B0102040612sāmaññavaggo(沙門品)

  1. Sāmaññavaggo

  2. Kāyānupassīsuttaṃ

  3. 『『Cha , bhikkhave, dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ. Ime kho, bhikkhave, cha dhamme appahāya abhabbo kāye kāyānupassī viharituṃ.

『『Cha , bhikkhave, dhamme pahāya bhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ – ime kho, bhikkhave, cha dhamme pahāya bhabbo kāye kāyānupassī viharitu』』nti. Paṭhamaṃ.

  1. Dhammānupassīsuttaṃ

  2. 『『Cha, bhikkhave, dhamme appahāya abhabbo ajjhattaṃ kāye…pe… bahiddhā kāye…pe… ajjhattabahiddhā kāye…pe… ajjhattaṃ vedanāsu…pe… bahiddhā vedanāsu…pe… ajjhattabahiddhā vedanāsu…pe… ajjhattaṃ citte…pe… bahiddhā citte…pe… ajjhattabahiddhā citte…pe… ajjhattaṃ dhammesu…pe… bahiddhā dhammesu…pe… ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ , bhojane amattaññutaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharitu』』nti. Dutiyaṃ.

  3. Tapussasuttaṃ

  4. 『『Chahi , bhikkhave, dhammehi samannāgato tapusso [tapasso (pī.) a. ni. 1.248] gahapati tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati. Katamehi chahi? Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi dhammehi samannāgato tapusso gahapati tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatī』』ti. Tatiyaṃ.

4-23. Bhallikādisuttāni

120-

  1. 普通品
  2. 身隨觀經
  3. "諸比丘,若不斷除六法,則不能住于對身體的隨觀。是哪六法?喜好工作,喜好談話,喜好睡眠,喜好交際,諸根門不防護,飲食不知節制。諸比丘,不斷除這六法,則不能住于對身體的隨觀。 諸比丘,斷除六法,則能住于對身體的隨觀。是哪六法?喜好工作,喜好談話,喜好睡眠,喜好交際,諸根門不防護,飲食不知節制 - 諸比丘,斷除這六法,則能住于對身體的隨觀。" 第一
  4. 法隨觀經
  5. "諸比丘,若不斷除六法,則不能住于對內身...對外身...對內外身...對內受...對外受...對內外受...對內心...對外心...對內外心...對內法...對外法...對內外法的隨觀。是哪六法?喜好工作,喜好談話,喜好睡眠,喜好交際,諸根門不防護,飲食不知節制。諸比丘,斷除這六法,則能住于對內外法的隨觀。" 第二
  6. 多布薩經
  7. "諸比丘,具足六法的居士多布薩已於如來得究竟,見不死法,實證不死而安住。是哪六法?對佛具有不動信,對法具有不動信,對僧具有不動信,具足聖戒,具足聖智,具足聖解脫。諸比丘,具足這六法的居士多布薩已於如來得究竟,見不死法,實證不死而安住。" 第三 4-23. 跋利迦等

  8. 『『Chahi, bhikkhave, dhammehi samannāgato bhalliko gahapati…pe… sudatto gahapati anāthapiṇḍiko… citto gahapati macchikāsaṇḍiko… hatthako āḷavako… mahānāmo sakko… uggo gahapati vesāliko… uggato gahapati… sūrambaṭṭho [sūro ambaṭṭho (ka.)] … jīvako komārabhacco… nakulapitā gahapati… tavakaṇṇiko gahapati… pūraṇo gahapati… isidatto gahapati… sandhāno [santāno (ka.)] gahapati… vicayo [vijayo (sī. syā. pī.)] gahapati… vijayamāhiko [vajjiyamahito (sī. syā. pī.)] gahapati… meṇḍako gahapati … vāseṭṭho upāsako… ariṭṭho upāsako… sāraggo [sādatto (syā.)] upāsako tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati. Katamehi chahi? Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi dhammehi samannāgato sāraggo upāsako tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatī』』ti. Tevīsatimaṃ.

Sāmaññavaggo dvādasamo.

  1. "諸比丘,具足六法的居士跋利迦...居士須達多·給孤獨...摩醯迦山的居士質多...阿臘毗的訶多迦...釋迦族的摩訶男...毗舍離的居士優迦...居士優迦多...蘇藍跋塔...醫師耆婆...居士那拘羅父...居士多婆干尼迦...居士富蘭那...居士伊私達多...居士珊陀那...居士毗阇耶...居士毗阇耶摩希迦...居士門達迦...優婆塞婆私塔...優婆塞阿梨咤...優婆塞娑落迦已於如來得究竟,見不死法,實證不死而安住。是哪六法?對佛具有不動信,對法具有不動信,對僧具有不動信,具足聖戒,具足聖智,具足聖解脫。諸比丘,具足這六法的優婆塞娑落迦已於如來得究竟,見不死法,實證不死而安住。"第二十三 普通品第十二竟。 註: 毗舍離(Vesāli):即現今印度北部比哈爾邦的拜沙里(Vaishali) 阿臘毗(Āḷavī):位於現今印度北方邦 摩醯迦山(Macchikāsaṇḍa):位於古代憍薩羅國