 『『Catucakkaṃ navadvāra』』nti (saṃ. ni. 1.29) ettha iriyāpathe. 『『Dadaṃ bhuñja mā ca pamādo, cakkaṃ vattaya sabbapāṇina』』nti (jā. 1.7.149) ettha dāne. 『『Dibbaṃ cakkaratanaṃ pāturahosī』』ti (dī. ni. 2.243; ma. ni. 3.256) ettha ratanacakke. 『『Mayā pavattitaṃ cakka』』nti (su. ni. 562) ettha dhammacakke. 『『Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti (jā. 1.1.104; 1.5.103) ettha uracakke. 『『Khurapariyantena cepi cakkenā』』ti (dī. ni. 1.166) ettha paharaṇacakke. 『『Asanivicakka』』nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke mato.
Taṃ panetaṃ dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato paṭṭhāya vā yāva bodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññāsikoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.
Sammāsambuddhassa te paṭijānatoti 『『ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā』』ti evaṃ paṭijānato tava. Anabhisambuddhāti ime nāma dhammā tayā anabhisambuddhā. Tatra vatāti tesu 『『anabhisambuddhā』』ti evaṃ dassitadhammesu. Sahadhammenāti sahetunā sakāraṇena vacanena. Nimittametanti ettha puggalopi dhammopi nimittanti adhippeto . Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati. Taṃ dhammaṃ na passāmi, yaṃ dassetvā 『『ayaṃ nāma dhammo tayā anabhisambuddho』』ti maṃ paṭicodessatīti ayamettha attho. Khemappattoti khemaṃ patto. Sesapadadvayaṃ imasseva vevacanaṃ. Sabbampetaṃ vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi 『『ayaṃ nāma dhammo tayā anabhisambuddho』』ti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato 『『sabhāvabuddhoyeva vata samāno ahaṃ buddhosmīti vadāmī』』ti paccavekkhantassa balavataraṃ somanassaṃ uppajjati, tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Taṃ sandhāya 『『khemappatto』』tiādimāha. Evaṃ sabbattha attho veditabbo.
Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā. Te atthato sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantaṃ hi antamaso dukkaṭadubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammo adhippeto. Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti.
Yassa kho pana te atthāyāti rāgakkhayādīsu yassa atthāya. Dhammo desitoti asubhabhāvanādidhammo kathito. Tatra vata manti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ vuttanayeneva veditabbaṃ.
Vādapathāti vādāyeva. Puthūti bahū. Sitāti upanibaddhā abhisaṅkhatā. Atha vā puthussitāti puthubhāvaṃ sitā upagatā, puthūhi vā sitātipi puthussitā. Yaṃ nissitāti etarahipi yaṃ vādapathaṃ nissitā. Na te bhavantīti te vādapathā na bhavanti bhijjanti vinassanti. Dhammacakkanti desanāñāṇassapi paṭivedhañāṇassapi etaṃ nāmaṃ. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kevalīti sakalaguṇasamannāgato. Tādisanti tathāvidhaṃ.
-
Taṇhuppādasuttavaṇṇanā
-
Navame uppajjati etesūti uppādā. Kā uppajjati? Taṇhā. Taṇhāya uppādā taṇhuppādā, taṇhāvatthūni taṇhākāraṇānīti attho. Cīvarahetūti 『『kattha manāpaṃ cīvaraṃ labhissāmī』』ti cīvarakāraṇā uppajjati. Itibhavābhavahetūti ettha itīti nidassanatthe nipāto. Yathā cīvarādihetu, evaṃ bhavābhavahetupīti attho. Bhavābhavoti cettha paṇītatarāni sappinavanītādīni adhippetāni. Sampattibhavesu paṇītatarapaṇītatamabhavotipi vadantiyeva.
Taṇhādutiyoti ayañhi satto anamatagge saṃsāravaṭṭe saṃsaranto na ekakova saṃsarati, taṇhaṃ pana dutiyikaṃ labhantova saṃsarati. Tena vuttaṃ 『『taṇhādutiyo』』ti. Itthabhāvaññathābhāvanti ettha itthabhāvo nāma ayaṃ attabhāvo, aññathābhāvo nāma anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo nāma, na evarūpo aññathābhāvo nāma. Taṃ itthabhāvaññathābhāvaṃ. Saṃsāranti khandhadhātuāyatanānaṃ paṭipāṭiṃ. Nātivattatīti nātikkamati. Evamādīnavaṃ ñatvāti evaṃ atītānāgatapaccuppannesu khandhesu ādīnavaṃ jānitvā. Taṇhaṃ dukkhassa sambhavanti taṇhaṃ ca 『『ayaṃ vaṭṭadukkhasambhūto sabhāvo kāraṇa』』nti evaṃ jānitvā. Ettāvatā imassa bhikkhuno vipassanaṃ vaḍḍhetvā arahattaṃ pattabhāvo dassito. Idāni taṃ khīṇāsavaṃ thomento vītataṇhotiādimāha. Tattha anādānoti niggahaṇo. Sato bhikkhu paribbajeti satisampajaññe vepullappatto khīṇāsavo bhikkhu sato sampajāno careyya vihareyyāti attho. Iti suttante vaṭṭaṃ kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.
-
Yogasuttavaṇṇanā
-
Dasame vaṭṭasmiṃ yojentīti yogā. Kāmayogotiādīsu pañcakāmaguṇiko rāgo kāmayogo. Rūpārūpabhavesu chandarāgo bhavayogo, tathā jhānanikanti. Sassatadiṭṭhisahagato ca rāgo dvāsaṭṭhi diṭṭhiyo ca diṭṭhiyogo. Catūsu saccesu aññāṇaṃ avijjāyogo. Kāmesu vā yojetīti kāmayogo. Bhavesu yojetīti bhavayogo. Diṭṭhīsu yojetīti diṭṭhiyogo. Avijjāya yojetīti avijjāyogoti heṭṭhā vuttadhammānaṃyevetaṃ adhivacanaṃ.
Idāni te vitthāretvā dassento katamo ca, bhikkhavetiādimāha. Tattha samudayanti uppattiṃ. Atthaṅgamanti bhedaṃ. Assādanti madhurabhāvaṃ. Ādīnavanti amadhurabhāvaṃ dosaṃ. Nissaraṇanti nissaṭabhāvaṃ. Kāmesūti vatthukāmesu. Kāmarāgoti kāme ārabbha uppannarāgo. Sesapadesupi eseva nayo. Anusetīti nibbattati. Ayaṃ vuccati, bhikkhave, kāmayogoti, bhikkhave, idaṃ kāmesu yojanakāraṇaṃ bandhanakāraṇaṃ vuccatīti evaṃ sabbattha attho veditabbo.
Phassāyatanānanti cakkhādīnaṃ cakkhusamphassādikāraṇānaṃ. Avijjā aññāṇanti ñāṇapaṭipakkhabhāvena aññāṇasaṅkhātā avijjā. Iti kāmayogoti ettha iti saddo catūhipi yogehi saddhiṃ yojetabbo 『『evaṃ kāmayogo, evaṃ bhavayogo』』ti. Saṃyuttoti parivārito. Pāpakehīti lāmakehi. Akusalehīti akosallasambhūtehi. Saṃkilesikehīti saṃkilesanakehi, pasannassa cittassa pasannabhāvadūsakehīti attho. Ponobbhavikehīti punabbhavanibbattakehi. Sadarehīti sadarathehi. Dukkhavipākehīti vipākakāle dukkhuppādakehi. Āyatiṃ jātijarāmaraṇikehīti anāgate punappunaṃ jātijarāmaraṇanibbattakehi. Tasmāayogakkhemīti vuccatīti yasmā appahīnayogo puggalo etehi dhammehi sampayutto hoti, tasmā catūhi yogehi khemaṃ nibbānaṃ anadhigatattā na yogakkhemīti vuccati.
Visaṃyogoti visaṃyojanakāraṇāni. Kāmayogavisaṃyogoti kāmayogato visaṃyojanakāraṇaṃ. Sesapadesupi eseva nayo. Tattha asubhajjhānaṃ kāmayogavisaṃyogo, taṃ pādakaṃ katvā adhigato anāgāmimaggo ekanteneva kāmayogavisaṃyogo nāma. Arahattamaggo bhavayogavisaṃyogo nāma, sotāpattimaggo diṭṭhiyogavisaṃyogo nāma, arahattamaggo avijjāyogavisaṃyogo nāma. Idāni te vitthāravasena dassento katamo ca, bhikkhavetiādimāha. Tassattho vuttanayeneva veditabbo.
Bhavayogena cūbhayanti bhavayogena ca saṃyuttā, kiñci bhiyyo ubhayenāpi sampayuttā, yena kenaci yogena samannāgatāti attho. Purakkhatāti purato katā, parivāritā vā. Kāme pariññāyāti duvidhepi kāme parijānitvā. Bhavayogañca sabbasoti bhavayogañca sabbameva parijānitvā. Samūhaccāti samūhanitvā. Virājayanti virājento, virājetvā vā. 『『Virājento』』ti hi vutte maggo kathito hoti, 『『virājetvā』』ti vutte phalaṃ. Munīti khīṇāsavamuni. Iti imasmiṃ suttepi gāthāsupi vaṭṭavivaṭṭameva kathitanti.
Bhaṇḍagāmavaggo paṭhamo.
-
Caravaggo
-
Carasuttavaṇṇanā
-
Dutiyassa paṭhame adhivāsetīti cittaṃ adhiropetvā vāseti. Nappajahatīti na pariccajati. Na vinodetīti na nīharati. Na byantīkarotīti na vigatantaṃ paricchinnaparivaṭumaṃ karoti. Na anabhāvaṃ gametīti na anuabhāvaṃ avaḍḍhiṃ vināsaṃ gameti. Carampīti carantopi. Anātāpīti nibbīriyo. Anottāpīti upavādabhayarahito. Satatanti niccaṃ. Samitanti nirantaraṃ. Evaṃ sabbattha atthaṃ ñatvā sukkapakkhe vuttavipariyāyena attho veditabbo.
Gāthāsu gehanissitanti kilesanissitaṃ. Mohaneyyesūti mohajanakesu ārammaṇesu. Abhabboti abhājanabhūto. Phuṭṭhuṃ sambodhimuttamanti arahattamaggasaṅkhātaṃ uttamañāṇaṃ phusituṃ.
-
Sīlasuttavaṇṇanā
-
Dutiye sampannasīlāti paripuṇṇasīlā. Sampannapātimokkhāti paripuṇṇapātimokkhā. Pātimokkhasaṃvarasaṃvutāti pātimokkhasaṃvarasīlena saṃvutā pihitā upetā hutvā viharatha. Ācāragocarasampannāti ācārena ca gocarena ca sampannā samupāgatā bhavatha. Aṇumattesu vajjesūti aṇuppamāṇesu dosesu. Bhayadassāvinoti tāni aṇumattāni vajjāni bhayato dassanasīlā. Samādāya sikkhatha sikkhāpadesūti sabbasikkhākoṭṭhāsesu samādātabbaṃ samādāya gahetvā sikkhatha. 『『Sampannasīlānaṃ…pe… sikkhāpadesū』』ti ettakena dhammakkhānena sikkhattaye samādāpetvā ceva paṭiladdhaguṇesu ca vaṇṇaṃ kathetvā idāni uttari kātabbaṃ dassento kimassātiādimāha. Tattha kimassāti kiṃ bhaveyya.
Yataṃ careti yathā caranto yato hoti saṃyato, evaṃ careyya. Esa nayo sabbattha. Accheti nisīdeyya. Yatamenaṃ pasārayeti yaṃ aṅgapaccaṅgaṃ pasāreyya, taṃ yataṃ saṃyatameva katvā pasāreyya. Uddhanti upari. Tiriyanti majjhaṃ. Apācīnanti adho. Ettāvatā atītā paccuppannā anāgatā ca pañcakkhandhā kathitā. Yāvatāti paricchedavacanaṃ. Jagatogatīti lokassa nipphatti. Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayanti etesaṃ sabbaloke atītādibhedānaṃ pañcakkhandhadhammānaṃ udayañca vayañca samavekkhitā. 『『Pañcakkhandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passatī』』ti vuttehi samapaññāsāya lakkhaṇehi sammā avekkhitā hoti. Cetosamathasāmīcinti cittasamathassa anucchavikaṃ paṭipadaṃ. Sikkhamānanti paṭipajjamānaṃ, pūrayamānanti attho. Pahitattoti pesitatto. Āhūti kathayanti. Sesamettha uttānameva. Imasmiṃ pana sutte sīlaṃ missakaṃ kathetvā gāthāsu khīṇāsavo kathito.
-
Padhānasuttavaṇṇanā
-
Tatiye sammappadhānānīti sundarapadhānāni uttamavīriyāni. Sammappadhānāti paripuṇṇavīriyā. Māradheyyābhibhūtāti tebhūmakavaṭṭasaṅkhātaṃ māradheyyaṃ abhibhavitvā samatikkamitvā ṭhitā. Te asitāti te khīṇāsavā anissitā nāma. Jātimaraṇabhayassāti jātiñca maraṇañca paṭicca uppajjanakabhayassa, jātimaraṇasaṅkhātasseva vā bhayassa. Pāragūti pāraṅgatā. Te tusitāti te khīṇāsavā tuṭṭhā nāma. Jetvā māraṃ savāhininti sasenakaṃ māraṃ jinitvā ṭhitā. Teanejāti te khīṇāsavā taṇhāsaṅkhātāya ejāya anejā niccalā nāma. Namucibalanti mārabalaṃ. Upātivattāti atikkantā. Te sukhitāti te khīṇāsavā lokuttarasukhena sukhitā nāma. Tenevāha –
『『Sukhitā vata arahanto, taṇhā nesaṃ na vijjati;
Asmimāno samucchinno, mohajālaṃ padālita』』nti. (saṃ. ni. 3.76);
-
Saṃvarasuttavaṇṇanā
-
Catutthe padhānānīti vīriyāni. Saṃvarappadhānanti cakkhādīni saṃvarantassa uppannavīriyaṃ . Pahānappadhānanti kāmavitakkādayo pajahantassa uppannavīriyaṃ. Bhāvanāppadhānanti sambojjhaṅge bhāventassa uppannavīriyaṃ. Anurakkhaṇāppadhānanti samādhinimittaṃ anurakkhantassa uppannavīriyaṃ.
Vivekanissitantiādīsu viveko, virāgo, nirodhoti tīṇipi nibbānassa nāmāni. Nibbānaṃ hi upadhivivekattā viveko, taṃ āgamma rāgādayo virajjantīti virāgo, nirujjhantīti nirodho. Tasmā vivekanissitantiādīsu ārammaṇavasena vā adhigantabbavasena vā nibbānanissitanti attho.
Vossaggapariṇāminti ettha dve vossaggā – pariccāgavossaggo ca pakkhandanavossaggo ca. Tattha vipassanā tadaṅgavasena kilese ca khandhe ca rāgaṃ pariccajatīti pariccāgavossaggo. Maggo ārammaṇavasena nibbānaṃ pakkhandatīti pakkhandanavossaggo. Tasmā vossaggapariṇāminti yathā bhāviyamāno satisambojjhaṅgo vossaggatthāya pariṇamati, vipassanābhāvañca maggabhāvañca pāpuṇāti, evaṃ taṃ bhāvetīti ayamettha attho. Sesapadesupi eseva nayo. Bhaddakanti laddhakaṃ. Samādhinimittaṃ vuccati aṭṭhikasaññādivasena adhigato samādhiyeva. Anurakkhatīti samādhipāripanthikadhamme rāgadosamohe sodhento rakkhati. Ettha ca aṭṭhikasaññādikā pañceva saññā vuttā, imasmiṃ pana ṭhāne dasapi asubhāni vitthāretvā kathetabbāni. Tesaṃ vitthāro visuddhimagge (visuddhi. 1.102 ādayo) vuttoyeva. Gāthāya saṃvarādinipphādakaṃ vīriyameva vuttaṃ. Khayaṃ dukkhassa pāpuṇeti dukkhakkhayasaṅkhātaṃ arahattaṃ pāpuṇeyyāti.
-
Paññattisuttavaṇṇanā
-
Pañcame aggapaññattiyoti uttamapaññattiyo. Attabhāvīnanti attabhāvavantānaṃ. Yadidaṃ rāhu asurindoti yo esa rāhu asurindo ayaṃ aggoti. Ettha rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni. Aṅgulipabbāni paṇṇāsa yojanāni, bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. Kāmabhogīnaṃ yadidaṃ rājā mandhātāti yo esa rājā mandhātā nāma, ayaṃ dibbepi mānusakepi kāme paribhuñjanakānaṃ sattānaṃ aggo nāma. Esa hi asaṅkheyyāyukesu manussesu nibbattitvā icchiticchitakkhaṇe hiraññavassaṃ vassāpento mānusake kāme dīgharattaṃ paribhuñji. Devaloke pana yāva chattiṃsāya indānaṃ āyuppamāṇaṃ, tāva paṇīte kāme paribhuñjīti kāmabhogīnaṃ aggo nāma jāto. Ādhipateyyānanti adhipatiṭṭhānaṃ jeṭṭhakaṭṭhānaṃ karontānaṃ. Tathāgato aggamakkhāyatīti lokiyalokuttarehi guṇehi tathāgato aggo seṭṭho uttamo akkhāyati.
Iddhiyā yasasā jalanti dibbasampattisamiddhiyā ca parivārasaṅkhātena yasasā ca jalantānaṃ. Uddhaṃ tiriyaṃ apācīnanti upari ca majjhe ca heṭṭhā ca. Yāvatā jagato gatīti yattakā lokanipphatti.
-
Sokhummasuttavaṇṇanā
-
Chaṭṭhe sokhummānīti sukhumalakkhaṇapaṭivijjhanakāni ñāṇāni. Rūpasokhummena samannāgato hotīti rūpe saṇhasukhumalakkhaṇapariggāhakena ñāṇena samannāgato hoti. Paramenāti uttamena. Tena ca rūpasokhummenāti tena yāva anulomabhāvaṃ pattena sukhumalakkhaṇapariggāhakañāṇena. Na samanupassatīti natthibhāveneva na passati. Na patthetīti natthibhāveneva na pattheti. Vedanāsokhummādīsupi eseva nayo.
Rūpasokhummataṃ ñatvāti rūpakkhandhassa saṇhasukhumalakkhaṇapariggāhakena ñāṇena sukhumataṃ jānitvā. Vedanānañca sambhavanti vedanākkhandhassa ca pabhavaṃ jānitvā. Saññā yato samudetīti yasmā kāraṇā saññākkhandho samudeti nibbattati, tañca jānitvā. Atthaṃgacchati yattha cāti yasmiṃ ṭhāne nirujjhati, tañca jānitvā. Saṅkhāre parato ñatvāti saṅkhārakkhandhaṃ aniccatāya lujjanabhāvena parato jānitvā. Iminā hi padena aniccānupassanā kathitā. Dukkhato no ca attatoti iminā dukkhānattānupassanā. Santoti kilesasantatāya santo. Santipade ratoti nibbāne rato. Iti suttante catūsu ṭhānesu vipassanāva kathitā, gāthāsu lokuttaradhammopīti.
- Paṭhamaagatisuttavaṇṇanā
17-19. Sattame agatigamanānīti nagatigamanāni. Chandāgatiṃ gacchatīti chandena agatiṃ gacchati, akattabbaṃ karoti. Sesesupi eseva nayo. Chandā dosā bhayā mohāti chandena, dosena, bhayena, mohena. Ativattatīti atikkamati. Aṭṭhamaṃ uttānameva. Navame tathābujjhanakānaṃ vasena dvīhipi nayehi kathitaṃ.
-
Bhattuddesakasuttavaṇṇanā
-
Dasame bhattuddesakoti salākabhattādīnaṃ uddesako. Kāmesu asaṃyatāti vatthukāmesu kilesakāmehi asaṃyatā. Parisākasaṭoca panesa vuccatīti ayañca pana so evarūpā parisākacavaro nāma vuccatīti attho. Samaṇenāti buddhasamaṇena. Parisāya maṇḍo ca panesa vuccatīti ayaṃ evarūpā parisā vippasannena parisāmaṇḍoti vuccatīti.
Caravaggo dutiyo.
-
Uruvelavaggo
-
Paṭhamauruvelasuttavaṇṇanā
-
Tatiyassa paṭhame uruvelāyanti ettha uruvelāti mahāvelā, mahāvālikarāsīti attho. Atha vā urūti vālukā vuccati, velāti mariyādā. Velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – 『『kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi. So attanāva attānaṃ codetvā pattapuṭena vālukaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma』』nti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālukaṃ ākirati, evaṃ tattha anukkamena mahāvālukarāsi jāto. Tato naṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi, taṃ sandhāya vuttaṃ – 『『uruvelāti mahāvelā, mahāvālikarāsīti attho』』ti. Tameva sandhāya vuttaṃ – 『『atha vā urūti vālukā vuccati, velāti mariyādā, velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo』』ti.
Najjā nerañjarāya tīreti uruvelagāmaṃ nissāya nerañjarānadītīre viharāmīti dasseti. Ajapālanigrodheti ajapālakā tassa nigrodhassa chāyāya nisīdantipi tiṭṭhantipi, tasmā so ajapālanigrodhotveva saṅkhaṃ gato, tassa heṭṭhāti attho. Paṭhamābhisambuddhoti sambuddho hutvā paṭhamameva. Udapādīti ayaṃ vitakko pañcame sattāhe udapādi. Kasmā udapādīti? Sabbabuddhānaṃ āciṇṇattā ceva pubbāsevanatāya ca. Tattha pubbāsevanāya pakāsanatthaṃ tittirajātakaṃ āharitabbaṃ. Hatthivānaratittirā kira ekasmiṃ padese viharantā 『『yo amhākaṃ mahallako, tasmiṃ sagāravā viharissāmā』』ti nigrodhaṃ dassetvā 『『ko nu kho amhākaṃ mahallako』』ti vīmaṃsantā tittirassa mahallakabhāvaṃ ñatvā tassa jeṭṭhāpacāyanakammaṃ katvā aññamaññaṃ samaggā sammodamānā viharitvā saggaparāyaṇā ahesuṃ. Taṃ kāraṇaṃ ñatvā rukkhe adhivatthā devatā imaṃ gāthamāha –
『『Ye vuḍḍhamapacāyanti, narā dhammassa kovidā;
Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatī』』ti. (jā. 1.1.37);
Evaṃ ahetukatiracchānayoniyaṃ nibbattopi tathāgato sagāravavāsaṃ rocesi, idāni kasmā na rocessatīti. Agāravoti aññasmiṃ gāravarahito, kañci garuṭṭhāne aṭṭhapetvāti attho. Appatissoti patissayarahito, kañci jeṭṭhakaṭṭhāne aṭṭhapetvāti attho. Samaṇaṃvā brāhmaṇaṃ vāti ettha samitapāpabāhitapāpāyeva samaṇabrāhmaṇā adhippetā. Sakkatvā garuṃ katvāti sakkārañceva katvā garukārañca upaṭṭhapetvā.
Sadevake loketiādīsu saddhiṃ devehi sadevake. Devaggahaṇena cettha mārabrahmesu gahitesupi māro nāma vasavattī sabbesaṃ upari vasaṃ vatteti, brahmā nāma mahānubhāvo, ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi dvīsu, dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati. So iminā sīlasampannataroti vattuṃ mā labhantūti samārake sabrahmaketi visuṃ vuttaṃ. Tathā samaṇā nāma ekanikāyādivasena bahussutā sīlavanto paṇḍitā, brāhmaṇāpi vatthuvijjādivasena bahussutā paṇḍitā. Te iminā sampannatarāti vattuṃ mā labhantūti sassamaṇabrāhmaṇiyā pajāyāti vuttaṃ. Sadevamanussāyāti idaṃ pana nippadesato dassanatthaṃ gahitameva gahetvā vuttaṃ. Apicettha purimāni tīṇi padāni lokavasena vuttāni, pacchimāni dve pajāvasena. Sīlasampannataranti sīlena sampannataraṃ, adhikataranti attho. Ettha ca sīlādayo cattāro dhammā lokiyalokuttarā kathitā, vimuttiñāṇadassanaṃ lokiyameva. Paccavekkhaṇañāṇameva hetaṃ. Pāturahosīti 『『ayaṃ satthā avīcito yāva bhavaggā sīlādīhi attanā adhikataraṃ apassanto 『mayā paṭividdhanavalokuttaradhammameva sakkatvā upanissāya viharissāmī』ti cinteti, kāraṇaṃ bhagavā cinteti, atthaṃ vuḍḍhiṃ visesaṃ cinteti, gacchāmissa ussāhaṃ janessāmī』』ti cintetvā purato pākaṭo ahosi, abhimukhe aṭṭhāsīti attho.
Vihaṃsuviharanti cāti ettha yo vadeyya – 『『viharantīti vacanato paccuppannepi bahū buddhā』』ti, so 『『bhagavāpi bhante etarahi arahaṃ sammāsambuddho』』ti iminā vacanena paṭibāhitabbo.
『『Na me ācariyo atthi, sadiso me na vijjati;
Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo』』ti. (mahāva. 11; ma. ni. 2.341) –
Ādīhi cassa suttehi aññesaṃ buddhānaṃ abhāvo dīpetabbo. Tasmāti yasmā sabbepi buddhā saddhammagaruno, tasmā. Mahattamabhikaṅkhatāti mahantabhāvaṃ patthayamānena. Saraṃ buddhāna sāsananti buddhānaṃ sāsanaṃ sarantena.
Yatoti yasmiṃ kāle. Mahattena samannāgatoti rattaññumahattaṃ vepullamahattaṃ brahmacariyamahattaṃ lābhaggamahattanti iminā catubbidhena mahattena samannāgato. Atha me saṅghepi gāravoti atha mayhaṃ saṅghepi gāravo jāto. Kismiṃ pana kāle bhagavatā saṅghe gāravo katoti? Mahāpajāpatiyā dussayugadānakāle. Tadā hi bhagavā attano upanītaṃ dussayugaṃ 『『saṅghe, gotami, dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā』』ti vadanto saṅghe gāravaṃ akāsi nāma.
-
Dutiyauruvelasuttavaṇṇanā
-
Dutiye sambahulāti bahukā. Brāhmaṇāti huhukkajātikena brāhmaṇena saddhiṃ āgatā brāhmaṇā. Jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuddhā. Mahallakāti jātimahallakā. Addhagatāti tayo vaye addhe atikkantā. Sutametanti amhehi sutaṃ etaṃ. Tayidaṃ bho, gotama, tathevāti bho, gotama, etaṃ amhehi sutakāraṇaṃ tathā eva. Tayidaṃ bho, gotama, na sampannamevāti taṃ etaṃ abhivādanādiakaraṇaṃ ananucchavikameva.
Akālavādītiādīsu akāle vadatīti akālavādī. Asabhāvaṃ vadatīti abhūtavādī. Anatthaṃ vadati, no atthanti anatthavādī. Adhammaṃ vadati, no dhammanti adhammavādī. Avinayaṃ vadati , no vinayanti avinayavādī. Anidhānavatiṃ vācaṃ bhāsitāti na hadaye nidhetabbayuttakaṃ vācaṃ bhāsitā. Akālenāti kathetuṃ ayuttakālena. Anapadesanti apadesarahitaṃ, sāpadesaṃ sakāraṇaṃ katvā na katheti. Apariyantavatinti pariyantarahitaṃ, na paricchedaṃ dassetvā katheti. Anatthasaṃhitanti na lokiyalokuttaraatthanissitaṃ katvā katheti. Bālo therotveva saṅkhaṃ gacchatīti andhabālo theroti saṅkhaṃ gacchati.
Kālavādītiādīni vuttapaṭipakkhavasena veditabbāni. Paṇḍito therotveva saṅkhaṃ gacchatīti paṇḍiccena samannāgatattā paṇḍito, thirabhāvappattiyā theroti saṅkhaṃ gacchati.
Bahussuto hotīti bahuṃ assa sutaṃ hoti, navaṅgaṃ satthusāsanaṃ pāḷianusandhipubbāparavasena uggahitaṃ hotīti attho. Sutadharoti sutassa ādhārabhūto. Yassa hi ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekasuttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa neva nassati, ayaṃ sutadharo nāma. Sutasannicayoti sutassa sannicayabhūto. Yassa hi sutaṃ hadayamañjūsāya sannicitaṃ silāya lekhā viya suvaṇṇapatte pakkhittasīhavasā viya ca tiṭṭhati, ayaṃ sutasannicayo nāma. Dhātāti dhātā paguṇā. Ekaccassa hi uggahitabuddhavacanaṃ dhātaṃ paguṇaṃ niccalikaṃ na hoti, 『『asukaṃ suttaṃ vā jātakaṃ vā kathehī』』ti vutte 『『sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmī』』ti vadati. Ekaccassa dhātaṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti, 『『asukaṃ suttaṃ vā jātakaṃ vā kathehī』』ti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ 『『dhātā』』ti. Vacasāparicitāti suttadasaka-vaggadasakapaṇṇāsadasakavasena vācāya sajjhāyitā. Manasānupekkhitāti cittena anupekkhitā. Yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti, mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya paññāyati, taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suppaṭividdhā.
Ābhicetasikānanti abhicetoti abhikkantaṃ visuddhaṃ cittaṃ vuccati, adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhicetosannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhanekkhammasukhaṃ vindanti, tasmā 『『diṭṭhadhammasukhavihārānī』』ti vuccati. Nikāmalābhīti nikāmena lābhī, attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ lābhī vipulānaṃ, yathāparicchedena vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana icchiticchitakkhaṇe sakkoti samāpajjituṃ. Ekacco sakkoti tathāsamāpajjituṃ, pāripanthike ca pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāripanthike ca akiccheneva vikkhambheti, na sakkoti nāḷikayantaṃ viya yathāparicchedeyeva vuṭṭhātuṃ. Yassa pana ayaṃ tividhāpi sampadā atthi, so 『『akicchalābhī akasiralābhī』』ti vuccati. Āsavānaṃ khayātiādīni vuttatthāneva. Evamidha sīlampi bāhusaccampi khīṇāsavasseva sīlaṃ bāhusaccañca, jhānānipi khīṇāsavasseva vaḷañjanakajjhānāni kathitāni. 『『Āsavānaṃ khayā』』tiādīhi pana arahattaṃ kathitaṃ. Phalena cettha maggakiccaṃ pakāsitanti veditabbaṃ.
Uddhatenāti uddhaccasahagatena. Samphanti palāpakathaṃ. Asamāhitasaṅkappoti aṭṭhapitasaṅkappo. Magoti magasadiso. Ārāti dūre. Thāvareyyamhāti thāvarabhāvato. Pāpadiṭṭhīti lāmakadiṭṭhi. Anādaroti ādararahito. Sutavāti sutena upagato. Paṭibhānavāti duvidhena paṭibhānena samannāgato. Paññāyatthaṃ vipassatīti sahavipassanāya maggapaññāya catunnaṃ saccānaṃ atthaṃ vinivijjhitvā passati. Pāragū sabbadhammānanti sabbesaṃ khandhādidhammānaṃ pāraṃ gato, abhiññāpāragū, pariññāpāragū, pahānapāragū, bhāvanāpāragū, sacchikiriyāpāragū, samāpattipāragūti evaṃ chabbidhena pāragamanena sabbadhammānaṃ pāraṃ pariyosānaṃ gato. Akhiloti rāgakhilādivirahito. Paṭibhānavāti duvidheneva paṭibhānena samannāgato. Brahmacariyassa kevalīti sakalabrahmacariyo. Sesamettha uttānamevāti.
-
Lokasuttavaṇṇanā
-
Tatiye lokoti dukkhasaccaṃ. Abhisambuddhoti ñāto paccakkho kato. Lokasmāti dukkhasaccato. Pahīnoti mahābodhimaṇḍe arahattamaggañāṇena pahīno. Tathāgatassa bhāvitāti tathāgatena bhāvitā.
Evaṃ ettakena ṭhānena catūhi saccehi attano buddhabhāvaṃ kathetvā idāni tathāgatabhāvaṃ kathetuṃ yaṃ, bhikkhavetiādimāha. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādi dhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ.
Tathāgatenaabhisambuddhanti iminā etaṃ dasseti – yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, kakkhaḷaṃ mudukantiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthaṃ āgacchati, 『『ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto』』ti sabbaṃ tathāgatassa evaṃ abhisambuddhaṃ. Yañhi, bhikkhave, imesaṃ sabbasattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi, imassa pana mahājanassa pariyesitvā appattampi atthi, apariyesitvā appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā pattampi atthi, sabbampi tathāgatassa appattaṃ nāma natthi ñāṇena asacchikataṃ.
Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā tathāgatoti vuccati . Pāḷiyaṃ pana 『『abhisambuddha』』nti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu tathāgatoti nigamassa attho veditabbo. Tassa yutti ekapuggalavaṇṇanāyaṃ tathāgatasaddavitthāre vuttāyeva. Apicettha aññadatthūti ekaṃsatthe nipāto. Dakkhatīti daso. Vasaṃ vattetīti vasavattī.
Sabbaṃ lokaṃ abhiññāti tedhātukaṃ lokasannivāsaṃ jānitvā. Sabbaṃ loke yathātathanti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ aviparītaṃ jānitvā. Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto. Anūpayoti taṇhādiṭṭhiupayehi virahito. Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā ṭhito. Phuṭṭhassāti phuṭṭhā assa. Idañca karaṇatthe sāmivacanaṃ. Paramā santīti nibbānaṃ. Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha – nibbānaṃ akutobhayanti. Atha vā paramāsantīti uttamā santi. Katarā sāti? Nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati. Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. Sīho anuttaroti parissayānaṃ sahanaṭṭhena kilesānañca hiṃsanaṭṭhena tathāgato anuttaro sīho nāma. Brahmanti seṭṭhaṃ. Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Taṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti. Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ. Taṃ uttānatthamevāti.
-
Kāḷakārāmasuttavaṇṇanā
-
Catutthaṃ atthuppattiyaṃ nikkhittaṃ. Katarāya atthuppattiyanti? Dasabalaguṇakathāya. Anāthapiṇḍikassa kira dhītā cūḷasubhaddā 『『sāketanagare kāḷakaseṭṭhiputtassa gehaṃ gacchissāmī』』ti satthāraṃ upasaṅkamitvā, 『『bhante, ahaṃ micchādiṭṭhikakulaṃ gacchāmi. Sace tattha sakkāraṃ labhissāmi, ekasmiṃ purise pesiyamāne papañco bhavissati, maṃ āvajjeyyātha bhagavā』』ti paṭiññaṃ gahetvā agamāsi. Seṭṭhi 『『suṇisā me āgatā』』ti maṅgalaṃ karontova bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā pañca acelakasatāni nimantesi. So tesu nisinnesu 『『dhītā me āgantvā arahante vandatū』』ti cūḷasubhaddāya pesesi. Āgataphalā ariyasāvikā arahanteti vuttamatteyeva 『『lābhā vata me』』ti uṭṭhahitvā gatā te nissirikadassane acelake disvāva 『『samaṇā nāma na evarūpā honti, tāta, yesaṃ neva ajjhattaṃ hirī, na bahiddhā ottappaṃ atthī』』ti vatvā 『『na ime samaṇā, dhīdhī』』ti kheḷaṃ pātetvā nivattitvā attano vasanaṭṭhānameva gatā.
Tato acelakā 『『mahāseṭṭhi kuto te evarūpā kālakaṇṇī laddhā, kiṃ sakalajambudīpe aññā dārikā natthī』』ti seṭṭhiṃ paribhāsiṃsu. So 『『ācariyā jānitvā vā kataṃ hotu ajānitvā vā, ahamettha jānissāmī』』ti acelake uyyojetvā subhaddāya santikaṃ gantvā 『『amma, kasmā evarūpaṃ akāsi, kasmā arahante lajjāpesī』』ti āha. Tāta, arahantā nāma evarūpā na hontīti. Atha naṃ so āha –
『『Kīdisā samaṇā tuyhaṃ, bāḷhaṃ kho ne pasaṃsasi;
Kiṃsīlā kiṃsamācārā, taṃ me akkhāhi pucchitā』』ti.
Sā āha –
『『Santindriyā santamanā, santatejā guṇamaggasaṇṭhitā;
Okkhittacakkhū mitabhāṇī, tādisā samaṇā mama.
『『Vasanti vanamogayha, nāgo chetvāva bandhanaṃ;
Ekakiyā adutiyā, tādisā samaṇā mamā』』ti.
Evañca pana vatvā seṭṭhissa pure ṭhatvā tiṇṇaṃ ratanānaṃ guṇaṃ kathesi. Seṭṭhi tassā vacanaṃ sutvā 『『yadi evaṃ, tava samaṇe ānetvā maṅgalaṃ karomā』』ti. Sā pucchi 『『kadā karissatha, tātā』』ti. Seṭṭhi cintesi – 『『katipāhaccayenāti vutte pesetvā pakkosāpeyyā』』ti. Atha naṃ 『『sve ammā』』ti āha. Sā sāyanhasamaye uparipāsādaṃ āruyha mahantaṃ pupphasamuggaṃ gahetvā satthu guṇe anussaritvā aṭṭha pupphamuṭṭhiyo dasabalassa vissajjetvā añjaliṃ paggayha namassamānā aṭṭhāsi. Evañca avaca – 『『bhagavā sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā』』ti. Tāni pupphāni gantvā dasabalassa matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā āvajjento taṃ kāraṇaṃ addasa. Dhammadesanāpariyosāne anāthapiṇḍikamahāseṭṭhi dasabalaṃ vanditvā 『『sve, bhante, pañcahi bhikkhusatehi saddhiṃ mama gehe bhikkhaṃ gaṇhathā』』ti āha. Cūḷasubhaddāya nimantitamha seṭṭhīti. Na, bhante, kañci āgataṃ passāmāti. Āma, seṭṭhi, saddhā pana upāsikā dūre yojanasatamatthakepi yojanasahassamatthakepi ṭhitā himavanto viya paññāyatīti vatvā –
『『Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā』』ti. (dha. pa. 304) –
Imaṃ gāthamāha. Anāthapiṇḍiko 『『bhante, mama, dhītu saṅgahaṃ karothā』』ti vanditvā pakkāmi.
Satthā ānandattheraṃ āmantesi – 『『ahaṃ, ānanda, sāketaṃ gamissāmi, pañcannaṃ bhikkhusatānaṃ salākaṃ dehi. Dadanto ca chaḷabhiññānaṃyeva dadeyyāsī』』ti. Thero tathā akāsi. Cūḷasubhaddā rattibhāgasamanantare cintesi – 『『buddhā nāma bahukiccā bahukaraṇīyā, maṃ sallakkheyya vā na vā, kiṃ nu kho karissāmī』』ti. Tasmiṃ khaṇe vessavaṇo mahārājā cūḷasubhaddāya kathesi – 『『bhadde, mā kho tvaṃ vimanā ahosi, mā dummanā. Adhivutthaṃ te bhagavatā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Sā tuṭṭhapahaṭṭhā dānameva saṃvidahi. Sakkopi kho devarājā vissakammaṃ āmantesi – 『『tāta, dasabalo cūḷasubhaddāya santikaṃ sāketanagaraṃ gacchissati, pañca kūṭāgārasatāni māpehī』』ti. So tathā akāsi. Satthā pañcahi chaḷabhiññasatehi parivuto kūṭāgārayānena maṇivaṇṇaṃ ākāsaṃ vilikhanto viya sāketanagaraṃ agamāsi.
Subhaddā buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā satthāraṃ vanditvā āha – 『『bhante, mayhaṃ sasurapakkho micchādiṭṭhiko, sādhu tesaṃ anucchavikadhammaṃ kathethā』』ti. Satthā dhammaṃ desesi. Kāḷakaseṭṭhi sotāpanno hutvā attano uyyānaṃ dasabalassa adāsi. Acelakā 『『amhākaṃ paṭhamaṃ dinna』』nti nikkhamituṃ na icchanti. 『『Gacchatha nīharitabbaniyāmena te nīharathā』』ti sabbe nīharāpetvā tattheva satthu vihāraṃ kāretvā brahmadeyyaṃ katvā udakaṃ pātesi . So kāḷakena kāritatāya kāḷakārāmo nāma jāto. Bhagavā tasmiṃ samaye tattha viharati. Tena vuttaṃ – 『『sākete viharati kāḷakārāme』』ti.
Bhikkhū āmantesīti pañcasate bhikkhū āmantesi. Te kira sāketanagaravāsino kulaputtā satthu dhammadesanaṃ sutvā satthu santike pabbajitvā upaṭṭhānasālāya nisinnā 『『aho buddhaguṇā nāma mahantā, evarūpaṃ nāma micchādiṭṭhikaṃ kāḷakaseṭṭhiṃ diṭṭhito mocetvā sotāpattiphalaṃ pāpetvā sakalanagaraṃ satthārā devalokasadisaṃ kata』』nti dasabalassa guṇaṃ kathenti. Satthā tesaṃ guṇaṃ kathentānaṃ cittaṃ upaparikkhitvā – 『『mayi gate mahatī desanā samuṭṭhissati, desanāpariyosāne ca ime pañcasatā bhikkhū arahatte patiṭṭhahissanti, mahāpathavī udakapariyantaṃ katvā kampissatī』』ti dhammasabhaṃ gantvā paññattavarabuddhāsane nisinno te bhikkhū ādiṃ katvā yaṃ, bhikkhave, sadevakassa lokassāti imaṃ desanaṃ ārabhi. Evamidaṃ suttaṃ guṇakathāya nikkhittanti veditabbaṃ.
Tattha 『『tamahaṃ jānāmī』』ti padapariyosāne mahāpathavī udakapariyantaṃ katvā akampittha. Abbhaññāsinti abhiaññāsiṃ, jāninti attho. Viditanti pākaṭaṃ katvā ñātaṃ. Iminā etaṃ dasseti – aññe jānantiyeva, mayā pana pākaṭaṃ katvā viditanti. Imehi tīhi padehi sabbaññutabhūmi nāma kathitā. Taṃ tathāgato na upaṭṭhāsīti taṃ chadvārikaṃ ārammaṇaṃ tathāgato taṇhāya vā diṭṭhiyā vā na upaṭṭhāsi na upagañchi. Ayañhi passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi, suvimuttacitto so bhagavā. Suṇāti bhagavā sotena saddaṃ. Ghāyati bhagavā ghānena gandhaṃ. Sāyati bhagavā jivhāya rasaṃ. Phusati bhagavā kāyena phoṭṭhabbaṃ. Vijānāti bhagavā manasā dhammaṃ, chandarāgo bhagavato natthi, suvimuttacitto so bhagavā. Tena vuttaṃ – 『『taṃ tathāgato na upaṭṭhāsī』』ti. Iminā padena khīṇāsavabhūmi kathitāti veditabbā.
Taṃ mamassa musāti taṃ me vacanaṃ musāvādo nāma bhaveyya. Taṃ passa tādisamevāti tampi musāvādo bhaveyya. Taṃ mamassa kalīti taṃ vacanaṃ mayhaṃ doso bhaveyyāti attho. Ettāvatā saccabhūmi nāma kathitāti veditabbā.
Daṭṭhādaṭṭhabbanti disvā daṭṭhabbaṃ. Diṭṭhaṃ na maññatīti taṃ diṭṭhaṃ rūpāyatanaṃ 『『ahaṃ mahājanena diṭṭhameva passāmī』』ti taṇhāmānadiṭṭhīhi na maññati. Adiṭṭhaṃ na maññatīti 『『ahaṃ mahājanena adiṭṭhameva etaṃ passāmī』』ti evampi taṇhādīhi maññanāhi na maññati. Daṭṭhabbaṃ na maññatīti 『『mahājanena diṭṭhaṃ passāmī』』ti evampi tāhi maññanāhi na maññati. Daṭṭhabbañhi adiṭṭhampi hotiyeva. Evarūpāni hi vacanāni tīsupi kālesu labbhanti, tenassa attho vutto. Daṭṭhāraṃna maññatīti passitāraṃ ekasattaṃ nāma tāhi maññanāhi na maññatīti attho. Sesaṭṭhānesupi imināva nayena attho veditabbo. Iminā ettakena ṭhānena suññatābhūmi nāma kathitā.
Iti kho, bhikkhaveti evaṃ kho, bhikkhave. Tādīyeva tādīti tāditā nāma ekasadisatā. Tathāgato ca yādiso lābhādīsu, tādisova alābhādīsu. Tena vuttaṃ – 『『lābhepi tādī, alābhepi tādī. Yasepi tādī, ayasepi tādī. Nindāyapi tādī, pasaṃsāyapi tādī. Sukhepi tādī, dukkhepi tādī』』ti (mahāni. 38, 192). Imāya tāditāya tādī. Tamhā ca pana tādimhāti tato tathāgatatādito añño uttaritaro vā paṇītataro vā tādī natthīti ettāvatā tādibhūmi nāma kathitā. Imāhi pañcabhūmīhi desanaṃ niṭṭhāpentassa pañcasupi ṭhānesu mahāpathavī sakkhibhāvena akampittha. Desanāpariyosāne te pañcasate adhunāpabbajite kulaputte ādiṃ katvā taṃ ṭhānaṃ pattānaṃ devamanussānaṃ caturāsīti pāṇasahassāni amatapānaṃ piviṃsu.
Bhagavāpi suttaṃ niṭṭhāpetvā gāthāhi kūṭaṃ gaṇhanto yaṃkiñcītiādimāha. Tattha ajjhositaṃ saccamutaṃ paresanti paresaṃ saddhāya parapattiyāyanāya saccamutanti maññitvā ajjhositaṃ gilitvā pariniṭṭhāpetvā gahitaṃ. Sayasaṃvutesūti sayameva saṃvaritvā piyāyitvā gahitagahaṇesu, diṭṭhigatikesūti attho. Diṭṭhigatikā hi sayaṃ saṃvutāti vuccanti. Saccaṃ musā vāpi paraṃ daheyyāti tesu sayaṃ saṃvutasaṅkhātesu diṭṭhigatikesu tathāgato tādī tesaṃ ekampi vacanaṃ 『『idameva saccaṃ moghamañña』』nti evaṃ saccaṃ musā vāpi paraṃ uttamaṃ katvā na odaheyya, na saddaheyya, na pattiyāyeyya. Etañca sallanti etaṃ diṭṭhisallaṃ. Paṭikacca disvāti puretaraṃ bodhimūleyeva disvā. Visattāti laggā lagitā palibuddhā. Jānāmi passāmi tatheva etanti yathāyaṃ pajā ajjhositā gilitvā pariniṭṭhāpetvā visattā laggā lagitā, evaṃ ahampi jānāmi passāmi. Tathā evaṃ yathā etāya pajāya gahitanti evaṃ ajjhositaṃ natthi tathāgatānanti attho.
-
Brahmacariyasuttavaṇṇanā
-
Pañcame janakuhanatthanti tīhi kuhanavatthūhi janassa kuhanatthāya. Na janalapanatthanti na janassa upalāpanatthaṃ. Na lābhasakkārasilokānisaṃsatthanti na cīvarādithutivacanatthaṃ. Na itivādappamokkhānisaṃsatthanti na tena tena kāraṇena katavādānisaṃsatthaṃ, na vādassa pamokkhānisaṃsatthaṃ. Na iti maṃ jano jānātūti na 『『evaṃ kira esa bhikkhu, evaṃ kira esa bhikkhū』』ti janassa jānanatthāya. Saṃvaratthanti pañcahi saṃvarehi saṃvaraṇatthāya. Pahānatthanti tīhi pahānehi pajahanatthāya. Virāgatthanti rāgādīnaṃ virajjanatthāya. Nirodhatthanti tesaṃyeva nirujjhanatthāya. Anītihanti itihaparivajjitaṃ, aparapattiyanti attho. Nibbānogadhagāminanti nibbānassa antogāminaṃ. Maggabrahmacariyañhi nibbānaṃ ārammaṇaṃ karitvā nibbānassa antoyeva vattati pavattati. Paṭipajjantīti duvidhampi paṭipajjanti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathetvā gāthāsu vivaṭṭameva kathitaṃ.
-
Kuhasuttavaṇṇanā
-
Chaṭṭhe kuhāti kuhakā. Thaddhāti kodhena ca mānena ca thaddhā. Lapāti upalāpakā. Siṅgīti 『『tattha katamaṃ siṅgaṃ, yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhattatā pārikkhattiya』』nti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā. Unnaḷāti uggatanaḷā tucchamānaṃ ukkhipitvā ṭhitā. Asamāhitāti cittekaggamattassāpi alābhino. Name te, bhikkhave, bhikkhū māmakāti te mayhaṃ bhikkhū mama santakā na honti. 『『Te mayha』』nti idaṃ pana satthāraṃ uddissa pabbajitattā vuttaṃ. Te kho me, bhikkhave, bhikkhū māmakāti idhāpi meti attānaṃ uddissa pabbajitattā vadati, sammāpaṭipannattā pana 『『māmakā』』ti āha. Vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti sīlādīhi guṇehi vaḍḍhanato vuddhiṃ, niccalabhāvena virūḷhiṃ, sabbattha patthaṭatāya vepullaṃ pāpuṇanti. Te panete yāva arahattamaggā viruhanti, arahattaphalaṃ patte virūḷhā nāma honti. Iti imasmiṃ suttepi gāthāsupi vaṭṭavivaṭṭameva kathitaṃ.
-
Santuṭṭhisuttavaṇṇanā
-
Sattame appānīti parittāni. Sulabhānīti sukhena laddhabbāni, yattha katthaci sakkā honti labhituṃ. Anavajjānīti niddosāni. Piṇḍiyālopabhojananti jaṅghāpiṇḍiyabalena caritvā ālopamattaṃ laddhaṃ bhojanaṃ. Pūtimuttanti yaṃkiñci muttaṃ. Yathā hi suvaṇṇavaṇṇopi kāyo pūtikāyoti vuccati, evaṃ abhinavampi muttaṃ pūtimuttameva.
Vighātoti vigataghāto, cittassa dukkhaṃ na hotīti attho. Disānappaṭihaññatīti yassa hi 『『asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī』』ti cittaṃ uppajjati, tassa disā paṭihaññati nāma. Yassa evaṃ na uppajjati, tassa nappaṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti samaṇadhammassa anulomā. Adhiggahitāti sabbete tuṭṭhacittassa bhikkhuno adhiggahitā honti antogatā na paribāhirāti.
-
Ariyavaṃsasuttavaṇṇanā
-
Aṭṭhamassa ajjhāsayiko nikkhepo. Imaṃ kira mahāariyavaṃsasuttantaṃ bhagavā jetavanamahāvihāre dhammasabhāyaṃ paññattavarabuddhāsane nisinno attanopi parapuggalānampi ajjhāsayavasena parivāretvā nisinnāni cattālīsa bhikkhusahassāni, 『『bhikkhave』』ti āmantetvā cattārome, bhikkhave, ariyavaṃsāti ārabhi. Tattha ariyavaṃsāti ariyānaṃ vaṃsā. Yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso kulavaṃso rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyapaveṇī nāma hoti. So kho panāyaṃ ariyavaṃso imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusārigandhādayo viya aggamakkhāyati.
Ke pana te ariyā, yesaṃ ete vaṃsāti? Ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Ito pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake taṇhaṅkaro, medhaṅkaro , saraṇaṅkaro, dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkhyeyyaṃ atikkamitvā koṇḍañño nāma buddho uppanno…pe… imasmiṃ kappe kakusandho, koṇāgamano, kassapo, amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Apica atītānāgatapaccuppannānaṃ sabbabuddha-paccekabuddha-buddhasāvakānaṃ ariyānaṃ vaṃsāti ariyavaṃsā.
Te kho panete aggaññā aggāti jānitabbā, rattaññā dīgharattaṃ pavattāti jānitabbā, vaṃsaññā vaṃsāti jānitabbā. Porāṇā na adhunuppattikā. Asaṃkiṇṇā avikiṇṇā anapanītā. Asaṃkiṇṇapubbā atītabuddhehipi na saṃkiṇṇapubbā, 『『ki imehī』』ti na apanītapubbā. Na saṃkīyantīti idānipi na apanīyanti. Na saṃkīyissantīti anāgatabuddhehipi na apanīyissanti. Ye loke viññū samaṇabrāhmaṇā, tehi appaṭikuṭṭhā, samaṇehi brāhmaṇehi viññūhi aninditā agarahitā.
Santuṭṭho hotīti paccayasantosavasena santuṭṭho hoti. Itarītarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci, atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā yathālābhasantoso yathābalasantoso yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Tesaṃ vitthārakathā 『『santuṭṭhassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjantī』』ti imasmiṃ sutte vuttanayeneva veditabbā. Iti ime tayo santose sandhāya 『『santuṭṭho hoti itarītarena cīvarena, yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī』』ti vuttaṃ.
Ettha ca cīvaraṃ jānitabbaṃ, cīvarakkhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ, cīvarasantoso jānitabbo, cīvarappaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ jānitabbanti khomādīni cha cīvarāni dukūlādīni cha anulomacīvarāni jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīraṃ, vākacīraṃ, phalakacīraṃ, kesakambalaṃ, vāḷakambalaṃ, potthako, cammaṃ, ulūkapakkhaṃ, rukkhadussaṃ, latādussaṃ, erakadussaṃ, kadalidussaṃ, veḷudussanti evamādīni pana akappiyacīvarāni.
Cīvarakkhettanti 『『saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena, paṃsukūlaṃ vā』』ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ vasena aṭṭha khettāni jānitabbāni.
Paṃsukūlanti sosānikaṃ, pāpaṇikaṃ, rathiyaṃ, saṅkārakūṭakaṃ, sotthiyaṃ, sinānaṃ, titthaṃ, gatapaccāgataṃ, aggidaḍḍhaṃ, gokhāyitaṃ, upacikakhāyitaṃ, undūrakhāyitaṃ , antacchinnaṃ, dasacchinnaṃ, dhajāhaṭaṃ, thūpaṃ, samaṇacīvaraṃ, sāmuddiyaṃ, ābhisekiyaṃ, panthikaṃ, vātāhaṭaṃ, iddhimayaṃ, devadattiyanti tevīsati paṃsukūlāni veditabbāni. Ettha ca sotthiyanti gabbhamalaharaṇaṃ. Gatapaccāgatanti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ. Dhajāhaṭanti dhajaṃ ussāpetvā tato ānītaṃ. Thūpanti vammike pūjitacīvaraṃ. Sāmuddiyanti samuddavīcīhi thalaṃ pāpitaṃ. Panthikanti panthaṃ gacchantehi corabhayena pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayanti ehibhikkhucīvaraṃ. Sesaṃ pākaṭamevāti.
Cīvarasantosoti vīsati cīvarasantosā – cīvare vitakkasantoso, gamanasantoso, pariyesanasantoso, paṭilābhasantoso, mattapaṭiggahaṇasantoso, loluppavivajjanasantoso, yathālābhasantoso, yathābalasantoso, yathāsāruppasantoso, udakasantoso, dhovanasantoso, karaṇasantoso, parimāṇasantoso, suttasantoso, sibbanasantoso, rajanasantoso, kappasantoso, paribhogasantoso, sannidhiparivajjanasantoso, vissajjanasantosoti.
Tattha sādakabhikkhunā temāsaṃ nibaddhavāsaṃ vasitvā ekamāsamattaṃ vitakketuṃ vaṭṭati. So hi pavāretvā cīvaramāse cīvaraṃ karoti, paṃsukūliko aḍḍhamāseneva karoti. Idaṃ māsaḍḍhamāsamattaṃ vitakkanaṃ vitakkasantoso nāma. Vitakkasantosena pana santuṭṭhena bhikkhunā pācīnakhaṇḍarājivāsikapaṃsukūlikattherasadisena bhavitabbaṃ.
Thero kira 『『cetiyapabbatavihāre cetiyaṃ vandissāmī』』ti āgato cetiyaṃ vanditvā cintesi – 『『mayhaṃ cīvaraṃ jiṇṇaṃ, bahūnaṃ vasanaṭṭhāne labhissāmī』』ti. So mahāvihāraṃ gantvā saṅghattheraṃ disvā vasanaṭṭhānaṃ pucchitvā tattha vuttho punadivase cīvaraṃ ādāya āgantvā theraṃ vandi. Thero 『『kiṃ , āvuso』』ti āha. Gāmadvāraṃ, bhante, gamissāmīti. Ahampāvuso, gamissāmīti . Sādhu, bhanteti gacchanto mahābodhidvārakoṭṭhake ṭhatvā 『『puññavantānaṃ vasanaṭṭhāne manāpaṃ labhissāmī』』ti cintetvā 『『aparisuddho me vitakko』』ti tatova paṭinivatti. Punadivase ambaṅgaṇasamīpato, punadivase mahācetiyassa uttaradvārato tattheva paṭinivattitvā catutthadivase therassa santikaṃ agamāsi. Thero 『『imassa bhikkhuno vitakko na parisuddho bhavissatī』』ti cīvaraṃ gahetvā tena saddhiṃyeva pañhaṃ pucchamāno gāmaṃ pāvisi. Tañca rattiṃ eko manusso uccārapalibuddho sāṭakeyeva vaccaṃ katvā taṃ saṅkāraṭṭhāne chaḍḍesi. Paṃsukūlikatthero taṃ nīlamakkhikāhi samparikiṇṇaṃ disvā añjaliṃ paggahesi. Mahāthero 『『kiṃ, āvuso, saṅkāraṭṭhānassa añjaliṃ paggaṇhāsī』』ti. Nāhaṃ, bhante, saṅkāraṭṭhānassa añjaliṃ paggaṇhāmi, mayhaṃ pitu dasabalassa paggaṇhāmi, puṇṇadāsiyā sarīraṃ pārupitvā chaḍḍitaṃ paṃsukūlaṃ tumbamatte pāṇake vidhunitvā susānato gaṇhantena dukkarataraṃ kataṃ , bhanteti. Mahāthero 『『parisuddho vitakko paṃsukūlikassā』』ti cintesi. Paṃsukūlikattheropi tasmiṃyeva ṭhāne ṭhito vipassanaṃ vaḍḍhetvā tīṇi phalāni patto taṃ sāṭakaṃ gahetvā cīvaraṃ katvā pārupitvā pācīnakhaṇḍarājiṃ gantvā aggaphalaṃ arahattaṃ pāpuṇi.
Cīvaratthāya gacchantassa pana 『『kattha labhissāmī』』ti acintetvā kammaṭṭhānasīseneva gamanaṃ gamanasantoso nāma. Pariyesantassa pana yena vā tena vā saddhiṃ apariyesitvā lajjiṃ pesalaṃ bhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma. Evaṃ pariyesantassa āhariyamānaṃ cīvaraṃ dūrato disvā 『『etaṃ manāpaṃ bhavissati, etaṃ amanāpa』』nti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ paṭilābhasantoso nāma. Evaṃ laddhaṃ gaṇhantassāpi 『『ettakaṃ dupaṭṭassa bhavissati, ettakaṃ ekapaṭṭassā』』ti attano pahonakamatteneva santussanaṃ mattapaṭiggahaṇasantoso nāma. Cīvaraṃ pariyesantassa pana 『『asukassa gharadvāre manāpaṃ labhissāmī』』ti acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.
Lūkhapaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ yathālābhasantoso nāma. Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena yāpanaṃ yathābalasantoso nāma. Manāpaṃ aññassa datvā attanā yena kenaci yāpanaṃ yathāsāruppasantoso nāma.
『『Kattha udakaṃ manāpaṃ, kattha amanāpa』』nti avicāretvā yena kenaci dhovanūpagena udakena dhovanaṃ udakasantoso nāma. Paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni pana udakāni vajjetuṃ vaṭṭati. Dhovantassa pana muggarādīhi apaharitvā hatthehi madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā tāpitaudakenāpi dhovituṃ vaṭṭati. Evaṃ dhovitvā karontassa 『『idaṃ thūlaṃ, idaṃ sukhuma』』nti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma. Timaṇḍalapaticchādanamattasseva karaṇaṃ parimāṇasantoso nāma. Cīvarakaraṇatthāya pana manāpaṃ suttaṃ pariyesissāmīti avicāretvā rathikādīsu vā devaṭṭhāne vā āharitvā pādamūle vā ṭhapitaṃ yaṃkiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.
Kusibandhanakāle pana aṅgulamatte satta vāre na vijjhitabbaṃ. Evaṃ karontassa hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tivaṅgulamatte pana satta vāre vijjhitabbaṃ. Evaṃ karontassa maggappaṭipannenāpi sahāyena bhavitabbaṃ. Yo na hoti, tassa vattabhedo. Ayaṃ sibbanasantoso nāma. Rajantena pana kāḷakacchakādīni pariyesantena na caritabbaṃ, somavakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ vā gahetvā rajitabbaṃ. Ayaṃ rajanasantoso nāma. Nīlakaddamakāḷasāmesu yaṃkiñci gahetvā hatthipiṭṭhe nisinnassa paññāyamānakappakaraṇaṃ kappasantoso nāma.
Hirikopīnappaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma. Dussaṃ pana labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena na vaṭṭati. Katampi sace antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā, yāva āgamanā ṭhapetuṃ vaṭṭati. Āgatamattesu dātabbaṃ. Dātuṃ asakkontena adhiṭṭhātabbaṃ. Aññasmiṃ cīvare sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati. Anadhiṭṭhitameva hi sannidhi hoti, adhiṭṭhitaṃ na hotīti mahāsīvatthero āha. Ayaṃ sannidhiparivajjanasantoso nāma. Vissajjentena pana na mukhaṃ oloketvā dātabbaṃ, sāraṇīyadhamme ṭhatvā vissajjetabbanti ayaṃ vissajjanasantoso nāma.
Cīvarappaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 1.24-25) veditabbā. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni dve dhutaṅgāni gopeti. Imāni gopento cīvarasantosamahāariyavaṃsavasena santuṭṭho hotīti.
Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko na santuṭṭho hoti, santosassa vaṇṇaṃ katheti. Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Eko santuṭṭho ceva hoti, santosassa ca vaṇṇaṃ katheti. Taṃ dassetuṃ 『『itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī』』ti vuttaṃ.
Anesananti dūteyyapahinagamanānuyogapabhedaṃ nānappakāraṃ anesanaṃ. Appatirūpanti ayuttaṃ. Aladdhācāti alabhitvā. Yathā ekacco 『『kathaṃ nu kho cīvaraṃ labhissāmī』』ti puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati, santuṭṭho bhikkhu evaṃ aladdhā cīvaraṃ na paritassati. Laddhā cāti dhammena samena labhitvā. Agadhitoti vigatalobhagiddho. Amucchitoti adhimattataṇhāya mucchaṃ anāpanno. Anajjhopannoti taṇhāya anotthato apariyonaddho. Ādīnavadassāvīti anesanāpattiyañca gedhitaparibhoge ca ādīnavaṃ passamāno. Nissaraṇapaññoti 『『yāvadeva sītassa paṭighātāyā』』ti vuttaṃ nissaraṇameva pajānanto.
Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti 『『ahaṃ paṃsukūliko, mayā upasampadamāḷeyeva paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso atthī』』ti attukkaṃsanaṃ na karoti. No paraṃ vambhetīti 『『ime panaññe bhikkhū na paṃsukūlikā』』ti vā, 『『paṃsukūlikaṅgamattampi etesaṃ natthī』』ti vā evaṃ paraṃ na vambheti. Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose vaṇṇavādādīsu vā dakkho cheko byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno paṭissatoti sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhitoti ariyavaṃse patiṭṭhito.
Itarītarenapiṇḍapātenāti yena kenaci piṇḍapātena. Etthāpi piṇḍapāto jānitabbo, piṇḍapātakkhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo, piṇḍapātappaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ . Tattha piṇḍapātoti odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ yāgu khādanīyaṃ sāyanīyaṃ lehanīyanti soḷasa piṇḍapātā.
Piṇḍapātakkhettanti saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikabhattaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ dhurabhattaṃ kuṭibhattaṃ vārabhattaṃ vihārabhattanti pannarasa piṇḍapātakkhettāni.
Piṇḍapātasantosoti piṇḍapāte vitakkasantoso gamanasantoso pariyesanasantoso paṭilābhasantoso paṭiggahaṇasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso upakārasantoso parimāṇasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti pannarasa santosā.
Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ caratā sāyaṃ therūpaṭṭhānakāle 『『sve kattha piṇḍāya carissāmāti? Asukagāme, bhante』』ti ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake ṭhatvā vitakketabbaṃ. Tato paṭṭhāya vitakkento ariyavaṃsā cuto hoti paribāhiro. Ayaṃ vitakkasantoso nāma.
Piṇḍāya pavisantena 『『kuhiṃ labhissāmī』』ti acintetvā kammaṭṭhānasīsena gantabbaṃ. Ayaṃ gamanasantoso nāma. Pariyesantena yaṃ vā taṃ vā aggahetvā lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma. Dūratova āhariyamānaṃ disvā 『『etaṃ manāpaṃ , etaṃ amanāpa』』nti cittaṃ na uppādetabbaṃ. Ayaṃ paṭilābhasantoso nāma. 『『Imaṃ manāpaṃ gaṇhissāmi, imaṃ amanāpaṃ na gaṇhissāmī』』ti acintetvā yaṃkiñci yāpanamattaṃ gahetabbameva. Ayaṃ paṭiggahaṇasantoso nāma.
Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammo na bahu, dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahuṃ dātukāmo, pamāṇena gahetabbaṃ . Paṭiggahaṇasmiñhi mattaṃ ajānanto manussānaṃ pasādaṃ makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti, vijātamātuyāpi cittaṃ gahetuṃ na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattapaṭiggahaṇasantoso nāma. Aḍḍhakulāniyeva agantvā dvārapaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso nāma. Yathālābhasantosādayo cīvare vuttanayā eva.
Piṇḍapātaṃ paribhuñjitvā 『『samaṇadhammaṃ anupālessāmī』』ti evaṃ upakāraṃ ñatvā paribhuñjanaṃ upakārasantoso nāma. Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ. Anupasampanne sati tena gāhāpetabbaṃ, asati harāpetvā paṭiggahaṇamattaṃ gahetabbaṃ. Ayaṃ parimāṇasantoso nāma. 『『Jighacchāya paṭivinodanaṃ idamettha nissaraṇa』』nti evaṃ paribhuñjanaṃ paribhogasantoso nāma. Nidahitvā na paribhuñjitabbanti ayaṃ sannidhiparivajjanasantoso nāma. Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.
Piṇḍapātappaṭisaṃyuttāni pana pañca dhutaṅgāni piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅganti. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 1.26-30) vuttā. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti, imāni gopento piṇḍapātasantosamahāariyavaṃsena santuṭṭho hoti. Vaṇṇavādītiādīni vuttanayeneva veditabbāni.
Senāsanenāti idha senāsanaṃ jānitabbaṃ, senāsanakkhettaṃ jānitabbaṃ, senāsanasantoso jānitabbo, senāsanappaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha senāsananti mañco pīṭhaṃ bhisi bimbohanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhā leṇaṃ aṭṭo māḷo veḷugumbo rukkhamūlaṃ yattha vā pana bhikkhū paṭikkamantīti imāni pannarasa senāsanāni.
Senāsanakkhettanti saṅghato vā gaṇato vā ñātito vā mittato vā attano vā dhanena paṃsukūlaṃ vāti cha khettāni.
Senāsanasantosoti senāsane vitakkasantosādayo pannarasa santosā. Te piṇḍapāte vuttanayeneva veditabbā. Senāsanappaṭisaṃyuttāni pana pañca dhutaṅgāni āraññikaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsanthatikaṅganti. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 1.31-35) vuttā. Iti senāsanasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu imāni pañca dhutaṅgāni gopeti. Imāni gopento senāsanasantosamahāariyavaṃsena santuṭṭho hoti.
Gilānapaccayo pana piṇḍapāteyeva paviṭṭho. Tattha yathālābhayathābalayathāsāruppasantoseneva santussitabbaṃ. Nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajati. Vuttampi cetaṃ –
『『Pañca senāsane vuttā, pañca āhāranissitā;
Eko vīriyasaṃyutto, dve ca cīvaranissitā』』ti.
Iti bhagavā pathaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento viya sūriyaṃ ullaṅghento viya ca dutiyaṃ piṇḍapātasantosaṃ kathetvā sineruṃ ukkhipanto viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni sahassanayapaṭimaṇḍitaṃ catutthaṃ bhāvanārāmaṃ ariyavaṃsaṃ kathetuṃ puna caparaṃ, bhikkhave, bhikkhu bhāvanārāmo hotīti desanaṃ ārabhi.
Tattha āramaṇaṃ ārāmo, abhiratīti attho. Bhāvanāya ārāmo assāti bhāvanārāmo. Bhāvanāya ratoti bhāvanārato. Pañcavidhe pahāne ārāmo assāti pahānārāmo. Apica bhāvento ramatīti bhāvanārāmo. Pajahanto ramatīti pahānārāmoti evamettha attho daṭṭhabbo. Ayañhi cattāro satipaṭṭhāne bhāvento ramati, ratiṃ vindatīti attho. Tathā cattāro sammappadhāne. Cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, satta anupassanā, aṭṭhārasa mahāvipassanā, sattatiṃsa bodhipakkhiyadhamme, aṭṭhatiṃsa ārammaṇavibhattiyo bhāvento ramati, ratiṃ vindati. Kāmacchandādayo pana kilese pajahanto ramati, ratiṃ vindati.
Imesu pana catūsu ariyavaṃsesu purimehi tīhi terasannaṃ dhutaṅgānaṃ catupaccayasantosassa ca vasena sakalaṃ vinayapiṭakaṃ kathitaṃ hoti, bhāvanārāmena avasesaṃ piṭakadvayaṃ. Imaṃ pana bhāvanārāmaṃ ariyavaṃsaṃ kathentena bhikkhunā paṭisambhidāmagge nekkhammapāḷiyā kathetabbo, dīghanikāye dasuttarasuttantapariyāyena kathetabbo, majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo, abhidhamme niddesapariyāyena kathetabbo.
Tattha paṭisambhidāmagge nekkhammapāḷiyāti –
『『Nekkhammaṃ bhāvento ramati, kāmacchandaṃ pajahanto ramati. Abyāpādaṃ, byāpādaṃ… ālokasaññaṃ… thinamiddhaṃ… avikkhepaṃ, uddhaccaṃ… dhammavavatthānaṃ… vicikicchaṃ… ñāṇaṃ… avijjaṃ… pāmojjaṃ… aratiṃ… paṭhamajjhānaṃ, pañca nīvaraṇe… dutiyajjhānaṃ… vitakkavicāre… tatiyajjhānaṃ… pītiṃ… catutthajjhānaṃ… sukhadukkhe… ākāsānañcāyatanasamāpattiṃ bhāvento ramati, rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahanto ramati. Viññāṇañcāyatanasamāpattiṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento ramati, ākiñcaññāyatanasaññaṃ pajahanto ramati.
『『Aniccānupassanaṃ bhāvento ramati, niccasaññaṃ pajahanto ramati. Dukkhānupassanaṃ… sukhasaññaṃ… anattānupassanaṃ… attasaññaṃ… nibbidānupassanaṃ… nandiṃ… virāgānupassanaṃ… rāgaṃ… nirodhānupassanaṃ… samudayaṃ… paṭinissaggānupassanaṃ… ādānaṃ… khayānupassanaṃ … ghanasaññaṃ… vayānupassanaṃ… āyūhanaṃ… vipariṇāmānupassanaṃ… dhuvasaññaṃ… animittānupassanaṃ … nimittaṃ… appaṇihitānupassanaṃ… paṇidhiṃ… suññatānupassanaṃ… abhinivesaṃ… adhipaññādhammavipassanaṃ… sārādānābhinivesaṃ… yathābhūtañāṇadassanaṃ… sammohābhinivesaṃ… ādīnavānupassanaṃ… ālayābhinivesaṃ… paṭisaṅkhānupassanaṃ… appaṭisaṅkhaṃ… vivaṭṭānupassanaṃ… saṃyogābhinivesaṃ… sotāpattimaggaṃ… diṭṭhekaṭṭhe kilese… sakadāgāmimaggaṃ… oḷārike kilese… anāgāmimaggaṃ… anusahagate kilese… arahattamaggaṃ bhāvento ramati, sabbakilese pajahanto ramatī』』ti (paṭi. ma. 1.41,95).
Evaṃ paṭisambhidāmagge nekkhammapāḷiyā kathetabbo.
Dīghanikāyedasuttarasuttantapariyāyenāti –
『『Ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramati…pe… dasa dhamme bhāvento ramati, dasa dhamme pajahanto ramati. Katamaṃ ekaṃ dhammaṃ bhāvento ramati? Kāyagatāsatiṃ sātasahagataṃ, imaṃ ekaṃ dhammaṃ bhāvento ramati. Katamaṃ ekaṃ dhammaṃ pajahanto ramati? Asmimānaṃ, imaṃ ekaṃ dhammaṃ pajahanto ramati. Katame dve dhamme…pe… katame dasa dhamme bhāvento ramati? Dasa kasiṇāyatanāni, ime dasa dhamme bhāvento ramati. Katame dasa dhamme pajahanto ramati? Dasa micchatte, ime dasa dhamme pajahanto ramati. Evaṃ kho, bhikkhave, bhikkhu bhāvanārāmo hotī』』ti (dī. ni. 3.351-360).
Evaṃ dīghanikāye dasuttarasuttantapariyāyena kathetabbo.
Majjhimanikāye satipaṭṭhānasuttantapariyāyenāti –
『『Ekāyano ayaṃ, bhikkhave, maggo…pe… yāvadeva ñāṇamattāya paṭissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu bhāvanārāmo hoti bhāvanārato. Pahānārāmo hoti pahānarato. Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā gacchāmīti pajānāti…pe… puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ…pe… pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati 『ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto』ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe… evampi kho, bhikkhave, bhikkhu bhāvanārāmo hotī』』ti (ma. ni. 1.106 ādayo).
Evaṃ majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo.
Abhidhamme niddesapariyāyenāti sabbepi saṅkhate 『『aniccato dukkhato rogato gaṇḍato …pe… saṃkilesikadhammato passanto ramati, evaṃ kho bhikkhu bhāvanārāmo hotī』』ti (mahāni. 13; cūḷani. upasīvamāṇavapucchāniddeso 39, nandamāṇavapucchāniddeso 51). Evaṃ niddesapariyāyena kathetabbo.
Nevattānukkaṃsetīti 『『ajja me saṭṭhi vā sattati vā vassāni aniccaṃ dukkhaṃ anattāti vipassanāya kammaṃ karontassa ko mayā sadiso atthī』』ti evaṃ attukkaṃsanaṃ na karoti. No paraṃ vambhetīti 『『aniccaṃ dukkhanti vipassanāmattakampi natthi, kiṃ ime vissaṭṭhakammaṭṭhānā carantī』』ti evaṃ paravambhanaṃ na karoti. Sesaṃ vuttanayameva.
Ime kho, bhikkhave, cattāro ariyavaṃsāti, bhikkhave, ime cattāro ariyavaṃsā ariyatantiyo ariyapaveṇiyo ariyañjasā ariyavaṭumānīti suttantaṃ vinivaṭṭetvā idāni mahāariyavaṃsaparipūrakassa bhikkhuno vasanadisā dassento imehi ca pana, bhikkhavetiādimāha. Tattha sveva aratiṃ sahatīti soyeva aratiṃ anabhiratiṃ ukkaṇṭhitaṃ sahati abhibhavati. Na taṃ arati sahatīti taṃ pana bhikkhuṃ yā esā pantesu senāsanesu adhikusalānaṃ dhammānaṃ bhāvanāya arati nāma hoti, sā sahituṃ adhibhavituṃ na sakkoti. Aratiratisahoti aratiñca pañcakāmaguṇaratiñca sahati, adhibhavituṃ sakkoti.
Idāni gāthāhi kūṭaṃ gaṇhanto nāratītiādimāha. Tattha dhīranti vīriyavantaṃ. Nārati dhīraṃ sahatīti idaṃ purimasseva kāraṇavacanaṃ. Yasmā sā dhīraṃ na sahati nappahoti dhīraṃ sahituṃ adhibhavituṃ na sakkoti, tasmā nārati sahati dhīraṃ. Dhīro hi aratissahoti aratisahattā hi so dhīro nāma, tasmā aratiṃ sahatīti attho. Sabbakammavihāyīnanti sabbaṃ tebhūmakakammaṃ cajitvā paricchinnaṃ parivaṭumaṃ katvā ṭhitaṃ. Panuṇṇaṃ ko nivārayeti kilese panuditvā ṭhitaṃ ko nāma rāgo vā doso vā nivāreyya. Nekkhaṃjambonadasseva, ko taṃ ninditumarahatīti jambonadasaṅkhātassa jātirattasuvaṇṇassa nikkhasadisaṃ garahitabbadosavimuttaṃ ko taṃ puggalaṃ nindituṃ arahati. Brahmunāpi pasaṃsitoti mahābrahmunāpi esa puggalo pasaṃsitoyevāti. Desanāpariyosāne cattālīsa bhikkhusahassāni arahatte patiṭṭhahiṃsu.
-
Dhammapadasuttavaṇṇanā
-
Navame dhammapadānīti dhammakoṭṭhāsā. Anabhijjhātiādīsu abhijjhāpaṭikkhepena anabhijjhā, byāpādapaṭikkhepena abyāpādo, micchāsatipaṭikkhepena sammāsati, micchāsamādhipaṭikkhepena sammāsamādhi veditabbo.
Anabhijjhālūti nittaṇho hutvā. Abyāpannena cetasāti sabbakālaṃ pakatibhāvaṃ avijahantena cittena. Sato ekaggacittassāti satiyā samannāgato ārammaṇe ekaggacitto assa. Ajjhattaṃ susamāhitoti niyakajjhatte suṭṭhu ṭhapitacitto imasmiṃ suttepi gāthāyapi vaṭṭavivaṭṭaṃ kathitaṃ.
-
Paribbājakasuttavaṇṇanā
-
Dasame abhiññātāti ñātā pākaṭā. Annabhārotiādīni tesaṃ nāmāni. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. Sā hi idha paṭisallānanti adhippetā. Paccakkhāyāti paṭikkhipitvā. Abhijjhālunti sataṇhaṃ. Kāmesutibbasārāganti vatthukāmesu bahalarāgaṃ. Tamahaṃ tattha evaṃ vadeyyanti taṃ ahaṃ tasmiṃ kāraṇe evaṃ vadeyyaṃ. Paṭikkositabbaṃ maññeyyāti paṭikkositabbāni paṭibāhitabbani vā maññeyya. Sahadhammikāti sakāraṇā. Vādānupātāti dhammikavāde ghaṭṭayamānā adhammikavādānupātā, vādappavattiyoti attho. Gārayhā ṭhānāti garahitabbayuttakā paccayā. Āgacchantīti upagacchanti.
Ukkalāti ukkalajanapadavāsino. Vassabhaññāti vasso ca bhañño cāti dve janā. Ahetukavādāti 『『natthi hetu natthi paccayo sattānaṃ visuddhiyā』』tievamādivādino. Akiriyavādāti 『『karoto na karīyati pāpa』』nti evaṃ kiriyapaṭikkhepavādino. Natthikavādāti 『『natthi dinna』』ntiādivādino. Te imesu tīsupi dassanesu okkantaniyāmā ahesuṃ. Kathaṃ pana tesu niyāmo hotīti? Yo hi evarūpaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhānesu nisinno sajjhāyati vīmaṃsati, tassa 『『natthi hetu natthi paccayo karoto na karīyati pāpaṃ…pe… natthi dinnaṃ…pe… kāyassa bhedā ucchijjatī』』ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu, sattame buddhānampi atekiccho anivatti ariṭṭhakaṇṭakasadiso hoti . Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi. Niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇuko nāmesa satto pathavigopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi. Vassabhaññāpi edisā ahesuṃ. Nindābyārosanaupārambhabhayāti attano nindabhayena ghaṭṭanabhayena upavādabhayena cāti attho. Abhijjhāvinaye sikkhanti abhijjhāvinayo vuccati arahattaṃ, arahatte sikkhamāno appamatto nāma vuccatīti suttante vaṭṭaviṭṭaṃ kathetvā gāthāya phalasamāpatti kathitāti.
Uruvelavaggo tatiyo.
-
Cakkavaggo
-
Cakkasuttavaṇṇanā
-
Catutthassa paṭhame cakkānīti sampattiyo. Catucakkaṃ vattatīti cattāri sampatticakkāni vattanti ghaṭiyantiyevāti attho. Patirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese vāso. Sappurisāvassayoti buddhādīnaṃ sappurisānaṃ avassayanaṃ sevanaṃ bhajanaṃ, na rājānaṃ. Attasammāpaṇidhīti attano sammā ṭhapanaṃ, sace pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idameva cettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ patirūpadese upaneti, sappurise bhajāpeti, so eva ca puggalo attānaṃ sammā ṭhapeti. Puññakatoti katapuñño. Sukhañcetaṃdhivattatīti sukhañca etaṃ puggalaṃ adhivattati, avattharatīti attho.
-
Saṅgahasuttavaṇṇanā
-
Dutiye saṅgahavatthūnīti saṅgaṇhanakāraṇāni. Dānañcātiādīsu ekacco hi dāneneva saṅgaṇhitabbo hoti, tassa dānameva dātabbaṃ. Peyyavajjanti piyavacanaṃ. Ekacco hi 『『ayaṃ dātabbaṃ nāma deti, ekekena pana vacanena sabbaṃ makkhetvā nāseti, kiṃ tassa dāna』』nti vattā hoti. Ekacco 『『ayaṃ kiñcāpi dānaṃ na deti, kathento pana telena viya makkheti. Esa detu vā mā vā, vacanamevassa sahassaṃ agghatī』』ti vattā hoti. Evarūpo puggalo dānaṃ na paccāsīsati, piyavacanameva paccāsīsati. Tassa piyavacanameva vattabbaṃ. Atthacariyāti atthavaḍḍhanakathā. Ekacco hi neva dānaṃ, na piyavacanaṃ paccāsīsati, attano hitakathaṃ vaḍḍhikathameva paccāsīsati. Evarūpassa puggalassa 『『idaṃ te kātabbaṃ, idaṃ na kātabbaṃ, evarūpo puggalo sevitabbo, evarūpo na sevitabbo』』ti evaṃ atthacariyakathāva kathetabbā. Samānattatāti samānasukhadukkhabhāvo. Ekacco hi dānādīsu ekampi na paccāsīsati , ekāsane nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsīsati. So sace gahaṭṭhassa jātiyā pabbajitassa sīlena sadiso hoti, tassāyaṃ samānattatā kātabbā. Tattha tattha yathārahanti tesu tesu dhammesu yathānucchavikaṃ samānattatāti attho. Rathassāṇīva yāyatoti yathā rathassa gacchato āṇi saṅgaho nāma hoti, sā rathaṃ saṅgaṇhāti, evamime saṅgahā lokaṃ saṅgaṇhanti. Na mātā puttakāraṇāti yadi mātā ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya. Saṅgahāeteti upayogavacane paccattaṃ. Saṅgahe eteti vā pāṭho. Samavekkhantīti sammā pekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā ca bhavanti.
-
Sīhasuttavaṇṇanā
-
Tatiye sīhoti cattāro sīhā – tiṇasīho, kāḷasīho, paṇḍusīho, kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvisadiso tiṇabhakkho ca hoti. Kāḷasīho kāḷagāvisadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso maṃsabhakkho. Kesarasīho lākhāparikammakateneva mukhena agganaṅguṭṭhena catūhi ca pādapariyantehi samannāgato, matthakatopissa paṭṭhāya lākhātūlikāya katā viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā ṭhitā. Khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti, avasesaṭṭhānaṃ parisuddhasālipiṇḍasaṅkhacuṇṇapiṇḍavaṇṇaṃ hoti. Imesu catūsu sīhesu ayaṃ kesarasīho idha adhippeto.
Migarājāti sabbamigagaṇassa rājā. Āsayāti vasanaṭṭhānato, suvaṇṇaguhato vā rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya, uccārapassāvapīḷito vā tesaṃ vissajjanatthāya, jighacchāpīḷito vā gocaratthāya, sambhavapīḷito vā assaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhamanto adhippeto.
Vijambhatīti suvaṇṇatale vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggaṃ rajaṃ vidhunanto vijambhati. Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati, javato panassa sarīraṃ andhakāre paribbhamantaṃ alātaṃ viya khāyati.
Anuviloketīti kasmā anuviloketi? Parānuddayatāya. Tasmiṃ kira sīhanādaṃ nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā papātepi āvāṭepi patanti, tesaṃ anuddayāya anuviloketi. Kiṃ panassa luddassa paramaṃsakhādino anuddayā nāma atthīti? Āma atthi. Tathā hi 『『kiṃ me bahūhi ghātitehī』』ti attano gocaratthāyāpi khuddake pāṇe na gaṇhāti. Evaṃ anuddayaṃ karoti, vuttampi cetaṃ – 『『māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesi』』nti (a. ni. 10.21).
Sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati. Evañca panassa vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanapadesaṃ ekaninnādaṃ karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dvipadacatuppadagaṇā yathāṭhāne ṭhātuṃ na sakkonti. Gocarāya pakkamatīti āhāratthāya gacchati. Kathaṃ? So hi vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā uppatanto usabhamattaṃ ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhaṭṭhānāni uppatati, same ṭhāne ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati, thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto vāmato vā dakkhiṇato vā uddhaṃ vā usabhamattaṃ apakkamati. Tatiyaṃ pana sīhanādaṃ naditvā teneva saddhiṃ tiyojane ṭhāne paññāyati, tiyojanaṃ gantvā nivattitvā ṭhito attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamati.
Yebhuyyenāti pāyena. Bhayaṃ santāsaṃ saṃveganti sabbaṃ cittutrāsasseva nāmaṃ. Sīhassa hi saddaṃ sutvā bahū bhāyanti, appakā na bhāyanti. Ke pana teti? Samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo khīṇāsavoti. Kasmā panete na bhāyantīti? Samasīho tāva 『『jātigottakulasūrabhāvehi samānosmī』』ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na bhāyanti, khīṇāsavo sakkāyadiṭṭhiyā pahīnattā na bhāyati.
Bilāsayāti bile sayantā bilavāsino ahinakulagodhādayo. Udakāsayāti udakavāsino macchakacchapādayo. Vanāsayāti vanavāsino hatthiassagokaṇṇamigādayo. Pavisantīti 『『idāni āgantvā gaṇhissatī』』ti maggaṃ oloketvā pavisanti. Daḷhehīti thirehi. Varattehīti cammarajjūhi. Mahiddhikotiādīsu vijambhanabhūmiyaṃ ṭhatvā dakkhiṇapassādīhi usabhamattaṃ, ujuṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā, sesamigānaṃ adhipatibhāvena mahesakkhatā, samantā tiyojanaṭṭhāne saddaṃ sutvā palāyantānaṃ vasena mahānubhāvatā veditabbā.
Evameva khoti bhagavā tesu tesu suttantesu tathā tathā attānaṃ kathesi. 『『Sīhoti kho, bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā』』ti (a. ni. 5.99; 10.21) imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. 『『Bhisakko sallakattoti kho, sunakkhatta, tathāgatassetaṃ adhivacana』』nti (ma. ni. 3.65) imasmiṃ vejjasadisaṃ, 『『brāhmaṇoti kho, bhikkhave, tathāgatassetaṃ adhivacana』』nti (a. ni. 8.85) imasmiṃ brāhmaṇasadisaṃ, 『『puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacana』』nti (saṃ. ni. 3.84) imasmiṃ maggadesakapurisasadisaṃ, 『『rājāhamasmi, selā』』ti (su. ni. 559; ma. ni. 2.399) imasmiṃ rājasadisaṃ. Imasmiṃ pana sutte sīhasadisameva katvā attānaṃ kathento evamāha.
Tatrāyaṃ sadisatā – sīhassa kañcanaguhādīsu vasanakālo viya hi tathāgatassa dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassilokadhātuṃ kampetvā vuddhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu nivāsakālo daṭṭhabbo. Sīhassa kañcanaguhādito nikkhantakālo viya tathāgatassa ekūnatiṃsasaṃvacchare vivaṭena dvārena kaṇḍakaṃ āruyha channasahāyassa nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni kāsāyāni paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva rañño paṭiññādānakālo.
Sīhassa vijambhanakālo viya tathāgatassa dinnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo veditabbo. Sīhassa sarīravidhunanaṃ viya sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ attharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaññeva mārabalaṃ vidhametvā tīsu yāmesu tisso vijjā visodhetvā anulomappaṭilomaṃ paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutaññāṇe paṭividdhe tadanubhāvena dasasahassilokadhātukampanaṃ veditabbaṃ.
Sīhassa catudisāvilokanaṃ viya paṭividdhasabbaññutaññāṇassa sattasattāhaṃ bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase 『『sve āsāḷhipuṇṇamā bhavissatī』』ti paccūsasamaye 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyya』』nti āḷārudakānaṃ kālakatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano pattacīvaraṃ ādāya 『『pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī』』ti pacchābhatte ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo.
Sīhassa sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena devagaṇena parivutassa 『『dveme, bhikkhave, antā pabbajitena na sevitabbā』』tiādinā nayena dhammacakkappavattanakālo veditabbo. Imasmiṃ ca pana pade desiyamāne tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassilokadhātuṃ paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsāpajjanakālo viya tathāgatassa tīṇi lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi vibhajitvā dhammaṃ kathentassa dīghāyukānaṃ devānaṃ ñāṇasantāsassa uppattikālo veditabbo.
Aparo nayo – sīho viya sabbaññutaṃ patto tathāgato, āsayabhūtāya kanakaguhāya nikkhamanaṃ viya gandhakuṭito nikkhamanakālo, vijambhanaṃ viya dhammasabhaṃ upasaṅkamanakālo, disāvilokanaṃ viya parisāvilokanaṃ, sīhanādanadanaṃ viya dhammadesanākālo, gocarāya pakkamanaṃ viya paravādanimmaddanatthāya gamanaṃ.
Aparo nayo – sīho viya tathāgato, himavantanissitāya kañcanaguhāya nikkhamanaṃ viya ārammaṇavasena nibbānanissitāya phalasamāpattiyā vuṭṭhānaṃ, vijambhanaṃ viya paccavekkhaṇañāṇaṃ, disāvilokanaṃ viya veneyyasattavilokanaṃ, sīhanādo viya sampattaparisāya dhammadesanā, gocarāya pakkamanaṃ viya asampattānaṃ veneyyasattānaṃ santikūpasaṅkamanaṃ veditabbaṃ.
Yadāti yasmiṃ kāle. Tathāgatoti heṭṭhā vuttehi aṭṭhahi kāraṇehi tathāgato. Loketi sattaloke. Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā vā uppajjati nāma, arahattaphale pana patte uppanno nāma. Arahaṃ sammāsambuddhotiādīni visuddhimagge (visuddhi. 1.124 ādayo) buddhānussatiniddese vitthāritāni.
Iti sakkāyoti ayaṃ sakkāyo, ettako sakkāyo, na ito bhiyyo sakkāyo atthīti. Ettāvatā sabhāvato sarasato pariyantato paricchedato parivaṭumato sabbepi pañcupādānakkhandhā dassitā honti. Iti sakkāyasamudayoti ayaṃ sakkāyassa samudayo nāma. Ettāvatā 『『āhārasamudayā rūpasamudayo』』tiādi sabbaṃ dassitaṃ hoti. Iti sakkāyassa atthaṅgamoti ayaṃ sakkāyassa atthaṅgamo. Imināpi 『『āhāranirodhā rūpanirodho』』tiādi sabbaṃ dassitaṃ hoti.
Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti pañcasu khandhesu paṇṇāsalakkhaṇappaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti idha ke ṭhapeti? Ariyasāvake deve. Tesaṃ hi khīṇāsavattā cittutrāsabhayampi na uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi. Itarāsaṃ pana devatānaṃ 『『tāso heso, bhikkhave, anicca』』nti manasikarontānaṃ cittutrāsabhayampi, balavavipassanākāle ñāṇabhayampi uppajjati. Bhoti dhammālapanamattametaṃ. Sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente ñāṇabhayaṃ nāma okkamati.
Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi. Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni soḷasahākārehi saṭṭhiyā ca nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampetaṃ dasabalassa ure jātañāṇameva. Tesu dhammadesanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasabrahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ na uppajjati, tāva pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ. Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampannā. Tādinoti lābhālābhādīhi ekasadisassa.
-
Pasādasuttavaṇṇanā
-
Catutthe aggesu pasādā, aggā vā pasādāti aggappasādā. Yāvatāti yattakā. Apadāti nippadā ahimacchādayo. Dvipadāti manussapakkhiādayo. Catuppadāti hatthiassādayo. Bahuppadāti satapadiādayo. Nevasaññināsaññinoti bhavagge nibbattasattā. Aggamakkhāyatīti guṇehi aggo uttamo seṭṭhoti akkhāyati. Asaṅkhatāti nibbānameva gahetvā vuttaṃ. Virāgotiādīni nibbānasseva nāmāni. Tañhi āgamma sabbakilesā virajjanti, sabbe rāgamadādayo madā nimmadā honti, abhāvaṃ gacchanti, sabbā pipāsā vinayaṃ upenti, sabbe ālayā samugghātaṃ gacchanti, vaṭṭāni upacchijjanti, taṇhā khīyanti, vaṭṭadukkhā nirujjhanti, sabbe pariḷāhā nibbāyanti. Tasmā etāni nāmāni labhati. Sesamettha uttānatthamevāti.
-
Vassakārasuttavaṇṇanā
-
Pañcame anussaritāti anugantvā saritā, aparāparaṃ sarituṃ samatthoti attho. Dakkhoti cheko. Tatrupāyāyāti 『『imasmiṃ kāle imaṃ nāma kattabba』』nti evaṃ tattha tattha upāyabhūtāya paññāya samannāgato. Anumoditabbanti abhinanditabbaṃ. Paṭikkositabbanti paṭikkhipitabbaṃ. Neva kho tyāhanti neva kho te ahaṃ. Kasmā panetaṃ bhagavā nābhinandati, nappaṭikkhipatīti? Lokiyattā nābhinandati , lokiyaṃ atthaṃ gahetvā ṭhitattā nappaṭikkosati. Bahussa janatāti bahu assa janatā. Idañca karaṇatthe sāmivacanaṃ veditabbaṃ. Ariye ñāyeti sahavipassanake magge. Kalyāṇadhammatā kusaladhammatātipi tasseva nāmāni. Yaṃ vitakkanti nekkhammavitakkādīsu aññataraṃ. Na taṃ vitakkaṃ vitakketīti kāmavitakkādīsu ekampi na vitakketi. Itaraṃ tasseva vevacanaṃ. Vitakkapatheti ettha vitakkoyeva vitakkapatho. Ahañhi brāhmaṇātiādīsu paṭhamanayena khīṇāsavassa sīlañceva bāhusaccañca kathitaṃ, dutiyatatiyehi khīṇāsavassa kiriyavitakkāni ceva kiriyajjhānāni ca, catutthena khīṇāsavabhāvo kathitoti veditabbo.
Maccupāsappamocananti maccupāsā pamocanakaṃ maggaṃ. Ñāyaṃ dhammanti sahavipassanakaṃ maggaṃ. Disvā ca sutvā cāti ñāṇeneva passitvā ca suṇitvā ca. Sesamettha uttānameva.
-
Doṇasuttavaṇṇanā
-
Chaṭṭhe antarā ca ukkaṭṭhaṃ antarā ca setabyanti ettha ukkaṭṭhāti ukkāhi dhārīyamānāhi māpitattā evaṃladdhavohāraṃ nagaraṃ. Setabyanti atīte kassapasammāsambuddhassa jātanagaraṃ. Antarāsaddo pana kāraṇakhaṇacittavemajjhavivarādīsu vattati. 『『Tadantaraṃ ko jāneyya aññatra tathāgatā』』ti (a. ni. 6.44; 10.75) ca, 『『janā saṅgamma mantenti, mañca tañca kimantara』』nti ca ādīsu (saṃ. ni. 1.228) kāraṇe. 『『Addasā maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī』』tiādīsu (ma. ni. 2.149) khaṇe. 『『Yassantarato na santi kopā』』tiādīsu (udā. 20) citte. 『『Antarāvosānamāpādī』』tiādīsu vemajjhe. 『『Apicāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī』』tiādīsu (pārā. 231) vivare. Svāyamidha vivare vattati. Tasmā ukkaṭṭhāya ca setabyassa ca vivareti evamettha attho daṭṭhabbo. Antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā 『『antarā gāmañca nadiñca yātī』』ti evaṃ ekameva antarāsaddaṃ payuñjanti, so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā eva vutto.
Addhānamaggappaṭipanno hotīti addhānasaṅkhātaṃ maggaṃ paṭipanno hoti, dīghamagganti attho. Kasmā paṭipannoti? Taṃ divasaṃ kira bhagavā idaṃ addasa 『『mayi taṃ maggaṃ paṭipanne doṇo brāhmaṇo mama padacetiyāni passitvā padānupadiko hutvā mama nisinnaṭṭhānaṃ āgantvā pañhaṃ pucchissati. Athassāhaṃ ekaṃ saccadhammaṃ desessāmi . Brāhmaṇo tīṇi sāmaññaphalāni paṭivijjhitvā dvādasapadasahassaparimāṇaṃ doṇagajjitaṃ nāma vaṇṇaṃ vatvā mayi parinibbute sakalajambudīpe uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājessatī』』ti. Iminā kāraṇena paṭipanno. Doṇopi sudaṃ brāhmaṇoti doṇo brāhmaṇopi tayo vede paguṇe katvā pañcasate māṇavake sippaṃ vācento taṃdivasaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ katvā satagghanakaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsavaragataṃ katvā āmuttayaññasutto rattavaṭṭikā upāhanā ārohitvā pañcasatamāṇavakaparivāro tameva maggaṃ paṭipajji. Taṃ sandhāyetaṃ vuttaṃ.
Pādesūti pādehi akkantaṭṭhānesu. Cakkānīti lakkhaṇacakkāni. Kiṃ pana bhagavato gacchantassa akkantaṭṭhāne padaṃ paññāyatīti? Na paññāyati . Kasmā? Sukhumattā mahābalattā mahājanānuggahena ca. Buddhānañhi sukhumacchavitāya akkantaṭṭhānaṃ tūlapicuno patiṭṭhitaṭṭhānaṃ viya hoti, padavaḷañjo na paññāyati. Yathā ca balavato vātajavasindhavassa paduminipattepi akkantamattameva hoti, evaṃ mahābalatāya tathāgatena akkantaṭṭhānaṃ akkantamattameva hoti, na tattha padavaḷañjo paññāyati. Buddhānañca anupadaṃ mahājanakāyo gacchati, tassa satthu padavaḷañjaṃ disvā maddituṃ avisahantassa gamanavicchedo bhaveyya. Tasmā akkantaakkantaṭṭhāne yopi padavaḷañjo bhaveyya, so antaradhāyateva. Doṇo pana brāhmaṇo tathāgatassa adhiṭṭhānavasena passi. Bhagavā hi yassa padacetiyaṃ dassetukāmo hoti, taṃ ārabbha 『『asuko nāma passatū』』ti adhiṭṭhāti. Tasmā māgaṇḍiyabrāhmaṇo viya ayampi brāhmaṇo tathāgatassa adhiṭṭhānavasena addasa.
Pāsādikanti pasādajanakaṃ. Itaraṃ tasseva vevacanaṃ. Uttamadamathasamathamanuppattanti ettha uttamadamatho nāma arahattamaggo, uttamasamatho nāma arahattamaggasamādhi, tadubhayaṃ pattanti attho . Dantanti nibbisevanaṃ. Guttanti gopitaṃ. Saṃyatindriyanti rakkhitindriyaṃ. Nāganti chandādīhi agacchanato, pahīnakilese puna anāgacchanato, āguṃ akaraṇato, balavantaṭṭhenāti catūhi kāraṇehi nāgaṃ.
Devo no bhavaṃ bhavissatīti ettha 『『devo no bhava』』nti ettāvatāpi pucchā niṭṭhitā bhaveyya, ayaṃ pana brāhmaṇo 『『anāgate mahesakkho eko devarājā bhavissatī』』ti anāgatavasena pucchāsabhāgeneva kathento evamāha. Bhagavāpissa pucchāsabhāgeneva kathento na kho ahaṃ, brāhmaṇa, devo bhavissāmīti āha. Esa nayo sabbattha. Āsavānanti kāmāsavādīnaṃ catunnaṃ. Pahīnāti bodhipallaṅke sabbaññutaññāṇādhigameneva pahīnā. Anupalitto lokenāti taṇhādiṭṭhilepānaṃ pahīnattā saṅkhāralokena anupalitto. Buddhoti catunnaṃ saccānaṃ buddhattā buddho iti maṃ dhārehi.
Yenāti yena āsavena. Devūpapatyassāti devūpapatti assa mayhaṃ bhaveyya. Vihaṅgamoti ākāsacaro gandhabbakāyikadevo. Viddhastāti vidhamitā. Vinaḷīkatāti vigatanaḷā vigatabandhanā katā. Vaggūti sundaraṃ. Toyena nupalippatīti udakato ratanamattaṃ accuggamma ṭhitaṃ saraṃ sobhayamānaṃ bhamaragaṇaṃ hāsayamānaṃ toyena na lippati. Tasmā buddhosmi brāhmaṇāti desanāpariyosāne tīṇi maggaphalāni pāpuṇitvā dvādasahi padasahassehi doṇagajjitaṃ nāma vaṇṇaṃ kathesi, tathāgate ca parinibbute jambudīpatale uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājesīti.
-
Aparihāniyasuttavaṇṇanā
-
Sattame nibbānasseva santiketi nibbānasantikeyeva carati. Sīle patiṭṭhitoti pātimokkhasīle patiṭṭhito. Evaṃvihārīti evaṃ viharanto. Ātāpīti ātāpena vīriyena samannāgato. Yogakkhemassāti catūhi yogehi khemassa nibbānassa. Pamāde bhayadassivāti pamādaṃ bhayato passanto.
-
Patilīnasuttavaṇṇanā
-
Aṭṭhame panuṇṇapaccekasaccoti 『『idameva dassanaṃ saccaṃ, idameva sacca』』nti evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni panuṇṇāni nīhaṭāni pahīnāni assāti panuṇṇapaccekasacco. Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti vissaṭṭhā, sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, sammā vissaṭṭhasabbaesanoti attho. Patilīnoti nilīno ekībhāvaṃ upagato. Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti pabbajjūpagatā, brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti suṭṭhu nīhaṭāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni. Sabbānevetāni gahitagahaṇassa vissaṭṭhabhāvavevacanāni.
Kāmesanā pahīnā hotīti anāgāmimaggena pahīnā. Bhavesanā pana arahattamaggena pahīyati. 『『Brahmacariyaṃ esissāmi gavesissāmī』』ti evaṃ pavattajjhāsayasaṅkhātā brahmacariyesanāpi arahattamaggeneva paṭippassaddhiṃ vūpasamaṃ gacchati. Diṭṭhibrahmacariyesanā pana sotāpattimaggeneva paṭippasambhatīti veditabbā. Evaṃ kho, bhikkhaveti evaṃ catutthajjhānena passaddhakāyasaṅkhāro vūpasantaassāsapassāso nāma hoti. Asmimānoti asmīti uppajjanako navavidhamāno.
Gāthāsu kāmesanā bhavesanāti etā dve esanā, brahmacariyesanā sahāti tāhiyeva saha brahmacariyesanāti tissopi etā. Idha ṭhatvā esanā paṭinissaṭṭhāti iminā padena saddhiṃ yojanā kātabbā. Iti saccaparāmāso, diṭṭhiṭṭhānā samussayāti 『『iti saccaṃ iti sacca』』nti gahaṇaparāmāso ca diṭṭhisaṅkhātāyeva diṭṭhiṭṭhānā ca ye samussitattā uggantvā ṭhitattā samussayāti vuccanti, te sabbepi. Idha ṭhatvā diṭṭhiṭṭhānā samūhatāti iminā padena saddhiṃ yojanā kātabbā. Kassa pana etā esanā paṭinissaṭṭhā, ete ca diṭṭhiṭṭhānā samūhatāti? Sabbarāgavirattassa taṇhākkhayavimuttino. Yo hi sabbarāgehipi viratto, taṇhākkhaye ca nibbāne pavattāya arahattaphalavimuttiyā samannāgato, etassa esanā paṭinissaṭṭhā, diṭṭhiṭṭhānā ca samūhatā . Sa ve santoti so evarūpo kilesasantatāya santo. Passaddhoti dvīhi kāyacittapassaddhīhi passaddho. Aparājitoti sabbakilese jinitvā ṭhitattā kenaci aparājito. Mānābhisamayāti mānassa pahānābhisamayena. Buddhoti cattāri saccāni bujjhitvā ṭhito. Iti imasmiṃ suttepi gāthāsupi khīṇāsavova kathitoti.
-
Ujjayasuttavaṇṇanā
-
Navame saṅghātaṃ āpajjantīti vadhaṃ maraṇaṃ āpajjanti. Niccadānanti salākabhattaṃ. Anukulayaññanti amhākaṃ pitūhi pitāmahehi dinnattā evaṃ kulānukulavasena yajitabbaṃ, dātabbanti attho. Assamedhantiādīsu assamettha medhantīti assamedho, dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho, catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso, divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa sabbayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyaṃ, ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Mahārambhāti mahākiccā mahākaraṇīyā. Apica pāṇātipātasamārambhassa mahantatāyapi mahārambhāyeva. Na te honti mahapphalāti ettha niravasesatthe sāvasesarūpanaṃ kataṃ. Tasmā iṭṭhaphalena nipphalāva hontīti attho. Idañca pāṇātipātasamārambhameva sandhāya vuttaṃ. Yaṃ pana tattha antarantarā dānaṃ diyyati, taṃ iminā samārambhena upahatattā mahapphalaṃ na hoti, mandaphalaṃ hotīti attho. Haññareti haññanti. Yajanti anukulaṃ sadāti ye aññe anukulaṃ yajanti, pubbapurisehi yiṭṭhattā pacchimapurisāpi yajantīti attho. Seyyo hotīti visesova hoti. Na pāpiyoti pāpaṃ kiñci na hoti.
-
Udāyisuttavaṇṇanā
-
Dasame abhisaṅkhatanti rāsikataṃ. Nirārambhanti pāṇasamārambharahitaṃ. Yaññanti deyyadhammaṃ. Tañhi yajitabbattā yaññanti vuccati. Kālenāti yuttappattakālena. Upasaṃyantīti upagacchanti. Kulaṃ gatinti vaṭṭakulañceva vaṭṭagatiñca atikkantā. Yaññassakovidāti catubhūmakayaññe kusalā. Yaññeti pakatidāne. Saddheti matakadāne. Habyaṃ katvāti hunitabbaṃ deyyadhammaṃ upakappetvā. Sukhette brahmacārisūti brahmacārisaṅkhāte sukhettamhīti attho. Suppattanti suṭṭhu pattaṃ. Dakkhiṇeyyesu yaṃ katanti yaṃ dakkhiṇāya anucchavikesu upakappitaṃ, taṃ suhutaṃ suyiṭṭhaṃ suppattanti attho. Saddhoti buddhadhammasaṅghaguṇānaṃ saddahanatāya saddho. Muttena cetasāti vissaṭṭhena cittena. Imināssa muttacāgaṃ dīpetīti.
Cakkavaggo catuttho.
-
Rohitassavaggo
-
Samādhibhāvanāsuttavaṇṇanā
-
Pañcamassa paṭhame ñāṇadassanappaṭilābhāyāti dibbacakkhuñāṇadassanassa paṭilābhāya. Divāsaññaṃ adhiṭṭhātīti divāti evaṃ saññaṃ adhiṭṭhāti. Yathā divā tathā rattinti yathā divā ālokasaññā manasi katā, tatheva taṃ rattimpi manasi karoti. Dutiyapadepi eseva nayo. Sappabhāsanti dibbacakkhuñāṇobhāsena sahobhāsaṃ. Kiñcāpi ālokasadisaṃ kataṃ, attho panettha na evaṃ sallakkhetabbo. Dibbacakkhuñāṇāloko hi idhādhippeto.
Viditāti pākaṭā hutvā. Kathaṃ pana vedanā viditā uppajjanti, viditā abbhatthaṃ gacchantīti? Idha bhikkhu vatthuṃ pariggaṇhāti, ārammaṇaṃ pariggaṇhāti. Tassa pariggahitavatthārammaṇatāya tā vedanā 『『evaṃ uppajjitvā evaṃ ṭhatvā evaṃ nirujjhantī』』ti viditā uppajjanti, viditā tiṭṭhanti, viditā abbhatthaṃ gacchanti nāma. Saññāvitakkesupi eseva nayo.
Udayabbayānupassīti udayañca vayañca passanto. Iti rūpanti evaṃ rūpaṃ ettakaṃ rūpaṃ na ito paraṃ rūpaṃ atthīti. Iti rūpassa samudayoti evaṃ rūpassa uppādo. Atthaṅgamoti pana bhedo adhippeto. Vedanādīsupi eseva nayo. Idañca pana metaṃ, bhikkhave, sandhāya bhāsitanti, bhikkhave, yaṃ mayā etaṃ puṇṇakapañhe 『『saṅkhāya lokasmi』』ntiādi bhāsitaṃ, taṃ idaṃ phalasamāpattiṃ sandhāya bhāsitanti attho.
Tattha saṅkhāyāti ñāṇena jānitvā. Lokasminti sattaloke. Paroparānīti uccāvacāni uttamādhamāni. Iñjitanti calitaṃ. Natthi kuhiñci loketi lokasmiṃ katthaci ekakkhandhepi ekāyatanepi ekadhātuyāpi ekārammaṇepi natthi. Santoti paccanīkakilesavūpasamena santo. Vidhūmoti kodhadhūmena vigatadhūmo. Evamettha suttante maggekaggatampi kathetvā gāthāya phalasamāpattiyeva kathitāti.
-
Pañhabyākaraṇasuttavaṇṇanā
-
Dutiye yo ca tesaṃ tattha tattha, jānāti anudhammatanti yo etesaṃ pañhānaṃ tasmiṃ tasmiṃ ṭhāne byākaraṇaṃ jānāti. Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhanti tathāvidhaṃ bhikkhuṃ tesu catūsu pañhesu kusaloti evaṃ vadanti. Durāsado duppasahoti parehi ghaṭṭetuṃ vā abhibhavituṃ vā na sakkā. Gambhīroti sattasīdantaramahāsamuddo viya gambhīro. Duppadhaṃsiyoti dummocāpayo, gahitaggahaṇaṃ vissajjāpetuṃ na sakkāti attho. Atthe anatthe cāti vaḍḍhiyañca avaḍḍhiyañca. Atthābhisamayāti atthasamāgamena. Dhīro paṇḍitoti pavuccatīti dhitisampanno puggalo 『『paṇḍito aya』』nti evaṃ pavuccati.
3-4. Kodhagarusuttadvayavaṇṇanā
43-44. Tatiye kodhagaru na saddhammagarūti kodhaṃ gāravena garuṃ katvā gaṇhāti, na saddhammaṃ, saddhammaṃ pana agāravena lāmakaṃ katvā gaṇhāti. Sesapadesupi eseva nayo.
Virūhantīti vaḍḍhanti, sañjātamūlāya vā saddhāya patiṭṭhahanti acalā bhavanti. Catutthe kodhagarutāti kodhamhi sagāravatā. Esa nayo sabbattha.
-
Rohitassasuttavaṇṇanā
-
Pañcame yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ daṭṭhabbaṃ pattabbanti attho. Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito . So pana 『『attano pañhena saddhiṃ satthu byākaraṇaṃ sametī』』ti saññāya sampahaṃsanto acchariyantiādimāha.
Daḷhadhammāti daḷhadhanu uttamappamāṇena dhanunā samannāgato. Dhanuggahoti dhanuācariyo. Sikkhitoti dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti usabhappamāṇepi vālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsanoti katasarakkhepo dassitasippo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so tālacchādiṃ atikkameyya, tāvatā kālena ekaṃ cakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti.
Puratthimā samuddā pacchimoti yathā puratthimā samuddā pacchimasamuddo dūre, evaṃ me dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiṃ atikkamati, puna dutiyapādaṃ pasāretvā paracakkavāḷamukhavaṭṭiṃ atikkamati. Icchāgatanti icchā eva. Aññatrevāti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte mukhaṃ dhovitvā kāle sampatte uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvā puna javati. Vassasatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāyeva kālaṅkatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti.
Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññimhi samanaketi sasaññe sacittake. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti 『『nāhaṃ, āvuso, imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana catumahābhūtike kāyasmiṃyeva paññapemī』』ti dasseti. Samitāvīti samitapāpo. Nāsīsatīti na pattheti. Chaṭṭhaṃ uttānatthamevāti.
-
Suvidūrasuttavaṇṇanā
-
Sattame suvidūravidūrānīti kenaci pariyāyena anāsannāni hutvā suvidūrāneva vidūrāni. Nabhañca, bhikkhave, pathavī cāti ākāsañca mahāpathavī ca. Tattha kiñcāpi pathavito ākāsaṃ nāma na dūre, dvaṅgulamattepi hoti. Aññamaññaṃ alagganaṭṭhena pana 『『suvidūravidūre』』ti vuttaṃ. Verocanoti sūriyo. Satañca, bhikkhave, dhammoti catusatipaṭṭhānādibhedo sattatiṃsabodhipakkhiyadhammo. Asatañca dhammoti dvāsaṭṭhidiṭṭhigatabhedo assaddhammo.
Pabhaṅkaroti ālokakaro. Abyāyiko hotīti avigacchanasabhāvo hoti. Sataṃ samāgamoti paṇḍitānaṃ mittasanthavavasena samāgamo. Yāvāpitiṭṭheyyāti yattakaṃ addhānaṃ tiṭṭheyya. Tatheva hotīti tādisova hoti, pakatiṃ na jahati. Khippaṃ hi vetīti sīghaṃ vigacchati.
-
Visākhasuttavaṇṇanā
-
Aṭṭhame pañcālaputtoti pañcālabrāhmaṇiyā putto. Poriyā vācāyāti paripuṇṇavācāya. Vissaṭṭhāyāti apalibuddhāya. Anelagalāyāti niddosāya ceva agaḷitāya ca apatitapadabyañjanāya. Pariyāpannāyāti vivaṭṭapariyāpannāya. Anissitāyāti vaṭṭaṃ anissitāya. Vivaṭṭanissitameva katvā katheti, vaṭṭanissitaṃ katvā na kathetīti ayamettha adhippāyo.
Nābhāsamānanti na akathentaṃ. Amataṃ padanti nibbānapadaṃ. Bhāsayeti obhāseyya. Jotayeti tasseva vevacanaṃ. Paggaṇhe isinaṃ dhajanti abbhuggataṭṭhena navalokuttaradhammo isīnaṃ dhajo nāma vuccati, tameva paggaṇheyya ukkhipeyya, uccaṃ katvā katheyyāti attho. Navalokuttaradhammadīpakaṃ subhāsitaṃ dhajo etesanti subhāsitadhajā. Isayoti buddhādayo ariyā. Dhammo hi isinaṃ dhajoti heṭṭhā vuttanayeneva lokuttaradhammo isīnaṃ dhajo nāmāti.
-
Vipallāsasuttavaṇṇanā
-
Navame saññāvipallāsāti saññāya vipallatthabhāvā, catasso viparītasaññāyoti attho. Sesapadadvayepi eseva nayo. Anicce, bhikkhave, niccanti saññāvipallāsoti anicce vatthusmiṃ 『『niccaṃ ida』』nti evaṃ gahetvā uppajjanakasaññā, saññāvipallāsoti attho. Iminā nayena sabbapadesu attho veditabbo.
Anattani ca attāti anattani 『『attā』』ti evaṃsaññinoti attho. Micchādiṭṭhihatāti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi hatā. Khittacittāti te saññādiṭṭhiyo viya uppajjamānena khittena cittena samannāgatā. Visaññinoti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Te yogayuttā mārassāti te mārassa yoge yuttā nāma honti. Ayogakkheminoti catūhi yogehi khemaṃ nibbānaṃ appattā. Sattāti puggalā. Buddhāti catusaccabuddhā. Imaṃ dhammanti catusaccadhammaṃ. Sacittaṃ paccaladdhāti sakaṃ cittaṃ paṭilabhitvā. Aniccato dakkhunti aniccabhāvena addasaṃsu. Asubhataddasunti asubhaṃ asubhatoyeva addasaṃsu. Sammādiṭṭhisamādānāti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ samatikkantā.
-
Upakkilesasuttavaṇṇanā
-
Dasame upakkilesāti virocituṃ adatvā upakkiliṭṭhabhāvakaraṇena upakkilesā. Mahikāti himaṃ. Dhūmo rajoti dhūmo ca rajo ca. Rāhūti purimā tayo asampattaupakkilesā, rāhu pana sampattaupakkilesavasena kathitoti veditabbo. Samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti guṇappatāpena na tapanti, guṇobhāsena na bhāsanti, guṇavirocanena na virocanti. Surāmerayapānā appaṭiviratāti pañcavidhāya surāya catubbidhassa merayassa ca pānato aviratā.
Avijjānivutāti avijjāya nivāritā pihitā. Piyarūpābhinandinoti piyarūpaṃ sātarūpaṃ abhinandamānā tussamānā. Sādiyantīti gaṇhanti. Aviddasūti andhabālā. Sanettikāti taṇhāyotteneva sayottā. Kaṭasinti attabhāvaṃ. Ghoranti kakkhaḷaṃ. Imasmiṃ suttepi gāthāsupi vaṭṭameva kathitanti.
Rohitassavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Puññābhisandavaggo
-
Paṭhamapuññābhisandasuttavaṇṇanā
-
Dutiyassa paṭhame puññābhisandāti puññassa abhisandā, puññappattiyoti attho. Kusalābhisandāti tasseva vevacanaṃ. Te panete sukhaṃ āharantīti sukhassāhārā. Suṭṭhu aggānaṃ rūpādīnaṃ dāyakāti sovaggikā. Sukho nesaṃ vipākoti sukhavipākā. Sagge upapatti saggo, saggāya saṃvattantīti saggasaṃvattanikā. Cīvaraṃ paribhuñjamānoti cīvaratthāya vatthaṃ labhitvā sūcisuttādīnaṃ abhāvena taṃ nikkhipantopi karontopi pārupantopi jiṇṇakāle paccattharaṇaṃ karontopi paccattharitumpi asakkuṇeyyaṃ bhūmattharaṇaṃ karontopi bhūmattharaṇassa ananucchavikaṃ phāletvā pādapuñchanaṃ karontopi 『『paribhuñjamāno』』tveva vuccati. Yadā pana 『『pādapuñchanampi na sakkā ida』』nti sammajjitvā chaḍḍitaṃ hoti, tadā paribhuñjamāno nāma na hoti. Appamāṇaṃ cetosamādhinti arahattaphalasamādhiṃ. Appamāṇo tassa puññābhisandoti iminā dāyakassa puññacetanāya appamāṇataṃ katheti. Tassa hi 『『khīṇāsavo me cīvaraṃ paribhuñjatī』』ti punappunaṃ anussaraṇavasena pavattā puññacetanā appamāṇā hoti. Taṃ sandhāyetaṃ vuttaṃ. Piṇḍapātādīsu pana yo piṇḍapātaṃ paribhuñjitvā sattāhampi teneva yāpeti, aññaṃ na paribhuñjati, so sattāhampi taṃyeva piṇḍapātaṃ paribhuñjamāno nāma hoti. Ekasmiṃ pana senāsane rattiṭṭhānadivāṭṭhānādīsu caṅkamantopi yāva taṃ senāsanaṃ pahāya aññaṃ na gaṇhāti, tāva paribhuñjamāno nāma hoti. Ekena pana bhesajjena byādhimhi vūpasante yāva aññaṃ bhesajjaṃ na paribhuñjati, tāvadeva paribhuñjamāno nāma hoti.
Bahubheravanti bahūhi bheravārammaṇehi samannāgataṃ. Ratanavarānanti sattannampi vararatanānaṃ. Ālayanti nivāsaṭṭhānaṃ. Puthū savantīti bahukā hutvā sandamānā. Sesamettha uttānameva.
-
Dutiyapuññābhisandasuttavaṇṇanā
-
Dutiye ariyakantehīti maggaphalasampayuttehi. Tāni hi ariyānaṃ kantāni honti piyāni manāpāni. Sesaṃ suttante tāva yaṃ vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.124 ādayo) vuttameva.
Gāthāsu pana saddhāti sotāpannassa saddhā adhippetā. Sīlampi sotāpannassa sīlameva. Ujubhūtañca dassananti kāyavaṅkādīnaṃ abhāvena khīṇāsavassa dassanaṃ ujubhūtadassanaṃ nāma. Āhūti kathayanti. Pasādanti buddhadhammasaṅghesu pasādaṃ. Dhammadassananti catusaccadhammadassanaṃ.
-
Paṭhamasaṃvāsasuttavaṇṇanā
-
Tatiye sambahulāpi kho gahapatī ca gahapatāniyo cāti bahukā gahapatayo ca gahapatāniyo ca āvāhavivāhakaraṇatthāya gacchantā tameva maggaṃ paṭipannā honti. Saṃvāsāti sahavāsā ekatovāsā. Chavo chavāyāti guṇamaraṇena matattā chavo guṇamaraṇeneva matāya chavāya saddhiṃ. Deviyā saddhinti guṇehi devibhūtāya saddhiṃ. Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayaṃ dassetvā santajjanena paribhāsako. Evaṃ sabbattha attho veditabbo.
Kadariyāti thaddhamaccharino. Jānipatayoti jayampatikā. Vadaññūti yācakānaṃ vacanassa atthaṃ jānanti. Saññatāti sīlasaṃyamena samannāgatā. Dhammajīvinoti dhamme ṭhatvā jīvikaṃ kappentīti dhammajīvino. Atthāsaṃ pacurā hontīti vaḍḍhisaṅkhātā atthā etesaṃ bahū honti. Phāsukaṃ upajāyatīti aññamaññaṃ phāsuvihāro jāyati. Kāmakāminoti kāme kāmayamānā.
-
Dutiyasaṃvāsasuttavaṇṇanā
-
Catutthe kammapathavasena desanā pavattitā. Sesaṃ tādisameva. Imesu pana dvīsupi suttesu agārikapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.
5-6. Samajīvīsuttadvayavaṇṇanā
55-56. Pañcame tenupasaṅkamīti kimatthaṃ upasaṅkami? Anuggaṇhanatthaṃ. Tathāgato hi taṃ raṭṭhaṃ pāpuṇanto imesaṃyeva dvinnaṃ saṅgaṇhanatthāya pāpuṇāti. Nakulapitā kira pañca jātisatāni tathāgatassa pitā ahosi, pañca jātisatāni mahāpitā, pañca jātisatāni cūḷapitā. Nakulamātāpi pañca jātisatāni tathāgatassa mātā ahosi, pañca jātisatāni mahāmātā, pañca jātisatāni cūḷamātā. Te satthu diṭṭhakālato paṭṭhāya puttasinehaṃ paṭilabhitvā 『『hantāta, hantātā』』ti vacchakaṃ disvā vacchagiddhinī gāvī viya viravamānā upasaṅkamitvā paṭhamadassaneneva sotāpannā jātā. Nivesane pañcasatānaṃ bhikkhūnaṃ āsanāni sadā paññattāneva honti. Iti bhagavā tesaṃ anuggaṇhanatthāya upasaṅkami. Aticaritāti atikkamitā. Abhisamparāyañcāti paraloke ca. Samasaddhāti saddhāya samā ekasadisā. Sīlādīsupi eseva nayo. Chaṭṭhaṃ kevalaṃ bhikkhūnaṃ desitaṃ. Sesamettha tādisameva.
-
Suppavāsāsuttavaṇṇanā
-
Sattame pajjanikanti tassa nigamassa nāmaṃ. Koliyānanti kolarājakulānaṃ. Āyuṃ kho pana datvāti āyudānaṃ datvā. Āyussa bhāginī hotīti āyubhāgapaṭilābhinī hoti, āyuṃ vā bhajanikā hoti, āyuppaṭilābhinīti attho. Sesapadesupi eseva nayo.
Rasasā upetanti rasena upetaṃ rasasampannaṃ. Ujjugatesūti kāyavaṅkādirahitattā ujukameva gatesu khīṇāsavesu. Caraṇūpapannesūti pañcadasahi caraṇadhammehi samannāgatesu. Mahaggatesūti mahattaṃ gatesu. Khīṇāsavānaññevetaṃ nāmaṃ. Puññena puññaṃ saṃsandamānāti puññena saddhiṃ puññaṃ ghaṭayamānā. Mahapphalā lokavidūna vaṇṇitāti evarūpā dānasaṅkhātā dakkhiṇā tividhalokaṃ viditaṃ katvā ṭhitattā lokavidūnaṃ buddhānaṃ vaṇṇitā, buddhehi pasatthāti attho. Yaññamanussarantāti yaññaṃ dānaṃ anussarantā. Vedajātāti tuṭṭhijātā.
-
Sudattasuttavaṇṇanā
-
Aṭṭhame saññatānanti kāyavācāhi saṃyatānaṃ. Paradattabhojinanti parehi dinnameva bhuñjitvā yāpentānaṃ. Kālenāti yuttappattakālena. Sakkacca dadātīti sahatthā sakkāraṃ katvā dadāti. Cattāri ṭhānāni anuppavecchatīti cattāri kāraṇāni anuppaveseti dadāti. Yasavā hotīti mahāparivāro hoti. Navamaṃ kevalaṃ bhikkhūnaṃ kathitaṃ. Sesamettha tādisameva.
-
Gihisāmīcisuttavaṇṇanā
-
Dasame gihisāmīcipaṭipadanti gihīnaṃ anucchavikaṃ paṭipattiṃ. Paccupaṭṭhito hotīti atiharitvā dātukāmatāya patiupaṭṭhito hoti upagato, bhikkhusaṅghassa cīvaraṃ detīti attho.
Upaṭṭhitāti upaṭṭhāyako. Tesaṃ divā ca ratto cāti ye evaṃ catūhi paccayehi upaṭṭhahanti, tesaṃ divā ca rattiñca pariccāgavasena ca anussaraṇavasena ca sadā puññaṃ pavaḍḍhati. Saggañca kamatiṭṭhānanti tādiso ca bhaddakaṃ kammaṃ katvā saggaṭṭhānaṃ upagacchati. Imesu catūsupi suttesu āgāriyapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.
Puññābhisandavaggo paṭhamo.
(7) 2. Pattakammavaggo
-
Pattakammasuttavaṇṇanā
-
Dutiyassa paṭhame aniṭṭhapaṭikkhepena iṭṭhā. Mane kamanti pavisantīti kantā. Manaṃ appāyanti pavaḍḍhentīti manāpā. Dullabhāti paramadullabhā. Bhogāti bhuñjitabbā rūpādayo visayā. Sahadhammenāti dhammeneva saddhiṃ uppajjantu, mā dhammūpaghātaṃ katvā adhammenāti. Athavā sahadhammenāti sakāraṇena, tena tena senāpatiseṭṭhiṭṭhānādikāraṇena saddhiṃyeva uppajjantūti attho. Yasoti parivārasampatti. Sahañātībhīti ñātakehi saddhiṃ. Saha upajjhāyehīti sukhadukkhesu upanijjhāyitabbattā upajjhāyasaṅkhātehi sandiṭṭhasambhattehi saddhiṃ.
Akiccaṃ karotīti akātabbaṃ karoti. Kiccaṃ aparādhetīti kattabbayuttakaṃ kiccaṃ akaronto taṃ aparādheti nāma. Dhaṃsatīti patati parihāyati. Abhijjhāvisamalobhanti abhijjhāsaṅkhātaṃ visamalobhaṃ. Pajahatīti nudati nīharati. Mahāpaññoti mahantapañño. Puthupaññoti puthulapañño. Āpātadasoti taṃ taṃ atthaṃ āpāteti tameva passati, sukhumampissa atthajātaṃ āpātaṃ āgacchatiyevāti attho.
Uṭṭhānavīriyādhigatehīti uṭṭhānasaṅkhātena vīriyena adhigatehi. Bāhābalaparicitehīti bāhābalena paricitehi vaḍḍhitehi. Sedāvakkhittehīti avakkhittasedehi, sedaṃ muñcitvā vāyāmena payogena samadhigatehīti attho. Dhammikehīti dhammayuttehi. Dhammaladdhehīti dasakusalakammapathadhamme akopetvā laddhehi. Pattakammānīti yuttakammāni anucchavikakammāni. Sukhetīti sukhitaṃ karoti. Pīṇetīti pīṇitaṃ balasampannaṃ karoti. Ṭhānagataṃ hotīti kāraṇagataṃ hoti. Kiṃ pana tanti? Catūsu pattakammesu ekaṃ bhogehi kattabbakammaṃ bhogajātameva ṭhānagataṃ. Pattagatanti yuttappattaṭṭhānagataṃ. Āyatanaso paribhuttanti kāraṇeneva paribhuttaṃ bhogajātaṃ hoti.
Pariyodhāyasaṃvattatīti pidahitvā vattati. Yathā aggiādīhi uppannāsu āpadāsu, evaṃ ādittagehanibbāpanādīnaṃ atthāya dhanapariccāgaṃ katvā tāsaṃ āpadānaṃ maggaṃ pidahati nivāreti. Sotthiṃ attānaṃ karotīti nirupaddavaṃ khemaṃ attānaṃ karoti. Ñātibalinti ñātakānaṃ baliṃ. Atithibalinti āgantukānaṃ baliṃ. Pubbapetabalinti paralokagatānaṃ ñātakānaṃ baliṃ. Rājabalinti rañño kattabbayuttakaṃ rājabaliṃ. Devatābalinti devatānaṃ kattabbabaliṃ. Sabbametaṃ tesaṃ tesaṃ yathānucchavikavasena dātabbadānassa adhivacanaṃ.
Khantisoracce niviṭṭhāti adhivāsanakkhantiyañca susīlatāya ca niviṭṭhā. Ekamattānaṃ damentīti ekaṃ attanova attabhāvaṃ indriyadamena damenti. Samentīti attano cittaṃ kilesavūpasamanena samenti. Parinibbāpentīti kilesaparinibbāneneva parinibbāpenti. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena uddhamaggamassāti uddhaggikā. Saggassa hitāti tatrupapattijananato sovaggikā. Nibbattanibbattaṭṭhāne sukhova vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ dasannaṃ visesānaṃ nibbattanato saggasaṃvattanikā, evarūpaṃ dakkhiṇaṃ patiṭṭhāpetīti attho.
Ariyadhamme ṭhitoti pañcasīladhamme patiṭṭhito. Pecca sagge pamodatīti paralokaṃ gantvā yattha sagge paṭisandhiṃ gaṇhāti, tattha modati. Sotāpannasakadāgāmino vā hontu anāgāmī vā, sabbesaṃ ayaṃ paṭipadā labbhatevāti.
-
Ānaṇyasuttavaṇṇanā
-
Dutiye adhigamanīyānīti pattabbāni. Kāmabhogināti vatthukāme ca kilesakāme ca paribhuñjantena. Atthisukhādīsu atthīti uppajjanakasukhaṃ atthisukhaṃ nāma. Bhoge paribhuñjantassa uppajjanakasukhaṃ bhogasukhaṃ nāma. Anaṇosmīti uppajjanakasukhaṃ ānaṇyasukhaṃ nāma. Niddoso anavajjosmīti uppajjanakasukhaṃ anavajjasukhaṃ nāma.
Bhuñjanti bhuñjamāno. Paññā vipassatīti paññāya vipassati. Ubho bhāgeti dve koṭṭhāse, heṭṭhimāni tīṇi ekaṃ koṭṭhāsaṃ, anavajjasukhaṃ ekaṃ koṭṭhāsanti evaṃ paññāya passamāno dve koṭṭhāse jānātīti attho. Anavajjasukhassetanti etaṃ tividhampi sukhaṃ anavajjasukhassa soḷasiṃ kalaṃ nāgghatīti.
-
Brahmasuttavaṇṇanā
-
Tatiyaṃ tikanipāte vaṇṇitameva. Sapubbadevatānīti padamattameva ettha visesoti. Catutthe sabbaṃ uttānatthameva.
-
Rūpasuttavaṇṇanā
-
Pañcame rūpe pamāṇaṃ gahetvā pasanno rūpappamāṇo nāma. Rūpappasannoti tasseva atthavacanaṃ. Ghose pamāṇaṃ gahetvā pasanno ghosappamāṇo nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā pasanno lūkhappamāṇo nāma. Dhamme pamāṇaṃ gahetvā pasanno dhammappamāṇo nāma. Itarāni tesaṃyeva atthavacanāni. Sabbasatte ca tayo koṭṭhāse katvā dve koṭṭhāsā rūpappamāṇā, eko na rūpappamāṇo. Pañca koṭṭhāse katvā cattāro koṭṭhāsā ghosappamāṇā, eko na ghosappamāṇo. Dasa koṭṭhāse katvā nava koṭṭhāsā lūkhappamāṇā, eko na lūkhappamāṇo. Satasahassaṃ koṭṭhāse katvā pana eko koṭṭhāsova dhammappamāṇo, sesā na dhammappamāṇāti veditabbā.
Rūpe pamāṇiṃsūti ye rūpaṃ disvā pasannā, te rūpe pamāṇiṃsu nāma, pasīdiṃsūti attho. Ghosena anvagūti ghosena anugatā, ghosappamāṇaṃ gahetvā pasannāti attho. Chandarāgavasūpetāti chandassa ca rāgassa ca vasaṃ upetā. Ajjhattañca na jānātīti niyakajjhatte tassa guṇaṃ na jānāti. Bahiddhā ca na passatīti bahiddhāpissa paṭipattiṃ na passati. Samantāvaraṇoti samantato āvārito, samantā vā āvaraṇamassāti samantāvaraṇo. Ghosena vuyhatīti ghosena niyati, na guṇena. Ajjhattañca na jānāti, bahiddhā ca vipassatīti niyakajjhatte guṇaṃ na jānāti, bahiddhā panassa paṭipattiṃ passati. Bahiddhā phaladassāvīti tassa parehi kataṃ bahiddhā sakkāraphalaṃ passanto. Vinīvaraṇadassāvīti vivaṭadassāvī. Na so ghosena vuyhatīti so ghosena na nīyati.
-
Sarāgasuttavaṇṇanā
-
Chaṭṭhe mohajaṃ cāpaviddasūti mohajaṃ cāpi aviddasū apaṇḍitā. Savighātanti sadukkhaṃ. Dukhudrayanti āyatiñca dukkhavaḍḍhidāyakaṃ. Acakkhukāti paññācakkhurahitā. Yathā dhammā tathā santāti yathā rāgādayo dhammā ṭhitā, tathā sabhāvāva hutvā. Na tassevanti maññareti mayaṃ evaṃsantā evaṃsabhāvāti tassa na maññare, na maññantīti attho. Imasmiṃ suttepi gāthāsupi vaṭṭameva kathitaṃ.
-
Ahirājasuttavaṇṇanā
-
Sattame imāni cattāri ahirājakulānīti idaṃ daṭṭhavisāneva sandhāya vuttaṃ. Ye hi keci daṭṭhavisā, sabbete imesaṃ catunnaṃ ahirājakulānaṃ abbhantaragatāva honti. Attaguttiyāti attano guttatthāya. Attarakkhāyāti attano rakkhaṇatthāya. Attaparittāyāti attano parittāṇatthāya. Parittaṃ nāma anujānāmīti attho.
Idāni yathā taṃ parittaṃ kātabbaṃ, taṃ dassento virūpakkhehi metiādimāha. Tattha virūpakkhehīti virūpakkhanāgakulehi. Sesesupi eseva nayo. Apādakehīti apādakasattehi. Sesesupi eseva nayo. Sabbe sattāti ito pubbe ettakena ṭhānena odissakamettaṃ kathetvā idāni anodissakamettaṃ kathetuṃ idamāraddhaṃ. Tattha sattā pāṇā bhūtāti sabbānetāni puggalavevacanāneva. Bhadrāni passantūti bhadrāni ārammaṇāni passantu. Mā kañci pāpamāgamāti kañci sattaṃ pāpakaṃ lāmakaṃ mā āgacchatu. Appamāṇo buddhoti ettha buddhoti buddhaguṇā veditabbā. Te hi appamāṇā nāma. Sesapadadvayepi eseva nayo. Pamāṇavantānīti guṇappamāṇena yuttāni. Uṇṇanābhīti lomasanābhiko makkaṭako. Sarabūti gharagolikā. Katā me rakkhā, katā me parittāti mayā ettakassa janassa rakkhā ca parittāṇañca kataṃ. Paṭikkamantu bhūtānīti sabbepi me kataparittāṇā sattā apagacchantu, mā maṃ viheṭhayiṃsūti attho.
-
Devadattasuttavaṇṇanā
-
Aṭṭhame acirapakkante devadatteti saṅghaṃ bhinditvā nacirapakkante. Parābhavāyāti avaḍḍhiyā vināsāya. Assatarīti vaḷavāya kucchismiṃ gadrabhassa jātā. Attavadhāya gabbhaṃ gaṇhātīti taṃ assena saddhiṃ sampayojenti, sā gabbhaṃ gaṇhitvā kāle sampatte vijāyituṃ nasakkontī pādehi bhūmiṃ paharantī tiṭṭhati. Athassā cattāro pāde catūsu khāṇūsu bandhitvā kucchiṃ phāletvā potakaṃ nīharanti. Sā tattheva marati. Tenetaṃ vuttaṃ.
-
Padhānasuttavaṇṇanā
-
Navame kilesānaṃ saṃvaratthāya pavesanadvāraṃ pidahanatthāya padhānaṃ saṃvarappadhānaṃ, pajahanatthāya padhānaṃ pahānappadhānaṃ, kusalānaṃ dhammānaṃ brūhanatthāya vaḍḍhanatthāya padhānaṃ bhāvanāppadhānaṃ, tesaṃyeva anurakkhaṇatthāya padhānaṃ anurakkhaṇāppadhānaṃ.
-
Adhammikasuttavaṇṇanā
-
Dasame adhammikā hontīti porāṇakarājūhi ṭhapitaṃ dasabhāgabaliñceva aparādhānurūpañca daṇḍaṃ aggahetvā atirekabalino ceva atirekadaṇḍassa ca gahaṇena adhammikā. Rājāyuttāti rañño janapadesu kiccasaṃvidhāyakā āyuttakapurisā. Brāhmaṇagahapatikāti antonagaravāsino brāhmaṇagahapatayo. Negamajānapadāti nigamavāsino ceva janapadavāsino ca. Visamanti visamā hutvā, asamayena vāyantīti attho. Visamāti na samā, atithaddhā vā atimudukā vāti attho. Apañjasāti maggato apagatā, ummaggagāmino hutvā vāyantīti attho. Devatā parikupitā bhavantīti vātesu hi visamesu apañjasesu vāyantesu rukkhā bhijjanti, vimānāni bhijjanti. Tasmā devatā parikupitā bhavanti, tā devassa sammā vassituṃ na denti. Tena vuttaṃ devo na sammā dhāraṃ anuppavecchatīti. Visamapākāni sassāni bhavantīti ekasmiṃ ṭhāne gabbhīni honti, ekasmiṃ sañjātakhīrāni, ekaṃ ṭhānaṃ paccatīti evaṃ visamaṃ pākāni sassāni bhavanti.
Samaṃnakkhattāni tārakarūpāni parivattantīti yathā kattikapuṇṇamā kattikanakkhattameva labhati, migasirapuṇṇamā migasiranakkhattamevāti evaṃ tasmiṃ tasmiṃ māse sā sā puṇṇamā taṃ taṃ nakkhattameva labhati, tathā sammā parivattanti. Samaṃ vātā vāyantīti avisamā hutvā samayasmiṃyeva vāyanti, cha māse uttarā vātā, cha māsedakkhiṇāti evaṃ tesaṃ tesaṃ janapadānaṃ anurūpe samaye vāyanti. Samāti samappavattino nātithaddhā nātimudū. Pañjasāti maggappaṭipannā, maggeneva vāyanti, no amaggenāti attho.
Jimhaṃgacchatīti kuṭilaṃ gacchati, atitthaṃ gaṇhāti. Nette jimhaṃ gate satīti nayatīti nettā. Tasmiṃ nette jimhaṃ gate kuṭilaṃ gantvā atitthaṃ gaṇhante itarāpi atitthameva gaṇhantīti attho. Netetipi pāṭho. Dukkhaṃ setīti dukkhaṃ sayati, dukkhitaṃ hotīti attho.
Pattakammavaggo dutiyo.
(8) 3. Apaṇṇakavaggo
-
Padhānasuttavaṇṇanā
-
Tatiyavaggassa paṭhame apaṇṇakappaṭipadanti aviraddhappaṭipadaṃ. Yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti arahattatthāya. Dutiyaṃ uttānameva.
-
Sappurisasuttavaṇṇanā
-
Tatiye avaṇṇoti aguṇo. Pātukarotīti katheti, pākaṭaṃ karoti. Pañhābhinītoti pañhatthāya abhinīto. Ahāpetvā alambitvāti aparihīnaṃ alambitaṃ katvā. Ettha ca asappuriso pāpicchatāya attano avaṇṇaṃ chādeti, sappuriso lajjitāya attano vaṇṇaṃ. Idāni yasmā asappuriso hirottapparahito saṃvāsena avajānāti, sappuriso pana hirottappasamannāgato saṃvāsenāpi nāvajānāti. Tasmā asappurisabhāvasādhakaṃ adhunāgatavadhukopammaṃ dassetuṃ seyyathāpi, bhikkhave, vadhukātiādimāha. Tattha vadhukāti suṇisā. Tibbanti bahalaṃ. Sesamettha uttānatthamevāti.
4-5. Aggasuttadvayavaṇṇanā
74-75. Catutthe sīlagganti aggappattaṃ uttamasīlaṃ. Eseva nayo sabbattha. Pañcame rūpagganti yaṃ rūpaṃ sammasitvā arahattaṃ pāpuṇāti, idaṃ rūpaggaṃ nāma. Sesesupi eseva nayo. Bhavagganti ettha pana yasmiṃ attabhāve ṭhito arahattaṃ pāpuṇāti, etaṃ bhavaggaṃ nāmāti.
-
Kusinārasuttavaṇṇanā
-
Chaṭṭhe upavattaneti pācīnagatāya sālapantiyā uttarena nivattitvā ṭhitāya vemajjhaṭṭhāne. Antarena yamakasālānanti dvinnaṃ sālarukkhānaṃ antare. Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā. 『『Buddho nu kho na buddho nu kho, dhammo nu kho na dhammo nu kho, saṅgho nu kho na saṅgho nu kho, maggo nu kho na maggo nu kho, paṭipadā nu kho na paṭipadā nu kho』』ti yassa saṃsayo uppajjeyya, taṃ vo vadāmi pucchatha, bhikkhaveti ayamettha saṅkhepattho. Satthugāravenapi na puccheyyāthāti 『『mayaṃ satthu santike pabbajimha, cattāro paccayāpi no satthu santakāva. Te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchime kāle kaṅkhaṃ kātu』』nti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi, bhikkhave, sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhussa sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ ekassa bhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavathāti dasseti. Evaṃ pasannoti evaṃ saddahāmi ahanti attho. Ñāṇamevāti nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃyeva ettha tathāgatassa, na saddhāmattanti attho. Imesañhi, ānandāti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimakoti yo guṇavasena pacchimako, ānandattheraṃyeva sandhāyāha.
-
Acinteyyasuttavaṇṇanā
-
Sattame acinteyyānīti cintetuṃ ayuttāni. Na cintetabbānīti acinteyyattāyeva na cintetabbāni. Yāni cintentoti yāni kāraṇāni cintento. Ummādassāti ummattakabhāvassa. Vighātassāti dukkhassa. Buddhavisayoti buddhānaṃ visayo, sabbaññutaññāṇādīnaṃ buddhaguṇānaṃ pavatti ca ānubhāvo ca. Jhānavisayoti abhiññājhānavisayo. Kammavipākoti diṭṭhadhammavedanīyādīnaṃ kammānaṃ vipāko. Lokacintāti 『『kena nu kho candimasūriyā katā, kena mahāpathavī, kena mahāsamuddo, kena sattā uppāditā, kena pabbatā, kena ambatālanāḷikerādayo』』ti evarūpā lokacintā.
-
Dakkhiṇasuttavaṇṇanā
-
Aṭṭhame dakkhiṇāvisuddhiyoti dānasaṅkhātāya dakkhiṇāya visujjhanakāraṇāni. Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammoti sucidhammo. Pāpadhammoti lāmakadhammo. Dāyakato visujjhatīti ettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā mahāpathaviṃ kampesi. Paṭiggāhakato visujjhatīti ettha kalyāṇīnadīmukhadvāravāsī kevaṭṭo kathetabbo. So kira dīghasumattherassa tikkhattuṃ piṇḍapātaṃ datvā maraṇamañce nipanno 『『ayyassa maṃ dīghasumattherassa dinnapiṇḍapāto uddharatī』』ti āha. Neva dāyakatoti ettha vaḍḍhamānavāsī luddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi. Tatiyavāre 『『amanusso dussīlo maṃ vilumpatī』』ti viravi. Ekassa sīlavato bhikkhuno datvā pāpitakāleyevassa pāpuṇi. Dāyakato ceva visujjhati paṭiggāhakato cāti ettha asadisadānaṃ kathetabbanti.
-
Vaṇijjasuttavaṇṇanā
-
Navame tādisā vāti taṃsadisāva taṃsarikkhakāva. Chedagāminī hotīti chedaṃ gacchati. Yaṃ patthitaṃ, taṃ sabbaṃ nassatīti attho. Na yathādhippāyā hotīti yathājjhāsayā na hoti. Parādhippāyā hotīti parajjhāsayā ajjhāsayato adhikataraphalā hoti. Samaṇaṃ vā brāhmaṇaṃ vāti ettha samitapāpabāhitapāpatāhi samaṇabrāhmaṇatā veditabbā. Vadatu, bhante, paccayenāti, bhante, catubbidhena cīvarādinā paccayena vadeyyāsīti evaṃ pavāreti nimanteti. Yena pavāretīti paricchinditvā yattakena pavāreti. Taṃ na detīti taṃ sabbasova na deti. Na yathādhippāyaṃ detīti yathā tassa ajjhāsayo, evaṃ dātuṃ na sakkoti, hāpetvā appakaṃ deti. Yathādhippāyaṃ detīti yattakaṃ so icchati, tattakameva deti. Parādhippāyaṃ detīti appakaṃ pavāretvā avattharitvā bahuṃ deti.
-
Kambojasuttavaṇṇanā
-
Dasame neva sabhāyaṃ nisīdatīti vinicchayakaraṇatthaṃ vinicchayasabhāyaṃ neva nisīdati . Na kammantaṃ payojetīti kasivaṇijjādimahākammantaṃ nappayojeti. Na kambojaṃ gacchatīti bhoge sambharaṇatthāya kambojaraṭṭhaṃ na gacchati. Desanāmattameva cetaṃ, yaṃ kiñci tiroraṭṭhaṃ na gacchatīti attho. Kodhanotiādīsu kodhanatāya kodhapariyuṭṭhito atthānatthaṃ na jānāti, issukitāya parasampattiṃ na sahati, maccharitāya dhanaṃ datvā kiccaṃ kātuṃ na sakkoti, nippaññatāya kiccaṃ saṃvidhātuṃ na sakkoti. Tasmā etāni sabhānisīdanādīni na karotīti.
Apaṇṇakavaggo tatiyo.
(9) 4. Macalavaggo
1-5. Pāṇātipātādisuttapañcakavaṇṇanā
81-85. Catutthassa paṭhamādīni uttānatthāneva. Pañcame 『『nīce kule paccājāto』』tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. 『『Aḍḍhe kule paccājāto』』tiādikena jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna sagguppattijotibhāvūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.
Venakuleti vilīvakārakule. Nesādakuleti migaluddakādīnaṃ kule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekacchikāṇo vā ubhayacchikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī . Padīpeyyassāti telakapallādino dīpaupakaraṇassa. Evaṃ kho, bhikkhaveti ettha eko puggalo bahiddhā ālokaṃ adisvā mātu kucchimhiyeva kālaṃ katvā apāyesu nibbattanto sakalampi kappaṃ saṃsarati. Sopi tamotamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nipphatti hotīti vuttaṃ.
Ettha ca 『『nīce kule』』tiādīhi āgamanavipatti ceva paccuppannapaccayavipatti ca dassitā. 『『Dalidde』』tiādīhi pavattapaccayavipatti, 『『kasiravuttike』』tiādīhi ājīvupāyavipatti, 『『dubbaṇṇo』』tiādīhi attabhāvavipatti, 『『bahvābādho』』tiādīhi dukkhakāraṇasamāyogo, 『『na lābhī』』tiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca, 『『kāyena duccarita』』ntiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo, 『『kāyassa bhedā』』tiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.
-
Oṇatoṇatasuttavaṇṇanā
-
Chaṭṭhe oṇatoṇatoti idāni nīcako āyatimpi nīcako bhavissati. Oṇatuṇṇatoti idāni nīco āyatiṃ ucco bhavissati. Uṇṇatoṇatoti idāni ucco āyatiṃ nīco bhavissati. Uṇṇatuṇṇatoti idāni ucco āyatimpi ucco bhavissati. Vitthāro pana nesaṃ purimasuttanayeneva veditabbo.
-
Puttasuttavaṇṇanā
-
Sattame samaṇamacaloti samaṇaacalo, makāro padasandhikaro, niccalasamaṇoti attho. Iminā sattavidhampi sekhaṃ dasseti. So hi sāsane mūlajātāya saddhāya patiṭṭhitattā acalo nāma. Samaṇapuṇḍarīkoti puṇḍarīkasadiso samaṇo. Puṇḍarīkaṃ nāma ūnasatapattaṃ saroruhaṃ. Iminā sukkhavipassakakhīṇāsavaṃ dasseti. So hi jhānābhiññānaṃ abhāvena aparipuṇṇaguṇattā samaṇapuṇḍarīko nāma hoti. Samaṇapadumoti padumasadiso samaṇo. Padumaṃ nāma paripuṇṇasatapattaṃ saroruhaṃ. Iminā ubhatobhāgavimuttaṃ khīṇāsavaṃ dasseti. So hi jhānābhiññānaṃ bhāvena paripuṇṇaguṇattā samaṇapadumo nāma hoti . Samaṇesu samaṇasukhumāloti sabbesupi etesu samaṇesu sukhumālasamaṇo muducittasarīro kāyikacetasikadukkharahito ekantasukhī. Etena attānañceva attasadise ca dasseti.
Evaṃ mātikaṃ nikkhipitvā idāni paṭipāṭiyā vibhajanto kathañca, bhikkhavetiādimāha. Tattha sekhoti sattavidhopi sekho. Pāṭipadoti paṭipannako. Anuttaraṃ yogakkhemaṃ patthayamāno viharatīti arahattaṃ patthayanto viharati. Muddhāvasittassāti muddhani avasittassa, katābhisekassāti attho. Ābhisekoti abhisekaṃ kātuṃ yutto. Anabhisittoti na tāva abhisitto. Macalappattoti rañño khattiyassa muddhāvasittassa puttabhāvena ceva puttesu jeṭṭhakabhāvena ca na tāva abhisittabhāvena ca abhisekappattiatthāya acalappatto niccalapatto. Makāro nipātamattaṃ. Kāyena phusitvāti nāmakāyena phusitvā.
Yācitova bahulaṃ cīvaraṃ paribhuñjatīti 『『idaṃ, bhante, paribhuñjathā』』ti evaṃ dāyakehi yācamāneheva upanītaṃ cīvaraṃ bahuṃ paribhuñjati, kiñcideva ayācitaṃ, bākulatthero viya. Piṇḍapātaṃ khadiravanamagge sīvalitthero viya. Senāsanaṃ aṭṭhakanāgarasutte (ma. ni. 2.17 ādayo; a. ni. 11.16 ādayo) ānandatthero viya. Gilānapaccayaṃ pilindavacchathero viya. Tyassāti te assa. Manāpenevāti manaṃ allīyanakena. Samudācarantīti kattabbakiccāni karonti pavattanti vā. Upahāraṃ upaharantīti kāyikacetasikaupahāraṃ upaharanti upanīyanti. Sannipātikānīti tiṇṇampi sannipātena nibbattāni. Utupariṇāmajānīti utupariṇāmato atisītaatiuṇhaututo jātāni. Visamaparihārajānīti accāsanaatiṭṭhānādikā visamaparihārato jātāni. Opakkamikānīti vadhabandhanādiupakkamena nibbattāni. Kammavipākajānīti vināpi imehi kāraṇehi kevalaṃ pubbe katakammavipākavaseneva jātāni. Catunnaṃ jhānānanti ettha khīṇāsavānampi buddhānampi kiriyajjhānāneva adhippetāni. Sesaṃ uttānatthamevāti.
-
Saṃyojanasuttavaṇṇanā
-
Aṭṭhame sāsane laddhappatiṭṭhattā sotāpannova samaṇamacaloti vutto, nātibahuguṇattā na bahupattaṃ viya saroruhaṃ sakadāgāmī samaṇapuṇḍarīkoti, tato bahutaraguṇattā satapattaṃ viya saroruhaṃ anāgāmī samaṇapadumoti, thaddhabhāvakarānaṃ kilesānaṃ sabbaso samucchinnattā mudubhāvappatto khīṇāsavo samaṇasukhumāloti.
-
Sammādiṭṭhisuttavaṇṇanā
-
Navame sammādiṭṭhikotiādīhi aṭṭhaṅgikamaggavasena paṭhamasutte viya satta sekhā gahitā. Dutiyavāre dasaṅgikamaggavasena vā arahattaphalañāṇaarahattaphalavimuttīhi saddhiṃ, aṭṭhaṅgikamaggavasena vā sukkhavipassakakhīṇāsavo kathito, tatiyavāre ubhatobhāgavimutto, catutthavāre tathāgato ca tathāgatasadisakhīṇāsavo cāti. Iti idaṃ suttaṃ paṭhamasutte kathitapuggalānaṃ vaseneva kathitaṃ, desanāmattameva panettha nānanti.
-
Khandhasuttavaṇṇanā
-
Dasame paṭhamavāre arahattatthāya payogaṃ anārabhitvā ṭhito pamādavihārī sekhapuggalo kathito. Dutiyavāre anuppāditajjhāno āraddhavipassako appamādavihārī sekhapuggalo kathito. Tatiyavāre āraddhavipassako appamādavihārī aṭṭhavimokkhalābhī sekhapuggalo kathito, catutthavāre paramasukhumālakhīṇāsavoti.
Macalavaggo catuttho.
(10) 5. Asuravaggo
-
Asurasuttavaṇṇanā
-
Pañcamassa paṭhame asuroti asurasadiso bībhaccho. Devoti devasadiso guṇavasena abhirūpo pāsādiko.
-
Paṭhamasamādhisuttavaṇṇanā
-
Dutiye ajjhattaṃ cetosamathassāti niyakajjhatte appanācittasamādhissa. Adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāñāṇassa. Tañhi adhipaññāsaṅkhātañca, pañcakkhandhasaṅkhātesu ca dhammesu vipassanābhūtaṃ, tasmā 『『adhipaññādhammavipassanā』』ti vuccatīti.
-
Dutiyasamādhisuttavaṇṇanā
-
Tatiye yogo karaṇīyoti yuttappayuttatā kattabbā. Chandoti kattukamyatāchando. Vāyāmoti payogo. Ussāhoti tato adhimattataraṃ vīriyaṃ. Ussoḷhīti paṅkalaggasakaṭauddharaṇasadisaṃ mahāvīriyaṃ. Appaṭivānīti anivattanatā.
-
Tatiyasamādhisuttavaṇṇanā
-
Catutthe evaṃ kho, āvuso, saṅkhārā daṭṭhabbātiādīsu, āvuso, saṅkhārā nāma aniccato daṭṭhabbā, aniccato sammasitabbā, aniccato passitabbā. Tathā dukkhato, anattatoti evaṃ attho daṭṭhabbo. Evaṃ kho, āvuso, cittaṃ saṇṭhapetabbantiādīsupi paṭhamajjhānavasena, āvuso, cittaṃ saṇṭhapetabbaṃ paṭhamajjhānavasena sannisādetabbaṃ, paṭhamajjhānavasena ekodi kātabbaṃ, paṭhamajjhānavasena samādahitabbaṃ. Tathā dutiyajjhānādivasenāti evaṃ attho daṭṭhabbo. Imesu tīsupi suttesu samathavipassanā lokiyalokuttarāva kathitā.
-
Chavālātasuttavaṇṇanā
-
Pañcame chavālātanti susāne alātaṃ. Majjhegūthagatanti majjhaṭṭhāne gūthamakkhitaṃ. Neva gāme kaṭṭhatthaṃ pharatīti kūṭagopānasithambhasopānādīnaṃ atthāya anupaneyyatāya gāme na kaṭṭhatthaṃ sādheti, khettakuṭipādaṃ vā mañcapādaṃ vā kātuṃ anupaneyyatāya na araññe kaṭṭhatthaṃ sādheti. Dvīsu koṭīsu gayhamānaṃ hatthaṃ ḍahati, majjhe gayhamānaṃ gūthena makkheti. Tathūpamanti taṃsarikkhakaṃ. Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Gavā khīranti gāvito khīraṃ. Khīramhā dadhītiādīsu paraṃ paraṃ purimato purimato aggaṃ, sappimaṇḍo pana tesu sabbesupi aggameva . Aggotiādīsu guṇehi aggo ceva seṭṭho ca pamukho ca uttamo ca pavaro cāti veditabbo. Chavālātūpamāya na dussīlo puggalo kathito, appassuto pana vissaṭṭhakammanto goṇasadiso puggalo kathitoti veditabbo. Chaṭṭhe sabbaṃ uttānatthameva.
-
Khippanisantisuttavaṇṇanā
-
Sattame khippanisantīti khippanisāmano sīghaṃ jānituṃ samattho. Sutānañca dhammānanti sutappaguṇānaṃ tantidhammānaṃ. Atthūpaparikkhīti atthaṃ upaparikkhako. Atthamaññāya dhammamaññāyāti aṭṭhakathañca pāḷiñca jānitvā. Dhammānudhammappaṭipanno hotīti navalokuttaradhammānaṃ anurūpadhammabhūtaṃ sasīlakaṃ pubbabhāgappaṭipadaṃ paṭipanno hoti. No ca kalyāṇavācoti na sundaravacano. Na kalyāṇavākkaraṇoti na sundaravacanaghoso hoti. Poriyātiādīhi saddhiṃ no-kāro yojetabboyeva. Guṇaparipuṇṇāya apalibuddhāya adosāya agaḷitapadabyañjanāya atthaṃ viññāpetuṃ samatthāya vācāya samannāgato na hotīti attho. Iminā upāyena sabbattha attho veditabbo.
-
Attahitasuttavaṇṇanā
98-99. Aṭṭhamaṃ puggalajjhāsayavasenāpi dasabalassa desanāñāṇavilāsenāpi kathitaṃ, navamaṃ pañcaveravasena.
-
Potaliyasuttavaṇṇanā
-
Dasame kālenāti yuttappattakālena. Khamatīti ruccati. Yadidaṃ tattha tattha kālaññutāti yā esā tattha tattha kālaṃ jānanā. Taṃ taṃ kālaṃ ñatvā hi avaṇṇārahassa avaṇṇakathanaṃ vaṇṇārahassa ca vaṇṇakathanaṃ paṇḍitānaṃ pakatīti dasseti.
Asuravaggo pañcamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Valāhakavaggo
1-2. Valāhakasuttadvayavaṇṇanā
101-2. Tatiyapaṇṇāsakassa paṭhame valāhakāti meghā. Bhāsitā hoti no kattāti 『『idañcidañca karissāmī』』ti kevalaṃ bhāsatiyeva, na karoti. Kattā hoti no bhāsitāti akathetvāva 『『idañcidañca mayā kātuṃ vaṭṭatī』』ti kattā hoti. Evaṃ sabbattha attho veditabbo. Dutiyaṃ uttānatthameva.
-
Kumbhasuttavaṇṇanā
-
Tatiye kumbhāti ghaṭā. Tuccho pihitoti rittako pihitamukho. Pūro vivaṭoti udakapuṇṇo apārutamukho. Sesadvayepi eseva nayo.
-
Udakarahadasuttavaṇṇanā
-
Catutthe uttāno gambhīrobhāsotiādīsu purāṇapaṇṇarasasambhinnavaṇṇo kāḷaudako gambhīrobhāso nāma, acchavippasannamaṇivaṇṇaudako uttānobhāso nāma.
5-6. Ambasuttavaṇṇanā
105-6. Pañcame āmaṃ pakkavaṇṇīti āmakaṃ hutvā olokentānaṃ pakkasadisaṃ khāyati. Evaṃ sabbapadāni daṭṭhabbāni. Chaṭṭhaṃ uttānatthameva.
-
Mūsikasuttavaṇṇanā
-
Sattame yo āvāṭaṃ khaṇati, na ca tattha vasati, so gādhaṃ kattā no vasitāti vuccati. Khantātipi pāṭho. Iminā nayena sabbapadāni veditabbāni.
-
Balībaddasuttavaṇṇanā
-
Aṭṭhame yo attano gogaṇaṃ maddati, na paragogaṇaṃ, ayaṃ sagavacaṇḍo no paragavacaṇḍoti evaṃ sabbapadāni veditabbāni. Ubbejetā hotīti ghaṭṭetvā vijjhitvā ubbegapattaṃ karoti.
-
Rukkhasuttavaṇṇanā
-
Navame pheggu phegguparivāroti nissāro pheggurukkho pheggurukkheheva parivuto. Sāraparivāroti khadirādīhi sārarukkheheva parivuto. Esa nayo sabbattha.
-
Āsīvisasuttavaṇṇanā
-
Dasame āgataviso na ghoravisoti yassa visaṃ āgacchati, ghoraṃ pana na hoti, cirakālaṃ na pīḷeti. Sesapadesupi eseva nayoti.
Valāhakavaggo paṭhamo.
(12) 2. Kesivaggo
-
Kesisuttavaṇṇanā
-
Dutiyassa paṭhame kesīti tassa nāmaṃ. Assadamme sāretīti assadammasārathi. Saṇhenapi vinetītiādīsu tassa anucchavikaṃ sakkāraṃ katvā subhojanaṃ bhojetvā madhurapānaṃ pāyetvā muduvacanena samudācaritvā damento saṇhena dameti nāma, jāṇubandhanamukhabandhanādīhi ceva patodavijjhanakasābhighātapharusavacanehi ca damento pharusena dameti nāma, kālena kālaṃ tadubhayaṃ karonto saṇhapharusena dameti nāma.
-
Javasuttavaṇṇanā
-
Dutiye ajjavenāti ujukabhāvena. Javenāti padavegena. Khantiyāti adhivāsanakkhantiyā. Soraccenāti sucibhāvasīlena. Puggalaguṇaṅgesu javenāti ñāṇajavena. Sesamettha uttānatthameva.
-
Patodasuttavaṇṇanā
-
Tatiye patodacchāyanti vijjhanatthaṃ ukkhittassa patodassa chāyaṃ. Saṃvijjatīti 『『javo me gahetabbo』』ti sallakkhaṇavasena saṃvijjati. Saṃvegaṃ āpajjatīti saṃvegaṃ paṭipajjati lomavedhaviddhoti lomakūpe patodavedhena viddhamatto. Cammavedhaviddhoti chavicammaṃ chindantena patodavedhena viddho. Aṭṭhivedhaviddhoti aṭṭhiṃ bhindantena vedhena viddho. Kāyenāti nāmakāyena. Paramasaccanti nibbānaṃ. Sacchikarotīti passati. Paññāyāti sahavipassanāya maggapaññāya.
-
Nāgasuttavaṇṇanā
-
Catutthe aṭṭhiṃ katvāti aṭṭhiko hutvā. Tiṇavaninnādasaddānanti ettha tiṇavoti ḍiṇḍimo, ninnādasaddoti sabbesampi ekatomissito mahāsaddo. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā, makasā makasāva. Khippaññeva gantā hotīti sīlasamādhipaññāvimuttivimuttiñāṇadassanāni pūretvā sīghameva gantā hoti.
-
Ṭhānasuttavaṇṇanā
-
Pañcame ṭhānānīti kāraṇāni. Anatthāya saṃvattatīti ahitāya avaḍḍhiyā saṃvattati. Ettha ca paṭhamaṃ opātakkhaṇanamacchabandhanasandhicchedanādibhedaṃ sadukkhaṃ savighātaṃ pāpakammaṃ veditabbaṃ, dutiyaṃ samajīvikānaṃ gihīnaṃ pupphacchaḍḍakādikammaṃ sudhākoṭṭana-gehacchādanaasuciṭṭhānasammajjanādikammañca veditabbaṃ, tatiyaṃ surāpānagandhavilepanamālāpiḷandhanādikammañceva assādavasena pavattaṃ pāṇātipātādikammañca veditabbaṃ, catutthaṃ dhammassavanatthāya gamanakāle suddhavatthacchādana-mālāgandhādīnaṃ ādāya gamanaṃ cetiyavandanaṃ bodhivandanaṃ madhuradhammakathāsavanaṃ pañcasīlasamādānanti evamādīsu somanassasampayuttaṃ kusalakammaṃ veditabbaṃ. Purisathāmeti purisassa ñāṇathāmasmiṃ. Sesadvayepi eseva nayo.
-
Appamādasuttavaṇṇanā
-
Chaṭṭhe yato khoti yadā kho. Samparāyikassāti desanāmattametaṃ, khīṇāsavo pana neva samparāyikassa, na diṭṭhadhammikassa maraṇassa bhāyati. Sova idha adhippeto. Keci pana 『『sammādiṭṭhi bhāvitāti vacanato sotāpannaṃ ādiṃ katvā sabbepi ariyā adhippetā』』ti vadanti.
-
Ārakkhasuttavaṇṇanā
-
Sattame attarūpenāti attano anurūpena anucchavikena, hitakāmenāti attho. Rajanīyesūti rāgassa paccayabhūtesu. Dhammesūti sabhāvesu, iṭṭhārammaṇesūti attho. Evaṃ sabbattha nayo veditabbo. Na rajjatīti diṭṭhivasena na rajjati. Sesapadesupi eseva nayo. Na ca pana samaṇavacanahetupi gacchatīti samaṇānaṃ paravādīnaṃ vacanahetupi attano diṭṭhiṃ pahāya tesaṃ diṭṭhivasena na gacchatīti attho. Idhāpi khīṇāsavova adhippeto.
8-10. Saṃvejanīyādisuttattayavaṇṇanā
118-120. Aṭṭhame dassanīyānīti passitabbayuttakāni. Saṃvejanīyānīti saṃvegajanakāni. Navame jātibhayanti jātiṃ ārabbha uppajjanakabhayaṃ. Sesapadesupi eseva nayo. Dasame aggibhayanti aggiṃ paṭicca uppajjanakabhayaṃ. Sesapadesupi eseva nayo.
Kesivaggo dutiyo.
(13) 3. Bhayavaggo
-
Attānuvādasuttavaṇṇanā
-
Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti dvattiṃsa kammakāraṇā paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Idaṃ vuccati, bhikkhave, attānuvādabhayantiādīsu attānuvādabhayaṃ tāva paccavekkhantassa ajjhattaṃ hirī samuṭṭhāti, sāssa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti. Parānuvādabhayaṃ pana paccavekkhantassa bahiddhā ottappaṃ samuṭṭhāti, tadassa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti. Duggatibhayaṃ paccavekkhantassa ajjhattaṃ hirī samuṭṭhāti, sāssa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti.
-
Ūmibhayasuttavaṇṇanā
-
Dutiye udakorohantassāti udakaṃ otarantassa. Pāṭikaṅkhitabbānīti icchitabbāni. Susukābhayanti caṇḍamacchabhayaṃ. Mukhāvaraṇaṃ maññe karontīti mukhapidahanaṃ viya karonti. Odarikattassāti mahodaratāya mahagghasabhāvassa. Arakkhiteneva kāyenātiādīsu kāyadvāre tividhassa saṃvarassa abhāvato arakkhitena kāyena. Vacīdvāre catubbidhassa saṃvarassa abhāvato arakkhitāya vācāya.
-
Paṭhamanānākaraṇasuttavaṇṇanā
-
Tatiye tadassādetīti taṃ jhānaṃ sukhassādena assādeti. Nikāmetīti pattheti. Vittiṃāpajjatīti tuṭṭhiṃ āpajjati. Tadadhimuttoti tasmiṃ adhimutto, taṃ vā adhimutto. Tabbahulavihārīti tena jhānena bahulaṃ viharanto. Sahabyataṃ upapajjatīti sahabhāvaṃ gacchati, tattha nibbattatīti attho. Kappo āyuppamāṇanti ettha paṭhamajjhānaṃ atthi hīnaṃ, atthi majjhimaṃ, atthi paṇītaṃ. Tattha hīnena uppannānaṃ kappassa tatiyo koṭṭhāso āyuppamāṇaṃ, majjhimena upaḍḍhakappo, paṇītena kappo. Taṃ sandhāyetaṃ vuttaṃ. Nirayampi gacchatīti nirayagamanīyassa kammassa appahīnattā aparāparaṃ gacchati, na anantarameva. Tasmiṃyeva bhave parinibbāyatīti tasmiṃyeva rūpabhave ṭhatvā parinibbāyati, na heṭṭhā otarati. Yadidaṃ gatiyā upapattiyā satīti yaṃ idaṃ gatiyā ca upapattiyā ca sati sekhassa ariyasāvakassa paṭisandhivasena heṭṭhā anotaritvā tasmiṃyeva rūpabhave upari dutiyatatiyādīsu aññatarasmiṃ brahmaloke parinibbānaṃ, puthujjanassa pana nirayādigamanaṃ, idaṃ nānākaraṇanti attho.
Dve kappāti etthāpi dutiyajjhānaṃ vuttanayeneva tividhaṃ hoti. Tattha paṇītabhāvanena nibbattānaṃ aṭṭhakappā āyuppamāṇaṃ, majjhimena cattāro, hīnena dve. Taṃ sandhāyetaṃ vuttaṃ. Cattārokappāti ettha yaṃ heṭṭhā vuttaṃ 『『kappo, dve kappā』』ti, tampi āharitvā attho veditabbo. Kappoti ca guṇassapi nāmaṃ, tasmā kappo dve kappā cattāro kappāti ayamettha attho daṭṭhabbo. Idaṃ vuttaṃ hoti – yo paṭhamaṃ vutto kappo, so dve vāre gaṇetvā ekena guṇena dve kappā honti, dutiyena cattāro, puna te cattāro kappāti imehi catūhi guṇehi guṇitā ekena guṇena aṭṭha honti, dutiyena soḷasa, tatiyena dvattiṃsa, catutthena catusaṭṭhīti. Evamidha paṇītajjhānavasena catusaṭṭhi kappā gahitāti veditabbā. Pañca kappasatānīti idaṃ paṇītasseva upapattijjhānassa vasena vuttaṃ. Vehapphalesu vā paṭhamajjhānabhūmiādīsu viya tiṇṇaṃ brahmalokānaṃ abhāvato ettakameva āyuppamāṇaṃ. Tasmā evaṃ vuttaṃ.
-
Dutiyanānākaraṇasuttavaṇṇanā
-
Catutthe rūpameva rūpagataṃ. Sesapadesupi eseva nayo. Aniccatotiādīsu hutvā abhāvaṭṭhena aniccato, ābādhaṭṭhena rogato, anto padussanaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena sallato, sadukkhaṭṭhena aghato, sampīḷanaṭṭhena ābādhato, avidheyyaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato, avasavattanaṭṭhena anattato. Ettha ca 『『aniccato palokato』』ti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, 『『suññato anattato』』ti dvīhi anattalakkhaṇaṃ, sesehi dukkhalakkhaṇaṃ kathitanti veditabbaṃ. Samanupassatīti ñāṇena passati. Evaṃ pañcakkhandhe tilakkhaṇaṃ āropetvā passanto tayo magge tīṇi phalāni sacchikaroti. Suddhāvāsānaṃdevānaṃ sahabyataṃ upapajjatīti tattha ṭhito catutthajjhānaṃ bhāvetvā upapajjati.
5-6. Mettāsuttadvayavaṇṇanā
125-126. Pañcame paṭhamajjhānavasena mettā, dutiyādivasena karuṇādayo dassitā. Chaṭṭhaṃ catutthe vuttanayeneva veditabbaṃ.
-
Paṭhamatathāgataacchariyasuttavaṇṇanā
-
Sattame pātubhāvāti pātubhāvena. Kucchiṃ okkamatīti ettha kucchiṃ okkanto hotīti attho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti vuḍḍhippamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Devānaṃ devānubhāvanti ettha devānaṃ ayamānubhāvo – nivatthavatthassa pabhā dvādasa yojanāni pharati, tathā sarīrassa, tathā vimānassa, taṃ atikkamitvāti attho. Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko hoti, tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahassappamāṇo hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisāya samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikānanti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃmahiddhikā. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃmahānubhāvā. Ābhā nānubhontīti pabhā nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti cakkavāḷapabbatañca atikkamitvā lokantaranirayā. Tasmā tesaṃ tattha ābhā nappahonti.
Yepi tattha sattāti yepi tasmiṃ lokantaramahāniraye sattā upapannā. Kiṃ pana kammaṃ katvā tattha uppajjantīti? Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapabbatapāde lagganti. Yadā saṃsappantā aññamaññassa hatthapāsagatā honti, atha 『『bhakkho no laddho』』ti maññamānā tattha byāvaṭā viparivattitvā lokasandhārakaudake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti. Aññepi kira bho santi sattāti bho yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavanatthāya idhūpapannāti taṃdivasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati. Yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti , tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana 『『accharāsaṅghātamattameva vijjuobhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī』』ti vadanti.
-
Dutiyatathāgataacchariyasuttavaṇṇanā
-
Aṭṭhame taṇhādiṭṭhīhi allīyitabbaṭṭhena ālayoti pañca kāmaguṇā, sakalameva vā vaṭṭaṃ. Āramanti etthāti ārāmo, ālayo ārāmo etissāti ālayārāmā. Ālaye ratāti ālayaratā. Ālaye sammuditāti ālayasammuditā. Anālaye dhammeti ālayapaṭipakkhe vivaṭṭūpanissite ariyadhamme. Sussūsatīti sotukāmo hoti. Sotaṃ odahatīti sotaṃ ṭhapeti. Aññā cittaṃ upaṭṭhapetīti ājānanatthāya cittaṃ paccupaṭṭhapeti. Mānoti maññanā, maññitabbaṭṭhena vā sakalaṃ vaṭṭameva. Mānavinaye dhammeti mānavinayadhamme. Upasamapaṭipakkho anupasamo, anupasantaṭṭhena vā vaṭṭameva anupasamo nāma. Opasamiketi upasamakare vivaṭṭūpanissite. Avijjāya gatā samannāgatāti avijjāgatā. Avijjaṇḍakosena pariyonaddhattā aṇḍaṃ viya bhūtāti aṇḍabhūtā. Samantato onaddhāti pariyonaddhā. Avijjāvinayeti avijjāvinayo vuccati arahattaṃ, taṃnissite dhamme desiyamāneti attho. Iti imasmiṃ sutte catūsu ṭhānesu vaṭṭaṃ, catūsu vivaṭṭaṃ kathitaṃ.
-
Ānandaacchariyasuttavaṇṇanā
-
Navame bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye vā 『『āyasmā kirānando samantapāsādiko abhirūpo dassanīyo bahussuto saṅghasobhano』』ti therassa guṇe sutvā āgacchanti, te sandhāya 『『bhikkhuparisā ānandaṃ dassanāya upasaṅkamatī』』ti vuttaṃ. Esa nayo sabbattha. Attamanāti 『『savanena no dassanaṃ sametī』』ti sakamanā tuṭṭhacittā. Dhammanti 『『kacci, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikārakammaṃ karotha, ācariyupajjhāyavattaṃ pūrethā』』ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu 『『kacci, bhaginiyo, aṭṭha garudhamme samādāya vattathā』』ti idampi nānākaraṇaṃ hoti. Upāsakesu 『『svāgataṃ, upāsaka, na te kiñci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro』』ti na evaṃ paṭisanthāraṃ karoti, evaṃ pana karoti – 『『kathaṃ, upāsakā, tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ pūretha, dhammikasamaṇabrāhmaṇe paṭijaggathā』』ti. Upāsikāsupi eseva nayo.
-
Cakkavattiacchariyasuttavaṇṇanā
-
Dasame khattiyaparisāti abhisittā anabhisittā ca khattiyā . Te hi kira 『『rājā cakkavattī nāma abhirūpo pāsādiko hoti, ākāsena vicaranto rajjaṃ anusāsati, dhammiko dhammarājā』』ti tassa guṇakathaṃ sutvā savanena dassanamhi samente attamanā honti. Bhāsatīti 『『kathaṃ, tātā, rājadhammaṃ pūretha, paveṇiṃ rakkhathā』』ti paṭisanthāraṃ karoti. Brāhmaṇesu pana 『『kathañca, ācariyā, mante vācetha, antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā sīlaṃ vā labhathā』』ti evaṃ paṭisanthāraṃ karoti. Gahapatīsu 『『kathaṃ, tātā, na vo rājakulato daṇḍena vā bandhanena vā pīḷā atthi, sammā devo dhāraṃ anuppavecchati, sassāni sampajjantī』』ti evaṃ paṭisanthāraṃ karoti. Samaṇesu 『『kathaṃ, bhante, kacci pabbajitaparikkhārā sulabhā, samaṇadhamme nappamajjathā』』ti evaṃ paṭisanthāraṃ karotīti.
Bhayavaggo tatiyo.
(14) 4. Puggalavaggo
-
Saṃyojanasuttavaṇṇanā
-
Catutthassa paṭhame upapattipaṭilābhiyānīti yehi anantarā upapattiṃ paṭilabhati. Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissāti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā pana antarāparinibbāyissa antarā upapatti natthi, yaṃ pana so tattha jhānaṃ samāpajjati, taṃ kusalattā 『『upapattibhavassa paccayo』』 teva saṅkhyaṃ gacchati. Tasmāssa 『『upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnānī』』ti vuttaṃ. Orambhāgiyesu ca appahīnaṃ upādāya sakadāgāmissa avisesena 『『orambhāgiyāni saṃyojanāni appahīnānī』』ti vuttaṃ. Sesamettha uttānameva.
-
Paṭibhānasuttavaṇṇanā
-
Dutiye yuttappaṭibhāno no muttappaṭibhānoti pañhaṃ kathento yuttameva katheti, sīghaṃ pana na katheti, saṇikameva kathetīti attho. Iminā nayena sabbapadāni veditabbāni.
-
Ugghaṭitaññūsuttavaṇṇanā
-
Tatiye catunnampi puggalānaṃ iminā suttena viseso veditabbo –
『『Katamo ca puggalo ugghaṭitaññū, yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Katamo ca puggalo vipañcitaññū, yassa puggalassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Katamo ca puggalo neyyo, yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Katamo ca puggalo padaparamo, yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo』』ti (pu. pa. 148-151).
-
Uṭṭhānaphalasuttavaṇṇanā
-
Catutthe uṭṭhānavīriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappeti, taṃ pana uṭṭhānaṃ āgamma kiñci puññaphalaṃ nappaṭilabhati , ayaṃ uṭṭhānaphalūpajīvī na kammaphalūpajīvī nāma. Cātumahārājike pana deve ādiṃ katvā sabbepi devā uṭṭhānavīriyena vinā puññaphalasseva upajīvanato kammaphalūpajīvino na uṭṭhānaphalūpajīvino nāma. Rājarājamahāmattādayo uṭṭhānaphalūpajīvino ca kammaphalūpajīvino ca. Nerayikasattā neva uṭṭhānaphalūpajīvino na kammaphalūpajīvino. Imasmiṃ sutte puññaphalameva kammaphalanti adhippetaṃ, tañca tesaṃ natthi.
-
Sāvajjasuttavaṇṇanā
-
Pañcame paṭhamo andhabālaputhujjano, dutiyo antarantarā kusalakārako lokiyaputhujjano, tatiyo sotāpanno, sakadāgāmianāgāminopi eteneva saṅgahitā. Catuttho khīṇāsavo. So hi ekanteneva anavajjo.
6-7. Sīlasuttādivaṇṇanā
136-137. Chaṭṭhe paṭhamo lokiyamahājano, dutiyo sukkhavipassako sotāpanno ca sakadāgāmī ca, tatiyo anāgāmī. So hi yasmā taṅkhaṇikampi upapattinimittakaṃ jhānaṃ paṭilabhatiyeva, tasmā sukkhavipassakopi samādhismiṃ paripūrakārīyeva. Catuttho khīṇāsavoyeva . So hi sabbesaṃ sīlādipaccanīkānaṃ pahīnattā sabbattha paripūrakārī nāma. Sattamepi chaṭṭhe vuttanayeneva puggalaparicchedo veditabbo.
-
Nikaṭṭhasuttavaṇṇanā
-
Aṭṭhame nikaṭṭhakāyoti niggatakāyo. Anikaṭṭhacittoti anupaviṭṭhacitto. Kāyeneva gāmato nikkhanto, cittena araññe vasantopi gāmameva paviṭṭhoti vuttaṃ hoti. Iminā nayena sabbattha attho veditabbo.
-
Dhammakathikasuttavaṇṇanā
-
Navame asahitanti atthena asaṃyuttaṃ. Na kusalā hotīti na chekā hoti. Sahitāsahitassāti atthanissitassa vā anissitassa vā. Evaṃ sabbattha attho veditabbo.
-
Vādīsuttavaṇṇanā
-
Dasame atthato pariyādānaṃ gacchatīti aṭṭhakathaṃ pucchito pariyādānaṃ parikkhayaṃ gacchati, kathetuṃ na sakkoti. No byañjanatoti byañjanaṃ panassa pavattati na pariyādiyati. Eseva nayo sabbatthāti.
Puggalavaggo catuttho.
(15) 5. Ābhāvaggo
-
Ābhāsuttavaṇṇanā
-
Pañcamassa paṭhame ābhāsanavasena candova candābhā. Sesapadesupi eseva nayo.
2-5. Pabhāsuttādivaṇṇanā
142-145. Dutiyādīsupi pabhāsanavasena candova candappabhā. Ālokanavasena candova candāloko. Obhāsanavasena candova candobhāso. Pajjotanavasena candova candapajjototi. Evaṃ sabbapadesupi attho veditabbo.
-
Paṭhamakālasuttavaṇṇanā
-
Chaṭṭhe kālāti yuttappayuttakālā. Kālena dhammassavananti yuttappayuttakāle dhammassavanaṃ. Dhammasākacchāti pañhapucchanavissajjanavasena pavattā saṃsandanakathā.
-
Dutiyakālasuttavaṇṇanā
-
Sattame kālāti tasmiṃ tasmiṃ kāle dhammassavanādivasena pavattānaṃ kusaladhammānaṃ etaṃ adhivacanaṃ. Te bhāviyanti ceva anuparivattiyanti ca. Āsavānaṃkhayanti arahattaṃ. Aṭṭhamaṃ uttānatthameva.
9-10. Sucaritasuttādivaṇṇanā
149-150. Navame saṇhā vācāti mudukavācā. Mantabhāsāti mantasaṅkhātāya paññāya paricchinditvā kathitakathā. Dasame sīlasāroti sārasampāpakaṃ sīlaṃ. Sesesupi eseva nayo.
Ābhāvaggo pañcamo.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Catutthapaṇṇāsakaṃ
(16) 1. Indriyavaggo
-
Indriyasuttādivaṇṇanā
-
Catutthassa paṭhame saddhādhurena indaṭṭhaṃ karotīti saddhindriyaṃ. Sesesupi eseva nayo. Dutiye assaddhiye akampanaṭṭhena saddhābalaṃ. Sesesupi eseva nayo. Tatiye anavajjabalanti niddosabalaṃ. Saṅgahabalanti saṅgaṇhitabbayuttakānaṃ saṅgaṇhanabalaṃ. Catutthapañcamāni uttānāneva.
-
Kappasuttavaṇṇanā
-
Chaṭṭhe saṃvaṭṭatīti ettha tayo saṃvaṭṭā āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Ayamettha saṅkhepo, vitthārakathā pana visuddhimagge (visuddhi. 2.403-404 ādayo) vuttanayeneva veditabbā.
-
Rogasuttavaṇṇanā
-
Sattame vighātavāti mahicchāpaccayena vighātena dukkhena samannāgato. Asantuṭṭhoti catūsu paccayesu tīhi santosehi asantuṭṭho. Anavaññappaṭilābhāyāti parehi anavajānanassa paṭilābhatthāya. Lābhasakkārasilokappaṭilābhāyāti susaṅkhatacatupaccayasaṅkhātassa lābhasakkārassa ceva vaṇṇabhaṇanasaṅkhātassa silokassa ca paṭilābhatthāya. Saṅkhāya kulāni upasaṅkamatīti 『『iti maṃ ete jānissantī』』ti jānanatthāya kulāni upasaṅkamati. Sesapadesupi eseva nayo.
-
Parihānisuttavaṇṇanā
-
Aṭṭhame gambhīresūti atthagambhīresu. Ṭhānāṭhānesūti kāraṇākāraṇesu. Na kamatīti nāvagāhati nappavattati. Paññācakkhūti ettha uggahaparipucchāpaññāpi vaṭṭati, sammasanappaṭivedhapaññāpi vaṭṭatiyeva.
-
Bhikkhunīsuttavaṇṇanā
-
Navame ehi tvanti there paṭibaddhacittā taṃ pahiṇituṃ evamāha. Sasīsaṃ pārupitvāti saha sīsena kāyaṃ pārupitvā. Mañcake nipajjīti vegena mañcakaṃ paññāpetvā tattha nipajji. Etadavocāti tassākāraṃ sallakkhetvā lobhappahānatthāya saṇheneva asubhakathaṃ kathetuṃ etaṃ avoca. Āhārasambhūtoti āhārena sambhūto āhāraṃ nissāya vaḍḍhito. Āhāraṃ nissāya āhāraṃ pajahatīti paccuppannaṃ kabaḷīkārāhāraṃ nissāya taṃ evaṃ yoniso sevamāno pubbakammasaṅkhātaṃ āhāraṃ pajahati. Paccuppannepi pana kabaḷīkārāhāre nikantitaṇhā pajahitabbā.
Taṇhaṃ pajahatīti idāni evaṃ pavattaṃ paccuppannataṇhaṃ nissāya vaṭṭamūlikaṃ pubbataṇhaṃ pajahati. Ayaṃ pana paccuppannataṇhā kusalā akusalāti? Akusalā. Sevitabbā na sevitabbāti? Sevitabbā. Paṭisandhiṃ ākaḍḍhati nākaḍḍhatīti? Nākaḍḍhati. Etissāpi pana paccuppannāya sevitabbataṇhāya nikanti pajahitabbāyeva. So hi nāma āyasmā āsavānaṃ khayā upasampajja viharissati, kimaṅgaṃ panāhanti ettha kimaṅgaṃ panāti kāraṇaparivitakkanametaṃ. Idaṃ vuttaṃ hoti – so āyasmā arahattaphalaṃ sacchikatvā viharissati, ahaṃ kena kāraṇena na sacchikatvā viharissāmi. Sopi hi āyasmā sammāsambuddhasseva putto, ahampi sammāsambuddhasseva putto, mayhampetaṃ uppajjissatīti. Mānaṃ nissāyāti idaṃ evaṃ uppannasevitabbamānaṃ nissāya. Mānaṃpajahatīti vaṭṭamūlakaṃ pubbamānaṃ pajahati. Yaṃ nissāya panesa taṃ pajahati, sopi taṇhā viya akusalo ceva sevitabbo ca, no ca paṭisandhiṃ ākaḍḍhati. Nikanti pana tasmimpi pajahitabbāva.
Setughātovutto bhagavatāti padaghāto paccayaghāto buddhena bhagavatā kathito. Iti imehi catūhi aṅgehi there desanaṃ vinivaṭṭente tassā bhikkhuniyā theraṃ ārabbha uppanno chandarāgo apagañchi. Sāpi theraṃ khamāpetuṃ accayaṃ desesi, theropissā paṭiggaṇhi. Taṃ dassetuṃ atha kho sā bhikkhunītiādi vuttaṃ.
-
Sugatavinayasuttavaṇṇanā
-
Dasame duggahitanti uppaṭipāṭiyā gahitaṃ. Pariyāpuṇantīti vaḷañjenti kathenti. Padabyañjanehīti ettha padameva atthassa byañjanato byañjananti vuttaṃ. Dunnikkhittassāti duṭṭhu nikkhittassa uppaṭipāṭiyā ṭhapitassa. Atthopi dunnayo hotīti aṭṭhakathā nīharitvā kathetuṃ na sakkā hoti. Chinnamūlakoti mūlabhūtānaṃ bhikkhūnaṃ upacchinnattā chinnamūlako. Appaṭisaraṇoti appatiṭṭho. Bāhulikāti paccayabāhullāya paṭipannā. Sāthalikāti tisso sikkhā sithilaggahaṇena gaṇhanakā. Okkamanepubbaṅgamāti pañca nīvaraṇāni avagamanato okkamananti vuccanti, tattha pubbaṅgamāti attho. Paviveketi tividhe viveke. Nikkhittadhurāti nibbīriyā. Iminā nayena pana sabbattha attho veditabbo.
Indriyavaggo paṭhamo.
(17) 2. Paṭipadāvaggo
-
Saṃkhittasuttavaṇṇanā
-
Dutiyassa paṭhame sukhapaṭikkhepena dukkhā paṭipajjitabbato paṭipadā etissāti dukkhāpaṭipadā. Asīghappavattitāya garubhāvena dandhā abhiññā etissāti dandhābhiññā. Imināva nayena sabbapadesu attho veditabbo.
-
Vitthārasuttavaṇṇanā
-
Dutiye abhikkhaṇanti abhiṇhaṃ. Ānantariyanti anantaravipākadāyakaṃ maggasamādhiṃ. Āsavānaṃ khayāyāti arahattaphalatthāya. Pañcindriyānīti vipassanāpañcamakāni pañcindriyāni. Paññindriyanti hi ettha vipassanāpaññāva paññindriyanti adhippetaṃ. Sesamettha pāḷivasena uttānameva.
Imāsaṃ pana paṭipadānaṃ ayaṃ āvibhāvakathā – idha bhikkhu pubbe akatābhiniveso pubbabhāge rūpapariggahe kilamati, arūpapariggahe kilamati, paccayapariggahe kilamati, tīsu addhāsu kilamati, maggāmagge kilamati. Evaṃ pañcasu ṭhānesu kilamanto vipassanaṃ pāpuṇāti. Vipassanaṃ patvāpi udayabbayānupassane, bhaṅgānupassane, bhayatupaṭṭhāne, ādīnavānupassane, nibbidānupassane, muccitukamyatāñāṇe, saṅkhārupekkhāñāṇe, anulomañāṇe, gotrabhuñāṇeti imesu navasu vipassanāñāṇesupi kilamitvāva lokuttaramaggaṃ pāpuṇāti. Tassa so lokuttaramaggo evaṃ dukkhena garubhāvena sacchikatattā dukkhapaṭipado dandhābhiñño nāma jāto. Yo pana pubbabhāge pañcasu ñāṇesu kilamanto aparabhāge navasu vipassanāñāṇesu akilamitvāva maggaṃ sacchikaroti, tassa so maggo evaṃ dukkhena agarubhāvena sacchikatattā dukkhapaṭipado khippābhiñño nāma jāto. Iminā upāyena itarāpi dve veditabbā.
Goṇapariyesakaupamāhi cetā vibhāvetabbā – ekassa hi purisassa cattāro goṇā palāyitvā aṭaviṃ paviṭṭhā. So sakaṇṭake sagahane vane te pariyesanto gahanamaggeneva kicchena kasirena gantvā gahanaṭṭhāneyeva nilīne goṇepi kicchena kasirena addasa. Eko kicchena gantvā abbhokāse ṭhite khippameva addasa. Aparo abbhokāsamaggena sukhena gantvā gahanaṭṭhāne nilīne kicchena kasirena addasa. Aparo abbhokāsamaggeneva sukhena gantvā abbhokāse ṭhiteyeva khippaṃ addasa. Tattha cattāro goṇā viya cattāro ariyamaggā daṭṭhabbā, goṇapariyesako puriso viya yogāvacaro, gahanamaggena kicchena kasirena gamanaṃ viya pubbabhāge pañcasu ñāṇesu kilamato dukkhāpaṭipadā. Gahanaṭṭhāne nilīnānaṃ kiccheneva dassanaṃ viya aparabhāge navasu ñāṇesu kilamantassa ariyamaggānaṃ dassanaṃ. Iminā upāyena sesaupamāpi yojetabbā.
-
Asubhasuttavaṇṇanā
-
Tatiye asubhānupassī kāye viharatīti attano karajakāye 『『yathā etaṃ, tathā ida』』nti iminā nayena bahiddhā diṭṭhānaṃ dasannaṃ asubhānaṃ upasaṃharaṇavasena asubhānupassī viharati, attano kāyaṃ asubhato paṭikūlato ñāṇena passatīti attho. Āhāre paṭikūlasaññīti navannaṃ pāṭikulyānaṃ vasena kabaḷīkārāhāre paṭikūlasaññī. Sabbaloke anabhiratisaññīti sabbasmimpi tedhātuke lokasannivāse anabhiratāya ukkaṇṭhitasaññāya samannāgato. Sabbasaṅkhāresu aniccānupassīti sabbepi tebhūmakasaṅkhāre aniccato anupassanto. Maraṇasaññāti maraṇaṃ ārabbha uppannasaññā. Ajjhattaṃ sūpaṭṭhitā hotīti niyakajjhatte suṭṭhu upaṭṭhitā hoti. Ettāvatā balavavipassanā kathitā. Sekhabalānīti sikkhanakānaṃ balāni. Sesamettha pāḷivasena uttānameva. 『『Asubhānupassī』』tiādīni pana dukkhāya paṭipadāya dassanatthaṃ vuttāni, paṭhamajjhānādīni sukhāya. Asubhādīni hi paṭikūlārammaṇāni, tesu pana pakatiyāva sampiyāyamānaṃ cittaṃ allīyati. Tasmā tāni bhāvento dukkhapaṭipadaṃ paṭipanno nāma hoti. Paṭhamajjhānādīni paṇītasukhāni , tasmā tāni paṭipanno sukhapaṭipadaṃ paṭipanno nāma hoti.
Ayaṃ panettha sabbasādhāraṇā upamā – saṅgāmāvacarapuriso hi phalakakoṭṭhakaṃ katvā pañcāvudhāni sannayhitvā saṅgāmaṃ pavisati, so antarā vissamitukāmo phalakakoṭṭhakaṃ pavisitvā vissamati ceva pānabhojanādīni ca paṭisevati. Tato puna saṅgāmaṃ pavisitvā kammaṃ karoti. Tattha saṅgāmo viya kilesasaṅgāmo daṭṭhabbo, phalakakoṭṭhako viya pañcanissayabalāni, saṅgāmapavisanapuriso viya yogāvacaro, pañcāvudhasannāho viya vipassanāpañcamāni indriyāni, saṅgāmaṃ pavisanakālo viya vipassanāya kammakaraṇakālo, vissamitukāmassa phalakakoṭṭhakaṃ pavisitvā vissamanapānabhojanāni paṭisevanakālo viya vipassanāya kammaṃ karontassa cittuppādassa nirassādakkhaṇe pañca balāni nissāya cittaṃ sampahaṃsanakālo, vissamitvā khāditvā pivitvā ca puna saṅgāmassa pavisanakālo viya pañcahi balehi cittaṃ sampahaṃsetvā puna vipassanāya kammaṃ karontassa vivaṭṭetvā arahattaggahaṇakālo veditabbo. Imasmiṃ pana sutte balāni ceva indriyāni ca missakāneva kathitānīti.
-
Paṭhamakhamasuttavaṇṇanā
-
Catutthe akkhamāti anadhivāsikapaṭipadā. Khamāti adhivāsikapaṭipadā. Damāti indriyadamanapaṭipadā. Samāti akusalavitakkānaṃ vūpasamanapaṭipadā. Rosantaṃ paṭirosatīti ghaṭṭentaṃ paṭighaṭṭeti. Bhaṇḍantaṃpaṭibhaṇḍatīti paharantaṃ paṭipaharati. Pañcamachaṭṭhāni uttānatthāneva.
-
Mahāmoggallānasuttavaṇṇanā
-
Sattame mahāmoggallānattherassa heṭṭhimā tayo maggā sukhapaṭipadā dandhābhiññā ahesuṃ, arahattamaggo dukkhapaṭipado khippābhiñño. Tasmā evamāha – 『『yāyaṃ paṭipadā dukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimutta』』nti.
-
Sāriputtasuttavaṇṇanā
-
Aṭṭhame dhammasenāpatittherassa heṭṭhimā tayo maggā sukhapaṭipadā dandhābhiññā, arahattamaggo sukhapaṭipado khippābhiñño. Tasmā 『『yāyaṃ paṭipadā sukhā khippābhiññā』』ti āha. Imesu pana dvīsupi suttesu missikāva paṭipadā kathitāti veditabbā.
-
Sasaṅkhārasuttavaṇṇanā
-
Navame paṭhamadutiyapuggalā sukkhavipassakā sasaṅkhārena sappayogena saṅkhāranimittaṃ upaṭṭhapenti. Tesu eko vipassanindriyānaṃ balavattā idheva kilesaparinibbānena parinibbāyati, eko indriyānaṃ dubbalatāya idha asakkonto anantare attabhāve tadeva mūlakammaṭṭhānaṃ paṭilabhitvā sasaṅkhārena sappayogena saṅkhāranimittaṃ upaṭṭhapetvā kilesaparinibbānena parinibbāyati, tatiyacatutthā samathayānikā. Tesaṃ eko asaṅkhārena appayogena indriyānaṃ balavattā idheva kilese khepeti, eko indriyānaṃ dubbalattā idha asakkonto anantare attabhāve tadeva mūlakammaṭṭhānaṃ paṭilabhitvā asaṅkhārena appayogena kilese khepetīti veditabbo.
-
Yuganaddhasuttavaṇṇanā
-
Dasame samathapubbaṅgamanti samathaṃ pubbaṅgamaṃ purecārikaṃ katvā. Maggo sañjāyatīti paṭhamo lokuttaramaggo nibbattati. Sotaṃ magganti ekacittakkhaṇikamaggassa āsevanādīni nāma natthi, dutiyamaggādayo pana uppādento tameva āsevati bhāveti bahulīkarotīti vuccati. Vipassanāpubbaṅgamanti vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā samathaṃ bhāveti, pakatiyā vipassanālābhī vipassanāya ṭhatvā samādhiṃ uppādetīti attho.
Yuganaddhaṃ bhāvetīti yuganaddhaṃ katvā bhāveti. Tattha teneva cittena samāpattiṃ samāpajjitvā teneva saṅkhāre sammasituṃ na sakkā. Ayaṃ pana yāvatā samāpattiyo samāpajjati, tāvatā saṅkhāre sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo samāpajjati. Kathaṃ? Paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati, saṅkhāre sammasitvā dutiyajjhānaṃ samāpajjati. Tato vuṭṭhāya puna saṅkhāre sammasati. Saṅkhāre sammasitvā tatiyajjhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Evamayaṃ samathavipassanaṃ yuganaddhaṃ bhāveti nāma.
Dhammuddhaccaviggahitanti samathavipassanādhammesu dasavipassanupakkilesasaṅkhātena uddhaccena viggahitaṃ, suggahitanti attho. So, āvuso, samayoti iminā sattannaṃ sappāyānaṃ paṭilābhakālo kathito. Yaṃ taṃ cittanti yasmiṃ samaye taṃ vipassanāvīthiṃ okkamitvā pavattaṃ cittaṃ. Ajjhattamevasantiṭṭhatīti vipassanāvīthiṃ paccottharitvā tasmiṃyeva gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati. Sannisīdatīti ārammaṇavasena sammā nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti sammā ādhiyati suṭṭhapitaṃ hoti. Sesamettha uttānatthameva.
Paṭipadāvaggo dutiyo.
(18) 3. Sañcetaniyavaggo
-
Cetanāsuttavaṇṇanā
-
Tatiyassa paṭhame kāyeti kāyadvāre, kāyaviññattiyā satīti attho. Kāyasañcetanāhetūtiādīsu kāyasañcetanā nāma kāyadvāre cetanā pakappanā. Sā aṭṭha kāmāvacarakusalavasena aṭṭhavidhā, akusalavasena dvādasavidhāti vīsatividhā. Tathā vacīsañcetanā, tathā manosañcetanā. Apicettha nava mahaggatacetanāpi labbhanti. Kāyasañcetanāhetūti kāyasañcetanāpaccayā. Uppajjati ajjhattaṃ sukhadukkhanti aṭṭhakusalakammapaccayā niyakajjhatte sukhaṃ uppajjati, dvādasaakusalakammapaccayā dukkhaṃ. Sesadvāresupi eseva nayo. Avijjāpaccayāvāti avijjākāraṇeneva. Sace hi avijjā chādayamānā paccayo hoti, evaṃ sante tīsu dvāresu sukhadukkhānaṃ paccayabhūtā cetanā uppajjati. Iti mūlabhūtāya avijjāya vasenetaṃ vuttaṃ.
Sāmaṃ vātiādīsu parehi anāṇatto sayameva abhisaṅkharonto sāmaṃ kāyasaṅkhāraṃ abhisaṅkharoti nāma. Yaṃ pana pare samādapetvā āṇāpetvā kārenti, tassa taṃ kāyasaṅkhāraṃ pare abhisaṅkharonti nāma. Yo pana kusalaṃ kusalanti akusalaṃ akusalanti kusalavipākaṃ kusalavipākoti akusalavipākaṃ akusalavipākoti jānanto kāyadvāre vīsatividhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, ayaṃ sampajāno abhisaṅkharoti nāma. Yo evaṃ ajānanto abhisaṅkharoti, ayaṃ asampajāno abhisaṅkharoti nāma. Sesadvāresupi eseva nayo.
Tattha asampajānakammaṃ evaṃ veditabbaṃ – daharadārakā 『『mātāpitūhi kataṃ karomā』』ti cetiyaṃ vandanti, pupphapūjaṃ karonti, bhikkhusaṅghaṃ vandanti, tesaṃ kusalanti ajānantānampi taṃ kusalameva hoti. Tathā migapakkhiādayo tiracchānā dhammaṃ suṇanti, saṅghaṃ vandanti, cetiyaṃ vandanti, tesaṃ jānantānampi ajānantānampi taṃ kusalameva hoti. Daharadārakā pana mātāpitaro hatthapādehi paharanti, bhikkhūnaṃ talasattikaṃ uggiranti, daṇḍaṃ khipanti, akkosanti . Gāviyo bhikkhusaṅghaṃ anubandhanti, sunakhā anubandhanti, ḍaṃsanti, sīhabyagghādayo anubandhanti, jīvitā voropenti. Tesaṃ jānantānampi ajānantānampi akusalakammaṃ hotīti veditabbaṃ.
Idāni tīsupi dvāresu āyūhanacetanā samodhānetabbā. Seyyathidaṃ – kāyadvāre sayaṃkatamūlikā vīsati cetanā, āṇattimūlikā vīsati, sampajānamūlikā vīsati, asampajānamūlikā vīsatīti asīti cetanā honti, tathā vacīdvāre. Manodvāre pana ekekasmimpi vikappe ekūnatiṃsa katvā satañca soḷasa ca honti. Iti sabbāpi tīsu dvāresu dve satāni chasattati ca cetanā. Tā sabbāpi saṅkhārakkhandhoteva saṅkhaṃ gacchanti, taṃsampayutto vedayitākāro vedanākkhandho, sañjānanākāro saññākkhandho, cittaṃ viññāṇakkhandho, kāyo upādārūpaṃ, tassa paccayā catasso dhātuyo cattāri bhūtānīti ime pañcakkhandhā dukkhasaccaṃ nāma.
Imesu, bhikkhave, dhammesu avijjā anupatitāti imesu vuttappabhedesu cetanādhammesu avijjā sahajātavasena ca upanissayavasena ca anupatitā. Evaṃ vaṭṭañceva vaṭṭamūlikā ca avijjā dassitā hoti.
Ettāvatā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa khīṇāsavassa idāni thutiṃ karonto avijjāyatveva asesavirāganirodhātiādimāha. Tattha asesavirāganirodhāti asesavirāgena ceva asesanirodhena ca. So kāyo na hotīti khīṇāsavassa kāyena karaṇakammaṃ paññāyati, cetiyaṅgaṇasammajjanaṃ bodhiyaṅgaṇasammajjanaṃ abhikkamanaṃ paṭikkamanaṃ vattānuvattakaraṇanti evamādi. Kāyadvāre panassa vīsati cetanā avipākadhammataṃ āpajjanti. Tena vuttaṃ – 『『so kāyo na hoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkha』』nti. Kāyadvārappavattā hi cetanā idha kāyoti adhippetā. Sesadvayepi eseva nayo. Khettantiādīnipi kusalākusalakammasseva nāmāni. Tañhi vipākassa viruhanaṭṭhānaṭṭhena khettaṃ, patiṭṭhānaṭṭhena vatthu, kāraṇaṭṭhena āyatanaṃ, adhikaraṇaṭṭhena adhikaraṇanti vuccati.
Iti satthā ettakena ṭhānena tīhi dvārehi āyūhitakammaṃ dassetvā idāni tassa kammassa vipaccanaṭṭhānaṃ dassetuṃ cattārome bhikkhavetiādimāha. Tattha attabhāvappaṭilābhāti paṭiladdhaattabhāvā. Attasañcetanā kamatīti attanā pakappitacetanā vahati pavattati.
Attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hotītiādīsu khiḍḍāpadosikā devā attasañcetanāhetu cavanti. Tesañhi nandanavanacittalatāvanaphārusakavanādīsu dibbaratisamappitānaṃ kīḷantānaṃ pānabhojane sati sammussati, te āhārupacchedena ātape khittamālā viya milāyanti. Manopadosikā devā parasañcetanāhetu cavanti, ete cātumahārājikā devā. Tesu kira eko devaputto 『『nakkhattaṃ kīḷissāmī』』ti saparivāro rathena vīthiṃ paṭipajjati. Athañño nikkhamanto taṃ purato gacchantaṃ disvā 『『kiṃ, bho, ayaṃ kapaṇo adiṭṭhapubbaṃ viya etaṃ disvā pītiyā uddhumāto viya gajjamāno viya ca gacchatī』』ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā kuddhā nāma suvijānā hontīti kuddhabhāvamassa ñatvā 『『tvaṃ kuddho mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā』』ti paṭikujjhati. Ekasmiñhi kuddhe itaro akuddho rakkhati, ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Manussā attasañcetanā ca parasañcetanā ca hetu cavanti, attasañcetanāya ca parasañcetanāya ca hetubhūtāya cavantīti attho. Manussā hi kujjhitvā attanāva attānaṃ hatthehipi daṇḍehipi paharanti, rajjubandhanādīhipi bandhanti, asināpi sīsaṃ chindanti, visampi khādanti, papātepi patanti, udakampi pavisanti, aggimpi pavisanti, parepi daṇḍena vā satthane vā paharitvā mārenti. Evaṃ tesu attasañcetanāpi parasañcetanāpi kamati.
Katametena devā daṭṭhabbāti katame nāma te devā daṭṭhabbāti attho. Tena vā attabhāvena katame devā daṭṭhabbātipi attho. Kasmā pana thero imaṃ pañhaṃ pucchati, kiṃ attanā kathetuṃ nappahotīti? Pahoti, idaṃ pana padaṃ attano sabhāvena buddhavisayaṃ pañhanti thero na kathesi. Tena daṭṭhabbāti tena attabhāvena daṭṭhabbā. Ayaṃ pana pañho heṭṭhā kāmāvacarepi rūpāvacarepi labbhati, bhavaggena pana paricchinditvā kathito nippadesena kathito hotīti bhagavatā evaṃ kathito.
Āgantāroitthattanti itthabhāvaṃ kāmāvacarapañcakkhandhabhāvameva āgantāro, neva tatrūpapattikā na uparūpapattikā honti. Anāgantāro itthattanti imaṃ khandhapañcakaṃ anāgantāro, heṭṭhūpapattikā na honti, tatrūpapattikā vā uparūpapattikā vā tattheva vā parinibbāyino hontīti attho. Ettha ca heṭṭhimabhave nibbattānaṃ vasena uparūpapattikā veditabbā. Bhavagge panetaṃ natthi. Sesaṃ sabbattha uttānamevāti.
-
Vibhattisuttavaṇṇanā
-
Dutiye atthapaṭisambhidāti pañcasu atthesu pabhedagataṃ ñāṇaṃ. Odhisoti kāraṇaso. Byañjanasoti akkharaso. Anekapariyāyenāti anekehi kāraṇehi. Ācikkhāmīti kathemi. Desemīti pākaṭaṃ katvā kathemi. Paññāpemīti jānāpemi. Paṭṭhapemīti paṭṭhapetvā pavattetvā kathemi. Vivarāmīti vivaṭaṃ katvā kathemi. Vibhajāmīti vibhajitvā kathemi. Uttānīkaromīti gambhīraṃ uttānakaṃ katvā kathemi. So maṃ pañhenāti so maṃ pañhena upagacchatu. Ahaṃ veyyākaraṇenāti ahamassa pañhakathanena cittaṃ ārādhessāmi. Yo no dhammānaṃ sukusaloti yo amhākaṃ adhigatadhammānaṃ sukusalo satthā, so esa sammukhībhūto. Yadi mayā atthapaṭisambhidā na sacchikatā, 『『sacchikarohi tāva sāriputtā』』ti vatvā maṃ paṭibāhissatīti satthu purato nisinnakova sīhanādaṃ nadati. Iminā upāyena sabbattha attho veditabbo. Imāsu ca pana paṭisambhidāsu tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttarāti.
-
Mahākoṭṭhikasuttavaṇṇanā
-
Tatiye phassāyatanānanti phassākarānaṃ, phassassa uppattiṭṭhānānanti attho. Atthaññaṃ kiñcīti etesu asesato niruddhesu tato paraṃ koci appamattakopi kileso atthīti pucchati. Natthaññaṃ kiñcīti idhāpi 『『appamattakopi kileso natthī』』ti pucchati. Sesadvayepi eseva nayo. Ime pana cattāropi pañhe sassatucchedaekaccasassataamarāvikkhepavasena pucchati. Tenassa thero pucchitapucchitaṃ paṭibāhanto mā hevanti āha. Ettha hiiti nipātamattaṃ, evaṃ mā bhaṇīti attho. Attūpaladdhivaseneva 『『atthaññaṃ kiñci añño koci attā nāma atthī』』ti sassatādiākārena pucchati. Kiṃ panesa attūpaladdhikoti? Na attūpaladdhiko. Evaṃladdhiko pana tattheko bhikkhu nisinno, so pucchituṃ na sakkoti. Tassa laddhiṃ vissajjāpanatthaṃ evaṃ pucchati. Yepi ca anāgate evaṃladdhikā bhavissanti, tesaṃ 『『buddhakālepeso pañho mahāsāvakehi vissajjito』』ti vacanokāsupacchedanatthaṃ pucchatiyeva.
Appapañcaṃpapañcetīti na papañcetabbaṭṭhāne papañcaṃ karoti, anācaritabbaṃ maggaṃ carati. Tāvatā papañcassa gatīti yattakā channaṃ phassāyatanānaṃ gati, tattakāva taṇhādiṭṭhimānappabhedassa papañcassa gati. Channaṃ, āvuso, phassāyatanānaṃ asesavirāganirodhā papañcanirodho papañcavūpasamoti etesu chasu āyatanesu sabbaso niruddhesu papañcāpi niruddhāva honti, vūpasantāva hontīti attho. Āruppe pana puthujjanadevatānaṃ kiñcāpi pañca phassāyatanāni niruddhāni, chaṭṭhassa pana aniruddhattā tayopi papañcā appahīnāva. Apica pañcavokārabhavavaseneva pañho kathitoti. Catutthe imināva nayena attho veditabbo.
- Upavāṇasuttavaṇṇanā
175-176. Pañcame vijjāyantakaro hotīti vijjāya vaṭṭadukkhassa antakaro hoti, sakalaṃ vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ katvā tiṭṭhatīti. Sesapadesupi eseva nayo. Saupādānoti sagahaṇova hutvā. Antakaro abhavissāti vaṭṭadukkhassa antaṃ katvā ṭhito abhavissa. Caraṇasampannoti pannarasadhammabhedena caraṇena samannāgato. Yathābhūtaṃ jānaṃpassaṃ antakaro hotīti yathāsabhāvaṃ maggapaññāya jānitvā passitvā vaṭṭadukkhassa antaṃ katvā ṭhito nāma hotīti arahattanikūṭena pañhaṃ niṭṭhapesi. Chaṭṭhaṃ heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayeneva veditabbaṃ.
-
Rāhulasuttavaṇṇanā
-
Sattame ajjhattikāti kesādīsu vīsatiyā koṭṭhāsesu thaddhākāralakkhaṇā pathavīdhātu. Bāhirāti bahiddhā anindriyabaddhesu pāsāṇapabbatādīsu thaddhākāralakkhaṇā pathavīdhātu . Imināva nayena sesāpi dhātuyo veditabbā. Netaṃ mama, nesohamasmi, na meso attāti idaṃ tayaṃ taṇhāmānadiṭṭhiggāhapaṭikkhepavasena vuttaṃ. Sammappaññāya daṭṭhabbanti hetunā kāraṇena maggapaññāya passitabbaṃ. Disvāti sahavipassanāya maggapaññāya passitvā. Acchecchi taṇhanti maggavajjhataṇhaṃ samūlakaṃ chindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ vivattayi ubbattetvā pajahi. Sammā mānābhisamayāti hetunā kāraṇena navavidhassa mānassa pahānābhisamayā. Antamakāsi dukkhassāti vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ akāsi, katvā ṭhitoti attho. Iti satthārā saṃyuttamahānikāye rāhulovāde (saṃ. ni. 3.91 ādayo) vipassanā kathitā, cūḷarāhulovādepi (ma. ni. 3.416 ādayo) vipassanā kathitā, ambalaṭṭhikarāhulovāde (ma. ni. 2.107 ādayo) daharasseva sato musāvādā veramaṇī kathitā, mahārāhulovāde (ma. ni. 2.113 ādayo) vipassanā kathitā. Imasmiṃ aṅguttaramahānikāye ayaṃ catukoṭikasuññatā nāma kathitāti.
-
Jambālīsuttavaṇṇanā
-
Aṭṭhame santaṃ cetovimuttinti aṭṭhannaṃ samāpattīnaṃ aññataraṃ samāpattiṃ. Sakkāyanirodhanti tebhūmakavaṭṭasaṅkhātassa sakkāyassa nirodhaṃ, nibbānanti attho. Na pakkhandatīti ārammaṇavasena na pakkhandati. Sesapadesupi eseva nayo. Na pāṭikaṅkhoti na pāṭikaṅkhitabbo. Lepagatenāti lepamakkhitena.
Imasmiñca panatthe nadīpāraṃ gantukāmapurisopammaṃ āharitabbaṃ – eko kira puriso caṇḍasotāya vāḷamacchākulāya nadiyā pāraṃ gantukāmo 『『orimaṃ tīraṃ sāsaṅkaṃ sappaṭibhayaṃ, pārimaṃ tīraṃ khemaṃ appaṭibhayaṃ, kiṃ nu kho katvā pāraṃ gamissāmī』』ti paṭipāṭiyā ṭhite aṭṭha kakudharukkhe disvā 『『sakkā imāya rukkhapaṭipāṭiyā gantu』』nti manasikatvā 『『kakudharukkhā nāma maṭṭhasākhā honti, sākhāya hatthā na saṇṭhaheyyu』』nti nigrodhapilakkharukkhādīnaṃ aññatarassa lākhāya hatthapāde makkhetvā dakkhiṇahatthena ekaṃ sākhaṃ gaṇhi. Hattho tattheva lagi. Puna vāmahatthena dakkhiṇapādena vāmapādenāti cattāropi hatthapādā tattheva lagiṃsu. So adhosiro lambamāno uparinadiyaṃ deve vuṭṭhe puṇṇāya nadiyā sote nimuggo kumbhīlādīnaṃ bhakkho ahosi.
Tattha nadīsotaṃ viya saṃsārasotaṃ daṭṭhabbaṃ, sotassa pāraṃ gantukāmapuriso viya yogāvacaro, orimatīraṃ viya sakkāyo, pārimatīraṃ viya nibbānaṃ, paṭipāṭiyā ṭhitā aṭṭha kakudharukkhā viya aṭṭha samāpattiyo, lepamakkhitena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ pāripanthike asodhetvā samāpattisamāpajjanaṃ, catūhi hatthapādehi sākhāya baddhassa olambanaṃ viya paṭhamajjhāne nikantiyā laggakālo, uparisote vuṭṭhi viya chasu dvāresu kilesānaṃ uppannakālo, nadiyā puṇṇāya sote nimuggassa kumbhīlādīnaṃ bhakkhabhūtakālo viya saṃsārasote nimuggassa catūsu apāyesu dukkhānubhavanakālo veditabbo.
Suddhena hatthenāti sudhotena parisuddhahatthena. Imasmimpi atthe tādisameva opammaṃ kātabbaṃ – tatheva hi pāraṃ gantukāmo puriso 『『kakudharukkhā nāma maṭṭhasākhā, kiliṭṭhahatthena gaṇhantassa hattho parigaleyyā』』ti hatthapāde sudhote katvā ekaṃ sākhaṃ gaṇhitvā paṭhamaṃ rukkhaṃ āruḷho. Tato otaritvā dutiyaṃ…pe… tato otaritvā aṭṭhamaṃ, aṭṭhamarukkhato otaritvā pārimatīre khemantabhūmiṃ gato.
Tattha 『『imehi rukkhehi pārimatīraṃ gamissāmī』』ti tassa purisassa cintitakālo viya yogino 『『aṭṭha samāpattiyo samāpajjitvā samāpattito vuṭṭhāya arahattaṃ gamissāmī』』ti cintitakālo, suddhena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ pāripanthikadhamme sodhetvā samāpattisamāpajjanaṃ. Tattha paṭhamarukkhārohaṇakālo viya paṭhamajjhānasamāpattikālo, paṭhamarukkhato oruyha dutiyaṃ āruḷhakālo viya paṭhamajjhāne nikantiyā abaddhassa tato vuṭṭhāya dutiyajjhānasamāpannakālo…pe… sattamarukkhato oruyha aṭṭhamaṃ āruḷhakālo viya ākiñcaññāyatanasamāpattiyaṃ nikantiyā abaddhassa tato vuṭṭhāya nevasaññānāsaññāyatanasamāpannakālo. Aṭṭhamarukkhato oruyha pārimatīraṃ khemantabhūmiṃ gatakālo viya nevasaññānāsaññāyatane nikantiyā abaddhassa samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattappattakālo veditabbo.
Avijjāppabhedaṃ manasi karotīti aṭṭhasu ṭhānesu aññāṇabhūtāya gaṇabahalamahāavijjāya pabhedasaṅkhātaṃ arahattaṃ manasi karoti. Na pakkhandatīti ārammaṇavaseneva na pakkhandati. Jambālīti gāmato nikkhantassa mahāudakassa patiṭṭhānabhūto mahāāvāṭo. Anekavassagaṇikāti gāmassa vā nagarassa vā uppannakāleyeva uppannattā anekāni vassagaṇāni uppannāya etissāti anekavassagaṇikā. Āyamukhānīti catasso pavisanakandarā. Apāyamukhānīti apavāhanacchiddāni. Na āḷippabhedo pāṭikaṅkhoti na pāḷippabhedo pāṭikaṅkhitabbo. Na hi tato udakaṃ uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ gahetvā mahāsamuddaṃ pāpuṇāti.
Imassa panatthassa vibhāvanatthaṃ uyyānagavesakaopammaṃ āharitabbaṃ. Eko kira nagaravāsiko kulaputto uyyānaṃ gavesanto nagarato nātidūre naccāsanne mahantaṃ jambāliṃ addasa. So 『『imasmiṃ ṭhāne ramaṇīyaṃ uyyānaṃ bhavissatī』』ti sallakkhetvā kuddālaṃ ādāya cattāripi kandarāni pidhāya apavāhanacchiddāni vivaritvā aṭṭhāsi. Devo na sammā vassi, avasesaudakaṃ apavāhanacchiddena parissavitvā gataṃ. Cammakhaṇḍapilotikādīni tattheva pūtikāni jātāni, pāṇakā saṇṭhitā, samantā anupagamanīyā jātā. Upagatānampi nāsāpuṭe pidhāya pakkamitabbaṃ hoti . So katipāhena āgantvā paṭikkamma ṭhito oloketvā 『『na sakkā upagantu』』nti pakkāmi.
Tattha nagaravāsī kulaputto viya yogāvacaro daṭṭhabbo, uyyānaṃ gavesantena gāmadvāre jambāliyā diṭṭhakālo viya cātumahābhūtikakāyo, āyamukhānaṃ pihitakālo viya dhammassavanodakassa aladdhakālo, apāyamukhānaṃ vivaṭakālo viya chadvārikasaṃvarassa vissaṭṭhakālo, devassa sammā avuṭṭhakālo viya sappāyakammaṭṭhānassa aladdhakālo, avasesaudakassa apāyamukhehi parissavitvā gatakālo viya abbhantare guṇānaṃ parihīnakālo, udakassa uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ asamatthakālo viya arahattamaggena avijjāpāḷiṃ bhinditvā kilesarāsiṃ vidhamitvā nibbānaṃ sacchikātuṃ asamatthakālo, cammakhaṇḍapilotikādīnaṃ tattheva pūtibhāvo viya abbhantare rāgādikilesehi paripūritakālo, tassa āgantvā disvā vippaṭisārino gatakālo viya vaṭṭasamaṅgipuggalassa vaṭṭe abhiratakālo veditabbo.
Āḷippabhedo pāṭikaṅkhoti pāḷippabhedo pāṭikaṅkhitabbo. Tato hi udakaṃ uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ sakkhissatīti attho.
Idhāpi tadeva opammaṃ āharitabbaṃ. Tattha āyamukhānaṃ vivaṭakālo viya sappāyadhammassavanassa laddhakālo, apāyamukhānaṃ pihitakālo viya chasu dvāresu saṃvarassa paccupaṭṭhitakālo, devassa sammā vuṭṭhakālo viya sappāyakammaṭṭhānassa laddhakālo, udakassa uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pattakālo viya arahattamaggena avijjaṃ bhinditvā akusalarāsiṃ vidhamitvā arahattaṃ sacchikatakālo, āyamukhehi paviṭṭhena udakena sarassa paripuṇṇakālo viya abbhantare lokuttaradhammehi paripuṇṇakālo, samantato vatiṃ katvā rukkhe ropetvā uyyānamajjhe pāsādaṃ māpetvā nāṭakāni paccupaṭṭhapetvā subhojanaṃ bhuñjantassa nisinnakālo viya dhammapāsādaṃ āruyha nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo veditabbo. Sesamettha uttānatthameva. Desanā pana lokiyalokuttaramissikā kathitāti.
-
Nibbānasuttavaṇṇanā
-
Navame hānabhāgiyā saññātiādīsu 『『paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti, hānabhāginī paññā』』ti (vibha. 799) abhidhamme vuttanayeneva attho veditabbo. Yathābhūtaṃnappajānantīti yathāsabhāvato maggañāṇena na jānanti.
-
Mahāpadesasuttavaṇṇanā
-
Dasame bhoganagare viharatīti parinibbānasamaye cārikaṃ caranto taṃ nagaraṃ patvā tattha viharati. Ānandacetiyeti ānandayakkhassa bhavanaṭṭhāne patiṭṭhitavihāre. Mahāpadeseti mahāokāse mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho. Neva abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ. Evaṃ kate hi pacchā 『『idaṃ na sametī』』ti vuccamānopi 『『kiṃ pubbeva ayaṃ dhammo, idāni na dhammo』』ti vatvā laddhiṃ na vissajjeti. Nappaṭikkositabbanti 『『kiṃ esa bālo vadatī』』ti evaṃ pubbeva na vattabbaṃ. Evaṃ vutte hi vattuṃ yuttampi na vakkhati. Tenāha – anabhinanditvā appaṭikkositvāti. Padabyañjanānīti padasaṅkhātāni byañjanāni. Sādhukaṃ uggahetvāti 『『imasmiṃ ṭhāne pāḷi vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathitā , imasmiṃ ṭhāne pubbāparaṃ kathita』』nti suṭṭhu gahetvā. Sutte otāretabbānīti sutte otaritabbāni. Vinaye sandassetabbānīti vinaye saṃsandetabbāni.
Ettha ca suttanti vinayo vutto. Yathāha – 『『kattha paṭikkhittaṃ, sāvatthiyaṃ suttavibhaṅge』』ti (cūḷava. 457) vinayoti khandhako. Yathāha – 『『vinayātisāre』』ti. Evaṃ vinayapiṭakampi na pariyādiyati. Ubhatovibhaṅgā pana suttaṃ, khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Atha vā suttantapiṭakaṃ suttaṃ, vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti. Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathidaṃ – jātakaṃ paṭisambhidā niddeso suttanipāto dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthā apadānanti.
Sudinnatthero pana 『『asuttanāmakaṃ buddhavacanaṃ natthī』』ti taṃ sabbaṃ paṭikkhipitvā 『『tīṇi piṭakāni suttaṃ, vinayo pana kāraṇa』』nti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari –
『『Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya, saupādānāya saṃvattanti no anupādānāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, kosajjāya saṃvattanti no vīriyārambhāya, saṅgaṇikāya saṃvattanti no pavivekāya, ācayāya saṃvattanti no apacayāya. Ekaṃsena, gotami, jāneyyāsi 『neso dhammo neso vinayo netaṃ satthu sāsana』nti.
『『Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā virāgāya saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya. Anupādānāya saṃvattanti no saupādānāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, vīriyārambhāya saṃvattanti no kosajjāya, pavivekāya saṃvattanti no saṅgaṇikāya, apacayāya saṃvattanti no ācayāya. Ekaṃsena, gotami , jāneyyāsi 『eso dhammo eso vinayo etaṃ satthu sāsana』』』nti (cūḷava. 406; a. ni. 8.53).
Tasmā sutteti tepiṭakabuddhavacane otāretabbāni. Vinayeti etasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantīti suttapaṭipāṭiyā katthaci anāgantvā challiṃ uṭṭhapetvā guḷhavessantara-guḷhaummagga-guḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye ca apaññāyamānāni chaḍḍetabbāni honti. Tena vuttaṃ – 『『iti hidaṃ, bhikkhave, chaḍḍeyyāthā』』ti. Etenupāyena sabbattha attho veditabbo. Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyāthāti imaṃ, bhikkhave, catutthaṃ dhammassa patiṭṭhānokāsaṃ dhāreyyāthāti.
Sañcetaniyavaggo tatiyo.
(19) 4. Brāhmaṇavaggo
-
Yodhājīvasuttavaṇṇanā
-
Catutthassa paṭhame ṭhānakusaloti yena ṭhānena ṭhito avirādhetvā vijjhituṃ sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.
-
Pāṭibhogasuttavaṇṇanā
-
Dutiye natthi koci pāṭibhogoti ahaṃ te pāṭibhogoti evaṃ pāṭibhogo bhavituṃ samattho nāma natthi. Jarādhammanti jarāsabhāvaṃ. Esa nayo sabbattha.
-
Sutasuttavaṇṇanā
-
Tatiye natthi tato dosoti tasmiṃ doso nāma natthīti attho.
-
Abhayasuttavaṇṇanā
-
Catutthe kicchājīvitakāraṇaṭṭhena rogova rogātaṅko nāma. Phuṭṭhassāti tena rogātaṅkena samannāgatassa. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati. Akatakalyāṇotiādīsu kalyāṇaṃ vuccati puññakammaṃ , taṃ akataṃ etenāti akatakalyāṇo. Sesapadesupi eseva nayo. Puññakammameva hi kosallasambhūtattā kusalaṃ, bhītassa parittāyakattā bhīruttāṇanti vuccati. Katapāpotiādīsu pāpaṃ vuccati lāmakaṃ akusalakammaṃ. Luddanti kakkhaḷakammaṃ. Kibbisanti samalaṃ aparisuddhakammaṃ. Kaṅkhī hotīti buddhadhammasaṅghaguṇesu ceva sikkhāya ca pubbante ca aparante ca pubbantāparante ca paṭiccasamuppāde cāti aṭṭhasu ṭhānesu kaṅkhāya samannāgato hoti. Vicikicchīti vicikicchāya samannāgato sāsanasaddhamme na niṭṭhaṃ gato, uggahaparipucchāvasena niṭṭhaṃ gantuṃ na sakkoti. Iminā nayena sabbattha attho veditabbo.
-
Brāhmaṇasaccasuttavaṇṇanā
-
Pañcame brāhmaṇasaccānīti brāhmaṇānaṃ saccāni tathāni. So tena na samaṇoti maññatīti so khīṇāsavo tena saccena 『『ahaṃ samaṇo』』ti taṇhāmānadiṭṭhīhi na maññati. Sesapadesupi eseva nayo. Yadeva tattha saccaṃ, tadabhiññāyāti yaṃ tattha 『『sabbe pāṇā avajjhā』』ti paṭipattiyā saccaṃ tathaṃ aviparītaṃ. Iminā vacīsaccaṃ abbhantaraṃ katvā paramatthasaccaṃ nibbānaṃ dasseti. Tadabhiññāyāti taṃ ubhayampi abhivisiṭṭhāya paññāya jānitvā. Anuddayāya anukampāya paṭipanno hotīti anuddayatthāya ca anukampatthāya ca yā paṭipadā, taṃ paṭipanno hoti, pūretvā ṭhitoti attho. Sesapaṭipadāsupi eseva nayo.
Sabbe kāmāti sabbe vatthukāmakilesakāmā. Iti vadaṃ brāhmaṇo saccamāhāti evampi vadanto khīṇāsavabrāhmaṇo saccameva āha. Sabbe bhavāti kāmabhavādayo tayopi. Nāhaṃ kvacanīti ettha pana catukkoṭikasuññatā kathitā. Ayañhi 『『nāhaṃ kvacanī』』ti kvaci attānaṃ na passati, kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upanetabbaṃ na passatīti attho. Na ca mama kvacanīti ettha mamasaddaṃ tāva ṭhapetvā 『『na ca kvacani parassa ca attānaṃ kvaci na passatī』』ti ayamattho. Idāni 『『mamasaddaṃ āharitvā mama kismiñci kiñcanaṃ natthī』』ti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati, attano bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passatīti. Iti vadaṃ brāhmaṇoti evaṃ catukkoṭikaṃ suññataṃ vadantopi khīṇāsavabrāhmaṇo tassā paṭipadāya sammā paṭividdhattā saccameva āha, na musāti sabbesupi vāresu maññanānaṃ pahīnattāyeva na maññatīti ca attho veditabbo. Ākiñcaññaṃyevapaṭipadanti kiñcanabhāvavirahitaṃ nippalibodhaṃ niggahaṇameva paṭipadaṃ paṭipanno hoti pūretvā ṭhito.
Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti yāni tumhe bhovādibrāhmaṇānaṃ saccāni vadetha, tehi aññāni mayā imāni bāhitapāpabrāhmaṇassa cattāri saccāni catūhi maggehi soḷasavidhena kiccena jānitvā paccakkhaṃ katvā paveditāni desitāni jotitānīti attho. Iti imasmiṃ sutte catūsupi ṭhānesu khīṇāsavassa vacīsaccameva kathitanti.
-
Ummaggasuttavaṇṇanā
-
Chaṭṭhe parikassatīti ākaḍḍhiyati. Ummaggoti ummujjanaṃ, paññāgamananti attho. Paññā eva vā ummujjanaṭṭhena ummaggoti vuccati. Sāva paṭibhānaṭṭhena paṭibhānaṃ. Cittassauppannassa vasaṃ gacchatīti ye cittassa vasaṃ gacchanti, tesaṃyevettha gahaṇaṃ veditabbaṃ. Atthamaññāya dhammamaññāyāti atthañca pāḷiñca jānitvā. Dhammānudhammappaṭipanno hotīti lokuttaradhammassa anucchavikadhammaṃ saha sīlena pubbabhāgappaṭipadaṃ paṭipanno hoti. Nibbedhikapaññoti nibbijjhanakapañño. Idaṃ dukkhanti ṭhapetvā taṇhaṃ sesaṃ tebhūmakakkhandhapañcakaṃ dukkhanti sutaṃ hoti. Paññāyāti maggapaññāya. Ayaṃ dukkhasamudayoti vaṭṭamūlakataṇhā tassa dukkhassa samudayoti sutaṃ hoti. Iminā upāyena sesadvayepi attho veditabbo. Catutthapañhavissajjanena arahattaphalaṃ kathitanti veditabbaṃ.
-
Vassakārasuttavaṇṇanā
-
Sattame todeyyassāti tudigāmavāsikassa. Parisatīti sannipatitāya parisāya. Parūpārambhaṃ vattentīti paragarahaṃ pavattenti kathenti. Bālo ayaṃ rājātiādi yaṃ te upārambhaṃ vattenti, tassa dassanatthaṃ vuttaṃ. Samaṇe rāmaputteti udake rāmaputte. Abhippasannoti atikkamma pasanno. Paramanipaccakāranti uttamanipātakiriyaṃ nīcavuttiṃ. Parihārakāti paricārakā. Yamakotiādīni tesaṃ nāmāni. Tesu hi eko yamako nāma, eko moggallo nāma, eko uggo nāma, eko nāvindakī nāma, eko gandhabbo nāma, eko aggivesso nāma. Tyāssudanti ettha assudanti nipātamattaṃ, te attano parisati nisinneti attho. Iminā nayena netīti iminā kāraṇena anuneti jānāpeti. Karaṇīyādhikaraṇīyesūti paṇḍitehi kattabbakiccesu ca atirekakattabbakiccesu ca. Vacanīyādhivacanīyesūti vattabbesu ca atirekavattabbesu ca. Alamatthadasatarehīti ettha atthe passituṃ samatthā alamatthadasā, te atisitvā ṭhitā alamatthadasatarā, tehi alamatthadasatarehi. Alamatthadasataroti alamatthadasatāya uttaritaro, chekehi chekataro paṇḍitehi paṇḍitataroti pucchanto evamāha. Athassa te paṭipucchantā evaṃ bhotiādimāhaṃsu. Iti brāhmaṇo attano sappurisatāya taṃ eḷeyyarājānampi tassa parivārikepi udakampi rāmaputtaṃ pasaṃsi. Andho viya hi asappuriso, cakkhumā viya sappuriso. Yathā andho neva anandhaṃ na andhaṃ passati, evaṃ asappuriso neva sappurisaṃ na asappurisaṃ jānāti. Yathā cakkhumā andhampi anandhampi passati, evaṃ sappuriso sappurisampi asappurisampi jānāti. Todeyyopi sappurisatāya asappurise aññāsīti imamatthavasaṃ paṭicca tuṭṭhamānaso brāhmaṇo acchariyaṃ bho, gotamātiādīni vatvā tathāgatassa bhāsitaṃ anumoditvā pakkāmi.
-
Upakasuttavaṇṇanā
-
Aṭṭhame upakoti tassa nāmaṃ. Maṇḍikāputtoti maṇḍikāya putto. Upasaṅkamīti so kira devadattassa upaṭṭhāko, 『『kiṃ nu kho satthā mayi attano santikaṃ upagate vaṇṇaṃ kathessati, udāhu avaṇṇa』』nti pariggaṇhanatthaṃ upasaṅkami. 『『Nerayiko devadatto kappaṭṭho atekiccho』』ti (cūḷava. 348) vacanaṃ sutvā satthāraṃ ghaṭṭetukāmo upasaṅkamītipi vadanti. Parūpārambhaṃ vattetīti paragarahaṃ katheti. Sabbo so na upapādetīti sabbopi so kusaladhammaṃ na uppādeti, attano vā vacanaṃ upapādetuṃ anucchavikaṃ kātuṃ na sakkoti. Anupapādento gārayho hotīti kusalaṃ dhammaṃ uppādetuṃ asakkonto attano ca vacanaṃ upapannaṃ anucchavikaṃ kātuṃ asakkonto gārayho hoti. Upavajjoti upavaditabbo ca hoti, vajjena vā upeto hoti, sadoso hotīti attho.
Atha bhagavā tassa vādaṃ gahetvā tasseva gīvāya paṭimuñcanto parūpārambhantiādimāha. Ummujjamānakaṃyevāti udakato sīsaṃ ukkhipantaṃyeva. Tattha aparimāṇā padātiādīsu tasmiṃ akusalanti paññāpane padānipi akkharānipi dhammadesanāpi aparimāṇāyeva. Itipidaṃakusalanti idampi akusalaṃ idampi akusalaṃ imināpi kāraṇena imināpi kāraṇena akusalanti evaṃ akusalapaññattiyaṃ āgatānipi aparimāṇāni. Athāpi aññenākārena tathāgato taṃ dhammaṃ deseyya, evampissa desanā aparimāṇā bhaveyya. Yathāha – 『『apariyādinnāvassa tathāgatassa dhammadesanā, apariyādinnaṃ dhammapadabyañjana』』nti (ma. ni. 1.161). Iminā upāyena sabbavāresu attho veditabbo. Yāva dhaṃsī vatāyanti yāva guṇadhaṃsī vata ayaṃ. Loṇakāradārakoti loṇakāragāmadārako. Yatra hi nāmāti yo hi nāma. Āsādetabbaṃ maññissatīti ghaṭṭetabbaṃ maññissati. Apehīti apagaccha, mā me purato aṭṭhāsi. Evañca pana vatvā gīvāya gaṇhāpetvā nikkaḍḍhāpesiyevāti.
-
Sacchikaraṇīyasuttavaṇṇanā
-
Navame kāyenāti nāmakāyena. Sacchikaraṇīyāti paccakkhaṃ kātabbā. Satiyāti pubbenivāsānussatiyā. Cakkhunāti dibbacakkhunā. Paññāyāti jhānapaññāya vipassanāpaññā sacchikātabbā, vipassanāpaññāya maggapaññā, maggapaññāya phalapaññā, phalapaññāya paccavekkhaṇapaññā sacchikātabbā, pattabbāti attho. Āsavānaṃ khayasaṅkhātaṃ pana arahattaṃ paccavekkhaṇavasena paccavekkhaṇapaññāya sacchikaraṇīyaṃ nāmāti.
-
Uposathasuttavaṇṇanā
-
Dasame tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtameva. Bhikkhū āmantesīti paṭipattisampanne bhikkhū pasannehi cakkhūhi anuviloketvā uppannadhammapāmojjo thometukāmatāya āmantesi. Apalāpāti palāparahitā. Itaraṃ tasseva vevacanaṃ. Suddhāti nimmalā. Sāre patiṭṭhitāti sīlādisāre patiṭṭhitā. Alanti yuttaṃ. Yojanagaṇanānīti ekaṃ yojanaṃ yojanameva, dasapi yojanāni yojanāneva. Tato uddhaṃ 『『yojanagaṇanānī』』ti vuccati. Idha pana yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpīti puṭosaṃ vuccati pātheyyaṃ, pātheyyaṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho. Tassattho – puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃsena pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.
Idāni evarūpehi evarūpehi ca guṇehi samannāgatā ettha bhikkhū atthīti dassetuṃ santi bhikkhavetiādimāha. Tattha devappattāti upapattidevanibbattakaṃ dibbavihāraṃ dibbavihārena ca arahattaṃ pattā. Brahmappattāti niddosaṭṭhena brahmabhāvasādhakaṃ brahmavihāraṃ brahmavihārena ca arahattaṃ pattā. Āneñjappattāti aniñjanabhāvasādhakaṃ āneñjaṃ āneñjena ca arahattaṃ pattā. Ariyappattāti puthujjanabhāvaṃ atikkamma ariyabhāvaṃ pattā. Evaṃ kho, bhikkhave, bhikkhu devappatto hotītiādīsu evaṃ rūpāvacaracatutthajjhāne ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto devappatto nāma hoti , catūsu brahmavihāresu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto brahmappatto nāma, catūsu arūpajjhānesu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto āneñjappatto nāma. Idaṃ dukkhantiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Tasmā imaṃ ariyadhammaṃ patto bhikkhu ariyappatto nāma hotīti.
Brāhmaṇavaggo catuttho.
(20) 5. Mahāvaggo
-
Sotānugatasuttavaṇṇanā
-
Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena vavatthapitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā pāṭikaṅkhitabbā. Idaṃ pana bhagavatā atthuppattivasena āraddhaṃ. Kataraatthuppattivasenāti? Bhikkhūnaṃ dhammassavanāya anupasaṅkamanaatthuppattivasena. Pañcasatā kira brāhmaṇapabbajitā 『『sammāsambuddho liṅgavacanavibhattipadabyañjanādīhi kathento amhehi ñātameva kathessati, aññātaṃ kiṃ kathessatī』』ti dhammassavanatthaṃ na gacchanti. Satthā taṃ pavattiṃ sutvā te pakkosāpetvā 『『kasmā evaṃ karotha, sakkaccaṃ dhammaṃ suṇātha, sakkaccaṃ dhammaṃ suṇantānañca sajjhāyantānañca ime ettakā ānisaṃsā』』ti dassento imaṃ desanaṃ ārabhi.
Tattha dhammaṃ pariyāpuṇātīti suttaṃ geyyantiādikaṃ navaṅgaṃ satthusāsanabhūtaṃ tantidhammaṃ vaḷañjeti. Sotānugatā hontīti sotaṃ anuppattā anupaviṭṭhā honti. Manasānupekkhitāti cittena olokitā. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suṭṭhu paṭividdhā paccakkhaṃ katā. Muṭṭhassati kālaṃ kurumānoti nayidaṃ buddhavacanaṃ anussaraṇasatiyā abhāvena vuttaṃ, puthujjanakālakiriyaṃ pana sandhāya vuttaṃ. Puthujjano hi muṭṭhassati kālaṃ karoti nāma. Upapajjatīti suddhasīle patiṭṭhito devaloke nibbattati. Dhammapadā plavantīti antarābhave nibbattamuṭṭhassatino, yepi pubbe sajjhāyamūlikā vācāparicitabuddhavacanadhammā, te sabbe pasanne ādāse chāyā viya plavanti, pākaṭā hutvā paññāyanti. Dandho, bhikkhave, satuppādoti buddhavacanānussaraṇasatiyā uppādo dandho garu. Atha so satto khippaṃyeva visesagāmī hoti, nibbānagāmī hotīti attho.
Iddhimā cetovasippattoti iddhisampanno cittassa vasibhāvapatto khīṇāsavo. Ayaṃvā so dhammavinayoti ettha vibhāvanattho vā-saddo. Yatthāti yasmiṃ dhammavinaye. Brahmacariyaṃ acarinti brahmacariyavāsaṃ vasiṃ. Idampi buddhavacanaṃ mayā pubbe vaḷañjitanti buddhavacanānussaraṇavasenetaṃ vuttaṃ. Devaputtoti pañcālacaṇḍo viya hatthakamahābrahmā viya sanaṅkumārabrahmā viya ca eko dhammakathikadevaputto. Opapātiko opapātikaṃ sāretīti paṭhamaṃ uppanno devaputto pacchā uppannaṃ sāreti. Sahapaṃsukīḷikāti etena nesaṃ dīgharattaṃ kataparicayabhāvaṃ dasseti. Samāgaccheyyunti sālāya vā rukkhamūle vā sammukhībhāvaṃ gaccheyyuṃ. Evaṃ vadeyyāti sālāya vā rukkhamūle vā paṭhamataraṃ nisinno pacchā āgataṃ evaṃ vadeyya. Sesamettha pāḷinayeneva veditabbaṃ.
-
Ṭhānasuttavaṇṇanā
-
Dutiye ṭhānānīti kāraṇāni. Ṭhānehīti kāraṇehi. Soceyyanti sucibhāvo. Saṃvasamānoti ekato vasamāno. Na santatakārīti na satatakārī. Na santatavutti sīlesūti satataṃ sabbakālaṃ sīlajīvitaṃ na jīvatīti attho. Saṃvohāramānoti kathento. Ekena eko voharatīti ekena saddhiṃ eko hutvā katheti. Vokkamatīti okkamati. Purimavohārā pacchimavohāranti purimakathāya pacchimakathaṃ, purimakathāya ca pacchimakathā, pacchimakathāya ca purimakathā na sametīti attho.
Ñātibyasanenātiādīsu ñātīnaṃ byasanaṃ ñātibyasanaṃ, ñātivināsoti attho. Dutiyapadepi eseva nayo. Rogabyasane pana rogoyeva ārogyavināsanato byasanaṃ rogabyasanaṃ. Anuparivattantīti anubandhanti. Lābho cātiādīsu ekaṃ attabhāvaṃ lābho anuparivattati, ekaṃ alābhoti evaṃ nayo netabbo. Sākacchāyamānoti pañhapucchanavissajjanavasena sākacchaṃ karonto. Yathāti yenākārena . Ummaggoti pañhummaggo. Abhinīhāroti pañhābhisaṅkharaṇavasena cittassa abhinīhāro. Samudāhāroti pañhapucchanaṃ. Santanti paccanīkasantatāya santaṃ katvā na kathetīti attho. Paṇītanti atappakaṃ. Atakkāvacaranti yathā takkena nayaggāhena gahetuṃ sakkā hoti, evaṃ na kathetīti attho. Nipuṇanti saṇhaṃ. Paṇḍitavedanīyanti paṇḍitehi jānitabbakaṃ. Sesaṃ sabbattha vuttānusāreneva veditabbaṃ.
-
Bhaddiyasuttavaṇṇanā
-
Tatiye upasaṅkamīti bhuttapātarāso hutvā mālāgandhavilepanaṃ gahetvā bhagavantaṃ vandissāmīti upasaṅkami. Mā anussavenātiādīsu anussavavacanena mama kathaṃ mā gaṇhathāti iminā nayena attho veditabbo. Sārambhoti karaṇuttariyalakkhaṇo sārambho. Alobhādayo lobhādipaṭipakkhavasena veditabbā. Kusaladhammūpasampadāyāti kusaladhammānaṃ sampādanatthāya, paṭilābhatthāyāti vuttaṃ hoti. Ime cepi, bhaddiya, mahāsālāti purato ṭhite sālarukkhe dassento evamāha. Sesamettha heṭṭhā vuttanayattā uttānatthattā ca suviññeyyameva. Satthari pana desanaṃ vinivaṭṭente bhaddiyo sotāpanno jātoti.
-
Sāmugiyāsuttavaṇṇanā
-
Catutthe sāmugiyāti sāmuganigamavāsino. Byagghapajjāti te ālapanto evamāha. Kolanagarassa hi kolarukkhe hāretvā katattā kolanagaranti ca byagghapathe māpitattā byagghapajjanti ca dve nāmāni. Etesañca pubbapurisā tattha vasiṃsūti byagghapajjavāsitāya byagghapajjavāsino byagghapajjāti vuccanti. Te ālapanto evamāha. Pārisuddhipadhāniyaṅgānīti pārisuddhiatthāya padhāniyaṅgāni padahitabbavīriyassa aṅgāni, koṭṭhāsāti attho. Sīlapārisuddhipadhāniyaṅganti sīlaparisodhanavīriyassetaṃ nāmaṃ. Tañhi sīlapārisuddhiparipūraṇatthāya padhāniyaṅganti sīlapārisuddhipadhāniyaṅgaṃ. Sesesupi eseva nayo. Tattha tattha paññāya anuggahessāmīti tasmiṃ tasmiṃ ṭhāne vipassanāpaññāya anuggahessāmi . Yo tattha chandotiādīsu yo tasmiṃ anuggaṇhane kattukāmatāchandoti iminā nayena attho veditabbo. Satisampajaññaṃ panettha satiṃ upaṭṭhapetvā ñāṇena paricchinditvā vīriyapaggahanatthaṃ vuttaṃ. Rajanīyesu dhammesu cittaṃ virājetīti rāgapaccayesu iṭṭhārammaṇesu yathā cittaṃ virajjati, evaṃ karoti. Vimocanīyesu dhammesu cittaṃ vimocetīti yehi ārammaṇehi cittaṃ vimocetabbaṃ, tesu yathā vimuccati, evaṃ karoti. Virājetvāti ettha maggakkhaṇe virājeti nāma, phalakkhaṇe virattaṃ nāma hoti. Dutiyapadepi eseva nayo. Sammāvimuttiṃ phusatīti hetunā nayena arahattaphalavimuttiṃ ñāṇaphassena phusatīti.
-
Vappasuttavaṇṇanā
-
Pañcame vappoti dasabalassa cūḷapitā sakyarājā. Nigaṇṭhasāvakoti vesāliyaṃ sīhasenāpati viya nāḷandāyaṃ upāligahapati viya ca nigaṇṭhassa nāṭaputtassa upaṭṭhāko. Kāyena saṃvutoti kāyadvārassa saṃvutattā pihitattā kāyena saṃvuto nāma. Sesadvayepi eseva nayo. Avijjāvirāgāti avijjāya khayavirāgena. Vijjuppādāti maggavijjāya uppādena. Taṃ ṭhānanti taṃ kāraṇaṃ. Avipakkavipākanti aladdhavipākavāraṃ. Tatonidānanti taṃhetu tappaccayā. Dukkhavedaniyā āsavā assaveyyunti dukkhavedanāya paccayabhūtā kilesā assaveyyuṃ, tassa purisassa uppajjeyyunti attho. Abhisamparāyanti dutiye attabhāve. Kāyasamārambhapaccayāti kāyakammapaccayena. Āsavāti kilesā. Vighātapariḷāhāti ettha vighātoti dukkhaṃ. Pariḷāhoti kāyikacetasiko pariḷāho. Phussa phussa byantīkarotīti ñāṇavajjhaṃ kammaṃ ñāṇaphassena phusitvā phusitvā khayaṃ gameti, vipākavajjhaṃ kammaṃ vipākaphassena phusitvā phusitvā khayaṃ gameti. Nijjarāti kilesajīraṇakapaṭipadā. Sesavāresupi eseva nayo. Idha ṭhatvā ayaṃ bhikkhu khīṇāsavo kātabbo, cattāri mahābhūtāni nīharitvā catusaccavavatthānaṃ dassetvā yāva arahattaphalaṃ kammaṭṭhānaṃ kathetabbaṃ.
Idāni pana tassa khīṇāsavassa satatavihāre dassetuṃ evaṃ sammā vimuttacittassātiādimāha. Tattha sammā vimuttacittassāti hetunā kāraṇena sammā vimuttassa. Satatavihārāti niccavihārā nibaddhavihārā. Neva sumano hotīti iṭṭhārammaṇe rāgavasena na somanassajāto hoti. Na dummanoti aniṭṭhārammaṇe paṭighavasena na domanassajāto hoti. Upekkhako viharati sato sampajānoti satisampajaññapariggahitāya majjhattākāralakkhaṇāya upekkhāya tesu ārammaṇesu upekkhako majjhatto hutvā viharati.
Kāyapariyantikanti kāyantikaṃ kāyaparicchinnaṃ, yāva pañcadvārakāyo pavattati, tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikanti jīvitantikaṃ jīvitaparicchinnaṃ, yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho. Tattha pañcadvārikavedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatthurūpasmiṃyeva patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle rajjanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā, asītinavutivassakāle mandā hoti. Tadā hi sattā 『『cirarattaṃ ekato nisīdimhā nipajjimhā』』ti vadantepi na jānāmāti vadanti. Adhimattānipi rūpādiārammaṇāni na passāma, sugandhaduggandhaṃ vā sāduasāduṃ vā thaddhamudukaṃ vāti na jānāmātipi vadanti. Iti nesaṃ pañcadvārikavedanā bhaggā hoti, manodvārikā pavattati. Sāpi anupubbena parihāyamānā maraṇasamaye hadayakoṭiṃyeva nissāya pavattati. Yāva panesā pavattati, tāva satto jīvatīti vuccati. Yadā nappavattati, tadā 『『mato niruddho』』ti vuccati.
Svāyamattho vāpiyā dīpetabbo – yathā hi puriso pañcaudakamaggasampannaṃ vāpiṃ kareyya. Paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ āvāṭe pūreyya. Punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamattaṃ ottharitvā udakaṃ tiṭṭheyya tato tato vissandamānaṃ. Atha niddhamanatumbe vivaritvā khettesu kamme kayiramāne udakaṃ nikkhamantaṃ, sassapākakāle udakaṃ nikkhantaṃ udakaṃ parihīnaṃ, 『『macche gaṇhāmā』』ti vattabbataṃ āpajjeyya. Tato katipāhena āvāṭesuyeva udakaṃ saṇṭhaheya. Yāva pana taṃ āvāṭesu hoti, tāva mahāvāpiyaṃ udakaṃ atthīti saṅkhaṃ gacchati. Yadā pana tattha chijjati, tadā 『『vāpiyaṃ udakaṃ natthī』』ti vuccati. Evaṃ sampadamidaṃ veditabbaṃ.
Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo, punappunaṃ deve vassante pañcamaggānaṃ pūraṇakālo viya pavatte pañcadvārikavedanāya pavatti, gāvutaḍḍhayojanamattaṃ ajjhottharaṇaṃ viya paṭhamavaye vīsativassakāle rajjanādivasena tassa adhimattabalavabhāvo, yāva vāpito udakaṃ na niggacchati, tāva pūrāya vāpiyā ṭhitakālo viya paññāsavassakāle tassa ṭhitakālo, niddhamanatumbesu vivaṭesu kamme kayiramāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassa parihāni, udake bhaṭṭhe udakamaggesu parittaudakassa ṭhitakālo viya asītinavutikāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhitakālo viya hadayavatthukoṭiṃ nissāya manodvāre vedanāya pavattikālo, āvāṭesu parittepi udake sati 『『vāpiyaṃ udakaṃ atthī』』ti vattabbakālo viya yāva sā pavattati, tāva 『『satto jīvatī』』ti vuccati. Yathā pana āvāṭesu udake chinne 『『natthi vāpiyaṃ udaka』』nti vuccati, evaṃ manodvārikavedanāya appavattamānāya satto matoti vuccati. Imaṃ vedanaṃ sandhāya vuttaṃ – 『『jīvitapariyantikaṃ vedanaṃ vediyamāno』』ti.
Kāyassa bhedāti kāyassa bhedena. Uddhaṃ jīvitapariyādānāti jīvitakkhayato uddhaṃ. Idhevāti paṭisandhivasena parato agantvā idheva. Sītībhavissantīti pavattivipphandanadaratharahitāni sītāni appavattanadhammāni bhavissanti.
Thūṇaṃ paṭiccāti rukkhaṃ paṭicca. Kuddālapiṭakaṃ ādāyāti kuddālañca khaṇittiñca pacchiñca gahetvāti attho. Desanā pana kuddālavaseneva katā. Mūle chindeyyāti mūlamhi kuddālena chindeyya. Palikhaṇeyyāti khaṇittiyā samantā khaṇeyya.
Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – rukkho viya hi attabhāvo daṭṭhabbo, rukkhaṃ paṭicca chāyā viya kusalākusalaṃ kammaṃ, chāyaṃ appavattaṃ kātukāmo puriso viya yogāvacaro, kuddālo viya paññā, piṭakaṃ viya samādhi, khaṇitti viya vipassanā, khaṇittiyā mūlānaṃ palikhaṇanakālo viya arahattamaggena avijjāya chedanakālo, khaṇḍākhaṇḍaṃ karaṇakālo viya khandhavasena diṭṭhakālo, phālanakālo viya āyatanavasena diṭṭhakālo, sakalīkaraṇakālo viya dhātuvasena diṭṭhakālo, vātātapena visosanakālo viya kāyikacetasikassa vīriyassa karaṇakālo, agginā ḍahanakālo viya ñāṇena kilesānaṃ ḍahanakālo, masikaraṇakālo viya vattamānaka-pañcakkhandhakālo, mahāvāte ophunanakālo viya nadīsote pavāhanakālo viya ca chinnamūlakānaṃ pañcannaṃ khandhānaṃ appaṭisandhikanirodho, ophunanappavāhanehi apaññattikabhāvūpagamo viya punabbhave vipākakkhandhānaṃ anuppādena apaṇṇattikabhāvo veditabbo.
Bhagavantaṃ etadavocāti satthari desanaṃ vinivaṭṭente sotāpattiphalaṃ patvā etaṃ 『『seyyathāpi, bhante』』tiādivacanaṃ avoca. Tattha udayatthikoti vaḍḍhiatthiko. Assapaṇiyaṃ poseyyāti pañca assapotasatāni kiṇitvā pacchā vikkiṇissāmīti poseyya. Sahassagghanakassa assassa pañcasatamattaṃ upakaraṇaṃ gandhamālādivasena posāvanikaṃyeva agamāsi. Athassa te assā ekadivaseneva rogaṃ phusitvā sabbe jīvitakkhayaṃ pāpuṇeyyunti iminā adhippāyena evamāha. Udayañceva nādhigaccheyyāti vaḍḍhiñca gehato nīharitvā dinnamūlañca kiñci na labheyya. Payirupāsinti catūhi paccayehi upaṭṭhahiṃ. Svāhaṃ udayañceva nādhigacchinti so ahaṃ neva udayaṃ na gehato dinnadhanaṃ adhigacchiṃ, paṇiyaassajagganako nāma jātosmīti dasseti. Sesamettha uttānamevāti.
-
Sāḷhasuttavaṇṇanā
-
Chaṭṭhe dvayenāti dvīhi koṭṭhāsehi. Oghassanittharaṇanti caturoghanittharaṇaṃ. Tapojigucchāhetūti dukkarakārikasaṅkhātena tapena pāpajigucchanahetu . Aññataraṃ sāmaññaṅganti ekaṃ samaṇadhammakoṭṭhāsaṃ. Aparisuddhakāyasamācārātiādīsu purimehi tīhi padehi kāyikavācasikacetasikasīlānaṃ aparisuddhataṃ dassetvā pacchimena padena aparisuddhājīvataṃ dasseti. Ñāṇadassanāyāti maggañāṇasaṅkhātāya dassanāya. Anuttarāya sambodhāyāti arahattāya, arahattañāṇaphassena phusituṃ abhabbāti vuttaṃ hoti. Sālalaṭṭhinti sālarukkhaṃ. Navanti taruṇaṃ. Akukkuccakajātanti 『『bhaveyya nu kho, na bhaveyyā』』ti ajanetabbakukkuccaṃ. Lekhaṇiyā likheyyāti avalekhanamattakena avalikheyya. Dhoveyyāti ghaṃseyya. Anto avisuddhāti abbhantare asuddhā apanītasārā.
Evameva khoti ettha idaṃ opammasaṃsandanaṃ – sālalaṭṭhi viya hi attabhāvo daṭṭhabbo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya dvāsaṭṭhi diṭṭhiyo gahetvā ṭhitapuriso, sālalaṭṭhiyā bahiddhā suparikammakatakālo viya bahiddhā tapacaraṇaṃ gāḷhaṃ katvā gahitakālo, anto asuddhakālo viya abbhantare sīlānaṃ aparisuddhakālo, sālalaṭṭhiyā saṃsīditvā adhogamanaṃ viya diṭṭhigatikassa saṃsārasote saṃsīdanaṃ veditabbaṃ.
Phiyārittaṃ bandheyyāti phiyañca arittañca yojeyya. Evamevāti etthāpi idaṃ opammasaṃsandanaṃ – sālalaṭṭhi viya attabhāvo, nadīsotaṃ viya saṃsārasotaṃ, pāraṃ gantukāmapuriso viya yogāvacaro, bahiddhā suparikammakatakālo viya chasu dvāresu saṃvarassa paccupaṭṭhitakālo, anto suvisodhitabhāvo viya abbhantare parisuddhasīlabhāvo, phiyārittabandhanaṃ viya kāyikacetasikavīriyakaraṇaṃ, sotthinā pārimatīragamanaṃ viya anupubbena sīlaṃ pūretvā samādhiṃ pūretvā paññaṃ pūretvā nibbānagamanaṃ daṭṭhabbaṃ.
Kaṇḍacitrakānīti saralaṭṭhisararajjusarapāsādasarasāṇisarapokkharaṇisarapadumānīti anekāni kaṇḍehi kattabbacitrāni. Atha kho so tīhi ṭhānehīti so evaṃ bahūni kaṇḍacitrakāni jānantopi na rājāraho hoti, tīhiyeva pana ṭhānehi hotīti attho. Sammāsamādhihotīti maggasamādhinā ca phalasamādhinā ca samāhito hotīti ayamettha attho. Sammādiṭṭhīti maggasammādiṭṭhiyā samannāgato. Idaṃ dukkhantiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Ayaṃ pana maggeneva avirādhitaṃ vijjhati nāmāti veditabbo. Sammāvimuttīti arahattaphalavimuttiyā samannāgato. Avijjākkhandhaṃ padāletīti arahattamaggena padāleti nāmāti vuccati. Iminā hi heṭṭhā arahattamaggena avijjākkhandho padālito , idha pana padālitaṃ upādāya padāletīti vattuṃ vaṭṭatīti.
-
Mallikādevīsuttavaṇṇanā
-
Sattame mallikā devīti pasenadirañño devī. Yena midhekacco mātugāmoti yena idhekaccā itthī. Dubbaṇṇāti bībhacchavaṇṇā. Durūpāti dussaṇṭhitā. Supāpikāti suṭṭhu pāpikā suṭṭhu lāmikā. Dassanāyāti passituṃ. Daliddāti dhanadaliddā. Appassakāti sakena dhanena rahitā. Appabhogāti upabhogaparibhogabhaṇḍakarahitā. Appesakkhāti appaparivārā. Aḍḍhāti issarā. Mahaddhanāti vaḷañjanakadhanena mahaddhanā. Mahābhogāti upabhogaparibhogabhaṇḍabhogena mahābhogā. Mahesakkhāti mahāparivārā. Abhirūpāti uttamarūpā. Dassanīyāti dassanayuttā. Pāsādikāti dassanena pāsādikā. Vaṇṇapokkharatāyāti vaṇṇena ceva sarīrasaṇṭhānena ca.
Abhisajjatīti laggati. Byāpajjatīti pakatiṃ pajahati. Patitthīyatīti kodhavasena thinabhāvaṃ thaddhabhāvaṃ āpajjati. Nadātā hotīti na dāyikā hoti. Seyyāvasathapadīpeyyanti ettha seyyāti mañcapallaṅkādisayanaṃ. Āvasathoti āvasathāgāraṃ. Padīpeyyaṃ vuccati vaṭṭitelādipadīpūpakaraṇaṃ. Issāmanikāti issāya sampayuttacittā. Iminā nayena sabbattha attho veditabbo . Kodhanā ahosinti kodhamanā ahosiṃ. Anissāmanikā ahosinti issāvirahitacittā ahosiṃ. Sesamettha uttānatthamevāti.
-
Attantapasuttavaṇṇanā
-
Aṭṭhame attantapādīsu attānaṃ tapati dukkhāpetīti attantapo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapatīti parantapo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītībhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhappaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā.
Acelakotiādīni vuttatthāneva. Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā.
Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimāya disāya. Santhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ceva telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍuvamānoti nakhānaṃ chinnattā kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anantarahitāyāti asanthatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova. Sace kapilā vā rattā vā, vacchakopi tādisovāti evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca.
Catutthapuggalaṃ buddhuppādato paṭṭhāya dassetuṃ idha, bhikkhave, tathāgatotiādimāha. Tattha tathāgatotiādīni vuttatthāneva. Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti, gahapati, vāti kasmā paṭhamaṃ gahapatiṃ niddisati? Nihatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti, hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.
Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammasāmimhi tathāgate 『『sammāsambuddho vata bhagavā』』ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati. Tena vuttaṃ – 『『abbhokāso pabbajjā』』ti. Apica sambādho gharāvāso kusalakiriyāya yathāsukhaṃ okāsābhāvato, rajāpatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ, kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.
Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ. Yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ.
Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā. Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho.
Pāṇātipātaṃ pahāyātiādīni vuttatthāneva. Imesaṃ bhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā 『『tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta』』ntiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvā 『『tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta』』ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. Samaggarāmotipi pāḷi, ayameva attho. Samaggaratoti samaggesu rato, te pahāya aññattha gantuṃ na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpikameva vācaṃ bhāsati, na itaranti.
Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho 『『nelaṅgo setapacchādo』』ti (udā. 65) ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahujanassa manāpā cittavuḍḍhikarāti bahujanamanāpā.
Kāle vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikaatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī. Hadaye nidhetabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca 『『ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī』』ti na akālena bhāsati, yuttakālaṃ pana avekkhitvāva bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā, yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.
Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho.
Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ 『『ekabhattiko』』ti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato vikālabhojanā.
Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva taṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho.
Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassapi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasananti.
Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, 『『kappiyakārakaṃ dammi, ārāmikaṃ dammī』』ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpi-taḷākādīnipi saṅgahitāneva.
Dūteyyaṃ vuccati dūtakammaṃ gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā duteyyapahiṇagamanānaṃ anuyogoti evamettha attho veditabbo. Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ, aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti , dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.
Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti. Tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ pavisitvā 『『suvaṇṇabhājanāni kiṇathā』』ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi 『『kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo』』ti vutte 『『vīmaṃsitvā gaṇhathā』』ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchati.
Mānakūṭaṃ nāma hadayabheda-sikhābheda-rajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena 『『saṇikaṃ āsiñcā』』ti vatvā attano bhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.
Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto 『『kiṃ bho migo agghati, kiṃ migapotako』』ti āha. 『『Migo dve kahāpaṇe, migapotako eka』』nti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto 『『na me bho migapotakenattho, migaṃ me dehī』』ti āha. Tena hi dve kahāpaṇe dehīti. So āha – 『『nanu te bho mayā paṭhamaṃ eko kahāpaṇo dinno』』ti? Āma dinnoti. Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotako』』ti dve kahāpaṇā bhavissantīti. So 『『kāraṇaṃ vadatī』』ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ.
Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggappaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato hoti.
So santuṭṭho hotīti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti – tīṇi cīvarāni, patto, dantakaṭṭhacchedanavāsi, ekā sūci, kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –
『『Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno』』ti.
Te sabbe kāyaparihārikāpi honti, kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle, khāditabbaphalāphalaṃ gahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyapānakaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.
Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakapaccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanaṃ vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā mahicchā mahābhārāti na vattabbā. Etepi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana na imaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyappaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati, paṭinivattitvā gahetabbaṃ nāmassa na hoti. Iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā santuṭṭho hoti kāyaparihārikena cīvarenātiādimāha.
Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva kāyappaṭibaddhaṃ katvāva gacchati, 『『mama vihāro pariveṇaṃ upaṭṭhāko』』tissa saṅgo vā bandho vā na hoti. So jiyā mutto saro viya, yūthā apakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ, vanasaṇḍaṃ, rukkhamūlaṃ, navaṃ pabbhāraṃ paribhuñjanto eko tiṭṭhati, eko nisīdati, sabbiriyāpathesu eko adutiyo.
『『Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
Eko care khaggavisāṇakappo』』ti. (su. ni. 42; cūḷani. khaggavisāṇasuttaniddeso 128) –
Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.
Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇā nāma 『『asukasmiṃ padese rukkho paripakkaphalo』』ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti, 『『idaṃ ajjatanāya, idaṃ svātanāya bhavissatī』』ti nesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pakkhaṃ vā pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, atha kho tasmiṃ rukkhe anapekkhā hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati, samādāyeva pakkamati. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ.
So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.15) vuttaṃ. Abyāsekasukhanti kilesehi anāsittasukhaṃ, avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhaṃ hi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti.
So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha abhikkantanti purato gamanaṃ. Paṭikkantanti pacchāgamanaṃ.
Sampajānakārīhotīti sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ, asammohasampajaññanti imesaṃ catunnaṃ satisampayuttānaṃ sampajaññānaṃ vasena satiṃ upaṭṭhapetvā ñāṇena paricchinditvāyeva tāni abhikkantapaṭikkantāni karoti. Sesapadesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana icchantena dīghanikāye sāmaññaphalavaṇṇanāto vā majjhimanikāye satipaṭṭhānavaṇṇanāto vā gahetabbo.
So iminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vatthabbataṃ āpajjati. Araññe adhivatthā devatā 『『kiṃ evarūpassa pāpabhikkhuno araññavāsenā』』ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. 『『Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammamakāsī』』ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti. Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.
Tattha vivittanti suññaṃ, appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge 『『vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta』』nti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ. Mañcapīṭhānametaṃ adhivacanaṃ. Tenāha – 『『senāsananti mañcopi senāsanaṃ, pīṭhampi, bhisipi, bimbohanampi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana』』nti (vibha. 527). Apica vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhāti idaṃ vihārasenāsanaṃ nāma. Mañco, pīṭhaṃ, bhisi, bimbohananti idaṃ mañcapīṭhasenāsanaṃ nāma. Cimilikā, cammakhaṇḍo, tiṇasanthāro, paṇṇasanthāroti idaṃ santhatasenāsanaṃ nāma. Yattha vā pana bhikkhū paṭikkamantīti etaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti. Taṃ sabbampi senāsanaggahaṇena gahitameva.
Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlantiādimāha. Tattha araññanti 『『nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti (vibha. 529) 『『idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. 『『Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima』』nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṃkiñci sītacchāyaṃ vivittaṃ rukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ udakabhinnaṃ pabbatapadesaṃ, yaṃ nitambantipi nadīnikuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antaraṃ, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge (visuddhi. 1.34) vuttaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha – 『『vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana』』ntiādi. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ . Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ.
Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimasarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu na uppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – 『『ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti (vibha. 537). Atha vā 『『parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati – 『parimukhaṃ sati』』』nti evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164) vuttanayena panettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo 『『pariggahitaniyyānaṃ satiṃ katvā』』ti.
Abhijjhaṃ loketi ettha lujjana-palujjanaṭṭhena pañcupādānakkhandhā loko. Tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti, yathā naṃ sā muñcati ceva muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārappattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayampetaṃ kodhasseva adhivacanaṃ . Thinaṃ cittagelaññaṃ, middhaṃ cetasikagelaññaṃ. Thinañca middhañca thinamiddhaṃ. Ālokasaññīti rattimpi divāpi diṭṭhaālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato . Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārakattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. 『『Kathamidaṃ kathamida』』nti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. 『『Ime nu kho kusalā, kathamime kusalā』』ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayamettha saṅkhepo. Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.71-72) vuttaṃ. Paññāya dubbalīkaraṇeti yasmā ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāpi aṭṭha samāpattiyo pañca vā abhiññā ucchinditvā pātenti. Tasmā paññāya dubbalīkaraṇāti vuccanti. Vivicceva kāmehītiādīni visuddhimagge vitthāritāni.
Ime āsavātiādi aparenāpi pariyāyena catusaccappakāsanatthaṃ vuttaṃ. Nāparaṃ itthattāyāti pajānātīti ettāvatā heṭṭhā tīhi aṅgehi bāhirasamayassa nipphalabhāvaṃ dassetvā catutthena aṅgena attano sāsanassa gambhīrabhāvaṃ pakāsetvā desanāya arahattena kūṭaṃ gaṇhi. Idāni desanaṃ appento evaṃ kho, bhikkhavetiādimāha.
-
Taṇhāsuttavaṇṇanā
-
Navame jālininti jālasadisaṃ. Yathā hi jālaṃ samantato saṃsibbitaṃ ākulabyākulaṃ, evaṃ taṇhāpīti jālasadisattā jālinīti vuttā. Tayo vā bhave ajjhottharitvā ṭhitāya etissā tattha tattha attano koṭṭhāsabhūtaṃ jālaṃ atthītipi jālinī. Saritanti tattha tattha saritvā saṃsaritvā ṭhitaṃ. Visaṭanti patthaṭaṃ vikkhittaṃ. Visattikanti tattha tattha visattaṃ laggaṃ lagitaṃ. Apica 『『visamūlāti visattikā. Visaphalāti visattikā』』tiādināpi (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddeso 22) nayenettha attho daṭṭhabbo. Uddhastoti upari dhaṃsito. Pariyonaddhoti samantā veṭhito. Tantākulakajātoti tantaṃ viya ākulajāto. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, 『『idaṃ aggaṃ idaṃ mūla』』nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evaṃ sattā imāya taṇhāya pariyonaddhā ākulabyākulā na sakkonti attano nissaraṇamaggaṃ ujuṃ kātuṃ. Gulāguṇṭhikajātoti gulāguṇṭhikaṃ vuccati pesakārakañjiyasuttaṃ. Gulā nāma sakuṇikā, tassā kulāvakotipi eke. Yathā tadubhayampi ākulaṃ aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva yojetabbaṃ. Muñjapabbajabhūtoti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto, tādiso jāto. Yathā tāni tiṇāni koṭṭetvā katarajjuṃ jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ 『『idaṃ aggaṃ idaṃ mūla』』nti aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ. Tampi ca paccattapurisakāre ṭhatvā sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana bodhisatte añño satto attano dhammatāya taṇhājālaṃ padāletvā attano nissaraṇamaggaṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko taṇhājālena pariyonaddho apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Tattha apāyoti niraya-tiracchānayoni-pettivisaya-asurakāyā. Sabbepi hi te vaḍḍhisaṅkhātassa āyassa abhāvato apāyāti vuccanti. Tathā dukkhassa gatibhāvato duggati. Sukhasamussayato vinipatitattā vinipāto. Itaro pana –
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccati.
Taṃ sabbaṃ nātivattati nātikkamati, atha kho cutito paṭisandhiṃ paṭisandhito cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamāno tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde vātakkhittanāvā viya yante yuttagoṇo viya ca paribbhamatiyeva.
Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi upayogatthe sāmivacanaṃ. Bāhirassa upādāyāti bāhiraṃ khandhapañcakaṃ upādāya, idampi upayogatthe sāmivacanaṃ. Asmīti, bhikkhave, satīti, bhikkhave, yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samūhaggāhato asmīti hoti, tasmiṃ satīti attho. Itthasmīti hotītiādīsu pana evaṃ samūhato ahanti gahaṇe sati tato anupanidhāya ca upanidhāya cāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti aññaṃ ākāraṃ anupagamma sakabhāvameva ārammaṇaṃ katvā itthasmīti hoti, khattiyādīsu idaṃpakāro ahanti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ. Upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca. Taṃ dassetuṃ evaṃsmīti aññathāsmīti ca vuttaṃ. Tattha evaṃsmīti idaṃ samato upanidhāya gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, evamahampīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo yathāyaṃ brāhmaṇo, tato aññathā ahaṃ, hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni.
Asasmīti satasmīti imāni pana dve yasmā atthīti asaṃ, niccassetaṃ adhivacanaṃ. Sīdatīti sataṃ, aniccassetaṃ adhivacanaṃ. Tasmā sassatucchedavasena vuttānīti veditabbāni. Ito parāni santi evamādīni cattāri saṃsayaparivitakkavasena vuttāni. Santi hotīti evamādīsu ahaṃ siyanti hotīti evamattho veditabbo. Adhippāyo panettha purimacatukke vuttanayeneva gahetabbo. Apihaṃ santiādīni pana cattāri api nāma ahaṃ bhaveyyanti evaṃ patthanākappanavasena vuttāni. Tānipi purimacatukke vuttanayeneva veditabbāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni. Tesampi purimacatukke vuttanayeneva attho veditabbo. Evamete –
『『Dve diṭṭhisīsā sīsaññe, cattāro sīsamūlakā;
Tayo tayoti etāni, aṭṭhārasa vibhāvaye.
Etesu hi asasmi, satasmīti ete dve diṭṭhisīsā nāma. Asmi, santi, apihaṃ santi, bhavissanti ete cattāro suddhasīsā eva. Itthasmītiādayo tayo tayoti dvādasa sīsamūlakā nāmāti evamete dve diṭṭhisīsā cattāro suddhasīsā dvādasa sīsamūlakāti aṭṭhārasa taṇhāvicaritadhammā veditabbā. Imāni tāva ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritāni. Bāhirassa upādāya taṇhāvicaritesupi eseva nayo. Imināti iminā rūpena vā…pe… viññāṇena vāti esa viseso veditabbo. Sesaṃ tādisameva.
Iti evarūpāni atītāni chattiṃsāti ekamekassa puggalassa atīte addhani chattiṃsa. Anāgatānichattiṃsāti ekamekasseva puggalassa ca anāgate addhani chattiṃsa. Paccuppannāni chattiṃsāti ekassa vā puggalassa yathāsambhavato bahūnaṃ vā paccuppanne addhani chattiṃsāva. Sabbasattānaṃ pana niyameneva atīte addhani chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsa. Anantā hi asadisataṇhāmānadiṭṭhibhedā sattā. Aṭṭhasataṃtaṇhāvicaritaṃ hontīti ettha pana aṭṭhasatasaṅkhātaṃ taṇhāvicaritaṃ hotīti evamattho daṭṭhabbo.
-
Pemasuttavaṇṇanā
-
Dasame na ussenetīti diṭṭhivasena na ukkhipati. Na paṭisenetīti paṭiviruddho hutvā kalahabhaṇḍanavasena na ukkhipati. Na dhūpāyatīti ajjhattikassa upādāya taṇhāvicaritavasena na dhūpāyati. Na pajjalatīti bāhirassa upādāya taṇhāvicaritavasena na pajjalati. Na sampajjhāyatīti asmimānavasena na sampajjhāyati. Sesaṃ pāḷinayeneva veditabbaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.
Mahāvaggo pañcamo.
Catutthapaṇṇāsakaṃ niṭṭhitaṃ.
- Pañcamapaṇṇāsakaṃ
(21) 1. Sappurisavaggo
1-6. Sikkhāpadasuttavaṇṇanā
- Pañcamassa paṭhame asappurisanti lāmakapurisaṃ tucchapurisaṃ mūḷhapurisaṃ avijjāya andhīkataṃ bālaṃ. Asappurisataranti atirekena asappurisaṃ. Itare dve vuttapaṭipakkhavasena veditabbā. Sesamettha uttānatthameva. Yathā cettha, evaṃ ito paresu pañcasu. Etesu hi paṭhamaṃ pañcaveravasena desitaṃ, dutiyaṃ assaddhammavasena, tatiyaṃ kāyavacīdvāravasena, catutthaṃ manodvāravasena, pañcamaṃ aṭṭhamicchattavasena, chaṭṭhaṃ dasamicchattavasena.
7-10. Pāpadhammasuttacatukkavaṇṇanā
207-210. Sattame pāpanti lāmakaṃ saṃkiliṭṭhapuggalaṃ. Kalyāṇanti bhaddakaṃ anavajjapuggalaṃ. Sesamettha uttānatthameva. Aṭṭhamepi eseva nayo. Navame pāpadhammanti lāmakadhammaṃ. Kalyāṇadhammanti anavajjadhammaṃ. Sesamettha uttānatthameva. Dasamepi eseva nayo. Imasmiṃ vagge dasasupi suttesu agāriyappaṭipadā kathitā. Sacepi sotāpannasakadāgāmino honti, vaṭṭatiyevāti.
Sappurisavaggo paṭhamo.
(22) 2. Parisāvaggo
-
Parisāsuttavaṇṇanā
-
Dutiyassa paṭhame parisaṃ dūsentīti parisadūsanā. Parisaṃ sobhentīti parisasobhanā.
-
Diṭṭhisuttavaṇṇanā
-
Dutiye manoduccarite pariyāpannāpi micchādiṭṭhi mahāsāvajjatāya visuṃ vuttā, tassā ca paṭipakkhavasena sammādiṭṭhi.
-
Akataññutāsuttavaṇṇanā
-
Tatiye akataññutā akataveditāti akataññutāya akataveditāya. Ubhayampetaṃ atthato ekameva. Sukkapakkhepi eseva nayo.
4-7. Pāṇātipātīsuttādivaṇṇanā
214-217. Catutthaṃ catunnaṃ kammakilesānaṃ tappaṭipakkhassa ca vasena vuttaṃ, pañcamaṃ sukkapakkhānaṃ ādito catunnaṃ micchattānaṃ vasena, chaṭṭhaṃ avasesānaṃ catunnaṃ, sattamaṃ anariyavohāraariyavohārānaṃ. Tathā aṭṭhamanavamadasamāni sappaṭipakkhānaṃ assaddhammānaṃ vasena vuttāni. Sabbasuttesu pana sukkapakkhadhammā lokiyalokuttaramissakāva kathitā. Navasu suttesu kiñcāpi 『『sagge』』ti vuttaṃ, tayo pana maggā tīṇi ca phalāni labbhantiyevāti.
Parisāvaggo dutiyo.
(23) 3. Duccaritavaggavaṇṇanā
221-231. Tatiyassa paṭhamādīni uttānatthāneva. Dasame yo cintetvā kabyaṃ karoti, ayaṃ cintākavi nāma. Yo sutvā karoti, ayaṃ sutakavi nāma. Yo ekaṃ atthaṃ nissāya karoti, ayaṃ atthakavi nāma. Yo taṅkhaṇaññeva vaṅgīsatthero viya attano paṭibhānena karoti, ayaṃ paṭibhānakavi nāmāti.
Duccaritavaggo tatiyo.
(24) 4. Kammavaggo
-
Saṃkhittasuttavaṇṇanā
-
Catutthassa paṭhame kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍarakaṃ kusalakammapathakammaṃ . Sukkavipākanti sagge nibbattanato paṇḍarakavipākaṃ. Kaṇhasukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana appadānato akaṇhaṃ asukkanti ayamettha attho.
-
Vitthārasuttavaṇṇanā
-
Dutiye sabyābajjhanti sadosaṃ. Kāyasaṅkhāranti kāyadvāracetanaṃ. Abhisaṅkharotīti āyūhati sampiṇḍeti. Sesadvayepi eseva nayo. Sabyābajjhaṃ lokanti sadukkhaṃ lokaṃ. Sabyābajjhā phassāti sadukkhā vipākaphassā. Sabyābajjhaṃ vedanaṃ vediyatīti sābādhaṃ vipākavedanaṃ vediyati. Ekantadukkhanti ekanteneva dukkhaṃ, na sukhasammissaṃ. Seyyathāpi sattā nerayikāti ettha seyyathāpīti nidassanatthe nipāto. Tena kevalaṃ nerayikasatte dasseti, aññe pana taṃsarikkhakā nāma natthi. Iminā upāyena sabbattha attho veditabbo. Seyyathāpi manussātiādīsu pana manussānaṃ tāva kālena sukhā vedanā uppajjati, kālena dukkhā vedanā. Ekacceca devāti ettha pana kāmāvacaradevā daṭṭhabbā. Tesañhi mahesakkhatarā devatā disvā nisinnāsanato vuṭṭhānaṃ, pārutauttarāsaṅgassa otāraṇaṃ, añjalipaggaṇhanantiādīnaṃ vasena kālena dukkhaṃ uppajjati, dibbasampattiṃ anubhavantānaṃ kālena sukhaṃ. Ekacce ca vinipātikāti ettha vemānikapetā daṭṭhabbā. Te nirantarameva ekasmiṃ kāle sukhaṃ, ekasmiṃ kāle dukkhaṃ vediyanti. Nāgasupaṇṇahatthiassādayo pana manussā viya vokiṇṇasukhadukkhāva honti. Pahānāya yā cetanāti ettha vivaṭṭagāminī maggacetanā veditabbā. Sā hi kammakkhayāya saṃvattatīti.
-
Soṇakāyanasuttavaṇṇanā
-
Tatiye sikhāmoggallānoti sīsamajjhe ṭhitāya mahatiyā sikhāya samannāgato moggallānagotto brāhmaṇo. Purimānīti atītānantaradivasato paṭṭhāya purimāni, dutiyādito paṭṭhāya purimatarāni veditabbāni. Soṇakāyanoti tasseva antevāsiko. Kammasaccāyaṃ bho lokoti bho ayaṃ loko kammasabhāvo. Kammasamārambhaṭṭhāyīti kammasamārambhena tiṭṭhati. Kammaṃ āyūhantova tiṭṭhati, anāyūhanto ucchijjatīti dīpeti. Sesaṃ heṭṭhā vuttanayameva.
4-9. Sikkhāpadasuttādivaṇṇanā
-
Catutthādīnipi uttānatthāneva. Maggaṅgesu pana yasmā satiyā upaṭṭhapetvā paññāya paricchindati, tasmā ubhayameva kammaṃ. Sesā aṅgāneva honti, no kammanti vuttaṃ. Bojjhaṅgesupi eseva nayo. Abhidhamme pana sabbampetaṃ avisesena cetanāsampayuttakammanteva vaṇṇitaṃ.
-
Samaṇasuttavaṇṇanā
-
Dasame idhevāti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi veditabbo. Dutiyādayopi hi samaṇā idheva, na aññattha. Suññāti rittā tucchā. Parappavādāti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññivādā, aṭṭha asaññivādā, aṭṭha nevasaññināsaññivādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatadvāsaṭṭhidiṭṭhiyo ito bāhirānaṃ paresaṃ pavādā parappavādā nāma. Te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā. Na hi te ettha santi. Na kevalañca eteheva suññā , catūhi pana maggaṭṭhakasamaṇehipi, catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññā eva. Idameva atthaṃ sandhāya bhagavatā mahāparinibbāne (dī. ni. 2.214) vuttaṃ –
『『Ekūnatiṃso vayasā subhadda,
Yaṃ pabbajiṃ kiṃkusalānuesī;
Vassāni paññāsa samādhikāni,
Yato ahaṃ pabbajito subhadda;
Ñāyassa dhammassa padesavattī,
Ito bahiddhā samaṇopi natthi』』.
『『Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi, suññā parappavādā samaṇehi aññehī』』ti . Ettha hi padesavattīti āraddhavipassako adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā 『『samaṇopi natthī』』ti āha, sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā 『『dutiyopi samaṇo natthī』』ti āha. Itaresupi dvīsu eseva nayo. Ekādasamaṃ uttānatthamevāti.
Kammavaggo catuttho.
(25) 5. Āpattibhayavaggo
-
Saṅghabhedakasuttavaṇṇanā
-
Pañcamassa paṭhame api nu taṃ, ānanda, adhikaraṇanti vivādādhikaraṇādīsu aññataraṃ adhikaraṇaṃ bhikkhusaṅghassa uppajji, satthā tassa vūpasantabhāvaṃ pucchanto evamāha. Kuto taṃ, bhanteti, bhante, kuto kinti kena kāraṇena taṃ adhikaraṇaṃ vūpasamissatīti vadati. Kevalakappanti sakalaṃ samantato. Saṅghabhedāya ṭhitoti saṅghena saddhiṃ vādatthāya kathitaṃ paṭikathentova ṭhito. Tatrāyasmāti tasmiṃ evaṃ ṭhite āyasmā anuruddho. Na ekavācikampi bhaṇitabbaṃ maññatīti 『『mā, āvuso, saṅghena saddhiṃ evaṃ avacā』』ti ekavacanampi vattabbaṃ na maññati. Voyuñjatīti anuyuñjati anuyogaṃ āpajjati. Atthavaseti kāraṇavase. Nāsessantīti uposathappavāraṇaṃ upagantuṃ adatvā nikkaḍḍhissanti. Sesaṃ pāḷivaseneva veditabbaṃ.
-
Āpattibhayasuttavaṇṇanā
-
Dutiye khuramuṇḍaṃ karitvāti pañca sikhaṇḍake ṭhapetvā khurena muṇḍaṃ karitvā. Kharassarenāti kakkhaḷasaddena. Paṇavenāti vajjhabheriyā. Thalaṭṭhassāti ekamante ṭhitassa. Sīsacchejjanti sīsacchedārahaṃ. Yatra hi nāmāti yaṃ nāma. So vatassāhanti so vata ahaṃ assaṃ, yaṃ evarūpaṃ pāpaṃ na kareyyanti attho. Yathādhammaṃ paṭikarissatīti dhammānurūpaṃ paṭikarissati, sāmaṇerabhūmiyaṃ ṭhassatīti attho. Kāḷavatthaṃ paridhāyāti kāḷapilotikaṃ nivāsetvā. Mosallanti musalābhipātārahaṃ. Yathādhammanti idha āpattito vuṭṭhāya suddhante patiṭṭhahanto yathādhammaṃ karoti nāma. Bhasmapuṭanti chārikābhaṇḍikaṃ. Gārayhaṃ bhasmapuṭanti garahitabbachārikāpuṭena matthake abhighātārahaṃ. Yathādhammanti idha āpattiṃ desento yathādhammaṃ paṭikaroti nāma. Upavajjanti upavādārahaṃ. Pāṭidesanīyesūti paṭidesetabbesu. Iminā sabbāpi sesāpattiyo saṅgahitā. Imāni kho, bhikkhave, cattāri āpattibhayānīti, bhikkhave, imāni cattāri āpattiṃ nissāya uppajjanakabhayāni nāmāti.
-
Sikkhānisaṃsasuttavaṇṇanā
-
Tatiye sikkhā ānisaṃsā etthāti sikkhānisaṃsaṃ. Paññā uttarā etthāti paññuttaraṃ. Vimutti sāro etthāti vimuttisāraṃ. Sati ādhipateyyā etthāti satādhipateyyaṃ. Etesaṃ hi sikkhādisaṅkhātānaṃ ānisaṃsādīnaṃ atthāya vussatīti vuttaṃ hoti. Ābhisamācārikāti uttamasamācārikā. Vattavasena paññattasīlassetaṃ adhivacanaṃ. Tathā tathā so tassā sikkhāyāti tathā tathā so sikkhākāmo bhikkhu tasmiṃ sikkhāpade.
Ādibrahmacariyikāti maggabrahmacariyassa ādibhūtānaṃ catunnaṃ mahāsīlānametaṃ adhivacanaṃ. Sabbasoti sabbākārena. Dhammāti catusaccadhammā. Paññāya samavekkhitā hontīti sahavipassanāya maggapaññāya sudiṭṭhā honti. Vimuttiyā phusitā hontīti arahattaphalavimuttiyā ñāṇaphassena phuṭṭhā honti. Ajjhattaṃyeva sati sūpaṭṭhitā hotīti niyakajjhatteyeva sati suṭṭhu upaṭṭhitā hoti. Paññāya anuggahessāmīti vipassanāpaññāya anuggahessāmi. Paññāyasamavekkhissāmīti idhāpi vipassanāpaññā adhippetā. Phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmīti ettha pana maggapaññāva adhippetā.
-
Seyyāsuttavaṇṇanā
-
Catutthe petāti kālakatā vuccanti. Uttānā sentīti te yebhuyyena uttānakāva sayanti. Atha vā pettivisaye nibbattā petā nāma, te appamaṃsalohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. Anattamano hotīti tejussadattā sīho migarājā dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasampi sayitvā pabujjhamāno na uttasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkhetvā sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, 『『nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpa』』nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Idaṃ sandhāya vuttaṃ – 『『anattamano hotī』』ti. Avijahitvā ṭhite pana 『『tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamida』』nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhanaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Tena vuttaṃ – 『『attamano hotī』』ti.
-
Thūpārahasuttavaṇṇanā
-
Pañcame rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā kālakatassa rañño thūpakaraṇaṃ anujānāti, na sīlavato puthujjanabhikkhussāti? Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tambapaṇṇidīpe tāva thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā 『『anacchariyā te bhavissantī』』ti nānujānāti. Cakkavattī rājā ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantampi sakkāraṃ kātuṃ vaṭṭatiyeva. Chaṭṭhasattamāni uttānatthāneva.
-
Paṭhamavohārasuttavaṇṇanā
-
Aṭṭhame anariyavohārāti anariyānaṃ kathā. Sesesupi eseva nayo.
Āpattibhayavaggo pañcamo.
Pañcamapaṇṇāsakaṃ niṭṭhitaṃ. (26) 6. Abhiññāvaggo
1-3. Abhiññāsuttādivaṇṇanā
254-256. Chaṭṭhassa paṭhame abhiññāyāti jānitvā. Samatho ca vipassanā cāti cittekaggatā ca saṅkhārapariggahavipassanāñāṇañca. Vijjā ca vimutti cāti maggañāṇavijjā ca sesā sampayuttakadhammā ca. Dutiye anariyapariyesanāti anariyānaṃ esanā gavesanā. Jarādhammanti jarāsabhāvaṃ. Sesesupi eseva nayo. Tatiyaṃ uttānameva.
-
Mālukyaputtasuttavaṇṇanā
-
Catutthe mālukyaputtoti mālukyabrāhmaṇiyā putto. Etthāti etasmiṃ tava ovādayācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? Ayaṃ kira daharakāle paccayesu laggo hutvā pacchā mahallakakāle araññavāsaṃ patthento kammaṭṭhānaṃ yācati. Atha bhagavā 『『ettha dahare kiṃ vakkhāma, mālukyaputto viya tumhepi taruṇakāle paccayesu laggitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā』』ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma. Yasmā pana thero mahallakakāleva araññaṃ pavisitvā samaṇadhammaṃ kātukāmo, tasmā bhagavā 『『ettha dahare kiṃ vakkhāma, ayaṃ amhākaṃ mālukyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo kammaṭṭhānaṃ yācati. Tumhe tāva taruṇakālepi vīriyaṃ na karothā』』ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāmāti yojanā.
5-10. Kulasuttādivaṇṇanā
258-263. Pañcame ādhipacce ṭhapentīti bhaṇḍāgārikaṭṭhāne ṭhapenti. Chaṭṭhe vaṇṇasampannoti sarīravaṇṇena samannāgato. Balasampannoti kāyabalena samannāgato. Bhikkhuvāre vaṇṇasampannoti guṇavaṇṇena samannāgato. Balasampannoti vīriyabalena samannāgato. Javasampannoti ñāṇajavena samannāgato. Sattamepi eseva nayo. Sesamettha uttānamevāti.
Abhiññāvaggo chaṭṭho.
(27) 7. Kammapathavaggavaṇṇanā
264-273. Kammapathavaggepi dasapi kammapathā lokiyalokuttaramissakāva kathitā.
(28) 8. Rāgapeyyālavaṇṇanā
274-783. Rāgapeyyālaṃ arahattaṃ pāpetvā kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Catukkanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Pañcakanipāta-aṭṭhakathā
-
Paṭhamapaṇṇāsakaṃ
-
Sekhabalavaggo
-
Saṃkhittasuttavaṇṇanā
-
Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye na kampatīti saddhābalaṃ. Ahirike na kampatīti hirībalaṃ. Anottappe na kampatīti ottappabalaṃ. Kosajje na kampatīti vīriyabalaṃ. Avijjāya na kampatīti paññābalaṃ. Tasmāti yasmā imāni sattannaṃ sekhānaṃ balāni, tasmā.
-
Vitthatasuttavaṇṇanā
-
Dutiye kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hirīyitabbāni kāyaduccaritādīni hirīyati jigucchatīti attho. Ottappaniddese hetvatthe karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho.
Āraddhavīriyoti paggahitavīriyo anosakkitamānaso. Pahānāyāti pahānatthāya. Upasampadāyāti paṭilābhatthāya. Thāmavāti vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu dhammesu anoropitadhuro anosakkitavīriyo.
Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca paṭivijjhituṃ samatthāya. Paññāyasamannāgatoti vipassanāpaññāya ceva maggapaññāya ca samaṅgibhūto. Ariyāyāti vikkhambhanavasena ca samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. Nibbedhikāyāti sā ca abhinivijjhanato nibbedhikāti vuccati, tāya samannāgatoti attho. Tattha maggapaññā samucchedavasena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikā, vipassanāpaññā tadaṅgavasena nibbedhikā, maggapaññāya paṭilābhasaṃvattanato tabbipassanā nibbedhikāti vattuṃ vaṭṭati. Sammā dukkhakkhayagāminiyāti idhāpi maggapaññā sammā hetunā nayena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti sammā dukkhakkhayagāminī nāma, vipassanāpaññā tadaṅgavasena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā maggapaññāya paṭilābhāya saṃvattanatopesā dukkhakkhayagāminīti veditabbā. Iti imasmiṃ sutte pañca balāni missakāneva kathitāni, tathā pañcame.
-
Samāpattisuttavaṇṇanā
-
Chaṭṭhe akusalassa samāpattīti akusaladhammassa samāpajjanā, tena saddhiṃ samaṅgibhāvoti attho. Pariyuṭṭhāya tiṭṭhatīti pariyonandhitvā tiṭṭhati.
-
Kāmasuttavaṇṇanā
-
Sattame kāmesu laḷitāti vatthukāmakilesakāmesu laḷitā abhiratā. Asitabyābhaṅginti tiṇalāyanaasitañceva tiṇavahanakājañca. Kulaputtoti ācārakulaputto. Ohāyāti pahāya. Alaṃvacanāyāti yuttaṃ vacanāya. Labbhāti sulabhā sakkā labhituṃ. Hīnā kāmāti pañcannaṃ nīcakulānaṃ kāmā. Majjhimā kāmāti majjhimasattānaṃ kāmā. Paṇītā kāmāti rājarājamahāmattānaṃ kāmā. Kāmātveva saṅkhaṃ gacchantīti kāmanavasena kāmetabbavasena ca kāmāicceva saṅkhaṃ gacchanti. Vuddho hotīti mahallako hoti. Alaṃpaññoti yuttapañño. Attaguttoti attanāva gutto rakkhito, attānaṃ vā gopetuṃ rakkhituṃ samattho. Nālaṃ pamādāyāti na yutto pamajjituṃ. Saddhāya akataṃ hotīti yaṃ saddhāya kusalesu dhammesu kātuṃ yuttaṃ, taṃ na kataṃ hoti. Sesapadesupi eseva nayo. Anapekkho dānāhaṃ, bhikkhave, tasmiṃ bhikkhusmiṃ homīti evaṃ saddhādīhi kātabbaṃ katvāva sotāpattiphale patiṭṭhite tasmiṃ puggale anapekkho homīti dasseti. Imasmiṃ sutte sotāpattimaggo kathito.
-
Cavanasuttavaṇṇanā
-
Aṭṭhame saddhammeti sāsanasaddhamme. Assaddhoti okappanasaddhāya ca pakkhandanasaddhāya cāti dvīhipi saddhāhi virahito. Cavati nappatiṭṭhātīti imasmiṃ sāsane guṇehi cavati, patiṭṭhātuṃ na sakkoti. Iti imasmiṃ sutte appatiṭṭhānañca patiṭṭhānañca kathitaṃ.
-
Paṭhamaagāravasuttavaṇṇanā
-
Navame nāssa gāravoti agāravo. Nāssa patissoti appatisso, ajeṭṭhako anīcavutti. Sesamettha purimasadisameva.
-
Dutiyaagāravasuttavaṇṇanā
-
Dasame abhabboti abhājanaṃ. Vuddhinti vaḍḍhiṃ. Virūḷhinti virūḷhamūlatāya niccalabhāvaṃ. Vepullanti mahantabhāvaṃ. Sesaṃ sabbattha uttānamevāti.
Sekhabalavaggo paṭhamo.
-
Balavaggo
-
Ananussutasuttavaṇṇanā
-
Dutiyassa paṭhame pubbāhaṃ, bhikkhave, ananussutesu dhammesūti ahaṃ, bhikkhave, pubbe ananussutesu catūsu saccadhammesu. Abhiññāvosānapāramippatto paṭijānāmīti catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa karaṇena abhijānitvā vosānapāramiṃ sabbesaṃ kiccānaṃ niṭṭhitattā katakiccabhāvaṃ pāraṃ patto paṭijānāmīti mahābodhipallaṅke attano āgamanīyaguṇaṃ dasseti. Tathāgatassāti aṭṭhahi kāraṇehi tathāgatassa. Tathāgatabalānīti yathā tehi gantabbaṃ, tatheva gatāni pavattāni ñāṇabalāni. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ. Sīhanādanti abhītanādaṃ. Brahmacakkanti seṭṭhacakkaṃ. Pavattetīti katheti.
-
Kūṭasuttavaṇṇanā
-
Dutiye sekhabalānīti sekhānaṃ ñāṇabalāni. Agganti uttamaṃ. Sesabalāni gopānasiyo kūṭaṃ viya saṅgaṇhātīti saṅgāhikaṃ. Tāneva balāni saṃhatāni karotīti saṅghātaniyaṃ.
-
Saṃkhittasuttavaṇṇanā
-
Tatiye tattha muṭṭhassacce na kampatīti satibalaṃ. Uddhacce na kampatīti samādhibalaṃ.
-
Vitthatasuttavaṇṇanā
-
Catutthe satinepakkenāti ettha nepakkaṃ vuccati paññā, sā satiyā upakārakabhāvena gahitā.
-
Daṭṭhabbasuttavaṇṇanā
-
Pañcame savisayasmiṃyeva lokiyalokuttaradhamme kathetuṃ kattha ca, bhikkhave, saddhābalaṃ daṭṭhabbantiādimāha. Yathā hi cattāro seṭṭhiputtā, rājāti rājapañcamesu sahāyesu 『『nakkhattaṃ kīḷissāmā』』ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Dutiyatatiyacatutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issaro, imasmiṃ pana kāle attano geheyeva 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti vicāreti, evamevaṃ saddhāpañcamesu balesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhābalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahalakkhaṇaṃ vīriyabalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ , sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satibalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhibalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññābalameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti evamidha pañca balāni missakāni kathitāni. Chaṭṭhaṃ uttānatthameva. Evaṃ purimavagge ca idha ca aṭṭhasu suttesu sekhabalāneva kathitāni. Karaṇḍakolavāsī mahādattatthero panāha – 『『heṭṭhā catūsu suttesu sekhabalāni kathitāni, upari catūsu asekhabalānī』』ti.
-
Paṭhamahitasuttavaṇṇanā
-
Sattame sīlādayo missakāva kathitā. Vimuttīti arahattaphalavimuttiyeva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva.
8-10. Dutiyahitasuttādivaṇṇanā
18-20. Aṭṭhame dussīlo bahussuto kathito, navame appassuto dussīlo, dasame bahussuto khīṇāsavoti.
Balavaggo dutiyo.
-
Pañcaṅgikavaggo
-
Paṭhamaagāravasuttavaṇṇanā
-
Tatiyassa paṭhame asabhāgavuttikoti asabhāgāya visadisāya jīvitavuttiyā samannāgato . Ābhisamācārikaṃ dhammanti uttamasamācārabhūtaṃ vattavasena paññattasīlaṃ. Sekhaṃ dhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Sammāsamādhinti maggasamādhiñceva phalasamādhiñca. Imasmiṃ sutte sīlādīni missakāni kathitāni.
-
Dutiyaagāravasuttavaṇṇanā
-
Dutiye sīlakkhandhanti sīlarāsiṃ. Sesadvayepi eseva nayo. Ime pana tayopi khandhā missakāva kathitāti.
-
Upakkilesasuttavaṇṇanā
-
Tatiye na ca pabhassaranti na ca pabhāvantaṃ. Pabhaṅgu cāti pabhijjanasabhāvaṃ. Ayoti kāḷalohaṃ. Lohanti ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ. Sajjhanti rajataṃ. Cittassāti cātubhūmakakusalacittassa. Tebhūmakassa tāva upakkilesā hontu, lokuttarassa kathaṃ hontīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassapi lokuttarassapi upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Sammāsamādhiyati āsavānaṃ khayāyāti āsavānaṃ khayasaṅkhātassa arahattassa atthāya hetunā kāraṇena samādhiyati. Ettāvatā cittaṃ visodhetvā arahatte patiṭṭhitaṃ khīṇāsavaṃ dasseti. Idānissa abhiññāpaṭivedhaṃ dassento yassa yassa cātiādimāha. Taṃ uttānatthamevāti.
-
Dussīlasuttavaṇṇanā
-
Catutthe hatūpanisoti hataupanissayo hatakāraṇo. Yathābhūtañāṇadassananti nāmarūpaparicchedañāṇaṃ ādiṃ katvā taruṇavipassanā. Nibbidāvirāgoti nibbidā ca virāgo ca . Tattha nibbidā balavavipassanā, virāgo maggo. Vimuttiñāṇadassananti phalavimutti ca paccavekkhaṇañāṇañca.
-
Anuggahitasuttavaṇṇanā
-
Pañcame sammādiṭṭhīti vipassanāsammādiṭṭhi. Cetovimuttiphalātiādīsu cetovimuttīti maggaphalasamādhi. Paññāvimuttīti phalañāṇaṃ. Sīlānuggahitāti sīlena anuggahitā anurakkhitā. Sutānuggahitāti bāhusaccena anuggahitā. Sākacchānuggahitāti dhammasākacchāya anuggahitā. Samathānuggahitāti cittekaggatāya anuggahitā.
Imassa panatthassa āvibhāvatthaṃ madhurambabījaṃ ropetvā samantā mariyādaṃ bandhitvā kālānukālaṃ udakaṃ āsiñcitvā kālānukālaṃ mūlāni sodhetvā kālānukālaṃ patitapāṇake hāretvā kālānukālaṃ makkaṭajālaṃ luñcitvā ambaṃ paṭijagganto puriso dassetabbo. Tassa hi purisassa madhurambabījaropanaṃ viya vipassanāsammādiṭṭhi daṭṭhabbā, mariyādabandhanaṃ viya sīlena anuggaṇhanaṃ, udakāsecanaṃ viya sutena anuggaṇhanaṃ, mūlaparisodhanaṃ viya sākacchāya anuggaṇhanaṃ, pāṇakaharaṇaṃ viya jhānavipassanāpāripanthikasodhanavasena samathānuggaṇhanaṃ, makkaṭajālaluñcanaṃ viya balavavipassanānuggaṇhanaṃ, evaṃ anuggahitassa rukkhassa khippameva vaḍḍhitvā phalappadānaṃ viya imehi sīlādīhi anuggahitāya mūlasammādiṭṭhiyā khippameva maggavasena vaḍḍhitvā cetovimuttipaññāvimuttiphalappadānaṃ veditabbaṃ.
-
Vimuttāyatanasuttavaṇṇanā
-
Chaṭṭhe vimuttāyatanānīti vimuccanakāraṇāni. Yatthāti yesu vimuttāyatanesu. Satthā dhammaṃ desetīti catusaccadhammaṃ deseti. Atthapaṭisaṃvedinoti pāḷiatthaṃ jānantassa. Dhammapaṭisaṃvedinoti pāḷiṃ jānantassa. Pāmojjanti taruṇapīti. Pītīti tuṭṭhākārabhūtā balavapīti. Kāyoti nāmakāyo. Passambhatīti paṭippassambhati. Sukhaṃ vedetīti sukhaṃ paṭilabhati. Cittaṃ samādhiyatīti arahattaphalasamādhinā samādhiyati. Ayañhi taṃ dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ jānato pīti uppajjati. So tassā pītiyā antarā osakkituṃ na dento upacārakammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ sandhāya vuttaṃ – 『『cittaṃ samādhiyatī』』ti. Sesesupi eseva nayo. Ayaṃ pana viseso – samādhinimittanti aṭṭhatiṃsāya ārammaṇesu aññataro samādhiyeva samādhinimittaṃ. Suggahitaṃhotītiādisu ācariyassa santike kammaṭṭhānaṃ uggaṇhantena suṭṭhu gahitaṃ hoti suṭṭhu manasikataṃ suṭṭhu upadhāritaṃ. Suppaṭividdhaṃ paññāyāti paññāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhammeti tasmiṃ kammaṭṭhānapāḷidhamme. Iti imasmiṃ sutte pañcapi vimuttāyatanāni arahattaṃ pāpetvā kathitānīti.
-
Samādhisuttavaṇṇanā
-
Sattame appamāṇanti pamāṇakaradhammarahitaṃ lokuttaraṃ. Nipakā patissatāti nepakkena ca satiyā ca samannāgatā hutvā. Pañca ñāṇānīti pañca paccavekkhaṇañāṇāni. Paccattaññeva uppajjantīti attaniyeva uppajjanti. Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. Maggasamādhītipi vadantiyeva. So hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko, kilesehi ārakattā ariyo, kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo, atappaniyaṭṭhena paṇīto. Kilesappaṭippassaddhiyā laddhattā kilesappaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhaladdho, ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Taṃ samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati, satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati, sato vuṭṭhahati. Tasmā yadettha 『『ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko cā』』ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayañāṇaṃ uppajjati, taṃ ekaṃ ñāṇaṃ. Eseva nayo sesesu. Evaṃ imāni pañca ñāṇāni paccattaññeva uppajjantīti.
-
Pañcaṅgikasuttavaṇṇanā
-
Aṭṭhame ariyassāti vikkhambhanavasena pahīnakilesehi ārakā ṭhitassa. Bhāvanaṃ desessāmīti brūhanaṃ vaḍḍhanaṃ pakāsayissāmi. Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭaṃ nāma na hoti.
Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikābhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati. Tasmā taṃ na dassesi. Paripphosakaṃparipphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena pariggahitā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇīti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.
Dutiyajjhānasukhaupamāyaṃ ubbhidodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana uppajjanaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaḍḍhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Nānuppaveccheyyāti nappaveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītā vāridhārā taṃ rahadaṃ pūrayamānā ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātabubbuḷakehi udakaṃ khobheti, sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hoti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ, sesaṃ purimanayeneva veditabbaṃ.
Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva nayo. Ettha ca setarattanīlesu yaṃkiñci uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Antonimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posanti vaḍḍhantīti attho. Sesaṃ purimanayeneva veditabbaṃ.
Catutthajjhānaupamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti, evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci katthaci odātavatthe kāyaṃ aphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭo hoti, evaṃ catutthajjhānasamuṭṭhāpitena sukhumarūpena sabbatthakameva bhikkhuno kāyo phuṭo hotīti evamettha attho daṭṭhabbo.
Paccavekkhaṇanimittanti paccavekkhaṇañāṇameva. Suggahitaṃ hotīti yathā tena jhānavipassanāmaggā suṭṭhu gahitā honti, evaṃ paccavekkhaṇanimittaṃ aparāparena paccavekkhaṇanimittena suṭṭhu gahitaṃ hoti. Añño vā aññanti añño eko aññaṃ ekaṃ, attanoyeva hi attā na pākaṭo hoti. Ṭhito vā nisinnanti ṭhitakassāpi nisinno pākaṭo hoti, tenevaṃ vuttaṃ. Sesesupi eseva nayo. Udakamaṇikoti samekhalā udakacāṭi. Samatittikoti samabharito. Kākapeyyāti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ anāmetvāva pātabbo.
Subhūmiyanti samabhūmiyaṃ. 『『Subhūme sukhette vihatakhāṇuke bījāni patiṭṭhāpeyyā』』ti (dī. ni. 2.438) ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpatheti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ purato peseyya. Paccāsāreyyāti paṭinivatteyya.
Evaṃ heṭṭhā pañcahi aṅgehi samāpattiparikammaṃ kathetvā imāhi tīhi upamāhi paguṇasamāpattiyā ānisaṃsaṃ dassetvā idāni khīṇāsavassa abhiññāpaṭipāṭiṃ dassetuṃ so sace ākaṅkhatītiādimāha. Taṃ uttānatthamevāti.
-
Caṅkamasuttavaṇṇanā
-
Navame addhānakkhamo hotīti dūraṃ addhānamaggaṃ gacchanto khamati, adhivāsetuṃ sakkoti. Padhānakkhamoti vīriyakkhamo. Caṅkamādhigato samādhīti caṅkamaṃ adhiṭṭhahantena adhigato aṭṭhannaṃ samāpattīnaṃ aññatarasamādhi. Ciraṭṭhitiko hotīti ciraṃ tiṭṭhati. Ṭhitakena gahitanimittañhi nisinnassa nassati, nisinnena gahitanimittaṃ nipannassa. Caṅkamaṃ adhiṭṭhahantena calitārammaṇe gahitanimittaṃ pana ṭhitassapi nisinnassapi nipannassapi na nassatīti.
-
Nāgitasuttavaṇṇanā
-
Dasame uddhaṃ uggatattā ucco, rāsibhāvena ca mahā saddo etesanti uccāsaddamahāsaddā. Tesu hi uggatuggatesu khattiyamahāsāla-brāhmaṇamahāsālādīsu mahāsakkāraṃ gahetvā āgatesu 『『asukassa okāsaṃ detha, asukassa okāsaṃ dethā』』ti vutte 『『mayaṃ paṭhamataraṃ āgatā, mayhaṃ paṭhamataraṃ āgatā, natthi okāso』』ti evaṃ aññamaññaṃ kathentānaṃ saddo ucco ceva mahā ca ahosi. Kevaṭṭā maññe macchavilopeti kevaṭṭā viya macchavilope. Tesañhi macchapacchiṃ gahetvā āgatānaṃ vikkiṇanaṭṭhāne 『『mayhaṃ detha mayhaṃ dethā』』ti vadato mahājanassa evarūpo saddo hoti. Mīḷhasukhanti asucisukhaṃ. Middhasukhanti niddāsukhaṃ. Lābhasakkārasilokasukhanti lābhasakkārañceva vaṇṇabhaṇanañca nissāya uppannasukhaṃ.
Taṃninnāvagamissantīti taṃ tadeva bhagavato gataṭṭhānaṃ gamissanti, anubandhissantiyevāti vuttaṃ hoti. Tathā hi, bhante, bhagavato sīlapaññāṇanti yasmā tathāvidhaṃ tumhākaṃ sīlañca ñāṇañcāti attho. Mā ca mayā yasoti mayā saddhiṃ yasopi mā samāgacchatu. Piyānanti piyajanānaṃ. Eso tassa nissandoti esā piyabhāvassa nipphatti. Asubhanimittānuyoganti asubhakammaṭṭhānānuyogaṃ. Subhanimitteti rāgaṭṭhāniye iṭṭhārammaṇe. Eso tassa nissandoti esā tassa asubhanimittānuyogassa nipphatti. Evamimasmiṃ sutte imesu pañcasu ṭhānesu vipassanāva kathitāti.
Pañcaṅgikavaggo tatiyo.
-
Sumanavaggo
-
Sumanasuttavaṇṇanā
-
Catutthassa paṭhame sumanā rājakumārīti mahāsakkāraṃ katvā patthanaṃ patthetvā evaṃ laddhanāmā rājakaññā. Vipassisammāsambuddhakālasmiṃ hi nāgaresu 『『yuddhampi katvā satthāraṃ amhākaṃ gaṇhissāmā』』ti senāpatiṃ nissāya buddhappamukhaṃ saṅghaṃ labhitvā paṭipāṭiyā puññāni kātuṃ āraddhesu sabbapaṭhamadivaso senāpatissa vāro ahosi. Tasmiṃ divase senāpati mahādānaṃ sajjetvā 『『ajja yathā añño koci ekabhikkhampi na deti, evaṃ rakkhathā』』ti samantā purise ṭhapesi. Taṃdivasaṃ seṭṭhibhariyā rodamānā pañcahi kumārikāsatehi saddhiṃ kīḷitvā āgataṃ dhītaraṃ āha – 『『sace, amma, tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyya』』nti. Sā taṃ āha – 『『amma, mā cintayi, ahaṃ tathā karissāmi, yathā buddhappamukho saṅgho amhākaṃ paṭhamaṃ bhikkhaṃ bhuñjissatī』』ti. Tato satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsaṃ pūretvā sappimadhusakkharādīhi abhisaṅkharitvā aññissā pātiyā paṭikujjitvā taṃ sumanamālāguḷehi parikkhipitvā mālāguḷasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā dhātigaṇaparivutā gharā nikkhami.
Antarāmagge senāpatino upaṭṭhākā, 『『amma, mā ito āgamā』』ti vadanti. Mahāpuññā nāma manāpakathā honti, na ca tesaṃ punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā 『『cūḷapita, mahāpita, mātula, kissa tumhe gantuṃ na dethā』』ti āha. Senāpatinā 『『aññassa kassaci khādanīyaṃ bhojanīyaṃ mā dethā』』ti ṭhapitamha, ammāti. Kiṃ pana mama hatthe khādanīyaṃ bhojanīyaṃ passathāti? Mālāguḷaṃ passāmāti. Kiṃ tumhākaṃ senāpati mālāpūjampi kātuṃ na detīti? Deti, ammāti. Tena hi apethāti bhagavantaṃ upasaṅkamitvā 『『mālāguḷaṃ gaṇhatha bhagavā』』ti āha. Bhagavā ekaṃ senāpatissa upaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā 『『bhavābhavābhinibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ayaṃ sumanamālā viya nibbattanibbattaṭṭhāne piyāva homi, nāmena ca sumanāyevā』』ti patthanaṃ katvā satthārā 『『sukhinī hohī』』ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi.
Bhagavāpi senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati yāguṃ gahetvā upagañchi, satthā hatthena pattaṃ pidahi. Nisinno, bhante, bhikkhusaṅghoti . Atthi no eko antarāmagge piṇḍapāto laddhoti? Mālaṃ apanetvā piṇḍapātaṃ addasa. Cūḷupaṭṭhāko āha – 『『sāmi mālāti maṃ vatvā mātugāmo vañcesī』』ti. Pāyāso bhagavantaṃ ādiṃ katvā sabbabhikkhūnaṃ pahosi. Senāpati attano deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati 『『kā nāma sā piṇḍapātamadāsī』』ti pucchi. Seṭṭhidhītā sāmīti. Sappaññā itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti kaṃ ānetvā jeṭṭhakaṭṭhāne ṭhapesi?
Sā pitugehe ca senāpatigehe ca dhanaṃ gahetvā yāvatāyukaṃ tathāgatassa dānaṃ datvā puññāni karitvā tato cutā kāmāvacaradevaloke nibbatti. Nibbattakkhaṇeyeva jāṇuppamāṇena odhinā sakalaṃ devalokaṃ paripūrayamānaṃ sumanavassaṃ vassi. Devatā 『『ayaṃ attanāva attano nāmaṃ gahetvā āgatā』』ti 『『sumanā devadhītā』』tvevassā nāmaṃ akaṃsu. Sā ekanavutikappe devesu ca manussesu ca saṃsarantī nibbattanibbattaṭṭhāne avijahitasumanavassā 『『sumanā sumanā』』tveva nāmā ahosi. Imasmiṃ pana kāle kosalarañño aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tāpi pañcasatā kumārikā taṃdivasaññeva tasmiṃ tasmiṃ kule paṭisandhiṃ gahetvā ekadivaseyeva sabbā mātukucchito nikkhamiṃsu. Taṃkhaṇaṃyeva jāṇuppamāṇena odhinā sumanavassaṃ vassi. Taṃ disvā rājā 『『pubbe katābhinīhārā esā bhavissatī』』ti tuṭṭhamānaso 『『dhītā me attanāva attano nāmaṃ gahetvā āgatā』』ti sumanātvevassā nāmaṃ katvā 『『mayhaṃ dhītā na ekikāva nibbattissatī』』ti nagaraṃ vicināpento 『pañca dārikāsatāni jātānī』』ti sutvā sabbā attanāva posāpesi. Māse māse sampate 『『ānetvā mama dhītu dassethā』』ti āha. Evamesā mahāsakkāraṃ katvā patthanaṃ patthetvā evaṃladdhanāmāti veditabbā.
Tassā sattavassikakāle anāthapiṇḍikena vihāraṃ niṭṭhāpetvā tathāgatassa dūte pesite satthā bhikkhusaṅghaparivāro sāvatthiṃ agamāsi. Anāthapiṇḍiko gantvā rājānaṃ evamāha – 『『mahārāja, satthu idhāgamanaṃ amhākampi maṅgalaṃ tumhākampi maṅgalameva, sumanaṃ rājakumāriṃ pañcahi dārikāsatehi saddhiṃ puṇṇaghaṭe ca gandhamālādīni ca gāhāpetvā dasabalassa paccuggamanaṃ pesethā』』ti. Rājā 『『sādhu mahāseṭṭhī』』ti tathā akāsi. Sāpi raññā vuttanayeneva gantvā satthāraṃ vanditvā gandhamālādīhi pūjetvā ekamantaṃ aṭṭhāsi. Satthā tassā dhammaṃ desesi. Sā pañcahi kumārikāsatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Aññānipi pañca dārikāsatāni pañca mātugāmasatāni pañca upāsakasatāni tasmiṃyeva khaṇe sotāpattiphalaṃ pāpuṇiṃsu. Evaṃ tasmiṃ divase antarāmaggeyeva dve sotāpannasahassāni jātāni.
Yena bhagavā tenupasaṅkamīti kasmā upasaṅkamīti? Pañhaṃ pucchitukāmatāya. Kassapasammāsambuddhakāle kira sahāyakā dve bhikkhū ahesuṃ. Tesu eko sāraṇīyadhammaṃ pūreti, eko bhattaggavattaṃ. Sāraṇīyadhammapūrako itaraṃ āha – 『『āvuso, adinnassa phalaṃ nāma natthi, attanā laddhaṃ paresaṃ datvā bhuñjituṃ vaṭṭatī』』ti. Itaro pana āha – 『『āvuso, tvaṃ na jānāsi, deyyadhammaṃ nāma vinipātetuṃ na vaṭṭati, attano yāpanamattameva gaṇhantena bhattaggavattaṃ pūretuṃ vaṭṭatī』』ti. Tesu ekopi ekaṃ attano ovāde otāretuṃ nāsakkhi. Dvepi attano paṭipattiṃ pūretvā tato cutā kāmāvacaradevaloke nibbattiṃsu. Tattha sāraṇīyadhammapūrako itaraṃ pañcahi dhammehi adhigaṇhi.
Evaṃ te devesu ca manussesu ca saṃsarantā ekaṃ buddhantaraṃ khepetvā imasmiṃ kāle sāvatthiyaṃ nibbattiṃsu. Sāraṇīyadhammapūrako kosalarañño aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi , itaro tassāyeva upaṭṭhākaitthiyā kucchismiṃ paṭisandhiṃ gaṇhi. Te dvepi janā ekadivaseneva jāyiṃsu. Te nāmaggahaṇadivase nhāpetvā sirigabbhe nipajjāpetvā dvinnampi mātaro bahi sakkāraṃ saṃvidahiṃsu. Tesu sāraṇīyadhammapūrako akkhīni ummīletvā mahantaṃ setacchattaṃ supaññattaṃ sirisayanaṃ alaṅkatapaṭiyattañca nivesanaṃ disvā 『『ekasmiṃ rājakule nibbattosmī』』ti aññāsi. So 『『kiṃ nu kho kammaṃ katvā idha nibbattosmī』』ti āvajjento 『『sāraṇīyadhammanissandenā』』ti ñatvā 『『sahāyo me kuhiṃ nu kho nibbatto』』ti āvajjento nīcasayane nipannaṃ disvā 『『ayaṃ bhattaggavattaṃ pūremīti mama vacanaṃ na gaṇhi, imasmiṃ idāni taṃ ṭhāne niggaṇhituṃ vaṭṭatī』』ti 『『samma mama vacanaṃ nākāsī』』ti āha. Atha kiṃ jātanti. Passa mayhaṃ sampattiṃ, setacchattassa heṭṭhā sirisayane nipannosmi, tvaṃ nīcamañce thaddhaattharaṇamatte nipannosīti. Kiṃ pana tvaṃ etaṃ nissāya mānaṃ karosi, nanu veḷusalākāhi katvā pilotikāya paliveṭhitaṃ sabbametaṃ pathavīdhātumattamevāti?
Sumanā tesaṃ kathaṃ sutvā 『『mama bhātikānaṃ santike koci natthī』』ti tesaṃ samīpaṃ gacchantī dvāraṃ nissāya ṭhitā 『『dhātū』』ti vacanaṃ sutvā 『『idaṃ dhātūti vacanaṃ bahiddhā natthi. Mama bhātikā samaṇadevaputtā bhavissantī』』ti cintetvā – 『『sacāhaṃ 『ime evaṃ kathentī』ti mātāpitūnaṃ kathessāmi, 『amanussā ete』ti nīharāpessanti. Idaṃ kāraṇaṃ aññassa akathetvā kaṅkhacchedakaṃ purisaheraññikaṃ mama pitaraṃ mahāgotamadasabalaṃyeva pucchissāmī』』ti bhuttapātarāsā rājānaṃ upasaṅkamitvā 『『dasabalassa upaṭṭhānaṃ gamissāmī』』ti āha. Rājā pañca rathasatāni yojāpesi. Jambudīpatalasmiñhi tissova kumāriyo pitūnaṃ santikā pañca rathasatāni labhiṃsu – bimbisārarañño dhītā cundī rājakaññā, dhanañcayassa seṭṭhissa dhītā visākhā, ayaṃ sumanā rājakaññāti. Sā gandhamālaṃ ādāya rathe ṭhitā pañcarathasataparivārā 『『imaṃ pañhaṃ pucchissāmī』』ti yena bhagavā tenupasaṅkami.
Idhassūti idha bhaveyyuṃ. Eko dāyakoti eko attanā laddhalābhato parassa datvā paribhuñjanako sāraṇīyadhammapūrako. Eko adāyakoti eko attanā laddhaṃ parassa adatvā paribhuñjanako bhattaggavattapūrako. Devabhūtānaṃ pana nesanti devabhūtānaṃ etesaṃ. Adhigaṇhātīti adhibhavitvā gaṇhāti ajjhottharati atiseti. Ādhipateyyenāti jeṭṭhakakāraṇena. Imehi pañcahi ṭhānehīti sesadeve sakko devarājā viya imehi pañcahi kāraṇehi adhigaṇhāti. Mānusakenātiādīsu āyunā mahākassapatthero viya bākulatthero viya ānandatthero viya ca, vaṇṇena mahāgatimbaabhayatthero viya bhaṇḍāgāraamacco viya ca, sukhena raṭṭhapālakulaputto viya soṇaseṭṭhiputto viya yasadārako viya ca, yasena dhammāsoko viya, tathā ādhipaccenāti imehi pañcahi kāraṇehi atireko jeṭṭhako hoti.
Yācitova bahulanti bākulatthera-sīvalitthera-ānandattherādayo viya yācitova bahulaṃ cīvarādīni paribhuñjatīti imehi kāraṇehi atireko hoti jeṭṭhako. Yadidaṃ vimuttiyā vimuttinti yaṃ ekassa vimuttiyā saddhiṃ itarassa vimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ bhaveyya, taṃ na vadāmīti attho. Sattavassikadārako vā hi vimuttiṃ paṭivijjhatu vassasatikatthero vā bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā devo vā māro vā brahmā vā, paṭividdhalokuttaramagge nānattaṃ nāma natthi. Alamevāti yuttameva. Yatra hi nāmāti yāni nāma.
Gacchaṃ ākāsadhātuyāti ākāsena gacchanto. Saddhoti ratanattayaguṇānaṃ saddhātā. Thanayanti gajjanto. Vijjumālīti mālāsadisāya meghamukhe carantiyā vijjulatāya samannāgato. Satakkakūti satakūṭo, ito cito ca uṭṭhitena valāhakakūṭasatena samannāgatoti attho. Dassanasampannoti sotāpanno. Bhogaparibyūḷhoti udakoghena viya dānavasena dīyamānehi bhogehi paribyūḷho, devalokaṃ sampāpitoti attho. Peccāti paraloke. Sagge pamodatīti yasmiṃ sagge uppajjati, tattheva modatīti.
-
Cundīsuttavaṇṇanā
-
Dutiye pañcahi rathasatehīti bhuttapātarāsā pitu santikaṃ pesetvā pañca rathasatāni yojāpetvā tehi parivutāti attho. Upasaṅkamīti bhātarā saddhiṃ pavattitaṃ pañhasākacchaṃ pucchissāmīti gandhamālacuṇṇādīni ādāya upasaṅkami. Yadeva so hotīti yadā eva so hoti. Atha vā yo eva so hoti. Ariyakantāni sīlānīti maggaphalasampayuttāni sīlāni. Tāni hi ariyānaṃ kantāni honti, bhavantarepi na pariccajanti. Sesaṃ catukkanipāte aggappasādasutte vuttanayeneva veditabbaṃ.
-
Uggahasuttavaṇṇanā
-
Tatiye bhaddiyeti bhaddiyanagare. Jātiyāvaneti sayaṃjāte aropite himavantena saddhiṃ ekābaddhe vanasaṇḍe, taṃ nagaraṃ upanissāya tasmiṃ vane viharatīti attho. Attacatutthoti attanā catuttho. Kasmā panesa bhagavantaṃ attacatutthaṃyeva nimantesi? Gehe kirassa maṅgalaṃ mahantaṃ, tattha mahantena saṃvidhānena bahū manussā sannipatissanti. Te bhikkhusaṅghaṃ parivisantena dussaṅgahā bhavissantīti attacatutthaṃyeva nimantesi. Api cassa evampi ahosi – 『『daharakumārikāyo mahābhikkhusaṅghamajjhe satthari ovadante olīnamanā ovādaṃ gahetuṃ na sakkuṇeyyu』』nti. Imināpi kāraṇena attacatutthameva nimantesi. Ovadatu tāsaṃ, bhanteti, bhante bhagavā, etāsaṃ ovadatu, etā ovadatūti attho. Upayogatthasmiñhi etaṃ sāmivacanaṃ. Yaṃ tāsanti yaṃ ovādānusāsanaṃ etāsaṃ. Evañca pana vatvā so seṭṭhi 『『imā mama santike ovādaṃ gaṇhamānā harāyeyyu』』nti bhagavantaṃ vanditvā pakkāmi.
Bhattūti sāmikassa. Anukampaṃ upādāyāti anuddayaṃ paṭicca. Pubbuṭṭhāyiniyoti sabbapaṭhamaṃ uṭṭhānasīlā. Pacchānipātiniyoti sabbapacchā nipajjanasīlā. Itthiyā hi paṭhamataraṃ bhuñjitvā sayanaṃ āruyha nipajjituṃ na vaṭṭati, sabbe pana gehaparijane bhojetvā upakaraṇabhaṇḍaṃ saṃvidhāya gorūpādīni āgatānāgatāni ñatvā sve kattabbakammaṃ vicāretvā kuñcikāmuddikaṃ hatthe katvā sace bhojanaṃ atthi, bhuñjitvā, no ce atthi, aññaṃ pacāpetvā sabbe santappetvā pacchā nipajjituṃ vaṭṭati. Nipannāyapi yāva sūriyuggamanā niddāyituṃ na vaṭṭati, sabbapaṭhamaṃ pana uṭṭhāya dāsakammakare pakkosāpetvā 『『idañcidañca kammaṃ karothā』』ti kammantaṃ vicāretvā dhenuyo duhāpetvā sabbaṃ gehe kattabbakiccaṃ attano paccakkhaṃyeva kātuṃ vaṭṭati . Etamatthaṃ sandhāya 『『pubbuṭṭhāyiniyo pacchānipātiniyo』』ti āha. 『『Kiṃkārapaṭissāviniyoti kiṃ karoma kiṃ karomā』』ti mukhaṃ oloketvā vicaraṇasīlā. Manāpacāriniyoti manāpaṃyeva kiriyaṃ karaṇasīlā. Piyavādiniyoti piyameva vacanaṃ vādanasīlā. Pūjessāmāti catupaccayapūjāya pūjayissāma.
Abbhāgateti attano santikaṃ āgate. Āsanodakena paṭipūjessāmāti āsanena ca pādadhovanaudakena ca pūjayissāma. Ettha ca mātāpitūnaṃ devasikaṃ sakkāro kātabbo. Samaṇabrāhmaṇānaṃ pana abbhāgatānaṃ āsanaṃ datvā pādadhovanañca dātabbaṃ, sakkāro ca kātabbo.
Uṇṇāti eḷakalomaṃ. Tattha dakkhā bhavissāmāti eḷakalomānaṃ vijaṭanadhovanarajanaveṇikaraṇādīsu kappāsassa ca vaṭṭanapisanaphoṭanakantanādīsu chekā bhavissāma. Tatrupāyāyāti tasmiṃ uṇṇākappāsasaṃvidhāne upāyabhūtāya 『『imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī』』ti evaṃ pavattāya vīmaṃsāya samannāgatā. Alaṃ kātuṃ alaṃ saṃvidhātunti attanā kātumpi parehi kārāpetumpi yuttā ceva samatthā ca bhavissāmāti attho.
Katañca katato jānissāma, akatañca akatatoti sakaladivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, upaḍḍhadivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, nikkammānaṃ gehe nisinnānaṃ idaṃ nāma dātuñca evañca kātuṃ vaṭṭatīti evaṃ jānissāma. Gilānakānañca balābalanti sace hi gilānakāle tesaṃ bhesajjabhojanādīni datvā rogaṃ phāsuṃ na karonti, 『『ime arogakāle amhe yaṃ icchanti, taṃ kārenti. Gilānakāle atthi bhāvampi no na jānantī』』ti virattarūpā pacchā kiccāni na karonti, dukkaṭāni vā karonti. Tasmā nesaṃ balābalaṃ ñatvā dātabbañca kātabbañca jānissāmāti evaṃ tumhehi sikkhitabbanti dasseti. Khādanīyaṃ bhojanīyañcassāti khādanīyañca bhojanīyañca assa antojanassa. Paccaṃsenāti paṭilabhitabbena aṃsena, attano attano laddhabbakoṭṭhāsānurūpenāti attho. Saṃvibhajissāmāti dassāma. Sampādessāmāti sampādayissāma.
Adhuttīti purisadhuttasurādhuttatāvasena adhuttiyo. Athenīti atheniyo acoriyo. Asoṇḍīti surāsoṇḍatādivasena asoṇḍiyo.
Evaṃ suttantaṃ niṭṭhapetvā idāni gāthāhi kūṭaṃ gaṇhanto yo naṃ bharati sabbadātiādimāha. Tattha bharatīti posati paṭijaggati. Sabbakāmaharanti sabbakāmadadaṃ. Sotthīti suitthī. Evaṃ vattatīti ettakaṃ vattaṃ pūretvā vattati. Manāpā nāma te devāti nimmānaratī devā. Te hi icchiticchitaṃ rūpaṃ māpetvā abhiramaṇato nimmānaratīti ca manāpāti ca vuccantīti.
-
Sīhasenāpatisuttavaṇṇanā
-
Catutthe sandiṭṭhikanti sāmaṃ passitabbakaṃ. Dāyakoti dānasūro. Na so saddhāmattakeneva tiṭṭhati, pariccajitumpi sakkotīti attho. Dānapatīti yaṃ dānaṃ deti, tassa pati hutvā deti, na dāso, na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmī hutvā deti. Tādisaṃ sandhāya vuttaṃ – 『『dānapatī』』ti.
Amaṅkubhūtoti na nittejabhūto. Visāradoti ñāṇasomanassappatto. Sahabyataṃ gatāti sahabhāvaṃ ekībhāvaṃ gatā. Katāvakāsāti yena kammena tattha avakāso hoti, tassa katattā katāvakāsā. Taṃ pana yasmā kusalameva hoti, tasmā katakusalāti vuttaṃ. Modareti modanti pamodanti. Asitassāti anissitassa tathāgatassa. Tādinoti tādilakkhaṇaṃ pattassa.
-
Dānānisaṃsasuttavaṇṇanā
-
Pañcame gihidhammā anapagato hotīti akhaṇḍapañcasīlo hoti. Sataṃ dhammaṃ anukkamanti sappurisānaṃ mahāpurisānaṃ dhammaṃ anukkamanto . Santonaṃ bhajantīti sappurisā buddhapaccekabuddhatathāgatasāvakā etaṃ bhajanti.
-
Kāladānasuttavaṇṇanā
-
Chaṭṭhe kāladānānīti yuttadānāni, pattadānāni anucchavikadānānīti attho. Navasassānīti aggasassāni. Navaphalānīti ārāmato paṭhamuppannāni aggaphalāni. Paṭhamaṃ sīlavantesu patiṭṭhāpetīti paṭhamaṃ sīlavantānaṃ datvā pacchā attanā paribhuñjati. Vadaññūti bhāsitaññū. Kālena dinnanti yuttappattakālena dinnaṃ. Anumodantīti ekamante ṭhitā anumodanti. Veyyāvaccanti kāyena veyyāvaṭikakammaṃ karonti. Appaṭivānacittoti anukkaṇṭhitacitto. Yattha dinnaṃ mahapphalanti yasmiṃ ṭhāne dinnaṃ mahapphalaṃ hoti, tattha dadeyya.
-
Bhojanasuttavaṇṇanā
-
Sattame āyuṃ detīti āyudānaṃ deti. Vaṇṇanti sarīravaṇṇaṃ. Sukhanti kāyikacetasikasukhaṃ. Balanti sarīrathāmaṃ. Paṭibhānanti yuttamuttappaṭibhānaṃ.
-
Saddhasuttavaṇṇanā
-
Aṭṭhame anukampantīti anuggaṇhanti. Khandhimāva mahādumoti khandhasampanno mahārukkho viya. Manorame āyataneti ramaṇīye samosaraṇaṭṭhāne. Chāyaṃ chāyatthikā yantīti chāyāya atthikāva chāyaṃ upagacchanti. Nivātavuttinti nīcavuttiṃ. Atthaddhanti kodhamānathaddhatāya rahitaṃ. Soratanti soraccena sucisīlena samannāgataṃ. Sakhilanti sammodakaṃ.
-
Puttasuttavaṇṇanā
-
Navame bhato vā no bharissatīti amhehi thaññapāyanahatthapādavaḍḍhanādīhi bhato paṭijaggito amhe mahallakakāle hatthapādadhovana-nhāpanayāgubhattadānādīhi bharissati. Kiccaṃ vā no karissatīti attano kammaṃ ṭhapetvā amhākaṃ rājakulādīsu uppannaṃ kiccaṃ gantvā karissati . Kulavaṃso ciraṃ ṭhassatīti amhākaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhante putte kulavaṃso ciraṃ ṭhassati, amhehi vā pavattitāni salākabhattādīni anupacchinditvā pavattessati, evampi no kulavaṃso ciraṃ ṭhassati. Dāyajjaṃ paṭipajjissatīti kulavaṃsānurūpāya paṭipattiyā attānaṃ dāyajjārahaṃ karonto amhākaṃ santakaṃ dāyajjaṃ paṭipajjissati. Dakkhiṇaṃ anuppadassatīti pattidānaṃ katvā tatiyadivasato paṭṭhāya dānaṃ anuppadassati.
Santo sappurisāti imasmiṃ ṭhāne mātāpitūsu sammā paṭipattiyā santo sappurisāti veditabbā. Pubbe katamanussaranti mātāpitūhi paṭhamataraṃ kataguṇaṃ anussarantā. Ovādakārīti mātāpitūhi dinnassa ovādassa kattā. Bhataposīti yehi bhato, tesaṃ posako. Pasaṃsiyoti diṭṭheva dhamme mahājanena pasaṃsitabbo hoti.
-
Mahāsālaputtasuttavaṇṇanā
-
Dasame mahāsālāti mahārukkhā. Sākhāpattapalāsena vaḍḍhantīti khuddakasākhāhi ca pattasaṅkhātena ca palāsena vaḍḍhanti. Araññasminti agāmake padese. Brahāvaneti mahāvane aṭaviyaṃ. Sesaṃ sabbattha uttānatthamevāti.
Sumanavaggo catuttho.
-
Muṇḍarājavaggo
-
Ādiyasuttavaṇṇanā
-
Pañcamassa paṭhame bhogānaṃ ādiyāti bhogānaṃ ādātabbakāraṇāni. Uṭṭhānavīriyādhigatehīti uṭṭhānasaṅkhātena vīriyena adhigatehi. Bāhābalaparicitehīti bāhubalena sañcitehi. Sedāvakkhittehīti sedaṃ avakkhipetvā uppāditehi. Dhammikehīti dhammayuttehi. Dhammaladdhehīti dasakusalakammaṃ akopetvā laddhehi. Pīṇetīti pīṇitaṃ thūlaṃ karoti. Sesamettha catukkanipāte vuttanayeneva veditabbaṃ. Dutiyaṃ uttānatthameva.
-
Iṭṭhasuttavaṇṇanā
-
Tatiye āyusaṃvattanikā paṭipadāti dānasīlādikā puññapaṭipadā. Sesesupi eseva nayo. Atthābhisamayāti atthassa abhisamāgamena, atthappaṭilābhenāti vuttaṃ hoti.
-
Manāpadāyīsuttavaṇṇanā
-
Catutthe uggoti guṇehi uggatattā evaṃladdhanāmo. Sālapupphakaṃ khādanīyanti catumadhurayojitena sālipiṭṭhena kataṃ sālapupphasadisaṃ khādanīyaṃ. Tañhi paññāyamānavaṇṭapattakesaraṃ katvā jīrakādisambhārayutte sappimhi pacitvā sappiṃ vinivattetvā kolumbe pūretvā gandhavāsaṃ gāhāpetvā pidahitvā lañchetvā ṭhapitaṃ hoti. Taṃ so yāguṃ pivitvā nisinnassa bhagavato antarabhatte dātukāmo evamāha. Paṭiggahesi bhagavāti desanāmattametaṃ, upāsako pana taṃ bhagavato ca pañcannañca bhikkhusatānaṃ adāsi. Yathā ca taṃ, evaṃ sūkaramaṃsādīnipi. Tattha sampannakolakanti sampannabadaraṃ. Sūkaramaṃsanti madhurarasehi badarehi saddhiṃ jīrakādisambhārehi yojetvā pakkaṃ ekasaṃvaccharikasūkaramaṃsaṃ. Nibbattatelakanti vinivattitatelaṃ. Nāliyasākanti sālipiṭṭhena saddhiṃ madditvā jīrakādisaṃyutte sappimhi pacitvā catumadhurena yojetvā vāsaṃ gāhāpetvā ṭhapitaṃ nāliyasākaṃ. Netaṃ bhagavato kappatīti ettha akappiyaṃ upādāya kappiyampi na kappatīti vuttaṃ, seṭṭhi pana sabbampi taṃ āharāpetvā rāsiṃ katvā yaṃ yaṃ akappiyaṃ, taṃ taṃ antarāpaṇaṃ pahiṇitvā kappiyaṃ upabhogaparibhogabhaṇḍaṃ adāsi. Candanaphalakaṃ nātimahantaṃ dīghato aḍḍhateyyaratanaṃ, tiriyaṃ diyaḍḍharatanaṃ, sāravarabhaṇḍattā pana mahagghaṃ ahosi. Bhagavā taṃ paṭiggahetvā khaṇḍākhaṇḍikaṃ chedāpetvā bhikkhūnaṃ añjanapisanatthāya dāpesi.
Ujjubhūtesūti kāyavācācittehi ujukesu. Chandasāti pemena. Cattantiādīsu pariccāgavasena cattaṃ. Muttacāgatāya muttaṃ. Anapekkhacittatāya cittena na uggahitanti anuggahītaṃ. Khettūpameti viruhanaṭṭhena khettasadise.
Aññataraṃ manomayanti suddhāvāsesu ekaṃ jhānamanena nibbattaṃ devakāyaṃ. Yathādhippāyoti yathājjhāsayo. Iminā kiṃ pucchati? Tassa kira manussakāle arahattatthāya ajjhāsayo ahosi, taṃ pucchāmīti pucchati. Devaputtopi arahattaṃ pattatāya taggha me bhagavā yathādhippāyoti āha. Yattha yatthūpapajjatīti tīsu vā kulasampattīsu chasu vā kāmasaggesu yattha yattha uppajjati, tattha tattha dīghāyu yasavā hotīti. Pañcamaṃ catukkanipāte vuttanayeneva veditabbaṃ. Chaṭṭhasattamāni uttānatthāneva.
-
Alabbhanīyaṭhānasuttavaṇṇanā
-
Aṭṭhame alabbhanīyānīti aladdhabbāni, na sakkā labhituṃ. Ṭhānānīti kāraṇāni. Jarādhammaṃ mā jīrīti yaṃ mayhaṃ jarāsabhāvaṃ, taṃ mā jīratu. Sesapadesupi eseva nayo. Nacchādeyyāti na rucceyya. Abbuhīti nīhari.
Yatoti yasmiṃ kāle. Āpadāsūti upaddavesu. Na vedhatīti na kampati nānusocati. Atthavinicchayaññūti kāraṇatthavinicchaye kusalo. Purāṇanti nibbikāratāya porāṇakameva. Jappenāti vaṇṇabhaṇanena. Mantenāti mahānubhāvamantaparivattanena. Subhāsitenāti subhāsitakathanena. Anuppadānenāti satassa vā sahassassa vā dānena. Paveṇiyāvāti kulavaṃsena vā, 『『idaṃ amhākaṃ paveṇiyā āciṇṇaṃ, idaṃ anāciṇṇa』』nti evaṃ paveṇikathanenāti attho. Yathā yathā yattha labhetha atthanti etesu jappādīsu yena yena yattha yattha ṭhāne jarādhammādīnaṃ ajīraṇatādiatthaṃ labheyya. Tathā tathā tattha parakkameyyāti tena tena tasmiṃ tasmiṃ ṭhāne parakkamaṃ kareyya. Kammaṃ daḷhanti vaṭṭagāmikammaṃ mayā thiraṃ katvā āyūhitaṃ, svāhaṃ idāni kinti karomīti evaṃ paccavekkhitvā adhivāseyyāti.
-
Kosalasuttavaṇṇanā
-
Navame upakaṇṇaketi kaṇṇamūle. Dummanoti duṭṭhumano. Pattakkhandhoti patitakkhandho. Pajjhāyantoti cintayanto. Appaṭibhānoti nippaṭibhāno hutvā. Sesaṃ heṭṭhā vuttanayameva.
-
Nāradasuttavaṇṇanā
-
Dasame ajjhomucchitoti adhiomucchito gilitvā pariniṭṭhapetvā gahaṇasabhāvāya atirekamucchāya taṇhāya samannāgato. Mahaccā rājānubhāvenāti mahatā rājānubhāvena, aṭṭhārasahi senīhi parivārito mahatiyā rājiddhiyā pāyāsīti attho. Tagghāti ekaṃsatthe nipāto , ekaṃseneva sokasallaharaṇoti attho. Iti rājā imaṃ ovādaṃ sutvā tasmiṃ ṭhito dhammena samena rajjaṃ kāretvā saggaparāyaṇo ahosi.
Muṇḍarājavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Nīvaraṇavaggo
-
Āvaraṇasuttavaṇṇanā
-
Dutiyassa paṭhame āvaraṇavasena āvaraṇā. Nīvaraṇavasena nīvaraṇā. Ceto ajjhāruhantīti cetaso ajjhāruhā. Vipassanāpaññañca maggapaññañca uppattinivāraṇaṭṭhena dubbalaṃ karontīti paññāya dubbalīkaraṇā. Yā vā etehi saddhiṃ vokiṇṇā paññā uppajjati, taṃ dubbalaṃ karontītipi paññāya dubbalīkaraṇā. Abalāyāti pañcanīvaraṇapariyonaddhattā apagatabalāya. Uttari vā manussadhammā alamariyañāṇadassanavisesanti dasakusalakammapathasaṅkhātā manussadhammā uttari ariyabhāvaṃ kātuṃ samatthaṃ ñāṇadassanavisesaṃ. Hārahārinīti haritabbaṃ harituṃ samatthā. Naṅgalamukhānīti mātikāmukhāni. Tāni hi naṅgalasarikkhakattā naṅgalehi ca khatattā naṅgalamukhānīti vuccanti.
Evameva khoti ettha sotaṃ viya vipassanāñāṇaṃ daṭṭhabbaṃ, ubhato naṅgalamukhānaṃ vivaraṇakālo viya chasu dvāresu saṃvarassa vissaṭṭhakālo, majjhenadiyā rukkhapāde koṭṭetvā palālatiṇamattikāhi āvaraṇe kate udakassa vikkhittavisaṭabyādiṇṇakālo viya pañcahi nīvaraṇehi pariyonaddhakālo, evaṃ āvaraṇe kate vihatavegassa udakassa tiṇapalālādīni parikaḍḍhitvā samuddaṃ pāpuṇituṃ asamatthakālo viya vipassanāñāṇena sabbākusale viddhaṃsetvā nibbānasāgaraṃ pāpuṇituṃ asamatthakālo veditabbo. Sukkapakkhe vuttavipallāsena yojanā kātabbā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ uttānatthameva.
-
Padhāniyaṅgasuttavaṇṇanā
-
Tatiye padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo, padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Saddhā panesā āgamasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā, abhinīhārato paṭṭhāya āgatattā āgamasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānavīriyaṃ ijjhati.
Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipākiniyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītalaggahaṇiko hi sītabhīruko hoti, accuṇhaggahaṇiko uṇhabhīruko, tesaṃ padhānaṃ na ijjhati, majjhimaggahaṇikassa ijjhati. Tenāha – majjhimāya padhānakkhamāyāti. Yathābhūtaṃattānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthañca gantuṃ paricchindituṃ samatthāya. Etena paññāsalakkhaṇapariggāhakaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammā dukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.
-
Samayasuttavaṇṇanā
-
Catutthe padhānāyāti vīriyakaraṇatthāya. Na sukaraṃ uñchena paggahena yāpetunti na sakkā hoti pattaṃ gahetvā uñchācariyāya yāpetuṃ. Imasmimpi sutte vaṭṭavivaṭṭameva kathitaṃ.
-
Mātāputtasuttavaṇṇanā
-
Pañcame pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā khepetvā tiṭṭhati. Ugghātitāti uddhumātā.
Asihatthenāti sīsacchedanatthāya asiṃ ādāya āgatenāpi. Pisācenāti khādituṃ āgatayakkhenāpi. Āsīdeti ghaṭṭeyya. Mañjunāti mudukena. Kāmoghavuḷhānanti kāmoghena vuḷhānaṃ kaḍḍhitānaṃ. Kālaṃgati bhavābhavanti vaṭṭakālaṃ gatiñca punappunabbhave ca. Purakkhatāti purecārikā purato gatāyeva. Ye ca kāme pariññāyāti ye paṇḍitā duvidhepi kāme tīhi pariññāhi parijānitvā. Caranti akutobhayāti khīṇāsavānaṃ kutoci bhayaṃ nāma natthi, tasmā te akutobhayā hutvā caranti. Pāraṅgatāti pāraṃ vuccati nibbānaṃ, taṃ upagatā, sacchikatvā ṭhitāti attho. Āsavakkhayanti arahattaṃ. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.
-
Upajjhāyasuttavaṇṇanā
-
Chaṭṭhe madhurakajātoti sañjātagarubhāvo. Disā ca me na pakkhāyantīti catasso disā ca anudisā ca mayhaṃ na upaṭṭhahantīti vadati. Dhammā ca maṃ nappaṭibhantīti samathavipassanādhammāpi me na upaṭṭhahanti. Anabhirato ca brahmacariyaṃ carāmīti ukkaṇṭhito hutvā brahmacariyavāsaṃ vasāmi. Yena bhagavā tenupasaṅkamīti tassa kathaṃ sutvā 『『buddhaveneyyapuggalo aya』』nti taṃ kāraṇaṃ bhagavato ārocetuṃ upasaṅkami. Avipassakassa kusalānaṃ dhammānanti kusaladhamme avipassantassa, anesantassa agavesantassāti attho. Bodhipakkhiyānaṃ dhammānanti satipaṭṭhānādīnaṃ sattatiṃsadhammānaṃ.
-
Abhiṇhapaccavekkhitabbaṭhānasuttavaṇṇanā
-
Sattame jarādhammomhīti jarāsabhāvo amhi. Jaraṃ anatītoti jaraṃ anatikkanto, antojarāya eva carāmi. Sesapadesupi eseva nayo. Kammassakotiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassako amhi. Kammassa dāyādoti kammadāyādo, kammaṃ mayhaṃ dāyajjaṃ santakanti attho. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhūti kammabandhu, kammañātakoti attho. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa dāyādo tena dinnaphalapaṭiggāhako bhavissāmīti attho. Yobbanamadoti yobbanaṃ ārabbha uppannamado. Sesesupi eseva nayo. Maggo sañjāyatīti lokuttaramaggo sañjāyati. Saṃyojanāni sabbaso pahīyantīti dasa saṃyojanāni sabbaso pahīyanti. Anusayā byantīhontīti satta anusayā vigatantā paricchinnā parivaṭumā honti. Evamettha heṭṭhā pañcasu ṭhānesu vipassanā kathitā, imesu pañcasu lokuttaramaggo.
Idāni gāthāhi kūṭaṃ gaṇhanto byādhidhammātiādimāha. Tattha ñatvā dhammaṃ nirūpadhinti upadhirahitaṃ arahattamaggaṃ ñatvā. Sabbe made abhibhosmīti sabbe ime tayopi made adhibhaviṃ, atikkamma ṭhitosmīti attho. Nekkhammaṃ daṭṭhu khematoti pabbajjaṃ khemato disvā. Tassa me ahu ussāho, nibbānaṃ abhipassatoti tassa mayhaṃ nibbānaṃ abhipassantassa vāyāmo ahosi. Anivatti bhavissāmīti pabbajjato anivattiko bhavissāmi, brahmacariyavāsato anivattiko, sabbaññutaññāṇato anivattiko bhavissāmi. Brahmacariyaparāyaṇoti maggabrahmacariyaparāyaṇo. Iminā lokuttaro aṭṭhaṅgiko maggo kathitoti.
-
Licchavikumārakasuttavaṇṇanā
-
Aṭṭhame sajjāni dhanūnīti sajiyāni āropitadhanūni. Addasūti addasaṃsu. Bhavissanti vajjīti vaḍḍhissanti vajjirājāno. Apānubhāti avaḍḍhinissitā mānathaddhā. Pacchāliyaṃ khipantīti pacchato gantvā piṭṭhiṃ pādena paharanti. Raṭṭhikassātiādīsu raṭṭhaṃ bhuñjatīti raṭṭhiko. Pitarā dattaṃ sāpateyyaṃ bhuñjatīti pettaniko. Senāya pati jeṭṭhakoti senāpatiko. Gāmagāmaṇikassāti gāmānaṃ gāmaṇikassa, gāmasāmikassāti attho. Pūgagāmaṇikassāti gaṇajeṭṭhakassa. Kulesūti tesu tesu kulesu. Paccekādhipaccaṃ kārentīti paccekaṃ jeṭṭhakaṭṭhānaṃ kārenti. Kalyāṇena manasā anukampantīti sundarena cittena anuggaṇhanti. Khettakammantasāmantasabyohāreti ye ca attano khettakammantānaṃ sāmantā anantarakkhettasāmino, te ca rajjudaṇḍehi bhūmippamāṇaggāhake sabbohāre ca. Balipaṭiggāhikādevatāti kulappaveṇiyā āgatā ārakkhadevatā. Sakkarotīti tā devatā aggayāgubhattādīhi sakkaroti.
Kiccakaroti uppannānaṃ kiccānaṃ kārako. Ye cassa anujīvinoti ye ca etaṃ upanissāya jīvanti. Ubhinnañceva atthāyāti ubhinnampi hitatthāya paṭipanno hotīti attho. Pubbapetānanti paralokagatānaṃ. Diṭṭhe dhamme ca jīvatanti ye ca diṭṭhe dhamme jīvanti. Iti padadvayenāpi atītapaccuppanne ñātayo dasseti. Vittisañjananoti tuṭṭhijanano. Gharamāvasanti gharāvāsaṃ vasanto. Pujjo hoti pasaṃsiyoti pūjetabbo ca pasaṃsitabbo ca hotīti.
9-10. Vuḍḍhapabbajitasuttadvayavaṇṇanā
59-60. Navame nipuṇoti saṇho sukhumakāraṇaññū. Ākappasampannoti samaṇākappena sampanno. Dasame padakkhiṇaggāhīti dinnovādaṃ padakkhiṇato gaṇhanto. Sesaṃ sabbattha uttānamevāti.
Nīvaraṇavaggo paṭhamo.
(7) 2. Saññāvaggo
1-2. Saññāsuttadvayavaṇṇanā
61-62. Dutiyassa paṭhame mahapphalāti vipākaphalena mahapphalā. Vipākānisaṃseneva mahānisaṃsā. Amatogadhāti nibbānapatiṭṭhā. Sabbalokeanabhiratisaññāti sabbasmiṃ tedhātusannivese loke ukkaṇṭhitassa uppajjanakasaññā. Dutiyaṃ uttānatthameva.
3-4. Vaḍḍhasuttadvayavaṇṇanā
63-64. Tatiye varādāyīti uttamassa varassa ādāyako. Sesamettha catutthe ca uttānatthamevāti.
-
Sākacchasuttavaṇṇanā
-
Pañcame alaṃsākacchoti sākacchāya yutto. Āgataṃ pañhanti pucchitaṃ pañhaṃ. Byākattā hotīti vissajjitā hoti.
-
Sājīvasuttavaṇṇanā
-
Chaṭṭhe alaṃsājīvoti sājīvāya yutto. Sājīvoti pañhapucchanañceva pañhavissajjanañca. Sabbepi hi sabrahmacārino pañhaṃ upajīvanti, tenetaṃ pañhapucchanavissajjanaṃ samānājīvatāya sājīvoti vuttaṃ. Kataṃ pañhanti abhisaṅkhataṃ pañhaṃ.
7-10. Paṭhamaiddhipādasuttādivaṇṇanā
67-70. Sattame ussoḷhīti adhimattavīriyaṃ. Aṭṭhame attano bodhimaṇḍe paṭividdhe āgamanaiddhipāde kathetvā upari attanova cha abhiññā kathesīti. Navamadasamesu vipassanā kathitā. Sesaṃ sabbattha uttānamevāti.
Saññāvaggo dutiyo.
(8) 3. Yodhājīvavaggo
-
Paṭhamacetovimuttiphalasuttavaṇṇanā
-
Tatiyassa paṭhame yato kho, bhikkhaveti heṭṭhā vuttanayena vipassanaṃ vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ. Tattha yato khoti yadā kho. Ukkhittapalighoti avijjāpalighaṃ ukkhipitvā apanetvā ṭhito. Saṃkiṇṇaparikhoti saṃsāraparikhaṃ saṃkiritvā vināsetvā ṭhito. Abbūḷhesikoti taṇhāsaṅkhātaṃ esikāthambhaṃ abbuyha luñcitvā ṭhito. Niraggaḷoti nīvaraṇakavāṭaṃ ugghāṭetvā ṭhito. Pannaddhajo pannabhāroti mānaddhajañca khandhābhisaṅkhārakilesabhārañca pātetvā otāretvā ṭhito. Visaṃyuttoti vaṭṭena visaṃyutto. Sesaṃ pāḷinayeneva veditabbaṃ. Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito.
Yathā hi dve nagarāni ekaṃ coranagaraṃ ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya – 『『yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī』』ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikāthambhe khaggena chinditvā saddhiṃ dvārabāhāhi kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhinditvā parikhaṃ vikiritvā nagarasobhatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ āruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya. Evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti – 『『yāva sakkāyavaṭṭaṃ vaṭṭati, tāva dvattiṃsakammakāraṇāaṭṭhanavutirogapañcavīsatimahābhayehi parimuccanaṃ natthī』』ti. So mahāyodho sannāhaṃ viya sīlasannāhaṃ katvā paññākhaggaṃ gahetvā khaggena esikāthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikhaṃ vikiritvā, so yodho nagaraṃ sobhatthāya ussāpitaddhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde subhojanaṃ viya kilesaparinibbānanagaraṃ pavisitvā amataṃ nirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti.
-
Dutiyacetovimuttiphalasuttavaṇṇanā
-
Dutiye aniccasaññāti khandhapañcakaṃ hutvā abhāvākārena aniccanti uppajjanakasaññā. Anicce dukkhasaññāti yadaniccaṃ, taṃ paṭipīḷanākārena dukkhanti uppajjanakasaññā. Dukkhe anattasaññāti yaṃ dukkhaṃ, taṃ avasavattanākārena anattāti uppajjanakasaññā. Sesaṃ heṭṭhā vuttanayameva. Imesu pana dvīsupi suttesu vipassanāphalaṃ nāma kathitanti.
-
Paṭhamadhammavihārīsuttavaṇṇanā
-
Tatiye divasaṃ atināmetīti divasaṃ atikkāmeti. Riñcati paṭisallānanti ekībhāvaṃ vissajjeti. Desetīti katheti pakāseti. Dhammapaññattiyāti dhammassa paññāpanāya. Dhammaṃpariyāpuṇātīti navaṅgavasena catusaccadhammaṃ pariyāpuṇāti vaḷañjeti katheti. Na riñcati paṭisallānanti ekībhāvaṃ na vissajjeti. Anuyuñjati ajjhattaṃ cetosamathanti niyakajjhatte cittasamādhiṃ āsevati bhāveti, samathakammaṭṭhāne yuttappayutto hoti.
Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pañca puggale desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ yadidaṃ aviparītadhammadesanā, ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha – etāni bhikkhu rukkhamūlāni…pe… amhākaṃ anusāsanīti. Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyāteti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle ārogyakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅkulabhattā hutvā seyyasukhamiddhasukhamanuyuttā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbānakāle ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha – 『『mā pacchā vippaṭisārino ahuvatthā』』ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā 『『jhāyatha mā pamādatthā』』ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.
-
Dutiyadhammavihārīsuttavaṇṇanā
-
Catutthe uttari cassa paññāya atthaṃ nappajānātīti tato pariyattito uttari tassa dhammassa sahavipassanāya maggapaññāya atthaṃ nappajānāti , cattāri saccāni na passati nappaṭivijjhatīti attho. Sesavāresupi eseva nayo. Evametesu dvīsupi suttesu bahussutabhikkhu vipassanākammiko sotāpanno sakadāgāmī anāgāmī khīṇāsavoti cha janā dhammavihārino nāmāti veditabbā.
-
Paṭhamayodhājīvasuttavaṇṇanā
-
Pañcame yodhājīvāti yuddhūpajīvino. Rajagganti hatthiassādīnaṃ pādappahārabhinnāya bhūmiyā uggataṃ rajakkhandhaṃ. Na santhambhatīti santhambhitvā ṭhātuṃ na sakkoti. Sahati rajagganti rajakkhandhaṃ disvāpi adhivāseti. Dhajagganti hatthiassadīnaṃ piṭṭhesu vā rathesu vā ussāpitānaṃ dhajānaṃ aggaṃ. Ussāraṇanti hatthiassarathānañceva balakāyassa ca uccāsaddamahāsaddaṃ. Sampahāreti samāgate appamattakepi pahāre. Haññatīti vihaññati vighātaṃ āpajjati. Byāpajjatīti vipattiṃ āpajjati, pakatibhāvaṃ jahati. Sahati sampahāranti dve tayo pahāre patvāpi sahati adhivāseti. Tamevasaṅgāmasīsanti taṃyeva jayakkhandhāvāraṭṭhānaṃ. Ajjhāvasatīti sattāhamattaṃ abhibhavitvā āvasati. Kiṃ kāraṇā ? Laddhapahārānaṃ pahārajagganatthañceva katakammānaṃ visesaṃ ñatvā ṭhānantaradānatthañca issariyasukhānubhavanatthañca.
Idāni yasmā satthu yodhājīvehi kiccaṃ natthi, imasmiṃ pana sāsane tathārūpe pañca puggale dassetuṃ idaṃ opammaṃ ābhataṃ. Tasmā te puggale dassento evameva khotiādimāha. Tattha saṃsīdatīti micchāvitakkasmiṃ saṃsīdati anuppavisati. Na sakkoti brahmacariyaṃ sandhāretunti brahmacariyavāsaṃ anupacchijjamānaṃ gopetuṃ na sakkoti. Sikkhādubbalyaṃ āvikatvāti sikkhāya dubbalabhāvaṃ pakāsetvā. Kimassa rajaggasminti kiṃ tassa puggalassa rajaggaṃ nāmāti vadati. Abhirūpāti abhirūpavatī. Dassanīyāti dassanayoggā. Pāsādikāti dassaneneva cittappasādāvahā. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti sarīravaṇṇena ceva aṅgasaṇṭhānena ca. Ūhasatīti avahasati. Ullapatīti katheti. Ujjhagghatīti pāṇiṃ paharitvā mahāhasitaṃ hasati. Uppaṇḍetīti uppaṇḍanakathaṃ katheti. Abhinisīdatīti abhibhavitvā santike vā ekāsane vā nisīdati. Dutiyapadepi eseva nayo. Ajjhottharatīti avattharati. Viniveṭhetvā vinimocetvāti gahitaṭṭhānato tassā hatthaṃ vinibbeṭhetvā ceva mocetvā ca. Sesamettha uttānatthamevāti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Dutiyayodhājīvasuttavaṇṇanā
-
Chaṭṭhe asicammaṃ gahetvāti asiñca cammañca gahetvā. Dhanukalāpaṃ sannayhitvāti dhanuñca sarakalāpañca sannayhitvā. Viyūḷhanti yuddhasannivesavesena ṭhitaṃ. Saṅgāmaṃ otaratīti mahāyuddhaṃ otarati. Ussahati vāyamatīti ussāhañca vāyāmañca karoti. Hanantīti ghātenti. Pariyāpādentīti pariyāpādayanti. Upalikkhantīti vijjhanti. Apanentīti sakasenaṃ gahetvā gacchanti. Apanetvā ñātakānaṃ nentīti sakasenaṃ netvā tato ñātakānaṃ santikaṃ nenti. Nīyamānoti attano gehaṃ vā sesañātisantikaṃ vā niyyamāno. Upaṭṭhahanti paricarantīti pahārasodhanavaṇakappanādīni karontā jagganti gopayanti.
Arakkhiteneva kāyenāti arakkhitena kāyadvārena. Arakkhitāya vācāyāti arakkhitena vacīdvārena. Arakkhitena cittenāti arakkhitena manodvārena. Anupaṭṭhitāya satiyāti satiṃ supaṭṭhitaṃ akatvā. Asaṃvutehiindriyehīti manacchaṭṭhehi indriyehi apihitehi agopitehi. Rāgo cittaṃ anuddhaṃsetīti rāgo uppajjamānova samathavipassanācittaṃ dhaṃseti, dūre khipati. Rāgapariyuṭṭhitomhi, āvuso, rāgaparetoti ahaṃ, āvuso, rāgena ratto, rāgena anugato.
Aṭṭhikaṅkalūpamātiādīsu aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena . Ussahissāmīti ussāhaṃ karissāmi. Dhārayissāmīti samaṇabhāvaṃ dhārayissāmi. Abhiramissāmīti abhiratiṃ uppādessāmi na ukkaṇṭhissāmi. Sesamettha uttānatthameva. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.
-
Paṭhamaanāgatabhayasuttavaṇṇanā
-
Sattame āraññakenāti araññavāsinā. Appattassāti asampattassa jhānavipassanāmaggaphalappabhedassa visesassa pattiyā. Sesapadesupi eseva nayo. So mamassa antarāyoti so mama jīvitantarāyo ca brahmacariyantarāyo ca, puthujjanakālakiriyaṃ karontassa saggantarāyo ca maggantarāyo ca bhaveyya. Handāti vavassaggatthe nipāto. Vīriyaṃ ārabhāmīti duvidhampi vīriyaṃ karomi. Satthakāti satthaṃ viya sandhibandhanacchedakavātā. Vāḷehīti kakkhaḷehi. Māṇavehīti corehi. Katakammehi vā akatakammehi vāti ettha corikaṃ katvā nikkhantā katakammā nāma, corikaṃ kātuṃ gacchantā akatakammā nāma. Tattha katakammā kammassa nipphannattā sattānaṃ galalohitaṃ gahetvā devatānaṃ baliṃ karonti, akatakammā 『『evaṃ no kammaṃ nipphajjissatī』』ti paṭhamataraṃ karonti. Idaṃ sandhāya te maṃ jīvitā voropeyyunti vuttaṃ. Vāḷā amanussāti kakkhaḷā duṭṭhā yakkhādayo amanussā.
-
Dutiyaanāgatabhayasuttavaṇṇanā
-
Aṭṭhame purā maṃ so dhammo āgacchatīti yāva so dhammo maṃ na upagacchati, tāva ahaṃ puretarameva vīriyaṃ ārabhāmīti attho. Khīrodakībhūtāti khīrodakaṃ viya bhūtā ekībhāvaṃ upagatā. Piyacakkhūhīti mettacakkhūhi.
-
Tatiyaanāgatabhayasuttavaṇṇanā
-
Navame dhammasandosā vinayasandosoti dhammasandosena vinayasandoso hoti. Kathaṃ pana dhammasmiṃ dussante vinayo dussati nāma? Samathavipassanādhammesu gabbhaṃ aggaṇhantesu pañcavidho vinayo na hoti , evaṃ dhamme dussante vinayo dussati. Dussīlassa pana saṃvaravinayo nāma na hoti, tasmiṃ asati samathavipassanā gabbhaṃ na gaṇhāti. Evaṃ vinayasandosenapi dhammasandoso veditabbo. Abhidhammakathanti sīlādiuttamadhammakathaṃ. Vedallakathanti vedapaṭisaṃyuttaṃ ñāṇamissakakathaṃ. Kaṇhadhammaṃ okkamamānāti randhagavesitāya upārambhapariyesanavasena kāḷakadhammaṃ okkamamānā. Apica duṭṭhacittena puggalaṃ ghaṭṭentāpi taṃ kaṇhadhammaṃ attano dahantāpi lābhasakkāratthaṃ kathentāpi kaṇhadhammaṃ okkamantiyeva.
Gambhīrāti pāḷigambhīrā. Gambhīratthāti atthagambhīrā. Lokuttarāti lokuttaradhammadīpakā. Suññatāpaṭisaṃyuttāti khandhadhātuāyatanapaccayākārapaṭisaṃyuttā. Na aññā cittaṃ upaṭṭhapessantīti jānanatthāya cittaṃ na ṭhapessanti. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca vaḷañjetabbe ca. Kavitāti silokādibandhanavasena kavīhi katā. Kāveyyāti tasseva vevacanaṃ. Bāhirakāti sāsanato bahiddhā ṭhitā. Sāvakabhāsitāti bāhirasāvakehi bhāsitā. Sesamettha heṭṭhā vuttanayattā suviññeyyattā ca uttānatthameva.
-
Catutthaanāgatabhayasuttavaṇṇanā
-
Dasame kalyāṇakāmāti sundarakāmā. Rasaggānīti uttamarasāni. Saṃsaṭṭhā viharissantīti pañcavidhena saṃsaggena saṃsaṭṭhā viharissanti. Sannidhikāraparibhoganti sannidhikatassa paribhogaṃ. Oḷārikampi nimittanti ettha pathaviṃ khaṇantopi khaṇāhīti āṇāpentopi pathaviyaṃ oḷārikaṃ nimittaṃ karoti nāma. Tiṇakaṭṭhasākhāpalāsaṃ chindantopi chindāti āṇāpentopi haritagge oḷārikaṃ nimittaṃ karoti nāma. Ājīvatthāya paṇṇanivāpaādīni gāhāpento phalāni ocinante vā ocināpentena vattabbameva natthi. Imesu catūsu suttesu satthārā sāsane vuddhiparihāni kathitāti.
Yodhājīvavaggo tatiyo.
(9) 4. Theravaggo
-
Rajanīyasuttavaṇṇanā
-
Catutthassa paṭhame rajanīyesūti rāgassa paccayesu ārammaṇesu. Sesesupi eseva nayo.
-
Vītarāgasuttavaṇṇanā
-
Dutiye makkhīti guṇamakkhako. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato.
-
Kuhakasuttavaṇṇanā
-
Tatiye kuhakoti tīhi kuhanavatthūhi samannāgato. Lapakoti lābhasannissitāya lapanāya samannāgato. Nemittikoti nimittakiriyakārako. Nippesikoti nippesanakatāya samannāgato. Lābhena ca lābhaṃ nijigīsitāti lābhena lābhagavesako. Sukkapakkho vuttavipallāsavasena veditabbo. Catutthaṃ uttānameva.
-
Akkhamasuttavaṇṇanā
-
Pañcame akkhamo hoti rūpānanti rūpārammaṇānaṃ anadhivāsako hoti, tadārammaṇehi rāgādīhi abhibhuyyati. Eseva nayo sabbattha.
-
Paṭisambhidāppattasuttavaṇṇanā
-
Chaṭṭhe atthapaṭisambhidāppattoti pañcasu atthesu pabhedagataṃ ñāṇaṃ patto. Dhammapaṭisambhidāppattoti catubbidhe dhamme pabhedagataṃ ñāṇaṃ patto. Niruttipaṭisambhidāppattoti dhammaniruttīsu pabhedagataṃ ñāṇaṃ patto. Paṭibhānapaṭisambhidāppattoti tesu tīsu ñāṇesu pabhedagataṃ ñāṇaṃ patto. So pana tāni tīṇi ñāṇāneva jānāti, na tesaṃ kiccaṃ karoti. Uccāvacānīti mahantakhuddakāni. Kiṃkaraṇīyānīti iti kattabbāni.
-
Sīlavantasuttavaṇṇanā
-
Sattamaṃ uttānatthameva. Sīlaṃ panettha khīṇāsavasīlameva, bāhusaccampi khīṇāsavabāhusaccameva, vācāpi khīṇāsavassa kalyāṇavācāva, jhānānipi kiriyajjhānāneva kathitānīti veditabbāni.
-
Therasuttavaṇṇanā
-
Aṭṭhame theroti thirabhāvappatto. Rattaññūti pabbajitadivasato paṭṭhāya atikkantānaṃ bahūnaṃ rattīnaṃ ñātā. Ñātoti paññāto pākaṭo. Yasassīti yasanissito. Micchādiṭṭhikoti ayāthāvadiṭṭhiko. Saddhammā vuṭṭhāpetvāti dasakusalakammapathadhammato vuṭṭhāpetvā. Asaddhamme patiṭṭhāpetīti akusalakammapathesu patiṭṭhāpeti.
-
Paṭhamasekhasuttavaṇṇanā
-
Navame sekhassāti sikkhakassa sakaraṇīyassa. Parihānāyāti upariguṇehi parihānatthāya. Kammārāmatāti navakamme ramanakabhāvo. Bhassārāmatāti ālāpasallāpe ramanakabhāvo. Niddārāmatāti niddāyane ramanakabhāvo. Saṅgaṇikārāmatāti gaṇasaṅgaṇikāya ramanakabhāvo. Yathāvimuttaṃ cittaṃ na paccavekkhatīti yathā yaṃ cittaṃ vimuttaṃ, ye ca dosā pahīnā, guṇā ca paṭiladdhā, te paccavekkhitvā upariguṇapaṭilābhāya vāyāmaṃ na karotīti attho. Iti imasmiṃ sutte sattannaṃ sekhānaṃ upariguṇehi parihānikāraṇañca vuddhikāraṇañca kathitaṃ. Yañca nāma sekhassa parihānakāraṇaṃ, taṃ puthujjanassa paṭhamameva hotīti.
-
Dutiyasekhasuttavaṇṇanā
-
Dasame viyattoti byatto cheko. Kiṃkaraṇīyesūti iti kattabbesu. Cetosamathanti samādhikammaṭṭhānaṃ. Ananulomikenāti sāsanassa ananucchavikena. Atikālenāti atipātova. Atidivāti divā vuccati majjhanhiko, taṃ atikkamitvā. Ābhisallekhikāti ativiya kilesasallekhikā. Cetovivaraṇasappāyāti cittavivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā. Appicchakathāti appicchā hothāti kathanakathā. Santuṭṭhikathāti catūhi paccayehi santuṭṭhā hothāti kathanakathā. Pavivekakathāti tīhi vivekehi vivittā hothāti kathanakathā. Asaṃsaggakathāti pañcavidhena saṃsaggena asaṃsaṭṭhā hothāti kathanakathā. Vīriyārambhakathāti duvidhaṃ vīriyaṃ ārabhathāti kathanakathā. Sīlakathādīsu sīlaṃ ārabbha kathā sīlakathā. Samādhiṃ ārabbha, paññaṃ ārabbha, pañcavidhaṃ vimuttiṃ ārabbha, ekūnavīsatipaccavekkhaṇasaṅkhātaṃ vimuttiñāṇadassanaṃ ārabbha kathā vimuttiñāṇadassanakathā. Na nikāmalābhītiādīsu na icchiticchitalābhī, dukkhalābhī na vipulalābhīti attho. Sesaṃ uttānatthamevāti.
Theravaggo catuttho.
(10) 5. Kakudhavaggo
1-2. Sampadāsuttadvayavaṇṇanā
91-92. Pañcamassa paṭhame pañca sampadā missikā kathitā. Dutiye purimā catasso missikā, pañcamī lokikāva.
-
Byākaraṇasuttavaṇṇanā
-
Tatiye aññābyākaraṇānīti arahattabyākaraṇāni. Mandattāti mandabhāvena aññāṇena. Momūhattāti atimūḷhabhāvena. Aññaṃ byākarotīti arahattaṃ pattosmīti katheti. Icchāpakatoti icchāya abhibhūto. Adhimānenāti adhigatamānena. Sammadevāti hetunā nayena kāraṇeneva.
4-5. Phāsuvihārasuttādivaṇṇanā
94-95. Catutthe phāsuvihārāti sukhavihārā. Pañcame akuppanti arahattaṃ.
-
Sutadharasuttavaṇṇanā
-
Chaṭṭhe appaṭṭhoti appasamārambho. Appakiccoti appakaraṇīyo. Subharoti sukhena bharitabbo suposo. Susantosoti tīhi santosehi suṭṭhu santoso. Jīvitaparikkhāresūti jīvitasambhāresu. Appāhāroti mandāhāro. Anodarikattanti na odarikabhāvaṃ amahagghasabhāvaṃ anuyutto. Appamiddhoti na bahuniddo. Sattamaṭṭhamāni uttānatthāni.
-
Sīhasuttavaṇṇanā
-
Navame sakkaccaññeva deti no asakkaccanti anavaññāya avirajjhitvāva deti, no avaññāya virajjhitvā. Mā me yoggapatho nassāti mayā katayoggapatho mayhaṃ mā nassatu, 『『eko sīho uṭṭhāya biḷāraṃ paharanto virajjhitvā paharī』』ti evaṃ vattāro mā hontūti attho. Annabhāranesādānanti ettha annaṃ vuccati yavabhattaṃ, taṃ bhāro etesanti annabhārā. Yācakānaṃ etaṃ nāmaṃ. Nesādā vuccanti sākuṇikā. Iti sabbapacchimāya koṭiyā etesaṃ yācakanesādānampi sakkaccameva deseti.
-
Kakudhatherasuttavaṇṇanā
-
Dasame attabhāvapaṭilābhoti sarīrapaṭilābho. Dve vā tīṇi vā māgadhakāni gāmakkhettānīti ettha māgadhikaṃ gāmakkhettaṃ atthi khuddakaṃ, atthi majjhimaṃ, atthi mahantaṃ. Khuddakaṃ gāmakkhettaṃ ito cattālīsaṃ usabhāni, ito cattālīsanti gāvutaṃ hoti, majjhimaṃ ito gāvutaṃ, ito gāvutanti aḍḍhayojanaṃ hoti, mahantaṃ ito diyaḍḍhagāvutaṃ, ito diyaḍḍhagāvutanti tigāvutaṃ hoti. Tesu khuddakena gāmakkhettena tīṇi, khuddakena ca majjhimena ca dve gāmakkhettāni tassa attabhāvo. Tigāvutañhissa sarīraṃ. Pariharissāmīti paṭijaggissāmi gopayissāmi. Rakkhassetanti rakkhassu etaṃ. Moghapurisoti tucchapuriso. Nāssassāti na etassa bhaveyya. Samudācareyyāmāti katheyyāma. Sammannatīti sammānaṃ karoti. Yaṃ tumo karissati tumova tena paññāyissatīti yaṃ esa karissati, esova tena kammena pākaṭo bhavissati. Sesaṃ sabbattha uttānatthamevāti.
Kakudhavaggo pañcamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Phāsuvihāravaggo
-
Sārajjasuttavaṇṇanā
-
Tatiyassa paṭhame vesārajjakaraṇāti visāradabhāvāvahā. Sārajjaṃ hotīti domanassaṃ hoti.
-
Ussaṅkitasuttavaṇṇanā
-
Dutiye ussaṅkitaparisaṅkitoti ussaṅkito ca parisaṅkito ca. Api akuppadhammopīti api akuppadhammo khīṇāsavo samānopi parehi pāpabhikkhūhi ussaṅkitaparisaṅkito hotīti attho. Vesiyāgocarotiādīsu vesiyā vuccanti rūpūpajīviniyo, tā gocaro assāti vesiyāgocaro, tāsaṃ gehaṃ abhiṇhagamanoti attho. Sesapadesupi eseva nayo. Tattha pana vidhavāti matapatikā. Thullakumārikāti mahallikakumārikāyo.
-
Mahācorasuttavaṇṇanā
-
Tatiye ito bhogena paṭisantharissāmīti ito mama sāpateyyato bhogaṃ gahetvā tena paṭisanthāraṃ karissāmi, tassa ca mama ca antaraṃ pidahissāmīti attho. Gahaṇānīti parasantakānaṃ bhaṇḍānaṃ gahaṇāni. Guyhamantāti guhitabbamantā. Antaggāhikāyāti sassataṃ vā ucchedaṃ vā gahetvā ṭhitāya. Sesamettha uttānatthameva. Catutthe sabbaṃ heṭṭhā vuttanayameva.
-
Phāsuvihārasuttavaṇṇanā
-
Pañcame mettaṃ kāyakammanti mettacittena pavattitaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhe ceva parammukhe ca. Itaresupi eseva nayo. Yāni tāni sīlānītiādi catupārisuddhisīlavasena vuttaṃ. Samādhisaṃvattanikānīti maggasamādhiphalasamādhinibbattakāni. Sīlasāmaññagatoti samānasīlataṃ gato, ekasadisasīlo hutvāti attho. Takkarassāti yo naṃ karoti, tassa. Iti imasmiṃ sutte sīlaṃ missakaṃ kathitaṃ, diṭṭhi vipassanāsammādiṭṭhīti.
-
Ānandasuttavaṇṇanā
-
Chaṭṭhe no ca paraṃ adhisīle sampavattā hotīti paraṃ sīlabhāvena na garahati na upavadati. Attānupekkhīti attanova katākataṃ jānanavasena attānaṃ anupekkhitā. No parānupekkhīti parassa katākatesu abyāvaṭo. Apaññātoti apākaṭo appapuñño. Apaññātakenāti apaññātabhāvena apākaṭatāya mandapuññatāya. No paritassatīti paritāsaṃ nāpajjati. Iti imasmiṃ sutte khīṇāsavova kathito.
7-8. Sīlasuttādivaṇṇanā
107-108. Sattame sīlasamādhipaññā missikā kathitā, vimutti arahattaphalaṃ , vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ lokiyameva. Aṭṭhamepi eseva nayo. Paccavekkhaṇañāṇaṃ panettha asekhassa pavattattā asekhanti vuttaṃ.
9-10. Cātuddisasuttādivaṇṇanā
109-110. Navame cātuddisoti catūsu disāsu appaṭihatacāro. Imasmimpi sutte khīṇāsavova kathito. Dasame alanti yutto. Idhāpi khīṇāsavova kathito.
Phāsuvihāravaggo paṭhamo.
(12) 2. Andhakavindavaggo
-
Kulūpakasuttavaṇṇanā
-
Dutiyassa paṭhame asanthavavissāsīti attanā saddhiṃ santhavaṃ akarontesu vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappīti anissarova samāno 『『imaṃ detha, imaṃ gaṇhathā』』ti issaro viya vikappeti. Vissaṭṭhupasevīti vissaṭṭhāni bhinnakulāni ghaṭanatthāya upasevati. Upakaṇṇakajappīti kaṇṇamūle mantaṃ gaṇhāti. Sukkapakkho vuttavipariyāyena veditabbo.
-
Pacchāsamaṇasuttavaṇṇanā
-
Dutiye pattapariyāpannaṃ na gaṇhātīti upajjhāye nivattitvā ṭhite attano tucchapattaṃ datvā tassa pattaṃ na gaṇhāti, tato vā dīyamānaṃ na gaṇhāti. Na nivāretīti idaṃ vacanaṃ āpattivītikkamavacanaṃ nāmāti na jānāti. Ñatvā vāpi, 『『bhante, evarūpaṃ nāma vattuṃ na vaṭṭatī』』ti na nivāreti. Kathaṃ opātetīti tassa kathaṃ bhinditvā attano kathaṃ paveseti. Jaḷoti jaḍo. Eḷamūgoti paggharitakheḷamukho. Tatiyaṃ uttānameva.
-
Andhakavindasuttavaṇṇanā
-
Catutthe sīlavā hothāti sīlavantā hotha. Ārakkhasatinoti dvārarakkhikāya satiyā samannāgatā. Nipakkasatinoti dvārarakkhanakeneva ñāṇena samannāgatassatino. Satārakkhena cetasā samannāgatāti satārakkhena cittena samannāgatā. Appabhassāti appakathā. Sammādiṭṭhikāti kammassakatajjhāna-vipassanāmagga-phalavasena pañcavidhāya sammādiṭṭhiyā samannāgatā. Apica paccavekkhaṇañāṇampi sammādiṭṭhiyevāti veditabbā.
-
Maccharinīsuttavaṇṇanā
-
Pañcame āvāsamaccharinīti āvāsaṃ maccharāyati, tattha aññesaṃ vāsaṃ na sahati. Kulamaccharinīti upaṭṭhākakulaṃ maccharāyati, aññesaṃ tattha upasaṅkamanaṃ na sahati. Lābhamaccharinīti lābhaṃ maccharāyati, aññesaṃ taṃ uppajjantaṃ na sahati. Vaṇṇamaccharinīti guṇaṃ maccharāyati, aññesaṃ guṇakathaṃ na sahati. Dhammamaccharinīti pariyattidhammaṃ maccharāyati, aññesaṃ dātuṃ na icchati.
6-7. Vaṇṇanāsuttādivaṇṇanā
116-117. Chaṭṭhe saddhādeyyaṃ vinipātetīti parehi saddhāya dinnapiṇḍapātato aggaṃ aggahetvā parassa deti. Sattame issukinīti issāya samannāgatā. Sesaṃ sabbattha uttānamevāti.
Andhakavindavaggo dutiyo.
(13) 3. Gilānavaggo
-
Dutiyaupaṭṭhākasuttavaṇṇanā
-
Tatiyassa catutthe nappaṭibaloti kāyabalena ca ñāṇabalena ca asamannāgato. Āmisantaroti āmisahetuko cīvarādīni paccāsīsamāno.
5-6. Anāyussāsuttadvayavaṇṇanā
125-126. Pañcame anāyussāti āyupacchedanā, na āyuvaḍḍhanā. Chaṭṭhepi eseva nayo.
-
Vapakāsasuttavaṇṇanā
-
Sattame nālaṃ saṅghamhā vapakāsitunti saṅghato nikkhamitvā ekako vasituṃ na yutto. Kāmañcesa saṅghamajjhepi vasituṃ ayuttova asaṅghasobhanatāya, ovādānusāsanippaṭibaddhattā pana nippariyāyeneva saṅghamhā vapakāsituṃ na yutto. Alaṃ saṅghamhā vapakāsitunti cātuddisattā saṅghamhā nikkhamma ekako vasituṃ yutto, saṅghasobhanatāya pana saṅghepi vasituṃ yuttoyeva. Aṭṭhamaṃ uttānatthameva.
-
Parikuppasuttavaṇṇanā
-
Navame āpāyikāti apāyagāmino. Nerayikāti nirayagāmino. Parikuppāti parikuppanasabhāvā purāṇavaṇasadisā. Atekicchāti akattabbaparikammā. Dasamaṃ uttānatthamevāti.
Gilānavaggo tatiyo.
(14) 4. Rājavaggo
-
Paṭhamacakkānuvattanasuttavaṇṇanā
-
Catutthassa paṭhame dhammenāti dasakusaladhammena. Cakkanti āṇācakkaṃ. Atthaññūti rajjatthaṃ jānāti. Dhammaññūti paveṇidhammaṃ jānāti. Mattaññūti daṇḍe vā balamhi vā pamāṇaṃ jānāti. Kālaññūti rajjasukhānubhavanakālaṃ, vinicchayakaraṇakālaṃ, janapadacārikākālañca jānāti. Parisaññūti ayaṃ parisā khattiyaparisā, ayaṃ brāhmaṇavessasuddasamaṇaparisāti jānāti.
Tathāgatavāre atthaññūti pañca atthe jānāti. Dhammaññūti cattāro dhamme jānāti. Mattaññūti catūsu paccayesu paṭiggahaṇaparibhogamattaṃ jānāti. Kālaññūti ayaṃ kālo paṭisallīnassa, ayaṃ samāpattiyā, ayaṃ dhammadesanāya, ayaṃ janapadacārikāyāti evaṃ kālaṃ jānāti. Parisaññūti ayaṃ parisā khattiyaparisā…pe… ayaṃ samaṇaparisāti jānāti. Anuttaranti navahi lokuttaradhammehi anuttaraṃ. Dhammacakkanti seṭṭhacakkaṃ.
-
Dutiyacakkānuvattanasuttavaṇṇanā
-
Dutiye pitarā pavattitaṃ cakkanti cakkavattimhi pabbajite vā kālakate vā cakkaratanaṃ sattāhamattaṃ ṭhatvā antaradhāyati, kathamesa taṃ anuppavatteti nāma? Pitu paveṇiyaṃ ṭhatvā cakkavattivattaṃ pūretvā cakkavattirajjaṃ kārentopi pitarā pavattitameva anuppavatteti nāma.
-
Dhammarājāsuttavaṇṇanā
-
Tatiyaṃ tikanipāte vuttanayameva. Sevitabbāsevitabbe panettha pacchimapadadvayameva viseso. Tattha sammāājīvo sevitabbo, micchāājīvo na sevitabbo. Sappāyo gāmanigamo sevitabbo, asappāyo na sevitabbo.
-
Yassaṃdisaṃsuttavaṇṇanā
-
Catutthe ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa hi mātā khattiyā, mātumātā khattiyā, tassāpi mātā khattiyā. Pitā khattiyo, pitupitā khattiyo, tassapi pitā khattiyo. So ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhāya mātukucchiyā samannāgato. 『『Samavepākiniyā gahaṇiyā』』ti ettha pana kammajatejodhātu gahaṇīti vuccati. Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, atha vā akkhitto anupakkuṭṭho jātivādenāti dasseti. Akkhittoti 『『apanetha etaṃ, kiṃ iminā』』ti evaṃ akkhitto anavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti? Jātivādena, 『『itipi hīnajātiko eso』』ti evarūpena vacanenāti attho.
Aḍḍhotiādīsu yo koci attano santakena vibhavena aḍḍho hoti. Idha pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena samannāgatoti attho. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena ca paripuṇṇakoṭṭhāgāroti attho. Atha vā catubbidho koso hatthī assā rathā raṭṭhanti, tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Assavāyāti kassaci bahumpi dhanaṃ dentassa senā na suṇāti, sā anassavā nāma hoti. Kassaci adentassāpi suṇātiyeva, ayaṃ assavā nāma. Ovādapaṭikarāyāti 『『idaṃ vo kattabba, idaṃ na kattabba』』nti dinnaovādakarāya. Paṇḍitoti paṇḍiccena samannāgato. Byattoti paññāveyyattiyena yutto. Medhāvīti ṭhānuppattikapaññāya samannāgato. Paṭibaloti samattho. Atthe cintetunti vaḍḍhiatthe cintetuṃ. So hi paccuppannaatthavaseneva 『『atītepi evaṃ ahesuṃ, anāgatepi evaṃ bhavissantī』』ti cinteti. Vijitāvīnanti vijitavijayānaṃ, mahantena vā vijayena samannāgatānaṃ. Vimuttacittānanti pañcahi vimuttīhi vimuttamānasānaṃ.
5-6. Patthanāsuttadvayavaṇṇanā
135-136. Pañcame negamajānapadassāti nigamavāsino ca raṭṭhavāsino ca janassa. Hatthismintiādīhi hatthiassarathatharudhanulekhamuddāgaṇanādīni soḷasa mahāsippāni dassitāni. Anavayoti samattho paripuṇṇo. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ. Chaṭṭhe oparajjanti uparājabhāvaṃ.
-
Appaṃsupatisuttavaṇṇanā
-
Sattame purisādhippāyāti assaddhammavasena purise uppannādhippāyā purisajjhāsayā. Ādānādhippāyoti idāni gahetuṃ sakkhissāmi, idāni sakkhissāmīti evaṃ gahaṇādhippāyo. Visaṃyogādhippāyoti idāni nibbānaṃ pāpuṇissāmi, idāni pāpuṇissāmīti evaṃ nibbānajjhāsayo.
-
Bhattādakasuttavaṇṇanā
-
Aṭṭhame bhattādakoti bhattakkhādako, bahubhattabhuñjoti attho. Okāsapharaṇoti okāsaṃ pharitvā aññesaṃ sambādhaṃ katvā ṭhānena okāsapharaṇo. Tattha tattha laṇḍaṃ sāreti pātetīti laṇḍasāraṇo. Ettakā hatthīti gaṇanakāle salākaṃ gaṇhātīti salākaggāhī. Nisīdanasayanavasena mañcapīṭhaṃ maddatīti mañcapīṭhamaddano. Bhikkhugaṇanakāle salākaṃ gaṇhātīti salākaggāhī.
-
Akkhamasuttavaṇṇanā
-
Navame hatthikāyanti hatthighaṭaṃ. Sesesupi eseva nayo. Saṅgāme avacarantīti saṅgāmāvacarā. Ekissāvā tiṇodakadattiyā vimānitoti ekadivasaṃ ekena tiṇodakadānena vimānito, ekadivasamattaṃ aladdhatiṇodakoti attho. Ito parampi eseva nayo. Na sakkoti cittaṃ samādahitunti ārammaṇe cittaṃ sammā ṭhapetuṃ na sakkoti. Sesamettha uttānameva. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
-
Sotasuttavaṇṇanā
-
Dasame duruttānanti na suṭṭhu vuttānaṃ dosavasena pavattitānaṃ pharusavacanānaṃ. Durāgatānanti dukkhuppādanākārena sotadvāraṃ āgatānaṃ. Vacanapathānanti vacanānaṃ. Dukkhānanti dukkhamānaṃ. Tibbānanti bahalānaṃ tāpanasabhāvānaṃ vā. Kharānanti pharusānaṃ. Kaṭukānanti tikhiṇānaṃ. Asātānanti amadhurānaṃ. Amanāpānanti manaṃ appāyituṃ vaḍḍhetuṃ asamatthānaṃ. Pāṇaharānanti jīvitaharānaṃ. Yā sā disāti sabbasaṅkhārasamathādivasena dissati apadissatīti nibbānaṃ disāti veditabbaṃ. Yasmā pana taṃ āgamma sabbe saṅkhārā samathaṃ gacchanti, tasmā sabbasaṅkhārasamathoti vuttaṃ. Sesaṃ sabbattha uttānameva. Imasmiṃ pana sutte sīlasamādhipaññā missikā kathitāti.
Rājavaggo catuttho.
(15) 5. Tikaṇḍakīvaggo
-
Avajānātisuttavaṇṇanā
-
Pañcamassa paṭhame saṃvāsenāti ekatovāsena. Ādeyyamukhoti ādiyanamukho, gahaṇamukhoti attho. Tamenaṃ datvā avajānātīti 『『ayaṃ dinnaṃ paṭiggahetumeva jānātī』』ti evaṃ avamaññati. Tamenaṃ saṃvāsena avajānātīti appamattake kismiñcideva kujjhitvā 『『jānāmahaṃ tayā katakammaṃ, ettakaṃ addhānaṃ ahaṃ kiṃ karonto vasiṃ, nanu tuyhameva katākataṃ vīmaṃsanto』』tiādīni vattā hoti. Atha itaro 『『addhā koci mayhaṃ doso bhavissatī』』ti kiñci paṭippharituṃ na sakkoti. Taṃ khippaññeva adhimuccitā hotīti taṃ vaṇṇaṃ vā avaṇṇaṃ vā sīghameva saddahati. Saddahanaṭṭhena hi ādānena esa ādiyanamukhoti vutto. Ādheyyamukhoti pāḷiyā pana ṭhapitamukhoti attho. Magge khaṭaāvāṭo viya āgatāgataṃ udakaṃ vaṇṇaṃ vā avaṇṇaṃ vā saddahanavasena sampaṭicchituṃ ṭhapitamukhoti vuttaṃ hoti.
Ittarasaddhoti parittakasaddho. Kusalākusale dhamme na jānātītiādīsu kusale dhamme 『『ime kusalā』』ti na jānāti, akusale dhamme 『『ime akusalā』』ti na jānāti. Tathā sāvajje sadosadhamme 『『ime sāvajjā』』ti, anavajje ca niddosadhamme 『『ime anavajjā』』ti, hīne hīnāti, paṇīte paṇītāti. Kaṇhasukkasappaṭibhāgeti 『『ime kaṇhā sukke paṭibāhetvā ṭhitattā sappaṭibhāgā nāma, ime ca sukkā kaṇhe paṭibāhitvā ṭhitattā sappaṭibhāgā』』ti na jānāti.
-
Ārabhatisuttavaṇṇanā
-
Dutiye ārabhati ca vippaṭisārī ca hotīti āpattivītikkamanavasena ārabhati ceva, tappaccayā ca vippaṭisārī hoti. Cetovimuttiṃ paññāvimuttinti arahattasamādhiñceva arahattaphalañāṇañca. Nappajānātīti anadhigatattā na jānāti. Ārabhati na vippaṭisārī hotīti āpattiṃ āpajjati, vuṭṭhitattā pana na vippaṭisārī hoti. Nārabhati vippaṭisārī hotīti sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kiñcāpi nāpajjati, vippaṭisāraṃ pana vinodetuṃ na sakkoti. Nārabhati na vippaṭisārī hotīti na ceva āpattiṃ āpajjati, na ca vippaṭisārī hoti. Tañca cetovimuttiṃ…pe… nirujjhantīti arahattaṃ pana appatto hoti. Pañcamanayena khīṇāsavo kathito.
Ārambhajāti āpattivītikkamasambhavā. Vippaṭisārajāti vippaṭisārato jātā. Pavaḍḍhantīti punappunaṃ uppajjanena vaḍḍhanti. Ārambhaje āsave pahāyāti vītikkamasambhave āsave āpattidesanāya vā āpattivuṭṭhānena vā pajahitvā. Paṭivinodetvāti suddhante ṭhitabhāvapaccavekkhaṇena nīharitvā. Cittaṃ paññañca bhāvetūti vipassanācittañca taṃsampayuttaṃ paññañca bhāvetu. Sesaṃ iminā upāyeneva veditabbanti.
-
Sārandadasuttavaṇṇanā
-
Tatiye kāmādhimuttānanti vatthukāmakilesakāmesu adhimuttānaṃ. Dhammānudhammappaṭipannoti navalokuttaradhammatthāya sahasīlakaṃ pubbabhāgappaṭipadaṃ paṭipanno paṭipattipūrako puggalo dullabho lokasmiṃ.
-
Tikaṇḍakīsuttavaṇṇanā
-
Catutthe appaṭikūleti appaṭikūlārammaṇe. Paṭikūlasaññīti paṭikūlanti evaṃsaññī. Esa nayo sabbattha. Kathaṃ panāyaṃ evaṃ viharatīti? Iṭṭhasmiṃ vatthusmiṃ pana asubhāya vā pharati, aniccato vā upasaṃharati. Evaṃ tāva appaṭikūle paṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikūle appaṭikūlasaññī viharati. Ubhayasmiṃ pana purimanayassa ca pacchimanayassa ca vasena tatiyacatutthavārā vuttā, chaḷaṅgupekkhāvasena pañcamo. Chaḷaṅgupekkhā cesā khīṇāsavassa upekkhāsadisā, na pana khīṇāsavupekkhā. Tattha upekkhako vihareyyāti majjhattabhāve ṭhito vihareyya. Kvacanīti kismiñci ārammaṇe. Katthacīti kismiñci padese. Kiñcanati koci appamattakopi. Iti imasmiṃ sutte pañcasu ṭhānesu vipassanāva kathitā. Taṃ āraddhavipassako bhikkhu kātuṃ sakkoti, ñāṇavā paññuttaro bahussutasamaṇopi kātuṃ sakkoti. Sotāpannasakadāgāmianāgāmino kātuṃ sakkontiyeva, khīṇāsave vattabbameva natthīti. Pañcamaṃ uttānameva.
-
Mittasuttavaṇṇanā
-
Chaṭṭhe kammantaṃ kāretīti khettādikammantaṃ kāreti. Adhikaraṇaṃ ādiyatīti cattāri adhikaraṇāni ādiyati. Pāmokkhesu bhikkhūsūti disāpāmokkhesu bhikkhūsu. Paṭiviruddhohotīti paccanīkaggāhitāya viruddho hoti. Anavatthacārikanti anavatthānacārikaṃ.
-
Asappurisadānasuttavaṇṇanā
-
Sattame asakkaccaṃ detīti na sakkaritvā suciṃ katvā deti. Acittīkatvā detīti acittīkārena agāravavasena deti. Apaviddhaṃ detīti na nirantaraṃ deti, atha vā chaḍḍetukāmo viya deti. Anāgamanadiṭṭhiko detīti katassa nāma phalaṃ āgamissatīti na evaṃ āgamanadiṭṭhiṃ na uppādetvā deti.
Sukkapakkhe cittīkatvā detīti deyyadhamme ca dakkhiṇeyyesu ca cittīkāraṃ upaṭṭhapetvā deti. Tattha deyyadhammaṃ paṇītaṃ ojavantaṃ katvā dento deyyadhamme cittīkāraṃ upaṭṭhapeti nāma. Puggalaṃ vicinitvā dento dakkhiṇeyyesu cittīkāraṃ upaṭṭhapeti nāma. Sahatthā detīti āṇattiyā parahatthena adatvā 『『anamatagge saṃsāre vicarantena me hatthapādānaṃ aladdhakālassa pamāṇaṃ nāma natthi, vaṭṭamokkhaṃ bhavanissaraṇaṃ karissāmī』』ti sahattheneva deti. Āgamanadiṭṭhikoti 『『anāgatabhavassa paccayo bhavissatī』』ti kammañca vipākañca saddahitvā detīti.
-
Sappurisadānasuttavaṇṇanā
-
Aṭṭhame saddhāyāti dānañca dānaphalañca saddahitvā. Kālenāti yuttappattakālena. Anaggahitacittoti aggahitacitto muttacāgo hutvā. Anupahaccāti anupaghātetvā guṇe amakkhetvā. Kālāgatā cassa atthā pacurā hontīti atthā āgacchamānā vayovuḍḍhakāle anāgantvā yuttappattakāle paṭhamavayasmiṃyeva āgacchanti ceva bahū ca honti.
-
Paṭhamasamayavimuttasuttavaṇṇanā
-
Navame samayavimuttassāti appitappitakkhaṇeyeva vikkhambhitehi kilesehi vimuttattā samayavimuttisaṅkhātāya lokiyavimuttiyā vimuttacittassa. Dasamaṃ uttānatthameva.
Tikaṇḍakīvaggo pañcamo.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Catutthapaṇṇāsakaṃ
(16) 1. Saddhammavaggo
-
Paṭhamasammattaniyāmasuttavaṇṇanā
-
Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotītiādīsu 『『kiṃ kathā nāma esā』』ti vadanto kathaṃ paribhoti nāma. 『『Kiṃ nāmesa katheti, kiṃ ayaṃ jānātī』』ti vadanto kathikaṃ paribhoti nāma. 『『Mayaṃ kiṃ jānāma, kuto amhākaṃ etaṃ sotuṃ bala』』nti vadanto attānaṃ paribhoti nāma. Vipariyāyena sukkapakkho veditabbo.
-
Dutiyasammattaniyāmasuttavaṇṇanā
-
Dutiye anaññāte aññātamānīti aviññātasmiṃyeva 『『viññātamidaṃ mayā』』ti evaṃmānī.
-
Tatiyasammattaniyāmasuttavaṇṇanā
-
Tatiye makkhī dhammaṃ suṇātīti makkhī hutvā guṇamakkhanacittena dhammaṃ suṇāti. Upārambhacittoti niggahāropanacitto. Randhagavesīti guṇarandhaṃ guṇacchiddaṃ gavesanto.
-
Paṭhamasaddhammasammosasuttavaṇṇanā
-
Catutthe na sakkaccaṃ dhammaṃ suṇantīti ohitasotā sukatakārino hutvā na suṇanti . Na pariyāpuṇantīti yathāsutaṃ dhammaṃ vaḷañjantāpi sakkaccaṃ na vaḷañjenti. Pañcamaṃ uttānameva.
-
Tatiyasaddhammasammosasuttavaṇṇanā
-
Chaṭṭhe appaṭisaraṇoti appatiṭṭho. Ācariyā hi suttantassa paṭisaraṇaṃ nāma, tesaṃ abhāvā appaṭisaraṇo hoti. Sesamettha heṭṭhā vuttanayameva.
-
Dukkathāsuttavaṇṇanā
-
Sattame puggalaṃ upanidhāyāti taṃ taṃ puggalaṃ upanikkhipitvā, sakkhiṃ katvāti attho. Kacchamānāyāti kathiyamānāya. Sesamettha aṭṭhamañca uttānatthamevāti.
-
Udāyīsuttavaṇṇanā
-
Navame anupubbiṃ kathaṃ kathessāmīti dānānantaraṃ sīlaṃ, sīlānantaraṃ sagganti evaṃ desanānupubbiṃ kathaṃ vā, yaṃ yaṃ suttapadaṃ vā gāthāpadaṃ vā nikkhittaṃ hoti, tassa tassa anurūpakathaṃ kathessāmīti cittaṃ upaṭṭhapetvā paresaṃ dhammo desetabbo. Pariyāyadassāvīti tassa tassa atthassa taṃ taṃ kāraṇaṃ dassento. Kāraṇañhi idha pariyāyoti vuttaṃ. Anuddayataṃ paṭiccāti 『『mahāsambādhappatte satte sambādhato mocessāmī』』ti anukampaṃ āgamma. Na āmisantaroti na āmisahetuko, attano catupaccayalābhaṃ anāsīsantoti attho. Attānañca parañca anupahaccāti attukkaṃsanaparavambhanādivasena attānañca parañca guṇupaghātena anupahantvā.
-
Duppaṭivinodayasuttavaṇṇanā
-
Dasame duppaṭivinodayāti yāni hassādīni kiccāni nipphādetuṃ ṭhānāni uppannāni honti, tesu matthakaṃ asampattesu antarāyeva dunnīhārā duvikkhambhayā honti. Paṭibhānanti kathetukāmatā vuccati. Imāni pañca duppaṭivinodayāni, na suppaṭivinodayāni. Upāyena pana kāraṇena anurūpāhi paccavekkhaṇaanusāsanādīhi sakkā paṭivinodetunti.
Saddhammavaggo paṭhamo.
(17) 2. Āghātavaggo
-
Paṭhamaāghātapaṭivinayasuttavaṇṇanā
-
Dutiyassa paṭhame āghātaṃ paṭivinenti vūpasamentīti āghātapaṭivinayā. Yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti yattha ārammaṇe bhikkhuno āghāto uppanno hoti, tattha so sabbo imehi pañcahi paṭivinodetabboti attho. Mettā tasmiṃ puggale bhāvetabbāti tikacatukkajjhānavasena mettā bhāvetabbā. Karuṇāyapi eseva nayo. Upekkhā pana catukkapañcakajjhānavasena bhāvetabbā. Yasmā pana yaṃ puggalaṃ passato cittaṃ na nibbāti, tasmiṃ muditā na saṇṭhahati, tasmā sā na vuttā. Asatiamanasikāroti yathā so puggalo na upaṭṭhāti, kuṭṭādīhi antarito viya hoti, evaṃ tasmiṃ asatiamanasikāro āpajjitabbo. Sesaṃ heṭṭhā vuttanayattā uttānameva.
-
Dutiyaāghātapaṭivinayasuttavaṇṇanā
-
Dutiye āghāto etesu paṭivinetabboti āghātapaṭivinayā. Āghāto etehi paṭivinetabbotipi āghātapaṭivinayā. Paṭivinayoti hi paṭivinayavatthūnampi paṭivinayakāraṇānampi etaṃ adhivacanaṃ, tadubhayampi idha vaṭṭati. Pañca hi puggalā paṭivinayavatthū honti pañcahi upamāhi pañca paṭipattiyo paṭivinayakāraṇāni. Labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādanti kāle kāle samathavipassanācittassa uppannokāsasaṅkhātaṃ vivarañceva saddhāsampannabhāvasaṅkhātaṃ pasādañca labhati.
Rathiyāyāti antaravīthiyaṃ. Nantakanti pilotikakhaṇḍaṃ. Niggahetvāti akkamitvā. Yo tattha sāroti yaṃ tattha thiraṭṭhānaṃ. Taṃ paripātetvāti taṃ luñcitvā. Evameva khoti ettha paṃsukūliko viya mettāvihārī daṭṭhabbo, rathiyāya nantakaṃ viya veripuggalo, dubbalaṭṭhānaṃ viya aparisuddhakāyasamācāratā, thiraṭṭhānaṃ viya parisuddhavacīsamācāratā, dubbalaṭṭhānaṃ chaḍḍetvā thiraṭṭhānaṃ ādāya gantvā sibbitvā rajitvā pārupitvā vicaraṇakālo viya aparisuddhakāyasamācārataṃ amanasikatvā parisuddhavacīsamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo.
Sevālapaṇakapariyonaddhāti sevālena ca udakapappaṭakena ca paṭicchannā. Ghammaparetoti ghammena anugato. Kilantoti maggakilanto. Tasitoti taṇhābhibhūto. Pipāsitoti pānīyaṃ pātukāmo. Apaviyūhitvāti apanetvā. Pivitvāti pasannaudakaṃ pivitvā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sevālapaṇakaṃ viya aparisuddhavacīsamācāratā, pasannaudakaṃ viya parisuddhakāyasamācāratā, sevālapaṇakaṃ apabyūhitvā pasannodakaṃ pivitvā gamanaṃ viya aparisuddhavacīsamācārataṃ amanasikatvā parisuddhakāyasamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo.
Khobhessāmīti cālessāmi. Loḷessāmīti ākulaṃ karissāmi. Apeyyampi taṃ karissāmīti pivituṃ asakkuṇeyyaṃ karissāmi. Catukkuṇḍikoti jāṇūhi ca hatthehi ca bhūmiyaṃ patiṭṭhānena catukkuṇḍiko hutvā. Gopītakaṃ pivitvāti gāviyo viya mukhena ākaḍḍhento pivitvā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, gopadaṃ viya veripuggalo, gopade parittaudakaṃ viya tassabbhantare parittaguṇo, catukkuṇḍikassa gopītakaṃ pivitvā pakkamanaṃ viya tassa aparisuddhakāyavacīsamācārataṃ amanasikatvā yaṃ so kālena kālaṃ dhammassavanaṃ nissāya cetaso vivarappasādasaṅkhātaṃ pītipāmojjaṃ labhati, taṃ manasikatvā cittuppādanibbāpanaṃ veditabbaṃ.
Ābādhikoti iriyāpathabhañjanakena visabhāgābādhena ābādhiko. Puratopissāti puratopi bhaveyya. Anayabyasananti avaḍḍhivināsaṃ. Evameva khoti ettha so anāthagilāno viya sabbakaṇhadhammasamannāgato puggalo, addhānamaggo viya anamataggasaṃsāro, purato ca pacchato ca gāmānaṃ dūrabhāvo viya nibbānassa dūrabhāvo, sappāyabhojanānaṃ alābho viya sāmaññaphalabhojanānaṃ alābho, sappāyabhesajjānaṃ alābho viya samathavipassanānaṃ abhāvo, patirūpaupaṭṭhākānaṃ alābho viya ovādānusāsanīhi kilesatikicchakānaṃ abhāvo, gāmantanāyakassa alābho viya nibbānasampāpakassa tathāgatassa vā tathāgatasāvakassa vā aladdhabhāvo, aññatarassa purisassa disvā kāruññupaṭṭhānaṃ viya tasmiṃ puggale mettāvihārikassa kāruññaṃ uppādetvā cittanibbāpanaṃ veditabbaṃ.
Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītasalilā. Setakāti ūmibhijjanaṭṭhānesu setavaṇṇā. Supatitthāti samatitthā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sā pokkharaṇī viya parisuddhasabbadvāro puriso, nhatvā pivitvā paccuttaritvā rukkhacchāyāya nipajjitvā yathākāmaṃ gamanaṃ viya tesu dvāresu yaṃ icchati, taṃ ārammaṇaṃ katvā cittanibbāpanaṃ veditabbaṃ. Tatiyacatutthāni heṭṭhā vuttanayāneva.
-
Pañhapucchāsuttavaṇṇanā
-
Pañcame paribhavanti paribhavanto, evaṃ paribhavissāmīti paribhavanatthāya pucchatīti attho. Aññātukāmoti jānitukāmo hutvā.
-
Nirodhasuttavaṇṇanā
-
Chaṭṭhe atthetaṃ ṭhānanti atthi etaṃ kāraṇaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyyāti no ce imasmiṃyeva attabhāve arahattaṃ pāpuṇeyya. Kabaḷīkārāhārabhakkhānaṃ devānanti kāmāvacaradevānaṃ. Aññataraṃ manomayaṃ kāyanti jhānamanena nibbattaṃ aññataraṃ suddhāvāsabrahmakāyaṃ. Udāyīti lāḷudāyī. So hi 『『manomaya』』nti sutvā 『『āruppe na bhavitabba』』nti paṭibāhi. Thero 『『sāriputto kiṃ jānāti, yassa sammukhā evaṃ bhikkhū vacanaṃ paṭikkosantī』』ti evaṃ bālānaṃ laddhiuppattipaṭibāhanatthaṃ taṃ vacanaṃ anadhivāsetvā yena bhagavā tenupasaṅkami.
Atthi nāmāti amarisanatthe nipāto. Teneva cettha 『『ajjhupekkhissathā』』ti anāgatavacanaṃ kataṃ. Ayañhetthattho – ānanda, tumhe theraṃ bhikkhuṃ viheṭhiyamānaṃ ajjhupekkhatha, na vo etaṃ marisayāmi na sahāmi nādhivāsemīti. Kasmā pana bhagavā ānandatheraṃyeva evamāhāti? Dhammabhaṇḍāgārikattā. Dhammabhaṇḍāgārikassa hi evaṃ vadanto paṭibāhituṃ bhāro. Apicesa sāriputtattherassa piyasahāyo, tenāpissa esa bhāro. Tattha kiñcāpi bhagavā ānandattheraṃ garahanto evamāha, na panesā tasseva garahā, sammukhībhūtānaṃ sabbesaṃyeva garahāti veditabbā. Vihāranti gandhakuṭiṃ.
Anacchariyanti na acchariyaṃ. Yathāti kāraṇavacanaṃ. Āyasmantaṃyevettha upavānaṃ paṭibhāseyyāti ettha bhagavatā ca evaṃ etadeva kāraṇaṃ ārabbha udāhaṭe āyasmatoyeva upavānassa paṭivacanaṃ paṭibhātu upaṭṭhātūti dīpeti. Sārajjaṃ okkantanti domanassaṃ anupaviṭṭhaṃ. Sīlavātiādīhi khīṇāsavasīlādīniyeva kathitāni. Khaṇḍiccenātiādīni sakkārādīnaṃ kāraṇapucchāvasena vuttāni. Kiṃ khaṇḍiccādīhi kāraṇehi taṃ taṃ sabrahmacāriṃ sakkareyyunti ayañhettha adhippāyo.
-
Codanāsuttavaṇṇanā
-
Sattame codakenāti vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no akālenāti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na codetabbo, divāṭṭhāne nisinnakāle 『『karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ vattukāmo』』ti evaṃ okāsaṃ kāretvā codetabbo. Puggalaṃ pana upaparikkhitvā yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi codetabbo. Bhūtenāti tacchena sabhāvena. Saṇhenāti maṭṭhena mudukena. Atthasaṃhitenāti atthakāmatāya hitakāmatāya upetena. Avippaṭisāro upadahātabboti amaṅkubhāvo upanetabbo. Alaṃte avippaṭisārāyāti yuttaṃ te amaṅkubhāvāya. Sesamettha uttānamevāti. Aṭṭhamaṃ heṭṭhā vuttanayattā pākaṭameva.
-
Khippanisantisuttavaṇṇanā
-
Navame khippaṃ nisāmayati upadhāretīti khippanisanti. Suggahitaṃ katvā gaṇhātīti suggahitaggāhī. Atthakusaloti aṭṭhakathāya cheko. Dhammakusaloti pāḷiyaṃ cheko. Niruttikusaloti niruttivacanesu cheko. Byañjanakusaloti akkharappabhede cheko. Pubbāparakusaloti atthapubbāparaṃ, dhammapubbāparaṃ, akkharapubbāparaṃ, byañjanapubbāparaṃ, anusandhipubbāparanti imasmiṃ pañcavidhe pubbāpare cheko. Tattha atthapubbāparakusaloti heṭṭhā atthena upari atthaṃ jānāti, upari atthena heṭṭhā atthaṃ jānāti. Kathaṃ? So hi heṭṭhā atthaṃ ṭhapetvā upari atthe vutte 『『heṭṭhā attho atthī』』ti jānāti. Upari atthaṃ ṭhapetvā heṭṭhā atthe vuttepi 『『upari attho atthī』』ti jānāti. Ubhato ṭhapetvā majjhe atthe vutte 『『ubhato attho atthī』』ti jānāti. Majjhe atthaṃ ṭhapetvā ubhatobhāgesu atthe vutte 『『majjhe attho atthī』』ti jānāti. Dhammapubbāparādīsupi eseva nayo. Anusandhipubbāpare pana sīlaṃ ādiṃ katvā āraddhe suttante matthake chasu abhiññāsu āgatāsu 『『yathānusandhiṃ yathānuparicchedaṃ suttanto gato』』ti jānāti. Diṭṭhivasena āraddhe upari saccesu āgatesupi 『『yathānusandhinā gato』』ti jānāti. Kalahabhaṇḍanavasena āraddhe upari sāraṇīyadhammesu āgatesupi, dvattiṃsatiracchānakathāvasena āraddhe upari dasakathāvatthūsu (a. ni. 10.69; udā.31) āgatesupi 『『yathānusandhinā gato』』ti jānātīti.
-
Bhaddajisuttavaṇṇanā
-
Dasame abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti adhippāyo. Vasavattīti sabbaṃ janaṃ vase vatteti. Yathā passatoti iṭṭhārammaṇaṃ vā hotu aniṭṭhārammaṇaṃ vā , yenākārena taṃ passantassa. Anantarā āsavānaṃ khayo hotīti anantarāyeva arahattaṃ uppajjati. Yathā suṇatoti etthāpi eseva nayo. Atha vā yaṃ cakkhunā rūpaṃ disvā nirantarameva vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, taṃ tassa arahattaṃ cakkhuviññāṇānantaraṃ nāma hoti. Taṃ sandhāya vuttaṃ – idaṃ dassanānaṃ agganti. Dutiyapadepi eseva nayo.
Yathā sukhitassāti yena maggasukhena sukhitassa. Anantarā āsavānaṃ khayo hotīti samanantarameva arahattaṃ uppajjati. Idaṃ sukhānaṃ agganti idaṃ maggasukhaṃ sukhānaṃ uttamaṃ. Yathā saññissāti idhāpi maggasaññāva adhippetā. Yathā bhūtassāti yasmiṃ bhave yasmiṃ attabhāve ṭhitassa. Anantarāti anantarāyena arahattaṃ uppajjati. idaṃ bhavānaṃ agganti ayaṃ pacchimo attabhāvo bhavānaṃ aggaṃ nāma. Atha vā yathā bhūtassāti yehi khandhehi maggakkhaṇe bhūtassa vijjamānassa. Anantarā āsavānaṃ khayo hotīti maggānantarameva phalaṃ uppajjati. Idaṃ bhavānaṃ agganti idaṃ maggakkhaṇe khandhapañcakaṃ bhavānaṃ aggaṃ nāmāti.
Āghātavaggo dutiyo.
(18) 3. Upāsakavaggo
1-3. Sārajjasuttādivaṇṇanā
171-173. Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpannasakadāgāminopi hontu, vaṭṭantiyeva.
-
Verasuttavaṇṇanā
-
Catutthe bhayānīti cittutrāsabhayāni. Verānīti akusalaverānipi puggalaverānipi . Cetasikanti cittanissitaṃ. Dukkhanti kāyapasādavatthukaṃ dukkhaṃ. Domanassanti domanassavedanaṃ. Imasmiṃ sutte viratipahānaṃ kathitaṃ.
-
Caṇḍālasuttavaṇṇanā
-
Pañcame upāsakapatikuṭṭhoti upāsakapacchimako. Kotūhalamaṅgalikoti 『『iminā idaṃ bhavissatī』』ti evaṃ pavattattā kotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato. Maṅgalaṃ pacceti no kammanti maṅgalaṃ oloketi, kammaṃ na oloketi. Ito ca bahiddhāti imamhā sāsanā bahiddhā. Pubbakāraṃ karotīti dānādikaṃ kusalakiccaṃ paṭhamataraṃ karoti.
-
Pītisuttavaṇṇanā
-
Chaṭṭhe kinti mayanti kena nāma upāyena mayaṃ. Pavivekaṃ pītinti paṭhamadutiyajjhānāni nissāya uppajjanakapītiṃ. Kāmūpasaṃhitanti kāmanissitaṃ duvidhe kāme ārabbha uppajjanakaṃ. Akusalūpasaṃhitanti 『『migasūkarādayo vijjhissāmī』』ti saraṃ khipitvā tasmiṃ viraddhe 『『viraddhaṃ mayā』』ti evaṃ akusale nissāya uppajjanakaṃ. Tādisesu pana ṭhānesu avirajjhantassa 『『suṭṭhu me viddhaṃ, suṭṭhu me pahaṭa』』nti uppajjanakaṃ akusalūpasaṃhitaṃ sukhaṃ somanassaṃ nāma. Dānādiupakaraṇānaṃ asampattiyā uppajjamānaṃ pana kusalūpasaṃhitaṃ dukkhaṃ domanassanti veditabbaṃ.
-
Vaṇijjāsuttavaṇṇanā
-
Sattame vaṇijjāti vāṇijakammāni. Upāsakenāti tisaraṇagatena. Satthavaṇijjāti āvudhabhaṇḍaṃ kāretvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūkaramigādayo posetvā tesaṃ vikkayo. Majjavaṇijjāti yaṃkiñci majjaṃ kāretvā tassa vikkayo. Visavaṇijjāti visaṃ kāretvā tassa vikkayo. Iti sabbampi imaṃ vaṇijjaṃ neva attanā kātuṃ, na pare samādapetvā kāretuṃ vaṭṭati.
-
Rājasuttavaṇṇanā
-
Aṭṭhame pabbājentīti raṭṭhamhā pabbājenti. Yathāpaccayaṃ vā karontīti yathādhippāyaṃ yathājjhāsayaṃ karonti. Tatheva pāpakammaṃ pavedentīti yathā tena kataṃ, taṃ tatheva aññesaṃ ārocenti kathenti.
-
Gihisuttavaṇṇanā
-
Navame saṃvutakammantanti pihitakammantaṃ. Ābhicetasikānanti uttamacittanissitānaṃ. Diṭṭhadhammasukhavihārānanti paccakkheyeva dhamme pavattikkhaṇe sukhavihārānaṃ. Ariyakantehīti ariyānaṃ kantehi maggaphalasīlehi.
Ariyadhammaṃ samādāyāti ettha ariyadhammoti pañca sīlāni kathitāni. Merayaṃ vāruṇinti catubbidhaṃ merayaṃ pañcavidhañca suraṃ. Dhammañcānuvitakkayeti navavidhaṃ lokuttaradhammaṃ anussativaseneva vitakkeyya. Abyāpajjhaṃ hitaṃ cittanti niddukkhaṃ mettādibrahmavihāracittaṃ. Devalokāya bhāvayeti brahmalokatthāya bhāveyya. Puññatthassa jigīsatoti puññena atthikassa puññaṃ gavesantassa. Santesūti buddhapaccekabuddhatathāgatasāvakesu. Vipulā hoti dakkhiṇāti evaṃ dinnadānaṃ mahapphalaṃ hoti. Anupubbenāti sīlapūraṇādinā anukkamena. Sesaṃ tikanipāte vuttatthameva.
-
Gavesīsuttavaṇṇanā
-
Dasame sitaṃ pātvākāsīti mahāmaggeneva gacchanto taṃ sālavanaṃ oloketvā 『『atthi nu kho imasmiṃ ṭhāne kiñci sukāraṇaṃ uppannapubba』』nti addasa kassapabuddhakāle gavesinā upāsakena kataṃ sukāraṇaṃ. Athassa etadahosi – 『『idaṃ sukāraṇaṃ bhikkhusaṅghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṅghassa pākaṭaṃ karomī』』ti maggā okkamma aññatarasmiṃ padese ṭhitova sitapātukammaṃ akāsi, aggaggadante dassetvā mandahasitaṃ hasi . Yathā hi lokiyamanussā udaraṃ paharantā 『『kahaṃ kaha』』nti hasanti, na evaṃ buddhā. Buddhānaṃ pana hasitaṃ haṭṭhapahaṭṭhākāramattameva hoti.
Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekhā akusalato diṭṭhigatasampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyacittehi, ekena ahetukakiriyacittenāti pañcahi cittehi hasanti. Tesupi balavārammaṇe āpāthamāgate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato pahaṭṭhākāramattahasitaṃ uppādeti.
Taṃ panetaṃ hasitaṃ evaṃ appamattakampi therassa pākaṭaṃ ahosi. Kathaṃ? Tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi cātuddīpikamahāmeghamukhato samosaritā vijjulatā viya virocamānā mahātālakkhandhappamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ siravaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.
Iddhanti samiddhaṃ. Phītanti atisamiddhaṃ sabbapāliphullaṃ viya. Ākiṇṇamanussanti janasamākulaṃ. Sīlesu aparipūrakārīti pañcasu sīlesu asamattakārī. Paṭidesitānīti upāsakabhāvaṃ paṭidesitāni. Samādapitānīti saraṇesu patiṭṭhāpitānīti attho. Iccetaṃ samasamanti iti etaṃ kāraṇaṃ sabbākārato samabhāveneva samaṃ, na ekadesena. Natthi kiñci atirekanti mayhaṃ imehi kiñci atirekaṃ natthi. Handāti vavassaggatthe nipāto. Atirekāyāti visesakāraṇatthāya paṭipajjāmīti attho. Sīlesu paripūrakāriṃ dhārethāti pañcasu sīlesu samattakārīti jānātha. Ettāvatā tena pañca sīlāni samādinnāni nāma honti. Kimaṅga pana na mayanti mayaṃ pana keneva kāraṇena paripūrakārino na bhavissāma. Sesamettha uttānamevāti.
Upāsakavaggo tatiyo.
(19) 4. Araññavaggo
-
Āraññikasuttavaṇṇanā
-
Catutthassa paṭhame mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ. Attano pana mandattā momūhattā aññāṇeneva āraññako hoti. Pāpiccho icchāpakatoti 『『araññe me viharantassa 『ayaṃ āraññako』ti catupaccayasakkāraṃ karissanti, 『ayaṃ bhikkhu lajjī pavivitto』tiādīhi ca guṇehi sambhāvessantī』』ti evaṃ pāpikāya icchāya ṭhatvā tāya eva icchāya abhibhūto hutvā āraññako hoti. Ummādavasena araññaṃ pavisitvā viharanto pana ummādā cittakkhepā āraññako nāma hoti. Vaṇṇitanti idaṃ āraññakaṅgaṃ nāma buddhehi ca buddhasāvakehi ca vaṇṇitaṃ pasatthanti āraññako hoti. Idamatthitanti imāya kalyāṇāya paṭipattiyā attho etassāti idamatthī, idamatthino bhāvo idamatthitā. Taṃ idamatthitaṃyeva nissāya, na aññaṃ kiñci lokāmisanti attho. Sesamettha ito paresu ca uttānatthameva.
Araññavaggo catuttho.
(20) 5. Brāhmaṇavaggo
-
Soṇasuttavaṇṇanā
-
Pañcamassa paṭhame brāhmaṇadhammāti brāhmaṇasabhāvā. Sunakhesūti kukkuresu. Neva kiṇanti na vikkiṇantīti na gaṇhantā kiṇanti, na dadantā vikkiṇanti. Sampiyeneva saṃvāsaṃ saṃbandhāya sampavattentīti piyo piyaṃ upasaṅkamitvā paveṇiyā bandhanatthaṃ saṃvāsaṃ pavattayanti . Udarāvadehakanti udaraṃ avadihitvā upacinitvā pūretvā. Avasesaṃ ādāya pakkamantīti yaṃ bhuñjituṃ na sakkonti, taṃ bhaṇḍikaṃ katvā gahetvā gacchanti. Imasmiṃ sutte vaṭṭameva kathitaṃ.
-
Doṇabrāhmaṇasuttavaṇṇanā
-
Dutiye tvampi noti tvampi nu. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samīhitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbehi gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti. Idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ anubhāsanti. Sajjhāyitamanusajjhāyantīti tehi sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni. Te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ. Aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Tyāssu』meti ettha assūti nipātamattaṃ, te brāhmaṇā ime pañca brāhmaṇe paññāpentīti attho.
Mante adhīyamānoti vede sajjhāyanto gaṇhanto. Ācariyadhananti ācariyadakkhiṇaṃ ācariyabhāgaṃ. Na issatthenāti na yodhājīvakammena uppādeti. Na rājaporisenāti na rājupaṭṭhākabhāvena. Kevalaṃ bhikkhācariyāyāti suddhāya bhikkhācariyāya eva. Kapālaṃanatimaññamānoti taṃ bhikkhābhājanaṃ anatimaññamāno. So hi puṇṇapattaṃ ādāya sīsaṃ nhāto kuladvāresu ṭhatvā 『『ahaṃ aṭṭhacattālīsa vassāni komārabrahmacariyaṃ cariṃ, mantāpi me gahitā, ācariyassa ācariyadhanaṃ dassāmi, dhanaṃ me dethā』』ti yācati. Taṃ sutvā manussā yathāsatti yathābalaṃ aṭṭhapi soḷasapi satampi sahassampi denti. Evaṃ sakalagāmaṃ caritvā laddhadhanaṃ ācariyassa niyyādeti. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ kho doṇa brāhmaṇo brahmasamo hotīti evaṃ brahmavihārehi samannāgatattā brāhmaṇo brahmasamo nāma hoti.
Nevakayena na vikkayenāti neva attanā kayaṃ katvā gaṇhāti, na parena vikkayaṃ katvā dinnaṃ. Udakūpassaṭṭhanti udakena upassaṭṭhaṃ pariccattaṃ. So hi yasmiṃ kule vayappattā dārikā atthi, gantvā tassa dvāre tiṭṭhati. 『『Kasmā ṭhitosī』』ti vutte 『『ahaṃ aṭṭhacattālīsa vassāni komārabrahmacariyaṃ cariṃ, taṃ sabbaṃ tumhākaṃ demi, tumhe mayhaṃ dārikaṃ dethā』』ti vadati. Te dārikaṃ ānetvā tassa hatthe udakaṃ pātetvā denti. So taṃ udakūpassaṭṭhaṃ bhariyaṃ gaṇhitvā gacchati. Atimīḷhajoti atimīḷhe mahāgūtharāsimhi jāto. Tassa sāti tassa esā. Na davatthāti na kīḷanatthā. Na ratatthāti na kāmaratiatthā. Methunaṃuppādetvāti dhītaraṃ vā puttaṃ vā uppādetvā 『『idāni paveṇi ghaṭīyissatī』』ti nikkhamitvā pabbajati. Sugatiṃ saggaṃ lokanti brahmalokameva sandhāyetaṃ vuttaṃ. Devasamo hotīti dibbavihārehi samannāgatattā devasamo nāma hoti.
Tameva puttassādaṃ nikāmayamānoti yvāssa dhītaraṃ vā puttaṃ vā jātaṃ disvā puttapemaṃ puttassādo uppajjati, taṃ patthayamāno icchamāno. Kuṭumbaṃ ajjhāvasatīti kuṭumbaṃ saṇṭhapetvā kuṭumbamajjhe vasati. Sesamettha uttānamevāti.
-
Saṅgāravasuttavaṇṇanā
-
Tatiye pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgaggahitena. Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ, tadaṅganissaraṇaṃ, samucchedanissaraṇanti. Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampītiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidho ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.
Ayaṃ pana viseso – byāpādassa nissaraṇantiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, anāgāmimaggo samucchedanissaraṇaṃ, thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ , arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.
Yā panettha seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vātiādikā upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Ukkudhitoti kudhito. Ussadakajātoti usumakajāto. Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattena paṇakena pariyonaddho. Vāteritoti vātena erito kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamībhūto. Andhakāre nikkhittoti koṭṭhakantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivaṭṭetvā arahattanikūṭena niṭṭhapesi, brāhmaṇo pana saraṇamatte patiṭṭhitoti.
-
Kāraṇapālīsuttavaṇṇanā
-
Catutthe kāraṇapālīti pāloti tassa nāmaṃ, rājakulānaṃ pana kammante kāretīti kāraṇapālī nāma jāto. Kammantaṃkāretīti pātova uṭṭhāya dvāraṭṭālakapākāre akate kāreti, jiṇṇe paṭijaggāpeti. Piṅgiyāniṃ brāhmaṇanti evaṃnāmakaṃ anāgāmiphale patiṭṭhitaṃ ariyasāvakaṃ brāhmaṇaṃ. So kira pātova uṭṭhāya gandhamālādīni gāhāpetvā satthu santikaṃ gantvā vanditvā gandhamālādīhi pūjetvā nagaraṃ āgacchati, idaṃ brāhmaṇassa devasikaṃ vattanti. Taṃ so evaṃ vattaṃ katvā āgacchantaṃ addasa. Etadavocāti 『『ayaṃ brāhmaṇo paññavā ñāṇuttaro, kahaṃ nu kho pātova gantvā āgacchatī』』ti cintetvā anukkamena santikaṃ āgataṃ sañjānitvā 『『handa kuto nū』』tiādivacanaṃ avoca.
Tattha divā divassāti divasassāpi divā, majjhanhikakāleti attho. Paṇḍito maññeti bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti ayamettha attho. Ko cāhaṃ, bhoti, bho, samaṇassa gotamassa paññāveyyattiyajānane ahaṃ ko nāma? Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena nāma kāraṇena jānissāmīti evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā hi pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇo daṇḍo vā rajju vā laddhuṃ vaṭṭati, samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeḍitaṃ kataṃ. Uḷārāyāti uttamāya seṭṭhāya. Ko cāhaṃ, bhoti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma. Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi.
Pasatthappasatthoti sabbaguṇānaṃ upari carehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi, evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito, sabbalokassa seṭṭhataṃ pāpito. Na tassa aññena pasaṃsanakiccaṃ atthi.
Pasatthehi vā pasatthotipi pasatthappasattho. Ke pana pasatthā nāma? Rājā pasenadi kosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi, vesālikā licchavī vajjitaṭṭhavāsīhi pasatthā, pāveyyakā mallā kosinārakā mallā aññepi te te khattiyā tehi tehi jānapadehi pasatthā, caṅkiādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā upāsakagaṇehi, visākhāādikā upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇattheriādikā mahāsāvikā anekehi bhikkhunisatehi, sāriputtattherādayo mahātherā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi dasabalaṃ thomenti vaṇṇenti pasaṃsantīti bhagavā 『『pasatthappasattho』』ti vuccati. Atthavasanti atthānisaṃsaṃ.
Athassa so attano pasādakāraṇaṃ ācikkhanto seyyathāpi, bho, purisotiādimāha. Tattha aggarasaparitittoti bhojanarasesu pāyāso sneharasesu gosappi, kasāvarasesu khuddakamadhu aneḷakaṃ, madhurarasesu sakkarāti evamādayo aggarasā nāma. Tesu yena kenaci parititto ākaṇṭhappamāṇaṃ bhuñjitvā ṭhito. Aññesaṃ hīnānanti aggarasehi aññesaṃ hīnarasānaṃ. Suttasoti suttato, suttabhāvenāti attho. Sesupi eseva nayo. Tato tatoti suttādīsu tato tato. Aññesaṃ puthusamaṇabrāhmaṇāppavādānanti ye aññesaṃ puthūnaṃ samaṇabrāhmaṇānaṃ laddhisaṅkhātappavādā, tesaṃ. Na pihetīti na pattheti, te kathiyamāne sotumpi na icchati. Jighacchādubbalyaparetoti jighacchāya ceva dubbalabhāvena ca anugato. Madhupiṇḍikanti sālipiṭṭhaṃ bhajjitvā catumadhurena yojetvā kataṃ baddhasattupiṇḍikaṃ, madhurapūvameva vā. Adhigaccheyyāti labheyya. Asecanakanti madhurabhāvakaraṇatthāya aññena rasena anāsittakaṃ ojavantaṃ paṇītarasaṃ.
Haricandanassāti suvaṇṇavaṇṇacandanassa. Lohitacandanassāti rattavaṇṇacandanassa. Surabhigandhanti sugandhaṃ. Darathādayo vaṭṭadarathā, vaṭṭakilamathā, vaṭṭapariḷāhā eva. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayavacanaṃ nicchāresīti attho.
-
Piṅgiyānīsuttavaṇṇanā
-
Pañcame nīlāti idaṃ sabbasaṅgāhikaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇīhi nīlapupphehi alaṅkatā, tesaṃ hatthālaṅkāra-assālaṅkāra-rathālaṅkāra-sāṇivitānakañcukāpi sabbe nīlāyeva honti. Iminā nayena sabbapadesu attho veditabbo.
Padumaṃyathāti yathā satapattaṃ rattapadumaṃ. Kokanadanti tasseva vevacanaṃ. Pātoti pageva suriyuggamanakāle . Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ. Aṅgīrasanti bhagavato aṅgamaṅgehi rasmiyo niccharanti, tasmā aṅgīrasoti vuccati. Tapantamādiccamivantalikkheti dvisahassadīpaparivāresu catūsu mahādīpesu ālokakaraṇavasena antalikkhe tapantaṃ ādiccaṃ viya virocamānaṃ. Aṅgīrasaṃ passāti attānameva vā mahājanaṃ vā sandhāya evaṃ vadati.
-
Mahāsupinasuttavaṇṇanā
-
Chaṭṭhe mahāsupināti mahantehi purisehi passitabbato mahantānañca atthānaṃ nimittabhāvato mahāsupinā. Pāturahesunti pākaṭā ahesuṃ. Tattha supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti.
Tattha pittādīnaṃ khobhakaraṇapaccayappayogena khubhitadhātuko dhātukkhobhato supinaṃ passati. Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya, ākāsena gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya ca. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattamātā viya puttapaṭilābhanimittaṃ, kosalarājā viya soḷasa supine, ayameva bhagavā bodhisattabhūto ime pañca mahāsupine viya cāti.
Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supine passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati, taṃ ekantaṃ saccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva.
Taṃ panetaṃ catubbidhampi supinaṃ sekhaputhujjanāva passanti appahīnavipallāsattā, asekhā na passanti pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati paṭibuddho, udāhu neva sutto na paṭibuddhoti? Kiñcettha yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana katepi vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, na nāma passati. Evañca sati supinassa abhāvo ca āpajjati? Na abhāvo. Kasmā? Yasmā kapimiddhapareto passati. Vuttañhetaṃ – 『『kapimiddhapareto kho, mahārāja, supinaṃ passatī』』ti.
Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho. Pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti. Kiñcāpi vipākaṃ deti, atha kho avisaye uppannattā abbohārikāva supinantacetanā. So panesa supino kālavasenapi divā tāva diṭṭho na sameti, tathā paṭhamayāme majjhimayāme pacchimayāme ca. Balavapaccūse pana asitapītakhāyite sammā pariṇāmaṃ gate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāneva diṭṭho supino sameti. Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ.
Ime pana pañca mahāsupine neva lokiyamahājano passati, na mahārājāno, na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā, eko sabbaññubodhisattoyeva passati. Amhākaṃ pana bodhisatto kadā ime supine passīti? 『『Sve buddho bhavissāmī』』ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi. Terasiyantipi vadantiyeva. So ime supine disvā uṭṭhāya pallaṅkaṃ ābhuñjitvā nisinno cintesi – 『『sace mayā kapilavatthunagare ime supinā diṭṭhā assu, pitu mahārājassa katheyyaṃ. Sace pana me mātā jīveyya, tassā katheyyaṃ. Imasmiṃ kho pana ṭhāne imesaṃ paṭiggāhako nāma natthi, ahameva paṭigaṇhissāmī』』ti. Tato 『『idaṃ imassa pubbanimittaṃ idaṃ imassā』』ti sayameva supine paṭiggaṇhitvā uruvelagāme sujātāya dinnaṃ pāyāsaṃ paribhuñjitvā bodhimaṇḍaṃ āruyha bodhiṃ patvā anukkamena jetavane viharanto attano makulabuddhakāle diṭṭhe pañca mahāsupine vitthāretuṃ bhikkhū āmantetvā imaṃ desanaṃ ārabhi.
Tattha mahāpathavīti cakkavāḷagabbhaṃ pūretvā ṭhitā mahāpathavī. Mahāsayanaṃ ahosīti sirisayanaṃ ahosi. Ohitoti ṭhapito. So pana na udakasmiṃyeva ṭhapito ahosi, atha kho pācīnasamuddassa uparūparibhāgena gantvā pācīnacakkavāḷamatthake ṭhapito ahosīti veditabbo. Pacchime samudde dakkhiṇe samuddeti etesupi eseva nayo. Tiriyā nāma tiṇajātīti dabbatiṇaṃ vuccati. Nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosīti naṅgalamattena rattadaṇḍena nābhito uggantvā passantassa passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā uggantvā anekayojanasahassaṃ nabhaṃ āhacca ṭhitā ahosi. Pādehi ussakkitvāti agganakhato paṭṭhāya pādehi abhiruhitvā. Nānāvaṇṇāti eko nīlavaṇṇo, eko pītavaṇṇo, eko lohitavaṇṇo, eko paṇḍupalāsavaṇṇoti evaṃ nānāvaṇṇā. Setāti paṇḍarā parisuddhā. Mahato mīḷhapabbatassāti tiyojanubbedhassa gūthapabbatassa. Uparūparicaṅkamatīti matthakamatthake caṅkamati . Dīghāyukabuddhā pana tiyojanike mīḷhapabbate anupavisitvā nisinnā viya honti.
Evaṃ ettakena ṭhānena pubbanimittāni dassetvā idāni saha pubbanimittehi paṭilābhaṃ dassetuṃ yampi, bhikkhavetiādimāha. Tattha sabbaguṇadāyakattā buddhānaṃ arahattamaggo anuttarā sammāsambodhi nāma. Tasmā yaṃ so cakkavāḷamahāpathaviṃ sirisayanabhūtaṃ addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavantapabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutaññāṇabimbohanassa pubbanimittaṃ. Yaṃ cattāro hatthapāde cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ addasa, taṃ tīsu bhavesu avakujjānaṃ sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummīletvā passanto viya ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi, taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ pāḷivaseneva veditabbanti.
-
Vassasuttavaṇṇanā
-
Sattame nemittāti nimittapāṭhakā. Tejodhātu pakuppatīti mahāaggikkhandho uppajjati. Pāṇinā udakaṃ sampaṭicchitvāti uppannaṃ utusamuṭṭhānaṃ udakaṃ tiyojanasatena hatthena paṭiggahetvā. Pamattā hontīti attano kīḷāya pamattā honti vippavuṭṭhasatino. Tesañhi sakāya ratiyā 『『ramāmā』』ti citte uppanne akālepi devo vassati, tadabhāve na vassati. Taṃ sandhāyetaṃ vuttaṃ – 『『na kālavassa』』nti. Aṭṭhamanavamāni uttānatthāneva.
-
Nissāraṇīyasuttavaṇṇanā
-
Dasame nissāraṇīyāti nissaṭā visaññuttā. Dhātuyoti attasuññasabhāvā. Kāmaṃ manasikarototi kāmaṃ manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho. Na pakkhandatīti nappavisati. Nappasīdatīti pasādaṃ nāpajjati. Na santiṭṭhatīti nappatiṭṭhahati. Na vimuccatīti na adhimuccati. Yathā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati patikuṭati pativaṭṭati na saṃpasārīyati, evaṃ paṭilīyati na saṃpasārīyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma asubhesu paṭhamajjhānaṃ, tadassa manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātāti dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vediyatīti so taṃ kāmavedanaṃ vighātapariḷāhavedanañca na vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇanti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyamaggaṃ patvā anāgāmiphalena nibbānaṃ disvā 『『puna kāmā nāma natthī』』ti jānāti. Tassa cittaṃ accantanissaraṇameva. Sesapadesupi eseva nayo.
Ayaṃ pana viseso – dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma. Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇañcettha arahattaphalaṃ yojetabbaṃ. Pañcamavāre sakkāyaṃ manasikarototi suddhasaṅkhāre pariggaṇhitvā arahattaṃ pattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pañcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyassa nissaraṇanti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno 『『puna sakkāyo natthī』』ti uppannaṃ arahattaphalasamāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ. Idāni evaṃ sakkāyanissaraṇaṃ nirodhaṃ patvā ṭhitassa khīṇāsavassa vaṇṇaṃ kathento tassa kāmanandīpi nānusetītiādimāha. Tattha nānusetīti na nibbattati. Ananusayāti anibbattiyā. Sesamettha uttānatthamevāti.
Brāhmaṇavaggo pañcamo.
Catutthapaṇṇāsakaṃ niṭṭhitaṃ.
- Pañcamapaṇṇāsakaṃ
(21) 1. Kimilavaggo
-
Kimilasuttavaṇṇanā
-
Pañcamassa paṭhame kimilāyanti evaṃnāmake nagare. Niculavaneti mucalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsañāṇaṃ paṭilabhi. So attanā nivutthaṃ khandhasantānaṃ anussaranto kassapadasabalassa sāsanosakkanakāle pabbajitvā catūsu parisāsu sāsane agāravaṃ karontīsu nisseṇiṃ bandhitvā pabbataṃ āruyha tattha samaṇadhammaṃ katvā attano nivutthabhāvaṃ addasa. So 『『satthāraṃ upasaṅkamitvā taṃ kāraṇaṃ pucchissāmī』』ti etaṃ 『『ko nu kho, bhante』』tiādivacanaṃ avoca.
Satthari agāravā viharanti appatissāti satthari gāravañceva jeṭṭhakabhāvañca anupaṭṭhapetvā viharanti. Sesesupi eseva nayo. Tattha cetiyaṅgaṇādīsu chattaṃ dhāretvā upāhanā āruyha vicaranto nānappakārañca niratthakakathaṃ kathento satthari agāravo viharati nāma. Dhammassavanagge pana nisīditvā niddāyanto ceva nānappakārañca niratthakakathaṃ kathento dhamme agāravo viharati nāma. Saṅghamajjhe bāhāvikkhepakaṃ nānattakathaṃ kathento theranavamajjhimesu ca cittīkāraṃ akaronto saṅghe agāravo viharati nāma. Sikkhaṃ aparipūrento sikkhāya agāravo viharati nāma. Aññamaññaṃ kalahabhaṇḍanādīni karonto aññamaññaṃ agāravo viharati nāma. Dutiyaṃ uttānatthameva.
- Assājānīyasuttavaṇṇanā
203-204. Tatiye ajjavenāti ujubhāvena avaṅkagamanena. Javenāti padajavena. Maddavenāti sarīramudutāya. Khantiyāti adhivāsanakkhantiyā. Soraccenāti sucisīlatāya. Bhikkhuvāre ajjavanti ñāṇassa ujukagamanaṃ. Javoti sūraṃ hutvā ñāṇassa gamanabhāvo. Maddavanti sīlamaddavaṃ. Khantīti adhivāsanakkhantiyeva. Soraccaṃ sucisīlatāyeva. Catutthe pañca balāni missakāni kathitāni.
-
Cetokhilasuttavaṇṇanā
-
Pañcame cetokhilāti cittassa thaddhabhāvā, kacavarabhāvā, khāṇukabhāvā. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno 『『dvattiṃsavarapurisalakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī』』ti kaṅkhati, guṇe kaṅkhamāno 『『atītānāgatapaccuppannajānanasamatthaṃ sabbaññutaññāṇaṃ atthi nu kho natthī』』ti kaṅkhati. Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ anāvilo bhavituṃ na sakkoti. Ātappāyāti kilesasantāpakavīriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti satatakiriyāya. Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo evametassa bhikkhuno appahīno hoti.
Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno 『『tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī』』ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno 『『vipassanānissando maggo nāma, magganissandaṃ phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī』』ti kaṅkhati. Saṅghe kaṅkhatīti 『『ujuppaṭipanno』』tiādīnaṃ padānaṃ vasena 『『evarūpaṃ paṭipadaṃ paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma atthi nu kho natthī』』ti kaṅkhati. Sikkhāya kaṅkhamāno 『『adhisīlasikkhā nāma adhicittaadhipaññāsikkhā nāmāti vadanti, sā atthi nu kho natthī』』ti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.
-
Vinibandhasuttavaṇṇanā
-
Chaṭṭhe cetasovinibandhāti cittaṃ vinibandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetasovinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassa vāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttappayutto viharati. Paṇidhāyāti patthayitvā. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataroti.
7-8. Yāgusuttādivaṇṇanā
207-208. Sattame vātaṃ anulometīti vātaṃ anulometvā harati. Vatthiṃ sodhetīti dhamaniyo suddhā karoti. Āmāvasesaṃ pācetīti sace āmāvasesakaṃ hoti, taṃ pāceti. Aṭṭhame acakkhussanti na cakkhūnaṃ hitaṃ, cakkhuṃ visuddhaṃ na karoti.
-
Gītassarasuttavaṇṇanā
-
Navame āyatakenāti dīghena, paripuṇṇapadabyañjanakaṃ gāthāvattañca vināsetvā pavattena. Sarakuttimpi nikāmayamānassāti evaṃ gītassaro kātabboti sarakiriyaṃ patthayamānassa. Samādhissa bhaṅgo hotīti samathavipassanācittassa vināso hoti.
-
Muṭṭhassatisuttavaṇṇanā
-
Dasame dukkhaṃ supatīti nānāvidhaṃ supinaṃ passanto dukkhaṃ supati. Dukkhaṃ paṭibujjhatīti paṭibujjhantopi uttasitvā salomahaṃso paṭibujjhati. Imasmiṃ sutte satisampajaññaṃ missakaṃ kathitaṃ.
Kimilavaggo paṭhamo.
(22) 2. Akkosakavaggo
-
Akkosakasuttavaṇṇanā
-
Dutiyassa paṭhame akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayadassanena paribhāsako. Chinnaparipanthoti lokuttaraparipanthassa chinnattā chinnaparipantho. Rogātaṅkanti rogoyeva kicchajīvikāyāvahanato rogātaṅko nāma.
-
Bhaṇḍanakārakasuttavaṇṇanā
-
Dutiye adhikaraṇakārakoti catunnaṃ adhikaraṇānaṃ aññatarassa kārako. Anadhigatanti pubbe appattavisesaṃ.
-
Sīlasuttavaṇṇanā
-
Tatiye dussīloti asīlo nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva . Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ kappeti, yadi kasiyā, yadi vaṇijjāya, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa mūlaṃ vinassati. Māghātakālepi pāṇātipātaṃ adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati. Gahaṭṭhassa 『『asuko asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī』』ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa 『『asuko nāsakkhi sīlaṃ rakkhituṃ buddhavacanaṃ gahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato』』ti evaṃ abbhuggacchati.
Avisāradoti gahaṭṭho tāva 『『avassaṃ bahūnaṃ sannipātaṭṭhāne koci mama kammaṃ jānissati, atha maṃ niggaṇhissanti vā, rājakulassa vā dassantī』』ti sabhayo upasaṅkamati. Maṅkubhūto ca patitakkhandho adhomukho aṅguṭṭhakena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi 『『bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññā cāvetvā nikkaḍḍhissantī』』ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi dappito viya carati, sopi ajjhāsayena maṅku hotiyeva.
Sammūḷho kālaṃ karotīti tassa hi maraṇamañce nipannassa dussīlakammaṃ samādāya vattitaṭṭhānaṃ āpāthaṃ āgacchati. So ummīletvā idhalokaṃ passati, nimmīletvā paralokaṃ. Tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So 『『vāretha vārethā』』ti viravanto marati. Tena vuttaṃ – 『『sammūḷho kālaṃ karotī』』ti. Pañcamapadaṃ uttānameva. Ānisaṃsakathā vuttavipariyāyena veditabbā.
-
Bahubhāṇisuttavaṇṇanā
-
Catutthe bahubhāṇisminti paññāya aparicchinditvā bahuṃ bhaṇante. Mantabhāṇisminti mantā vuccati paññā, tāya paricchinditvā bhaṇante.
-
Paṭhamaakkhantisuttavaṇṇanā
-
Pañcame verabahuloti puggalaverenapi akusalaverenapi bahuvero. Vajjabahuloti dosabahulo.
-
Dutiyaakkhantisuttavaṇṇanā
-
Chaṭṭhe luddoti dāruṇo kakkhaḷo. Vippaṭisārīti maṅkubhāvena samannāgato.
7.Paṭhamaapāsādikasuttavaṇṇanā
-
Sattame apāsādiketi apāsādikehi kāyakammādīhi samannāgate. Pāsādiketi pasādāvahe parisuddhasamācāre. Aṭṭhamanavamāni uttānatthāneva.
-
Madhurāsuttavaṇṇanā
-
Dasame pañcime, bhikkhave, ādīnavā madhurāyanti ekaṃ samayaṃ bhagavā bhikkhusaṅghaparivuto cārikaṃ caramāno madhurānagaraṃ sampāpuṇitvā antonagaraṃ pavisituṃ ārabhi. Athekā micchādiṭṭhikā yakkhinī acelā hutvā dve hatthe pasāretvā jivhaṃ nillāletvā dasabalassa purato aṭṭhāsi. Satthā antonagaraṃ appavisitvā tatova nikkhamitvā vihāraṃ agamāsi. Mahājano khādanīyabhojanīyañceva sakkārasammānañca ādāya vihāraṃ gantvā buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Satthā tassa nagarassa niggaṇhanatthāya imaṃ suttaṃ ārabhi. Tattha visamāti na samatalā. Bahurajāti vātapaharaṇakāle uddhatena rajakkhandhena pariyonaddhā viya hoti. Sesaṃ sabbattha uttānamevāti.
Akkosakavaggo dutiyo.
(23) 3. Dīghacārikavaggo
-
Paṭhamadīghacārikasuttavaṇṇanā
-
Tatiyassa paṭhame anavatthacārikanti avavatthitacārikaṃ. Sutaṃ na pariyodapetīti yampissa sutaṃ atthi, taṃ pariyodapetuṃ na sakkoti. Sutenekaccena avisārado hotīti thokathokena sutena vijjamānenāpi ñāṇena somanassappatto na hoti. Samavatthacāreti samavatthitacāre. Dutiyaṃ uttānatthameva.
3-4. Atinivāsasuttādivaṇṇanā
223-224. Tatiye bahubhaṇḍoti bahuparikkhāro. Bahubhesajjoti sappinavanītādīnaṃ bahutāya bahubhesajjo. Byattoti byāsatto. Saṃsaṭṭhoti pañcavidhena saṃsaggena saṃsaṭṭho hutvā. Ananulomikenāti sāsanassa ananucchavikena. Catutthe vaṇṇamaccharīti guṇamaccharī. Dhammamaccharīti pariyattimaccharī.
5-6. Kulūpakasuttādivaṇṇanā
225-226. Pañcame anāmantacāre āpajjatīti 『『nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyyā』』ti sikkhāpade (pārā. 294) vuttaṃ āpattiṃ āpajjati. Raho nisajjāyātiādīnipi tesaṃ tesaṃ sikkhāpadānaṃ vasena veditabbāni. Chaṭṭhe ativelanti atikkantapamāṇakālaṃ. Sattamaṃ uttānameva.
-
Ussūrabhattasuttavaṇṇanā
-
Aṭṭhame ussūrabhatteti atidivāpacanabhatte. Na kālena paṭipūjentīti yāgukāle yāguṃ, khajjakakāle khajjakaṃ , bhojanakāle bhojanaṃ apacantā yuttappayuttakālassa atināmitattā na kālena paṭipūjenti, attano citteneva denti nāma. Tato tepi tesu attano gehaṃ āgatesu tatheva karonti. Kulapaveṇiyā āgatā balipaṭiggāhikā devatāpi yuttappayuttakālena lābhaṃ labhamānāyeva rakkhanti gopayanti pīḷaṃ akatvā. Akāle labhamānā pana 『『ime amhesu anādarā』』ti ārakkhaṃ na karonti.
Samaṇabrāhmaṇāpi 『『etesaṃ gehe bhojanavelāya bhojanaṃ na hoti, ṭhitamajjhanhike dentī』』ti maṅgalāmaṅgalesu kātabbaṃ na karonti. Vimukhā kammaṃ karontīti 『『pāto kiñci na labhāma, khudāya paṭipīḷitā kammaṃ kātuṃ na sakkomā』』ti kammaṃ vissajjetvā nisīdanti. Anojavantaṃ hotīti akāle bhuttaṃ ojaṃ harituṃ na sakkoti. Sukkapakkho vuttavipallāsena veditabbo.
-
Paṭhamakaṇhasappasuttavaṇṇanā
-
Navame sabhīrūti saniddo mahāniddaṃ niddāyati. Sappaṭibhayoti taṃ nissāya bhayaṃ uppajjati, tasmā sappaṭibhayo. Mittadubbhīti pānabhojanadāyakampi mittaṃ dubbhati hiṃsati. Mātugāmepi eseva nayo.
-
Dutiyakaṇhasappasuttavaṇṇanā
-
Dasame ghoravisoti kakkhaḷaviso. Dujjivhoti dvidhā bhinnajivho. Ghoravisatāti ghoravisatāya. Sesadvayepi eseva nayo.
Dīghacārikavaggo tatiyo.
(24) 4. Āvāsikavaggo
-
Āvāsikasuttavaṇṇanā
-
Catutthassa paṭhame na ākappasampannoti samaṇākappena sampanno. Abhāvanīyo hotīti vaḍḍhanīyo na hoti. Dutiyaṃ uttānameva.
-
Sobhanasuttavaṇṇanā
-
Tatiye paṭibaloti kāyabalena ca ñāṇabalena ca samannāgatattā paṭibalo.
-
Bahūpakārasuttavaṇṇanā
-
Catutthe khaṇḍaphullanti patitaṭṭhānañca bhinnaṭṭhānañca. Paṭisaṅkharotīti paṭipākatikaṃ karoti. Ārocetīti idaṃ pavāritakulānaṃ vasena vuttaṃ.
-
Anukampasuttavaṇṇanā
-
Pañcame adhisīlesūti pañcasu sīlesu. Dhammadassane nivesetīti catusaccadhammadassane patiṭṭhāpeti. Arahaggatanti sabbasakkārānaṃ arahe ratanattayeva gataṃ, tīsu vatthūsu garucittīkāraṃ upaṭṭhapethāti attho. Chaṭṭhaṃ uttānameva.
-
Dutiyaavaṇṇārahasuttavaṇṇanā
-
Sattame āvāsapaligedhīti āvāsaṃ balavagiddhivasena gilitvā viya ṭhito. Sesaṃ sabbaṃ uttānamevāti.
Āvāsikavaggo catuttho.
(25) 5. Duccaritavaggo
-
Paṭhamaduccaritasuttavaṇṇanā
-
Pañcamassa paṭhame duccarite sucariteti idaṃ abhedato vuttaṃ, kāyaduccaritetiādi kāyadvārādīnaṃ vasena bhedato. Saddhammāti dasakusalakammapathadhammato. Asaddhammeti akusalakammapathasaṅkhāte assaddhamme.
-
Sivathikasuttavaṇṇanā
-
Navame sivathikāyāti susāne. Ārodanāti ārodanaṭṭhānaṃ. Asucināti jigucchanīyena.
-
Puggalappasādasuttavaṇṇanā
-
Dasame puggalappasādeti ekapuggalasmiṃ uppannappasāde. Ante nisīdāpetīti bhikkhūnaṃ āsanapariyante nisīdāpeti. Sesaṃ sabbattha uttānatthamevāti.
Duccaritavaggo pañcamo.
Pañcamapaṇṇāsakaṃ niṭṭhitaṃ.
(26) 6. Upasampadāvaggo
1-3. Upasampādetabbasuttādivaṇṇanā
251-253. Chaṭṭhassa paṭhame upasampādetabbanti upajjhāyena hutvā upasampādetabbaṃ. Dutiye nissayo dātabboti ācariyena hutvā nissayo dātabbo. Tatiye sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā sāmaṇero gahetabbo. Iti imāni tīṇipi suttāni paṭhamabodhiyaṃ khīṇāsavavasena vuttāni. Catutthādīni anupadavaṇṇanāto uttānatthāneva.
-
Sammutipeyyālādivaṇṇanā
-
Bhattuddesakādīnaṃ vinicchayakathā samantapāsādikāya vinayaṭṭhakathāyaṃ (cūḷava. aṭṭha. 325) vuttanayena veditabbāti. Sammato na pesetabboti pakatiyā sammato 『『gaccha bhattāni uddisāhī』』ti na pesetabbo.
273-285.Sāṭiyaggāhāpakoti vassikasāṭikāya gāhāpako. Pattaggāhāpakoti 『『yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo』』ti ettha vuttapattaggāhāpako.
293-302.Ājīvakoti naggaparibbājako. Nigaṇṭhoti purimabhāgappaṭicchanno. Muṇḍasāvakoti nigaṇṭhasāvako. Jaṭilakoti tāpaso. Paribbājakoti channaparibbājako. Māgaṇḍikādayopi titthiyā eva. Etesaṃ pana sīlesu paripūrakāritāya abhāvena sukkapakkho na gahito. Sesamettha uttānamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Pañcakanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Chakkanipāta-aṭṭhakathā
-
Paṭhamapaṇṇāsakaṃ
-
Āhuneyyavaggo
-
Paṭhamaāhuneyyasuttavaṇṇanā
-
Chakkanipātassa paṭhame idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Neva sumano hoti na dummanoti iṭṭhārammaṇe rāgasahagatena somanassena sumano vā aniṭṭhārammaṇe dosasahagatena domanassena dummano vā na hoti. Upekkhako viharati sato sampajānoti majjhattārammaṇe asamapekkhanena aññāṇupekkhāya upekkhakabhāvaṃ anāpajjitvā sato sampajāno hutvā ārammaṇe majjhatto viharati. Imasmiṃ sutte khīṇāsavassa satatavihāro kathito.
-
Dutiyaāhuneyyasuttavaṇṇanā
2-4. Dutiye anekavihitaṃ iddhividhantiādīni visuddhimagge vuttāneva. Āsavānaṃ khayā anāsavanti āsavānaṃ khayena anāsavaṃ, na cakkhuviññāṇādīnaṃ viya abhāvenāti. Imasmiṃ sutte khīṇāsavassa abhiññā paṭipāṭiyā kathitā. Tatiyacatutthesu khīṇāsavo kathito.
5-7. Ājānīyasuttattayavaṇṇanā
5-7. Pañcame aṅgehīti guṇaṅgehi. Khamoti adhivāsako. Rūpānanti rūpārammaṇānaṃ. Vaṇṇasampannoti sarīravaṇṇena sampanno. Chaṭṭhe balasampannoti kāyabalena sampanno. Sattame javasampannoti padajavena sampanno.
8-9. Anuttariyasuttādivaṇṇanā
8-9. Aṭṭhame anuttariyānīti aññena uttaritarena rahitāni niruttarāni. Dassanānuttariyanti rūpadassanesu anuttaraṃ. Esa nayo sabbapadesu . Hatthiratanādīnañhi dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṅghassa vā kasiṇaasubhanimittādīnaṃ vā aññatarassa dassanaṃ dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāsavanaṃ tepiṭakabuddhavacanasavanaṃ vā savanānuttariyaṃ nāma. Maṇiratanādīnaṃ lābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhāttayassa pūraṇaṃ pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ na anussatānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussatānuttariyaṃ nāma. Iti imāni cha anuttariyāni lokiyalokuttarāni kathitāni. Navame buddhānussatīti buddhaguṇārammaṇā sati. Sesapadesupi eseva nayo.
-
Mahānāmasuttavaṇṇanā
-
Dasame mahānāmoti dasabalassa cūḷapitu putto eko sakyarājā. Yenabhagavā tenupasaṅkamīti bhuttapātarāso hutvā dāsaparijanaparivuto gandhamālādīni gāhāpetvā yattha satthā, tattha agamāsi. Ariyaphalaṃ assa āgatanti āgataphalo. Sikkhāttayasāsanaṃ etena viññātanti viññātasāsano. Iti ayaṃ rājā 『『sotāpannassa nissayavihāraṃ pucchāmī』』ti pucchanto evamāha.
Nevassa rāgapariyuṭṭhitanti na uppajjamānena rāgena uṭṭhahitvā gahitaṃ. Ujugatanti buddhānussatikammaṭṭhāne ujukameva gataṃ. Tathāgataṃ ārabbhāti tathāgataguṇe ārabbha. Atthavedanti aṭṭhakathaṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammavedanti pāḷiṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammūpasañhitanti pāḷiñca aṭṭhakathañca nissāya uppannaṃ. Pamuditassāti duvidhena pāmojjena pamuditassa. Pīti jāyatīti pañcavidhā pīti nibbattati. Kāyo passambhatīti nāmakāyo ca karajakāyo ca darathapaṭippassaddhiyā paṭippassambhati. Sukhanti kāyikacetasikasukhaṃ. Samādhiyatīti ārammaṇe sammā ṭhapitaṃ hoti. Visamagatāya pajāyāti rāgadosamohavisamagatesu sattesu. Samappattoti samaṃ upasamaṃ patto hutvā. Sabyāpajjhāyāti sadukkhāya. Dhammasotaṃsamāpannoti vipassanāsaṅkhātaṃ dhammasotaṃ samāpanno. Buddhānussatiṃ bhāvetīti buddhānussatikammaṭṭhānaṃ brūheti vaḍḍheti. Iminā nayena sabbattha attho veditabbo. Iti mahānāmo sotāpannassa nissayavihāraṃ pucchi. Satthāpissa tameva kathesi. Evaṃ imasmiṃ sutte sotāpannova kathitoti.
Āhuneyyavaggo paṭhamo.
-
Sāraṇīyavaggo
-
Paṭhamasāraṇīyasuttavaṇṇanā
-
Dutiyassa paṭhame sāraṇīyāti saritabbayuttakā. Mettaṃ kāyakammanti mettena cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni ca pana bhikkhūnaṃ vasena āgatāni, gihīsupi labbhanti. Bhikkhūnañhi mettena cittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ, pattapaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.
Bhikkhūnaṃ mettena cittena ācārapaṇṇattisikkhāpanaṃ, kammaṭṭhānakathanaṃ, dhammadesanā, tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ 『『cetiyavandanāya gacchāma, bodhivandanāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhāpetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā ussāhajātā veyyāvaccaṃ karothā』』tiādivacanakāle mettaṃ vacīkammaṃ nāma.
Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā 『『imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjhā』』ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ 『『ayyā sukhī hontu averā abyāpajjhā』』ti cintanaṃ mettaṃ manokammaṃ nāma.
Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma, therānaṃ pana pādadhovanadānādibhedaṃ sabbampi sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. 『『Devatthero tissatthero』』ti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa 『『kahaṃ amhākaṃ devatthero, kahaṃ amhākaṃ tissatthero, kadā nu kho āgamissatī』』ti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. 『『Devatthero tissatthero arogo hotu appābādho』』ti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.
Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā pattapariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ pana puggalapaṭivibhattañca. Tattha 『『ettakaṃ dassāmi, ettakaṃ na dassāmī』』ti evaṃ cittena paṭivibhajanaṃ āmisapaṭivibhattaṃ nāma. 『『Asukassa dassāmi, asukassa na dassāmī』』ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ – yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhenalābhaṃ-nijigīsanatāmukhena gihīnaṃ deti, na attanā paribhuñjati, paṭiggaṇhanto ca 『『saṅghena sādhāraṇaṃ hotū』』ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati.
Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūreti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti. Sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhassa vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuñjitabbaṃ. 『『Sīlavantehī』』ti vacanato dussīlassa adātumpi vaṭṭati.
Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhati, na atirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūreti, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nhāyituṃ gacchati, saṅghatthero ca 『『kasseso patto』』ti vatvā 『『sāraṇīyadhammapūrakassā』』ti vutte 『『āharatha na』』nti sabbaṃ piṇḍapātaṃ vicāretvāva bhuñjitvā rittapattaṃ ṭhapeti. Atha kho so bhikkhu rittapattaṃ disvā 『『mayhaṃ asesetvāva paribhuñjiṃsū』』ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana 『『lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī』』ti somanassaṃ janeti, tassa puṇṇo nāma hoti.
Evaṃ pūritasāraṇīyadhammassa pana neva issā na macchariyaṃ hoti, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, sulabhapaccayo. Pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā patte devatā ussukkaṃ āpajjanti.
Tatrimāni vatthūni – senagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya vasati, paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi – 『『laddhaṃ, bhante』』ti? Vicarimhā, āvusoti. So aladdhabhāvaṃ ñatvā āha – 『『bhante, yāvāhaṃ āgacchāmi, tāva idheva hothā』』ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā 『『gaṇhatha , bhante』』ti saṅghattheraṃ āha. Thero 『『amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho』』ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā, 『『bhante, dhammena samena laddho, nikkukkuccā gaṇhathā』』ti ādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.
Atha naṃ bhattakiccāvasāne therā pucchiṃsu – 『『kadā, āvuso, lokuttaradhammaṃ paṭivijjhī』』ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti. Etampi, bhante, natthīti? Nanu, āvuso, pāṭihāriyanti. Sāraṇīyadhammo me, bhante, pūrito, tassa me pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu, sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.
Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā 『『imasmiṃ dāne kiṃ varabhaṇḍa』』nti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti? Taṃ sutvā amacco rañño ārocesi – 『『eko daharo evaṃ vadatī』』ti. 『『Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī』』ti vatvā 『『mahātherānaṃ dassāmī』』ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā 『『kadā, bhante, imaṃ dhammaṃ paṭivijjhitthā』』ti āha. So pariyāyenapi asantaṃ avadanto 『『natthi mayhaṃ, mahārāja, lokuttaradhammo』』ti āha. Nanu, bhante, pubbeva avacutthāti. Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. 『『Sādhu sādhu, bhante, anucchavikamidaṃ tumhāka』』nti vatvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.
Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye 『『ativiya appanigghoso gāmo, upadhāretha tāvā』』ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā 『『mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā』』ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā, 『『ayye, aññattha mā gacchatha, niccaṃ idheva āgaccheyyāthā』』ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi. So 『『mahantaṃ bhayaṃ, na sakkā yāpetuṃ, paratīraṃ gamissāmī』』ti attadvādasamova attano vasanaṭṭhānā nikkhanto 『『theriṃ disvā gamissāmī』』ti bhātaragāmaṃ āgato. Therī 『『therā āgatā』』ti sutvā tesaṃ santikaṃ gantvā 『『kiṃ ayyā』』ti pucchi. So taṃ pavattiṃ ārocesi. Sā 『『ajja ekadivasaṃ vihāreva vasitvā sve gamissathā』』ti āha. Therā vihāraṃ agamiṃsu.
Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā 『『imaṃ piṇḍapātaṃ paribhuñjathā』』ti āha. Thero 『『vaṭṭissati therī』』ti vatvā tuṇhī aṭṭhāsi. Dhammiko, tāta, piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti . Vaṭṭissati therīti? Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero 『『sattatālamatte ṭhitampi bhikkhunībhattameva therī』』ti vatvā 『『bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, 『bho piṇḍapātika, bhikkhunībhattaṃ bhuñjitvā vītināmayitthā』ti cittena anuvadiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo』』ti maggaṃ paṭipajji.
Rukkhadevatāpi 『『sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na taṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī』』ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha 『『pattaṃ, bhante, dethā』』ti vatvā pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.
Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa chiddasāṭako viya chiddaṃ nāma hoti. Yassa paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa antarantarā bhinnāni, tassa antarantarā visabhāgabinduvicitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni, buddhādīhi viññūhi pasatthattā viññuppasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā 『『idaṃ nāma tvaṃ āpannapubbo』』ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.
Sīlasāmaññagatoviharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.
Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharatīti.
-
Dutiyasāraṇīyasuttavaṇṇanā
-
Dutiye yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgaṇhanatthāya. Avivādāyāti avivadanatthāya. Sāmaggiyāti samaggabhāvatthāya. Ekībhāvāyāti ekabhāvatthāya ninnānākaraṇāya. Saṃvattantīti vattanti pavattanti.
-
Nissāraṇīyasuttavaṇṇanā
-
Tatiye nissāraṇīyā dhātuyoti nissaraṇadhātuyova. Mettā hi kho me cetovimuttīti ettha paccanīkadhammehi vimuttattā tikacatukkajjhānikā mettāva mettācetovimutti nāma . Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānasadisā katā. Vatthukatāti patiṭṭhā katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā ācitā upacitā. Susamāraddhāti suppaguṇakaraṇena suṭṭhu samāraddhā. Pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā tiṭṭhati. Mā hevantissa vacanīyoti yasmā abhūtabyākaraṇaṃ byākaroti, tasmā 『『mā evaṃ bhaṇī』』ti vattabbo. Yadidaṃ mettācetovimuttīti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā 『『puna byāpādo natthī』』ti tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantanissaraṇaṃ byāpādassa. Etenupāyena sabbattha attho veditabbo.
Animittācetovimuttīti balavavipassanā. Dīghabhāṇakā pana arahattaphalasamāpattīti vadanti. Sā hi rāganimittādīnañceva rūpanimittādīnañca niccanimittādīnañca abhāvā animittāti vuttā. Nimittānusārīti vuttappabhedaṃ nimittaṃ anusaraṇasabhāvaṃ.
Asmīti asmimāno. Ayamahamasmīti pañcasu khandhesu ayaṃ nāma ahaṃ asmīti. Ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallanti vicikicchābhūtaṃ kathaṃkathāsallaṃ. Mā hevantissa vacanīyoti sace te paṭhamamaggavajjhā vicikicchā uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā 『『mā abhūtaṃ gaṇhī』』ti vāretabbo. Asmītimānasamugghātoti arahattamaggo. Arahattamaggaphalavasena hi nibbāne diṭṭhe puna asmimāno natthīti arahattamaggo 『『asmīti mānasamugghāto』』ti vutto. Iti imasmiṃ sutte abhūtabyākaraṇaṃ nāma kathitaṃ.
-
Bhaddakasuttavaṇṇanā
-
Catutthe na bhaddakanti na laddhakaṃ. Tattha yo hi bhītabhīto marati, tassa na bhaddakaṃ maraṇaṃ hoti. Yo apāye paṭisandhiṃ gaṇhāti, tassa na bhaddikā kālakiriyā hoti. Kammārāmotiādīsu āramaṇaṃ ārāmo, abhiratīti attho. Vihārakaraṇādimhi navakamme ārāmo assāti kammārāmo. Tasmiṃyeva kamme ratoti kammarato. Tadeva kammārāmataṃ punappunaṃ yuttoti anuyutto. Esa nayo sabbattha. Ettha ca bhassanti ālāpasallāpo. Niddāti soppaṃ. Saṅgaṇikāti gaṇasaṅgaṇikā. Sā 『『ekassa dutiyo hoti, dvinnaṃ hoti tatiyako』』tiādinā nayena veditabbā. Saṃsaggoti dassanasavanasamullāpasambhogakāyasaṃsaggavasena pavatto saṃsaṭṭhabhāvo. Papañcoti taṇhādiṭṭhimānavasena pavatto madanākārasaṇṭhito kilesapapañco. Sakkāyanti tebhūmakavaṭṭaṃ. Sammā dukkhassa antakiriyāyāti hetunā nayena sakalavaṭṭadukkhassa parivaṭumaparicchedakaraṇatthaṃ. Magoti magasadiso. Nippapañcapadeti nibbānapade. Ārādhayīti paripūrayi taṃ sampādesīti.
-
Anutappiyasuttavaṇṇanā
-
Pañcame anutappāti anusocitabbā anutāpakārī. Imesu dvīsupi suttesu gāthāsu ca vaṭṭavivaṭṭaṃ kathitaṃ.
-
Nakulapitusuttavaṇṇanā
-
Chaṭṭhe bāḷhagilānoti adhimattagilāno. Etadavocāti sāmikassa bhesajjaṃ katvā byādhiṃ vūpasametuṃ asakkontī idāni sīhanādaṃ naditvā saccakiriyāya byādhiṃ vūpasametuṃ santike nisīditvā etaṃ 『『mā kho tva』』ntiādivacanaṃ avoca. Sāpekkhoti sataṇho. Na nakulamātāti ettha na-kāro na sakkhatīti evaṃ parapadena yojetabbo. Santharitunti nicchiddaṃ kātuṃ, saṇṭhapetunti attho. Veṇiṃ olikhitunti eḷakalomāni kappetvā vijaṭetvā veṇiṃ kātuṃ.
Aññaṃ gharaṃ gamissatīti aññaṃ sāmikaṃ gaṇhissati. Soḷasa vassāni gahaṭṭhakaṃ brahmacariyaṃ samāciṇṇanti ito soḷasavassamatthake gahaṭṭhabrahmacariyavāso samāciṇṇo. Dassanakāmatarāti atirekena dassanakāmā. Imehi tīhi aṅgehi sīhanādaṃ naditvā 『『iminā saccena tava sarīre byādhi phāsu hotū』』ti saccakiriyaṃ akāsi.
Idāni bhagavantaṃ sakkhiṃ katvā attano sīlādiguṇehipi saccakiriyaṃ kātuṃ siyā khopana tetiādimāha. Tattha paripūrakārinīti samattakārinī. Cetosamathassāti samādhikammaṭṭhānassa. Ogādhappattāti ogādhaṃ anuppavesaṃ pattā. Patigādhappattāti patigādhaṃ patiṭṭhaṃ pattā. Assāsappattāti assāsaṃ avassayaṃ pattā. Vesārajjappattāti somanassañāṇaṃ pattā. Aparappaccayāti parappaccayo vuccati parasaddhā parapattiyāyanā, tāya virahitāti attho. Imehi tīhi aṅgehi attano guṇe ārabbha saccakiriyaṃ akāsi. Gilānā vuṭṭhitoti gilāno hutvā vuṭṭhito. Yāvatāti yattikāyo. Tāsaṃ aññatarāti tāsaṃ antare ekā. Anukampikāti hitānukampikā. Ovādikāti ovādadāyikā. Anusāsikāti anusiṭṭhidāyikā.
-
Soppasuttavaṇṇanā
-
Sattame paṭisallānā vuṭṭhitoti ekībhāvāya dhammanijjhānakkhantito phalasamāpattivihārato vuṭṭhito. Yathāvihāranti attano attano vasanavihāraṃ. Navāti pabbajjāya navakā. Te pañcasatamattā ahesuṃ. Kākacchamānāti kākasaddaṃ karontā dante khādantā. Therāti thirabhāvaṃ pattā. Tena noti tena nu. Seyyasukhādīni heṭṭhā vuttatthāneva. Raṭṭhikoti yo raṭṭhaṃ bhuñjati. Pettaṇikoti yo pitarā bhuttānubhuttaṃ bhuñjati. Senāpatikoti senāya jeṭṭhako. Gāmagāmaṇikoti gāmabhojako. Pūgagāmaṇikoti gaṇajeṭṭhako. Avipassakokusalānaṃ dhammānanti kusalānaṃ dhammānaṃ anesako agavesako hutvā. Bodhipakkhiyānaṃ dhammānanti sattatiṃsāya bodhipakkhiyadhammānaṃ.
-
Macchabandhasuttavaṇṇanā
-
Aṭṭhame macchikanti macchaghātakaṃ. Hatthinā yātīti hatthiyāyī. Paratopi eseva nayo. Vajjheti vadhitabbe. Vadhāyanīteti vadhāya upanīte. Pāpakena manasāti lāmakena vadhakacittena. Pāḷiyaṃ pana vadhāyupanīteti likhanti. Māgavikoti migaghātako. Ko pana vādo manussabhūtanti yo manussabhūtaṃ pāpakena manasā anupekkhati, tassa sampattiyā abhāve kimeva vattabbaṃ. Idaṃ pāpakassa kammuno aniṭṭhaphalabhāvaṃ dassetuṃ vuttaṃ. Yesaṃ pana tādisaṃ kammaṃ karontānampi yasapaṭilābho hoti, tesaṃ taṃ akusalaṃ nissāya kusalaṃ vipaccatīti veditabbaṃ . Tena panassa akusalakammena upahatattā vipāko na ciraṭṭhitiko hoti. Imasmiṃ sutte akusalapakkhova kathito.
-
Paṭhamamaraṇassatisuttavaṇṇanā
-
Navame nātiketi evaṃnāmake gāme. Giñjakāvasatheti iṭṭhakāmaye pāsāde. Amatogadhāti nibbānogadhā, nibbānapatiṭṭhāti attho. Bhāvetha noti bhāvetha nu. Maraṇassatinti maraṇassatikammaṭṭhānaṃ. Aho vatāti patthanatthe nipāto. Bahuṃvata me kataṃ assāti tumhākaṃ sāsane mama kiccaṃ bahu kataṃ assa. Tadantaranti taṃ antaraṃ khaṇaṃ okāsaṃ. Assasitvā vā passasāmīti ettha assāso vuccati anto pavisanavāto, passāso bahi nikkhamanavāto. Iti ayaṃ bhikkhu yāva anto paviṭṭhavāto bahi nikkhamati, bahi nikkhanto vāto anto pavisati, tāva jīvitaṃ patthento evamāha. Dandhanti mandaṃ garukaṃ asīghappavattaṃ. Āsavānaṃ khayāyāti arahattaphalatthāya. Imasmiṃ sutte maraṇassati arahattaṃ pāpetvā kathitāti.
-
Dutiyamaraṇassatisuttavaṇṇanā
-
Dasame patigatāyāti paṭipannāya. Iti paṭisañcikkhatīti evaṃ paccavekkhati. So mamassa antarāyoti ettha tividho antarāyo jīvitantarāyo, samaṇadhammantarāyo, puthujjanakālakiriyaṃ karontassa saggantarāyo ceva maggantarāyo cāti. Taṃ sabbampi sandhāyevamāha. Byāpajjeyyāti ajiṇṇakādivasena vipajjeyya. Adhimattoti balavā. Chandoti kattukamyatāchando. Vāyāmoti payogavīriyaṃ. Ussāhoti ussāpanavīriyaṃ. Ussoḷhīti sampādanavīriyaṃ. Appaṭivānīti anukkaṇṭhanā appaṭisaṅgharaṇā. Sesaṃ sabbattha uttānatthamevāti.
Sāraṇīyavaggo dutiyo.
- Anuttariyavaggo
1-2. Sāmakasuttādivaṇṇanā
21-22. Tatiyassa paṭhame sāmagāmaketi sāmakānaṃ ussannattā evaṃladdhanāme gāmake. Pokkharaṇiyāyanti pokkharaṇiyānāmake vihāre. Abhikkantāya rattiyāti rattiyā paṭhamayāmaṃ atikkamma majjhimayāme sampatte. Abhikkantavaṇṇāti abhikkantaatimanāpavaṇṇā. Kevalakappanti sakalakappaṃ. Pokkharaṇiyaṃ obhāsetvāti pokkharaṇiyānāmakaṃ mahāvihāraṃ attano obhāsena pharitvā. Samanuññoti samānaanuñño samānacitto. Dovacassatāti dubbacabhāvo. Pāpamittatāti lāmakamittatā . Imasmiṃ sutte parihāniyadhammāva kathitā. Dutiye aparihāniyadhammā lokuttaramissakā kathitā.
-
Bhayasuttavaṇṇanā
-
Tatiye kāmarāgarattāyanti kāmarāgaratto ayaṃ. Chandarāgavinibaddhoti chandarāgena vinibaddho. Bhayāti cittutrāsabhayā. Paṅkāti kilesapaṅkato. Saṅgo paṅko ca ubhayanti saṅgo ca paṅko ca idampi ubhayaṃ. Ete kāmā pavuccanti, yattha satto puthujjanoti yasmiṃ saṅge ca paṅke ca puthujjano satto laggo laggito palibuddho. Upādāneti catubbidhe upādāne. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca sambhave paccayabhūte. Anupādāvimuccantīti anupādiyitvā vimuccanti. Jātimaraṇasaṅkhayeti jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne, nibbānārammaṇāya vimuttiyā vimuccantīti attho. Imasmiṃ ṭhāne vivaṭṭetvā arahattameva patto esa bhikkhu. Idāni taṃ khīṇāsavaṃ thomento te khemappattātiādimāha. Tattha khemappattāti khemabhāvaṃ pattā. Sukhinoti lokuttarasukhena sukhitā. Diṭṭhadhammābhinibbutāti abbhantare kilesābhāvena diṭṭhadhammeyeva abhinibbutā. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭaṃ kathitaṃ.
-
Himavantasuttavaṇṇanā
-
Catutthe padāleyyāti bhindeyya. Chavāyāti lāmikāya. Samādhissa samāpattikusalo hotīti āhārasappāyautusappāyāni pariggahetvā samādhiṃ samāpajjituṃ kusalo hoti cheko samattho paṭibalo. Samādhissa ṭhitikusaloti samādhissa ṭhitiyaṃ kusalo, samādhiṃ ṭhapetuṃ sakkotīti attho. Samādhissa vuṭṭhānakusaloti samādhissa vuṭṭhāne kusalo, yathāparicchedena vuṭṭhātuṃ sakkotīti attho. Samādhissa kallitakusaloti samādhissa kallatāya kusalo, samādhicittaṃ hāsetuṃ kallaṃ kātuṃ sakkotīti attho. Samādhissa gocarakusaloti samādhissa asappāye anupakārake dhamme vajjetvā sappāye upakārake sevantopi, 『『ayaṃ samādhinimittārammaṇo ayaṃ lakkhaṇārammaṇo』』ti jānantopi samādhissa gocarakusalo nāma hoti. Samādhissa abhinīhārakusaloti upariuparisamāpattisamāpajjanatthāya paṭhamajjhānādisamādhiṃ abhinīharituṃ sakkonto samādhissa abhinīhārakusalo nāma hoti. So paṭhamajjhānā vuṭṭhāya dutiyaṃ samāpajjati, dutiyajjhānā…pe… tatiyajjhānā vuṭṭhāya catutthaṃ samāpajjatīti.
-
Anussatiṭṭhānasuttavaṇṇanā
-
Pañcame anussatiṭṭhānānīti anussatikāraṇāni. Itipi so bhagavātiādīni visuddhimagge (visuddhi. 1.123 ādayo) vitthāritāneva. Idampi kho, bhikkhave, ārammaṇaṃ karitvāti idaṃ buddhānussatikammaṭṭhānaṃ ārammaṇaṃ karitvā. Visujjhantīti paramavisuddhiṃ nibbānaṃ pāpuṇanti. Sesaṃ sabbattha uttānatthameva. Imasmiṃ pana sutte cha anussatiṭṭhānāni missakāni kathitānīti veditabbāni.
-
Mahākaccānasuttavaṇṇanā
-
Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti ettha okāsā vuccanti cha anussatiṭṭhānāni, tesaṃ adhigamo. Visuddhiyāti visujjhanatthāya. Sokaparidevānaṃ samatikkamāyāti sokānañca paridevānañca samatikkamatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya . Ñāyassa adhigamāyāti sahavipassanakassa maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayaparinibbānassa paccakkhakiriyatthāya.
Sabbasoti sabbākārena. Ākāsasamenāti alagganaṭṭhena ceva apalibuddhaṭṭhena ca ākāsasadisena. Vipulenāti na parittakena. Mahaggatenāti mahantabhāvaṃ gatena, mahantehi vā ariyasāvakehi gatena, paṭipannenāti attho. Appamāṇenāti pharaṇaappamāṇatāya appamāṇena. Averenāti akusalaverapuggalaverarahitena. Abyāpajjhenāti kodhadukkhavajjitena. Sabbametaṃ buddhānussaticittameva sandhāya vuttaṃ. Paratopi eseva nayo. Visuddhidhammāti visujjhanasabhāvā. Imasmimpi sutte cha anussatiṭṭhānāni missakāneva kathitānīti.
-
Paṭhamasamayasuttavaṇṇanā
-
Sattame manobhāvanīyassāti ettha manaṃ bhāveti vaḍḍhetīti manobhāvanīyo. Dassanāyāti dassanatthaṃ. Nissaraṇanti niggamanaṃ vūpasamanaṃ. Dhammaṃ desetīti kāmarāgappajahanatthāya asubhakammaṭṭhānaṃ katheti. Dutiyavārādīsu byāpādappahānāya mettākammaṭṭhānaṃ, thinamiddhappahānāya thinamiddhavinodanakammaṭṭhānaṃ, ālokasaññaṃ vā vīriyārambhavatthuādīnaṃ vā aññataraṃ, uddhaccakukkuccappahānāya samathakammaṭṭhānaṃ, vicikicchāpahānāya tiṇṇaṃ ratanānaṃ guṇakathaṃ kathento dhammaṃ desetīti veditabbo. Āgammāti ārabbha. Manasikarototi ārammaṇavasena citte karontassa. Anantarā āsavānaṃ khayo hotīti anantarāyena āsavānaṃ khayo hoti.
-
Dutiyasamayasuttavaṇṇanā
-
Aṭṭhame maṇḍalamāḷeti bhojanasālāya. Cārittakilamathoti piṇḍapātacariyāya uppannakilamatho. Bhattakilamathoti bhattadaratho. Vihārapacchāyāyanti vihārapaccante chāyāya. Yadevassadivā samādhinimittaṃ manasikataṃ hotīti yaṃ eva tassa tato purimadivasabhāge samathanimittaṃ citte kataṃ hoti. Tadevassa tasmiṃ samaye samudācaratīti taṃyeva etassa tasmiṃ samaye divāvihāre nisinnassa manodvāre sañcarati. Ojaṭṭhāyīti ojāya ṭhito patiṭṭhito. Phāsukassahotīti phāsukaṃ assa hoti. Sammukhāti kathentassa sammukhaṭṭhāne. Sutanti sotena sutaṃ. Paṭiggahitanti cittena paṭiggahitaṃ.
-
Udāyīsuttavaṇṇanā
-
Navame udāyinti lāḷudāyittheraṃ. Suṇomahaṃ, āvusoti, āvuso, nāhaṃ badhiro, suṇāmi bhagavato vacanaṃ, pañhaṃ pana upaparikkhāmīti. Adhicittanti samādhivipassanācittaṃ. Idaṃ, bhante, anussatiṭṭhānanti idaṃ jhānattayasaṅkhātaṃ anussatikāraṇaṃ. Diṭṭhadhammasukhavihārāya saṃvattatīti imasmiṃyeva attabhāve sukhavihāratthāya pavattati. Ālokasaññanti ālokanimitte uppannasaññaṃ. Divā saññaṃ adhiṭṭhātīti divāti saññaṃ ṭhapeti . Yathā divā tathā rattinti yathānena divā ālokasaññā manasikatā, rattimpi tatheva taṃ manasi karoti. Yathā rattiṃ tathā divāti yathā vānena rattiṃ ālokasaññā manasikatā, divāpi taṃ tatheva manasi karoti. Vivaṭenāti pākaṭena. Apariyonaddhenāti nīvaraṇehi anonaddhena. Sappabhāsaṃ cittaṃ bhāvetīti dibbacakkhuñāṇatthāya sahobhāsakaṃ cittaṃ brūheti vaḍḍheti. Yaṃ pana 『『ālokasaññaṃ manasi karotī』』ti vuttaṃ, taṃ thinamiddhavinodanālokasaññaṃ sandhāya vuttaṃ, na dibbacakkhuñāṇālokanti veditabbaṃ. Ñāṇadassanappaṭilābhāyāti dibbacakkhusaṅkhātassa ñāṇadassanassa paṭilābhāya.
Imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Kāmarāgappahānāyāti pañcakāmaguṇikassa rāgassa pahānatthāya. Seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍitanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi vissandamānaṃ pubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.
Soimameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu usmā viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti, imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyevāti. Evaṃbhāvīti evamevaṃ uddhumātādibhedo bhavissati. Evaṃ anatītoti evaṃ uddhumātādibhāvaṃ anatikkanto.
Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikamaṃsādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimmaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ – 『『nimmaṃsalohitamakkhita』』nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇavicuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Asmimānasamugghātāyāti asmīti pavattassa navavidhassa mānassa samugghātatthāya. Anekadhātupaṭivedhāyāti anekadhātūnaṃ paṭivijjhanatthāya. Satova abhikkamatīti gacchanto satipaññāhi samannāgatova gacchati. Satova paṭikkamatīti paṭinivattantopi satipaññāhi samannāgatova nivattati. Sesapadesupi eseva nayo. Satisampajaññāyāti satiyā ca ñāṇassa ca atthāya. Iti imasmiṃ sutte satiñāṇāni missakāni kathitānīti.
-
Anuttariyasuttavaṇṇanā
-
Dasame uccāvacanti yaṃ kiñci mahantakhuddakaṃ, uccanīcaṃ vā. Hīnanti nihīnaṃ. Gammanti gāmavāsikānaṃ dassanaṃ. Pothujjanikanti puthujjanānaṃ santakaṃ. Anariyanti na ariyaṃ na uttamaṃ na parisuddhaṃ. Anatthasaṃhitanti na atthasannissitaṃ. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na rāgādīnaṃ virajjanatthāya. Na nirodhāyāti na rāgādīnaṃ appavattinirodhāya. Na upasamāyāti na rāgādīnaṃ vūpasamanatthāya. Na abhiññāyāti na abhijānanatthāya. Na sambodhāyāti na sambodhisaṅkhātassa catumaggañāṇassa paṭivijjhanatthāya. Na nibbānāyāti na nibbānassa sacchikiriyāya.
Niviṭṭhasaddhoti patiṭṭhitasaddho. Niviṭṭhapemoti patiṭṭhitapemo. Ekantagatoti ekantaṃ gato, acalappattoti attho. Abhippasannoti ativiya pasanno. Etadānuttariyanti etaṃ anuttaraṃ. Hatthismimpi sikkhatīti hatthinimittaṃ sikkhitabbaṃ hatthisippaṃ sikkhati. Sesapadesupi eseva nayo. Uccāvacanti mahantakhuddakaṃ sippaṃ sikkhati.
Upaṭṭhitā pāricariyeti pāricariyāya paccupaṭṭhitā. Bhāvayanti anussatinti anuttaraṃ anussatiṃ bhāventi. Vivekappaṭisaṃyuttanti nibbānanissitaṃ katvā. Khemanti nirupaddavaṃ. Amatagāminanti nibbānagāminaṃ, ariyamaggaṃ bhāventīti attho. Appamāde pamoditāti satiyā avippavāsasaṅkhāte appamāde āmoditā pamoditā. Nipakāti nepakkena samannāgatā. Sīlasaṃvutāti sīlena saṃvutā pihitā. Te ve kālena paccentīti te ve yuttappayuttakāle jānanti. Yattha dukkhaṃ nirujjhatīti yasmiṃ ṭhāne sakalaṃ vaṭṭadukkhaṃ nirujjhati, taṃ amataṃ mahānibbānaṃ te bhikkhū jānantīti. Imasmiṃ sutte cha anuttariyāni missakāni kathitānīti.
Anuttariyavaggo tatiyo.
-
Devatāvaggo
-
Sekhasuttavaṇṇanā
-
Catutthassa paṭhame sekhassāti sattavidhassa sekhassa. Puthujjane pana vattabbameva natthi. Parihānāyāti uparūpariguṇaparihānāya.
2-3. Aparihānasuttadvayavaṇṇanā
32-33. Dutiye satthugāravatāti satthari garubhāvo. Dhammagāravatāti navavidhe lokuttaradhamme garubhāvo. Saṅghagāravatāti saṅghe garubhāvo. Sikkhāgāravatāti tīsu sikkhāsu garubhāvo. Appamādagāravatāti appamāde garubhāvo. Paṭisanthāragāravatāti dhammāmisavasena duvidhe paṭisanthāre garubhāvo. Satthā garu assāti satthugaru. Dhammo garu assāti dhammagaru. Tibbagāravoti bahalagāravo. Paṭisanthāre gāravo assāti paṭisanthāragāravo. Tatiye sappatissoti sajeṭṭhako sagāravo. Hirottappaṃ panettha missakaṃ kathitaṃ.
-
Mahāmoggallānasuttavaṇṇanā
-
Catutthe tisso nāma bhikkhūti therasseva saddhivihāriko. Mahiddhiko mahānubhāvoti ijjhanaṭṭhena mahatī iddhi assāti mahiddhiko. Anupharaṇaṭṭhena mahā ānubhāvo assāti mahānubhāvo. Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsīti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ hoti. Lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ āgataṃ disvā 『『kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamūḷhosī』』tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ brahmalokaṃ gacchatiyeva. Tattha pariyāyamakāsīti vāraṃ akāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ idhāgamanāya vāro, taṃ cirassaṃ akāsīti vuttaṃ hoti. Idamāsanaṃ paññattanti mahārahaṃ brahmapallaṅkaṃ paññāpetvā evamāha. Aveccappasādenāti adhigatena acalena maggappasādena. Imasmiṃ sutte sotāpattimaggañāṇaṃ kathitaṃ.
-
Vijjābhāgiyasuttavaṇṇanā
-
Pañcame vijjābhāgiyāti vijjākoṭṭhāsikā. Aniccasaññāti aniccānupassanāñāṇe uppannasaññā. Anicce dukkhasaññāti dukkhānupassanāñāṇe uppannasaññā. Dukkhe anattasaññāti anattānupassanāñāṇe uppannasaññā. Pahānasaññāti pahānānupassanāñāṇe uppannasaññā. Virāgasaññāti virāgānupassanāñāṇe uppannasaññā. Nirodhasaññāti nirodhānupassanāñāṇe uppannasaññā.
-
Vivādamūlasuttavaṇṇanā
-
Chaṭṭhe vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tathā dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ bahukehi gahitaṃ, taṃ gacchanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāye nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya. Bahiddhāti paresaṃ parisāya.
Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti parassa sakkārādīni issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī, ahetuvādī, akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhameva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ.
-
Dānasuttavaṇṇanā
-
Sattame veḷukaṇḍakīti veḷukaṇḍakanagaravāsinī. Chaḷaṅgasamannāgatanti chahi guṇaṅgehi samannāgataṃ. Dakkhiṇaṃ patiṭṭhāpetīti dānaṃ deti. Pubbeva dānā sumanoti dānaṃ dassāmīti māsaḍḍhamāsato paṭṭhāya somanassappatto hoti. Ettha hi pubbecetanā dassāmīti cittuppādakālato paṭṭhāya 『『ito uṭṭhitena dānaṃ dassāmī』』ti khettaggahaṇaṃ ādiṃ katvā cintentassa labbhati. Dadaṃ cittaṃ pasādetīti evaṃ vuttā muñcacetanā pana dānakāleyeva labbhati. Datvā attamano hotīti ayaṃ pana aparacetanā aparāparaṃ anussarantassa labbhati. Vītarāgāti vigatarāgā khīṇāsavā. Rāgavinayāya vā paṭipannāti rāgavinayapaṭipadaṃ paṭipannā. Ukkaṭṭhadesanā cesā, na kevalaṃ pana khīṇāsavānaṃ, anāgāmi-sakadāgāmi-sotāpannānampi antamaso tadahupabbajitassa bhaṇḍagāhakasāmaṇerassāpi dinnā dakkhiṇā chaḷaṅgasamannāgatāva hoti. Sopi hi sotāpattimaggatthameva pabbajito.
Yaññassa sampadāti dānassa paripuṇṇatā. Saññatāti sīlasaññamena saññatā. Sayaṃ ācamayitvānāti attanāva hatthapāde dhovitvā mukhaṃ vikkhāletvā. Sakehi pāṇibhīti attano hatthehi. Sayehītipi pāṭho. Saddhoti ratanattayaguṇe saddahanto. Muttena cetasāti lābhamacchariyādīhi vimuttena cittena. Abyāpajjhaṃsukhaṃ lokanti niddukkhaṃ uḷārasukhasomanassaṃ devalokaṃ.
-
Attakārīsuttavaṇṇanā
-
Aṭṭhame addasaṃ vā assosiṃ vāti akkhīni ummīletvā mā addasaṃ, asukasmiṃ nāma ṭhāne vasatīti mā assosiṃ, kathentassa vā vacanaṃ mā assosiṃ. Kathañhi nāmāti kena nāma kāraṇena. Ārambhadhātūti ārabhanavasena pavattavīriyaṃ. Nikkamadhātūti kosajjato nikkhamanasabhāvaṃ vīriyaṃ. Parakkamadhātūti parakkamasabhāvo. Thāmadhātūti thāmasabhāvo. Ṭhitidhātūti ṭhitisabhāvo. Upakkamadhātūti upakkamasabhāvo. Sabbaṃ cetaṃ tena tenākārena pavattassa vīriyasseva nāmaṃ.
9-10. Nidānasuttādivaṇṇanā
39-40. Navame kammānanti vaṭṭagāmikammānaṃ. Samudayāyāti piṇḍakaraṇatthāya. Nidānanti paccayo. Lobhajenāti lobhato jātena. Napaññāyantīti 『『evarūpena kammena nibbattā』』ti na dissanti. Sukkapakkhe kammānanti vivaṭṭagāmikammānaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dasame niculavaneti mahāmucalindavane. Saddhammoti sāsanasaddhammo.
-
Dārukkhandhasuttavaṇṇanā
-
Ekādasame cetovasippattoti cittavasibhāvaṃ patto. Pathavītveva adhimucceyyāti thaddhākāraṃ pathavīdhātūti sallakkheyya. Yaṃnissāyāti yaṃ vijjamānaṃ thaddhākāraṃ pathavīdhātuṃ nissāya amuṃ dārukkhandhaṃ pathavītveva adhimucceyya, sā ettha pathavīdhātu atthīti. Iminā nayena sesapadānipi veditabbāni. Yatheva hi tasmiṃ thaddhākārā pathavīdhātu atthi, evaṃ yūsākārā āpodhātu, uṇhākārā tejodhātu, vitthambhanākārā vāyodhātu, rattavaṇṇamhi sāre padumapupphavaṇṇā subhadhātu, pūtibhūte cuṇṇe ceva pheggupapaṭikāsu ca amanuññavaṇṇā asubhadhātu, taṃ nissāya amuṃ dārukkhandhaṃ asubhantveva adhimucceyya sallakkheyyāti. Imasmiṃ sutte missakavihāro nāma kathito.
-
Nāgitasuttavaṇṇanā
-
Dvādasame gāmantavihārinti gāmantasenāsanavāsiṃ. Samāhitaṃ nisinnanti tasmiṃ gāmantasenāsane samādhiṃ appetvā nisinnaṃ. Idānimanti idāni imaṃ. Samādhimhā cāvessatīti samādhito uṭṭhāpessati. Na attamano homīti na sakamano homi. Pacalāyamānanti niddāyamānaṃ. Ekattanti ekasabhāvaṃ, ekaggatābhūtaṃ araññasaññaṃyeva citte karissatīti attho. Anurakkhissatīti anuggaṇhissati. Avimuttaṃ vā cittaṃ vimocessatīti aññasmiṃ kāle avimuttaṃ cittaṃ idāni pañcahi vimuttīhi vimocayissati. Riñcatīti vajjeti vissajjeti. Paṭipaṇāmetvāti panuditvā vissajjetvā. Uccārapassāvakammāyāti uccārapassāvakaraṇatthāya. Iminā ettakena ṭhānena satthārā araññasenāsanassa vaṇṇo kathito. Suttassa pana paṭhamakoṭṭhāse yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti.
Devatāvaggo catuttho.
-
Dhammikavaggo
-
Nāgasuttavaṇṇanā
-
Pañcamassa paṭhame āyasmatā ānandena saddhinti idaṃ 『『āyāmānandā』』ti theraṃ āmantetvā gatattā vuttaṃ, satthā pana anūnehi pañcahi bhikkhusatehi parivuto tattha agamāsīti veditabbo. Tenupasaṅkamīti teheva pañcahi bhikkhusatehi parivuto upasaṅkami. Parisiñcitvāti vohāravacanametaṃ, nhāyitvāti attho. Pubbāpayamānoti rattadupaṭṭaṃ nivāsetvā uttarāsaṅgacīvaraṃ dvīhi hatthehi gahetvā pacchimalokadhātuṃ piṭṭhito katvā puratthimalokadhātuṃ abhimukho vodakabhāvena gattāni pubbasadisāni kurumāno aṭṭhāsīti attho. Bhikkhusaṅghopi tena tena ṭhānena otaritvā nhatvā paccuttaritvā satthāraṃyeva parivāretvā aṭṭhāsi. Iti tasmiṃ samaye ākāsato patamānaṃ rattasuvaṇṇakuṇḍalaṃ viya sūriyo pacchimalokadhātuṃ paṭipajji, parisuddharajatamaṇḍalo viya pācīnalokadhātuto cando abbhuggañchi, majjhaṭṭhānepi pañcabhikkhusataparivāro sammāsambuddho chabbaṇṇabuddharasmiyo vissajjetvā pubbakoṭṭhakanadītīre lokaṃ alaṅkurumāno aṭṭhāsi.
Tena kho pana samayena…pe… seto nāma nāgoti setavaṇṇatāya evaṃ laddhanāmo hatthināgo. Mahātūriyatāḷitavāditenāti mahantena tūriyatāḷitavāditena. Tattha paṭhamaṃ saṅghaṭṭanaṃ tāḷitaṃ nāma hoti, tato paraṃ vāditaṃ. Janoti hatthidassanatthaṃ sannipatitamahājano. Disvā evamāhāti aṅgapaccaṅgāni ghaṃsitvā nhāpetvā uttāretvā bahitīre ṭhapetvā gattāni vodakāni katvā hatthālaṅkārena alaṅkataṃ taṃ mahānāgaṃ disvā idaṃ 『『abhirūpo vata, bho』』ti pasaṃsāvacanamāha. Kāyupapannoti sarīrasampattiyā upapanno, paripuṇṇaṅgapaccaṅgoti attho. Āyasmā udāyīti paṭisambhidāppatto kāḷudāyitthero. Etadavocāti taṃ mahājanaṃ hatthissa vaṇṇaṃ bhaṇantaṃ disvā 『『ayaṃ jano ahetukapaṭisandhiyaṃ nibbattahatthino vaṇṇaṃ katheti, na buddhahatthissa. Ahaṃ dāni iminā hatthināgena upamaṃ katvā buddhanāgassa vaṇṇaṃ kathessāmī』』ti cintetvā etaṃ 『『hatthimeva nu kho, bhante』』tiādivacanaṃ avoca. Tattha mahantanti ārohasampannaṃ. Brahantanti pariṇāhasampannaṃ. Evamāhāti evaṃ vadati. Atha bhagavā yasmā ayaṃ nāgasaddo hatthimhiceva assagoṇauragarukkhamanussesu cāpi pavattati, tasmā hatthimpi khotiādimāha.
Āgunti pāpakaṃ lāmakaṃ akusaladhammaṃ. Tamahaṃ nāgoti brūmīti taṃ ahaṃ imehi tīhi dvārehi dasannaṃ akusalakammapathānaṃ dvādasannañca akusalacittānaṃ akaraṇato nāgoti vadāmi. Ayañhi na āguṃ karotīti iminā atthena nāgo. Imāhi gāthāhi anumodāmīti imāhi catusaṭṭhipadāhi soḷasahi gāthāhi anumodāmi abhinandāmi.
Manussabhūtanti devādibhāvaṃ anupagantvā manussameva bhūtaṃ. Attadantanti attanāyeva dantaṃ, na aññehi damathaṃ upanītaṃ. Bhagavā hi attanā uppāditeneva maggadamathena cakkhutopi danto, sotatopi, ghānatopi, jivhātopi, kāyatopi, manatopīti imesu chasu ṭhānesu danto santo nibbuto parinibbuto. Tenāha – 『『attadanta』』nti. Samāhitanti duvidhenāpi samādhinā samāhitaṃ. Iriyamānanti viharamānaṃ. Brahmapatheti seṭṭhapathe, amatapathe, nibbānapathe. Cittassūpasame ratanti paṭhamajjhānena pañca nīvaraṇāni vūpasametvā, dutiyajjhānena vitakkavicāre, tatiyajjhānena pītiṃ, catutthajjhānena sukhadukkhaṃ vūpasametvā tasmiṃ cittassūpasame rataṃ abhirataṃ.
Namassantīti kāyena namassanti, vācāya namassanti, manasā namassanti, dhammānudhammapaṭipattiyā namassanti, sakkaronti garuṃ karonti. Sabbadhammānapāragunti sabbesaṃ khandhāyatanadhātudhammānaṃ abhiññāpāragū, pariññāpāragū, pahānapāragū, bhāvanāpāragū, sacchikiriyāpāragū, samāpattipāragūti chabbidhena pāragamanena pāragataṃ pārappattaṃ matthakappattaṃ. Devāpi taṃ namassantīti dukkhappattā subrahmadevaputtādayo sukhappattā ca sabbeva dasasahassacakkavāḷavāsino devāpi tumhe namassanti. Iti me arahato sutanti iti mayā catūhi kāraṇehi arahāti laddhavohārānaṃ tumhākaṃyeva santike sutanti dīpeti.
Sabbasaṃyojanātītanti sabbāni dasavidhasaṃyojanāni atikkantaṃ. Vanā nibbanamāgatanti kilesavanato nibbanaṃ kilesavanarahitaṃ nibbānaṃ āgataṃ sampattaṃ. Kāmehi nekkhammaratanti duvidhehi kāmehi nikkhantattā pabbajjā aṭṭha samāpattiyo cattāro ca ariyamaggā kāmehi nekkhammaṃ nāma, tattha rataṃ abhirataṃ. Muttaṃ selāva kañcananti seladhātuto muttaṃ kañcanasadisaṃ.
Sabbe accarucīti sabbasatte atikkamitvā pavattaruci. Aṭṭhamakañhi atikkamitvā pavattarucitāya sotāpanno accaruci nāma, sotāpannaṃ atikkamitvā pavattarucitāya sakadāgāmī…pe… khīṇāsavaṃ atikkamitvā pavattarucitāya paccekasambuddho, paccekasambuddhaṃ atikkamitvā pavattarucitāya sammāsambuddho accaruci nāma. Himavāvaññe siluccayeti yathā himavā pabbatarājā aññe pabbate atirocati, evaṃ atirocatīti attho. Saccanāmoti tacchanāmo bhūtanāmo āguṃ akaraṇeneva nāgoti evaṃ avitathanāmo.
Soraccanti sucisīlaṃ. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Pādā nāgassa te duveti te buddhanāgassa duve purimapādā.
Tapoti dhutasamādānaṃ. Brahmacariyanti ariyamaggasīlaṃ. Caraṇā nāgassa tyāpareti te buddhanāgassa apare dve pacchimapādā. Saddhāhatthoti saddhāmayāya soṇḍāya samannāgato. Upekkhāsetadantavāti chaḷaṅgupekkhāmayehi setadantehi samannāgato.
Sati gīvāti yathā nāgassa aṅgapaccaṅgasmiṃ sirājālānaṃ gīvā patiṭṭhā, evaṃ buddhanāgassa soraccādīnaṃ dhammānaṃ sati. Tena vuttaṃ – 『『sati gīvā』』ti. Siro paññāti yathā hatthināgassa siro uttamaṅgo, evaṃ buddhanāgassa sabbaññutañāṇaṃ. Tena hi so sabbadhamme jānāti. Tena vuttaṃ – 『『siro paññā』』ti. Vīmaṃsā dhammacintanāti yathā hatthināgassa aggasoṇḍo vīmaṃsā nāma hoti. So tāya thaddhamudukaṃ khāditabbākhāditabbañca vīmaṃsati, tato pahātabbaṃ pajahati, ādātabbaṃ ādiyati, evameva buddhanāgassa dhammakoṭṭhāsaparicchedakañāṇasaṅkhātā dhammacintanā vīmaṃsā. Tena hi ñāṇena so bhabbābhabbe jānāti. Tena vuttaṃ – 『『vīmaṃsā dhammacintanā』』ti . Dhammakucchisamātapoti dhammo vuccati catutthajjhānasamādhi, kucchiyeva samātapo kucchisamātapo. Samātapo nāma samātapanaṭṭhānaṃ. Dhammo kucchisamātapo assāti dhammakucchisamātapo. Catutthajjhānasamādhismiṃ ṭhitassa hi te te iddhividhādidhammā ijjhanti, tasmā so kucchisamātapoti vutto. Vivekoti kāyacittaupadhiviveko. Yathā nāgassa vāladhi makkhikā vāreti, evaṃ tathāgatassa viveko gahaṭṭhapabbajite vāreti. Tasmā so vāladhīti vutto.
Jhāyīti duvidhena jhānena jhāyī. Assāsaratoti nāgassa hi assāsapassāsā viya buddhanāgassa phalasamāpatti, tattha rato, assāsapassāsehi viya tāya vinā na vattatīti attho. Sabbattha saṃvutoti sabbadvāresu saṃvuto. Anavajjānīti sammāājīvena uppannabhojanāni. Sāvajjānīti pañcavidhamicchājīvavasena uppannabhojanāni.
Aṇuṃthūlanti khuddakañca mahantañca. Sabbaṃ chetvāna bandhananti sabbaṃ dasavidhampi saṃyojanaṃ chinditvāna. Nupalippati lokenāti lokena saddhiṃ taṇhāmānadiṭṭhilepehi na lippati. Mahāginīti mahāaggi. Viññūhi desitāti idha paṭisambhidāppatto kāḷudāyittherova viññū paṇḍito, tena desitāti attho. Viññassanti mahānāgā, nāgaṃ nāgena desitanti udāyittheranāgena desitaṃ buddhanāgaṃ itare khīṇāsavā nāgā vijānissanti.
Sarīraṃvijahaṃ nāgo, parinibbissatīti bodhipallaṅke kilesaparinibbānena parinibbuto, yamakasālantare anupādisesāya nibbānadhātuyā parinibbāyissati. Evaṃ paṭisambhidāppatto udāyitthero soḷasahi gāthāhi catusaṭṭhiyā padehi dasabalassa vaṇṇaṃ kathento desanaṃ niṭṭhāpesi . Bhagavā anumodi. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsūti.
-
Migasālāsuttavaṇṇanā
-
Dutiye kathaṃ kathaṃ nāmāti kena kena kāraṇena. Aññeyyoti ājānitabbo. Yatra hi nāmāti yasmiṃ nāma dhamme. Samasamagatikāti samabhāveneva samagatikā. Bhavissantīti jātā. Sakadāgāmipatto tusitaṃ kāyaṃ upapannoti sakadāgāmipuggalo hutvā tusitabhavaneyeva nibbatto. Kathaṃ kathaṃ nāmāti kena kena nu kho kāraṇena, kiṃ nu kho jānitvā desito, udāhu ajānitvāti. Thero kāraṇaṃ ajānanto evaṃ kho panetaṃ bhagini bhagavatā byākatanti āha.
Ammakā ammakapaññāti itthī hutvā itthisaññāya eva samannāgatā. Ke ca purisapuggalaparopariyañāṇeti ettha purisapuggalaparopariyañāṇaṃ vuccati purisapuggalānaṃ tikkhamuduvasena indriyaparopariyañāṇaṃ. Tasmā kā ca bālā migasālā, ke ca purisapuggalānaṃ indriyaparopariyañāṇe appaṭihatavisayā sammāsambuddhā, ubhayametaṃ dūre suvidūreti ayamettha saṅkhepo.
Idāni migasālāya attano dūrabhāvaṃ dassento chayime, ānandātiādimāha. Sorato hotīti pāpato suṭṭhu orato virato hoti. Suratotipi pāṭho. Abhinandanti sabrahmacārī ekattavāsenāti tena saddhiṃ ekatovāsena sabrahmacārī abhinandanti tussanti. Ekantavāsenātipi pāṭho, satatavāsenāti attho. Savanenapi akataṃ hotīti sotabbayuttakaṃ asutaṃ hoti. Bāhusaccenapi akataṃ hotīti ettha bāhusaccaṃ vuccati vīriyaṃ, vīriyena kattabbayuttakaṃ akataṃ hotīti attho. Diṭṭhiyāpi appaṭividdhaṃ hotīti diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hoti. Sāmāyikampi vimuttiṃ na labhatīti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhati. Hānagāmīyeva hotīti parihānimeva gacchati.
Pamāṇikāti puggalesu pamāṇaggāhakā. Paminantīti pametuṃ tuletuṃ ārabhanti. Eko hīnoti eko guṇehi hīno. Eko paṇītoti eko guṇehi paṇīto. Taṃ hīti taṃ pamāṇakaraṇaṃ.
Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Dhammasoto nibbahatīti sūraṃ hutvā pavattamānavipassanāñāṇaṃ nibbahati, ariyabhūmiṃ sampāpeti. Tadantaraṃ ko jāneyyāti taṃ antaraṃ taṃ kāraṇaṃ aññatra tathāgatena ko jāneyyāti attho.
Kodhamānoti kodho ca māno ca. Lobhadhammāti lobhoyeva. Vacīsaṅkhārāti ālāpasallāpavasena vacanāneva. Yo vā panassa mādisoti yo vā pana aññopi mayā sadiso sammāsambuddhoyeva assa, so puggalesu pamāṇaṃ gaṇheyyāti attho. Khaññatīti guṇakhaṇanaṃ pāpuṇāti. Ime kho, ānanda, cha puggalāti dve soratā, dve adhigatakodhamānalobhadhammā, dve adhigatakodhamānavacīsaṅkhārāti ime cha puggalā. Gatinti ñāṇagatiṃ. Ekaṅgahīnāti ekekena guṇaṅgena hīnā. Pūraṇo sīlena visesī ahosi, isidatto paññāya. Pūraṇassa sīlaṃ isidattassa paññāṭhāne ṭhitaṃ, isidattassa paññā pūraṇassa sīlaṭṭhāne ṭhitāti.
-
Iṇasuttavaṇṇanā
-
Tatiye dāliddiyanti daliddabhāvo. Kāmabhoginoti kāme bhuñjanakasattassa. Assakoti attano santakena rahito. Anāḷhikoti na aḍḍho. Iṇaṃ ādiyatīti jīvituṃ asakkonto iṇaṃ ādiyati. Vaḍḍhiṃ paṭissuṇātīti dātuṃ asakkonto vaḍḍhiṃ dassāmīti paṭijānāti. Anucarantipi nanti parisamajjhagaṇamajjhādīsu ātapaṭhapanapaṃsuokiraṇādīhi vippakāraṃ pāpento pacchato pacchato anubandhanti. Saddhā natthīti okappanakasaddhāmattakampi natthi. Hirī natthīti hirīyanākāramattakampi natthi. Ottappaṃnatthīti bhāyanākāramattakampi natthi. Vīriyaṃ natthīti kāyikavīriyamattakampi natthi. Paññā natthīti kammassakatapaññāmattakampi natthi. Iṇādānasmiṃ vadāmīti iṇaggahaṇaṃ vadāmi. Mā maṃ jaññūti mā maṃ jānātu.
Dāliddiyaṃ dukkhanti dhanadaliddabhāvo dukkhaṃ. Kāmalābhābhijappinanti kāmalābhaṃ patthentānaṃ. Pāpakammavinibbayoti pāpakammavaḍḍhako. Saṃsappatīti paripphandati. Jānanti jānanto. Yassa vippaṭisārajāti ye assa vippaṭisārato jātā. Yonimaññataranti ekaṃ tiracchānayoniṃ. Dadaṃ cittaṃ pasādayanti cittaṃ pasādento dadamāno.
Kaṭaggāhoti jayaggāho, anaparādhaggāho hoti. Gharamesinoti gharāvāsaṃ pariyesantassa vasamānassa vā. Cāgo puññaṃ pavaḍḍhatīti cāgoti saṅkhaṃ gataṃ puññaṃ vaḍḍhati. Cāgā puññanti vā pāṭho. Patiṭṭhitāti patiṭṭhitasaddhā nāma sotāpannassa saddhā. Hirimanoti hirisampayuttacitto. Nirāmisaṃ sukhanti tīṇi jhānāni nissāya uppajjanakasukhaṃ. Upekkhanti catutthajjhānupekkhaṃ. Āraddhavīriyoti paripuṇṇapaggahitavīriyo. Jhānāniupasampajjāti cattāri jhānāni patvā. Ekodi nipako satoti ekaggacitto kammassakatañāṇasatīhi ca samannāgato.
Evaṃ ñatvā yathābhūtanti evaṃ ettakaṃ kāraṇaṃ yathāsabhāvaṃ jānitvā. Sabbasaṃyojanakkhayeti nibbāne. Sabbasoti sabbākārena. Anupādāyāti aggahetvā. Sammā cittaṃ vimuccatīti idaṃ vuttaṃ hoti – sabbasaṃyojanakkhayasaṅkhāte nibbāne sabbaso anupādiyitvā sammā hetunā nayena maggacittaṃ vimuccati. 『『Etaṃ ñatvā yathābhūtaṃ, sabbasaṃyojanakkhaya』』ntipi pāḷiyaṃ likhitaṃ, tassa etaṃ sabbasaṃyojanakkhayasaṅkhātaṃ nibbānaṃ yathābhūtaṃ ñatvāti attho. Purimapacchimehi pana saddhiṃ na ghaṭīyati.
Tassa sammā vimuttassāti tassa sammā vimuttassa khīṇāsavassa. Ñāṇaṃ hotīti paccavekkhaṇañāṇaṃ hoti. Tādinoti taṃsaṇṭhitassa. Akuppāti akuppārammaṇattā kuppakāraṇānaṃ kilesānañca abhāvena akuppā. Vimuttīti maggavimuttipi phalavimuttipi. Bhavasaṃyojanakkhayeti bhavasaṃyojanakkhayasaṅkhāte nibbāne bhavasaṃyojanānañca khayante uppannā. Etaṃ kho paramaṃ ñāṇanti etaṃ maggaphalañāṇaṃ paramañāṇaṃ nāma. Sukhamanuttaranti etadeva maggaphalasukhaṃ anuttaraṃ sukhaṃ nāma. Āṇaṇyamuttamanti sabbesaṃ aṇaṇānaṃ khīṇāsavo uttamaaṇaṇo , tasmā arahattaphalaṃ āṇaṇyamuttamanti arahattaphalena desanāya kūṭaṃ gaṇhi. Imasmiñca sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.
-
Mahācundasuttavaṇṇanā
-
Catutthe cetīsūti cetiraṭṭhe. Sayaṃjātiyanti evaṃnāmake nigame. Mahācundoti dhammasenāpatissa kaniṭṭhabhātiko. Dhamme yogo anuyogo etesanti dhammayogā. Dhammakathikānaṃ etaṃ nāmaṃ. Jhāyantīti jhāyī. Apasādentīti ghaṭṭenti hiṃsanti. Jhāyantīti cintenti. Pajjhāyantītiādīni upasaggavasena vaḍḍhitāni. Kimime jhāyantīti kiṃ nāma ime jhāyanti. Kintime jhāyantīti kimatthaṃ ime jhāyanti. Kathaṃ ime jhāyantīti kena kāraṇena ime jhāyanti. Amataṃ dhātuṃ kāyena phusitvā viharantīti maraṇavirahitaṃ nibbānadhātuṃ sandhāya kammaṭṭhānaṃ gahetvā viharantā anukkamena taṃ nāmakāyena phusitvā viharanti. Gambhīraṃ atthapadanti guḷhaṃ paṭicchannaṃ khandhadhātuāyatanādiatthaṃ. Paññāyaativijjha passantīti sahavipassanāya maggapaññāya paṭivijjhitvā passanti. Imasmiṃ panatthe sammasanapaṭivedhapaññāpi uggahaparipucchāpaññāpi vaṭṭatiyevāti.
5-6. Sandiṭṭhikasuttadvayavaṇṇanā
47-48. Pañcame santaṃ vā ajjhattanti niyakajjhatte vijjamānaṃ. Lobhotiādīhi tīṇi akusalamūlāni dassitāni. Lobhadhammātiādīhi taṃsampayuttakā dhammā. Chaṭṭhe kāyasandosanti kāyadvārassa dussanākāraṃ. Sesadvayepi eseva nayo. Imesu dvīsu suttesu paccavekkhaṇāva kathitā.
-
Khemasuttavaṇṇanā
-
Sattame vusitavāti vutthabrahmacariyavāso. Katakaraṇīyoti catūhi maggehi kattabbaṃ katvā ṭhito. Ohitabhāroti khandhabhāraṃ kilesabhāraṃ abhisaṅkhārabhārañca otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ pattoti attho. Parikkhīṇabhavasaṃyojanoti khīṇabhavabandhano. Sammadaññā vimuttoti sammā hetunā kāraṇena jānitvā vimutto. Tassa na evaṃ hoti atthi me seyyoti vātiādīhi seyyassa seyyohamasmīti mānādayo tayo mānā paṭikkhittā. Na hi khīṇāsavassa 『『atthi mayhaṃ seyyo, atthi sadiso, atthi hīno』』ti māno hoti. Natthi me seyyotiādīhipi teyeva paṭikkhittā. Na hi khīṇāsavassa 『『ahameva seyyo, ahaṃ sadiso, ahaṃ hīno, aññe seyyādayo natthī』』ti evaṃ māno hoti.
Acirapakkantesūti arahattaṃ byākaritvā aciraṃyeva pakkantesu. Aññaṃ byākarontīti arahattaṃ kathenti. Hasamānakā maññe aññaṃ byākarontīti hasamānā viya kathenti. Vighātaṃ āpajjantīti dukkhaṃ āpajjanti.
Na ussesu na omesu, samatte nopanīyareti ettha ussāti ussitatā seyyapuggalā. Omāti hīnā. Samattoti sadiso. Iti imesu tīsupi seyyahīnasadisesu khīṇāsavā mānena na upanīyare, na upanenti, na upagacchantīti attho. Khīṇā jātīti khīṇā tesaṃ jāti. Vusitaṃ brahmacariyanti vutthaṃ maggabrahmacariyaṃ. Caranti saṃyojanavippamuttāti sabbasaṃyojanehi vimuttā hutvā caranti. Suttepi gāthāyampi khīṇāsavo kathito.
-
Indriyasaṃvarasuttavaṇṇanā
-
Aṭṭhame hatūpanisaṃ hotīti hatūpanissayaṃ hoti. Sīlavipannassāti vipannasīlassa. Yathābhūtañāṇadassananti taruṇavipassanāñāṇaṃ. Nibbidāvirāgoti ettha nibbidā balavavipassanā, virāgo ariyamaggo. Vimuttiñāṇadassananti ettha vimuttīti arahattaphalaṃ, ñāṇadassananti paccavekkhaṇañāṇaṃ. Upanissayasampannaṃ hotīti sampannaupanissayaṃ hoti. Imasmiṃ sutte sīlānurakkhaṇaindriyasaṃvaro kathito.
-
Ānandasuttavaṇṇanā
-
Navame kittāvatāti kittakena. Assutañcevāti aññasmiṃ kāle assutapubbaṃ. Na sammosaṃ gacchantīti vināsaṃ na gacchanti. Cetaso samphuṭṭhapubbāti cittena phusitapubbā. Samudācarantīti manodvāre caranti. Aviññātañca vijānātīti aññasmiṃ kāle aviññātakāraṇaṃ jānāti. Pariyāpuṇātīti vaḷañjeti katheti. Desetīti pakāseti. Paraṃ vācetīti paraṃ uggaṇhāpeti.
Āgatāgamāti dīghādīsu yo koci āgamo āgato etesanti āgatāgamā. Dhammadharāti suttantapiṭakadharā. Vinayadharāti vinayapiṭakadharā. Mātikādharāti dvepātimokkhadharā. Paripucchatīti anusandhipubbāparaṃ pucchati. Paripañhatīti idañcidañca pucchissāmīti paritulati paricchindati. Idaṃ, bhante, kathanti, bhante, idaṃ anusandhipubbāparaṃ kathaṃ hotīti pucchati. Imassa kvatthoti imassa bhāsitassa ko atthoti pucchati. Avivaṭanti avivaritaṃ. Vivarantīti pākaṭaṃ karonti. Kaṅkhāṭhāniyesūti kaṅkhāya kāraṇabhūtesu. Tattha yasmiṃ dhamme kaṅkhā uppajjati, sveva kaṅkhāṭhāniyo nāmāti veditabbo.
-
Khattiyasuttavaṇṇanā
-
Dasame bhogādhippāyāti bhogasaṃharaṇatthaṃ ṭhapitādhippāyā pavattaajjhāsayā. Paññūpavicārāti paññavanto bhaveyyāmāti evaṃ paññatthāya pavattūpavicārā. Ayameva nesaṃ vicāro citte upavicarati. Balādhiṭṭhānāti balakāyādhiṭṭhānā. Balakāyañhi laddhā te laddhapatiṭṭhā nāma honti. Pathavibhinivesāti pathavisāmino bhavissāmāti evaṃ pathaviatthāya katacittābhinivesā. Issariyapariyosānāti rajjābhisekapariyosānā. Abhisekañhi patvā te pariyosānappattā nāma honti. Iminā nayena sabbattha attho veditabbo.
Sesapadesu panettha ayamadhippāyo – brāhmaṇā tāva mante labhitvā laddhapatiṭṭhā nāma honti, gahapatikā yaṃkiñci sippaṃ, itthī kuladāyajjasāmikaṃ puttaṃ, corā yaṃkiñci āvudhasatthaṃ , samaṇā sīlaparipuṇṇā laddhapatiṭṭhā nāma honti. Tasmā mantādhiṭṭhānātiādīni vuttāni.
Brāhmaṇānañca 『『yaññaṃ yajissāmā』』ti cittaṃ abhinivisati, brahmaloke patte pariyosānappattā nāma honti. Tasmā te yaññābhinivesā brahmalokapariyosānāti vuttā. Kammantakaraṇatthāya mano etesaṃ abhinivisatīti kammantābhinivesā. Kamme niṭṭhite pariyosānappattā nāma hontīti niṭṭhitakammantapariyosānā.
Purisādhippāyāti purisesu pavattaajjhāsayā. Alaṅkāratthāya mano upavicarati etissāti alaṅkārūpavicārā. Asapattī hutvā ekikāva ghare vaseyyanti evamassā cittaṃ abhinivisatīti asapattībhinivesā. Gharāvāsissariye laddhe pariyosānappattā nāma hontīti issariyapariyosānā.
Parabhaṇḍassa ādāne adhippāyo etesanti ādānādhippāyā. Gahane nilīyanaṭṭhāne etesaṃ mano upavicaratīti gahanūpavicārā. Andhakāratthāya etesaṃ cittaṃ abhinivisatīti andhakārābhinivesā. Adassanappattā pariyosānappattā hontīti adassanapariyosānā.
Adhivāsanakkhantiyañca sucibhāvasīle ca adhippāyo etesanti khantisoraccādhippāyā. Akiñcanabhāve niggahaṇabhāve cittaṃ etesaṃ abhinivisatīti ākiñcaññābhinivesā. Nibbānappattā pariyosānappattā hontīti nibbānapariyosānā.
-
Appamādasuttavaṇṇanā
-
Ekādasame samadhiggayhāti suṭṭhu gaṇhitvā. Jaṅgalānaṃ pāṇānanti pathavītalacārīnaṃ sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upanikkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Pabbajalāyakoti pabbajatiṇacchedako. Odhunātīti heṭṭhā mukhaṃ dhunāti. Nidhunātīti ubhohi passehi dhunāti. Nicchādetīti bāhāya vā paharati, rukkhe vā paharati. Ambapiṇḍiyāti ambaphalapiṇḍiyā. Vaṇṭūpanibandhanānīti vaṇṭe upanibandhanāni , vaṇṭe vā patiṭṭhitāni. Tadanvayāni bhavantīti vaṇṭānuvattakāni bhavanti, ambapiṇḍidaṇḍakānuvattakāni bhavantītipi attho. Khuddarājānoti khuddakarājāno, pakatirājāno vā.
-
Dhammikasuttavaṇṇanā
-
Dvādasame sabbasoti sabbesu. Sattasu vihāresūti sattasu pariveṇesu. Paribhāsatīti paribhavati bhayaṃ upadaṃseti. Vihiṃsatīti viheṭheti. Vitudatīti vijjhati. Roseti vācāyāti vācāya ghaṭṭeti. Pakkamantīti disā pakkamanti. Na saṇṭhahantīti nappatiṭṭhahanti. Riñcantīti chaḍḍenti vissajjenti. Pabbājeyyāmāti nīhareyyāma. Handāti vavassaggatthe nipāto. Alanti yuttametaṃ, yaṃ taṃ pabbājeyyunti attho. Kiṃ te imināti kiṃ tava iminā jātibhūmiyaṃ vāsena. Tīradassiṃ sakuṇanti disākākaṃ. Muñcantīti disādassanatthaṃ vissajjenti. Sāmantāti avidūre. Samantātipi pāṭho, samantatoti attho. Abhinivesoti pattharitvā ṭhitasākhānaṃ niveso. Mūlasantānakānanti mūlānaṃ niveso.
Āḷhakathālikāti taṇḍulāḷhakassa bhattapacanathālikā. Khuddaṃ madhunti khuddamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ. Na ca sudaṃ aññamaññassa phalāni hiṃsantīti aññamaññassa koṭṭhāse phalāni na hiṃsanti. Attano koṭṭhāsehi mūlaṃ vā tacaṃ vā pattaṃ vā chindanto nāma natthi, attano attano sākhāya heṭṭhā patitāneva paribhuñjanti. Aññassa koṭṭhāsato aññasa koṭṭhāsaṃ parivattitvā gatampi 『『na amhākaṃ sākhāya phala』』nti ñatvā no khādanti. Yāvadatthaṃ bhakkhitvāti kaṇṭhappamāṇena khāditvā. Sākhaṃ bhañjitvāti chattappamāṇamattaṃ chinditvā chāyaṃ katvā pakkāmi. Yatra hi nāmāti yo hi nāma. Pakkamissatīti pakkanto. Nādāsīti devatāya ānubhāvena phalameva na gaṇhi. Evañhi sā adhiṭṭhāsi.
Tenupasaṅkamīti janapadavāsīhi gantvā, 『『mahārāja, rukkho phalaṃ na gaṇhi, amhākaṃ nu kho doso tumhāka』』nti vutte 『『neva mayhaṃ doso atthi, na jānapadānaṃ, amhākaṃ vijite adhammo nāma na vattati, kena nu kho kāraṇena rukkho na phalito, sakkaṃ upasaṅkamitvā pucchissāmī』』ti cintetvā yena sakko devānamindo tenupasaṅkami. Pavattesīti parivattesi. Ummūlamakāsīti uddhaṃmūlaṃ akāsi. Api nu tvanti api nu tava. Aṭṭhitāyevāti aṭṭhitāya eva. Sacchavīnīti samānacchavīni pakatiṭṭhāne ṭhitāni. Na paccakkosatīti nappaṭikkosati. Rosantanti ghaṭṭentaṃ. Bhaṇḍantanti paharantaṃ.
Sunettoti nettā vuccanti akkhīni, tesaṃ sundaratāya sunetto. Titthakaroti sugatiogāhanatitthassa kārako. Vītarāgoti vikkhambhanavasena vigatarāgo. Pasavatīti paṭilabhati. Diṭṭhisampannanti dassanasampannaṃ, sotāpannanti attho. Khantinti attano guṇakhaṇanaṃ. Yathāmaṃ sabrahmacārīsūti yathā imaṃ sabrahmacārīsu akkosanaparibhāsanaṃ, aññaṃ evarūpaṃ guṇakhantiṃ na vadāmīti attho. Na no samasabrahmacārīsūti ettha samajano nāma sakajano vuccati. Tasmā na no sakesu samānabrahmacārīsu cittāni paduṭṭhāni bhavissantīti ayamettha attho.
Jotipālo ca govindoti nāmena jotipālo ṭhānena mahāgovindo. Sattapurohitoti reṇuādīnaṃ sattannaṃ rājūnaṃ purohito. Ahiṃsakā atītaṃseti ete cha satthāro atītaṃse ahiṃsakā ahesuṃ. Nirāmagandhāti kodhāmagandhena nirāmagandhā. Karuṇevimuttāti karuṇajjhāne adhimuttā, karuṇāya ca karuṇāpubbabhāge ca ṭhitā. Yeteti ete, ayameva vā pāṭho. Na sādhurūpaṃ āsīdeti sādhusabhāvaṃ na ghaṭṭeyya. Diṭṭhiṭṭhānappahāyinanti dvāsaṭṭhidiṭṭhigatappahāyinaṃ. Sattamoti arahattato paṭṭhāya sattamo. Avītarāgoti avigatarāgo. Etena anāgāmibhāvaṃ paṭikkhipati. Pañcindriyā mudūti pañca vipassanindriyāni mudūni. Tassa hi tāni sakadāgāmiṃ upādāya mudūni nāma honti. Vipassanāti saṅkhārapariggahañāṇaṃ. Pubbeva upahaññatīti paṭhamataraññeva upahaññati. Akkhatoti guṇakhaṇanena akkhato anupahato hutvā. Sesaṃ sabbattha uttānamevāti.
Dhammikavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
-
Dutiyapaṇṇāsakaṃ
-
Mahāvaggo
-
Soṇasuttavaṇṇanā
-
Chaṭṭhassa paṭhame soṇoti sukhumālasoṇatthero. Sītavaneti evaṃnāmake susāne. Tasmiṃ kira paṭipāṭiyā pañca caṅkamanapaṇṇasālāsatāni māpitāni, tesu thero attano sappāyacaṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhavīriyassa hutvā caṅkamato pādatalāni bhijjiṃsu, jāṇūhi caṅkamato jāṇukānipi hatthatalānipi bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhavīriyo viharanto obhāsanimittamattakampi dassetuṃ nāsakkhi. Tassa vīriyena kilamitakāyassa koṭiyaṃ pāsāṇaphalake nisinnassa yo vitakko udapādi, taṃ dassetuṃ atha kho āyasmatotiādi vuttaṃ. Tattha āraddhavīriyāti paripuṇṇapaggahitavīriyā. Na anupādāya āsavehi cittaṃ vimuccatīti sace hi ahaṃ ugghaṭitaññū vā assaṃ vipañcitaññū vā neyyo vā, nūna me cittaṃ vimucceyya. Addhā panasmi padaparamo, yena me cittaṃ na vimuccatīti sanniṭṭhānaṃ katvā saṃvijjanti kho panātiādīni cintesi. Tattha bhogāti upayogatthe paccattaṃ.
Pāturahosīti therassa cittācāraṃ ñatvā 『『ayaṃ soṇo ajja sītavane padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahotthaṃ gaṇhitvā vīṇopamaṃ kammaṭṭhānaṃ kathessāmī』』ti pamukhe pākaṭo ahosi. Paññatte āsaneti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato nisīdanatthaṃ yathālābhena āsanaṃ paññāpetvāva padhānaṃ karonti, aññaṃ alabhamānā purāṇapaṇṇānipi santharitvā upari saṅghāṭiṃ paññapenti. Theropi āsanaṃ paññāpetvā padhānaṃ akāsi. Taṃ sandhāya vuttaṃ – 『『paññatte āsane』』ti.
Taṃ kiṃ maññasīti satthā 『『imassa bhikkhuno avasesakammaṭṭhānehi attho natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamānaṃ khippameva sallakkhessatī』』ti vīṇopamaṃ kathetuṃ 『『taṃ kiṃ maññasī』』tiādimāha. Vīṇāya tantissare kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa 『『amhākaṃ putto aññaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana sayane nisinneneva sakkā uggaṇhitu』』nti gandhabbasippameva uggaṇhāpesuṃ. Tassa –
『『Satta sarā tayo gāmā, mucchanā ekavīsati;
Ṭhānā ekūnapaññāsa, iccete saramaṇḍalā』』ti. –
Ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatāti atiāyatā kharamucchanā. Saravatīti sarasampannā. Kammaññāti kammakkhamā kammayoggā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.
Accāraddhanti atigāḷhaṃ. Uddhaccāya saṃvattatīti uddhatabhāvāya saṃvattati. Atilīnanti atisithilaṃ. Kosajjāyāti kusītabhāvatthāya. Vīriyasamathaṃ adhiṭṭhahāti vīriyasampayuttaṃ samathaṃ adhiṭṭhaha, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ paṭivijjhāti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayatā indriyānaṃ samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadā balavatīyeva vaṭṭati. Tañca pana tesaṃ yojanāvidhānaṃ visuddhimagge (visuddhi. 1.60-62) pakāsitameva. Tattha ca nimittaṃ gaṇhāhīti tasmiñca samabhāve sati yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇhāhi nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi.
Tattha ca nimittaṃ aggahesīti samathanimittañca vipassanānimittañca aggahesi. Cha ṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavaseneva vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjhābhāvato abyāpajjhaṃ, taṇhākkhayante uppannattā taṇhākkhayo, upādānakkhayante uppannattā upādānakkhayo, sammohābhāvato asammohoti vuccati.
Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissakaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva ca hotīti attho. Sesapadesupi eseva nayo.
Lābhasakkārasilokanti catupaccayalābhañca tesaññeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti paviveke adhimutto arahanti evaṃ arahattaṃ byākarotīti attho.
Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaṃ gahaṇamattaṃ. Sāratopaccāgacchantoti sārabhāvena jānanto. Abyāpajjhādhimuttoti abyāpajjhaṃ arahattaṃ byākaroti. Imināva nayena sabbaṭṭhānesu attho daṭṭhabbo. Apicettha 『『nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ, sesesu pañcasu nibbāna』』nti eke vadanti. Apare 『『asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu arahatta』』nti vadanti. Ayaṃ panettha sāro – sabbesveva tesu arahattampi nibbānampi kathitamevāti.
Bhusāti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ gaṇhanti nāma. Amissīkatanti kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti acalappattaṃ. Vayañcassānupassatīti tassa cesa cittassa uppādampi vayampi passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva sampakampeyyāti ekabhāgena cāletuṃ na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya. Na sampavedheyyāti vedhetvā pavedhetvā pātetuṃ na sakkuṇeyya.
Nekkhammaṃadhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa khīṇāsavassa. Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Atha vā iminā khīṇāsavassa paṭipadā kathitā. Tassa hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassānubhāvena sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammā vimuttassa…pe… na vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthamevāti.
-
Phaggunasuttavaṇṇanā
-
Dutiye samadhosīti uṭṭhānākāraṃ dassesi. Paṭikkamantīti parihāyanti. No abhikkamantīti na vaḍḍhanti. Sīsaveṭhanaṃ dadeyyāti sīsaṃ veṭhetvā daṇḍakena samparivattakaṃ bandheyya. Indriyāni vippasīdiṃsūti tasmiṃ maraṇasamaye cha indriyāni vippasannāni ahesuṃ. Atthupaparikkhāyāti atthānatthaṃ kāraṇākāraṇaṃ upaparikkhane. Anuttare upadhisaṅkhayeti nibbāne. Avimuttaṃ hotīti arahattaphalena adhimuttaṃ hoti.
-
Chaḷabhijātisuttavaṇṇanā
-
Tatiye chaḷabhijātiyoti cha jātiyo. Tatridanti tatrāyaṃ. Luddāti dāruṇā. Bhikkhūkaṇṭakavuttikāti samaṇā nāmete. Ekasāṭakāti ekeneva pilotikakhaṇḍena purato paṭicchādanakā. Akāmakassa bilaṃ olaggeyyunti satthe gacchamāne goṇamhi mate gomaṃsamūlaṃ uppādanatthāya vibhajitvā khādamānā ekassa gomaṃsaṃ anicchantasseva koṭṭhāsaṃ katvā 『『ayañca te khāditabbo, mūlañca dātabba』』nti taṃ koṭṭhāsasaṅkhātaṃ bilaṃ olaggeyyuṃ, balakkārena hatthe ṭhapeyyunti attho. Akhettaññunāti abhijātipaññattiyā khettaṃ ajānantena. Taṃ suṇāhīti taṃ mama paññattiṃ suṇāhi. Kaṇhābhijātikoti kāḷakajātiko. Kaṇhaṃ dhammaṃ abhijāyatīti kaṇhasabhāvo hutvā jāyati nibbattati, kaṇhābhijātiyaṃ vā jāyati. Nibbānaṃabhijāyatīti nibbānaṃ pāpuṇāti, ariyabhūmisaṅkhātāya vā nibbānajātiyā jāyati.
-
Āsavasuttavaṇṇanā
-
Catutthe saṃvarā pahātabbāti saṃvarena pahātabbā. Sesesupi eseva nayo. Idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisañjānitvā, paccavekkhitvāti attho. Yonisoti upāyena pathena. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso paṭisaṅkhāti veditabbā. Sā cāyaṃ 『『varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho』』tiādinā ādittapariyāyena (saṃ. ni. 4.235) veditabbā. Cakkhundriyasaṃvarasaṃvutoviharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ, saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye saṃvaro cakkhundriyasaṃvaro. Javane uppajjamānopi hesa tasmiṃ dvāre kilesānaṃ uppattivāraṇato cakkhundriyasaṃvaroti vuccati. Saṃvutoti tena saṃvarena upeto. Tathā hi 『『pātimokkhasaṃvarasaṃvuto』』ti imassa vibhaṅge 『『iminā pātimokkhasaṃvarena upeto hoti…pe… samannāgato』』ti vuttaṃ. Atha vā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriyasaṃvarasaṃvutoti cakkhundriyasaṃvarasaṅkhātaṃ satikavāṭaṃ cakkhudvāre gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayamevettha attho sundarataro. Tathā hi 『『cakkhundriyasaṃvaraṃ asaṃvutassa viharato, saṃvutassa viharato』』ti etesu padesu ayamevattho dissatīti.
Yaṃ hissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti attho. Yekārassa vā esa yanti ādeso, ye assāti attho. Āsavā vighātapariḷāhāti cattāro āsavā ca aññe ca vighātakarā kilesapariḷāhā vipākapariḷāhā vā. Cakkhudvārasmiñhi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, 『『īdisaṃ aññasmimpi sugatibhave labhissāmī』』ti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhato diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti . Etehi sampayuttā apare kilesā vighātapariḷāhā āyatiṃ vā tesaṃ vipākā tehipi asaṃvutasseva viharato uppajjeyyunti vuccanti. Evaṃsateti evaṃ assa te, etenupāyena na honti, no aññathāti vuttaṃ hoti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsupi eseva nayo. Ime vuccanti āsavā saṃvarā pahātabbāti imesu chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti.
Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge (visuddhi. 1.18) sīlakathāya vuttameva. Yaṃ hissāti yañhi cīvaraṃ piṇḍapātādīsu vā aññataraṃ assa. Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Imasmiṃ vāre aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā, īdisaṃ aññasmimpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa, sabbeheva pana sahajāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vighātapariḷāhāva navavedanuppādanatopi veditabbā. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.
Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā khantā hoti sītassa, sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Uṇhādīsupi eseva nayo. Ettha ca vacanameva vacanapathoti veditabbo. Dukkhānantiādīsu dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharāti veditabbā. Yaṃ hissāti sītādīsu yaṃkiñci ekadhammampi assa. Anadhivāsatoti anadhivāsentassa akkhamantassa . Āsavuppatti panettha evaṃ veditabbā – sītena phuṭṭhassa uṇhaṃ patthayato kāmāsavo uppajjati, evaṃ sabbattha. 『『Natthi sugatibhave sītaṃ vā uṇhaṃ vā』』ti bhavaṃ patthentassa bhavāsavo, mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho.
Paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti na caṇḍassa hatthissa āsanne ṭhātabbaṃ. Tatonidānañhi maraṇampi maraṇamattampi dukkhaṃ bhaveyyāti evaṃ upāyena pathena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍanti duṭṭhaṃ vāḷaṃ. Khāṇunti khadirakhāṇukādiṃ. Kaṇṭakaṭṭhānanti yattha kaṇṭakā vijjhanti, taṃ okāsaṃ. Sobbhanti sabbato chinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva kaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti. Dvepi cetāni ṭhānāni amanussussadaṭṭhānāni honti, tasmā vajjetabbāni. Anāsaneti ettha ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthubhūtaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthapi ayutto gocaro agocaro. So vesiyādibhedato pañcavidho. Pāpake mitteti lāmake dussīle mittapatirūpake amitte. Pāpakesūti lāmakesu. Okappeyyunti saddaheyyuṃ adhimucceyyuṃ 『『addhā ayamāyasmā akāsi vā karissati vā』』ti. Yaṃ hissāti hatthiādīsu yaṃkiñci ekampi assa. Āsavuppatti panettha evaṃ veditabbā – hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati, 『『natthi sugatibhave īdisaṃ dukkha』』nti bhavaṃ patthentassa bhavāsavo, maṃ hatthī maddati maṃ assoti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccanti.
Paṭisaṅkhāyoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti 『『itipāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāya saṃvattatī』』tiādinā (ma. ni. 1.207-208) nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā na vāsetīti attho. Anadhivāsento kiṃ karotīti? Pajahati. Kiṃ kacavaraṃ viya piṭakenāti? Na hi, api ca kho naṃ vinodeti tudati vijjhati nīharati. Kiṃ balibaddaṃ viya patodenāti? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti, yathāssa antopi nāvasissati antamaso bhaṅgamattampi, tathā naṃ karoti. Kathaṃ pana naṃ tathā karotīti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karoti. Sesavitakkadvayepi eseva nayo. Uppannuppanneti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiye vāre ajjhupekkhitā na hoti, satakkhattumpi uppanne uppanne vinodetiyeva. Pāpake akusale dhammeti teyeva kāmavitakkādayo, sabbepi vā nava mahāvitakke. Tattha tayo vuttā, avasesā 『『ñātivitakko, janapadavitakko, amarāvitakko, parānuddayatāpaṭisaṃyutto vitakko, lābhasakkārasilokappaṭisaṃyutto vitakko, anavaññattippaṭisaṃyutto vitakko』』ti (mahāni. 207) ime cha. Yaṃ hissāti etesu vitakkesu yaṃkiñci assa. Kāmavitakko panettha kāmāsavo eva, tabbiseso bhavāsavo, taṃsampayutto diṭṭhāsavo, sabbavitakkesu avijjā avijjāsavoti evaṃ āsavuppatti veditabbā. Imevuccantīti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena vīriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccanti.
Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti. Eseva nayo sabbattha. Bojjhaṅgānaṃ bhāvanā heṭṭhā vitthāritāva. Yaṃ hissāti etesu bojjhaṅgesu yaṃkiñci assa. Āsavuppattiyaṃ panettha imesaṃ ariyamaggasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavādayo āsavā, bhāvayato evaṃsa te na hontīti ayaṃ nayo veditabbo. Ime vuccantīti ime kāmāsavādayo āsavā imāya lokuttarāya bojjhaṅgabhāvanāya pahātabbāti vuccanti. Imehi chahākārehi pahīnāsavaṃ bhikkhuṃ thomento yato kho, bhikkhavetiādimāha. Tattha yatoti sāmivacane to-kāro, yassāti vuttaṃ hoti. Porāṇā pana yamhi kāleti vaṇṇayanti. Ye āsavā saṃvarā pahātabbā, te saṃvarā pahīnā hontīti ye āsavā saṃvarena pahātabbā, te saṃvareneva pahīnā honti, na appahīnesuyeva pahīnasaññī hotīti.
-
Dārukammikasuttavaṇṇanā
-
Pañcame dārukammikoti dāruvikkayena pavattitājīvo eko upāsako. Kāsikacandananti saṇhacandanaṃ. Aṅgenāti aguṇaṅgena, sukkapakkhe guṇaṅgena. Nemantanikoti nimantanaṃ gaṇhanako. Saṅghe dānaṃ dassāmīti bhikkhusaṅghassa dassāmi. So evaṃ vatvā satthāraṃ abhivādetvā pakkāmi. Athassa aparabhāge pañcasatā kulūpakā bhikkhū gihibhāvaṃ pāpuṇiṃsu. So 『『kulūpakabhikkhū te vibbhantā』』ti vutte 『『kiṃ ettha mayha』』nti vatvā cittuppādavemattamattampi na akāsi. Idaṃ sandhāya satthā saṅghe te dānaṃ dadato cittaṃ pasīdissatīti āha.
-
Hatthisāriputtasuttavaṇṇanā
-
Chaṭṭhe abhidhammakathanti abhidhammamissakaṃ kathaṃ. Kathaṃ opātetīti tesaṃ kathaṃ vicchinditvā attano kathaṃ katheti. Therānaṃ bhikkhūnanti karaṇatthe sāmivacanaṃ, therehi bhikkhūhi saddhinti attho. Yā ca therānaṃ abhidhammakathā, taṃ ayampi kathetuṃ sakkotīti attho. Cetopariyāyanti cittavāraṃ. Idhāti imasmiṃ loke. Soratasoratoti sūrato viya sūrato, soraccasamannāgato viyāti attho. Nivātanivātoti nivāto viya nivāto, nivātavutti viyāti attho. Upasantupasantoti upasanto viya upasanto . Vapakassateva satthārāti satthu santikā apagacchati. Saṃsaṭṭhassāti pañcahi saṃsaggehi saṃsaṭṭhassa. Vissaṭṭhassāti vissajjitassa. Pākatassāti pākatindriyassa.
Kiṭṭhādoti kiṭṭhakhādako. Antaradhāpeyyāti nāseyya. Gopasūti gāvo ca ajikā ca. Sippisambukanti sippiyo ca sambukā ca. Sakkharakaṭhalanti sakkharā ca kaṭhalāni ca. Ābhidosikanti abhiññātadosaṃ kudrūsakabhojanaṃ. Nacchādeyyāti na rucceyya. Tattha yadetaṃ purisaṃ bhuttāvinti upayogavacanaṃ, taṃ sāmiatthe daṭṭhabbaṃ. Amuṃ hāvuso, purisanti, āvuso, amuṃ purisaṃ.
Sabbanimittānanti sabbesaṃ niccanimittādīnaṃ nimittānaṃ. Animittaṃ cetosamādhinti balavavipassanāsamādhiṃ. Cīrikasaddoti jhallikasaddo. Sarissati nekkhammassāti pabbajjāya guṇaṃ sarissati. Arahataṃ ahosīti bhagavato sāvakānaṃ arahantānaṃ antare eko arahā ahosi. Ayañhi thero satta vāre gihī hutvā satta vāre pabbaji. Kiṃ kāraṇā? Kassapasammāsambuddhakāle kiresa ekassa bhikkhuno gihibhāve vaṇṇaṃ kathesi. So teneva kammena arahattassa upanissaye vijjamāneyeva satta vāre gihibhāve ca pabbajjāya ca sañcaranto sattame vāre pabbajitvā arahattaṃ pāpuṇīti.
-
Majjhesuttavaṇṇanā
-
Sattame pārāyane metteyyapañheti pārāyanasamāgamamhi metteyyamāṇavassa pañhe. Ubhonte viditvānāti dve ante dve koṭṭhāse jānitvā. Majjhe mantā na lippatīti mantā vuccati paññā, tāya ubho ante viditvā majjhe na lippati, vemajjheṭṭhāne na lippati. Sibbanimaccagāti sibbanisaṅkhātaṃ taṇhaṃ atīto. Phassoti phassavasena nibbattattā ayaṃ attabhāvo. Eko antoti ayameko koṭṭhāso. Phassasamudayoti phasso samudayo assāti phassasamudayo, imasmiṃ attabhāve katakammaphassapaccayā nibbatto anāgatattabhāvo. Dutiyo antoti dutiyo koṭṭhāso. Phassanirodhoti nibbānaṃ. Majjheti sibbinitaṇhaṃ chetvā dvidhākaraṇaṭṭhena nibbānaṃ majjhe nāma hoti. Taṇhā hinaṃ sibbatīti taṇhā naṃ attabhāvadvayasaṅkhātaṃ phassañca phassasamudayañca sibbati ghaṭṭeti. Kiṃ kāraṇā? Tassa tasseva bhavassa abhinibbattiyā. Yadi hi taṇhā na sibbeyya, tassa tassa bhavassa nibbatti na bhaveyya. Imasmiṃ ṭhāne koṭimajjhikūpamaṃ gaṇhanti. Dvinnañhi kaṇḍānaṃ ekato katvā majjhe suttena saṃsibbitānaṃ koṭi majjhanti vuccati. Sutte chinne ubho kaṇḍāni ubhato patanti. Evamettha kaṇḍadvayaṃ viya vuttappakārā dve antā, sibbitvā ṭhitasuttaṃ viya taṇhā, sutte chinne kaṇḍadvayassa ubhatopatanaṃ viya taṇhāya niruddhāya antadvayaṃ niruddhameva hoti. Ettāvatāti ettakena iminā ubho ante viditvā taṇhāya majjhe anupalittabhāvena abhiññeyyaṃ catusaccadhammaṃ abhijānāti nāma, tīraṇapariññāya ca pahānapariññāya ca parijānitabbaṃ lokiyasaccadvayaṃ parijānāti nāma. Diṭṭhevadhammeti imasmiṃyeva attabhāve. Dukkhassantakaro hotīti vaṭṭadukkhassa koṭikaro paricchedaparivaṭumakaro hoti nāma.
Dutiyavāre tiṇṇaṃ kaṇḍānaṃ vasena upamā veditabbā. Tiṇṇañhi kaṇḍānaṃ suttena saṃsibbitānaṃ sutte chinne tīṇi kaṇḍāni tīsu ṭhānesu patanti, evamettha kaṇḍattayaṃ viya atītānāgatapaccuppannā khandhā, suttaṃ viya taṇhā. Sā hi atītaṃ paccuppannena, paccuppannañca anāgatena saddhiṃ saṃsibbati. Sutte chinne kaṇḍattayassa tīsu ṭhānesu patanaṃ viya taṇhāya niruddhāya atītānāgatapaccuppannā khandhā niruddhāva honti.
Tatiyavāre adukkhamasukhā majjheti dvinnaṃ vedanānaṃ antaraṭṭhakabhāvena majjhe. Sukhañhi dukkhassa, dukkhaṃ vā sukhassa antaraṃ nāma natthi. Taṇhā sibbinīti vedanāsu nandirāgo vedanānaṃ upacchedaṃ nivāretīti tā sibbati nāma.
Catutthavāre viññāṇaṃ majjheti paṭisandhiviññāṇampi sesaviññāṇampi nāmarūpapaccayasamudāgatattā nāmarūpānaṃ majjhe nāma.
Pañcamavāre viññāṇaṃ majjheti kammaviññāṇaṃ majjhe, ajjhattikāyatanesu vā manāyatanena kammassa gahitattā idha yaṃkiñci viññāṇaṃ majjhe nāma, manodvāre vā āvajjanassa ajjhattikāyatananissitattā javanaviññāṇaṃ majjhe nāma.
Chaṭṭhavāre sakkāyoti tebhūmakavaṭṭaṃ. Sakkāyasamudayoti samudayasaccaṃ. Sakkāyanirodhoti nirodhasaccaṃ. Pariyāyenāti tena tena kāraṇeneva. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.
-
Purisindriyañāṇasuttavaṇṇanā
-
Aṭṭhame aññataroti devadattapakkhiko eko. Samannāharitvāti āvajjitvā. Idaṃ so 『『kiṃ nu kho bhagavatā jānitvā kathitaṃ, udāhu ajānitvā, ekaṃsikaṃ vā kathitaṃ udāhu vibhajjakathita』』nti adhippāyena pucchati. Āpāyikoti apāye nibbattanako. Nerayikoti nirayagāmī. Kappaṭṭhoti kappaṭṭhiyakammassa katattā kappaṃ ṭhassati. Atekicchoti na sakkā tikicchituṃ. Dvejjhanti dvidhābhāvaṃ. Vālaggakoṭinittudanamattanti vālassa aggakoṭiyā dassetabbamattakaṃ, vālaggakoṭinipātamattakaṃ vā. Purisindriyañāṇānīti purisapuggalānaṃ indriyaparopariyattañāṇāni, indriyānaṃ tikkhamudubhāvajānanañāṇānīti attho.
Vijjamānā kusalāpi dhammā akusalāpi dhammāti ettakā kusalā dhammā vijjanti, ettakā akusalā dhammāti jānāmi. Antarahitāti adassanaṃ gatā. Sammukhībhūtāti samudācāravasena pākaṭā jātā. Kusalamūlanti kusalajjhāsayo. Kusalā kusalanti tamhā kusalajjhāsayā aññampi kusalaṃ nibbattissati. Sāradānīti sārādāni gahitasārāni, saradamāse vā nibbattāni. Sukhasayitānīti sukhasannicitāni. Sukhetteti maṇḍakhette. Nikkhittānīti vuttāni. Sappaṭibhāgāti sarikkhakā. Abhido addharattanti abhiaddharattaṃ addharatte abhimukhībhūte. Bhattakālasamayeti rājakulānaṃ bhattakālasaṅkhāte samaye. Parihānadhammoti ko evaṃ bhagavatā ñātoti? Ajātasatturājā. So hi pāpamittaṃ nissāya maggaphalehi parihīno. Aparepi suppabuddhasunakkhattādayo bhagavatā ñātāva. Aparihānadhammoti evaṃ bhagavatā ko ñāto? Susīmo paribbājako aññe ca evarūpā. Parinibbāyissatīti evaṃ ko ñāto bhagavatāti? Santatimahāmatto aññe ca evarūpā.
-
Nibbedhikasuttavaṇṇanā
-
Navame anibbiddhapubbe appadālitapubbe lobhakkhandhādayo nibbijjhati padāletīti nibbedhikapariyāyo, nibbijjhanakāraṇanti attho. Nidānasambhavoti kāme nideti uppādanasamatthatāya niyyādetīti nidānaṃ. Sambhavati tatoti sambhavo, nidānameva sambhavo nidānasambhavo. Vemattatāti nānākaraṇaṃ.
Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā 『『antaguṇa』』ntiādīsu viya. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyāti rāguppattikāraṇabhūtā. Nete kāmāti na ete kamanaṭṭhena kāmā nāma honti. Saṅkapparāgoti saṅkappavasena uppannarāgo. Kāmoti ayaṃ kāmappahānāya paṭipannehi pahātabbo. Kamanaṭṭhena kāmā nāma. Citrānīti citravicitrārammaṇāni.
Phassoti sahajātaphasso. Kāmayamānoti kāmaṃ kāmayamāno. Tajjaṃ tajjanti tajjātikaṃ tajjātikaṃ. Puññabhāgiyanti dibbe kāme patthetvā sucaritapāripūriyā devaloke nibbattassa attabhāvo puññabhāgiyo nāma, duccaritapāripūriyā apāye nibbattassa attabhāvo apuññabhāgiyo nāma. Ayaṃ vuccati, bhikkhave, kāmānaṃ vipākoti ayaṃ duvidhopi kāmapatthanaṃ nissāya uppannattā kāmānaṃ vipākoti vuccati. So imaṃ nibbedhikanti so bhikkhu imaṃ chattiṃsaṭṭhānesu nibbijjhanakaṃ seṭṭhacariyaṃ jānāti. Kāmanirodhanti kāmānaṃ nirodhane evaṃ laddhanāmaṃ. Imasmiñhi ṭhāne brahmacariyasaṅkhāto maggova kāmanirodhoti vutto.
Sāmisāti kilesāmisasampayuttā. Iminā nayena sabbaṭhānesu attho veditabbo. Apicettha vohāravepakkanti vohāravipākaṃ. Kathāsaṅkhāto hi vohāro saññāya vipāko nāma. Yathāyathā nanti ettha naṃ-iti nipātamattameva. Iti yasmā yathā yathā sañjānāti, tathā tathā evaṃsaññī ahosinti katheti, tasmā vohāravepakkāti attho.
Avijjāti aṭṭhasu ṭhānesu aññāṇabhūtā bahalaavijjā. Nirayaṃ gamentīti nirayagamanīyā, niraye nibbattipaccayāti attho. Sesesupi eseva nayo. Cetanāhanti cetanaṃ ahaṃ. Idha sabbasaṅgāhikā saṃvidahanacetanā gahitā. Cetayitvāti dvārappavattacetanā. Manasāti cetanāsampayuttacittena. Nirayavedanīyanti niraye vipākadāyakaṃ. Sesesupi eseva nayo. Adhimattanti balavadukkhaṃ. Dandhavirāgīti garukaṃ na khippaṃ saṇikaṃ vigacchanakadukkhaṃ. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati. Pariyeṭṭhinti pariyesanaṃ. Ekapadaṃ dvipadanti ekapadamantaṃ vā dvipadamantaṃ vā, ko mantaṃ jānātīti attho. Sammohavepakkanti sammohavipākaṃ. Dukkhassa hi sammoho nissandavipāko nāma. Dutiyapadepi eseva nayo. Pariyesanāpi hi tassa nissandavipākoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Sīhanādasuttavaṇṇanā
-
Dasame āsabhaṃ ṭhānanti seṭṭhaṃ niccalaṭṭhānaṃ. Sīhanādanti abhītanādaṃ pamukhanādaṃ. Brahmacakkanti seṭṭhañāṇacakkaṃ paṭivedhañāṇañceva desanāñāṇañca. Ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Yampīti yena ñāṇena. Idampi tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hoti. Evaṃ sabbapadesu attho veditabbo. Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Jhānavimokkhasamādhisamāpattīnanti catunnaṃ jhānānaṃ aṭṭhannaṃ vimokkhānaṃ tiṇṇaṃ samādhīnaṃ navannaṃ anupubbasamāpattīnañca. Saṃkilesanti hānabhāgiyaṃ dhammaṃ. Vodānanti visesabhāgiyaṃ dhammaṃ. Vuṭṭhānanti 『『vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅganaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā 『『vodānampi vuṭṭhāna』』nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya 『『tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti vuttaṃ. Anekavihitantiādīni visuddhimagge (visuddhi. 2.402) vaṇṇitāni. Āsavakkhayañāṇaṃ heṭṭhā vuttatthameva. Purimassāpi ñāṇattayassa vitthārakathaṃ icchantena majjhimaṭṭhakathāya mahāsīhanādavaṇṇanā (ma. ni. aṭṭha. 1.146 ādayo) oloketabbā. Samāhitassāti ekaggacittassa. Samādhi maggoti samādhi etesaṃ ñāṇānaṃ adhigamāya upāyo. Asamādhīti anekaggabhāvo. Kummaggoti micchāmaggo. Imasmiṃ sutte tathāgatassa ñāṇabalaṃ kathitanti.
Mahāvaggo chaṭṭho.
- Devatāvaggo
1-3. Anāgāmiphalasuttādivaṇṇanā
65-67. Sattamassa paṭhame assaddhiyanti assaddhabhāvaṃ. Duppaññatanti nippaññabhāvaṃ. Dutiye pamādanti sativippavāsaṃ. Tatiye ābhisamācārikanti uttamasamācārabhūtaṃ vattavasena paṇṇattisīlaṃ. Sekhadhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni.
-
Saṅgaṇikārāmasuttavaṇṇanā
-
Catutthe saṅgaṇikārāmoti gaṇasaṅgaṇikārāmo. Suttantikagaṇādīsu pana gaṇesu attano vā parisāsaṅkhāte gaṇe ramatīti gaṇārāmo. Paviveketi kāyaviveke. Cittassa nimittanti samādhivipassanācittassa nimittaṃ samādhivipassanākāraṃ. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Samādhinti maggasamādhiñceva phalasamādhiñca. Saṃyojanānīti dasa saṃyojanāni. Nibbānanti apaccayaparinibbānaṃ.
-
Devatāsuttavaṇṇanā
-
Pañcame sovacassatāti subbacabhāvo. Kalyāṇamittatāti sucimittatā. Satthugāravoti satthari gāravayutto. Esa nayo sabbattha.
-
Samādhisuttavaṇṇanā
-
Chaṭṭhe na santenāti paccanīkakilesehi avūpasantena. Na paṇītenāti na atappakena. Na paṭippassaddhiladdhenāti kilesappaṭippassaddhiyā aladdhena appattena. Na ekodibhāvādhigatenāti na ekaggabhāvaṃ upagatena.
-
Sakkhibhabbasuttavaṇṇanā
-
Sattame tatra tatrāti tasmiṃ tasmiṃ visese. Sakkhibhabbatanti paccakkhabhāvaṃ. Āyataneti kāraṇe. Hānabhāgiyādayo visuddhimagge (visuddhi. 1.39) saṃvaṇṇitā. Asakkaccakārīti na sukatakārī, na ādarakārī. Asappāyakārīti na sappāyakārī, na upakārabhūtadhammakārī.
-
Balasuttavaṇṇanā
-
Aṭṭhame balatanti balabhāvaṃ thāmabhāvaṃ. Asātaccakārīti na satatakārī. Sesaṃ heṭṭhā vuttanayameva.
9-10. Tajjhānasuttadvayavaṇṇanā
73-74. Navame na yathābhūtaṃ sammappaññāya sudiṭṭho hotīti vatthukāmakilesakāmesu ādīnavo na yathāsabhāvato jhānapaññāya sudiṭṭho hoti. Dasamaṃ uttānatthamevāti.
Devatāvaggo sattamo.
-
Arahattavaggo
-
Dukkhasuttavaṇṇanā
-
Aṭṭhamassa paṭhame savighātanti saupaghātaṃ sopaddavaṃ. Sapariḷāhanti kāyikacetasikena pariḷāhena sapariḷāhaṃ. Pāṭikaṅkhāti icchitabbā avassaṃbhāvinī.
-
Arahattasuttavaṇṇanā
-
Dutiye mānanti jātiādīhi maññanaṃ. Omānanti hīnohamasmīti mānaṃ. Atimānanti atikkamitvā pavattaṃ accuṇṇatimānaṃ. Adhimānanti adhigatamānaṃ. Thambhanti kodhamānehi thaddhabhāvaṃ. Atinipātanti hīnassa hīnohamasmīti mānaṃ.
-
Uttarimanussadhammasuttavaṇṇanā
-
Tatiye uttarimanussadhammāti manussadhammato uttari. Alamariyañāṇadassanavisesanti ariyabhāvaṃ kātuṃ samatthaṃ ñāṇadassanavisesaṃ, cattāro magge cattāri ca phalānīti attho. Kuhananti tividhaṃ kuhanavatthuṃ. Lapananti lābhatthikatāya ukkhipitvā avakkhipitvā vā lapanaṃ.
-
Sukhasomanassasuttavaṇṇanā
-
Catutthe yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ paggahitaṃ hoti. Dhammārāmoti dhamme ratiṃ vindati. Bhāvanāya ramati, bhāvento vā ramatīti bhāvanārāmo. Pahāne ramati, pajahanto vā ramatīti pahānārāmo. Tividhe paviveke ramatīti pavivekārāmo. Abyāpajjhe niddukkhabhāve ramatīti abyāpajjhārāmo. Nippapañcasaṅkhāte nibbāne ramatīti nippapañcārāmo.
-
Adhigamasuttavaṇṇanā
-
Pañcame na āyakusaloti na āgamanakusalo. Na apāyakusaloti na apagamanakusalo. Chandanti kattukamyatāchandaṃ. Na ārakkhatīti na rakkhati.
-
Mahantattasuttavaṇṇanā
-
Chaṭṭhe ālokabahuloti ñāṇālokabahulo. Yogabahuloti yoge bahulaṃ karoti. Vedabahuloti pītipāmojjabahulo. Asantuṭṭhibahuloti kusaladhammesu asantuṭṭho. Anikkhittadhuroti aṭṭhapitadhuro paggahitavīriyo. Uttari ca patāretīti sampati ca uttariñca vīriyaṃ karoteva. Sattamaṃ uttānameva.
8-10. Dutiyanirayasuttādivaṇṇanā
82-84. Aṭṭhame pagabbhoti kāyapāgabbhiyādīhi samannāgato. Navamaṃ uttānatthameva. Dasame vighātavāti mahicchataṃ nissāya uppannena lobhadukkhena dukkhito. Sesaṃ sabbattha uttānamevāti.
Arahattavaggo aṭṭhamo.
-
Sītivaggo
-
Sītibhāvasuttavaṇṇanā
-
Navamassa paṭhame sītibhāvanti sītalabhāvaṃ. Yasmiṃ samaye cittaṃ niggaṇhitabbantiādīsu uddhaccasamaye cittaṃ samādhinā niggahetabbaṃ nāma, kosajjānupatitakāle vīriyena paggahetabbaṃ nāma, nirassādagatakāle samādhinā sampahaṃsitabbaṃ nāma, samappavattakāle bojjhaṅgupekkhāya ajjhupekkhitabbaṃ nāma.
-
Āvaraṇasuttavaṇṇanā
-
Dutiye kammāvaraṇatāyāti pañcānantariyakammehi. Kilesāvaraṇatāyāti niyatamicchādiṭṭhiyā. Vipākāvaraṇatāyāti akusalavipākapaṭisandhiyā vā kusalavipākehi ahetukapaṭisandhiyā vāti.
4-5. Sussūsatisuttādivaṇṇanā
88-89. Catutthe anatthanti avaḍḍhiṃ. Atthaṃ riñcatīti vaḍḍhiatthaṃ chaḍḍeti. Ananulomikāyāti sāsanassa ananulomikāya. Pañcame diṭṭhisampadanti sotāpattimaggaṃ.
8-11. Abhabbaṭṭhānasuttacatukkavaṇṇanā
92-95. Aṭṭhame anāgamanīyaṃ vatthunti anupagantabbaṃ kāraṇaṃ, pañcannaṃ verānaṃ dvāsaṭṭhiyā ca diṭṭhigatānametaṃ adhivacanaṃ. Aṭṭhamaṃ bhavanti kāmāvacare aṭṭhamaṃ paṭisandhiṃ. Navame kotūhalamaṅgalenāti diṭṭhasutamutamaṅgalena . Dasame sayaṃkatantiādīni attadiṭṭhivasena vuttāni. Adhiccasamuppannanti ahetunibbattaṃ. Sesaṃ sabbattha uttānamevāti.
Sītivaggo navamo.
- Ānisaṃsavaggo
1-2. Pātubhāvasuttādivaṇṇanā
96-97. Dasamassa paṭhame ariyāyataneti majjhimadese. Indriyānanti manacchaṭṭhānaṃ. Dutiye saddhammaniyatoti sāsanasaddhamme niyato. Asādhāraṇenāti puthujjanehi asādhāraṇena.
-
Anavatthitasuttavaṇṇanā
-
Sattame anodhiṃ karitvāti 『『ettakāva saṅkhārā aniccā, na ito pare』』ti evaṃ sīmaṃ mariyādaṃ akatvā. Anavatthitāti avatthitāya rahitā, bhijjamānāva hutvā upaṭṭhahissantīti attho. Sabbaloketi sakale tedhātuke. Sāmaññenāti samaṇabhāvena, ariyamaggenāti attho.
-
Ukkhittāsikasuttavaṇṇanā
-
Aṭṭhame mettāvatāyāti mettāyuttāya pāricariyāya. Satta hi sekhā tathāgataṃ mettāvatāya paricaranti, khīṇāsavo pariciṇṇasatthuko.
-
Atammayasuttavaṇṇanā
-
Navame atammayoti tammayā vuccanti taṇhādiṭṭhiyo, tāhi rahito. Ahaṃkārāti ahaṃkāradiṭṭhi. Mamaṃkārāti mamaṃkārataṇhā. Sesaṃ sabbattha uttānamevāti.
Ānisaṃsavaggo dasamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
-
Tikavaggo
-
Rāgasuttavaṇṇanā
-
Ekādasamassa paṭhame asubhāti asubhakammaṭṭhānaṃ. Mettāti mettākammaṭṭhānaṃ. Paññāti sahavipassanā maggapaññā.
-
Assādasuttavaṇṇanā
-
Chaṭṭhe assādadiṭṭhīti sassatadiṭṭhi. Attānudiṭṭhīti attānaṃ anugatā vīsativatthukā sakkāyadiṭṭhi. Micchādiṭṭhīti dvāsaṭṭhividhāpi diṭṭhi. Sammādiṭṭhīti maggasammādiṭṭhi, natthi dinnantiādikā vā micchādiṭṭhi, kammassakatañāṇaṃ sammādiṭṭhi.
-
Aratisuttavaṇṇanā
-
Sattame adhammacariyāti dasa akusalakammapathā.
-
Uddhaccasuttavaṇṇanā
-
Dasame asaṃvaroti anadhivāsakabhāvo. Sesaṃ sabbattha uttānamevāti.
Tikavaggo ekādasamo.
- Sāmaññavaggavaṇṇanā
119-121. Ito paresu tapussoti dvevācikupāsako. Tathāgate niṭṭhaṅgatoti buddhaguṇesu patiṭṭhitacitto pahīnakaṅkho. Amataṃ addasāti amataddaso. Ariyenāti niddosena lokuttarasīlena. Ñāṇenāti paccavekkhaṇañāṇena. Vimuttiyāti sekhaphalavimuttiyā . Tavakaṇṇikoti evaṃnāmako gahapati. Tapakaṇṇikotipi pāḷi.
- Rāgapeyyālavaṇṇanā
140.Rāgassāti pañcakāmaguṇikarāgassa. Sesaṃ sabbattha uttānatthamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Chakkanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Sattakanipāta-aṭṭhakathā
Paṇṇāsakaṃ
- Dhanavaggo
1-5. Paṭhamapiyasuttādivaṇṇanā
1-5. Sattakanipātassa paṭhame anavaññattikāmoti abhiññātabhāvakāmo. Tatiye yoniso vicine dhammanti upāyena catusaccadhammaṃ vicināti. Paññāyatthaṃ vipassatīti sahavipassanāya maggapaññāya saccadhammaṃ vipassati. Pajjotassevāti dīpasseva. Vimokkho hoti cetasoti tassa imehi balehi samannāgatassa khīṇāsavassa dīpanibbānaṃ viya carimakacittassa vatthārammaṇehi vimokkho hoti, gataṭṭhānaṃ na paññāyati. Catutthe saddho hotītiādīni pañcakanipāte vaṇṇitāneva. Pañcame dhanānīti adāliddiyakaraṇaṭṭhena dhanāni.
-
Uggasuttavaṇṇanā
-
Sattame uggo rājamahāmattoti pasenadikosalassa mahāamacco. Upasaṅkamīti bhuttapātarāso upasaṅkami. Aḍḍhoti nidhānagatena dhanena aḍḍho. Migārorohaṇeyyoti rohaṇaseṭṭhino nattāraṃ migāraseṭṭhiṃ sandhāyevamāha. Mahaddhanoti vaḷañjanadhanena mahaddhano. Mahābhogoti upabhogaparibhogabhaṇḍassa mahantatāya mahābhogo. Hiraññassāti suvaṇṇasseva. Suvaṇṇāmeva hissa koṭisaṅkhyaṃ ahosi. Rūpiyassāti sesassa taṭṭakasarakaattharaṇapāvuraṇādino paribhogaparikkhārassa pamāṇasaṅkhāne vādoyeva natthi.
-
Saṃyojanasuttavaṇṇanā
-
Aṭṭhame anunayasaṃyojananti kāmarāgasaṃyojanaṃ. Sabbāneva cetāni bandhanaṭṭhena saṃyojanānīti veditabbāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.
Dhanavaggo paṭhamo.
-
Anusayavaggo
-
Kulasuttavaṇṇanā
-
Dutiyassa tatiye nālanti na yuttaṃ nānucchavikaṃ. Na manāpenāti na manamhi appanakena ākārena nisinnāsanato paccuṭṭhenti, anādarameva dassenti. Santamassa pariguhantīti vijjamānampi deyyadhammaṃ etassa niguhanti paṭicchādenti. Asakkaccaṃ denti no sakkaccanti lūkhaṃ vā hotu paṇītaṃ vā, asahatthā acittīkārena denti, no cittīkārena.
-
Puggalasuttavaṇṇanā
-
Catutthe ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattaanāgāmino ca vasena pañcavidho hoti. Pāḷi panettha 『『katamo ca puggalo ubhatobhāgavimutto? Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī』』ti (pu. pa. 208) evaṃ aṭṭhavimokkhalābhino vasena āgatā.
Paññāya vimuttoti paññāvimutto. So sukkhavipassako, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidho hoti. Pāḷi panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha – 『『na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo paññāvimutto』』ti.
Phuṭṭhantaṃ sacchikatoti kāyasakkhī. So jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti. So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hoti. Tenāha – 『『idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī』』ti (pu. pa. 208).
Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ – dukkhā saṅkhārā, sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto. Vitthārato pana sopi kāyasakkhī viya chabbidho hoti. Tenevāha – 『『idhekacco puggalo 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya…pe… ayaṃ vuccati puggalo diṭṭhippatto』』ti.
Saddhāya vimuttoti saddhāvimutto. Sopi vuttanayeneva chabbidho hoti. Tenāha – 『『idhekacco puggalo 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya…pe… no ca kho yathādiṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto』』ti. Etassa hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ na hoti, asi sīghaṃ na vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisitena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.
Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhipi eseva nayo. Ubhopete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ – 『『yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī』』ti (pu. pa. 208). Ayamettha saṅkhepo, vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge (visuddhi. 2.771, 889) paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbāti.
-
Udakūpamāsuttavaṇṇanā
-
Pañcame udakūpamāti nimujjanādiākāraṃ gahetvā udakena upamitā. Sakiṃ nimuggoti ekavārameva nimuggo. Ekantakāḷakehīti niyatamicchādiṭṭhiṃ sandhāya vuttaṃ. Ummujjatīti uṭṭhahati. Sādhūti sobhanā bhaddakā. Hāyatiyevāti caṅkavāre āsittaudakaṃ viya parihāyateva . Ummujjitvā vipassati viloketīti uṭṭhahitvā gantabbadisaṃ vipassati viloketi. Pataratīti gantabbadisābhimukho tarati nāma. Paṭigādhappatto hotīti uṭṭhāya viloketvā pataritvā ekasmiṃ ṭhāne patiṭṭhāpatto nāma hoti, tiṭṭhati na punāgacchati. Tiṇṇopāraṅgato thale tiṭṭhatīti sabbakilesoghaṃ taritvā paratīraṃ gantvā nibbānathale patiṭṭhito nāma hoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Aniccānupassīsuttavaṇṇanā
-
Chaṭṭhe aniccāti evaṃ paññāya pharanto anupassatīti aniccānupassī. Aniccāti evaṃ saññā assāti aniccasaññī. Aniccāti evaṃ ñāṇena paṭisaṃveditā assāti aniccapaṭisaṃvedī. Satatanti sabbakālaṃ. Samitanti yathā purimacittena pacchimacittaṃ samitaṃ samupagataṃ ghaṭṭitaṃ hoti, evaṃ. Abbokiṇṇanti nirantaraṃ aññena cetasā asaṃmissaṃ. Cetasā adhimuccamānoti cittena sanniṭṭhāpayamāno. Paññāya pariyogāhamānoti vipassanāñāṇena anupavisamāno.
Apubbaṃ acarimanti apure apacchā ekakkhaṇeyeva. Idha samasīsī kathito. So catubbidho hoti rogasamasīsī, vedanāsamasīsī, iriyāpathasamasīsī, jīvitasamasīsīti. Tattha yassa aññatarena rogena phuṭṭhassa sato rogavūpasamo ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ rogasamasīsī nāma. Yassa pana aññataraṃ vedanaṃ vedayato vedanāvūpasamo ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ vedanāsamasīsī nāma. Yassa pana ṭhānādīsu iriyāpathesu aññatarasamaṅgino vipassantassa iriyāpathassa pariyosānañca āsavakkhayo ca ekappahāreneva hoti, ayaṃ iriyāpathasamasīsī nāma. Yassa pana upakkamato vā sarasato vā jīvitapariyādānañca āsavakkhayo ca ekappahāreneva hoti, ayaṃ jīvitasamasīsī nāma. Ayamidha adhippeto. Tattha kiñcāpi āsavapariyādānaṃ maggacittena, jīvitapariyādānaṃ cuticittena hotīti ubhinnaṃ ekakkhaṇe sambhavo nāma natthi. Yasmā panassa āsavesu khīṇamattesu paccavekkhaṇavārānantarameva jīvitapariyādānaṃ gacchati, antaraṃ na paññāyati, tasmā evaṃ vuttaṃ.
Antarāparinibbāyīti yo pañcasu suddhāvāsesu yattha katthaci uppanno nibbattakkhaṇe vā thokaṃ atikkamitvā vā vemajjhe ṭhatvā vā arahattaṃ pāpuṇāti, tassetaṃ nāmaṃ. Upahaccaparinibbāyīti yo tattheva āyuvemajjhaṃ atikkamitvā arahattaṃ pāpuṇāti. Asaṅkhāraparinibbāyīti yo tesaṃyeva puggalānaṃ asaṅkhāreneva appayogena kilese khepeti. Sasaṅkhāraparinibbāyīti yo sasaṅkhārena sappayogena kilese khepeti. Uddhaṃsoto akaniṭṭhagāmīti yo heṭṭhā catūsu suddhāvāsesu yattha katthaci nibbattitvā tato cuto anupubbena akaniṭṭhe uppajjitvā arahattaṃ pāpuṇāti.
7-9. Dukkhānupassīsuttādivaṇṇanā
17-19. Sattame dukkhānupassīti pīḷanākāraṃ dukkhato anupassanto. Aṭṭhame anattānupassīti avasavattanākāraṃ anattāti anupassanto. Navame sukhānupassīti sukhanti evaṃ ñāṇena anupassanto.
-
Niddasavatthusuttavaṇṇanā
-
Dasame niddasavatthūnīti niddasādivatthūni, 『『niddaso bhikkhu, nibbīso, nittiṃso, niccattālīso, nippaññāso』』ti evaṃ vacanakāraṇāni. Ayaṃ kira pañho titthiyasamaye uppanno. Titthiyā hi dasavassakāle mataṃ nigaṇṭhaṃ niddasoti vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavasso, navavassopi ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nigaṇṭhaṃ 『『nibbīso nittiṃso niccattālīso nippaññāso』』ti vadanti. Āyasmā ānando gāme vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha – 『『na idaṃ, ānanda, titthiyānaṃ adhivacanaṃ, mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi…pe… ekavassopi. Na kevalañca ekavassova, ekādasamāsikopi…pe… ekamāsikopi ekamuhuttikopi na hotiyeva』』. Kasmā? Puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo. Iti bhagavā 『『mama sāsane khīṇāsavassetaṃ adhivacana』』nti vatvā yehi kāraṇehi niddaso hoti, tāni dassetuṃ imaṃ desanaṃ ārabhi.
Tattha idhāti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotīti sikkhāttayapūraṇe balavacchando hoti. Āyatiñca sikkhāsamādāne avigatapemoti anāgate punadivasādīsupi sikkhāpūraṇe avigatapemeneva samannāgato hoti. Dhammanisantiyāti dhammanisāmanāya. Vipassanāyetaṃ adhivacanaṃ. Icchāvinayeti taṇhāvinaye. Paṭisallāneti ekībhāve. Vīriyārambheti kāyikacetasikassa vīriyassa pūraṇe. Satinepakketi satiyañceva nipakabhāve. Diṭṭhipaṭivedheti maggadassane. Sesaṃ sabbattha uttānamevāti.
Anusayavaggo dutiyo.
-
Vajjisattakavaggo
-
Sārandadasuttavaṇṇanā
-
Tatiyassa paṭhame sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira tathāgate tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi, athettha bhagavato vihāraṃ kāresuṃ. So sārandadacetiyaṃtveva saṅkhaṃ gato. Yāvakīvañcāti yattakaṃ kālaṃ. Abhiṇhaṃ sannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulāti 『『hiyyopi purimadivasampi sannipatamha, puna ajja kimatthaṃ sannipatāmā』』ti vosānamanāpajjanena sannipātabahulā. Vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānīti abhiṇhaṃ asannipatantā hi disāsu āgataṃ sāsanaṃ na suṇanti, tato 『『asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā pariyuṭṭhitā』』ti na jānanti. Corāpi 『『pamattā rājāno』』ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti . Abhiṇhaṃ sannipatantā pana taṃ pavattiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti. Corāpi 『『appamattā rājāno, na sakkā amhehi vaggabandhanena vicaritu』』nti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – 『『vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānī』』ti.
Samaggātiādīsu sannipātabheriyā niggatāya 『『ajja me kiccaṃ atthi maṅgalaṃ atthī』』ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjamānāpi alaṅkurumānāpi vatthāni nivāsayamānāpi addhabhuttā addhālaṅkatā vatthaṃ nivāsentāva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – 『『amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī』』ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica 『『asukaṭṭhāne gāmasīmā vā nigamasīmā vā ākulā, corā vā pariyuṭṭhitā』』ti sutvā 『『ko gantvā amittamaddanaṃ karissatī』』ti vutte 『『ahaṃ paṭhamaṃ ahaṃ paṭhama』』nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi āgantukarājānaṃ 『『asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū』』ti avatvā sabbe ekato saṅgaṇhantāpi ekassa maṅgale vā roge vā aññasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.
Appaññattantiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā appaññattaṃ paññāpenti nāma. Porāṇapaveṇiyā āgatameva pana anāharāpentā paññattaṃ samucchindanti nāma. Coroti gahetvā dassite avicinitvā chejjabhejjaṃ anusāsantā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apaññattaṃ paññāpentānaṃ abhinavasuṅkādipīḷitā manussā 『『atiupaddutamha, ke imesaṃ vijite vasissantī』』ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Paññattaṃ samucchindantānaṃ paveṇiāgatāni suṅkādīni agaṇhantānaṃ koso parihāyati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmabalena parihāyanti. Te neva yuddhakkhamā honti na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā 『『amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū』』ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ rājūnaṃ parihāni hoti. Apaññattaṃ na paññāpentānaṃ pana 『『paveṇiāgataṃyeva rājāno karontī』』ti manussā haṭṭhatuṭṭhā kasivāṇijjādike kammante sampādenti. Paññattaṃ asamucchindantānaṃ paveṇiāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti. Porāṇe vajjidhamme samādāya vattantānaṃ manussā na ujjhāyanti. 『『Rājāno porāṇapaveṇiyā karonti, aṭṭakulikasenāpatiuparājūhi parikkhitaṃ sayampi parikkhipitvā paveṇipotthakaṃ vācāpetvā anucchavikameva daṇḍaṃ pavattayanti, etesaṃ doso natthi, amhākaṃyeva doso』』ti appamattā kammante karonti. Evaṃ rājūnaṃ vuddhi hoti.
Sakkarissantīti yaṃkiñci tesaṃ sakkāraṃ karontā sundarameva karissanti. Garuṃ karissantīti garubhāvaṃ paccupaṭṭhapetvā karissanti. Mānessantīti manena piyāyissanti. Pūjessantīti paccayapūjāya pūjessanti. Sotabbaṃ maññissantīti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññissanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya vā nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno 『『idaṃ kātabbaṃ idaṃ na kātabba』』nti porāṇapaveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi 『『evaṃ pavisitabbaṃ, evaṃ nikkhamitabba』』nti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjamānā sakkonti rajjapaveṇiṃ sandhāretuṃ. Tena vuttaṃ – 『『vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā』』ti.
Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti anividdhā tāsaṃ dhītaro. Okassāti vā pasayhāti vā pasayhākārassevetaṃ nāmaṃ. Okāsātipi paṭhanti. Tattha okassāti avakasitvā ākaḍḍhitvā. Pasayhāti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evañhi karontānaṃ vijite manussā 『『amhākaṃ gehe puttabhātaropi, kheḷasiṅghānikādīni mukhena apanetvā saṃvaḍḍhitā dhītaropi ime balakkārena gahetvā attano ghare vāsentī』』ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuddhihāniyo veditabbā.
Vajjīnaṃvajjicetiyānīti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni. Dinnapubbaṃ katapubbanti pubbe dinnañca katañca. No parihāpessantīti ahāpetvā yathāpavattameva karissanti. Dhammikaṃ baliṃ parihāpentānañhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukkhaṃ uppādetuṃ asakkontiyopi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontiyopi uppannaṃ kāsasīsarogādiṃ haranti, saṅgāmasīse sahāyā hontīti. Evamettha vuddhihāniyo veditabbā.
Dhammikā rakkhāvaraṇaguttīti ettha rakkhā eva yathā anicchitaṃ nāgacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na nassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhanaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vājikā vājaṃ na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kintīti kena nu kho kāraṇena.
Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo uggacchati 『『asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti…pe… nivāsanaṭṭhānaṃ na saṃvidahatī』』ti. Taṃ sutvā pabbajitā tassa nagaradvārena gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te 『『vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ke vasissantī』』ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu āgatesu dukkhaṃ viharantesu so doso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti, amanussā ussannā anuppannaṃ byādhiṃ uppādenti. Sīlavantānaṃ dassanapañhapucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuddhihāniyo veditabbā.
-
Vassakārasuttavaṇṇanā
-
Dutiye abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno. Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate. Etena nesaṃ samaggabhāvaṃ katheti. Evaṃmahānubhāveti evaṃ mahantena rājānubhāvena samannāgate . Etena nesaṃ hatthisippādīsu katasikkhataṃ katheti, yaṃ sandhāya vuttaṃ – 『『sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggaḷena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhita』』nti (saṃ. ni. 5.1115). Ucchecchāmīti ucchindissāmi. Vināsessāmīti adassanaṃ nayissāmi. Anayabyasananti avaḍḍhiñceva, ñātibyasanañca. Āpādessāmīti pāpayissāmi.
Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, 『『gamanasajjā hothā』』ti ca balakāyaṃ āṇāpeti. Kasmā? Gaṅgāya kira ekaṃ paṭṭanagāmaṃ nissāya addhayojanaṃ ajātasattuno vijitaṃ, addhayojanaṃ licchavīnaṃ. Tatra pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā 『『ajja yāmi, sve yāmī』』ti ajātasattuno saṃvidahantasseva licchavino samaggā sammodamānā puretaraṃ āgantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavattiṃ ñatvā kujjhitvā gacchati. Te punasaṃvaccharepi tatheva karonti. Atha so balavāghātajāto, tadā evamakāsi.
Tato cintesi – 『『gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi. Ekena kho pana paṇḍitena saddhiṃ mantetvā karonto niraparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati. Anatthe pana sati 『kiṃ rañño tattha gatenā』ti vakkhatī』』ti. So vassakāraṃ brāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato tamatthaṃ ārocesi. Tena vuttaṃ – atha kho rājā…pe… āpādessāmi vajjīti.
Bhagavantaṃ bījayamānoti thero vattasīse ṭhatvā bhagavantaṃ bījati, bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te, ānanda, sutantiādimāha. Taṃ vuttatthameva.
Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthaṃ āha. Akaraṇīyāti akattabbā, aggahetabbāti attho. Yadidanti nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhaṃ yuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma 『『alaṃ vivādena, idāni samaggā homā』』ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ, evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedāti ṭhapetvā mithubhedaṃ. Iminā 『『aññamaññabhedaṃ katvāpi sakkā ete gahetu』』nti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha. Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ jānātīti? Āma jānāti. Jānanto kasmā kathesi? Anukampāya. Evaṃ kirassa ahosi – 『『mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati. Ettakampi jīvitameva varaṃ. Ettakañhi jīvantā attano patiṭṭhābhūtaṃ puññaṃ karissantī』』ti. Abhinanditvāti cittena nanditvā. Anumoditvāti 『『yāva subhāsitamidaṃ bhotā gotamenā』』ti vācāya anumoditvā. Pakkāmīti rañño santikaṃ gato. Rājāpi tameva pesetvā sabbe bhinditvā gantvā anayabyasanaṃ pāpesi.
-
Paṭhamasattakasuttavaṇṇanā
-
Tatiye abhiṇhaṃ sannipātāti idaṃ vajjisattake vuttasadisameva. Idhāpi ca abhiṇhaṃ asannipatantā disāsu āgatasāsanaṃ na suṇanti, tato 『『asukavihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, viññattibahulā phalapupphadānādīhi jīvikaṃ kappentī』』tiādīni na jānanti. Pāpabhikkhūpi 『『pamatto saṅgho』』ti ñatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatantā pana taṃ pavattiṃ suṇanti, tato bhikkhusaṅghaṃ pesetvā sīmaṃ ujuṃ kārenti, uposathappavāraṇāyo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsike pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti. Pāpabhikkhūpi 『『appamatto saṅgho, na sakkā amhehi vaggabandhanena vicaritu』』nti bhijjitvā palāyanti. Evamettha vuddhihāniyo veditabbā.
Samaggātiādīsu cetiyapaṭijagganatthaṃ vā bodhigharauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya 『『saṅgho sannipatatū』』ti bheriyā vā ghaṇṭiyā vā ākoṭitamattāya 『『mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī』』ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā 『『ahaṃ purimataraṃ, ahaṃ purimatara』』nti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti 『『amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī』』ti. Ekappahāreneva vuṭṭhahantā samaggā vuṭṭhahanti nāma. Apica 『『asukaṭṭhāne vihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā』』ti sutvā 『『ko gantvā tesaṃ niggahaṃ karissatī』』ti vutte 『『ahaṃ paṭhamaṃ, ahaṃ paṭhama』』nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma.
Āgantukaṃ pana disvā 『『imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko』』ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesantāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ 『『asukapariveṇaṃ yāhī』』ti avatvā attano attano pariveṇe paṭijaggantāpi, eko olīyamānako gantho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ ukkhipāpentāpi samaggā saṅghakaraṇīyāni karonti nāma.
Appaññattantiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā gaṇhantā appaññattaṃ paññāpenti nāma purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma assajipunabbasukā viya. Tathā akarontā pana apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti , yathāpaññattesu sikkhāpadesu samādāya vattanti nāma āyasmā upaseno viya, āyasmā yaso kākaṇḍakaputto viya, āyasmā mahākassapo viya ca. Vuddhiyevāti sīlādiguṇehi vuddhiyeva, no parihāni.
Therāti thirabhāvappattā therakārakehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Saṅghassa pitiṭṭhāne ṭhitāti saṅghapitaro. Pitiṭṭhāne ṭhitattā saṅghaṃ pariṇenti, pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṅghapariṇāyakā.
Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇikathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tesaṃ te 『『evaṃ te abhikkamitabba』』ntiādikaṃ ovādaṃ denti, paveṇikathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuddhiyo daṭṭhabbā.
Punabbhavo sīlamassāti ponobbhavikā, punabbhavadāyikāti attho, tassā ponobbhavikāya. Na vasaṃ gacchissantīti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti , te tassā vasaṃ gacchanti nāma. Itare na gacchanti. Tattha hānivuddhiyo pākaṭāyeva.
Āraññakesūti pañcadhanusatikapacchimesu. Sāpekkhāti sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārakadārikādisaddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Araññasenāsane niddāyitvāpi pabuddhamatto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena araññe pītiṃ paṭilabhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuto araññe niddāyamānameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca 『『āraññakesu senāsanesu sāpekkhā bhavissantī』』ti āha.
Paccattaññeva satiṃ upaṭṭhāpessantīti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalāti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā, vihāraṃ sampattabhikkhūnaṃ paccuggamana-pattacīvarapaṭiggahaṇa-āsanapaññāpanatālavaṇṭaggahaṇādīni na karonti. Atha nesaṃ avaṇṇo uggacchati 『『asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattappaṭivattampi na karontī』』ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te 『『vasissāmāti tāvacintetvā āgatamhā, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī』』ti nikkhamitvā gacchanti. Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodakaṃ vā ācārasikkhāpakaṃ vā madhuradhammasavanaṃ vā na labhanti. Tesaṃ neva aggahitadhammaggahaṇaṃ na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuddhi.
Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññapetvā denti , te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati 『『asukavihāre bhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā』』ti. Taṃ sutvā bhikkhū dūratopi āgacchanti. Tesaṃ nevāsikā vattaṃ karonti, samīpaṃ gantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīditvā 『『imasmiṃ vihāre vasissatha, gamissathā』』ti pucchanti. 『『Gamissāmā』』ti vutte 『『sappāyaṃ senāsanaṃ, sulabhā bhikkhā』』tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Te āgantukatherānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā 『『ekaṃ dve divasāni vasissāmāti āgatamhā, imesaṃ pana sukhasaṃvāsatāya dasa dvādasa vassāni vasimhā』』ti vattāro honti. Evamettha hānivuddhiyo veditabbā.
-
Dutiyasattakasuttavaṇṇanā
-
Catutthe na kammārāmāti ye divasaṃ cīvarakamma-kāyabandhanaparissāvana-dhammakaraṇa-sammajjani-pādakaṭhalikādīneva karonti, te sandhāyesa paṭikkhepo. Yo pana tesaṃ karaṇavelāya evaṃ etāni karoti, uddesavelāya uddesaṃ gaṇhāti, sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavattavelāya cetiyaṅgaṇavattaṃ karoti, manasikāravelāya manasikāraṃ karoti, na so kammārāmo nāma.
Yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva rattindivaṃ vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? 『『Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo』』ti (ma. ni. 1.273) vuttattā.
Yo ṭhitopi gacchantopi nisinnopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo. Tenevāha – 『『abhijānāmahaṃ, aggivessana , gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā』』ti (ma. ni. 1.387).
Yo 『『ekassa dutiyo, dvinnaṃ tatiyo, tiṇṇaṃ catuttho』』ti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekakova assādaṃ labhati, nāyaṃ saṅgaṇikārāmo.
Asantasambhāvanicchāya samannāgatā dussīlā pāpicchā nāma. Yesaṃ pāpakā mittā catūsu iriyāpathesu saha ayanato pāpasahāyā, ye ca tanninnatappoṇatappabbhāratāya pāpesu sampavaṅkā, te pāpamittā pāpasahāyā pāpasampavaṅkā nāma.
Oramattakenāti avaramattakena appamattakena. Antarāti arahattaṃ appatvāva etthantare. Vosānanti pariniṭṭhitabhāvaṃ 『『alamettāvatā』』ti osakkanaṃ. Idaṃ vuttaṃ hoti – yāva sīlapārisuddhijjhānavipassanā sotāpannabhāvādīnaṃ aññataramattakena vosānaṃ nāpajjissanti, tāva vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.
-
Saññāsuttavaṇṇanā
-
Sattame aniccasaññādayo aniccānupassanādīhi sahagatasaññā.
-
Paṭhamaparihānisuttavaṇṇanā
-
Aṭṭhame uppannānaṃ saṅghakiccānaṃ nittharaṇena bhāraṃ vahantīti bhāravāhino. Te tena paññāyissantīti te therā tena attano therabhāvānurūpena kiccena paññāyissanti. Tesu yogaṃāpajjatīti payogaṃ āpajjati, sayaṃ tāni kiccāni kātuṃ ārabhatīti.
-
Dutiyaparihānisuttavaṇṇanā
-
Navame bhikkhudassanaṃ hāpetīti bhikkhusaṅghassa dassanatthāya gamanaṃ hāpeti. Adhisīleti pañcasīladasasīlasaṅkhāte uttamasīle. Ito bahiddhāti imamhā sāsanā bahiddhā. Dakkhiṇeyyaṃ gavesatīti deyyadhammapaṭiggāhake pariyesati. Tattha ca pubbakāraṃ karotīti tesaṃ bāhirānaṃ titthiyānaṃ datvā pacchā bhikkhūnaṃ deti. Sesaṃ sabbattha uttānamevāti.
Vajjisattakavaggo tatiyo.
-
Devatāvaggo
-
Paṭhamamittasuttavaṇṇanā
-
Catutthassa pañcame duddadanti duppariccajaṃ mahārahaṃ bhaṇḍakaṃ. Dukkaraṃ karotīti kātuṃ asukaraṃ kammaṃ karoti. Dukkhamaṃ khamatīti sahāyassa atthāya duradhivāsaṃ adhivāseti. Guyhamassa āvikarotīti attano guyhaṃ tassa āvikaroti. Guyhamassa pariguhatīti tassa guyhaṃ aññesaṃ nācikkhati. Khīṇena nātimaññatīti tassa bhoge khīṇe tena khayena taṃ nātimaññati, tasmiṃ omānaṃ attani ca atimānaṃ na karoti.
-
Dutiyamittasuttavaṇṇanā
-
Chaṭṭhe vattāti vacanakusalo. Vacanakkhamoti vacanaṃ khamati, dinnaṃ ovādaṃ karoti. Gambhīranti guyhaṃ rahassaṃ jhānanissitaṃ vipassanāmaggaphalanibbānanissitaṃ.
-
Paṭhamapaṭisambhidāsuttavaṇṇanā
-
Sattame idaṃ me cetaso līnattanti uppanne cetaso līnatte 『『idaṃ me cetaso līnatta』』nti yathāsabhāvato jānāti. Ajjhattaṃ saṃkhittaṃ nāma thinamiddhānugataṃ. Bahiddhā vikkhittaṃ nāma pañcasu kāmaguṇesu vikkhittaṃ. Vedanātiādīni papañcamūlavasena gahitāni. Vedanā hi taṇhāya mūlaṃ sukhavasena taṇhuppattito, saññā diṭṭhiyā mūlaṃ avibhūtārammaṇe diṭṭhiuppattito, vitakko mānassa mūlaṃ vitakkavasena asmīti mānuppattito. Sappāyāsappāyesūti upakārānupakāresu. Nimittanti kāraṇaṃ. Sesaṃ sabbattha uttānatthamevāti.
Devatāvaggo catuttho.
- Mahāyaññavaggo
1-2. Sattaviññāṇaṭṭhitisuttādivaṇṇanā
44-45. Pañcamassa paṭhame viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni. Seyyathāpīti nidassanatthe nipāto, yathā manussāti attho. Aparimāṇesu hi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi hi katthaci yamakabhātaro vaṇṇena vā saṇṭhānena vā sadisā honti, tesampi ālokitavilokitakathitahasitagamanaṭṭhānādīhi viseso hotiyeva. Tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi dvihetukāpi ahetukāpi hoti. Tasmā nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo. Saññā pana tesaṃ dvihetukāpi tihetukāpi hoti, ahetukā natthi. Ekacceca vinipātikāti catuapāyavinimuttā uttaramātā yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādikā aññe ca vemānikā petā. Etesañhi pītaodātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisa thūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya dvihetukatihetukaahetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti. Tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya.
Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamajjhānena abhinibbattā. Brahmapārisajjā pana parittena abhinibbattā, tesaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ. Brahmapurohitā majjhimena, tesaṃ upaḍḍhakappo āyuppamāṇaṃ, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, tesaṃ kappo āyuppamāṇaṃ, kāyo ca pana tesaṃ ativipphārikova hoti. Iti te kāyassa nānattā paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti veditabbā.
Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci yojanaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā, keci mahantā. Pettivisayesupi keci saṭṭhihatthā, keci asītihatthā honti, keci suvaṇṇā, keci dubbaṇṇā. Tathā kālakañcikā asurā. Apicettha dīghapiṭṭhikapetā nāma saṭṭhiyojanikāpi honti. Saññā pana sabbesampi akusalavipākāhetukāva hoti. Iti āpāyikāpi nānattakāyā ekattasaññinotveva saṅkhyaṃ gacchanti.
Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā upapannā parittābhā nāma honti, tesaṃ dve kappā āyuppamāṇaṃ. Majjhimaṃ bhāvetvā upapannā appamāṇābhā nāma honti, tesaṃ cattāro kappā āyuppamāṇaṃ. Paṇītaṃ bhāvetvā upapannā ābhassarā nāma honti, tesaṃ aṭṭha kappā āyuppamāṇaṃ. Idha pana ukkaṭṭhaparicchedavasena sabbeva te gahitā. Sabbesañhi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā vā avitakkaavicārā vāti nānā.
Subhakiṇhāti subhena vokiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesañhi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchati. Pañcakanaye pana parittamajjhimapaṇītassa catutthajjhānassa vasena soḷasabāttiṃsacatussaṭṭhikappāyukā parittaappamāṇasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti.
Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkheyyampi buddhasuññe loke na uppajjanti. Soḷasakappasahassaabbhantare buddhesu uppannesuyeva uppajjanti. Dhammacakkappavattissa bhagavato khandhāvāraṭṭhānasadisā honti. Tasmā neva viññāṇaṭṭhitiṃ na sattāvāsaṃ bhajanti. Mahāsīvatthero pana 『『na kho pana so, sāriputta, āvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī』』ti (ma. ni. 1.160) iminā suttena suddhāvāsāpi catutthaviññāṇaṭṭhitiṃ catutthasattāvāsañca bhajantīti vadati, taṃ appatibāhiyattā suttassa anuññātaṃ.
Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā neva viññāṇaṃ nāviññāṇaṃ. Tasmā viññāṇaṭṭhitīsu na vuttaṃ. Dutiye samādhiparikkhārāti maggasamādhissa sambhārā.
-
Paṭhamaaggisuttavaṇṇanā
-
Tatiye sabbepi rāgādayo anuḍahanaṭṭhena aggī. Āhuneyyaggītiādīsu panettha āhunaṃ vuccati sakkāro, āhunaṃ arahantīti āhuneyyā. Mātāpitaro hi puttānaṃ bahupakārattā āhunaṃ arahanti, tesu vippaṭipajjamānā puttā nirayādīsu nibbattanti. Tasmā kiñcāpi mātāpitaro na anuḍahanti, anuḍahanassa pana paccayā honti. Iti anuḍahanaṭṭheneva āhuneyyaggīti vuccanti. Gahapatīti pana gehasāmiko vuccati, so mātugāmassa sayanavatthālaṅkārādianuppadānena bahupakāro. Taṃ aticaranto mātugāmo nirayādīsu nibbattati. Tasmā sopi purimanayeneva anuḍahanaṭṭhena gahapataggīti vutto. Dakkhiṇeyyaggīti ettha pana dakkhiṇāti cattāro paccayā, bhikkhusaṅgho dakkhiṇeyyo. So hi gihīnaṃ tīsu saraṇesu pañcasu sīlesu dasasu sīlesu mātāpitupaṭṭhāne dhammikasamaṇabrāhmaṇupaṭṭhāneti evamādīsu kalyāṇadhammesu niyojanena bahupakāro. Tasmiṃ micchāpaṭipannā gihī bhikkhusaṅghaṃ akkositvā paribhāsitvā nirayādīsu nibbattanti. Tasmā sopi purimanayeneva anuḍahanaṭṭhena dakkhiṇeyyaggīti vutto. Kaṭṭhato nibbatto pākatikova aggi kaṭṭhaggi nāma.
-
Dutiyaaggisuttavaṇṇanā
-
Catutthe uggatasarīrassāti so kira brāhmaṇamahāsālo attabhāvenapi bhogehipi uggato sārappatto ahosi, tasmā uggatasarīrotveva paññāyittha. Upakkhaṭoti paccupaṭṭhito. Thūṇūpanītānīti yūpasaṅkhātaṃ thūṇaṃ upanītāni. Yaññatthāyāti vadhitvā yajanatthāya. Upasaṅkamīti so kira sabbaṃ taṃ yaññasambhāraṃ sajjetvā cintesi – 『『samaṇo kira gotamo mahāpañño, kiṃ nu kho me yaññassa vaṇṇaṃ kathessati udāhu avaṇṇaṃ, pucchitvā jānissāmī』』ti iminā kāraṇena yena bhagavā tenupasaṅkami. Aggissaādānanti yaññayajanatthāya navassa maṅgalaggino ādiyanaṃ. Sabbena sabbanti sabbena sutena sabbaṃ sutaṃ sameti saṃsandati, ekasadisaṃ hotīti dasseti. Satthānīti vihiṃsanaṭṭhena satthāni viyāti satthāni. Sayaṃ paṭhamaṃ samārambhatīti attanāva paṭhamataraṃ ārabhati. Hantunti hanituṃ.
Pahātabbāti pariharitabbā. Atohayanti ato hi mātāpitito ayaṃ. Āhutoti āgato. Sambhūtoti uppanno. Ayaṃ vuccati, brāhmaṇa, gahapataggīti ayaṃ puttadārādigaṇo yasmā, gahapati, viya gehasāmiko viya hutvā aggati vicarati, tasmā gahapataggīti vuccati. Attānanti cittaṃ. Damentīti indriyadamanena damenti. Samentīti rāgādisamanena samenti. Tesaññeva parinibbāpanena parinibbāpenti. Nikkhipitabboti yathā na vinassati, evaṃ ṭhapetabbo. Upavāyatanti upavāyatu. Evañca pana vatvā brāhmaṇo sabbesampi tesaṃ pāṇānaṃ jīvitaṃ datvā yaññasālaṃ viddhaṃsetvā satthu sāsane opānabhūto ahosīti.
5-6. Saññāsuttadvayavaṇṇanā
48-49. Pañcame amatogadhāti nibbānapatiṭṭhā. Amatapariyosānāti nibbānāvasānā. Chaṭṭhe methunadhammasamāpattiyāti methunadhammena samaṅgibhāvato. Nhārudaddulanti nhārukhaṇḍaṃ nhāruvilekhanaṃ vā. Anusandatīti pavattati. Natthi me pubbenāparaṃ visesoti natthi mayhaṃ pubbena abhāvitakālena saddhiṃ aparaṃ bhāvitakāle viseso. Lokacitresūti tidhātukalokasannivāsasaṅkhātesu lokacitresu. Ālasyeti ālasiyabhāve. Vissaṭṭhiyeti vissaṭṭhabhāve. Ananuyogeti yogassa ananuyuñjane. Ahaṅkāramamaṅkāramānāpagatanti ahaṅkāradiṭṭhito ca mamaṅkārataṇhāto ca navavidhamānato ca apagataṃ. Vidhāsamatikkantanti tisso vidhā atikkantaṃ. Santanti tappaccanīkakilesehi santaṃ. Suvimuttanti pañcahi vimuttīhi suṭṭhu vimuttaṃ.
-
Methunasuttavaṇṇanā
-
Sattame upasaṅkamīti bhuttapātarāso dāsakammakaraparivuto upasaṅkami. Bhavampinoti bhavampi nu. Brahmacārī paṭijānātīti 『『ahaṃ brahmacārī』』ti evaṃ brahmacariyavāsaṃ paṭijānātīti pucchati. Evaṃ kirassa ahosi – 『『brāhmaṇasamaye vedaṃ uggaṇhantā aṭṭhacattālīsa vassāni brahmacariyaṃ caranti. Samaṇo pana gotamo agāraṃ ajjhāvasanto tīsu pāsādesu tividhanāṭakaratiyā abhirami, idāni kiṃ nu kho vakkhatī』』ti imamatthaṃ sandhāyevaṃ pucchati. Tato bhagavā mantena kaṇhasappaṃ gaṇhanto viya amittaṃ gīvāya pādena akkamanto viya attano saṃkilesakāle chabbassāni padhānacariyāya rajjasukhaṃ vā pāsādesu nāṭakasampattiṃ vā ārabbha vitakkamattassāpi anuppannabhāvaṃ sandhāya sīhanādaṃ nadanto yañhi taṃ brāhmaṇātiādimāha. Tattha dvayaṃdvayasamāpattinti dvīhi dvīhi samāpajjitabbabhāvaṃ. Dukkhasmāti sakalavaṭṭadukkhato. Sañjagghatīti hasitakathaṃ katheti. Saṃkīḷatīti keḷiṃ karoti. Saṃkeḷāyatīti mahāhasitaṃ hasati. Cakkhunā cakkhunti attano cakkhunā tassā cakkhuṃ paṭivijjhitvā upanijjhāyati. Tirokuṭṭaṃ vā tiropākāraṃ vāti parakuṭṭe vā parapākāre vā. Devoti eko devarājā. Devaññataroti aññataro devaputto. Anuttaraṃ sammāsambodhinti arahattañceva sabbaññutaññāṇañca.
-
Saṃyogasuttavaṇṇanā
-
Aṭṭhame saṃyogavisaṃyoganti saṃyogavisaṃyogasādhakaṃ. Dhammapariyāyanti dhammakāraṇaṃ. Ajjhattaṃ itthindriyanti niyakajjhatte itthibhāvaṃ. Itthikuttanti itthikiriyaṃ. Itthākappanti nivāsanapārupanādiitthiākappaṃ. Itthividhanti itthiyā mānavidhaṃ. Itthichandanti itthiyā ajjhāsayacchandaṃ. Itthissaranti itthisaddaṃ. Itthālaṅkāranti itthiyā pasādhanabhaṇḍaṃ. Purisindriyādīsupi eseva nayo. Bahiddhā saṃyoganti purisena saddhiṃ samāgamaṃ. Ativattatīti anabhiratāti evaṃ vuttāya balavavipassanāya ariyamaggaṃ patvā ativattati. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Dānamahapphalasuttavaṇṇanā
-
Navame sāpekhoti sataṇho. Paṭibaddhacittoti vipāke baddhacitto. Sannidhipekhoti nidhānapekho hutvā. Peccāti paralokaṃ gantvā. Taṃ kammaṃ khepetvāti taṃ kammavipākaṃ khepetvā. Iddhinti vipākiddhiṃ. Yasanti parivārasampadaṃ. Ādhipaccanti jeṭṭhabhāvakāraṇaṃ. Āgantā itthattanti itthabhāvaṃ ime pañcakkhandhe puna āgantā, na tatrūpapattiko na uparūpapattiko, heṭṭhāgāmīyeva hotīti attho. Sāhu dānanti dānaṃ nāmetaṃ sādhu bhaddakaṃ sundaraṃ. Tāni mahāyaññānīti tāni sappinavanītadadhimadhuphāṇitādīhi niṭṭhānaṃ gatāni mahādānāni. Cittālaṅkāracittaparikkhāranti samathavipassanācittassa alaṅkārabhūtañceva parivārabhūtañca. Brahmakāyikānaṃ devānaṃ sahabyatanti na sakkā tattha dānena upapajjituṃ. Yasmā pana taṃ samathavipassanācittassa alaṅkārabhūtaṃ, tasmā tena dānālaṅkatena cittena jhānañceva ariyamaggañca nibbattetvā jhānena tattha upapajjati. Anāgāmī hotīti jhānānāgāmī nāma hoti. Anāgantā itthattanti puna itthabhāvaṃ na āgantā, uparūpapattiko vā tatrūpapattiko vā hutvā tattheva parinibbāyati. Iti imesu dānesu paṭhamaṃ taṇhuttariyadānaṃ, dutiyaṃ cittīkāradānaṃ, tatiyaṃ hirottappadānaṃ, catutthaṃ niravasesadānaṃ , pañcamaṃ dakkhiṇeyyadānaṃ, chaṭṭhaṃ somanassupavicāradānaṃ, sattamaṃ alaṅkāraparivāradānaṃ nāmāti.
-
Nandamātāsuttavaṇṇanā
-
Dasamaṃ atthuppattivasena desitaṃ. Satthā kira vutthavasso pavāretvā dve aggasāvake ohāya 『『dakkhiṇāgiriṃ cārikaṃ gamissāmī』』ti nikkhami, rājā pasenadi kosalo, anāthapiṇḍiko gahapati, visākhā mahāupāsikā, aññe ca bahujanā dasabalaṃ nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko gahapati 『『satthāraṃ nivattetuṃ nāsakkhi』』nti raho cintayamāno nisīdi. Atha naṃ puṇṇā nāma dāsī disvā 『『kiṃ nu kho te, sāmi, na pubbe viya indriyāni vippasannānī』』ti pucchi. Āma, puṇṇe, satthā cārikaṃ pakkanto, tamahaṃ nivattetuṃ nāsakkhiṃ. Na kho pana sakkā jānituṃ puna sīghaṃ āgaccheyya vā na vā, tenāhaṃ cintayamāno nisinnoti. Sacāhaṃ dasabalaṃ nivatteyyaṃ, kiṃ me kareyyāsīti? Bhujissaṃ taṃ karissāmīti. Sā gantvā satthāraṃ vanditvā 『『nivattatha, bhante』』ti āha. Mama nivattanapaccayā tvaṃ kiṃ karissasīti? Tumhe, bhante, mama parādhīnabhāvaṃ jānātha, aññaṃ kiñci kātuṃ na sakkomi, saraṇesu pana patiṭṭhāya pañca sīlāni rakkhissāmīti. Sādhu sādhu puṇṇeti, satthā dhammagāravena ekapadasmiññeva nivatti. Vuttañhetaṃ – 『『dhammagaru, bhikkhave, tathāgato dhammagāravo』』ti (a. ni. 5.99).
Satthā nivattitvā jetavanamahāvihāraṃ pāvisi. Mahājano puṇṇāya sādhukārasahassāni adāsi. Satthā tasmiṃ samāgame dhammaṃ desesi, caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Puṇṇāpi seṭṭhinā anuññātā bhikkhuniupassayaṃ gantvā pabbaji. Sammāsambuddho sāriputtamoggallāne āmantetvā 『『ahaṃ yaṃ disaṃ cārikāya nikkhanto, tattha na gacchāmi. Tumhe tumhākaṃ parisāya saddhiṃ taṃ disaṃ cārikaṃ gacchathā』』ti vatvā uyyojesi. Imissaṃ atthuppattiyaṃ ekaṃ samayaṃ āyasmā sāriputtotiādi vuttaṃ.
Tattha veḷukaṇḍakīti veḷukaṇṭakanagaravāsinī. Tassa kira nagarassa pākāraguttatthāya pākārapariyantena veḷū ropitā, tenassa veḷukaṇṭakanteva nāmaṃ jātaṃ. Pārāyananti nibbānasaṅkhātapāraṃ ayanato pārāyananti laddhavohāraṃ dhammaṃ. Sarena bhāsatīti sattabhūmikassa pāsādassa uparimatale susaṃvihitārakkhaṭṭhāne nisinnā samāpattibalena rattibhāgaṃ vītināmetvā samāpattito vuṭṭhāya 『『imaṃ rattāvasesaṃ katarāya ratiyā vītināmessāmī』』ti cintetvā 『『dhammaratiyā』』ti katasanniṭṭhānā tīṇi phalāni pattā ariyasāvikā aḍḍhateyyagāthāsataparimāṇaṃ pārāyanasuttaṃ madhurena sarabhaññena bhāsati. Assosi khoti ākāsaṭṭhakavimānāni pariharitvā tassa pāsādassa uparibhāgaṃ gatena maggena naravāhanayānaṃ āruyha gacchamāno assosi. Kathāpariyosānaṃ āgamayamāno aṭṭhāsīti 『『kiṃ saddo esa bhaṇe』』ti pucchitvā 『『nandamātāya upāsikāya sarabhaññasaddo』』ti vutte otaritvā 『『idamavocā』』ti idaṃ desanāpariyosānaṃ olokento avidūraṭṭhāne ākāse aṭṭhāsi.
Sādhu bhagini, sādhu bhaginīti 『『suggahitā te bhagini dhammadesanā sukathitā, pāsāṇakacetiye nisīditvā soḷasannaṃ pārāyanikabrāhmaṇānaṃ sammāsambuddhena kathitadivase ca ajja ca na kiñci antaraṃ passāmi, majjhe bhinnasuvaṇṇaṃ viya te satthu kathitena saddhiṃ sadisameva kathita』』nti vatvā sādhukāraṃ dadanto evamāha. Ko paneso bhadramukhāti imasmiṃ susaṃvihitārakkhaṭṭhāne evaṃ mahantena saddena ko nāmesa, bhadramukha, laddhamukha, kiṃ nāgo supaṇṇo devo māro brahmāti suvaṇṇapaṭṭavaṇṇaṃ vātapānaṃ vivaritvā vigatasārajjā tīṇi phalāni pattā ariyasāvikā vessavaṇena saddhiṃ kathayamānā evamāha. Ahaṃ te bhagini bhātāti sayaṃ sotāpannattā anāgāmiariyasāvikaṃ jeṭṭhikaṃ maññamāno 『『bhaginī』』ti vatvā puna taṃ paṭhamavaye ṭhitattā attano kaniṭṭhaṃ, attānaṃ pana navutivassasatasahassāyukattā mahallakataraṃ maññamāno 『『bhātā』』ti āha. Sādhu bhadramukhāti, bhadramukha, sādhu sundaraṃ, svāgamanaṃ te āgamanaṃ, āgantuṃ yuttaṭṭhānamevasi āgatoti attho. Idaṃ te hotu ātitheyyanti idameva dhammabhaṇanaṃ tava atithipaṇṇākāro hotu, na hi te aññaṃ ito uttaritaraṃ dātabbaṃ passāmīti adhippāyo . Evañceva me bhavissati ātitheyyanti evaṃ attano pattidānaṃ yācitvā 『『ayaṃ te dhammakathikasakkāro』』ti aḍḍhateḷasāni koṭṭhasatāni rattasālīnaṃ pūretvā 『『yāvāyaṃ upāsikā carati, tāva mā khayaṃ gamiṃsū』』ti adhiṭṭhahitvā pakkāmi. Yāva upāsikā aṭṭhāsi, tāva koṭṭhānaṃ heṭṭhimatalaṃ nāma daṭṭhuṃ nāsakkhiṃsu. Tato paṭṭhāya 『『nandamātāya koṭṭhāgāraṃ viyā』』ti vohāro udapādi.
Akatapātarāsoti abhuttapātarāso. Puññanti pubbacetanā ca muñcanacetanā ca. Puññamahīti aparacetanā. Sukhāya hotūti sukhatthāya hitatthāya hotu. Evaṃ attano dāne vessavaṇassa pattiṃ adāsi.
Pakaraṇeti kāraṇe. Okkassa pasayhāti ākaḍḍhitvā abhibhavitvā. Yakkhayoninti bhummadevatābhāvaṃ. Teneva purimena attabhāvena uddassetīti purimasarīrasadisameva sarīraṃ māpetvā alaṅkatapaṭiyatto sirigabbhasayanatale attānaṃ dasseti. Upāsikā paṭidesitāti upāsikā ahanti evaṃ upāsikābhāvaṃ desesiṃ. Yāvadeti yāvadeva. Sesaṃ sabbattha uttānamevāti.
Mahāyaññavaggo pañcamo.
Paṇṇāsakaṃ niṭṭhitaṃ.
-
Abyākatavaggo
-
Abyākatasuttavaṇṇanā
-
Chaṭṭhavaggassa paṭhame abyākatavatthūsūti ekaṃsādivasena akathitavatthūsu. Tathāgatoti satto. Diṭṭhigatametanti micchādiṭṭhimattakametaṃ, na tāya diṭṭhiyā gahitasatto nāma atthi. Paṭipadanti ariyamaggaṃ. Na chambhatīti diṭṭhivasena na kampati. Sesapadesupi eseva nayo. Taṇhāgatanti diṭṭhitaṇhā. Saññāgatādīsupi eseva nayo. Diṭṭhisaññā eva hettha saññāgataṃ, diṭṭhinissitamānoyeva diṭṭhimaññitameva vā maññitaṃ, diṭṭhipapañcova papañcitaṃ, diṭṭhupādānameva upādānaṃ, diṭṭhiyā virūpaṃ paṭisaraṇabhāvoyeva vippaṭisāro nāmāti veditabbo. Ettha ca diṭṭhiggahaṇena dvāsaṭṭhi diṭṭhiyo, diṭṭhinirodhagāminipaṭipadāgahaṇena sotāpattimaggo gahitoti.
-
Purisagatisuttavaṇṇanā
-
Dutiye purisagatiyoti purisassa ñāṇagatiyo. Anupādāparinibbānanti apaccayanibbānaṃ. No cassāti atīte attabhāvanibbattakaṃ kammaṃ no ce abhavissa. No ca me siyāti etarahi me ayaṃ attabhāvo na siyā. Na bhavissatīti etarahi me anāgatattabhāvanibbattakaṃ kammaṃ na bhavissati. Na ca me bhavissatīti anāgate me attabhāvo na bhavissati. Yadatthi yaṃ bhūtanti yaṃ atthi yaṃ bhūtaṃ paccuppannakkhandhapañcakaṃ. Taṃ pajahāmīti upekkhaṃ paṭilabhatīti taṃ tattha chandarāgappahānena pajahāmīti vipassanupekkhaṃ paṭilabhati. Bhave na rajjatīti atīte khandhapañcake taṇhādiṭṭhīhi na rajjati. Sambhave na rajjatīti anāgatepi tatheva na rajjati. Atthuttaripadaṃ santanti uttari santaṃ nibbānapadaṃ nāma atthi. Sammappaññāya passatīti taṃ sahavipassanāya maggapaññāya sammā passati. Na sabbena sabbanti ekaccānaṃ kilesānaṃ appahīnattā saccapaṭicchādakassa tamassa sabbaso aviddhaṃsitattā na sabbākārena sabbaṃ. Haññamāneti saṇḍāsena gahetvā muṭṭhikāya koṭṭiyamāne. Antarāparinibbāyīti upapattisamanantarato paṭṭhāya āyuno vemajjhaṃ anatikkamitvā etthantare kilesaparinibbānena parinibbuto hoti. Anupahacca talanti ākāsatalaṃ anupahacca anatikkamitvā , bhūmiṃ appatvā ākāseyeva nibbāyeyyāti imāhi tīhi upamāhi tayo antarāparinibbāyī dassitā.
Upahaccaparinibbāyīti āyuvemajjhaṃ atikkamitvā pacchimakoṭiṃ appatvā parinibbuto hoti. Upahacca talanti jalamānā gantvā ākāsatalaṃ atikkamitvā pathavītalaṃ vā upahanitvā pathaviyaṃ patitamattāva nibbāyeyya. Asaṅkhārena appayogena kilese khepetvā parinibbāyīti asaṅkhāraparinibbāyī. Sasaṅkhārena sappayogena kilese khepetvā parinibbāyīti sasaṅkhāraparinibbāyī. Gacchanti nirārakkhaṃ araññaṃ. Dāyanti sārakkhaṃ abhayatthāya dinnaṃ araññaṃ. Sesamettha uttānatthameva. Imasmiṃ sutte ariyapuggalāva kathitāti.
-
Tissabrahmāsuttavaṇṇanā
-
Tatiye bhikkhuniyoti mahāpajāpatiyā parivārā pañcasatā bhikkhuniyo. Vimuttāti pañcahi vimuttīhi vimuttā. Anupādisesāti upādānasesaṃ aṭṭhapetvā pañcahi vimuttīhi anavasesāhipi vimuttā. Saupādisese vā saupādisesoti saupādānasese puggale 『『saupādānaseso aya』』nti. Itarasmimpi eseva nayo. Tissoti therassa saddhivihārikabrahmā. Anulomikānīti paṭipattiyā anulomāni vivittāni antimapariyantimāni. Indriyānīti saddhādīni vipassanindriyāni. Samannānayamānoti samannāhāre ṭhapayamāno. Na hi pana teti idaṃ kasmā ārabhi? Sattamassa puggalassa dassanatthaṃ. Sattamo hi saddhānusāripuggalo na dassito. Atha bhagavā balavavipassakavasena taṃ dassento evamāha. Tattha sabbanimittānanti sabbesaṃ niccanimittādīnaṃ. Animittanti balavavipassanāsamādhiṃ.
-
Sīhasenāpatisuttavaṇṇanā
-
Catutthe maccharīti pañcamaccherayutto. Kadariyoti thaddhamacchariyo, paresaṃ diyyamānampi vāreti. Anuppadānaratoti punappunaṃ dānaṃ dadamānova ramati. Anukampantāti 『『ko ajja amhehi anuggahetabbo, kassa deyyadhammaṃ vā paṭiggaṇheyyāma, dhammaṃ vā deseyyāmā』』ti evaṃ cittena anukampamānā.
-
Arakkheyyasuttavaṇṇanā
-
Pañcame nimittanti dhammanimittampi puggalanimittampi. Ayañhi attanā desitadhamme ekapadampi durakkhātaṃ aniyyānikaṃ apassanto dhammanimittaṃ na samanupassati, 『『durakkhāto tayā dhammo na svākkhāto』』ti uṭṭhahitvā paṭippharantaṃ ekaṃ puggalampi apassanto puggalanimittaṃ na samanupassati nāma. Sesadvayepi eseva nayo. Chaṭṭhasattamāni uttānāneva.
-
Pacalāyamānasuttavaṇṇanā
-
Aṭṭhame pacalāyamānoti taṃ gāmaṃ upanissāya ekasmiṃ vanasaṇḍe samaṇadhammaṃ karonto sattāhaṃ caṅkamanavīriyena nimmathitattā kilantagatto caṅkamanakoṭiyaṃ pacalāyamāno nisinno hoti. Pacalāyasi noti niddāyasi nu. Anumajjitvāti parimajjitvā. Ālokasaññanti middhavinodanaālokasaññaṃ. Divāsaññanti divātisaññaṃ. Yathā divā tathā rattinti yathā divā ālokasaññā adhiṭṭhitā, tathā naṃ rattimpi adhiṭṭhaheyyāsi. Yathā rattiṃ tathā divāti yathā ca te rattiṃ ālokasaññā adhiṭṭhitā, tathā naṃ divāpi adhiṭṭhaheyyāsi. Sappabhāsanti dibbacakkhuñāṇatthāya sahobhāsaṃ. Pacchāpuresaññīti purato ca pacchato ca abhiharaṇasaññāya saññāvā. Antogatehi indriyehīti bahi avikkhittehi anto anupaviṭṭheheva pañcahi indriyehi. Middhasukhanti niddāsukhaṃ. Ettakena ṭhānena bhagavā therassa middhavinodanakammaṭṭhānaṃ kathesi. Soṇḍanti mānasoṇḍaṃ. Kiccakaraṇīyānīti ettha avassaṃ kattabbāni kiccāni, itarāni karaṇīyāni. Maṅkubhāvoti nittejatā domanassatā. Ettakena ṭhānena satthārā therassa bhikkhācāravattaṃ kathitaṃ.
Idāni bhasse pariyantakāritāya samādapetuṃ tasmātihātiādimāha. Tattha viggāhikakathanti 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsī』』tiādinayappavattā viggāhikakathā. Nāhaṃ moggallānātiādi pāpamittasaṃsaggavivajjanatthaṃ vuttaṃ. Kittāvatā nu khoti kittakena nu kho. Taṇhāsaṅkhayavimutto hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṃkhittena kittāvatā hoti. Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, tameva khīṇāsavassa bhikkhuno pubbabhāgapaṭipadaṃ saṃkhittena desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti accantā, accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantayogakkhemīti accantaṃ yogakkhemī, niccayogakkhemīti attho. Accantabrahmacārīti accantaṃ brahmacārī, niccabrahmacārīti attho. Accantaṃ pariyosānamassāti purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānañca manussānañca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, saṅkhepeneva tassa paṭipattiṃ kathethāti yācati.
Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te sabbepi taṇhādiṭṭhivasena abhinivesāya nālaṃ na pariyattā na samattā na yuttā. Kasmā? Gahitākārena atiṭṭhanato. Te hi niccā sukhā attāti gahitāpi aniccā dukkhā anattāva sampajjanti. Tasmā nālaṃ abhinivesāya. Abhijānātīti aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātīti tatheva tīraṇapariññāya parijānāti. Yaṃkiñci vedananti antamaso pañcaviññāṇasampayuttaṃ yaṃkiñci appamattakampi vedanaṃ anubhavati. Iminā bhagavā therassa vedanāvasena ca vinivaṭṭetvā arūpapariggahaṃ dassesi.
Aniccānupassīti aniccato anupassanto. Virāgānupassīti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayaṃ khayato passanā vipassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇampi virāgānupassanā. Tadubhayasamaṅgipuggalo virāgānupassī nāma. Taṃ sandhāya vuttaṃ – 『『virāgānupassī』』ti, virāgato anupassantoti attho. Nirodhānupassimhipi eseva nayo. Nirodhopi hi khayanirodho accantanirodhoti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati vossaggo. So ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha pariccāgavossaggoti vipassanā. Sā hi tadaṅgavasena kilese ca khandhe ca vossajati. Pakkhandanavossaggoti maggo. So hi nibbānaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi so vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajanato nibbāne ca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo. Nirodhāya nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayampetaṃ magge sameti. Tadubhayasamaṅgī puggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Na kiñci loke upādiyatīti kiñci ekampi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa paccavekkhaṇā dassitā. Iti bhagavā saṃkhittena khīṇāsavassa pubbabhāgappaṭipadaṃ pucchito saṃkhitteneva kathesi. Idaṃ pana suttaṃ therassa ovādopi ahosi vipassanāpi. So imasmiṃyeva sutte vipassanaṃ vaḍḍhetvā arahattaṃ pattoti.
-
Mettasuttavaṇṇanā
-
Navame mā, bhikkhave, puññānaṃ bhāyitthāti puññāni karontā tesaṃ mā bhāyittha. Mettacittaṃ bhāvesinti tikacatukkajjhānikāya mettāya sampayuttaṃ paṇītaṃ katvā cittaṃ bhāvesinti dasseti. Saṃvaṭṭamāne sudāhanti saṃvaṭṭamāne sudaṃ ahaṃ. Saṃvaṭṭamāneti jhāyamāne vipajjamāne. Dhammikoti dasakusaladhammasamannāgato. Dhammarājāti tasseva vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena cāturantāya pathaviyā issaro. Vijitāvīti vijitasaṅgāmo. Janapado tasmiṃ thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Parosahassanti atirekasahassaṃ. Sūrāti abhīruno. Vīraṅgarūpāti vīrānaṃ aṅgaṃ vīraṅgaṃ, vīriyassetaṃ nāmaṃ. Vīraṅgarūpametesanti vīraṅgarūpā. Vīriyajātikā vīriyasabhāvā vīriyamayā viya akilāsuno divasampi yujjhantā na kilamantīti vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyantaṃ. Adaṇḍenāti dhanadaṇḍenapi chejjabhejjānusāsanena satthadaṇḍenapi vināyeva. Asatthenāti ekatodhārādinā paraviheṭhanasatthenapi vināyeva. Dhammena abhivijiyāti ehi kho, mahārājāti evaṃ paṭirājūhi sampaṭicchitāgamano 『『pāṇo na hantabbo』』tiādinā dhammeneva vuttappakāraṃ pathaviṃ abhivijinitvā.
Sukhesinoti sukhapariyesake satte āmanteti. Suññabrahmūpagoti suññabrahmavimānūpago. Pathaviṃ imanti imaṃ sāgarapariyantaṃ mahāpathaviṃ. Asāhasenāti na sāhasikakammena. Samena manusāsitanti samena kammena anusāsiṃ. Tehi etaṃ sudesitanti tehi saṅgāhakehi mahākāruṇikehi buddhehi etaṃ ettakaṃ ṭhānaṃ sudesitaṃ sukathitaṃ. Pathabyoti puthavisāmiko.
-
Bhariyāsuttavaṇṇanā
-
Dasame kevaṭṭā maññe macchavilopeti kevaṭṭānaṃ macchapacchiṃ otāretvā ṭhitaṭṭhāne jāle vā udakato ukkhittamatte macchaggāhakānaṃ mahāsaddo hoti, taṃ sandhāyetaṃ vuttaṃ. Sujātāti visākhāya kaniṭṭhā. Sā neva sassuṃ ādiyatīti sassuyā kattabbavattaṃ nāma atthi, taṃ na karoti, sassūtipi naṃ na gaṇeti. Na sasuraṃ ādiyatīti vacanaṃ na gaṇhāti. Evaṃ anādaratāyapi aggahaṇenapi na ādiyati nāma. Sesesupi eseva nayo. Evaṃ anāthapiṇḍiko suṇisāya ācāraṃ gahetvā satthu purato nisīdi. Sāpi sujātā 『『kiṃ nu kho ayaṃ seṭṭhi dasabalassa santike mayhaṃ guṇaṃ kathessati udāhu aguṇa』』nti gantvā avidūre saddaṃ suṇantī aṭṭhāsi. Atha naṃ satthā ehi sujāteti āmantesi.
Ahitānukampinīti na hitānukampinī. Aññesūti parapurisesu. Atimaññateti omānāti mānavasena atimaññati. Dhanena kītassāti dhanena kītā assa. Vadhāya ussukā vadhituṃ ussukkamāpannā. Yaṃ itthiyā vindati sāmiko dhananti itthiyā sāmiko yaṃ dhanaṃ labhati. Appampi tassa apahātumicchatīti thokatopi assa harituṃ icchati, uddhane āropitaukkhaliyaṃ pakkhipitabbataṇḍulatopi thokaṃ haritumeva vāyamati. Alasāti nisinnaṭṭhāne nisinnāva ṭhitaṭṭhāne ṭhitāva hoti. Pharusāti kharā. Duruttavādinīti dubbhāsitabhāsinī, kakkhaḷaṃ vāḷakathameva katheti. Uṭṭhāyakānaṃ abhibhuyya vattatīti ettha uṭṭhāyakānanti bahuvacanavasena viriyuṭṭhānasampanno sāmiko vutto, tassa taṃ uṭṭhānasampattiṃ abhibhavitvā heṭṭhā katvā vattati. Pamodatīti āmoditapamoditā hoti . Koleyyakāti kulasampannā. Patibbatāti patidevatā. Vadhadaṇḍatajjitāti daṇḍakaṃ gahetvā vadhena tajjitā, 『『ghātessāmi na』』nti vuttā. Dāsīsamanti sāmikassa vattapūrikā dāsīti maṃ bhagavā dhāretūti vatvā saraṇesu patiṭṭhāsi.
-
Kodhanasuttavaṇṇanā
-
Ekādasame sapattakantāti sapattānaṃ verīnaṃ kantā piyā tehi icchitapatthitā. Sapattakaraṇāti sapattānaṃ verīnaṃ atthakaraṇā. Kodhaparetoti kodhānugato. Pacuratthatāyāti bahuatthatāya bahuhitatāya. Anatthampīti avuddhimpi. Attho me gahitoti vuḍḍhi me gahitā.
Atho atthaṃ gahetvānāti atho vuddhiṃ gahetvā. Anatthaṃ adhipajjatīti anattho me gahitoti sallakkheti. Vadhaṃ katvānāti pāṇātipātakammaṃ katvā. Kodhasammadasammattoti kodhamadena matto, ādinnagahitaparāmaṭṭhoti attho. Āyasakyanti ayasabhāvaṃ, ayaso niyaso hotīti attho. Antarato jātanti abbhantare uppannaṃ. Atthaṃ na jānātīti vuddhiatthaṃ na jānāti. Dhammaṃ na passatīti samathavipassanādhammaṃ na passati. Andhatamanti andhabhāvakaraṃ tamaṃ bahalatamaṃ. Sahateti abhibhavati.
Dummaṅkuyanti dummaṅkubhāvaṃ nittejataṃ dubbaṇṇamukhataṃ. Yato patāyatīti yadā nibbattati. Na vāco hoti gāravoti vacanassapi garubhāvo na hoti. Na dīpaṃ hoti kiñcananti kāci patiṭṭhā nāma na hoti. Tapanīyānīti tāpajanakāni. Dhammehīti samathavipassanādhammehi. Ārakāti dūre. Brāhmaṇanti khīṇāsavabrāhmaṇaṃ. Yāya mātu bhatoti yāya mātarā bhato posito. Pāṇadadiṃ santinti jīvitadāyikaṃ samānaṃ. Hanti kuddho puthuttānanti kuddho puggalo puthu nānākāraṇehi attānaṃ hanti. Nānārūpesu mucchitoti nānārammaṇesu adhimucchito hutvā. Rajjuyā bajjha mīyantīti rajjuyā bandhitvā maranti. Pabbatāmapi kandareti pabbatakandarepi patitvā maranti.
Bhūnahaccānīti hatavuddhīni. Itāyanti iti ayaṃ. Taṃ damena samucchindeti taṃ kodhaṃ damena chindeyya. Katarena damenāti? Paññāvīriyena diṭṭhiyāti vipassanāpaññāya ceva vipassanāsampayuttena kāyikacetasikavīriyena ca maggasammādiṭṭhiyā ca. Tatheva dhamme sikkhethāti yathā akusalaṃ samucchindeyya, samathavipassanādhammepi tatheva sikkheyya. Mā no dummaṅkuyaṃ ahūti mā amhākaṃ dummaṅkubhāvo ahosīti imamatthaṃ patthayamānā. Anāyāsāti anupāyāsā. Anussukāti katthaci ussukkaṃ anāpannā. Sesaṃ sabbattha uttānamevāti.
Abyākatavaggo chaṭṭho.
-
Mahāvaggo
-
Hiriottappasuttavaṇṇanā
-
Sattamassa paṭhame hatūpanisoti hataupaniso chinnapaccayo. Yathābhūtañāṇadassananti taruṇavipassanā. Nibbidāvirāgoti balavavipassanā ceva maggo ca. Vimuttiñāṇadassananti arahattavimutti ca paccavekkhaṇā ca.
-
Sattasūriyasuttavaṇṇanā
-
Dutiye yasmā ayaṃ sattasūriyadesanā tejosaṃvaṭṭadassanavasena pavattā, tasmā tayo saṃvaṭṭā, tisso saṃvaṭṭasīmā, tīṇi saṃvaṭṭamūlānī, tīṇi kolāhalānīti ayaṃ tāva āditova imassa suttassa purecārikakathā veditabbā. Sā visuddhimagge (visuddhi. 2.403) pubbenivāsānussatiniddese vitthāritāva. Etadavocāti aniccakammaṭṭhānikānaṃ pañcannaṃ bhikkhusatānaṃ ajjhāsayena upādinnakānaṃ anupādinnakānaṃ saṅkhārānaṃ vipattidassanatthaṃ etaṃ 『『aniccā, bhikkhave, saṅkhārā』』tiādisattasūriyopamasuttantaṃ avoca. Tattha aniccāti hutvā abhāvaṭṭhena aniccā. Saṅkhārāti upādinnakaanupādinnakā saṅkhāradhammā. Addhuvāti evaṃ aciraṭṭhena na dhuvā. Anassāsikāti asassatabhāvena assāsarahitā. Alamevāti yuttameva.
Ajjhogāḷhoti udake anupaviṭṭho. Accuggatoti udakapiṭṭhito uggato. Devo na vassatīti paṭhamaṃ tāva upakappanamegho nāma koṭisatasahassacakkavāḷe ekamegho hutvā vassati, tadā nikkhantabījaṃ na puna gehaṃ pavisati. Tato paṭṭhāya dhamakaraṇe niruddhaṃ viya udakaṃ hoti, puna ekabindumpi devo na vassatīti upamānadhammakathāva pamāṇaṃ. Vinassante pana loke paṭhamaṃ avīcito paṭṭhāya tuccho hoti, tato uṭṭhahitvā sattā manussaloke ca tiracchānesu ca nibbattanti. Tiracchānesu nibbattāpi puttabhātikesu mettaṃ paṭilabhitvā kālakatā devamanussesu nibbattanti. Devatā ākāsena carantiyo ārocenti – 『『na idaṃ ṭhānaṃ sassataṃ na nibaddhaṃ, mettaṃ bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ bhāvethā』』ti. Te mettādayo bhāvetvā tato cutā brahmaloke nibbattanti.
Bījagāmāti ettha bījagāmo nāma pañca bījajātāni. Bhūtagāmo nāma yaṃkiñci nikkhantamūlapaṇṇaṃ haritakaṃ. Osadhitiṇavanappatayoti ettha osadhīti osadharukkhā. Tiṇāti bahisārā tālanāḷikerādayo. Vanappatayoti vanajeṭṭhakarukkhā. Kunnadiyoti ṭhapetvā pañca mahānadiyo avasesā ninnagā. Kusobbhāti ṭhapetvā satta mahāsare avasesā rahadādayo. Dutiyo sūriyotiādīsu dutiyasūriyakāle eko udeti, eko atthaṅgameti. Tatiyakāle eko udeti, eko atthaṅgameti, eko majjhe hoti. Catutthakāle catukulike gāme cattāro piṇḍacārikā dvārapaṭipāṭiyā ṭhitā viya honti. Pañcamādikālepi eseva nayo. Palujjantīti chijjitvā chijjitvā patanti. Neva chārikā paññāyati na masīti cakkavāḷamahāpathavī sinerupabbatarājā himavā cakkavāḷapabbato cha kāmasaggā paṭhamajjhānikabrahmalokāti ettake ṭhāne daḍḍhe accharāya gahetabbamattāpi chārikā vā aṅgāro vā na paññāyati. Ko mantā ko saddhātāti ko tassa saddhāpanatthāya samattho, ko vā tassa saddhātā. Aññatra diṭṭhapadehīti diṭṭhapade sotāpanne ariyasāvake ṭhapetvā ko añño saddahissatīti attho.
Vītarāgoti vikkhambhanavasena vītarāgo. Sāsanaṃ ājāniṃsūti anusiṭṭhiṃ jāniṃsu, brahmalokasahabyatāya maggaṃ paṭipajjiṃsu. Samasamagatiyoti dutiyattabhāve sabbākārena samagatiko ekagatiko. Uttari mettaṃ bhāveyyanti paṭhamajjhānato uttari yāva tikacatukkajjhānā paṇītaṃ katvā mettaṃ bhāveyyaṃ. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti bodhipallaṅkeyeva kilesaparinibbānena parinibbuto. Evaṃ aniccalakkhaṇaṃ dīpetvā satthari desanaṃ vinivaṭṭente pañcasatāpi te aniccakammaṭṭhānikā bhikkhū desanānusārena ñāṇaṃ pesetvā nisinnāsanesuyeva arahattaṃ pāpuṇiṃsūti.
-
Nagaropamasuttavaṇṇanā
-
Tatiye yatoti yadā. Paccantimanti raṭṭhapariyante raṭṭhāvasāne niviṭṭhaṃ. Majjhimadesanagarassa pana rakkhākiccaṃ natthi, tena taṃ na gahitaṃ. Nagaraparikkhārehi suparikkhatanti nagarālaṅkārehi alaṅkataṃ. Akaraṇīyanti akattabbaṃ ajiniyaṃ. Gambhīranemāti gambhīraāvāṭā. Sunikhātāti suṭṭhu sannisīdāpitā. Taṃ panetaṃ esikāthambhaṃ iṭṭhakāhi vā karonti silāhi vā khadirādīhi vā sārarukkhehi. Taṃ nagaraguttatthāya karontā bahinagare karonti, alaṅkāratthāya karontā antonagare. Taṃ iṭṭhakāmayaṃ karontā mahantaṃ āvāṭaṃ katvā cayaṃ cinitvā upari aṭṭhaṃsaṃ katvā sudhāya limpanti. Yadā hatthinā dantehi abhihato na calati, tadā sulitto nāma hoti. Silāthambhādayopi aṭṭhaṃsā eva honti. Te sace aṭṭha ratanā honti, caturatanamattaṃ āvāṭe pavisati, caturatanamattaṃ upari hoti. Soḷasaratanavīsatiratanesupi eseva nayo. Sabbesañhi upaḍḍhaṃ heṭṭhā hoti, upaḍḍhaṃ upari. Te gomuttavaṅkā honti, tena tesaṃ antare padaramayaṃ katvā kammaṃ kātuṃ sakkā hoti, te pana katacittakammā paggahitaddhajāva honti.
Parikhāti parikkhipitvā ṭhitamātikā. Anupariyāyapathoti anto pākārassa pākārena saddhiṃ gato mahāpatho, yattha ṭhitā bahipākāre ṭhitehi saddhiṃ yujjhanti. Salākanti saratomarādinissaggiyāvudhaṃ. Jevanikanti ekatodhārādisesāvudhaṃ.
Hatthārohāti sabbepi hatthiācariyahatthivejjahatthibandhādayo. Assārohāti sabbepi assācariyaassavejjaassabandhādayo. Rathikāti sabbepi rathācariyarathayodharatharakkhādayo. Dhanuggahāti issāsā. Celakāti ye yuddhe jayaddhajaṃ gahetvā purato gacchanti. Calakāti 『『idha rañño ṭhānaṃ hotu, idha asukamahāmattassā』』ti evaṃ senābyūhakārakā. Piṇḍadāyikāti sāhasikamahāyodhā. Te kira parasenaṃ pavisitvā piṇḍapiṇḍamiva chetvā chetvā dayanti, uppatitvā niggacchantīti attho. Ye vā saṅgāmamajjhe yodhānaṃ bhattapānīyaṃ gahetvā pavisanti, tesampetaṃ nāmaṃ. Uggā rājaputtāti uggatuggatā saṅgāmāvacarā rājaputtā. Pakkhandinoti ye 『『kassa sīsaṃ vā āvudhaṃ vā āharāmā』』ti vatvā 『『asukassā』』ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino. Mahānāgā viya mahānāgā, hatthiādīsupi abhimukhaṃ āgacchantesu anivattiyayodhānaṃ etaṃ adhivacanaṃ. Sūrāti ekasūrā, ye sajālikāpi savammikāpi samuddaṃ tarituṃ sakkonti. Cammayodhinoti ye cammakañcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti. Dāsakaputtāti balavasinehā gharadāsayodhā . Dovārikoti dvārapālako. Vāsanalepanasampannoti vāsanena sabbavivarapaṭicchādanena sudhālepena sampanno. Bahi vā khāṇupākārasaṅkhātena vāsanena ghanamaṭṭhena ca sudhālepena sampanno puṇṇaghaṭapantiṃ dassetvā katacittakammapaggahitaddhajo. Tiṇakaṭṭhodakanti hatthiassādīnaṃ ghāsatthāya gehānañca chādanatthāya āharitvā bahūsu ṭhānesu ṭhapitatiṇañca, gehakaraṇapacanādīnaṃ atthāya āharitvā ṭhapitakaṭṭhañca, yantehi pavesetvā pokkharaṇīsu ṭhapitaudakañca. Sannicitaṃ hotīti paṭikacceva anekesu ṭhānesu suṭṭhu nicitaṃ hoti. Abbhantarānaṃ ratiyāti antonagaravāsīnaṃ ratiatthāya. Aparitassāyāti tāsaṃ anāpajjanatthāya. Sāliyavakanti nānappakārā sāliyo ceva yavā ca. Tilamuggamāsāparaṇṇanti tilamuggamāsā ca sesāparaṇṇañca.
Idāni yasmā tathāgatassa nagare kammaṃ nāma natthi , nagarasadisaṃ pana ariyasāvakaṃ, nagaraparikkhārasadise ca satta dhamme, catuāhārasadisāni ca cattāri jhānāni dassetvā ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanaṃ vinivaṭṭessāmīti ayaṃ upamā ābhatā. Tasmā taṃ desanaṃ pakāsetuṃ idaṃ evameva khotiādi āraddhaṃ. Tattha saddhammehīti sudhammehi. Saddhoti okappanasaddhāya ceva paccakkhasaddhāya ca samannāgato. Tattha dānasīlādīnaṃ phalaṃ saddahitvā dānādipuññakaraṇe saddhā okappanasaddhā nāma. Maggena āgatasaddhā paccakkhasaddhā nāma. Pasādasaddhātipi esā eva. Tassā lakkhaṇādīhi vibhāgo veditabbo.
『『Sampakkhandanalakkhaṇā ca, mahārāja, saddhā sampasādanalakkhaṇā cā』』ti (mi. pa. 2.1.10) hi vacanato idaṃ saddhāya lakkhaṇaṃ nāma. 『『Tīhi, bhikkhave, ṭhānehi saddho pasanno veditabbo. Katamehi tīhi? Sīlavantānaṃ dassanakāmo hotī』』tiādinā (a. ni. 3.42) nayena vuttaṃ pana saddhāya nimittaṃ nāma. 『『Ko cāhāro saddhāya, saddhammassavanantissa vacanīya』』nti (a. ni. 10.61) ayaṃ panassā āhāro nāma. 『『Saddhāpabbajitassa, bhikkhave, bhikkhuno ayaṃ anudhammo hoti, yaṃ rūpe nibbidābahulo viharissatī』』ti ayamassa anudhammo nāma. 『『Saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo』』 (saṃ. ni. 1.79). 『『Saddhā dutiyā purisassa hoti』』 (saṃ. ni. 1.36). 『『Saddhāya tarati oghaṃ』』 (saṃ. ni. 1.246). 『『Saddhā bījaṃ tapo vuṭṭhi』』 (su. ni. 77; saṃ. ni. 1.197). 『『Saddhāhattho mahānāgo. Upekhāsetadantavā』』tiādīsu pana suttesu etissā baddhabhattapuṭādisarikkhatāya anekasarasatā bhagavatā pakāsitā. Imasmiṃ pana nagaropamasuttante esā acalasuppatiṭṭhitatāya esikāthambhasadisā katvā dassitā.
Saddhesikoti saddhaṃ esikāthambhaṃ katvā ariyasāvako akusalaṃ pajahatīti iminā nayena sabbapadesu yojanā kātabbā. Apicettha hirottappehi tīsu dvāresu saṃvaro sampajjati, so catupārisuddhisīlaṃ hoti . Iti imasmiṃ sutte ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanāya kūṭaṃ gahitanti veditabbaṃ.
-
Dhammaññūsuttavaṇṇanā
-
Catutthe kālaṃ jānātīti yuttappattakālaṃ jānāti. Ayaṃ kālo uddesassāti ayaṃ buddhavacanaṃ uggaṇhanakālo. Paripucchāyāti atthānatthaṃ kāraṇākāraṇaṃ paripucchāya. Yogassāti yoge kammaṃ pakkhipanassa. Paṭisallānassāti nilīyanassa ekībhāvassa. Dhammānudhammappaṭipannoti navannaṃ lokuttaradhammānaṃ anurūpadhammaṃ pubbabhāgapaṭipadaṃ paṭipanno. Evaṃ kho, bhikkhave, bhikkhu puggalaparoparaññū hotīti evaṃ bhikkhu puggalānaṃ paroparaṃ tikkhamudubhāvaṃ jānanasamattho nāma hoti.
-
Pāricchattakasuttavaṇṇanā
-
Pañcame pannapalāsoti patitapalāso. Jālakajātoti sañjātapattapupphajālo. Tassa hi pattajālañca pupphajālañca saheva nikkhamati. Khārakajātoti pāṭiyekkaṃ sañjātena suvibhattena pattajālakena ca pupphajālakena ca samannāgato. Kuṭumalakajātoti sañjātamakuḷo. Korakajātoti avikasitehi mahākucchīhi sambhinnamukhehi pupphehi samannāgato. Sabbapāliphulloti sabbākārena supupphito. Dibbe cattāro māseti dibbena āyunā cattāro māse. Manussagaṇanāya pana tāni dvādasa vassasahassāni honti. Paricārentīti ito cito ca indriyāni cārenti, kīḷanti ramantīti attho.
Ābhāya phuṭaṃ hotīti tattakaṃ ṭhānaṃ obhāsena phuṭaṃ hoti. Tesañhi pupphānaṃ bālasūriyassa viya ābhā hoti, pattāni paṇṇacchattappamāṇāni, anto mahātumbamattā reṇu hoti. Pupphite pana pāricchattake ārohanakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅgoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni rañjento santharati. Majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhāriyamānena, tadanantaraṃ sakkassa devarañño āsanaṃ atthariyati, tato tettiṃsāya devaputtānaṃ, tato aññesaṃ mahesakkhānaṃ devānaṃ, aññataradevatānaṃ pupphakaṇṇikāva āsanaṃ hoti. Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā uparikaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya suvaṇṇacuṇṇapiñjaraṃ viya karoti. Ekacce devā ekekaṃ pupphaṃ gahetvā aññamaññaṃ paharantāpi kīḷantiyeva. Paharaṇakālepi mahātumbappamāṇā reṇu nikkhamitvā sarīraṃ pabhāsampannehi gandhacuṇṇehi sañjatamanosilārāgaṃ viya karoti. Evaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Ayamānubhāvoti ayaṃ anupharituṃ ānubhāvo.
Idāni yasmā na satthā pāricchattakena atthiko, tena pana saddhiṃ upametvā satta ariyasāvake dassetukāmo, tasmā te dassetuṃ evameva khotiādimāha. Tattha pabbajjāya cetetīti pabbajissāmīti cinteti. Devānaṃvāti devānaṃ viya. Yāva brahmalokā saddo abbhuggacchatīti pathavitalato yāva brahmalokā sādhukārasaddena sabbaṃ ekasaddameva hoti. Ayamānubhāvoti ayaṃ khīṇāsavassa bhikkhuno anupharaṇānubhāvo. Imasmiṃ sutte catupārisuddhisīlaṃ pabbajjānissitaṃ hoti, kasiṇaparikammaṃ paṭhamajjhānasannissitaṃ, vipassanāya saddhiṃ tayo maggā tīṇi ca phalāni arahattamaggasannissitāni honti. Desanāya heṭṭhato vā uparito vā ubhayato vā paricchedo hoti, idha pana ubhayato paricchedo. Tenetaṃ vuttaṃ. Saṅkhepato panettha vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
-
Sakkaccasuttavaṇṇanā
-
Chaṭṭhe parisuddhā ca bhavissantīti bhiyyosomattāya parisuddhā bhavissanti nimmalā. Sakammāragatoti ettha sa-kāro nipātamattaṃ, kammāragato kammāruddhanagatoti attho.
-
Bhāvanāsuttavaṇṇanā
-
Sattame ananuyuttassāti na yuttappayuttassa hutvā viharato. Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍānīti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhūpamā atthassa asādhikā, itarā sādhikāti sukkapakkhūpamāya eva attho veditabbo. Seyyathāti opammatthe nipāto. Apīti sambhāvanatthe. Ubhayenāpi seyyathāpi nāma, bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya panetaṃ vuttaṃ. Evañhi loke siliṭṭhaṃ vacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni, usmīkatānīti vuttaṃ hoti. Sammāparibhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho.
Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Atha kho bhabbāva teti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti. Yopi nesaṃ allasineho, so pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayampi pariṇāmaṃ gacchati. Kapālassa tanuttā bahiddhā āloko anto paññāyati, tasmā 『『ciraṃ vata mayaṃ saṃkuṭitahatthapādā sambādhe sayimha, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī』』ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva. Nikkhamantā ca gāmakkhettaṃ upasobhayamānā vicaranti.
Evamevakhoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsandetvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu adhisayanāditividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvanaṃ anuyuttakālo , kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanaṃ anuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Tassā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ nakhatuṇḍakānaṃ thaddhabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasannasūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhikālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattappattakālo veditabbo.
Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –
『『Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;
Santimaggameva brūhaya, nibbānaṃ sugatena desita』』nti. (dha. pa. 285) –
Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.
Phalagaṇḍassāti vaḍḍhakissa. So hi olambakasaṅkhātaṃ phalaṃ cāretvā dārūnaṃ gaṇḍaṃ haratīti phalagaṇḍoti vuccati. Vāsijaṭeti vāsidaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ me ajja āsavānaṃ khīṇanti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yonisomanasikārena vattapaṭipattiyā ca niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana nesaṃ 『『ettakaṃ ajja khīṇaṃ ettakaṃ hiyyo』』ti evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanānisaṃso dīpito.
Hemantikenāti hemantasamayena. Paṭippassambhantīti thirabhāvena parihāyanti. Evameva khoti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyāyanaṃ viya imassa bhikkhuno ūnapañcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddaudakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhiyeva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuttakassa kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya vipassanāñāṇena taṇhāsinehassa saṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapehi ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya vipassanāñāṇapītipāmojjehi saṃyojanānaṃ bhiyyosomattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ, meghavuṭṭhiudakena nāvāya antopūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo. Pūtibandhanāya nāvāya kiñci kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāya nāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādinnakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā.
-
Aggikkhandhopamasuttavaṇṇanā
-
Aṭṭhamaṃ atthuppattiyaṃ kathitaṃ. Atthuppatti panassa heṭṭhā cūḷaccharāsaṅghātasuttavaṇṇanāya (a. ni. aṭṭha. 1.1.51 ādayo) vitthāritā eva. Passatha noti passatha nu. Āliṅgitvāti upagūhitvā. Upanisīdeyyāti samīpe nissāya nisīdeyya. Upanipajjeyyāti upagantvā nipajjeyya. Ārocayāmīti ācikkhāmi. Paṭivedayāmīti paṭivedetvā jānāpetvā kathemi. Vālarajjuyāti assavālagovālehi vaṭṭitarajjuyā. Paccorasminti uramajjhe. Pheṇuddehakanti pheṇaṃ uddehitvā, ussādetvāti attho. Attatthanti attano diṭṭhadhammikasamparāyikalokiyalokuttaraṃ atthaṃ. Paratthobhayatthesupi eseva nayo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ cūḷaccharāsaṅghātasuttassa (a. ni. 1.51 ādayo) atthuppattiyaṃ kathitameva. Idañca pana suttaṃ kathetvā satthā cūḷaccharāsaṅghātasuttaṃ kathesi. Navamaṃ uttānatthameva.
-
Arakasuttavaṇṇanā
-
Dasame parittanti appaṃ thokaṃ. Tañhi sarasaparittatāyapi khaṇaparittatāyapi ṭhitiparittatāyapi parittameva. Lahuṃ uppajjitvā nirujjhanato lahukaṃ. Mantāyaṃboddhabbanti mantāya boddhabbaṃ, paññāya jānitabbanti attho. Pabbateyyāti pabbatasambhavā. Hārahārinīti rukkhanaḷaveḷuādīni haritabbāni harituṃ samatthā. Sesaṃ sabbattha uttānatthamevāti.
Mahāvaggo sattamo.
-
Vinayavaggo
-
Paṭhamavinayadharasuttavaṇṇanā
-
Aṭṭhamassa paṭhame āpattiṃ jānātīti āpattiṃyeva āpattīti jānāti. Sesapadesupi eseva nayo.
-
Dutiyavinayadharasuttavaṇṇanā
-
Dutiye svāgatānīti suāgatāni suppaguṇāni. Suvibhattānīti koṭṭhāsato suṭṭhu vibhattāni . Suppavattīnīti āvajjitāvajjitaṭṭhāne suṭṭhu pavattāni daḷhappaguṇāni. Suvinicchitānīti suṭṭhu vinicchitāni. Suttasoti vibhaṅgato. Anubyañjanasoti khandhakaparivārato.
-
Tatiyavinayadharasuttavaṇṇanā
-
Tatiye vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito hoti. Asaṃhīroti na sakkā hoti gahitaggahaṇaṃ vissajjāpetuṃ.
-
Satthusāsanasuttavaṇṇanā
-
Navame ekoti adutiyo. Vūpakaṭṭhoti kāyena gaṇato, cittena kilesehi vūpakaṭṭho vivekaṭṭho dūrībhūto. Appamattoti satiavippavāse ṭhito. Pahitattoti pesitatto. Nibbidāyāti vaṭṭe ukkaṇṭhanatthāya. Virāgāyāti rāgādīnaṃ virajjanatthāya. Nirodhāyāti appavattikaraṇatthāya. Vūpasamāyāti kilesavūpasamāya appavattiyā. Abhiññāyāti tilakkhaṇaṃ āropetvā abhijānanatthāya. Sambodhāyāti maggasaṅkhātassa sambodhassa atthāya. Nibbānāyāti nibbānassa sacchikaraṇatthāya.
-
Adhikaraṇasamathasuttavaṇṇanā
-
Dasame adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā. Tesaṃ vinicchayo vinayasaṃvaṇṇanato (cūḷava. aṭṭha. 186-187 ādayo) gahetabbo. Apica dīghanikāye saṅgītisuttavaṇṇanāyampi (dī. ni. aṭṭha. 3.331 adhikaraṇasamathasattakavaṇṇanā) vitthāritoyeva, tathā majjhimanikāye sāmagāmasuttavaṇṇanāyāti (ma. ni. aṭṭha. 3.46).
Vinayavaggo aṭṭhamo.
Ito parāni satta suttāni uttānatthāneva. Na hettha kiñci heṭṭhā avuttanayaṃ nāma atthīti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Sattakanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Aṭṭhakanipāta-aṭṭhakathā
-
Paṭhamapaṇṇāsakaṃ
-
Mettāvaggo
-
Mettāsuttavaṇṇanā
-
Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti yuttayānasadisakatāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti paccupaṭṭhitāya. Paricitāyāti samantato citāya upacitāya. Susamāraddhāyāti suṭṭhu samāraddhāya sukatāya. Ānisaṃsāti guṇā. Sukhaṃ supatītiādīsu yaṃ vattabbaṃ, taṃ ekādasakanipāte vakkhāma.
Appamāṇanti pharaṇavasena appamāṇaṃ. Tanū saṃyojanā honti, passato upadhikkhayanti mettāpadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ pattassa dasa saṃyojanā pahīyantīti attho. Atha vā tanū saṃyojanā hontīti paṭighañceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passantassa. Kusalī tena hotīti tena mettāyanena kusalo hoti. Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ, sattabharitanti attho. Vijetvāti adaṇḍena asatthena dhammeneva vijinitvā. Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā. Anupariyagāti vicariṃsu.
Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. 『『Tāta, mātulā』』tiādinā nayena pana saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti, phītañca, bahuannapānaṃ, khemaṃ, nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇi.
Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhentīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso. Divase divase yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatīnadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.
Kalampite nānubhavanti soḷasinti te sabbepi mahāyāgā ekassa mettācittassa vipākamahantatāya soḷasiṃ kalaṃ na agghanti, soḷasamaṃ bhāgaṃ na pāpuṇantīti attho. Na jinātīti na attanā parassa jāniṃ karoti. Na jāpayeti na parena parassa jāniṃ kāreti. Mettaṃsoti mettāyamānacittakoṭṭhāso hutvā. Sabbabhūtānanti sabbasattesu. Veraṃ tassa na kenacīti tassa kenaci saddhiṃ akusalaveraṃ vā puggalaveraṃ vā natthi.
-
Paññāsuttavaṇṇanā
-
Dutiye ādibrahmacariyikāyāti maggabrahmacariyassa ādibhūtāya. Paññāyāti vipassanāya. Garuṭṭhāniyanti gāravuppattipaccayabhūtaṃ garubhāvanīyaṃ. Tibbanti bahalaṃ. Paripucchatīti atthapāḷianusandhipubbāparaṃ pucchati. Paripañhatīti pañhaṃ karoti, idañcidañca paṭipucchissāmīti vitakketi. Dvayenāti duvidhena. Anānākathikoti anānattakathiko hoti. Atiracchānakathikoti nānāvidhaṃ tiracchānakathaṃ na katheti. Ariyaṃ vā tuṇhībhāvanti ariyatuṇhībhāvo nāma catutthajjhānaṃ, sesakammaṭṭhānamanasikāropi vaṭṭati. Jānaṃ jānātīti jānitabbakaṃ jānāti. Passaṃ passatīti passitabbakaṃ passati. Piyattāyāti piyabhāvatthāya. Garuttāyāti garubhāvatthāya. Bhāvanāyāti bhāvanatthāya guṇasambhāvanāya vā. Sāmaññāyāti samaṇadhammatthāya. Ekībhāvāyāti nirantarabhāvatthāya.
3-4. Appiyasuttadvayavaṇṇanā
3-4. Tatiye appiyapasaṃsīti appiyajanassa pasaṃsako vaṇṇabhāṇī. Piyagarahīti piyajanassa nindako garahako. Catutthe anavaññattikāmoti 『『aho vata maṃ aññena avajāneyyu』』nti anavajānanakāmo. Akālaññūti kathākālaṃ na jānāti, akāle katheti. Asucīti asucīhi kāyakammādīhi samannāgato.
-
Paṭhamalokadhammasuttavaṇṇanā
-
Pañcame lokassa dhammāti lokadhammā. Etehi muttā nāma natthi, buddhānampi honti. Tenevāha – lokaṃ anuparivattantīti anubandhanti nappajahanti , lokato na nivattantīti attho. Loko ca aṭṭha lokadhamme anuparivattatīti ayañca loko ete anubandhati na pajahati, tehi dhammehi na nivattatīti attho.
Lābho alābhoti lābhe āgate alābho āgatoyevāti veditabbo. Ayasādīsupi eseva nayo. Avekkhati vipariṇāmadhammeti 『『vipariṇāmadhammā ime』』ti evaṃ avekkhati. Vidhūpitāti vidhamitā viddhaṃsitā. Padañca ñatvāti nibbānapadaṃ jānitvā. Sammappajānāti bhavassa pāragūti bhavassa pāraṃ gato nipphattiṃ matthakaṃ patto, nibbānapadaṃ ñatvāva taṃ pāraṃ gatabhāvaṃ sammappajānātīti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Dutiyalokadhammasuttavaṇṇanā
-
Chaṭṭhe ko visesoti kiṃ visesakāraṇaṃ. Ko adhippayāsoti ko adhikappayogo. Pariyādāyāti gahetvā pariniṭṭhapetvā. Idhāpi vaṭṭavivaṭṭameva kathitaṃ.
-
Devadattavipattisuttavaṇṇanā
-
Sattame acirapakkanteti saṅghaṃ bhinditvā na cirapakkante. Ārabbhāti āgamma paṭicca sandhāya. Attavipattinti attano vipattiṃ vipannākāraṃ. Sesapadesupi eseva nayo. Abhibhuyyāti abhibhavitvā madditvā.
-
Uttaravipattisuttavaṇṇanā
-
Aṭṭhame vaṭajālikāyanti evaṃnāmake vihāre. So kira vaṭavane niviṭṭhattā vaṭajālikāti saṅkhaṃ gato. Pāturahosīti imamatthaṃ devarañño ārocessāmīti gantvā pākaṭo ahosi. Ādibrahmacariyakoti sikkhattayasaṅgahassa sakalasāsanabrahmacariyassa ādibhūto.
-
Nandasuttavaṇṇanā
-
Navame kulaputtoti jātikulaputto. Balavāti thāmasampanno. Pāsādikoti rūpasampattiyā pasādajanako. Tibbarāgoti bahalarāgo. Kimaññatrātiādīsu ayamattho – kiṃ aññena kāraṇena kathitena, ayaṃ nando indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato, yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Sace imehi kāraṇehi samannāgato nābhavissa, na sakkuṇeyyāti. Itiha tatthāti evaṃ tattha. Imasmiṃ sutte vaṭṭameva kathitaṃ.
-
Kāraṇḍavasuttavaṇṇanā
-
Dasame aññenāññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. Bahiddhā kathaṃ apanāmetīti bāhirato aññaṃ āgantukakathaṃ otāreti. Apaneyyesoti apaneyyo nīharitabbo esa. Samaṇadūsīti samaṇadūsako. Samaṇapalāpoti vīhīsu vīhipalāpo viya nissāratāya samaṇesu samaṇapalāpo. Samaṇakāraṇḍavoti samaṇakacavaro. Bahiddhā nāsentīti bahi nīharanti. Yavakaraṇeti yavakhette. Phuṇamānassāti ucce ṭhāne ṭhatvā mahāvāte opuniyamānassa. Apasammajjantīti sāradhaññānaṃ ekato dubbaladhaññānaṃ ekato karaṇatthaṃ punappunaṃ apasammajjanti, apasammajjanisaṅkhātena vātaggāhinā suppena vā vatthena vā nīharanti. Daddaranti daddarasaddaṃ.
Saṃvāsāyanti saṃvāsena ayaṃ. Vijānāthāti jāneyyātha. Santavācoti saṇhavāco. Janavatīti janamajjhe. Raho karoti karaṇanti karaṇaṃ vuccati pāpakammaṃ, taṃ raho paṭicchanno hutvā karoti. Saṃsappī ca musāvādīti saṃsappitvā musāvādī, musā bhaṇanto saṃsappati phandatīti attho. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.
Mettāvaggo paṭhamo.
-
Mahāvaggo
-
Verañjasuttavaṇṇanā
-
Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha vuttanakārena yojetvā evamettha attho veditabbo 『『na vandati nāsanā vuṭṭhāti, nāpi 『idha bhonto nisīdantū』ti evaṃ āsanena vā nimantetī』』ti. Ettha hi vā-saddo vibhāvane nāma atthe 『『rūpaṃ niccaṃ vā aniccaṃ vā』』tiādīsu viya. Evaṃ vatvā atha attano abhivādanādīni akarontaṃ bhagavantaṃ disvā āha – tayidaṃ, bho gotama, tathevāti. Yaṃ taṃ mayā sutaṃ, taṃ tatheva, taṃ savanañca me dassanañca saṃsandati sameti, atthato ekībhāvaṃ gacchati. Na hi bhavaṃ gotamo…pe… āsanena vā nimantetīti. Evaṃ attanā sutaṃ diṭṭhena nigametvā nindanto āha – tayidaṃ, bho gotama, na sampannamevāti taṃ abhivādanādīnaṃ akaraṇaṃ ayuttamevāti.
Athassa bhagavā attukkaṃsanaparavambhanadosaṃ anupagamma karuṇāsītalena hadayena taṃ aññāṇaṃ vidhamitvā yuttabhāvaṃ dassetukāmo nāhaṃ taṃ brāhmaṇātiādimāha. Tatrāyaṃ saṅkhepattho – ahaṃ, brāhmaṇa, appaṭihatena sabbaññutaññāṇacakkhunā olokentopi taṃ puggalaṃ etasmiṃ sadevakādibhede loke na passāmi, yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Anacchariyaṃ vā etaṃ, svāhaṃ ajja sabbaññutaṃ patto evarūpaṃ nipaccākārārahaṃ puggalaṃ na passāmi. Apica kho yadāpāhaṃ sampatijātova uttarena mukho sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesiṃ, tadāpi etasmiṃ sadevakādibhede loke taṃ puggalaṃ na passāmi, yamahaṃ evarūpaṃ nipaccakāraṃ kareyyaṃ. Atha kho maṃ soḷasakappasahassāyuko khīṇāsavamahābrahmāpi añjaliṃ paggahetvā 『『tvaṃ loke mahāpuriso, tvaṃ sadevakassa lokassa aggo ca jeṭṭho ca seṭṭho ca, natthi tayā uttaritaro』』ti sañjātasomanasso patimānesi. Tadāpi cāhaṃ attanā uttaritaraṃ apassanto āsabhiṃ vācaṃ nicchāresiṃ – 『『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā』』ti. Evaṃ sampatijātassāpi mayhaṃ abhivādanādiraho puggalo natthi, svāhaṃ idāni sabbaññutaṃ patto kaṃ abhivādeyyaṃ. Tasmā tvaṃ, brāhmaṇa, mā tathāgatā evarūpaṃ paramanipaccakāraṃ patthayi. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā…pe… āsanena vā nimanteyya, muddhāpi tassa puggalassa rattipariyosāne paripākasithilabandhanaṃ vaṇṭā muttatālaphalaṃ viya gīvato chijjitvā sahasāva bhūmiyaṃ nipateyya.
Evaṃ vuttepi brāhmaṇo duppaññatāya tathāgatassa lokajeṭṭhabhāvaṃ asallakkhento kevalaṃ taṃ vacanaṃ asahamāno āha – arasarūpo bhavaṃ gotamoti. Ayaṃ kirassa adhippāyo – yaṃ loke abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ 『『sāmaggiraso』』ti vuccati, taṃ bhoto gotamassa natthi. Tasmā arasarūpo bhavaṃ gotamo, arasajātiko arasasabhāvoti. Athassa bhagavā cittamudubhāvajananatthaṃ ujuvipaccanīkabhāvaṃ pariharanto aññathā tassa vacanassa atthaṃ attani sandassento atthi khvesa, brāhmaṇa, pariyāyotiādimāha.
Tattha atthi khvesāti atthi kho esa. Pariyāyoti kāraṇaṃ. Idaṃ vuttaṃ hoti – atthi kho, brāhmaṇa, etaṃ kāraṇaṃ, yena kāraṇena maṃ 『『arasarūpo bhavaṃ gotamo』』ti vadamāno puggalo sammā vadeyya, avitathavādīti saṅkhaṃ gaccheyya. Katamo pana soti? Ye te, brāhmaṇa, rūparasā…pe… phoṭṭhabbarasā, te tathāgatassa pahīnāti. Kiṃ vuttaṃ hoti? Ye te jātivasena vā upapattivasena vā seṭṭhasammatānampi puthujjanānaṃ rūpārammaṇādīni assādentānaṃ abhinandantānaṃ rajjantānaṃ uppajjanti kāmasukhassādasaṅkhātā rūparasā, saddarasā, gandharasā, rasarasā, phoṭṭhabbarasā, ye imaṃ lokaṃ gīvāya bandhitvā viya āviñchanti, vatthārammaṇādisāmaggiyañca uppannattā sāmaggirasāti vuccanti. Te sabbepi tathāgatassa pahīnā. 『『Mayhaṃ pahīnā』』ti vattabbepi mamākārena attānaṃ anukkhipanto dhammaṃ deseti, desanāvilāso vā esa tathāgatassa.
Tattha pahīnāti cittasantānato vigatā, pajahitā vā. Etasmiṃ panatthe karaṇe sāmivacanaṃ daṭṭhabbaṃ. Ariyamaggasatthena ucchinnaṃ taṇhāvijjāmayaṃ mūlaṃ etesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te tālāvatthukatāti vuccanti. Aviruḷhidhammattā vā matthakacchinnatālo viya katāti tālāvatthukatā. Yasmā pana evaṃ tālāvatthukatā anabhāvaṃkatā honti , yathā nesaṃ pacchābhāvo na hoti, tathā katā honti. Tasmā āha – anabhāvaṃkatāti. Āyatiṃ anuppādadhammāti anāgate anuppajjanakasabhāvā.
No ca kho yaṃ tvaṃ sandhāya vadesīti yañca kho tvaṃ sandhāya vadesi, so pariyāyo na hoti. Nanu ca evaṃ vutte yo brāhmaṇena vutto sāmaggiraso, tassa attani vijjamānatā anuññātā hotīti? Na hoti. Yo hi naṃ sāmaggirasaṃ kātuṃ bhabbo hutvā na karoti, so tadabhāvena arasarūpoti vattabbataṃ arahati. Bhagavā pana abhabbova etaṃ kātuṃ, tenassa kāraṇe abhabbataṃ pakāsento āha – 『『no ca kho yaṃ tvaṃ sandhāya vadesī』』ti. Yaṃ pariyāyaṃ sandhāya tvaṃ maṃ 『『arasarūpo』』ti vadesi, so amhesu neva vattabboti.
Evaṃ brāhmaṇo attanā adhippetaṃ arasarūpataṃ āropetuṃ asakkonto athāparaṃ nibbhogo bhavantiādimāha. Sabbapariyāyesu cettha vuttanayeneva yojanākkamaṃ viditvā sandhāyabhāsitamatthaṃ evaṃ veditabbaṃ – brāhmaṇo tadeva vayovuddhānaṃ abhivādanādikammaṃ loke 『『sāmaggiparibhogo』』ti maññamāno tadabhāvena ca bhagavantaṃ 『『nibbhogo』』tiādimāha. Bhagavā ca yvāyaṃ rūpādīsu sattānaṃ chandarāgaparibhogo, tadabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni.
Puna brāhmaṇo yaṃ loke vayovuddhānaṃ abhivādanādikulasamudācārakammaṃ lokiyā karonti, tassa akiriyaṃ sampassamāno bhagavantaṃ akiriyavādoti āha. Bhagavā pana yasmā kāyaduccaritādīnaṃ akiriyaṃ vadati, tasmā taṃ akiriyavāditaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tattha ṭhapetvā kāyaduccaritādīni avasesā akusalā dhammā anekavihitā pāpakā akusalā dhammāti veditabbā.
Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto 『『imaṃ āgamma ayaṃ lokatanti lokapaveṇī ucchijjatī』』ti maññamāno bhagavantaṃ ucchedavādoti āha. Bhagavā pana yasmā pañcakāmaguṇikarāgassa ceva akusalacittadvayasampayuttassa ca dosassa anāgāmimaggena ucchedaṃ vadati, sabbākusalasambhavassa pana mohassa arahattamaggena ucchedaṃ vadati, ṭhapetvā te tayo avasesānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ yathānurūpaṃ catūhi maggehi ucchedaṃ vadati, tasmā taṃ ucchedavādaṃ attani sampassamāno aparaṃ pariyāyamanujāni.
Puna brāhmaṇo 『『jigucchati maññe samaṇo gotamo idaṃ vayovuddhānaṃ abhivādanādikulasamudācārakammaṃ, tena taṃ na karotī』』ti maññamāno bhagavantaṃ jegucchīti āha. Bhagavā pana yasmā jigucchati kāyaduccaritādīhi, yāni kāyavacīmanoduccaritāni ceva yāva ca akusalānaṃ lāmakadhammānaṃ samāpatti samāpajjanā samaṅgibhāvo, taṃ sabbampi gūthaṃ viya maṇḍanakajātiko puriso jigucchati hirīyati, tasmā taṃ jegucchitaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tattha kāyaduccaritenātiādi karaṇavacanaṃ upayogatthe daṭṭhabbaṃ.
Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto 『『ayaṃ idaṃ lokajeṭṭhakakammaṃ vineti vināseti, atha vā yasmā etaṃ sāmīcikammaṃ na karoti, tasmā ayaṃ vinetabbo niggaṇhitabbo』』ti maññamāno bhagavantaṃ venayikoti āha. Tatrāyaṃ padattho – vinayatīti vinayo, vināsetīti vuttaṃ hoti. Vinayo eva venayiko. Vinayaṃ vā arahatīti venayiko, niggahaṃ arahatīti vuttaṃ hoti. Bhagavā pana yasmā rāgādīnaṃ vinayāya vūpasamāya dhammaṃ deseti, tasmā venayiko hoti. Ayameva cettha padattho – vinayāya dhammaṃ desetīti venayiko. Vicitrā hi taddhitavutti. Svāyaṃ taṃ venayikabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni.
Puna brāhmaṇo yasmā abhivādanādīni sāmīcikammāni karontā vayovuddhe tosenti hāsenti , akarontā pana tāpenti vihesenti domanassaṃ nesaṃ uppādenti, bhagavā ca tāni na karoti, tasmā 『『ayaṃ vayovuddhe tapatī』』ti maññamāno sappurisācāravirahitattā vā 『『kapaṇapuriso aya』』nti maññamāno bhagavantaṃ tapassīti āha. Tatrāyaṃ padattho – tapatīti tapo, roseti vihesetīti attho. Sāmīcikammākaraṇassetaṃ adhivacanaṃ. Tapo assa atthīti tapassī. Dutiye atthavikappe byañjanāni avicāretvā loke kapaṇapuriso tapassīti vuccati. Bhagavā pana ye akusalā dhammā lokaṃ tapanato tapanīyāni vuccanti, tesaṃ pahīnattā yasmā tapassīti saṅkhaṃ gato. Tasmā taṃ tapassitaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tatrāyaṃ vacanattho – tapantīti tapā, akusaladhammānametaṃ adhivacanaṃ. Te tape assi nirassi pahāsi viddhaṃsīti tapassī.
Puna brāhmaṇo taṃ abhivādanādikammaṃ devalokagabbhasampattiyā devalokapaṭisandhipaṭilābhāya saṃvattatīti maññamāno bhagavati cassa abhāvaṃ disvā bhagavantaṃ apagabbhoti āha. Kodhavasena vā bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassentopi evamāha. Tatrāyaṃ vacanattho – gabbhato apagatoti apagabbho, abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo. Hīno vā gabbho assāti apagabbho. Devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgīti. Hīno vāssa mātukucchismiṃ gabbhavāso ahosīti adhippāyo. Bhagavato pana yasmā āyatiṃ gabbhaseyyā apagatā, tasmā so taṃ apagabbhataṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tatra ca yassa kho, brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnāti etesaṃ padānaṃ evamattho daṭṭhabbo – 『『brāhmaṇa, yassa puggalassa anāgate gabbhaseyyā punabbhave ca abhinibbatti anuttarena maggena vihatakāraṇattā pahīnā. Gabbhaseyyāgahaṇena cettha jalābujayoni gahitā, punabbhavābhinibbattiggahaṇena itarā tisso』』pi.
Apica gabbhassa seyyā gabbhaseyyā. Punabbhavo eva abhinibbatti punabbhavābhinibbattīti evamettha attho daṭṭhabbo. Yathā ca viññāṇaṭṭhitīti vuttepi na viññāṇato aññā ṭhiti atthi, evamidhāpi na gabbhato aññā seyyā veditabbā. Abhinibbatti ca nāma yasmā punabbhavabhūtāpi apunabbhavabhūtāpi atthi, idha ca punabbhavabhūtā adhippetā, tasmā vuttaṃ – 『『punabbhavo eva abhinibbatti punabbhavābhinibbattī』』ti.
Evaṃ āgatakālato paṭṭhāya arasarūpatādīhi aṭṭhahi akkosavatthūhi akkosantampi brāhmaṇaṃ bhagavā dhammissaro dhammarājā dhammasāmī tathāgato anukampāya sītaleneva cakkhunā brāhmaṇaṃ olekento yaṃ dhammadhātuṃ paṭivijjhitvā desanāvilāsappattā nāma hoti, tassā dhammadhātuyā suppaṭividdhattā vigatavalāhake nabhe puṇṇacando viya ca saradakāle sūriyo viya ca brāhmaṇassa hadayandhakāraṃ vidhamento tāniyeva akkosavatthūni tena tena pariyāyena aññathā dassetvā punapi attano karuṇāvipphāraṃ aṭṭhahi lokadhammehi akampiyabhāvena paṭiladdhatādiguṇalakkhaṇaṃ pathavisamacittataṃ akuppadhammatañca pakāsento 『『ayaṃ brāhmaṇo kevalaṃ palitasirakhaṇḍadantavalittacatādīhi attano vuddhabhāvaṃ sallakkheti, no ca kho jānāti attānaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhino adhibhūtaṃ maraṇena abbhāhataṃ ajja maritvā puna sveva uttānaseyyadārakabhāvagamanīyaṃ . Mahantena kho pana ussāhena mama santikaṃ āgato, tadassa āgamanaṃ sātthakaṃ hotū』』ti cintetvā imasmiṃ loke attano appaṭisamaṃ purejātabhāvaṃ dassento seyyathāpi, brāhmaṇātiādinā nayena brāhmaṇassa dhammadesanaṃ vaḍḍhesi.
Tattha seyyathāpītiādīnaṃ heṭṭhā vutanayeneva attho veditabbo. Ayaṃ pana viseso – heṭṭhā vuttanayeneva hi te kukkuṭapotakā pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamanti. Evaṃ nikkhamantānañca tesaṃ yo paṭhamataraṃ nikkhamati, so jeṭṭhoti vuccati. Tasmā bhagavā tāya upamāya attano jeṭṭhabhāvaṃ sādhetukāmo brāhmaṇaṃ pucchati – yo nu kho tesaṃ kukkuṭacchāpotakānaṃ…pe… kinti svāssa vacanīyoti. Tattha kukkuṭacchāpakānanti kukkuṭapotakānaṃ. Kinti svāssa vacanīyoti so kinti vacanīyo assa, kiṃ vattabbo bhaveyya jeṭṭho vā kaniṭṭho vāti.
『『Jeṭṭho』』tissa, bho gotama, vacanīyoti, bho gotama, so jeṭṭho iti assa vacanīyo. Kasmāti ce? So hi nesaṃ jeṭṭhoti, yasmā so nesaṃ vuddhataroti attho. Athassa bhagavā opammaṃ sampaṭipādento evameva khoti āha, yathā so kukkuṭapotako, evaṃ ahampi. Avijjāgatāyapajāyāti avijjā vuccati aññāṇaṃ, tattha gatāya. Pajāyāti sattadhivacanametaṃ, avijjākosassa anto paviṭṭhesu sattesūpi vuttaṃ hoti. Aṇḍabhūtāyāti aṇḍe bhūtāya pajātāya sañjātāya. Yathā hi aṇḍe nibbattā ekacce sattā aṇḍabhūtāti vuccanti, evamayaṃ sabbāpi pajā avijjaṇḍakose nibbattattā aṇḍabhūtāti vuccati. Pariyonaddhāyāti tena avijjaṇḍakosena samantato onaddhāya baddhāya veṭhitāya. Avijjaṇḍakosaṃ padāletvāti taṃ avijjāmayaṃ aṇḍakosaṃ bhinditvā. Ekova loketi sakalepi lokasannivāse ahameva eko adutiyo. Anuttaraṃ sammāsambodhiṃ abhisambuddhoti uttararahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, atha vā pasatthaṃ sundarañca bodhiṃ. Arahattamaggañāṇassetaṃ nāmaṃ, sabbaññutaññāṇassāpi nāmameva. Ubhayampi vaṭṭati. Aññesaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti, buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissarabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti. Abhisambuddhoti abbhaññāsiṃ paṭivijjhiṃ, pattomhi adhigatomhīti vuttaṃ hoti.
Idāni yadetaṃ bhagavatā 『『evameva kho』』tiādinā nayena vuttaṃ opammasampaṭipādanaṃ, taṃ evaṃ atthena saṃsanditvā veditabbaṃ – yathā hi tassā kukkuṭiyā attano aṇḍesu adhisayanāditividhakiriyākaraṇaṃ, evaṃ bodhipallaṅke nisinnassa bodhisattabhūtassa bhagavato attano santāne aniccaṃ, dukkhaṃ, anattāti tividhānupassanākaraṇaṃ. Kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Kukkuṭiyā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ. Kukkuṭiyā tividhakiriyākaraṇena aṇḍakapālānaṃ tanubhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena avijjaṇḍakosassa tanubhāvo, kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhatuṇḍakānaṃ thaddhakharabhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pariṇāmakālo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa pariṇāmakālo vaḍḍhikālo gabbhaggahaṇakālo. Kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya bhagavato tividhānupassanāsampādanena vipassanāñāṇagabbhaṃ gaṇhāpetvā anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā sakalabuddhaguṇasacchikatakālo veditabbo.
Ahañhi, brāhmaṇa, jeṭṭho seṭṭho lokassāti, brāhmaṇa, yathā tesaṃ kukkuṭapotakānaṃ paṭhamataraṃ aṇḍakosaṃ padāletvā abhinibbatto kukkuṭapotako jeṭṭho hoti, evaṃ avijjāgatāya pajāya taṃ avijjaṇḍakosaṃ padāletvā paṭhamataraṃ ariyāya jātiyā jātattā ahañhi jeṭṭho vuddhatamoti saṅkhaṃ gato, sabbaguṇehi pana appaṭisamattā seṭṭhoti.
Evaṃ bhagavā attano anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa pakāsetvā idāni yāya paṭipadāya taṃ adhigato, taṃ paṭipadaṃ pubbabhāgato pabhuti dassetuṃ āraddhaṃ kho pana me, brāhmaṇātiādimāha. Tattha āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosīti, brāhmaṇa, na mayā ayaṃ anuttaro jeṭṭhaseṭṭhabhāvo kusītena muṭṭhassatinā sāraddhakāyena vikkhittacitena adhigato, apica kho tadadhigamāya āraddhaṃ kho pana me vīriyaṃ ahosi. Bodhimaṇḍe nisinnena mayā catusammappadhānabhedaṃ vīriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitaṃ. Āraddhattāyeva ca me taṃ asallīnaṃ ahosi . Na kevalañca vīriyameva, satipi me ārammaṇābhimukhabhāvena upaṭṭhitā ahosi, upaṭṭhitattāyeva ca asammuṭṭhā. Passaddho kāyo asāraddhoti kāyacittappassaddhivasena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye passaddhe rūpakāyopi passaddhoyeva hoti, tasmā 『『nāmakāyo rūpakāyo』』ti avisesetvāva 『『passaddho kāyo』』ti vuttaṃ. Asāraddhoti so ca kho passaddhattāyeva asāraddho, vigatadarathoti vuttaṃ hoti . Samāhitaṃ cittaṃ ekagganti cittampi me sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi, samāhitattā eva ca ekaggaṃ acalaṃ nipphandananti. Ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti.
Idāni imāya paṭipadāya adhigataṃ paṭhamajjhānaṃ ādiṃ katvā vijjāttayapariyosānaṃ visesaṃ dassento so kho ahantiādimāha. Tattha yaṃ yāva vinicchayanayena vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.69) vuttameva.
Ayaṃ kho me, brāhmaṇātiādīsu pana vijjāti viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti ? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādakamoho. Tamoti sveva moho tappaṭicchādakaṭṭhena tamo nāma. Ālokoti sā eva vijjā obhāsakaraṇaṭṭhena ālokoti. Ettha ca vijjā adhigatāti attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha – ayaṃ kho me vijjā adhigatā, tassa me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Esa nayo itarasmimpi padadvaye. Yathā tanti ettha tanti nipātamattaṃ. Satiyā avippavāsena appamattassa vīriyātāpena ātāpino kāye ca jīvite ca anapekkhātāya pahitattassa pesitattassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya tamo vihaññeyya, āloko uppajjeyya, evameva mama avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno. Etassa me padhānānuyogassa anurūpameva phalaṃ laddhanti.
Ayaṃ kho me, brāhmaṇa, paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhāti ayaṃ kho mama, brāhmaṇa, pubbenivāsānussatiñāṇamukhatuṇḍakena pubbe nivutthakhandhappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā paṭhamā abhinibbhidā paṭhamā nikkhanti paṭhamā ariyājāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti. Ayaṃ tāva pubbenivāsakathāyaṃ nayo.
Cutupapātakathāya pana vijjāti dibbacakkhuñāṇavijjā. Avijjāti cutupapātappaṭicchādikā avijjā. Yathā pana pubbenivāsakathāyaṃ 『『pubbenivāsānussatiñāṇamukhatuṇḍakena pubbe nivutthakkhandhappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā』』ti vuttaṃ, evamidha 『『cutupapātañāṇamukhatuṇḍakena cutupapātappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā』』ti vattabbaṃ.
Yaṃ panetaṃ paccavekkhaṇañāṇapariggahitaṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa dassento ayaṃ kho me, brāhmaṇa, tatiyā vijjātiādimāha, tattha vijjāti arahattamaggavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Ayaṃ kho me, brāhmaṇa, tatiyā abhinibbhidā ahosīti ettha ayaṃ kho mama, brāhmaṇa, āsavānaṃ khayañāṇamukhatuṇḍakena catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyā abhinibbhidā tatiyā nikkhanti tatiyā ariyajāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye paccājātīti.
Ettāvatā kiṃ dassesīti? So hi, brāhmaṇa, kukkuṭacchāpako aṇḍakosaṃ padāletvā tato nikkhamanto sakimeva jāyati, ahaṃ pana pubbenivutthakkhandhappaṭicchādakaṃ avijjaṇḍakosaṃ bhinditvā paṭhamaṃ tāva pubbenivāsānussatiñāṇavijjāya jāto. Tato sattānaṃ cutipaṭisandhippaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā dutiyaṃ dibbacakkhuñāṇavijjāya jāto, puna catusaccappaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyaṃ āsavānaṃ khayañāṇavijjāya jāto. Evaṃ tīhi vijjāhi tikkhattuṃ jātomhi. Sā ca me jāti ariyā suparisuddhāti idaṃ dasseti. Evaṃdassento ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ, āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe pakāsetvā attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa dassesi.
Evaṃ vutte verañjo brāhmaṇoti evaṃ bhagavatā lokānukampakena brāhmaṇaṃ anukampamānena niguhitabbepi attano ariyāya jātiyā jeṭṭhaseṭṭhabhāve vijjāttayapakāsikāya dhammadesanāya vutte pītivipphāraparipuṇṇagattacitto verañjo brāhmaṇo taṃ bhagavato ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ viditvā 『『īdisaṃ nāmāhaṃ sabbalokajeṭṭhaṃ sabbaguṇasamannāgataṃ sabbaññuṃ 『aññesaṃ abhivādanādikammaṃ na karotī』ti avacaṃ, dhiratthu vata, bho, aññāṇa』』nti attānaṃ garahitvā 『『ayaṃ dāni loke ariyāya jātiyā purejātaṭṭhena jeṭṭho, sabbaguṇehi appaṭisamaṭṭhena seṭṭho』』ti niṭṭhaṃ gantvā bhagavantaṃ etadavoca – jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamoti. Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno abhikkantaṃ bho gotamātiādimāha. Taṃ vuttatthamevāti.
-
Sīhasuttavaṇṇanā
-
Dutiye abhiññātāti ñātā paññātā pākaṭā. Santhāgāreti mahājanassa vissamanatthāya kate agāre. Sā kira santhāgārasālā nagaramajjhe ahosi, catūsu ṭhānesu ṭhitānaṃ paññāyati, catūhi disāhi āgatamanussā paṭhamaṃ tattha vissamitvā pacchā attano attano phāsukaṭṭhānaṃ gacchanti. Rājakulānaṃ rajjakiccasantharaṇatthāya kataṃ agārantipi vadantiyeva. Tattha hi nisīditvā licchavirājāno rajjakiccaṃ santharanti karonti vicārenti. Sannisinnāti tesaṃ nisīdanatthaññeva paññattesu mahārahavarapaccattharaṇesu samussitasetacchattesu āsanesu sannisinnā. Anekapariyāyena buddhassa vaṇṇaṃ bhāsantīti rājakule kiccañceva lokatthacariyañca vicāretvā anekehi kāraṇehi buddhassa vaṇṇaṃ bhāsanti kathenti dīpenti. Paṇḍitā hi te rājāno saddhā pasannā sotāpannāpi sakadāgāminopi anāgāminopi ariyasāvakā, te sabbepi lokiyajaṭaṃ chinditvā buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsanti. Tattha tividho buddhavaṇṇo nāma cariyavaṇṇo, sarīravaṇṇo, guṇavaṇṇoti. Tatrime rājāno cariyāya vaṇṇaṃ ārabhiṃsu – 『『dukkaraṃ vata kataṃ sammāsambuddhena kappasatasahassādhikāni cattāri asaṅkheyyāni dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samattiṃsa pāramiyo pūrentena, ñātatthacariyaṃ, lokatthacariyaṃ, buddhacariyaṃ matthakaṃ pāpetvā pañca mahāpariccāge pariccajantenā』』ti aḍḍhacchakkehi jātakasatehi buddhavaṇṇaṃ kathentā tusitabhavanaṃ pāpetvā ṭhapayiṃsu.
Dhammassavaṇṇaṃ bhāsantā pana 『『tena bhagavatā dhammo desito, nikāyato pañca nikāyā, piṭakato tīṇi piṭakāni, aṅgato nava aṅgāni, khandhato caturāsītidhammakkhandhasahassānī』』ti koṭṭhāsavasena dhammaguṇaṃ kathayiṃsu.
Saṅghassa vaṇṇaṃ bhāsantā satthu dhammadesanaṃ sutvā 『『paṭiladdhasaddhā kulaputtā bhogakkhandhañceva ñātiparivaṭṭañca pahāya setacchattaṃ oparajjaṃ senāpatiseṭṭhibhaṇḍāgārikaṭṭhānantarādīni agaṇetvā nikkhamma satthu varasāsane pabbajanti. Setacchattaṃ pahāya pabbajitānaṃ bhaddiyarājamahākappinapukkusātiādīnaṃ rājapabbajitānaṃyeva buddhakāle asītisahassāni ahesuṃ. Anekakoṭisataṃ dhanaṃ pahāya pabbajitānaṃ pana yasakulaputtasoṇaseṭṭhiputtaraṭṭhapālakulaputtādīnaṃ paricchedo natthi. Evarūpā ca evarūpā ca kulaputtā satthu sāsane pabbajantī』』ti pabbajjāsaṅkhepavasena saṅghaguṇe kathayiṃsu.
Sīhosenāpatīti evaṃnāmako senāya adhipati. Vesāliyañhi satta sahassāni satta satāni satta ca rājāno. Te sabbepi sannipatitvā sabbesaṃ manaṃ gahetvā 『『raṭṭhaṃ vicāretuṃ samatthaṃ ekaṃ vicinathā』』ti vicinantā sīhaṃ rājakumāraṃ disvā 『『ayaṃ sakkhissatī』』ti sanniṭṭhānaṃ katvā tassa rattamaṇivaṇṇaṃ kambalapariyonaddhaṃ senāpaticchattaṃ adaṃsu. Taṃ sandhāya vuttaṃ – 『『sīho senāpatī』』ti. Nigaṇṭhasāvakoti nigaṇṭhassa nāṭaputtassa paccayadāyako upaṭṭhāko. Jambudīpatalasmiñhi tayo janā nigaṇṭhānaṃ aggupaṭṭhākā – nāḷandāyaṃ, upāli gahapati, kapilapure vappo sakko, vesāliyaṃ ayaṃ sīho senāpatīti. Nisinnohotīti sesarājūnaṃ parisāya antarantare āsanāni paññāpayiṃsu, sīhassa pana majjhe ṭhāneti tasmiṃ paññatte mahārahe rājāsane nisinno hoti. Nissaṃsayanti nibbicikicchaṃ addhā ekaṃsena, na hete yassa vā tassa vā appesakkhassa evaṃ anekasatehi kāraṇehi vaṇṇaṃ bhāsanti.
Yena nigaṇṭho nāṭaputto tenupasaṅkamīti nigaṇṭho kira nāṭaputto 『『sacāyaṃ sīho kassacideva samaṇassa gotamassa vaṇṇaṃ kathentassa sutvā samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, mayhaṃ parihāni bhavissatī』』ti cintetvā paṭhamataraṃyeva sīhaṃ senāpatiṃ etadavoca – 『『senāpati imasmiṃ loke 『ahaṃ buddho ahaṃ buddho』ti bahū vicaranti. Sace tvaṃ kassaci dassanāya upasaṅkamitukāmo ahosi, maṃ puccheyyāsi. Ahaṃ te yuttaṭṭhānaṃ pesessāmi, ayuttaṭṭhānato nivāressāmī』』ti. So taṃ kathaṃ anussaritvā 『『sace maṃ pesessati, gamissāmi. No ce, na gamissāmī』』ti cintetvā yena nigaṇṭho nāṭaputto, tenupasaṅkami.
Athassa vacanaṃ sutvā nigaṇṭho mahāpabbatena viya balavasokena otthaṭo 『『yattha dānissāhaṃ gamanaṃ na icchāmi, tattheva gantukāmo jāto, hatohamasmī』』ti anattamano hutvā 『『paṭibāhanupāyamassa karissāmī』』ti cintetvā kiṃ pana tvantiādimāha. Evaṃ vadanto vicarantaṃ goṇaṃ daṇḍena paharanto viya jalamānaṃ padīpaṃ nibbāpento viya bhattabharitaṃ pattaṃ nikkujjanto viya ca sīhassa uppannapītiṃ vināsesi. Gamiyābhisaṅkhāroti hatthiyānādīnaṃ yojāpanagandhamālādiggahaṇavasena pavatto payogo. So paṭippassambhīti so vūpasanto.
Dutiyampi khoti dutiyavārampi. Imasmiñca vāre buddhassa vaṇṇaṃ bhāsantā tusitabhavanato paṭṭhāya yāva mahābodhipallaṅkā dasabalassa heṭṭhā pādatalehi upari kesaggehi paricchinditvā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhānaṃ vasena sarīravaṇṇaṃ kathayiṃsu. Dhammassa vaṇṇaṃ bhāsantā 『『ekapadepi ekabyañjanepi avakhalitaṃ nāma natthī』』ti sukathitavaseneva dhammaguṇaṃ kathayiṃsu. Saṅghassa vaṇṇaṃ bhāsantā 『『evarūpaṃ yasasirivibhavaṃ pahāya satthu sāsane pabbajitā na kosajjapakatikā honti, terasasu pana dhutaṅgaguṇesu paripūrakārino hutvā sattasu anupassanāsu kammaṃ karonti, aṭṭhatiṃsārammaṇavibhattiyo vaḷañjentī』』ti paṭipadāvasena saṅghaguṇe kathayiṃsu.
Tatiyavāre pana buddhassa vaṇṇaṃ bhāsamānā 『『itipi so bhagavā』』ti suttantapariyāyeneva buddhaguṇe kathayiṃsu, 『『svākkhāto bhagavatā dhammo』』tiādinā suttantapariyāyeneva dhammaguṇe, 『『suppaṭipanno bhagavato sāvakasaṅgho』』tiādinā suttantapariyāyeneva saṅghaguṇe ca kathayiṃsu. Tato sīho cintesi – 『『imesañca licchavirājakumārānaṃ tatiyadivasato paṭṭhāya buddhadhammasaṅghaguṇe kathentānaṃ mukhaṃ nappahoti, addhā anomaguṇena samannāgatā so bhagavā, imaṃ dāni uppannaṃ pītiṃ avijahitvāva ahaṃ ajja sammāsambuddhaṃ passissāmī』』ti. Athassa 『『kiṃ hi me karissanti nigaṇṭhā』』ti vitakko udapādi. Tattha kiṃ hi me karissantīti kiṃ nāma mayhaṃ nigaṇṭhā karissanti. Apalokitā vā anapalokitā vāti āpucchitā vā anāpucchitā vā. Na hi me te āpucchitā yānavāhanasampattiṃ, na ca issariyavisesaṃ dassanti, nāpi anāpucchitā harissanti, aphalaṃ etesaṃ āpucchananti adhippāyo.
Vesāliyā niyyāsīti yathā hi gimhakāle deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokameva gantvā tiṭṭhati nappavattati, evaṃ sīhassa paṭhamadivase 『『dasabalaṃ passissāmī』』ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathāpi dutiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokaṃ gantvā vālikāpuñjaṃ paharitvā appavattaṃ hoti, evaṃ sīhassa dutiyadivase 『『dasabalaṃ passissāmī』』ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathā tatiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā purāṇapaṇṇasukkhadaṇḍakaṭṭhakacavarādīni parikaḍḍhantaṃ vālikāpuñjaṃ bhinditvā samuddaninnameva hoti, evaṃ sīho tatiyadivase tiṇṇaṃ vatthūnaṃ guṇakathaṃ sutvā uppanne pītipāmojje 『『aphalā nigaṇṭhā nipphalā nigaṇṭhā, kiṃ me ime karissanti, gamissāmahaṃ satthusantika』』nti manaṃ abhinīharitvā vesāliyā niyyāsi. Niyyanto ca 『『cirassāhaṃ dasabalassa santikaṃ gantukāmo jāto, na kho pana me yuttaṃ aññātakavesena gantu』』nti 『『yekeci dasabalassa santikaṃ gantukāmā, sabbe nikkhamantū』』ti ghosanaṃ kāretvā pañcarathasatāni yojāpetvā uttamarathe ṭhito tehi ceva pañcahi rathasatehi mahatiyā ca parisāya parivuto gandhapupphacuṇṇavāsādīni gāhāpetvā niyyāsi. Divā divassāti divasassa ca divā, majjhanhike atikkantamatte.
Yena bhagavā tenupasaṅkamīti ārāmaṃ pavisanto dūratova asīti-anubyañjana-byāmappabhā-dvattiṃsa-mahāpurisalakkhaṇāni chabbaṇṇaghanabuddharasmiyo ca disvā 『『evarūpaṃ nāma purisaṃ evaṃ āsanne vasantaṃ ettakaṃ kālaṃ nāddasaṃ, vañcito vatamhi, alābhā vata me』』ti cintetvā mahānidhiṃ disvā daliddapuriso viya sañjātapītipāmojjo yena bhagavā tenupasaṅkami. Dhammassa cānudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Kāraṇavacano hettha dhammasaddo 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 720) viya. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti eso eva parehi tathā vuccamāno. Sahadhammiko vādānuvādoti. Parehi vuttakāraṇehi sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ na āgacchati. Idaṃ vuttaṃ hoti – kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ natthīti. Anabbhakkhātukāmāti na abhūtena vattukāmā. Atthi sīhapariyāyotiādīnaṃ attho verañjakaṇḍe āgatanayeneva veditabbo. Paramenaassāsenāti catumaggacatuphalasaṅkhātena uttamena. Assāsāya dhammaṃ desemīti assāsanatthāya santhambhanatthāya dhammaṃ desemi. Iti bhagavā aṭṭhahaṅgehi sīhassa senāpatissa dhammaṃ desesi.
Anuviccakāranti anuviditvā cintetvā tulayitvā kattabbaṃ karohīti vuttaṃ hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante 『『kiṃ ayaṃ sīho diṭṭhadiṭṭhameva saraṇaṃ gacchatī』』ti garahā uppajjati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā 『『asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto』』ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? Evaṃ no mahantabhāvo āvibhavissatīti ca. Sace panassa 『『kimahaṃ etesaṃ saraṇaṃ gato』』ti vippaṭisāro uppajjeyya, tampi so 『『etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkhaṃ idāni paṭinivattitu』』nti vinodetvā na paṭikkamissatīti ca. Tenāha – 『『paṭākaṃ parihareyyu』』nti. Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ maññeyyāsīti pubbe dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā desi, idāni maṃ saraṇaṃ gatakāraṇamatteneva mā imesaṃ deyyadhammaṃ upacchindi. Sampattānañhi dātabbamevāti ovadi. Sutaṃ metaṃ, bhanteti kuto sutanti? Nigaṇṭhānaṃ santikā. Te kira kulagharesu evaṃ pakāsenti 『『mayaṃ yassa kassaci sampattassa dātabbanti vadāma, samaṇo pana gotamo 『mayhameva dānaṃ dātabbaṃ nāññesaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ, mayhameva dinnaṃ dānaṃ mahapphalaṃ, nāññesaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesa』nti evaṃ vadatī』』ti. Taṃ sandhāya ayaṃ 『『sutaṃ meta』』nti āha.
Anupubbiṃ kathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsiviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setavasabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmetaṃ mayā gatamaggo, mayheso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyañño, mahāgovindamahāyañño, mahāsudassanamahāyañño, vessantaramahāyaññoti, anekamahāyaññā pavattitā, sasabhūtena jalitaaggikkhandhe attānaṃ niyyādentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti mārasampattiṃ brahmasampattiṃ, cakkavattisampattiṃ, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, abhisambodhiñāṇaṃ detīti evamādidānaguṇappaṭisaṃyuttaṃ kathaṃ.
Yasmā pana dānaṃ dento sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ. Sīlaṃ nāmetaṃ mama vaṃso , ahaṃ saṅkhapālanāgarājakāle bhūridattanāgarājakāle campeyyanāgarājakāle sīlavarājakāle mātuposakahatthirājakāle chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādisīlaguṇappaṭisaṃyuttaṃ kathaṃ.
『『Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatī』』ti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti 『『ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ anubhavanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānī』』ti evamādisaggaguṇappaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ – 『『anekapariyāyena khvāhaṃ, bhikkhave, saggakathaṃ katheyya』』ntiādi (ma. ni. 3.255).
Evaṃ saggakathāya palobhetvā pana hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya 『『ayampi saggo anicco addhuvo, na ettha chandarāgo kattabbo』』ti dassanatthaṃ 『『appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo』』tiādinā (ma. ni. 1.235-236; 2.42) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṃkilesoti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Yathāha – 『『saṃkilissanti vata, bho, sattā』』ti (ma. ni. 2.351).
Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi. Kallacittanti arogacittaṃ. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāyeva uddharitvā gahitā, sayambhuñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā pana sāti? Ariyasaccadesanā. Tenevāha – dukkhaṃ samudayaṃ nirodhaṃ magganti. Virajaṃ vītamalanti rāgarajādīnaṃ abhāvā virajaṃ, rāgamalādīnaṃ vigatattā vītamalaṃ. Dhammacakkhunti idha sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati. Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Visārajjaṃ pattoti vesārajjappatto. Kattha? Satthusāsane. Nāssa paro paccayo, na paraṃ saddhāya ettha vattatīti aparappaccayo.
Pavattamaṃsanti pakatiyā pavattaṃ kappiyamaṃsaṃ mūlaṃ gahetvā antarāpaṇe pariyesāhīti adhippāyo. Sambahulā nigaṇṭhāti pañcasatamattā nigaṇṭhā. Thūlaṃ pasunti thūlaṃ mahāsarīraṃ gokaṇṇamahiṃsasūkarasaṅkhātaṃ pasuṃ. Uddissakatanti attānaṃ uddisitvā kataṃ, māritanti attho. Paṭiccakammanti svāyaṃ taṃ maṃsaṃ paṭicca taṃ pāṇavadhakammaṃ phusati. Tañhi akusalaṃ upaḍḍhaṃ dāyakassa, upaḍḍhaṃ paṭiggāhakassa hotīti nesaṃ laddhi. Aparo nayo – paṭiccakammanti attānaṃ paṭiccakataṃ. Atha vā paṭiccakammanti nimittakammassetaṃ adhivacanaṃ, taṃ paṭiccakammaṃ ettha atthīti maṃsampi paṭiccakammanti vuttaṃ. Upakaṇṇaketi kaṇṇamūle. Alanti paṭikkhepavacanaṃ, kiṃ imināti attho. Na ca paneteti ete āyasmanto dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi abbhācikkhantā na jiridanti, abbhakkhānassa antaṃ na gacchantīti attho. Atha vā lajjanatthe idaṃ jiridantīti padaṃ daṭṭhabbaṃ, na lajjantīti attho.
-
Assājānīyasuttavaṇṇanā
-
Tatiye aṅgehīti guṇaṅgehi. Tassaṃ disāyaṃ jāto hotīti tassaṃ sindhunadītīradisāyaṃ jāto hoti. Aññepi bhadrā assājānīyā tattheva jāyanti. Allaṃ vā sukkhaṃ vāti allatiṇaṃ vā sukkhatiṇaṃ vā. Nāññe asse ubbejetāti aññe asse na ubbejeti na paharati na ḍaṃsati na kalahaṃ karoti. Sāṭheyyānīti saṭhabhāvo. Kūṭeyyānīti kūṭabhāvo. Jimheyyānīti jimhabhāvo. Vaṅkeyyānīti vaṅkabhāvā. Iccassa catūhipi padehi asikkhitabhāvova kathito . Vāhīti vahanasabhāvo dinnovādapaṭikaro. Yāvajīvitamaraṇapariyādānāti yāva jīvitassa maraṇena pariyosānā. Sakkaccaṃ paribhuñjatīti amataṃ viya paccavekkhitvā paribhuñjati. Purisathāmenātiādīsu ñāṇathāmādayo kathitā. Saṇṭhānanti osakkanaṃ paṭippassaddhi.
-
Assakhaḷuṅkasuttavaṇṇanā
-
Catutthe 『『pehī』』ti vuttoti 『『gacchā』』ti vutto. Piṭṭhito rathaṃ pavattetīti khandhaṭṭhikena yugaṃ uppīḷitvā pacchimabhāgena rathaṃ pavaṭṭento osakkati. Pacchā laṅghati, kubbaraṃ hanatīti dve pacchimapāde ukkhipitvā tehi paharitvā rathakubbaraṃ bhindati. Tidaṇḍaṃ bhañjatīti rathassa purato tayo daṇḍakā honti, te bhañjati. Rathīsāya satthiṃ ussajjitvāti sīsaṃ nāmetvā yugaṃ bhūmiyaṃ pātetvā satthinā rathīsaṃ paharitvā. Ajjhomaddatīti dvīhi purimapādehi īsaṃ maddanto tiṭṭhati. Ubbaṭumaṃ rathaṃ karotīti thalaṃ vā kaṇḍakaṭṭhānaṃ vā rathaṃ āropeti. Anādiyitvāti amanasikatvā agaṇitvā. Mukhādhānanti mukhaṭhapanatthāya dinnaṃ ayasaṅkhalikaṃ. Khīlaṭṭhāyīti cattāro pāde thambhe viya niccalaṃ ṭhapetvā khīlaṭṭhānasadisena ṭhānena tiṭṭhati. Imasmiṃ sutte vaṭṭameva kathitaṃ.
-
Malasuttavaṇṇanā
-
Pañcame asajjhāyamalāti uggahitamantānaṃ asajjhāyakaraṇaṃ malaṃ nāma hoti. Anuṭṭhānamalā gharāti uṭṭhānavīriyābhāvo gharānaṃ malaṃ nāma. Vaṇṇassāti sarīravaṇṇassa. Rakkhatoti yaṃkiñci attano santakaṃ rakkhantassa. Avijjā paramaṃ malanti tato sesākusaladhammamalato aṭṭhasu ṭhānesu aññāṇabhūtā vaṭṭamūlasaṅkhātā bahalandhakāraavijjā paramaṃ malaṃ. Tato hi malataraṃ nāma natthi. Imasmimpi sutte vaṭṭameva kathitaṃ.
-
Dūteyyasuttavaṇṇanā
-
Chaṭṭhe dūteyyanti dūtakammaṃ. Gantumarahatīti taṃ dūteyyasaṅkhātaṃ sāsanaṃ dhāretvā harituṃ arahati. Sotāti yo taṃ assa sāsanaṃ deti , tassa sotā. Sāvetāti taṃ uggaṇhitvā 『『idaṃ nāma tumhehi vutta』』nti paṭisāvetā. Uggahetāti suggahitaṃ katvā uggahetā. Dhāretāti sudhāritaṃ katvā dhāretā. Viññāti atthānatthassa atthaṃ jānitā. Viññāpetāti paraṃ vijānāpetā. Sahitā sahitassāti idaṃ sahitaṃ, idaṃ asahitanti evaṃ sahitāsahitassa kusalo, upagatānupagatesu cheko sāsanaṃ ārocento sahitaṃ sallakkhetvā āroceti. Na byathatīti vedhati na chambhati. Asandiddhanti nissandehaṃ vigatasaṃsayaṃ. Pucchitoti pañhatthāya pucchito.
7-8. Bandhanasuttadvayavaṇṇanā
17-18. Sattame ruṇṇenāti ruditena. Ākappenāti nivāsanapārupanādinā vidhānena. Vanabhaṅgenāti vanato bhañjitvā āhaṭena pupphaphalādipaṇṇākārena. Aṭṭhamepi eseva nayo.
-
Pahārādasuttavaṇṇanā
-
Navame pahārādoti evaṃnāmako. Asurindoti asurajeṭṭhako. Asuresu hi vepacitti rāhu pahārādoti ime tayo jeṭṭhakā. Yena bhagavā tenupasaṅkamīti dasabalassa abhisambuddhadivasato paṭṭhāya 『『ajja gamissāmi sve gamissāmī』』ti ekādasa vassāni atikkamitvā dvādasame vasse satthu verañjāyaṃ vasanakāle 『『sammāsambuddhassa santikaṃ gamissāmī』』ti cittaṃ uppādetvā 『『mama 『ajja sve』ti dvādasa vassāni jātāni, handāhaṃ idāneva gacchāmī』』ti taṅkhaṇaṃyeva asuragaṇaparivuto asurabhavanā nikkhamitvā divā divassa yena bhagavā tenupasaṅkami, ekamantaṃ aṭṭhāsīti so kira 『『tathāgataṃ pañhaṃ pucchitvā eva dhammaṃ suṇissāmī』』ti āgato, tathāgatassa pana diṭṭhakālato paṭṭhāya buddhagāravena pucchituṃ asakkonto api satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Tato satthā cintesi – 『『ayaṃ pahārādo mayi akathente paṭhamataraṃ kathetuṃ na sakkhissati, ciṇṇavasiṭṭhāneyeva naṃ kathāsamuṭṭhāpanatthaṃ ekaṃ pañhaṃ pucchissāmī』』ti .
Atha naṃ pucchanto api pana pahārādātiādimāha. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho. So 『『pariciṇṇaṭṭhāneyeva maṃ bhagavā pucchatī』』ti attamano hutvā abhiramanti, bhanteti āha. Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvassa vevacanāni. Na āyatakeneva papātoti na chinnataṭamahāsobbho viya āditova papāto . So hi tīrato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaaḍḍhayojanādivasena gambhīro hutvā gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.
Ṭhitadhammoti ṭhitasabhāvo. Kuṇapenāti yena kenaci hatthiassādīnaṃ kaḷevarena. Thalaṃ ussāretīti hatthena gahetvā viya vīcipahāreneva thalaṃ khipati.
Gaṅgāyamunāti idha ṭhatvā imāsaṃ nadīnaṃ uppattikathaṃ kathetuṃ vaṭṭati. Ayaṃ tāva jambudīpo dasasahassayojanaparimāṇo, tattha catusahassayojanaparimāṇo padeso udakena ajjhotthaṭo mahāsamuddoti saṅkhaṃ gato, tisahassayojanappamāṇe manussā vasanti, tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ca gambhīrato ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhappapātadahoti satta mahāsarā patiṭṭhahanti.
Tesu anotatto sudassanakūṭaṃ cittakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā tiṭṭhati, cittakūṭaṃ sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ, gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikāgandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti imehi dasahi gandhehi ussannaṃ, nānappakāraosadhasañchannaṃ kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo cetesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti. Tenevassa anotatto tisaṅkhā udapādi.
Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmalodakāni nhānatitthāni supaṭiyattāni honti , yesu buddhā khīṇāsavā ca paccekabuddhā ca iddhimantā ca isayo nhāyanti, devayakkhādayo udakakīḷaṃ kīḷanti.
Tassa catūsu passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇamukhato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā uttarena ujukaṃ pāsāṇapiṭṭheneva saṭṭhi yojanāni gantvā pabbataṃ paharitvā uṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā hutvā ākāsena saṭṭhi yojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma mahāpokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gatā. Tato ghanapathaviṃ bhinditvā ummaṅgena saṭṭhi yojanāni gantvā giñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañca dhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvattagaṅgāti vuccati . Ujukaṃ pāsāṇapiṭṭhena saṭṭhi yojanāni gataṭṭhāne kaṇhagaṅgā, ākāsena saṭṭhi yojanāni gataṭṭhāne ākāsagaṅgā, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇī, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhi yojanāni gataṭṭhāne bahalagaṅgāti, umaṅgena saṭṭhi yojanāni gataṭṭhāne umaṅgagaṅgāti vuccati. Viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañca dhārā hutvā pavattanaṭṭhāne pana gaṅgā, yamunā, aciravatī, sarabhū, mahīti pañca saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pavattantīti veditabbā.
Savantiyoti yā kāci savamānā gacchantī mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhārā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā – 『『imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmā』』ti vā 『『imasmiṃ kāle mahantā vuṭṭhi, labhissāma nu kho piṭṭhipasāraṇaṭṭhāna』』nti vā vattuṃ na sakkā. Paṭhamakappikakālato paṭṭhāya hi yaṃ sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, tato ekaṅgulamattampi udakaṃ neva heṭṭhā osīdati, na uddhaṃ uttarati. Ekarasoti asambhinnaraso.
Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā . Maṇīti rattanīlādibhedo anekavidho. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādibhedo anekavidho. Saṅkhoti dakkhiṇāvaṭṭatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedo anekavidhā. Pavāḷanti khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Masāragallanti kabaramaṇi. Nāgāti ūmipiṭṭhavāsinopi vimānaṭṭhakā nāgāpi.
Aṭṭha pahārādāti satthā aṭṭhapi dhamme vattuṃ sakkoti, soḷasapi bāttiṃsapi catusaṭṭhipi sahassampi, pahārādena pana aṭṭha kathitā, ahampi teheva sarikkhake katvā kathessāmīti cintetvā evamāha. Anupubbasikkhātiādīsu anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgāni, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhapakkhiyadhammā . Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādiṃ akatvā arahattappaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva sakkā arahattaṃ pattunti attho.
Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi kappe buddhesu anuppannesu ekasattopi parinibbātuṃ na sakkoti, tadāpi 『『tucchā nibbānadhātū』』ti na sakkā vattuṃ. Buddhakāle ca pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ – 『『pūrā nibbānadhātū』』ti.
-
Uposathasuttavaṇṇanā
-
Dasame nisinno hotīti uposathakaraṇatthāya upāsikāya ratanapāsāde nisinno. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā 『『sacāhaṃ imasmiṃ puggale nisinneyeva pātimokkhaṃ uddisissāmi, sattadhā tassa muddhā phalissatī』』ti tassa anukampāya tuṇhīyeva ahosi. Abhikkantāti atikkantā parikkhīṇā. Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhamukhiyā. Aparisuddhā, ānanda, parisāti 『『asukapuggalo aparisuddho』』ti avatvā 『『aparisuddhā, ānanda, parisā』』ti āha. Sesaṃ sabbattha uttānamevāti.
Mahāvaggo dutiyo.
-
Gahapativaggo
-
Paṭhamauggasuttavaṇṇanā
-
Tatiyassa paṭhame paññatte āsane nisīdīti tassa kira ghare pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti, tesu aññatarasmiṃ āsane nisīdi. Taṃ suṇāhīti te suṇāhi, taṃ vā aṭṭhavidhaṃ acchariyadhammaṃ suṇāhi. Cittaṃ pasīdīti 『『buddho nu kho na buddho nu kho』』ti vitakkamattampi na uppajji, ayameva buddhoti cittuppādo pasanno anāvilo ahosi. Sakāni vā ñātikulānīti attano yāpanamattaṃ dhanaṃ gahetvā ñātigharāni gacchatu. Kassa vo dammīti katarapurisassa tumhe dadāmi, ārocetha me attano adhippāyaṃ. Appaṭivibhattāti 『『ettakaṃ dassāmi ettakaṃ na dassāmi, idaṃ dassāmi idaṃ na dassāmī』』ti cittaṃ uppādentena hi paṭivibhattā nāma hoti, mayhaṃ pana na evaṃ. Atha kho saṅghikā viya gaṇasantakā viya ca sīlavantehi saddhiṃ sādhāraṇāyeva. Sakkaccaṃyeva payirupāsāmīti sahatthā upaṭṭhahāmi, cittīkārena upasaṅkamāmi.
Anacchariyaṃ kho pana maṃ, bhanteti, bhante, yaṃ maṃ devatā upasaṅkamitvā evaṃ ārocenti, idaṃ na acchariyaṃ. Yaṃ panāhaṃ tatonidānaṃ cittassa uṇṇatiṃ nābhijānāmi, taṃ eva acchariyanti vadati. Sādhu sādhu, bhikkhūti ettha kiñcāpi bhikkhuṃ āmanteti, upāsakasseva pana veyyākaraṇasampahaṃsane esa sādhukāroti veditabbo.
-
Dutiyauggasuttavaṇṇanā
-
Dutiye nāgavaneti tassa kira seṭṭhino nāgavanaṃ nāma uyyānaṃ, so tattha purebhattaṃ gandhamālādīni gāhāpetvā uyyānakīḷikaṃ kīḷitukāmo gantvā paricāriyamāno bhagavantaṃ addasa. Saha dassanenevassa purimanayeneva cittaṃ pasīdi, surāpānena ca uppannamando taṅkhaṇaṃyeva pahīyi. Taṃ sandhāyevamāha. Oṇojesinti udakaṃ hatthe pātetvā adāsiṃ. Asukoti amuko. Samacittova demīti 『『imassa thokaṃ, imassa bahuka』』nti evaṃ cittanānattaṃ na karomi, deyyadhammaṃ pana ekasadisaṃ karomīti dasseti. Ārocentīti ākāse ṭhatvā ārocenti. Natthi taṃ saṃyojananti iminā upāsako attano anāgāmiphalaṃ byākaroti.
-
Paṭhamahatthakasuttavaṇṇanā
-
Tatiye hatthako āḷavakoti bhagavatā āḷavakayakkhassa hatthato hatthehi sampaṭicchitattā hatthakoti laddhanāmo rājakumāro. Sīlavāti pañcasīladasasīlena sīlavā. Cāgavāti cāgasampanno. Kaccittha, bhanteti, bhante, kacci ettha bhagavato byākaraṇaṭṭhāne. Appicchoti adhigamappicchatāya appiccho.
-
Dutiyahatthakasuttavaṇṇanā
-
Catutthe pañcamattehi upāsakasatehīti sotāpannasakadāgāmīnaṃyeva ariyasāvakaupāsakānaṃ pañcahi satehi parivuto bhuttapātarāso gandhamālavilepenacuṇṇāni gahetvā yena bhagavā tenupasaṅkami. Saṅgahavatthūnīti saṅgaṇhanakāraṇāni. Tehāhanti tehi ahaṃ. Taṃ dānena saṅgaṇhāmīti naṅgalabalibaddabhattabījādīni ceva gandhamālamūlādīni ca datvā saṅgaṇhāmi. Peyyavajjenāti amma, tāta, bhātara, bhaginītiādikena kaṇṇasukhena mudukena piyavacanena saṅgaṇhāmi. Atthacariyāyāti 『『imassa dānena vā piyavacanena vā kiccaṃ natthi, atthacariyāya saṅgaṇhitabbayuttako aya』』nti ñatvā uppannakiccanittharaṇasaṅkhātāya atthacariyāya saṅgaṇhāmi. Samānattatāyāti 『『imassa dānādīhi kiccaṃ natthi, samānattatāya saṅgaṇhitabbo aya』』nti ekato khādanapivananisajjādīhi attanā samānaṃ katvā saṅgaṇhāmi. Daliddassa kho no tathā sotabbaṃ maññantīti daliddassa kiñci dātuṃ vā kātuṃ vā asakkontassa, yathā daliddassa no tathā sotabbaṃ maññanti, mama pana sotabbaṃ maññanti, dinnovāde tiṭṭhanti, na me anusāsaniṃ atikkamitabbaṃ maññanti. Yoni kho tyāyanti upāyo kho te ayaṃ. Imesu pana dvīsupi suttesu satthārā sīlacāgapaññā missakā kathitāti veditabbā.
5-6. Mahānāmasuttādivaṇṇanā
25-26. Pañcame atthūpaparikkhitā hotīti atthānatthaṃ kāraṇākāraṇaṃ upaparikkhitā hoti. Chaṭṭhe saddhāsīlacāgā missakā kathitā.
-
Paṭhamabalasuttavaṇṇanā
-
Sattame ujjhattibalāti ujjhānabalā. Bālānañhi 『『yaṃ asuko idañcidañca āha, maṃ so āha, na añña』』nti evaṃ ujjhānameva balaṃ. Nijjhattibalāti 『『na idaṃ evaṃ, evaṃ nāmeta』』nti atthānatthanijjhāpanaṃyeva balaṃ. Paṭisaṅkhānabalāti paccavekkhaṇabalā. Khantibalāti adhivāsanabalā.
-
Dutiyabalasuttavaṇṇanā
-
Aṭṭhame balānīti ñāṇabalāni. Āsavānaṃ khayaṃ paṭijānātīti arahattaṃ paṭijānāti. Aniccatoti hutvā abhāvākārena. Yathābhūtanti yathāsabhāvato. Sammappaññāyāti sahavipassanāya maggapaññāya. Aṅgārakāsūpamāti santāpanaṭṭhena aṅgārakāsuyā upamitā ime kāmāti. Vivekaninnanti phalasamāpattivasena nibbānaninnaṃ. Vivekaṭṭhanti kilesehi vajjitaṃ dūrībhūtaṃ vā. Nekkhammābhiratanti pabbajjābhirataṃ. Byantibhūtanti vigatantabhūtaṃ ekadesenāpi anallīnaṃ visaṃyuttaṃ visaṃsaṭṭhaṃ. Āsavaṭṭhāniyehīti sampayogavasena āsavānaṃ kāraṇabhūtehi, kilesadhammehīti attho. Atha vā byantibhūtanti vigatavāyanti attho. Kuto? Sabbaso āsavaṭṭhāniyehi dhammehi, sabbehi tebhūmakadhammehīti attho. Imasmiṃ sutte ariyamaggo lokiyalokuttaro kathito.
-
Akkhaṇasuttavaṇṇanā
-
Navame khaṇe kiccāni karotīti khaṇakicco, okāsaṃ labhitvāva kiccāni karotīti attho. Dhammoti catusaccadhammo. Opasamikoti kilesūpasamāvaho. Parinibbāyikoti kilesaparinibbānakaro. Catumaggañāṇasaṅkhātaṃ sambodhiṃ gacchati sampāpuṇātīti sambodhagāmī. Dīghāyukaṃ devanikāyanti idaṃ asaññaṃ devanikāyaṃ sandhāya vuttaṃ. Aviññātāresūti ativiya aviññūsu.
Suppavediteti sukathite. Antarāyikāti antarāyakarā. Khaṇo ve mā upaccagāti ayaṃ laddho khaṇo mā atikkami. Idhaceva naṃ virādhetīti sace koci pamattacārī idha imaṃ khaṇaṃ labhitvāpi saddhammassa niyāmataṃ ariyamaggaṃ virādheti na sampādeti. Atītatthoti hāpitattho. Cirattaṃ anutapissatīti cirarattaṃ socissati. Yathā hi 『『asukaṭṭhāne bhaṇḍaṃ samuppanna』』nti sutvā eko vāṇijo na gaccheyya, aññe gantvā gaṇheyyuṃ, tesaṃ taṃ aṭṭhaguṇampi dasaguṇampi bhaveyya. Atha itaro 『『mama attho atikkanto』』ti anutapeyya, evaṃ yo idha khaṇaṃ labhitvā appaṭipajjanto saddhammassa niyāmataṃ virādheti, so ayaṃ vāṇijova atītattho ciraṃ anutapissati socissati. Kiñca bhiyyo avijjānivutoti tathā. Paccavidunti paṭivijjhiṃsu. Saṃvarāti sīlasaṃvarā. Māradheyyaparānugeti māradheyyasaṅkhātaṃ saṃsāraṃ anugate. Pāraṅgatāti nibbānaṃ gatā. Ye pattā āsavakkhayanti ye arahattaṃ pattā. Evamidha gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.
-
Anuruddhamahāvitakkasuttavaṇṇanā
-
Dasame cetīsūti cetināmakānaṃ rājūnaṃ nivāsaṭṭhānattā evaṃladdhavohāre raṭṭhe. Pācīnavaṃsadāyeti dasabalassa vasanaṭṭhānato pācīnadisāya ṭhite vaṃsadāye nīlobhāsehi veḷūhi sañchanne araññe. Evaṃ cetaso parivitakko udapādīti thero kira pabbajitvā paṭhamaantovassamhiyeva samāpattilābhī hutvā sahassalokadhātudassanasamatthaṃ dibbacakkhuñāṇaṃ uppādesi. So sāriputtattherassa santikaṃ gantvā evamāha – 『『idhāhaṃ, āvuso sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassalokaṃ olokemi. Āraddhaṃ kho pana me vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana me anupādāya āsavehi cittaṃ na vimuccatī』』ti. Atha naṃ thero āha – 『『yaṃ kho te, āvuso anuruddha, evaṃ hoti 『ahaṃ dibbena cakkhunā…pe… olokemī』ti, idaṃ te mānasmiṃ. Yampi te, āvuso, anuruddha evaṃ hoti 『āraddhaṃ kho pana me vīriyaṃ…pe… ekagga』nti, idaṃ te uddhaccasmiṃ. Yampi te, āvuso anuruddha, evaṃ hoti 『atha ca pana me anupādāya āsavehi cittaṃ na vimuccatī』ti, idaṃ te kukkuccasmiṃ. Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatū』』ti evamassa thero kammaṭṭhānaṃ kathesi. So kammaṭṭhānaṃ gahetvā satthāraṃ āpucchitvā cetiraṭṭhaṃ gantvā samaṇadhammaṃ karonto aṭṭhamāsaṃ caṅkamena vītināmesi. So padhānaveganimmathitattā kilantakāyo ekassa veḷugumbassa heṭṭhā nisīdi. Athassāyaṃ evaṃ cetaso parivitakko udapādi, esa mahāpurisavitakko uppajjīti attho.
Appicchassāti ettha paccayappiccho, adhigamappiccho, pariyattiappiccho, dhutaṅgappicchoti cattāro appicchā. Tattha paccayappiccho bahuṃ dente appaṃ gaṇhāti, appaṃ dente appataraṃ gaṇhāti, na anavasesaggāhī hoti. Adhigamappiccho majjhantikatthero viya attano adhigamaṃ aññesaṃ jānituṃ na deti. Pariyattiappiccho tepiṭakopi samāno na bahussutabhāvaṃ jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhatthero viya. Vatthu visuddhimagge kathitaṃ. Ayaṃ dhammoti evaṃ santaguṇaniguhanena ca paṭiggahaṇe mattaññutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo sampajjati, no mahicchassa. Evaṃ sabbattha yojetabbaṃ.
Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassāti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā ārambhavatthuvasena ekībhāvo. Ekībhāvamatteneva kammaṃ na nipphajjatīti kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti, ayaṃ cittaviveko nāma. Samāpattimatteneva kammaṃ na nipphajjatīti jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ sabbākārato upadhiviveko nāma. Tenāha bhagavā – 『『kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti (mahāni. 7, 49).
Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ratassa. Āraddhavīriyassāti kāyikacetasikavīriyavasena āraddhavīriyassa. Upaṭṭhitassatissāti catusatipaṭṭhānavasena upaṭṭhitassatissa. Samāhitassāti ekaggacittassa. Paññavatoti kammassakatapaññāya paññavato.
Sādhu sādhūti therassa vitakkaṃ sampahaṃsento evamāha. Imaṃ aṭṭhamanti satta nidhī laddhapurisassa aṭṭhamaṃ dento viya, satta maṇiratanāni, satta hatthiratanāni, satta assaratanāni laddhapurisassa aṭṭhamaṃ dento viya satta mahāpurisavitakke vitakketvā ṭhitassa aṭṭhamaṃ ācikkhanto evamāha. Nippapañcārāmassāti taṇhāmānadiṭṭhipapañcarahitattā nippapañcasaṅkhāte nibbānapade abhiratassa. Itaraṃ tasseva vevacanaṃ. Papañcārāmassāti yathāvuttesu papañcesu abhiratassa. Itaraṃ tasseva vevacanaṃ.
Yatoti yadā. Tatoti tadā. Nānārattānanti nilapītalohitodātavaṇṇehi nānārajanehi rattānaṃ. Paṃsukūlanti tevīsatiyā khettesu ṭhitapaṃsukūlacīvaraṃ. Khāyissatīti yathā tassa pubbaṇhasamayādīsu yasmiṃ samaye yaṃ icchati, tasmiṃ samaye taṃ pārupantassa so dussakaraṇḍako manāpo hutvā khāyati, evaṃ tuyhampi cīvarasantosamahāariyavaṃsena tuṭṭhassa viharato paṃsukūlacīvaraṃ khāyissati upaṭṭhahissati. Ratiyāti ratiatthāya. Aparitassāyāti taṇhādiṭṭhiparitassanāhi aparitassanatthāya. Phāsuvihārāyāti sukhavihāratthāya. Okkamanāya nibbānassāti amataṃ nibbānaṃ otaraṇatthāya.
Piṇḍiyālopabhojananti gāmanigamarājadhānīsu jaṅghābalaṃ nissāya gharapaṭipāṭiyā carantena laddhapiṇḍiyālopabhojanaṃ. Khāyissatīti tassa gahapatino nānaggarasabhojanaṃ viya upaṭṭhahissati . Santuṭṭhassa viharatoti piṇḍapātasantosamahāariyavaṃsena santuṭṭhassa viharato. Rukkhamūlasenāsanaṃ khāyissatīti tassa gahapatino tebhūmakapāsāde gandhakusumavāsasugandhaṃ kūṭāgāraṃ viya rukkhamūlaṃ upaṭṭhahissati. Santuṭṭhassāti senāsanasantosamahāariyavaṃsena santuṭṭhassa. Tiṇasanthārakoti tiṇehi vā paṇṇehi vā bhūmiyaṃ vā phalakapāsāṇatalāni vā aññatarasmiṃ santhatasanthato. Pūtimuttanti yaṃkiñci muttaṃ. Taṅkhaṇe gahitampi pūtimuttameva vuccati duggandhattā. Santuṭṭhassa viharatoti gilānapaccayabhesajjaparikkhārasantosena santuṭṭhassa viharato.
Iti bhagavā catūsu ṭhānesu arahattaṃ pakkhipanto kammaṭṭhānaṃ kathetvā 『『katarasenāsane nu kho vasantassa kammaṭṭhānaṃ sappāyaṃ bhavissatī』』ti āvajjento 『『tasmiññeva vasantassā』』ti ñatvā tena hi tvaṃ, anuruddhātiādimāha. Pavivittassa viharatoti tīhi vivekehi vivittassa viharantassa. Uyyojanikapaṭisaṃyuttanti uyyojanikeheva vacanehi paṭisaṃyuttaṃ, tesaṃ upaṭṭhānagamanakaṃyevāti attho. Papañcanirodheti nibbānapade . Pakkhandatīti ārammaṇakaraṇavasena pakkhandati. Pasīdatītiādīsupi ārammaṇavaseneva pasīdanasantiṭṭhanamuccanā veditabbā. Iti bhagavā cetiraṭṭhe pācīnavaṃsadāye āyasmato anuruddhassa kathite aṭṭha mahāpurisavitakke puna bhesakaḷāvanamahāvihāre nisīditvā bhikkhusaṅghassa vitthārena kathesi.
Manomayenāti manena nibbattitakāyopi manomayoti vuccati manena gatakāyopi, idha manena gatakāyaṃ sandhāyevamāha. Yathā me ahu saṅkappoti yathā mayhaṃ vitakko ahosi, tato uttari aṭṭhamaṃ mahāpurisavitakkaṃ dassento tato uttariṃ desayi. Sesaṃ sabbattha uttānamevāti.
Gahapativaggo tatiyo.
-
Dānavaggo
-
Paṭhamadānasuttavaṇṇanā
-
Catutthassa paṭhame āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvā taṃ muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti, dassāmīti na kilameti. Bhayāti 『『ayaṃ adāyako akārako』』ti garahabhayā, apāyabhayā vā. Adāsimeti mayhaṃ pubbe esa idaṃ nāma adāsīti deti. Dassati meti anāgate idaṃ nāma dassatīti deti. Sāhu dānanti dānaṃ nāma sādhu sundaraṃ buddhādīhi paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detīti samathavipassanācittassa alaṅkāratthañceva parikkhāratthañca deti. Dānañhi cittaṃ muduṃ karoti. Yena laddho, so 『『laddhaṃ me』』ti muducitto hoti. Yena dinnaṃ, sopi 『『dinnaṃ mayā』』ti muducitto hoti. Iti ubhinnaṃ cittaṃ muduṃ karoti. Teneva 『『adantadamana』』nti vuccati. Yathāha –
『『Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;
Dānena piyavācāya, unnamanti namanti cā』』ti.
Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamanti.
-
Dutiyadānasuttavaṇṇanā
-
Dutiye saddhāti yāya saddhāya dānaṃ deti, sā saddhā. Hiriyanti yāya hiriyā dānaṃ deti, sāva adhippetā. Kusalañca dānanti anavajjañca dānaṃ. Diviyanti divaṅgamaṃ.
-
Dānavatthusuttavaṇṇanā
-
Tatiye dānavatthūnīti dānakāraṇāni. Chandā dānaṃ detīti pemena dānaṃ deti. Dosāti dosena kuddho hutvā yaṃ atthi, taṃ vegena gaṇhitvā deti. Mohāti mohena mūḷho deti. Bhayāti garahabhayena vā apāyabhayena vā, tassa tasseva vā pana bhayena deti. Kulavaṃsanti kulapaveṇiṃ.
-
Khettasuttavaṇṇanā
-
Catutthe na mahapphalaṃ hotīti dhaññaphalena mahapphalaṃ na hoti. Na mahassādanti yampissa phalaṃ hoti, tassa assādo na mahā hoti mandassādaṃ na madhuraṃ. Na phātiseyyanti seyyāpissa na hoti vuḍḍhi, tassa mahantaṃ vīhithambhasannivesaṃ na hotīti attho. Unnāmaninnāmīti thalaninnavasena visamatalaṃ. Tattha thale udakaṃ na saṇṭhāti, ninne atibahu tiṭṭhati. Pāsāṇasakkharikanti pattharitvā ṭhitapiṭṭhipāsāṇehi ca khuddakapāsāṇehi ca sakkharāhi ca samannāgataṃ. Ūsaranti ubbhinnaloṇaṃ. Na ca gambhīrasitanti thaddhabhūmitāya gambhīrānugataṃ, naṅgalamaggaṃ katvā kasituṃ na sakkā hoti, uttānanaṅgalamaggameva hoti. Na āyasampannanti na udakāgamanasampannaṃ. Na apāyasampannanti pacchābhāge udakaniggamanamaggasampannaṃ na hoti. Na mātikāsampannanti na khuddakamahantīhi udakamātikāhi sampannaṃ hoti . Na mariyādasampannanti na kedāramariyādāhi sampannaṃ. Na mahapphalantiādīni sabbāni vipākaphalavaseneva veditabbāni.
Sampanneti paripuṇṇe sampattiyutte. Pavuttā bījasampadāti sampannaṃ bījaṃ ropitaṃ. Devesampādayantamhīti deve sammā vassante. Anītisampadā hotīti kīṭakimiādipāṇakaītiyā abhāvo ekā sampadā hoti. Virūḷhīti vaḍḍhi dutiyā sampadā hoti. Vepullanti vipulabhāvo tatiyā sampadā hoti. Phalanti paripuṇṇaphalaṃ catutthī sampadā hoti. Sampannasīlesūti paripuṇṇasīlesu. Bhojanasampadāti sampannaṃ vividhabhojanaṃ. Sampadānanti tividhaṃ kusalasampadaṃ. Upanetīti sā bhojanasampadā upanayati. Kasmā? Sampannañhissa taṃ kataṃ, yasmāssa taṃ katakammaṃ sampannaṃ paripuṇṇanti attho. Sampannatthūdhāti sampanno atthu idha. Vijjācaraṇasampannoti tīhi vijjāhi ca pañcadasahi caraṇadhammehi ca samannāgato. Laddhāti evarūpo puggalo cittassa sampadaṃ avekallaparipuṇṇabhāvaṃ labhitvā. Karoti kammasampadanti paripuṇṇakammaṃ karoti. Labhati catthasampadanti atthañca paripuṇṇaṃ labhati. Diṭṭhisampadanti vipassanādiṭṭhiṃ. Maggasampadanti sotāpattimaggaṃ. Yāti sampannamānasoti paripuṇṇacitto hutvā arahattaṃ yāti. Sā hoti sabbasampadāti sā sabbadukkhehi vimutti sabbasampadā nāma hotīti.
-
Dānūpapattisuttavaṇṇanā
-
Pañcame dānūpapattiyoti dānapaccayā upapattiyo. Dahatīti ṭhapeti. Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīne vimuttanti hīnesu pañcasu kāmaguṇesu vimuttaṃ. Uttari abhāvitanti tato uttarimaggaphalatthāya abhāvitaṃ. Tatrūpapattiyā saṃvattatīti yaṃ ṭhānaṃ patthetvā kusalaṃ kataṃ, tattha nibbattanatthāya saṃvattati. Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā, dānaṃ pana samādhivipassanācittassa alaṅkāraparivāraṃ hoti. Tato dānena muducitto brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ – 『『vītarāgassa no sarāgassā』』ti.
-
Puññakiriyavatthusuttavaṇṇanā
-
Chaṭṭhe puññakiriyāni ca tāni tesaṃ tesaṃ ānisaṃsānaṃ vatthūni cāti puññakiriyavatthūni. Dānādīnañhi lakkhaṇe cittaṃ ṭhapetvā 『『evarūpaṃ nāma amhehi dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, bhāvanā bhāvetabbā』』ti sattā puññāni karonti. Dānameva dānamayaṃ, dānacetanāsu vā purimacetanāto nipphannā sanniṭṭhāpakacetanā dānamayaṃ sīlādīhi sīlamayādīni viya. Sesadvayesupi eseva nayo. Parittaṃ kataṃ hotīti thokaṃ mandaṃ kataṃ hoti. Nābhisambhotīti na nipphajjati. Akataṃ hotīti bhāvanāyayogoyeva anāraddho hotīti attho. Manussadobhagyanti manussesu sampattirahitaṃ pañcavidhaṃ nīcakulaṃ. Upapajjatīti paṭisandhivasena upagacchati, tattha nibbattatīti attho. Mattaso katanti pamāṇena kataṃ, thokaṃ na bahu. Manussasobhagyanti manussesu subhagabhāvaṃ tividhakulasampattiṃ. Adhimattanti adhikappamāṇaṃ balavaṃ vā. Adhigaṇhantīti abhibhavitvā gaṇhanti, visiṭṭhatarā jeṭṭhakā hontīti attho.
-
Sappurisadānasuttavaṇṇanā
-
Sattame sucinti parisuddhaṃ vaṇṇasampannaṃ deti. Paṇītanti rasūpapannaṃ. Kālenāti yuttapattakālena. Kappiyanti yaṃ kappiyaṃ, taṃ deti. Viceyya detīti 『『imassa dinnaṃ mahapphalaṃ bhavissati, imassa na mahapphala』』nti evaṃ paṭiggāhakapariyesanavasena dānaṃ vā paṇidhāyavasena dānaṃ vā vicinitvā deti.
-
Sappurisasuttavaṇṇanā
-
Aṭṭhame atthāyāti atthatthāya. Hitāya sukhāyāti hitatthāya sukhatthāya. Pubbapetānanti paralokagatānaṃ ñātīnaṃ. Imasmiṃ sutte anuppanne buddhe cakkavattirājāno bodhisattā paccekabuddhā labbhanti, buddhakāle buddhā ceva buddhasāvakā ca. Yathāvuttānañhi etesaṃ atthāya hitāya sukhāya saṃvattanti. Bahunnaṃvata atthāya, sappañño gharamāvasanti sappañño ghare vasanto bahūnaṃ vata atthāya hoti. Pubbeti paṭhameva. Pubbekatamanussaranti mātāpitūnaṃ pubbakāraguṇe anussaranto. Sahadhammenāti sakāraṇena paccayapūjanena pūjeti. Apace brahmacārayoti brahmacārino apacayati, nīcavuttitaṃ nesaṃ āpajjati. Pesaloti piyasīlo.
-
Abhisandasuttavaṇṇanā
-
Navame dānānīti cetanādānāni. Aggaññānītiādīnaṃ attho heṭṭhā vuttoyeva.
-
Duccaritavipākasuttavaṇṇanā
-
Dasame pāṇātipātoti pāṇātipātacetanā. Sabbalahusoti sabbalahuko. Appāyukasaṃvattanikoti tena parittakena kammavipākena appāyuko hoti, dinnamattāya vā paṭisandhiyā vilīyati mātukucchito nikkhantamatte vā. Evarūpo hi na aññassa kassaci nissando, pāṇātipātasseva gatamaggo esoti. Bhogabyasanasaṃvattanikoti yathā kākaṇikāmattampi hatthe na tiṭṭhati, evaṃ bhogabyasanaṃ saṃvatteti. Sapattaverasaṃvattaniko hotīti saha sapattehi veraṃ saṃvatteti. Tassa hi sapattā ca bahukā honti. Yo ca naṃ passati, tasmiṃ verameva uppādeti na nibbāyati. Evarūpo hi parassa rakkhitagopitabhaṇḍe aparādhassa nissando.
Abhūtabbhakkhānasaṃvattaniko hotīti abhūtena abbhakkhānaṃ saṃvatteti, yena kenaci kataṃ tasseva upari patati. Mittehibhedanasaṃvattanikoti mittehi bhedaṃ saṃvatteti. Yaṃ yaṃ mittaṃ karoti, so so bhijjatiyeva. Amanāpasaddasaṃvattanikoti amanāpasaddaṃ saṃvatteti. Yā sā vācā kaṇṭakā kakkasā kaṭukā abhisajjanī mammacchedikā, gatagataṭṭhāne tameva suṇāti, manāpasaddasavanaṃ nāma na labhati. Evarūpo pharusavācāya gatamaggo nāma. Anādeyyavācāsaṃvattanikoti aggahetabbavacanataṃ saṃvatteti, 『『tvaṃ kasmā kathesi, ko hi tava vacanaṃ gahessatī』』ti vattabbataṃ āpajjati. Ayaṃ samphappalāpassa gatamaggo. Ummattakasaṃvattaniko hotīti ummattakabhāvaṃ saṃvatteti. Tena hi manusso ummatto vā khittacitto vā eḷamūgo vā hoti. Ayaṃ surāpānassa nissando. Imasmiṃ sutte vaṭṭameva kathitanti.
Dānavaggo catuttho.
-
Uposathavaggo
-
Vāseṭṭhasuttavaṇṇanā
-
Pañcamassa catutthe ime cepi, vāseṭṭha, mahāsālāti purato ṭhite dve sālarukkhe dassento parikappopamaṃ āha. Idaṃ vuttaṃ hoti – ime tāva mahāsālā acetanā. Sace etepi sacetanā hutvā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, etesampi so uposathavāso dīgharattaṃ hitāya sukhāya assa. Bhūte pana vattabbameva natthīti.
-
Anuruddhasuttavaṇṇanā
-
Chaṭṭhe yenāyasmā anuruddhoti tā kira devatā attano sampattiṃ oloketvā 『『kiṃ nu kho nissāya ayaṃ sampatti amhehi laddhā』』ti āvajjamānā theraṃ disvā 『『mayaṃ amhākaṃ ayyassa pubbe cakkavattirajjaṃ karontassa pādaparicārikā hutvā tena dinnovāde ṭhatvā imaṃ sampattiṃ labhimha, gacchāma theraṃ ānetvā imaṃ sampattiṃ anubhavissāmā』』ti divā yenāyasmā anuruddho tenupasaṅkamiṃsu. Tīsu ṭhānesūti tīsu kāraṇesu. Ṭhānaso paṭilabhāmāti khaṇeneva labhāma. Saranti vacanasaddaṃ vā gītasaddaṃ vā ābharaṇasaddaṃ vā. Pītā assūtiādīni nīlā tāva jātā, pītā bhavituṃ na sakkhissantītiādinā nayena cintetvā vitakketi. Tāpi 『『idāni ayyo amhākaṃ pītabhāvaṃ icchati, idāni lohitabhāva』』nti tādisāva ahesuṃ.
Accharaṃ vādesīti pāṇitalaṃ vādesi. Pañcaṅgikassāti ātataṃ, vitataṃ, ātatavitataṃ, ghanaṃ, susiranti imehi pañcahi aṅgehi samannāgatassa. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalatūriyaṃ, vitataṃ nāma ubhayatalaṃ, ātatavitataṃ nāma sabbaso pariyonaddhaṃ, susiraṃ vaṃsādi, ghanaṃ sammādi. Suvinītassāti ākaḍḍhanasithilakaraṇādīhi samucchitassa. Suppaṭipatāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭipatāḷitassa. Kusalehi susamannāhatassāti ye vādetuṃ kusalā chekā, tehi vāditassa. Vaggūti cheko sundaro. Rajanīyoti rañjetuṃ samattho. Kamanīyoti kāmetabbayutto. Khamanīyoti vā pāṭho, divasampi suyyamāno khamateva, na nibbindatīti attho. Madanīyoti mānamadapurisamadajanano. Indriyāni okkhipīti 『『asāruppaṃ imā devatā karontī』』ti indriyāni heṭṭhā khipi, na akkhīni ummīletvā olokesi. Na khvayyo anuruddho sādiyatīti 『『mayaṃ naccāma gāyāma, ayyo pana anuruddho na kho sādiyati, akkhīni ummīletvā na oloketi, kiṃ mayaṃ naccitvā vā gāyitvā vā karissāmā』』ti tattheva antaradhāyiṃsu. Yena bhagavā tenupasaṅkamīti tāsaṃ devatānaṃ ānubhāvaṃ disvā 『『katihi nu kho dhammehi samannāgato mātugāmo manāpakāyike devaloke nibbattatī』』ti imamatthaṃ pucchituṃ upasaṅkami.
9-10. Idhalokikasuttadvayavaṇṇanā
49-50. Navame ayaṃ』sa loko āraddho hotīti ayamassa loko idhaloke karaṇamattāya āraddhattā paripuṇṇattā āraddho hoti paripuṇṇo. Soḷasākārasampannāti sutte vuttehi aṭṭhahi, gāthāsu aṭṭhahīti soḷasahi ākārehi samannāgatā, yāni vā aṭṭhaṅgāni parampi tesu samādapetīti evampi soḷasākārasampannāti eke. Saddhāsīlapaññā panettha missikā kathitā. Dasamaṃ bhikkhusaṅghassa kathitaṃ. Sabbasuttesu pana yaṃ na vuttaṃ, taṃ heṭṭhā āgatanayattā uttānatthamevāti.
Uposathavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Gotamīvaggo
-
Gotamīsuttavaṇṇanā
-
Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe (dī. ni. aṭṭha. 2.331; saṃ. ni. aṭṭha. 1.1.37) pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo; mahāni. 170 ādayo) kathesi. Rājāno pasīditvā aḍḍhatiyasate aḍḍhatiyasate kumāre adaṃsu, tāni pañca kumārasatāni satthu santike pabbajiṃsu, atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphaleti. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te 『『abhabbā mayaṃ gharāvāsassā』』ti paṭisāsanaṃ pahiṇiṃsu. Tā 『『na dāni amhākaṃ gharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā』』ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā 『『ayye, amhākaṃ pabbajjaṃ anujānāpethā』』ti āhaṃsu. Mahāpajāpatī tā itthiyo gahetvā yena bhagavā tenupasaṅkami. Setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva.
Alaṃ gotami, mā te ruccīti kasmā paṭikkhipi, nanu sabbesampi buddhānaṃ catasso parisā hontīti? Kāmaṃ honti, kilametvā pana anekavāraṃ yācite anuññātaṃ pabbajjaṃ 『『dukkhena laddhā』』ti sammā paripālessantīti garuṃ katvā anuññātukāmo paṭikkhipi. Pakkāmīti puna kapilapurameva pāvisi. Yathābhirantaṃviharitvāti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayane viharitvā. Cārikaṃ pakkāmīti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena aturitacārikaṃ pakkāmi.
Sambahulāhi sākiyānīhi saddhinti antonivesanamhiyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Cārikaṃ pakkāmīti gamanaṃ abhinīhari. Gamanābhinīharaṇakāle pana tā sukhumālā rājitthiyo padasā gantuṃ na sakkhissantīti sākiyakoliyarājāno sovaṇṇasivikāyo upaṭṭhāpayiṃsu. Tā pana 『『yāne āruyha gacchantīti satthari agāravo kato hotī』』ti ekapaṇṇāsayojanikaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūrāpetvā 『『gataṭṭhāne gataṭṭhāne āhāraṃ paṭiyādethā』』ti purise pesayiṃsu. Sūnehi pādehīti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati. Ubho pādā katakaṭṭhisamparikiṇṇā viya hutvā uddhumātā jātā. Tena vuttaṃ – 『『sūnehi pādehī』』ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakato bahi. Kasmā panevaṃ ṭhitāti? Evaṃ kirassā ahosi – 『『ahaṃ tathāgatena ananuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto. Sace satthā pabbajjaṃ anujānāti, iccetaṃ kusalaṃ. Sace pana nānujānissati, mahatī garahā bhavissatī』』ti vihāraṃ pavisituṃ asakkontī rodamānāva aṭṭhāsi.
Kiṃ nu tvaṃ gotamīti kiṃ nu rājakulānaṃ vipatti uppannā, kena tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā, sūnehi pādehi…pe… ṭhitāti. Aññenapi pariyāyenāti aññenapi kāraṇena. Bahukārā, bhantetiādinā tassā guṇaṃ kathetvā puna pabbajjaṃ yācanto evamāha. Satthāpi 『『itthiyo nāma parittapaññā, ekayācitamattena pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā gaṇhissantī』』ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya sace, ānanda, mahāpajāpatī gotamīaṭṭha garudhamme paṭiggaṇhāti, sāva』ssā hotuupasampadātiādimāha. Tattha sāvassāti sā eva assā pabbajjāpi upasampadāpi hotu.
Tadahūpasampannassāti taṃdivasaṃ upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbanti omānātimāne akatvā pañcapatiṭṭhitena abhivādanaṃ, āsanā paccuṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca katabbaṃ. Abhikkhuke āvāseti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanaṭṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma. Evarūpe āvāse vassaṃ na upagantabbaṃ. Anvaḍḍhamāsanti anuposathikaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Diṭṭhenāti cakkhunā diṭṭhena. Sutenāti sotena sutena. Parisaṅkāyāti diṭṭhasutavasena parisaṅkitena. Garudhammanti garukaṃ saṅghādisesāpattiṃ. Pakkhamānattanti anūnāni pannarasa divasāni mānattaṃ. Chasu dhammesūti vikālabhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyāti ekasikkhampi akhaṇḍaṃ katvā pūritasikkhāya. Akkositabbo paribhāsitabboti dasannaṃ akkosavatthūnaṃ aññatarena akkosavatthunā na akkositabbo, bhayūpadaṃsanāya yāya kāyaci paribhāsāya na paribhāsitabbo.
Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapathoti ovādānusāsanadhammakathāsaṅkhāto vacanapatho bhikkhunīnaṃ bhikkhūsu ovarito pihito, na bhikkhuniyā koci bhikkhu ovaditabbo anusāsitabbo vā 『『bhante, porāṇakattherā idaṃ cīvaravattaṃ pūrayiṃsū』』ti evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭobhikkhūnaṃ bhikkhunīsu vacanapathoti bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruci ovadituṃ anusāsituṃ dhammakathaṃ kathetunti ayamettha saṅkhepo, vitthārato panesā garudhammakathā samantapāsādikāya vinayasaṃvaṇṇanāya (pāci. aṭṭha. 148) vuttanayeneva veditabbā.
Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano ārociyamāne sutvāva mahāpajāpatiyā tāva mahantaṃ domanassaṃ khaṇena paṭippassambhi, anotattadahato ābhatena sītudakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā attamanā hutvā garudhammapaṭiggahaṇena uppannapītipāmojjaṃ āvikarontī seyyathāpi, bhantetiādikaṃ udānaṃ udānesi.
Kumbhatthenakehīti kumbhe dīpaṃ jāletvā tena ālokena paraghare bhaṇḍaṃ vicinitvā thenakacorehi. Setaṭṭhikā nāma rogajātīti eko pāṇako nāḷamajjhagataṃ kaṇḍaṃ vijjhati, yena viddhā kaṇḍā nikkhantampi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. Mañjiṭṭhikā nāma rogajātīti ucchūnaṃ antorattabhāvo.
Mahato taḷākassa paṭikacceva āḷinti iminā pana etamatthaṃ dasseti – yathā mahato taḷākassa pāḷiyā abaddhāyapi kiñci udakaṃ tiṭṭhateva, paṭhamameva baddhāya pana yaṃ abaddhapaccayā na tiṭṭheyya, tampi tiṭṭheyya, evameva ye ime anuppanne vatthusmiṃ paṭikacceva anatikkamanatthāya garudhammā paññattā, tesu apaññattesu mātugāmassa pabbajitattā pañca vassasatāni saddhammo tiṭṭheyya. Paṭikacceva paññattattā pana aparānipi pañca vassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttavassasahassameva ṭhassati. Vassasahassanti cetaṃ paṭisambhidāpabhedappattakhīṇāsavānaṃ vaseneva vuttaṃ, tato pana uttaripi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassasahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañcavassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana pariyattiyā antarahitāyapi ciraṃ pavattissatīti.
-
Ovādasuttavaṇṇanā
-
Dutiye bahussutoti idha sakalassapi buddhavacanassa vasena bahussutabhāvo veditabbo. Garudhammanti kāyasaṃsaggaṃ. Ayamettha saṅkhepo. Bhikkhunovādakavinicchayo pana samantapāsādikāya (pāci. aṭṭha. 144 ādayo) vuttanayeneva veditabbo.
-
Saṃkhittasuttavaṇṇanā
-
Tatiye sarāgāyāti sarāgatthāya. Virāgāyāti virajjanatthāya. Saṃyogāyāti vaṭṭe saṃyogatthāya. Visaṃyogāyāti vaṭṭe visaṃyogabhāvatthāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. No apacayāyāti na vaṭṭaviddhaṃsanatthāya. Dubbharatāyāti dupposanatthāya. No subharatāyāti na sukhaposanatthāya. Imasmiṃ sutte paṭhamavārena vaṭṭaṃ kathitaṃ, dutiyavārena vivaṭṭaṃ kathitaṃ. Iminā ca pana ovādena gotamī arahattaṃ pattāti.
-
Dīghajāṇusuttavaṇṇanā
-
Catutthe byagghapajjāti idamassa paveṇi nāma vasena ālapanaṃ. Tassa hi pubbapurisā byagghapathe jātāti tasmiṃ kule manussā byagghapajjāti vuccanti. Issatthenāti issāsakammena. Tatrupāyāyāti 『『imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī』』ti jānane upāyabhūtāya. Vuddhasīlinoti vaḍḍhitasīlā vuddhasamācārā. Āyanti āgamanaṃ. Nāccogāḷhanti nātimahantaṃ. Nātihīnanti nātikasiraṃ. Pariyādāyāti gahetvā khepetvā. Tattha yassa vayato diguṇo āyo, tassa vayo āyaṃ pariyādātuṃ na sakkoti.
『『Catudhā vibhaje bhoge, paṇḍito gharamāvasaṃ;
Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;
Catutthañca nidhāpeyya, āpadāsu bhavissatī』』ti. (dī. ni. 3.265) –
Evaṃ paṭipajjato pana vayo āyaṃ pariyādātuṃ na sakkotiyeva.
Udumbarakhādīvāti yathā udumbarāni khāditukāmena pakke udumbararukkhe cālite ekappahāreneva bahūni phalāni patanti, so khāditabbayuttakāni khāditvā itarāni bahutarāni pahāya gacchati, evamevaṃ yo āyato vayaṃ bahutaraṃ katvā vippakiranto bhoge paribhuñjati, so 『『udumbarakhādikaṃvāyaṃ kulaputto bhoge khādatī』』ti vuccati. Ajeṭṭhamaraṇanti anāyakamaraṇaṃ . Samaṃ jīvikaṃ kappetīti sammā jīvikaṃ kappeti. Samajīvitāti samajīvitāya jīvitā. Apāyamukhānīti vināsassa ṭhānāni.
Uṭṭhātā kammadheyyesūti kammakaraṇaṭṭhānesu uṭṭhānavīriyasampanno. Vidhānavāti vidahanasampanno. Sotthānaṃ samparāyikanti sotthibhūtaṃ samparāyikaṃ. Saccanāmenāti buddhattāyeva buddhoti evaṃ avitathanāmena. Cāgo puññaṃ pavaḍḍhatīti cāgo ca sesapuññañca pavaḍḍhati. Imasmiṃ sutte saddhādayo missakā kathitā. Pañcamaṃ uttānameva.
-
Bhayasuttavaṇṇanā
-
Chaṭṭhe gabbhoti gabbhavāso. Diṭṭhadhammikāpīti sandiṭṭhikā gabbhavāsasadisā punapi manussagabbhā. Samparāyikāpīti ṭhapetvā manussagabbhe sesagabbhā. Ubhayaṃ ete kāmā pavuccantīti bhayañca dukkhañca, bhayañca rogo ca, bhayañca gaṇḍo ca, bhayañca sallañca, bhayañca saṅgo ca, bhayañca paṅko ca, bhayañca gabbho cāti evaṃ ubhayaṃ ete kāmā pavuccanti. Sātarūpenāti kāmasukhena. Palipathanti vaṭṭapalipathaṃ. Atikkammāti imasmiṃ ṭhāne vipassanaṃ vaḍḍhetvā assa bhikkhuno arahattappattabhāvo gahito. Evarūpaṃ pajaṃ jātijarūpetaṃ tīsu bhavesu phandamānaṃ avekkhatīti sutte vaṭṭaṃ kathetvā gāthāsu vivaṭṭaṃ kathitanti. Sattamaṭṭhamāni uttānatthāneva.
9-10. Puggalasuttadvayavaṇṇanā
59-60. Navame ujubhūtoti kāyavaṅkādīnaṃ abhāvena ujuko. Paññāsīlasamāhitoti paññāya ca sīlena ca samannāgato. Yajamānānanti dānaṃ dadantānaṃ. Puññapekkhānanti puññaṃ olokentānaṃ gavesantānaṃ . Opadhikanti upadhivipākaṃ, opadhibhūtaṃ ṭhānaṃ appamāṇaṃ. Dasame samukkaṭṭhoti ukkaṭṭho uttamo. Sattānanti sabbasattānaṃ. Sesaṃ sabbattha uttānamevāti.
Gotamīvaggo chaṭṭho.
(7) 2. Bhūmicālavaggo
-
Icchāsuttavaṇṇanā
-
Sattamassa paṭhame pavivittassāti kāyavivekena vivittassa. Nirāyattavuttinoti katthaci anāyattavuttino vipassanākammikassa. Lābhāyāti catupaccayalābhāya. Socī ca paridevī cāti sokī ca paridevī ca. Socicca parideviccātipi pāṭho. Cuto ca saddhammāti taṃkhaṇaṃyeva vipassanāsaddhammā cuto. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Alaṃsuttavaṇṇanā
-
Dutiye alaṃ attano alaṃ paresanti attano ca paresañca hitapaṭipattiyaṃ samattho pariyatto anucchaviko. Khippanisantīti khippaṃ upadhāreti, khandhadhātuāyatanādīsu kathiyamānesu te dhamme khippaṃ jānātīti attho. Imasmiṃ sutte samathavipassanā kathitā. Puggalajjhāsayena pana desanāvilāsena cetaṃ matthakato paṭṭhāya heṭṭhā otarantaṃ kathitanti.
-
Saṃkhittasuttavaṇṇanā
-
Tatiye evamevāti nikkāraṇeneva. Yathā vā ayaṃ yācati, evameva. Moghapurisāti mūḷhapurisā tucchapurisā. Ajjhesantīti yācanti. Anubandhitabbanti iriyāpathānugamanena anubandhitabbaṃ maṃ na vijahitabbaṃ maññanti. Ājānanatthaṃ apasādento evamāha. Esa kira bhikkhu ovāde dinnepi pamādameva anuyuñjati, dhammaṃ sutvā tattheva vasati, samaṇadhammaṃ kātuṃ na icchati. Tasmā bhagavā evaṃ apasādetvā puna yasmā so arahattassa upanissayasampanno , tasmā taṃ ovadanto tasmātiha te bhikkhu evaṃ sikkhitabbantiādimāha. Tattha ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti iminā tāvassa ovādena niyakajjhattavasena cittekaggatāmatto mūlasamādhi vutto.
Tato 『『ettakeneva santuṭṭhiṃ anāpajjitvā evaṃ so samādhi vaḍḍhetabbo』』ti dassetuṃ yato kho te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu evaṃ sikkhitabbaṃ『『mettā me cetovimutti bhāvitā bhavissati…pe… susamāraddhā』』ti evamassa mettāvasena bhāvanaṃ vaḍḍhetvā puna yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsītiādi vuttaṃ. Tassattho – yadā te bhikkhu ayaṃ mūlasamādhi evaṃ mettāvasena bhāvito hoti, tadā tvaṃ tāvatakenapi tuṭṭhiṃ anāpajjitvāva imaṃ mūlasamādhiṃ aññesupi ārammaṇesu catukkapañcakajjhānāni pāpayamāno 『『savitakkasavicārampī』』tiādinā nayena bhāveyyāsīti.
Evaṃ vatvā ca pana avasesabrahmavihārapubbaṅgamampissa aññesu ārammaṇesu catukkapañcakajjhānabhāvanaṃ kareyyāsīti dassento yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ 『『karuṇā me cetovimuttī』』tiādimāha. Evaṃ mettāpubbaṅgamaṃ catukkapañcakajjhānabhāvanaṃ dassetvā puna kāyānupassanādipubbaṅgamaṃ dassetuṃ yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ 『『kāye kāyānupassī』』tiādiṃ vatvā yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ bhikkhu yena yeneva gagghasītiādimāha. Tattha gagghasīti gamissasi. Phāsuṃyevāti iminā arahattaṃ dasseti. Arahattappatto hi sabbiriyāpathesu phāsu viharati nāma.
-
Gayāsīsasuttavaṇṇanā
-
Catutthe etadavocāti attano padhānabhūmiyaṃ uppannaṃ vitakkaṃ bhikkhusaṅghassa ārocetuṃ – 『『pubbāhaṃ, bhikkhave』』tiādivacanaṃ avoca. Obhāsanti dibbacakkhuñāṇobhāsaṃ. Ñāṇadassananti dibbacakkhubhūtaṃ ñāṇasaṅkhātaṃ dassanaṃ. Sannivutthapubbanti ekato vasitapubbaṃ. Imasmiṃ pana sutte dibbacakkhuñāṇaṃ, iddhividhañāṇaṃ, cetopariyañāṇaṃ, yathākammupagañāṇaṃ, anāgataṃsañāṇaṃ, paccuppannaṃsañāṇaṃ, atītaṃsañāṇaṃ, pubbenivāsañāṇanti imāni tāva aṭṭha ñāṇāni pāḷiyaṃyeva āgatāni, tehi pana saddhiṃ vipassanāñāṇāni cattāri maggañāṇāni, cattāri phalañāṇāni, cattāri paccavekkhaṇañāṇāni, cattāri paṭisambhidāñāṇāni cha asādhāraṇañāṇānīti etāni ñāṇāni samodhānetvā kathentena evaṃ idaṃ suttaṃ kathitaṃ nāma hoti.
-
Abhibhāyatanasuttavaṇṇanā
-
Pañcame abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttariyatāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlakaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, avisuddhameva hoti.
Eko bahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena 『『ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī』』ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannaggahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā 『『kiṃ ettha bhuñjitabbaṃ atthī』』ti saṃkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo 『『kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro』』ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.
Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha ca pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā 『『aññāpi hotu, aññāpi hotu, kiṃ esā mayhaṃ karissatī』』ti na taṃ mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo 『『kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī』』ti abhibhavitvā samāpajjati, saha nimittuppādanevettha appanaṃ pāpetīti attho.
Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.
Eko bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhā uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena 『『ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī』』ti vuccati. Sesamettha catutthābhibhāyatane ca vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā visuddhimagge (visuddhi. 1.43) cariyaniddese vuttā.
Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni abhibhāyatanāni vuttāni. 『『Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā』』tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge (visuddhi. 1.55) vitthārato vuttamevāti.
- Vimokkhasuttavaṇṇanā
66.Vimokkhāti kenaṭṭhena vimokkhā? Adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchime vimokkhe natthi, purimesu vimokkhesu atthi.
Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhavatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni.
Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāya 『『subha』』nti ābhogo natthi, yo pana suvisuddhaṃ subhaṃ kasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā 『『subhanti adhimutto hotī』』ti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana –
『『Kathaṃ subhanteva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ …pe… viharati. Mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena…pe… muditāsahagatena …pe… upekkhāsahagatena cetasā ekaṃ disaṃ…pe… viharati. Upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho』』ti (paṭi. ma. 1.212) vuttaṃ.
Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge (visuddhi. 1.276-277) vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.
7-8. Anariyavohārasuttavaṇṇanā
67-68. Sattame anariyavohārāti na ariyakathā sadosakathā. Yāhi cetanāhi te vohāre voharanti, tāsaṃ etaṃ nāmaṃ. Aṭṭhame vuttapaṭipakkhanayena attho veditabbo.
-
Parisāsuttavaṇṇanā
-
Navame khattiyaparisāti khattiyānaṃ parisānaṃ sannipāto samāgamo. Esa nayo sabbattha. Anekasataṃ khattiyaparisanti bimbisārasamāgama-ñātisamāgama-licchavisamāgamādisadisaṃ, aññesu cakkavāḷesupi labbhateva. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇo. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampi ca kevalaṃ tesaṃ paññāyatiyeva. Na pana bhagavā milakkhasadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Tepi attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti gaggassarāpi kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, 『『ajja rājā madhurena kathetī』』ti nesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā 『『ko nu kho aya』』nti vīmaṃsā uppajjati. Tattha ko nu kho ayanti 『『imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena ākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo udāhu manusso』』ti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotīti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisantiādinaṃ soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.
-
Bhūmicālasuttavaṇṇanā
-
Dasame nisīdananti idha cammakhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti udenayakkhassa vasanaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.
Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti 『『appaṃ vā bhiyyo』』ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha – 『『buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi, punappunaṃ samāpajjitvā maraṇantikavedanaṃ vikkhambhento bhaddakappameva tiṭṭheyya. Kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti daharasāmaṇeraparivārena vā, tato 『aho buddhānaṃ parisā』ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito』』ti. Evaṃ vuttepi yo pana vuccati 『『āyukappo』』ti, idameva aṭṭhakathāya niyāmitaṃ.
Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti. Tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dassesi. Taṃ disvā thero nimittobhāsaṃ nappaṭivijjhi. Bhagavā jānantoyeva kimatthaṃ yāva tatiyaṃ āmantesīti? Parato 『『tiṭṭhatu, bhante bhagavā』』ti yācite 『『tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha』』nti dosāropanena so katanukaraṇatthaṃ.
Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ . So hi pāpadhammasamannāgatattā 『『pāpimā』』ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā 『『bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicāraṇenā』』ti vatvā yathā ajja, evameva 『『parinibbātu dāni, bhante bhagavā』』ti yāci. Bhagavā cassa 『『na tāvāha』』ntiādīni vatvā paṭikkhipi. Taṃ sandhāya – 『『bhāsitā kho panesā, bhante』』tiādimāha.
Tattha viyattāti maggavasena byattā, tatheva vinītā, tathā visāradā. Bahussutāti tepiṭakavasena bahu sutaṃ etesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Atha vā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammaṃ caraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññavevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desessanti.
Brahmacariyanti sikkhāttayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuddhipattaṃ sabbapāliphullaṃ viya abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitanti, yattakā viññujātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho. Appossukkoti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya 『『parinibbātu dāni, bhante bhagavā, parinibbātu sugato』』ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.
Sato sampajāno āyusaṅkhāraṃ ossajjīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ 『『ossajī』』ti. Ussajītipi pāṭho. Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.
Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya 『『bhagavā pacchato pacchato anubandhitvā 『parinibbātu, bhante』ti upadduto bhayena āyusaṅkhāraṃ vissajjesī』』ti, tassokāso mā hotu, bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānaṃ udānesi.
Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyaṃ kammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Atha vā kāmāvacaraṃ rūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, rāsikārakaṃ piṇḍakārakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ, bhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato hutvā samāhito hutvā abhindīti.
Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti 『『pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca』』ntiādinā (paṭi. ma. 3.37-38) nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ kammaṃ 『『kammakkhayāya saṃvattatī』』ti (ma. ni. 2.81; a. ni. 4.232-233) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā 『『attasambhava』』nti laddhanāmaṃ sabbakilesajālaṃ abhindi. Kilesābhāvena ca kataṃ kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossajji, abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.
Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā. Vāyantīti upakkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante pathavī bhassati, puna vāto attano balena antodhammakaraṇe viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante pathavī uggacchati. Evaṃ udakaṃ kampitaṃ pathaviṃ kampeti. Etañca kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena pana ogacchanuggacchanaṃ na paññāyati.
Mahiddhikā mahānubhāvāti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa mahantatāya mahānubhāvā. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ pathaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṅgharakkhitasāmaṇero viya pathaviṃ kampeti. Saṅkampetīti samantato kampeti. Sampakampetīti tasseva vevacanaṃ. Iti imesu aṭṭhasu pathavikampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena pathavī akampittha, abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraossajjane kāruññasabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha, parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho pathavidevatāya vasena veditabbo. Mahābhūtapathaviyā panetaṃ natthi acetanattā. Sesaṃ sabbattha uttānatthamevāti.
Bhūmicālavaggo sattamo.
(8) 3. Yamakavaggo
1-2. Saddhāsuttadvayavaṇṇanā
71-72. Aṭṭhamassa paṭhame no ca sīlavāti na sīlesu paripūrakārī. Samantapāsādikoti samantato pasādajanako. Sabbākāraparipūroti sabbehi samaṇākārehi samaṇadhammakoṭṭhāsehi paripūro. Dutiye santāti paccanīkasantatāya santā. Vimokkhāti paccanīkadhammehi vimuttattā ca vimokkhā.
3-9. Maraṇassatisuttadvayādivaṇṇanā
73-79. Tatiye bhāvetha noti bhāvetha nu. Sāsananti anusiṭṭhi. Āsavānaṃ khayāyāti arahattaphalatthāya. Catutthe patihitāyāti paṭipannāya. So mamassa antarāyoti so mama jīvitantarāyopi, puthujjanakālakiriyaṃ karontassa saggantarāyopi maggantarāyopi assa. Satthakā vā me vātāti satthaṃ viya aṅgamaṅgāni kantantīti satthakā. Pañcamādīni vuttanayāneva. Navame saṃsaggārāmatāti pañcavidhe saṃsagge ārāmatā.
-
Kusītārambhavatthusuttavaṇṇanā
-
Dasame kusītavatthūnīti kusītassa alasassa vatthūni patiṭṭhā, kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti cīvaravicāraṇādikammaṃ kattabbaṃ hoti. Na vīriyaṃ ārabhatīti duvidhampi vīriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamatthāya. Asacchikatassāti tadeva asacchikatassa sacchikaraṇatthāya. Idaṃ paṭhamanti idaṃ 『『handāhaṃ nipajjāmī』』ti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho veditabbo. Māsācitakaṃ maññeti ettha pana māsācitaṃ nāma tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo . Gilānā vuṭṭhito hotīti gilāno hutvā pacchā vuṭṭhito hoti. Ārambhavatthūnīti vīriyakāraṇāni. Tesampi imināva nayena attho veditabbo. Sesaṃ sabbattha uttānamevāti.
Yamakavaggo aṭṭhamo.
(9) 4. Sativaggo
1-2. Satisampajaññasuttavaṇṇanā
81-82. Navamassa paṭhamaṃ heṭṭhā vuttanayameva. Dutiye saddhoti duvidhāya saddhāya samannāgato. No cupasaṅkamitāti na upaṭṭhahati. Noca paripucchitāti atthānatthaṃ kāraṇākāraṇaṃ paripucchitā na hoti. Samannāgatoti sāmiatthe paccattaṃ, samannāgatassāti vuttaṃ hoti. Ekantapaṭibhānā tathāgataṃ dhammadesanā hotīti tathāgatassa ekantapaṭibhānā dhammadesanā hoti, ekanteneva paṭibhāti upaṭṭhātīti attho.
-
Mūlakasuttavaṇṇanā
-
Tatiye sabbe dhammāti pañcakkhandhā. Chandamūlakāti ajjhāsayacchando kattukamyatāchando taṃ mūlaṃ etesanti chandamūlakā. Manasikārato sambhavantīti manasikārasambhavā. Phassato samudenti rāsī bhavantīti phassasamudayā. Vedanāya samosarantīti vedanāsamosaraṇā. Samādhi etesaṃ pamukhoti samādhippamukhā. Jeṭṭhakaṭṭhena sati adhipati etesanti satādhipateyyā, satijeṭṭhakāti attho. Paññā uttarā etesanti paññuttarā. Vimutti eva sāro etesanti vimuttisārā. Ettha ca chandamūlakādayo cattāropi lokiyā kathitā, sesā lokiyalokuttaramissakāti.
-
Corasuttavaṇṇanā
-
Catutthe mahācoroti rajjantare dubbhituṃ samattho mahācoro. Pariyāpajjatīti pariyādānaṃ gacchati. Na ciraṭṭhitiko hotīti addhānaṃ pālento ṭhātuṃ na sakkoti. Appaharantassa paharatīti attano averine appaharante guṇasampanne ca mahallake ca taruṇadārake ca appaharitabbayuttake paharati. Anavasesaṃ ādiyatīti nissesaṃ gaṇhāti. Byattacorānañhi idaṃ vattaṃ – parassa dvīsu sāṭakesu eko gahetabbo, ekasmiṃ sante dubbalaṃ datvā thiro gahetabbo. Puṭabhattataṇḍulādīsu ekaṃ koṭṭhāsaṃ datvā eko gahetabboti. Accāsanne kammaṃ karotīti gāmanigamarājadhānīnaṃ āsannaṭṭhāne corikakammaṃ karoti. Na ca nidhānakusalo hotīti yaṃ laddhaṃ, taṃ dakkhiṇeyye nidahituṃ cheko na hoti, paralokamaggaṃ na sodheti.
-
Samaṇasuttavaṇṇanā
-
Pañcame yaṃ samaṇenāti yaṃ guṇajātaṃ samaṇena pattabbaṃ. Vusīmatāti brahmacariyavāsaṃvutena. Mutto mocemi bandhanāti ahaṃ sabbabandhanehi mutto hutvā mahājanampi rāgādibandhanato mocemi. Paramadantoti aññena kenaci asikkhāpito acodito sayambhuñāṇena paṭivijjhitvā paramadamathena dantattā paramadanto nāma. Parinibbutoti kilesaparinibbānena parinibbuto.
-
Yasasuttavaṇṇanā
-
Chaṭṭhe mā ca mayā yasoti yaso ca mayā saddhiṃ mā gañchi. Akasiralābhīti vipulalābhī. Sīlapaññāṇanti sīlañceva ñāṇañca. Saṅgammāti sannipatitvā. Samāgammāti samāgantvā. Saṅgaṇikavihāranti gaṇasaṅgaṇikavihāraṃ. Na hi nūnameti na hi nūna ime. Tathā hi panameti tathā hi pana ime. Aṅgulipatodakehīti aṅgulipatodayaṭṭhiṃ katvā vijjhanena. Sañjagghanteti mahāhasitaṃ hasante. Saṃkīḷanteti keḷiṃ karonte.
-
Pattanikujjanasuttavaṇṇanā
-
Sattame nikkujjeyyāti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ pattanikkujjanakammavācāya nikujjeyya, na adhomukhaṭhapanena. Alābhāyāti catunnaṃ paccayānaṃ alābhatthāya. Anatthāyāti upaddavāya avaḍḍhiyā. Ukkujjeyyāti ukkujjanakammavācāya ukkujjeyya.
-
Appasādapavedanīyasuttavaṇṇanā
-
Aṭṭhame appasādaṃ pavedeyyunti appasannabhāvaṃ jānāpeyyuṃ. Appasādaṃ pavedentena pana kiṃ kātabbanti? Nisinnāsanato na uṭṭhātabbaṃ na vanditabbaṃ na paccuggamanaṃ kātabbaṃ, na deyyadhammo dātabbo. Agocareti pañcavidhe agocare.
-
Paṭisāraṇīyasuttavaṇṇanā
-
Navame dhammikañca gihipaṭissavanti 『『imaṃ temāsaṃ idheva vasitabba』』nti vutto 『『evaṃ hotū』』tiādinā nayena paṭissavaṃ. Na saccāpetīti vuttaṃ na saccaṃ karoti visaṃvādeti.
-
Sammāvattanasuttavaṇṇanā
-
Dasame paccekaṭṭhāneti adhipatiṭṭhāne jeṭṭhakaṭṭhāne. Tañhi jeṭṭhakaṃ katvā kiñci saṅghakammaṃ kātuṃ na labhati. Na ca tena mūlena vuṭṭhāpetabboti taṃ mūlaṃ katvā abbhānakammaṃ kātuṃ na labhati. Sesaṃ sabbattha uttānamevāti.
Sativaggo navamo.
(10) 5. Sāmaññavaggo
- Ito paraṃ atha kho bojjhā upāsikātiādīsu bojjhā upāsikā, sirimā upāsikā, padumā upāsikā, sutanā upāsikā, manujā upāsikā, uttarā upāsikā, muttā upāsikā, khemā upāsikā, rucī upāsikā, cundī rājakumārī, bimbī upāsikā, sumanā rājakumārī, mallikā devī , tissā upāsikā, tissāmātā upāsikā, soṇā upāsikā, soṇāya mātā upāsikā, kāṇā upāsikā, kāṇamātā upāsikā, uttarā nandamātā, visākhā migāramātā, khujjuttarā upāsikā, sāmāvatī upāsikā, suppavāsā koliyadhītā, suppiyā upāsikā, nakulamātā gahapatānīti imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgataṃ uposathakammameva kathitaṃ. Icchantena vitthāretvā kathetabbaṃ. Sesaṃ sabbattha uttānatthamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Aṭṭhakanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Navakanipāta-aṭṭhakathā
-
Paṭhamapaṇṇāsakaṃ
-
Sambodhivaggo
-
Sambodhisuttavaṇṇanā
-
Navakanipātassa paṭhame sambodhipakkhikānanti catumaggasaṅkhātassa sambodhissa pakkhe bhavānaṃ, upakārakānanti attho. Pāḷiyaṃ āgate nava dhamme sandhāyevaṃ pucchati. Kā upanisāti ko upanissayapaccayo. Abhisallekhantīti abhisallekhikā. Samathavipassanācittassa vivaraṇe sappāyā upakārakāti cetovivaraṇasappāyā. Appicchataṃ ārabbha pavattā kathā appicchakathā. Sesesupi eseva nayo.
Asubhābhāvetabbā rāgassa pahānāyāti ayamattho sālilāyakopamāya vibhāvetabbo – eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikkhette sāliyo lāyati. Athassa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā yaṭṭhiṃ ādāya teneva maggena gāvo nīharitvā vatiṃ pākatikaṃ katvā punapi asitaṃ ādāya sāliyo lāyi. Ettha sālikkhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ ārabbha rāgassa uppajjanaṃ, asitaṃ ṭhapetvā yaṭṭhiṃ ādāya paviṭṭhamaggeneva gāvo nīharitvā vatiṃ paṭipākatikaṃ katvā puna koṭito paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhetvā puna vipassanāya kammaṃ ārabhanakālo. Imamatthaṃ sandhāya vuttaṃ – 『『asubhā bhāvetabbā rāgassa pahānāyā』』ti.
Tattha rāgassāti pañcakāmaguṇikarāgassa. Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannassa kopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti asmīti uppajjanakassa mānassa samugghātatthāya. Anattasaññā saṇṭhātīti aniccalakkhaṇe diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Etesu hi tīsu lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ – 『『aniccasaññino, bhikkhave, anattasaññā saṇṭhātī』』ti. Diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme apaccayaparinibbānañca pāpuṇātīti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Nissayasuttavaṇṇanā
-
Dutiye nissayasampannoti patiṭṭhāsampanno. Saddhanti okappanasaddhaṃ. Vīriyanti kāyikacetasikavīriyaṃ. Yaṃsāti yaṃ assa. Ariyāyapaññāyāti sahavipassanāya maggapaññāya. Saṅkhāyāti jānitvā. Ekaṃ paṭisevatīti sevitabbayuttakaṃ sevati. Adhivāsetīti adhivāsetabbayuttakaṃ adhivāseti. Parivajjetīti parivajjetabbayuttakaṃ parivajjeti. Vinodetīti nīharitabbayuttakaṃ nīharati. Evaṃ kho bhikkhūti evaṃ kho bhikkhu uggahaparipucchāvasena ceva dhammavavatthānavasena ca paṭisevitabbādīni suppaṭividdhāni supaccakkhāni katvā paṭisevanto adhivāsento parivajjento vinodento ca bhikkhu nissayasampanno nāma hotīti.
-
Meghiyasuttavaṇṇanā
-
Tatiye cālikāyanti evaṃnāmake nagare. Taṃ kira calamaggaṃ nissāya katattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā cālikāti saṅkhaṃ gataṃ. Cāliyapabbateti sopi pabbato sabbasetattā kāḷapakkhuposathe olokentānaṃ calamāno viya upaṭṭhāti, tasmā cāliyapabbatoti vutto. Tattha mahantaṃ vihāraṃ kārayiṃsu. Iti bhagavā taṃ nagaraṃ nissāya cālikāpabbatamahāvihāre viharati. Jantugāmanti evaṃnāmakaṃ aparampi tasseva vihārassa gocaragāmaṃ. Jattugāmantipi paṭhanti. Padhānatthikassāti padhānakammikassa. Padhānāyāti samaṇadhammakaraṇatthāya. Āgamehi tāvāti satthā therassa vacanaṃ sutvā upadhārento 『『na tāvassa ñāṇaṃ paripakka』』nti ñatvā paṭibāhanto evamāha. Ekakamhi tāvāti idaṃ panassa 『『evamayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī』』ti cittamaddavajananatthaṃ āha. Natthi kiñci uttari karaṇīyanti catūsu saccesu catunnaṃ kiccānaṃ katattā aññaṃ uttari karaṇīyaṃ nāma natthi. Katassa vā paṭicayoti adhigatassa vā puna paṭicayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, na pahīnakilesānaṃ puna pahānaṃ atthi. Padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāmāti 『『samaṇadhammaṃ karomī』』ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma.
Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi. Nisīdanto ca yasmiṃ maṅgalasilāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷikaṃ kīḷanto tividhanāṭakaparivāro nisīdi, tasmiṃyeva nisīdi. Athassa nisinnakālato paṭṭhāya samaṇabhāvo jahito viya ahosi, rājavesaṃ gahetvā nāṭakavaraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe mahāyodhehi gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ āṇāpanavasenassa byāpādavitakko uppajji, ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko. Evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya akusalavitakkehi parikkhitto ahosi. Taṃ sandhāya – atha kho āyasmato meghiyassātiādi vuttaṃ. Anvāsattāti anubaddhā samparivāritā. Yena bhagavā tenupasaṅkamīti evaṃ pāpavitakkehi samparikiṇṇo kammaṭṭhānaṃ sappāyaṃ kātuṃ asakkonto 『『idaṃ vata disvā dīghadassī bhagavā paṭisedhesī』』ti sallakkhetvā 『『idaṃ kāraṇaṃ dasabalassa ārocessāmī』』ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami.
-
Nandakasuttavaṇṇanā
-
Catutthe upaṭṭhānasālāyanti bhojanasālāyaṃ. Yenupaṭṭhānasālāti satthā nandakattherena madhurassarena āraddhāya dhammadesanāya saddaṃ sutvā, 『『ānanda, ko eso upaṭṭhānasālāya madhurassarena dhammaṃ desetī』』ti pucchitvā 『『dhammakathikanandakattherassa ajja, bhante, vāro』』ti sutvā 『『atimadhuraṃ katvā, ānanda, eso bhikkhu dhammaṃ katheti, mayampi gantvā suṇissāmā』』ti vatvā yenupaṭṭhānasālā tenupasaṅkami. Bahidvārakoṭṭhake aṭṭhāsīti chabbaṇṇarasmiyo cīvaragabbhe paṭicchādetvā aññātakavesena aṭṭhāsi. Kathāpariyosānaṃ āgamayamānoti 『『idamavocā』』ti idaṃ kathāvasānaṃ udikkhamāno dhammakathaṃ suṇanto aṭṭhāsiyeva. Athāyasmā ānando nikkhante paṭhame yāme satthu saññaṃ adāsi – 『『paṭhamayāmo atikkanto, bhante, thokaṃ vissamathā』』ti. Satthā tattheva aṭṭhāsi. Athāyasmā ānando majjhimayāmepi nikkhante, 『『bhante, tumhe pakatiyā khattiyasukhumālā, puna buddhasukhumālāti paramasukhumālā, majjhimayāmopi atikkanto, muhuttaṃ vissamathā』』ti āha. Satthā tattheva aṭṭhāsi. Tattha ṭhitakassevassa aruṇaggaṃ paññāyittha. Aruṇuggamanañca therassa 『『idamavocā』』ti pāpetvā kathāpariyosānañca dasabalassa chabbaṇṇasarīrasmivissajjanañca ekappahāreneva ahosi. Aggaḷaṃ ākoṭesīti agganakhena dvārakavāṭaṃ ākoṭesi.
Sārajjamānarūpoti harāyamāno ottappamāno. Domanassasārajjaṃ panassa natthi. Ettakampi no nappaṭibhāseyyāti paṭisambhidāppattassa appaṭibhānaṃ nāma natthi. Ettakampi na katheyyanti dasseti. Sādhu sādhūti therassa dhammadesanaṃ sampahaṃsanto āha. Ayañhettha attho 『『sugahitā ca te dhammadesanā sukathitā cā』』ti. Kulaputtānanti ācārakulaputtānañceva jātikulaputtānañca. Ariyo ca tuṇhibhāvoti dutiyajjhānasamāpattiṃ sandhāyevamāha. Adhipaññādhammavipassanāyāti saṅkhārapariggahavipassanāñāṇassa . Catuppādakoti assagoṇagadrabhādiko. Idaṃ vatvāti imaṃ catūhaṅgehi samannāgataṃ dhammaṃ kathayitvā. Vihāraṃ pāvisīti gandhakuṭiṃ paviṭṭho.
Kālena dhammassavaneti kāle kāle dhammassavanasmiṃ. Dhammasākacchāyāti pañhakathāya. Gambhīraṃ atthapadanti gambhīraṃ guḷhaṃ rahassaṃ atthaṃ. Paññāyāti sahavipassanāya maggapaññāya. Sammasanapaṭivedhapaññāpi uggahaparipucchāpaññāpi vaṭṭatiyeva. Patto vā pajjati vāti arahattaṃ patto vā pāpuṇissati vāti evaṃ guṇasambhāvanāya sambhāveti. Appattamānasāti appattaarahattā, arahattaṃ vā appattaṃ mānasaṃ etesantipi appattamānasā. Diṭṭhadhammasukhavihāranti ettha diṭṭhadhammasukhavihāro lokiyopi vaṭṭati lokuttaropi.
-
Balasuttavaṇṇanā
-
Pañcame avijjākosajjasāvajjaassaddhiyesu akampanato paññābalādīni daṭṭhabbāni. Akusalasaṅkhātāti akusalāti ñātā. Esa nayo sabbattha. Nālamariyāti ariyabhāvaṃ kātuṃ asamatthā, ariyānaṃ vā ananucchavikā. Vodiṭṭhāti suṭṭhu diṭṭhā. Vocaritāti manodvāre samudācārappattā. Atthikassāti dhammadesanāya atthikassa. Ājīvikābhayanti jīvitavuttibhayaṃ. Asilokabhayanti garahābhayaṃ. Parisāsārajjabhayanti parisaṃ patvā sārajjaṃ okkamanabhayaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Sevanāsuttavaṇṇanā
-
Chaṭṭhe jīvitaparikkhārāti jīvitasambhārā. Samudānetabbāti samāharitabbā. Kasirena samudāgacchantīti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti ettha rattibhāge ñatvā rattibhāgeyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādiparipanthe sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divā pakkamitabbaṃ, divā paripanthe sati sūriyatthaṅgamanaṃ āgametabbaṃ. Saṅkhāpīti sāmaññatthassa bhāvanāpāripūriāgamanaṃ jānitvā. So puggaloti padassa pana 『『nānubandhitabbo』』ti iminā sambandho. Anāpucchāti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Api panujjamānenāti api nikkaḍḍhiyamānena. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikāghaṭasataṃ vā daṇḍaṃ āropeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ khamāpetvāpi yāvajīvaṃ so anubandhitabbova, na vijahitabbo.
-
Sutavāsuttavaṇṇanā
-
Sattame pañca ṭhānāni ajjhācaritunti pañca kāraṇāni atikkamituṃ. Pāṇanti antamaso kunthakipillikaṃ. Adinnanti antamaso tiṇasalākampi parasantakaṃ. Theyyasaṅkhātanti theyyacittena. Sannidhikārakaṃ kāme paribhuñjitunti sannidhiṃ katvā ṭhapetvā vatthukāmakilesakāme paribhuñjituṃ abhabbo. Akappiyaṃ kāmaguṇaṃ sandhāyetaṃ vuttaṃ. Buddhaṃ paccakkhātunti 『『na buddho aya』』nti evaṃ paṭikkhipituṃ. Dhammādīsupi eseva nayo. Evaṃ tāva aṭṭhakathāya āgataṃ. Pāḷiyaṃ pana imasmiṃ sutte agatigamanāni kathitāni.
8-10. Sajjhasuttādivaṇṇanā
8-10. Aṭṭhame buddhādīnaṃ paccakkhānaṃ kathitaṃ. Navame puthujjanena saddhiṃ gahitattā 『『āhuneyyā』』ti vuttaṃ. Dasame gotrabhūti sotāpattimaggassa anantarapaccayena sikhāpattabalavavipassanācittena samannāgato. Sesaṃ sabbattha uttānatthamevāti.
Sambodhavaggo paṭhamo.
-
Sīhanādavaggo
-
Sīhanādasuttavaṇṇanā
-
Dutiyassa paṭhame yena bhagavā tenupasaṅkamīti 『『sace satthā cārikaṃ pakkamitukāmo assa , imasmiṃ kāle pakkameyya. Handāhaṃ cārikaṃ gamanatthāya satthāraṃ āpucchāmī』』ti cintetvā bhikkhusaṅghaparivuto upasaṅkami. Āyasmā maṃ, bhanteti so kira bhikkhu theraṃ mahatā bhikkhuparivārena gacchantaṃ disvā 『『ime bhikkhū tathāgataṃ pahāya sāriputtaṃ parivāretvā nikkhantā, gamanavicchedamassa karissāmī』』ti aṭṭhāne kopaṃ bandhitvā evamāha. Tattha āsajjāti ghaṭṭetvā. Appaṭinissajjāti akkhamāpetvā accayaṃ adesetvā. Kismiṃ pana so kāraṇe āghātaṃ bandhīti? Therassa kira dasabalaṃ vanditvā uṭṭhāya gacchato cīvarakaṇṇo tassa sarīraṃ phusi, vāto paharītipi vadanti. Ettakena āghātaṃ bandhitvā theraṃ mahatā parivārena gacchantaṃ disvā usūyamāno 『『gamanavicchedamassa karissāmī』』ti evamāha. Ehi tvaṃ bhikkhūti satthā tassa bhikkhuno vacanaṃ sutvā 『『na taṃ bhikkhu sāriputto paharīti vutte, 『bhante, tumhe attano aggasāvakasseva pakkhaṃ vahatha, na mayha』nti mayi manopadosaṃ katvā apāye nibbatteyyā』』ti ñatvā 『『sāriputtaṃ pakkosāpetvā imamatthaṃ pucchissāmī』』ti ekaṃ bhikkhuṃ āmantetvā evamāha. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Sīhanādanti seṭṭhanādaṃ pamukhanādaṃ appaṭivattiyanādaṃ. Evaṃ dvīhi mahātherehi ārocito bhikkhusaṅgho rattiṭṭhānadivāṭṭhānāni pahāya satthu santikaṃ agamāsi. Khīyanadhammanti kathādhammaṃ.
Gūthagatanti gūthameva. Sesesupi eseva nayo. Pathavīsamenāti akujjhanaṭṭhena pathaviyā samānena. Na hi pathavī 『『mayi suciṃ nikkhipantī』』ti somanassaṃ karoti, na 『『asuciṃ nikkhipantī』』ti domanassaṃ. Mayhampi evarūpaṃ cittanti dasseti. Vipulenāti aparittena. Mahaggatenāti mahantabhāvaṃ gatena. Appamāṇenāti vaḍḍhitappamāṇena. Averenāti akusalaverapuggalaverarahitena. Abyāpajjhenāti niddukkhena vigatadomanassena. So idhāti so anupaṭṭhitakāyānupassanāsatipaṭṭhāno bhikkhu evaṃ kareyya, mādiso kathaṃ evarūpaṃ karissati, bhanteti paṭhamaṃ sīhanādaṃ nadi. Evaṃ sabbattha yojanā veditabbā.
Rajoharaṇanti rajasammajjanacoḷakaṃ, pādapuñchanti, tasseva nāmaṃ. Kaḷopihatthoti pacchihattho ukkhalihattho vā. Nantakavāsīti antacchinnapilotikavasano. Sūratoti sucisīlo soraccena samannāgato. Sudantoti suṭṭhu damathaṃ upagato. Suvinītoti suṭṭhu sikkhito. Na kañci hiṃsatīti visāṇādīsu gaṇhantampi piṭṭhiṃ parimajjantampi na kañci viheṭheti. Usabhachinnavisāṇasamenāti usabhassa chinnavisāṇassa cittasadisena.
Aṭṭīyeyyāti aṭṭo pīḷito bhaveyya. Harāyeyyāti lajjeyya. Jiguccheyyāti jigucchaṃ āpajjeyya.
Medakathālikanti medakathālikā vuccati sūnakārakehi yūsanikkhamanatthāya tattha tattha katachiddā thālikā. Parihareyyāti maṃsassa pūretvā ukkhipitvā gaccheyya. Chiddāvachiddanti parittamahantehi chiddehi samannāgataṃ. Uggharantanti uparimukhehi chiddehi nikkhamamānayūsaṃ. Paggharantanti adhomukhehi nikkhamamānayūsaṃ. Evamassa sakalasarīraṃ yūsamakkhitaṃ bhaveyya. Chiddāvachiddanti navahi vaṇamukhehi parittamahanta chiddaṃ. Evamettha aṭṭhamanavamehi dvīhi aṅgehi thero attano sarīre nicchandarāgataṃ kathesi.
Atha kho so bhikkhūti evaṃ therena navahi kāraṇehi sīhanāde nadite atha so bhikkhu. Accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Patiggaṇhatūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa akaraṇatthāya. Tagghāti ekaṃsena. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuddhihesā bhikkhu ariyassa vinayeti esā bhikkhu ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto yo accayaṃ accayatodisvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatīti āha. Phalatīti sace hi thero na khameyya, tassa bhikkhuno tattheva sattadhā muddhā phaleyya. Tasmā bhagavā evamāha. Sace maṃ soti sace maṃ ayaṃ bhikkhu khamāhīti evaṃ vadati. Khamatu ca me soti ayampi cāyasmā mayhaṃ khamatūti evaṃ thero tassa accayaṃ paṭiggaṇhitvā sayampi taṃ satthu sammukhe khamāpesīti.
-
Saupādisesasuttavaṇṇanā
-
Dutiye saupādisesanti saupādānasesaṃ. Anupādisesanti upādānasesarahitaṃ niggahaṇaṃ. Mattaso kārīti pamāṇakārī na paripūrakārī. Na tāvāyaṃ, sāriputta, dhammapariyāyo paṭibhāsīti appaṭibhānaṃ nāma bhagavato natthi, na tāvāhaṃ imaṃ dhammapariyāyaṃ kathesinti ayaṃ panettha attho. Māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti 『『mayaṃ kira catūhi apāyehi muttā』』ti upari arahattatthāya vīriyaṃ akarontā mā pamādaṃ āpajjiṃsu. Pañhādhippāyena bhāsitoti tayā pucchitapañhassa sabhāvena kathitoti dasseti. Imesaṃ pana navannaṃ puggalānaṃ bhavesu chandarāgavinodanatthaṃ etameva atthuppattiṃ katvā – 『『seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti, evameva kho khvāhaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghātamattampī』』ti imaṃ suttaṃ (a. ni. 1.321) abhāsi. Na kevalañca etesaṃyeva navannaṃ puggalānaṃ gati nibaddhā, yesaṃ pana kulānaṃ tīṇi saraṇāni pañca sīlāni ekaṃ salākabhattaṃ ekaṃ pakkhiyabhattaṃ ekaṃ vassāvāsikaṃ ekā pokkharaṇī eko āvāso, evarūpāni nibaddhapuññāni atthi. Tesampi gati nibaddhā, sotāpannasadisāneva tāni kulāni.
-
Koṭṭhikasuttavaṇṇanā
-
Tatiye diṭṭhadhammavedanīyanti imasmiṃ yevattabhāve vipaccanakakammaṃ. Samparāyavedanīyanti dutiye attabhāve vipaccanakakammaṃ. Sukhavedanīyanti sukhavedanājanakakammaṃ. Dukkhavedanīyanti dukkhavedanājanakakammaṃ. Paripakkavedanīyanti laddhavipākavāraṃ. Aparipakkavedanīyanti aladdhavipākavāraṃ. Bahuvedanīyanti bahuvipākadāyakaṃ. Appavedanīyanti na bahuvipākadāyakaṃ. Avedanīyanti vipākavedanāya adāyakaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.
-
Samiddhisuttavaṇṇanā
-
Catutthe samiddhīti attabhāvasamiddhatāya evaṃladdhanāmo therassa saddhivihārikatthero. Kimārammaṇāti kiṃpaccayā. Saṅkappavitakkāti saṅkappabhūtā vitakkā. Nāmarūpārammaṇāti nāmarūpapaccayā. Iminā cattāro arūpakkhandhā bhūtupādāyarūpañca vitakkānaṃ paccayoti dasseti. Kva nānattaṃ gacchantīti kasmiṃ ṭhāne nānāsabhāvataṃ vemattaṃ gacchanti. Dhātusūti rūpadhātuādīsu. Aññoyeva hi rūpavitakko, aññe saddavitakkādayoti. Phassasamudayāti sampayuttaphassapaccayā. Vedanāsamosaraṇāti tisso vedanā samosaraṇā. Ettakena kusalākusalamissakā kathitā. Samādhippamukhātiādayo pana apacayapakkhikāti veditabbā. Tattha pubbaṅgamaṭṭhena jeṭṭhakaṭṭhena vā samādhi pamukhaṃ etesanti samādhippamukhā. Jeṭṭhakakāraṇaṭṭhena sati adhipateyyā etesanti satādhipateyyā. Maggapaññā uttarā etesanti paññuttarā. Phalavimuttiṃ patvā sārappattā hontīti vimuttisārā. Ārammaṇavasena amataṃ nibbānaṃ ogāhitvā tattha patiṭṭhitāti amatogadhā. Tena ca mā maññīti tena vissajjanena 『『ahaṃ aggasāvakena pucchite pañhe vissajjesi』』nti mā mānaṃ vā dappaṃ vā akāsi.
5-6. Gaṇḍasuttādivaṇṇanā
15-16. Pañcame tīṇi cattāri vassāni vassagaṇā, aneke vassagaṇā uppannā assāti anekavassagaṇiko. Tassassūti tassa bhaveyyuṃ. Abhedanamukhānīti na kenaci bhinditvā katāni, kevalaṃ kammasamuṭṭhitāneva vaṇamukhāni. Jegucchiyaṃyevāti jigucchitabbameva paṭikūlameva. Cātumahābhūtikassāti catumahābhūtamayassa. odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti hutvā abhāvaṭṭhena aniccadhammassa, duggandhavighātatthāya tanuvilepanena ucchādanadhammassa, aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammassa, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgapaccaṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammassa, evaṃ pariharitassāpi ca bhedanaviddhaṃsanadhammassa, bhijjanavikiraṇasabhāvassevāti attho. Ettha ca aniccapadena ceva bhedanaviddhaṃsanapadehi cassa atthaṅgamo kathito, sesehi samudayo. Nibbindathāti ukkaṇṭhatha pajahatha imaṃ kāyanti dasseti. Evamimasmiṃ sutte balavavipassanā kathitā. Chaṭṭhaṃ vuttanayameva. Saññāsīsena panettha ñāṇameva kathitaṃ.
7-8. Kulasuttādivaṇṇanā
17-18. Sattame na manāpena paccuṭṭhentīti manavaḍḍhanena manaṃ allīyanākārena āsanā vuṭṭhāya paccuggamanaṃ na karonti. Na manāpena abhivādentīti na pañcapatiṭṭhitena vandanti. Asakkaccaṃ dentīti acittīkārena denti. No sakkaccanti sahatthā na denti. Na upanisīdanti dhammasavanāyāti 『『dhammaṃ suṇissāmā』』ti na samīpe nisīdanti. Na sussūsantīti ghaṭapiṭṭhe āsittaudakaṃ viya vivaṭṭetvā gacchati. Aṭṭhame veneyyajjhāsayavasena mettābhāvanaṃ pakkhipitvā navaṅgasamannāgatoti vuttaṃ.
-
Devatāsuttavaṇṇanā
-
Navame vippaṭisāriniyoti vippaṭisāritaṃ maṅkubhāvaṃ āpajjimha. Hīnaṃ kāyanti uparidevalokaṃ upādāya heṭṭhimo hīnoti vuccati. No ca kho yathāsatti yathābalaṃ saṃvibhajimhāti attano sattiyā ca balassa ca anurūpena sīlavantānaṃ saṃvibhāgaṃ katvā na bhuñjimhā.
-
Velāmasuttavaṇṇanā
-
Dasame api nu te, gahapati, kule dānaṃ dīyatīti nayidaṃ bhagavā bhikkhusaṅghassa dānaṃ sandhāya pucchati. Seṭṭhissa hi ghare bhikkhusaṅghassa niccaṃ paṇītadānaṃ dīyati, na taṃ satthā na jānāti. Lokiyamahājanassa pana diyyamānadānaṃ atthi, taṃ lūkhaṃ hoti, seṭṭhissa cittaṃ na pīṇeti. Taṃ pucchāmīti pucchati. Kaṇājakanti sakuṇḍakabhattaṃ, sakuṇḍakehipi kaṇikataṇḍuleheva pakkaṃ. Biḷaṅgadutiyanti kañjiyadutiyaṃ. Asakkaccaṃ detīti asakkaritvā deti. Acittīkatvāti acittīkārena dakkhiṇeyya agāravena deti. Asahatthā detīti sahatthena adatvā parahatthena deti, āṇattimattameva karotīti attho. Apaviddhaṃ detīti na nirantaraṃ deti, saṃvaccharikaṃ soṇḍabali viya hoti. Anāgamanadiṭṭhiko detīti na kammañca phalañca saddahitvā deti.
Yattha yatthāti tīsu kulasampadāsu yasmiṃ yasmiṃ kule. Na uḷārāya bhattabhogāyātiādīsu nānaggarasasugandhasālibhojane upanīte cittaṃ na namati, 『『harathetaṃ rogavaḍḍhana』』nti vatvā yena vā tena vā ḍākena saddhiṃ sakuṇḍakabhattaṃ amataṃ viya sampiyāyamāno bhuñjati. Kāsikādīsu varavatthesu upanītesu 『『harathetāni nivāsentassa paṭicchādetumpi na sakkonti, gattesupi na saṇṭhahantī』』ti vatvā nāḷikerasāṭakamūlatacasadisāni pana thūlavatthāni 『『imāni nivāsento nivatthabhāvampi jānāti, paṭicchādetabbampi paṭicchādentī』』ti sampiyāyamāno nivāseti. Hatthiyānaassayānarathayānasuvaṇṇasivikādīsu upanītesu 『『harathetāni calācalāni, na sakkā ettha nisīditu』』nti vatvā jajjararathake upanīte 『『ayaṃ niccalo, ettha sukhaṃ nisīditu』』nti taṃ sādiyati. Na uḷāresu pañcasu kāmaguṇesūti alaṅkatapaṭiyattā rūpavatiyo itthiyo disvā 『『yakkhiniyo maññe, etā khāditukāmā, kiṃ etāhī』』ti yathāphāsukeneva vītināmeti. Na sussūsantīti sotuṃ na icchanti, na saddahantīti attho. Na sotaṃ odahantīti kathitassa savanatthaṃ na sotapasādaṃ odahanti. Sakkaccantiādīni vuttavipariyāyena veditabbāni.
Velāmoti jātigottarūpabhogasaddhāpaññādīhi mariyādavelaṃ atikkantehi uḷārehi guṇehi samannāgatattā evaṃladdhanāmo. So evarūpaṃ dānaṃ adāsi mahādānanti ettha ayaṃ anupubbīkathā – so kira atīte bārāṇasiyaṃ purohitagehe paṭisandhiṃ gaṇhi, velāmakumārotissa nāmaṃ akaṃsu. So soḷasavassakāle bārāṇasirājakumārena saddhiṃ sippuggahaṇatthaṃ takkasilaṃ agamāsi. Te ubhopi disāpāmokkhassa ācariyassa santike sippaṃ paṭṭhapayiṃsu. Yathā ca te, evaṃ aññepi jambudīpe caturāsītisahassarājakumārā. Bodhisatto attanā gahitaṭṭhāne piṭṭhiācariyo hutvā caturāsīti rājakumārasahassāni sikkhāpeti, sayampi soḷasavassehi gahetabbasippaṃ tīhi vassehi uggaṇhi. Ācariyo 『『velāmakumārassa sippaṃ paguṇa』』nti ñatvā, 『『tātā, velāmo mayā ñātaṃ sabbaṃ jānāti, tumhe sabbepi samaggā gantvā etassa santike sippaṃ uggaṇhathā』』ti caturāsīti kumārasahassāni bodhisattassa niyyādesi.
Bodhisatto ācariyaṃ vanditvā caturāsīti kumārasahassaparivāro nikkhamitvā ekaṃ āsannanagaraṃ patvā nagarasāmikaṃ rājakumāraṃ uggaṇhāpetvā tassa sippe paguṇe jāte taṃ tattheva nivattesi. Etenupāyena caturāsīti nagarasahassāni gantvā caturāsītiyā rājakumārānaṃ sippaṃ paguṇaṃ kāretvā tasmiṃ tasmiṃ nagare taṃ taṃ nivattetvā bārāṇasirājakumāraṃ ādāya bārāṇasiṃ paccāgañchi. Manussā kumāraṃ pariyositasippaṃ rajje abhisiñciṃsu, velāmassa purohitaṭṭhānaṃ adaṃsu. Tepi caturāsītisahassarājakumārā sakesu sakesu rajjesu abhisekaṃ patvā anusaṃvaccharaṃ bārāṇasirañño upaṭṭhānaṃ āgacchanti. Te rājānaṃ disvā velāmassa santikaṃ gantvā, 『『ācariya, amhe rajjesu patiṭṭhitā, vadeyyātha yenattho』』ti vatvā gacchanti. Tesaṃ gamanāgamanakāle sakaṭasandamānikagāvigoṇakukkuṭasūkarādayo gaṇhantānaṃ janapado ativiya upadduto hoti, mahājano sannipatitvā rājaṅgaṇe kandati.
Rājā velāmaṃ pakkositvā, 『『ācariya, upadduto janapado, rājāno gamanāgamanakāle mahāvilopaṃ karonti, manussā sandhāretuṃ na sakkonti, janapadapīḷāya upasamaṃ ekaṃ upāyaṃ karothā』』ti . Sādhu mahārāja, upāyaṃ karissāmi, tumhākaṃ yattakena janapadena attho, taṃ paricchinditvā gaṇhathāti. Rājā tathā akāsi. Velāmo caturāsītiyā rājasahassānaṃ janapade vicāretvā cakkanābhiyaṃ are viya rañño janapadasmiṃ oropesi. Tato paṭṭhāya te rājāno āgacchantāpi gacchantāpi attano attano janapadeneva sañcaranti, amhākaṃ janapadoti vilopaṃ na karonti. Rājagāravena rañño janapadampi na pīḷenti. Janapadā sannisinnā nissaddā niravā ahesuṃ. Sabbe rājāno haṭṭhatuṭṭhā 『『yena vo, ācariya, attho, taṃ amhākaṃ vadethā』』ti pavārayiṃsu.
Velāmo sīsaṃnhāto attano antonivesane sattaratanaparipūrānaṃ gabbhānaṃ dvārāni vivarāpetvā yāva sattamā kulaparivaṭṭā ṭhapitaṃ dhanaṃ oloketvā āyavayaṃ upadhāretvā 『『mayā sakalajambudīpaṃ khobhentena dānaṃ dātuṃ vaṭṭatī』』ti rañño ārocetvā gaṅgātīre dvādasayojanikā uddhanapantiyo kāretvā tasmiṃ tasmiṃ ṭhāne sappimadhuphāṇitatelatilataṇḍulādīnaṃ ṭhapanatthāya mahākoṭṭhāgārāni patiṭṭhāpetvā 『『ekekasmiṃ ṭhāne ettakā ettakā janā saṃvidahatha, yaṃkiñci manussānaṃ laddhabbaṃ nāma atthi, tato ekasmimpi asati mayhaṃ āroceyyāthā』』ti manusse saṃvidhāya 『『asukadivasato paṭṭhāya velāmabrāhmaṇassa dānaṃ bhuñjantū』』ti nagare bheriṃ carāpetvā 『『dānaggaṃ pariniṭṭhita』』nti dānayuttehi ārocite sahassagghanakaṃ vatthaṃ nivāsetvā pañcasatagghanakaṃ ekaṃsaṃ katvā sabbālaṅkārabhūsito dānavīmaṃsanatthāya phalikavaṇṇassa udakassa suvaṇṇabhiṅgāraṃ pūretvā 『『imasmiṃ loke sace imaṃ dānaṃ paṭiggahetuṃ yuttarūpā dakkhiṇeyyapuggalā atthi, idaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhātu. Sace natthi, evameva tiṭṭhatū』』ti saccakiriyaṃ katvā bhiṅgāraṃ adhomukhaṃ akāsi. Udakaṃ dhamakaraṇena gahitaṃ viya ahosi. Bodhisatto 『『suñño vata, bho, jambudīpo, ekapuggalopi dakkhiṇaṃ paṭiggahetuṃ yuttarūpo natthī』』ti vippaṭisāraṃ akatvā 『『sace dāyakassa vasenāyaṃ dakkhiṇā visujjhissati, udakaṃ nikkhamitvā pathaviṃ gaṇhātū』』ti cintesi. Phalikavaṇṇasadisaṃ udakaṃ nikkhamitvā pathaviṃ gaṇhi . 『『Idāni dānaṃ dassāmī』』ti dānaggaṃ patvā dānaṃ oloketvā yāguvelāya yāguṃ, khajjakavelāya khajjakaṃ, bhojanavelāya bhojanaṃ dāpesi. Eteneva nīhārena divase divase dānaṃ dīyati.
Tasmiṃ kho pana dānagge 『『idaṃ nāma atthi, idaṃ nāma natthī』』ti vattabbaṃ natthi. Idāni taṃ dānaṃ ettakamatteneva na niṭṭhaṃ gamissatīti rattasuvaṇṇaṃ nīharāpetvā suvaṇṇapātiyo kāretvā caturāsītisuvaṇṇapātisahassādīnaṃ atthāya caturāsītirājasahassānaṃ sāsanaṃ pahiṇi. Rājāno 『『cirassaṃ vata mayaṃ ācariyena anuggahitā』』ti sabbaṃ sampādetvā pesesuṃ. Dāne diyyamāneyeva satta vassāni satta māsā atikkantā. Atha brāhmaṇo 『『hiraññaṃ bhājetvā dānaṃ dassāmī』』ti mahante okāse dānaṃ sajjāpesi. Sajjāpetvā caturāsīti suvaṇṇapātisahassāni ādiṃ katvā koṭito paṭṭhāya adāsi.
Tattha rūpiyapūrānīti rajatataṭṭirajataphālarajatamāsakehi pūrāni. Pātiyo pana khuddikāti na sallakkhetabbā, ekakarīsappamāṇe bhūmibhāge catassova pātiyo ṭhapayiṃsu. Pātimakuḷaṃ navaratanaṃ hoti, mukhavaṭṭito paṭṭhāya aṭṭharatanaṃ, pātimukhavaṭṭiyā chayutto ājaññaratho anupariyāyati, dadamāno pātiyā bāhirantena vaggavagge paṭiggāhake ṭhapetvā paṭhamaṃ pātiyā pakkhittaṃ datvā pacchā sandhisandhito viyojetvā pātinti evaṃ caturāsīti pātisahassāni adāsi. Rūpiyapātiādīsupi eseva nayo. Etthapi ca suvaṇṇapūrānīti suvaṇṇataṭṭisuvaṇṇaphālasuvaṇṇamāsakehi pūrāni. Hiraññapūrānīti sattavidharatanapūrāni. Sovaṇṇālaṅkārānīti suvaṇṇālaṅkārāni. Kaṃsūpadhāraṇānīti rajatamayakhīrapaṭicchakāni. Tāsaṃ pana dhenūnaṃ siṅgāni suvaṇṇakosakapariyonaddhāni ahesuṃ, gīvāya sumanadāmaṃ piḷandhiṃsu, catūsu pādesu nupūrāni, piṭṭhiyaṃ varadukūlaṃ pārutaṃ, kaṇṭhe suvaṇṇaghaṇṭaṃ bandhiṃsu. Vatthakoṭisahassānīti lokavohārato vīsativatthayugāni ekā koṭi , idha pana dasa sāṭakāti vuttaṃ. Khomasukhumānantiādimhi khomādīsu yaṃ yaṃ sukhumaṃ, taṃ tadeva adāsi. Yāni panetāni itthidānaṃ usabhadānaṃ majjadānaṃ samajjādānanti adānasammatāni, tānipi esa 『『velāmassa dānamukhe idaṃ nāma natthī』』ti vacanapathaṃ pacchindituṃ parivāratthāya adāsi. Najjo maññe vissandantīti nadiyo viya vissandanti.
Iminā satthā velāmassa dānaṃ kathetvā, 『『gahapati, etaṃ mahādānaṃ nāñño adāsi, ahaṃ adāsiṃ. Evarūpaṃ pana dānaṃ dadantopi ahaṃ paṭiggahetuṃ yuttarūpaṃ puggalaṃ nālatthaṃ, tvaṃ mādise buddhe lokasmiṃ diṭṭhamāne dānaṃ dadamāno kasmā cintesī』』ti seṭṭhissa desanaṃ vaḍḍhento siyā kho pana tetiādimāha. Nanu ca yāni tadā ahesuṃ rūpavedanāsaññāsaṅkhāraviññāṇāni, tāni niruddhāni? Kasmā 『『ahaṃ tena samayena velāmo brāhmaṇo』』ti āhāti? Paveṇiyā avicchinnattā. Tāni hi rūpādīni nirujjhamānāni imesaṃ paccaye datvā niruddhāni aparāparaṃ avicchinnaṃ paveṇiṃ gahetvā evamāha. Na taṃ koci dakkhiṇaṃ sodhetīti koci samaṇo vā brāhmaṇo vā devo vā māro vā uṭṭhāya taṃ dakkhiṇaṃ sodhetīti vattabbo nāhosi. Tañhi dakkhiṇaṃ sodhento uttamakoṭiyā buddho, heṭṭhimakoṭiyā dhammasenāpatisāriputtattherasadiso sāvako sodheyya.
Diṭṭhisampannanti dassanasampannaṃ sotāpannaṃ. Idaṃ tato mahapphalataranti idaṃ sotāpannassa dinnadānaṃ lokiyamahājanassa sattamāsādhikāni satta saṃvaccharāni ettakaṃ hiraññasuvaṇṇaṃ pariccajantena dinnadānato mahapphalaṃ.
Yo ca sataṃ diṭṭhisampannānanti ettha ekassa sakadāgāmissa vasena ekuttarasataṃ sotāpanne katvā sotāpannagaṇanā veditabbā. Iminā upāyena sabbavāresu heṭṭhā heṭṭhā āgate anantarena sataguṇaṃ katvā puggalagaṇanā veditabbā.
Buddhappamukhanti ettha sammāsambuddhaṃ saṅghattheraṃ katvā nisinno saṅgho buddhappamukho saṅghoti veditabbo. Cātuddisaṃ saṅghaṃ uddissāti ettha cātuddisaṃ saṅghaṃ uddissa katavihāro nāma yattha cetiyaṃ patiṭṭhitaṃ hoti, dhammassavanaṃ karīyati, catūhi disāhi anudisāhi ca bhikkhū āgantvā appaṭipucchitvāyeva pāde dhovitvā kuñcikāya dvāraṃ vivaritvā senāsanaṃ paṭijaggitvā vasitvā yathāphāsukaṃ gacchanti. So antamaso caturataniyā paṇṇasālāpi hotu, cātuddisaṃ saṅghaṃ uddissa katavihārotveva vuccati.
Saraṇaṃ gaccheyyāti ettha maggenāgataṃ anivattanasaraṇaṃ adhippetaṃ. Apare panāhu – attānaṃ niyyādetvā dinnattā saraṇāgamanaṃ tato mahapphalataranti vuttaṃ. Sikkhāpadāni samādiyeyyāti pañca sīlāni gaṇheyya. Sīlampi maggena āgataṃ anivattanasīlameva kathitaṃ. Apare panāhu – sabbasattānaṃ abhayadānassa dinnattā sīlaṃ tato mahapphalataranti vuttaṃ. Gandhohanamattanti gandhaūhanamattaṃ, dvīhaṅgulīhi gaṇḍapiṇḍaṃ gahetvā upasiṅghanamattaṃ. Apare pana 『『gaddohanamatta』』nti pāḷiṃ vatvā gāviyā ekavāraṃ thanaañchanamattanti atthaṃ vadanti. Mettacittanti sabbasattānaṃ hitānupharaṇacittaṃ. Taṃ pana appanāvaseneva gahitaṃ. Aniccasaññanti maggassa anantarapaccayabhāvena sikhāpattabalavavipassanaṃ.
Upamāto pana imāni dānādīni puññāni evaṃ veditabbāni – sacepi hi jambudīpaṃ bheritalasadisaṃ samatalaṃ katvā koṭito paṭṭhāya pallaṅke attharitvā ariyapuggale nisīdāpeyya, tattha sotāpannānaṃ dasa pantiyo assu, sakadāgāmīnaṃ pañca, anāgāmīnaṃ aḍḍhateyyā, khiṇāsavānaṃ diyaḍḍhā, paccekabuddhānaṃ ekā panti bhaveyya, sammāsambuddho ekakova. Ettakassa janassa dinnadānato sammāsambuddhassa dinnameva mahapphalaṃ. Itaraṃ pana –
『『Vihāradānaṃ paṇipāto, sikkhā mettāya bhāvanā;
Khayato sammasantassa, kalaṃ nāgghati soḷasiṃ』』.
Teneva bhagavā parinibbānasamaye 『『dhammānudhammappaṭipatti anuttarā pūjā』』ti āha. Sesaṃ sabbattha uttānatthamevāti.
Sīhanādavaggo dutiyo.
-
Sattāvāsavaggo
-
Tiṭhānasuttavaṇṇanā
-
Tatiyassa paṭhame uttarakurukāti uttarakuruvāsino. Adhiggaṇhantīti adhibhavanti, adhikā visiṭṭhā jeṭṭhakā honti. Amamāti nittaṇhā. Aṭṭhakathāyaṃ pana niddukkhāti vuttaṃ. Apariggahāti 『『idaṃ mayha』』nti pariggaharahitā. Niyatāyukāti tesañhi nibaddhaṃ āyu vassasahassameva, gatipi nibaddhā, tato cavitvā saggeyeva nibbattanti. Satimantoti devatānañhi ekantasukhitāya sati thirā na hoti, nerayikānaṃ ekantadukkhitāya. Imesaṃ pana vokiṇṇasukhadukkhattā sati thirā hoti. Idha brahmacariyavāsoti jambudīpe buddhapaccekabuddhānaṃ uppajjanato aṭṭhaṅgikamaggabrahmacariyavāsopi idheva hoti.
-
Assakhaḷuṅkasuttavaṇṇanā
-
Dutiye javasampannoti padajavena sampanno. Na vaṇṇasampannoti na sarīravaṇṇena sampanno. Purisakhaḷuṅkesu javasampannoti ñāṇajavena sampanno. Na vaṇṇasampannoti na guṇavaṇṇena sampanno. Sesaṃ pāḷinayeneva veditabbaṃ. Yañhettha vattabbaṃ siyā, taṃ tikanipātavaṇṇanāyaṃ vuttameva.
-
Taṇhāmūlakasuttavaṇṇanā
-
Tatiye taṇhaṃ paṭiccāti dve taṇhā esanataṇhā esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Idha pana esanataṇhā daṭṭhabbā. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi esanataṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi pariyesanāya sati hoti.
Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha 『『sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā』』ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo . 『『Vinicchayāti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā』』ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. 『『Chando kho, devānaminda, vitakkanidāno』』ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundaraṃ vitakkeneva vinicchinanti 『『ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddhārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī』』ti. Tena vuttaṃ – lābhaṃ paṭicca vinicchayoti.
Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – 『『idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī』』ti. Ārakkhoti dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhanaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhāhetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekato dhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo viggaho, pacchimo vivādo (dī. ni. aṭṭha. 2.103). Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.
-
Sattāvāsasuttavaṇṇanā
-
Catutthe sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tattha suddhāvāsāpi sattāvāsova, asabbakālikattā pana na gahitā. Suddhāvāsā hi buddhānaṃ khandhāvāraṭṭhānasadisā, asaṅkheyyakappe buddhesu anibbattesu taṃ ṭhānaṃ suññaṃ hoti. Iti asabbakālikattā na gahitā. Sesamettha viññāṇaṭṭhitīsu vuttanayeneva veditabbaṃ.
-
Paññāsuttavaṇṇanā
-
Pañcame yatoti yasmiṃ kāle. Suparicitaṃ hotīti suṭṭhu upacitaṃ suvaḍḍhitaṃ hoti. Kallaṃ vacanāyāti yuttaṃ vattuṃ. Vītarāganti vigatarāgaṃ. Asarāgadhammanti na sarajjanasabhāvaṃ. Anāvattidhammanti anāvattanasabhāvaṃ anibbattārahaṃ, appaṭisandhikabhāveneva nirujjhanasabhāvanti attho. Imasmiṃ sutte khīṇāsavova kathito.
-
Silāyūpasuttavaṇṇanā
-
Chaṭṭhe candikāputtoti mātu nāmavasena paññāto candikāputtatthero. Cetasā cittaṃ hotīti cittavārapariyāyena cittavārapariyāyo cito vaḍḍhito hoti. Cetasā cittaṃ suparicitanti cittavārapariyāyena cittavārapariyāyo uparūpari sucito suvaḍḍhito hoti. Nevassa cittaṃ pariyādiyantīti tāni ārammaṇāni tassa khīṇāsavassa cittuppādaṃ gahetvā khepetvā ṭhātuṃ na sakkonti. Amissīkatanti tāni ārammaṇāni anallīnattā tehi amissīkataṃ. Āneñjappattanti aniñjanabhāvaṃ nipphandanabhāvaṃ pattaṃ.
Silāyūpoti silāthambho. Soḷasakukkukoti dīghato soḷasahattho. Heṭṭhānemaṅgamāti āvāṭassa heṭṭhāgatā. Upari nemassāti upari āvāṭassa. Sunikhātattāti ayamusalehi koṭṭetvā koṭṭetvā suṭṭhu nikhātattā. Evameva khoti ettha silāyūpo viya khīṇāsavo daṭṭhabbo, mahāvātā viya chasu dvāresu uppajjanakā kilesā, catūhi disāhi āgantvā vātānaṃ silāyūpaṃ cāletuṃ asamatthabhāvo viya chasu dvāresu uppajjanakakilesānaṃ khīṇāsavassa cittaṃ cāletuṃ asamatthabhāvo veditabbo. Imasmimpi sutte khīṇāsavova kathito.
7-8. Verasuttadvayavaṇṇanā
27-28. Sattame bhayaṃ veraṃ pasavatīti cittutrāsabhayañca puggalaverañca paṭilabhati. Cetasikanti cittanissitaṃ. Dukkhanti kāyavatthukaṃ. Domanassanti paṭighasampayuttadukkhaṃ. Imasmiṃ sutte sotāpattimaggo kathito. Aṭṭhamaṃ bhikkhusaṅghassa kathitaṃ, imasmiṃ pana sotāpannova kathitoti vuttaṃ.
-
Āghātavatthusuttavaṇṇanā
-
Navame āghātavatthūnīti āghātakāraṇāni. Āghātaṃ bandhatīti kopaṃ bandhati uppādeti.
10-11. Āghātapaṭivinayasuttādivaṇṇanā
30-31. Dasame āghātapaṭivinayāti āghātassa paṭivinayakāraṇāni. Taṃkutettha labbhāti 『『taṃ anatthacaraṇaṃ mā ahosī』』ti etasmiṃ puggale kuto labbhā, kena kāraṇena sakkā laddhuṃ, 『『paro nāma parassa attano cittaruciyā anatthaṃ karotī』』ti evaṃ cintetvā āghātaṃ paṭivineti. Atha vā sacāhaṃ kopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbanti attho. Kuto lābhātipi pāṭho. Sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā lābhā, nāma ke siyunti attho. Imasmiñca atthe tanti nipātamattameva hoti. Ekādasame anupubbanirodhāti anupaṭipāṭinirodhā. Sesaṃ sabbattha uttānatthamevāti.
Sattāvāsavaggo tatiyo.
- Mahāvaggo
1-2. Anupubbavihārasuttādivaṇṇanā
32-33. Catutthassa paṭhame anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā. Dutiye yattha kāmā nirujjhantīti yasmiṃ ṭhāne kāmā vūpasammanti. Nirodhetvāti appaṭivatte katvā. Nicchātāti taṇhādiṭṭhicchātānaṃ abhāvena nicchātā. Nibbutāti attaparitāpanakilesānaṃ abhāvena nibbutā. Tiṇṇāti kāmato tiṇṇā. Pāraṃgatāti kāme pāraṃ gatā. Tadaṅgenāti tena jhānaṅgena. Etthakāmā nirujjhantīti ettha paṭhamajjhāne kāmā nirujjhanti. Te cāti ye paṭhamajjhānaṃ samāpajjanti, te kāme nirodhetvā nirodhetvā viharanti nāma. Pañjalikoti paggahitaañjaliko hutvā. Payirupāseyyāti upaṭṭhāpeyya. Iminā upāyena sabbattha attho veditabbo.
-
Nibbānasukhasuttavaṇṇanā
-
Tatiye udāyīti lāḷudāyitthero. Etadeva khvetthāti etadeva kho ettha. Kāmasahagatāti kāmanissitā. Samudācarantīti manodvāre sañcaranti. Ābādhāyāti ābādhanāya pīḷanāya. Pariyāyenāti kāraṇena. Evaṃ sabbavāresu attho veditabbo. Imasmiṃ sutte avedayitasukhaṃ nāma kathitaṃ.
-
Gāvīupamāsuttavaṇṇanā
-
Catutthe pabbateyyāti pabbatacārinī. Na suppatiṭṭhitaṃ patiṭṭhāpetvāti yathā suppatiṭṭhitā hoti, evaṃ na patiṭṭhāpetvā. Taṃ nimittanti taṃ paṭhamajjhānasaṅkhātaṃ nimittaṃ. Na svādhiṭṭhitaṃ adhiṭṭhātīti yathā suṭṭhu adhiṭṭhitaṃ hoti, na evaṃ adhiṭṭhāti. Anabhihiṃsamānoti apothento aviheṭhento. Mudu cittaṃ hoti kammaññanti yathā vipassanācittaṃ lokuttaramaggakkhaṇe mudu kammakkhamaṃ kammayoggaṃ hoti, evamassa abhiññāpādakaṃ catutthajjhānacittaṃ mudu hoti kammaññaṃ . Appamāṇo samādhīti catubrahmavihārasamādhipi maggaphalasamādhipi appamāṇo samādhi nāma, idha pana 『『appamāṇaṃ appamāṇārammaṇa』』nti iminā pariyāyena suppaguṇasamādhi appamāṇasamādhīti daṭṭhabbo. So appamāṇena samādhinā subhāvitenāti imasmiṃ ṭhāne ayaṃ bhikkhu vipassanaṃ vaḍḍhetvā arahattaṃ patto. Idāni khīṇāsavassa abhiññāpaṭipāṭiṃ dassento yassa yassa cātiādimāha.
-
Jhānasuttavaṇṇanā
-
Pañcame āsavānaṃ khayanti arahattaṃ. Yadeva tattha hoti rūpagatanti tasmiṃ paṭhamajjhānakkhaṇe vatthuvasena vā cittasamuṭṭhānikādivasena vā yaṃ rūpaṃ nāma pavattati. Vedanāgatādīni sampayuttavedanādīnaṃ vasena veditabbāni . Te dhammeti te rūpādayo pañcakkhandhadhamme. Aniccatotiādīsu hutvā abhāvākārena aniccato, paṭipīḷanākārena dukkhato, rujjanākārena rogato, antodussanaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena anukantanaṭṭhena ca sallato, dukkhaṭṭhena aghato, ābādhanaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, assāmikaṭṭhena suññato, avasavattanaṭṭhena anattato. Samanupassatīti balavavipassanāpaññāya passati.
Tehi dhammehīti tehi pañcakkhandhadhammehi. Paṭivāpetīti nibbānavasena nivatteti. Amatāyadhātuyāti nibbānadhātuyā. Cittaṃ upasaṃharatīti ñāṇena ānisaṃsaṃ disvā otāreti. Santanti paccanīkasantatāya santaṃ. Paṇītanti atappakaṃ. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇātīti so tasmiṃ paṭhamajjhāne ṭhito taṃ balavavipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Aparo nayo – so tehi dhammehīti yasmā aniccatotiādīsu aniccato palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato, suññato, anattatoti tīhi anattalakkhaṇaṃ. Tasmā so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭivāpetīti cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatīti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca santaṃ nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva 『『etaṃ santaṃ etaṃ paṇīta』』nti na evaṃ vadati. Iminā panākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho.
So tattha ṭhitoti tassā tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā arahattaṃ pāpuṇāti. Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Dhammanandiyāti tasseva vevacanaṃ. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti.
Tiṇapurisarūpakevāti tiṇapotthakarūpe vā. Dūre kaṇḍe pātetīti dūrepātī. Avirādhitaṃ vijjhatīti akkhaṇavedhī. Yadeva tattha hoti vedanāgatanti idha rūpaṃ na gahitaṃ. Kasmā? Samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenāpi anena rūpaṃ samatikkantaṃ, heṭṭhā rūpaṃ sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenāpi anena rūpaṃ atikkantaṃ. Āruppe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi rūpaṃ na gahitaṃ. Atha nevasaññānāsaññāyatanaṃ kasmā na gahitanti? Sukhumattā. Tasmiñhi cattāropi arūpakkhandhā sukhumā na sammasanūpagā. Tenevāha – 『『iti kho, bhikkhave, yāvatā saññāsamāpatti tāvatā aññāpaṭivedho』』ti. Idaṃ vuttaṃ hoti – yāvatā sacittakasamāpatti nāma atthi, tāvatā oḷārike dhamme sammasato aññāpaṭivedho hoti, arahattaṃ sampajjati. Nevasaññānāsaññāyatanaṃ pana sukhumattā saññāsamāpattīti na vuccati. Jhāyīheteti jhāyīhi jhānābhiratehi etāni. Vuṭṭhahitvāti tato samāpattito vuṭṭhāya. Samakkhātabbānīti sammā akkhātabbāni, 『『santāni paṇītānī』』ti evaṃ kevalaṃ ācikkhitabbāni thometabbāni vaṇṇetabbānīti.
-
Ānandasuttavaṇṇanā
-
Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti okāsassa adhigamo. Sattānaṃ visuddhiyāti sattānaṃ visuddhiṃ pāpanatthāya. Samatikkamāyāti samatikkamanatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya. Ñāyassa adhigamāyāti sahavipassanakassa maggassa adhigamanatthāya . Nibbānassa sacchikiriyāyāti apaccayanibbānassa paccakkhakaraṇatthāya. Tadeva nāma cakkhuṃ bhavissatīti taññeva pasādacakkhu asambhinnaṃ bhavissati. Te rūpāti tadeva rūpārammaṇaṃ āpāthaṃ āgamissati. Tañcāyatanaṃ no paṭisaṃvedissatīti tañca rūpāyatanaṃ na jānissati. Sesesupi eseva nayo.
Udāyīti kāḷudāyitthero. Saññīmeva nu khoti sacittakoyeva nu kho. Makāro padasandhimattaṃ. Kiṃsaññīti katarasaññāya saññī hutvā. Sabbasorūpasaññānanti idaṃ kasmā gaṇhi, kiṃ paṭhamajjhānādisamaṅgino rūpādipaṭisaṃvedanā hotīti? Na hoti, yāva pana kasiṇarūpaṃ ārammaṇaṃ hoti, tāva rūpaṃ samatikkantaṃ nāma na hoti. Asamatikkantattā paccayo bhavituṃ sakkhissati. Samatikkantattā pana taṃ natthi nāma hoti, natthitāya paccayo bhavituṃ na sakkotīti dassetuṃ idameva gaṇhi.
Jaṭilavāsikāti jaṭilanagaravāsinī. Na cābhinatotiādīsu rāgavasena na abhinato, dosavasena na apanato. Sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā ṭhito, kilesānaṃ pana chinnante uppannoti na sasaṅkhāraniggayhavāritagato. Vimuttattā ṭhitoti kilesehi vimuttattāyeva ṭhito. Ṭhitattā santusitoti ṭhitattāyeva santuṭṭho nāma jāto. Santusitattāno paritassatīti santuṭṭhattāyeva paritāsaṃ nāpajjati. Ayaṃ, bhante ānanda, samādhi kiṃ phaloti iminā ayaṃ therī tālaphalaññeva gahetvā 『『idaṃ phalaṃ kiṃ phalaṃ nāmā』』ti pucchamānā viya arahattaphalasamādhiṃ gahetvā 『『ayaṃ, bhante ānanda, samādhi kiṃ phalo vutto bhagavatā』』ti pucchati. Aññāphalo vuttoti aññā vuccati arahattaṃ, arahattaphalasamādhi nāmeso vutto bhagavatāti attho. Evaṃsaññīpīti imāya arahattaphalasaññāya saññīpi tadāyatanaṃ no paṭisaṃvedetīti evaṃ imasmiṃ sutte arahattaphalasamādhi kathitoti.
-
Lokāyatikasuttavaṇṇanā
-
Sattame lokāyatikāti lokāyatavādakā. Satatanti sadā. Samitanti nirantaraṃ. Tiṭṭhatetanti tiṭṭhatu etaṃ, mā etaṃ paṭṭhapetha, ko vo etena attho. Dhammaṃ vo brāhmaṇā desessāmīti ahaṃ vo catusaccadhammaṃ desessāmi.
Daḷhadhammoti daḷhadhanuṃ gahetvā ṭhito. Dhanuggahoti issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahatthoti eko sippameva uggaṇhāti, katahattho na hoti ayaṃ pana katahattho ciṇṇavasibhāvo. Katūpāsanoti rājakulādīsu dassitasippo. Lahukena asanenāti anto susiraṃ katvā tūlādīhi pūretvā katalakkhaparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhānipi gacchati…pe… aṭṭhusabhagāmī soḷasa usabhānipi gacchati. Appakasirenāti niddukkhena. Atipāteyyāti atikkameyya. Idaṃ vuttaṃ hoti – yathā so dhanuggaho taṃ vidatthicaturaṅgulaṃ chāyaṃ sīghameva atikkāmeti, evaṃ sakalacakkavāḷaṃ sīghaṃ sīghaṃ atikkamanasamatthena javena samannāgato. Sandhāvanikāyāti padasā dhāvanena. Evamāhaṃsūti evaṃ vadanti.
-
Devāsurasaṅgāmasuttavaṇṇanā
-
Aṭṭhame samupabyūḷho ahosīti paccupaṭṭhito ahosi. Saṅgāmeyyāmāti saṅgāmaṃ kareyyāma yujjheyyāma. Apayiṃsuyevāti palāyiṃsuyeva. Uttarenābhimukhāti uttarāmukhā hutvā. Abhiyante vāti anubandhantiyeva. Bhīruttānagatenāti bhīruttānaṃ bhayanivāraṇaṃ patiṭṭhānaṃ gatena. Akaraṇīyāti yuddhena kiñci akattabbā. Kasmā pana nesaṃ saṅgāmo hotīti? Asurā hi pubbe tāvatiṃsavāsino, te cittapāṭaliyā pupphanakāle dibbapāricchattakapupphaṃ anussaranti. Tato uppannakodhā 『『gaṇhatha deve』』ti sammukhasammukhaṭṭhāneneva sineruṃ abhiruhanti, devāpi nikkhamanti. Tesaṃ gopālakadārakānaṃ aññamaññaṃ daṇḍakehi paharaṇasadisaṃ yuddhaṃ hoti. Sakko devarājā heṭṭhā pañcasu ṭhānesu ārakkhaṃ ṭhapetvā upari devapuraṃ parivāretvā attasadisā vajirahatthā paṭimā ṭhapāpesi. Asurā heṭṭhā pañca ṭhānāni paṭibāhitvā abhiruḷhā indapaṭimāyo disvā nivattitvā asurapurameva gacchanti.
Dakkhiṇenābhimukhāti dakkhiṇāmukhā hutvā. Apadaṃ vadhitvāti nippadaṃ niravasesaṃ vadhitvā. Adassanaṃ gatoti māropi vaṭṭapādakaṃ katvā rūpāvacaracatutthajjhānaṃ samāpannassa cittaṃ jānāti, tadeva vipassanāpādakaṃ katvā samāpannassa cittaṃ jānāti. Arūpāvacarasamāpatti pana vaṭṭapādā vā hotu vipassanāpādā vā, taṃ samāpannassa māro cittaṃ na jānāti. Tena vuttaṃ – 『『adassanaṃ gato pāpimato』』ti.
-
Nāgasuttavaṇṇanā
-
Navame āraññakassāti araññavāsino. Gocarapasutassāti gocaraggahaṇatthāya gacchantassa. Hatthikalabhāti mahantā mahantā nāgā. Hatthicchāpāti taruṇapotakā. Obhaggobhagganti nāmetvā nāmetvā ṭhapitaṃ. Ogāhaṃ otiṇṇassāti ogāhitabbattā ogāhanti laddhanāmaṃ udakatitthaṃ otiṇṇassa. Ogāhā uttiṇṇassāti udakatitthato uttiṇṇassa. Vūpakaṭṭhoti vūpakaṭṭho hutvā. Idāni yasmā dasabalassa hatthināgena kiccaṃ natthi, sāsane pana taṃsarikkhakaṃ puggalaṃ dassetuṃ idamāhaṭaṃ, tasmā taṃ puggalaṃ dassento evameva khotiādimāha.
-
Tapussasuttavaṇṇanā
-
Dasame mallesūti mallaraṭṭhe. Idheva tāva tvaṃ, ānanda, hotīti idha bhagavā 『『tapussagahapatino idha ṭhitena ānandena saddhiṃ kathāsallāpo bhavissati, tatonidānaṃ ahaṃ mahantaṃ dhammapariyāyaṃ desessāmī』』ti ñatvā āha. Upasaṅkamīti so kira bhuttapātarāso 『『dasabalassa upaṭṭhānaṃ gamissāmī』』ti nikkhamanto dūratova theraṃ disvā yenāyasmā ānando tenupasaṅkami. Papāto viya khāyati, yadidaṃ nekkhammanti yamidaṃ pabbajjāsaṅkhātaṃ nekkhammaṃ, taṃ amhākaṃ mahāpapāto viya ogāhitvā upaṭṭhāti. Nekkhamme cittaṃ pakkhandatīti pabbajjāya cittaṃ ārammaṇavasena pakkhandati, tadeva ārammaṇaṃ katvā pasīdati, tadeva patiṭṭhāti, paccanīkadhammehi ca vimuccati. 『Etaṃ santa』nti passatoti etaṃ nekkhammaṃ santaṃ vigatadarathapariḷāhanti evaṃ passantānaṃ bhikkhūnaṃ. Bahunā janena visabhāgoti tayidaṃ bahunā mahājanena saddhiṃ bhikkhūnaṃ visabhāgaṃ, asadisanti attho.
Kathāpābhatanti kathāmūlaṃ. Tassa mayhaṃ, ānanda, nekkhamme cittaṃ na pakkhandatīti tassa evaṃ vitakkentassāpi mayhaṃ pabbajjāya cittaṃ na otarati. 『『Etaṃsanta』』nti passatoti 『『sādhu nekkhamma』』nti parivitakkanavasena 『『etaṃ nekkhammaṃ santa』』nti passantassapi. Anāsevitoti na āsevito na phassito na sacchikato. Adhigammāti adhigantvā patvā sacchikatvā. Tamāseveyyanti taṃ ānisaṃsaṃ seveyyaṃ bhajeyyaṃ. Yaṃmeti yena kāraṇena mayhaṃ. Adhigammāti adhigantvā. Svāssa me hoti ābādhoti so mayhaṃ ābādhanaṭṭhena ābādho hoti. Avitakke cittaṃ na pakkhandatīti avitakkavicāre dutiyajjhāne ārammaṇavasena cittaṃ na pakkhandati. Vitakkesūti vitakkavicāresu. Sesaṃ sabbattha uttānatthamevāti.
Mahāvaggo catuttho.
-
Sāmaññavaggo
-
Sambādhasuttavaṇṇanā
-
Pañcamassa paṭhame udāyīti kāḷudāyitthero. Avidvāti aññāsi. Bhūrimedhasoti mahāpañño. Yo jhānamabujjhīti yo jhānaṃ abujjhi. Paṭilīnanisabhoti ekībhāvavasena paṭilīno ceva uttamaṭṭhena ca nisabho. Munīti buddhamuni. Pariyāyenāti ekena kāraṇena. Kāmasambādhassa hi abhāvamatteneva paṭhamajjhānaṃ okāsādhigamo nāma, na sabbathā sabbaṃ. Tatrāpatthi sambādhoti tasmimpi paṭhamajjhāne sambādho paṭipīḷanaṃ atthiyeva. Tatrāpitthītipi pāṭho. Kiñca tattha sambādhoti tasmiṃ pana jhāne kiṃ sambādho nāma. Ayamettha sambādhoti ayaṃ vitakkavicārānaṃ aniruddhabhāvo sambādho saṃpīḷā nāma. Iminā upāyena sabbavāresu attho veditabbo. Nippariyāyenāti na ekena kāraṇena, atha kho āsavakkhayo nāma sabbasambādhānaṃ pahīnattā sabbena sabbaṃ okāsādhigamo nāmāti.
-
Kāyasakkhisuttavaṇṇanā
-
Dutiye yathā yathā ca tadāyatananti yena yena kāraṇena yena yenākārena taṃ paṭhamajjhānasaṅkhātaṃ āyatanaṃ hoti. Tathā tathā naṃ kāyena phusitvā viharatīti tena tena kāraṇena tena tenākārena taṃ samāpattiṃ sahajātanāmakāyena phusitvā viharati, samāpajjatīti attho. Kāyasakkhi vutto bhagavatā pariyāyenāti yasmā tena nāmākāyena paṭhamajjhānaṃ sacchikataṃ, tasmā iminā pariyāyena kāyasakkhi vutto. Nippariyāyenāti yattakaṃ kāyena sacchikātabbaṃ, sabbassa katattā ayaṃ nippariyāyena kāyasakkhi nāma.
-
Paññāvimuttasuttavaṇṇanā
-
Tatiye paññāya ca naṃ pajānātīti taṃ paṭhamajjhānavipassanāpaññāya jānāti. Idhāpi pariyāyanippariyāyā purimanayeneva veditabbā. Yathā ca idha, evaṃ ito paresupi.
-
Ubhatobhāgavimuttasuttavaṇṇanā
-
Catutthaṃ ubhayena veditabbaṃ. Ettha ca ubhatobhāgavimuttoti ubhatobhāgehi samathavipassanānaṃ paccanīkakilesehi vimutto. Pariyosāne pana samāpattiyā rūpakāyato, ariyamaggena nāmakāyato vimuttoyeva ubhatobhāgavimuttoti veditabbo.
5-10. Sandiṭṭhikadhammasuttādivaṇṇanā
46-51. Pañcamādīsu sandiṭṭhikoti sayaṃ passitabbako. Nibbānanti kilesanibbānaṃ. Parinibbānanti tasseva vevacanaṃ. Tadaṅganibbānanti paṭhamajjhānādinā tena tena aṅgena nibbānaṃ. Diṭṭhadhammanibbānanti ismiṃyeva attabhāve nibbānaṃ. Sesaṃ sabbattha uttānatthamevāti.
Sāmaññavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
-
Dutiyapaṇṇāsakavaṇṇanā
-
Ito paresu khemanti nirupaddavaṃ. Khemappattoti khemabhāvaṃ patto. Sikkhādubbalyānīti sikkhāya dubbalabhāvakaraṇāni. Sesaṃ sabbattha uttānatthamevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Navakanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Dasakanipāta-aṭṭhakathā
-
Paṭhamapaṇṇāsakaṃ
-
Ānisaṃsavaggo
-
Kimatthiyasuttavaṇṇanā
-
Dasakanipātassa paṭhame kusalāni sīlānīti anavajjasīlāni. Amaṅkubhāvassa avippaṭisārassa atthāya saṃvattantīti avippaṭisāratthāni. So nesaṃ ānisaṃsoti avippaṭisārānisaṃsāni. Yathābhūtañāṇadassanatthotiādīsu yathābhūtañāṇadassanaṃ nāma taruṇavipassanā, nibbidā nāma balavavipassanā, virāgo nāma maggo, vimutti nāma arahattaphalaṃ, ñāṇadassanaṃ nāma paccavekkhaṇañāṇaṃ. Aggāya parentīti arahattatthāya gacchanti.
-
Cetanākaraṇīyasuttavaṇṇanā
-
Dutiye na cetanāya karaṇīyanti na cetetvā kappetvā pakappetvā kātabbaṃ. Dhammatā esāti dhammasabhāvo eso kāraṇaniyamo ayaṃ. Abhisandentīti pavattenti. Paripūrentīti paripuṇṇaṃ karonti. Apārā pāraṃ gamanāyāti orimatīrabhūtā tebhūmakavaṭṭā nibbānapāraṃ gamanatthāya.
3-5. Upanisasuttattayavaṇṇanā
3-5. Tatiye hatūpanisoti hatakāraṇo. Catutthapañcamesu dvīhi therehi kathitabhāvova viseso.
-
Samādhisuttavaṇṇanā
-
Chaṭṭhe neva pathaviyaṃ pathavīsaññī assāti pathaviṃ ārammaṇaṃ katvā pathavīti evaṃ uppannāya saññāya saññī na bhaveyya. Āpādīsupi eseva nayo. Na idhaloketi idhaloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya. Na paraloketi paraloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya. Saññī ca pana assāti atha ca panassa samāpatti savitakkasamāpattiyeva assāti vuccati. Etaṃ santaṃ etaṃ paṇītanti santaṃ santanti appetvā nisinnassa divasampi cittuppādo 『『santaṃ santa』』nteva pavattati, paṇītaṃ paṇītanti appetvā nisinnassa divasampi cittuppādo 『『paṇītaṃ paṇīta』』nteva pavattati. Yadidaṃ sabbasaṅkhārasamathoti nibbānaṃ nibbānanti appetvā nisinnassa divasampi cittuppādo 『『nibbānaṃ nibbāna』』nteva pavattatīti sabbampetaṃ phalasamāpattisamādhiṃ sandhāya vuttaṃ.
-
Sāriputtasuttavaṇṇanā
-
Sattame saññī ca panāhaṃ, āvuso, tasmiṃ samaye ahosinti, āvuso, tasmiṃ samaye ahaṃ 『『bhavanirodho nibbāna』』nti imāya phalasamāpattisaññāya saññī ahosiṃ. Sacittakā me sā samāpatti ahosīti paccavekkhaṇā kathitā.
-
Jhānasuttavaṇṇanā
-
Aṭṭhame samantapāsādikoti pasādāvahānaṃyeva kāyakammādīnaṃ sabbhāvato samanto pāsādiko. Sabbākāraparipūroti sabbehi kāraṇehi paripuṇṇo.
-
Santavimokkhasuttavaṇṇanā
-
Navame santāti ārammaṇasantatāyapi aṅgasantatāyapi santā. Vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca nirāsaṅkabhāvena suṭṭhu muttattā evaṃladdhanāmā. Atikkamma rūpeti rūpajjhānāni atikkamitvā pavattā. Sesaṃ sabbattha uttānatthamevāti.
Ānisaṃsavaggo paṭhamo.
-
Nāthavaggo
-
Senāsanasuttavaṇṇanā
-
Dutiyassa paṭhame pañcaṅgasamannāgatoti pañcahi guṇaṅgehi samannāgato. Nātidūraṃ hoti nāccāsannanti yañhi atidūre hoti, piṇḍāya caritvā tattha gacchantassa kāyacittadarathā hoti, tato anuppannaṃ vā samādhiṃ uppādetuṃ uppannaṃ vā thiraṃ kātuṃ na sakkoti. Accāsannaṃ bahujanākiṇṇaṃ hoti. Cattālīsausabhamatte pana padese vasataṃ dūrāsannadosavimuttañca gamanāgamanasampannaṃ nāma hoti. Divāappākiṇṇanti divasabhāge mahājanena anākiṇṇaṃ.
-
Pañcaṅgasuttavaṇṇanā
-
Dutiye kevalīti kevalehi sakalehi guṇehi samannāgato. Vusitavāti vutthabrahmacariyavāso. Asekhenāti asekhadhammapariyāpannena lokuttarena. Sīlakkhandhenāti sīlarāsinā. Vimuttikkhandhenāti ettha ṭhapetvā sīlādayo tayo sesā phaladhammā vimutti nāma, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva.
3-4. Saṃyojanasuttādivaṇṇanā
13-14. Tatiye orambhāgiyānīti heṭṭhābhāgiyāni. Uddhambhāgiyānīti uparibhāgiyāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Catutthe khilavinibandhā pañcakanipāte vitthāritāyeva. Ārohapariṇāhenāti dīghaputhulantena.
-
Appamādasuttavaṇṇanā
-
Pañcame evameva khoti yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakattena. Appamādena hi te paṭilabhanti, tasmā so tesaṃ aggo. Teneva vuttaṃ – sabbe te appamādamūlakāti.
Jaṅgalānanti pathavitalacārīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhamakkhāyati. Yadidaṃmahantattenāti mahantabhāvena aggamakkhāyati, na guṇaggenāti attho. Vassikanti sumanapupphaṃ. Idaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ katvā sugandhapupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ bahi vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā 『『vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā』』ti cetiyaṃ vandi. Khuddarājānoti khuddakarājāno. Kūṭarājānotipi pāṭho.
-
Āhuneyyasuttavaṇṇanā
-
Chaṭṭhe gotrabhūti sikhāpattavipassanābhūtena nibbānārammaṇena gotrabhuñāṇena samannāgato.
-
Paṭhamanāthasuttavaṇṇanā
-
Sattame sanāthāti sañātakā bahuñātivaggā hutvā viharatha. Nāthaṃ karontīti nāthakaraṇā, attano sanāthabhāvakarā patiṭṭhākarāti attho. Kalyāṇamittotiādīsu sīlādiguṇasampannā kalyāṇā mittā assāti kalyāṇamitto. Tevassa ṭhānanisajjādīsu saha ayanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca kalyāṇamittesuyeva sampavaṅko oṇatoti kalyāṇasampavaṅko. Suvacohotīti sukhena vattabbo hoti, sukhena anusāsitabbo. Khamoti gāḷhena pharusena kakkhaḷena vutto khamati na kuppati. Padakkhiṇaggāhī anusāsaninti yathā ekacco ovadiyamāno vāmato gaṇhāti, paṭippharati vā, assuṇanto vā gacchati, evaṃ akatvā 『『ovadatha , bhante, anusāsatha, tumhesu anovadantesu ko añño ovadissatī』』ti padakkhiṇaṃ gaṇhāti.
Uccāvacānīti uccanīcāni. Kiṃkaraṇīyānīti 『『kiṃ karomī』』ti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ, cetiye sudhākammaṃ, uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ. Tatrūpāyāyāti tatrupagamaniyāya. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho hoti.
Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakaṃ buddhavacanaṃ piyāyatīti attho. Piyasamudāhāroti parasmiṃ kathente sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo hotīti attho . Abhidhamme abhivinayeti ettha dhammo abhidhammo, vinayo abhivinayoti catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ. Abhidhammoti satta pakaraṇāni. Vinayoti ubhatovibhaṅgo. Abhivinayoti khandhakaparivārā. Atha vā suttantapiṭakampi abhidhammapiṭakampi dhammo eva, maggaphalāni abhidhammo. Sakalavinayapiṭakaṃ vinayo, kilesavūpasamakaraṇaṃ abhivinayo. Iti sabbasmimpi ettha dhamme ca abhidhamme ca vinaye ca abhivinaye ca uḷārapāmojjo hotīti attho. Kusalesu dhammesūti kāraṇatthe bhummaṃ, cātubhūmakakusaladhammakāraṇā tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.
-
Dutiyanāthasuttavaṇṇanā
-
Aṭṭhame therānukampitassāti therehi ovādānusāsanidānasamussāhitāya hitapharaṇāya anukampitassa.
-
Paṭhamaariyāvāsasuttavaṇṇanā
-
Navame ariyavāsāti ariyānaṃ āvāso, te āvasiṃsu āvasanti āvasissantīti ariyāvāsā. Yadariyāti ye vāse ariyā.
-
Dutiyaariyāvāsasuttavaṇṇanā
-
Dasamaṃ yasmā kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā yuttappayuttā, tasmā yathā tesaṃ dīghanikāyādīsu mahānidānādīni kathitāni, evamidampi gambhīraṃ sukhumaṃ tilakkhaṇāhataṃ suttaṃ tattheva avoca. Tattha pañcaṅgavippahīnoti pañcahi aṅgehi vippayutto hutvā khīṇāsavo avasi vasati vasissati. Tasmā ayaṃ pañcaṅgavippahīnatā ariyāvāsoti vutto. Esa nayo sabbattha. Evaṃ kho, bhikkhave, bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya samannāgato hoti. Chaḷaṅgupekkhā dhammā nāma keti? Ñāṇādayo. 『『Ñāṇa』』nti vutte kiriyato cattāri ñāṇasampayuttacittāni labbhanti, 『『satatavihāro』』ti vutte aṭṭha mahācittāni, 『『rajjanadussanaṃ natthī』』ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati. Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakāle sati ārakkhakiccaṃ sādheti. Tenevassa carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotīti vuccati.
Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha samaṇāti pabbajjūpagatā, brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni. 『『Idameva dassanaṃ saccaṃ, idameva sacca』』nti evaṃ pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti suṭṭhu nīhaṭāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.
Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, suṭṭhuvissaṭṭhasabbaesanoti attho. Rāgā cittaṃ vimuttantiādīhi maggassa kiccanipphatti kathitā. Rāgo me pahīnotiādīhi paccavekkhaṇaphalaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.
Nāthavaggo dutiyo.
-
Mahāvaggo
-
Sīhanādasuttavaṇṇanā
-
Tatiyassa paṭhame visamagateti visamaṭṭhānesu gocaresu gate. Saṅghātaṃ āpādesinti ghātaṃ vadhaṃ pāpesiṃ. Tassa hi ussannatejatāya khuddakesu pāṇesu anukampā hoti. Tasmā ye paṭisattubhāvena saṇṭhātuṃ sakkhissanti, ye dubbalā palāyitukāmā bhavissanti, te palāyissantīti sīhanādaṃ naditvāva gocarāya pakkamati. Tathāgatassetaṃ adhivacananti yadi hi sahanatāya hananatāya ca sīho, tathāgato hi sabbāni ca iṭṭhāniṭṭhāni sahati, sabbaparappavādino ca vādānaṃ nimmathanena hanati. Idamassa hoti sīhanādasminti ayamassa sīhanādo.
Tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalaṃ ñāṇabalaṃ. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –
『『Kālāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;
Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti.
Imāni dasa hatthikulāni. Tattha kālāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kālāvakassa hatthino. Yaṃ dasannaṃ kālāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemassa. Yaṃ dasannaṃ hemānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati . Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.
Ñāṇabalaṃ pana pāḷiyaṃ tāva āgatameva. Dasabalañāṇaṃ, majjhime āgataṃ catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedañāṇaṃ, pañcagatiparicchedañāṇaṃ, saṃyuttake (saṃ. ni. 2.33) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti, evaṃ aññānipi anekāni ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.
Āsabhaṃṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi asampakampiyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ – 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti.
Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ nadati, abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Tatrāyaṃ upamā – yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso 『『iti sakkāyo』』tiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ – 『『parisāsu sīhanādaṃ nadatī』』ti.
Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakkanti dhammacakkaṃ. Taṃ panetaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññāsikoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.
Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, tāni vitthārato dassetuṃ katamāni dasa? Idha, bhikkhave, tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati, tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā 『『ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna』』nti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Abhidhamme panetaṃ 『『tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇa』』ntiādinā (vibha. 809) nayena vitthāritameva. Yampīti yena ñāṇena. Idampi, bhikkhave, tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.
Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Imassa pana ñāṇassa vitthārakathā 『『atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī』』tiādinā (vibha. 810) nayena abhidhamme āgatāyeva.
Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu 『『imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī』』ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassapi ca ñāṇassa vitthārakathā 『『tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāminīti pajānātī』』tiādinā (vibha. 811) nayena abhidhamme āgatāyeva.
Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi ñāṇaṃ 『『tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato khandhanānattaṃ pajānātī』』tiādinā nayena abhidhamme vitthāritameva.
Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi ñāṇaṃ 『『tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti santi sattā hīnādhimuttikā』』tiādinā nayena abhidhamme vitthāritameva.
Parasattānanti padhānasattānaṃ. Parapuggalānanti tato aññesaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ, veneyyavasena dvidhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho. Imassāpi ñāṇassa vitthārakathā 『『tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ ? Idha tathāgato sattānaṃ āsayaṃ pajānātī』』ti (vibha. 814) ādinā nayena abhidhamme āgatāyeva.
Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, 『『rūpī rūpāni passatī』』tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti 『『vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā 『『vodānampi vuṭṭhāna』』nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ca 『『tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti vuttaṃ. Idampi ñāṇaṃ 『『tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ? Jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī』』tiādinā (vibha. 828) nayena abhidhamme vitthāritameva. Sabbañāṇānaṃ vitthārakathāya vinicchayo sammohavinodaniyā vibhaṅgaṭṭhakathāya vutto, pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā, āsavakkhayakathā heṭṭhā vuttāyevāti.
Tattha paravādīkathā hoti 『『dasabalañāṇaṃ nāma pāṭiyekkaṃ ñāṇaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedo』』ti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutaññāṇaṃ tampi tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammavipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti.
Apica paravādī evaṃ pucchitabbo 『『dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ, kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ, lokiyaṃ lokuttara』』nti. Jānanto 『『paṭipāṭiyā satta ñāṇāni savitakkasavicārānī』』ti vakkhati, 『『tato parāni dve avitakkaavicārānī』』ti vakkhati. 『『Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ, siyā avitakkaavicāra』』nti vakkhati . Tathā 『『paṭipāṭiyā satta kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttara』』nti vakkhati. 『『Sabbaññutaññāṇaṃ pana savitakkasavicārameva lokiyamevā』』ti vakkhati.
Evamettha anupadavaṇṇanaṃ ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati lokiyasammādiṭṭhiṭṭhānādidassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati tihetukappaṭisandhidassanato, sabbatthagāminipaṭipadāñāṇena kammāvaraṇābhāvaṃ passati ānantariyakammābhāvadassanato. Evamanāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyāvisesaṃ passati dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatañāṇena adhimuttiṃ passati payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattiñāṇena indriyaparopariyattaṃ passati saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattā pana te sace dūre honti, atha jhānādiñāṇena jhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhavaṃ, dibbacakkhānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminānukkamena imāni balāni vuttānīti veditabbāni.
-
Adhivuttipadasuttavaṇṇanā
-
Dutiye ye te dhammāti ye te dasabalañāṇaṃ sabbaññutaññāṇadhammā. Adhivuttipadānanti adhivacanapadānaṃ, khandhāyatanadhātudhammānanti attho. Adhivuttiyoti hi adhivacanāni vuccanti, tesaṃ ye padabhūtā desanāya padaṭṭhānattā. Atītā buddhāpi hi ete dhamme kathayiṃsu, anāgatāpi eteva kathayissanti. Tasmā khandhādayo adhivuttipadāni nāma. Tesaṃ adhivuttipadānaṃ. Atha vā bhūtamatthaṃ abhibhavitvā yathāsabhāvato aggahetvā vattanato adhivuttiyoti diṭṭhiyo vuccanti, adhivuttīnaṃ padāni adhivuttipadāni, diṭṭhidīpakāni vacanānīti attho. Tesaṃ adhivuttipadānaṃ diṭṭhivohārānaṃ. Abhiññā sacchikiriyāyāti jānitvā paccakkhakaraṇatthāya. Visāradoti ñāṇasomanassappatto. Tatthāti tesu dhammesu tesaṃ tesaṃ tathā tathā dhammaṃ desetunti tesaṃ tesaṃ diṭṭhigatikānaṃ vā itaresaṃ vā āsayaṃ ñatvā tathā tathā dhammaṃ desetuṃ. Hīnaṃ vā hīnanti ñassatīti hīnaṃ vā dhammaṃ 『『hīno dhammo』』ti jānissati. Ñāteyyanti ñātabbaṃ. Daṭṭheyyanti daṭṭhabbaṃ. Sacchikareyyanti sacchikātabbaṃ. Tatthatattha yathābhūtañāṇanti tesu tesu dhammesu yathāsabhāvañāṇaṃ. Iminā sabbaññutaññāṇaṃ dasseti. Evaṃ sabbaññutaññāṇaṃ dassetvā puna dasabalañāṇaṃ dassento dasayimānītiādimāha. Dasabalañāṇampi hi tattha tattha yathābhūtañāṇamevāti.
-
Kāyasuttavaṇṇanā
-
Tatiye āpanno hoti kañcideva desanti kañci āpattikoṭṭhāsaṃ āpanno hoti. Anuviccāti anupavisitvā pariyogāhetvā. Kāyaduccaritanti tividhaṃ kāyaduccaritaṃ. Vacīduccaritanti catubbidhaṃ vacīduccaritaṃ. Pāpikā issāti lāmikā usūyā. Paññāya disvāti sahavipassanāya maggapaññāya passitvā passitvā pahātabbā. Ijjhatīti samijjhati. Upavāsassāti nissāya upasaṅkamitvā vasantassa. Abhibhuyyāti ajjhottharitvā madditvā. Irīyatīti vattati. Imasmiṃ sutte sahavipassanāya maggo kathito.
-
Mahācundasuttavaṇṇanā
-
Catutthe jānāmimaṃ dhammanti iminā ñāṇavādassa vadanākāro vutto. Bhāvitakāyomhītiādīhi bhāvanāvādassa. Tatiyavāre dvepi vādā ekato vuttā, tayopi cete arahattameva paṭijānanti. Aḍḍhavādaṃ vadeyyāti aḍḍhohamasmīti vādaṃ vadeyya. Upanīhātunti nīharitvā dātuṃ.
-
Kasiṇasuttavaṇṇanā
-
Pañcame sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanānīti kasiṇāyatanāni. Uddhanti upari gagaṇatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalaṃ viya samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – 『『pathavīkasiṇameko sañjānāti uddhaṃ adho tiriya』』nti. Advayanti idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva pathavīkasiṇaṃ pathavīkasiṇameva hoti. Natthi tassa aññakasiṇasambhedoti. Eseva nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, 『『ayamassa ādi, idaṃ majjha』』nti pamāṇaṃ na gaṇhāti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaviññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayamettha saṅkhepo, kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge (visuddhi. 1.51 ādayo) vuttāneva.
-
Kāḷīsuttavaṇṇanā
-
Chaṭṭhe kumāripañhesūti kumārīnaṃ māradhītānaṃ pucchāsu. Atthassapattiṃ hadayassa santinti dvīhipi padehi arahattameva kathitaṃ. Senanti rāgādikilesasenaṃ. Piyasātarūpanti piyajātikesu ca sātajātikesu ca vatthūsu uppajjanato evaṃladdhanāmaṃ. Ekohaṃ jhāyaṃ sukhamanubodhinti evaṃ kilesasenaṃ jinitvā ahaṃ ekakova jhāyanto sukhaṃ anubujjhiṃ sacchiakāsiṃ. Sakkhinti sakkhibhāvappattaṃ dhammasakkhiṃ. Na sampajjati kenaci meti mayhaṃ kenaci saddhiṃ mittadhammo nāma natthi. Pathavīkasiṇasamāpattiparamā kho, bhagini, eke samaṇabrāhmaṇā atthoti abhinibbattesunti pathavīkasiṇasamāpattiparamo uttamo atthoti gahetvā abhinibbattesuṃ. Yāvatā kho, bhagini, pathavīkasiṇasamāpattiparamatāti yattakā pathavīkasiṇasamāpattiyā uttamakoṭi. Tadabhiññāsi bhagavāti taṃ bhagavā abhiññāpaññāya abhiññāsi. Assādamaddasāti samudayasaccaṃ addasa. Ādīnavamaddasāti dukkhasaccaṃ addasa. Nissaraṇamaddasāti nirodhasaccaṃ addasa. Maggāmaggañāṇadassanamaddasāti maggasaccaṃ addasa. Atthassa pattīti etesaṃ catunnaṃ saccānaṃ diṭṭhattā arahattasaṅkhātassa atthassa patti, sabbadarathapariḷāhavūpasantatāya hadayassa santīti.
-
Paṭhamamahāpañhasuttavaṇṇanā
-
Sattame abhijānāthāti abhijānitvā paccakkhaṃ katvā viharatha. Abhiññāyāti abhijānitvā. Idhāti imāya. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kiṃ nāmāti vadanti. Dutiyapadepi eseva nayo. Iti te majjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhiṃ vacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsūti 『『evameta』』nti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti 『『na idaṃ eva』』nti nappaṭisedhesuṃ. Kasmā? Te kira 『『titthiyā nāma andhasadisā jānitvā vā ajānitvā vā katheyyu』』nti nābhinandiṃsu.
Nasampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttari ca vighātanti asampādanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānañhi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha ca tanti nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye pañhaṃ pucchitā hontīti attho. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā. Itoti tathāgatatopi tathāgatasāvakatopi. Ārādheyyāti paritoseyya, aññathā ārādhanaṃ nāma natthīti dasseti.
Ekadhammeti ekasmiṃ dhamme. Iminā uddeso dassito. Parato katamasmiṃ ekadhammeti iminā pañho dassito. Sabbe sattā āhāraṭṭhitikāti idaṃ panettha veyyākaraṇaṃ. Sesesupi eseva nayo. Sammā nibbindamānotiādīsu pana sammā hetunā nayena nibbidānupassanāya nibbindanto ukkaṇṭhanto, virāgānupassanāya virajjanto, paṭisaṅkhānupassanāya muccanassa upāyaṃ katvā vimuccamāno, adhimokkhavasena vā vimuccamāno sanniṭṭhānaṃ kurumānoti attho. Udayabbayehi paricchinditvā pubbantāparantadassanena sammā pariyantadassāvī. Sammadatthaṃ abhisameccāti sammā sabhāgatthaṃ ñāṇena abhisamāgantvā. Dukkhassantakaro hotīti sakalavaṭṭadukkhassa pariyantaṃ parivaṭumaṃ karo hoti.
Sabbe sattāti kāmabhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā. Iti sabbasattānampi ṭhitihetu āhāro nāma eko dhammo, tasmiṃ ekadhamme. Nanu ca evaṃ sante yaṃ vuttaṃ – 『『asaññasattā devā ahetukā anāhārā aphassakā』』tiādi (vibha. 1017), taṃ virujjhatīti. Na virujjhati. Tesañhi jhānaṃ āhāro hoti. Evaṃ santepi 『『cattārome, bhikkhave, āhārā』』ti (saṃ. ni. 2.11) idaṃ virujjhatīti. Idampi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇā dhammā āhārāti vuttā, idha pana pariyāyena paccayo āhāroti vutto. Sabbadhammānañhi paccayo laddhuṃ vaṭṭati. So ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma. Tasmā āhāroti vuccati. Tenevāha – 『『avijjampāhaṃ, bhikkhave, sāhāraṃ vadāmi, no anāhāraṃ. Ko ca, bhikkhave, avijjāya āhāro? Pañca nīvaraṇātissa vacanīya』』nti (a. ni. 10.61). Ayaṃ idha adhippeto. Etasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti.
Tattha asaññībhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya 『『dhi cittaṃ, dhi vatetaṃ cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya vadhabandhādipaccayaṃ dukkhaṃ uppajjati. Citte asati nattheta』』nti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃ katvā asaññībhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā cittarūpasadiso hutvā pañca kappasatāni tiṭṭhati. Ettakaṃ addhānaṃ sayito viya hoti. Evarūpānampi sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā, tadeva nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati. Evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego viya saro patanti. Cavanakāle ca tesaṃ so rūpakāyo antaradhāyati, kāmāvacarasaññā uppajjati, tena saññuppādena te devā tamhā kāyā cutāti paññāyanti.
Ye pana te nerayikā neva vuṭṭhānaphalūpajīvī, na puññaphalūpajīvīti vuttā, tesaṃ ko āhāroti? Tesaṃ kammameva āhāro . Kiṃ pañca āhārā atthīti? Pañca, na pañcāti idaṃ na vattabbaṃ, nanu 『『paccayo āhāro』』ti vuttametaṃ. Tasmā yena kammena niraye nibbattanti, tadeva tesaṃ ṭhitipaccayattā āhāro hoti. Yaṃ sandhāya idaṃ vuttaṃ – 『『na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantī hotī』』ti (ma. ni. 3.250, 268; a. ni. 3.36).
Kabaḷīkārāhāraṃ ārabbhāpi cettha vivādo na kātabbo. Mukhe uppajjanakheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷo hi niraye dukkhavedanīyo hutvā paccayo hoti, sagge sukhavedaniyo. Iti kāmabhave nippariyāyena cattāro āhārā, rūpārūpabhavesu ṭhapetvā asaññe sesānaṃ tayo, asaññānañceva avasesānañca paccayāhāroti iminā ākārena sabbe sattā āhāraṭṭhitikāti veditabbā. Tattha cattāro āhāro yo vā pana koci paccayāhāro dukkhasaccaṃ, āhārasamuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhappajānanā paññā maggasaccanti evaṃ catusaccavasena sabbavāresu yojanā kātabbā.
-
Dutiyamahāpañhasuttavaṇṇanā
-
Aṭṭhame kajaṅgalāyanti evaṃnāmake nagare. Kajaṅgalāti kajaṅgalāvāsino. Mahāpañhesūti mahantaatthapariggāhakesu pañhesu. Yathā mettha khāyatīti yathā me ettha upaṭṭhāti. Sammā subhāvitacittoti hetunā nayena suṭṭhu bhāvitacitto. Eso ceva tassa atthoti kiñcāpi bhagavatā 『『cattāro dhammā』』tiādayo pañhā 『『cattāro āhārā』』tiādinā nayena vissajjitā, yasmā pana catūsu āhāresu pariññātesu cattāro satipaṭṭhānā bhāvitā honti, tesu ca bhāvitesu cattāro āhārā pariññātāva honti. Tasmā desanāvilāsena byañjanamevettha nānaṃ, attho pana ekoyeva. Indriyādīsupi eseva nayo. Tena vuttaṃ – 『『eso ceva tassa attho』』ti. Atthato hi ubhayampetaṃ majjhe bhinnasuvaṇṇamiva hoti.
-
Paṭhamakosalasuttavaṇṇanā
-
Navame yāvatāti yattakā. Kāsikosalāti kāsikosalajanapadā. Attheva aññathattanti ṭhitassa aññathattaṃ atthiyeva. Atthi vipariṇāmoti maraṇampi atthiyeva. Tasmimpi nibbindatīti tasmimpi sampattijāte ukkaṇṭhati. Agge virajjatīti sampattiyā agge kosalarājabhāve virajjati. Pageva hīnasminti paṭhamataraṃyeva hīne ittaramanussānaṃ pañca kāmaguṇajāte.
Manomayāti jhānamanena nibbattā. Bārāṇaseyyakanti bārāṇasiyaṃ uppannaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ. Ubhatobhāgavimaṭṭhanti dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Catasso paṭipadā lokiyalokuttaramissikā kathitā. Saññāsu paṭhamā kāmāvacarasaññā, dutiyā rūpāvacarasaññā, tatiyā lokuttarasaññā, catutthā ākiñcaññāyatanasaññā. Yasmā pana sā saññā aggāti āgatā, tato paraṃ saññāpaññatti nāma natthi, tasmā agganti vuttā.
Bāhirakānanti sāsanato bahiddhā pavattānaṃ. Nocassaṃ no ca me siyāti sace ahaṃ atīte na bhavissaṃ, etarahipi me ayaṃ attabhāvo na siyā. Na bhavissāmi na me bhavissatīti sacepi anāgate na bhavissāmi, na ca me kiñci palibodhajātaṃ bhavissati. Agge virajjatīti ucchedadiṭṭhiyaṃ virajjati. Ucchedadiṭṭhi hi idha nibbānassa santatāya agganti jātā.
Paramatthavisuddhinti uttamatthavisuddhiṃ. Nevasaññānāsaññāyatanasamāpattiyā etaṃ adhivacanaṃ. Ākiñcaññāyatanañhi vipassanāpadaṭṭhānattā aggaṃ nāma jātaṃ, nevasaññānāsaññāyatanaṃ dīghāyukattā. Paramadiṭṭhadhammanibbānanti imasmiññeva attabhāve paramanibbānaṃ. Anupādā vimokkhoti catūhi upādānehi aggahetvā cittassa vimokkho. Arahattassetaṃ nāmaṃ. Pariññanti samatikkamaṃ. Tattha bhagavā paṭhamajjhānena kāmānaṃ pariññaṃ paññāpeti, arūpāvacarehi rūpānaṃ pariññaṃ paññāpeti, anupādānibbānena vedanānaṃ pariññaṃ paññāpeti. Nibbānañhi sabbavedayitappahānattā vedanānaṃ pariññā nāma. Anupādāparinibbānanti apaccayaparinibbānaṃ. Idaṃ pana suttaṃ kathento bhagavā anabhiratipīḷitāni pañca bhikkhusatāni disvā tesaṃ anabhirativinodanatthaṃ kathesi. Tepi anabhiratiṃ vinodetvā desanānusārena ñāṇaṃ pesetvā sotāpannā hutvā aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇiṃsūti.
-
Dutiyakosalasuttavaṇṇanā
-
Dasame uyyodhikā nivatto hotīti yuddhato nivatto hoti. Laddhādhippāyoti mahākosalaraññā kira bimbisārassa dhītaraṃ dentena dvinnaṃ rajjānaṃ antare satasahassuṭṭhāno kāsigāmo nāma dhītu dinno . Ajātasattunā pitari mārite mātāpissa rañño viyogasokena nacirasseva matā. Tato rājā pasenadikosalo 『『ajātasattunā mātāpitaro māritā, mama pitu santako gāmo』』ti tassatthāya aṭṭaṃ karoti, ajātasattupi 『『mama mātu santako』』ti tassa gāmassatthāya. Dvepi mātulabhāgineyyā caturaṅginiṃ senaṃ sannayhitvā yujjhiṃsu. Tattha pasenadikosalo dve vāre ajātasattunā parājito nagarameva pāvisi. Tatiyavāre 『『kathaṃ nu kho me jayo bhaveyyā』』ti upassutivasena yujjhitabbākāraṃ ñatvā byūhaṃ racayitvā ubhohi passehi parikkhipitvā ajātasattuṃ gaṇhi. Tāvadeva jayādhippāyassa laddhattā laddhādhippāyo nāma ahosi.
Yenaārāmo tena pāyāsīti bahinagare jayakhandhāvāraṃ nivesetvā 『『yāva nagaraṃ alaṅkaronti, tāva dasabalaṃ vandissāmi. Nagaraṃ paviṭṭhakālato paṭṭhāya hi papañco hotī』』ti amaccagaṇaparivuto yenārāmo tena pāyāsi, ārāmaṃ pāvisi. Kasmiṃ kāle pāvisīti? Piṇḍapātappaṭikkantānaṃ bhikkhūnaṃ ovādaṃ datvā sammāsambuddhe gandhakuṭiṃ paviṭṭhe bhikkhusaṅghe ca ovādaṃ sampaṭicchitvā attano attano rattiṭṭhānadivāṭṭhānāni gate. Caṅkamantīti kasmiṃ samaye caṅkamanti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ, divā padhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhatvā sarīraṃ utuṃ gāhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Ye te bhikkhūti so kira 『『kahaṃ satthā kahaṃ sugatoti pariveṇena pariveṇaṃ āgantvā pucchitvāva pavisissāmī』』ti vilokento araññahatthī viya mahācaṅkame caṅkamamāne paṃsukūlike bhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāyetaṃ vuttaṃ. Dassanakāmāti passitukāmā. Vihāroti gandhakuṭiṃ sandhāya āhaṃsu. Ataramānoti aturito, saṇikaṃ padapamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttajālasinduvārasadisaṃ vālukaṃ avināsentoti attho. Ālindanti pamukhaṃ. Aggaḷanti kavāṭaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Ākoṭehīti agganakhena īsakaṃ kuñcikāchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbanti idaṃ dvārakoṭanavattanti vadanti. Vivari bhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivarati, vivaratūti pana hatthaṃ pasāreti. Tato 『『bhagavā tumhehi anekakappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata』』nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā 『『vivari bhagavā dvāra』』nti vattuṃ vaṭṭati.
Mettūpahāranti mettāsampayuttaṃ kāyikavācasikaupahāraṃ. Kataññutanti ayañhi rājā pubbe thūlasarīro ahosi, doṇapākaṃ bhuñjati. Athassa bhagavā divase divase thokaṃ thokaṃ hāpanatthāya –
『『Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālaya』』nti. (saṃ. ni. 1.124) –
Imaṃ ovādaṃ adāsi. So imasmiṃ ovāde ṭhatvā divase divase thokaṃ thokaṃ hāpetvā anukkamena nāḷikodanaparamatāya saṇṭhāsi, gattānipissa tanūni thirāni jātāni. Taṃ bhagavatā kataṃ upakāraṃ sandhāya 『『kataññutaṃ kho ahaṃ, bhante, kataveditaṃ sampassamāno』』ti āha. Ariye ñāyeti sahavipassanake magge. Vuddhasīloti vaḍḍhitasīlo. Ariyasīloti apothujjanikehi sīlehi samannāgato. Kusalasīloti anavajjehi sīlehi samannāgato. Āraññakoti jāyamānopi araññe jāto, abhisambujjhamānopi araññe abhisambuddho, devavimānakappāya gandhakuṭiyā vasantopi araññeyeva vasīti dassento evamāha. Sesaṃ sabbattha uttānatthamevāti.
Mahāvaggo tatiyo.
-
Upālivaggo
-
Upālisuttavaṇṇanā
-
Catutthassa paṭhame saṅghasuṭṭhutāyātiādīsu saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, 『『suṭṭhu devā』』ti āgataṭṭhāne viya 『『suṭṭhu, bhante』』ti vacanasampaṭicchanabhāvo. Yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya saṃvattati. Tasmā saṅghassa 『『suṭṭhu, bhante』』ti vacanasampaṭicchanatthaṃ paññattaṃ, asampaṭicchane ādīnavaṃ, sampaṭicchane ānisaṃsaṃ dassetvā, na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha – saṅghasuṭṭhutāyāti. Saṅghaphāsutāyāti saṅghassa phāsubhāvāya, sahajīvitāya sukhavihāratthāyāti attho.
Dummaṅkūnaṃpuggalānaṃ niggahāyāti dummaṅkūnāma dussīlapuggalā, ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti, tesaṃ niggahatthāya. Te hi sikkhāpade asati 『『kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ, kiṃ amhehi kataṃ, katamasmiṃ vatthusmiṃ katamaṃ āpattiṃ ropetvā amhe niggaṇhathā』』ti saṅghaṃ viheṭheyyuṃ. Sikkhāpade pana sati te saṅgho sikkhāpadaṃ dassetvā saha dhammena niggahessati. Tena vuttaṃ – 『『dummaṅkūnaṃ puggalānaṃ niggahāyā』』ti.
Pesalānanti piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādañca ajānantā sikkhāttayapāripūriyā ghaṭamānā kilamanti, te pana sāvajjānavajjaṃ velaṃ mariyādañca ñatvā sikkhāpāripūriyā ghaṭamānā na kilamanti. Tena tesaṃ sikkhāpadapaññāpanaṃ phāsuvihārāya saṃvattatiyeva. Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva tesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposathappavāraṇā na tiṭṭhanti, saṅghakammāni nappavattanti, sāmaggī na hoti, bhikkhū anekaggā uddesādīsu anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharanti. Evaṃ 『『pesalānaṃ bhikkhūnaṃ phāsuvihārāyā』』ti ettha dvidhā attho veditabbo.
Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā pāṇippahāradaṇḍappahārasatthappahārahatthacchedapādacchedaakittiayasavippaṭisārādayo dukkhaviseso, tesaṃ saṃvarāya pidahanāya āgamanamaggathakanāyāti attho. Samparāyikānanti samparāyikā āsavā nāma asaṃvare ṭhitena katapāpakammamūlakā samparāye narakādīsu pattabbā dukkhavisesā, tesaṃ paṭighātatthāya vūpasamatthāya.
Appasannānanti sikkhāpadapaññattiyā hi sati sikkhāpadapaññattiṃ ñatvā vā, yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā, yepi appasannā paṇḍitamanussā, te 『『yāni vata loke mahājanassa rajjanadussanamuyhanaṭṭhānāni, tehi ime samaṇā ārakā viratā viharanti, dukkaraṃ vata karontī』』ti pasādaṃ āpajjanti vinayapiṭakapotthakaṃ disvā micchādiṭṭhikatavedibrāhmaṇā viya. Tena vuttaṃ – 『『appasannānaṃ pasādāyā』』ti.
Pasannānanti yepi sāsane pasannā kulaputtā, tepi sikkhāpadapaññattiṃ vā ñatvā, yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā 『『aho ayyā dukkaraṃ karonti, ye yāvajīvaṃ ekabhattā vinayasaṃvaraṃ pālentī』』ti bhiyyo bhiyyo pasīdanti. Tena vuttaṃ – 『『pasannānaṃ bhiyyobhāvāyā』』ti.
Saddhammaṭṭhitiyāti tividho saddhammo pariyattisaddhammo paṭipattisaddhammo adhigamasaddhammoti. Tattha sakalampi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā cārittavārittasīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Navalokuttaradhammo adhigamasaddhammo nāma. So sabbopi yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpadapaññattiyā saddhammo ciraṭṭhitiko hoti. Tena vuttaṃ – 『『saddhammaṭṭhitiyā』』ti.
Vinayānuggahāyāti sikkhāpadapaññattiyā sati saṃvaravinayo, pahānavinayo, samathavinayo, paññattivinayoti catubbidho vinayo anuggahito hoti sūpatthambhito. Tena vuttaṃ – 『『vinayānuggahāyā』』ti.
-
Pātimokkhaṭṭhapanāsuttavaṇṇanā
-
Dutiye pārājikoti pārājikāpattiṃ āpanno. Pārājikakathāvippakatā hotīti 『『asukapuggalo pārājikaṃ āpanno nu kho no』』ti evaṃ kathā ārabhitvā aniṭṭhāpitā hoti. Esa nayo sabbattha.
-
Ubbāhikāsuttavaṇṇanā
-
Tatiye ubbāhikāyāti sampattaadhikaraṇaṃ vūpasametuṃ saṅghato ubbāhitvā uddharitvā gahaṇatthāya. Vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito hoti. Asaṃhīroti na aññassa vacanamatteneva attano laddhiṃ vissajjeti. Paṭibaloti kāyabalenapi ñāṇabalenapi samannāgato. Saññāpetunti jānāpetuṃ. Paññāpetunti sampajānāpetuṃ. Nijjhāpetunti olokāpetuṃ. Pekkhatunti passāpetuṃ. Pasādetunti sañjātapasādaṃ kātuṃ. Adhikaraṇanti vivādādhikaraṇādicatubbidhaṃ. Adhikaraṇasamudayanti vivādamūlādikaṃ adhikaraṇakārakaṃ. Adhikaraṇanirodhanti adhikaraṇānaṃ vūpasamaṃ. Adhikaraṇanirodhagāminiṃ paṭipadanti sattavidhaadhikaraṇasamathaṃ.
-
Upasampadāsuttavaṇṇanā
-
Catutthe anabhiratinti ukkaṇṭhitabhāvaṃ. Vūpakāsetunti vinetuṃ. Adhisīleti uttamasīle. Cittapaññāsupi eseva nayo.
-
Saṅghabhedasuttavaṇṇanā
-
Sattame vatthūhīti kāraṇehi. Avakassantīti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ ussārenti. Apakassantīti ativiya ākaḍḍhanti, yathā visaṃsaṭṭhā honti, evaṃ karonti. Āveni kammāni karontīti visuṃ saṅghakammāni karonti.
9-10. Ānandasuttadvayavaṇṇanā
39-40. Navame kappaṭṭhikanti āyukappaṃ nirayamhi ṭhitikāraṇaṃ. Kibbisaṃ pasavatīti pāpaṃ paṭilabhati. Āpāyikoti apāyagamanīyo. Nerayikoti niraye nibbattanako. Vaggaratoti bhedarato. Yogakkhemā padhaṃsatīti yogehi khemato arahattato dhaṃsati vigacchati. Dasame anuggahoti aññamaññassa saṅgahānuggaho. Sesaṃ sabbattha uttānatthamevāti.
Upālivaggo catuttho.
-
Akkosavaggo
-
Kusinārasuttavaṇṇanā
-
Pañcamassa catutthe kusinārāyanti evaṃnāmake nagare. Devatānaṃ atthāya baliṃ haranti etthāti baliharaṇo, tasmiṃ baliharaṇe. Acchiddena appaṭimaṃsenātiādīsu yena kenacideva pahaṭo vā hoti, vejjakammādīni vā katāni, tassa kāyasamācāro upacikādīhi khāyitatālapaṇṇaṃ viya chiddo ca, paṭimasituṃ yattha katthaci gahetvā ākaḍḍhituṃ sakkuṇeyyatāya paṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃso nāma. Vacīsamācāro pana musāvādaomasavādapesuññaamūlakānuddhaṃsanādīhi chiddo sappaṭimaṃso ca hoti, viparīto acchiddo appaṭimaṃso. Mettaṃ nu kho me cittanti palibodhaṃ chinditvā kammaṭṭhānabhāvanānuyogena adhigataṃ me mettacittaṃ. Anāghātanti āghātavirahitaṃ, vikkhambhanena vihatāghātanti attho. Kattha vuttanti idaṃ sikkhāpadaṃ kismiṃ nagare vuttaṃ.
Kālena vakkhāmītiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhe vā gaṇamajjhe vā salākaggayāgaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu vā upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. 『『Daharamahallakaparisāvacarakapaṃsukūlikadhammakathikapatirūpaṃ tava ida』』nti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā, 『『bhante mahallakattha, parisāvacarakattha, paṃsukūlikattha, dhammakathikatthapatirūpaṃ tumhākamida』』nti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasaṃhitena vadati nāma. Mettacitto vakkhāmi no dosantaroti mettacittaṃ paccupaṭṭhapetvā vakkhāmi, na duṭṭhacitto hutvā.
-
Rājantepurappavesanasuttavaṇṇanā
-
Pañcame kataṃ vā karissanti vāti methunavītikkamaṃ kariṃsu vā karissanti vā. Ratananti maṇiratanādīsu yaṃkiñci. Patthetīti māretuṃ icchati. Hatthisambādhanti hatthīhi sambādhaṃ . Hatthisammaddanti vā pāṭho, tassattho – hatthīhi sammaddo etthāti hatthisammaddaṃ. Sesesupi eseva nayo. Rajanīyāni rūpasaddagandharasaphoṭṭhabbānīti etāni rāgajanakāni rūpādīni tattha paripūrāni honti.
-
Sakkasuttavaṇṇanā
-
Chaṭṭhe sokasabhayeti sokena sabhaye. Sokabhayeti vā pāṭho, ayamevattho. Dutiyapadepi eseva nayo. Yena kenaci kammaṭṭhānenāti kasivaṇijjādikammesu yena kenaci kammena. Anāpajja akusalanti kiñci akusalaṃ anāpajjitvā. Nibbiseyyāti uppādeyya ācineyya. Dakkhoti cheko. Uṭṭhānasampannoti uṭṭhānavīriyena samannāgato. Alaṃ vacanāyāti yutto vacanāya. Ekantasukhappaṭisaṃvedī vihareyyāti ekantameva kāyikacetasikasukhaṃ ñāṇena paṭisaṃvedento vihareyya. Aniccāti hutvā abhāvato. Tucchāti sārarahitā. Musāti niccasubhasukhā viya khāyamānāpi tathā na hontīti musā. Mosadhammāti nassanasabhāvā. Tasmā te paṭicca dukkhaṃ uppajjatīti sandasseti. Idhapana voti ettha vo ti nipātamattaṃ. Apaṇṇakaṃ vā sotāpannoti avirādhitaṃ ekaṃsena sotāpanno vā hoti. Sopi jhānaṃ nibbatteti, brahmalokaṃ vā gantvā chasu vā kāmasaggesu ekantasukhappaṭisaṃvedī hutvā vihareyya. Imasmiṃ sutte satthā aṭṭhaṅguposathassa guṇaṃ kathesi.
-
Mahālisuttavaṇṇanā
-
Sattame micchāpaṇihitanti micchā ṭhapitaṃ. Adhammacariyāvisamacariyāti akusalakammapathavasena adhammacariyasaṅkhātā visamacariyā. Kusalakammapathavasena itarā veditabbā. Evamidha vaṭṭameva kathitaṃ.
-
Pabbajitaabhiṇhasuttavaṇṇanā
-
Aṭṭhame pabbajitenāti gharāvāsaṃ pahāya sāsane pabbajjaṃ upagatena. Abhiṇhanti abhikkhaṇaṃ punappunaṃ, paccavekkhitabbā oloketabbā sallakkhetabbā. Vevaṇṇiyanti vivaṇṇabhāvaṃ. Taṃ panetaṃ vevaṇṇiyaṃ duvidhaṃ hoti sarīravevaṇṇiyaṃ parikkhāravevaṇṇiyañca. Tattha kesamassuoropanena sarīravevaṇṇiyaṃ veditabbaṃ. Pubbe pana nānāvirāgāni sukhumavatthāni nivāsetvāpi nānaggarasabhojanaṃ suvaṇṇarajatabhājanesu bhuñjitvāpi sirigabbhe varasayanāsanesu nipajjitvāpi nisīditvāpi sappinavanītādīhi bhesajjaṃ katvāpi pabbajitakālato paṭṭhāya chinnasaṅghaṭitakasāvarasapītāni vatthāni nivāsetabbāni, ayapatte vā mattikapatte vā missakodano bhuñjitabbo, rukkhamūlādisenāsane muñjatiṇasantharaṇādīsu nipajjitabbaṃ , cammakhaṇḍataṭṭikādīsu nisīditabbaṃ, pūtimuttādīhi bhesajjaṃ kattabbaṃ hoti. Evamettha parikkhāravevaṇṇiyaṃ veditabbaṃ. Evaṃ paccavekkhato kopo ca māno ca pahīyati.
Parapaṭibaddhā me jīvikāti mayhaṃ paresu paṭibaddhā parāyattā catupaccayajīvikāti. Evaṃ paccavekkhato hi ājīvo parisujjhati, piṇḍapāto ca apacito hoti, catūsu paccayesu apaccavekkhitaparibhogo nāma na hoti. Añño me ākappo karaṇīyoti yo gihīnaṃ uraṃ abhinīharitvā gīvaṃ paggahetvā lalitenākārena aniyatapadavītihārena gamanākappo hoti, tato aññova ākappo mayā karaṇīyo, santindriyena santamānasena yugamattadassinā visamaṭṭhāne udakasakaṭeneva mandamitapadavītihārena hutvā gantabbanti paccavekkhitabbaṃ. Evaṃ paccavekkhato hi iriyāpatho sāruppo hoti, tisso sikkhā paripūrenti. Kaccinukhoti salakkhaṇe nipātasamudāyo. Attāti cittaṃ. Sīlato na upavadatīti aparisuddhaṃ te sīlanti sīlapaccayo na upavadati. Evaṃ paccavekkhato hi ajjhattaṃ hirī samuṭṭhāti, sā tīsu dvāresu saṃvaraṃ sādheti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti, catupārisuddhisīle ṭhito vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti. Anuvicca viññū sabrahmacārīti paṇḍitā sabrahmacārino anuvicāretvā. Evaṃ paccavekkhato hi bahiddhā ottappaṃ saṇṭhāti, taṃ tīsu dvāresu saṃvaraṃ sādhetīti anantaranayeneva veditabbaṃ.
Nānābhāvo vinābhāvoti jātiyā nānābhāvo, maraṇena vinābhāvo. Evaṃ paccavekkhato hi tīsu dvāresu asaṃvutākāro nāma na hoti, maraṇassati sūpaṭṭhitā hoti. Kammassakomhītiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassakā. Kammena dātabbaṃ phalaṃ dāyaṃ, kammassa dāyaṃ kammadāyaṃ, taṃ ādīyāmīti kammadāyādo. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhu ñātakoti kammabandhu. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa dāyādo tena dinnaphalaṃ paṭiggāhako bhavissāmi. Evaṃ kammassakataṃ pana paccavekkhato pāpakaraṇaṃ nāma na hoti. Kathaṃbhūtassa me rattindivā vītivattantīti kinnu kho me vattappaṭipattiṃ karontassa, udāhu akarontassa, buddhavacanaṃ sajjhāyantassa, udāhu asajjhāyantassa, yonisomanasikāre kammaṃ karontassa, udāhu akarontassāti kathaṃbhūtassa me rattindivā vītivattanti, parivattantīti attho. Evaṃ paccavekkhato hi appamādo paripūrati.
Suññāgāre abhiramāmīti vivittokāse sabbiriyāpathesu ekakova hutvā kacci nu kho abhiramāmīti attho. Evaṃ paccavekkhato kāyaviveko paripūrati. Uttarimanussadhammoti uttarimanussānaṃ ukkaṭṭhamanussabhūtānaṃ jhāyīnañceva ariyānañca jhānādidhammo, dasakusalakammapathasaṅkhātamanussadhammato vā uttaritaro visiṭṭhataro dhammo me mama santāne atthi nu kho, santi nu khoti attho. Alamariyañāṇadassanavisesoti mahaggatalokuttarapaññā pajānanaṭṭhena ñāṇaṃ, cakkhunā diṭṭhamiva dhammaṃ paccakkhakaraṇato dassanaṭṭhena dassananti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ, alaṃ pariyattakaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha, assa vāti alamariyañāṇadassano, jhānādibhedo uttarimanussadhammo alamariyañāṇadassano ca so viseso cāti alamariyañāṇadassanaviseso. Atha vā tameva kilesaviddhaṃsanasamatthaṃ visuddhaṃ ñāṇadassanameva visesoti alamariyañāṇadassanaviseso vā. Adhigatoti paṭiladdho me atthi nu kho. Sohanti paṭiladdhaviseso so ahaṃ. Pacchime kāleti maraṇamañce nipannakāle. Puṭṭhoti sabrahmacārīhi adhigataguṇavisesaṃ pucchito. Na maṅku bhavissāmīti patitakkhandho nittejo na hessāmīti. Evaṃ paccavekkhantassa hi moghakālakiriyā nāma na hoti.
9-10. Sarīraṭṭhadhammasuttādivaṇṇanā
49-50. Navame ponobbhavikoti punabbhavanibbattako. Bhavasaṅkhāroti bhavasaṅkharaṇakammaṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ. Dasame sīlabāhusaccavīriyasatipaññā lokiyalokuttarāmissikā kathitā. Sesaṃ sabbattha uttānatthamevāti.
Akkosavaggo pañcamo.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Sacittavaggo
1-4. Sacittasuttādivaṇṇanā
51-54. Dutiyassa paṭhame sacittapariyāyakusaloti attano cittavārakusalo. Rajanti āgantukaupakkilesaṃ. Aṅgaṇanti tatthajātakaaṅgakāḷatilakādiṃ. Āsavānaṃ khayāyāti arahattatthāya. Tatiye paṭibhānenāti vacanasaṇṭhānena. Catutthe adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāya.
-
Mūlakasuttavaṇṇanā
-
Aṭṭhame amatogadhāti ettha saupādisesā nibbānadhātu kathitā, nibbānapariyosānāti ettha anupādisesā. Anupādisesaṃ pattassa hi sabbe dhammā pariyosānappattā nāma honti. Sesapadāni heṭṭhā vuttatthāneva.
-
Pabbajjāsuttavaṇṇanā
-
Navame tasmāti yasmā evaṃ aparicitacittassa sāmaññattho na sampajjati, tasmā. Yathāpabbajjāparicitañca no cittaṃ bhavissatīti yathā pabbajjānurūpena paricitaṃ. Ye hi keci pabbajanti nāma, sabbe te arahattaṃ patthetvā. Tasmā yaṃ cittaṃ arahattādhigamatthāya paricitaṃ vaḍḍhitaṃ, taṃ yathāpabbajjāparicitaṃ nāmāti veditabbaṃ. Evarūpaṃ pana cittaṃ bhavissatīti sikkhitabbaṃ. Lokassa samañca visamañcāti sattalokassa sucaritaduccaritāni. Lokassa bhavañca vibhavañcāti tassa vaḍḍhiñca vināsañca, tathā sampattiñca vipattiñca. Lokassasamudayañca atthaṅgamañcāti pana saṅkhāralokaṃ sandhāya vuttaṃ, khandhānaṃ nibbattiñca bhedañcāti attho.
-
Girimānandasuttavaṇṇanā
-
Dasame anukampaṃ upādāyāti girimānandatthere anukampaṃ paṭicca. Cakkhurogotiādayo vatthuvasena veditabbā. Nibbattitappasādānañhi rogo nāma natthi. Kaṇṇarogoti bahikaṇṇe rogo. Pināsoti bahināsikāya rogo. Nakhasāti nakhehi vilekhitaṭṭhāne rogo. Pittasamuṭṭhānāti pittasamuṭṭhitā. Te kira dvattiṃsa honti. Semhasamuṭṭhānādīsupi eseva nayo. Utupariṇāmajāti utupariṇāmena accuṇhātisītena uppajjanakarogā. Visamaparihārajāti aticiraṭṭhānanisajjādinā visamaparihārena jātā. Opakkamikāti vadhabandhanādinā upakkamena jātā. Kammavipākajāti balavakammavipākasambhūtā. Santanti rāgādisantatāya santaṃ. Atappakaṭṭhena paṇītaṃ. Sesaṃ sabbattha uttānatthamevāti.
Sacittavaggo paṭhamo.
(7) 2. Yamakavaggo
- Avijjāsuttādivaṇṇanā
61-62. Dutiyassa paṭhame sāhāranti sapaccayaṃ. Vijjāvimuttinti phalañāṇañceva sesasampayuttadhamme ca. Bojjhaṅgāti maggabojjhaṅgā. Dutiye bhavataṇhāyāti bhavapatthanāya. Evaṃ dvīsupi suttesu vaṭṭameva kathitaṃ, vaṭṭañcettha paṭhame sutte avijjāmūlakaṃ vaṭṭaṃ kathitaṃ, dutiye taṇhāmūlakaṃ.
3-4. Niṭṭhaṅgatasuttādivaṇṇanā
63-64. Tatiye niṭṭhaṃ gatāti nibbematikā. Idha niṭṭhāti imasmiṃyeva loke parinibbānaṃ. Idha vihāyāti imaṃ lokaṃ vijahitvā suddhāvāsabrahmalokaṃ. Catutthe aveccappasannāti acalappasādena sampannā. Sotāpannāti ariyamaggasotaṃ āpannā.
5-7. Paṭhamasukhasuttādivaṇṇanā
65-67. Pañcame vaṭṭamūlakaṃ sukhadukkhaṃ pucchitaṃ, chaṭṭhe sāsanamūlakaṃ. Sattame naḷakapānanti atīte bodhisattassa ovāde ṭhatvā vānarayūthena naḷehi udakassa pītaṭṭhāne māpitattā evaṃladdhanāmo nigamo. Tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti tato tato viloketvā. Piṭṭhi me āgilāyatīti kasmā āgilāyati? Bhagavato hi cha vassāni mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajji. Upādinnakasarīrassa ṭhānanisajjādīhi appamattakena ābādhena na sakkā kenaci bhavituṃ. Taṃ gahetvāpi therassa okāsakaraṇatthaṃ evamāha. Saṅghāṭiṃ paññāpetvā ekamante patirūpaṭṭhāne paññattassa kappiyamañcassa upari attharitvā.
9-10. Kathāvatthusuttadvayavaṇṇanā
69-70. Navame tiracchānakathanti aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Tattha rājānaṃ ārabbha 『『mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo』』tiādinā nayena pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu 『『asuko rājā abhirūpo dassanīyo』』tiādinā gehasitakathāva tiracchānakathā hoti, 『『sopi nāma evaṃmahānubhāvo khayaṃ gato』』ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi 『『mūladevo evaṃmahānubhāvo, meghadevo evaṃmahānubhāvo』』ti tesaṃ kammaṃ paṭicca 『『aho sūrā』』ti gehasitakathāva tiracchānakathā. Yuddhesupi bhāratayuddhādīsu 『『asukena asuko evaṃ mārito evaṃ viddho』』ti kammassādavaseneva kathā tiracchānakathā, 『『tepi nāma khayaṃ gatā』』ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Apica annādīsu 『『evaṃ vaṇṇavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā』』ti kāmarasassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā 『『pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiyaṃ pūjimhā』』ti kathetuṃ vaṭṭati.
Ñātikathādīsupi 『『amhākaṃ ñātakā sūrā samatthā』』ti vā 『『pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā』』ti vā assādavasena vattuṃ na vaṭṭati , sātthakaṃ pana katvā 『『tepi no ñātakā khayaṃ gatā』』ti vā 『『pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā』』ti vā kathetabbaṃ. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā 『『asukagāmavāsino sūrā samatthā』』ti vā evaṃ assādavaseneva na vaṭṭati, sātthakaṃ pana katvā 『『saddhā pasannā』』ti vā 『『khayavayaṃ gatā』』ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo.
Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, 『『saddhā pasannā khayaṃ gatā』』ti evameva vaṭṭati. Sūrakathāpi 『『nandimitto nāma yodho sūro ahosī』』ti assādavaseneva na vaṭṭati, 『『saddho ahosi khayaṃ gato』』ti evameva vaṭṭati. Surākathanti pāḷiyaṃ pana anekavidhaṃ majjakathaṃ assādavasena kathetuṃ na vaṭṭati, ādīnavavaseneva vattuṃ vaṭṭati. Visikhākathāpi 『『asukavisikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā』』ti assādavaseneva na vaṭṭati, 『『saddhā pasannā khayaṃ gatā』』ti vaṭṭati. Kumbhaṭṭhānakathā nāma kūṭaṭṭhānakathā udakatitthakathā vuccati (dī. ni. aṭṭha. 1.17; ma. ni. aṭṭha. 2.223; saṃ. ni. aṭṭha. 3.5.1080). Kumbhadāsikathā vā. Sāpi 『『pāsādikā naccituṃ gāyituṃ chekā』』ti assādavasena na vaṭṭati, 『『saddhā pasannā』』tiādinā nayeneva vaṭṭati.
Pubbapetakathā nāma atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathā nāma purimapacchimakathāvimuttā avasesā nānāsabhāvā tiracchānakathā. Lokakkhāyikā nāma 『『ayaṃ loko kena nimmito? Asukena nāma nimmito. Kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā』』tievamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma kasmā samuddo sāgaroti. Sāgaradevena khatattā sāgaro, khato meti hatthamuddāya niveditattā samuddotievamādikā niratthakā samuddakkhāyanakathā. Bhavoti vuddhi, abhavoti hāni. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā nāma.
Tejasā tejanti attano tejasā tesaṃ tejaṃ. Pariyādiyeyyāthāti khepetvā gahetvā abhibhaveyyātha. Tatridaṃ vatthu – eko piṇḍapātiko mahātheraṃ pucchi – 『『bhante, tejasā tejaṃ pariyādiyamānā bhikkhū kiṃ karontī』』ti. Thero āha – āvuso, kiñcideva ātape ṭhapetvā yathā chāyā heṭṭhā na otarati, uddhaṃyeva gacchati tathā karonti. Dasame pāsaṃsāni ṭhānānīti pasaṃsāvahāni kāraṇāni. Sesaṃ sabbattha uttānatthamevāti.
Yamakavaggo dutiyo.
(8) 3. Ākaṅkhavaggo
-
Ākaṅkhasuttavaṇṇanā
-
Tatiyassa paṭhame sampannasīlāti paripuṇṇasīlā, sīlasamaṅgino vā hutvāti attho. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge (visuddhi. 1.9, 21) vitthāritaṃ. Tattha 『『sampannasīlā』』ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā 『『pātimokkhasaṃvarasaṃvutā』』ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – ubhayatthapi pātimokkhasaṃvarova bhagavatā vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ atthīti ananujānanto vatvā āha – indriyasaṃvaro nāma chadvārārakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ sīsacchinno viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni kātuṃ sakkoti. Tasmā 『『sampannasīlā』』ti iminā pātimokkhasaṃvaraṃ uddisitvā 『『sampannapātimokkhā』』ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento pātimokkhasaṃvarasaṃvutātiādimāha. Tattha pātimokkhasaṃvarasaṃvuttātiādīni vuttatthāneva. Ākaṅkheyya ceti idaṃ kasmā āraddhanti? Sīlānisaṃsadassanatthaṃ . Sacepi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa 『『bhagavā 『sīlaṃ pūretha sīlaṃ pūrethā』ti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vaḍḍhī』』ti tesaṃ dasa ānisaṃse dassetuṃ evamāha – 『『appeva nāma etaṃ sabrahmacārīnaṃ piyamanāpatādiāsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūreyyu』』nti.
Tattha ākaṅkheyya ceti yadi iccheyya. Piyo cassanti piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyaṃ. Manāpoti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti attho. Garūti tesaṃ garuṭṭhāniyo pāsāṇacchattasadiso. Bhāvanīyoti 『『addhāyamāyasmā jānaṃ jānāti passaṃ passatī』』ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrakārīti catupārisuddhisīlesuyeva paripūrakārī assa, anūnena ākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto. Anirākatajjhānoti bahi anīhaṭajjhāno, avināsitajjhāno vā. Vipassanāyāti sattavidhāya anupassanāya. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ. Ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu 『『brūhetā suññāgārāna』』nti veditabbo. Ayamettha saṅkhepo , vitthāro pana icchantena majjhimanikāyaṭṭhakathāya (ma. ni. aṭṭha. 1.64 ādayo) ākaṅkheyyasuttavaṇṇanāya oloketabbo.
Lābhīti ettha na bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ katheti. Bhagavā hi 『『ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe』』ti (su. ni. 716) evaṃ sāvake ovadati. So kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ katheyya. Puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya 『『sace mayaṃ catūhi paccayehi na kilameyyāma, sīlāni paripūretuṃ sakkuṇeyyāmā』』ti, tesaṃ ajjhāsayavasenevamāha. Apica sarasānisaṃso esa sīlassa yadidaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā attanāpi aparibhuñjitvā sīlavantānaṃ dentīti sīlassa sarasānisaṃsadassanatthampetaṃ vuttaṃ.
Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesaṃ te kārāti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakārā. Mahapphalā hontu mahānisaṃsāti lokiyasukhena phalabhūtena mahapphalā, lokuttarena mahānisaṃsā. Ubhayaṃ vā etaṃ ekatthameva. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya dhātuyā parinibbānassa paccayo hoti. 『『Khīrodanaṃ ahamadāsi』』ntiādīni (vi. va. 413) cettha vatthūni. Sakalameva vā petavatthu vimānavatthu ca sādhakaṃ.
Catutthavāre petāti peccabhavaṃ gatā. Ñātīti sassusasurapakkhikā. Sālohitāti ekalohitabaddhā pitipitāmahādayo. Kālaṅkatāti matā. Tesaṃ tanti tesaṃ taṃ mayi pasannacittaṃ, taṃ vā pasannena cittena anussaraṇaṃ. Yassa hi bhikkhuno kālakato pitā vā mātā vā 『『amhākaṃ ñātakatthero sīlavā kalyāṇadhammo』』ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattampi mahapphalaṃ mahānisaṃsameva hoti.
Aratiratisahoti nekkhammapaṭipattiyā aratiyā kāmaguṇesu ratiyā ca saho abhibhavitā ajjhottharitā. Bhayabheravasahoti ettha bhayaṃ cittutrāsopi ārammaṇampi, bheravaṃ ārammaṇameva.
-
Kaṇṭakasuttavaṇṇanā
-
Dutiye abhiññātehīti gaganamajjhe puṇṇacando viya sūriyo viya ñātehi pākaṭehi. Parapurāyāti paraṃ vuccati pacchimabhāgo, purāti purimabhāgo, purato dhāvantena pacchato anubandhantena ca mahāparivārenāti attho. Kaṇṭakoti vijjhanaṭṭhena kaṇṭako. Visūkadassananti visūkabhūtaṃ dassanaṃ. Mātugāmūpacāroti mātugāmassa samīpacāritā.
3-4. Iṭṭhadhammasuttādivaṇṇanā
73-74. Tatiye vaṇṇoti sarīravaṇṇo. Dhammāti nava lokuttaradhammā. Catutthe ariyāyāti apothujjanikāya, sīlādīhi missakattā evaṃ vuttaṃ. Sārādāyī ca hoti varadāyīti sārassa ca varassa ca ādāyako hoti. Yo kāyassa sāro, yañcassa varaṃ, taṃ gaṇhātīti attho.
-
Migasālāsuttavaṇṇanā
-
Pañcamassa ādimhi tāva yaṃ vattabbaṃ, taṃ chakkanipāte vuttameva. Dussīlo hotītiādīsu pana dussīloti nissīlo. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Nappajānātīti uggahaparipucchāvasena na jānāti. Dussīlyaṃ aparisesaṃ nirujjhatīti ettha pañca dussīlyāni tāva sotāpattimaggena pahīyanti, dasa arahattamaggena. Phalakkhaṇe tāni pahīnāni nāma honti. Phalakkhaṇaṃ sandhāya idha 『『nirujjhatī』』ti vuttaṃ. Puthujjanassa sīlaṃ pañcahi kāraṇehi bhijjati pārājikāpajjanena sikkhāpaccakkhānena titthiyapakkhandanena arahattena maraṇenāti. Tattha purimā tayo bhāvanāparihānāya saṃvattanti, catuttho vaḍḍhiyā, pañcamo neva hānāya na vaḍḍhiyā. Kathaṃ panetaṃ arahattena sīlaṃ bhijjatīti? Puthujjanassa hi sīlaṃ accantakusalameva hoti, arahattamaggo ca kusalākusalakammakkhayāya saṃvattatīti evaṃ tena taṃ bhijjati. Savanenapiakataṃ hotīti sotabbayuttakaṃ assutaṃ hoti. Bāhusaccenapi akataṃ hotīti ettha bāhusaccanti vīriyaṃ. Vīriyena kattabbayuttakaṃ akataṃ hoti, tassa akatattā saggatopi maggatopi parihāyati. Diṭṭhiyāpi appaṭividdhaṃ hotīti diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hoti apaccakkhakataṃ. Sāmayikampi vimuttiṃ na labhatīti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhati. Hānāya paretīti hānāya pavattati.
Yathābhūtaṃ pajānātīti 『『sotāpattiphalaṃ patvā pañcavidhaṃ dussīlyaṃ aparisesaṃ nirujjhatī』』ti uggahaparipucchāvasena jānāti. Tassa savanenapi kataṃ hotīti sotabbayuttakaṃ sutaṃ hoti. Bāhusaccenapi kataṃ hotīti vīriyena kattabbayuttakaṃ antamaso dubbalavipassanāmattakampi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hotīti antamaso lokiyapaññāyapi paccayapaṭivedho kato hoti. Imassa hi puggalassa paññā sīlaṃ paridhovati, so paññāparidhotena visesaṃ pāpuṇāti.
Pamāṇikāti puggalesu pamāṇaggāhakā. Pamiṇantīti pametuṃ tuletuṃ arahanti. Eko hīnoti eko guṇehi hīno. Paṇītoti eko guṇehi paṇīto uttamo. Taṃ hīti taṃ pamāṇakaraṇaṃ. Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Dhammasoto nibbahatīti sūraṃ hutvā pavattamānaṃ vipassanāñāṇaṃ nibbahati, ariyabhūmiṃ pāpeti. Tadantaraṃko jāneyyāti taṃ evaṃ kāraṇaṃ ko jāneyya. Sīlavā hotīti lokiyasīlena sīlavā hoti. Yatthassa taṃ sīlanti arahattavimuttiṃ patvā sīlaṃ aparisesampi nirujjhati nāma, tattha yutti vuttāyeva. Ito paresu dvīsu aṅgesu anāgāmiphalaṃ vimutti nāma, pañcame arahattameva. Sesamettha vuttanayānusāreneva veditabbaṃ. Chaṭṭhaṃ uttānatthameva.
-
Kākasuttavaṇṇanā
-
Sattame dhaṃsīti guṇadhaṃsako. Kassaci guṇaṃ anādiyitvā hatthenapi gahito tassa sīsepi vaccaṃ karoti. Pagabbhoti pāgabbhiyena samannāgato. Tintiṇoti tintiṇaṃ vuccati taṇhā, tāya samannāgato, āsaṅkābahulo vā. Luddoti dāruṇo. Akāruṇikoti nikkāruṇiko. Dubbaloti abalo appathāmo. Oravitāti oravayutto oravanto carati. Necayikoti nicayakaro.
-
Āghātavatthusuttavaṇṇanā
-
Navame aṭṭhāneti akāraṇe. Sacittakapavattiyañhi 『『anatthaṃ me acarī』』tiādi kāraṇaṃ bhaveyya, khāṇupahaṭādīsu taṃ natthi. Tasmā tattha āghāto aṭṭhāne āghāto nāma. Sesaṃ sabbattha uttānatthamevāti.
Ākaṅkhavaggo tatiyo.
(9) 4. Theravaggo
1-3. Vāhanasuttādivaṇṇanā
81-83. Catutthassa paṭhame vimariyādīkatenāti kilesamariyādaṃ bhinditvā vimariyādaṃ katena. Dutiyaṃ uttānatthameva. Tatiye no ca payirupāsitāti na upaṭṭhāti.
-
Byākaraṇasuttavaṇṇanā
-
Catutthe jhāyī samāpattikusaloti jhānehi ca sampanno samāpattiyañca cheko. Irīṇanti tucchabhāvaṃ. Vicinanti guṇavicinataṃ nigguṇabhāvaṃ. Atha vā irīṇasaṅkhātaṃ araññaṃ vicinasaṅkhātaṃ mahāgahanañca āpanno viya hoti. Anayanti avaḍḍhiṃ. Byasananti vināsaṃ. Anayabyasananti avaḍḍhivināsaṃ. Kiṃ nu khoti kena kāraṇena.
5-6. Katthīsuttādivaṇṇanā
85-86. Pañcame katthī hoti vikatthīti katthanasīlo hoti vikatthanasīlo, vivaṭaṃ katvā katheti. Na santatakārīti na satatakārī. Chaṭṭhe adhimānikoti anadhigate adhigatamānena samannāgato. Adhimānasaccoti adhigatamānameva saccato vadati.
-
Nappiyasuttavaṇṇanā
-
Sattame adhikaraṇiko hotīti adhikaraṇakārako hoti. Na piyatāyāti na piyabhāvāya. Na garutāyāti na garubhāvāya. Nasāmaññāyāti na samaṇadhammabhāvāya. Na ekībhāvāyāti na nirantarabhāvāya. Dhammānaṃ na nisāmakajātikoti navannaṃ lokuttaradhammānaṃ na nisāmanasabhāvo na upadhāraṇasabhāvo. Na paṭisallānoti na paṭisallīno. Sāṭheyyānīti saṭhabhāvo. Kūṭeyyānīti kūṭabhāvo. Jimheyyānīti na ujubhāvā. Vaṅkeyyānīti vaṅkabhāvā.
-
Akkosakasuttavaṇṇanā
-
Aṭṭhame akkosakaparibhāsako ariyūpavādī sabrahmacārinanti ettha sabrahmacāripadaṃ akkosakaparibhāsakapadehi yojetabbaṃ 『『akkosako sabrahmacārīnaṃ, paribhāsako sabrahmacārīna』』nti. Ariyānaṃ pana guṇe chindissāmīti antimavatthunā upavadanto ariyūpavādī nāma hoti. Saddhammassa na vodāyantīti sikkhāttayasaṅkhātā sāsanasaddhammā assa vodānaṃ na gacchanti. Rogātaṅkanti ettha rogova kicchājīvitabhāvakaraṇena ātaṅkoti veditabbo.
-
Kokālikasuttavaṇṇanā
-
Navame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti koyaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārite vihāre vasati cūḷakokālikoti nāmena, na pana devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā vihāraṃ agamiṃsu. Tattha nesaṃ kokāliko vattaṃ akāsi. Tepi tena saddhiṃ sammoditvā, 『『āvuso, mayaṃ idha temāsaṃ vasissāma, mā no kassaci ārocesī』』ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā 『『gacchāma mayaṃ, āvuso』』ti kokālikaṃ āpucchiṃsu. Kokāliko 『『ajja, āvuso, ekadivasaṃ vasitvā sve gamissathā』』ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – 『『āvuso, tumhe dve aggasāvake idha āgantvā vasamānepi na jānātha, na te koci paccayenapi nimantetī』』ti. Nagaravāsino 『『kahaṃ, bhante, therā, kasmā no nārocayitthā』』ti? Kiṃ, āvuso, ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.
Kokāliko cintesi – 『『paramappicchā aggasāvakā payuttavācāya uppannalābhaṃ na sādiyissanti, asādiyantā 『āvāsikassa dethā』ti vakkhantī』』ti taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva 『『ime paccayā neva amhākaṃ, na kokālikassa kappantī』』ti paṭikkhipitvā pakkamiṃsu. Kokāliko 『『kathañhi nāma sayaṃ aggaṇhantā mayhampi adāpetvā pakkamissantī』』ti āghātaṃ uppādesi . Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – 『『ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisāva maññe』』ti there upasaṅkamitvā, 『『āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātatthā』』ti vatvā 『『mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī』』ti taramānarūpo nikkhamitvā yena bhagavā tenupasaṅkami. Ayamesa kokāliko, iminā ca kāraṇena upasaṅkamīti veditabbo.
Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi 『『ayaṃ aggasāvake akkositukāmo āgato, sakkā nu kho paṭisedhetu』』nti. Tato 『『na sakkā paṭisedhetuṃ, theresu aparajjhitvā āgato, ekaṃsena pana padumaniraye nibbattissatī』』ti disvā 『『sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī』』ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevanti tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya āgamakaro pasādāvaho, saddhātabbavacano vā. Paccayikoti pattiyāyitabbavacano.
Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakatañhi kammaṃ na sakkā paṭibāhituṃ. Acirapakkantassāti pakkantassa sato nacireneva. Sabbo kāyo phuṭo ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ dātuṃ na sakkoti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kalāyamattiyoti caṇakamattiyo. Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu nipajji. Atha dhammassavanatthaṃ āgatāgatā manussā 『『dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī』』ti āhaṃsu. Tesaṃ saddaṃ sutvā ārakkhadevatā dhikkāramakaṃsu, ārakkhadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.
Turūti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ vatvā brahmaloke nibbatto. So bhummaṭṭhadevatā ādiṃ katvā 『『ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā』』ti paramparāya brahmalokasampattaṃ taṃ saddaṃ sutvā 『『mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittappasādatthāyā』』ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ – 『『turū paccekabrahmā』』ti. Pesalāti piyasīlā. Kosi tvaṃ, āvusoti nisinnakova kabarakkhīni ummīletvā evamāha. Passa yāvañca te idaṃ aparaddhati yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.
Atha naṃ 『『adiṭṭhippatto ayaṃ kokāliko, gilitaviso viya na kassaci vacanaṃ na karissatī』』ti ñatvā purisassa hītiādimāha. Tattha kuṭhārīti kuṭhārisadisā pharusavācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyoti yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento 『『dussīlo aya』』nti vadati. Vicināti mukhena so kalinti so taṃ aparādhaṃ mukhena vicināti nāma. Kalinātenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.
Sabbassāpi sahāpi attanāti sabbena sakena dhanenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesūti yo pana sammaggatesu puggalesu cittaṃ dūseyya, ayaṃ cittapadosova tato kalito mahantataro kali.
Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassañca. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti attho.
Kālamakāsīti upajjhāye pakkante kālaṃ akāsi. Padumanirayanti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayasmiṃyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.
Vīsatikhārikoti māgadhakena patthena cattāro patthā, kosalaraṭṭhe eko pattho hoti. Tena patthena cattāro patthā āḷhakaṃ , cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi, avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.
Vassagaṇanāpi panettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ, esa nayo sabbatthāti. Dasamaṃ heṭṭhā vuttanayeneva veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.
Theravaggo catuttho.
(10) 5. Upālivaggo
1-2. Kāmabhogīsuttādivaṇṇanā
91-92. Pañcamassa paṭhame sāhasenāti sāhasiyakammena. Dutiye bhayānīti cittutrāsabhayāni. Verānīti akusalaverapuggalaverāni. Ariyo cassa ñāyoti saha vipassanāya maggo. Iti imasmiṃ sati idaṃ hotīti evaṃ imasmiṃ avijjādike kāraṇe sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti yo yassa sahajātapaccayo hoti, tassa uppādā itaraṃ uppajjati nāma. Imasmiṃ asatīti avijjādike kāraṇe asati saṅkhārādikaṃ phalaṃ na hoti. Imassanirodhāti kāraṇassa appavattiyā phalassa appavatti hoti.
-
Kiṃdiṭṭhikasuttavaṇṇanā
-
Tatiye saṇṭhāpesunti iriyāpathampi vacanapathampi saṇṭhāpesuṃ. Appasaddavinītāti appasaddena mattabhāṇinā satthārā vinītā. Paratoghosapaccayā vāti parassa vā vacanakāraṇā. Cetayitāti pakappitā. Maṅkubhūtāti domanassappattā nittejā. Pattakkhandhāti patitakkhandhā. Sahadhammenāti sahetukena kāraṇena vacanena.
-
Vajjiyamāhitasuttavaṇṇanā
-
Catutthe vajjiyamāhitoti evaṃnāmako. Sabbaṃ tapanti sabbameva dukkarakārikaṃ. Sabbaṃ tapassinti sabbaṃ tapanissitakaṃ. Lūkhājīvinti dukkarakārikajīvikānuyogaṃ anuyuttaṃ. Gārayhanti garahitabbayuttakaṃ. Pasaṃsiyanti pasaṃsitabbayuttakaṃ. Venayikoti sayaṃ avinīto aññehi vinetabbo. Apaññattikoti na kiñci paññāpetuṃ sakkoti. Atha vā venayikoti sattavināsako. Apaññattikoti apaccakkhaṃ nibbānaṃ paññāpeti, sayaṃkatādīsu kiñci paññāpetuṃ na sakkoti. Na so bhagavā venayikoti so bhagavā evaṃ yāthāvato ñatvā kusalākusalaṃ paññāpento na aññena vinetabbo na aññasikkhito. Ye ca dhamme upādāya satto paññāpiyati, tesaṃ paññāpanato na sattavināsako, suvinīto susikkhito sattavināyakoti attho. Tassa ca paññattiyo sapaññattiyoyevāti dasseti. Vimuttiṃ vimuccato akusalā dhammāti micchādiṭṭhisaṅkhātaṃ cittassa adhimuttiṃ adhimuccato akusalā dhammā vaḍḍhanti nāma, taṃ sandhāyetaṃ vuttaṃ. Sāsane pana cittassa vimuttisaṅkhāto vimutti kusalānaṃyeva paccayo hoti.
-
Uttiyasuttavaṇṇanā
-
Pañcame tuṇhī ahosīti sattūpaladdhiyaṃ ṭhatvā apucchaṃ pucchatīti tuṇhī ahosi. Sabbasāmukkaṃsikaṃ vata meti mayā sabbapucchānaṃ uttamapucchaṃ pucchito samaṇo gotamo saṃsādeti no vissajjeti, nūna na visahati na sakkoti vissajjetunti evaṃ pāpikaṃ diṭṭhiṃ mā paṭilabhīti. Tadassāti taṃ evaṃ uppannaṃ diṭṭhigataṃ bhaveyya. Paccantimanti yasmā majjhimadese nagarassa uddhāpādīni thirāni vā hontu dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti. Tasmā taṃ aggahetvā 『『paccantimaṃ nagara』』nti āha. Daḷhuddhāpanti thirapākārapādaṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhisaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvārasmiñhi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāre ekova vaṭṭati. Tathāgatassa ca paññāya añño sadiso natthi. Tasmā satthu paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ 『『ekadvāra』』nti āha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato. Medhāvīti ṭhānuppattiyapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ maggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ. Tadevetaṃ pañhanti taṃyeva 『『sassato loko』』tiādinā nayena puṭṭhaṃ ṭhapanīyapañhaṃ punapi pucchi. Sabbo ca tena lokoti sattūpaladdhiyaṃyeva ṭhatvā aññenākārena pucchatīti dasseti.
-
Kokanudasuttavaṇṇanā
-
Chaṭṭhe pubbāpayamānoti pubbasadisāni nirudakāni kurumāno. Kvettha, āvusoti ko ettha, āvuso. Yāvatā, āvuso, diṭṭhīti yattikā dvāsaṭṭhividhāpi diṭṭhi nāma atthi. Yāvatā diṭṭhiṭṭhānanti 『『khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi ayonisomanasikāropi, pāpamittopi , paratoghosopi diṭṭhiṭṭhāna』』nti evaṃ yattakaṃ aṭṭhavidhampi diṭṭhiṭṭhānaṃ diṭṭhikāraṇaṃ nāma atthi. Diṭṭhādhiṭṭhānanti diṭṭhīnaṃ adhiṭṭhānaṃ, adhiṭhatvā adhibhavitvā pavattāya diṭṭhiyā etaṃ nāmaṃ. Diṭṭhipariyuṭṭhānanti 『『katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho diṭṭhibandhanaṃ diṭṭhipapāto diṭṭhānusayo diṭṭhisantāpo diṭṭhipariḷāho diṭṭhigantho diṭṭhupādānaṃ diṭṭhābhiniveso diṭṭhiparāmāso. Imāni aṭṭhārasa diṭṭhipariyuṭṭhānānī』』ti evaṃ vuttaṃ diṭṭhipariyuṭṭhānaṃ. Samuṭṭhānanti diṭṭhiṭṭhānasseva vevacanaṃ. Vuttañhetaṃ – 『『khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhenā』』ti (paṭi. ma. 1.124) sabbaṃ vitthāretabbaṃ. Sotāpattimaggo pana diṭṭhisamugghāto nāma sabbadiṭṭhīnaṃ samugghātakattā. Tamahanti taṃ sabbaṃ ahaṃ jānāmi. Kyāhaṃ vakkhāmīti kiṃkāraṇā ahaṃ vakkhāmi.
7-8. Āhuneyyasuttādivaṇṇanā
97-98. Sattame sammādiṭṭhikoti yāthāvadiṭṭhiko. Aṭṭhame adhikaraṇasamuppādavūpasamakusaloti catunnaṃ adhikaraṇānaṃ mūlaṃ gahetvā vūpasamena samuppādavūpasamakusalo hoti.
-
Upālisuttavaṇṇanā
-
Navame durabhisambhavānīti sambhavituṃ dukkhāni dussahāni, na sakkā appesakkhehi ajjhogāhitunti vuttaṃ hoti. Araññavanapatthānīti araññāni ca vanapatthāni ca. Āraññakaṅganipphādanena araññāni, gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānabhāvena vanapatthāni. Pantānīti pariyantāni atidūrāni. Dukkaraṃ pavivekanti kāyaviveko dukkaro. Durabhiramanti abhiramituṃ na sukaraṃ. Ekatteti ekībhāve. Kiṃ dasseti? Kāyaviveke katepi tattha cittaṃ abhiramāpetuṃ dukkaraṃ. Dvayaṃdvayārāmo hi ayaṃ lokoti. Haranti maññeti haranti viya ghasanti viya. Manoti cittaṃ. Samādhiṃ alabhamānassāti upacārasamādhiṃ vā appanāsamādhiṃ vā alabhantassa . Kiṃ dasseti? Īdisassa bhikkhuno tiṇapaṇṇamigādisaddehi vividhehi ca bhīsanakehi vanāni cittaṃ vikkhipanti maññeti. Saṃsīdissatīti kāmavitakkena saṃsīdissati. Uplavissatīti byāpādavihiṃsāvitakkehi uddhaṃ plavissati.
Kaṇṇasaṃdhovikanti kaṇṇe dhovantena kīḷitabbaṃ. Piṭṭhisaṃdhovikanti piṭṭhiṃ dhovantena kīḷitabbaṃ. Tattha udakaṃ soṇḍāya gahetvā dvīsu kaṇṇesu āsiñcanaṃ kaṇṇasaṃdhovikā nāma, piṭṭhiyaṃ āsiñcanaṃ piṭṭhisaṃdhovikā nāma. Gādhaṃ vindatīti patiṭṭhaṃ labhati. Ko cāhaṃ ko ca hatthināgoti ahaṃ ko, hatthināgo ko, ahampi tiracchānagato, ayampi, mayhampi cattāro pādā, imassapi, nanu ubhopi mayaṃ samasamāti.
Vaṅkakanti kumārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Ghaṭikanti dīghadaṇḍakena rassadaṇḍakaṃ paharaṇakīḷaṃ. Mokkhacikanti saṃparivattakakīḷaṃ, ākāse daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷanti vuttaṃ hoti. Ciṅgulakanti tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷi, tāya vālukādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukanti khuddakadhanumeva.
Idha kho pana voti ettha voti nipātamattaṃ, idha kho panāti attho. Iṅgha tvaṃ, upāli, saṅghe viharāhīti ettha iṅghāti codanatthe nipāto. Tena theraṃ saṅghamajjhe vihāratthāya codeti, nāssa araññavāsaṃ anujānāti. Kasmā? Araññasenāsane vasato kirassa vāsadhurameva pūrissati, na ganthadhuraṃ. Saṅghamajjhe vasanto pana dve dhurāni pūretvā arahattaṃ pāpuṇissati, vinayapiṭake ca pāmokkho bhavissati. Athassāhaṃ parisamajjhe pubbapatthanaṃ pubbābhinīhārañca kathetvā imaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapessāmīti imamatthaṃ passamāno satthā therassa araññavāsaṃ nānujānīti. Dasamaṃ uttānatthamevāti.
Upālivaggo pañcamo.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Samaṇasaññāvaggo
-
Samaṇasaññāsuttavaṇṇanā
-
Tatiyassa paṭhame samaṇasaññāti samaṇānaṃ uppajjanakasaññā. Santatakārīti nirantarakārī. Abyāpajjhoti niddukkho. Idamatthaṃtissa hotīti idamatthaṃ ime paccayāti evamassa jīvitaparikkhāresu hoti, paccavekkhitaparibhogaṃ paribhuñjatīti attho. Dutiyaṃ uttānatthameva.
-
Micchattasuttavaṇṇanā
-
Tatiye virādhanā hotīti saggato maggato ca virajjhanaṃ hoti. No ārādhanāti na sampādanā na paripūrakāritā hoti. Pahotīti pavattati.
4-5. Bījasuttādivaṇṇanā
104-105. Catutthe yathādiṭṭhi samattaṃ samādinnanti diṭṭhānurūpena paripuṇṇaṃ samādinnaṃ sakalaṃ gahitaṃ. Cetanāti tīsu dvāresu nibbattitacetanāva gahitā. Patthanāti 『『evarūpo siya』』nti evaṃ patthanā. Paṇidhīti 『『devo vā bhavissāmi devaññataro vā』』ti cittaṭṭhapanā. Saṅkhārāti sampayuttakasaṅkhārā. Pañcame purecārikaṭṭhena pubbaṅgamā. Anvadevāti taṃ anubandhamānameva.
-
Nijjarasuttavaṇṇanā
-
Chaṭṭhe nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotīti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇā eva pahīnā. Kasmā puna gahitāti? Asamucchinnattā. Vipassanāya hi kiñcāpi nijjiṇṇā, na pana samucchinnā. Maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu yojetabbo. Ettha ca sammāvimuttipaccayā catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti. Katame catusaṭṭhi? Sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūrati, paggahaṭṭhena vīriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ, dassanaṭṭhena paññindriyaṃ paripūreti, vijānanaṭṭhena manindriyaṃ, abhinandanaṭṭhena somanassindriyaṃ, pavattasantatiādhipateyyaṭṭhena jīvitindriyaṃ paripūrati…pe… arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ…pe… pavattasantatiādhipateyyaṭṭhena jīvitindriyaṃ paripūratīti evaṃ catūsu ca maggesu catūsu ca phalesu aṭṭhaṭṭha hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti.
-
Dhovanāsuttavaṇṇanā
-
Sattame dhovananti aṭṭhidhovanaṃ. Tasmiñhi janapade manussā ñātake mate na jhāpenti, āvāṭaṃ pana khaṇitvā bhūmiyaṃ nidahanti. Atha nesaṃ pūtibhūtānaṃ aṭṭhīni nīharitvā dhovitvā paṭipāṭiyā ussāpetvā gandhamālehi pūjetvā ṭhapenti. Nakkhatte patte tāni aṭṭhīni gahetvā rodanti paridevanti, tato nakkhattaṃ kīḷanti.
8-10. Tikicchakasuttādivaṇṇanā
108-110. Aṭṭhame virecananti dosanīharaṇabhesajjaṃ. Virittā hotīti nīhaṭā hoti panuditā. Navame vamananti vamanakaraṇabhesajjaṃ. Dasame niddhamanīyāti niddhamitabbā. Niddhantāti niddhamitā.
-
Paṭhamaasekhasuttavaṇṇanā
-
Ekādasame aṅgaparipūraṇatthaṃ sammādiṭṭhiyeva sammāñāṇanti vuttā. Evamete sabbepi arahattaphaladhammā asekhā, asekhassa pavattattā paccavekkhaṇañāṇampi asekhanti vuttaṃ.
-
Dutiyaasekhasuttavaṇṇanā
-
Dvādasame asekhiyāti asekhāyeva, asekhasantakā vā. Iminā suttena khīṇāsavova kathitoti.
Samaṇasaññāvaggo paṭhamo.
(12) 2. Paccorohaṇivaggo
1-2. Adhammasuttadvayavaṇṇanā
113-114. Dutiyassa paṭhame pāṭiyekkaṃ pucchā ca vissajjanā ca katā. Dutiye ekatova.
-
Tatiyaadhammasuttavaṇṇanā
-
Tatiye uddesaṃ uddisitvāti mātikaṃ nikkhipitvā. Satthuceva saṃvaṇṇitoti pañcasu ṭhānesu etadagge ṭhapentena satthārā saṃvaṇṇito. Sambhāvitoti guṇasambhāvanāya sambhāvito. Pahotīti sakkoti. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbakaṃ jānāti. Passaṃ passatīti passitabbakaṃ passati. Cakkhubhūtoti cakkhu viya bhūto jāto nibbatto. Ñāṇabhūtoti ñāṇasabhāvo. Dhammabhūtoti dhammasabhāvo. Brahmabhūtoti seṭṭhasabhāvo. Vattāti vattuṃ samattho. Pavattāti pavattetuṃ samattho. Atthassa ninnetāti atthaṃ nīharitvā dassetā. Yathā no bhagavāti yathā amhākaṃ bhagavā byākareyya.
-
Ajitasuttavaṇṇanā
-
Catutthe ajitoti evaṃnāmako. Cittaṭṭhānasatānīti cittuppādasatāni. Yehīti yehi cittaṭṭhānasatehi anuyuñjiyamānā. Upāraddhāva jānanti upāraddhasmāti viraddhā niggahitā evaṃ jānanti 『『viraddhā mayaṃ, niggahitā mayaṃ, āropito no doso』』ti. Paṇḍitavatthūnīti paṇḍitabhāvatthāya kāraṇāni.
5-6. Saṅgāravasuttādivaṇṇanā
117-118. Pañcame orimaṃ tīranti lokiyaṃ orimatīraṃ. Pārimaṃ tīranti lokuttaraṃ pārimatīraṃ. Pāragāminoti nibbānagāmino. Tīramevānudhāvatīti sakkāyadiṭṭhitīraṃyeva anudhāvati. Dhammedhammānuvattinoti sammā akkhāte navavidhe lokuttaradhamme anudhammavattino, tassa dhammassānucchavikāya sahasīlāya pubbabhāgapaṭipattiyā pavattamānā. Maccudheyyaṃsuduttaranti maccuno ṭhānabhūtaṃ tebhūmakavaṭṭaṃ suduttaraṃ taritvā. Pāramessantīti nibbānaṃ pāpuṇissanti.
Okā anokamāgammāti vaṭṭato vivaṭṭaṃ āgamma. Viveke yattha dūramanti yasmiṃ kāyacittaupadhiviveke durabhiramaṃ, tatrābhiratimiccheyya. Hitvā kāmeti duvidhepi kāme pahāya. Akiñcanoti nippalibodho. Ādānapaṭinissageti gahaṇapaṭinissaggasaṅkhāte nibbāne. Anupādāya ye ratāti catūhi upādānehi kiñcipi anupādiyitvā ye abhiratā. Parinibbutāti te apaccayaparinibbānena parinibbutā nāmāti veditabbā. Chaṭṭhaṃ bhikkhūnaṃ desitaṃ.
7-8. Paccorohaṇīsuttadvayavaṇṇanā
119-120. Sattame paccorohaṇīti pāpassa paccorohaṇaṃ. Pattharitvāti santharitvā. Antarā ca velaṃ antarā ca agyāgāranti vālikārāsissa ca aggiagārassa ca antare. Aṭṭhamaṃ bhikkhusaṅghassa desitaṃ. Sesaṃ sabbattha uttānatthamevāti.
Paccorohaṇivaggo dutiyo.
(13) 3. Parisuddhavaggavaṇṇanā
- Tatiyassa paṭhame parisuddhāti nimmalā. Pariyodātāti pabhassarā. Dutiyādīni uttānatthānevāti.
Parisuddhavaggo tatiyo.
(14) 4. Sādhuvaggavaṇṇanā
- Catutthassa paṭhame sādhunti bhaddakaṃ siliṭṭhakaṃ. Dutiyādīni uttānatthānevāti. Ariyamaggavaggo uttānatthoyevāti.
Sādhuvaggo catuttho.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
-
Catutthapaṇṇāsakaṃ
-
Catutthassa paṭhamādīni uttānatthānevāti.
-
Kammanidānasuttavaṇṇanā
-
Aṭṭhame lobhahetukampīti pāṇātipātassa lobho upanissayakoṭiyā hetu hoti dosamohasampayuttopi. Iminā upāyena sabbattha attho veditabbo.
-
Parikkamanasuttavaṇṇanā
-
Navame parikkamanaṃ hotīti parivajjanaṃ hoti.
-
Cundasuttavaṇṇanā
-
Dasame kammāraputtassāti suvaṇṇakāraputtassa. Kassa no tvanti kassa nu tvaṃ. Pacchābhūmakāti pacchābhūmivāsikā. Kamaṇḍalukāti kamaṇḍaludhārino. Sevālamālikāti sevālamālā viya dhārenti. Sevālapaṭanivāsitātipi vuttameva. Udakorohakāti sāyatatiyakaṃ udakorohanānuyogamanuyuttā. Āmaseyyāsīti hatthena parimajjeyyāsi.
-
Jāṇussoṇisuttavaṇṇanā
-
Ekādasame upakappatūti pāpuṇātu. Ṭhāneti okāse. No aṭṭhāneti no anokāse. Nerayikānaṃāhāro nāma tattha nibbattanakammameva. Teneva hi te tattha yāpenti. Tiracchānayonikānaṃ pana tiṇapaṇṇādivasena āhāro veditabbo. Manussānaṃ odanakummāsādivasena , devānaṃ sudhābhojanādivasena, pettivesayikānaṃ kheḷasiṅghāṇikādivasena. Yaṃ vā panassa ito anuppavecchantīti yaṃ tassa mittādayo ito dadantā anupavesenti. Pettivesayikā eva hi paradattūpajīvino honti, na aññesaṃ parehi dinnaṃ upakappati. Dāyakopi anipphaloti yaṃ sandhāya taṃ dānaṃ dinnaṃ, tassa upakappatu vā mā vā, dāyakena pana na sakkā nipphalena bhavituṃ, dāyako tassa dānassa vipākaṃ labhatiyeva.
Aṭṭhānepi bhavaṃ gotamo parikappaṃ vadatīti anokāse uppannepi tasmiṃ ñātake bhavaṃ gotamo dānassa phalaṃ parikappetiyeva paññāpetiyevāti pucchati. Brāhmaṇassa hi 『『evaṃ dinnassa dānassa phalaṃ dāyako na labhatī』』ti laddhi. Athassa bhagavā pañhaṃ paṭijānitvā 『『dāyako nāma yattha katthaci puññaphalūpajīviṭṭhāne nibbatto dānassa phalaṃ labhatiyevā』』ti dassetuṃ idha brāhmaṇātiādimāha. So tattha lābhī hotīti so tattha hatthiyoniyaṃ nibbattopi maṅgalahatthiṭṭhānaṃ patvā lābhī hoti. Assādīsupi eseva nayo. Sādhuvaggo uttānatthoyevāti.
Jāṇussoṇivaggo dutiyo.
Catutthapaṇṇāsakaṃ niṭṭhitaṃ.
(21) 1. Karajakāyavaggo
-
Pañcamassa paṭhamādīni uttānatthāneva.
-
Saṃsappanīyasuttavaṇṇanā
-
Chaṭṭhe saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyanti saṃsappanassa kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatīti taṃ kammaṃ karonto āsappati parisappati vipphandati. Jimhāgatīti tena kammena yaṃ gatiṃ gamissati, sā jimhā hoti. Jimhupapattīti tassa yaṃ gatiṃ upapajjissati, sāpi jimhāva hoti. Saṃsappajātikāti saṃsappanasabhāvā. Bhūtā bhūtassa upapatti hotīti bhūtasmā sabhāvato vijjamānakammā sattassa nibbatti hoti. Phassā phusantīti vipākaphassā phusanti.
7-8. Sañcetanikasuttadvayavaṇṇanā
217-218. Sattame sañcetanikānanti cetetvā pakappetvā katānaṃ. Upacitānanti citānaṃ vaḍḍhitānaṃ. Appaṭisaṃveditvāti tesaṃ kammānaṃ vipākaṃ avediyitvā. Byantībhāvanti vigatantabhāvaṃ tesaṃ kammānaṃ paricchedaparivaṭumatākaraṇaṃ. Tañca kho diṭṭheva dhammeti tañca kho vipākaṃ diṭṭhadhammavedanīyaṃ diṭṭheva dhamme. Upapajjanti upapajjavedanīyaṃ anantare attabhāve. Apare vā pariyāyeti aparapariyāyavedanīyaṃ pana saṃsārappavatte sati sahassimepi attabhāveti. Iminā idaṃ dasseti 『『saṃsārappavatte paṭiladdhavipākārahakamme na vijjati so jagatippadeso, yattha ṭhito mucceyya pāpakammā』』ti. Tividhāti tippakārā. Kāyakammantasandosabyāpattīti kāyakammantasaṅkhātā vipatti. Iminā nayena sabbapadāni veditabbāni. Aṭṭhame apaṇṇako maṇīti samantato caturasso pāsako.
-
Karajakāyasuttavaṇṇanā
-
Navame dukkhassāti vipākadukkhassa, vaṭṭadukkhasseva vā. Imasmiṃ sutte maṇiopammaṃ natthi. Evaṃ vigatābhijjhoti evanti nipātamattaṃ. Yathā vā mettaṃ bhāventā vigatābhijjhā bhavanti, evaṃ vigatābhijjho. Evamassa vigatābhijjhatādīhi nīvaraṇavikkhambhanaṃ dassetvā idāni akusalanissaraṇāni kathento mettāsahagatenātiādimāha. Appamāṇanti appamāṇasattārammaṇatāya ciṇṇavasitāya vā appamāṇaṃ. Pamāṇakataṃ kammaṃ nāma kāmāvacarakammaṃ. Na taṃ tatrāvatiṭṭhatīti taṃ mahogho parittaṃ udakaṃ viya attano okāsaṃ gahetvā ṭhātuṃ na sakkoti, atha kho naṃ oghe parittaṃ udakaṃ viya idameva appamāṇaṃ kammaṃ ajjhottharitvā attano vipākaṃ nibbatteti. Daharataggeti daharakālato paṭṭhāya.
Nāyaṃ kāyo ādāyagamaniyoti imaṃ kāyaṃ gahetvā paralokaṃ gantuṃ nāma na sakkāti attho . Cittantaroti cittakāraṇo, atha vā citteneva antariko. Ekasseva hi cuticittassa anantarā dutiye paṭisandhicitte devo nāma hoti, nerayiko nāma hoti, tiracchānagato nāma hoti. Purimanayepi cittena kāraṇabhūtena devo nerayiko vā hotīti attho. Sabbaṃ taṃ idha vedanīyanti diṭṭhadhammavedanīyakoṭṭhāsavanetaṃ vuttaṃ. Na taṃ anugaṃ bhavissatīti mettāya upapajjavedanīyabhāvassa upacchinnattā upapajjavedanīyavasena na anugataṃ bhavissati. Idaṃ sotāpannasakadāgāmiariyapuggalānaṃ paccavekkhaṇaṃ veditabbaṃ. Anāgāmitāyāti jhānānāgāmitāya. Idhapaññassāti imasmiṃ sāsane paññā idhapaññā nāma, sāsanacaritāya ariyapaññāya ṭhitassa ariyasāvakassāti attho. Uttarivimuttinti arahattaṃ. Dasamaṃ uttānatthamevāti.
Karajakāyavaggo paṭhamo.
(22) 2. Sāmaññavaggavaṇṇanā
- Dutiyassa paṭhamaṃ ādiṃ katvā sabbā peyyālatanti uttānatthāyevāti.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Dasakanipātassa saṃvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Ekādasakanipāta-aṭṭhakathā
- Nissayavaggo
1-6. Kimatthiyasuttādivaṇṇanā
1-6. Ekādasakanipātassa paṭhamādīni heṭṭhā vuttanayāneva. Kevalañcettha ādito pañcasu nibbidāvirāgaṃ dvidhā bhinditvā ekādasaṅgāni katāni. Chaṭṭhe sikkhāpaccakkhānaṃ adhikaṃ.
7-8. Paṭhamasaññāsuttādivaṇṇanā
7-8. Sattame atthena atthoti atthena saddhimattho. Byañjanena byañjananti byañjanena saddhiṃ byañjanaṃ. Saṃsandissatīti sampavattissati. Samessatīti samānaṃ bhavissati. Na viggayhissatīti na virajjhissati. Aggapadasminti nibbāne. Aṭṭhame paccavekkhaṇā kathitā.
-
Saddhasuttavaṇṇanā
-
Navame doṇiyā baddhoti yavasassadoṇiyā samīpe baddho. Antaraṃ karitvāti abbhantare katvā. Jhāyatīti cinteti. Pajjhāyatīti ito cito ca nānappakārakaṃ jhāyati. Nijjhāyatīti nirantaravasena nibaddhaṃ jhāyati. Pathavimpi nissāya jhāyatīti samāpattiyaṃ sanikantikavasenetaṃ vuttaṃ. Samāpattiyañhi sanikantikattā esa khaḷuṅko nāma kato. Āpādīsupi eseva nayo.
Kathañca saddha ājānīyajhāyitaṃ hotīti kathaṃ kāraṇākāraṇaṃ jānantassa sindhavassa jhāyitaṃ hoti. Yathā iṇantiādīsu iṇasadisaṃ bandhanasadisaṃ dhanajānisadisaṃ kalisaṅkhātamahāparādhasadisañca katvā attano abhimukhassa patodassa ajjhoharaṇasaṅkhātaṃ patanaṃ vipassatīti attho. Neva pathaviṃ nissāya jhāyatīti samāpattisukhanikantiyā abhāvena pathaviārammaṇāya catukkapañcakajjhānasaññāya na jhāyati, niyantiyā abhāveneva so ājānīyo nāma hotīti. Jhāyati ca panāti nibbānārammaṇāya phalasamāpattiyā jhāyati. Pathaviyaṃ pathavisaññā vibhūtā hotīti pathavārammaṇe uppannā catukkapañcakajjhānasaññā vibhūtā pākaṭā hoti. 『『Vibhūtā, bhante, rūpasaññā avibhūtā aṭṭhikasaññā』』ti imasmiñhi sutte samatikkamassa atthitāya vibhūtatā vuttā, idha pana vipassanāvasena aniccadukkhānattato diṭṭhattā vibhūtā nāma jātā. Āposaññādīsupi eseva nayo. Evamettha heṭṭhā viya samāpattivasena samatikkamaṃ avatvā vipassanācāravasena samatikkamo vutto. Evaṃ jhāyīti evaṃ vipassanāpaṭipāṭiyā āgantvā uppāditāya phalasamāpattiyā jhāyanto.
-
Moranivāpasuttavaṇṇanā
-
Dasame accantaniṭṭhoti antaṃ atītattā accantasaṅkhātaṃ avināsadhammaṃ nibbānaṃ niṭṭhā assāti accantaniṭṭho. Iminā nayena sesapadāni veditabbāni. Janetasminti janitasmiṃ , pajāyāti attho. Ye gottapaṭisārinoti ye janā tasmiṃ gotte paṭisaranti 『『ahaṃ gotamo, ahaṃ kassapo』』ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā mayāti mama sabbaññutaññāṇena saddhiṃ saṃsandetvā desitā mayā anuññātā. Sesaṃ sabbattha uttānatthamevāti.
Nissayavaggo paṭhamo.
- Anussativaggo
1-2. Mahānāmasuttadvayavaṇṇanā
11-12. Dutiyassa paṭhame nānāvihārehi viharatanti gihīnaṃ nibaddho eko vihāro nāma natthi, tasmā amhākaṃ anibaddhavihārena viharantānaṃ kena vihārena katarena nibaddhavihārena vihātabbanti pucchati. Ārādhakoti sampādako paripūrako. Dhammasotasamāpanno buddhānussatiṃbhāvetīti dhammasotasamāpanno hutvā buddhānussatiṃ bhāveti. Dutiye gilānā vuṭṭhitoti gilāno hutvā vuṭṭhito.
-
Nandiyasuttavaṇṇanā
-
Tatiye kalyāṇamitteti sumitte. Evamettha kalyāṇamittavasena saṅghānussati kathitā. Kabaḷīkārāhārabhakkhānanti kāmāvacaradevānaṃ. Asamayavimuttoti asamayavimuttiyā vimutto khīṇāsavo.
-
Subhūtisuttavaṇṇanā
-
Catutthe ko nāmāyaṃ subhūtī bhikkhūti jānantopi satthā kathāsamuṭṭhāpanatthaṃ pucchati. Sudattassa upāsakassa puttoti anāthapiṇḍikaṃ sandhāyāha. Anāthapiṇḍikassa hi putto attano cūḷapitu santike pabbajito, atha naṃ subhūtitthero ādāya satthu santikaṃ agamāsi. Saddhāpadānesūti saddhānaṃ puggalānaṃ apadānesu lakkhaṇesu.
-
Mettasuttavaṇṇanā
-
Pañcame sukhaṃ supatīti yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ supanti, evaṃ asupitvā sukhaṃ supati. Niddaṃ okkamantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhamānā samparivattantā dukkhaṃ paṭibujjhanti, evaṃ appaṭibujjhitvā vikasamānaṃ viya padumaṃ sukhaṃ nibbikāro paṭibujjhati. Na pāpakaṃ supinaṃ passatīti supinaṃ passantopi bhaddakameva supinaṃ passati, cetiyaṃ vandanto viya pūjaṃ karonto viya ca dhammaṃ suṇanto viya ca hoti. Yathā panaññe attānaṃ corehi samparivāritaṃ viya vāḷehi upaddutaṃ viya papāte patantaṃ viya ca passanti, na evaṃ pāpakaṃ supinaṃ passati.
Manussānaṃ piyo hotīti ure āmukkamuttāhāro viya sīse piḷandhitamālā viya ca manussānaṃ piyo hoti manāpo. Amanussānaṃpiyo hotīti yatheva manussānaṃ, amanussānampi piyo hoti visākhatthero viya. Vatthu visuddhimagge (visuddhi. 1.258) mettākammaṭṭhānaniddese vitthāritameva. Devatā rakkhantīti puttamiva mātāpitaro devatā rakkhanti. Nāssa aggivā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye uttarāya upāsikāya viya aggi vā, saṃyuttabhāṇakacūḷasīvattherasseva visaṃ vā, saṃkiccasāmaṇerasseva satthaṃ vā na kamati nappavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Dhenuvatthumpi cettha kathayanti. Ekā kira dhenu vacchakassa khīradhāraṃ muñcamānā aṭṭhāsi. Eko luddako 『『taṃ vijjhissāmī』』ti hatthena samparivattetvā dīghadaṇḍaṃ sattiṃ muñci. Sā tassā sarīraṃ āhacca tālapaṇṇaṃ viya vaṭṭamānā gatā , neva upacārabalena na appanābalena, kevalaṃ vacchake balavahitacittatāya. Evaṃ mahānubhāvā mettā.
Tuvaṭaṃ cittaṃ samādhiyatīti mettāvihārino khippameva cittaṃ samādhiyati, natthi tassa dandhāyitattaṃ. Mukhavaṇṇo vippasīdatīti bandhanā pavuttatālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃ karotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷho pana niddaṃ okkamanto viya kālaṃ karoti. Uttari appaṭivijjhantoti mettāsamāpattito uttari arahattaṃ adhigantuṃ asakkonto ito cavitvā suttappabuddho viya brahmalokaṃ upapajjatīti.
-
Aṭṭhakanāgarasuttavaṇṇanā
-
Chaṭṭhe dasamoti jātigottavasena ceva sārapattakulagaṇanāya ca dasame ṭhāne gaṇīyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāsī. Kukkuṭārāmeti kukkuṭaseṭṭhinā kārite ārāme.
Tena bhagavatā…pe… sammadakkhātoti ettha ayaṃ saṅkhepattho – yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbañeyyadhamme passatā, apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā, tīhi vā vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatāni cāpi rūpāni ativisuddhena maṃsacakkhunā vā passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā, antarāyikadhamme vā jānatā, niyyānikadhamme passatā, arīnaṃ hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasena catūhi kāraṇehi thomitena atthi nu kho eko dhammo akkhātoti.
Abhisaṅkhatanti kataṃ uppāditaṃ. Abhisañcetayitanti cetayitaṃ kappayitaṃ. Sotattha ṭhitoti so tasmiṃ samathavipassanādhamme ṭhito. Dhammarāgena dhammanandiyāti padadvayenapi samathavipassanāsu chandarāgo vutto. Samathavipassanāsu hi sabbena sabbaṃ chandarāgaṃ pariyādiyituṃ sakkonto arahā hoti, asakkonto anāgāmī hoti. So samathavipassanāsu chandarāgassa appahīnattā catutthajjhānacetanāya suddhāvāse nibbattati. Ayaṃ ācariyānaṃ samānatthakathā.
Vitaṇḍavādī panāha – 『『teneva dhammarāgenāti vacanato akusalena suddhāvāse nibbattatī』』ti. So 『『suttaṃ āharāhī』』ti vattabbo. Addhā aññaṃ apassanto idameva āharissati. Tato vattabbo 『『kimpanidaṃ suttaṃ nītatthaṃ, udāhu neyyattha』』nti. Addhā 『『nītattha』』nti vakkhati. Tato vattabbo – evaṃ sante anāgāmiphalatthikena samathavipassanāsu chandarāgo kattabbo bhavissati, chandarāge uppādite anāgāmiphalaṃ paṭiladdhaṃ bhavissati, mā 『『suttaṃ me laddha』』nti yaṃ vā taṃ vā dīpehi. Pañhaṃ kathentena hi ācariyassa santike uggahetvā attharasaṃ paṭivijjhitvā kathetuṃ vaṭṭati. Akusalena hi sagge, kusalena ca apāye paṭisandhi nāma natthi. Vuttañcetaṃ bhagavatā –
『『Na, bhikkhave, lobhajena kammena, dosajena kammena, mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Atha kho, bhikkhave, lobhajena kammena, dosajena kammena, mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo』』ti (a. ni. 6.39) –
Evaṃ saññāpetabbo. Sace sañjānāti, sañjānātu. No ce sañjānāti, 『『gaccha pātova vihāraṃ pavisitvā yāguṃ pivā』』ti uyyojetabbo.
Ayaṃ kho, gahapati, ekadhammo akkhātoti ekaṃ dhammaṃ pucchitena 『『ayampi ekadhammo akkhāto, ayampi ekadhammo akkhāto』』ti evaṃ pucchāvasena kathitattā ekādasapi dhammā ekadhammo nāma kato. Amatuppattiatthena vā sabbepi ekadhammoti vattuṃ vaṭṭati.
Nidhimukhaṃgavesantoti nidhiṃ pariyesanto. Sakidevāti ekappayogeneva. Kathaṃ pana ekappayogeneva ekādasannaṃ nidhīnaṃ adhigamo hotīti? Idhekacco araññe jīvitavuttiṃ gavesamāno carati. Tamenaṃ aññataro atthacarako disvā 『『kiṃ, bho, carasī』』ti pucchati. So 『『jīvitavuttiṃ pariyesāmī』』ti āha. Itaro 『『tena hi samma āgaccha, etaṃ pāsāṇaṃ pavaṭṭehī』』ti āha. So taṃ pavaṭṭetvā uparūpariṭṭhitā vā kucchiyā kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passati. Evaṃ ekappayogena ekādasannaṃ adhigamo hoti.
Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antarantarā vā gehato nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti. Yesaṃ tampi natthi, te sabhāgato pariyesanti. Tathā alabhamānā bhikkhampi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ.
Kiṃ panāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Paccekaṃ dussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasataṃ vihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho.
-
Gopālasuttavaṇṇanā
-
Sattame tisso kathā ekanāḷikā caturassā nisinnavattikāti. Tattha pāḷiṃ vatvā ekekassa padassa atthakathanaṃ ekanāḷikā nāma . Apaṇḍitagopālakaṃ dassetvā, apaṇḍitabhikkhuṃ dassetvā, paṇḍitagopālakaṃ dassetvā, paṇḍitabhikkhuṃ dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitagopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitabhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitagopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitabhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā.
Ekādasahi, bhikkhave, aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ. Pariharitunti pariggahetvā vicarituṃ. Phātiṃ kātunti vaḍḍhiṃ āpādetuṃ. Idhāti imasmiṃ loke. Na rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti, so gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā 『『ajja ettakā na dissantī』』ti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati. Aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā 『『imā ettikā gāvo na amhāka』』nti yaṭṭhiyā pothetvā na nīharati. Tassa naṭṭhā gāviyo naṭṭhāva honti. Paragāviyo gahetvā carati. Gosāmikā disvā 『『ayaṃ ettakaṃ kālaṃ amhākaṃ dhenū duhī』』ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañca gorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma 『『ettikā gāvī setā, ettikā rattā, ettikā kāḷā, ettikā odātā, ettikā kabarā, ettikā nīlā』』ti na jānāti. So gāvīsu haṭāsu vā palātāsu vā…pe… pañcagorasaparibhogatopi paribāhiro hoti.
Na lakkhaṇakusaloti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na jānāti. So gāvīsu haṭāsu vā palātāsu vā 『『ajja asukalakkhaṇā asukalakkhaṇā ca gāvo na dissantī』』ti…pe… pañcagorasaparibhogatopi paribāhiro hoti.
Na āsāṭikaṃ hāretāti gunnaṃ khāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍakāni ṭhapenti, tesaṃ āsāṭikāti nāmaṃ. Tāni daṇḍakena apanetvā bhesajjaṃ dātabbaṃ hoti, bālo gopālako tathā na karoti. Tena vuttaṃ – 『『na āsāṭikaṃ hāretā hotī』』ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇaṃ khādituṃ na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesampi jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati…pe… pañcagorasatopi paribāhiro hoti.
Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāto vaṇo bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālagopālako taṃ na karoti. Athassa gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ nighaṃsanti. Tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.
Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti. Apaṇḍitagopālako taṃ na karoti, gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati. Neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.
Na titthaṃ jānātīti titthampi samanti vā visamanti vā sagāhanti vā niggāhanti vā na jānāti. So atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni akkamantīnaṃ pādā bhijjanti. Sagāhaṃ gambhīraṃ titthaṃ otiṇṇe kumbhīlādayo gāvo gaṇhanti, 『『ajja ettikā gāvo naṭṭhā, ajja ettikā』』ti vattabbataṃ āpajjanti. Evamassa go gaṇopi parihāyati…pe… pañcagorasatopi paribāhiro hoti.
Na pītaṃ jānātīti pītampi apītampi na jānāti. Gopālakena hi 『『imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho』』ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāge araññe gogaṇaṃ rakkhitvā 『『pānīyaṃ pāyessāmī』』ti nadiṃ vā taḷākaṃ vā ogāhetvā gacchati. Tattha mahāusabhā ca anusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti vā apītā eva vā honti. Atha so gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti. Tattha apītā gāviyo pipāsāya sussamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti. Tattha gunnaṃ khīraṃ chijjati. Goṇānaṃ javo hāyati…pe… paribāhiro hoti.
Na vīthiṃ jānātīti 『『ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo』』ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaramaggaṃ paṭipādeti. Tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena ca abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti , neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti. Tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.
Nagocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikacāro vā sattāhikacāro vā jānitabbo. Ekadisāya gogaṇaṃ cāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya suddhaṃ hoti nittiṇaṃ, udakampi ālulīyati. Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati. Ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati, ayaṃ pana imaṃ pañcāhikacāraṃ vā sattāhikacāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva rakkhati. Athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati. Tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.
Anavasesadohī ca hotīti paṇḍitagopālakena hi yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci anavasesetvā duhati. Khīrapako vaccho khīrapipāsāya sussati, saṇṭhātuṃ asakkonto kampamāno mātu purato patitvā kālaṃ karonti. Mātā puttakaṃ disvā, 『『mayhaṃ puttako attano mātukhīraṃ pātuṃ na labhatī』』ti puttasokena neva yāvadatthaṃ tiṇāni khādituṃ na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati…pe… pañcagorasatopi paribāhiro hoti.
Gunnaṃ pitiṭṭhānaṃ karontīti gopitaro. Gāvo pariṇāyanti yathāruciṃ gahetvā gacchantīti gopariṇāyakā. Te naatirekapūjāyāti paṇḍito hi gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ piḷandheti, siṅgesu suvaṇṇarajatakosake ca dhāreti, rattiṃ dīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti. Usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇopi parihāyati…pe… pañcagorasatopi paribāhiro hoti.
Idhāti imasmiṃ sāsane. Na rūpaññū hotīti 『『cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa』』nti evaṃ vuttaṃ rūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma – 『『cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhākāyarūpasaddagandharasaphoṭṭhabbāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ kāyaviññatti vacīviññatti ākāsadhātu āpodhātu rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kabaḷīkāro āhāro』』ti (dha. sa. 657-665) evaṃ pāḷiyā āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti , evamevāyaṃ asekhena sīlakkhandhena asekhena samādhipaññāvimutti vimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti.
Samuṭṭhānatona jānāti nāma – 『『ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ nakutoci samuṭṭhātī』』ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā…pe… paribāhiro hoti.
Na lakkhaṇakusalo hotīti 『『kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito』』ti evaṃ vuttaṃ kusalākusalakammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati. Bāle vajjetvā paṇḍite asevanto kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchātekicchaṃ kāraṇākāraṇaṃ na jānāti. Taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati. So gopālako viya ca pañcahi gorasehi, pañcahi dhammakkhandhehi paribāhiro hoti.
Na āsāṭikaṃ hāretā hotīti 『『uppannaṃ kāmavitakka』』nti evaṃ vutte kāmavitakkādayo na vinodeti. So imaṃ akusalavitakkaṃ āsāṭikaṃ ahāretvā vitakkavasiko hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa…pe… paribāhiro hoti.
Na vaṇaṃ paṭicchādetā hotīti 『『cakkhunā rūpaṃ disvā nimittaggāhī hotī』』tiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakakathaṃ vā anumodanaṃ vā na karoti, tato naṃ manussā 『『bahussuto guṇavā』』ti na jānanti. Te guṇāguṇaṃ ajānanto catūhi paccayehi saṅgahaṃ na karonti. So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭivattaṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Natitthaṃ jānātīti titthabhūte bahussutabhikkhū na upasaṅkamati. Anupasaṅkamanto 『『idaṃ, bhante, byañjanaṃ kathaṃ ropetabbaṃ? Imassa bhāsitassa ko attho? Imasmiṃ ṭhāne pāḷi kiṃ vadati? Imasmiṃ ṭhāne attho kiṃ dīpetī』』ti evaṃ na paripucchati na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchitā avivaṭañceva na vivaranti, bhājetvā na dassenti, anuttānīkatañca na uttāniṃ karonti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesūti anekavidhāsu kaṅkhāsu ekakaṅkhampi na paṭivinodenti. Kaṅkhāyeva hi kaṅkhāṭhāniyā dhammā nāma. Tattha ekaṃ kaṅkhampi na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā vā so gopālako titthaṃ na jānāti, evaṃ ayampi bhikkhu dhammatitthaṃ na jānāti. Ajānanto avisaye pañhaṃ pucchati, ābhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti. So attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Napītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati. Savanamayaṃ puññakiriyavatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññavihitako hoti. So sakkaccaṃ dhammaṃ assuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya 『『ayaṃ lokiyo, ayaṃ lokuttaro』』ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.
Na gocarakusalo hotīti so gopālako pañcāhikasattāhikacāre viya cattāro satipaṭṭhāne 『『ime lokiyā, ime lokuttarā』』ti yathābhūtaṃ nappajānāti. Ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.
Anavasesadohīhotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesavāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro ca, paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā 『『vadeyyātha, bhante, yenattho』』ti pavārenti. Paccayābhihāro nāma vatthādīni vā sappinavanītaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā 『『gaṇhatha, bhante, yāvatakena attho』』ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu pamāṇaṃ na jānāti. 『『Dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo』』ti iminā nayena pamāṇayuttakaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti. So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya there bhikkhū imāya āvi ceva raho ca mettākāyakammādikāya atirekapūjāya na pūjeti. Tato therā 『『ime amhesu garucittīkāraṃ na karontī』』ti navake bhikkhū dvīhi saṅgahehi na saṅgaṇhanti, neva dhammasaṅgahena saṅgaṇhanti, na āmisasaṅgahena, cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā kilamantepi nappaṭijagganti, pāḷiṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guḷhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīhi na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabbo.
Anussativaggo dutiyo.
Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Ekādasakanipātassa saṃvaṇṇanā niṭṭhitā.
Nigamanakathā
Ettāvatā ca –
Āyācito sumatinā therena bhadantajotipālena;
Kañcipurādīsu mayā pubbe saddhiṃ vasantena.
Varatambapaṇṇidīpe mahāvihāramhi vasanakālepi;
Pākaṃ gate viya dume valañjamānamhi saddhamme.
Pāraṃ piṭakattayasāgarassa gantvā ṭhitena sumatinā;
Parisuddhājīvenābhiyācito jīvakenāpi.
Dhammakathāya nipuṇaparamanikāyassaṭṭhakathaṃ āraddho;
Yamahaṃ cirakālaṭṭhitimicchanto sāsanavarassa.
Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā;
Catunavutiparimāṇāya pāḷiyā bhāṇavārehi.
Sabbāgamasaṃvaṇṇanamanoratho pūrito ca me yasmā;
Etāya manorathapūraṇīti nāmaṃ tato assā.
Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi;
Atthappakāsanatthāya āgamānaṃ kato yasmā.
Tasmā tena sahāyaṃ gāthāgaṇanānayena aṭṭhakathā;
Tīhādhikadiyaḍḍhasataṃ viññeyyā bhāṇavārānaṃ.
Tīhādhikadiyaḍḍhasatappamāṇamiti bhāṇavārato esā;
Samayaṃ pakāsayantī mahāvihārādhivāsīnaṃ.
Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontena;
Yaṃ puññamupacitaṃ tena hotu loko sadā sukhitoti.
Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ therānaṃ theravaṃsappadīpānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā –
Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
Dassentī kulaputtānaṃ, nayaṃ cittavisuddhiyā.
Yāva buddhoti nāmampi, suddhacittassa tādino;
Lokamhi lokajeṭṭhassa, pavattati mahesinoti.
Manorathapūraṇī nāma
Aṅguttaranikāya-aṭṭhakathā sabbākārena niṭṭhitā.