B0102030110yakkhasaṃyuttaṃ(夜叉相應經)c3.5s

  1. Yakkhasaṃyuttaṃ

  2. Indakasuttaṃ

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane. Atha kho indako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

『『Rūpaṃ na jīvanti vadanti buddhā, kathaṃ nvayaṃ vindatimaṃ sarīraṃ;

Kutassa aṭṭhīyakapiṇḍameti, kathaṃ nvayaṃ sajjati gabbharasmi』』nti.

『『Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi, pesi nibbattatī ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.

『『Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro』』ti.

  1. Sakkanāmasuttaṃ

  2. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

『『Sabbaganthappahīnassa , vippamuttassa te sato;

Samaṇassa na taṃ sādhu, yadaññamanusāsasī』』ti [yadaññamanusāsatīti (sī. syā. kaṃ. pī.)].

『『Yena kenaci vaṇṇena, saṃvāso sakka jāyati;

Na taṃ arahati sappañño, manasā anukampituṃ.

『『Manasā ce pasannena, yadaññamanusāsati;

Na tena hoti saṃyutto, yānukampā [sānukampā (sī. pī.)] anuddayā』』ti.

  1. Sūcilomasuttaṃ

  2. Ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane. Tena kho pana samayena kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamanti. Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavoca – 『『eso samaṇo』』ti! 『『Neso samaṇo, samaṇako eso』』. 『『Yāva jānāmi yadi vā so samaṇo yadi vā pana so samaṇako』』ti.

Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kāyaṃ upanāmesi. Atha kho bhagavā kāyaṃ apanāmesi. Atha kho sūcilomo yakkho bhagavantaṃ etadavoca – 『『bhāyasi maṃ samaṇā』』ti? 『『Na khvāhaṃ taṃ, āvuso, bhāyāmi; api ca te samphasso pāpako』』ti. 『『Pañhaṃ taṃ, samaṇa pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya [pāraṃ gaṅgāya (ka.)] khipissāmī』』ti. 『『Na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya; api ca tvaṃ, āvuso, puccha yadā kaṅkhasī』』ti. Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi – ( ) [(atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi.) (sī.)]

『『Rāgo ca doso ca kutonidānā,

Aratī ratī lomahaṃso kutojā;

Kuto samuṭṭhāya manovitakkā,

Kumārakā dhaṅkamivossajantī』』ti.

『『Rāgo ca doso ca itonidānā,

Aratī ratī lomahaṃso itojā;

Ito samuṭṭhāya manovitakkā,

Kumārakā dhaṅkamivossajanti.

『『Snehajā attasambhūtā, nigrodhasseva khandhajā;

Puthū visattā kāmesu, māluvāva vitatā [vitthatā (syā. kaṃ.)] vane.

『『Ye naṃ pajānanti yatonidānaṃ,

Te naṃ vinodenti suṇohi yakkha;

Te duttaraṃ oghamimaṃ taranti,

Atiṇṇapubbaṃ apunabbhavāyā』』ti.

  1. Maṇibhaddasuttaṃ

  2. Ekaṃ samayaṃ bhagavā magadhesu viharati maṇimālike cetiye maṇibhaddassa yakkhassa bhavane. Atha kho maṇibhaddo yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi –

『『Satīmato sadā bhaddaṃ, satimā sukhamedhati;

Satīmato suve seyyo, verā ca parimuccatī』』ti.

『『Satīmato sadā bhaddaṃ, satimā sukhamedhati;

Satīmato suve seyyo, verā na parimuccati.

『『Yassa sabbamahorattaṃ [rattiṃ (syā. kaṃ. ka.)], ahiṃsāya rato mano;

Mettaṃ so sabbabhūtesu, veraṃ tassa na kenacī』』ti.

  1. Sānusuttaṃ

這是《相應部》中的《夜叉相應》的內容。我會按照您的要求直譯成簡體中文: 10. 夜叉相應 1. 因陀迦經 235. 如是我聞。一時,世尊住在王舍城(現在的拉杰吉爾)因陀庫塔山上,因陀迦夜叉的住處。那時,因陀迦夜叉來到世尊處,來到后以偈頌對世尊說: "諸佛說色非命,此身如何得存? 骨肉從何而來,如何入胎結生?" "最初成為羯羅藍,羯羅藍成頞部曇, 頞部曇生閉尸,閉尸漸漸成堅實, 堅實生出肢體枝,發毛指甲皆生出。 母親所食之飲食,胎中之人靠此活。" 2. 帝釋名經 236. 一時,世尊住在王舍城靈鷲山上。那時,名叫帝釋的夜叉來到世尊處,來到后以偈頌對世尊說: "已斷一切結,解脫具正念, 沙門不應該,教導他人事。" "任何因緣生交往,帝釋智者不應該, 心中憐憫他人事。 若以清凈心教導,他人之事非繫縛, 憐憫悲憫非過失。" 3. 針毛經 237. 一時,世尊住在伽耶(現在的博德伽耶)坦基塔曼遮,針毛夜叉的住處。那時,惡夜叉和針毛夜叉從世尊不遠處經過。惡夜叉對針毛夜叉說:"這是沙門。" "這不是沙門,這是小沙門。" "讓我知道他是沙門還是小沙門。" 然後針毛夜叉來到世尊處,來到后將身體靠近世尊。世尊避開身體。然後針毛夜叉對世尊說:"沙門,你怕我嗎?" "朋友,我不怕你,但你的接觸是惡的。" "沙門,我要問你一個問題。如果你不回答,我就擾亂你的心,或者破裂你的心臟,或者抓住你的腳扔到恒河對岸。" "朋友,我不見天界、魔界、梵界、沙門婆羅門眾、天人眾中,有誰能擾亂我的心,或者破裂我的心臟,或者抓住我的腳扔到恒河對岸。但是朋友,你問吧,如果你有疑問。"然後針毛夜叉以偈頌對世尊說: "貪慾與瞋恚,從何處而生? 不樂與喜樂,恐懼從何來? 意念從何起,如童子放鴉?" "貪慾與瞋恚,從此處而生, 不樂與喜樂,恐懼從此來, 意念從此起,如童子放鴉。 愛生自身起,如尼拘律枝, 遍著諸欲中,如蔓草遍林。 知其所從來,即能除遣之, 聽我說夜叉,渡難渡暴流, 未曾渡此者,不再有後有。" 4. 摩尼跋陀經 238. 一時,世尊住在摩揭陀國(現在的比哈爾邦南部)摩尼摩利迦塔廟,摩尼跋陀夜叉的住處。那時,摩尼跋陀夜叉來到世尊處,來到后在世尊面前說此偈: "正念者常吉祥,正念者得安樂, 正念者日益善,解脫一切怨仇。" "正念者常吉祥,正念者得安樂, 正念者日益善,不脫離怨仇。 晝夜無間斷,心樂不害他, 慈愛諸眾生,無有怨仇者。" 5. 沙努經

  1. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā upāsikāya sānu nāma putto yakkhena gahito hoti. Atha kho sā upāsikā paridevamānā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

『『Uposathaṃ upavasanti, brahmacariyaṃ caranti ye;

Na tehi yakkhā kīḷanti, iti me arahataṃ sutaṃ;

Sā dāni ajja passāmi, yakkhā kīḷanti sānunā』』ti.

『『Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ;

Uposathaṃ upavasanti, brahmacariyaṃ caranti ye.

『『Na tehi yakkhā kīḷanti, sāhu te arahataṃ sutaṃ;

Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ;

Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.

『『Sace ca [saceva (syā. kaṃ. pī. ka.), yañceva (sī.)] pāpakaṃ kammaṃ, karissasi karosi vā;

Na te dukkhā pamutyatthi, uppaccāpi palāyato』』ti.

『『Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ amma passantī, kasmā maṃ amma rodasī』』ti.

『『Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati;

Yo ca kāme cajitvāna, punarāgacchate idha;

Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so.

『『Kukkuḷā ubbhato tāta, kukkuḷaṃ [kukkuḷe (sī.)] patitumicchasi;

Narakā ubbhato tāta, narakaṃ patitumicchasi.

『『Abhidhāvatha bhaddante, kassa ujjhāpayāmase;

Ādittā nīhataṃ [nibbhataṃ (syā. kaṃ. ka.), nibhataṃ (pī. ka.)] bhaṇḍaṃ, puna ḍayhitumicchasī』』ti.

  1. Piyaṅkarasuttaṃ

  2. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā anuruddho rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadāni bhāsati. Atha kho piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi –

『『Mā saddaṃ kari piyaṅkara, bhikkhu dhammapadāni bhāsati;

Api [api (sī.)] ca dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā.

『『Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;

Sikkhema susīlyamattano [susīlamattano (sī. ka.)], api muccema pisācayoniyā』』ti.

  1. Punabbasusuttaṃ

  2. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho punabbasumātā yakkhinī puttake evaṃ tosesi –

『『Tuṇhī uttarike hohi, tuṇhī hohi punabbasu;

Yāvāhaṃ buddhaseṭṭhassa, dhammaṃ sossāmi satthuno.

『『Nibbānaṃ bhagavā āha, sabbaganthappamocanaṃ;

Ativelā ca me hoti, asmiṃ dhamme piyāyanā.

『『Piyo loke sako putto, piyo loke sako pati;

Tato piyatarā mayhaṃ, assa dhammassa magganā.

『『Na hi putto pati vāpi, piyo dukkhā pamocaye;

Yathā saddhammassavanaṃ, dukkhā moceti pāṇinaṃ.

『『Loke dukkhaparetasmiṃ, jarāmaraṇasaṃyute;

Jarāmaraṇamokkhāya, yaṃ dhammaṃ abhisambudhaṃ;

Taṃ dhammaṃ sotumicchāmi, tuṇhī hohi punabbasū』』ti.

『『Ammā na byāharissāmi, tuṇhībhūtāyamuttarā;

Dhammameva nisāmehi, saddhammassavanaṃ sukhaṃ;

Saddhammassa anaññāya, ammā dukkhaṃ carāmase.

『『Esa devamanussānaṃ, sammūḷhānaṃ pabhaṅkaro;

Buddho antimasārīro, dhammaṃ deseti cakkhumā』』ti.

『『Sādhu kho paṇḍito nāma, putto jāto uresayo;

Putto me buddhaseṭṭhassa, dhammaṃ suddhaṃ piyāyati.

『『Punabbasu sukhī hohi, ajjāhamhi samuggatā;

Diṭṭhāni ariyasaccāni, uttarāpi suṇātu me』』ti.

  1. Sudattasuttaṃ

  2. 沙努經

  3. 一時,世尊住在舍衛城(現在的薩赫特-馬赫特)祇樹給孤獨園。那時,某位優婆夷的兒子名叫沙努,被夜叉附身。那時,那位優婆夷悲嘆著,在那個時候說了這些偈頌: "十四十五日,以及月八日, 神變月布薩,八支具足日。 持守布薩戒,修習梵行者, 夜叉不戲弄,我聞阿羅漢; 今日我親見,夜叉戲沙努。" "十四十五日,以及月八日, 神變月布薩,八支具足日; 持守布薩戒,修習梵行者。 夜叉不戲弄,善哉阿羅漢; 沙努醒來時,告訴他此語: 莫作惡業行,無論明或暗。 若作惡業行,現在或未來; 縱使飛上天,亦不脫苦難。" "母親啊哭泣,死者或失蹤; 母親見我活,為何還哭泣?" "兒啊人哭泣,死者或失蹤; 舍欲又還俗,人亦同哭泣, 雖活如已死,故我為你哭。 兒啊你已出,熾熱之火坑, 卻欲再跳入,熾熱之火中; 兒啊你已出,地獄之深淵, 卻欲再墜入,地獄之深淵。 快跑吧賢者,我們向誰訴? 火中取出物,你欲再燒燬。"
  4. 毗央迦羅經
  5. 一時,尊者阿那律住在舍衛城祇樹給孤獨園。那時,尊者阿那律在夜晚後分起身,誦讀法句。那時,毗央迦羅母夜叉如此安撫她的小兒子: "毗央迦羅莫出聲,比丘在誦法句; 若能了知法句義,依教奉行利我等。 我等克制諸生命,不說知而故妄語; 學習自身善戒行,或可脫離鬼神道。"
  6. 富那婆蘇經
  7. 一時,世尊住在舍衛城祇樹給孤獨園。那時,世尊以涅槃相應的法語開示、勸導、鼓勵、令歡喜諸比丘。那些比丘專心致志、全神貫注、豎起耳朵聽法。那時,富那婆蘇母夜叉如此安撫她的小兒子們: "烏塔拉保持安靜,富那婆蘇保持安靜; 讓我聆聽最勝佛,導師所說之妙法。 世尊說涅槃法,解脫一切繫縛; 我對此法生愛樂,時間已過於長久。 世間自己的兒子可愛,世間自己的丈夫可愛, 但對我來說更可愛的,是尋求這種法。 兒子或丈夫雖可愛,不能令人脫離苦; 如聽聞正法能使,眾生解脫諸苦難。 在此苦惱的世間,老死相連繫縛中; 為脫離老與死苦,佛陀證悟此妙法; 我欲聽聞此妙法,富那婆蘇請安靜。" "母親我不再說話,烏塔拉也安靜; 請專心聽聞妙法,聽聞正法最安樂; 因不了知正法故,母親我們受諸苦。 此為人天之迷者,開啟光明的導師; 佛陀最後肉身者,具眼說法度眾生。" "善哉聰明的兒子,生於我懷抱中; 我兒愛樂最勝佛,清凈無垢之妙法。 富那婆蘇愿你樂,今日我已得超越; 已見四聖諦之法,愿烏塔拉也聽聞。"
  8. 須達多經

  9. Ekaṃ samayaṃ bhagavā rājagahe viharati sītavane. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahaṃ anuppatto hoti kenacideva karaṇīyena. Assosi kho anāthapiṇḍiko gahapati – 『『buddho kira loke uppanno』』ti. Tāvadeva ca pana bhagavantaṃ dassanāya upasaṅkamitukāmo hoti. Athassa anāthapiṇḍikassa gahapatissa etadahosi – 『『akālo kho ajja bhagavantaṃ dassanāya upasaṅkamituṃ. Sve dānāhaṃ kālena bhagavantaṃ dassanāya gamissāmī』』ti buddhagatāya satiyā nipajji. Rattiyā sudaṃ tikkhattuṃ vuṭṭhāsi pabhātanti maññamāno. Atha kho anāthapiṇḍiko gahapati yena sivathikadvāraṃ [sīvathikadvāraṃ (sī. syā. kaṃ. pī.)] tenupasaṅkami. Amanussā dvāraṃ vivariṃsu. Atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Atha kho sivako [sīvako (sī. pī.)] yakkho antarahito saddamanussāvesi –

『『Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ.

『『Abhikkama gahapati, abhikkama gahapati;

Abhikkamanaṃ te seyyo, no paṭikkamana』』nti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Dutiyampi kho sivako yakkho antarahito saddamanussāvesi –

『『Sataṃ hatthī sataṃ assā…pe…

Kalaṃ nāgghanti soḷasiṃ.

『『Abhikkama gahapati, abhikkama gahapati;

Abhikkamanaṃ te seyyo, no paṭikkamana』』nti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi , āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Tatiyampi kho sivako yakkho antarahito saddamanussāvesi –

『『Sataṃ hatthī sataṃ assā…pe…

Kalaṃ nāgghanti soḷasiṃ.

『『Abhikkama gahapati, abhikkama gahapati;

Abhikkamanaṃ te seyyo, no paṭikkamana』』nti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṃ yena bhagavā tenupasaṅkami.

Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya abbhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi. Nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca – 『『ehi sudattā』』ti. Atha kho anāthapiṇḍiko gahapati, nāmena maṃ bhagavā ālapatīti, haṭṭho udaggo tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – 『『kacci, bhante, bhagavā sukhamasayitthā』』ti?

『『Sabbadā ve sukhaṃ seti, brāhmaṇo parinibbuto;

Yo na limpati kāmesu, sītibhūto nirūpadhi.

『『Sabbā āsattiyo chetvā, vineyya hadaye daraṃ;

Upasanto sukhaṃ seti, santiṃ pappuyya cetasā』』ti [cetasoti (sī.)].

  1. Paṭhamasukkāsuttaṃ

  2. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sukkā bhikkhunī mahatiyā parisāya parivutā dhammaṃ deseti. Atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

『『Kiṃ me katā rājagahe manussā, madhupītāva seyare;

Ye sukkaṃ na payirupāsanti, desentiṃ amataṃ padaṃ.

『『Tañca pana appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamiva panthagū』』ti [valāhakamivaddhagūti (sī.)].

  1. Dutiyasukkāsuttaṃ

  2. 須達多經

  3. 一時,世尊住在王舍城(現在的拉杰吉爾)尸陀林。那時,給孤獨長者因某事來到王舍城。給孤獨長者聽說:"佛陀已出現於世。"他立即想去拜見世尊。給孤獨長者心想:"現在不是拜見世尊的時候。明天我會在適當的時候去拜見世尊。"他懷著對佛的念頭躺下。據說他夜裡三次起身,以為天已亮。然後給孤獨長者來到尸陀門。非人打開了門。當給孤獨長者離開城市時,光明消失,黑暗出現,恐懼、戰慄、毛骨悚然生起,他想要轉回。這時,尸婆迦夜叉隱身發出聲音說: "百頭象百匹馬,百輛騾車百千女, 戴滿珠寶耳環飾,不及一步十六分。 前進吧長者,前進吧長者, 前進對你更有益,不要後退。" 於是給孤獨長者的黑暗消失,光明出現,恐懼、戰慄、毛骨悚然平息。第二次給孤獨長者的光明又消失,黑暗出現,恐懼、戰慄、毛骨悚然生起,他又想要轉回。第二次尸婆迦夜叉隱身發出聲音說: "百頭象百匹馬...... 不及一步十六分。 前進吧長者,前進吧長者, 前進對你更有益,不要後退。" 於是給孤獨長者的黑暗消失,光明出現,恐懼、戰慄、毛骨悚然平息。第三次給孤獨長者的光明又消失,黑暗出現,恐懼、戰慄、毛骨悚然生起,他又想要轉回。第三次尸婆迦夜叉隱身發出聲音說: "百頭象百匹馬...... 不及一步十六分。 前進吧長者,前進吧長者, 前進對你更有益,不要後退。" 於是給孤獨長者的黑暗消失,光明出現,恐懼、戰慄、毛骨悚然平息。然後給孤獨長者來到尸陀林世尊處。 那時,世尊在夜晚後分起身,在露地經行。世尊遠遠地看見給孤獨長者走來。看見后,從經行處下來,坐在準備好的座位上。坐下後,世尊對給孤獨長者說:"來吧,須達多。"給孤獨長者心想,"世尊叫我的名字",歡喜踴躍,立即以頭面禮世尊足,對世尊說:"尊者,世尊睡得安樂嗎?" "婆羅門常安樂,已證得般涅槃, 不染著諸欲者,清涼無依止。 斷盡諸執著,除去心中憂, 寂靜得安樂,心得真安寧。"
  4. 第一素迦經
  5. 一時,世尊住在王舍城竹林栗鼠feeding ground。那時,比丘尼素迦被大眾圍繞說法。那時,一個對比丘尼素迦有信心的夜叉在王舍城街道街道、十字路口十字路口走動,在那個時候說了這些偈頌: "王舍城的人們做什麼,像喝醉蜜酒般沉睡? 不親近素迦比丘尼,她正在說不死之法。 那法無人能拒絕,清凈如蜜甘美, 智者飲之如口渴,行人飲雲中水。"
  6. 第二素迦經

  7. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro upāsako sukkāya bhikkhuniyā bhojanaṃ adāsi. Atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

『『Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;

Yo sukkāya adāsi bhojanaṃ, sabbaganthehi vippamuttiyā』』ti [vippamuttāyāti (syā. kaṃ.)].

  1. Cīrāsuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro upāsako cīrāya [cirāya (ka.)] bhikkhuniyā cīvaraṃ adāsi. Atha kho cīrāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –

『『Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;

Yo cīrāya adāsi cīvaraṃ, sabbayogehi vippamuttiyā』』ti [vippamuttāyāti (syā. kaṃ.)].

  1. Āḷavakasuttaṃ

  2. 第二素迦經

  3. 一時,世尊住在王舍城(現在的拉杰吉爾)竹林栗鼠feeding ground。那時,某位優婆塞供養食物給比丘尼素迦。那時,一個對比丘尼素迦有信心的夜叉在王舍城街道街道、十字路口十字路口走動,在那個時候說了這個偈頌: "實在造作許多福,這位優婆塞有智, 供養食物給素迦,解脫一切繫縛者。"
  4. 奇拉經
  5. 如是我聞。一時,世尊住在王舍城竹林栗鼠feeding ground。那時,某位優婆塞供養衣服給比丘尼奇拉。那時,一個對比丘尼奇拉有信心的夜叉在王舍城街道街道、十字路口十字路口走動,在那個時候說了這個偈頌: "實在造作許多福,這位優婆塞有智, 供養衣服給奇拉,解脫一切繫縛者。"
  6. 阿拉瓦迦經

  7. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane. Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『nikkhama, samaṇā』』ti. 『『Sādhāvuso』』ti bhagavā nikkhami. 『『Pavisa, samaṇā』』ti. 『『Sādhāvuso』』ti bhagavā pāvisi. Dutiyampi kho āḷavako yakkho bhagavantaṃ etadavoca – 『『nikkhama, samaṇā』』ti. 『『Sādhāvuso』』ti bhagavā nikkhami. 『『Pavisa, samaṇā』』ti. 『『Sādhāvuso』』ti bhagavā pāvisi. Tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca – 『『nikkhama, samaṇā』』ti. 『『Sādhāvuso』』ti bhagavā nikkhami. 『『Pavisa, samaṇā』』ti. 『『Sādhāvuso』』ti bhagavā pāvisi. Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca – 『『nikkhama, samaṇā』』ti. 『『Na khvāhaṃ taṃ, āvuso, nikkhamissāmi. Yaṃ te karaṇīyaṃ taṃ karohī』』ti. 『『Pañhaṃ taṃ, samaṇa, pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī』』ti. 『『Na khvāhaṃ taṃ, āvuso, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, ye me cittaṃ vā khipeyya hadayaṃ vā phāleyya, pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ, āvuso, puccha yadā kaṅkhasī』』ti [(atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi.) (sī.)].

『『Kiṃsūdha vittaṃ purisassa seṭṭhaṃ, kiṃsu suciṇṇaṃ sukhamāvahāti;

Kiṃsu have sādutaraṃ rasānaṃ, kathaṃjīviṃ jīvitamāhu seṭṭha』』nti.

『『Saddhīdha vittaṃ purissa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti;

Saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭha』』nti.

『『Kathaṃsu tarati oghaṃ, kathaṃsu tarati aṇṇavaṃ;

Kathaṃsu dukkhamacceti, kathaṃsu parisujjhatī』』ti.

『『Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ;

Vīriyena dukkhamacceti, paññāya parisujjhatī』』ti.

『『Kathaṃsu labhate paññaṃ, kathaṃsu vindate dhanaṃ;

Kathaṃsu kittiṃ pappoti, kathaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, kathaṃ pecca na socatī』』ti.

『『Saddahāno arahataṃ, dhammaṃ nibbānapattiyā;

Sussūsaṃ [sussūsā (sī. pī.)] labhate paññaṃ, appamatto vicakkhaṇo.

『『Patirūpakārī dhuravā, uṭṭhātā vindate dhanaṃ;

Saccena kittiṃ pappoti, dadaṃ mittāni ganthati;

Asmā lokā paraṃ lokaṃ, evaṃ pecca na socati.

『『Yassete caturo dhammā, saddhassa gharamesino;

Saccaṃ dammo dhiti cāgo, sa ve pecca na socati.

『『Iṅgha aññepi pucchassu, puthū samaṇabrāhmaṇe;

Yadi saccā dammā cāgā, khantyā bhiyyodha vijjatī』』ti.

『『Kathaṃ nu dāni puccheyyaṃ, puthū samaṇabrāhmaṇe;

Yohaṃ [sohaṃ (sī.), svāhaṃ (ka.)] ajja pajānāmi, yo attho samparāyiko.

『『Atthāya vata me buddho, vāsāyāḷavimāgamā [māgato (pī. ka.)];

Yohaṃ [sohaṃ (sī.)] ajja pajānāmi, yattha dinnaṃ mahapphalaṃ.

『『So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata』』nti.

Yakkhasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Indako sakka sūci ca, maṇibhaddo ca sānu ca;

Piyaṅkara punabbasu sudatto ca, dve sukkā cīraāḷavīti dvādasa.

  1. 阿拉瓦迦經
  2. 如是我聞。一時,世尊住在阿拉維,阿拉瓦迦夜叉的住處。那時,阿拉瓦迦夜叉來到世尊處,來到后對世尊說:"沙門,出去!"世尊說:"好的,朋友。"世尊就出去了。"沙門,進來!"世尊說:"好的,朋友。"世尊就進去了。第二次阿拉瓦迦夜叉對世尊說:"沙門,出去!"世尊說:"好的,朋友。"世尊就出去了。"沙門,進來!"世尊說:"好的,朋友。"世尊就進去了。第三次阿拉瓦迦夜叉對世尊說:"沙門,出去!"世尊說:"好的,朋友。"世尊就出去了。"沙門,進來!"世尊說:"好的,朋友。"世尊就進去了。第四次阿拉瓦迦夜叉對世尊說:"沙門,出去!"世尊說:"朋友,我不會出去。你想做什麼就做吧。""沙門,我要問你一個問題。如果你不回答,我就擾亂你的心,或者破裂你的心臟,或者抓住你的腳扔到恒河對岸。"世尊說:"朋友,我不見天界、魔界、梵界、沙門婆羅門眾、天人眾中,有誰能擾亂我的心,或者破裂我的心臟,或者抓住我的腳扔到恒河對岸。但是朋友,你問吧,如果你有疑問。" "此世什麼是人最勝財富,什麼善行能帶來安樂? 什麼是諸味中最甜美,怎樣生活稱為最上?" "此世信心是人最勝財富,善行正法能帶來安樂, 真實是諸味中最甜美,以智慧生活稱為最上。" "如何渡過暴流,如何渡過大海? 如何超越痛苦,如何得到清凈?" "以信心渡過暴流,以不放逸渡過大海, 以精進超越痛苦,以智慧得到清凈。" "如何獲得智慧,如何獲得財富? 如何獲得名聲,如何結交朋友? 從此世到他世,如何死後不憂?" "信仰阿羅漢,為證涅槃法, 恭敬聽聞者,不放逸明智,獲得智慧。 適當勤奮者,精進獲財富, 以誠實獲名,佈施結朋友, 從此世到他世,如此死後不憂。 在家信士若具足,四法即死後不憂, 真實自製堅忍施,確實死後不憂愁。 你去問其他,眾多沙門婆羅門, 是否有勝過,真實自製施忍辱。" "我現在怎能再去問,眾多沙門婆羅門? 我今已了知,來世之利益。 佛陀為我利,來到阿拉維, 我今已了知,佈施大果報。 我將遊行于,村落與城邑, 禮敬正等覺,善妙之正法。" 夜叉相應完。 其攝頌: 因陀迦帝釋針毛,摩尼跋陀沙努, 毗央迦羅富那婆蘇須達多,兩素迦奇拉阿拉維共十二。