B0102040402caravaggo(行品)

  1. Caravaggo

  2. Carasuttaṃ

11.[itivu. 110] 『『Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti [byantikaroti (pī.), byantiṃ karoti (ka.)] na anabhāvaṃ gameti, carampi, bhikkhave, bhikkhu evaṃbhūto 『anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo』ti vuccati.

『『Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto 『anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo』ti vuccati.

『『Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, nisinnopi, bhikkhave, bhikkhu evaṃbhūto 『anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo』ti vuccati.

『『Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu adhivāseti, nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto 『anātāpī anottāpī satataṃ samitaṃ kusīto hīnavīriyo』ti vuccati.

『『Carato cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, carampi, bhikkhave, bhikkhu evaṃbhūto 『ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto』ti vuccati.

『『Ṭhitassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto 『ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto』ti vuccati.

『『Nisinnassa cepi, bhikkhave, bhikkhuno uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, nisinnopi, bhikkhave, bhikkhu evaṃbhūto 『ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto』ti vuccati.

『『Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa uppajjati kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā. Taṃ ce bhikkhu nādhivāseti, pajahati vinodeti byantīkaroti anabhāvaṃ gameti, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto 『ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto』ti vuccatī』』ti.

『『Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;

Yo vitakkaṃ vitakketi, pāpakaṃ gehanissitaṃ.

『『Kummaggappaṭipanno so, mohaneyyesu mucchito;

Abhabbo tādiso bhikkhu, phuṭṭhuṃ sambodhimuttamaṃ.

『『Yo ca caraṃ vā tiṭṭhaṃ vā, nisinno uda vā sayaṃ;

Vitakkaṃ samayitvāna, vitakkūpasame rato;

Bhabbo so tādiso bhikkhu, phuṭṭhuṃ sambodhimuttama』』nti. paṭhamaṃ;

  1. Sīlasuttaṃ

  2. 行走經

  3. 行走經 11.[如是語110] "諸比丘,即使比丘在行走時,也可能生起慾念、惡意念或傷害念。如果比丘容忍這些念頭,不捨棄、不驅散、不終止、不使之消失,諸比丘,即使是行走的比丘,如此這般的人也被稱為'不精進、不畏懼、經常懈怠、意志薄弱'。 "諸比丘,即使比丘在站立時,也可能生起慾念、惡意念或傷害念。如果比丘容忍這些念頭,不捨棄、不驅散、不終止、不使之消失,諸比丘,即使是站立的比丘,如此這般的人也被稱為'不精進、不畏懼、經常懈怠、意志薄弱'。 "諸比丘,即使比丘在坐著時,也可能生起慾念、惡意念或傷害念。如果比丘容忍這些念頭,不捨棄、不驅散、不終止、不使之消失,諸比丘,即使是坐著的比丘,如此這般的人也被稱為'不精進、不畏懼、經常懈怠、意志薄弱'。 "諸比丘,即使比丘在躺著醒著時,也可能生起慾念、惡意念或傷害念。如果比丘容忍這些念頭,不捨棄、不驅散、不終止、不使之消失,諸比丘,即使是躺著醒著的比丘,如此這般的人也被稱為'不精進、不畏懼、經常懈怠、意志薄弱'。 "諸比丘,即使比丘在行走時,也可能生起慾念、惡意念或傷害念。如果比丘不容忍這些念頭,而是捨棄、驅散、終止、使之消失,諸比丘,即使是行走的比丘,如此這般的人也被稱為'精進、畏懼、經常努力、意志堅定'。 "諸比丘,即使比丘在站立時,也可能生起慾念、惡意念或傷害念。如果比丘不容忍這些念頭,而是捨棄、驅散、終止、使之消失,諸比丘,即使是站立的比丘,如此這般的人也被稱為'精進、畏懼、經常努力、意志堅定'。 "諸比丘,即使比丘在坐著時,也可能生起慾念、惡意念或傷害念。如果比丘不容忍這些念頭,而是捨棄、驅散、終止、使之消失,諸比丘,即使是坐著的比丘,如此這般的人也被稱為'精進、畏懼、經常努力、意志堅定'。 "諸比丘,即使比丘在躺著醒著時,也可能生起慾念、惡意念或傷害念。如果比丘不容忍這些念頭,而是捨棄、驅散、終止、使之消失,諸比丘,即使是躺著醒著的比丘,如此這般的人也被稱為'精進、畏懼、經常努力、意志堅定'。" "無論行走或站立,坐著或躺臥, 若生起邪念,執著于俗世。 走上邪路者,迷失於愚癡, 此等比丘難,證得無上覺。 若行走站立,坐著或躺臥, 調伏諸妄念,樂於平靜心, 此等比丘能,證得無上覺。"第一;
  4. 戒經

  5. 『『Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu. Sampannasīlānaṃ vo, bhikkhave, viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa uttari karaṇīyaṃ?

『『Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, carampi, bhikkhave, bhikkhu evaṃbhūto 『ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto』ti vuccati.

『『Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, ṭhitopi, bhikkhave, bhikkhu evaṃbhūto 『ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto』ti vuccati.

『『Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, nisinnopi, bhikkhave, bhikkhu evaṃbhūto 『ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto』ti vuccati.

『『Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhābyāpādo vigato hoti, thinamiddhaṃ… uddhaccakukkuccaṃ… vicikicchā pahīnā hoti, āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, sayānopi, bhikkhave, bhikkhu jāgaro evaṃbhūto 『ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitatto』ti vuccatī』』ti.

『『Yataṃ [yathā (ka.) itivu. 111] care yataṃ [yathā (ka.) itivu. 111] tiṭṭhe, yataṃ [yathā (ka.) itivu. 111] acche yataṃ [yathā (ka.) itivu. 111] saye;

Yataṃ [yathā (ka.) itivu. 111] samiñjaye [sammiñjaye (sī. syā. kaṃ. pī.)] bhikkhu, yatamenaṃ [yatameva naṃ (sī.), yatametaṃ (syā. kaṃ.), yatameva (?)] pasāraye.

『『Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;

Samavekkhitā ca dhammānaṃ, khandhānaṃ udayabbayaṃ.

『『Cetosamathasāmīciṃ, sikkhamānaṃ sadā sataṃ;

Satataṃ pahitattoti, āhu bhikkhuṃ tathāvidha』』nti. dutiyaṃ;

  1. Padhānasuttaṃ

  2. 『『Cattārimāni, bhikkhave, sammappadhānāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imāni kho, bhikkhave, cattāri sammappadhānānī』』ti.

『『Sammappadhānā māradheyyābhibhūtā,

Te asitā jātimaraṇabhayassa pāragū;

Te tusitā jetvā māraṃ savāhiniṃ [savāhanaṃ (syā. kaṃ. pī. ka.)] te anejā,

Sabbaṃ namucibalaṃ upātivattā te sukhitā』』ti. tatiyaṃ;

  1. Saṃvarasuttaṃ

  2. "諸比丘,你們應當具足戒行,具足波羅提木叉,以波羅提木叉律儀防護而住,具足威儀行處,于微細罪中見怖畏。受持學處而學。諸比丘,對於你們這些具足戒行、具足波羅提木叉、以波羅提木叉律儀防護而住、具足威儀行處、于微細罪中見怖畏、受持學處而學的人,還有什麼更高的應做之事呢? "諸比丘,即使比丘在行走時,貪慾與惡意已消除,昏沉睡眠...掉舉惡作...疑惑已斷除,精進已生起不退縮,正念已確立不忘失,身體輕安不緊張,心專一集中,諸比丘,即使是行走的比丘,如此這般的人也被稱為'精進、畏懼、經常努力、意志堅定'。 "諸比丘,即使比丘在站立時,貪慾與惡意已消除,昏沉睡眠...掉舉惡作...疑惑已斷除,精進已生起不退縮,正念已確立不忘失,身體輕安不緊張,心專一集中,諸比丘,即使是站立的比丘,如此這般的人也被稱為'精進、畏懼、經常努力、意志堅定'。 "諸比丘,即使比丘在坐著時,貪慾與惡意已消除,昏沉睡眠...掉舉惡作...疑惑已斷除,精進已生起不退縮,正念已確立不忘失,身體輕安不緊張,心專一集中,諸比丘,即使是坐著的比丘,如此這般的人也被稱為'精進、畏懼、經常努力、意志堅定'。 "諸比丘,即使比丘在躺著醒著時,貪慾與惡意已消除,昏沉睡眠...掉舉惡作...疑惑已斷除,精進已生起不退縮,正念已確立不忘失,身體輕安不緊張,心專一集中,諸比丘,即使是躺著醒著的比丘,如此這般的人也被稱為'精進、畏懼、經常努力、意志堅定'。" "正念行正念立,正念坐正念臥; 正念屈正念伸,比丘皆應如是。 上下及四方,世間一切處; 觀察諸法生,諸蘊興衰滅。 修習心平靜,常念常覺知; 稱此等比丘,為常勤精進。"第二;

  3. 精進經
  4. "諸比丘,有四種正勤。哪四種?在此,諸比丘,比丘爲了未生起的惡不善法不生起,生起意欲、努力、發起精進、策勵其心、精勤;爲了已生起的惡不善法斷除,生起意欲、努力、發起精進、策勵其心、精勤;爲了未生起的善法生起,生起意欲、努力、發起精進、策勵其心、精勤;爲了已生起的善法住立、不忘失、增長、廣大、修習、圓滿,生起意欲、努力、發起精進、策勵其心、精勤。諸比丘,這就是四種正勤。" "正勤超越魔境界, 彼等不執著,度脫生死怖; 彼等歡喜,戰勝魔軍,無煩惱, 超越一切魔力,快樂安住。"第三;
  5. 防護經

  6. 『『Cattārimāni , bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ , tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.

『『Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.

『『Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.

『『Katamañca , bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ vinīlakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī』』ti.

『『Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;

Ete padhānā cattāro, desitādiccabandhunā;

Yehi bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe』』ti. catutthaṃ;

  1. Paññattisuttaṃ

  2. 『『Catasso imā, bhikkhave, aggapaññattiyo. Katamā catasso? Etadaggaṃ, bhikkhave, attabhāvīnaṃ yadidaṃ – rāhu asurindo. Etadaggaṃ, bhikkhave, kāmabhogīnaṃ yadidaṃ – rājā mandhātā. Etadaggaṃ, bhikkhave, ādhipateyyānaṃ yadidaṃ – māro pāpimā. Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho. Imā kho, bhikkhave, catasso aggapaññattiyo』』ti.

『『Rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhoginaṃ;

Māro ādhipateyyānaṃ, iddhiyā yasasā jalaṃ.

『『Uddhaṃ tiriyaṃ apācīnaṃ, yāvatā jagato gati;

Sadevakassa lokassa, buddho aggo pavuccatī』』ti. pañcamaṃ;

  1. Sokhummasuttaṃ

  2. "諸比丘,有四種精進。哪四種?防護精進、斷除精進、修習精進、守護精進。 "諸比丘,什麼是防護精進?在此,諸比丘,比丘以眼見色時不取相,不取隨相。因為若住于不防護眼根,則貪憂等惡不善法便會流入,為防護此,他便實行防護,守護眼根,于眼根生起防護。以耳聞聲時...以鼻嗅香時...以舌嘗味時...以身觸所觸時...以意識法時不取相,不取隨相。因為若住于不防護意根,則貪憂等惡不善法便會流入,為防護此,他便實行防護,守護意根,于意根生起防護。諸比丘,這稱為防護精進。 "諸比丘,什麼是斷除精進?在此,諸比丘,比丘不容忍已生起的慾念,而是捨棄、驅散、終止、使之消失;不容忍已生起的惡意念...不容忍已生起的傷害念...不容忍已生起的惡不善法,而是捨棄、驅散、終止、使之消失。諸比丘,這稱為斷除精進。 "諸比丘,什麼是修習精進?在此,諸比丘,比丘修習念覺支,依止遠離、依止離貪、依止滅盡,趨向舍離;修習擇法覺支...修習精進覺支...修習喜覺支...修習輕安覺支...修習定覺支...修習舍覺支,依止遠離、依止離貪、依止滅盡,趨向舍離。諸比丘,這稱為修習精進。 "諸比丘,什麼是守護精進?在此,諸比丘,比丘守護已生起的善定相,即骨想、蟲噉想、青瘀想、腐爛想、膨脹想。諸比丘,這稱為守護精進。諸比丘,這就是四種精進。" "防護與斷除,修習與守護; 此四種精進,日親族所說; 比丘於此勤,能達苦滅盡。"第四;

  3. 施設經
  4. "諸比丘,有四種最上施設。哪四種?諸比丘,在諸身體中,阿修羅王羅睺被稱為最上。諸比丘,在諸欲樂享受者中,滿度王被稱為最上。諸比丘,在諸統治者中,魔羅波旬被稱為最上。諸比丘,在天界、魔界、梵界,包括沙門、婆羅門、天神、人類中,如來、阿羅漢、正等正覺者被稱為最上。諸比丘,這就是四種最上施設。" "羅睺身體最,滿度欲樂最; 魔羅統治最,神通名聲盛。 上下及四方,世間一切處; 天人世界中,佛陀稱最上。"第五;
  5. 微細經

  6. 『『Cattārimāni, bhikkhave, sokhummāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu rūpasokhummena samannāgato hoti paramena; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Vedanāsokhummena samannāgato hoti paramena; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saññāsokhummena samannāgato hoti paramena; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Saṅkhārasokhummena samannāgato hoti paramena; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti. Imāni kho, bhikkhave, cattāri sokhummānī』』ti.

『『Rūpasokhummataṃ ñatvā, vedanānañca sambhavaṃ;

Saññā yato samudeti, atthaṃ gacchati yattha ca;

Saṅkhāre parato ñatvā, dukkhato no ca attato.

『『Sa ve sammaddaso bhikkhu, santo santipade rato;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhini』』nti. chaṭṭhaṃ;

  1. Paṭhamaagatisuttaṃ

  2. 『『Cattārimāni, bhikkhave, agatigamanāni. Katamāni cattāri? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri agatigamanānī』』ti.

『『Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati tassa yaso, kāḷapakkheva candimā』』ti. sattamaṃ;

  1. Dutiyaagatisuttaṃ

  2. 『『Cattārimāni , bhikkhave, nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri nāgatigamanānī』』ti.

『『Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā』』ti. aṭṭhamaṃ;

  1. Tatiyaagatisuttaṃ

  2. 『『Cattārimāni, bhikkhave, agatigamanāni. Katamāni cattāri? Chandāgatiṃ gacchati , dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri agatigamanāni.

『『Cattārimāni, bhikkhave, nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imāni kho, bhikkhave, cattāri nāgatigamanānī』』ti.

『『Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Nihīyati tassa yaso, kāḷapakkheva candimā.

『『Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā』』ti. navamaṃ;

  1. Bhattuddesakasuttaṃ

  2. "諸比丘,有四種微細。哪四種?在此,諸比丘,比丘具足最上的色微細;對於這種色微細,他不見有其他更高或更勝的色微細;對於這種色微細,他不希求其他更高或更勝的色微細。他具足最上的受微細;對於這種受微細,他不見有其他更高或更勝的受微細;對於這種受微細,他不希求其他更高或更勝的受微細。他具足最上的想微細;對於這種想微細,他不見有其他更高或更勝的想微細;對於這種想微細,他不希求其他更高或更勝的想微細。他具足最上的行微細;對於這種行微細,他不見有其他更高或更勝的行微細;對於這種行微細,他不希求其他更高或更勝的行微細。諸比丘,這就是四種微細。" "知色之微細,了受之生起; 知想從何來,又往何處去; 知行為他物,是苦非自我。 此比丘正見,寂靜樂涅槃; 持最後身軀,降伏魔軍眾。"第六;

  3. 第一不正行經
  4. "諸比丘,有四種不正行。哪四種?隨欲而行,隨瞋而行,隨癡而行,隨怖而行 - 諸比丘,這就是四種不正行。" "隨欲瞋怖癡,違背于正法; 其名聲衰減,如月之黑分。"第七;
  5. 第二不正行經
  6. "諸比丘,有四種非不正行。哪四種?不隨欲而行,不隨瞋而行,不隨癡而行,不隨怖而行 - 諸比丘,這就是四種非不正行。" "不隨欲瞋怖癡,不違背于正法; 其名聲增長,如月之白分。"第八;
  7. 第三不正行經
  8. "諸比丘,有四種不正行。哪四種?隨欲而行,隨瞋而行,隨癡而行,隨怖而行 - 諸比丘,這就是四種不正行。 諸比丘,有四種非不正行。哪四種?不隨欲而行,不隨瞋而行,不隨癡而行,不隨怖而行 - 諸比丘,這就是四種非不正行。" "隨欲瞋怖癡,違背于正法; 其名聲衰減,如月之黑分。 不隨欲瞋怖癡,不違背于正法; 其名聲增長,如月之白分。"第九;
  9. 分配食物者經

  10. 『『Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.

『『Catūhi, bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge』』ti.

『『Ye keci kāmesu asaññatā janā,

Adhammikā honti adhammagāravā;

Chandā dosā mohā ca bhayā gāmino [chandā ca dosā ca bhayā ca gāmino (sī. syā. kaṃ. pī)],

Parisākasaṭo [parisakkasāvo (sī. syā. kaṃ. pī.)] ca panesa vuccati.

『『Evañhi vuttaṃ samaṇena jānatā,

Tasmā hi te sappurisā pasaṃsiyā;

Dhamme ṭhitā ye na karonti pāpakaṃ,

Na chandā na dosā na mohā na bhayā ca gāmino [na chandadosā na bhayā ca gāmino (sī. syā. kaṃ. pī.)];

『『Parisāya maṇḍo ca panesa vuccati,

Evañhi vuttaṃ samaṇena jānatā』』ti. dasamaṃ;

Caravaggo dutiyo.

  1. "諸比丘,具足四法的分配食物者,如同被拋入地獄。哪四法?隨欲而行,隨瞋而行,隨癡而行,隨怖而行 - 諸比丘,具足這四法的分配食物者,如同被拋入地獄。 諸比丘,具足四法的分配食物者,如同被拋入天界。哪四法?不隨欲而行,不隨瞋而行,不隨癡而行,不隨怖而行 - 諸比丘,具足這四法的分配食物者,如同被拋入天界。" "凡是于欲不自製之人, 不法且不敬重正法; 隨欲瞋癡怖而行, 此人被稱為眾中污穢。 智者沙門如是說, 因此善人當受贊; 安住正法不作惡, 不隨欲瞋癡怖行; 此人被稱為眾中莊嚴, 智者沙門如是說。"第十; 行走品第二

Tassuddānaṃ –

Caraṃ sīlaṃ padhānāni, saṃvaraṃ paññatti pañcamaṃ;

Sokhummaṃ tayo agatī, bhattuddesena te dasāti.

其摘要: 行走、戒、精進、 防護、施設為第五、 微細、三不正行、 分配食物者為十。