B0102010207mahāsamayasuttaṃ(大集經)c3.5s
-
Mahāsamayasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ [devānaṃ (sī. syā. pī.)] etadahosi – 『『ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca. Yaṃnūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ [paccekagāthaṃ (sī. syā. pī.), paccekagāthā (ka. sī.)] bhāseyyāmā』』ti.
-
Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya , evameva suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Mahāsamayo pavanasmiṃ, devakāyā samāgatā;
Āgatamha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha』』nti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Tatra bhikkhavo samādahaṃsu, cittamattano ujukaṃ akaṃsu [ujukamakaṃsu (sī. syā. pī.)];
Sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā』』ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Chetvā khīlaṃ chetvā palighaṃ, indakhīlaṃ ūhacca [uhacca (ka.)] manejā;
Te caranti suddhā vimalā, cakkhumatā sudantā susunāgā』』ti.
Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi –
『『Yekeci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī』』ti.
Devatāsannipātā
-
Atha kho bhagavā bhikkhū āmantesi – 『『yebhuyyena, bhikkhave, dasasu lokadhātūsu devatā sannipatitā honti [( ) sī. ipotthakesu natthi], tathāgataṃ dassanāya bhikkhusaṅghañca . Yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamāyeva [etaparamāyeva (sī. syā. pī.)] devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaṃparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahi. Ācikkhissāmi, bhikkhave, devakāyānaṃ nāmāni; kittayissāmi, bhikkhave, devakāyānaṃ nāmāni; desessāmi, bhikkhave, devakāyānaṃ nāmāni. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ.
-
Bhagavā etadavoca –
『『Silokamanukassāmi, yattha bhummā tadassitā;
Ye sitā girigabbharaṃ, pahitattā samāhitā.
『『Puthūsīhāva sallīnā, lomahaṃsābhisambhuno;
Odātamanasā suddhā, vippasannamanāvilā』』 [vippasannāmanāvilā (pī. ka.)].
Bhiyyo pañcasate ñatvā, vane kāpilavatthave;
Tato āmantayī satthā, sāvake sāsane rate.
『『Devakāyā abhikkantā, te vijānātha bhikkhavo』』;
Te ca ātappamakaruṃ, sutvā buddhassa sāsanaṃ.
Tesaṃ pāturahu ñāṇaṃ, amanussānadassanaṃ;
Appeke satamaddakkhuṃ, sahassaṃ atha sattariṃ.
Sataṃ eke sahassānaṃ, amanussānamaddasuṃ;
Appekenantamaddakkhuṃ , disā sabbā phuṭā ahuṃ.
Tañca sabbaṃ abhiññāya, vavatthitvāna [vavakkhitvāna (sī. syā. pī.), avekkhitvāna (ṭīkā)] cakkhumā;
Tato āmantayī satthā, sāvake sāsane rate.
『『Devakāyā abhikkantā, te vijānātha bhikkhavo;
Ye vohaṃ kittayissāmi, girāhi anupubbaso.
這是我對文字的完整直譯: 大集會經 如是我聞。一時,世尊與大比丘僧團一起,約五百位比丘,全都是阿羅漢,住在釋迦族的迦毗羅衛城(現尼泊爾藍毗尼附近)大林中。來自十方世界的天神大多聚集在那裡,爲了見世尊和比丘僧團。這時,四位凈居天的天神想到:"世尊現在與大比丘僧團一起,約五百位比丘,全都是阿羅漢,住在釋迦族的迦毗羅衛城大林中。來自十方世界的天神大多聚集在那裡,爲了見世尊和比丘僧團。我們也應該去世尊那裡,去了之後各自在世尊面前誦一首偈頌。" 於是那些天神就像強壯的人伸展彎曲的手臂或彎曲伸展的手臂一樣,在凈居天消失,出現在世尊面前。那些天神向世尊致敬后,站在一旁。站在一旁的一位天神在世尊面前誦此偈頌: "大集會在林中,天眾已聚集; 我們來此法會,見不敗聖眾。" 然後另一位天神在世尊面前誦此偈頌: "比丘們在此專注,調直自己的心; 如同馭者執韁繩,智者護諸根。" 然後另一位天神在世尊面前誦此偈頌: "斷柱斷門閂,拔起門檻柱無動搖; 他們行走清凈無垢,具眼善調伏如良象。" 然後另一位天神在世尊面前誦此偈頌: "凡皈依佛陀者,不會墮惡道; 捨棄人身後,將充滿天界。" 天眾集會 這時,世尊對比丘們說:"比丘們,來自十方世界的天神大多聚集在這裡,爲了見如來和比丘僧團。比丘們,過去世的阿羅漢、正等正覺者也有同樣多的天神聚集,就像現在我這裡一樣。比丘們,未來世的阿羅漢、正等正覺者也將有同樣多的天神聚集,就像現在我這裡一樣。比丘們,我將宣說天眾的名字;比丘們,我將稱頌天眾的名字;比丘們,我將開示天眾的名字。仔細聽,好好作意,我要說了。""是的,尊者。"那些比丘回答世尊。 世尊如此說: "我將誦頌偈語,地居天神依此而住; 依山洞而住者,意志堅定入定。 如眾獅子潛伏,令人毛骨悚然; 心意潔白清凈,明凈無濁。" 知道迦毗羅衛林中,有五百多位[比丘], 於是導師召喚,樂於教法的弟子們。 "天眾已來臨,比丘們你們應知道"; 他們聽了佛陀的教導,便精進努力。 他們生起了智慧,能見非人; 有些看到一百,一千或七十。 有些看到十萬,非人的數量; 有些看到無量,遍滿所有方向。 徹知一切后,具眼者分別了知; 於是導師召喚,樂於教法的弟子們。 "天眾已來臨,比丘們你們應知道; 我將依次用言語,向你們稱頌他們。
335.『『Sattasahassā te yakkhā, bhummā kāpilavatthavā.
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Chasahassā hemavatā, yakkhā nānattavaṇṇino;
Iddhimanto jutīmanto [jutīmanto (sī. pī.)], vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Sātāgirā tisahassā, yakkhā nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Iccete soḷasasahassā, yakkhā nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Vessāmittā pañcasatā, yakkhā nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Kumbhīro rājagahiko, vepullassa nivesanaṃ;
Bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsati;
Kumbhīro rājagahiko, sopāgā samitiṃ vanaṃ.
336.『『Purimañca disaṃ rājā, dhataraṭṭho pasāsati.
Gandhabbānaṃ adhipati, mahārājā yasassiso.
『『Puttāpi tassa bahavo, indanāmā mahabbalā;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Dakkhiṇañca disaṃ rājā, virūḷho taṃ pasāsati [tappasāsati (syā.)];
Kumbhaṇḍānaṃ adhipati, mahārājā yasassiso.
『『Puttāpi tassa bahavo, indanāmā mahabbalā;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Pacchimañca disaṃ rājā, virūpakkho pasāsati;
Nāgānañca adhipati, mahārājā yasassiso.
『『Puttāpi tassa bahavo, indanāmā mahabbalā;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Uttarañca disaṃ rājā, kuvero taṃ pasāsati;
Yakkhānañca adhipati, mahārājā yasassiso.
『『Puttāpi tassa bahavo, indanāmā mahabbalā;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Purimaṃ disaṃ dhataraṭṭho, dakkhiṇena virūḷhako;
Pacchimena virūpakkho, kuvero uttaraṃ disaṃ.
『『Cattāro te mahārājā, samantā caturo disā;
Daddallamānā [daddaḷhamānā (ka.)] aṭṭhaṃsu, vane kāpilavatthave.
337.『『Tesaṃ māyāvino dāsā, āguṃ [āgū (syā.), āgu (sī. pī.) evamuparipi] vañcanikā saṭhā.
Māyā kuṭeṇḍu viṭeṇḍu [veṭeṇḍu (sī. syā. pī.)], viṭucca [viṭū ca (syā.)] viṭuṭo saha.
『『Candano kāmaseṭṭho ca, kinnighaṇḍu [kinnughaṇḍu (sī. syā. pī.)] nighaṇḍu ca;
Panādo opamañño ca, devasūto ca mātali.
『『Cittaseno ca gandhabbo, naḷorājā janesabho [janosabho (syā.)];
Āgā pañcasikho ceva, timbarū sūriyavaccasā [suriyavaccasā (sī. pī.)].
『『Ete caññe ca rājāno, gandhabbā saha rājubhi;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
338.『『Athāguṃ nāgasā nāgā, vesālā sahatacchakā.
Kambalassatarā āguṃ, pāyāgā saha ñātibhi.
『『Yāmunā dhataraṭṭhā ca, āgū nāgā yasassino;
Erāvaṇo mahānāgo, sopāgā samitiṃ vanaṃ.
『『Ye nāgarāje sahasā haranti, dibbā dijā pakkhi visuddhacakkhū;
Vehāyasā [vehāsayā (sī. pī.)] te vanamajjhapattā, citrā supaṇṇā iti tesa nāmaṃ.
『『Abhayaṃ tadā nāgarājānamāsi, supaṇṇato khemamakāsi buddho;
Saṇhāhi vācāhi upavhayantā, nāgā supaṇṇā saraṇamakaṃsu buddhaṃ.
339.『『Jitā vajirahatthena, samuddaṃ asurāsitā.
Bhātaro vāsavassete, iddhimanto yasassino.
『『Kālakañcā mahābhismā [kālakañjā mahābhiṃsā (sī. pī.)], asurā dānaveghasā;
Vepacitti sucitti ca, pahārādo namucī saha.
『『Satañca baliputtānaṃ, sabbe verocanāmakā;
Sannayhitvā balisenaṃ [balīsenaṃ (syā.)], rāhubhaddamupāgamuṃ;
Samayodāni bhaddante, bhikkhūnaṃ samitiṃ vanaṃ.
"七千夜叉,地居迦毗羅衛城的; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 六千雪山夜叉,種種不同顏色; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 三千娑多山夜叉,種種不同顏色; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 如是一萬六千夜叉,種種不同顏色; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 五百毗沙密多夜叉,種種不同顏色; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 王舍城的金毗羅,住在毗富羅山; 超過十萬夜叉,侍奉他; 王舍城的金毗羅,也來到林中集會。 持國天王統治,東方; 乾闥婆的主宰,大王有名聲。 他有許多兒子,名為因陀羅大力; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 增長天王統治,南方; 鳩槃荼的主宰,大王有名聲。 他有許多兒子,名為因陀羅大力; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 廣目天王統治,西方; 龍的主宰,大王有名聲。 他有許多兒子,名為因陀羅大力; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 多聞天王統治,北方; 夜叉的主宰,大王有名聲。 他有許多兒子,名為因陀羅大力; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 東方持國天王,南方增長天王; 西方廣目天王,北方多聞天王。 這四大天王,環繞四方; 光芒閃耀站立,在迦毗羅衛城的林中。 他們的幻術僕從來了,欺騙性的狡猾者。 摩耶、俱吒、毗吒、毗吒和毗吒吒。 旃檀、迦摩設吒、金尼干荼、尼干荼; 波那陀、烏波摩、天使摩多利。 乾闥婆質多西那,那羅王、人主; 五頂來了,以及日光天女的丈夫帝須羅。 這些和其他國王,以及乾闥婆王; 歡喜地來到,比丘們集會的林中。 然後來了龍族,毗舍羅和得叉迦。 甘跋羅和阿濕多羅來了,與親屬一起。 閻牟那和持國來了,有名聲的龍; 大龍伊羅婆那,也來到林中集會。 那些以力量擄走龍王的,天空飛行的鳥有清凈眼; 他們飛到林中,名為美麗的金翅鳥。 那時龍王不再害怕,佛陀使他們從金翅鳥得安全; 用柔和的言語呼喚,龍和金翅鳥皈依佛陀。 被手持金剛杵者擊敗,住在海中的阿修羅。 他們是帝釋天的兄弟,具神通有名聲。 大可怕的黑暗阿修羅,阿修羅達那韋伽薩; 毗波質底、須質底,以及波呵羅陀、那目遮。 百個波利之子,都名為毗盧遮那; 武裝波利軍隊,來到羅睺跋陀羅那裡; "尊者,現在是時候了,去比丘們集會的林中。"
340.『『Āpo ca devā pathavī, tejo vāyo tadāgamuṃ.
Varuṇā vāraṇā [vāruṇā (syā.)] devā, somo ca yasasā saha.
『『Mettā karuṇā kāyikā, āguṃ devā yasassino;
Dasete dasadhā kāyā, sabbe nānattavaṇṇino.
『『Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Veṇḍudevā sahali ca [veṇhūca devā sahalīca (sī. pī.)], asamā ca duve yamā;
Candassūpanisā devā, candamāguṃ purakkhatvā.
『『Sūriyassūpanisā [suriyassūpanisā (sī. syā. pī.)] devā, sūriyamāguṃ purakkhatvā;
Nakkhattāni purakkhatvā, āguṃ mandavalāhakā.
『『Vasūnaṃ vāsavo seṭṭho, sakkopāgā purindado;
Dasete dasadhā kāyā, sabbe nānattavaṇṇino.
『『Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Athāguṃ sahabhū devā, jalamaggisikhāriva;
Ariṭṭhakā ca rojā ca, umāpupphanibhāsino.
『『Varuṇā sahadhammā ca, accutā ca anejakā;
Sūleyyarucirā āguṃ, āguṃ vāsavanesino;
Dasete dasadhā kāyā, sabbe nānattavaṇṇino.
『『Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Samānā mahāsamanā, mānusā mānusuttamā;
Khiḍḍāpadosikā āguṃ, āguṃ manopadosikā.
『『Athāguṃ harayo devā, ye ca lohitavāsino;
Pāragā mahāpāragā, āguṃ devā yasassino;
Dasete dasadhā kāyā, sabbe nānattavaṇṇino.
『『Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Sukkā karambhā [karumhā (sī. syā. pī.)] aruṇā, āguṃ veghanasā saha;
Odātagayhā pāmokkhā, āguṃ devā vicakkhaṇā.
『『Sadāmattā hāragajā, missakā ca yasassino;
Thanayaṃ āga pajjunno, yo disā abhivassati.
『『Dasete dasadhā kāyā, sabbe nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Khemiyā tusitā yāmā, kaṭṭhakā ca yasassino;
Lambītakā lāmaseṭṭhā, jotināmā ca āsavā;
Nimmānaratino āguṃ, athāguṃ paranimmitā.
『『Dasete dasadhā kāyā, sabbe nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanaṃ.
『『Saṭṭhete devanikāyā, sabbe nānattavaṇṇino;
Nāmanvayena āgacchuṃ [āgañchuṃ (sī. syā. pī.)], ye caññe sadisā saha.
『『『Pavuṭṭhajātimakhilaṃ [pavutthajātiṃ akhilaṃ (sī. pī.)], oghatiṇṇamanāsavaṃ;
Dakkhemoghataraṃ nāgaṃ, candaṃva asitātigaṃ』.
341.『『Subrahmā paramatto ca [paramattho ca (ka.)], puttā iddhimato saha.
Sanaṅkumāro tisso ca, sopāga samitiṃ vanaṃ.
『『Sahassaṃ brahmalokānaṃ, mahābrahmābhitiṭṭhati;
Upapanno jutimanto, bhismākāyo yasassiso.
『『Dasettha issarā āguṃ, paccekavasavattino;
Tesañca majjhato āga, hārito parivārito.
342.『『Te ca sabbe abhikkante, sainde [sinde (syā.)] deve sabrahmake.
Mārasenā abhikkāmi, passa kaṇhassa mandiyaṃ.
『『『Etha gaṇhatha bandhatha, rāgena baddhamatthu vo;
Samantā parivāretha, mā vo muñcittha koci naṃ』.
『『Iti tattha mahāseno, kaṇho senaṃ apesayi;
Pāṇinā talamāhacca, saraṃ katvāna bheravaṃ.
『『Yathā pāvussako megho, thanayanto savijjuko; +
Tadā so paccudāvatti, saṅkuddho asayaṃvase [asayaṃvasī (sī. pī.)].
"水神、地神、火神、風神那時來了。 婆樓那神、婆羅那神,以及有名聲的月神。 慈悲身天神,有名聲的神來了; 這十類天神,都有不同顏色。 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 毗紐天神和沙訶利,以及兩位無等夜摩天; 月親近的天神,以月為首來了。 日親近的天神,以日為首來了; 以星宿為首,慢雲天神來了。 諸神中最勝的帝釋天,城主帝釋來了; 這十類天神,都有不同顏色。 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 然後共生天神來了,如火焰般閃耀; 阿利吒迦和羅阇,如優摩花般光輝。 婆樓那和法同天,不動和無動天; 善意和美光天來了,尋求帝釋的天神來了; 這十類天神,都有不同顏色。 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 平等天和大平等天,人和最勝人; 戲樂壞意天來了,意壞天也來了。 然後金色天神來了,以及住在紅色中的; 彼岸和大彼岸,有名聲的天神來了; 這十類天神,都有不同顏色。 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 白天神、迦蘭巴天神、紅天神,與威伽那沙天神一起來了; 主要的白雲天神來了,明智的天神來了。 常醉天神、妙象天神,以及有名聲的雜色天神; 雷神來了,他在各方降雨。 這十類天神,都有不同顏色; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 安隱天、兜率天、夜摩天,以及有名聲的迦吒迦天; 藍毗多迦天、最勝藍天,以及名為光明的阿修天; 化樂天來了,然後他化自在天來了。 這十類天神,都有不同顏色; 具神通有光輝,容貌美麗有名聲; 歡喜地來到,比丘們集會的林中。 這六十類天神,都有不同顏色; 依名號而來,以及其他相似的一起來。 '我們將見已度生死、無荒穢、 已渡瀑流、無漏的龍象, 如月亮超越黑暗。' "善梵天和最勝梵天,與具神通的兒子們一起。 常童子梵天和帝須梵天,也來到林中集會。 千個梵天世界中,大梵天站立; 生於其中光輝燦爛,身體巨大有名聲。 十位各自獨立的主宰來了; 在他們中間來了,被圍繞的訶利多。 當這些天神和帝釋天、梵天都來到時, 魔羅的軍隊也來了,看魔羅的愚癡。 '來吧,抓住他們,束縛他們,愿你們被貪慾束縛; 從四面包圍他們,不要讓任何人逃脫。' 如此在那裡,大軍統帥黑魔羅派遣軍隊; 用手掌拍擊地面,發出可怕的聲音。 如雷鳴閃電的雨雲; 那時他退卻了,憤怒不能自制。
- Tañca sabbaṃ abhiññāya, vavatthitvāna cakkhumā.
Tato āmantayī satthā, sāvake sāsane rate.
『『Mārasenā abhikkantā, te vijānātha bhikkhavo;
Te ca ātappamakaruṃ, sutvā buddhassa sāsanaṃ;
Vītarāgehi pakkāmuṃ, nesaṃ lomāpi iñjayuṃ.
『『『Sabbe vijitasaṅgāmā, bhayātītā yasassino;
Modanti saha bhūtehi, sāvakā te janesutā』』ti.
Mahāsamayasuttaṃ niṭṭhitaṃ sattamaṃ.
徹知一切后,具眼者分別了知。 於是導師召喚,樂於教法的弟子們。 "魔羅的軍隊已來臨,比丘們你們應知道"; 他們聽了佛陀的教導,便精進努力; 離貪者離開了,他們的毛髮都不動搖。 "所有人都勝利了戰爭,超越了恐懼有名聲; 他們與眾生一起歡喜,這些弟子為人所知。" 大集會經第七結束。