B01031311dhammānulomapaccanīyedukatikapaṭṭhānaṃ (法順法所緣的對偶三項起因)
Dhammānulomapaccanīye dukatikapaṭṭhānaṃ
1-1. Hetuduka-kusalattikaṃ
- Kusalapadaṃ
1-7. Paṭiccavārādi
- Hetuṃ kusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā. Nahetuṃ kusalaṃ dhammaṃ paṭicca nanahetu nakusalo dhammo uppajjati hetupaccayā. Hetuṃ kusalañca nahetuṃ kusalañca dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā… tīṇi (cittasamuṭṭhānameva, ārammaṇaṃ natthi).
Hetuyā tīṇi, adhipatiyā tīṇi…pe… avigate tīṇi.
(Sahajātavārampi…pe… nissayavārampi paṭiccavārasadisaṃ.)
- Hetu kusalo dhammo nahetussa nakusalassa dhammassa hetupaccayena paccayo. (1)
Hetu kusalo dhammo nahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Nahetu kusalo dhammo nanahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Hetu kusalo ca nahetu kusalo ca dhammā nahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)
-
Hetuyā ekaṃ, ārammaṇe nava, adhipatiyā nava…pe… avigate tīṇi. (Pañhāvārampi vitthāretabbaṃ.)
-
Akusalapadaṃ
1-7. Paṭiccavārādi
- Hetuṃ akusalaṃ dhammaṃ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā. (1)
Nahetuṃ akusalaṃ dhammaṃ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā. (1)
Hetuṃ akusalañca nahetuṃ akusalañca dhammaṃ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.) Hetuyā tīṇi, adhipatiyā tīṇi…pe… avigate tīṇi.
(Sahajātavārampi…pe… nissayavārampi paṭiccavārasadisaṃ.)
- Hetu akusalo dhammo nahetussa naakusalassa dhammassa hetupaccayena paccayo. (1)
Hetu akusalo dhammo nahetussa naakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Nahetu akusalo dhammo nanahetussa naakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Hetu akusalo ca nahetu akusalo ca dhammā nahetussa naakusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)
-
Hetuyā ekaṃ, ārammaṇe nava, adhipatiyā ekaṃ…pe… avigate tīṇi.
-
Abyākatapadaṃ
-
Paccayavāro
-
Nahetuṃ abyākataṃ dhammaṃ paccayā nanahetu naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Nissayavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
1-2. Hetuduka-vedanāttikaṃ
- Hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)
Nahetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)
Hetuṃ sukhāya vedanāya sampayuttañca nahetuṃ sukhāya vedanāya sampayuttañca dhammaṃ paṭicca nahetu nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.) Hetuyā tīṇi, ārammaṇe tīṇi…pe… avigate tīṇi.
(Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
-
Hetuṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi. (Sabbattha vitthāro.)
-
Hetuṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nahetu naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi. (Sabbattha vitthāro.)
1-3. Hetuduka-vipākattikaṃ
以下是文字的直譯: 《法隨順逆轉法緣起》 1-1. 因二法-善三法 善法篇 1-7. 緣起章節 以因善法緣,非因非善法生起于因緣。以非因善法緣,非因非善法生起于因緣。以因善法及非因善法緣,非因非善法生起于因緣……三種(僅是心生,無所緣)。 因有三種,主導有三種……乃至無過去有三種。 (共生章節亦……乃至依止章節類似於緣起章節。) 因善法對非因非善法,以因緣為緣。 因善法對非因非善法,以所緣緣為緣……三種。 非因善法對非因非善法,以所緣緣為緣……三種。 因善法及非因善法對非因非善法,以所緣緣為緣……三種。(略) 因有一種,所緣有九種,主導有九種……乃至無過去有三種。(問題章節亦應詳細展開) 不善法篇 1-7. 緣起章節 以因不善法緣,非因非不善法生起于因緣。 以非因不善法緣,非因非不善法生起于因緣。 以因不善法及非因不善法緣,非因非不善法生起于因緣。(略)因有三種,主導有三種……乃至無過去有三種。 (共生章節亦……乃至依止章節類似於緣起章節。) 因不善法對非因非不善法,以因緣為緣。 因不善法對非因非不善法,以所緣緣為緣……三種。 非因不善法對非因非不善法,以所緣緣為緣……三種。 因不善法及非因不善法對非因非不善法,以所緣緣為緣……三種。(略) 因有一種,所緣有九種,主導有一種……乃至無過去有三種。 無記法篇 緣章節 以非因無記法緣,非因非無記法生起于因緣……因有三種。(依止章節亦……乃至問題章節應詳細展開) 1-2. 因二法-受三法 以因樂受相應法緣,非因非樂受相應法生起于因緣。 以非因樂受相應法緣,非因非樂受相應法生起于因緣。 以因樂受相應法及非因樂受相應法緣,非因非樂受相應法生起于因緣。(略)因有三種,所緣有三種……乃至無過去有三種。 (共生章節亦……乃至問題章節應詳細展開) 以因苦受相應法緣,非因非苦受相應法生起于因緣。(略)因有三種。(處處詳細) 以因不苦不樂受相應法緣,非因非不苦不樂受相應法生起于因緣。(略)因有三種。(處處詳細) 1-3. 因二法-異熟三法
- Hetuṃ vipākaṃ dhammaṃ paṭicca nahetu navipāko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ vipākadhammadhammaṃ paṭicca nahetu navipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nevavipākanavipākadhammadhammaṃ paṭicca nanahetu nanevavipākanavipākadhammadhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-4. Hetuduka-upādinnattikaṃ
- Hetuṃ upādinnupādāniyaṃ dhammaṃ paṭicca nahetu naupādinnupādāniyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nanahetu naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā.
Hetuṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nahetu naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-5. Hetuduka-saṃkiliṭṭhattikaṃ
- Hetuṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nahetu nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nanahetu naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nahetu naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-6. Hetuduka-vitakkattikaṃ
- Hetuṃ savitakkasavicāraṃ dhammaṃ paṭicca nahetu nasavitakkasavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ avitakkavicāramattaṃ dhammaṃ paṭicca nahetu naavitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ avitakkaavicāraṃ dhammaṃ paṭicca nanahetu naavitakkaavicāro dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-7. Hetuduka-pītittikaṃ
- Hetuṃ pītisahagataṃ dhammaṃ paṭicca nahetu napītisahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ sukhasahagataṃ dhammaṃ paṭicca nahetu nasukhasahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ upekkhāsahagataṃ dhammaṃ paṭicca nahetu naupekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-8. Hetuduka-dassanattikaṃ
- Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca nahetu nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paccayā nanahetu nanevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-9. Hetuduka-dassanahetuttikaṃ
- Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nahetu nanevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
1-10. Hetuduka-ācayagāmittikaṃ
- 以因異熟法緣,非因非異熟法生起于因緣……因有三種。 以因順異熟法緣,非因非順異熟法生起于因緣……因有三種。 以非因非異熟非順異熟法緣,非因非非異熟非順異熟法生起于因緣……因有三種。 1-4. 因二法-取蘊三法
- 以因已取及可取法緣,非因非已取及可取法生起于因緣……因有三種。 以非因非已取及不可取法緣,非因非非已取及不可取法生起于因緣。 以因非已取及不可取法緣,非因非非已取及不可取法生起于因緣……因有三種。 1-5. 因二法-煩惱三法
- 以因雜染及可雜染法緣,非因非雜染及可雜染法生起于因緣……因有三種。 以非因非雜染及可雜染法緣,非因非非雜染及可雜染法生起于因緣……因有三種。 以因非雜染及不可雜染法緣,非因非非雜染及不可雜染法生起于因緣……因有三種。 1-6. 因二法-尋三法
- 以因有尋有伺法緣,非因非有尋有伺法生起于因緣……因有三種。 以因無尋唯伺法緣,非因非無尋唯伺法生起于因緣……因有三種。 以非因無尋無伺法緣,非因非無尋無伺法生起于因緣……因有三種。 1-7. 因二法-喜三法
- 以因俱喜法緣,非因非俱喜法生起于因緣……因有三種。 以因俱樂法緣,非因非俱樂法生起于因緣……因有三種。 以因俱舍法緣,非因非俱舍法生起于因緣……因有三種。 1-8. 因二法-見三法
- 以因見所斷法緣,非因非見所斷法生起于因緣……因有三種。 以因修所斷法緣,非因非修所斷法生起于因緣……因有三種。 以非因非見非修所斷法緣,非因非非見非修所斷法生起于因緣……因有三種。 1-9. 因二法-見因三法
-
以因見所斷因法緣,非因非見所斷因法生起于因緣……因有三種。 以因修所斷因法緣,非因非修所斷因法生起于因緣……因有三種。 以因非見非修所斷因法緣,非因非非見非修所斷因法生起于因緣。因有一種。 1-10. 因二法-增長三法
-
Hetuṃ ācayagāmiṃ dhammaṃ paṭicca nahetu naācayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ apacayagāmiṃ dhammaṃ paṭicca nahetu naapacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nanahetu nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-11. Hetuduka-sekkhattikaṃ
- Hetuṃ sekkhaṃ dhammaṃ paṭicca nahetu nasekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ asekkhaṃ dhammaṃ paṭicca nahetu naasekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nevasekkhanāsekkhaṃ dhammaṃ paccayā nanahetu nanevasekkhanāsekkho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-12. Hetuduka-parittattikaṃ
- Nahetuṃ parittaṃ dhammaṃ paṭicca nanahetu naparitto dhammo uppajjati hetupaccayā… (tīṇi).
Hetuṃ mahaggataṃ dhammaṃ paṭicca nahetu namahaggato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ appamāṇaṃ dhammaṃ paṭicca nahetu naappamāṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-13. Hetuduka-parittārammaṇattikaṃ
- Hetuṃ parittārammaṇaṃ dhammaṃ paṭicca nahetu naparittārammaṇo dhammo uppajjati hetupaccayā… (tīṇi).
Hetuṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nahetu namahaggatārammaṇo dhammo uppajjati hetupaccayā… (tīṇi).
Hetuṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nahetu naappamāṇārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-14. Hetuduka-hīnattikaṃ
- Hetuṃ hīnaṃ dhammaṃ paṭicca nahetu nahīno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ majjhimaṃ dhammaṃ paccayā nanahetu namajjhimo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ paṇītaṃ dhammaṃ paṭicca nahetu napaṇīto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-15. Hetuduka-micchattaniyatattikaṃ
- Hetuṃ micchattaniyataṃ dhammaṃ paṭicca nahetu namicchattaniyato dhammo uppajjati hetupaccayā… (tīṇi).
Hetuṃ sammattaniyataṃ dhammaṃ paṭicca nahetu nasammattaniyato dhammo uppajjati hetupaccayā … (tīṇi).
Nahetuṃ aniyataṃ dhammaṃ paccayā nanahetu naaniyato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-16. Hetuduka-maggārammaṇattikaṃ
- Hetuṃ maggārammaṇaṃ dhammaṃ paṭicca nahetu namaggārammaṇo dhammo uppajjati hetupaccayā… (tīṇi).
Hetuṃ maggahetukaṃ dhammaṃ paṭicca nahetu namaggahetuko dhammo uppajjati hetupaccayā… (tīṇi).
Hetuṃ maggādhipatiṃ dhammaṃ paṭicca nahetu namaggādhipati dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-17. Hetuduka-uppannattikaṃ
- Hetu anuppanno dhammo nahetussa naanuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava, adhipatiyā upanissaye nava.
Hetu uppādī dhammo nahetussa nauppādissa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava.
1-18. Hetuduka-atītattikaṃ
- Hetu atīto dhammo nahetussa naatītassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava.
Hetu anāgato dhammo nahetussa naanāgatassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe nava.
1-19. Hetuduka-atītārammaṇattikaṃ
- 以因增長法緣,非因非增長法生起于因緣……因有三種。 以因衰退法緣,非因非衰退法生起于因緣……因有三種。 以非因非增長衰退法緣,非因非非增長衰退法生起于因緣……因有三種。 1-11. 因二法-修行三法
- 以因修行法緣,非因非修行法生起于因緣……因有三種。 以因無修行法緣,非因非無修行法生起于因緣……因有三種。 以非因非修行無修行法緣,非因非非修行無修行法生起于因緣……因有三種。 1-12. 因二法-微細三法
- 以非因微細法緣,非因非微細法生起于因緣……(三種)。 以因大法緣,非因非大法生起于因緣……因有三種。 以因無量法緣,非因非無量法生起于因緣……因有三種。 1-13. 因二法-微細所緣三法
- 以因微細所緣法緣,非因非微細所緣法生起于因緣……(三種)。 以因大所緣法緣,非因非大所緣法生起于因緣……(三種)。 以因無量所緣法緣,非因非無量所緣法生起于因緣……因有三種。 1-14. 因二法-卑劣三法
- 以因卑劣法緣,非因非卑劣法生起于因緣……因有三種。 以非因中等法緣,非因非中等法生起于因緣……因有三種。 以因高尚法緣,非因非高尚法生起于因緣……因有三種。 1-15. 因二法-錯誤恒常三法
- 以因錯誤恒常法緣,非因非錯誤恒常法生起于因緣……(三種)。 以因正當恒常法緣,非因非正當恒常法生起于因緣……(三種)。 以非因非恒常法緣,非因非非恒常法生起于因緣……因有三種。 1-16. 因二法-道所緣三法
- 以因道所緣法緣,非因非道所緣法生起于因緣……(三種)。 以因道因法緣,非因非道因法生起于因緣……(三種)。 以因道主導法緣,非因非道主導法生起于因緣……因有三種。 1-17. 因二法-生起三法
- 以因未生法緣,非因非未生法以所緣緣……所緣有九種,主導有九種。 以因生起法緣,非因非生起法以所緣緣……所緣有九種。 1-18. 因二法-過去三法
-
以因過去法緣,非因非過去法以所緣緣……所緣有九種。 以因未來法緣,非因非未來法以所緣緣……所緣有九種。 1-19. 因二法-過去所緣三法
-
Hetuṃ atītārammaṇaṃ dhammaṃ paṭicca nahetu naatītārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ anāgatārammaṇaṃ dhammaṃ paṭicca nahetu naanāgatārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nahetu napaccuppannārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-20. Hetuduka-ajjhattārammaṇattikaṃ
- Hetuṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nahetu naajjhattārammaṇo dhammo uppajjati hetupaccayā… (tīṇi).
Hetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nahetu nabahiddhārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-21. Hetuduka-sanidassanattikaṃ
- Nahetu sanidassanasappaṭigho dhammo nanahetussa nasanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo…pe… nahetu sanidassanasappaṭigho dhammo nahetussa nasanidassanasappaṭighassa ca nanahetussa nasanidassanasappaṭighassa ca dhammassa ārammaṇapaccayena paccayo. Ārammaṇe tīṇi, adhipatiyā upanissaye purejāte atthiyā avigate tīṇi.
Nahetuṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanasappaṭigho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ…pe… avigate ekaṃ.
Hetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Nahetuṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nahetu naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Hetuṃ anidassanaappaṭighañca nahetuṃ anidassanaappaṭighañca dhammaṃ paṭicca nahetu naanidassanaappaṭigho dhammo uppajjati hetupaccayā. (3) Hetuyā tīṇi.
2-1. Sahetukaduka-kusalattikaṃ
- Sahetukaṃ kusalaṃ dhammaṃ paṭicca nasahetuko nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Sahetukaṃ akusalaṃ dhammaṃ paṭicca nasahetuko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Ahetukaṃ abyākataṃ dhammaṃ paccayā naahetuko naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
3-1. Hetusampayuttaduka-kusalattikaṃ
- Hetusampayuttaṃ kusalaṃ dhammaṃ paṭicca nahetusampayutto nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca nahetusampayutto naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuvippayuttaṃ abyākataṃ dhammaṃ paccayā nahetuvippayutto naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
4-5-1. Hetusahetukādidukāni-kusalattikaṃ
- 以因過去所緣法緣,非因非過去所緣法生起于因緣……因有三種。 以因未來所緣法緣,非因非未來所緣法生起于因緣……因有三種。 以因現在所緣法緣,非因非現在所緣法生起于因緣……因有三種。 1-20. 因二法-內所緣三法
- 以因內所緣法緣,非因非內所緣法生起于因緣……(三種)。 以因外所緣法緣,非因非外所緣法生起于因緣……因有三種。 1-21. 因二法-可見三法
- 非因可見有對法對非因非可見有對法,以所緣緣為緣……乃至非因可見有對法對因非可見有對法及非因非可見有對法,以所緣緣為緣。所緣有三種,主導、親依止、前生、有、無過去有三種。 以非因不可見有對法緣,非因非不可見有對法生起于因緣。因有一種……乃至無過去有一種。 以因不可見無對法緣,非因非不可見無對法生起于因緣。以非因不可見無對法緣,非因非不可見無對法生起于因緣。以因不可見無對法及非因不可見無對法緣,非因非不可見無對法生起于因緣。(3)因有三種。 2-1. 有因二法-善三法
- 以有因善法緣,非有因非善法生起于因緣。因有一種。 以有因不善法緣,非有因非不善法生起于因緣……因有三種。 以無因無記法緣,非無因非無記法生起于因緣。因有一種。 3-1. 因相應二法-善三法
-
以因相應善法緣,非因相應非善法生起于因緣。因有一種。 以因相應不善法緣,非因相應非不善法生起于因緣……因有三種。 以因不相應無記法緣,非因不相應非無記法生起于因緣。因有一種。 4-5-1. 因有因等二法-善三法
-
Hetu ceva sahetuko ca kusalo dhammo nahetussa ceva naahetukassa ca nakusalassa dhammassa ārammaṇapaccayena paccayo. Hetu ceva sahetuko ca kusalo dhammo naahetukassa ceva nana ca hetussa nakusalassa dhammassa ārammaṇapaccayena paccayo. Hetu ceva sahetuko ca kusalo dhammo nahetussa ceva naahetukassa ca nakusalassa ca naahetukassa ceva nana ca hetussa nakusalassa ca dhammassa ārammaṇapaccayena paccayo. (3)
Sahetuko ceva na ca hetu kusalo dhammo naahetukassa ceva nana ca hetussa nakusalassa dhammassa ārammaṇapaccayena paccayo. Sahetuko ceva na ca hetu kusalo dhammo nahetussa ceva naahetukassa ca nakusalassa dhammassa ārammaṇapaccayena paccayo. Sahetuko ceva na ca hetu kusalo dhammo nahetussa ceva naahetukassa ca nakusalassa ca naahetukassa ceva nana ca hetussa nakusalassa ca dhammassa ārammaṇapaccayena paccayo. (3)
Hetu ceva sahetuko kusalo ca sahetuko ceva na ca hetu kusalo ca dhammā nahetussa ceva naahetukassa nakusalassa dhammassa ārammaṇapaccayena paccayo. Hetu ceva sahetuko kusalo ca sahetuko ceva na ca hetu kusalo ca dhammā naahetukassa ceva nana ca hetussa nakusalassa dhammassa ārammaṇapaccayena paccayo. Hetu ceva sahetuko kusalo ca sahetuko ceva na ca hetu kusalo ca dhammā nahetussa ceva naahetukassa nakusalassa ca naahetukassa ceva nana hetussa nakusalassa ca dhammassa ārammaṇapaccayena paccayo. (3)
Ārammaṇe nava.
-
Hetu ceva sahetuko ca akusalo dhammo nahetussa ceva naahetukassa naakusalassa ca dhammassa ārammaṇapaccayena paccayo. (Etena upāyena nava pañhā kātabbā.)
-
Hetu ceva sahetuko ca abyākato dhammo nahetussa ceva naahetukassa ca naabyākatassa dhammassa ārammaṇapaccayena paccayo. (Nava pañhā kātabbā.) (Saṃkhittaṃ, hetuhetusampayuttadukaṃ hetusahetukadukasadisaṃ. Saṃkhittaṃ. Nava pañhā.)
6-1. Nahetusahetukaduka-kusalattikaṃ
- Nahetuṃ sahetukaṃ kusalaṃ dhammaṃ paṭicca nahetu nasahetuko nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nahetuṃ sahetukaṃ akusalaṃ dhammaṃ paṭicca nahetu nasahetuko naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nahetuṃ ahetukaṃ abyākataṃ dhammaṃ paccayā nahetu naahetuko naabyākato dhammo uppajjati hetupaccayā . Hetuyā ekaṃ.
Hetugocchakaṃ niṭṭhitaṃ.
7-8-1. Sappaccayādidukāni-kusalattikaṃ
- Sappaccayaṃ kusalaṃ dhammaṃ paṭicca naappaccayo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Sappaccayaṃ akusalaṃ dhammaṃ paṭicca naappaccayo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Sappaccayaṃ abyākataṃ dhammaṃ paccayā naappaccayo naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ…pe… (saṃkhittaṃ sappaccayasadisaṃ).
9-10-1. Sanidassanādidukāni-kusalattikaṃ
- 以因且有因的善法,非因且有因的非善法,依所緣緣而生起。以因且有因的善法,非因且有因的非善法,依所緣緣而生起。以因且有因的善法,非因且有因的非善法,依所緣緣而生起……(3) 以有因且非因的善法,非因且有因的非善法,依所緣緣而生起。以有因且非因的善法,非因且有因的非善法,依所緣緣而生起。以有因且非因的善法,非因且有因的非善法,依所緣緣而生起……(3) 以因且有因的善法,且有因的非因善法,非因且有因的非善法,依所緣緣而生起。以因且有因的善法,且有因的非因善法,非因且有因的非善法,依所緣緣而生起。以因且有因的善法,且有因的非因善法,非因且有因的非善法,依所緣緣而生起……(3) 所緣有九種。
- 以因且有因的非善法,非因且有因的非不善法,依所緣緣而生起。(因此應提出九個問題。)
- 以因且有因的無記法,非因且有因的非無記法,依所緣緣而生起。(應提出九個問題。) (簡言之,因、因相應的二法,與因有因的二法相似。簡言之。應提出九個問題。) 6-1. 非因有因的二法-善三法
- 以非因有因的善法緣,非因非有因的非善法生起于因緣。因有一種。 以非因有因的不善法緣,非因非有因的非不善法生起于因緣。因有一種。 以非因無因的無記法緣,非因非無因的無記法生起于因緣。因有一種。 因的範圍已完成。 7-8-1. 有因等二法-善三法
-
以有因的善法緣,非無因的非善法生起于因緣。因有一種。 以有因的不善法緣,非無因的非不善法生起于因緣。因有一種。 以有因的無記法緣,非無因的非無記法生起于因緣。因有一種……乃至(簡言之,與有因相似)。 9-10-1. 可見等二法-善三法
-
Anidassanaṃ kusalaṃ dhammaṃ paṭicca naanidassano nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Akusalaṃ kusalasadisaṃ.)
Anidassanaṃ abyākataṃ dhammaṃ paccayā nasanidassano naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Appaṭighaṃ kusalaṃ dhammaṃ paṭicca naappaṭigho nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Appaṭighaṃ akusalaṃ dhammaṃ paṭicca naappaṭigho naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Abyākato ekaṃ.
11-1. Rūpīduka-kusalattikaṃ
- Arūpiṃ kusalaṃ dhammaṃ paṭicca naarūpī nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Arūpiṃ akusalaṃ dhammaṃ paṭicca naarūpī naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Rūpiṃ abyākataṃ dhammaṃ paccayā narūpī naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
12-1. Lokiyaduka-kusalattikaṃ
- Lokiyaṃ kusalaṃ dhammaṃ paṭicca nalokuttaro nakusalo dhammo uppajjati hetupaccayā… hetuyā dve.
Lokiyaṃ akusalaṃ dhammaṃ paṭicca nalokuttaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Lokiyaṃ abyākataṃ dhammaṃ paccayā nalokiyo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.
13-1. Kenaciviññeyyaduka-kusalattikaṃ
- Kenaci viññeyyaṃ kusalaṃ dhammaṃ paṭicca nakenaci viññeyyo nakusalo dhammo uppajjati hetupaccayā… hetuyā nava.
Kenaci viññeyyaṃ akusalaṃ dhammaṃ paṭicca nakenaci viññeyyo naakusalo dhammo uppajjati hetupaccayā… hetuyā nava.
Kenaci viññeyyaṃ abyākataṃ dhammaṃ paccayā nakenaci viññeyyo naabyākato dhammo uppajjati hetupaccayā… hetuyā nava.
Cūḷantaradukaṃ niṭṭhitaṃ.
14-1. Āsavaduka-kusalattikaṃ
- Noāsavaṃ kusalaṃ dhammaṃ paṭicca noāsavo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Āsavaṃ akusalaṃ dhammaṃ paṭicca noāsavo naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Noāsavaṃ abyākataṃ dhammaṃ paccayā nanoāsavo naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
15-1. Sāsavaduka-kusalattikaṃ
- Sāsavaṃ kusalaṃ dhammaṃ paṭicca naanāsavo nakusalo dhammo uppajjati hetupaccayā. Anāsavaṃ kusalaṃ dhammaṃ paṭicca naanāsavo nakusalo dhammo uppajjati hetupaccayā… hetuyā dve.
Sāsavaṃ akusalaṃ dhammaṃ paṭicca naanāsavo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Sāsavaṃ abyākataṃ dhammaṃ paccayā nasāsavo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.
16-1. Āsavasampayuttaduka-kusalattikaṃ
- Āsavavippayuttaṃ kusalaṃ dhammaṃ paṭicca naāsavasampayutto nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Āsavasampayuttaṃ akusalaṃ dhammaṃ paṭicca naāsavasampayutto naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Āsavavippayuttaṃ abyākataṃ dhammaṃ paccayā naāsavasampayutto naabyākato dhammo uppajjati hetupaccayā … hetuyā tīṇi.
17-18-1. Āsavasāsavādidukāni-kusalattikaṃ
- 以不可見的善法緣,非不可見的非善法生起于因緣……因有三種。(不善法與善法相似。) 以不可見的無記法緣,非可見的非無記法生起于因緣。因有一種。 以無對的善法緣,非無對的非善法生起于因緣……因有三種。 以無對的不善法緣,非無對的非不善法生起于因緣……因有三種。 無記法有一種。 11-1. 色二法-善三法
- 以無色的善法緣,非無色的非善法生起于因緣。因有一種。 以無色的不善法緣,非無色的非不善法生起于因緣。因有一種。 以有色的無記法緣,非有色的非無記法生起于因緣。因有一種。 12-1. 世間二法-善三法
- 以世間的善法緣,非出世間的非善法生起于因緣……因有兩種。 以世間的不善法緣,非出世間的非不善法生起于因緣。因有一種。 以世間的無記法緣,非世間的非無記法生起于因緣……因有兩種。 13-1. 某些可知二法-善三法
- 以某些可知的善法緣,非某些可知的非善法生起于因緣……因有九種。 以某些可知的不善法緣,非某些可知的非不善法生起于因緣……因有九種。 以某些可知的無記法緣,非某些可知的非無記法生起于因緣……因有九種。 小二法已完成。 14-1. 漏二法-善三法
- 以非漏的善法緣,非漏的非善法生起于因緣。因有一種。 以漏的不善法緣,非漏的非不善法生起于因緣……因有三種。 以非漏的無記法緣,非非漏的非無記法生起于因緣……因有三種。 15-1. 有漏二法-善三法
- 以有漏的善法緣,非無漏的非善法生起于因緣。以無漏的善法緣,非無漏的非善法生起于因緣……因有兩種。 以有漏的不善法緣,非無漏的非不善法生起于因緣。因有一種。 以有漏的無記法緣,非有漏的非無記法生起于因緣……因有兩種。 16-1. 漏相應二法-善三法
-
以漏不相應的善法緣,非漏相應的非善法生起于因緣。因有一種。 以漏相應的不善法緣,非漏相應的非不善法生起于因緣……因有三種。 以漏不相應的無記法緣,非漏相應的非無記法生起于因緣……因有三種。 17-18-1. 漏有漏等二法-善三法
-
Sāsavañceva no ca āsavaṃ kusalaṃ dhammaṃ paṭicca naāsavo ceva naanāsavo ca nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Āsavañceva sāsavañca akusalaṃ dhammaṃ paṭicca noāsavo ceva naanāsavo ca naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Sāsavañceva no ca āsavaṃ abyākataṃ dhammaṃ paccayā naanāsavo ceva nano ca āsavo naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
(Āsavaāsavasampayuttadukaṃ āsavasāsavadukasadisaṃ.)
19-1. Āsavavippayuttasāsavaduka-kusalattikaṃ
- Āsavavippayuttaṃ sāsavaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nakusalo dhammo uppajjati hetupaccayā. Ekaṃ.
Āsavavippayuttaṃ anāsavaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nakusalo dhammo uppajjati hetupaccayā. Ekaṃ.
Āsavavippayuttaṃ sāsavaṃ akusalaṃ dhammaṃ paṭicca āsavavippayutto naanāsavo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Āsavavippayuttaṃ sāsavaṃ abyākataṃ dhammaṃ paccayā āsavavippayutto nasāsavo naabyākato dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ sāsavaṃ abyākataṃ dhammaṃ paccayā āsavavippayutto naanāsavo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.
Āsavagocchakaṃ niṭṭhitaṃ.
20-54-1. Saññojanādidukāni-kusalattikaṃ
- Nosaññojanaṃ kusalaṃ dhammaṃ paṭicca nosaññojano nakusalo dhammo uppajjati hetupaccayā…pe… noganthaṃ kusalaṃ dhammaṃ paṭicca nogantho nakusalo dhammo uppajjati hetupaccayā…pe… nooghaṃ kusalaṃ dhammaṃ paṭicca noogho nakusalo dhammo uppajjati hetupaccayā…pe… noyogaṃ kusalaṃ dhammaṃ paṭicca noyogo nakusalo dhammo uppajjati hetupaccayā…pe… nonīvaraṇaṃ kusalaṃ dhammaṃ paṭicca nonīvaraṇo nakusalo dhammo uppajjati hetupaccayā…pe… noparāmāsaṃ kusalaṃ dhammaṃ paṭicca noparāmāso nakusalo dhammo uppajjati hetupaccayā.
55-1. Sārammaṇaduka-kusalattikaṃ
- Sārammaṇaṃ kusalaṃ dhammaṃ paṭicca nasārammaṇo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Sārammaṇaṃ akusalaṃ dhammaṃ paṭicca nasārammaṇo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Anārammaṇaṃ abyākataṃ dhammaṃ paccayā naanārammaṇo naabyākato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
56-1. Cittaduka-kusalattikaṃ
- Cittaṃ kusalaṃ dhammaṃ paṭicca nacitto nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Cittaṃ akusalaṃ dhammaṃ paṭicca nacitto naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nocittaṃ abyākataṃ dhammaṃ paccayā nanocitto naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
57-1. Cetasikaduka-kusalattikaṃ
- Cetasikaṃ kusalaṃ dhammaṃ paṭicca nacetasiko nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Cetasikaṃ akusalaṃ dhammaṃ paṭicca nacetasiko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Acetasikaṃ abyākataṃ dhammaṃ paccayā naacetasiko naabyākato dhammo uppajjati hetupaccayā… hetuyā tīṇi.
58-1. Cittasampayuttaduka-kusalattikaṃ
- 以有漏且無漏的善法緣,非有漏且無漏的非善法生起于因緣。因有一種。 以有漏且無漏的非善法緣,非有漏且無漏的非不善法生起于因緣……因有三種。 以有漏且無漏的無記法緣,非有漏且無漏的非無記法生起于因緣……因有三種。 (漏與非漏相應的二法與漏的漏相似。) 19-1. 漏不相應的有漏二法-善三法
- 以漏不相應的有漏善法緣,非漏不相應的非善法生起于因緣。因有一種。 以漏不相應的無漏善法緣,非漏不相應的非善法生起于因緣。因有一種。 以漏不相應的有漏不善法緣,非漏不相應的非不善法生起于因緣。因有一種。 以漏不相應的有漏無記法緣,非漏不相應的非無記法生起于因緣。以漏不相應的有漏無記法緣,非漏不相應的非無記法生起于因緣……因有兩種。 漏的範圍已完成。 20-54-1. 牽纏等二法-善三法
- 以非牽纏的善法緣,非非牽纏的非善法生起于因緣……乃至以非氣味的善法緣,非非氣味的非善法生起于因緣……乃至以非重的善法緣,非非重的非善法生起于因緣……乃至以非修行的善法緣,非非修行的非善法生起于因緣……乃至以非障礙的善法緣,非非障礙的非善法生起于因緣……乃至以非超越的善法緣,非非超越的非善法生起于因緣。 55-1. 所緣二法-善三法
- 以所緣的善法緣,非無所緣的非善法生起于因緣。因有一種。 以所緣的非善法緣,非無所緣的非不善法生起于因緣。因有一種。 以無所緣的無記法緣,非無所緣的非無記法生起于因緣。因有一種。 56-1. 心二法-善三法
- 以心的善法緣,非心的非善法生起于因緣……因有三種。 以心的非善法緣,非心的非不善法生起于因緣……因有三種。 以非心的無記法緣,非非心的非無記法生起于因緣……因有三種。 57-1. 心所二法-善三法
-
以心所的善法緣,非心所的非善法生起于因緣……因有三種。 以心所的非善法緣,非心所的非不善法生起于因緣……因有三種。 以非心所的無記法緣,非非心所的非無記法生起于因緣……因有三種。 58-1. 心與心所相應的二法-善三法
-
Cittasampayuttaṃ kusalaṃ dhammaṃ paṭicca nacittasampayutto nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Cittasampayuttaṃ akusalaṃ dhammaṃ paṭicca nacittasampayutto naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)
59-1. Cittasaṃsaṭṭhaduka-kusalattikaṃ
- Cittasaṃsaṭṭhaṃ kusalaṃ dhammaṃ paṭicca nacittasaṃsaṭṭho nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Cittasaṃsaṭṭhaṃ akusalaṃ dhammaṃ paṭicca nacittasaṃsaṭṭho naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)
60-1. Cittasamuṭṭhānaduka-kusalattikaṃ
- Cittasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nanocittasamuṭṭhāno nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Cittasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca nanocittasamuṭṭhāno naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)
61-1. Cittasahabhūduka-kusalattikaṃ
- Cittasahabhuṃ kusalaṃ dhammaṃ paṭicca nocittasahabhū nakusalo dhammo uppajjati hetupaccayā… hetuyā nava.
Cittasahabhuṃ akusalaṃ dhammaṃ paṭicca nocittasahabhū naakusalo dhammo uppajjati hetupaccayā… hetuyā nava. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)
62-1. Cittānuparivattiduka-kusalattikaṃ
- Cittānuparivattiṃ kusalaṃ dhammaṃ paṭicca nocittānuparivattī nakusalo dhammo uppajjati hetupaccayā… hetuyā nava.
Cittānuparivattiṃ akusalaṃ dhammaṃ paṭicca nocittānuparivattī naakusalo dhammo uppajjati hetupaccayā… hetuyā nava. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)
63-1. Cittasaṃsaṭṭhasamuṭṭhānaduka-kusalattikaṃ
- Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Cittasaṃsaṭṭhasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)
64-1. Cittasaṃsaṭṭhasamuṭṭhānasahabhūduka-kusalattikaṃ
- Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānasahabhū nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ akusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānasahabhū naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva paccayavasena.)
65-1. Cittasaṃsaṭṭhasamuṭṭhānānuparivattiduka-kusalattikaṃ
- Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānānuparivattī nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ akusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānānuparivattī naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)
66-1. Ajjhattikaduka-kusalattikaṃ
- 以心相應的善法緣,非心相應的非善法生起于因緣。因有一種。 以心相應的不善法緣,非心相應的非不善法生起于因緣。因有一種。(無記根本依緣有三種。) 59-1. 心和合二法-善三法
- 以心和合的善法緣,非心和合的非善法生起于因緣。因有一種。 以心和合的不善法緣,非心和合的非不善法生起于因緣。因有一種。(無記根本依緣有三種。) 60-1. 心等起二法-善三法
- 以心等起的善法緣,非非心等起的非善法生起于因緣……因有三種。 以心等起的不善法緣,非非心等起的非不善法生起于因緣……因有三種。(無記根本依緣有三種。) 61-1. 心俱生二法-善三法
- 以心俱生的善法緣,非心俱生的非善法生起于因緣……因有九種。 以心俱生的不善法緣,非心俱生的非不善法生起于因緣……因有九種。(無記根本依緣有三種。) 62-1. 心隨轉二法-善三法
- 以心隨轉的善法緣,非心隨轉的非善法生起于因緣……因有九種。 以心隨轉的不善法緣,非心隨轉的非不善法生起于因緣……因有九種。(無記根本依緣有三種。) 63-1. 心和合等起二法-善三法
- 以心和合等起的善法緣,非心和合等起的非善法生起于因緣……因有三種。 以心和合等起的不善法緣,非心和合等起的非不善法生起于因緣……因有三種。(無記根本依緣有三種。) 64-1. 心和合等起俱生二法-善三法
- 以心和合等起俱生的善法緣,非心和合等起俱生的非善法生起于因緣……因有三種。 以心和合等起俱生的不善法緣,非心和合等起俱生的非不善法生起于因緣……因有三種。(無記根本依緣有三種。) 65-1. 心和合等起隨轉二法-善三法
-
以心和合等起隨轉的善法緣,非心和合等起隨轉的非善法生起于因緣……因有三種。 以心和合等起隨轉的不善法緣,非心和合等起隨轉的非不善法生起于因緣……因有三種。(無記根本有三種。) 66-1. 內二法-善三法
-
Ajjhattikaṃ kusalaṃ dhammaṃ paṭicca naajjhattiko nakusalo dhammo uppajjati hetupaccayā. Bāhiraṃ kusalaṃ dhammaṃ paṭicca naajjhattiko nakusalo dhammo uppajjati hetupaccayā. Ajjhattikaṃ kusalañca bāhiraṃ kusalañca dhammaṃ paṭicca naajjhattiko nakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
Ajjhattikaṃ akusalaṃ dhammaṃ paṭicca naajjhattiko naakusalo dhammo uppajjati hetupaccayā. Bāhiraṃ akusalaṃ dhammaṃ paṭicca naajjhattiko naakusalo dhammo uppajjati hetupaccayā. Ajjhattikaṃ akusalañca bāhiraṃ akusalañca dhammaṃ paṭicca naajjhattiko naakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)
67-1. Upādāduka-kusalattikaṃ
- Noupādā kusalaṃ dhammaṃ paṭicca nanoupādā nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Noupādā akusalaṃ dhammaṃ paṭicca nanoupādā naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ ekaṃyeva.)
68-1. Upādinnaduka-kusalattikaṃ
- Anupādinnaṃ kusalaṃ dhammaṃ paṭicca naupādinno nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Anupādinnaṃ akusalaṃ dhammaṃ paṭicca naupādinno naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ ekaṃyeva.)
Mahantaradukaṃ niṭṭhitaṃ.
69-82-1. Dvigocchakāni-kusalattikaṃ
- Noupādānaṃ kusalaṃ dhammaṃ paṭicca noupādāno nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Upādānaṃ akusalaṃ dhammaṃ paṭicca noupādāno naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nokilesaṃ kusalaṃ dhammaṃ paṭicca nokileso nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Saṃkhittaṃ.)
83-1. Dassanenapahātabbaduka-kusalattikaṃ
- Nadassanena pahātabbaṃ kusalaṃ dhammaṃ paṭicca nadassanena pahātabbo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Dassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbo naakusalo dhammo uppajjati hetupaccayā. Nadassanena pahātabbaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbo naakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.
Nadassanena pahātabbaṃ abyākataṃ dhammaṃ paccayā nanadassanena pahātabbo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.
84-1. Bhāvanāyapahātabbaduka-kusalattikaṃ
- Nabhāvanāya pahātabbaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Bhāvanāya pahātabbaṃ akusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo naakusalo dhammo uppajjati hetupaccayā… hetuyā dve.
Nabhāvanāya pahātabbaṃ abyākataṃ dhammaṃ paccayā nanabhāvanāya pahātabbo naabyākato dhammo uppajjati hetupaccayā… hetuyā dve.
85-1. Dassanenapahātabbahetukaduka-kusalattikaṃ
- Nadassanena pahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Dassanena pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nadassanena pahātabbahetukaṃ abyākataṃ dhammaṃ paccayā nanadassanena pahātabbahetuko naabyākato dhammo uppajjati hetupaccayā… hetuyā dve. (Abyākatavāre sabbattha paccayavasena gaṇetabbaṃ.)
86-
- 以內的善法緣,非內的非善法生起于因緣。以外的善法緣,非內的非善法生起于因緣。以內的善法和外的善法緣,非內的非善法生起于因緣。因有三種。 以內的不善法緣,非內的非不善法生起于因緣。以外的不善法緣,非內的非不善法生起于因緣。以內的不善法和外的不善法緣,非內的非不善法生起于因緣。因有三種。(無記根本有三種。) 67-1. 取二法-善三法
- 以非取的善法緣,非非取的非善法生起于因緣……因有三種。 以非取的不善法緣,非非取的非不善法生起于因緣……因有三種。(無記根本只有一種。) 68-1. 所取二法-善三法
- 以非所取的善法緣,非所取的非善法生起于因緣。因有一種。 以非所取的不善法緣,非所取的非不善法生起于因緣。因有一種。(無記根本只有一種。) 大二法已完成。 69-82-1. 二組-善三法
- 以非執取的善法緣,非執取的非善法生起于因緣。因有一種。 以執取的不善法緣,非執取的非不善法生起于因緣……因有三種。 以非煩惱的善法緣,非煩惱的非善法生起于因緣。因有一種。(簡略。) 83-1. 見所斷二法-善三法
- 以非見所斷的善法緣,非見所斷的非善法生起于因緣。因有一種。 以見所斷的不善法緣,非見所斷的非不善法生起于因緣。以非見所斷的不善法緣,非見所斷的非不善法生起于因緣。因有兩種。 以非見所斷的無記法緣,非非見所斷的非無記法生起于因緣……因有兩種。 84-1. 修所斷二法-善三法
- 以非修所斷的善法緣,非修所斷的非善法生起于因緣。因有一種。 以修所斷的不善法緣,非修所斷的非不善法生起于因緣……因有兩種。 以非修所斷的無記法緣,非非修所斷的非無記法生起于因緣……因有兩種。 85-1. 見所斷因二法-善三法
-
以非見所斷因的善法緣,非見所斷因的非善法生起于因緣。因有一種。 以見所斷因的不善法緣,非見所斷因的非不善法生起于因緣……因有三種。 以非見所斷因的無記法緣,非非見所斷因的非無記法生起于因緣……因有兩種。(在無記部分,應依緣計算一切。) 86-
-
Bhāvanāyapahātabbahetukaduka-kusalattikaṃ
-
Nabhāvanāya pahātabbahetukaṃ kusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Bhāvanāya pahātabbahetukaṃ akusalaṃ dhammaṃ paṭicca nabhāvanāya pahātabbahetuko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ dve.)
87-1. Savitakkaduka-kusalattikaṃ
- Savitakkaṃ kusalaṃ dhammaṃ paṭicca nasavitakko nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Savitakkaṃ akusalaṃ dhammaṃ paṭicca nasavitakko naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)
88-1. Savicāraduka-kusalattikaṃ
- Savicāraṃ kusalaṃ dhammaṃ paṭicca nasavicāro nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Savicāraṃ akusalaṃ dhammaṃ paṭicca nasavicāro naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)
89-1. Sappītikaduka-kusalattikaṃ
- Sappītikaṃ kusalaṃ dhammaṃ paṭicca nasappītiko nakusalo dhammo uppajjati hetupaccayā. Appītikaṃ kusalaṃ dhammaṃ paṭicca nasappītiko nakusalo dhammo uppajjati hetupaccayā. Sappītikaṃ kusalañca appītikaṃ kusalañca dhammaṃ paṭicca nasappītiko nakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
Sappītikaṃ akusalaṃ dhammaṃ paṭicca nasappītiko naakusalo dhammo uppajjati hetupaccayā. Appītikaṃ akusalaṃ dhammaṃ paṭicca nasappītiko naakusalo dhammo uppajjati hetupaccayā. Sappītikaṃ akusalañca appītikaṃ akusalañca dhammaṃ paṭicca nasappītiko akusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)
90-1. Pītisahagataduka-kusalattikaṃ
- Pītisahagataṃ kusalaṃ dhammaṃ paṭicca napītisahagato nakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Pītisahagataṃ akusalaṃ dhammaṃ paṭicca napītisahagato naakusalo dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)
91-1. Sukhasahagataduka-kusalattikaṃ
- Sukhasahagataṃ kusalaṃ dhammaṃ paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā. Nasukhasahagataṃ kusalaṃ dhammaṃ paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā. Sukhasahagataṃ kusalañca nasukhasahagataṃ kusalañca dhammaṃ paṭicca nasukhasahagato nakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
Sukhasahagataṃ akusalaṃ dhammaṃ paṭicca nasukhasahagato naakusalo dhammo uppajjati hetupaccayā. Nasukhasahagataṃ akusalaṃ dhammaṃ paṭicca nasukhasahagato naakusalo dhammo uppajjati hetupaccayā . Sukhasahagataṃ akusalañca nasukhasahagataṃ akusalañca dhammaṃ paṭicca nasukhasahagato naakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)
92-1. Upekkhāsahagataduka-kusalattikaṃ
86-1. 修所斷因二法-善三法 65. 以非修所斷因的善法緣,非修所斷因的非善法生起于因緣。因有一種。 以修所斷因的不善法緣,非修所斷因的非不善法生起于因緣……因有三種。(無記根本有兩種。) 87-1. 有尋二法-善三法 66. 以有尋的善法緣,非有尋的非善法生起于因緣……因有三種。 以有尋的不善法緣,非有尋的非不善法生起于因緣……因有三種。(無記根本有三種。) 88-1. 有伺二法-善三法 67. 以有伺的善法緣,非有伺的非善法生起于因緣……因有三種。 以有伺的不善法緣,非有伺的非不善法生起于因緣……因有三種。(無記根本有三種。) 89-1. 有喜二法-善三法 68. 以有喜的善法緣,非有喜的非善法生起于因緣。以無喜的善法緣,非有喜的非善法生起于因緣。以有喜的善法和無喜的善法緣,非有喜的非善法生起于因緣。因有三種。 以有喜的不善法緣,非有喜的非不善法生起于因緣。以無喜的不善法緣,非有喜的非不善法生起于因緣。以有喜的不善法和無喜的不善法緣,非有喜的不善法生起于因緣。因有三種。(無記根本有三種。) 90-1. 喜俱二法-善三法 69. 以喜俱的善法緣,非喜俱的非善法生起于因緣……因有三種。 以喜俱的不善法緣,非喜俱的非不善法生起于因緣……因有三種。(無記根本有三種。) 91-1. 樂俱二法-善三法 70. 以樂俱的善法緣,非樂俱的非善法生起于因緣。以非樂俱的善法緣,非樂俱的非善法生起于因緣。以樂俱的善法和非樂俱的善法緣,非樂俱的非善法生起于因緣。因有三種。 以樂俱的不善法緣,非樂俱的非不善法生起于因緣。以非樂俱的不善法緣,非樂俱的非不善法生起于因緣。以樂俱的不善法和非樂俱的不善法緣,非樂俱的非不善法生起于因緣。因有三種。(無記根本有三種。) 92-1. 舍俱二法-善三法
- Upekkhāsahagataṃ kusalaṃ dhammaṃ paṭicca naupekkhāsahagato nakusalo dhammo uppajjati hetupaccayā. Naupekkhāsahagataṃ kusalaṃ dhammaṃ paṭicca naupekkhāsahagato nakusalo dhammo uppajjati hetupaccayā. Upekkhāsahagataṃ kusalañca naupekkhāsahagataṃ kusalañca dhammaṃ paṭicca naupekkhāsahagato nakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
Upekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca naupekkhāsahagato naakusalo dhammo uppajjati hetupaccayā. Naupekkhāsahagataṃ akusalaṃ dhammaṃ paṭicca naupekkhāsahagato naakusalo dhammo uppajjati hetupaccayā. Upekkhāsahagataṃ akusalañca naupekkhāsahagataṃ akusalañca dhammaṃ paṭicca naupekkhāsahagato naakusalo dhammo uppajjati hetupaccayā. Hetuyā tīṇi. (Abyākatamūlaṃ tīṇiyeva.)
93-1. Kāmāvacaraduka-kusalattikaṃ
- Kāmāvacaraṃ kusalaṃ dhammaṃ paṭicca nanakāmāvacaro nakusalo dhammo uppajjati hetupaccayā. Nakāmāvacaraṃ kusalaṃ dhammaṃ paṭicca nanakāmāvacaro nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.
Kāmāvacaraṃ akusalaṃ dhammaṃ paṭicca nanakāmāvacaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)
94-1. Rūpāvacaraduka-kusalattikaṃ
- Rūpāvacaraṃ kusalaṃ dhammaṃ paṭicca narūpāvacaro nakusalo dhammo uppajjati hetupaccayā. Narūpāvacaraṃ kusalaṃ dhammaṃ paṭicca narūpāvacaro nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.
Narūpāvacaraṃ akusalaṃ dhammaṃ paṭicca narūpāvacaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)
95-1. Arūpāvacaraduka-kusalattikaṃ
- Arūpāvacaraṃ kusalaṃ dhammaṃ paṭicca naarūpāvacaro nakusalo dhammo uppajjati hetupaccayā. Naarūpāvacaraṃ kusalaṃ dhammaṃ paṭicca naarūpāvacaro nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.
Naarūpāvacaraṃ akusalaṃ dhammaṃ paṭicca naarūpāvacaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)
96-1. Pariyāpannaduka-kusalattikaṃ
- Pariyāpannaṃ kusalaṃ dhammaṃ paṭicca naapariyāpanno nakusalo dhammo uppajjati hetupaccayā. Apariyāpannaṃ kusalaṃ dhammaṃ paṭicca naapariyāpanno nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.
Pariyāpannaṃ akusalaṃ dhammaṃ paṭicca naapariyāpanno naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)
97-1. Niyyānikaduka-kusalattikaṃ
- Niyyānikaṃ kusalaṃ dhammaṃ paṭicca naniyyāniko nakusalo dhammo uppajjati hetupaccayā. Aniyyānikaṃ kusalaṃ dhammaṃ paṭicca naniyyāniko nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.
Aniyyānikaṃ akusalaṃ dhammaṃ paṭicca naniyyāniko naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Abyākatamūlaṃ dve.)
98-1. Niyataduka-kusalattikaṃ
- Niyataṃ kusalaṃ dhammaṃ paṭicca naniyato nakusalo dhammo uppajjati hetupaccayā. Aniyataṃ kusalaṃ dhammaṃ paṭicca naniyato nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.
Niyataṃ akusalaṃ dhammaṃ paṭicca naniyato naakusalo dhammo uppajjati hetupaccayā. Aniyataṃ akusalaṃ dhammaṃ paṭicca naniyato naakusalo dhammo uppajjati hetupaccayā. Hetuyā dve. (Abyākatamūle dve.)
99-1. Sauttaraduka-kusalattikaṃ
- 以舍俱的善法緣,非舍俱的非善法生起于因緣。以非舍俱的善法緣,非舍俱的非善法生起于因緣。以舍俱的善法和非舍俱的善法緣,非舍俱的非善法生起于因緣。因有三種。 以舍俱的不善法緣,非舍俱的非不善法生起于因緣。以非舍俱的不善法緣,非舍俱的非不善法生起于因緣。以舍俱的不善法和非舍俱的不善法緣,非舍俱的非不善法生起于因緣。因有三種。(無記根本有三種。) 93-1. 欲界二法-善三法
- 以欲界的善法緣,非非欲界的非善法生起于因緣。以非欲界的善法緣,非非欲界的非善法生起于因緣。因有兩種。 以欲界的不善法緣,非非欲界的非不善法生起于因緣。因有一種。(無記根本有兩種。) 94-1. 色界二法-善三法
- 以色界的善法緣,非色界的非善法生起于因緣。以非色界的善法緣,非色界的非善法生起于因緣。因有兩種。 以非色界的不善法緣,非色界的非不善法生起于因緣。因有一種。(無記根本有兩種。) 95-1. 無色界二法-善三法
- 以無色界的善法緣,非無色界的非善法生起于因緣。以非無色界的善法緣,非無色界的非善法生起于因緣。因有兩種。 以非無色界的不善法緣,非無色界的非不善法生起于因緣。因有一種。(無記根本有兩種。) 96-1. 有系二法-善三法
- 以有系的善法緣,非無系的非善法生起于因緣。以無系的善法緣,非無系的非善法生起于因緣。因有兩種。 以有系的不善法緣,非無系的非不善法生起于因緣。因有一種。(無記根本有兩種。) 97-1. 出離二法-善三法
- 以出離的善法緣,非出離的非善法生起于因緣。以非出離的善法緣,非出離的非善法生起于因緣。因有兩種。 以非出離的不善法緣,非出離的非不善法生起于因緣。因有一種。(無記根本有兩種。) 98-1. 決定二法-善三法
-
以決定的善法緣,非決定的非善法生起于因緣。以非決定的善法緣,非決定的非善法生起于因緣。因有兩種。 以決定的不善法緣,非決定的非不善法生起于因緣。以非決定的不善法緣,非決定的非不善法生起于因緣。因有兩種。(無記根本有兩種。) 99-1. 有上二法-善三法
-
Sauttaraṃ kusalaṃ dhammaṃ paṭicca naanuttaro nakusalo dhammo uppajjati hetupaccayā. Anuttaraṃ kusalaṃ dhammaṃ paṭicca naanuttaro nakusalo dhammo uppajjati hetupaccayā. Hetuyā dve.
Sauttaraṃ akusalaṃ dhammaṃ paṭicca naanuttaro naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ . (Abyākatamūle dve.)
100-1. Saraṇaduka-kusalattikaṃ
- Araṇaṃ kusalaṃ dhammaṃ paṭicca nasaraṇo nakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Saraṇaṃ akusalaṃ dhammaṃ paṭicca nasaraṇo naakusalo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ abyākataṃ dhammaṃ paccayā naaraṇo naabyākato dhammo uppajjati hetupaccayā. Araṇaṃ abyākataṃ dhammaṃ paccayā nasaraṇo naabyākato dhammo uppajjati hetupaccayā. Hetuyā dve. (Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
- Araṇo abyākato dhammo naaraṇassa naabyākatassa dhammassa ārammaṇapaccayena paccayo. Araṇo abyākato dhammo nasaraṇassa naabyākatassa dhammassa ārammaṇapaccayena paccayo. (2)
Ārammaṇe dve…pe… avigate dve.
100-2. Saraṇaduka-vedanāttikaṃ
- Saraṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Saraṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naaraṇo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Saraṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo nasukhāya vedanāya sampayutto ca naaraṇo nasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (3)
Araṇaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (1)
Hetuyā cattāri.
- Saraṇaṃ dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā tīṇi.
Saraṇaṃ adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasaraṇo naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā….
Hetuyā cattāri.
100-3. Saraṇaduka-vipākattikaṃ
- Araṇaṃ vipākaṃ dhammaṃ paṭicca nasaraṇo navipāko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Saraṇaṃ vipākadhammadhammaṃ paṭicca nasaraṇo navipākadhammadhammo uppajjati hetupaccayā. Araṇaṃ vipākadhammadhammaṃ paṭicca nasaraṇo navipākadhammadhammo uppajjati hetupaccayā. Hetuyā dve.
Araṇaṃ nevavipākanavipākadhammadhammaṃ paṭicca nasaraṇo nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-4. Saraṇaduka-upādinnattikaṃ
- Araṇaṃ upādinnupādāniyaṃ dhammaṃ paṭicca nasaraṇo naupādinnupādāniyo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nasaraṇo naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-5. Saraṇaduka-saṃkiliṭṭhattikaṃ
- 以有上善法緣,非有上的非善法生起于因緣。以無上的善法緣,非有上的非善法生起于因緣。因有兩種。 以有上的不善法緣,非有上的非不善法生起于因緣。因有一種。(無記根本有兩種。) 100-1. 依靠二法-善三法
- 以依靠的善法緣,非依靠的非善法生起于因緣。因有一種。 以依靠的不善法緣,非依靠的非不善法生起于因緣。因有一種。 以依靠的無記法緣,非非依靠的非無記法生起于因緣。以依靠的無記法緣,非依靠的非無記法生起于因緣。因有兩種。(包括隨生法和相應法的緣。)
- 以依靠的無記法,非依靠的非無記法的法因緣。以依靠的無記法,非依靠的非無記法的法因緣。(2) 在法緣有兩種……省略……在消失有兩種。 100-2. 依靠二法-感覺三法
- 以依靠的快樂感覺相應的法緣,非依靠的非快樂感覺相應的法生起于因緣。以依靠的快樂感覺相應的法緣,非非依靠的非快樂感覺相應的法生起于因緣。以依靠的快樂感覺相應的法緣,非依靠的非快樂感覺相應的法和非依靠的非快樂感覺相應的法生起于因緣。(3) 以依靠的快樂感覺相應的法緣,非依靠的非快樂感覺相應的法生起于因緣。(1) 因有四種。
- 以依靠的痛苦感覺相應的法緣,非依靠的非痛苦感覺相應的法生起于因緣。(簡略。) 因有三種。 以依靠的非痛苦非快樂感覺相應的法緣,非依靠的非非痛苦非快樂感覺相應的法生起于因緣…… 因有四種。 100-3. 依靠二法-果法三法
- 以依靠的果法緣,非依靠的非果法生起于因緣。因有一種。 以依靠的果法法緣,非依靠的非果法法生起于因緣。以依靠的果法法緣,非依靠的非果法法生起于因緣。因有兩種。 以依靠的非果非果法法緣,非依靠的非非果非果法生起于因緣。因有一種。 100-4. 依靠二法-所取三法
-
以依靠的所取法緣,非依靠的非所取法生起于因緣。因有一種。 以依靠的非所取法緣,非依靠的非非所取法生起于因緣。因有一種。 100-5. 依靠二法-污垢三法
-
Saraṇaṃ saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaraṇo nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā naaraṇo naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Araṇaṃ asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paccayā nasaraṇo naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Hetuyā dve.
Araṇaṃ asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nasaraṇo naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-6. Saraṇaduka-vitakkattikaṃ
- Saraṇaṃ savitakkasavicāraṃ dhammaṃ paṭicca nasaraṇo nasavitakkasavicāro dhammo uppajjati hetupaccayā… tīṇi.
Araṇaṃ savitakkasavicāraṃ dhammaṃ paṭicca naaraṇo nasavitakkasavicāro dhammo uppajjati hetupaccayā. Ekaṃ.
- Saraṇaṃ avitakkavicāramattaṃ dhammaṃ paṭicca nasaraṇo naavitakkavicāramatto dhammo uppajjati hetupaccayā… hetuyā cattāri.
Araṇaṃ avitakkaavicāraṃ dhammaṃ paṭicca nasaraṇo naavitakkaavicāro dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-7. Saraṇaduka-pītittikaṃ
- Saraṇaṃ pītisahagataṃ dhammaṃ paṭicca nasaraṇo napītisahagato dhammo uppajjati hetupaccayā… tīṇi.
Araṇaṃ pītisahagataṃ dhammaṃ paṭicca nasaraṇo napītisahagato dhammo uppajjati hetupaccayā. Ekaṃ.
Saraṇaṃ sukhasahagataṃ dhammaṃ paṭicca nasaraṇo nasukhasahagato dhammo uppajjati hetupaccayā… tīṇi.
Araṇaṃ sukhasahagataṃ dhammaṃ paṭicca nasaraṇo nasukhasahagato dhammo uppajjati hetupaccayā. Ekaṃ.
Saraṇaṃ upekkhāsahagataṃ dhammaṃ paṭicca nasaraṇo naupekkhāsahagato dhammo uppajjati hetupaccayā… hetuyā cattāri.
100-8. Saraṇaduka-dassanattikaṃ
- Saraṇaṃ dassanena pahātabbaṃ dhammaṃ paṭicca nasaraṇo nadassanena pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Saraṇaṃ bhāvanāya pahātabbaṃ dhammaṃ paṭicca nasaraṇo nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paccayā naaraṇo nanevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-9. Saraṇaduka-dassanahetuttikaṃ
- Saraṇaṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca nasaraṇo nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Saraṇaṃ bhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca nasaraṇo nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ nevadassanena nabhāvanāya pahātabbahetukaṃ dhammaṃ paṭicca naaraṇo nanevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-10. Saraṇaduka-ācayagāmittikaṃ
- Saraṇaṃ ācayagāmiṃ dhammaṃ paṭicca nasaraṇo naācayagāmī dhammo uppajjati hetupaccayā… hetuyā dve.
Araṇaṃ apacayagāmiṃ dhammaṃ paṭicca nasaraṇo naapacayagāmī dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ nevācayagāmināpacayagāmiṃ dhammaṃ paccayā naaraṇo nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā.
100-11. Saraṇaduka-sekkhattikaṃ
- 以依靠的污垢法緣,非依靠的非污垢法生起于因緣。因有一種。 以依靠的無污垢法緣,非依靠的非無污垢法生起于因緣。以依靠的無污垢法緣,非依靠的非無污垢法生起于因緣。因有兩種。 以依靠的無污垢法緣,非依靠的非無污垢法生起于因緣。因有一種。 100-6. 依靠二法-思維三法
- 以依靠的有尋有伺法緣,非依靠的非有尋有伺法生起于因緣……因有三種。 以依靠的有尋有伺法緣,非依靠的非有尋有伺法生起于因緣。因有一種。
- 以依靠的無尋有伺法緣,非依靠的非無尋有伺法生起于因緣……因有四種。 以依靠的無尋有伺法緣,非依靠的非無尋有伺法生起于因緣。因有一種。 100-7. 依靠二法-快樂三法
- 以依靠的快樂伴隨法緣,非依靠的非快樂伴隨法生起于因緣……因有三種。 以依靠的快樂伴隨法緣,非依靠的非快樂伴隨法生起于因緣。因有一種。 以依靠的快樂伴隨法緣,非依靠的非快樂伴隨法生起于因緣……因有三種。 以依靠的快樂伴隨法緣,非依靠的非快樂伴隨法生起于因緣。因有一種。 以依靠的舍伴隨法緣,非依靠的非舍伴隨法生起于因緣……因有四種。 100-8. 依靠二法-見法
- 以依靠的見法緣,非依靠的非見法生起于因緣。因有一種。 以依靠的修法緣,非依靠的非修法生起于因緣。因有一種。 以依靠的無見無修法緣,非依靠的非無見無修法生起于因緣。因有一種。 100-9. 依靠二法-見因法
- 以依靠的見因法緣,非依靠的非見因法生起于因緣。因有一種。 以依靠的修因法緣,非依靠的非修因法生起于因緣。因有一種。 以依靠的無見無修因法緣,非依靠的非無見無修因法生起于因緣。因有一種。 100-10. 依靠二法-積累法
-
以依靠的積累法緣,非依靠的非積累法生起于因緣……因有兩種。 以依靠的消耗法緣,非依靠的非消耗法生起于因緣。因有一種。 以依靠的無積累無消耗法緣,非依靠的非無積累無消耗法生起于因緣。 100-11. 依靠二法-修行法
-
Araṇaṃ sekkhaṃ dhammaṃ paṭicca nasaraṇo nasekkho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ asekkhaṃ dhammaṃ paṭicca nasaraṇo naasekkho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ nevasekkhanāsekkhaṃ dhammaṃ paccayā nasaraṇo nanevasekkhanāsekkho dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-12. Saraṇaduka-parittattikaṃ
- Araṇaṃ parittaṃ dhammaṃ paṭicca nasaraṇo naparitto dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ mahaggataṃ dhammaṃ paṭicca nasaraṇo namahaggato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ appamāṇaṃ dhammaṃ paṭicca nasaraṇo naappamāṇo dhammo uppajjati hetupaccayā . Hetuyā ekaṃ.
100-13. Saraṇaduka-parittārammaṇattikaṃ
- Saraṇaṃ parittārammaṇaṃ dhammaṃ paṭicca nasaraṇo naparittārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ parittārammaṇaṃ dhammaṃ paṭicca nasaraṇo naparittārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.
Saraṇaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nasaraṇo namahaggatārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nasaraṇo namahaggatārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.
Araṇaṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nasaraṇo naappamāṇārammaṇo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-14. Saraṇaduka-hīnattikaṃ
- Saraṇaṃ hīnaṃ dhammaṃ paṭicca nasaraṇo nahīno dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ majjhimaṃ dhammaṃ paccayā naaraṇo namajjhimo dhammo uppajjati hetupaccayā. Araṇaṃ majjhimaṃ dhammaṃ paccayā nasaraṇo namajjhimo dhammo uppajjati hetupaccayā. Hetuyā dve.
Araṇaṃ paṇītaṃ dhammaṃ paṭicca nasaraṇo napaṇīto dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-15. Saraṇaduka-micchattaniyatattikaṃ
- Saraṇaṃ micchattaniyataṃ dhammaṃ paṭicca nasaraṇo namicchattaniyato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ sammattaniyataṃ dhammaṃ paṭicca nasaraṇo nasammattaniyato dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ aniyataṃ dhammaṃ paccayā naaraṇo naaniyato dhammo uppajjati hetupaccayā. Araṇaṃ aniyataṃ dhammaṃ paccayā nasaraṇo naaniyato dhammo uppajjati hetupaccayā. Hetuyā dve.
100-16. Saraṇaduka-maggārammaṇattikaṃ
- Araṇaṃ maggārammaṇaṃ dhammaṃ paṭicca nasaraṇo namaggārammaṇo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ maggahetukaṃ dhammaṃ paṭicca nasaraṇo namaggahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ maggādhipatiṃ dhammaṃ paṭicca nasaraṇo namaggādhipati dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-17. Saraṇaduka-uppannattikaṃ
- Saraṇo anuppanno dhammo nasaraṇassa naanuppannassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cattāri.
Araṇo uppādī dhammo naaraṇassa nauppādissa dhammassa ārammaṇapaccayena paccayo. Araṇo uppādī dhammo nasaraṇassa nauppādissa dhammassa ārammaṇapaccayena paccayo . Ārammaṇe dve.
100-18. Saraṇaduka-atītattikaṃ
- Saraṇo atīto dhammo nasaraṇassa naatītassa dhammassa ārammaṇapaccayena paccayo… ārammaṇe cattāri. (Anāgato atītasadiso.)
100-19. Saraṇaduka-atītārammaṇattikaṃ
- 以依靠的修行法緣,非依靠的非修行法生起于因緣。因有一種。 以依靠的非修行法緣,非依靠的非非修行法生起于因緣。因有一種。 以依靠的無修行無非修行法緣,非依靠的非無修行非無非修行法生起于因緣。因有一種。 100-12. 依靠二法-微小法
- 以依靠的小法緣,非依靠的非小法生起于因緣。因有一種。 以依靠的大法緣,非依靠的非大法生起于因緣。因有一種。 以依靠的無量法緣,非依靠的非無量法生起于因緣。因有一種。 100-13. 依靠二法-小法緣
- 以依靠的小法緣,非依靠的非小法生起于因緣。以依靠的小法緣,非依靠的非小法生起于因緣。因有兩種。 以依靠的大法緣,非依靠的非大法生起于因緣。以依靠的大法緣,非依靠的非大法生起于因緣。因有兩種。 以依靠的無量法緣,非依靠的非無量法生起于因緣。因有一種。 100-14. 依靠二法-卑賤法
- 以依靠的卑賤法緣,非依靠的非卑賤法生起于因緣。因有一種。 以依靠的中等法緣,非依靠的非中等法生起于因緣。以依靠的中等法緣,非依靠的非中等法生起于因緣。因有兩種。 以依靠的高貴法緣,非依靠的非高貴法生起于因緣。因有一種。 100-15. 依靠二法-錯誤法
- 以依靠的錯誤法緣,非依靠的非錯誤法生起于因緣。因有一種。 以依靠的正法緣,非依靠的非正法生起于因緣。因有一種。 以依靠的不確定法緣,非依靠的非不確定法生起于因緣。以依靠的不確定法緣,非依靠的非不確定法生起于因緣。因有兩種。 100-16. 依靠二法-道路法
- 以依靠的道路法緣,非依靠的非道路法生起于因緣。因有一種。 以依靠的道路因緣,非依靠的非道路因緣生起于因緣。因有一種。 以依靠的道路主法緣,非依靠的非道路主法生起于因緣。因有一種。 100-17. 依靠二法-生起法
- 以依靠的未生法緣,非依靠的非未生法生起于因緣……在法緣有四種。 以依靠的生起法緣,非依靠的非生起法生起于因緣。以依靠的生起法緣,非依靠的非生起法生起于因緣。在法緣有兩種。 100-18. 依靠二法-過去法
-
以依靠的過去法緣,非依靠的非過去法生起于因緣……在法緣有四種。(未來如過去。) 100-19. 依靠二法-過去法緣
-
Saraṇaṃ atītārammaṇaṃ dhammaṃ paṭicca nasaraṇo naatītārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ atītārammaṇaṃ dhammaṃ paṭicca nasaraṇo naatītārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.
Saraṇaṃ anāgatārammaṇaṃ dhammaṃ paṭicca nasaraṇo naanāgatārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ anāgatārammaṇaṃ dhammaṃ paṭicca nasaraṇo naanāgatārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.
Saraṇaṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nasaraṇo napaccuppannārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ paccuppannārammaṇaṃ dhammaṃ paṭicca nasaraṇo napaccuppannārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.
100-21. Saraṇaduka-ajjhattārammaṇattikaṃ
- Saraṇaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nasaraṇo naajjhattārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nasaraṇo naajjhattārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.
Saraṇaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasaraṇo nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasaraṇo nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Hetuyā dve.
100-22. Saraṇaduka-sanidassanattikaṃ
- Araṇaṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Ekaṃ.)
Saraṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Araṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Saraṇaṃ anidassanaappaṭighañca araṇaṃ anidassanaappaṭighañca dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati hetupaccayā. (3)
Hetuyā tīṇi…pe… avigate tīṇi.
Nahetu-naārammaṇapaccayā
- Araṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati nahetupaccayā. (1)
Saraṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho dhammo uppajjati naārammaṇapaccayā.
Nahetuyā ekaṃ, naārammaṇe tīṇi…pe… novigate tīṇi.
(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
- Saraṇo anidassanaappaṭigho dhammo nasaraṇassa naanidassanaappaṭighassa dhammassa hetupaccayena paccayo. (1)
Araṇo anidassanaappaṭigho dhammo nasaraṇassa naanidassanaappaṭighassa dhammassa hetupaccayena paccayo. (1)
Hetuyā dve, adhipatiyā dve…pe… avigate tīṇi.
Paccanīyuddhāro
- 以依靠的過去法緣,非依靠的非過去法生起于因緣。以依靠的過去法緣,非依靠的非過去法生起于因緣。因有兩種。 以依靠的未來法緣,非依靠的非未來法生起于因緣。以依靠的未來法緣,非依靠的非未來法生起于因緣。因有兩種。 以依靠的現前法緣,非依靠的非現前法生起于因緣。以依靠的現前法緣,非依靠的非現前法生起于因緣。因有兩種。 100-21. 依靠二法-內在法
- 以依靠的內在法緣,非依靠的非內在法生起于因緣。以依靠的內在法緣,非依靠的非內在法生起于因緣。因有兩種。 以依靠的外在法緣,非依靠的非外在法生起于因緣。以依靠的外在法緣,非依靠的非外在法生起于因緣。因有兩種。 100-22. 依靠二法-無形法
- 以依靠的無形無障礙法緣,非依靠的非無形無障礙法生起于因緣。(一種。) 以依靠的無形無障礙法緣,非依靠的非無形無障礙法生起于因緣。以依靠的無形無障礙法緣,非依靠的非無形無障礙法生起于因緣。以依靠的無形無障礙法緣和以依靠的無形無障礙法生起于因緣。因有三種。 因有三種……省略……在消失有三種。 無因無法緣
- 以依靠的無形無障礙法緣,非依靠的非無形無障礙法生起于因緣。 (一種。) 以依靠的無形無障礙法緣,非依靠的非無形無障礙法生起于因緣。 因無因有一種,在法緣有三種……省略……在消失有三種。 (包括隨生法和相應法的緣。)
-
以依靠的無形無障礙法,非依靠的非無形無障礙法的法因緣。 (一種。) 以依靠的無形無障礙法,非依靠的非無形無障礙法的法因緣。 (一種。) 因有兩種,主導有兩種……省略……在消失有三種。 依賴的主導法。
-
Saraṇo anidassanaappaṭigho dhammo nasaraṇassa naanidassanaappaṭighassa dhammassa sahajātapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo. (Saṃkhittaṃ.) Nahetuyā tīṇi, naārammaṇe tīṇi…pe… noavigate tīṇi.
(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)
Dhammānulomapaccanīye dukatikapaṭṭhānaṃ niṭṭhitaṃ.
- 以依靠的無形無障礙法,非依靠的非無形無障礙法的法因緣,隨生法因緣,後生法因緣,業法因緣。(簡述。)因無因有三種,在法緣有三種……省略……在消失有三種。 (如同善法的問答法,應如此詳述。) 法的順應因緣,難以獲得的基礎已完成。