B0102040109pamādādivaggo(放逸等品)

  1. Pamādādivaggo

  2. 『『Appamattikā esā, bhikkhave, vuddhi yadidaṃ yasovuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『paññāvuddhiyā vaddhissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Paṭhamaṃ.

  3. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave, mahato anatthāya saṃvattatī』』ti. Dutiyaṃ.

  4. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, appamādo. Appamādo, bhikkhave, mahato atthāya saṃvattatī』』ti. Tatiyaṃ.

  5. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, kosajjaṃ. Kosajjaṃ, bhikkhave, mahato anatthāya saṃvattatī』』ti. Catutthaṃ.

  6. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, vīriyārambho. Vīriyārambho, bhikkhave, mahato atthāya saṃvattatī』』ti. Pañcamaṃ.

  7. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, mahicchatā. Mahicchatā, bhikkhave, mahato anatthāya saṃvattatī』』ti. Chaṭṭhaṃ.

  8. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, appicchatā. Appicchatā, bhikkhave, mahato atthāya saṃvattatī』』ti. Sattamaṃ.

  9. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, asantuṭṭhitā. Asantuṭṭhitā, bhikkhave, mahato anatthāya saṃvattatī』』ti. Aṭṭhamaṃ.

  10. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, santuṭṭhitā. Santuṭṭhitā, bhikkhave, mahato atthāya saṃvattatī』』ti. Navamaṃ.

  11. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, ayoniso manasikāro. Ayonisomanasikāro , bhikkhave, mahato anatthāya saṃvattatī』』ti. Dasamaṃ.

  12. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, yoniso manasikāro. Yonisomanasikāro, bhikkhave, mahato atthāya saṃvattatī』』ti. Ekādasamaṃ.

  13. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, asampajaññaṃ. Asampajaññaṃ, bhikkhave, mahato anatthāya saṃvattatī』』ti. Dvādasamaṃ.

  14. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, sampajaññaṃ. Sampajaññaṃ, bhikkhave, mahato atthāya saṃvattatī』』ti. Terasamaṃ.

  15. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pāpamittatā. Pāpamittatā, bhikkhave, mahato anatthāya saṃvattatī』』ti. Cuddasamaṃ.

  16. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī』』ti. Pannarasamaṃ.

  17. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatī』』ti. Soḷasamaṃ.

  18. 放逸等品

  19. "諸比丘,這是微小的增長,即名聲的增長。諸比丘,這是增長中的最上者,即智慧的增長。因此,諸比丘,你們應當如此學習:'我們將以智慧的增長而增長。'諸比丘,你們應當如此學習。"第一
  20. "諸比丘,我不見有任何一法,能如此導致大的不利,如這放逸。諸比丘,放逸導致大的不利。"第二
  21. "諸比丘,我不見有任何一法,能如此導致大的利益,如這不放逸。諸比丘,不放逸導致大的利益。"第三
  22. "諸比丘,我不見有任何一法,能如此導致大的不利,如這懈怠。諸比丘,懈怠導致大的不利。"第四
  23. "諸比丘,我不見有任何一法,能如此導致大的利益,如這精進。諸比丘,精進導致大的利益。"第五
  24. "諸比丘,我不見有任何一法,能如此導致大的不利,如這多欲。諸比丘,多欲導致大的不利。"第六
  25. "諸比丘,我不見有任何一法,能如此導致大的利益,如這少欲。諸比丘,少欲導致大的利益。"第七
  26. "諸比丘,我不見有任何一法,能如此導致大的不利,如這不知足。諸比丘,不知足導致大的不利。"第八
  27. "諸比丘,我不見有任何一法,能如此導致大的利益,如這知足。諸比丘,知足導致大的利益。"第九
  28. "諸比丘,我不見有任何一法,能如此導致大的不利,如這不如理作意。諸比丘,不如理作意導致大的不利。"第十
  29. "諸比丘,我不見有任何一法,能如此導致大的利益,如這如理作意。諸比丘,如理作意導致大的利益。"第十一
  30. "諸比丘,我不見有任何一法,能如此導致大的不利,如這不正知。諸比丘,不正知導致大的不利。"第十二
  31. "諸比丘,我不見有任何一法,能如此導致大的利益,如這正知。諸比丘,正知導致大的利益。"第十三
  32. "諸比丘,我不見有任何一法,能如此導致大的不利,如這惡友。諸比丘,惡友導致大的不利。"第十四
  33. "諸比丘,我不見有任何一法,能如此導致大的利益,如這善友。諸比丘,善友導致大的利益。"第十五
  34. "諸比丘,我不見有任何一法,能如此導致大的不利,如這專注于不善法,不專注于善法。諸比丘,專注于不善法,不專注于善法導致大的不利。"第十六

  35. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatī』』ti. Sattarasamaṃ.

Pamādādivaggo navamo.

  1. "諸比丘,我不見有任何一法,能如此導致大的利益,如這專注于善法,不專注于不善法。諸比丘,專注于善法,不專注于不善法導致大的利益。"第十七 放逸等品第九