B01031110mahantaradukaṃ(大型的中量)c3.5s

  1. Mahantaradukaṃ

  2. Sārammaṇadukaṃ

  3. Paṭiccavāro

  4. Paccayānulomaṃ

  5. Vibhaṅgavāro

Hetupaccayo

  1. Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā – sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā – sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā – sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

  1. Anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā. (2)

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammo uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

  1. Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati hetupaccayā – sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Ārammaṇapaccayo

  1. Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā – sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā.

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… (saṃkhittaṃ).

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

  2. Paccayapaccanīyaṃ

  3. Vibhaṅgavāro

Nahetupaccayo

  1. 大雙法
  2. 有所緣雙法
  3. 緣起分
  4. 順緣法
  5. 分別分 因緣
  6. 緣有所緣法而有所緣法生起,以因緣故 - 緣一有所緣蘊而三蘊生起...乃至...二蘊...乃至...結生剎那...乃至...。(1) 緣有所緣法而無所緣法生起,以因緣故 - 緣有所緣諸蘊而心所生色生起;結生剎那...乃至...。(2) 緣有所緣法而有所緣法及無所緣法生起,以因緣故 - 緣一有所緣蘊而三蘊及心所生色生起...乃至...二蘊...乃至...結生剎那...乃至...。(3)
  7. 緣無所緣法而無所緣法生起,以因緣故 - 一大種...乃至...緣大種而心所生色、業生色、所造色生起。(1) 緣無所緣法而有所緣法生起,以因緣故 - 結生剎那緣所依而有所緣諸蘊生起。(2) 緣無所緣法而有所緣法及無所緣法生起,以因緣故 - 結生剎那緣所依而有所緣諸蘊生起,緣大種而業生色生起。(3)
  8. 緣有所緣法及無所緣法而有所緣法生起,以因緣故 - 結生剎那緣一有所緣蘊及所依而三蘊生起...乃至...二蘊及...乃至...。(1) 緣有所緣法及無所緣法而無所緣法生起,以因緣故 - 緣有所緣諸蘊及大種而心所生色生起;結生剎那...乃至...。(2) 緣有所緣法及無所緣法而有所緣法及無所緣法生起,以因緣故 - 結生剎那緣一有所緣蘊及所依而三蘊生起...乃至...二蘊及...乃至...緣有所緣諸蘊及大種而業生色生起。(3) 所緣緣
  9. 緣有所緣法而有所緣法生起,以所緣緣故 - 緣一有所緣蘊而三蘊生起...乃至...二蘊...乃至...結生剎那...乃至...。 緣無所緣法而有所緣法生起,以所緣緣故 - 結生剎那緣所依而有所緣諸蘊生起。 緣有所緣法及無所緣法而有所緣法生起,以所緣緣故 - 結生剎那緣一有所緣蘊及所依而三蘊生起...乃至...二蘊及...乃至...(略說)。
  10. 順緣法
  11. 計數分 純凈
  12. 因九、所緣三、增上五、無間三、等無間三、俱生九、相互六、依止九、親依止三、前生一、數數修習一、業九、異熟九、食九、根九、禪九、道九、相應三、不相應九、有九、無三、離去三、不離去九。
  13. 逆緣法
  14. 分別分 非因緣

  15. Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā – ahetuke sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. (2)

Sārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (3)

  1. Anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā. (2)

Anārammaṇaṃ dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca sārammaṇā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

  1. Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati nahetupaccayā – ahetuke sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe sārammaṇaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe ca…pe… sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Naārammaṇapaccayo

  1. Sārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā – sārammaṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Anārammaṇaṃ dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā (yāva asaññasattā). (1)

Sārammaṇañca anārammaṇañca dhammaṃ paṭicca anārammaṇo dhammo uppajjati naārammaṇapaccayā – sārammaṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme ekaṃ…pe… navippayutte ekaṃ (saṃkhittaṃ).

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe tīṇi…pe… sahajāte nava…pe… magge ekaṃ…pe… avigate nava.

  6. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. 緣有所緣法而有所緣法生起,以非因緣故 - 非因緣的緣一蘊而三蘊生起……乃至……二蘊……乃至……非因緣的結生剎那……乃至……疑惑相伴、輕躁相伴的蘊,緣疑惑相伴、輕躁相伴而生起無明。(1) 緣有所緣法而無所緣法生起,以非因緣故 - 非因緣的緣有所緣蘊而心所生色; 非因緣的結生剎那……乃至……。(2) 緣有所緣法而有所緣法及無所緣法生起,以非因緣故 - 非因緣的緣一蘊而三蘊及心所生色……乃至……二蘊……乃至……非因緣的結生剎那……乃至……。(3)

  4. 緣無所緣法而無所緣法生起,以非因緣故 - 一大種……乃至……無覺眾生的一大種……乃至……。(1) 緣無所緣法而有所緣法生起,以非因緣故 - 非因緣的結生剎那緣所依而有所緣諸蘊生起。(2) 緣無所緣法而有所緣法及無所緣法生起,以非因緣故 - 非因緣的結生剎那緣所依而有所緣諸蘊生起,緣大種而業生色生起。(3)
  5. 緣有所緣法及無所緣法而有所緣法生起,以非因緣故 - 非因緣的結生剎那緣一有所緣蘊及所依而三蘊生起……乃至……二蘊及……乃至……。(1) 緣有所緣法及無所緣法而無所緣法生起,以非因緣故 - 非因緣的緣有所緣蘊及大種而心所生色; 非因緣的結生剎那……乃至……。(2) 緣有所緣法及無所緣法而有所緣法及無所緣法生起,以非因緣故 - 非因緣的結生剎那緣一有所緣蘊及所依而三蘊生起……乃至……二蘊及……乃至……緣有所緣蘊及大種而業生色生起。(3)
  6. 緣有所緣法而無所緣法生起,以無所緣緣故 - 緣有所緣蘊而心所生色; 結生剎那……乃至……。(1) 緣無所緣法而無所緣法生起,以無所緣緣故(至無覺眾生)。(1) 緣有所緣法及無所緣法而無所緣法生起,以無所緣緣故 - 緣有所緣蘊及大種而心所生色; 結生剎那……乃至……(略說)。(1)
  7. 逆緣法
  8. 計數分 純凈
  9. 非因緣九、無所緣三、無增上九、無間三、等無間三、無相互六、無依止九、無前生九、無後生九、無修習九、無業二、無異熟五、無食一、無根一、無禪二、無道九、無相應三、無不相應三。
  10. 順緣逆緣法
  11. 因緣法無所緣三、無增上九……乃至……無業一……乃至……無不相應一(略說)。
  12. 逆緣法順緣法
  13. 非因緣法所緣三……乃至……俱生九……乃至……道一……乃至……無離去九。
  14. 俱生分 (俱生分亦如緣起分相同。)
  15. 因緣分
  16. 順緣法

  17. Vibhaṅgavāro

Hetupaccayo

  1. Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

  2. Anārammaṇaṃ dhammaṃ paccayā anārammaṇo dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati hetupaccayā – vatthuṃ paccayā sārammaṇā khandhā; paṭisandhikkhaṇe vatthuṃ paccayā sārammaṇā khandhā. (2)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe …pe…. (3)

  1. Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati hetupaccayā – sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā anārammaṇo dhammo uppajjati hetupaccayā – sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti hetupaccayā – sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā – sārammaṇaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā sārammaṇā khandhā; paṭisandhikkhaṇe…pe…. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi , sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

  2. Paccayapaccanīyaṃ

  3. Vibhaṅgavāro

Nahetupaccayo

  1. 分別分 因緣
  2. 緣有所緣法而有所緣法生起,以因緣故……三種(如因緣相似)。
  3. 緣無所緣法而無所緣法生起,以因緣故 - 一大種……乃至……大種緣心所生色、業生色、所造色。(1) 緣無所緣法而有所緣法生起,以因緣故 - 依所依而有所緣諸蘊;結生剎那依所依而有所緣諸蘊。(2) 緣無所緣法而有所緣法及無所緣法生起,以因緣故 - 依所依而有所緣諸蘊,大種緣心所生色;結生剎那……乃至……。(3)
  4. 緣有所緣法及無所緣法而有所緣法生起,以因緣故 - 緣一有所緣蘊及所依而三蘊……乃至……二蘊……乃至……結生剎那……乃至……。(1) 緣有所緣法及無所緣法而無所緣法生起,以因緣故 - 緣有所緣蘊及大種而心所生色;結生剎那……乃至……。(2) 緣有所緣法及無所緣法而有所緣法及無所緣法生起,以因緣故 - 緣一有所緣蘊及所依而三蘊……乃至……二蘊……乃至……緣有所緣蘊及大種而心所生色;結生剎那……乃至……。(3) 所緣緣
  5. 緣有所緣法而有所緣法生起,以所緣緣故 - 緣一有所緣蘊而三蘊……乃至……二蘊……乃至……結生剎那……乃至……。(1) 緣無所緣法而有所緣法生起,以所緣緣故 - 眼根緣眼識……乃至……身根緣身識,依所依而有所緣諸蘊;結生剎那……乃至……。(1) 緣有所緣法及無所緣法而有所緣法生起,以所緣緣故 - 眼識相伴的一蘊及眼根緣而三蘊……乃至……二蘊……乃至……身識相伴……乃至……緣一有所緣蘊及所依而三蘊……乃至……二蘊……乃至……結生剎那……乃至……(略說)。(1)
  6. 順緣法
  7. 計數分 純凈
  8. 因九、所緣三、增上九、無間三、等無間三、俱生九、相互六、依止九、前生三、修習三、業九、異熟九、食九、根九、禪九、道九、相應三、不相應九、存在九、無三、離去三、不離去九。
  9. 逆緣法
  10. 分別分 非因緣

  11. Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā… tīṇi (paṭiccavārasadisaṃ).

Anārammaṇaṃ dhammaṃ paccayā anārammaṇo dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā sārammaṇā khandhā; paṭisandhikkhaṇe…pe… vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – vatthuṃ paccayā ahetukā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

  1. Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā anārammaṇo dhammo uppajjati nahetupaccayā – ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ…pe… (saṃkhittaṃ). (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme ekaṃ…pe… navippayutte ekaṃ (saṃkhittaṃ).

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava…pe… magge tīṇi…pe… avigate nava.

  6. Nissayavāro

(Nissayavāro paccayavārasadiso.)

  1. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

  1. Sārammaṇaṃ dhammaṃ saṃsaṭṭho sārammaṇo dhammo uppajjati hetupaccayā – sārammaṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā; paṭisandhikkhaṇe…pe….

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ (sabbattha ekaṃ), avigate ekaṃ.

Anulomaṃ.

  1. Sārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā… tīṇi (paṭiccavārasadisaṃ).

Anārammaṇaṃ dhammaṃ paccayā anārammaṇo dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā sārammaṇā khandhā; paṭisandhikkhaṇe…pe… vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Anārammaṇaṃ dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – vatthuṃ paccayā ahetukā sārammaṇā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

  1. Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo dhammo uppajjati nahetupaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā anārammaṇo dhammo uppajjati nahetupaccayā – ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇañca anārammaṇañca dhammaṃ paccayā sārammaṇo ca anārammaṇo ca dhammā uppajjanti nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe ahetukaṃ sārammaṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… ahetuke sārammaṇe khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ…pe… (saṃkhittaṃ). (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme ekaṃ…pe… navippayutte ekaṃ (saṃkhittaṃ).

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava…pe… magge tīṇi…pe… avigate nava.

  6. Nissayavāro

(Nissayavāro paccayavārasadiso.)

  1. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

  1. Sārammaṇaṃ dhammaṃ saṃsaṭṭho sārammaṇo dhammo uppajjati hetupaccayā – sārammaṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā; paṭisandhikkhaṇe…pe….

  2. Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ (sabbattha ekaṃ), avigate ekaṃ.

Anulomaṃ.

以有所緣法為緣,有所緣法生起,非因緣...三(與緣起篇相同)。 以無所緣法為緣,無所緣法生起,非因緣 - 一大種...等...對於無想有情,一大種...等...。(1) 以無所緣法為緣,有所緣法生起,非因緣 - 以眼處為緣,眼識...等...以身處為緣,身識,以所依為緣,無因有所緣諸蘊;結生剎那...等...以所依為緣,疑相應、掉舉相應的癡。(2) 以無所緣法為緣,有所緣法和無所緣法生起,非因緣 - 以所依為緣,無因有所緣諸蘊,以大種為緣,心生色;結生剎那...等...。(3) 以有所緣法和無所緣法為緣,有所緣法生起,非因緣 - 以眼識相應一蘊和眼處為緣,三蘊...等...兩蘊和...等...身識相應...等...以無因有所緣一蘊和所依為緣,三蘊...等...兩蘊和...等...無因結生剎那...等...以疑相應、掉舉相應諸蘊和所依為緣,疑相應、掉舉相應的癡。(1) 以有所緣法和無所緣法為緣,無所緣法生起,非因緣 - 以無因有所緣諸蘊和大種為緣,心生色;結生剎那...等...。(2) 以有所緣法和無所緣法為緣,有所緣法和無所緣法生起,非因緣 - 以無因有所緣一蘊和所依為緣,三蘊...等...兩蘊和...等...以無因有所緣諸蘊和大種為緣,心生色;無因結生剎那,以無因有所緣一蘊和所依為緣,三蘊...等...兩蘊和...等...以無因有所緣諸蘊和大種為緣,業生色...等...(略)。(3) 緣反方 數目 純 非因九,非所緣三,非增上九,非無間三,非等無間三,非相互三,非親依三,非前生九,非後生九,非重複九,非業四,非異熟九,非食一,非根一,非禪四,非道九,非相應三,非不相應二,非無有三,非離去三。 順緣反方 因緣,非所緣三,非增上九...等...非業一...等...非不相應一(略)。 反緣順方 非因緣,所緣三,無間三,等無間三,俱生九...等...道三...等...不離去九。 依止篇 (依止篇與緣篇相同。) 相應篇 1-4. 順緣等 與有所緣法相應,有所緣法生起,因緣 - 與有所緣一蘊相應三蘊...等...與兩蘊相應兩蘊;結生剎那...等...。 因一,所緣一,增上一(一切一),不離去一。 順。

  1. Sārammaṇaṃ dhammaṃ saṃsaṭṭho sārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ sārammaṇaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

  2. Nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ.

Paccanīyaṃ.

  1. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavārāpi kātabbā.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Sārammaṇo dhammo sārammaṇassa dhammassa hetupaccayena paccayo – sārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa hetupaccayena paccayo – sārammaṇā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa hetupaccayena paccayo – sārammaṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Sārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, sārammaṇe khandhe aniccato…pe… domanassaṃ uppajjati; cetopariyañāṇena sārammaṇacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… sārammaṇā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

  2. Anārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa , phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… anārammaṇā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

以有所緣法相應的有所緣法生起,非因緣 - 以無因的有所緣一蘊相應三蘊...等...兩蘊...等...疑相應、掉舉相應的蘊相應疑相應、掉舉相應的癡(略)。 非因一,非增上一個,非前生一,非後生一,非重複一,非業一,非異熟一,非禪一,非道一,非相應一。 反方。 相應篇 (如此其他兩個計算也應為相應篇。) 疑問篇 順緣反方 分析篇 因緣 所緣法是以有所緣法的因緣為因 - 所緣法的因是與相應的蘊的因;結生剎那...等...(1) 所緣法是以無所緣法的因緣為因 - 所緣法的因是與心生起的色的因;結生剎那...等...(2) 所緣法是以有所緣法和無所緣法的因緣為因 - 所緣法的因是與相應的蘊和心生起的色的因;結生剎那...等...(3) 依止因緣 所緣法是以有所緣法的依止因緣為因 - 施捨...等...戒律...等...安居法完成後,他反思、喜悅、欣賞,由此生起貪...等...生起不快;以前善行的...等...禪定...等...聖道的覺醒,反思道路、果報,斷除的煩惱...等...煩惱的抑制...等...以前積累的煩惱知道,在有所緣的蘊中無常...等...生起不快;以心的智慧知道與有所緣的心相應的心,空無邊處、識無邊處...等...無所有處、非想非非想處...等...有所緣的蘊是神通的智慧、心的智慧、過去生的回憶的智慧、隨業而生的智慧、未來的智慧、通過反思的依止因緣為因。(1) 無所緣法是以有所緣法的依止因緣為因 - 聖者反思涅槃,涅槃是種姓的、解脫的、道路的、果報的,通過反思的依止因緣為因;眼睛...等...所依無常...等...生起不快;以天眼看見色,以天耳聽到聲。色處是眼識的...等...觸處是身識的...等...無所緣的蘊是神通的智慧、過去生的回憶的智慧、未來的智慧、通過反思的依止因緣為因。(1) 增上因緣。

  1. Sārammaṇo dhammo sārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ…pe… phalaṃ garuṃ…pe… sārammaṇe khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati . Sahajātādhipati – sārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sārammaṇādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – sārammaṇādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

  1. Anārammaṇo dhammo sārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa , vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anantarapaccayādi

  1. Sārammaṇo dhammo sārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā sārammaṇā…pe… phalasamāpattiyā anantarapaccayena paccayo… samanantarapaccayena paccayo… ekaṃ… sahajātapaccayena paccayo… satta (paṭiccavāre sahajātasadisā)… aññamaññapaccayena paccayo… cha (paṭiccavāre aññamaññasadisaṃ)… nissayapaccayena paccayo… satta (paccayavāre nissayasadiso).

Upanissayapaccayo

  1. Sārammaṇo dhammo sārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Sīlaṃ…pe… paññaṃ, rāgaṃ…pe… patthanaṃ, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Saddhā…pe… paññā, rāgo…pe… patthanā, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ saddhāya…pe… paññāya, rāgassa…pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Anārammaṇo dhammo sārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ, bhojanaṃ , senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Utu… bhojanaṃ… senāsanaṃ saddhāya…pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

有所緣法是有所緣法的增上緣 - 所緣增上,俱生增上。所緣增上 - 佈施...等...持戒...等...布薩行后,尊重它而反省、享受、歡喜,尊重它而生起貪慾,生起見解,以前的善行...等...從禪定出來后禪定...等...聖者從道出來后尊重道...等...尊重果...等...尊重有所緣蘊而享受歡喜,尊重它而生起貪慾,生起見解。俱生增上 - 有所緣增上是相應諸蘊的增上緣。(1) 有所緣法是無所緣法的增上緣。俱生增上 - 有所緣增上是心生色的增上緣。(2) 有所緣法是有所緣法和無所緣法的增上緣。俱生增上 - 有所緣增上是相應諸蘊和心生色的增上緣。(3) 無所緣法是有所緣法的增上緣。所緣增上 - 聖者尊重涅槃而反省;涅槃是種姓、清凈、道、果的增上緣;眼...等...所依尊重而享受歡喜,尊重它而生起貪慾,生起見解。(1) 無間緣等 有所緣法是有所緣法的無間緣 - 前前的有所緣...等...是果定的無間緣...等無間緣...一個...俱生緣...七(與緣起篇的俱生相同)...相互緣...六(與緣起篇的相互相同)...依止緣...七(與緣篇的依止相同)。 親依止緣 有所緣法是有所緣法的親依止緣 - 所緣親依止,無間親依止,自然親依止...等...。自然親依止 - 依靠信仰而佈施...等...生起慢心,執取見解。戒...等...智慧,貪...等...願望,身體的樂...身體的苦依靠而佈施...等...生起定,殺生...等...分裂僧團。信仰...等...智慧,貪...等...願望,身體的樂...身體的苦是信仰...等...智慧,貪...等...願望,身體的樂,身體的苦,道,果定的親依止緣。(1) 無所緣法是有所緣法的親依止緣 - 所緣親依止,自然親依止...等...。自然親依止 - 依靠氣候、食物、住所而佈施...等...生起定,殺生...等...分裂僧團。氣候...食物...住所是信仰...等...願望,身體的樂,身體的苦,道,果定的親依止緣。(1) 前生緣

  1. Anārammaṇo dhammo sārammaṇassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati , dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu sārammaṇānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātāsevanapaccayā

  1. Sārammaṇo dhammo anārammaṇassa dhammassa pacchājātapaccayena paccayo… ekaṃ.

Sārammaṇo dhammo sārammaṇassa dhammassa āsevanapaccayena paccayo… ekaṃ.

Kammapaccayo

  1. Sārammaṇo dhammo sārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā . Sahajātā – sārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sārammaṇā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa kammapaccayena paccayo – sahajātā , nānākkhaṇikā. Sahajātā – sārammaṇā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sārammaṇā cetanā kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – sārammaṇā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – sārammaṇā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipāka-āhārapaccayā

  1. Sārammaṇo dhammo sārammaṇassa dhammassa vipākapaccayena paccayo… tīṇi.

Sārammaṇo dhammo sārammaṇassa dhammassa āhārapaccayena paccayo… tīṇi.

Anārammaṇo dhammo anārammaṇassa dhammassa āhārapaccayena paccayo – kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayo

  1. Sārammaṇo dhammo sārammaṇassa dhammassa indriyapaccayena paccayo… tīṇi.

Anārammaṇo dhammo anārammaṇassa dhammassa indriyapaccayena paccayo – rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Anārammaṇo dhammo sārammaṇassa dhammassa indriyapaccayena paccayo – cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. (1)

Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa indriyapaccayena paccayo – cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. (1)

Jhānapaccayādi

  1. Sārammaṇo dhammo sārammaṇassa dhammassa jhānapaccayena paccayo… tīṇi, maggapaccayena paccayo… tīṇi, sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

無所緣法是有所緣法的前生緣 - 所緣前生,所依前生。所緣前生 - 眼...等...所依無常...等...生起不快;以天眼見色,以天耳聞聲。色處是眼識的...等...觸處是身識的...等...。所依前生 - 眼處是眼識的...等...身處是身識的...等...所依是有所緣諸蘊的前生緣。(1) 後生緣和重複緣 有所緣法是無所緣法的後生緣...一個。 有所緣法是有所緣法的重複緣...一個。 業緣 有所緣法是有所緣法的業緣 - 俱生,異時。俱生 - 有所緣思是相應諸蘊的業緣;結生剎那...等...。異時 - 有所緣思是異熟諸蘊的業緣。(1) 有所緣法是無所緣法的業緣 - 俱生,異時。俱生 - 有所緣思是心生色的業緣;結生剎那...等...。異時 - 有所緣思是業生色的業緣。(2) 有所緣法是有所緣法和無所緣法的業緣 - 俱生,異時。俱生 - 有所緣思是相應諸蘊和心生色的業緣;結生剎那...等...。異時 - 有所緣思是異熟諸蘊和業生色的業緣。(3) 異熟緣和食緣 有所緣法是有所緣法的異熟緣...三。 有所緣法是有所緣法的食緣...三。 無所緣法是無所緣法的食緣 - 段食是此身的食緣。(1) 根緣 有所緣法是有所緣法的根緣...三。 無所緣法是無所緣法的根緣 - 色命根是業生色的根緣。(1) 無所緣法是有所緣法的根緣 - 眼根是眼識的...等...身根是身識的根緣。(1) 有所緣法和無所緣法是有所緣法的根緣 - 眼根和眼識是眼識相應諸蘊的根緣...等...身根和身識是身識相應諸蘊的根緣。(1) 禪緣等 有所緣法是有所緣法的禪緣...三,道緣...三,相應緣...一。 不相應緣

  1. Sārammaṇo dhammo anārammaṇassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Anārammaṇo dhammo sārammaṇassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu sārammaṇānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo; vatthu sārammaṇānaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Atthipaccayo

  1. Sārammaṇo dhammo sārammaṇassa dhammassa atthipaccayena paccayo – sārammaṇo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

  1. Anārammaṇo dhammo anārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, āhāraṃ, indriyaṃ. Sahajātaṃ – ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Anārammaṇo dhammo sārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu sārammaṇānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu sārammaṇānaṃ khandhānaṃ atthipaccayena paccayo. (2)

  1. Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… sārammaṇo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe…pe…. (1)

Sārammaṇo ca anārammaṇo ca dhammā anārammaṇassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – sārammaṇā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – sārammaṇā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – sārammaṇā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta.

Paccanīyuddhāro

無所緣法是有所緣法的不相應緣 - 俱生、後生(略)。(1) 無所緣法是有所緣法的不相應緣 - 俱生、前生。俱生 - 在結生剎那,所依的有所緣諸蘊的不相應緣。前生 - 眼處是眼識的...等...身處是身識的,不相應緣;所依的有所緣諸蘊的不相應緣。(1) 存在緣 有所緣法是有所緣法的存在緣 - 有所緣是單一的蘊的存在緣;三蘊的存在緣...等...兩蘊...等...在結生剎那...等...(1) 有所緣法是無所緣法的存在緣 - 俱生、後生(略)。(2) 有所緣法是有所緣法和無所緣法的存在緣(與緣起相似)。(3) 無所緣法是無所緣法的存在緣 - 俱生、食物、根。俱生 - 單一的四大...等...(直到無意識的眾生)。(1) 無所緣法是有所緣法的存在緣 - 俱生、前生。俱生 - 在結生剎那,所依的有所緣諸蘊的存在緣。前生 - 眼...等...所依無常...等...生起不快;以天眼見色,以天耳聞聲。色處是眼識的...等...觸處是身識的...等...眼處是眼識的...等...身處是身識的...等...所依的有所緣諸蘊的存在緣。(2) 有所緣和無所緣的法是有所緣法的存在緣 - 俱生、前生。俱生 - 眼識相應的單一蘊和眼處的三蘊的存在緣...等...兩蘊...等...身識相應的單一蘊和身處的三蘊的存在緣...等...兩蘊...等...有所緣的單一蘊和所依的三蘊的存在緣...等...兩蘊...等...在結生剎那...等...(1) 有所緣和無所緣的法是無所緣法的存在緣 - 俱生、後生、食物、根。俱生 - 有所緣的蘊和四大的心生色的存在緣;在結生剎那...等...後生 - 有所緣的蘊和段食是此身的存在緣。後生 - 有所緣的蘊和色命根是業生色的存在緣。(2) 順緣反方 數量篇 清凈 因緣三,所依二,增上四,無間一,相互一,俱生七,相互六,依止七,親依二,前生一,後生一,重複一,業三,異熟三,食四,根六,禪三,道三,相應一,不相應二,存在七,不存在一,消失一,未消失七。 反方的引文

  1. Sārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Sārammaṇo dhammo anārammaṇassa dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Sārammaṇo dhammo sārammaṇassa ca anārammaṇassa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

  1. Anārammaṇo dhammo anārammaṇassa dhammassa sahajātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Anārammaṇo dhammo sārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Sārammaṇo ca anārammaṇo ca dhammā sārammaṇassa dhammassa sahajātaṃ, purejātaṃ. (1)

Sārammaṇo ca anārammaṇo ca dhammā anārammaṇassa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā satta, naārammaṇe satta…pe… nasamanantare satta, nasahajāte cha, na aññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta, napacchājāte satta…pe… namagge satta, nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā…pe… nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi…pe… namagge tīṇi, nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ (anulomamātikā kātabbā)…pe… avigate satta.

Sārammaṇadukaṃ niṭṭhitaṃ.

  1. Cittadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

有所緣法是有所緣法的所緣緣...俱生緣...親依止緣...業緣。(1) 有所緣法是無所緣法的俱生緣...後生緣...業緣。(2) 有所緣法是有所緣法和無所緣法的俱生緣...業緣。(3) 無所緣法是無所緣法的俱生緣...食緣...根緣。(1) 無所緣法是有所緣法的所緣緣...俱生緣...親依止緣...前生緣。(2) 有所緣法和無所緣法是有所緣法的俱生、前生。(1) 有所緣法和無所緣法是無所緣法的俱生、後生、食、根。(2) 緣反方 數量篇 清凈 非因七,非所緣七...等...非等無間七,非俱生六,非相互六,非依止六,非親依止七,非前生七,非後生七...等...非道七,非相應六,非不相應五,非存在四,非不存在七,非離去七,非不離去四。 順緣反方 因緣,非所緣三,非增上...等...非等無間三,非相互一,非親依止三...等...非道三,非相應一,非不相應一,非不存在三,非離去三。 反緣順方 非因緣,所緣二,增上四,無間一(應作順方母題)...等...不離去七。 有所緣雙法結束。 心雙法 緣起篇 順緣方 分別篇 因緣

  1. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca…pe…. (1)

Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati hetupaccayā – nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (2)

Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti hetupaccayā – nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ, dve khandhe paṭicca eko khandho cittañca kaṭattā ca rūpaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā; paṭisandhikkhaṇe cittañca mahābhūte ca paṭicca kaṭattārūpaṃ. (1)

Ārammaṇapaccayo

  1. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā – nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca khandhā. (1)

Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati ārammaṇapaccayā – nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (2)

Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti ārammaṇapaccayā – nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe paṭicca…pe… paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati ārammaṇapaccayā – nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā. (1) (Saṃkhittaṃ).

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

心法依賴於無心法而生起,因緣是心法依賴於相應的蘊,心生色法;在結生剎那,心法依賴於相應的蘊,因而生起色法。(1) 無心法依賴於無心法而生起,因緣是無心法依賴於單一的蘊,依賴於兩蘊心生色法,依賴於兩蘊則有單一蘊心生色法;在結生剎那…等…蘊依賴於所依,所依依賴於蘊,單一的四大依賴於…等…。(1) 無心法依賴於有心法而生起,因緣是無心蘊依賴於心法;在結生剎那,無心蘊依賴於心法;在結生剎那,所依依賴於心法。(2) 無心法依賴於有心法和無心法而生起,因緣是無心法依賴於單一的蘊,依賴於兩蘊心法和心生色法,依賴於兩蘊…等…在結生剎那,無心法依賴於單一的蘊,依賴於兩蘊心法和色法,依賴於兩蘊;在結生剎那,所依依賴於心法和相應的蘊。(3) 心法和無心法依賴於無心法而生起,因緣是無心法依賴於單一的蘊和心法,依賴於兩蘊心生色法,依賴於兩蘊…等…心法和四大依賴於心生色法;在結生剎那,無心法依賴於單一的蘊和心法,依賴於兩蘊,依賴於兩蘊…等…在結生剎那,心法和四大依賴於色法。(1) 所緣緣 心法依賴於無心法而生起,因緣是心法依賴於相應的蘊;在結生剎那…等…。(1) 無心法依賴於無心法而生起,因緣是無心法依賴於單一的蘊,依賴於兩蘊…等…在結生剎那…等…在結生剎那,所依依賴於蘊。(1) 無心法依賴於有心法而生起,因緣是無心蘊依賴於心法;在結生剎那,無心蘊依賴於心法;在結生剎那,所依依賴於心法。(2) 無心法依賴於有心法和無心法而生起,因緣是無心法依賴於單一的蘊,依賴於兩蘊心法,依賴於兩蘊…等…在結生剎那,無心法依賴於單一的蘊,依賴於兩蘊心法,依賴於兩蘊…等…在結生剎那,所依依賴於心法和相應的蘊。(3) 心法和無心法依賴於無心法而生起,因緣是無心法依賴於單一的蘊和心法,依賴於兩蘊,依賴於兩蘊…等…在結生剎那…等…在結生剎那,心法和所依依賴於無心蘊。(1)(略)。 順緣反方 數量篇 清凈

  1. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca.

  2. Paccayapaccanīyaṃ

  3. Vibhaṅgavāro

Nahetupaccayo

  1. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ…pe… vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati nahetupaccayā – ahetuke nocitte khandhe paṭicca cittaṃ; ahetukapaṭisandhikkhaṇe nocitte khandhe paṭicca cittaṃ; ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (2)

Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ cittañca sampayuttake ca khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

  1. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā – nocitte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (2)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati naārammaṇapaccayā – cittañca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca kaṭattārūpaṃ, cittañca mahābhūte ca paṭicca kaṭattārūpaṃ. (1)

Naadhipatipaccayādi

  1. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati naadhipatipaccayā … pañca… naanantarapaccayā…pe… naupanissayapaccayā… tīṇi.

Napurejātapaccayādi

因緣五,所緣五,增上五,無間五,等無間五,俱生五,相互五,依止五,親依止五,前生五,重複五,業五,異熟五,食五,根五,禪五,道五,相應五,不相應五,有五,無五,離去五,不離去五。 緣反方 分別篇 非因緣 心法依賴於無心法而生起,非因緣 - 無因的心法依賴於相應的蘊,心生色法;在無因結生剎那,心...等...疑相應、掉舉相應的心依賴於疑相應、掉舉相應的癡。(1) 無心法依賴於無心法而生起,非因緣 - 無因的無心法依賴於單一的蘊,依賴於兩蘊心生色法,依賴於兩蘊...等...在無因結生剎那...等...(直到無想有情)疑相應、掉舉相應的蘊依賴於疑相應、掉舉相應的癡。(1) 無心法依賴於有心法而生起,非因緣 - 在無因時,無心蘊依賴於心法;在無因結生剎那,無心蘊依賴於心法;在無因結生剎那,所依依賴於心法。(2) 無心法依賴於有心法和無心法而生起,非因緣 - 無因的無心法依賴於單一的蘊,依賴於兩蘊心法和心生色法,依賴於兩蘊...等...在無因結生剎那...等...在無因結生剎那,所依依賴於心法和相應的蘊。(3) 心法和無心法依賴於無心法而生起,非因緣 - 無因的無心法依賴於單一的蘊和心法,依賴於兩蘊心生色法,依賴於兩蘊...等...在無因結生剎那,無心法依賴於單一的蘊和心法,依賴於兩蘊和色法,依賴於兩蘊...等...在無因結生剎那,心法和所依依賴於無心蘊,疑相應、掉舉相應的心和相應的蘊依賴於疑相應、掉舉相應的癡。(1) 非所緣緣 心法依賴於無心法而生起,非所緣緣 - 心法依賴於心生色法;在結生剎那...等...。(1) 無心法依賴於無心法而生起,非所緣緣 - 無心蘊依賴於心生色法;在結生剎那...等...(直到無想有情)。(2) 心法和無心法依賴於無心法而生起,非所緣緣 - 心法和相應的蘊依賴於心生色法,心法和四大依賴於心生色法;在結生剎那,心法和相應的蘊依賴於業生色法,心法和四大依賴於業生色法。(1) 非增上緣等 心法依賴於無心法而生起,非增上緣...五...非無間緣...等...非親依止緣...三。 非前生緣等

  1. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati napurejātapaccayā – arūpe cittaṃ paṭicca sampayuttakā khandhā, cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati napurejātapaccayā – arūpe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… nocitte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (yāva asaññasattā). (1)

Nocittaṃ dhammaṃ paṭicca citto dhammo uppajjati napurejātapaccayā – arūpe nocitte khandhe paṭicca cittaṃ; paṭisandhikkhaṇe… vatthuṃ paṭicca cittaṃ. (2)

Nocittaṃ dhammaṃ paṭicca citto ca nocitto ca dhammā uppajjanti napurejātapaccayā – arūpe nocittaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati napurejātapaccayā – arūpe nocittaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… nocitte khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittañca vatthuñca paṭicca nocittā khandhā; paṭisandhikkhaṇe cittañca sampayuttake ca khandhe paṭicca kaṭattārūpaṃ, cittañca mahābhūte ca paṭicca kaṭattārūpaṃ. (1)

Napacchājātapaccayā… naāsevanapaccayā….

Nakammapaccayo

  1. Cittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā – cittaṃ paṭicca sampayuttakā cetanā. (1)

Nocittaṃ dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā – nocitte khandhe paṭicca sampayuttakā cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

Cittañca nocittañca dhammaṃ paṭicca nocitto dhammo uppajjati nakammapaccayā – nocitte khandhe ca cittañca paṭicca sampayuttakā cetanā (saṃkhittaṃ). (1)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca (saṃkhittaṃ).

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe pañca, anantare pañca (sabbattha pañca), magge tīṇi…pe… avigate pañca.

  6. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

心法依賴於無心法而生起,非前生緣 - 無色心法依賴於相應的蘊,心法依賴於心生色法;在結生剎那,心法依賴於相應的蘊,因而生起色法。(1) 無心法依賴於無心法而生起,非前生緣 - 無色無心法依賴於單一的蘊,依賴於兩蘊…等…無心蘊依賴於心生色法;在結生剎那…等…(直到無想有情)。(1) 無心法依賴於有心法而生起,非前生緣 - 無色無心蘊依賴於心法;在結生剎那…所依依賴於心法。(2) 無心法依賴於有心法和無心法而生起,非前生緣 - 無色無心法依賴於單一的蘊,依賴於兩蘊心法,依賴於兩蘊…等…在結生剎那,所依依賴於心法和相應的蘊。(3) 心法和無心法依賴於無心法而生起,非前生緣 - 無色無心法依賴於單一的蘊和心法,依賴於兩蘊,依賴於兩蘊…等…無心蘊依賴於心生色法,心法和四大依賴於心生色法;在結生剎那,心法和所依依賴於無心蘊;在結生剎那,心法和相應的蘊依賴於業生色法,心法和四大依賴於業生色法。(1) 非後生緣…非重複緣…。 非業緣 心法依賴於無心法而生起,非業緣 - 心法依賴於相應的意志。(1) 無心法依賴於無心法而生起,非業緣 - 無心蘊依賴於相應的意志;外緣…食生法…氣候生法…等…。(1) 心法和無心法依賴於無心法而生起,非業緣 - 無心蘊和心法依賴於相應的意志(略)。(1) 緣反方 數量篇 清凈 非因緣五,非所緣三,非增上五,非無間三,非等無間三,非相互三,非親依止三,非前生五,非後生五,非重複五,非業三,非異熟五,非食一,非根一,非禪五,非道五,非相應三,非不相應五,非不存在三,非離去三。 順緣反方 因緣,非所緣三,非增上五(略)。 反緣順方 非因緣,所緣五,無間五(處處五),道三…等…非離去五。 俱生篇 (俱生篇與緣起篇相似。) 緣篇 順緣反方 分別篇 因緣

  1. Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva mahābhūtā), vatthuṃ paccayā nocittā khandhā. (1)

Nocittaṃ dhammaṃ paccayā citto dhammo uppajjati hetupaccayā – nocitte khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe nocitte khandhe paccayā cittaṃ, paṭisandhikkhaṇe vatthuṃ paccayā cittaṃ. (2)

Nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti hetupaccayā – nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… vatthuṃ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca kaṭattā ca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, cittañca vatthuñca paccayā nocittā khandhā, paṭisandhikkhaṇe nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittañca mahābhūte ca paccayā kaṭattārūpaṃ; paṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā. (1)

Ārammaṇapaccayo

心法依賴於無心法而生起,因緣是心法依賴於相應的蘊,心生色法;在結生剎那…等…。(1) 無心法依賴於無心法而生起,因緣是無心法依賴於單一的蘊,依賴於兩蘊心生色法,依賴於兩蘊…等…在結生剎那…等…(直到四大),所依依賴於無心蘊。(1) 無心法依賴於有心法而生起,因緣是無心蘊依賴於心法,所依依賴於心法;在結生剎那,無心蘊依賴於心法,在結生剎那,所依依賴於心法。(2) 無心法依賴於有心法和無心法而生起,因緣是無心法依賴於單一的蘊,依賴於兩蘊心法和心生色法,依賴於兩蘊…等…所依依賴於心法和相應的蘊;在結生剎那,無心法依賴於單一的蘊,依賴於兩蘊心法的色法,依賴於兩蘊…等…在結生剎那,所依依賴於心法和相應的蘊。(3) 心法和無心法依賴於無心法而生起,因緣是無心法依賴於單一的蘊和心法,依賴於兩蘊心生色法,依賴於兩蘊…等…心法和四大依賴於心生色法,心法和所依依賴於無心蘊;在結生剎那,無心法依賴於單一的蘊和心法,依賴於兩蘊的色法,依賴於兩蘊…等…在結生剎那,心法和所依依賴於無心蘊。(1) 所緣緣

  1. Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā… ekaṃ (paṭiccavārasadisaṃ).

Nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā – nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā, vatthuṃ paccayā nocittā khandhā. (1)

Nocittaṃ dhammaṃ paccayā citto dhammo uppajjati ārammaṇapaccayā – nocitte khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe nocitte khandhe paccayā cittaṃ, paṭisandhikkhaṇe vatthuṃ paccayā cittaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (2)

Nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti ārammaṇapaccayā – nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca, dve khandhe…pe… vatthuṃ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ sampayuttakā ca khandhā. (3)

Cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati ārammaṇapaccayā – nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe ca…pe… cittañca vatthuñca paccayā nocittā khandhā, paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā, cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ ca…pe… (saṃkhittaṃ). (1)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

Nahetupaccayo

  1. Cittaṃ dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

心法依賴於無心法而生起,所緣緣...一(與緣起篇相似)。 無心法依賴於無心法而生起,所緣緣 - 無心法依賴於單一的蘊,依賴於兩蘊...等...在結生剎那...等...在結生剎那,所依依賴於蘊,眼處依賴於眼識相應的蘊...等...身處依賴於身識相應的蘊,所依依賴於無心蘊。(1) 無心法依賴於有心法而生起,所緣緣 - 無心蘊依賴於心法,所依依賴於心法;在結生剎那,無心蘊依賴於心法,在結生剎那,所依依賴於心法,眼處依賴於眼識...等...身處依賴於身識。(2) 無心法依賴於有心法和無心法而生起,所緣緣 - 無心法依賴於單一的蘊,依賴於兩蘊心法,依賴於兩蘊...等...所依依賴於心法和相應的蘊;在結生剎那...等...在結生剎那,所依依賴於心法和相應的蘊,眼處依賴於眼識和相應的蘊...等...身處依賴於身識和相應的蘊。(3) 心法和無心法依賴於無心法而生起,所緣緣 - 無心法依賴於單一的蘊和心法,依賴於兩蘊,依賴於兩蘊...等...心法和所依依賴於無心蘊,在結生剎那...等...在結生剎那,心法和所依依賴於無心蘊,眼處和眼識依賴於眼識相應的蘊...等...身處和...等...(略)。(1) 順緣反方 數量篇 因緣五,所緣五,增上五(處處五),不離去五。 緣反方 分別篇 非因緣 心法依賴於無心法而生起,非因緣 - 無因的心法依賴於相應的蘊,心生色法;在無因結生剎那...等...疑相應、掉舉相應的心依賴於疑相應、掉舉相應的癡。(1)

  1. Nocittaṃ dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā, vatthuṃ paccayā ahetukā nocitte khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Nocittaṃ dhammaṃ paccayā citto dhammo uppajjati nahetupaccayā – ahetuke nocitte khandhe paccayā cittaṃ, vatthuṃ paccayā cittaṃ; ahetukapaṭisandhikkhaṇe…pe… ahetukapaṭisandhikkhaṇe vatthuṃ paccayā cittaṃ, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (2)

Nocittaṃ dhammaṃ paccayā citto ca nocitto ca dhammā uppajjanti nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhaṃ paccayā dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… vatthuṃ paccayā cittañca sampayuttakā ca khandhā; ahetukapaṭisandhikkhaṇe…pe… ahetukapaṭisandhikkhaṇe vatthuṃ paccayā cittañca sampayuttakā ca khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (3)

Cittañca nocittañca dhammaṃ paccayā nocitto dhammo uppajjati nahetupaccayā – ahetukaṃ nocittaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittañca vatthuñca paccayā nocittā khandhā; ahetukapaṭisandhikkhaṇe…pe… ahetukapaṭisandhikkhaṇe cittañca vatthuñca paccayā nocittā khandhā, cakkhāyatanañca cakkhuviññāṇañca paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ ca…pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paccayā vicikicchāsahagato uddhaccasahagato moho. (1) (Saṃkhittaṃ.)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā pañca, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne pañca, namagge pañca, nasampayutte tīṇi, navippayutte pañca, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā pañca (saṃkhittaṃ).

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe pañca, anantare pañca (sabbattha pañca), magge tīṇi…pe… avigate pañca.

  6. Nissayavāro

(Nissayavāro paccayavārasadiso.)

  1. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

Hetupaccayo

無心法依賴於無心法而生起,非因緣 - 無因的無心法依賴於單一的蘊,依賴於兩蘊心生色法,依賴於兩蘊...等...在無因結生剎那...等...(直到無想有情),眼處依賴於眼識相應的蘊...等...身處依賴於身識相應的蘊,所依依賴於無因的無心蘊,疑相應、掉舉相應的蘊,所依依賴於疑相應、掉舉相應的癡。(1) 無心法依賴於有心法而生起,非因緣 - 無因的無心蘊依賴於心法,所依依賴於心法;在無因結生剎那...等...在無因結生剎那,所依依賴於心法,眼處依賴於眼識...等...身處依賴於身識。(2) 無心法依賴於有心法和無心法而生起,非因緣 - 無因的無心法依賴於單一的蘊,依賴於兩蘊心法和心生色法,依賴於兩蘊...等...所依依賴於心法和相應的蘊;在無因結生剎那...等...在無因結生剎那,所依依賴於心法和相應的蘊,眼處依賴於眼識...等...身處依賴於身識。(3) 心法和無心法依賴於無心法而生起,非因緣 - 無因的無心法依賴於單一的蘊和心法,依賴於兩蘊,依賴於兩蘊...等...心法和所依依賴於無因的無心蘊;在無因結生剎那...等...在無因結生剎那,心法和所依依賴於無因的無心蘊,眼處和眼識依賴於眼識相應的蘊...等...身處和...等...疑相應、掉舉相應的蘊,所依依賴於疑相應、掉舉相應的癡。(1)(略) 緣反方 數量篇 清凈 非因緣五,非所緣三,非增上五(處處五),非無間三,非等無間三,非相互三,非親依止三,非前生五,非後生五,非重複五,非業三,非異熟五,非食一,非根一,非禪五,非道五,非相應三,非不相應五,非不存在三,非離去三。 順緣反方 因緣,非所緣三,非增上五(略)。 反緣順方 非因緣,所緣五,無間五(處處五),道三…等…非離去五。 依賴篇 (依賴篇與緣起篇相似。) 聚合篇 1-4. 順緣反方等 因緣

  1. Cittaṃ dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe saṃsaṭṭho eko khandho; paṭisandhikkhaṇe…pe…. (1)

Nocittaṃ dhammaṃ saṃsaṭṭho citto dhammo uppajjati hetupaccayā – nocitte khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Nocittaṃ dhammaṃ saṃsaṭṭho citto ca nocitto ca dhammā uppajjanti hetupaccayā – nocittaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Cittañca nocittañca dhammaṃ saṃsaṭṭho nocitto dhammo uppajjati hetupaccayā – nocittaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ).

Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca (saṃkhittaṃ).

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

  1. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi sabbe kātabbā.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Nocitto dhammo nocittassa dhammassa hetupaccayena paccayo – nocittā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Nocitto dhammo cittassa dhammassa hetupaccayena paccayo – nocittā hetū cittassa hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa hetupaccayena paccayo – nocittā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Citto dhammo cittassa dhammassa ārammaṇapaccayena paccayo – cittaṃ ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittaṃ ārabbha nocittā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittaṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. (3)

心法與無心法相聚而生起,因緣 - 心法與相應的蘊相聚;在結生剎那...等...。(1) 無心法與無心法相聚而生起,因緣 - 無心法的一蘊與兩蘊相聚,兩蘊與一蘊相聚;在結生剎那...等...。(1) 無心法與有心法相聚而生起,因緣 - 無心蘊與心法相聚;在結生剎那...等...。(2) 無心法與有心法和無心法相聚而生起,因緣 - 無心法的一蘊與兩蘊和心法相聚,兩蘊...等...在結生剎那...等...。(3) 心法和無心法與無心法相聚而生起,因緣 - 無心法的一蘊和心法與兩蘊相聚,兩蘊和...等...在結生剎那...等...(略)。 因緣五,所緣五,增上五(處處五),不離去五(略)。 非因緣五,非增上五,非前生五,非後生五,非重複五,非業三,非異熟五,非禪五,非道五,非不相應五。 相應篇 (如是其他兩種計數法和相應篇都應當這樣做。) 問題篇 順緣反方 分別篇 因緣 無心法是無心法的因緣 - 無心因是相應蘊和心生色法的因緣;在結生剎那...等...。(1) 無心法是心法的因緣 - 無心因是心法的因緣;在結生剎那...等...。(2) 無心法是心法和無心法的因緣 - 無心因是相應蘊、心法和心生色法的因緣;在結生剎那...等...。(3) 所緣緣 心法是心法的所緣緣 - 緣於心法而心法生起。(應作根)緣於心法而無心蘊生起。(應作根)緣於心法而心法和相應的蘊生起。(3)

  1. Nocitto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati , taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nocitte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ nocitte khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena nocittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe… nocittā khandhā iddhividhañāṇassa , cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…pe… (paṭhamagamanasadisaṃ ninnānākaraṇaṃ, imaṃ nānaṃ) rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nocittā khandhā iddhividhañāṇassa…pe… āvajjanāya ārammaṇapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā…pe… (paṭhamagamanasadisaṃ ninnānākaraṇaṃ, imaṃ nānaṃ), rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… nocittā khandhā iddhividhañāṇassa…pe… āvajjanāya ārammaṇapaccayena paccayo. (3)

Citto ca nocitto ca dhammā cittassa dhammassa ārammaṇapaccayena paccayo – cittañca sampayuttake ca khandhe ārabbha cittaṃ uppajjati… tīṇi.

Adhipatipaccayo

  1. Citto dhammo cittassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cittaṃ garuṃ katvā cittaṃ uppajjati. (1)

Citto dhammo nocittassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – cittaṃ garuṃ katvā nocittā khandhā uppajjanti. Sahajātādhipati – cittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Citto dhammo cittassa ca nocittassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cittaṃ garuṃ katvā cittañca sampayuttakā ca khandhā uppajjanti. (3)

無心法是無心法的所緣緣 - 佈施后...持戒...等...守布薩后,省察它,欣喜讚歎,緣於此而貪慾生起...等...憂惱生起,回顧過去的善行...等...從禪定出來后,省察禪定...等...聖者從道出來后,省察道,省察果,省察涅槃。涅槃是種姓、凈化、道、果、轉向的所緣緣;聖者省察已斷的煩惱,省察已鎮伏的煩惱,了知過去生起的煩惱,眼...等...所依,無常地...等...省察無心蘊,憂惱生起;以天眼見色,以天耳聞聲。以他心智知無心相應者的心,空無邊處...等...無所有處...等...色處是眼識相應蘊的...等...觸處是身識相應蘊的...等...無心蘊是神通智、他心智、宿住隨念智、業報智、未來分智、轉向的所緣緣。(1) 無心法是心法的所緣緣 - 佈施后...等...(與第一段相似,無差別,這是差別),色處是眼識的...等...觸處是身識的...等...無心蘊是神通智的...等...轉向的所緣緣。(2) 無心法是心法和無心法的所緣緣 - 佈施后...等...(與第一段相似,無差別,這是差別),色處是眼識和相應蘊的...等...觸處是身識和相應蘊的...等...無心蘊是神通智的...等...轉向的所緣緣。(3) 心法和無心法是心法的所緣緣 - 緣於心法和相應蘊而心法生起...三。 增上緣 心法是心法的增上緣。所緣增上 - 重視心法而心法生起。(1) 心法是無心法的增上緣 - 所緣增上,俱生增上。所緣增上 - 重視心法而無心蘊生起。俱生增上 - 心增上是相應蘊和心生色法的增上緣。(2) 心法是心法和無心法的增上緣。所緣增上 - 重視心法而心法和相應蘊生起。(3)

  1. Nocitto dhammo nocittassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ nocitte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nocittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa adhipatipaccayena paccayo (dvepi gamanā paṭhamagamanasadisaṃ ninnānākaraṇaṃ. Ārammaṇādhipati sahajātādhipati kātabbā). (2)

Citto ca nocitto ca dhammā cittassa dhammassa adhipatipaccayena paccayo… ārammaṇādhipati (tīṇipi garukārammaṇā kātabbā, ārammaṇādhipatiyeva).

Anantarapaccayādi

  1. Citto dhammo cittassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantarapaccayena paccayo. (1)

Citto dhammo nocittassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimānaṃ pacchimānaṃ nocittānaṃ khandhānaṃ anantarapaccayena paccayo; cittaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

Citto dhammo cittassa ca nocittassa ca dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

  1. Nocitto dhammo nocittassa dhammassa anantarapaccayena paccayo – purimā purimā nocittā khandhā…pe… phalasamāpattiyā anantarapaccayena paccayo (ime dve pūretukāmena kātabbā, purimagamanasadisaṃ).

Citto ca nocitto ca dhammā cittassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimassa pacchimassa cittassa anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ nocittānaṃ khandhānaṃ anantarapaccayena paccayo – cittañca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimaṃ purimaṃ cittañca sampayuttakā ca khandhā pacchimassa pacchimassa cittassa sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. (3)

Samanantarapaccayena paccayo… sahajātapaccayena paccayo… aññamaññapaccayena paccayo (paṭiccavārasadisā)… nissayapaccayena paccayo… pañca (paccayavārasadisā).

Upanissayapaccayo

無心法是無心法的增上緣 - 所緣增上,俱生增上。所緣增上 - 佈施...等...持戒...等...守布薩后,重視它,省察它,欣喜讚歎,重視它而貪慾生起,見解生起,過去...等...禪定...等...聖者從道出來后,重視道,重視果,重視涅槃。涅槃是種姓、凈化、道、果的增上緣;眼...等...所依,無心蘊重視它,欣喜讚歎,重視它而貪慾生起,見解生起。俱生增上 - 無心增上是相應蘊和心生色法的增上緣。(1) 無心法是心法的增上緣(兩者的行進方式與第一段相似,重視的所緣增上和俱生增上應當這樣做)。(2) 心法和無心法是心法的增上緣 - 所緣增上(應當重視三種重視的所緣增上,所緣增上應當這樣做)。 相續緣 心法是心法的相續緣 - 先前的心法是後來的心法的相續緣。(1) 心法是無心法的相續緣 - 先前的心法是後來的無心蘊的相續緣;心法的出現是相續緣。(2) 心法是心法和無心法的相續緣 - 先前的心法是後來的心法和相應蘊的相續緣。(3) 無心法是無心法的相續緣 - 先前的無心蘊...等...果的定聚是相續緣(這兩者應當以相似的方式填補)。 心法和無心法是心法的相續緣 - 先前的心法和相應蘊是後來的心法的相續緣。(應當詢問的根本)先前的心法和相應蘊是後來的無心蘊的相續緣 - 心法和相應蘊的出現是相續緣。(應當詢問的根本)先前的心法和相應蘊是後來的心法和相應蘊的相續緣。(3) 相續緣的增上緣...俱生緣的增上緣...相互緣的增上緣(如因緣的相似)...依賴緣的增上緣...五種(如因緣的相似)。 依賴緣

  1. Citto dhammo cittassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – cittaṃ cittassa upanissayapaccayena paccayo… tīṇi.

Nocitto dhammo nocittassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti …pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa upanissayapaccayena paccayo (ime dvepi pūretukāmena sabbattha kātabbā, paṭhamagamanasadisaṃ ninnānākaraṇaṃ).

Citto ca nocitto ca dhammā cittassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – cittañca sampayuttakā ca khandhā cittassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

  1. Nocitto dhammo nocittassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu nocittānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa purejātapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… vatthu cittassa ca sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

  1. Citto dhammo nocittassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Nocitto dhammo nocittassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Citto ca nocitto ca dhammā nocittassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ). (1)

Citto dhammo cittassa dhammassa āsevanapaccayena paccayo… nava.

Kammapaccayo

心法是心法的依賴緣 - 所緣依賴,相續依賴,習氣依賴…等…習氣依賴 - 心法是心法的依賴緣…三。 無心法是無心法的依賴緣 - 所緣依賴,相續依賴,習氣依賴…等…習氣依賴 - 以信為依賴施予佈施…等…以驕慢為依賴,執取見解;持戒…等…以臥具為依賴施予佈施…等…分裂僧團;信…等…以臥具為信…等…道、果的依賴緣。(1) 無心法是心法的依賴緣(這兩者應當以相似的方式填補,重視的所緣依賴)。 心法和無心法是心法的依賴緣 - 所緣依賴,相續依賴,習氣依賴…等…習氣依賴 - 心法和相應蘊是心法的依賴緣…三。 前因緣 無心法是無心法的前因緣 - 所緣前因,物質前因。所緣前因 - 眼…等…所依無常…等…憂惱生起;以天眼見色,以天耳聞聲。色處是眼識相應蘊的…等…觸處是身識相應蘊的前因緣。物質前因 - 眼識處是眼識相應蘊的…等…身識處…等…物質是無心蘊的前因緣。(1) 無心法是心法的前因緣 - 所緣前因,物質前因。所緣前因 - 眼…等…所依無常…等…憂惱生起;以天眼見色,以天耳聞聲。色處是眼識的…等…觸處是身識的…等…物質是心法的前因緣。(2) 無心法是心法和無心法的前因緣 - 所緣前因,物質前因。所緣前因 - 眼…等…所依無常…等…憂惱生起;以天眼見色,以天耳聞聲。色處是眼識和相應蘊的…等…觸處是身識和相應蘊的…等…物質是心法和相應蘊的前因緣…等…(3) 后因緣的依賴 心法是無心法的后因緣(略)。(1) 無心法是無心法的后因緣(略)。(1) 心法和無心法是無心法的后因緣(略)。(1) 心法是心法的依賴緣…新。 業的因緣

  1. Nocitto dhammo nocittassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nocittā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nocittā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – nocittā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nocittā cetanā vipākassa cittassa kammapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā . Sahajātā – nocittā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – nocittā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

  1. Citto dhammo nocittassa dhammassa vipākapaccayena paccayo… pañca… āhārapaccayena paccayo… pañca… indriyapaccayena paccayo… pañca. Nocitto dhammo nocittassa dhammassa jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

  1. Citto dhammo nocittassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nocitto dhammo nocittassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – nocittā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe nocittā khandhā kaṭattārūpānaṃ…pe… nocittā khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe… vatthu nocittānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – nocittā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa vippayuttapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… vatthu cittassa ca sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Citto ca nocitto ca dhammā nocittassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Atthipaccayo

無心法是無心法的業緣 - 俱生的,異時的。俱生的 - 無心思是相應蘊和心生色法的業緣;在結生剎那...等...。異時的 - 無心思是異熟蘊和所作色法的業緣。(1) 無心法是心法的業緣 - 俱生的,異時的。俱生的 - 無心思是心法的業緣;在結生剎那...等...。異時的 - 無心思是異熟心法的業緣。(2) 無心法是心法和無心法的業緣 - 俱生的,異時的。俱生的 - 無心思是相應蘊、心法和心生色法的業緣;在結生剎那...等...。異時的 - 無心思是異熟蘊、心法和所作色法的業緣。(3) 異熟緣等 心法是無心法的異熟緣...五...食緣...五...根緣...五。無心法是無心法的禪那緣...三...道緣...三...相應緣...五。 不相應緣 心法是無心法的不相應緣 - 俱生的,後生的(略)。(1) 無心法是無心法的不相應緣 - 俱生的,前生的,後生的。俱生的 - 無心蘊是心生色法的不相應緣;在結生剎那,無心蘊是所作色法的...等...無心蘊是所依的不相應緣;所依是蘊的不相應緣。前生的 - 眼處是眼識相應蘊的...等...身處是身識相應蘊的...等...所依是無心蘊的不相應緣。後生的 - 無心蘊是前生的這個身體的不相應緣。(1) 無心法是心法的不相應緣 - 俱生的,前生的。俱生的 - 在結生剎那,所依是心法的不相應緣。前生的 - 眼處是眼識的...等...身處是身識的...等...所依是心法的不相應緣。(2) 無心法是心法和無心法的不相應緣 - 俱生的,前生的。俱生的 - 在結生剎那,所依是心法和相應蘊的不相應緣。前生的 - 眼處是眼識和相應蘊的不相應緣...等...身處是身識和相應蘊的...等...所依是心法和相應蘊的不相應緣。(3) 心法和無心法是無心法的不相應緣 - 俱生的,後生的(略)。(1) 有緣

  1. Citto dhammo nocittassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Nocitto dhammo nocittassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nocitto dhammo cittassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – nocittā khandhā cittassa atthipaccayena paccayo; paṭisandhikkhaṇe…pe… paṭisandhikkhaṇe vatthu cittassa atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… (purejātasadisaṃ, saṃkhittaṃ). (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nocitto eko khandho dvinnaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe nocitto eko khandho…pe… paṭisandhikkhaṇe vatthu cittassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ…pe… (purejātasadisaṃ, saṃkhittaṃ). (3)

  1. Citto ca nocitto ca dhammā nocittassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nocitto eko khandho ca cittañca dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; dve khandhā ca…pe…. Sahajātaṃ – cittañca vatthuñca nocittānaṃ khandhānaṃ atthipaccayena paccayo (paṭisandhikkhaṇepi dve). Sahajātaṃ – cittañca sampayuttakā ca khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātaṃ – cittañca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo (paṭisandhikkhaṇepi dve). Pacchājātaṃ – cittañca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātaṃ – cittañca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātaṃ – cittañca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

  2. Paccayānulomaṃ

  3. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava , kamme tīṇi, vipāke pañca, āhāre pañca, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca.

Paccanīyuddhāro

  1. Citto dhammo cittassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Citto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Citto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (3)

心法是無心法的有緣 - 俱生的,後生的(略)。(1) 無心法是無心法的有緣 - 俱生的,前生的,後生的,食的,根的(略)。(1) 無心法是心法的有緣 - 俱生的,前生的。俱生的 - 無心蘊是心法的有緣;在結生剎那...等...在結生剎那,所依是心法的有緣。前生的 - 眼...等...所依無常...等...(與前生相似,略)。(2) 無心法是心法和無心法的有緣 - 俱生的,前生的。俱生的 - 一個無心蘊是兩個蘊、心法和心生色法的有緣;在結生剎那,一個無心蘊...等...在結生剎那,所依是心法和相應蘊的有緣。前生的 - 眼...等...所依...等...(與前生相似,略)。(3) 心法和無心法是無心法的有緣 - 俱生的,前生的,後生的,食的,根的。俱生的 - 一個無心蘊和心法是兩個蘊和心生色法的有緣;兩個蘊和...等...。俱生的 - 心法和所依是無心蘊的有緣(在結生剎那也是兩種)。俱生的 - 心法和相應蘊是心生色法的有緣。俱生的 - 心法和大種是心生色法的有緣(在結生剎那也是兩種)。後生的 - 心法和相應蘊是前生的這個身體的有緣。後生的 - 心法和相應蘊以及段食是這個身體的有緣。後生的 - 心法和相應蘊以及色命根是所作色法的有緣。(1) 順緣反方 數量篇 清凈 因緣三,所緣九,增上九,無間九,等無間九,俱生五,相互五,依止五,親依止九,前生三,後生三,重複九,業三,異熟五,食五,根五,禪那三,道三,相應五,不相應五,有五,無有九,離去九,不離去五。 反方摘要 心法是心法的所緣緣...親依止緣。(1) 心法是無心法的所緣緣...俱生緣...親依止緣...後生緣。(2) 心法是心法和無心法的所緣緣...親依止緣。(3)

  1. Nocitto dhammo nocittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nocitto dhammo cittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… kammapaccayena paccayo. (2)

Nocitto dhammo cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… kammapaccayena paccayo. (3)

  1. Citto ca nocitto ca dhammā cittassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Citto ca nocitto ca dhammā nocittassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Citto ca nocitto ca dhammā cittassa ca nocittassa ca dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

  3. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

  4. Paccayānulomapaccanīyaṃ

  5. Hetupaccayā naārammaṇe tīṇi…pe… nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

  6. Paccayapaccanīyānulomaṃ

  7. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā).

Cittadukaṃ niṭṭhitaṃ.

  1. Cetasikadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe…pe…. (1)

Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā – cetasike khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cetasike khandhe paṭicca cittañca kaṭattā ca rūpaṃ. (2)

Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

  1. Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā. (2)

Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ…pe… paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

無心法是無心法的所緣緣...俱生緣...親依止緣...前生緣...後生緣...業緣...食緣...根緣。(1) 無心法是心法的所緣緣...俱生緣...親依止緣...前生緣...業緣。(2) 無心法是心法和無心法的所緣緣...俱生緣...親依止緣...前生緣...業緣。(3) 心法和無心法是心法的所緣緣...親依止緣。(1) 心法和無心法是無心法的所緣緣...俱生緣...親依止緣...後生緣。(2) 心法和無心法是心法和無心法的所緣緣...親依止緣。(3) 緣的反方 數量篇 非因緣九,非所緣九(一切九),非不離去九。 順緣反方 因緣,非所緣三...等...非等無間三,非相互一,非親依止三(一切三),非道三,非相應一,非不相應三,非無有三,非離去三。 反緣順方 非因緣,所緣九,增上九(應作順方母句)。 心二法已結束。 心所二法 緣起篇 順緣反方 分別篇 因緣 心所法緣生心所法,因緣 - 緣一個心所蘊而生二蘊,緣二蘊而生一蘊;在結生剎那...等...。(1) 心所法緣生非心所法,因緣 - 緣心所蘊而生心和心生色;在結生剎那,緣心所蘊而生心和所作色。(2) 心所法緣生心所法和非心所法,因緣 - 緣一個心所蘊而生二蘊、心和心生色,二蘊...等...在結生剎那...等...。(3) 非心所法緣生非心所法,因緣 - 緣心而生心生色;在結生剎那,緣心而生所作色,緣心而生所依,緣所依而生心,一個大種...等...緣大種而生心生色、所作色、所造色。(1) 非心所法緣生心所法,因緣 - 緣心而生相應蘊;在結生剎那,緣心...等...在結生剎那,緣所依而生心所蘊。(2) 非心所法緣生心所法和非心所法,因緣 - 緣心而生相應蘊和心生色;在結生剎那,緣心...等...在結生剎那,緣所依而

  1. Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe…. (1)

Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati hetupaccayā – cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca vatthuñca paṭicca eko khandho cittañca. (3)

Ārammaṇapaccayo

  1. Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā – cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā – cetasike khandhe paṭicca cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

  1. Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (1)

Acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā. (2)

Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati ārammaṇapaccayā – cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe…. (1)

Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – paṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca…pe…. (3)

Adhipatipaccayo

緣心所法和非心所法而生心所法,因緣 - 緣一個心所蘊和心而生二蘊,二蘊和...等...在結生剎那,緣一個心所蘊和心而生二蘊,二蘊和...等...在結生剎那,緣一個心所蘊和所依而生二蘊,二蘊和...等...。(1) 緣心所法和非心所法而生非心所法,因緣 - 緣心所蘊和心而生心生色,緣心所蘊和大種而生心生色;在結生剎那,緣心所蘊和心而生所作色,在結生剎那,緣心所蘊和大種而生所作色,在結生剎那,緣心所蘊和所依而生心。(2) 緣心所法和非心所法而生心所法和非心所法,因緣 - 緣一個心所蘊和心而生二蘊和心生色,二蘊和...等...在結生剎那,緣一個心所蘊和心而生二蘊和所作色,二蘊和...等...在結生剎那,緣一個心所蘊和所依而生二蘊和心,緣二蘊和所依而生一蘊和心。(3) 所緣緣 緣心所法而生心所法,所緣緣 - 緣一個心所蘊而生二蘊,二蘊...等...在結生剎那...等...。(1) 緣心所法而生非心所法,所緣緣 - 緣心所蘊而生心;在結生剎那...等...。(2) 緣心所法而生心所法和非心所法,所緣緣 - 緣一個心所蘊而生二蘊和心,二蘊...等...在結生剎那...等...。(3) 緣非心所法而生非心所法,所緣緣 - 在結生剎那,緣所依而生心。(1) 緣非心所法而生心所法,所緣緣 - 緣心而生相應蘊;在結生剎那,緣心而生相應蘊,在結生剎那,緣所依而生心所蘊。(2) 緣非心所法而生心所法和非心所法,所緣緣 - 在結生剎那,緣所依而生心和相應蘊。(3) 緣心所法和非心所法而生心所法,所緣緣 - 緣一個心所蘊和心而生二蘊,二蘊和...等...在結生剎那,緣一個心所蘊和心而生二蘊,二蘊和...等...在結生剎那,緣一個心所蘊和所依而生二蘊,二蘊和...等...。(1) 緣心所法和非心所法而生非心所法,所緣緣 - 在結生剎那,緣心所蘊和所依而生心。(2) 緣心所法和非心所法而生心所法和非心所法,所緣緣 - 在結生剎那,緣一個心所蘊和所依而生二蘊和心,二蘊和...等...。(3) 增上緣

  1. Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati adhipatipaccayā (saṃkhittaṃ).

  2. Paccayānulomaṃ

  3. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), avigate nava.

  2. Paccayapaccanīyaṃ

  3. Vibhaṅgavāro

Nahetupaccayo

  1. Cetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā – ahetuke cetasike khandhe paṭicca cittañca cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. (2)

Cetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cetasikaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe…. (3)

  1. Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Acetasikaṃ dhammaṃ paṭicca cetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cetasikā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Acetasikaṃ dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā. (3)

緣心所法而生心所法,因緣 - (略)。 順緣反方 數量篇 清凈 因緣九,所緣九,增上九,無間九,等無間九,俱生九,相互九,依止九,親依止九,前生五,重複五,業九(一切九),不離去九。 緣的反方 分別篇 非因緣 緣心所法而生心所法,非因緣 - 無因心所蘊緣生二蘊,二蘊和...等...無因結生剎那...等...與疑惑相應的、與輕躁相應的蘊緣生與疑惑相應的、與輕躁相應的無明。(1) 緣心所法而生非心所法,非因緣 - 無因心所蘊緣生心和心生色;無因結生剎那...等...。(2) 緣心所法和非心所法而生心所法,非因緣 - 無因心所蘊緣生二蘊、心和心生色,二蘊和...等...無因結生剎那...等...。(3) 緣非心所法而生非心所法,非因緣 - 無因心緣生心生色;無因結生剎那,心緣生所作色,心緣生所依,所依緣生心,一個大種...等...無意識生物的一個大種...等...。(1) 緣非心所法而生心所法,非因緣 - 無因心緣生相應蘊;無因結生剎那,心緣生相應蘊,無因結生剎那,所依緣生心所蘊,與疑惑相應的、與輕躁相應的心緣生與疑惑相應的、與輕躁相應的無明。(2) 緣非心所法和心所法而生非心所法,非因緣 - 無因心緣生相應蘊和心生色;無因結生剎那,心緣生相應蘊,心緣生相應蘊和色。(3)

  1. Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati nahetupaccayā – ahetuke cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetuke cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe cetasike khandhe ca cittañca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cetasike khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cetasike khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cetasikañca acetasikañca dhammaṃ paṭicca cetasiko ca acetasiko ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, ahetukapaṭisandhikkhaṇe cetasikaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca…pe…. (3)

Naārammaṇapaccayo

  1. Cetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā – cetasike khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Acetasikaṃ dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe …pe… (yāva asaññasattā). (1)

Cetasikañca acetasikañca dhammaṃ paṭicca acetasiko dhammo uppajjati naārammaṇapaccayā – cetasike khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (paṭisandhikkhaṇe dvepi kātabbā, saṃkhittaṃ).

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ).

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe nava, anantare nava…pe… purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), magge tīṇi…pe… avigate nava.

  6. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

緣心所法和非心所法而生心所法,非因緣 - 無因心所一蘊和心緣生二蘊,二蘊和...等...無因結生剎那,心所一蘊和心緣生二蘊,二蘊和...等...無因結生剎那,心所一蘊和所依緣生二蘊,二蘊和...等...與疑惑相應的、與輕躁相應的蘊和心緣生與疑惑相應的、與輕躁相應的無明。(1) 緣心所法和非心所法而生非心所法,非因緣 - 無因心所蘊和心緣生心生色,無因心所蘊和大種緣生心生色;無因結生剎那,心所蘊和心緣生所作色,無因結生剎那,心所蘊和大種緣生所作色,無因結生剎那,心所蘊和所依緣生心。(2) 緣心所法和非心所法而生心所法和非心所法,非因緣 - 無因心所一蘊和心緣生二蘊和心生色;無因結生剎那,心所一蘊和心緣生二蘊和所作色,無因結生剎那,心所一蘊和所依緣生二蘊和心,二蘊和...等...。(3) 非所緣緣 緣心所法而生非心所法,非所緣緣 - 心所蘊緣生心生色;結生剎那...等...。(1) 緣非心所法而生非心所法,非所緣緣 - 心緣生心生色;結生剎那...等...(乃至無想有情)。(1) 緣心所法和非心所法而生非心所法,非所緣緣 - 心所蘊和心緣生心生色,心所蘊和大種緣生心生色(結生剎那應作兩種,略)。 緣的反方 數量篇 清凈 非因緣九,非所緣三,非增上九,非無間三,非等無間三,非相互三,非親依止三,非前生九,非後生九,非重複九,非業四,非異熟九,非食一,非根一,非禪那六,非道九,非相應三,非不相應六,非無有三,非離去三。 順緣反方 因緣,非所緣三,非增上九(略)。 反緣順方 非因緣,所緣九,無間九...等...前生五,重複五,業九(一切九),道三...等...不離去九。 俱生篇 (俱生篇與緣起篇相同。) 緣篇 順緣反方 分別篇 因緣

  1. Cetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Acetasikaṃ dhammaṃ paccayā acetasiko dhammo uppajjati hetupaccayā – cittaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe cittaṃ paccayā kaṭattārūpaṃ, cittaṃ paccayā vatthu, vatthuṃ paccayā cittaṃ, ekaṃ mahābhūtaṃ…pe…. (1)

Acetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cetasikā khandhā (paṭisandhikkhaṇe dvepi kātabbā). (2)

Acetasikaṃ dhammaṃ paccayā cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā cittañca sampayuttakā ca khandhā (paṭisandhikkhaṇe dvepi kātabbā). (3)

  1. Cetasikañca acetasikañca dhammaṃ paccayā cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe ca…pe… cetasikaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… (paṭisandhikkhaṇe dvepi kātabbā). (1)

Cetasikañca acetasikañca dhammaṃ paccayā acetasiko dhammo uppajjati hetupaccayā – cetasike khandhe ca cittañca paccayā cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, cetasike khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe tīṇipi kātabbā). (2)

Cetasikañca acetasikañca dhammaṃ paccayā cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cetasikaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca…pe… (paṭisandhikkhaṇe dvepi kātabbā). (3)

Ārammaṇapaccayo

  1. Cetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisā).

Acetasikaṃ dhammaṃ paccayā acetasiko dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe…pe…. (1)

Acetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā…pe… cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cetasikā khandhā (paṭisandhikkhaṇe dvepi kātabbā). (2)

Acetasikaṃ dhammaṃ paccayā cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ paccayā…pe… vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā (paṭisandhikkhaṇe ekaṃ). (3)

緣心所法而生心所法,因緣...三(與緣起相同)。 緣非心所法而生非心所法,因緣 - 緣心而生心生色,緣所依而生心;結生剎那,緣心而生所作色,緣心而生所依,緣所依而生心,一個大種...等...。(1) 緣非心所法而生心所法,因緣 - 緣心而生相應蘊,緣所依而生心所蘊(結生剎那應作兩種)。(2) 緣非心所法而生心所法和非心所法,因緣 - 緣心而生相應蘊和心生色,緣所依而生心和相應蘊(結生剎那應作兩種)。(3) 緣心所法和非心所法而生心所法,因緣 - 緣一個心所蘊和心而生二蘊,二蘊和...等...緣一個心所蘊和所依而生二蘊,二蘊和...等...(結生剎那應作兩種)。(1) 緣心所法和非心所法而生非心所法,因緣 - 緣心所蘊和心而生心生色,緣心所蘊和大種而生心生色,緣心所蘊和所依而生心(結生剎那應作三種)。(2) 緣心所法和非心所法而生心所法和非心所法,因緣 - 緣一個心所蘊和心而生二蘊和心生色,二蘊和...等...緣一個心所蘊和所依而生二蘊和心,二蘊和...等...(結生剎那應作兩種)。(3) 所緣緣 緣心所法而生心所法,所緣緣...三(與緣起相同)。 緣非心所法而生非心所法,所緣緣 - 緣眼處而生眼識...等...緣身處而生身識,緣所依而生心;結生剎那...等...。(1) 緣非心所法而生心所法,所緣緣 - 緣眼處而生眼識相應蘊...等...緣身處而...等...緣心而生相應蘊,緣所依而生心所蘊(結生剎那應作兩種)。(2) 緣非心所法而生心所法和非心所法,所緣緣 - 緣眼處而生眼識和相應蘊...等...緣身處而...等...緣所依而生心和相應蘊(結生剎那一種)。(3)

  1. Cetasikañca acetasikañca dhammaṃ paccayā cetasiko dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe ca…pe… cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca…pe… kāyaviññāṇasahagataṃ…pe… cetasikaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe ca…pe… cetasikaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… (paṭisandhikkhaṇe dve). (1)

Cetasikañca acetasikañca dhammaṃ paccayā acetasiko dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ…pe… kāyaviññāṇasahagate…pe… cetasike khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe ekaṃ). (2)

Cetasikañca acetasikañca dhammaṃ paccayā cetasiko ca acetasiko ca dhammā uppajjanti ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe ca…pe… cetasikaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca…pe… (paṭisandhikkhaṇe ekaṃ, saṃkhittaṃ). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), purejāte nava, āsevane nava…pe… avigate nava.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

Nahetupaccayo

  1. Cetasikaṃ dhammaṃ paccayā cetasiko dhammo uppajjati nahetupaccayā – ahetukaṃ cetasikaṃ (saṃkhittaṃ).

(Nava pañhā pañcaviññāṇampi yathā ārammaṇapaccayā evaṃ kātabbaṃ, tīsuyeva moho. Sabbe pañhā pavattipaṭisandhiyā kātabbā asammohantena.)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri , navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ).

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe nava, anantare nava (sabbattha nava), magge tīṇi…pe… avigate nava.

  6. Nissayavāro

(Nissayavāro paccayavārasadiso.)

  1. Saṃsaṭṭhavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

緣心所法和非心所法而生心所法,所緣緣 - 緣一個眼識相應蘊和眼識而生二蘊,二蘊和...等...緣一個眼識相應蘊和眼處而生二蘊,二蘊和...等...身識相應...等...緣一個心所蘊和心而生二蘊,二蘊和...等...緣一個心所蘊和所依而生二蘊,二蘊和...等...(結生剎那兩種)。(1) 緣心所法和非心所法而生非心所法,所緣緣 - 緣眼識相應蘊和眼處而生眼識...等...身識相應...等...緣心所蘊和所依而生心(結生剎那一種)。(2) 緣心所法和非心所法而生心所法和非心所法,所緣緣 - 緣一個眼識相應蘊和眼處而生二蘊和眼識,二蘊和...等...緣一個心所蘊和所依而生二蘊和心,二蘊和...等...(結生剎那一種,略)。(3) 順緣反方 數量篇 因緣九,所緣九,增上九(一切九),前生九,重複九...等...不離去九。 緣的反方 分別篇 非因緣 緣心所法而生心所法,非因緣 - 無因心所(略)。 (九個問題,五識也應如所緣緣那樣作,只在三處有無明。所有問題應由不迷惑者在轉起和結生時作。) 緣的反方 數量篇 清凈 非因緣九,非所緣三,非增上九,非無間三,非等無間三,非相互三,非親依止三,非前生九,非後生九,非重複九,非業四,非異熟九,非食一,非根一,非禪那九,非道九,非相應三,非不相應六,非無有三,非離去三。 順緣反方 因緣,非所緣三,非增上九(略)。 反緣順方 非因緣,所緣九,無間九(一切九),道三...等...不離去九。 依止篇 (依止篇與緣篇相同。) 相應篇 順緣反方 分別篇 因緣

  1. Cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cetasikaṃ dhammaṃ saṃsaṭṭho acetasiko dhammo uppajjati hetupaccayā – cetasiko khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko ca acetasiko ca dhammā uppajjanti hetupaccayā – cetasikaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Acetasikaṃ dhammaṃ saṃsaṭṭho cetasiko dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cetasikañca acetasikañca dhammaṃ saṃsaṭṭho cetasiko dhammo uppajjati hetupaccayā – cetasikaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. (1) (Saṃkhittaṃ).

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

  6. Cetasikaṃ dhammaṃ saṃsaṭṭho cetasiko dhammo uppajjati nahetupaccayā (evaṃ pañcapi pañhā kātabbā, tīṇiyeva moho. Saṃkhittaṃ).

  7. Paccayapaccanīyaṃ

  8. Saṅkhyāvāro

  9. Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

  10. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cetasiko dhammo cetasikassa dhammassa hetupaccayena paccayo – cetasikā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Cetasiko dhammo acetasikassa dhammassa hetupaccayena paccayo – cetasikā hetū cittassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa hetupaccayena paccayo – cetasikā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Cetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo – cetasike khandhe ārabbha cetasikā khandhā uppajanti. (Mūlaṃ pucchitabbaṃ) cetasike khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ pucchitabbaṃ) cetasike khandhe ārabbha cetasikā khandhā ca cittañca uppajjanti . (3)

相應心所法而生心所法,因緣 - 相應一個心所蘊而生二蘊,二蘊...等...結生剎那...等...。(1) 相應心所法而生非心所法,因緣 - 相應心所蘊而生心;結生剎那...等...。(2) 相應心所法而生心所法和非心所法,因緣 - 相應一個心所蘊而生二蘊和心,二蘊...等...結生剎那...等...。(3) 相應非心所法而生心所法,因緣 - 相應心而生相應蘊;結生剎那...等...。(1) 相應心所法和非心所法而生心所法,因緣 - 相應一個心所蘊和心而生二蘊,二蘊和...等...結生剎那...等...。(1)(略) 順緣反方 數量篇 因緣五,所緣五,增上五(一切五),不離去五。 緣的反方 分別篇 相應心所法而生心所法,非因緣(應如此作五個問題,只有三處有無明。略)。 緣的反方 數量篇 非因緣五,非增上五,非前生五,非後生五,非重複五,非業三,非異熟五,非禪那五,非道五,非不相應五。 相應篇 (應如此作其他兩種計數和相應篇。) 問題篇 順緣反方 分別篇 因緣 心所法是心所法的因緣 - 心所因是相應蘊的因緣;結生剎那...等...。(1) 心所法是非心所法的因緣 - 心所因是心和心生色的因緣;結生剎那...等...。(2) 心所法是心所法和非心所法的因緣 - 心所因是相應蘊、心和心生色的因緣;結生剎那...等...。(3) 所緣緣 心所法是心所法的所緣緣 - 緣心所蘊而生心所蘊。(應問根)緣心所蘊而生心。(應問根)緣心所蘊而生心所蘊和心。(3)

  1. Acetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā…pe… phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ acetasike khandhe aniccato…pe… vipassati assādeti abhinandati , taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena acetasikacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ paccavekkhanti (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ acetasike khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena acetasikacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ paccavekkhanti (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ acetasike khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ ārammaṇapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… acetasikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

  1. Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa ārammaṇapaccayena paccayo – cetasike khandhe ca cittañca ārabbha cetasikā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ) cetasike khandhe ca cittañca ārabbha cittaṃ uppajjati. (Mūlaṃ pucchitabbaṃ) cetasike khandhe ca cittañca ārabbha cetasikā khandhā ca cittañca uppajjanti. (3)

Adhipatipaccayo

非心所法是非心所法的所緣緣 - 聖者從道出起...等...省察果,省察涅槃。涅槃是種姓、凈化、道、果、轉向的所緣緣;眼...等...所依,以無常...等...觀察非心所蘊,喜歡,歡喜,緣此而生心。以天眼見色,以天耳界聞聲。以他心智知具有非心所心者的心,空無邊處...等...無所有處...等...色處是眼識的...等...觸處是身識的...等...非心所蘊是神通智、他心智、宿住隨念智、未來分智、轉向的所緣緣。(1) 非心所法是心所法的所緣緣 - 聖者從道出起...等...省察涅槃(如第一段相同);眼...等...所依,以無常...等...觀察非心所蘊...等...生憂;以天眼見色,以天耳界聞聲。以他心智知具有非心所心者的心,空無邊處...等...無所有處是非想非非想處的...等...色處是眼識相應蘊的...等...觸處是身識相應蘊的...等...非心所蘊是神通智、他心智、宿住隨念智、未來分智、轉向的所緣緣。(2) 非心所法是心所法和非心所法的所緣緣 - 聖者從道出起...等...省察涅槃(如第一段相同);眼...等...所依,以無常...等...觀察非心所蘊,喜歡,歡喜,緣此而生心和相應蘊。以天眼見色...等...色處是眼識和相應蘊的所緣緣...等...觸處是身識和相應蘊的...等...非心所蘊是神通智、他心智、宿住隨念智、未來分智、轉向的所緣緣。(3) 心所法和非心所法是心所法的所緣緣 - 緣心所蘊和心而生心所蘊。(應問根)緣心所蘊和心而生心。(應問根)緣心所蘊和心而生心所蘊和心。(3) 增上緣

  1. Cetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – cetasike khandhe garuṃ katvā cetasikā khandhā uppajjanti. Sahajātādhipati – cetasikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (Mūlaṃ pucchitabbaṃ) ārammaṇādhipati – cetasike khandhe garuṃ katvā cittaṃ uppajjati. Sahajātādhipati – cetasikādhipati cittassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ pucchitabbaṃ ) ārammaṇādhipati – cetasike khandhe garuṃ katvā cetasikā khandhā ca cittañca uppajjanti. Sahajātādhipati – cetasikādhipati sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

  2. Acetasiko dhammo acetasikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa. Maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ …pe… vatthuṃ acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā cittaṃ uppajjati. Sahajātādhipati – acetasikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ garuṃ katvā…pe… (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – acetasikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ…pe… (paṭhamagamanaṃ) acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā cetasikā khandhā ca cittañca uppajjanti. Sahajātādhipati – acetasikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (ārammaṇādhipatiyeva).

Anantarapaccayādi

  1. Cetasiko dhammo cetasikassa dhammassa anantarapaccayena paccayo – purimā purimā cetasikā khandhā pacchimānaṃ pacchimānaṃ cetasikānaṃ khandhānaṃ anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā cetasikā khandhā pacchimassa pacchimassa cittassa anantarapaccayena paccayo. (Mūlaṃ pucchitabbaṃ) purimā purimā cetasikā khandhā pacchimānaṃ pacchimānaṃ cetasikānaṃ khandhānaṃ cittassa ca anantarapaccayena paccayo. (3)

心所法是心所法的增上緣 - 所緣增上,隨生增上。所緣增上 - 通過心所蘊的重量而生心所蘊。隨生增上 - 心所增上是相應蘊的增上緣。(應問根)所緣增上 - 通過心所蘊的重量而生心。(應問根)隨生增上 - 心所增上是心和心生色的增上緣。(應問根)所緣增上 - 通過心所蘊的重量而生心所蘊和心。(應問根)隨生增上 - 心所增上是相應蘊的心和心生色的增上緣。(3) 非心所法是非心所法的增上緣 - 所緣增上,隨生增上。所緣增上 - 聖者從道出起...等...通過涅槃的重量而省察,涅槃是種姓、凈化。道、果的增上緣;眼...等...所依,通過非心所蘊的重量而生歡喜,緣此而生心。隨生增上 - 非心所增上是心生色的增上緣。(1) 非心所法是心所法的增上緣 - 所緣增上,隨生增上。所緣增上 - 聖者從道出起...等...通過涅槃的重量...等...(如第一段相同);眼...等...所依,通過非心所蘊的重量而生歡喜,緣此而生貪,生見。隨生增上 - 非心所增上是相應蘊的增上緣。(2) 非心所法是心所法和非心所法的增上緣 - 所緣增上,隨生增上。所緣增上 - 聖者從道出起...等...通過涅槃...等...(如第一段相同)通過非心所蘊的重量而生歡喜,緣此而生心所蘊和心。(3) 心所法和非心所法是心所法的增上緣 - 所緣增上...三種(僅為所緣增上)。 心所法是心所法的後緣 - 先前的先前心所蘊是後來的後來的心所蘊的後緣。(應問根)先前的先前心所蘊是後來的後來的心的後緣。(應問根)先前的先前心所蘊是後來的後來的心所蘊和心的後緣。(3)

  1. Acetasiko dhammo acetasikassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa cittassa anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa anantarapaccayena paccayo (evaṃ tīṇi kātabbāni, paṭhamagamanasadisaṃ. Pūritvā kātabbaṃ, ninnānākaraṇaṃ).

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa anantarapaccayena paccayo… tīṇi (āvajjanāpi vuṭṭhānampi natthi).

Samanantarapaccayena paccayo… nava, sahajātapaccayena paccayo… nava (paṭiccavārasadisaṃ) , aññamaññapaccayena paccayo… nava (paṭiccavārasadisaṃ), nissayapaccayena paccayo… nava (paccayavārasadisaṃ).

Upanissayapaccayo

  1. Cetasiko dhammo cetasikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – cetasikā khandhā cetasikānaṃ khandhānaṃ upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ, tīṇi upanissayā) cetasikā khandhā cittassa upanissayapaccayena paccayo. (Mūlaṃ pucchitabbaṃ, tīṇi upanissayā) cetasikā khandhā cetasikānaṃ khandhānaṃ cittassa ca upanissayapaccayena paccayo. (3)

  2. Acetasiko dhammo acetasikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utuṃ… bhojanaṃ… senāsanaṃ cittaṃ saddhāya…pe… paññāya… rāgassa…pe… patthanāya kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… (tīṇi, paṭhamagamanasadisaṃ ninnānākaraṇaṃ).

Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

非心所法是非心所法的後緣 - 先前的先前心是後來的後來的心的後緣;順緣于種姓...等...果的入定是後緣。(1) 非心所法是心所法的後緣(如此應作三種,第一段相同。應充實作,細微的變動)。 心所法和非心所法是心所法的後緣...三種(即使是觀察和出離也沒有)。 相續後緣的後緣...九種,隨生後緣的後緣...九種(如因緣的相同),相互後緣的後緣...九種(如因緣的相同),依賴後緣的後緣...九種(如因緣的相同)。 依賴後緣 心所法是心所法的依賴後緣 - 所緣依賴,後續依賴,常態依賴...等...。常態依賴 - 非心所蘊是非心所蘊的依賴後緣。(應問根,三種依賴)非心所蘊是心的依賴後緣。(應問根,三種依賴)非心所蘊是非心所蘊和心的依賴後緣。(3) 非心所法是非心所法的依賴後緣 - 所緣依賴,後續依賴,常態依賴...等...。常態依賴 - 水...飲食...臥具,心依賴施捨...等...破壞僧團;水...飲食...臥具,心依賴信仰...等...智慧...貪慾...等...願望,身體的快樂,身體的痛苦,道,果的入定是依賴後緣。(1) 非心所法是心所法的依賴後緣 - 所緣依賴,後續依賴,常態依賴...等...。常態依賴 - 水...飲食...臥具,心依賴施捨...等...(三種,第一段相同,細微的變動)。 心所法和非心所法是心所法的依賴後緣...三種。 前緣

  1. Acetasiko dhammo acetasikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ , vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa purejātapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cetasikānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātāsevanapaccayā

  1. Cetasiko dhammo acetasikassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ).

Acetasiko dhammo acetasikassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ).

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ).

Cetasiko dhammo cetasikassa dhammassa āsevanapaccayena paccayo (saṃkhittaṃ).

Kammapaccayo

  1. Cetasiko dhammo cetasikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cetasikā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cetasikā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Cetasiko dhammo acetasikassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cetasikā cetanā cittassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cetasikā cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cetasikā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cetasikā cetanā vipākānaṃ khandhānaṃ cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

非心所法是非心所法的前緣 - 所緣前緣,所依前緣。所緣前緣 - 眼...等...所依,以無常...等...觀察,喜歡,歡喜,緣此而生心。以天眼見色,以天耳界聞聲。色處是眼識的...等...觸處是身識的...等...。所依前緣 - 眼處是眼識的...等...身處是身識的...等...所依是心的前緣。(1) 非心所法是心所法的前緣 - 所緣前緣,所依前緣。所緣前緣 - 眼...等...所依,以無常...等...生憂;以天眼見色,以天耳界聞聲。色處是眼識相應蘊的...等...觸處是身識相應蘊的...等...。所依前緣 - 眼處是眼識相應蘊的...等...身處...等...所依是心所蘊的前緣。(2) 非心所法是心所法和非心所法的前緣 - 所緣前緣,所依前緣。所緣前緣 - 眼...等...所依,以無常...等...觀察,喜歡,歡喜,緣此而生心和相應蘊。以天眼見色,以天耳界聞聲。色處是眼識和相應蘊的...等...觸處...等...。所依前緣 - 眼處是眼識和相應蘊的...等...身處...等...所依是心和相應蘊的前緣。(3) 後生緣和重複緣 心所法是非心所法的後生緣(略)。 非心所法是非心所法的後生緣(略)。 心所法和非心所法是非心所法的後生緣(略)。 心所法是心所法的重複緣(略)。 業緣 心所法是心所法的業緣 - 同時,異時。同時 - 心所思是相應蘊的業緣;結生剎那...等...。異時 - 心所思是異熟蘊的業緣。(1) 心所法是非心所法的業緣 - 同時,異時。同時 - 心所思是心和心生色的業緣;結生剎那...等...。異時 - 心所思是異熟心和所作色的業緣。(2) 心所法是心所法和非心所法的業緣 - 同時,異時。同時 - 心所思是相應蘊、心和心生色的業緣;結生剎那...等...。異時 - 心所思是異熟蘊、心和所作色的業緣。(3) 異熟緣等

  1. Cetasiko dhammo cetasikassa dhammassa vipākapaccayena paccayo… nava… āhārapaccayena paccayo… nava… indriyapaccayena paccayo… nava… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

  1. Cetasiko dhammo acetasikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Acetasiko dhammo acetasikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – cittaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe cittaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo; cittaṃ vatthussa vippayuttapaccayena paccayo; vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa vippayuttapaccayena paccayo. Pacchājātaṃ – cittaṃ purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ…pe… vatthu cetasikānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ cittassa ca vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ kāyaviññāṇassa sampayuttakānañca khandhānaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ).

Atthipaccayo

  1. Cetasiko dhammo cetasikassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccavārasadisaṃ).

Cetasiko dhammo acetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo… ekaṃ (paṭiccavārasadisaṃ). (3)

心所法是心所法的異熟緣...九種...食緣...九種...根緣...九種...禪那緣...三種...道緣...三種...相應緣...五種。 不相應緣 心所法是非心所法的不相應緣 - 同時,後生(略)。(1) 非心所法是非心所法的不相應緣 - 同時,前生,後生。同時 - 心是心生色的不相應緣;結生剎那心是所作色的不相應緣;心是所依的不相應緣;所依是心的不相應緣。前生 - 眼處是眼識的不相應緣...等...身處是身識的...等...所依是心的不相應緣。後生 - 心是前生的此身的不相應緣。(1) 非心所法是心所法的不相應緣 - 同時,前生。同時 - 結生剎那所依是心所蘊的不相應緣。前生 - 眼處是眼識相應蘊的...等...身處是身識相應蘊的...等...所依是心所蘊的不相應緣。(2) 非心所法是心所法和非心所法的不相應緣 - 同時,前生。同時 - 結生剎那所依是心所蘊和心的不相應緣。前生 - 眼處是眼識和相應蘊的...等...身處是身識和相應蘊的...等...所依是心和相應蘊的不相應緣。(3) 心所法和非心所法是非心所法的不相應緣 - 同時,後生(略)。 有緣 心所法是心所法的有緣...一種(如因緣篇相同)。 心所法是非心所法的有緣 - 同時,後生(略)。(2) 心所法是心所法和非心所法的有緣...一種(如因緣篇相同)。(3)

  1. Acetasiko dhammo acetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Acetasiko dhammo cetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ cetasikānaṃ khandhānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṃ…pe… paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… (purejātasadisaṃ ninnānākaraṇaṃ). (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe cittaṃ…pe… paṭisandhikkhaṇe vatthu cetasikānaṃ khandhānaṃ cittassa ca atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… (purejātasadisaṃ ninnānaṃ). (3)

  1. Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ…pe… kāyaviññāṇasahagato…pe… cetasiko eko khandho ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo; dve khandhā ca…pe…. Sahajāto – cetasiko eko khandho ca cittañca dvinnaṃ khandhānaṃ atthipaccayena paccayo; dve khandhā ca…pe… (paṭisandhikkhaṇe) dvepi kātabbā. (1)

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa…pe… kāyaviññāṇassa…pe… cetasikā khandhā ca cittañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; cetasikā khandhā ca cittañca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – cetasikā khandhā ca vatthu ca cittassa atthipaccayena paccayo (paṭisandhikkhaṇe tīṇipi kātabbā). Pacchājātā – cetasikā khandhā ca cittañca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – cetasikā khandhā ca cittañca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – cetasikā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Cetasiko ca acetasiko ca dhammā cetasikassa ca acetasikassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ cakkhuviññāṇassa ca atthipaccayena paccayo…pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca dvinnaṃ khandhānaṃ kāyaviññāṇassa ca atthipaccayena paccayo; dve khandhā ca…pe…. Sahajāto – cetasiko eko khandho ca vatthu ca dvinnaṃ khandhānaṃ cittassa ca atthipaccayena paccayo; dve khandhā ca…pe… (paṭisandhiyā dve kātabbā). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

非心所法是非心所法的有緣 - 同時,前生,後生,食,根(略)。(1) 非心所法是心所法的有緣 - 同時,前生。同時 - 心是心所蘊的有緣;結生剎那心...等...結生剎那所依是心所蘊的有緣。前生 - 眼...等...所依,以無常...等...(如前生相同,細微的變動)。(2) 非心所法是心所法和非心所法的有緣 - 同時,前生。同時 - 心是相應蘊和心生色的有緣;結生剎那心...等...結生剎那所依是心所蘊和心的有緣。前生 - 眼...等...所依,以無常...等...(如前生相同,細微的變動)。(3) 心所法和非心所法是心所法的有緣 - 同時,前生。同時 - 眼識相應一蘊和眼處是二蘊的...等...身識相應...等...心所一蘊和所依是二蘊的有緣;二蘊和...等...。同時 - 心所一蘊和心是二蘊的有緣;二蘊和...等...(結生剎那)應作兩種。(1) 心所法和非心所法是非心所法的有緣 - 同時,前生,後生,食,根。同時 - 眼識相應蘊和眼處是眼識的...等...身識的...等...心所蘊和心是心生色的有緣;心所蘊和心和大種是心生色的有緣。同時 - 心所蘊和所依是心的有緣(結生剎那應作三種)。後生 - 心所蘊和心是前生的此身的有緣。後生 - 心所蘊和心和段食是此身的有緣。後生 - 心所蘊和心和色命根是所作色的有緣。(2) 心所法和非心所法是心所法和非心所法的有緣 - 同時,前生。同時 - 眼識相應一蘊和眼處是二蘊和眼識的有緣...等...身識相應一蘊和身處是二蘊和身識的有緣;二蘊和...等...。同時 - 心所一蘊和所依是二蘊和心的有緣;二蘊和...等...(結生應作兩種)。(3) 順緣反方 數量篇 純粹

  1. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

  1. Cetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Cetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Cetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

  1. Acetasiko dhammo acetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Acetasiko dhammo cetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

  1. Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Cetasiko ca acetasiko ca dhammā acetasikassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Cetasiko ca acetasiko ca dhammā cetasikassa ca acetasikassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

  3. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

  4. Paccayānulomapaccanīyaṃ

  5. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), namagge tīṇi, nasampayutte ekaṃ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

  6. Paccayapaccanīyānulomaṃ

  7. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā)…pe… avigate nava.

Cetasikadukaṃ niṭṭhitaṃ.

  1. Cittasampayuttadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

因緣三種,所緣九種,增上九種,無間九種,等無間九種,俱生九種,相互九種,依止九種,親依止九種,前生三種,後生三種,重複九種,業三種,異熟九種,食九種,根九種,禪那三種,道三種,相應五種,不相應五種,有九種,無有九種,離去九種,不離去九種。 順序。 逆序摘要 心所法是心所法的所緣緣...俱生緣...親依止緣...業緣。(1) 心所法是非心所法的所緣緣...俱生緣...親依止緣...後生緣...業緣。(2) 心所法是心所法和非心所法的所緣緣...俱生緣...親依止緣...業緣。(3) 非心所法是非心所法的所緣緣...俱生緣...親依止緣...前生緣...後生緣...食緣...根緣。(1) 非心所法是心所法的所緣緣...俱生緣...親依止緣...前生緣。(2) 非心所法是心所法和非心所法的所緣緣...俱生緣...親依止緣...前生緣。(3) 心所法和非心所法是心所法的所緣緣...俱生緣...親依止緣。(1) 心所法和非心所法是非心所法的所緣緣...俱生緣...親依止緣...後生緣。(2) 心所法和非心所法是心所法和非心所法的所緣緣...俱生緣...親依止緣。(3) 緣的逆序 數量篇 非因九種,非所緣九種(一切九種),非不離去九種。 緣的順逆序 因緣,非所緣三種,非增上三種,非無間三種,非等無間三種,非相互一種,非親依止三種(一切三種),非道三種,非相應一種,非不相應三種,非無有三種,非離去三種。 緣的逆順序 非因緣,所緣九種,增上九種(應作順序綱要)...等...不離去九種。 心所二法已結束。 心相應二法 緣起篇 緣的順序 分別篇 因緣

  1. Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā – cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe…pe…. (1)

Cittasampayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā – cittasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

  1. Cittavippayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā. (2)

Cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

  1. Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittasampayutto dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe…. (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittavippayutto dhammo uppajjati hetupaccayā – cittasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (2)

Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… cittasampayutte khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. (3)

Ārammaṇapaccayo

  1. Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā – cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittavippayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittasampayuttakā khandhā. (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittasampayutto dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe cittasampayuttaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… (saṃkhittaṃ). (1)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

  2. Paccayapaccanīyaṃ

  3. Vibhaṅgavāro

Nahetupaccayo

心相應法依於心相應法而生,因緣而生 - 心相應一蘊依於二蘊,二蘊依於一蘊;結生剎那...等...(1) 心相應法依于非心相應法而生,因緣而生 - 心相應蘊依於心生色;結生剎那...等...(2) 心相應法依於心相應法和非心相應法而生,因緣而生 - 心相應一蘊依於二蘊和心生色,二蘊...等...結生剎那...等...(3) 非心相應法依于非心相應法而生,因緣而生 - 一種大種...等...大種依於心生色...等...結生剎那...等...一種大種...等...大種依于所作色和依止色。(1) 非心相應法依於心相應法而生,因緣而生 - 結生剎那所依依於心相應蘊。(2) 非心相應法依於心相應法和非心相應法而生,因緣而生 - 結生剎那所依依於心相應蘊,大種依于所作色。(3) 心相應和非心相應法依於心相應法而生,因緣而生 - 結生剎那依於心相應一蘊和所依,依於二蘊,二蘊...等...(1) 心相應和非心相應法依于非心相應法而生,因緣而生 - 心相應蘊和大種依於心生色;結生剎那依於心相應蘊和大種,依于所作色。(2) 心相應和非心相應法依於心相應法和非心相應法而生,因緣而生 - 結生剎那依於心相應一蘊和所依,依於二蘊,二蘊...等...心相應蘊和大種依于所作色。(3) 所緣緣 心相應法依於心相應法而生,因緣而生 - 心相應一蘊依於二蘊,二蘊...等...結生剎那...等...(1) 非心相應法依於心相應法而生,因緣而生 - 結生剎那所依依於心相應蘊。(1) 心相應和非心相應法依於心相應法而生,因緣而生 - 結生剎那依於心相應一蘊和所依,依於二蘊,二蘊...等...(略)(1) 緣的順序 數量篇 純粹 因緣九種,所緣三種,增上五種,無間三種,等無間三種,俱生九種,相互六種,依止九種,親依止三種,前生一種,重複一種,業九種,異熟九種,食九種,根九種,禪那九種,道九種,相應三種,不相應九種,有九種,無有三種,離去三種,不離去九種。 緣的逆序 分析篇 非因緣

  1. Cittasampayuttaṃ dhammaṃ paṭicca cittasampayutto dhammo uppajjati nahetupaccayā – ahetukaṃ cittasampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

(Evaṃ navapi pañhā kātabbā. Ahetukanti sabbattha niyāmetabbaṃ, ekaṃyeva mohaṃ mūlapade.)

Naārammaṇapaccayo

  1. Cittasampayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā – cittasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Cittavippayuttaṃ dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā – ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paṭicca cittavippayutto dhammo uppajjati naārammaṇapaccayā – cittasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe ekaṃ (saṃkhittaṃ). (1)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme ekaṃ, navipāke pañca, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi…pe… aññamaññe cha…pe… purejāte ekaṃ, āsevane ekaṃ, kamme nava…pe… magge ekaṃ…pe… avigate nava.

  6. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Cittavippayuttaṃ dhammaṃ paccayā cittavippayutto dhammo uppajjati hetupaccayā… ekaṃ (paṭiccasadisaṃ). (1)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā cittasampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (2)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā cittasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

心相應法依於心相應法而生,因緣而生 - 無因的心相應一蘊依於二蘊,二蘊...等...無因結生剎那...等...疑惑相應的、輕躁相應的蘊依于疑惑相應的、輕躁相應的無明。(1) (如此九個問題應作。無因的意思在各處應被限制,唯有一無明為根本。) 非所緣緣 心相應法依于非心相應法而生,因緣而生 - 心相應蘊依於心生色;結生剎那...等...(1) 非心相應法依于非心相應法而生,因緣而生 - 一種大種...等...(直到無意識生物)。 (1) 心相應和非心相應法依于非心相應法而生,因緣而生 - 心相應的蘊和大種依於心生色;結生剎那依於一種(略)。(1) 緣的逆序 數量篇 純粹 非因九種,非所緣三種,非增上九種,非無間三種,非等無間三種,非相互三種,非親依止三種,非前生九種,非後生九種,非重複九種,非業二種,非異熟五種,非食一種,非根一種,非禪那二種,非道九種,非相應三種,非不相應三種,非無有三種,非離去三種,非不離去九種。 緣的順逆序 因緣,非所緣三種,非增上九種...等...非業一種,非異熟五種,非相應三種,非不相應一種,非無有三種,非離去三種。 緣的逆順序 非因緣,所緣三種,無間三種,等無間三種...等...相互六種...等...前生一種,重複一種,業九種...等...道一種...等...不離去九種。 俱生篇 (俱生篇與因起篇相似。) 緣篇 緣的順序 分析篇 因緣 心相應法依于緣而生,因緣而生的心相應法...三種(與因相似)。 非心相應法依于緣而生,因緣而生的非心相應法...一種(與因相似)。(1) 非心相應法依于緣而生,因緣而生的心相應法 - 所依依於心相應蘊;結生剎那...等...(2) 非心相應法依于緣而生,因緣而生的心相應法和非心相應法 - 所依依於心相應蘊,大種依於心生色;結生剎那...等...(3)

  1. Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto dhammo uppajjati hetupaccayā – cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittavippayutto dhammo uppajjati hetupaccayā – cittasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti hetupaccayā – cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… cittasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā… ekaṃ (paṭiccasadisaṃ). (1)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā…pe… vatthuṃ paccayā cittasampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca…pe… kāyaviññāṇasahagataṃ ekaṃ khandhañca kāyāyatanañca paccayā dve khandhā, dve khandhe ca…pe… cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava…pe… avigate nava.

  2. Paccayapaccanīyaṃ

  3. Vibhaṅgavāro

Nahetupaccayo

心相應法和非心相應法依于緣而生,因緣而生的心相應法 - 心相應一蘊和所依依於二蘊,二蘊和...等...結生剎那...等...(1) 心相應法和非心相應法依于緣而生,因緣而生的非心相應法 - 心相應蘊和大種依於心生色;結生剎那...等...(2) 心相應法和非心相應法依于緣而生,因緣而生的心相應法和非心相應法 - 心相應一蘊和所依依於二蘊,二蘊和...等...心相應蘊和大種依於心生色;結生剎那...等...(3) 所緣緣 心相應法依于緣而生,所緣緣而生的心相應法...一種(與因相似)。(1) 非心相應法依于緣而生,所緣緣而生的心相應法 - 眼處依于眼識相應蘊...等...身處依于身識相應蘊...等...所依依於心相應蘊;結生剎那...等...(1) 心相應法和非心相應法依于緣而生,所緣緣而生的心相應法 - 眼識相應一蘊和眼處依於二蘊,二蘊和...等...身識相應一蘊和身處依於二蘊,二蘊和...等...心相應一蘊和所依依於二蘊,二蘊和...等...結生剎那...等...(略)。(1) 緣的順序 數量篇 純粹 因緣九種,所緣三種,增上九種,無間三種,等無間三種,俱生九種,相互六種,依止九種,親依止三種,前生三種,重複三種,業九種...等...不離去九種。 緣的逆序 分析篇 非因緣

  1. Cittasampayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati nahetupaccayā… tīṇi (paṭiccasadisā).

Cittavippayuttaṃ dhammaṃ paccayā cittavippayutto dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto dhammo uppajjati nahetupaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā ahetukā cittasampayuttakā khandhā; paṭisandhikkhaṇe…pe… vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Cittavippayuttaṃ dhammaṃ paccayā cittasampayutto ca cittavippayutto ca dhammā uppajjanti nahetupaccayā – vatthuṃ paccayā ahetukā cittasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

Cittasampayuttañca cittavippayuttañca dhammaṃ paccayā cittasampayutto dhammo uppajjati nahetupaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā, dve khandhe ca…pe… kāyaviññāṇasahagataṃ ekaṃ khandhañca kāyāyatanañca paccayā dve khandhā, dve khandhe ca…pe… ahetukaṃ cittasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Evaṃ dve pañhā pavattipaṭisandhi kātabbā. Saṃkhittaṃ.)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava , napacchājāte nava , naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi…pe… nakamme tīṇi…pe… navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe tīṇi…pe… magge tīṇi…pe… avigate nava.

  6. Nissayavāro

(Nissayavāro paccayavārasadiso.)

  1. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

  1. Cittasampayuttaṃ dhammaṃ saṃsaṭṭho cittasampayutto dhammo uppajjati hetupaccayā – cittasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe….

Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ (sabbattha ekaṃ), avigate ekaṃ.

Nahetuyā ekaṃ, naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, najhāne ekaṃ, namagge ekaṃ, navippayutte ekaṃ.

  1. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

心相應法依于緣而生,因緣而生的心相應法 - 心相應一蘊和所依依於三種(與因相似)。 非心相應法依于緣而生,因緣而生的非心相應法 - 一種大種...等...(直到無意識生物)。(1) 非心相應法依于緣而生,因緣而生的心相應法 - 眼處依于眼識相應蘊...等...身處...等...所依依于無因的心相應蘊;結生剎那...等...所依依于疑惑相應的、輕躁相應的無明。(2) 非心相應法依于緣而生,因緣而生的心相應法和非心相應法 - 所依依于無因的心相應蘊,大種依於心生色;結生剎那...等...(3) 心相應和非心相應法依于緣而生,因緣而生的心相應法 - 眼識相應一蘊和眼處依於二蘊,二蘊和...等...身識相應一蘊和身處依於二蘊,二蘊和...等...無因的心相應一蘊和所依依於二蘊,二蘊和...等...無因結生剎那...等...疑惑相應的、輕躁相應的蘊和所依依于疑惑相應的、輕躁相應的無明。(如此兩問應作。略述。) 緣的逆序 數量篇 純粹 非因九種,非所緣三種,非增上九種,非無間三種,非等無間三種,非相互三種,非親依止三種,非前生九種,非後生九種,非重複九種,非業四種,非異熟九種,非食一種,非根一種,非禪那四種,非道九種,非相應三種,非不相應三種,非無有三種,非離去三種,非不離去九種。 緣的順逆序 因緣,非所緣三種...等...非業三種...等...非不相應一種,非無有三種,非離去三種。 緣的逆順序 非因緣,所緣三種...等...道三種...等...不離去九種。 依止篇 (依止篇與因起篇相似。) 聚合篇 1-4. 緣的順序等 心相應法與聚合相應法依于緣而生,因緣而生的心相應法 - 心相應一蘊與聚合依於二蘊,二蘊和...等...結生剎那...等... 因緣一種,所緣一種,增上種(各處一種),不離去一種。 非因一種,非增上種,非前生一種,非後生一種,非重複一種,非業一種,非異熟一種,非禪那一種,非道一種,非不相應一種。 相應篇 (如此其他兩種計數也應作相應篇。) 問題篇 緣的順序

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa hetupaccayena paccayo – cittasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa hetupaccayena paccayo – cittasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa hetupaccayena paccayo – cittasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati; pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti. Pahīne kilese…pe… vikkhambhite kilese paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Cittasampayutte khandhe aniccato…pe… domanassaṃ uppajjati. Cetopariyañāṇena cittasampayuttasamaṅgissa cittaṃ jānanti. Ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… cittasampayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa , yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

  2. Cittavippayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ cittavippayutte khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe… cittavippayuttā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, cittasampayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – cittasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – cittasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – cittasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

心相應法是心相應法的因緣 - 心相應因是相應蘊的因緣;結生剎那...等...(1) 心相應法是非心相應法的因緣 - 心相應因是心生色的因緣;結生剎那...等...(2) 心相應法是心相應法和非心相應法的因緣 - 心相應因是相應蘊和心生色的因緣;結生剎那...等...(3) 所緣緣 心相應法是心相應法的所緣緣 - 佈施...等...持戒...等...行布薩,作此觀察、欣賞、喜悅,緣此生起貪...等...生起憂;過去善行...等...從禪那出定后,禪那...等...聖者從道出定后,觀察道,觀察果。觀察已斷的煩惱...等...觀察已鎮伏的煩惱。了知過去生起的煩惱。以無常...等...觀察心相應蘊,生起憂。以他心智知心相應者的心。空無邊處是識無邊處的...等...無所有處是非想非非想處的...等...心相應蘊是神通智、他心智、宿住隨念智、業報智、未來分智、轉向的所緣緣。(1) 非心相應法是心相應法的所緣緣 - 聖者觀察涅槃。涅槃是種姓、凈化、道、果、轉向的所緣緣;眼...等...所依,以無常...等...觀察非心相應蘊,生起憂;以天眼見色,以天耳界聞聲。色處是眼識相應蘊的...等...觸處...等...非心相應蘊是神通智、宿住隨念智、未來分智、轉向的所緣緣。(1) 增上緣 心相應法是心相應法的增上緣 - 所緣增上,俱生增上。所緣增上 - 佈施...等...持戒...等...行布薩,尊重此而觀察、欣賞、喜悅,尊重此而生起貪,生起見。過去...等...禪那...等...聖者從道出定后,尊重道而觀察,尊重果而觀察,尊重心相應蘊而欣賞、喜悅,尊重此而生起貪,生起見。俱生增上 - 心相應增上是相應蘊的增上緣。(1) 心相應法是非心相應法的增上緣。俱生增上 - 心相應增上是心生色的增上緣。(2) 心相應法是心相應法和非心相應法的增上緣。俱生增上 - 心相應增上是相應蘊和心生色的增上緣。(3)

  1. Cittavippayutto dhammo cittasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ cittavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anantarapaccayādi

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā cittasampayuttā khandhā…pe… phalasamāpattiyā anantarapaccayena paccayo… samanantarapaccayena paccayo… sahajātapaccayena paccayo… satta (paṭiccasadisā, pañhāghaṭanā natthi)… aññamaññapaccayena paccayo… cha (paṭiccasadisā)… nissayapaccayena paccayo… satta (paccayavārasadisā, pañhāghaṭanā natthi).

Upanissayapaccayo

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… patthanaṃ kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… kāyikaṃ dukkhaṃ saddhāya…pe… maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu… bhojanaṃ… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

  1. Cittavippayutto dhammo cittasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cittasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātāsevanapaccayā

  1. Cittasampayutto dhammo cittavippayuttassa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ) ekaṃ, āsevanapaccayena paccayo … ekaṃ.

Kammapaccayo

非心相應法是心相應法的增上緣。所緣增上 - 聖者觀察涅槃,尊重此而觀察。涅槃是種姓、凈化、道、果的增上緣;眼...等...所依,以尊重觀察非心相應蘊,生起喜悅,生起貪,生起見。(1) 緊接緣等 心相應法是心相應法的緊接緣 - 先前的先前的心相應蘊...等...因果的緊接緣...相鄰的緊接緣...俱生的緊接緣...七種(與因相似,無問可問)...相互的緊接緣...六種(與因相似)...依止的緊接緣...七種(與因起相似,無問可問)。 親依止緣 心相應法是心相應法的親依止緣 - 所緣親依止、緊接親依止、自然親依止...等...自然親依止 - 以信作為依止而佈施...等...以驕慢為依止,執取見;持戒...等...以身心的快樂為依止而佈施...等...殺生...等...破壞僧團;信...等...以身心的苦以信為依止...等...道、果的親依止緣。(1) 非心相應法是心相應法的親依止緣 - 所緣親依止、自然親依止...等...自然親依止 - 以氣候...飲食...臥具為依止而佈施...等...破壞僧團;氣候...飲食...臥具以信為依止...等...道、果的親依止緣。(1) 先生緣 非心相應法是心相應法的先生緣 - 所緣先生、所依先生。所緣先生 - 眼...等...所依以無常...等...生起憂;以天眼見色,以天耳聞聲。色處是眼識相應蘊的...等...觸處...等...所依先生 - 眼處是眼識相應蘊的...等...身處...等...所依於心相應蘊的先生緣。(1) 後生依止緣 心相應法是非心相應法的後生依止緣(略述)一種,依止緣...一種。 業緣

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasampayuttā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasampayuttā cetanā kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasampayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākāhārapaccayā

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa vipākapaccayena paccayo… tīṇi.

Cittasampayutto dhammo cittasampayuttassa dhammassa āhārapaccayena paccayo… tīṇi.

Cittavippayutto dhammo cittavippayuttassa dhammassa āhārapaccayena paccayo – kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Indriyapaccayādi

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa indriyapaccayena paccayo… tīṇi.

Cittavippayutto dhammo cittavippayuttassa dhammassa indriyapaccayena paccayo – rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa indriyapaccayena paccayo – cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyaṃ…pe…. (2)

Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa indriyapaccayena paccayo – cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo …pe… kāyindriyañca sukhindriyañca…pe… kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. (1)

Jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

  1. Cittasampayutto dhammo cittavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ …pe… vatthu cittasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Atthipaccayo

心相應法是心相應法的業緣 - 俱生的、異時的。俱生的 - 心相應思是相應蘊的業緣;結生剎那...等...異時的 - 心相應思是異熟蘊的業緣。(1) 心相應法是非心相應法的業緣 - 俱生的、異時的。俱生的 - 心相應思是心生色的業緣;結生剎那...等...異時的 - 心相應思是所作色的業緣。(2) 心相應法是心相應法和非心相應法的業緣 - 俱生的、異時的。俱生的 - 心相應思是相應蘊和心生色的業緣;結生剎那...等...異時的 - 心相應思是異熟蘊和所作色的業緣。(3) 異熟食緣 心相應法是心相應法的異熟緣...三種。 心相應法是心相應法的食緣...三種。 非心相應法是非心相應法的食緣 - 段食是此身的食緣。(1) 根緣等 心相應法是心相應法的根緣...三種。 非心相應法是非心相應法的根緣 - 色命根是所作色的根緣。(1) 非心相應法是心相應法的根緣 - 眼根是眼識相應蘊的根緣...等...身根...等...(2) 心相應法和非心相應法是心相應法的根緣 - 眼根和舍根是眼識相應蘊的根緣...等...身根和樂根...等...身根和苦根是身識相應蘊的根緣。(1) 禪那緣...三種...道緣...三種...相應緣...一種。 不相應緣 心相應法是非心相應法的不相應緣 - 俱生的、後生的(略述)。(1) 非心相應法是心相應法的不相應緣 - 俱生的、前生的。俱生的 - 結生剎那所依是心相應蘊的不相應緣。前生的 - 眼處是眼識相應蘊的不相應緣...等...身處...等...所依是心相應蘊的不相應緣。(1) 有緣

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

  1. Cittavippayutto dhammo cittavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu cittasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… (purejātasadisaṃ). (2)

  1. Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca dvinnaṃ khandhānaṃ…pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca dvinnaṃ khandhānaṃ…pe… cittasampayutto eko khandho ca vatthu ca dvinnaṃ khandhānaṃ…pe… dve khandhā ca…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasampayutto ca cittavippayutto ca dhammā cittavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cittasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – cittasampayuttakā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – cittasampayuttakā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha , jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve, atthiyā satta, natthiyā ekaṃ, vigate ekaṃ, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

  1. Cittasampayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Cittasampayutto dhammo cittavippayuttassa dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Cittasampayutto dhammo cittasampayuttassa ca cittavippayuttassa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

心相應法是心相應法的有緣...一種(與因相似)。(1) 心相應法是非心相應法的有緣 - 俱生的、後生的(略述)。(2) 心相應法是心相應法和非心相應法的有緣(與因相似)。(3) 非心相應法是非心相應法的有緣 - 俱生的、食的、根的(略述)。(1) 非心相應法是心相應法的有緣 - 俱生的、前生的。俱生的 - 結生剎那所依是心相應蘊的有緣。前生的 - 眼...等...所依以無常...等...(與前生相似)。(2) 心相應法和非心相應法是心相應法的有緣 - 俱生的、前生的。俱生的 - 眼識相應一蘊和眼處是二蘊的...等...身識相應一蘊和身處是二蘊的...等...心相應一蘊和所依是二蘊的...等...二蘊和...等...結生剎那...等...(1) 心相應法和非心相應法是非心相應法的有緣 - 俱生的、後生的、食的、根的。俱生的 - 心相應蘊和大種是心生色的有緣;結生剎那...等...後生的 - 心相應蘊和段食是此身的有緣。後生的 - 心相應蘊和色命根是所作色的有緣。(2) 緣的順序 數量篇 純粹 因三種,所緣二種,增上四種,無間一種,等無間一種,俱生七種,相互六種,依止七種,親依止二種,前生一種,後生一種,重複一種,業三種,異熟三種,食四種,根六種,禪那三種,道三種,相應一種,不相應二種,有七種,無有一種,離去一種,不離去七種。 順序。 逆序摘要 心相應法是心相應法的所緣緣...俱生緣...親依止緣...業緣。(1) 心相應法是非心相應法的俱生緣...後生緣...業緣。(2) 心相應法是心相應法和非心相應法的俱生緣...業緣。(3)

  1. Cittavippayutto dhammo cittavippayuttassa dhammassa sahajātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Cittavippayutto dhammo cittasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Cittasampayutto ca cittavippayutto ca dhammā cittasampayuttassa dhammassa sahajātaṃ, purejātaṃ. (1)

Cittasampayutto ca cittavippayutto ca dhammā cittavippayuttassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte cha, naaññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta (sabbattha satta), nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā kātabbā)…pe… avigate satta.

Cittasampayuttadukaṃ niṭṭhitaṃ.

  1. Cittasaṃsaṭṭhadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

  5. Cittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittasaṃsaṭṭho dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhaṃ dhammaṃ paṭicca cittavisaṃsaṭṭho dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

(Cittasaṃsaṭṭhadukaṃ yathā cittasampayuttadukaṃ evaṃ kātabbaṃ, ninnānākaraṇaṃ.)

Cittasaṃsaṭṭhadukaṃ niṭṭhitaṃ.

  1. Cittasamuṭṭhānadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhāne khandhe paṭicca cittaṃ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. (2)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ, dve khandhe…pe…. (3)

非心相應法是非心相應法的俱生緣...食緣...根緣。(1) 非心相應法是心相應法的所緣緣...俱生緣...親依止緣...前生緣。(2) 心相應法和非心相應法是心相應法的俱生的、前生的。(1) 心相應法和非心相應法是非心相應法的俱生的、後生的、食的、根的。(2) 緣的逆序 數量篇 純粹 非因七種,非所緣七種,非增上七種,非無間七種,非等無間七種,非俱生六種,非相互六種,非依止六種,非親依止七種,非前生七種(一切處七種),非相應六種,非不相應五種,非有四種,非無有七種,非離去七種,非不離去四種。 緣的順逆序 因緣,非所緣三種,非增上三種,非無間三種,非等無間三種,非相互一種,非親依止三種(一切處三種),非相應一種,非不相應一種,非無有三種,非離去三種。 緣的逆順序 非因緣,所緣二種,增上四種(應作順序母體)...等...不離去七種。 心相應雙結束。 心相雜雙 緣起篇 緣的順序 分析篇 心相雜法依于因緣而生心相雜法 - 依一心相雜蘊而生二蘊,依二蘊...等...結生剎那...等...(1) 心相雜法依于因緣而生非心相雜法 - 依心相雜蘊而生心生色;結生剎那...等...(2) (心相雜雙應如心相應雙而作,無差別。) 心相雜雙結束。 心等起雙 緣起篇 緣的順序 分析篇 因緣 心等起法依于因緣而生心等起法 - 依一心等起蘊而生二蘊和心等起色,依二蘊...等...結生剎那依一心等起蘊而生二蘊,依二蘊...等...依一大種...等...依大種而生心等起色、所造色。(1) 心等起法依于因緣而生非心等起法 - 依心等起蘊而生心;結生剎那依心等起蘊而生心和所作色。(2) 心等起法依于因緣而生心等起法和非心等起法 - 依一心等起蘊而生二蘊、心和心等起色,依二蘊...等...結生剎那依一心等起蘊而生二蘊、心和所作色,依二蘊...等...(3)

  1. Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ; cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā. (2)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ; paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

  1. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe…. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca…pe…. (3)

Ārammaṇapaccayo

  1. Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhāne khandhe paṭicca cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca , dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

非心等起法依于因緣而生非心等起法 - 結生剎那依心而生所作色;依心而生所依,依所依而生心,依一大種...等...依大種而生所作色、所造色。(1) 非心等起法依于因緣而生心等起法 - 依心而生相應蘊和心等起色;結生剎那依心而生相應蘊,結生剎那依所依而生心等起蘊。(2) 非心等起法依于因緣而生心等起法和非心等起法 - 結生剎那依心而生相應蘊和所作色;結生剎那依所依而生心和相應蘊。(3) 心等起法和非心等起法依于因緣而生心等起法 - 依一心等起蘊和心而生二蘊和心等起色,依二蘊和...等...結生剎那依一心等起蘊和心而生二蘊,依二蘊和...等...結生剎那依一心等起蘊和所依而生二蘊,依二蘊和...等...(1) 心等起法和非心等起法依于因緣而生非心等起法 - 結生剎那依心等起蘊和心而生所作色;結生剎那依心等起蘊和大種而生所作色,結生剎那依心等起蘊和所依而生心。(2) 心等起法和非心等起法依于因緣而生心等起法和非心等起法 - 結生剎那依一心等起蘊和心而生二蘊和所作色,依二蘊和...等...結生剎那依一心等起蘊和所依而生二蘊和心,依二蘊和...等...(3) 所緣緣 心等起法依于所緣緣而生心等起法 - 依一心等起蘊而生二蘊,依二蘊...等...結生剎那...等...(1) 心等起法依于所緣緣而生非心等起法 - 依心等起蘊而生心;結生剎那...等...(2) 心等起法依于所緣緣而生心等起法和非心等起法 - 依一心等起蘊而生二蘊和心,依二蘊...等...結生剎那...等...(3)

  1. Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ. (1)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā. (2)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

  1. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe…pe…. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – paṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe…pe…. (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte nava (sabbattha nava), avigate nava.

Anulomaṃ.

  1. Paccayapaccanīyaṃ

  2. Vibhaṅgavāro

Nahetupaccayo

  1. Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… cittasamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – ahetuke cittasamuṭṭhāne khandhe paṭicca cittaṃ; ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. (2)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (3)

非心等起法依于所緣緣而生非心等起法 - 結生剎那依所依而生心。(1) 非心等起法依于所緣緣而生心等起法 - 依心而生相應蘊;結生剎那依心而生相應蘊;結生剎那依所依而生心等起蘊。(2) 非心等起法依于所緣緣而生心等起法和非心等起法 - 結生剎那依所依而生心和相應蘊。(3) 心等起法和非心等起法依于所緣緣而生心等起法 - 依一心等起蘊和心而生二蘊,依二蘊...等...結生剎那依一心等起蘊和心而生二蘊,依二蘊...等...結生剎那依一心等起蘊和所依而生二蘊,依二蘊...等...(1) 心等起法和非心等起法依于所緣緣而生非心等起法 - 結生剎那依心等起蘊和所依而生心。(2) 心等起法和非心等起法依于所緣緣而生心等起法和非心等起法 - 結生剎那依一心等起蘊和所依而生二蘊和心,依二蘊...等...(3) 緣的順序 數量篇 純粹 因九種,所緣九種,增上五種,無間九種,等無間九種,俱生九種,相互九種,依止九種,親依止九種,前生五種,重複五種,業九種,異熟九種,食九種,根九種,禪那九種,道九種,相應九種(一切處九種),不離去九種。 順序。 緣的逆序 分析篇 非因緣 心等起法依于非因緣而生心等起法 - 依一無因心等起蘊而生二蘊和心等起色,依二蘊...等...無因結生剎那依一心等起蘊而生二蘊,依二蘊...等...依一心等起大種...等...依大種而生心等起色、所造色,依疑相應、掉舉相應蘊而生疑相應、掉舉相應癡。(1) 心等起法依于非因緣而生非心等起法 - 依無因心等起蘊而生心;無因結生剎那依心等起蘊而生心和所作色。(2) 心等起法依于非因緣而生心等起法和非心等起法 - 依一無因心等起蘊而生二蘊、心和心等起色,依二蘊...等...無因結生剎那...等...(3)

  1. Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā kātabbā). (1)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ…pe… ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittasamuṭṭhānā khandhā, vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ; ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā khandhā ca. (3)

  1. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ; ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe…pe…. (3)

Naārammaṇapaccayo

  1. Cittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, upādārūpaṃ. (1)

Cittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe cittasamuṭṭhāne khandhe paṭicca kaṭattārūpaṃ. (2)

非心等起法依于非心等起法而生非心等起法 - 無因結生剎那依心而生所作色,依心而生所依,依所依而生心,依一大種…等…(直到無意識生物應作)。(1) 非心等起法依於心等起法而生非心等起法 - 依無因心而生相應蘊和心等起色;無因結生剎那依心而生相應蘊...等...無因結生剎那依所依而生心等起蘊,依疑相應、掉舉相應蘊而生疑相應、掉舉相應癡。(2) 非心等起法依於心等起法和非心等起法而生非心等起法 - 無因結生剎那依心而生相應蘊和所作色;無因結生剎那依所依而生心和相應蘊。(3) 心等起法和非心等起法依于非因緣而生心等起法 - 依無因心等起蘊和心而生二蘊和心等起色,依二蘊…等...無因結生剎那依心等起蘊和心而生二蘊,依二蘊…等...無因結生剎那依心等起蘊和所依而生二蘊,依二蘊…等...依疑相應、掉舉相應蘊和心而生疑相應、掉舉相應癡。(1) 心等起法和非心等起法依于非因緣而生非心等起法 - 無因結生剎那依心等起蘊和心而生所作色;無因結生剎那依心等起蘊和大種而生所作色,無因結生剎那依心等起蘊和所依而生心。(2) 心等起法和非心等起法依于非因緣而生心等起法和非心等起法 - 無因結生剎那依心等起蘊和心而生二蘊和所作色,依二蘊…等...無因結生剎那依心等起蘊和所依而生二蘊和心,依二蘊…等...(3) 無所緣緣 心等起法依于無所緣緣而生心等起法 - 依心等起蘊而生心等起色,依一心等起大種…等…依大種而生心等起色、所造色。(1) 心等起法依于無所緣緣而生非心等起法 - 結生剎那依心等起蘊而生所作色。(2)

  1. Nocittasamuṭṭhānaṃ dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Nocittasamuṭṭhānaṃ dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca cittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paṭicca nocittasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ; paṭisandhikkhaṇe cittasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ (saṃkhittaṃ). (2)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava, naanantare cha, nasamanantare cha, naaññamaññe cha, naupanissaye cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe cha, naadhipatiyā nava…pe… nakamme tīṇi, navipāke pañca, nasampayutte cha, navippayutte pañca, nonatthiyā cha, novigate cha.

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe nava, anantare nava, samanantare nava…pe… purejāte pañca, āsevane pañca…pe… jhāne nava, magge tīṇi…pe… avigate nava.

  6. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā… tīṇi (paṭiccavārasadisaṃ).

Nocittasamuṭṭhānaṃ dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe…pe… (paṭiccavārasadisā). (1)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā cittasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi kātabbā). (1)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā; paṭisandhikkhaṇe dve (paṭiccavārasadisaṃ). (3)

非心等起法依于無所緣緣而生非心等起法 - 結生剎那依心而生所作色,依心而生所依,依一大種...等...(直到無想有情)。(1) 非心等起法依于無所緣緣而生心等起法 - 依心而生心等起色。(2) 心等起法和非心等起法依于無所緣緣而生心等起法 - 依心等起蘊和心而生心等起色,依心和大種而生心等起色。(1) 心等起法和非心等起法依于無所緣緣而生非心等起法 - 結生剎那依心等起蘊和心而生所作色;結生剎那依心等起蘊和大種而生所作色(略述)。(2) 緣的逆序 數量篇 純粹 非因九種,無所緣六種,非增上九種,非無間六種,非等無間六種,非相互六種,非親依止六種,非前生九種,非後生九種,非重複九種,非業四種,非異熟五種,非食一種,非根一種,非禪那六種,非道九種,非相應六種,非不相應六種,非無有六種,非離去六種。 緣的順逆序 因緣,無所緣六種,非增上九種...等...非業三種,非異熟五種,非相應六種,非不相應五種,非無有六種,非離去六種。 緣的逆順序 非因緣,所緣九種,無間九種,等無間九種...等...前生五種,重複五種...等...禪那九種,道三種...等...不離去九種。 俱生篇 (俱生篇與緣起篇相同。) 緣篇 緣的順序 分析篇 因緣 心等起法依于因緣而生心等起法...三種(與緣起篇相同)。 非心等起法依于因緣而生非心等起法 - 依所依而生心;結生剎那...等...(與緣起篇相同)。(1) 非心等起法依于因緣而生心等起法 - 依心而生相應蘊和心等起色,依所依而生心等起蘊(結生剎那應作兩種)。(1) 非心等起法依于因緣而生心等起法和非心等起法 - 依所依而生心和相應蘊;結生剎那兩種(與緣起篇相同)。(3)

  1. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe…pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe…pe… (paṭisandhikkhaṇe dvepi paṭiccavārasadisā). (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe tīṇipi kātabbā paṭiccavārasadisā). (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā paṭiccavārasadisā). (3)

Ārammaṇapaccayo

  1. Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccavārasadisā).

Nocittasamuṭṭhānaṃ dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ…pe… vatthuṃ paccayā cittaṃ. (1)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā, cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi). (2)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā; paṭisandhikkhaṇe…pe…. (3)

  1. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe …pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā). (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ…pe… kāyaviññāṇasahagate…pe… cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3) (Saṃkhittaṃ).

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

Nahetupaccayo

  1. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe…pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe…pe… (paṭisandhikkhaṇe dvepi paṭiccavārasadisā). (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe tīṇipi kātabbā paṭiccavārasadisā). (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā paṭiccavārasadisā). (3)

Ārammaṇapaccayo

  1. Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccavārasadisā).

Nocittasamuṭṭhānaṃ dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ…pe… vatthuṃ paccayā cittaṃ. (1)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ paccayā kāyaviññāṇasahagatā khandhā, cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi). (2)

Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā; paṭisandhikkhaṇe…pe…. (3)

  1. Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe …pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā). (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā nocittasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ…pe… kāyaviññāṇasahagate…pe… cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ paccayā cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā dve khandhā cakkhuviññāṇañca, dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3) (Saṃkhittaṃ).

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

Nahetupaccayo

  1. 緣於心所生法和非心所生法,心所生法生起,由因緣 - 緣於一個心所生蘊和心,二蘊生起,緣於二蘊...等...緣於一個心所生蘊和所依,二蘊生起,緣於二蘊...等...(結生剎那也同樣做兩種)。(1) 緣於心所生法和非心所生法,非心所生法生起,由因緣 - 緣於心所生諸蘊和所依,心生起(結生剎那也同樣做三種,如緣起章)。(2) 緣於心所生法和非心所生法,心所生法和非心所生法生起,由因緣 - 緣於一個心所生蘊和所依,二蘊和心生起,緣於二蘊...等...(結生剎那也同樣做兩種,如緣起章)。(3) 所緣緣
  2. 緣於心所生法,心所生法生起,由所緣緣...三種(如緣起章)。 緣于非心所生法,非心所生法生起,由所緣緣 - 緣于眼處,眼識生起...等...緣于身處,身識生起...等...緣于所依,心生起。(1) 緣于非心所生法,心所生法生起,由所緣緣 - 緣于眼處,眼識相應諸蘊生起...等...緣于身處,身識相應諸蘊生起,緣於心,相應諸蘊生起,緣于所依,心所生諸蘊生起(結生剎那也做兩種)。(2) 緣于非心所生法,心所生法和非心所生法生起,由所緣緣 - 緣于眼處,眼識和相應諸蘊生起...等...身處...等...緣于所依,心和相應諸蘊生起;結生剎那...等...。(3)
  3. 緣於心所生法和非心所生法,心所生法生起,由所緣緣 - 緣於一個心所生蘊和心,二蘊生起,緣於二蘊...等...緣於一個心所生蘊和所依,二蘊生起,緣於二蘊...等...(結生剎那也同樣做兩種)。(1) 緣於心所生法和非心所生法,非心所生法生起,由所緣緣 - 緣于眼識相應諸蘊和眼處,眼識生起...等...身識相應...等...緣於心所生諸蘊和所依,心生起;結生剎那...等...。(2) 緣於心所生法和非心所生法,心所生法和非心所生法生起,由所緣緣 - 緣於一個眼識相應蘊和眼處,二蘊和眼識生起,緣於二蘊...等...身識相應...等...緣於一個心所生蘊和所依,二蘊和心生起,緣於二蘊...等...結生剎那...等...。(3)(略)
  4. 順緣法
  5. 計算部分
  6. 因九,所緣九,增上九(一切九),不離去九。
  7. 逆緣法
  8. 分別部分 非因緣

  9. Cittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno dhammo uppajjati nahetupaccayā. (Sabbe navapi pañhā kātabbā, paṭiccavārasadisā. Pañcaviññāṇampi kātabbaṃ. Tīṇiyeva moho.)

  10. Paccayapaccanīyaṃ

  11. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe cha, naadhipatiyā nava, naanantare cha, nasamanantare cha, naaññamaññe cha, naupanissaye cha, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri , navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte cha, navippayutte cha, nonatthiyā cha, novigate cha.

  2. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

  1. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

  1. Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

  1. Nocittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (1)

Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca.

Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati nahetupaccayā (pañca pañhā kātabbā. Tīṇi. Moho).

Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

  1. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasamuṭṭhānā hetū cittassa hetupaccayena paccayo; paṭisandhikkhaṇe cittasamuṭṭhānā hetū cittassa kaṭattā ca rūpānaṃ hetupaccayena paccayo. (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa hetupaccayena paccayo – cittasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. 緣於心所生法,心所生法生起,由非因緣。(所有九個問題都應做,如緣起章。五識也應做。只有三個癡。)
  2. 逆緣法
  3. 計算部分 純粹
  4. 非因九,非所緣六,非增上九,非無間六,非等無間六,非相互六,非親依止六,非前生九,非後生九,非重複九,非業四,非異熟九,非食一,非根一,非禪九,非道九,非相應六,非不相應六,非無有六,非離去六。
  5. 依止章 (如是其他兩種計算和依止章也應做。)
  6. 相應章 1-4. 順緣等
  7. 相應於心所生法,心所生法生起,由因緣 - 相應於一個心所生蘊,二蘊生起,相應於二蘊...等...結生剎那...等...。(1) 相應於心所生法,非心所生法生起,由因緣 - 相應於心所生諸蘊,心生起;結生剎那...等...。(2) 相應於心所生法,心所生法和非心所生法生起,由因緣 - 相應於一個心所生蘊,二蘊和心生起,相應於二蘊...等...結生剎那...等...。(3)
  8. 相應于非心所生法,心所生法生起,由因緣 - 相應於心的相應諸蘊;結生剎那...等...。(1) 相應於心所生法和非心所生法,心所生法生起,由因緣 - 相應於一個心所生蘊和心,二蘊生起,相應於二蘊...等...結生剎那...等...(略)。(1) 因五,所緣五(一切五),不離去五。 相應於心所生法,心所生法生起,由非因緣(應做五個問題。三個癡)。 非因五,非增上五,非前生五,非後生五,非重複五,非業三,非異熟五,非禪五,非道五,非不相應五。
  9. 相應章 (如是其他兩種計算和相應章也應做。)
  10. 問題章
  11. 順緣法
  12. 分別部分 因緣
  13. 心所生法是心所生法的因緣 - 心所生諸因是相應諸蘊和心所生諸色的因緣;結生剎那...等...。(1) 心所生法是非心所生法的因緣 - 心所生諸因是心的因緣;結生剎那心所生諸因是心和業生色的因緣。(2) 心所生法是心所生法和非心所生法的因緣 - 心所生諸因是相應諸蘊、心和心所生諸色的因緣;結生剎那...等...。(3) 所緣緣

  14. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā ca cittañca uppajjanti. (3)

  15. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṃ…pe… vatthuṃ nocittasamuṭṭhāne khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena nocittasamuṭṭhānacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ…pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā…pe… nibbānaṃ paccavekkhanti (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ nocittasamuṭṭhāne khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa , āvajjanāya ārammaṇapaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo – ariyā maggā…pe… nibbānaṃ paccavekkhanti (paṭhamagamanasadisaṃ), nocittasamuṭṭhāne khandhe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe… nocittasamuṭṭhānā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbha kātabbā).

Adhipatipaccayo

  1. 心所生法是心所生法的所緣緣 - 緣於心所生諸蘊,心所生諸蘊生起。(應做根)緣於心所生諸蘊,心生起。(應做根)緣於心所生諸蘊,心所生諸蘊和心生起。(3)
  2. 非心所生法是非心所生法的所緣緣 - 聖者從道出起后,省察道,省察果...等...省察涅槃。涅槃是種姓、凈化、道、果、轉向的所緣緣;眼...等...所依,觀非心所生諸蘊為無常...等...觀察,歡喜,喜悅,緣於此心生起。以天眼見色,以天耳界聞聲。以他心智知具有非心所生心者的心,空無邊處...等...無所有處...等...色處是眼識的...等...觸處...等...非心所生諸蘊是神通智、他心智、宿住隨念智、未來分智、轉向的所緣緣。(1) 非心所生法是心所生法的所緣緣 - 聖者...等...省察涅槃(如第一段相同);眼...等...所依,觀非心所生諸蘊為無常...等...憂生起;以天眼見色...等...色處是眼識相應諸蘊的...等...觸處...等...非心所生諸蘊是神通智、他心智、宿住隨念智、未來分智、轉向的所緣緣。(2) 非心所生法是心所生法和非心所生法的所緣緣 - 聖者...等...省察涅槃(如第一段相同),觀非心所生諸蘊為無常...等...觀察,歡喜,喜悅,緣於此心和相應諸蘊生起。以天眼見色,以天耳界聞聲。色處是眼識和相應諸蘊的...等...觸處...等...非心所生諸蘊是神通智、他心智、宿住隨念智、未來分智、轉向的所緣緣。(3) 心所生法和非心所生法是心所生法的所緣緣...三種(應做緣于)。 增上緣

  3. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – cittasamuṭṭhāne khandhe garuṃ katvā cittasamuṭṭhānā khandhā uppajjanti. Sahajātādhipati – cittasamuṭṭhānādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo (tīṇipi ārammaṇādhipati, sahajātādhipatipi kātabbā). (3)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati – ariyā maggā…pe… nibbānaṃ garuṃ katvā…pe… nocittasamuṭṭhāne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā cittaṃ uppajjati. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā…pe… nibbānaṃ garuṃ katvā paccavekkhanti…pe… nocittasamuṭṭhāne khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – nocittasamuṭṭhānādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā maggā…pe… nibbānaṃ garuṃ katvā paccavekkhanti…pe… nocittasamuṭṭhāne khandhe garuṃ katvā…pe… cittañca sampayuttakā ca khandhā uppajjanti. (3)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi (ārammaṇādhipatiyeva).

Anantara-samanantarapaccayā

  1. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa anantarapaccayena paccayo… tīṇi (vuṭṭhānaṃ natthi).

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa anantarapaccayena paccayo – purimaṃ purimaṃ cittaṃ pacchimassa pacchimassa…pe… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo (itare dve gaṇanā, imassa sadisāyeva kātabbā).

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa anantarapaccayena paccayo (tīṇi kātabbā, vuṭṭhānaṃ natthi)… samanantarapaccayena paccayo.

Sahajātapaccayādi

  1. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa sahajātapaccayena paccayo (paṭiccavārasadisaṃ)… aññamaññapaccayena paccayo (paṭiccavārasadisaṃ)… nissayapaccayena paccayo (paccayavārasadisaṃ).

Upanissayapaccayo

  1. 心所生法是心所生法的增上緣 - 所緣增上、共生增上。所緣增上 - 在心所生諸蘊中,重視后,心所生的諸蘊生起。共生增上 - 在心所生法的相應諸蘊和心所生法的色中,增上緣的因緣(三種所緣增上和共生增上都應做)。(3) 非心所生法是非心所生法的增上緣 - 所緣增上 - 聖者的道...等...重視涅槃...等...在非心所生的諸蘊中,重視后,觀察,歡喜,喜悅,緣於此心生起。(1) 非心所生法是心所生法的增上緣 - 所緣增上、共生增上。所緣增上 - 聖者的道...等...重視涅槃,省察...等...在非心所生的諸蘊中,重視后,觀察,歡喜,喜悅,緣於此重視,貪慾生起,見生起。共生增上 - 在非心所生法的相應諸蘊和心所生法的色中,增上緣的因緣。(2) 非心所生法是心所生法和非心所生法的增上緣。所緣增上 - 聖者的道...等...重視涅槃,省察...等...在非心所生的諸蘊中,重視后...等...心和相應諸蘊生起。(3) 心所生法和非心所生法是心所生法的增上緣 - 所緣增上...三種(僅限於所緣增上)。 相續-相近緣
  2. 心所生法是心所生法的相續緣...三種(無起)。 非心所生法是非心所生法的相續緣 - 先前的心接續後,後來的心...等...在滅后,生起的無想無知處,因果的相續緣(其他兩種計算,和此相同的應做)。 心所生法和非心所生法是心所生法的相續緣(三種應做,無起)...相近緣的因緣。 共生緣等
  3. 心所生法是心所生法的共生緣(如因緣相同)...相互緣的因緣(如因緣相同)...依止緣的因緣(如因緣相同)。 近依緣

  4. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – (tīṇi pañhā kātabbā). (3)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu… bhojanaṃ… senāsanaṃ cittaṃ cittassa upanissayapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu… bhojanaṃ… senāsanaṃ cittaṃ saddhāya…pe… maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo , pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ cittaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu… bhojanaṃ… senāsanaṃ cittaṃ cittasamuṭṭhānānaṃ khandhānaṃ cittassa ca upanissayapaccayena paccayo. (3)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo… tīṇi.

Purejātapaccayo

  1. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – cittasamuṭṭhāne rūpe…pe… phoṭṭhabbe aniccato…pe… vipassati…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – cittasamuṭṭhāne rūpe…pe… phoṭṭhabbe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – cittasamuṭṭhāne rūpe…pe… phoṭṭhabbe aniccato…pe… vipassati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ…pe…. (3)

  1. 心所生法是心所生法的近依緣 - 所緣近依、無間近依、自然近依...等...。自然近依 - (應做三個問題)。(3) 非心所生法是非心所生法的近依緣 - 所緣近依、無間近依、自然近依...等...。自然近依 - 依靠氣候...食物...住所...心,佈施...等...分裂僧團;氣候...食物...住所...心是心的近依緣。(1) 非心所生法是心所生法的近依緣 - 所緣近依、無間近依、自然近依...等...。自然近依 - 依靠氣候...食物...住所...心,佈施...等...分裂僧團;氣候...食物...住所...心是信...等...道、果定的近依緣。(2) 非心所生法是心所生法和非心所生法的近依緣 - 所緣近依、無間近依、自然近依...等...。自然近依 - 依靠氣候...食物...住所...心,佈施...等...分裂僧團;氣候...食物...住所...心是心所生諸蘊和心的近依緣。(3) 心所生法和非心所生法是心所生法的近依緣 - 所緣近依、無間近依、自然近依...等...。自然近依...三種。 前生緣
  2. 心所生法是心所生法的前生緣。所緣前生 - 在心所生色...等...觸中,觀無常...等...觀察...等...憂生起;以天眼見色,以天耳界聞聲。色處是眼識相應諸蘊的前生緣...等...觸處是身識相應諸蘊的前生緣。(1) 心所生法是非心所生法的前生緣。所緣前生 - 在心所生色...等...觸中,觀無常...等...觀察,歡喜,喜悅,緣於此心生起。以天眼見色,以天耳界聞聲。色處是眼識的...等...觸處是身識的前生緣。(2) 心所生法是心所生法和非心所生法的前生緣。所緣前生 - 在心所生色...等...觸中,觀無常...等...觀察,歡喜,喜悅,緣於此心和相應諸蘊生起。以天眼見色,以天耳界聞聲。色處是眼識和相應諸蘊的前生緣...等...觸處...等...。(3)

  3. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… kāyaṃ, rūpe…pe… phoṭṭhabbe vatthuṃ aniccato…pe… taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ …pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ…pe… vatthu cittassa purejātapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cittasamuṭṭhānānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ…pe… kāyāyatanaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

  1. 非心所生法是非心所生法的前生緣 - 所緣前生、所依前生。所緣前生 - 眼...等...身,色...等...觸,所依,觀無常...等...緣於此心生起。以天眼見色,以天耳界聞聲。色處是眼識的...等...觸處...等...。所依前生 - 眼處是眼識的...等...身處...等...所依是心的前生緣。(1) 非心所生法是心所生法的前生緣 - 所緣前生、所依前生。所緣前生 - 眼...等...所依,觀無常...等...憂生起。以天眼見色,以天耳界聞聲。色處是眼識相應諸蘊的...等...觸處...等...。所依前生 - 眼處是眼識相應諸蘊的...等...身處...等...所依是心所生諸蘊的前生緣。(2) 非心所生法是心所生法和非心所生法的前生緣 - 所緣前生、所依前生。所緣前生 - 眼...等...所依,觀無常...等...緣於此心和相應諸蘊生起。以天眼見色,以天耳界聞聲。色處是眼識和相應諸蘊的...等...觸處...等...。所依前生 - 眼處是眼識和相應諸蘊的...等...身處...等...所依是心和相應諸蘊的前生緣。(3)

  2. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ …pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo; cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittasamuṭṭhānānaṃ khandhānaṃ purejātapaccayena paccayo…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca…pe…. (1)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo; cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa purejātapaccayena paccayo…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca…pe…. (2)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanaṃ ca…pe… cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo…pe… cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca…pe…. (3)

Pacchājātāsevanapaccayā

  1. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa pacchājātapaccayena paccayo – pacchājātā cittasamuṭṭhānā khandhā purejātassa imassa cittasamuṭṭhānassa kāyassa pacchājātapaccayena paccayo (iminākāreneva pacchājāto vitthāretabbo)… āsevanapaccayena paccayo… nava.

Kamma-vipākapaccayā

  1. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasamuṭṭhānā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasamuṭṭhānā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasamuṭṭhānā cetanā cittassa kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasamuṭṭhānā cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasamuṭṭhānā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasamuṭṭhānā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vipākapaccayena paccayo… nava.

Āhārapaccayo

  1. 心所生法和非心所生法是心所生法的前生緣 - 所緣前生、所依前生。心所生法、色處和眼處是眼識相應的諸蘊的前生緣...等...;心所生法、觸處和身處是身識相應的諸蘊的前生緣;心所生法、色處和心所生諸蘊的前生緣...等...;心所生法、觸處和所依前生...等...。(1) 心所生法和非心所生法是非心所生法的前生緣 - 所緣前生、所依前生。心所生法、色處和眼處是眼識相應的諸蘊的前生緣...等...;心所生法、觸處和身處是身識相應的諸蘊的前生緣;心所生法、色處和心的前生緣...等...;心所生法、觸處和所依前生...等...。(2) 心所生法和非心所生法是心所生法和非心所生法的前生緣 - 所緣前生、所依前生。心所生法、色處和眼識相應的諸蘊的前生緣...等...;心所生法、觸處和身識相應的諸蘊的前生緣;心所生法、色處和心相應的諸蘊的前生緣...等...;心所生法、觸處和所依前生...等...。(3) 後生緣
  2. 心所生法是心所生法的後生緣 - 後生的心所生諸蘊是前生的此心所生法的身的後生緣(依此方式擴充套件後生緣)...依止緣的因緣...新。 業果緣
  3. 心所生法是心所生法的業緣 - 共生的、各種瞬間的。共生的 - 心所生法的意志是心所生法的相應諸蘊的業緣;在再生時...等...。各種瞬間的 - 心所生法的意志是果的相應諸蘊的業緣。(1) 心所生法是非心所生法的業緣 - 共生的、各種瞬間的。共生的 - 心所生法的意志是心的業緣;在再生時...等...。各種瞬間的 - 心所生法的意志是果的心的因緣和色的業緣。(2) 心所生法是心所生法和非心所生法的業緣 - 共生的、各種瞬間的。共生的 - 心所生法的意志是相應諸蘊的心的業緣;在再生時...等...。各種瞬間的 - 心所生法的意志是相應諸蘊的果的因緣和色的業緣。(3) 心所生法是心所生法的業果緣...新。 食緣

  4. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo – cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasamuṭṭhānā āhārā cittassa āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… cittasamuṭṭhāno kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṃ kātabbaṃ) cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

  5. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa āhārapaccayena paccayo – paṭisandhikkhaṇe nocittasamuṭṭhānā āhārā kaṭattārūpānaṃ āhārapaccayena paccayo; nocittasamuṭṭhāno kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṃ kātabbaṃ) nocittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe nocittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. (3)

  6. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo – cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā kaṭattārūpānaṃ āhārapaccayena paccayo; cittasamuṭṭhāno ca nocittasamuṭṭhāno ca kabaḷīkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. (3)

Indriyapaccayādi

  1. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo… tīṇi.

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa indriyapaccayena paccayo – paṭisandhikkhaṇe nocittasamuṭṭhānā indriyā kaṭattārūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (Mūlaṃ kātabbaṃ) nocittasamuṭṭhānā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo; paṭisandhikkhaṇe…pe… cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyindriyaṃ…pe…. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe nocittasamuṭṭhānā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo; cakkhundriyaṃ cakkhuviññāṇassa cakkhuviññāṇasahagatānañca khandhānaṃ…pe… kāyindriyaṃ…pe…. (3)

  1. 心所生法是心所生法的食緣 - 心所生的食物是相應諸蘊的心所生法的色的食緣;在再生時...等...。(應做根本)心所生的食物是心的食緣;在再生時...等...心所生法的粗食是此非心所生法的身的食緣。(應做根本)心所生的食物是相應諸蘊的心和心所生法的色的食緣;在再生時...等...。(3)
  2. 非心所生法是非心所生法的食緣 - 在再生時,非心所生的食物是粗色的食緣;非心所生法的粗食是此非心所生法的身的食緣。(應做根本)非心所生的食物是相應諸蘊的心所生法的色的食緣;在再生時...等...。(應做根本)在再生時,非心所生的食物是相應諸蘊的粗色的食緣。(3)
  3. 心所生法和非心所生法是心所生法的食緣 - 心所生法和非心所生法的食物是相應諸蘊的心所生法的色的食緣;在再生時...等...。(應做根本)在再生時,心所生法和非心所生法的食物是粗色的食緣;心所生法和非心所生法的粗食是此非心所生法的身的食緣。(應做根本)在再生時,心所生法和非心所生法的食物是相應諸蘊的粗色的食緣。(3) 感官緣等
  4. 心所生法是心所生法的感官緣...三種。 非心所生法是非心所生法的感官緣 - 在再生時,非心所生的感官是粗色的感官緣;在再生時...等...眼識是眼識的...等...身識是身識的...等...生存感官是粗色的感官緣。(應做根本)非心所生的感官是相應諸蘊的心所生法的色的感官緣;在再生時...等...眼識是眼識相應的諸蘊的...等...身識...等...。(應做根本)在再生時,非心所生的感官是相應諸蘊的粗色的感官緣;眼識是眼識的眼識相應的諸蘊的...等...身識...等...。(3)

  5. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo – cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo ; paṭisandhikkhaṇe…pe… cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ…pe… kāyindriyañca sukhindriyañca…pe… kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā kaṭattārūpānaṃ indriyapaccayena paccayo; cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa …pe… kāyindriyañca…pe…. (Mūlaṃ kātabbaṃ) paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo; cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ indriyapaccayena paccayo; kāyindriyaṃ ca…pe…. (3)

Jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca…pe….

Vippayuttapaccayo

  1. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātaṃ – paṭisandhikkhaṇe (saṃkhittaṃ). (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo… pacchājātaṃ (saṃkhittaṃ). (3)

  1. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – paṭisandhikkhaṇe cittaṃ kaṭattā rūpānaṃ vippayuttapaccayena paccayo, cittaṃ vatthussa vippayuttapaccayena paccayo, vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu cittassa vippayuttapaccayena paccayo. Pacchājātā – nocittasamuṭṭhānā khandhā purejātassa imassa nocittasamuṭṭhānassa kāyassa vippayuttapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (3)

  1. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo… pacchājātaṃ (saṃkhittaṃ). (3)

Atthipaccayādi

  1. 心所生法和非心所生法是心所生法的感官緣 - 心所生法和非心所生法的感官是相應諸蘊的心所生法的色的感官緣;在再生時...等...眼識和舍感官是眼識相應的諸蘊的...等...身識和樂感官...等...身識和苦感官是身識相應的諸蘊的感官緣。(應做根本)在再生時,心所生法和非心所生法的感官是粗色的感官緣;眼識和舍感官是眼識的...等...身識...等...。(應做根本)在再生時,心所生法和非心所生法的感官是相應諸蘊的粗色的感官緣;眼識和舍感官是眼識的相應諸蘊的感官緣;身識和...等...。(3) 禪那緣的因緣...三種...道緣的因緣...三種...相應緣的因緣...五種...等...。 不相應緣
  2. 心所生法是心所生法的不相應緣 - 共生的、後生的(簡略)。(1) 心所生法是非心所生法的不相應緣 - 共生的、後生的。共生的 - 在再生時(簡略)。(2) 心所生法是心所生法和非心所生法的不相應緣...後生的(簡略)。(3)
  3. 非心所生法是非心所生法的不相應緣 - 共生的、前生的、後生的。共生的 - 在再生時,心是粗色的不相應緣,心是所依的不相應緣,所依是心的不相應緣。前生的 - 眼處是眼識的...等...身處是身識的...等...所依是心的不相應緣。後生的 - 非心所生的諸蘊是此前生的非心所生法的身的不相應緣。(1) 非心所生法是心所生法的不相應緣 - 共生的、前生的、後生的(簡略)。(2) 非心所生法是心所生法和非心所生法的不相應緣 - 共生的、前生的、後生的(簡略)。(3)
  4. 心所生法和非心所生法是心所生法的不相應緣 - 共生的、後生的(簡略)。(1) 心所生法和非心所生法是非心所生法的不相應緣 - 共生的、後生的(簡略)。(2) 心所生法和非心所生法是心所生法和非心所生法的不相應緣...後生的(簡略)。(3) 有緣等

  5. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ (saṃkhittaṃ). (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (3)

Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ (saṃkhittaṃ) . (3)

  1. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho…pe… (saṃkhittaṃ). (1)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cakkhuviññāṇasahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo…pe… kāyaviññāṇasahagatā…pe…. Sahajātā – cittasamuṭṭhānā…pe… (paccayavārasadisaṃ paṭisandhipi pavattipi kātabbā sabbesampi pañhānaṃ.) Pacchājātā – cittasamuṭṭhānā khandhā ca cittañca purejātassa imassa nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo. Pacchājātā – cittasamuṭṭhānā khandhā ca cittañca kabaḷīkāro āhāro ca imassa nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo. Pacchājātā – cittasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajāto – cakkhuviññāṇasahagato…pe… (saṃkhittaṃ). (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte nava, pacchājāte nava, āsevane nava, kamme tīṇi, vipāke nava (sabbattha nava), indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava…pe… avigate nava.

Anulomaṃ.

Paccanīyuddhāro

  1. 心所生法是心所生法的有緣 - 共生的、前生的、後生的(簡略)。(1) 心所生法是非心所生法的有緣 - 共生的、前生的、後生的、食物(簡略)。(2) 心所生法是心所生法和非心所生法的有緣 - 共生的、前生的、後生的(簡略)。(3) 非心所生法是非心所生法的有緣 - 共生的、前生的、後生的、食物、感官(簡略)。(1) 非心所生法是心所生法的有緣 - 共生的、前生的、後生的(簡略)。(2) 非心所生法是心所生法和非心所生法的有緣 - 共生的、前生的、後生的、食物(簡略)。(3)
  2. 心所生法和非心所生法是心所生法的有緣 - 共生的、前生的、後生的。共生的 - 眼識相應的一個蘊...等...(簡略)。(1) 心所生法和非心所生法是非心所生法的有緣 - 共生的、前生的、後生的、食物、感官。共生的 - 眼識相應的蘊和眼處是眼識的有緣...等...身識相應的...等...。共生的 - 心所生法的...等...(因緣的種類和再生的因緣都應考慮到所有的問題)。後生的 - 心所生的蘊和心是前生的此非心所生法的身的有緣。後生的 - 心所生的蘊和心的粗食是此非心所生法的身的有緣。後生的 - 心所生的蘊和心的生存感官是粗色的有緣。(2) 心所生法和非心所生法是心所生法和非心所生法的有緣 - 共生的、前生的、後生的。共生的 - 眼識相應的...等...(簡略)。(3) 不存在的緣的因緣...消失的緣的因緣...不消失的緣的因緣。 因緣的順序 數量的種類 純粹的
  3. 因緣有三種,所緣有九種,主導有九種,間接有九種,相鄰有九種,共生有九種,互相有九種,依賴有九種,附屬有九種,前生有九種,後生有九種,依止有九種,業有三種,果有九種(所有地方都有九種),感官有九種,禪那有三種,道有三種,相應有五種,不相應有九種...等...消失的有九種。 順序。 因緣的種類。

  4. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (1)

Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo. (2)

Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (3)

  1. Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (3)

  1. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (1)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo. (2)

Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo. (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

  3. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

  4. Paccayānulomapaccanīyaṃ

  5. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe dve, naupanissaye tīṇi…pe… namagge tīṇi, nasampayutte dve, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

  6. Paccayapaccanīyānulomaṃ

  7. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomagaṇanā kātabbā)…pe… avigate nava.

Cittasamuṭṭhānadukaṃ niṭṭhitaṃ.

  1. Cittasahabhūdukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. 心所生法是心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣...業緣。(1) 心所生法是非心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣...業緣...食緣。(2) 心所生法是心所生法和非心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣...業緣。(3)
  2. 非心所生法是非心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣...食緣...根緣。(1) 非心所生法是心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣。(2) 非心所生法是心所生法和非心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣。(3)
  3. 心所生法和非心所生法是心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣。(1) 心所生法和非心所生法是非心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣...食緣。(2) 心所生法和非心所生法是心所生法和非心所生法的所緣緣...共生緣...近依緣...前生緣...後生緣。(3) 緣的否定 數量的種類
  4. 非因緣有九種,非所緣有九種(一切都有九種),非不離去有九種。 緣的順逆
  5. 因緣,非所緣有三種,非增上有三種,非無間有三種,非等無間有三種,非相互有二種,非近依有三種...等...非道有三種,非相應有二種,非不相應有三種,非有有三種,非離去有三種。 緣的逆順
  6. 非因緣,所緣有九種,增上有九種(應做順數)...等...不離去有九種。 心所生二法已結束。 與心俱生二法 緣起分 緣的順序 分別的種類 因緣

  7. Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ , dve khandhe…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe…. (1)

Cittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā – cittasahabhū khandhe paṭicca cittaṃ nocittasahabhu cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittasahabhū khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. (2)

Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca kaṭattā ca rūpaṃ, dve khandhe…pe…. (3)

  1. Nocittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā – cittaṃ paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cittasahabhū khandhā, mahābhūte paṭicca cittasahabhu cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (2)

Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca cittañca sampayuttakā ca khandhā, mahābhūte paṭicca cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (3)

  1. 緣于與心俱生法,與心俱生法生起,因緣 - 緣于與心俱生一蘊,二蘊與心俱生和心所生色生起,二蘊...等...在結生剎那,緣于與心俱生一蘊,二蘊生起,二蘊...等...。(1) 緣于與心俱生法,非與心俱生法生起,因緣 - 緣于與心俱生諸蘊,心非與心俱生和心所生色生起;在結生剎那,緣于與心俱生諸蘊,心和業生色生起。(2) 緣于與心俱生法,與心俱生法和非與心俱生法生起,因緣 - 緣于與心俱生一蘊,二蘊和心與心俱生和非與心俱生心所生色生起,二蘊...等...在結生剎那,緣于與心俱生一蘊,二蘊和心和業生色生起,二蘊...等...。(3)
  2. 緣于非與心俱生法,非與心俱生法生起,因緣 - 緣於心,非與心俱生心所生色生起;在結生剎那,緣於心,業生色生起,緣於心,所依生起,緣于所依,心生起,一大種...等...緣于大種,非與心俱生心所生色、業生色、所造色生起。(1) 緣于非與心俱生法,與心俱生法生起,因緣 - 緣於心,相應諸蘊與心俱生和心所生色生起;在結生剎那,緣於心,相應諸蘊生起,在結生剎那,緣于所依,與心俱生諸蘊生起,緣于大種,與心俱生心所生色和所造色生起。(2) 緣于非與心俱生法,與心俱生法和非與心俱生法生起,因緣 - 緣於心,相應諸蘊與心俱生和非與心俱生心所生色生起;在結生剎那,緣於心,相應諸蘊和業生色生起,在結生剎那,緣于所依,心和相應諸蘊生起,緣于大種,與心俱生和非與心俱生心所生色和所造色生起。(3)

  3. Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe ca…pe… cittasahabhū khandhe ca mahābhūte ca paṭicca cittasahabhu cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca nocittasahabhū dhammo uppajjati hetupaccayā – cittasahabhū khandhe ca cittañca paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittasahabhū khandhe ca cittañca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cittasahabhū khandhe ca vatthuñca paṭicca cittaṃ, cittasahabhū khandhe ca mahābhūte ca paṭicca nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasahabhuṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe ca…pe… paṭisandhikkhaṇe cittasahabhuṃ eka khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe ca…pe… cittasahabhū khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ upādārūpaṃ (saṃkhittaṃ). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe nava (arūpaṃ sabbaṃ uddharitabbaṃ. Cittasamuṭṭhānadukasadisaṃ.) Adhipatiyā nava (mahābhūtā chasupi pañhesu kātabbā, adhipatiyā tīsu natthi.) Anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca, kamme nava (sabbattha nava), avigate nava.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

Nahetupaccayo

  1. Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nahetupaccayā – ahetukaṃ cittasahabhuṃ ekaṃ khandhaṃ paṭicca dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Evaṃ navapi pañhā kātabbā. 『『Ahetuka』』nti niyāmetabbaṃ. Yathā anulome labbhati evaṃ kātabbaṃ. Tīṇi moho yathā cittasamuṭṭhānaduke evameva kātabbā.)

Nakammapaccayo

  1. Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā – cittasahabhū khandhe paṭicca cittasahabhū cetanā.

Nocittasahabhuṃ dhammaṃ paṭicca nocittasahabhū dhammo uppajjati nakammapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe….

Nocittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā – cittaṃ paṭicca sampayuttakā cetanā.

Cittasahabhuñca nocittasahabhuñca dhammaṃ paṭicca cittasahabhū dhammo uppajjati nakammapaccayā – cittasahabhū khandhe ca cittañca paṭicca sampayuttakā cetanā.

Najhānapaccayo

  1. 緣于與心俱生法和非與心俱生法,與心俱生法生起,因緣 - 緣于與心俱生一蘊和心,二蘊與心俱生和心所生色生起,二蘊和...等...在結生剎那,緣于與心俱生一蘊和心,二蘊生起,二蘊和...等...在結生剎那,緣于與心俱生一蘊和所依,二蘊生起,二蘊和...等...緣于與心俱生諸蘊和大種,與心俱生心所生色和所造色生起。(1) 緣于與心俱生法和非與心俱生法,非與心俱生法生起,因緣 - 緣于與心俱生諸蘊和心,非與心俱生心所生色生起;在結生剎那,緣于與心俱生諸蘊和心,業生色生起,在結生剎那,緣于與心俱生諸蘊和所依,心生起,緣于與心俱生諸蘊和大種,非與心俱生心所生色、業生色和所造色生起。(2) 緣于與心俱生法和非與心俱生法,與心俱生法和非與心俱生法生起,因緣 - 緣于與心俱生一蘊和心,二蘊與心俱生和非與心俱生心所生色生起,二蘊和...等...在結生剎那,緣于與心俱生一蘊和心,二蘊和業生色生起,二蘊和...等...在結生剎那,緣于與心俱生一蘊和所依,二蘊和心生起,二蘊和...等...緣于與心俱生諸蘊和大種,業生色和所造色生起(簡略)。(3) 緣的順序 數量的種類
  2. 因緣有九種,所緣有九種(應舉出一切無色。與心所生二法相似。)增上有九種(在六個問題中都應作大種,在增上中沒有三種。)無間有九種,等無間有九種,俱生有九種,相互有九種,依止有九種,親依止有九種,前生有五種,習行有五種,業有九種(一切都有九種),不離去有九種。 緣的否定 分別的種類 非因緣
  3. 緣于與心俱生法,與心俱生法生起,非因緣 - 緣于無因與心俱生一蘊,二蘊與心俱生和心所生色生起,二蘊...等...在無因結生剎那...等...緣于疑相應、掉舉相應諸蘊,疑相應、掉舉相應癡生起。(如是應作九個問題。應確定"無因"。如在順序中所得,如是應作。三種癡如在心所生二法中一樣應作。) 非業緣
  4. 緣于與心俱生法,與心俱生法生起,非業緣 - 緣于與心俱生諸蘊,與心俱生思生起。 緣于非與心俱生法,非與心俱生法生起,非業緣 - 外部的...食所生的...時節所生的...等...。 緣于非與心俱生法,與心俱生法生起,非業緣 - 緣於心,相應思生起。 緣于與心俱生法和非與心俱生法,與心俱生法生起,非業緣 - 緣于與心俱生諸蘊和心,相應思生起。 非禪那緣

  5. Cittasahabhuṃ dhammaṃ paṭicca cittasahabhū dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ…pe….

  6. Paccayapaccanīyaṃ

  7. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte nava, navippayutte cha, nonatthiyā nava, novigate nava (evaṃ itare dvepi gaṇanā kātabbā).

  2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisā).

Nocittasahabhuṃ dhammaṃ paccayā nocittasahabhū dhammo uppajjati hetupaccayā – vatthuṃ paccayā cittaṃ, cittaṃ paccayā nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (paṭiccavārasadisaṃ, sabbe mahābhūtā). (1)

Nocittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, vatthuṃ paccayā cittasahabhū khandhā; paṭisandhikkhaṇe…pe… (sabbe mahābhūtā paṭiccasadisaṃ). (2)

Nocittasahabhuṃ dhammaṃ paccayā cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittaṃ paccayā sampayuttakā khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā cittañca sampayuttakā ca khandhā; paṭisandhikkhaṇe…pe… (paṭiccasadisaṃ, sabbe mahābhūtā). (3)

  1. Cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasahabhu cittasamuṭṭhānañca rūpaṃ, dve khandhe ca…pe… cittasahabhuṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (paṭiccasadisaṃ, sabbe mahābhūtā). (1)

Cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā nocittasahabhū dhammo uppajjati hetupaccayā – cittasahabhū khandhe ca cittañca paccayā nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ, cittasahabhū khandhe ca vatthuñca paccayā cittaṃ. Cittasahabhū khandhe ca mahābhūte ca paccayā nocittasahabhu cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (paṭiccasadisaṃ, sabbe mahābhūtā). (2)

Cittasahabhuñca nocittasahabhuñca dhammaṃ paccayā cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasahabhu ca nocittasahabhu ca cittasamuṭṭhānaṃ rūpaṃ, cittasahabhuṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (paṭiccasadisaṃ, sabbe mahābhūtā). (3)

Ārammaṇapaccayo

  1. 緣于與心俱生法,與心俱生法生起,非禪那緣 - 五識相應的...等...。 緣的否定 數量的種類 純粹的
  2. 非因緣有九種,非所緣有九種,非增上有九種,非無間有九種,非等無間有九種,非相互有九種,非親依止有九種,非前生有九種,非後生有九種,非習行有九種,非業有四種,非異熟有九種,非食有一種,非根有一種,非禪那有六種,非道有九種,非相應有九種,非不相應有六種,非有有九種,非離去有九種(如是其他兩種也應計數)。 俱生分 (俱生分也與緣起分相似。) 緣分 緣的順序 分別的種類 因緣
  3. 緣于與心俱生法,與心俱生法生起,因緣...三種(與緣起相似)。 緣于非與心俱生法,非與心俱生法生起,因緣 - 緣于所依,心生起,緣於心,非與心俱生心所生色生起;在結生剎那...等...(與緣起相似,一切大種)。(1) 緣于非與心俱生法,與心俱生法生起,因緣 - 緣於心,相應諸蘊與心俱生和心所生色生起,緣于所依,與心俱生諸蘊生起;在結生剎那...等...(一切大種與緣起相似)。(2) 緣于非與心俱生法,與心俱生法和非與心俱生法生起,因緣 - 緣於心,相應諸蘊與心俱生和非與心俱生心所生色生起,緣于所依,心和相應諸蘊生起;在結生剎那...等...(與緣起相似,一切大種)。(3)
  4. 緣于與心俱生法和非與心俱生法,與心俱生法生起,因緣 - 緣于與心俱生一蘊和心,二蘊與心俱生和心所生色生起,二蘊和...等...緣于與心俱生一蘊和所依,二蘊生起,二蘊和...等...在結生剎那...等...(與緣起相似,一切大種)。(1) 緣于與心俱生法和非與心俱生法,非與心俱生法生起,因緣 - 緣于與心俱生諸蘊和心,非與心俱生心所生色生起,緣于與心俱生諸蘊和所依,心生起。緣于與心俱生諸蘊和大種,非與心俱生心所生色生起;在結生剎那...等...(與緣起相似,一切大種)。(2) 緣于與心俱生法和非與心俱生法,與心俱生法和非與心俱生法生起,因緣 - 緣于與心俱生一蘊和心,二蘊與心俱生和非與心俱生心所生色生起,緣于與心俱生一蘊和所依,二蘊和心生起,二蘊和...等...在結生剎那...等...(與緣起相似,一切大種)。(3) 所緣緣

  5. Cittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisaṃ).

Nocittasahabhuṃ dhammaṃ paccayā nocittasahabhū dhammo uppajjati ārammaṇapaccayā…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ…pe…. (Imaṃ cittasamuṭṭhānadukaṃ paccayavāre ārammaṇasadisaṃ. Channampi imesaṃ pañcaviññāṇamūlā kātabbā. Saṃkhittaṃ.)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

Nahetupaccayo

  1. Cittasahabhuṃ dhammaṃ paccayā cittasahabhū dhammo uppajjati nahetupaccayā – ahetukaṃ cittasahabhuṃ ekaṃ khandhaṃ…pe…. (Saṃkhittaṃ. Sabbaṃ kātabbaṃ. Paccayavārassa pañcaviññāṇaṃ channampi mūlā kātabbā. Sabbe mahābhūte tīṇiyeva moho. Saṃkhittaṃ.)

  2. Paccayapaccanīyaṃ

  3. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava , napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte nava, navippayutte cha, nonatthiyā nava, novigate nava.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe nava (sabbattha nava), nakamme tīṇi , navipāke nava, nasampayutte nava, navippayutte pañca, nonatthiyā nava, novigate nava.

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe nava, anantare nava (sabbattha nava), magge tīṇi…pe… avigate nava.

  6. Nissayavāro

(Nissayavāro paccayavārasadiso.)

  1. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

  1. Cittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasahabhuṃ dhammaṃ saṃsaṭṭho nocittasahabhū dhammo uppajjati hetupaccayā – cittasahabhū khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū ca nocittasahabhū ca dhammā uppajjanti hetupaccayā – cittasahabhuṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

  1. Nocittasahabhuṃ dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasahabhuñca nocittasahabhuñca dhammaṃ saṃsaṭṭho cittasahabhū dhammo uppajjati hetupaccayā – cittasahabhuṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe ca…pe… paṭisandhikkhaṇe…pe… (saṃkhittaṃ). (2)

Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca.

Anulomaṃ.

Nahetuyā pañca (tīṇi, moho), naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

  1. Sampayuttavāro

(Itare dve gaṇanāpi sampayuttavāropi sabbaṃ kātabbaṃ.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. 緣于與心俱生法,與心俱生法生起,所緣緣...三種(與緣起相似)。 緣于非與心俱生法,非與心俱生法生起,所緣緣...等...緣于眼處,眼識生起...等...身處...等...。(這個與心所生二法在緣分中的所緣相似。應作這六種五識的根本。簡略。) 緣的順序 數量的種類
  2. 因緣有九種,所緣有九種,增上有九種(一切都有九種),不離去有九種。 緣的否定 分別的種類 非因緣
  3. 緣于與心俱生法,與心俱生法生起,非因緣 - 無因與心俱生一蘊...等...。(簡略。應作一切。緣分的五識應作六種根本。一切大種只有三種癡。簡略。) 緣的否定 數量的種類 純粹的
  4. 非因緣有九種,非所緣有九種,非增上有九種,非無間有九種,非等無間有九種,非相互有九種,非親依止有九種,非前生有九種,非後生有九種,非習行有九種,非業有四種,非異熟有九種,非食有一種,非根有一種,非禪那有九種,非道有九種,非相應有九種,非不相應有六種,非有有九種,非離去有九種。 緣的順逆
  5. 因緣,非所緣有九種(一切都有九種),非業有三種,非異熟有九種,非相應有九種,非不相應有五種,非有有九種,非離去有九種。 緣的逆順
  6. 非因緣,所緣有九種,無間有九種(一切都有九種),道有三種...等...不離去有九種。 依止分 (依止分與緣分相似。) 相應分 1-4. 緣的順序等
  7. 與心俱生法相應,與心俱生法生起,因緣 - 與心俱生一蘊相應,二蘊生起,二蘊...等...在結生剎那...等...。(1) 與心俱生法相應,非與心俱生法生起,因緣 - 與與心俱生諸蘊相應,心生起;在結生剎那...等...。(2) 與心俱生法相應,與心俱生法和非與心俱生法生起,因緣 - 與心俱生一蘊相應,二蘊和心生起,二蘊...等...在結生剎那...等...。(3)
  8. 非與心俱生法相應,與心俱生法生起,因緣 - 與心相應,相應諸蘊生起;在結生剎那...等...。(1) 與心俱生法和非與心俱生法相應,與心俱生法生起,因緣 - 與心俱生一蘊和心相應,二蘊生起,二蘊和...等...在結生剎那...等...(簡略)。(2) 因緣有五種,所緣有五種(一切都有五種),不離去有五種。 順序。 非因緣有五種(三種,癡),非增上有五種,非前生有五種,非後生有五種,非習行有五種,非業有三種,非異熟有五種,非禪那有五種,非道有五種,非不相應有五種。 相應分 (其他兩種計數和相應分都應作一切。) 問分 緣的順序 分

  9. Cittasahabhū dhammo cittasahabhussa dhammassa hetupaccayena paccayo – cittasahabhū hetū sampayuttakānaṃ khandhānaṃ cittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa hetupaccayena paccayo – cittasahabhū hetū cittassa nocittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe cittasahabhū hetū cittassa kaṭattā ca rūpānaṃ hetupaccayena paccayo. (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa hetupaccayena paccayo; cittasahabhū hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

  1. Cittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo… nava (cittasamuṭṭhānadukasadisaṃ, ninnānākaraṇaṃ).

Adhipatipaccayo

  1. Cittasahabhū dhammo cittasahabhussa dhammassa adhipatipaccayena paccayo… tīṇi (ārammaṇādhipatipi sahajātādhipatipi kātabbā).

Nocittasahabhū dhammo nocittasahabhussa dhammassa adhipatipaccayena paccayo… tīṇi (ārammaṇādhipatipi sahajātādhipatipi imesampi tiṇṇaṃ kātabbā. Navapi pañhā cittasamuṭṭhānadukasadisā. Ante tīṇi ārammaṇādhipatiyeva).

Anantarapaccayādi

  1. Cittasahabhū dhammo cittasahabhussa dhammassa anantarapaccayena paccayo… nava (cittasamuṭṭhānadukasadisaṃ, ninnānākaraṇaṃ)… samanantarapaccayena paccayo… nava (paṭiccasadisā) … sahajātapaccayena paccayo… nava (paṭiccasadisā)… aññamaññapaccayena paccayo… nava (paṭiccasadisā)… nissayapaccayena paccayo… nava (paccayavārasadisā)… upanissayapaccayena paccayo… nava (cittasamuṭṭhānadukasadisā).

Purejātapaccayo

  1. Nocittasahabhū dhammo nocittasahabhussa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ… tīṇi (nocittasahabhū mūlaṃyeva labbhati, cittasamuṭṭhānadukasadisā. Tīṇipi ninnānākaraṇaṃ).

Pacchājātāsevanapaccayā

  1. Cittasahabhū dhammo nocittasahabhussa dhammassa pacchājātapaccayena paccayo – pacchājātā cittasahabhū khandhā purejātassa imassa nocittasahabhussa kāyassa pacchājātapaccayena paccayo. (1)

Nocittasahabhū dhammo nocittasahabhussa dhammassa pacchājātapaccayena paccayo…pe…. (1)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa pacchājātapaccayena paccayo (saṃkhittaṃ)… āsevanapaccayena paccayo… nava.

Kammapaccayo

  1. 與心俱生法是與心俱生法的因緣 - 與心俱生諸因是相應諸蘊與心俱生和心所生諸色的因緣;在結生剎那...等...。(1) 與心俱生法是非與心俱生法的因緣 - 與心俱生諸因是心非與心俱生和心所生諸色的因緣;在結生剎那,與心俱生諸因是心和業生諸色的因緣。(2) 與心俱生法是與心俱生法和非與心俱生法的因緣;與心俱生諸因是相應諸蘊、心和與心俱生、非與心俱生心所生諸色的因緣。(3) 所緣緣
  2. 與心俱生法是與心俱生法的所緣緣...九種(與心所生二法相似,沒有差別)。 增上緣
  3. 與心俱生法是與心俱生法的增上緣...三種(應作所緣增上和俱生增上)。 非與心俱生法是非與心俱生法的增上緣...三種(這三種也應作所緣增上和俱生增上。九個問題與心所生二法相似。最後三種只是所緣增上)。 無間緣等
  4. 與心俱生法是與心俱生法的無間緣...九種(與心所生二法相似,沒有差別)...等無間緣...九種(與緣起相似)...俱生緣...九種(與緣起相似)...相互緣...九種(與緣起相似)...依止緣...九種(與緣分相似)...親依止緣...九種(與心所生二法相似)。 前生緣
  5. 非與心俱生法是非與心俱生法的前生緣 - 所緣前生,所依前生...三種(只得非與心俱生根,與心所生二法相似。這三種也沒有差別)。 後生習行緣
  6. 與心俱生法是非與心俱生法的後生緣 - 後生與心俱生諸蘊是此前生非與心俱生身的後生緣。(1) 非與心俱生法是非與心俱生法的後生緣...等...。(1) 與心俱生法和非與心俱生法是非與心俱生法的後生緣(簡略)...習行緣...九種。 業緣

  7. Cittasahabhū dhammo cittasahabhussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasahabhū cetanā sampayuttakānaṃ khandhānaṃ cittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasahabhū cetanā vipākānaṃ cittasahabhūnaṃ khandhānaṃ kammapaccayena paccayo. (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā . Sahajātā – cittasahabhū cetanā cittassa nocittasahabhūnaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasahabhū cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – cittasahabhū cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – cittasahabhū cetanā vipākānaṃ khandhānaṃ cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

  1. Cittasahabhū dhammo cittasahabhussa dhammassa vipākapaccayena paccayo (cittasamuṭṭhānadukasadisaṃ)… āhārapaccayena paccayo… nava (cittasamuṭṭhānadukasadisā. Imampi ekaṃ kabaḷīkāraāhārasadisaṃ). Cittasahabhū dhammo cittasahabhussa dhammassa indriyapaccayena paccayo… nava (cittasamuṭṭhānadukasadisaṃ, ninnānākaraṇaṃ)… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… pañca.

Vippayuttapaccayo

  1. Cittasahabhū dhammo cittasahabhussa dhammassa vippayuttapaccayena paccayo. Sahajātā – cittasahabhū khandhā cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – cittasahabhū khandhā nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – cittasahabhū khandhā purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo. (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo . Sahajātā – cittasahabhū khandhā cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. (3)

  1. 與心俱生法是與心俱生法的業緣 - 俱生的,異時的。俱生的 - 與心俱生思是相應諸蘊與心俱生和心所生諸色的業緣;在結生剎那...等...。異時的 - 與心俱生思是異熟與心俱生諸蘊的業緣。(1) 與心俱生法是非與心俱生法的業緣 - 俱生的,異時的。俱生的 - 與心俱生思是心非與心俱生和心所生諸色的業緣;在結生剎那...等...。異時的 - 與心俱生思是異熟心和業生諸色的業緣。(2) 與心俱生法是與心俱生法和非與心俱生法的業緣 - 俱生的,異時的。俱生的 - 與心俱生思是相應諸蘊、心和與心俱生、非與心俱生心所生諸色的業緣;在結生剎那...等...。異時的 - 與心俱生思是異熟諸蘊、心和業生諸色的業緣。(3) 異熟緣等
  2. 與心俱生法是與心俱生法的異熟緣(與心所生二法相似)...食緣...九種(與心所生二法相似。這一種也與段食相似)。與心俱生法是與心俱生法的根緣...九種(與心所生二法相似,沒有差別)...禪那緣...三種...道緣...三種...相應緣...五種。 不相應緣
  3. 與心俱生法是與心俱生法的不相應緣。俱生的 - 與心俱生諸蘊是與心俱生心所生諸色的不相應緣。(1) 與心俱生法是非與心俱生法的不相應緣 - 俱生的,後生的。俱生的 - 與心俱生諸蘊是非與心俱生心所生諸色的不相應緣;在結生剎那...等...。後生的 - 與心俱生諸蘊是此前生非與心俱生身的不相應緣。(2) 與心俱生法是與心俱生法和非與心俱生法的不相應緣。俱生的 - 與心俱生諸蘊是與心俱生和非與心俱生心所生諸色的不相應緣。(3)

  4. Nocittasahabhū dhammo nocittasahabhussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātaṃ – cittaṃ nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe cittaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo; cittaṃ vatthussa vippayuttapaccayena paccayo; vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa vippayuttapaccayena paccayo…pe… kāyāyatanaṃ…pe… vatthu cittassa vippayuttapaccayena paccayo. Pacchājātaṃ – cittaṃ purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo. (1)

Nocittasahabhū dhammo cittasahabhussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ…pe… vatthu cittasahabhūnaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – cittaṃ cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca rūpānaṃ vippayuttapaccayena paccayo…pe… kāyāyatanaṃ…pe… vatthu cittassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

  1. Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa vippayuttapaccayena paccayo. Sahajātā – cittasahabhū khandhā ca cittañca cittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. (1)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – cittasahabhū khandhā ca cittañca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. Pacchājātā – cittasahabhū khandhā ca cittañca purejātassa imassa nocittasahabhussa kāyassa vippayuttapaccayena paccayo. (2)

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa vippayuttapaccayena paccayo – cittasahabhū khandhā ca cittañca cittasahabhūnañca nocittasahabhūnañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. (3)

Atthipaccayo

  1. 非與心俱生法是非與心俱生法的相應緣 - 俱生的、前生的、後生的。俱生的 - 心是非與心俱生和心所生諸色的相應緣;在結生剎那,心是具有色的相應緣;心是所依的相應緣;所依是心的相應緣。前生的 - 眼處是眼識的相應緣...等...身處...等...所依是心的相應緣。後生的 - 心是前生的此非與心俱生身的相應緣。(1) 非與心俱生法是與心俱生法的相應緣 - 俱生的、前生的。俱生的 - 心是與心俱生和心所生諸色的相應緣。前生的 - 眼處是與眼識相應的諸蘊的相應緣...等...身處...等...所依是與心俱生的諸蘊的相應緣。(2) 非與心俱生法是與心俱生法和非與心俱生法的相應緣 - 俱生的、前生的。俱生的 - 心是與心俱生和非與心俱生的心所生諸色的相應緣;在結生剎那...等...。前生的 - 眼處是與眼識相應的相應緣...等...身處...等...所依是與心相應的相應緣。(3)
  2. 與心俱生和非與心俱生的法是與心俱生法的相應緣。俱生的 - 與心俱生的諸蘊和心是與心俱生的心所生諸色的相應緣。(1) 與心俱生和非與心俱生的法是非與心俱生法的相應緣 - 俱生的、後生的。俱生的 - 與心俱生的諸蘊和心是非與心俱生的心所生諸色的相應緣;在結生剎那...等...。後生的 - 與心俱生的諸蘊和心是前生的此非與心俱生身的相應緣。(2) 與心俱生和非與心俱生的法是與心俱生法和非與心俱生法的相應緣 - 與心俱生的諸蘊和心是與心俱生和非與心俱生的心所生諸色的相應緣。(3) 有緣

  3. Cittasahabhū dhammo cittasahabhussa dhammassa atthipaccayena paccayo – cittasahabhū eko khandho…pe… (paṭiccasadisaṃ). (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo – cittasahabhū eko khandho…pe… (paṭiccasadisaṃ). (3)

Nocittasahabhū dhammo nocittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nocittasahabhū dhammo cittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ. (2)

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (saṃkhittaṃ). (3)

  1. Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca cakkhuviññāṇañca dvinnaṃ khandhānaṃ…pe… dve khandhā ca…pe… (sabbaṃ paṭisandhiyaṃ kātabbaṃ, sahajātaṃ purejātampi). (1)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – cakkhuviññāṇasahagatā khandhā cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo…pe… kāyaviññāṇasahagatā…pe… cittasahabhū khandhā ca cittañca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā – cittasahabhū khandhā ca vatthu ca cittassa atthipaccayena paccayo. Sahajātā – cittasahabhū khandhā ca mahābhūtā ca nocittasahabhūnaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo (paṭisandhikkhaṇe tīṇipi kātabbā). Pacchājātā – cittasahabhū khandhā ca cittañca purejātassa imassa nocittasahabhussa kāyassa atthipaccayena paccayo. Pacchājātā – cittasahabhū khandhā ca kabaḷīkāro āhāro ca imassa nocittasahabhussa kāyassa atthipaccayena paccayo. Pacchājātā – cittasahabhū khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanaṃ ca…pe… (paccayavārasadisaṃ). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

  1. 與心俱生法是與心俱生法的有緣 - 與心俱生一蘊...等...(與緣起相似)。(1) 與心俱生法是非與心俱生法的有緣 - 俱生的,後生的(簡略)。(2) 與心俱生法是與心俱生法和非與心俱生法的有緣 - 與心俱生一蘊...等...(與緣起相似)。(3) 非與心俱生法是非與心俱生法的有緣 - 俱生的,前生的,後生的,食,根(簡略)。(1) 非與心俱生法是與心俱生法的有緣 - 俱生的,前生的(簡略)。(2) 非與心俱生法是與心俱生法和非與心俱生法的有緣 - 俱生的,前生的(簡略)。(3)
  2. 與心俱生法和非與心俱生法是與心俱生法的有緣 - 俱生的,前生的。俱生的 - 眼識相應一蘊和眼處和眼識是二蘊的...等...二蘊和...等...(一切應作結生,俱生的和前生的)。(1) 與心俱生法和非與心俱生法是非與心俱生法的有緣 - 俱生的,前生的,後生的,食,根。俱生的 - 眼識相應諸蘊和眼處是眼識的有緣...等...身識相應的...等...與心俱生諸蘊和心是非與心俱生心所生諸色的有緣。俱生的 - 與心俱生諸蘊和所依是心的有緣。俱生的 - 與心俱生諸蘊和大種是非與心俱生心所生諸色的有緣(在結生剎那應作三種)。後生的 - 與心俱生諸蘊和心是前生的此非與心俱生身的有緣。後生的 - 與心俱生諸蘊和段食是此非與心俱生身的有緣。後生的 - 與心俱生諸蘊和色命根是業生諸色的有緣。(2) 與心俱生法和非與心俱生法是與心俱生法和非與心俱生法的有緣 - 俱生的,前生的。俱生的 - 眼識相應一蘊和眼處和...等...(與緣分相似)。(3) 緣的順序 數量的種類 純粹的
  3. 因緣有三種,所緣有九種,增上有九種,無間有九種,等無間有九種,俱生有九種,相互有九種,依止有九種,親依止有九種,前生有三種,後生有三種,習行有九種,業有三種,異熟有九種,食有九種,根有九種,禪那有三種,道有三種,相應有五種,不相應有九種,有有九種,無有九種,離去有九種,不離去有九種。 順序。 否定的摘要

  4. Cittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Cittasahabhū dhammo nocittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Cittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

  1. Nocittasahabhū dhammo nocittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nocittasahabhū dhammo cittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nocittasahabhū dhammo cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

  1. Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Cittasahabhū ca nocittasahabhū ca dhammā nocittasahabhussa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Cittasahabhū ca nocittasahabhū ca dhammā cittasahabhussa ca nocittasahabhussa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

  3. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

  4. Paccayānulomapaccanīyaṃ

  5. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

  6. Paccayapaccanīyānulomaṃ

  7. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā).

Cittasahabhūdukaṃ niṭṭhitaṃ.

  1. Cittānuparivattidukaṃ

  2. Paṭiccavāro

  3. Cittānuparivattiṃ dhammaṃ paṭicca cittānuparivatti dhammo uppajjati hetupaccayā – cittānuparivattiṃ ekaṃ khandhaṃ paṭicca dve khandhā cittānuparivattiṃ cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe… (yathā cittasahabhūdukaṃ evaṃ imaṃ dukaṃ kātabbaṃ, ninnānākaraṇaṃ).

Cittānuparivattidukaṃ niṭṭhitaṃ.

  1. Cittasaṃsaṭṭhasamuṭṭhānadukaṃ

  2. Paṭiccavāro

  3. Paccayānulomaṃ

  4. Vibhaṅgavāro

Hetupaccayo

  1. 與心俱生法是與心俱生法的所緣緣…俱生緣…依止緣…業緣。(1) 與心俱生法是非與心俱生法的所緣緣…俱生緣…依止緣…後生緣…業緣。(2) 與心俱生法是與心俱生法和非與心俱生法的所緣緣…俱生緣…依止緣…業緣。(3)
  2. 非與心俱生法是非與心俱生法的所緣緣…俱生緣…依止緣…前生緣…後生緣…食緣…根緣。(1) 非與心俱生法是與心俱生法的所緣緣…俱生緣…依止緣…前生緣。(2) 非與心俱生法是與心俱生法和非與心俱生法的所緣緣…俱生緣…依止緣…前生緣。(3)
  3. 與心俱生和非與心俱生的法是與心俱生法的所緣緣…俱生緣…依止緣。(1) 與心俱生和非與心俱生的法是非與心俱生法的所緣緣…俱生緣…依止緣…後生緣。(2) 與心俱生和非與心俱生的法是與心俱生法和非與心俱生法的所緣緣…俱生緣…依止緣。(3)
  4. 緣的否定
  5. 數量的種類
  6. 非因緣有九種,非所緣有九種(處處九種),非離去有九種。
  7. 緣的順序否定
  8. 因緣的所緣有三種,非增上有三種,非無間有三種,非等無間有三種,非相互有三種,非依止有三種(處處三種),非相應有三種,非不相應有三種,非有有三種,非無有三種。
  9. 緣的否定順序
  10. 非因緣的所緣有九種,非增上有九種(順序的概述應作)。 與心俱生二法已完。
  11. 心的隨轉二法 緣的順序
  12. 心的隨轉法因緣,心的隨轉法因緣而生,因緣有三種 - 心的隨轉一蘊因緣二蘊,心的隨轉和心所生的色,二蘊…等…在結生剎那…等…(如同與心俱生二法,這一對也應作,且無差別)。 心的隨轉二法已完。 心的聚合生法二法 緣的順序 緣的順序 分析的種類 因緣

  13. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho; paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ kaṭattā ca rūpaṃ. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

  1. Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, paṭisandhikkhaṇe vatthuṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā. (2)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, paṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

  1. 心的聚合生法因緣,心的聚合生法而生,因緣有三種 - 心的聚合生法一蘊因緣二蘊,二蘊因緣一蘊;在結生剎那…等…。(1) 心的聚合生法因緣,非心的聚合生法而生,因緣有三種 - 在心的聚合生法中,因緣心和心所生的色;在結生剎那,心的聚合生法中,因緣心的果和色。(2) 心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣有三種 - 心的聚合生法一蘊因緣二蘊,心和心所生的色,二蘊…等…在結生剎那…等…。(3)
  2. 非心的聚合生法因緣,非心的聚合生法而生,因緣有三種 - 心因緣心的聚合生法;在結生剎那,心因緣具有色,心因緣所依,所依因緣心,一種大種…等…在大種因緣心的聚合生法,具有色和依止色。(1) 非心的聚合生法因緣,心的聚合生法而生,因緣有三種 - 心因緣相應的諸蘊;在結生剎那,心因緣相應的諸蘊,在結生剎那,所依因緣心的聚合生法的諸蘊。(2) 非心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣有三種 - 心因緣相應的諸蘊和心所生的色;在結生剎那,心因緣相應的諸蘊,具有色,在結生剎那,所依因緣心因緣相應的諸蘊。(3)

  3. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā kaṭattā ca rūpaṃ, dve khandhe…pe… paṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā cittañca, dve khandhe…pe… (saṃkhittaṃ). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte pañca, āsevane pañca , kamme nava, vipāke nava (sabbattha nava), avigate nava.

Anulomaṃ.

  1. Paccayapaccanīyaṃ

  2. Vibhaṅgavāro

Nahetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittaṃ cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe…pe…. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ paṭicca dve khandhā cittañca cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (3)

  1. 心的聚合生法和非心的聚合生法因緣,心的聚合生法而生,因緣有三種 - 心的聚合生法一蘊和心因緣二蘊,二蘊…等…在結生剎那,心的聚合生法一蘊和心因緣二蘊,二蘊…等…在結生剎那,心的聚合生法一蘊和所依因緣二蘊,二蘊…等…。(1) 心的聚合生法和非心的聚合生法因緣,非心的聚合生法而生,因緣有三種 - 在心的聚合生法中,因緣心和心所生的色,在心的聚合生法中,因緣大種;在結生剎那,心的聚合生法中,因緣心的果,在結生剎那,心的聚合生法中,因緣大種,在結生剎那,心的聚合生法中,因緣所依,心因緣心的聚合生法。(2) 心的聚合生法和非心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣有三種 - 心的聚合生法一蘊和心因緣二蘊,二蘊心所生的色,二蘊…等…在結生剎那,心的聚合生法一蘊和心因緣二蘊,因緣相應的色,二蘊…等…在結生剎那,心的聚合生法一蘊和所依因緣二蘊,二蘊心因緣,二蘊…等…(簡略)。(3) 緣的順序 數量的種類 純粹的
  2. 因緣有九種,所緣有九種,增上有九種,無間有九種,等無間有九種,俱生有九種,相互有九種,依止有九種,親依止有九種,前生有五種,習行有五種,業有九種,異熟有九種(處處九種),無離去有九種。 順序。 緣的否定 分析的種類 非因緣
  3. 心的聚合生法因緣,心的聚合生法而生,因緣無因緣 - 無因的心的聚合生法一蘊因緣二蘊,二蘊…等…在無因的結生剎那…等…因懷疑而生的煩惱因緣懷疑而生的煩惱和不安的蘊因緣懷疑而生的煩惱和不安的無明。(1) 心的聚合生法因緣,非心的聚合生法而生,因緣無因緣 - 在無因的心的聚合生法中,因緣心和心所生的色;在無因的結生剎那…等…。(2) 心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣無因緣 - 無因的心的聚合生法一蘊因緣二蘊,二蘊心和心所生的色,二蘊…等…在無因的結生剎那…等…。(3)

  4. Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, vatthuṃ paṭicca cittaṃ, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittasaṃsaṭṭhasamuṭṭhānā khandhā, vicikicchāsahagataṃ uddhaccasahagataṃ cittaṃ paṭicca vicikicchāsahagato uddhaccasahagato moho. (2)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ; ahetukapaṭisandhikkhaṇe cittaṃ paṭicca sampayuttakā khandhā kaṭattā ca rūpaṃ, ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca cittaṃ sampayuttakā ca khandhā. (3)

  1. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā, dve khandhe…pe… ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca citañca…pe… ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paṭicca dve khandhā, dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca cittañca paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā – ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, ahetuke cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ ; ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ, ahetukapaṭisandhikkhaṇe cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paṭicca cittaṃ. (2)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti nahetupaccayā – ahetukaṃ cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… (ahetukapaṭisandhikkhaṇe dvepi kātabbā). (3)

Naārammaṇapaccayo

  1. 非心的聚合生法因緣,非心的聚合生法而生,因緣無因緣 - 無因的心因緣心的聚合生法;在無因的結生剎那,心因緣具有色,心因緣所依,所依因緣心,一種大種…等…(直到無意識的眾生)。(1) 非心的聚合生法因緣,心的聚合生法而生,因緣無因緣 - 無因的心因緣相應的諸蘊;在無因的結生剎那,心因緣相應的諸蘊,因懷疑而生的煩惱因緣懷疑而生的煩惱和不安的蘊因緣懷疑而生的煩惱和不安的無明。(2) 非心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣無因緣 - 無因的心因緣相應的諸蘊和心所生的色;在無因的結生剎那,心因緣相應的諸蘊,因緣相應的色,(3)
  2. 心的聚合生法和非心的聚合生法因緣,心的聚合生法而生,因緣無因緣 - 無因的心的聚合生法一蘊和心因緣二蘊,二蘊…等…在無因的結生剎那,心的聚合生法一蘊和心因緣二蘊…等…在無因的結生剎那,心的聚合生法一蘊和所依因緣二蘊,二蘊…等…因懷疑而生的煩惱因緣懷疑而生的煩惱和不安的蘊因緣懷疑而生的煩惱和不安的無明。(1) 心的聚合生法和非心的聚合生法因緣,非心的聚合生法而生,因緣無因緣 - 在無因的心的聚合生法中,因緣心和心所生的色,在無因的心的聚合生法中,因緣大種;在無因的結生剎那,心的聚合生法中,因緣心的果,在無因的結生剎那,心的聚合生法中,因緣大種,在無因的結生剎那,心的聚合生法中,因緣所依,心因緣心的聚合生法。(2) 心的聚合生法和非心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣無因緣 - 無因的心的聚合生法一蘊和心因緣二蘊,二蘊心和心所生的色,二蘊…等…(在無因的結生剎那二者皆應作)。(3) 非所緣緣

  3. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe cittaṃ paṭicca kaṭattārūpaṃ, cittaṃ paṭicca vatthu, ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā). (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati naārammaṇapaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paṭicca cittasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (paṭisandhikkhaṇe dve, saṃkhittaṃ). (1)

  1. Paccayapaccanīyaṃ

  2. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

  2. Paccayānulomapaccanīyaṃ

  3. Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

  4. Paccayapaccanīyānulomaṃ

  5. Nahetupaccayā ārammaṇe nava, anantare nava (saṃkhittaṃ).

  6. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

  1. Paccayavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā (saṃkhittaṃ) tīṇi (paṭiccavārasadisā).

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe…pe… (yāva mahābhūtā). (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasaṃsaṭṭhasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi kātabbā) tīṇi. (3)

  1. 心的聚合生法因緣,非心的聚合生法而生,因緣無所緣 - 在心的聚合生法中,因緣心所生的色;在結生剎那…等…。(1) 非心的聚合生法因緣,非心的聚合生法而生,因緣無所緣 - 心因緣心的聚合生法;在結生剎那,心因緣具有色,心因緣所依,一種大種…等…(直到無意識的眾生)。(1) 心的聚合生法和非心的聚合生法因緣,非心的聚合生法而生,因緣無所緣 - 在心的聚合生法中,因緣心和心所生的色,在心的聚合生法中,因緣大種;在結生剎那,心的聚合生法中,因緣心的果,在結生剎那,心的聚合生法中,因緣大種(在結生剎那二者皆應作)。(1)
  2. 緣的否定
  3. 數量的種類 純粹的
  4. 無因緣九種,無所緣三種,無增上九種,無間三種,無等無間三種,無相互三種,無親依止三種,無前生九種,無後生九種,無習行九種,無業四種,無異熟九種,無飲食一種,無根本一種,無無知六種,無路九種,無相應三種,無不相應六種,無無所依三種,無無離去三種。
  5. 緣的順序
  6. 因緣的否定無所緣三種(簡略)。
  7. 緣的否定的順序
  8. 無因緣的所緣九種,無間九種(簡略)。
  9. 俱生的種類 (俱生的種類與因緣的種類相似。)
  10. 緣的種類 緣的順序 分析的種類 因緣
  11. 心的聚合生法因緣,因緣心的聚合生法而生,因緣有因緣(簡略)三種(與因緣的種類相似)。 非心的聚合生法因緣,非心的聚合生法而生,因緣有因緣 - 心因緣心的聚合生法,所依因緣心;在結生剎那…等…(直到大種)。(1) 非心的聚合生法因緣,心的聚合生法而生,因緣有因緣 - 心因緣相應的諸蘊,所依因緣心的聚合生法的諸蘊(在結生剎那二者皆應作)三種。(3)

  12. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe ca…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe ca…pe… (paṭisandhikkhaṇe dvepi kātabbā). (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe ca cittañca paccayā nocittasaṃsaṭṭhasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca mahābhūte ca paccayā nocittasaṃsaṭṭhasamuṭṭhānaṃ rūpaṃ, cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe tīṇipi kātabbā). (2)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā cittasaṃsaṭṭhasamuṭṭhānañca rūpaṃ, dve khandhe…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… (paṭisandhikkhaṇe dvepi kātabbā). (3)

Ārammaṇapaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisā).

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā cittaṃ; paṭisandhikkhaṇe…pe…. (1)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇasahagatā khandhā…pe… kāyāyatanaṃ…pe… cittaṃ paccayā sampayuttakā khandhā, vatthuṃ paccayā cittasaṃsaṭṭhasamuṭṭhānā khandhā (paṭisandhikkhaṇe dvepi kātabbā). (2)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ sampayuttakā ca khandhā…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā cittaṃ sampayuttakā ca khandhā (paṭisandhikkhaṇe ekaṃ kātabbaṃ). (3)

  1. 心的聚合生法和非心的聚合生法因緣,心的聚合生法而生,因緣有因緣 - 心的聚合生法一蘊和心因緣二蘊,二蘊和…等…心的聚合生法一蘊和所依因緣二蘊,二蘊和…等…(在結生剎那二者皆應作)。(1) 心的聚合生法和非心的聚合生法因緣,非心的聚合生法而生,因緣有因緣 - 在心的聚合生法中,因緣心和非心的聚合生法的色,在心的聚合生法中,因緣大種和非心的聚合生法的色,在心的聚合生法中,因緣所依和心(在結生剎那三者皆應作)。(2) 心的聚合生法和非心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣有因緣 - 心的聚合生法一蘊和心因緣二蘊,心的聚合生法和色,二蘊…等…心的聚合生法一蘊和所依因緣二蘊和心,二蘊…等…(在結生剎那二者皆應作)。(3) 所緣緣
  2. 心的聚合生法因緣,心的聚合生法而生,因緣有所緣緣…三種(與因緣相似)。 非心的聚合生法因緣,非心的聚合生法而生,因緣有所緣緣 - 眼處因緣眼識…等…身處…等…所依因緣心;在結生剎那…等…。(1) 非心的聚合生法因緣,心的聚合生法而生,因緣有所緣緣 - 眼處因緣眼識相應的諸蘊…等…身處…等…心因緣相應的諸蘊,所依因緣心的聚合生法的諸蘊(在結生剎那二者皆應作)。(2) 非心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣有所緣緣 - 眼處因緣眼識和相應的諸蘊…等…身處…等…所依因緣心和相應的諸蘊(在結生剎那應作一種)。(3)

  3. Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca cakkhuviññāṇañca paccayā dve khandhā, dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca paccayā dve khandhā, dve khandhe…pe… cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā, dve khandhe…pe… (paṭisandhikkhaṇe dve kātabbā). (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagate khandhe ca cakkhāyatanañca paccayā cakkhuviññāṇaṃ …pe… kāyaviññāṇasahagate…pe… cittasaṃsaṭṭhasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ (paṭisandhikkhaṇe ekaṃ kātabbaṃ). (2)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti ārammaṇapaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā cittañca, dve khandhe…pe… (paṭisandhikkhaṇe ekaṃ kātabbaṃ, saṃkhittaṃ). (3)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), avigate nava.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

  6. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paccayā cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā (evaṃ nava pañhā kātabbā. Paccayavāre pañcaviññāṇampi kātabbaṃ, tīṇiyeva moho).

  7. Paccayapaccanīyaṃ

  8. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava , naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne nava, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

  2. Nissayavāro

(Evaṃ itare dve gaṇanāpi nissayavāropi kātabbo.)

  1. Saṃsaṭṭhavāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. 心的聚合生法和非心的聚合生法因緣,心的聚合生法而生,因緣有所緣緣 - 眼識相應的一蘊和眼處因緣眼識和二蘊,二蘊…等…身識相應的一蘊和身處因緣身識和二蘊,二蘊…等…心的聚合生法一蘊和心因緣二蘊,二蘊…等…心的聚合生法一蘊和所依因緣二蘊,二蘊…等…(在結生剎那二者皆應作)。(1) 心的聚合生法和非心的聚合生法因緣,非心的聚合生法而生,因緣有所緣緣 - 眼識相應的蘊和眼處因緣眼識…等…身識相應的蘊…等…心的聚合生法中,因緣心和所依因緣心(在結生剎那應作一種)。(2) 心的聚合生法和非心的聚合生法因緣,心的聚合生法和非心的聚合生法而生,因緣有所緣緣 - 心的聚合生法一蘊和所依因緣二蘊和心,二蘊…等…(在結生剎那應作一種,簡略)。(3) 緣的順序 數量的種類
  2. 因緣九種,所緣九種,增上九種(總共九種),不增上九種。 緣的否定 分析的種類
  3. 心的聚合生法因緣,心的聚合生法而生,因緣無因緣(同樣九種問題應作)。在緣的種類中,五種識也應作,三種愚癡也應作。 緣的否定 數量的種類 純粹的
  4. 無因緣九種,無所

  5. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1) (Saṃkhittaṃ.)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

  6. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā (saṃkhittaṃ. Tīṇiyeva moho).

  7. Paccayapaccanīyaṃ

  8. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

  2. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū cittassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittasaṃsaṭṭhasamuṭṭhānā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittañca sampayuttakā ca khandhā uppajjanti. (3)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti…pe… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa…pe…. (Saṃkhittaṃ. Yathā cittasahabhūduke ārammaṇaṃ evaṃ kātabbaṃ, ninnānākaraṇaṃ. Navapi pañhā.)

Adhipatipaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1) (Saṃkhittaṃ.)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

  6. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā (saṃkhittaṃ. Tīṇiyeva moho).

  7. Paccayapaccanīyaṃ

  8. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

  2. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū cittassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittasaṃsaṭṭhasamuṭṭhānā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittañca sampayuttakā ca khandhā uppajjanti. (3)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti…pe… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa…pe…. (Saṃkhittaṃ. Yathā cittasahabhūduke ārammaṇaṃ evaṃ kātabbaṃ, ninnānākaraṇaṃ. Navapi pañhā.)

Adhipatipaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1) (Saṃkhittaṃ.)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

  6. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā (saṃkhittaṃ. Tīṇiyeva moho).

  7. Paccayapaccanīyaṃ

  8. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

  2. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū cittassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittasaṃsaṭṭhasamuṭṭhānā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittañca sampayuttakā ca khandhā uppajjanti. (3)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti…pe… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa…pe…. (Saṃkhittaṃ. Yathā cittasahabhūduke ārammaṇaṃ evaṃ kātabbaṃ, ninnānākaraṇaṃ. Navapi pañhā.)

Adhipatipaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe…. (2)

Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno ca nocittasaṃsaṭṭhasamuṭṭhāno ca dhammā uppajjanti hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

Nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe…. (1)

Cittasaṃsaṭṭhasamuṭṭhānañca nocittasaṃsaṭṭhasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā – cittasaṃsaṭṭhasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1) (Saṃkhittaṃ.)

  1. Paccayānulomaṃ

  2. Saṅkhyāvāro

  3. Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca.

  4. Paccayapaccanīyaṃ

  5. Vibhaṅgavāro

  6. Cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati nahetupaccayā (saṃkhittaṃ. Tīṇiyeva moho).

  7. Paccayapaccanīyaṃ

  8. Saṅkhyāvāro

Suddhaṃ

  1. Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.

  2. Sampayuttavāro

(Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbo.)

  1. Pañhāvāro

  2. Paccayānulomaṃ

  3. Vibhaṅgavāro

Hetupaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa hetupaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū cittassa cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhānā hetū sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

  1. Cittasaṃsaṭṭhasamuṭṭhāno dhammo cittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittasaṃsaṭṭhasamuṭṭhānā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittaṃ uppajjati. (Mūlaṃ kātabbaṃ) cittasaṃsaṭṭhasamuṭṭhāne khandhe ārabbha cittañca sampayuttakā ca khandhā uppajjanti. (3)

Nocittasaṃsaṭṭhasamuṭṭhāno dhammo nocittasaṃsaṭṭhasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti…pe… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa…pe…. (Saṃkhittaṃ. Yathā cittasahabhūduke ārammaṇaṃ evaṃ kātabbaṃ, ninnānākaraṇaṃ. Navapi pañhā.)

Adhipatipaccayo