B0102040507(2)saññāvaggo(念品)

(7) 2. Saññāvaggo

  1. Paṭhamasaññāsuttaṃ

  2. 『『Pañcimā , bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca? Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā [anabhiratisaññā (ka.) a. ni. 5.121-122, 303-304 passitabbaṃ] – imā kho, bhikkhave, pañca saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā』』ti. Paṭhamaṃ.

  3. Dutiyasaññāsuttaṃ

  4. 『『Pañcimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca? Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā – imā kho, bhikkhave, pañca saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā』』ti. Dutiyaṃ.

  5. Paṭhamavaḍḍhisuttaṃ

  6. 『『Pañcahi, bhikkhave, vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati – imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassā』』ti.

『『Saddhāya sīlena ca yo pavaḍḍhati [yodha vaḍḍhati (sī.)],

Paññāya cāgena sutena cūbhayaṃ;

So tādiso sappuriso vicakkhaṇo,

Ādīyatī sāramidheva attano』』ti. tatiyaṃ;

  1. Dutiyavaḍḍhisuttaṃ

  2. 『『Pañcahi , bhikkhave, vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati – imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassā』』ti.

『『Saddhāya sīlena ca yā pavaḍḍhati [yādha vaḍḍhati (sī.)],

Paññāya cāgena sutena cūbhayaṃ;

Sā tādisī sīlavatī upāsikā,

Ādīyatī sāramidheva attano』』ti. catutthaṃ;

  1. Sākacchasuttaṃ

65.[a. ni. 5.164] 『『Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca āgataṃ pañhaṃ byākattā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīna』』nti. Pañcamaṃ.

  1. Sājīvasuttaṃ

66.[a. ni. 5.164] 『『Pañcahi , bhikkhave, dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīna』』nti. Chaṭṭhaṃ.

  1. Paṭhamaiddhipādasuttaṃ

(7) 2. 想章 1. 第一想經 61. "諸比丘,這五種想若修習、多修,則有大果、大利,導向不死、以不死為終極。哪五種?不凈想、死想、過患想、食厭想、一切世間不樂想 - 諸比丘,這五種想若修習、多修,則有大果、大利,導向不死、以不死為終極。"第一。 2. 第二想經 62. "諸比丘,這五種想若修習、多修,則有大果、大利,導向不死、以不死為終極。哪五種?無常想、無我想、死想、食厭想、一切世間不樂想 - 諸比丘,這五種想若修習、多修,則有大果、大利,導向不死、以不死為終極。"第二。 3. 第一增長經 63. "諸比丘,聖弟子以五種增長而增長,以聖增長而增長,成為身體的精華取者、最勝取者。以哪五種?以信增長,以戒增長,以聞增長,以舍增長,以慧增長 - 諸比丘,聖弟子以這五種增長而增長,以聖增長而增長,成為身體的精華取者、最勝取者。" "以信與戒而增長者, 以慧舍聞二者增長; 如是善人具慧眼, 即取此處自身精華。"第三。 4. 第二增長經 64. "諸比丘,聖女弟子以五種增長而增長,以聖增長而增長,成為身體的精華取者、最勝取者。以哪五種?以信增長,以戒增長,以聞增長,以舍增長,以慧增長 - 諸比丘,聖女弟子以這五種增長而增長,以聖增長而增長,成為身體的精華取者、最勝取者。" "以信與戒而增長者, 以慧舍聞二者增長; 如是持戒優婆夷, 即取此處自身精華。"第四。 5. 論說經 65. "諸比丘,具足五法的比丘,堪與同梵行者論說。哪五法?諸比丘,於此,比丘自身具足戒,能解答關於戒具足的問題;自身具足定,能解答關於定具足的問題;自身具足慧,能解答關於慧具足的問題;自身具足解脫,能解答關於解脫具足的問題;自身具足解脫知見,能解答關於解脫知見具足的問題。諸比丘,具足這五法的比丘,堪與同梵行者論說。"第五。 6. 共住經 66. "諸比丘,具足五法的比丘,堪與同梵行者共住。哪五法?諸比丘,於此,比丘自身具足戒,能解答關於戒具足的問題;自身具足定,能解答關於定具足的問題;自身具足慧,能解答關於慧具足的問題;自身具足解脫,能解答關於解脫具足的問題;自身具足解脫知見,能解答關於解脫知見具足的問題。諸比丘,具足這五法的比丘,堪與同梵行者共住。"第六。 7. 第一神足經

  1. 『『Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme [ime pañca dhamme (ka.)] bhāveti, pañca dhamme [ime pañca dhamme (ka.)] bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

『『Katame pañca? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhiññeva pañcamiṃ [ussoḷhīyeva pañcamī (sī.)]. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti, ime pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā』』ti. Sattamaṃ.

  1. Dutiyaiddhipādasuttaṃ

  2. 『『Pubbevāhaṃ, bhikkhave, sambodhā anabhisambuddho bodhisattova samāno pañca dhamme bhāvesiṃ, pañca dhamme bahulīkāsiṃ [bahulimakāsiṃ (ka.), bahulamakāsiṃ (ka.)]. Katame pañca? Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ , vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ, ussoḷhiññeva pañcamiṃ. So kho ahaṃ, bhikkhave, imesaṃ ussoḷhipañcamānaṃ dhammānaṃ bhāvitattā bahulīkatattā yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmesiṃ abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane.

『『So sace ākaṅkhiṃ – 『anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ…pe… yāva brahmalokāpi kāyena vasaṃ vatteyya』nti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane.

『『So sace ākaṅkhiṃ…pe… 『āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya』nti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane』』ti. Aṭṭhamaṃ.

  1. Nibbidāsuttaṃ

  2. 『『Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

『『Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī [anabhiratisaññī (ka.) a. ni. 5.121-122, 303-304 passitabbaṃ], sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī』』ti. Navamaṃ.

  1. Āsavakkhayasuttaṃ

  2. "諸比丘,任何比丘或比丘尼修習這五法、多修這五法,可期待兩種果報中的一種:現法中證得究竟智,或者有餘依時證得不還果。 "哪五法?諸比丘,於此,比丘修習具足欲定勤行之神足,修習具足精進定...心定...修習具足觀定勤行之神足,第五是精進。諸比丘,任何比丘或比丘尼修習這五法、多修這五法,可期待兩種果報中的一種:現法中證得究竟智,或者有餘依時證得不還果。"第七。

  3. 第二神足經
  4. "諸比丘,我在正覺之前,未正等覺,還是菩薩時,就修習這五法、多修這五法。哪五法?我修習具足欲定勤行之神足,修習具足精進定...心定...修習具足觀定勤行之神足,第五是精進。諸比丘,由於修習、多修這五法和精進,當我想證知、現證任何法時,我的心轉向于證知、現證,在適當的情況下我都能獲得作證的能力。 "如果我願意:'愿我體驗種種神通...乃至以身自在行至梵天界',在適當的情況下我都能獲得作證的能力。 "如果我願意...乃至:'愿我滅盡諸漏,于現法中自知自證,具足安住于無漏心解脫、慧解脫',在適當的情況下我都能獲得作證的能力。"第八。
  5. 厭離經
  6. "諸比丘,這五法若修習、多修,則導向一向厭離、離欲、滅盡、寂靜、證知、正覺、涅槃。 "哪五法?諸比丘,於此,比丘住于觀身不凈,于食厭惡想,於一切世間不樂想,於一切行無常隨觀,他內心善立死想。諸比丘,這五法若修習、多修,則導向一向厭離、離欲、滅盡、寂靜、證知、正覺、涅槃。"第九。
  7. 漏盡經

  8. 『『Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattanti. Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī , sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattantī』』ti. Dasamaṃ.

Saññāvaggo dutiyo.

Tassuddānaṃ –

Dve ca saññā dve vaḍḍhī ca, sākacchena ca sājīvaṃ;

Iddhipādā ca dve vuttā, nibbidā cāsavakkhayāti.

  1. "諸比丘,這五法若修習、多修,則導向諸漏的滅盡。哪五法?諸比丘,於此,比丘住于觀身不凈,于食厭惡想,於一切世間不樂想,於一切行無常隨觀,他內心善立死想。諸比丘,這五法若修習、多修,則導向諸漏的滅盡。"第十。 想章第二 其摘要: 兩個想和兩個增長, 論說以及共住; 兩個神足已說, 厭離和漏盡。