B0102040428(8)rāgapeyyālaṃ(貪慾品)

(28) 8. Rāgapeyyālaṃ

  1. Satipaṭṭhānasuttaṃ

  2. 『『Rāgassa , bhikkhave, abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā』』ti. Paṭhamaṃ.

  3. Sammappadhānasuttaṃ

  4. 『『Rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā』』ti. Dutiyaṃ.

  5. Iddhipādasuttaṃ

  6. 『『Rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti; vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā』』ti. Tatiyaṃ.

4-30. Pariññādisuttāni

277-303. 『『Rāgassa , bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya … vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya cattāro dhammā bhāvetabbā…pe…. Tiṃsatimaṃ.

31-510. Dosaabhiññādisuttāni

304-

這是對原文的完整直譯: (28) 8. 貪慾重說 1. 念處經 274. "諸比丘,爲了完全了知貪慾,應當修習四法。哪四法?在此,諸比丘,比丘以熱誠、正知、正念安住于身,觀身,除去對世間的貪憂;以熱誠、正知、正念安住于受,觀受……以熱誠、正知、正念安住於心,觀心……以熱誠、正知、正念安住於法,觀法,除去對世間的貪憂。諸比丘,爲了完全了知貪慾,應當修習這四法。"第一。 2. 正勤經 275. "諸比丘,爲了完全了知貪慾,應當修習四法。哪四法?在此,諸比丘,比丘爲了防止尚未生起的惡不善法生起,生起慾望,精進努力,發奮,策勵心志;爲了斷除已生起的惡不善法……爲了使尚未生起的善法生起……爲了使已生起的善法住立、不忘失、增長、廣大、修習、圓滿,生起慾望,精進努力,發奮,策勵心志。諸比丘,爲了完全了知貪慾,應當修習這四法。"第二。 3. 神足經 276. "諸比丘,爲了完全了知貪慾,應當修習四法。哪四法?在此,諸比丘,比丘修習欲神足,具足精勤行;修習勤神足……修習心神足……修習觀神足,具足精勤行。諸比丘,爲了完全了知貪慾,應當修習這四法。"第三。 4-30. 遍知等經 277-303. "諸比丘,爲了遍知貪慾……爲了遍盡……爲了斷除……爲了滅盡……爲了衰敗……爲了離染……爲了滅……爲了捨棄……爲了放棄,應當修習四法……"第三十。 31-510. 嗔完全了知等經

304-783. 『『Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime cattāro dhammā bhāvetabbā』』ti. Dasuttarapañcasatimaṃ.

Rāgapeyyālaṃ niṭṭhitaṃ.

Catukkanipātapāḷi niṭṭhitā.

這是巴利語原文的中文翻譯:

304-783. "爲了完全了知、遍知、徹底滅盡、斷除、消滅、衰敗、離欲、止息、捨棄、放下嗔恚...愚癡...忿怒...怨恨...覆藏...爭競...嫉妒...慳吝...欺詐...詭詐...頑固...激進...慢...過慢...驕傲...放逸,應當修習這四法。"第五百一十篇。

貪慾重複段結束。

四法集結束。