B0102040502balavaggo(力量品)

  1. Balavaggo

  2. Ananussutasuttaṃ

  3. 『『Pubbāhaṃ , bhikkhave, ananussutesu dhammesu abhiññāvosānapāramippatto paṭijānāmi. Pañcimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni pañca? Saddhābalaṃ, hirībalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī』』ti. Paṭhamaṃ.

  4. Kūṭasuttaṃ

  5. 『『Pañcimāni , bhikkhave, sekhabalāni. Katamāni pañca? Saddhābalaṃ, hirībalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca sekhabalāni. Imesaṃ kho, bhikkhave, pañcannaṃ sekhabalānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ paññābalaṃ.

『『Seyyathāpi , bhikkhave , kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ kūṭaṃ. Evamevaṃ kho, bhikkhave, imesaṃ pañcannaṃ sekhabalānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ paññābalaṃ.

『『Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena… ottappabalena… vīriyabalena… paññābalena samannāgatā bhavissāma sekhabalenā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Dutiyaṃ.

  1. Saṃkhittasuttaṃ

  2. 『『Pañcimāni , bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balānī』』ti. Tatiyaṃ.

  3. Vitthatasuttaṃ

  4. 『『Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

『『Katamañca, bhikkhave, saddhābalaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti . Idaṃ vuccati, bhikkhave, saddhābalaṃ.

『『Katamañca, bhikkhave, vīriyabalaṃ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.

『『Katamañca, bhikkhave , satibalaṃ? Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati, bhikkhave, satibalaṃ.

『『Katamañca, bhikkhave, samādhibalaṃ? Idha, bhikkhave, ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, samādhibalaṃ.

『『Katamañca, bhikkhave, paññābalaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññābalaṃ. Imāni kho, bhikkhave, pañca balānī』』ti. Catutthaṃ.

  1. Daṭṭhabbasuttaṃ

  2. 力品

  3. 未聞法經 "諸比丘,我宣稱在以前未曾聽聞的法中,已經通過證知達到了究竟圓滿。諸比丘,如來有這五種如來之力,具足這些力量的如來宣稱最高位置,在眾中作獅子吼,轉動梵輪。哪五種?信力、慚力、愧力、精進力、慧力 - 諸比丘,這就是如來的五種如來之力,具足這些力量的如來宣稱最高位置,在眾中作獅子吼,轉動梵輪。"第一。
  4. 屋頂經 "諸比丘,有這五種學力。哪五種?信力、慚力、愧力、精進力、慧力 - 諸比丘,這就是五種學力。諸比丘,在這五種學力中,最高的、最能攝持的、最能凝聚的就是慧力。 諸比丘,就像尖頂屋中最高的、最能攝持的、最能凝聚的就是屋頂。同樣地,諸比丘,在這五種學力中,最高的、最能攝持的、最能凝聚的就是慧力。 因此,諸比丘,你們應當如此學習:'我們將具足信力這一學力,將具足慚力...愧力...精進力...慧力這一學力。'諸比丘,你們應當如此學習。"第二。
  5. 簡略經 "諸比丘,有這五種力。哪五種?信力、精進力、念力、定力、慧力 - 諸比丘,這就是五種力。"第三。
  6. 詳細經 "諸比丘,有這五種力。哪五種?信力、精進力、念力、定力、慧力。 諸比丘,什麼是信力?在此,諸比丘,聖弟子有信心,相信如來的覺悟 - '世尊確實是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'諸比丘,這稱為信力。 諸比丘,什麼是精進力?在此,諸比丘,聖弟子精進而住,為斷不善法,為具足善法,堅強、勇猛精進,于善法中不捨重擔。諸比丘,這稱為精進力。 諸比丘,什麼是念力?在此,諸比丘,聖弟子具念,成就最上念慧,能憶念、隨念長時以前所作、所說。諸比丘,這稱爲念力。 諸比丘,什麼是定力?在此,諸比丘,聖弟子離欲、離不善法,有尋有伺,由離生喜樂,成就初禪而住;尋伺寂滅,內心安靜,心一境性,無尋無伺,定生喜樂,成就第二禪而住;離喜而住,舍、具念、正知,以身受樂,這就是聖者們所說的'舍、具念、樂住',成就第三禪而住;斷樂斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就第四禪而住。諸比丘,這稱為定力。 諸比丘,什麼是慧力?在此,諸比丘,聖弟子有慧,具足觀察生滅的慧,這是聖、出離、正確導向苦滅的慧。諸比丘,這稱為慧力。諸比丘,這就是五種力。"第四。
  7. 應知經

  8. 『『Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ . Kattha ca, bhikkhave, saddhābalaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu. Ettha saddhābalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, vīriyabalaṃ daṭṭhabbaṃ? Catūsu sammappadhānesu. Ettha vīriyabalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, satibalaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu. Ettha satibalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, samādhibalaṃ daṭṭhabbaṃ? Catūsu jhānesu. Ettha samādhibalaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, paññābalaṃ daṭṭhabbaṃ? Catūsu ariyasaccesu. Ettha paññābalaṃ daṭṭhabbaṃ. Imāni kho, bhikkhave, pañca balānī』』ti. Pañcamaṃ.

  9. Punakūṭasuttaṃ

  10. 『『Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balāni. Imesaṃ kho, bhikkhave, pañcannaṃ balānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ paññābalaṃ. Seyyathāpi, bhikkhave, kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ kūṭaṃ. Evamevaṃ kho, bhikkhave, imesaṃ pañcannaṃ balānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghātaniyaṃ, yadidaṃ paññābala』』nti. Chaṭṭhaṃ.

  11. Paṭhamahitasuttaṃ

  12. 『『Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti; attanā samādhisampanno hoti, no paraṃ samādhisampadāya samādapeti; attanā paññāsampanno hoti, no paraṃ paññāsampadāya samādapeti; attanā vimuttisampanno hoti, no paraṃ vimuttisampadāya samādapeti; attanā vimuttiñāṇadassanasampanno hoti, no paraṃ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāyā』』ti. Sattamaṃ.

  13. Dutiyahitasuttaṃ

  14. 『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti, no attahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā na sīlasampanno hoti, paraṃ sīlasampadāya samādapeti; attanā na samādhisampanno hoti, paraṃ samādhisampadāya samādapeti; attanā na paññāsampanno hoti, paraṃ paññāsampadāya samādapeti; attanā na vimuttisampanno hoti, paraṃ vimuttisampadāya samādapeti; attanā na vimuttiñāṇadassanasampanno hoti, paraṃ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti, no attahitāyā』』ti. Aṭṭhamaṃ.

  15. Tatiyahitasuttaṃ

  16. 『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā na sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti; attanā na samādhisampanno hoti, no paraṃ samādhisampadāya samādapeti; attanā na paññāsampanno hoti, no paraṃ paññāsampadāya samādapeti; attanā na vimuttisampanno hoti, no paraṃ vimuttisampadāya samādapeti; attanā na vimuttiñāṇadassanasampanno hoti, no paraṃ vimuttiñāṇadassanasampadāya samādapeti. Imehi kho , bhikkhave, pañcahi dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāyā』』ti. Navamaṃ.

  17. Catutthahitasuttaṃ

"諸比丘,有這五種力。哪五種?信力、精進力、念力、定力、慧力。諸比丘,在哪裡可以看到信力?在四種預流支中。在這裡可以看到信力。諸比丘,在哪裡可以看到精進力?在四正勤中。在這裡可以看到精進力。諸比丘,在哪裡可以看到念力?在四念處中。在這裡可以看到念力。諸比丘,在哪裡可以看到定力?在四禪中。在這裡可以看到定力。諸比丘,在哪裡可以看到慧力?在四聖諦中。在這裡可以看到慧力。諸比丘,這就是五力。"第五。 6. 重複頂峰經 "諸比丘,有這五種力。哪五種?信力、精進力、念力、定力、慧力 - 諸比丘,這就是五力。諸比丘,在這五力中,慧力是最高的、最包容的、最凝聚的。諸比丘,就像在重閣中,頂峰是最高的、最包容的、最凝聚的。同樣地,諸比丘,在這五力中,慧力是最高的、最包容的、最凝聚的。"第六。 7. 第一利益經 "諸比丘,具足五法的比丘是為自己的利益而修行,而不是為他人的利益。哪五法?在此,諸比丘,比丘自己具足戒,但不勸導他人具足戒;自己具足定,但不勸導他人具足定;自己具足慧,但不勸導他人具足慧;自己具足解脫,但不勸導他人具足解脫;自己具足解脫知見,但不勸導他人具足解脫知見。諸比丘,具足這五法的比丘是為自己的利益而修行,而不是為他人的利益。"第七。 8. 第二利益經 "諸比丘,具足五法的比丘是為他人的利益而修行,而不是為自己的利益。哪五法?在此,諸比丘,比丘自己不具足戒,但勸導他人具足戒;自己不具足定,但勸導他人具足定;自己不具足慧,但勸導他人具足慧;自己不具足解脫,但勸導他人具足解脫;自己不具足解脫知見,但勸導他人具足解脫知見。諸比丘,具足這五法的比丘是為他人的利益而修行,而不是為自己的利益。"第八。 9. 第三利益經 "諸比丘,具足五法的比丘既不為自己的利益修行,也不為他人的利益修行。哪五法?在此,諸比丘,比丘自己不具足戒,也不勸導他人具足戒;自己不具足定,也不勸導他人具足定;自己不具足慧,也不勸導他人具足慧;自己不具足解脫,也不勸導他人具足解脫;自己不具足解脫知見,也不勸導他人具足解脫知見。諸比丘,具足這五法的比丘既不為自己的利益修行,也不為他人的利益修行。"第九。 10. 第四利益經

  1. 『『Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya ca. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti; attanā ca samādhisampanno hoti, parañca samādhisampadāya samādapeti, attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti; attanā ca vimuttisampanno hoti, parañca vimuttisampadāya samādapeti; attanā ca vimuttiñāṇadassanasampanno hoti, parañca vimuttiñāṇadassanasampadāya samādapeti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya cā』』ti. Dasamaṃ.

Balavaggo dutiyo.

Tassuddānaṃ –

Ananussutakūṭañca, saṃkhittaṃ vitthatena ca;

Daṭṭhabbañca puna kūṭaṃ, cattāropi hitena cāti.

以下是您要求的直譯: 總攝頌: 未聞之頂峰和,簡略與詳細; 應見及再頂峰,四者皆有益。 註: 這是一首巴利語偈頌的直譯。 我已按要求在章節編號數字後加反斜槓(本文中沒有出現章節編號)。 原文是對仗詩歌體,譯文也儘量保持了對仗。 本文中沒有出現需要註解的古代地名。 翻譯力求完整,沒有脫句。