B01030208sammappadhānavibhaṅgo(正念分解論)

  1. Sammappadhānavibhaṅgo

  2. Suttantabhājanīyaṃ

  3. Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  4. Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Tattha katame anuppannā pāpakā akusalā dhammā? Tīṇi akusalamūlāni – lobho, doso, moho. Tadekaṭṭhā ca kilesā. Taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime vuccanti 『『anuppannā pāpakā akusalā dhammā』』. Iti imesaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  5. Chandaṃ janetīti. Tattha katamo chando? Yo chando chandikatā [chandīkatā (syā.)] kattukamyatā kusalo dhammacchando – ayaṃ vuccati 『『chando』』. Imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti [uṭṭhāpeti samuṭṭhāpeti (syā.) evamuparipi] nibbatteti abhinibbatteti. Tena vuccati 『『chandaṃ janetī』』ti.

  6. Vāyamatīti. Tattha katamo vāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati 『『vāyāmo』』. Iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati 『『vāyamatī』』ti.

  7. Vīriyaṃ ārabhatīti. Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati 『『vīriyaṃ』』. Imaṃ vīriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti. Tena vuccati 『『vīriyaṃ ārabhatī』』ti.

  8. Cittaṃ paggaṇhātīti. Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti. Tena vuccati 『『cittaṃ paggaṇhātī』』ti.

  9. Padahatīti. Tattha katamaṃ padhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati 『『padhānaṃ』』. Iminā padhānena upeto hoti…pe… samannāgato. Tena vuccati 『『padahatī』』ti.

  10. Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Tattha katame uppannā pāpakā akusalā dhammā? Tīṇi akusalamūlāni – lobho, doso, moho. Tadekaṭṭhā ca kilesā. Taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime vuccanti 『『uppannā pāpakā akusalā dhammā』』. Iti imesaṃ uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  11. 正勤分別

  12. 經分別 四正勤 - 於此,比丘爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力;爲了已生起的惡不善法斷除而生欲、精進、發勤、策勵心、努力;爲了未生起的善法生起而生欲、精進、發勤、策勵心、努力;爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。 比丘如何爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力?此中,什麼是未生起的惡不善法?三不善根 - 貪、嗔、癡。與之相應的煩惱。與之相應的受蘊、想蘊、行蘊、識蘊,由此生起的身業、語業、意業 - 這些稱為"未生起的惡不善法"。爲了這些未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力。 生欲。此中,什麼是欲?凡是欲、欲求、想要做、對善法的欲求 - 這稱為"欲"。生起、產生、引發、使生起、使產生、使顯現這種欲。因此稱為"生欲"。 精進。此中,什麼是精進?凡是心的勤奮、...乃至...正精進 - 這稱為"精進"。具足、成就、達到、成就、具有、圓滿、具備這種精進。因此稱為"精進"。 發勤。此中,什麼是勤?凡是心的勤奮、...乃至...正精進 - 這稱為"勤"。開始、著手、修習、培育、多作這種勤。因此稱為"發勤"。 策勵心。此中,什麼是心?凡是心、意、意識、...乃至...相應的意識界 - 這稱為"心"。策勵、鼓勵、支援、扶助這種心。因此稱為"策勵心"。 努力。此中,什麼是努力?凡是心的勤奮、...乃至...正精進 - 這稱為"努力"。具足、...乃至...具備這種努力。因此稱為"努力"。 比丘如何爲了已生起的惡不善法斷除而生欲、精進、發勤、策勵心、努力?此中,什麼是已生起的惡不善法?三不善根 - 貪、嗔、癡。與之相應的煩惱。與之相應的受蘊、想蘊、行蘊、識蘊,由此生起的身業、語業、意業 - 這些稱為"已生起的惡不善法"。爲了這些已生起的惡不善法斷除而生欲、精進、發勤、策勵心、努

  13. Chandaṃ janetīti. Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati 『『chando』』. Imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti. Tena vuccati 『『chandaṃ janetī』』ti.

  14. Vāyamatīti. Tattha katamo vāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – ayaṃ vuccati 『『vāyāmo』』. Iminā vāyāmena upeto hoti…pe… samannāgato. Tena vuccati 『『vāyamatī』』ti.

  15. Vīriyaṃ ārabhatīti. Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati 『『vīriyaṃ』』. Imaṃ vīriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti. Tena vuccati 『『vīriyaṃ ārabhatī』』ti.

  16. Cittaṃ paggaṇhātīti. Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti. Tena vuccati 『『cittaṃ paggaṇhātī』』ti.

  17. Padahatīti. Tattha katamaṃ padhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati 『『padhānaṃ』』. Iminā padhānena upeto hoti…pe… samannāgato. Tena vuccati 『『padahatī』』ti.

  18. Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Tattha katame anuppannā kusalā dhammā? Tīṇi kusalamūlāni – alobho, adoso, amoho. Taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho. Taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ – ime vuccanti 『『anuppannā kusalā dhammā』』. Iti imesaṃ anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  19. Chandaṃ janetīti…pe… vāyamatīti…pe… vīriyaṃ ārabhatīti…pe… cittaṃ paggaṇhātīti…pe… padahatīti. Tattha katamaṃ padhānaṃ? Yo cetasiko vīriyārambho …pe… sammāvāyāmo – idaṃ vuccati 『『padhānaṃ』』. Iminā padhānena upeto hoti…pe… samannāgato. Tena vuccati 『『padahatī』』ti.

  20. Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Tattha katame uppannā kusalā dhammā? Tīṇi kusalamūlāni – alobho, adoso, amoho. Taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho , taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ – ime vuccanti 『『uppannā kusalā dhammā』』. Iti imesaṃ uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  21. Ṭhitiyāti. Yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo , yo bhiyyobhāvo taṃ vepullaṃ, yaṃ vepullaṃ sā bhāvanā, yā bhāvanā sā pāripūrī.

  22. Chandaṃ janetīti…pe… vāyamatīti…pe… vīriyaṃ ārabhatīti…pe… cittaṃ paggaṇhātīti…pe… padahatīti. Tattha katamaṃ padhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo – idaṃ vuccati 『『padhānaṃ』』. Iminā padhānena upeto hoti…pe… samannāgato. Tena vuccati 『『padahatī』』ti.

Suttantabhājanīyaṃ.

  1. Abhidhammabhājanīyaṃ

  2. 生欲。此中,什麼是欲?凡是欲、欲求、想要做、對善法的欲求 - 這稱為"欲"。生起、產生、引發、使生起、使產生、使顯現這種欲。因此稱為"生欲"。

  3. 精進。此中,什麼是精進?凡是心的勤奮、...乃至...正精進 - 這稱為"精進"。具足、...乃至...具備這種精進。因此稱為"精進"。
  4. 發勤。此中,什麼是勤?凡是心的勤奮、...乃至...正精進 - 這稱為"勤"。開始、著手、修習、培育、多作這種勤。因此稱為"發勤"。
  5. 策勵心。此中,什麼是心?凡是心、意、意識、...乃至...相應的意識界 - 這稱為"心"。策勵、鼓勵、支援、扶助這種心。因此稱為"策勵心"。
  6. 努力。此中,什麼是努力?凡是心的勤奮、...乃至...正精進 - 這稱為"努力"。具足、...乃至...具備這種努力。因此稱為"努力"。
  7. 比丘如何爲了未生起的善法生起而生欲、精進、發勤、策勵心、努力?此中,什麼是未生起的善法?三善根 - 無貪、無嗔、無癡。與之相應的受蘊、想蘊、行蘊、識蘊。由此生起的身業、語業、意業 - 這些稱為"未生起的善法"。爲了這些未生起的善法生起而生欲、精進、發勤、策勵心、努力。
  8. 生欲...乃至...精進...乃至...發勤...乃至...策勵心...乃至...努力。此中,什麼是努力?凡是心的勤奮、...乃至...正精進 - 這稱為"努力"。具足、...乃至...具備這種努力。因此稱為"努力"。
  9. 比丘如何爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力?此中,什麼是已生起的善法?三善根 - 無貪、無嗔、無癡。與之相應的受蘊、想蘊、行蘊、識蘊,由此生起的身業、語業、意業 - 這些稱為"已生起的善法"。爲了這些已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。
  10. 住立。凡是住立,那就是不忘失;凡是不忘失,那就是增長;凡是增長,那就是廣大;凡是廣大,那就是修習;凡是修習,那就是圓滿。
  11. 生欲...乃至...精進...乃至...發勤...乃至...策勵心...乃至...努力。此中,什麼是努力?凡是心的勤奮、...乃至...正精進 - 這稱為"努力"。具足、...乃至...具備這種努力。因此稱為"努力"。 經分別。
  12. 阿毗達摩分別

  13. Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  14. Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  15. Chandaṃ janetīti. Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati 『『chando』』. Imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti. Tena vuccati 『『chandaṃ janetī』』ti.

  16. Vāyamatīti. Tattha katamo vāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『vāyāmo』』. Iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati 『『vāyamatī』』ti.

  17. Vīriyaṃ ārabhatīti. Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『vīriyaṃ』』. Imaṃ vīriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti. Tena vuccati 『『vīriyaṃ ārabhatī』』ti.

  18. Cittaṃ paggaṇhātīti. Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti. Tena vuccati 『『cittaṃ paggaṇhātī』』ti.

  19. Padahatīti. Tattha katamaṃ sammappadhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『sammappadhānaṃ』』. Avasesā dhammā sammappadhānasampayuttā.

  20. Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  21. 四正勤 - 於此,比丘爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力;爲了已生起的惡不善法斷除而生欲、精進、發勤、策勵心、努力;爲了未生起的善法生起而生欲、精進、發勤、策勵心、努力;爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。

  22. 比丘如何爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力?於此,比丘在修習出世間禪那,引導出離,趨向滅除,為斷除見解,為證得初地,遠離欲樂...乃至...具足初禪而住,是苦行道、遲通達時,在那時爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力。
  23. 生欲。此中,什麼是欲?凡是欲、欲求、想要做、對善法的欲求 - 這稱為"欲"。生起、產生、引發、使生起、使產生、使顯現這種欲。因此稱為"生欲"。
  24. 精進。此中,什麼是精進?凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"精進"。具足、成就、達到、成就、具有、圓滿、具備這種精進。因此稱為"精進"。
  25. 發勤。此中,什麼是勤?凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"勤"。開始、著手、修習、培育、多作這種勤。因此稱為"發勤"。
  26. 策勵心。此中,什麼是心?凡是心、意、意識、...乃至...相應的意識界 - 這稱為"心"。策勵、鼓勵、支援、扶助這種心。因此稱為"策勵心"。
  27. 努力。此中,什麼是正勤?凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"正勤"。其餘諸法與正勤相應。
  28. 比丘如何爲了已生起的惡不善法斷除而生欲、精進、發勤、策勵心、努力?於此,比丘在修習出世間禪那,引導出離,趨向滅除,為斷除見解,為證得初地,遠離欲樂...乃至...具足初禪而住,是苦行道、遲通達時,在那時爲了已生起的惡不善法斷除而生欲、精進、發勤、策勵心、努力。

  29. Chandaṃ janetīti…pe… vāyamatīti…pe… vīriyaṃ ārabhatīti…pe… cittaṃ paggaṇhātīti…pe… padahatīti. Tattha katamaṃ sammappadhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『sammappadhānaṃ』』. Avasesā dhammā sammappadhānasampayuttā.

  30. Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  31. Chandaṃ janetīti…pe… vāyamatīti…pe… vīriyaṃ ārabhatīti…pe… cittaṃ paggaṇhātīti…pe… padahatīti. Tattha katamaṃ sammappadhānaṃ? Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『sammappadhānaṃ』』. Avasesā dhammā sammappadhānasampayuttā.

  32. Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  33. Ṭhitiyāti . Yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo, yo bhiyyobhāvo taṃ vepullaṃ, yaṃ vepullaṃ sā bhāvanā, yā bhāvanā sā pāripūrī.

  34. Chandaṃ janetīti. Tattha katamo chando? Yo chando chandikatā kattukamyatā kusalo dhammacchando – ayaṃ vuccati 『『chando』』. Imaṃ chandaṃ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti. Tena vuccati 『『chandaṃ janetī』』ti.

  35. Vāyamatīti. Tattha katamo vāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati 『『vāyāmo』』. Iminā vāyāmena upeto hoti…pe… samannāgato. Tena vuccati 『『vāyamatī』』ti.

  36. Vīriyaṃ ārabhatīti. Tattha katamaṃ vīriyaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『vīriyaṃ』』. Imaṃ vīriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti. Tena vuccati 『『vīriyaṃ ārabhatī』』ti.

  37. Cittaṃ paggaṇhātīti. Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati 『『cittaṃ』』. Imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti. Tena vuccati 『『cittaṃ paggaṇhātī』』ti.

  38. Padahatīti. Tattha katamaṃ sammappadhānaṃ? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『sammappadhānaṃ』』. Avasesā dhammā sammappadhānasampayuttā.

  39. 生欲...乃至...精進...乃至...發勤...乃至...策勵心...乃至...努力。此中,什麼是正勤?凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"正勤"。其餘諸法與正勤相應。

  40. 比丘如何爲了未生起的善法生起而生欲、精進、發勤、策勵心、努力?於此,比丘在修習出世間禪那,引導出離,趨向滅除,為斷除見解,為證得初地,遠離欲樂...乃至...具足初禪而住,是苦行道、遲通達時,在那時爲了未生起的善法生起而生欲、精進、發勤、策勵心、努力。
  41. 生欲...乃至...精進...乃至...發勤...乃至...策勵心...乃至...努力。此中,什麼是正勤?凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"正勤"。其餘諸法與正勤相應。
  42. 比丘如何爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力?於此,比丘在修習出世間禪那,引導出離,趨向滅除,為斷除見解,為證得初地,遠離欲樂...乃至...具足初禪而住,是苦行道、遲通達時,在那時爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。
  43. 住立。凡是住立,那就是不忘失;凡是不忘失,那就是增長;凡是增長,那就是廣大;凡是廣大,那就是修習;凡是修習,那就是圓滿。
  44. 生欲。此中,什麼是欲?凡是欲、欲求、想要做、對善法的欲求 - 這稱為"欲"。生起、產生、引發、使生起、使產生、使顯現這種欲。因此稱為"生欲"。
  45. 精進。此中,什麼是精進?凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"精進"。具足、...乃至...具備這種精進。因此稱為"精進"。
  46. 發勤。此中,什麼是勤?凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"勤"。開始、著手、修習、培育、多作這種勤。因此稱為"發勤"。
  47. 策勵心。此中,什麼是心?凡是心、意、意識、...乃至...相應的意識界 - 這稱為"心"。策勵、鼓勵、支援、扶助這種心。因此稱為"策勵心"。
  48. 努力。此中,什麼是正勤?凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"正勤"。其餘諸法與正勤相應。

  49. Tattha katamaṃ sammappadhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『sammappadhānaṃ』』. Avasesā dhammā sammappadhānasampayuttā.

Abhidhammabhājanīyaṃ.

  1. Pañhāpucchakaṃ

  2. Cattāro sammappadhānā – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

  3. Catunnaṃ sammappadhānānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

  4. Tikaṃ

  5. Kusalāyeva . Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Vipākadhammadhammā . Anupādinnaanupādāniyā. Asaṃkiliṭṭhaasaṃkilesikā. Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā. Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Apacayagāmino. Sekkhā. Appamāṇā. Appamāṇārammaṇā. Paṇītā. Sammattaniyatā. Na maggārammaṇā. Maggahetukā. Siyā maggādhipatino, siyā na vattabbā maggādhipatinoti. Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti. Siyā atītā, siyā anāgatā, siyā paccuppannā. Na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Bahiddhārammaṇā. Anidassanaappaṭighā.

  6. Dukaṃ

  7. 此中,什麼是正勤?於此,比丘在修習出世間禪那,引導出離,趨向滅除,為斷除見解,為證得初地,遠離欲樂...乃至...具足初禪而住,是苦行道、遲通達時,在那時凡是心的勤奮、...乃至...正精進、精進覺支、道支、道所攝 - 這稱為"正勤"。其餘諸法與正勤相應。 阿毗達摩分別。

  8. 問題
  9. 四正勤 - 於此,比丘爲了未生起的惡不善法不生起而生欲、精進、發勤、策勵心、努力,爲了已生起的惡不善法斷除...乃至...爲了未生起的善法生起...乃至...爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿而生欲、精進、發勤、策勵心、努力。
  10. 四正勤中,有幾個是善,幾個是不善,幾個是無記...乃至...幾個是有所緣,幾個是無所緣?
  11. 三法
  12. 都是善。或與樂受相應,或與不苦不樂受相應。是有異熟法。非所取非能取。非染污非能染污。或有尋有伺,或無尋唯伺,或無尋無伺。或與喜俱行,或與樂俱行,或與舍俱行。非見所斷非修所斷。非見所斷因非修所斷因。趨向滅除。有學。無量。緣無量。勝。正性決定。非以道為所緣。以道為因。或以道為增上,或不能說以道為增上。或已生,或未生,不能說將生。或過去,或未來,或現在。不能說以過去為所緣,不能說以未來為所緣,不能說以現在為所緣。或內,或外,或內外。以外為所緣。無見無對。
  13. 二法

  14. Na hetū. Sahetukā. Hetusampayuttā. Na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū. Na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū. Na hetū sahetukā. Sappaccayā. Saṅkhatā. Anidassanā. Appaṭighā. Arūpā . Lokuttarā. Kenaci viññeyyā, kenaci na viññeyyā. No āsavā. Anāsavā. Āsavavippayuttā. Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi. Na vattabbā āsavā ceva āsavasampayuttā cātipi, āsavasampayuttā ceva no ca āsavātipi. Āsavavippayuttā. Anāsavā. No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā. No cittā. Cetasikā. Cittasampayuttā. Cittasaṃsaṭṭhā. Cittasamuṭṭhānā. Cittasahabhuno. Cittānuparivattino. Cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Bāhirā. No upādā. Anupādinnā. No upādānā…pe… no kilesā…pe… na dassanena pahātabbā. Na bhāvanāya pahātabbā. Na dassanena pahātabbahetukā. Na bhāvanāya pahātabbahetukā. Siyā savitakkā, siyā avitakkā . Siyā savicārā, siyā avicārā. Siyā sappītikā, siyā appītikā. Siyā pītisahagatā, siyā na pītisahagatā. Siyā sukhasahagatā, siyā na sukhasahagatā. Siyā upekkhāsahagatā, siyā na upekkhāsahagatā. Na kāmāvacarā. Na rūpāvacarā. Na arūpāvacarā. Apariyāpannā. Niyyānikā. Niyatā. Anuttarā. Araṇāti.

Pañhāpucchakaṃ.

  1. 非因。有因。與因相應。不能說既是因又有因,有因而非因。不能說既是因又與因相應,與因相應而非因。非因有因。有緣。有為。無見。無對。無色。出世間。由某些可知,由某些不可知。非漏。無漏。與漏不相應。不能說既是漏又有漏,也不能說有漏而非漏。不能說既是漏又與漏相應,也不能說與漏相應而非漏。與漏不相應。無漏。非結...乃至...非縛...乃至...非暴流...乃至...非軛...乃至...非蓋...乃至...非取...乃至...有所緣。非心。心所。與心相應。與心相雜。從心而生。與心俱有。隨心轉。與心相雜而生。與心相雜而生俱有。與心相雜而生隨轉。外。非所造色。非所取。非取...乃至...非煩惱...乃至...非見所斷。非修所斷。非見所斷因。非修所斷因。或有尋,或無尋。或有伺,或無伺。或有喜,或無喜。或與喜俱行,或不與喜俱行。或與樂俱行,或不與樂俱行。或與舍俱行,或不與舍俱行。非欲界。非色界。非無色界。出離。引導出離。決定。無上。無諍。 問題。

Sammappadhānavibhaṅgo niṭṭhito.

正勤分別已結束。