B01030524soḷasamavaggo(第十六部)
- Soḷasamavaggo
(156) 1. Niggahakathā
- Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa cittaṃ 『『mā rajji』』, 『『mā dussi』』, 『『mā muyhi』』, 『『mā kilissī』』ti niggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa uppanno phasso 『『mā nirujjhī』』ti niggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa uppannā vedanā…pe… uppannā saññā… uppannā cetanā… uppannaṃ cittaṃ… uppannā saddhā… uppannaṃ vīriyaṃ … uppannā sati… uppanno samādhi…pe… uppannā paññā 『『mā nirujjhī』』ti niggaṇhātīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya rāgaṃ pajahati… dosaṃ pajahati…pe… anottappaṃ pajahatīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya maggaṃ bhāveti… satipaṭṭhānaṃ bhāveti…pe… bojjhaṅgaṃ bhāvetīti ? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ niggaṇhātīti? Āmantā. Paro parassa atthāya dukkhaṃ parijānāti, samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ niggaṇhātīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ niggaṇhātīti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Attanāva kataṃ pāpaṃ, attanā saṃkilissati;
Attanā akataṃ pāpaṃ, attanāva visujjhati;
Suddhi asuddhi paccattaṃ, nāñño aññaṃ visodhaye』』ti [dha. pa. 165].
Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『paro parassa cittaṃ niggaṇhātī』』ti.
- Na vattabbaṃ – 『『paro parassa cittaṃ niggaṇhātī』』ti? Āmantā. Nanu atthi balappattā, atthi vasībhūtāti? Āmantā. Hañci atthi balappattā, atthi vasībhūtā, tena vata re vattabbe – 『『paro parassa cittaṃ niggaṇhātī』』ti.
Niggahakathā niṭṭhitā.
- Soḷasamavaggo
(157) 2. Paggahakathā
第十六章 (156) 1. 關於制止的討論 "他人能制止他人的心嗎?" "是的。" "他人能制止他人的心說'不要貪戀'、'不要嗔恨'、'不要愚癡'、'不要污染'嗎?" "不能這樣說......" "他人能制止他人的心嗎?" "是的。" "他人能制止他人已生起的觸說'不要滅去'嗎?" "不能這樣說......" "他人能制止他人已生起的受......已生起的想......已生起的思......已生起的心......已生起的信......已生起的精進......已生起的念......已生起的定......已生起的慧說'不要滅去'嗎?" "不能這樣說......" "他人能制止他人的心嗎?" "是的。" "他人能為他人斷除貪慾......斷除嗔恨......斷除無慚嗎?" "不能這樣說......" "他人能制止他人的心嗎?" "是的。" "他人能為他人修道......修念處......修覺支嗎?" "不能這樣說......" "他人能制止他人的心嗎?" "是的。" "他人能為他人遍知苦、斷除集、證悟滅、修習道嗎?" "不能這樣說......" "他人能制止他人的心嗎?" "是的。" "一人是另一人的作者,苦樂是他人所造,一人造業另一人感受,是這樣嗎?" "不能這樣說......" "他人能制止他人的心嗎?" "是的。" "世尊不是說過: '惡業由己作,由己而染污; 不作惡由己,由己而清凈; 凈與不凈依自己,他人不能凈化他人'嗎?" "確有此經。" "既然如此,就不應該說'他人能制止他人的心'。" "不應該說'他人能制止他人的心'嗎?" "是的。" "難道不是有達到力量者,有得自在者嗎?" "是的。" "如果有達到力量者,有得自在者,那麼應該說'他人能制止他人的心'。" 關於制止的討論完畢。 第十六章 (157) 2. 關於激勵的討論
- Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa cittaṃ 『『mā rajji,』』『『mā dussi,』』『『mā muyhi,』』『『mā kilissī』』ti paggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa alobhaṃ kusalamūlaṃ janeti… adosaṃ kusalamūlaṃ janeti… amohaṃ kusalamūlaṃ janeti… saddhaṃ janeti… vīriyaṃ janeti… satiṃ janeti… samādhiṃ janeti… paññaṃ janetīti? Na hevaṃ vattabbe…pe… paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa uppanno phasso 『『mā nirujjhī』』ti paggaṇhātīti? Na hevaṃ vattabbe…pe… paro parassa uppannā vedanā…pe… uppannā paññā 『『mā nirujjhī』』ti paggaṇhātīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya rāgaṃ pajahati… dosaṃ pajahati… mohaṃ pajahati…pe… anottappaṃ pajahatīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya maggaṃ bhāveti… satipaṭṭhānaṃ bhāveti…pe… bojjhaṅgaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ paggaṇhātīti? Āmantā. Paro parassa atthāya dukkhaṃ parijānāti…pe… maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ paggaṇhātīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….
Paro parassa cittaṃ paggaṇhātīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『attanāva kataṃ pāpaṃ…pe… nāñño aññaṃ visodhaye』』ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『paro parassa cittaṃ paggaṇhātī』』ti.
- Na vattabbaṃ – 『『paro parassa cittaṃ paggaṇhātī』』ti? Āmantā. Nanu atthi balappattā, atthi vasībhūtāti? Āmantā. Hañci atthi balappattā, atthi vasībhūtā, tena vata re vattabbe – 『『paro parassa cittaṃ paggaṇhātī』』ti.
Paggahakathā niṭṭhitā.
- Soḷasamavaggo
(158) 3. Sukhānuppadānakathā
- Paro parassa sukhaṃ anuppadetīti? Āmantā. Paro parassa dukkhaṃ anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa dukkhaṃ na anuppadetīti? Āmantā. Paro parassa sukhaṃ na anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa sukhaṃ anuppadetīti? Āmantā. Paro parassa attano sukhaṃ anuppadeti, aññesaṃ sukhaṃ anuppadeti, tassa sukhaṃ anuppadetīti? Na hevaṃ vattabbe…pe… paro parassa nevattano, na aññesaṃ, na tassa sukhaṃ anuppadetīti? Āmantā. Hañci paro parassa nevattano, na aññesaṃ, na tassa sukhaṃ anuppadeti, no ca vata re vattabbe – 『『paro parassa sukhaṃ anuppadetī』』ti.
Paro parassa sukhaṃ anuppadetīti? Āmantā. Añño aññassa kārako, paraṅkataṃ sukhaṃ dukkhaṃ añño karoti añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『paro parassa sukhaṃ anuppadetī』』ti? Āmantā. Nanu āyasmā udāyī etadavoca – 『『bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā, bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā』』ti [ma. ni. 2.148 laṭukikopame]! Attheva suttantoti? Āmantā. Tena hi paro parassa sukhaṃ anuppadetīti.
Sukhānuppadānakathā niṭṭhitā.
- Soḷasamavaggo
(159) 4. Adhigayhamanasikārakathā
"他人能激勵他人的心嗎?" "是的。" "他人能激勵他人的心說'不要貪戀'、'不要嗔恨'、'不要愚癡'、'不要污染'嗎?" "不能這樣說......" "他人能激勵他人的心嗎?" "是的。" "他人能生起無貪的善根......生起無嗔的善根......生起無愚的善根......生起信......生起精進......生起念......生起定......生起慧嗎?" "不能這樣說......" "他人能激勵他人的心嗎?" "是的。" "他人能制止他人已生起的觸說'不要滅去'嗎?" "不能這樣說......" "他人能制止他人已生起的受......已生起的慧說'不要滅去'嗎?" "不能這樣說......" "他人能激勵他人的心嗎?" "是的。" "他人能為他人斷除貪慾......斷除嗔恨......斷除愚癡......斷除無慚嗎?" "不能這樣說......" "他人能激勵他人的心嗎?" "是的。" "他人能為他人修道......修念處......修覺支嗎?" "不能這樣說......" "他人能激勵他人的心嗎?" "是的。" "他人能為他人遍知苦......修習道嗎?" "不能這樣說......" "他人能激勵他人的心嗎?" "是的。" "一人是另一人的作者,苦樂是他人所造,一人造業另一人感受,是這樣嗎?" "不能這樣說......" "他人能激勵他人的心嗎?" "是的。" "世尊不是說過——'由自己作的惡,自己染污;由自己不作的惡,自己清凈;凈與不凈依自己,不能由他人凈化他人'嗎?" "確有此經。" "既然如此,就不應該說'他人能激勵他人的心'。" "不應該說'他人能激勵他人的心'嗎?" "是的。" "難道不是有達到力量者,有得自在者嗎?" "是的。" "如果有達到力量者,有得自在者,那麼應該說'他人能激勵他人的心'。" 關於激勵的討論完畢。 第十六章 (158) 3. 關於幸福的激勵的討論 "他人能激勵他人的幸福嗎?" "是的。" "他人能激勵他人的痛苦嗎?" "不能這樣說......" "他人能激勵他人的痛苦嗎?" "是的。" "他人能激勵他人的幸福嗎?" "不能這樣說......" "他人能激勵他人的幸福,能激勵他人的幸福,能激勵他人的幸福嗎?" "不能這樣說......" "如果他人既不能激勵他人的幸福,也不能激勵他人的幸福,也不能激勵他人的幸福,那麼就不應該說'他人能激勵他人的幸福'。" "他人能激勵他人的幸福嗎?" "是的。" "一人是另一人的作者,苦樂是他人所造,一人造業另一人感受,是這樣嗎?" "不能這樣說......" "不應該說'他人能激勵他人的幸福'嗎?" "是的。" "難道不是尊者烏達耶曾說過——'確實,世尊沒有使眾多眾生受苦,世尊沒有使眾多眾生得幸福,世尊沒有使眾多眾生造惡,世尊沒有使眾多眾生造善'嗎?" "確有此經。" "既然如此,就不應該說他人能激勵他人的幸福。" 關於幸福的激勵的討論完畢。 第十六章 (159) 4. 關於心的掌控的討論
- Adhigayha manasi karotīti? Āmantā. Tena cittena taṃ cittaṃ pajānātīti? Na hevaṃ vattabbe…pe… tena cittena taṃ cittaṃ pajānātīti? Āmantā . Tena cittena taṃ cittaṃ 『『citta』』nti pajānātīti? Na hevaṃ vattabbe…pe… tena cittena taṃ cittaṃ 『『citta』』nti pajānātīti? Āmantā. Taṃ cittaṃ tassa cittassa ārammaṇanti? Na hevaṃ vattabbe…pe….
Taṃ cittaṃ tassa cittassa ārammaṇanti? Āmantā. Tena phassena taṃ phassaṃ phusati, tāya vedanāya…pe… tāya saññāya… tāya cetanāya… tena cittena… tena vitakkena… tena vicārena… tāya pītiyā… tāya satiyā… tāya paññāya taṃ paññaṃ pajānātīti? Na hevaṃ vattabbe…pe….
- Atītaṃ 『『atīta』』nti manasikaronto, anāgataṃ 『『anāgata』』nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ 『『atīta』』nti manasikaronto, anāgataṃ 『『anāgata』』nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
Atītaṃ 『『atīta』』nti manasikaronto, paccuppannaṃ 『『paccuppanna』』nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ 『『atīta』』nti manasikaronto, paccuppannaṃ 『『paccuppanna』』nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
Atītaṃ 『『atīta』』nti manasikaronto, anāgataṃ 『『anāgata』』nti manasi karoti, paccuppannaṃ 『『paccuppanna』』nti manasi karotīti? Na hevaṃ vattabbe…pe… atītaṃ 『『atīta』』nti manasikaronto, anāgataṃ 『『anāgata』』nti manasi karoti, paccuppannaṃ 『『paccuppanna』』nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
- Anāgataṃ 『『anāgata』』nti manasikaronto, atītaṃ 『『atīta』』nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ 『『anāgata』』nti manasikaronto, atītaṃ 『『atīta』』nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
Anāgataṃ 『『anāgata』』nti manasikaronto, paccuppannaṃ 『『paccuppanna』』nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ 『『anāgata』』nti manasikaronto, paccuppannaṃ 『『paccuppanna』』nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
Anāgataṃ 『『anāgata』』nti manasikaronto, atītaṃ 『『atīta』』nti manasi karoti, paccuppannaṃ 『『paccuppanna』』nti manasi karotīti? Na hevaṃ vattabbe…pe… anāgataṃ 『『anāgata』』nti manasikaronto, atītaṃ 『『atīta』』nti manasi karoti, paccuppannaṃ 『『paccuppanna』』nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
"能掌控心而作意嗎?" "是的。" "以那個心了知那個心嗎?" "不能這樣說......" "以那個心了知那個心嗎?" "是的。" "以那個心了知那個心是'心'嗎?" "不能這樣說......" "以那個心了知那個心是'心'嗎?" "是的。" "那個心是那個心的所緣嗎?" "不能這樣說......" "那個心是那個心的所緣嗎?" "是的。" "以那個觸觸那個觸,以那個受......以那個想......以那個思......以那個心......以那個尋......以那個伺......以那個喜......以那個念......以那個慧了知那個慧嗎?" "不能這樣說......" "作意過去為'過去'時,也作意未來為'未來'嗎?" "不能這樣說......" "作意過去為'過去'時,也作意未來為'未來'嗎?" "是的。" "兩個觸......兩個心會同時生起嗎?" "不能這樣說......" "作意過去為'過去'時,也作意現在為'現在'嗎?" "不能這樣說......" "作意過去為'過去'時,也作意現在為'現在'嗎?" "是的。" "兩個觸......兩個心會同時生起嗎?" "不能這樣說......" "作意過去為'過去'時,也作意未來為'未來',也作意現在為'現在'嗎?" "不能這樣說......" "作意過去為'過去'時,也作意未來為'未來',也作意現在為'現在'嗎?" "是的。" "三個觸......三個心會同時生起嗎?" "不能這樣說......" "作意未來為'未來'時,也作意過去為'過去'嗎?" "不能這樣說......" "作意未來為'未來'時,也作意過去為'過去'嗎?" "是的。" "兩個觸......兩個心會同時生起嗎?" "不能這樣說......" "作意未來為'未來'時,也作意現在為'現在'嗎?" "不能這樣說......" "作意未來為'未來'時,也作意現在為'現在'嗎?" "是的。" "兩個觸......兩個心會同時生起嗎?" "不能這樣說......" "作意未來為'未來'時,也作意過去為'過去',也作意現在為'現在'嗎?" "不能這樣說......" "作意未來為'未來'時,也作意過去為'過去',也作意現在為'現在'嗎?" "是的。" "三個觸......三個心會同時生起嗎?" "不能這樣說......"
- Paccuppannaṃ 『『paccuppanna』』nti manasikaronto , atītaṃ 『『atīta』』nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ 『『paccuppanna』』nti manasikaronto, atītaṃ 『『atīta』』nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ 『『paccuppanna』』nti manasikaronto, anāgataṃ 『『anāgata』』nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ 『『paccuppanna』』nti manasikaronto, anāgataṃ 『『anāgata』』nti manasi karotīti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
Paccuppannaṃ 『『paccuppanna』』nti manasikaronto, atītaṃ 『『atīta』』nti manasi karoti, anāgataṃ 『『anāgata』』nti manasi karotīti? Na hevaṃ vattabbe…pe… paccuppannaṃ 『『paccuppanna』』nti manasikaronto, atītaṃ 『『atīta』』nti manasi karoti, anāgataṃ 『『anāgata』』nti manasi karotīti? Āmantā. Tiṇṇaṃ phassānaṃ…pe… tiṇṇaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『adhigayha manasi karotī』』ti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Sabbe saṅkhārā aniccāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
『『Sabbe saṅkhārā dukkhāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā.
『『Sabbe dhammā anattāti, yadā paññāya passati;
Atha nibbindati dukkhe, esa maggo visuddhiyā』』ti [dha. pa. 277-279].
Attheva suttantoti? Āmantā. Tena hi adhigayha manasi karotīti.
Adhigayhamanasikārakathā niṭṭhitā.
- Soḷasamavaggo
(160) 5. Rūpaṃ hetūtikathā
- Rūpaṃ hetūti? Āmantā. Alobho hetūti? Na hevaṃ vattabbe…pe… adoso hetu…pe… amoho hetu… lobho hetu… doso hetu… moho hetūti? Na hevaṃ vattabbe…pe….
Rūpaṃ hetūti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『rūpaṃ hetū』』ti.
- Alobho hetu sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ hetu sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… adoso hetu… amoho hetu… lobho hetu… doso hetu… moho hetu sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ hetu sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Rūpaṃ hetu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho hetu anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ hetu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā . Adoso hetu… amoho hetu… lobho hetu… doso hetu… moho hetu anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『rūpaṃ hetū』』ti? Āmantā. Nanu mahābhūtā upādāyarūpānaṃ [upādārūpānaṃ (sī. pī. ka.)] upādāyahetūti? Āmantā. Hañci mahābhūtā upādāyarūpānaṃ upādāyahetu, tena vata re vattabbe – 『『rūpaṃ hetū』』ti.
Rūpaṃ hetūtikathā niṭṭhitā.
- Soḷasamavaggo
(161) 6. Rūpaṃ sahetukantikathā
"作意現在為'現在'時,也作意過去為'過去'嗎?" "不能這樣說......" "作意現在為'現在'時,也作意過去為'過去'嗎?" "是的。" "兩個觸......兩個心會同時生起嗎?" "不能這樣說......" "作意現在為'現在'時,也作意未來為'未來'嗎?" "不能這樣說......" "作意現在為'現在'時,也作意未來為'未來'嗎?" "是的。" "兩個觸......兩個心會同時生起嗎?" "不能這樣說......" "作意現在為'現在'時,也作意過去為'過去',也作意未來為'未來'嗎?" "不能這樣說......" "作意現在為'現在'時,也作意過去為'過去',也作意未來為'未來'嗎?" "是的。" "三個觸......三個心會同時生起嗎?" "不能這樣說......" "不應該說'能掌控心而作意'嗎?" "是的。" "世尊不是說過: '當以慧見一切行無常, 即厭離於苦,此是清凈道。 當以慧見一切行是苦, 即厭離於苦,此是清凈道。 當以慧見一切法無我, 即厭離於苦,此是清凈道。' 嗎?" "確有此經。" "既然如此,就應該說能掌控心而作意。" 關於心的掌控的討論完畢。 第十六章 (160) 5. 關於色是因的討論 "色是因嗎?" "是的。" "無貪是因嗎?" "不能這樣說......" "無嗔是因......無癡是因......貪是因......嗔是因......癡是因嗎?" "不能這樣說......" "色是因嗎?" "是的。" "它有所緣,有轉向......有決意嗎?" "不能這樣說......" "它無所緣,無轉向......無決意,不是嗎?" "是的。" "如果它無所緣,無轉向......無決意,那麼就不應該說'色是因'。" "無貪是因,有所緣,有轉向......有決意嗎?" "是的。" "色是因,有所緣,有轉向......有決意嗎?" "不能這樣說......" "無嗔是因......無癡是因......貪是因......嗔是因......癡是因,有所緣,有轉向......有決意嗎?" "是的。" "色是因,有所緣,有轉向......有決意嗎?" "不能這樣說......" "色是因,無所緣,無轉向......無決意嗎?" "是的。" "無貪是因,無所緣,無轉向......無決意嗎?" "不能這樣說......" "色是因,無所緣,無轉向......無決意嗎?" "是的。" "無嗔是因......無癡是因......貪是因......嗔是因......癡是因,無所緣,無轉向......無決意嗎?" "不能這樣說......" "不應該說'色是因'嗎?" "是的。" "難道四大種不是所造色的所依因嗎?" "是的。" "如果四大種是所造色的所依因,那麼就應該說'色是因'。" 關於色是因的討論完畢。 第十六章 (161) 6. 關於色有因的討論
- Rūpaṃ sahetukanti? Āmantā. Alobhahetunāti? Na hevaṃ vattabbe…pe… adosahetunāti …pe… amohahetunāti…pe… lobhahetunā…pe… dosahetunā…pe… mohahetunāti? Na hevaṃ vattabbe…pe….
Rūpaṃ sahetukanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『rūpaṃ sahetuka』』nti.
- Alobho sahetuko sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… adoso sahetuko…pe… amoho… saddhā… vīriyaṃ… sati… samādhi… paññā… lobho… doso… moho… māno… diṭṭhi… vicikicchā… thinaṃ… uddhaccaṃ… ahirikaṃ… anottappaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ sahetukaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Rūpaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho sahetuko anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso sahetuko…pe… anottappaṃ sahetukaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『rūpaṃ sahetuka』』nti? Āmantā. Nanu rūpaṃ sappaccayanti ? Āmantā. Hañci rūpaṃ sappaccayaṃ, tena vata re vattabbe – 『『rūpaṃ sahetuka』』nti.
Rūpaṃ sahetukantikathā niṭṭhitā.
- Soḷasamavaggo
(162) 7. Rūpaṃ kusalākusalantikathā
-
Rūpaṃ kusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『rūpaṃ kusala』』nti.
-
Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ kusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā …pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Rūpaṃ kusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Adoso kusalo…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
- Rūpaṃ akusalanti? Āmantā. Sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti ? Āmantā. Hañci anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『rūpaṃ akusala』』nti…pe….
"色是有因的嗎?" "是的。" "是由無貪因嗎?" "不能這樣說......" "是由無嗔因嗎?......是由無癡因嗎?......是由貪因嗎?......是由嗔因嗎?......是由癡因嗎?" "不能這樣說......" "色是有因的嗎?" "是的。" "它有所緣,有轉向......有決意嗎?" "不能這樣說......" "它無所緣,無轉向......無決意,不是嗎?" "是的。" "如果它無所緣,無轉向......無決意,那麼就不應該說'色是有因的'。" "無貪是有因的,有所緣,有轉向......有決意嗎?" "是的。" "色是有因的,有所緣,有轉向......有決意嗎?" "不能這樣說......" "無嗔是有因的......無癡......信......精進......念......定......慧......貪......嗔......癡......慢......見......疑......昏沉......掉舉......無慚......無愧是有因的,有所緣,有轉向......有決意嗎?" "是的。" "色是有因的,有所緣,有轉向......有決意嗎?" "不能這樣說......" "色是有因的,無所緣,無轉向......無決意嗎?" "是的。" "無貪是有因的,無所緣,無轉向......無決意嗎?" "不能這樣說......" "色是有因的,無所緣,無轉向......無決意嗎?" "是的。" "無嗔是有因的......無愧是有因的,無所緣,無轉向......無決意嗎?" "不能這樣說......" "不應該說'色是有因的'嗎?" "是的。" "難道色不是有緣的嗎?" "是的。" "如果色是有緣的,那麼就應該說'色是有因的'。" 關於色有因的討論完畢。 第十六章 (162) 7. 關於色是善或不善的討論 "色是善的嗎?" "是的。" "它有所緣,有轉向......有決意嗎?" "不能這樣說......" "它無所緣,無轉向......無決意,不是嗎?" "是的。" "如果它無所緣,無轉向......無決意,那麼就不應該說'色是善的'。" "無貪是善的,有所緣,有轉向......有決意嗎?" "是的。" "色是善的,有所緣,有轉向......有決意嗎?" "不能這樣說......" "無嗔是善的......無癡是善的......信......精進......念......定......慧是善的,有所緣,有轉向......有決意嗎?" "是的。" "色是善的,有所緣,有轉向......有決意嗎?" "不能這樣說......" "色是善的,無所緣,無轉向......無決意嗎?" "是的。" "無貪是善的,無所緣,無轉向......無決意嗎?" "不能這樣說......" "色是善的,無所緣,無轉向......無決意嗎?" "是的。" "無嗔是善的......慧是善的,無所緣,無轉向......無決意嗎?" "不能這樣說......" "色是不善的嗎?" "是的。" "它有所緣,有轉向......有決意嗎?" "不能這樣說......" "它無所緣,無轉向......無決意,不是嗎?" "是的。" "如果它無所緣,無轉向......無決意,那麼就不應該說'色是不善的'......"
- Lobho akusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā . Rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… doso… moho… māno…pe… anottappaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti ? Āmantā. Rūpaṃ akusalaṃ sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Lobho akusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… rūpaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Doso… moho…pe… anottappaṃ akusalaṃ anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『rūpaṃ kusalampi akusalampī』』ti? Āmantā. Nanu kāyakammaṃ vacīkammaṃ kusalampi akusalampīti? Āmantā. Hañci kāyakammaṃ vacīkammaṃ kusalampi akusalampi, tena vata re vattabbe – 『『rūpaṃ kusalampi akusalampī』』ti.
Rūpaṃ kusalākusalantikathā niṭṭhitā.
- Soḷasamavaggo
(163) 8. Rūpaṃ vipākotikathā
-
Rūpaṃ vipākoti? Āmantā. Rūpaṃ sukhavedaniyaṃ dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ , sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ…pe… cittena sampayuttaṃ, sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『rūpaṃ vipāko』』ti.
-
Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo…pe… sārammaṇo , atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Rūpaṃ vipāko, rūpaṃ sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
Rūpaṃ vipāko , rūpaṃ na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….
- Na vattabbaṃ – 『『rūpaṃ vipāko』』ti? Āmantā. Nanu kammassa katattā uppannā cittacetasikā dhammā vipākoti? Āmantā. Hañci kammassa katattā uppannā cittacetasikā dhammā vipāko, tena vata re vattabbe – 『『kammassa katattā uppannaṃ rūpaṃ vipāko』』ti.
Rūpaṃ vipākotikathā niṭṭhitā.
- Soḷasamavaggo
(164) 9. Rūpaṃ rūpāvacarārūpāvacarantikathā
"貪是不善的,有所緣,有轉向......有決意嗎?" "是的。" "色是不善的,有所緣,有轉向......有決意嗎?" "不能這樣說......" "嗔......癡......慢......無愧是不善的,有所緣,有轉向......有決意嗎?" "是的。" "色是不善的,有所緣,有轉向......有決意嗎?" "不能這樣說......" "色是不善的,無所緣,無轉向......無決意嗎?" "是的。" "貪是不善的,無所緣,無轉向......無決意嗎?" "不能這樣說......" "色是不善的,無所緣,無轉向......無決意嗎?" "是的。" "嗔......癡......無愧是不善的,無所緣,無轉向......無決意嗎?" "不能這樣說......" "不應該說'色既是善的也是不善的'嗎?" "是的。" "難道身業語業不是既善又不善嗎?" "是的。" "如果身業語業既善又不善,那麼就應該說'色既是善的也是不善的'。" 關於色是善或不善的討論完畢。 第十六章 (163) 8. 關於色是果報的討論 "色是果報嗎?" "是的。" "色是樂受的、苦受的、不苦不樂受的,與樂受相應、與苦受相應、與不苦不樂受相應,與觸相應......與心相應,有所緣,有轉向......有決意嗎?" "不能這樣說......" "它不是樂受的、不是苦受的......無所緣,無轉向......無決意,不是嗎?" "是的。" "如果它不是樂受的、不是苦受的......無所緣,無轉向......無決意,那麼就不應該說'色是果報'。" "觸是果報,觸是樂受的、苦受的......有所緣,有轉向......有決意嗎?" "是的。" "色是果報,色是樂受的、苦受的......有所緣,有轉向......有決意嗎?" "不能這樣說......" "色是果報,色不是樂受的、不是苦受的......無所緣,無轉向......無決意嗎?" "是的。" "觸是果報,觸不是樂受的、不是苦受的......無所緣,無轉向......無決意嗎?" "不能這樣說......" "不應該說'色是果報'嗎?" "是的。" "難道由於業的造作而生起的心心所法不是果報嗎?" "是的。" "如果由於業的造作而生起的心心所法是果報,那麼就應該說'由於業的造作而生起的色是果報'。" 關於色是果報的討論完畢。 第十六章 (164) 9. 關於色是色界或無色界的討論
-
Atthi rūpaṃ rūpāvacaranti? Āmantā. Samāpattesiyaṃ upapattesiyaṃ diṭṭhadhammasukhavihāraṃ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Āmantā. Hañci na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena…pe… ekārammaṇaṃ, no ca vata re vattabbe – 『『atthi rūpaṃ rūpāvacara』』nti.
-
Atthi rūpaṃ arūpāvacaranti? Āmantā. Samāpattesiyaṃ upapattesiyaṃ diṭṭhadhammasukhavihāraṃ, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyaṃ na upapattesiyaṃ na diṭṭhadhammasukhavihāraṃ, na samāpattesiyena cittena …pe… ekārammaṇanti? Āmantā. Hañci na samāpattesiyaṃ na upapattesiyaṃ…pe… ekavatthukaṃ ekārammaṇaṃ, no ca vata re vattabbe – 『『atthi rūpaṃ arūpāvacara』』nti.
-
Na vattabbaṃ – 『『atthi rūpaṃ rūpāvacaraṃ, atthi rūpaṃ arūpāvacara』』nti? Āmantā. Nanu kāmāvacarakammassa katattā rūpaṃ kāmāvacaranti? Āmantā. Hañci kāmāvacarakammassa katattā rūpaṃ kāmāvacaraṃ , tena vata re vattabbe – 『『rūpāvacarakammassa katattā rūpaṃ rūpāvacaraṃ, arūpāvacarakammassa katattā rūpaṃ arūpāvacara』』nti.
Rūpaṃ rūpāvacarārūpāvacarantikathā niṭṭhitā.
- Soḷasamavaggo
(165) 10. Rūpārūpadhātupariyāpannakathā
-
Rūparāgo rūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇo, no ca vata re vattabbe – 『『rūparāgo rūpadhātupariyāpanno』』ti.
-
Rūparāgo rūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātupariyāpannoti? Na hevaṃ vattabbe …pe… rūparāgo rūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….
Saddarāgo na vattabbaṃ – 『『saddadhātupariyāpanno』』ti? Āmantā. Rūparāgo na vattabbaṃ – 『『rūpadhātupariyāpanno』』ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo na vattabbaṃ – 『『phoṭṭhabbadhātupariyāpanno』』ti? Āmantā . Rūparāgo na vattabbaṃ – 『『rūpadhātupariyāpanno』』ti? Na hevaṃ vattabbe…pe….
"有色是色界的嗎?" "是的。" "在定中、在生起中、在見法的快樂住處中, 由定心、由生起心、與見法的快樂住處的心相應、相伴、相聚、相連、同一生起、同一滅盡、同一所依、同一所緣的狀態嗎?" "不能這樣說......" "難道沒有定中、沒有生起中、沒有見法的快樂住處, 沒有由定心、由生起心、與見法的快樂住處的心相應、相伴、相聚、相連、同一生起、同一滅盡、同一所依、同一所緣嗎?" "是的。" "如果沒有定中、沒有生起中、沒有見法的快樂住處, 沒有由定心……同一所緣, 那麼就不應該說『有色是色界』。" "有色是無色界的嗎?" "是的。" "在定中、在生起中、在見法的快樂住處中, 由定心、由生起心、與見法的快樂住處的心相應、相伴、相聚、相連、同一生起、同一滅盡、同一所依、同一所緣的狀態嗎?" "不能這樣說......" "難道沒有定中、沒有生起中、沒有見法的快樂住處, 沒有由定心、由生起心……同一所緣嗎?" "是的。" "如果沒有定中、沒有生起中……同一所緣, 那麼就不應該說『有色是無色界』。" "不應該說『有色是色界, 有色是無色界』嗎?" "是的。" "難道由於欲界的業而生起的色是欲界的嗎?" "是的。" "如果由於欲界的業而生起的色是欲界, 那麼就應該說『由於欲界的業而生起的色是色界, 由於無色界的業而生起的色是無色界』。" 關於色是色界或無色界的討論完畢。 第十六章 (165) 10. 關於色與色界的討論 "色的貪慾是色界的涵蓋嗎?" "是的。" "在定中、在生起中、在見法的快樂住處中, 由定心、由生起心、與見法的快樂住處的心相應、相伴、相聚、相連、同一生起、同一滅盡、同一所依、同一所緣的狀態嗎?" "不能這樣說......" "難道沒有定中、沒有生起中、沒有見法的快樂住處, 沒有由定心……同一所依、同一所緣嗎?" "是的。" "如果沒有定中、沒有生起中、沒有見法的快樂住處, 沒有由定心……同一所依、同一所緣, 那麼就不應該說『色的貪慾是色界的涵蓋』。" "色的貪慾是色界的涵蓋嗎?" "是的。" "聲音的貪慾是聲界的涵蓋嗎?" "不能這樣說......" "色的貪慾是色界的涵蓋嗎?" "是的。" "香的貪慾……味的貪慾……觸的貪慾是觸界的涵蓋嗎?" "不能這樣說......" "聲音的貪慾不應該說是『聲界的涵蓋』嗎?" "是的。" "色的貪慾不應該說是『色界的涵蓋』嗎?" "不能這樣說......" "香的貪慾……味的貪慾……觸的貪慾不應該說是『觸界的涵蓋』嗎?" "是的。" "色的貪慾不應該說是『色界的涵蓋』嗎?" "不能這樣說......"
-
Arūparāgo arūpadhātupariyāpannoti? Āmantā. Arūparāgo na vattabbaṃ – 『『arūpadhātupariyāpanno』』ti? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo, no ca vata re vattabbe – 『『arūparāgo arūpadhātupariyāpanno』』ti.
-
Arūparāgo arūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātupariyāpannoti ? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….
Saddarāgo na vattabbaṃ – 『『saddadhātupariyāpanno』』ti? Āmantā. Arūparāgo na vattabbaṃ – 『『arūpadhātupariyāpanno』』ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo na vattabbaṃ – 『『phoṭṭhabbadhātupariyāpanno』』ti? Āmantā. Arūparāgo na vattabbaṃ – 『『arūpadhātupariyāpanno』』ti? Na hevaṃ vattabbe…pe….
"無色的貪慾是無色界的涵蓋嗎?" "是的。" "無色的貪慾不應該說是『無色界的涵蓋』嗎?" "不能這樣說......" "無色的貪慾是無色界的涵蓋嗎?" "是的。" "在定中、在生起中、在見法的快樂住處中, 由定心、由生起心、與見法的快樂住處的心相應、相伴、相聚、相連、同一生起、同一滅盡、同一所依、同一所緣的狀態嗎?" "不能這樣說......" "難道沒有定中、沒有生起中、沒有見法的快樂住處, 沒有由定心、由生起心、與見法的快樂住處的心相應、相伴、相聚、相連、同一生起、同一滅盡、同一所依、同一所緣嗎?" "是的。" "如果沒有定中、沒有生起中、沒有見法的快樂住處, 沒有由定心、由生起心、與見法的快樂住處的心相應、相伴、相聚、相連、同一生起、同一滅盡、同一所依、同一所緣, 那麼就不應該說『無色的貪慾是無色界的涵蓋』。" "無色的貪慾是無色界的涵蓋嗎?" "是的。" "聲音的貪慾是聲界的涵蓋嗎?" "不能這樣說......" "無色的貪慾是無色界的涵蓋嗎?" "是的。" "香的貪慾……味的貪慾……觸的貪慾是觸界的涵蓋嗎?" "不能這樣說......" "聲音的貪慾不應該說是『聲界的涵蓋』嗎?" "是的。" "無色的貪慾不應該說是『無色界的涵蓋』嗎?" "不能這樣說......" "香的貪慾……味的貪慾……觸的貪慾不應該說是『觸界的涵蓋』嗎?" "是的。" "無色的貪慾不應該說是『無色界的涵蓋』嗎?" "不能這樣說......"
- Na vattabbaṃ – 『『rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno』』ti? Āmantā. Nanu kāmarāgo kāmadhātupariyāpannoti ? Āmantā. Hañci kāmarāgo kāmadhātupariyāpanno, tena vata re vattabbe – 『『rūparāgo rūpadhātupariyāpanno, arūparāgo arūpadhātupariyāpanno』』ti.
Rūparāgo rūpadhātupariyāpanno arūparāgo arūpadhātupariyāpannotikathā niṭṭhitā.
Rūpārūpadhātupariyāpannakathā niṭṭhitā.
Soḷasamavaggo.
Tassuddānaṃ –
Cittaniggaho, cittapaggaho, sukhānuppadānaṃ, adhigayha manasikāro, rūpaṃ hetu, rūpaṃ sahetukaṃ, rūpaṃ kusalampi akusalampi, rūpaṃ vipāko, atthi rūpaṃ rūpāvacaraṃ atthi rūpaṃ arūpāvacaraṃ, sabbe kilesā kāmadhātupariyāpannāti.
"不應該說'色的貪慾是色界的涵蓋,無色的貪慾是無色界的涵蓋'嗎?" "是的。" "難道欲貪不是欲界的涵蓋嗎?" "是的。" "如果欲貪是欲界的涵蓋,那麼就應該說'色的貪慾是色界的涵蓋,無色的貪慾是無色界的涵蓋'。" 關於色的貪慾是色界的涵蓋,無色的貪慾是無色界的涵蓋的討論完畢。 關於色與無色界的涵蓋的討論完畢。 第十六章完。 其摘要如下: 心的抑制、心的提升、樂的生起、掌控而作意、色是因、色是有因的、色既是善又是不善、色是果報、有色是色界有色是無色界、一切煩惱是欲界的涵蓋。