B0102040317(7)kammapathapeyyālaṃ(善業品)

(17) 7. Kammapathapeyyālaṃ

164-

以下是您要求的直譯: (17) 7. 業道廣說 164-

  1. 『『Tīhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti….

『『Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti….

『『Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti….

『『Attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti….

『『Attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti….

『『Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti….

『『Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti….

『『Attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti….

『『Attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti….

『『Attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti….

『『Attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti….

『『Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti….

『『Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti….

『『Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti….

『『Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti….

『『Attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti….

『『Attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti….

『『Attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti ….

『『Attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti. Imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti.

Kammapathapeyyālaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Pāṇaṃ adinnamicchā ca, musāvādī ca pisuṇā;

Pharusā samphappalāpo ca, abhijjhā byāpādadiṭṭhi ca;

Kammapathesu peyyālaṃ, tikakena niyojayeti.

  1. "諸比丘,具足三法者,如被帶去後放置一般,必定在地獄中。是哪三法?自己殺生,教唆他人殺生,贊同殺生。諸比丘,具足這三法者,如被帶去後放置一般,必定在地獄中。 "諸比丘,具足三法者,如被帶去後放置一般,必定在天界中。是哪三法?自己遠離殺生,教唆他人遠離殺生,贊同遠離殺生。…… "自己不與取,教唆他人不與取,贊同不與取。…… "自己遠離不與取,教唆他人遠離不與取,贊同遠離不與取。…… "自己欲邪行,教唆他人慾邪行,贊同欲邪行。…… "自己遠離欲邪行,教唆他人遠離欲邪行,贊同遠離欲邪行。…… "自己妄語,教唆他人妄語,贊同妄語。…… "自己遠離妄語,教唆他人遠離妄語,贊同遠離妄語。…… "自己兩舌,教唆他人兩舌,贊同兩舌。…… "自己遠離兩舌,教唆他人遠離兩舌,贊同遠離兩舌。…… "自己惡口,教唆他人惡口,贊同惡口。…… "自己遠離惡口,教唆他人遠離惡口,贊同遠離惡口。…… "自己綺語,教唆他人綺語,贊同綺語。…… "自己遠離綺語,教唆他人遠離綺語,贊同遠離綺語。…… "自己貪婪,教唆他人貪婪,贊同貪婪。…… "自己無貪,教唆他人無貪,贊同無貪。…… "自己瞋恚心,教唆他人瞋恚,贊同瞋恚。…… "自己無瞋恚心,教唆他人無瞋恚,贊同無瞋恚。…… "自己邪見,教唆他人邪見,贊同邪見。…… "自己正見,教唆他人正見,贊同正見。諸比丘,具足這三法者,如被帶去後放置一般,必定在天界中。" 業道廣說結束。 其摘要如下: 殺生不與取及邪淫,妄語兩舌及惡口, 綺語貪婪及瞋恚,邪見等業道廣說, 以三法方式來解說。