B0102040109pamādādivaggo(放逸等品)
-
Pamādādivaggo
-
『『Appamattikā esā, bhikkhave, vuddhi yadidaṃ yasovuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『paññāvuddhiyā vaddhissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Paṭhamaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave, mahato anatthāya saṃvattatī』』ti. Dutiyaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, appamādo. Appamādo, bhikkhave, mahato atthāya saṃvattatī』』ti. Tatiyaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, kosajjaṃ. Kosajjaṃ, bhikkhave, mahato anatthāya saṃvattatī』』ti. Catutthaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, vīriyārambho. Vīriyārambho, bhikkhave, mahato atthāya saṃvattatī』』ti. Pañcamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, mahicchatā. Mahicchatā, bhikkhave, mahato anatthāya saṃvattatī』』ti. Chaṭṭhaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, appicchatā. Appicchatā, bhikkhave, mahato atthāya saṃvattatī』』ti. Sattamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, asantuṭṭhitā. Asantuṭṭhitā, bhikkhave, mahato anatthāya saṃvattatī』』ti. Aṭṭhamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, santuṭṭhitā. Santuṭṭhitā, bhikkhave, mahato atthāya saṃvattatī』』ti. Navamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, ayoniso manasikāro. Ayonisomanasikāro , bhikkhave, mahato anatthāya saṃvattatī』』ti. Dasamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, yoniso manasikāro. Yonisomanasikāro, bhikkhave, mahato atthāya saṃvattatī』』ti. Ekādasamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, asampajaññaṃ. Asampajaññaṃ, bhikkhave, mahato anatthāya saṃvattatī』』ti. Dvādasamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, sampajaññaṃ. Sampajaññaṃ, bhikkhave, mahato atthāya saṃvattatī』』ti. Terasamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pāpamittatā. Pāpamittatā, bhikkhave, mahato anatthāya saṃvattatī』』ti. Cuddasamaṃ.
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī』』ti. Pannarasamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, anuyogo akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, akusalānaṃ dhammānaṃ, ananuyogo kusalānaṃ dhammānaṃ mahato anatthāya saṃvattatī』』ti. Soḷasamaṃ.
-
放逸等品
- "諸比丘,這是微小的增長,即名聲的增長。諸比丘,這是增長中的最上者,即智慧的增長。因此,諸比丘,你們應當如此學習:'我們將以智慧的增長而增長。'諸比丘,你們應當如此學習。"第一
- "諸比丘,我不見有任何一法,能如此導致大的不利,如這放逸。諸比丘,放逸導致大的不利。"第二
- "諸比丘,我不見有任何一法,能如此導致大的利益,如這不放逸。諸比丘,不放逸導致大的利益。"第三
- "諸比丘,我不見有任何一法,能如此導致大的不利,如這懈怠。諸比丘,懈怠導致大的不利。"第四
- "諸比丘,我不見有任何一法,能如此導致大的利益,如這精進。諸比丘,精進導致大的利益。"第五
- "諸比丘,我不見有任何一法,能如此導致大的不利,如這多欲。諸比丘,多欲導致大的不利。"第六
- "諸比丘,我不見有任何一法,能如此導致大的利益,如這少欲。諸比丘,少欲導致大的利益。"第七
- "諸比丘,我不見有任何一法,能如此導致大的不利,如這不知足。諸比丘,不知足導致大的不利。"第八
- "諸比丘,我不見有任何一法,能如此導致大的利益,如這知足。諸比丘,知足導致大的利益。"第九
- "諸比丘,我不見有任何一法,能如此導致大的不利,如這不如理作意。諸比丘,不如理作意導致大的不利。"第十
- "諸比丘,我不見有任何一法,能如此導致大的利益,如這如理作意。諸比丘,如理作意導致大的利益。"第十一
- "諸比丘,我不見有任何一法,能如此導致大的不利,如這不正知。諸比丘,不正知導致大的不利。"第十二
- "諸比丘,我不見有任何一法,能如此導致大的利益,如這正知。諸比丘,正知導致大的利益。"第十三
- "諸比丘,我不見有任何一法,能如此導致大的不利,如這惡友。諸比丘,惡友導致大的不利。"第十四
- "諸比丘,我不見有任何一法,能如此導致大的利益,如這善友。諸比丘,善友導致大的利益。"第十五
-
"諸比丘,我不見有任何一法,能如此導致大的不利,如這專注于不善法,不專注于善法。諸比丘,專注于不善法,不專注于善法導致大的不利。"第十六
-
『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yo evaṃ mahato atthāya saṃvattati yathayidaṃ, bhikkhave, anuyogo kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ. Anuyogo, bhikkhave, kusalānaṃ dhammānaṃ, ananuyogo akusalānaṃ dhammānaṃ mahato atthāya saṃvattatī』』ti. Sattarasamaṃ.
Pamādādivaggo navamo.
- "諸比丘,我不見有任何一法,能如此導致大的利益,如這專注于善法,不專注于不善法。諸比丘,專注于善法,不專注于不善法導致大的利益。"第十七 放逸等品第九