B0102040115aṭṭhānapāḷi(八處經)
-
Aṭṭhānapāḷi
-
Paṭhamavaggo
-
『『Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci [kiñci (ka.)] saṅkhāraṃ niccato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho, bhikkhave, vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano pitaraṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo arahantaṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano arahantaṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo tathāgatassa paduṭṭhacitto lohitaṃ uppādeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano tathāgatassa paduṭṭhacitto lohitaṃ uppādeyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano saṅghaṃ bhindeyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano aññaṃ satthāraṃ uddiseyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ ekissā lokadhātuyā ekova arahaṃ sammāsambuddho uppajjeyya. Ṭhānametaṃ vijjatī』』ti.
Vaggo paṭhamo.
-
Dutiyavaggo
-
『『Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati . Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī arahaṃ assa sammāsambuddho. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho, etaṃ, bhikkhave, vijjati yaṃ puriso arahaṃ assa sammāsambuddho. Ṭhānametaṃ vijjatī』』ti.
-
『『Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ itthī rājā assa cakkavattī. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puriso rājā assa cakkavattī. Ṭhānametaṃ vijjatī』』ti.
281-283. 『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī sakkattaṃ kāreyya…pe… mārattaṃ kāreyya…pe… brahmattaṃ kāreyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puriso sakkattaṃ kāreyya…pe… mārattaṃ kāreyya…pe… brahmattaṃ kāreyya. Ṭhānametaṃ vijjatī』』ti.
- 『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī』』ti.
285-
不可能事經 第一品 268. "諸比丘,這是不可能的,沒有機會:具正見者會認為任何行是常的。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會認為某些行是常的。這種情況是存在的。" 269. "諸比丘,這是不可能的,沒有機會:具正見者會認為任何行是樂的。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會認為某些行是樂的。這種情況是存在的。" 270. "諸比丘,這是不可能的,沒有機會:具正見者會認為任何法是我的。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會認為某些法是我的。這種情況是存在的。" 271. "諸比丘,這是不可能的,沒有機會:具正見者會殺害自己的母親。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會殺害自己的母親。這種情況是存在的。" 272. "諸比丘,這是不可能的,沒有機會:具正見者會殺害自己的父親。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會殺害自己的父親。這種情況是存在的。" 273. "諸比丘,這是不可能的,沒有機會:具正見者會殺害阿羅漢。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會殺害阿羅漢。這種情況是存在的。" 274. "諸比丘,這是不可能的,沒有機會:具正見者會以惡意使如來流血。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會以惡意使如來流血。這種情況是存在的。" 275. "諸比丘,這是不可能的,沒有機會:具正見者會分裂僧團。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會分裂僧團。這種情況是存在的。" 276. "諸比丘,這是不可能的,沒有機會:具正見者會另擇導師。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:凡夫會另擇導師。這種情況是存在的。" 277. "諸比丘,這是不可能的,沒有機會:在同一世界中,兩位阿羅漢、正等正覺者會同時出現。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:在一個世界中,只有一位阿羅漢、正等正覺者出現。這種情況是存在的。" 第一品完。 第二品 278. "諸比丘,這是不可能的,沒有機會:在同一世界中,兩位轉輪聖王會同時出現。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:在一個世界中,只有一位轉輪聖王出現。這種情況是存在的。" 279. "諸比丘,這是不可能的,沒有機會:女人會成為阿羅漢、正等正覺者。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:男人會成為阿羅漢、正等正覺者。這種情況是存在的。" 280. "諸比丘,這是不可能的,沒有機會:女人會成為轉輪聖王。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:男人會成為轉輪聖王。這種情況是存在的。" 281-283. "諸比丘,這是不可能的,沒有機會:女人會成為帝釋天...魔王...梵天。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:男人會成為帝釋天...魔王...梵天。這種情況是存在的。" 284. "諸比丘,這是不可能的,沒有機會:身惡行會產生可愛、可意、可悅的果報。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:身惡行會產生不可愛、不可意、不可悅的果報。這種情況是存在的。" 285-
- 『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī』』ti.
Vaggo dutiyo.
-
Tatiyavaggo
-
『『Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī』』ti.
288-289. 『『Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ vacīsucaritassa…pe… manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī』』ti.
- 『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ṭhānametaṃ vijjatī』』ti.
291-292. 『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ṭhānametaṃ vijjatī』』ti .
- 『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Ṭhānametaṃ vijjatī』』ti.
294-
285-286. "諸比丘,這是不可能的,沒有機會:語惡行...意惡行會產生可愛、可意、可悅的果報。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:意惡行會產生不可愛、不可意、不可悅的果報。這種情況是存在的。" 第二品完。 第三品 287. "諸比丘,這是不可能的,沒有機會:身善行會產生不可愛、不可意、不可悅的果報。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:身善行會產生可愛、可意、可悅的果報。這種情況是存在的。" 288-289. "諸比丘,這是不可能的,沒有機會:語善行...意善行會產生不可愛、不可意、不可悅的果報。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:意善行會產生可愛、可意、可悅的果報。這種情況是存在的。" 290. "諸比丘,這是不可能的,沒有機會:具身惡行者因此、緣此,身壞命終後會生於善趣、天界。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:具身惡行者因此、緣此,身壞命終後會生於惡趣、墮處、地獄。這種情況是存在的。" 291-292. "諸比丘,這是不可能的,沒有機會:具語惡行者...具意惡行者因此、緣此,身壞命終後會生於善趣、天界。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:具意惡行者因此、緣此,身壞命終後會生於惡趣、墮處、地獄。這種情況是存在的。" 293. "諸比丘,這是不可能的,沒有機會:具身善行者因此、緣此,身壞命終後會生於惡趣、墮處、地獄。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:具身善行者因此、緣此,身壞命終後會生於善趣、天界。這種情況是存在的。" 294-
- 『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīsucaritasamaṅgī…pe… yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Ṭhānametaṃ vijjatī』』ti.
Vaggo tatiyo.
Aṭṭhānapāḷi pannarasamo.
294-295. "諸比丘,這是不可能的,沒有機會:具語善行者...具意善行者因此、緣此,身壞命終後會生於惡趣、墮處、地獄。這種情況是不存在的。諸比丘,這是可能的,存在這種情況:具意善行者因此、緣此,身壞命終後會生於善趣、天界。這種情況是存在的。" 第三品完。 不可能事經第十五完。