B01030314cuddasamanayo(第十四種)
-
Cuddasamanayo
-
Vippayuttenasaṅgahitāsaṅgahitapadaniddeso
-
Khandhādi
-
Rūpakkhandhena ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā… viññāṇakkhandhena ye dhammā… manāyatanena ye dhammā… manindriyena ye dhammā vippayuttā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
-
Cakkhāyatanena ye dhammā…pe… phoṭṭhabbāyatanena ye dhammā… cakkhudhātuyā ye dhammā…pe… phoṭṭhabbadhātuyā ye dhammā vippayuttā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Cakkhuviññāṇadhātuyā ye dhammā… sotaviññāṇadhātuyā ye dhammā… ghānaviññāṇadhātuyā ye dhammā… jivhāviññāṇadhātuyā ye dhammā… kāyaviññāṇadhātuyā ye dhammā… manodhātuyā ye dhammā… manoviññāṇadhātuyā ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi, ekāya dhātuyā asaṅgahitā.
-
Saccādi
-
Dukkhasaccena ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Samudayasaccena ye dhammā… maggasaccena ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Nirodhasaccena ye dhammā… cakkhundriyena ye dhammā … kāyindriyena ye dhammā… itthindriyena ye dhammā… purisindriyena ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Upekkhindriyena ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.
-
十四種分類法
- 離合攝不攝支分說明
- 蘊等
- 與色蘊相離的那些法,它們被多少蘊、多少處、多少界所攝? 它們被四蘊、二處、八界所攝。不被多少所攝? 不被一蘊、十處、十界所攝。
- 與受蘊相離的那些法...與想蘊相離的那些法...與行蘊相離的那些法...與識蘊相離的那些法...與意處相離的那些法...與意根相離的那些法,它們被多少蘊、多少處、多少界所攝? 它們除了無為法不屬於蘊之外,被一蘊、十一處、十一界所攝。不被多少所攝? 不被四蘊、一處、七界所攝。
- 與眼處相離的那些法...乃至...與觸處相離的那些法...與眼界相離的那些法...乃至...與觸界相離的那些法...乃至...它們被四蘊、二處、八界所攝。不被多少所攝? 不被一蘊、十處、十界所攝。
- 與眼識界相離的那些法...與耳識界相離的那些法...與鼻識界相離的那些法...與舌識界相離的那些法...與身識界相離的那些法...與意界相離的那些法...與意識界相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十七界所攝。不被多少所攝? 不被任何蘊、任何處所攝,不被一界所攝。
- 諦等
- 與苦諦相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 不被一蘊、十處、十六界所攝。
- 與集諦相離的那些法...與道諦相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與滅諦相離的那些法...與眼根相離的那些法...與身根相離的那些法...與女根相離的那些法...與男根相離的那些法...它們被四蘊、二處、八界所攝。不被多少所攝? 不被一蘊、十處、十界所攝。
- 與樂根相離的那些法...與苦根相離的那些法...與喜根相離的那些法...與憂根相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
-
與舍根相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十三界所攝。不被多少所攝? 不被任何蘊、任何處所攝,不被五界所攝。
-
Saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Saṅkhārapaccayā viññāṇena ye dhammā… saḷāyatanapaccayā phassena ye dhammā… phassapaccayā vedanāya ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
-
Vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Upapattibhavena ye dhammā… saññābhavena ye dhammā… pañcavokārabhavena ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
-
Kāmabhavena ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi pañcahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi terasahi dhātūhi asaṅgahitā.
-
Rūpabhavena ye dhammā… asaññābhavena ye dhammā… ekavokārabhavena ye dhammā… paridevena ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Arūpabhavena ye dhammā… nevasaññānāsaññābhavena ye dhammā… catuvokārabhavena ye dhammā… sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā… upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā… iddhipādena ye dhammā… jhānena ye dhammā… appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā … sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Phassādisattakaṃ
-
Phassena ye dhammā… vedanāya ye dhammā… saññāya ye dhammā… cetanāya ye dhammā… cittena ye dhammā… manasikārena ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
-
Adhimokkhena ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
-
與信根相離的那些法…與力根相離的那些法…與念根相離的那些法…與定根相離的那些法…與慧根相離的那些法…與非他知根相離的那些法…與他根相離的那些法…與他知根相離的那些法…與無明相離的那些法…與無明所依的行相離的那些法,它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與行所依的識相離的那些法…與六處所依的觸相離的那些法…與觸所依的受相離的那些法,它們被多少蘊、多少處、多少界所攝? 它們除了無為法不屬於蘊之外,被一蘊、十一處、十一界所攝。不被多少所攝? 被四蘊、一處、七界所攝。
- 與受所依的貪相離的那些法…與貪所依的取相離的那些法…與業的存在相離的那些法,它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與生起的存在相離的那些法…與想的存在相離的那些法…與五種存在相離的那些法,它們被多少蘊、多少處、多少界所攝? 它們被四蘊、二處、三界所攝。不被多少所攝? 被一蘊、十處、十五界所攝。
- 與欲界的存在相離的那些法,它們被多少蘊、多少處、多少界所攝? 它們被四蘊、二處、五界所攝。不被多少所攝? 被一蘊、十處、十三界所攝。
- 與色的存在相離的那些法…與無想的存在相離的那些法…與一類存在相離的那些法…與悲傷相離的那些法,它們被多少蘊、多少處、多少界所攝? 它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
- 與無色的存在相離的那些法…與非想非非想的存在相離的那些法…與四類存在相離的那些法…與苦相離的那些法…與憂相離的那些法…與煩惱相離的那些法…與正念相離的那些法…與正勤相離的那些法…與神通相離的那些法…與禪定相離的那些法…與不放逸相離的那些法…與五根相離的那些法…與五力相離的那些法…與七覺支相離的那些法…與聖者的八正道相離的那些法,它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 接觸等
- 與接觸相離的那些法…與受相離的那些法…與想相離的那些法…與意志相離的那些法…與心相離的那些法…與念相離的那些法,它們除了無為法不屬於蘊之外,被一蘊、十一處、十一界所攝。不被多少所攝? 被四蘊、一處、七界所攝。
-
與決斷相離的那些法,它們除了無為法不屬於蘊之外,被五蘊、十二處、十七界所攝。不被多少所攝? 不被任何蘊、任何處、單一界所攝。
-
Tikaṃ
-
Kusalehi dhammehi ye dhammā… akusalehi dhammehi ye dhammā… sukhāya vedanāya sampayuttehi dhammehi ye dhammā… dukkhāya vedanāya sampayuttehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Abyākatehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā… vipākehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.
-
Vipākadhammadhammehi ye dhammā… saṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Nevavipākanavipākadhammadhammehi ye dhammā… anupādinnupādāniyehi dhammehi ye dhammā… anupādinnaanupādāniyehi dhammehi ye dhammā… asaṃkiliṭṭhaasaṃkilesikehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Upādinnupādāniyehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
-
Asaṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Savitakkasavicārehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
-
Avitakkavicāramattehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Avitakkaavicārehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
-
Upekkhāsahagatehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.
-
三法
- 與善法相離的那些法...與不善法相離的那些法...與樂受相應的法相離的那些法...與苦受相應的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與無記法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 不被一蘊、十處、十六界所攝。
- 與不苦不樂受相應的法相離的那些法...與異熟法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十三界所攝。不被多少所攝? 不被任何蘊、任何處、五界所攝。
- 與異熟法性的法相離的那些法...與煩惱染污及可染污的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與非異熟非異熟法性的法相離的那些法...與非所執取而可執取的法相離的那些法...與非所執取而不可執取的法相離的那些法...與非煩惱染污而不可染污的法相離的那些法...它們被四蘊、二處、八界所攝。不被多少所攝? 不被一蘊、十處、十界所攝。
- 與所執取而可執取的法相離的那些法...它們被四蘊、二處、三界所攝。不被多少所攝? 不被一蘊、十處、十五界所攝。
- 與非煩惱染污而可染污的法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 不被一蘊、十處、十六界所攝。
- 與有尋有伺的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十七界所攝。不被多少所攝? 不被任何蘊、任何處、一界所攝。
- 與無尋唯伺的法相離的那些法...與喜俱的法相離的那些法...與樂俱的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與無尋無伺的法相離的那些法...它們被四蘊、二處、三界所攝。不被多少所攝? 不被一蘊、十處、十五界所攝。
-
與舍俱的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十三界所攝。不被多少所攝? 不被任何蘊、任何處、五界所攝。
-
Dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā… ācayagāmīhi dhammehi ye dhammā… apacayagāmīhi dhammehi ye dhammā… sekkhehi dhammehi ye dhammā… asekkhehi dhammehi ye dhammā… mahaggatehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Neva dassanena na bhāvanāya pahātabbehi dhammehi ye dhammā… neva dassanena na bhāvanāya pahātabbahetukehi dhammehi ye dhammā… nevācayagāmināpacayagāmīhi dhammehi ye dhammā… nevasekkhanāsekkhehi dhammehi ye dhammā… parittehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Appamāṇehi dhammehi ye dhammā… paṇītehi dhammehi ye vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Parittārammaṇehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi dvādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi asaṅgahitā.
-
Mahaggatārammaṇehi dhammehi ye dhammā… appamāṇārammaṇehi dhammehi ye dhammā… hīnehi dhammehi ye dhammā… micchattaniyatehi dhammehi ye dhammā… sammattaniyatehi dhammehi ye dhammā… maggārammaṇehi dhammehi ye dhammā… maggahetukehi dhammehi ye dhammā… maggādhipatīhi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Majjhimehi dhammehi ye dhammā… aniyatehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Uppannehi dhammehi ye dhammā… anuppannehi dhammehi ye dhammā… uppādīhi dhammehi ye dhammā… atītehi dhammehi ye dhammā… anāgatehi dhammehi ye dhammā… paccuppannehi dhammehi ye dhammā… ajjhattehi dhammehi ye dhammā… bahiddhāhi dhammehi ye dhammā… sanidassanasappaṭighehi dhammehi ye dhammā… anidassanasappaṭighehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Atītārammaṇehi dhammehi ye dhammā… anāgatārammaṇehi dhammehi ye dhammā… ajjhattārammaṇehi dhammehi ye dhammā… bahiddhārammaṇehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
與見所應舍的法相離的那些法…與修所應舍的法相離的那些法…與見所應舍因的法相離的那些法…與修所應舍因的法相離的那些法…與積聚行的法相離的那些法…與減少行的法相離的那些法…與有學者的法相離的那些法…與無學者的法相離的那些法…與高尚的法相離的那些法…它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與見與修所應舍的法相離的那些法…與見所應舍因的法相離的那些法…與積聚行與減少行的法相離的那些法…與有學者與無學者的法相離的那些法…與微小的法相離的那些法…它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
- 與微小的法相離的那些法…與精美的法相離的那些法…它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
- 與微小對象的法相離的那些法…它們除了無為法不屬於蘊之外,被五蘊、十二處、十二界所攝。不被多少所攝? 不被任何蘊、任何處、六界所攝。
- 與高尚對象的法相離的那些法…與微小對象的法相離的那些法…與低劣的法相離的那些法…與邪定的法相離的那些法…與正定的法相離的那些法…與道對象的法相離的那些法…與道因的法相離的那些法…與道主的法相離的那些法…它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與中等的法相離的那些法…與不定的法相離的那些法…它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
- 與已生的法相離的那些法…與未生的法相離的那些法…與生起的法相離的那些法…與過去的法相離的那些法…與未來的法相離的那些法…與現在的法相離的那些法…與內在的法相離的那些法…與外在的法相離的那些法…與有顯現的法相離的那些法…與無顯現的法相離的那些法…它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
-
與過去對象的法相離的那些法…與未來對象的法相離的那些法…與內在對象的法相離的那些法…與外在對象的法相離的那些法…它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
-
Paccuppannārammaṇehi dhammehi ye dhammā… ajjhattabahiddhārammaṇehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi dvādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi asaṅgahitā.
-
Dukaṃ
-
Hetūhi dhammehi ye dhammā… sahetukehi dhammehi ye dhammā… hetusampayuttehi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… sahetukehi ceva na ca hetūhi dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā… hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā… na hetusahetukehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Ahetukehi dhammehi ye dhammā… hetuvippayuttehi dhammehi ye dhammā… na hetuahetukehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Appaccayehi dhammehi ye dhammā… asaṅkhatehi dhammehi ye dhammā… sanidassanehi dhammehi ye dhammā… sappaṭighehi dhammehi ye dhammā… rūpīhi dhammehi ye dhammā… lokuttarehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Lokiyehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Āsavehi dhammehi ye dhammā… āsavasampayuttehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā… āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Sāsavehi dhammehi ye dhammā… āsavavippayuttehi dhammehi ye dhammā… sāsavehi ceva no ca āsavehi dhammehi ye dhammā… āsavavippayuttehi sāsavehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Anāsavehi dhammehi ye dhammā… āsavavippayuttehi anāsavehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
與現在對象的法相離的那些法...與內外對象的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十二界所攝。不被多少所攝? 不被任何蘊、任何處、六界所攝。
- 二法
- 與因的法相離的那些法...與有因的法相離的那些法...與因相應的法相離的那些法...與既是因又是有因的法相離的那些法...與有因但非因的法相離的那些法...與既是因又是因相應的法相離的那些法...與因相應但非因的法相離的那些法...與非因有因的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與無因的法相離的那些法...與因不相應的法相離的那些法...與非因無因的法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
- 與無緣的法相離的那些法...與無為的法相離的那些法...與有顯現的法相離的那些法...與有對的法相離的那些法...與色的法相離的那些法...與出世間的法相離的那些法...它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
- 與世間的法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
- 與漏的法相離的那些法...與漏相應的法相離的那些法...與既是漏又是有漏的法相離的那些法...與既是漏又是漏相應的法相離的那些法...與漏相應但非漏的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與有漏的法相離的那些法...與漏不相應的法相離的那些法...與有漏但非漏的法相離的那些法...與漏不相應有漏的法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
-
與無漏的法相離的那些法...與漏不相應無漏的法相離的那些法...它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
-
Saṃyojanehi dhammehi ye dhammā… ganthehi dhammehi ye dhammā… oghehi dhammehi ye dhammā… yogehi dhammehi ye dhammā… nīvaraṇehi dhammehi ye dhammā… parāmāsehi dhammehi ye dhammā… parāmāsasampayuttehi dhammehi ye dhammā… parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā ? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Parāmaṭṭhehi dhammehi ye dhammā… parāmāsavippayuttehi dhammehi ye dhammā… parāmaṭṭhehi ceva no ca parāmāsehi dhammehi ye dhammā… parāmāsavippayuttehi parāmaṭṭhehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Aparāmaṭṭhehi dhammehi ye dhammā… parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Sārammaṇehi dhammehi ye dhammā… cittehi dhammehi ye dhammā… cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
-
Anārammaṇehi dhammehi ye dhammā… cittavippayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… upādādhammehi ye dhammā… anupādinnehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā ? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Upādinnehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
-
Upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… saṃkiliṭṭhehi dhammehi ye dhammā… kilesasampayuttehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā… kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
與結的法相離的那些法...與縛的法相離的那些法...與暴流的法相離的那些法...與軛的法相離的那些法...與蓋的法相離的那些法...與取的法相離的那些法...與取相應的法相離的那些法...與既是取又是所取的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與所取的法相離的那些法...與取不相應的法相離的那些法...與所取但非取的法相離的那些法...與取不相應所取的法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
- 與非所取的法相離的那些法...與取不相應非所取的法相離的那些法...它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
- 與有所緣的法相離的那些法...與心的法相離的那些法...與心所的法相離的那些法...與心相應的法相離的那些法...與心相雜的法相離的那些法...與心相雜俱生的法相離的那些法...與心相雜俱生俱有的法相離的那些法...與心相雜俱生隨轉的法相離的那些法...它們除了無為法不屬於蘊之外,被一蘊、十一處、十一界所攝。不被多少所攝? 不被四蘊、一處、七界所攝。
- 與無所緣的法相離的那些法...與心不相應的法相離的那些法...與心不相雜的法相離的那些法...與所生的法相離的那些法...與非所執取的法相離的那些法...它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
- 與所執取的法相離的那些法...它們被四蘊、二處、三界所攝。不被多少所攝? 被一蘊、十處、十五界所攝。
-
與取的法相離的那些法...與煩惱的法相離的那些法...與染污的法相離的那些法...與煩惱相應的法相離的那些法...與既是煩惱又是可染污的法相離的那些法...與既是煩惱又是染污的法相離的那些法...與染污但非煩惱的法相離的那些法...與既是煩惱又是煩惱相應的法相離的那些法...與煩惱相應但非煩惱的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
-
Saṃkilesikehi dhammehi ye dhammā… asaṃkiliṭṭhehi dhammehi ye dhammā… kilesavippayuttehi dhammehi ye dhammā… saṃkilesikehi ceva no ca kilesehi dhammehi ye dhammā… kilesavippayuttehi saṃkilesikehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Asaṃkilesikehi dhammehi ye dhammā… kilesavippayuttehi asaṃkilesikehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
Dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Na dassanena pahātabbehi dhammehi ye dhammā… na bhāvanāya pahātabbehi dhammehi ye dhammā… na dassanena pahātabbahetukehi dhammehi ye dhammā… na bhāvanāya pahātabbahetukehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā . Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
-
Sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
Upekkhāsahagatehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.
-
Kāmāvacarehi dhammehi ye dhammā… pariyāpannehi dhammehi ye dhammā… sauttarehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
-
Na kāmāvacarehi dhammehi ye dhammā… apariyāpannehi dhammehi ye dhammā… anuttarehi dhammehi ye dhammā vippayuttā… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
-
與可染污的法相離的那些法...與非染污的法相離的那些法...與煩惱不相應的法相離的那些法...與可染污但非煩惱的法相離的那些法...與煩惱不相應可染污的法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
- 與不可染污的法相離的那些法...與煩惱不相應不可染污的法相離的那些法...它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
- 與見所斷的法相離的那些法...與修所斷的法相離的那些法...與見所斷因的法相離的那些法...與修所斷因的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與非見所斷的法相離的那些法...與非修所斷的法相離的那些法...與非見所斷因的法相離的那些法...與非修所斷因的法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
- 與有尋的法相離的那些法...與有伺的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十七界所攝。不被多少所攝? 不被任何蘊、任何處、一界所攝。
- 與有喜的法相離的那些法...與喜俱的法相離的那些法...與樂俱的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
- 與舍俱的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十三界所攝。不被多少所攝? 不被任何蘊、任何處、五界所攝。
- 與欲界的法相離的那些法...與所攝的法相離的那些法...與有上的法相離的那些法...它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。
-
與非欲界的法相離的那些法...與非所攝的法相離的那些法...與無上的法相離的那些法...它們被四蘊、二處、八界所攝。不被多少所攝? 被一蘊、十處、十界所攝。
-
Rūpāvacarehi dhammehi ye dhammā… arūpāvacarehi dhammehi ye dhammā… niyyānikehi dhammehi ye dhammā… niyatehi dhammehi ye dhammā … saraṇehi dhammehi ye dhammā vippayuttā… te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
-
與色界的法相離的那些法...與無色界的法相離的那些法...與引導的法相離的那些法...與確定的法相離的那些法...與歸依的法相離的那些法...它們除了無為法不屬於蘊之外,被五蘊、十二處、十八界所攝。不被多少所攝? 不被任何蘊、任何處、任何界所攝。
-
Na rūpāvacarehi dhammehi ye dhammā… na arūpāvacarehi dhammehi ye dhammā… aniyyānikehi dhammehi ye dhammā… aniyatehi dhammehi ye dhammā… araṇehi dhammehi ye dhammā vippayuttā , te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
Dhammāyatanaṃ dhammadhātu, atha jīvitaṃ nāmarūpaṃ;
Saḷāyatanaṃ jātijarāmataṃ, dve ca tike na labbhare.
Paṭhamantare satta ca, gocchake dasa aparante;
Cuddasa cha ca matthake, iccete sattacattālīsa dhammā;
Samucchede na labbhanti, moghapucchakena cāti.
Vippayuttenasaṅgahitāsaṅgahitapadaniddeso cuddasamo.
Dhātukathāpakaraṇaṃ niṭṭhitaṃ.
- 與非色界的法相離的那些法...與非無色界的法相離的那些法...與非引導的法相離的那些法...與非確定的法相離的那些法...與無歸依的法相離的那些法...它們被多少蘊、多少處、多少界所攝? 它們被四蘊、二處、二界所攝。不被多少所攝? 被一蘊、十處、十六界所攝。 法處法界,以及命、名色; 六處、生老死,二法和三法不可得。 初中七法,十法在後分; 十四法和六法在頂上,這些共四十七法; 在斷絕中不可得,以及以空問。 相離所攝不攝分別說明第十四。 界論論著結束。