B01030902paccayaniddeso(緣起解釋)c3.5s

(2) Paccayaniddeso

1.Hetupaccayoti – hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo [paccayoti (syā.)].

2.Ārammaṇapaccayoti – rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo. Sabbe dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo.

Yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo.

3.Adhipatipaccayoti – chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Vīriyādhipati vīriyasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Cittādhipati cittasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Vīmaṃsādhipati vīmaṃsasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.

Yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo.

(2) 緣起分別 1. 因緣是指 - 諸因對與因相應的諸法及由此等所生的諸色法,以因緣的方式作為緣。 2. 所緣緣是指 - 色處對眼識界及與其相應的諸法,以所緣緣的方式作為緣。聲處對耳識界及與其相應的諸法,以所緣緣的方式作為緣。香處對鼻識界及與其相應的諸法,以所緣緣的方式作為緣。味處對舌識界及與其相應的諸法,以所緣緣的方式作為緣。觸處對身識界及與其相應的諸法,以所緣緣的方式作為緣。色處、聲處、香處、味處、觸處對意界及與其相應的諸法,以所緣緣的方式作為緣。一切法對意識界及與其相應的諸法,以所緣緣的方式作為緣。 緣于任何法而生起的那些心心所法,那些法對那些法以所緣緣的方式作為緣。 3. 增上緣是指 - 欲增上對與欲相應的諸法及由此等所生的諸色法,以增上緣的方式作為緣。精進增上對與精進相應的諸法及由此等所生的諸色法,以增上緣的方式作為緣。心增上對與心相應的諸法及由此等所生的諸色法,以增上緣的方式作為緣。觀增上對與觀相應的諸法及由此等所生的諸色法,以增上緣的方式作為緣。 重視任何法而生起的那些心心所法,那些法對那些法以增上緣的方式作為緣。

4.Anantarapaccayoti – cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

Sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

Ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

Jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

Kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo.

Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.

Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo.

Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo.

Yesaṃ yesaṃ dhammānaṃ anantarā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayo.

(4) 無間緣 1. 眼識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。 2. 耳識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。 3. 鼻識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。 4. 舌識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。 5. 身識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以無間緣的方式作為緣。 6. 先前的先前的善法,後來的後來的善法,以無間緣的方式作為緣。先前的先前的善法,後來的後來的不明法,以無間緣的方式作為緣。 7. 先前的先前的惡法,後來的後來的惡法,以無間緣的方式作為緣。先前的先前的惡法,後來的後來的不明法,以無間緣的方式作為緣。 8. 先前的先前的不明法,後來的後來的不明法,以無間緣的方式作為緣。先前的先前的不明法,後來的後來的善法,以無間緣的方式作為緣。先前的先前的不明法,後來的後來的惡法,以無間緣的方式作為緣。 9. 對於那些法的無間,任何生起的心心所法,那些法對那些法以無間緣的方式作為緣。

5.Samanantarapaccayoti – cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Ghāṇaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo . Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo. Manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo.

Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo.

Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo.

Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo.

Yesaṃ yesaṃ dhammānaṃ samanantarā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena paccayo.

6.Sahajātapaccayoti – cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ sahajātapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ sahajātapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṃ sahajātapaccayena paccayo. Rūpino dhammā arūpīnaṃ dhammānaṃ kiñci kāle [kañci kālaṃ (syā.)] sahajātapaccayena paccayo, kiñci kāle na sahajātapaccayena paccayo.

7.Aññamaññapaccayoti – cattāro khandhā arūpino aññamaññapaccayena paccayo. Cattāro mahābhūtā aññamaññapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayo.

(5) 相續緣 1. 眼識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。 2. 耳識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。 3. 鼻識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。 4. 舌識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。 5. 身識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。意識界及與其相應的法,意識界及與其相應的法,以相續緣的方式作為緣。 6. 先前的先前的善法,後來的後來的善法,以相續緣的方式作為緣。先前的先前的善法,後來的後來的不明法,以相續緣的方式作為緣。 7. 先前的先前的惡法,後來的後來的惡法,以相續緣的方式作為緣。先前的先前的惡法,後來的後來的不明法,以相續緣的方式作為緣。 8. 先前的先前的不明法,後來的後來的不明法,以相續緣的方式作為緣。先前的先前的不明法,後來的後來的善法,以相續緣的方式作為緣。先前的先前的不明法,後來的後來的惡法,以相續緣的方式作為緣。 9. 對於那些法的相續,任何生起的心心所法,那些法對那些法以相續緣的方式作為緣。 (6) 自然緣 1. 四個蘊,非色法之間以自然緣的方式作為緣。四大元素之間以自然緣的方式作為緣。入胎時,名色之間以自然緣的方式作為緣。心心所法對因心所生的色法以自然緣的方式作為緣。大元素對依賴色法的以自然緣的方式作為緣。色法對非色法的法在任何時候以自然緣的方式作為緣,在任何時候不以自然緣的方式作為緣。 (7) 互相緣 1. 四個蘊,非色法之間以互相緣的方式作為緣。四大元素之間以互相緣的方式作為緣。入胎時,名色之間以互相緣的方式作為緣。

8.Nissayapaccayoti – cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ nissayapaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ nissayapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. Mahābhūtā upādārūpānaṃ nissayapaccayena paccayo.

Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo.

9.Upanissayapaccayoti – purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo. Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo.

Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ kesañci upanissayapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo.

Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ upanissayapaccayena paccayo . Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo. Purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ upanissayapaccayena paccayo.

Utubhojanampi upanissayapaccayena paccayo. Puggalopi upanissayapaccayena paccayo. Senāsanampi upanissayapaccayena paccayo.

(8) 依賴緣 1. 四個蘊,非色法之間以依賴緣的方式作為緣。四大元素之間以依賴緣的方式作為緣。入胎時,名色之間以依賴緣的方式作為緣。心心所法對因心所生的色法以依賴緣的方式作為緣。大元素對依賴色法的以依賴緣的方式作為緣。 2. 眼處對眼識界及與其相應的法,以依賴緣的方式作為緣。耳處對耳識界及與其相應的法,以依賴緣的方式作為緣。鼻處對鼻識界及與其相應的法,以依賴緣的方式作為緣。舌處對舌識界及與其相應的法,以依賴緣的方式作為緣。身處對身識界及與其相應的法,以依賴緣的方式作為緣。依賴於色法而生的意識界及意識界的法,以依賴緣的方式作為緣。 (9) 近依緣 1. 先前的先前的善法,後來的後來的善法,以近依緣的方式作為緣。先前的先前的善法,後來的後來的惡法,以近依緣的方式作為緣。先前的先前的善法,後來的後來的不明法,以近依緣的方式作為緣。 2. 先前的先前的惡法,後來的後來的惡法,以近依緣的方式作為緣。先前的先前的惡法,後來的後來的善法,以近依緣的方式作為緣。先前的先前的惡法,後來的後來的不明法,以近依緣的方式作為緣。 3. 先前的先前的不明法,後來的後來的不明法,以近依緣的方式作為緣。先前的先前的不明法,後來的後來的善法,以近依緣的方式作為緣。先前的先前的不明法,後來的後來的惡法,以近依緣的方式作為緣。 4. 水和食物也以近依緣的方式作為緣。人也以近依緣的方式作為緣。臥具也以近依緣的方式作為緣。

10.Purejātapaccayoti – cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.

Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo.

Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo. Manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ kiñci kāle purejātapaccayena paccayo, kiñci kāle na purejātapaccayena paccayo.

11.Pacchājātapaccayoti – pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

12.Āsevanapaccayoti – purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayo.

13.Kammapaccayoti – kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.

14.Vipākapaccayoti – vipākā cattāro khandhā arūpino aññamaññaṃ vipākapaccayena paccayo.

15.Āhārapaccayoti – kabaḷīkāro [kabaḷiṅkāro (ka. sī. syā.)] āhāro imassa kāyassa āhārapaccayena paccayo. Arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.

16.Indriyapaccayoti – cakkhundriyaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Sotindriyaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Ghānindriyaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Jivhindriyaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo.

Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo.

(10) 前生緣 1. 眼處對眼識界及與其相應的法,以前生緣的方式作為緣。耳處對耳識界及與其相應的法,以前生緣的方式作為緣。鼻處對鼻識界及與其相應的法,以前生緣的方式作為緣。舌處對舌識界及與其相應的法,以前生緣的方式作為緣。身處對身識界及與其相應的法,以前生緣的方式作為緣。 2. 色處對眼識界及與其相應的法,以前生緣的方式作為緣。聲處對耳識界及與其相應的法,以前生緣的方式作為緣。香處對鼻識界及與其相應的法,以前生緣的方式作為緣。味處對舌識界及與其相應的法,以前生緣的方式作為緣。觸處對身識界及與其相應的法,以前生緣的方式作為緣。色處、聲處、香處、味處、觸處對意識界及與其相應的法,以前生緣的方式作為緣。 3. 依賴於色法而生的意識界及意識界的法,以前生緣的方式作為緣。意識界及與其相應的法在任何時候以前年緣的方式作為緣,在任何時候不以前年緣的方式作為緣。 (11) 後生緣 1. 後生的心心所法對於前生的這一身,以後生緣的方式作為緣。 (12) 習氣緣 1. 先前的先前的善法,後來的後來的善法,以習氣緣的方式作為緣。先前的先前的惡法,後來的後來的惡法,以習氣緣的方式作為緣。先前的先前的有為不明法,後來的後來的有為不明法,以習氣緣的方式作為緣。 (13) 行為緣 1. 善惡之行為,因果之蘊的聚集及色法,因行為緣的方式作為緣。意念及其相應的法,因其所生的色法,因行為緣的方式作為緣。 (14) 果報緣 1. 果報的四個蘊,非色法之間以果報緣的方式作為緣。 (15) 食物緣 1. 食物的攝取,因這具身,因食物緣的方式作為緣。非色法的食物及其相應的法,因其所生的色法,因食物緣的方式作為緣。 (16) 感官緣 1. 眼根對眼識界及與其相應的法,以感官緣的方式作為緣。耳根對耳識界及與其相應的法,以感官緣的方式作為緣。鼻根對鼻識界及與其相應的法,以感官緣的方式作為緣。舌根對舌識界及與其相應的法,以感官緣的方式作為緣。身根對身識界及與其相應的法,以感官緣的方式作為緣。生存之色法因依賴色法的感官緣的方式作為緣。 2. 非色法的感官及其相應的法,因其所生的色法,因感官緣的方式作為緣。

17.Jhānapaccayoti – jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo.

18.Maggapaccayoti – maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo.

19.Sampayuttapaccayoti – cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo.

20.Vippayuttapaccayoti – rūpino dhammā arūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo. Arūpino dhammā rūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo.

21.Atthipaccayoti – cattāro khandhā arūpino aññamaññaṃ atthipaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ atthipaccayena paccayo. Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ atthipaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Mahābhūtā upādārūpānaṃ atthipaccayena paccayo.

Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.

Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.

Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo.

22.Natthipaccayoti – samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayo.

23.Vigatapaccayoti – samanantaravigatā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayo.

(17) 禪定緣 1. 禪定的各個因素及其相應的法,因其所生的色法,因禪定緣的方式作為緣。 (18) 道緣 1. 道的各個因素及其相應的法,因其所生的色法,因道緣的方式作為緣。 (19) 相應緣 1. 四個蘊,非色法之間以相應緣的方式作為緣。 (20) 離相緣 1. 色法對非色法的法,因離相緣的方式作為緣。非色法對色法的法,因離相緣的方式作為緣。 (21) 存在緣 1. 四個蘊,非色法之間以存在緣的方式作為緣。四大元素之間以存在緣的方式作為緣。入胎時,名色之間以存在緣的方式作為緣。心心所法對因心所生的色法,以存在緣的方式作為緣。大元素對依賴色法的,以存在緣的方式作為緣。 2. 眼處對眼識界及與其相應的法,以存在緣的方式作為緣。耳處對耳識界及與其相應的法,以存在緣的方式作為緣。鼻處對鼻識界及與其相應的法,以存在緣的方式作為緣。舌處對舌識界及與其相應的法,以存在緣的方式作為緣。身處對身識界及與其相應的法,以存在緣的方式作為緣。 3. 色處對眼識界及與其相應的法,以存在緣的方式作為緣。聲處對耳識界及與其相應的法,以存在緣的方式作為緣。香處對鼻識界及與其相應的法,以存在緣的方式作為緣。味處對舌識界及與其相應的法,以存在緣的方式作為緣。觸處對身識界及與其相應的法,以存在緣的方式作為緣。色處、聲處、香處、味處、觸處對意識界及與其相應的法,以存在緣的方式作為緣。 4. 依賴於色法而生的意識界及意識界的法,因存在緣的方式作為緣。 (22) 無緣 1. 相續中止的心心所法,對於現前的心心所法,以無緣的方式作為緣。 (23) 失去緣 1. 相續中失去的心心所法,對於現前的心心所法,以失去緣的方式作為緣。

24.Avigatapaccayoti – cattāro khandhā arūpino aññamaññaṃ avigatapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ avigatapaccayena paccayo . Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ avigatapaccayena paccayo. Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ avigatapaccayena paccayo. Mahābhūtā upādārūpānaṃ avigatapaccayena paccayo.

Cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Sotāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Ghānāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Jivhāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Kāyāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.

Rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Saddāyatanaṃ sotaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Gandhāyatanaṃ ghānaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Rasāyatanaṃ jivhāviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo. Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuyā taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.

Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ avigatapaccayena paccayo.

(24) 不失緣 1. 四個蘊,非色法之間以不失緣的方式作為緣。四大元素之間以不失緣的方式作為緣。入胎時,名色之間以不失緣的方式作為緣。心心所法對因心所生的色法,以不失緣的方式作為緣。大元素對依賴色法的,以不失緣的方式作為緣。 2. 眼處對眼識界及與其相應的法,以不失緣的方式作為緣。耳處對耳識界及與其相應的法,以不失緣的方式作為緣。鼻處對鼻識界及與其相應的法,以不失緣的方式作為緣。舌處對舌識界及與其相應的法,以不失緣的方式作為緣。身處對身識界及與其相應的法,以不失緣的方式作為緣。 3. 色處對眼識界及與其相應的法,以不失緣的方式作為緣。聲處對耳識界及與其相應的法,以不失緣的方式作為緣。香處對鼻識界及與其相應的法,以不失緣的方式作為緣。味處對舌識界及與其相應的法,以不失緣的方式作為緣。觸處對身識界及與其相應的法,以不失緣的方式作為緣。色處、聲處、香處、味處、觸處對意識界及與其相應的法,以不失緣的方式作為緣。 4. 依賴於色法而生的意識界及意識界的法,因不失緣的方式作為緣。

Paccayaniddeso.

緣的說明。