B0102041012(2)paccorohaṇivaggo(解脫品)

(12) 2. Paccorohaṇivaggo

  1. Paṭhamaadhammasuttaṃ

113.[a. ni. 10.171] 『『Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca. Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

『『Katamo ca, bhikkhave, adhammo ca anattho ca? Micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchāājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṃ, micchāvimutti – ayaṃ vuccati, bhikkhave, adhammo ca anattho ca.

『『Katamo ca, bhikkhave, dhammo ca attho ca? Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, sammāñāṇaṃ, sammāvimutti – ayaṃ vuccati, bhikkhave, dhammo ca attho ca.

『『『Adhammo ca, bhikkhave, veditabbo anattho ca; dhammo ca veditabbo attho ca. Adhammañca viditvā anatthañca, dhammañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba』nti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti. Paṭhamaṃ.

  1. Dutiyaadhammasuttaṃ

  2. 『『Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

『『Katamo ca, bhikkhave, adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho?

『『Micchādiṭṭhi, bhikkhave, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāsaṅkappo , bhikkhave, adhammo; sammāsaṅkappo dhammo; ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāvācā, bhikkhave, adhammo; sammāvācā dhammo; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchākammanto, bhikkhave, adhammo; sammākammanto dhammo; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāājīvo, bhikkhave, adhammo; sammāājīvo dhammo; ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāvāyāmo, bhikkhave, adhammo; sammāvāyāmo dhammo; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāsati, bhikkhave, adhammo; sammāsati dhammo; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāsamādhi, bhikkhave, adhammo; sammāsamādhi dhammo; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāñāṇaṃ, bhikkhave, adhammo; sammāñāṇaṃ dhammo; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāvimutti, bhikkhave, adhammo; sammāvimutti dhammo; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『『Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba』nti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti. Dutiyaṃ.

  1. Tatiyaadhammasuttaṃ

(12) 第二品 上升品 1. 第一非法經 "諸比丘,應當了知非法與非義;應當了知法與義。了知非法與非義后,了知法與義后,應當依法依義而行。 "諸比丘,什麼是非法與非義?邪見、邪思維、邪語、邪業、邪命、邪精進、邪念、邪定、邪智、邪解脫——諸比丘,這稱為非法與非義。 "諸比丘,什麼是法與義?正見、正思維、正語、正業、正命、正精進、正念、正定、正智、正解脫——諸比丘,這稱為法與義。 "'諸比丘,應當了知非法與非義;應當了知法與義。了知非法與非義后,了知法與義后,應當依法依義而行。'這就是所說之義。"第一 2. 第二非法經 "諸比丘,應當了知非法與法;應當了知非義與義。了知非法與法后,了知非義與義后,應當依法依義而行。 "諸比丘,什麼是非法,什麼是法,什麼是非義,什麼是義? "諸比丘,邪見是非法;正見是法;因邪見而生起的諸多惡不善法,這是非義;因正見而諸多善法修習圓滿,這是義。 "諸比丘,邪思維是非法;正思維是法;因邪思維而生起的諸多惡不善法,這是非義;因正思維而諸多善法修習圓滿,這是義。 "諸比丘,邪語是非法;正語是法;因邪語而生起的諸多惡不善法,這是非義;因正語而諸多善法修習圓滿,這是義。 "諸比丘,邪業是非法;正業是法;因邪業而生起的諸多惡不善法,這是非義;因正業而諸多善法修習圓滿,這是義。 "諸比丘,邪命是非法;正命是法;因邪命而生起的諸多惡不善法,這是非義;因正命而諸多善法修習圓滿,這是義。 "諸比丘,邪精進是非法;正精進是法;因邪精進而生起的諸多惡不善法,這是非義;因正精進而諸多善法修習圓滿,這是義。 "諸比丘,邪念是非法;正念是法;因邪念而生起的諸多惡不善法,這是非義;因正念而諸多善法修習圓滿,這是義。 "諸比丘,邪定是非法;正定是法;因邪定而生起的諸多惡不善法,這是非義;因正定而諸多善法修習圓滿,這是義。 "諸比丘,邪智是非法;正智是法;因邪智而生起的諸多惡不善法,這是非義;因正智而諸多善法修習圓滿,這是義。 "諸比丘,邪解脫是非法;正解脫是法;因邪解脫而生起的諸多惡不善法,這是非義;因正解脫而諸多善法修習圓滿,這是義。 "'諸比丘,應當了知非法與法;應當了知非義與義。了知非法與法后,了知非義與義后,應當依法依義而行。'這就是所說之義。"第二 3. 第三非法經

  1. 『『Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba』』nti. Idamavoca bhagavā. Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi – 『『idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 『adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca . Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba』nti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā』』ti?

Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāma [puccheyyāma (sī. syā. pī.) ma. ni.

"諸比丘,應當了知非法與法;應當了知非義與義。了知非法與法后,了知非義與義后,應當依法依義而行。"世尊如是說。善逝說此已,從座而起,入精舍。 其時,世尊離去不久,諸比丘作如是思:"友等,世尊為我們略說此義而未廣釋其義,即起座入精舍:'諸比丘,應當了知非法與法;應當了知非義與義。了知非法與法后,了知非義與義后,應當依法依義而行。'誰能廣釋世尊略說而未廣釋之義?" 其時,諸比丘作如是思:"尊者阿難為導師所讚歎,為有智同梵行者所尊重。尊者阿難能廣釋世尊略說而未廣釋之義。我等應往尊者阿難處,往已,當就此義請問尊者阿難。"

1.202 passitabbaṃ]. Yathā no āyasmā ānando byākarissati tathā naṃ dhāressāmā』』ti.

Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ –

『『Idaṃ kho no, āvuso ānanda, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 『adhammo ca…pe… tathā paṭipajjitabba』nti.

『『Tesaṃ no, āvuso, amhākaṃ acirapakkantassa bhagavato etadahosi – 『idaṃ kho no, āvuso, bhagavatā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – adhammo ca…pe… tathā paṭipajjitabbanti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā』ti?

『『Tesaṃ no, āvuso, amhākaṃ etadahosi – 『ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāma. Yathā no āyasmā ānando byākarissati tathā naṃ dhāressāmā』ti. Vibhajatu āyasmā ānando』』ti.

『『Seyyathāpi , āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya; evaṃsampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So hāvuso, bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṃ tumhe bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā』』ti.

『『Addhāvuso ānanda, bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṃ mayaṃ bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyāma, yathā no bhagavā byākareyya tathā naṃ dhāreyyāma. Api cāyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Vibhajatāyasmā ānando agaruṃ katvā』』ti.

『『Tenahāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evamāvuso』』ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Athāyasmā ānando etadavoca –

『『Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 『adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba』nti.

Katamo cāvuso, adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho?

『『Micchādiṭṭhi, āvuso, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāsaṅkappo, āvuso, adhammo; sammāsaṅkappo dhammo… micchāvācā, āvuso, adhammo; sammāvācā dhammo … micchākammanto, āvuso, adhammo; sammākammanto dhammo… micchāājīvo, āvuso, adhammo; sammāājīvo dhammo… micchāvāyāmo, āvuso, adhammo; sammāvāyāmo dhammo… micchāsati, āvuso, adhammo; sammāsati dhammo… micchāsamādhi, āvuso, adhammo; sammāsamādhi dhammo… micchāñāṇaṃ, āvuso, adhammo; sammāñāṇaṃ dhammo….

"我等當如尊者阿難所解釋那樣受持。" 其時,彼諸比丘往詣尊者阿難處。至已,與尊者阿難互相問訊。寒暄敘舊已,坐於一面。坐於一面的諸比丘對尊者阿難如是說: "友阿難,世尊為我們略說此義而未廣釋其義,即起座入精舍:'非法與法......應如是行。' "友,世尊離去不久,我等作如是思:'友等,世尊為我們略說此義而未廣釋其義,即起座入精舍:非法與法......應如是行。誰能廣釋世尊略說而未廣釋之義?' "友,我等作如是思:'尊者阿難為導師所讚歎,為有智同梵行者所尊重。尊者阿難能廣釋世尊略說而未廣釋之義。我等應往尊者阿難處,往已,當就此義請問尊者阿難。我等當如尊者阿難所解釋那樣受持。'愿尊者阿難開示。" "友等,譬如求實木之人、尋找實木之人、探求實木之人,對著一棵具有實木的大樹,越過其根,越過其干,想在枝葉中尋求實木。諸位友在導師在世時,越過世尊而來問我等此義,即是如此。友等,世尊知所應知,見所應見,是眼、是智、是法、是梵,是說者、是宣說者、是義之導引者、是甘露之施與者、是法主、是如來。那正是你們應當親近世尊請問此義的時機。世尊如何解釋,你們就應當如是受持。" "確實,友阿難,世尊知所應知,見所應見,是眼、是智、是法、是梵,是說者、是宣說者、是義之導引者、是甘露之施與者、是法主、是如來。那正是我們應當親近世尊請問此義的時機,世尊如何解釋,我們就應當如是受持。然而,尊者阿難為導師所讚歎,為有智同梵行者所尊重。尊者阿難能廣釋世尊略說而未廣釋之義。愿尊者阿難不以為難而為開示。" "那麼友等,諦聽,善思作意,我當說。""如是,友。"彼諸比丘應諾尊者阿難。尊者阿難如是說: "友等,世尊為我們略說此義而未廣釋其義,即起座入精舍:'諸比丘,應當了知非法與法;應當了知非義與義。了知非法與法后,了知非義與義后,應當依法依義而行。' "友等,什麼是非法,什麼是法,什麼是非義,什麼是義? "友等,邪見是非法;正見是法;因邪見而生起的諸多惡不善法,這是非義;因正見而諸多善法修習圓滿,這是義。 "友等,邪思維是非法;正思維是法......邪語是非法;正語是法......邪業是非法;正業是法......邪命是非法;正命是法......邪精進是非法;正精進是法......邪念是非法;正念是法......邪定是非法;正定是法......邪智是非法;正智是法......

Micchāvimutti, āvuso, adhammo; sammāvimutti dhammo; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Ayaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 『adhammo ca, bhikkhave, veditabbo dhammo ca…pe… tathā paṭipajjitabba』nti, imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe, āvuso, bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā byākaroti [byākareyya (syā.)] tathā naṃ dhāreyyāthā』』ti.

『『Evamāvuso』』ti kho te bhikkhū āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

『『Yaṃ kho no bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – 『adhammo ca, bhikkhave, veditabbo…pe… tathā paṭijjitabba』nti.

『『Tesaṃ no, bhante, amhākaṃ acirapakkantassa bhagavato etadahosi – 『idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho – adhammo ca, bhikkhave, veditabbo…pe… tathā paṭipajjitabbanti. Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā』ti?

『『Tesaṃ no, bhante, amhākaṃ etadahosi – 『ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāma. Yathā no āyasmā ānando byākarissati tathā naṃ dhāressāmā』ti.

『『Atha kho mayaṃ, bhante, yenāyasmā ānando tenupasaṅkamimhā; upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ apucchimhā. Tesaṃ no, bhante, āyasmatā ānandena imehi ākārehi imehi padehi imehi byañjanehi attho suvibhatto』』ti [vibhattoti (?) evameva hi aññesu īdisasuttesu dissati].

『『Sādhu sādhu, bhikkhave! Paṇḍito, bhikkhave, ānando. Mahāpañño, bhikkhave, ānando. Maṃ cepi tumhe, bhikkhave, upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, ahampi cetaṃ evamevaṃ [ahampi taṃ evamevaṃ (ma. ni. 1.205)] byākareyyaṃ yathā taṃ ānandena byākataṃ. Eso ceva tassa [eso cevetassa (ma. ni. 1.205)] attho evañca naṃ dhāreyyāthā』』ti. Tatiyaṃ.

  1. Ajitasuttaṃ

"友等,邪解脫是非法;正解脫是法;因邪解脫而生起的諸多惡不善法,這是非義;因正解脫而諸多善法修習圓滿,這是義。 "友等,世尊為我們略說此義而未廣釋其義,即起座入精舍:'諸比丘,應當了知非法與法......應如是行。'我如是瞭解世尊略說而未廣釋之義的廣義。友等,如果你們想要,可以親近世尊請問此義。世尊如何解釋,你們就應當如是受持。" "如是,友。"彼諸比丘歡喜隨喜尊者阿難所說已,從座而起,往詣世尊處。至已,禮敬世尊,坐於一面。坐於一面的諸比丘對世尊如是說: "世尊為我們略說此義而未廣釋其義,即起座入精舍:'諸比丘,應當了知......應如是行。' "大德,世尊離去不久,我等作如是思:'友等,世尊為我們略說此義而未廣釋其義,即起座入精舍:諸比丘,應當了知......應如是行。誰能廣釋世尊略說而未廣釋之義?' "大德,我等作如是思:'尊者阿難為導師所讚歎,為有智同梵行者所尊重。尊者阿難能廣釋世尊略說而未廣釋之義。我等應往尊者阿難處,往已,當就此義請問尊者阿難。我等當如尊者阿難所解釋那樣受持。' "大德,我等即往詣尊者阿難處,往已,就此義請問尊者阿難。尊者阿難以此等行相、此等句、此等文字善為我等解釋其義。" "善哉!善哉!諸比丘!阿難是智者,諸比丘!阿難是大慧者,諸比丘!如果你們就此義來問我,我也會如阿難所解釋的那樣解釋。這就是其義,你們應當如是受持。"第三 4. 阿耆多經 User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。116. ''Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba''nti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā – ''Ye adhammaṃ dhammo ti dīpayanti, [dīpenti (sī. syā. kaṃ. pī.)] Atho atthaṃ anatthato narā; Te janā adhammacārino honti, Micchādiṭṭhihatā asaññatā. ''Ye ca kho dhammaṃ dhammo ti ñatvāna, Atho atthaṃ atthato naravasā [narā sayaṃ (sī. syā. kaṃ. pī.)]; Te janā dhammacārino bhavanti, Sammādiṭṭhisamādānā sajātā''ti. Catutthaṃ. A: "諸比丘,應當了知非法與法;應當了知非義與義。了知非法與法后,了知非義與義后,應當依法依義而行。"世尊如是說。善逝說此已,導師更說此: "若人說非法為法, 復以非義為義者; 彼等行於非法道, 邪見所害不自制。 若人知法即是法, 復知義即是義者; 彼等行於正法道, 正見具足得善生。" 第四

  1. Atha kho ajito paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho ajito paribbājako bhagavantaṃ etadavoca –

『『Amhākaṃ , bho gotama, paṇḍito nāma sabrahmacārī. Tena pañcamattāni cittaṭṭhānasatāni cintitāni, yehi aññatitthiyā upāraddhāva jānanti [upāraddhā pajānanti (sī.)] upāraddhasmā』』ti [upāraddhamhāti (sī. pī.)].

Atha kho bhagavā bhikkhū āmantesi – 『『dhāretha no tumhe, bhikkhave, paṇḍitavatthūnī』』ti? 『『Etassa, bhagavā, kālo etassa, sugata, kālo yaṃ bhagavā bhāseyya, bhagavato sutvā bhikkhū dhāressantī』』ti.

『『Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Idha, bhikkhave, ekacco adhammikena vādena adhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti – 『paṇḍito vata, bho, paṇḍito vata, bho』ti.

『『Idha pana, bhikkhave, ekacco adhammikena vādena dhammikaṃ vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti – 『paṇḍito vata, bho, paṇḍito vata, bho』ti.

『『Idha pana, bhikkhave, ekacco adhammikena vādena dhammikañca vādaṃ adhammikañca vādaṃ abhiniggaṇhāti abhinippīḷeti, tena ca adhammikaṃ parisaṃ rañjeti. Tena sā adhammikā parisā uccāsaddamahāsaddā hoti – 『paṇḍito vata, bho, paṇḍito vata, bho』ti.

『『Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabbaṃ.

『『Katamo ca, bhikkhave, adhammo, katamo ca dhammo, katamo ca anattho, katamo ca attho? Micchādiṭṭhi, bhikkhave, adhammo; sammādiṭṭhi dhammo; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『Micchāsaṅkappo, bhikkhave, adhammo; sammāsaṅkappo dhammo… micchāvācā, bhikkhave, adhammo; sammāvācā dhammo… micchākammanto, bhikkhave, adhammo; sammākammanto dhammo… micchāājīvo, bhikkhave, adhammo; sammāājīvo dhammo … micchāvāyāmo, bhikkhave, adhammo; sammāvāyāmo dhammo… micchāsati, bhikkhave, adhammo; sammāsati dhammo… micchāsamādhi, bhikkhave adhammo; sammāsamādhi dhammo… micchāñāṇaṃ, bhikkhave, adhammo; sammāñāṇaṃ dhammo .

『『Micchāvimutti, bhikkhave, adhammo; sammāvimutti dhammo; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, ayaṃ anattho; sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti, ayaṃ attho.

『『『Adhammo ca, bhikkhave, veditabbo dhammo ca; anattho ca veditabbo attho ca. Adhammañca viditvā dhammañca , anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabba』nti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti. Catutthaṃ.

  1. Saṅgāravasuttaṃ

117.[a. ni.

其時,阿耆多遊行者往詣世尊處。至已,與世尊互相問訊。寒暄敘舊已,坐於一面。坐於一面的阿耆多遊行者對世尊如是說: "尊者喬達摩,我們有一位被稱為智者的同梵行者。他思維出五百個心的立處,由此其他外道知道我們已被駁倒。" 其時,世尊告諸比丘:"諸比丘,你們記住這些智者事嗎?""大德,現在正是時候,善逝,現在正是時候,請世尊說,諸比丘聞已當受持。" "那麼,諸比丘,諦聽,善思作意,我當說。""如是,大德。"彼諸比丘應諾世尊。世尊如是說: "諸比丘,此處,某人以非法論駁斥壓制非法論,以此令非法眾歡喜。因此,彼非法眾高聲大叫:'智者啊!智者啊!' "諸比丘,此處,某人以非法論駁斥壓制法論,以此令非法眾歡喜。因此,彼非法眾高聲大叫:'智者啊!智者啊!' "諸比丘,此處,某人以非法論駁斥壓制法論與非法論,以此令非法眾歡喜。因此,彼非法眾高聲大叫:'智者啊!智者啊!' "諸比丘,應當了知非法與法;應當了知非義與義。了知非法與法后,了知非義與義后,應當依法依義而行。 "諸比丘,什麼是非法,什麼是法,什麼是非義,什麼是義?諸比丘,邪見是非法;正見是法;因邪見而生起的諸多惡不善法,這是非義;因正見而諸多善法修習圓滿,這是義。 "諸比丘,邪思維是非法;正思維是法......邪語是非法;正語是法......邪業是非法;正業是法......邪命是非法;正命是法......邪精進是非法;正精進是法......邪念是非法;正念是法......邪定是非法;正定是法......邪智是非法;正智是法...... "諸比丘,邪解脫是非法;正解脫是法;因邪解脫而生起的諸多惡不善法,這是非義;因正解脫而諸多善法修習圓滿,這是義。 "'諸比丘,應當了知非法與法;應當了知非義與義。了知非法與法后,了知非義與義后,應當依法依義而行。'這就是所說之義。"第四 5. 商伽羅婆經 117.

10.169] Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca – 『『kiṃ nu kho, bho gotama, orimaṃ tīraṃ, kiṃ pārimaṃ tīra』』nti? 『『Micchādiṭṭhi kho, brāhmaṇa, orimaṃ tīraṃ, sammādiṭṭhi pārimaṃ tīraṃ; micchāsaṅkappo orimaṃ tīraṃ, sammāsaṅkappo pārimaṃ tīraṃ; micchāvācā orimaṃ tīraṃ, sammāvācā pārimaṃ tīraṃ; micchākammanto orimaṃ tīraṃ, sammākammanto pārimaṃ tīraṃ; micchāājīvo orimaṃ tīraṃ, sammāājīvo pārimaṃ tīraṃ; micchāvāyāmo orimaṃ tīraṃ, sammāvāyāmo pārimaṃ tīraṃ; micchāsati orimaṃ tīraṃ, sammāsati pārimaṃ tīraṃ; micchāsamādhi orimaṃ tīraṃ, sammāsamādhi pārimaṃ tīraṃ; micchāñāṇaṃ orimaṃ tīraṃ, sammāñāṇaṃ pārimaṃ tīraṃ; micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīranti. Idaṃ kho, brāhmaṇa, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.

『『Appakā te manussesu, ye janā pāragāmino;

Athāyaṃ itarā pajā, tīramevānudhāvati.

『『Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.

『『Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Okā anokamāgamma, viveke yattha dūramaṃ.

『『Tatrābhiratimiccheyya, hitvā kāme akiñcano;

Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.

『『Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Ādānapaṭinissagge, anupādāya ye ratā;

Khīṇāsavā jutimanto [jutīmanto (sī.)], te loke parinibbutā』』ti. pañcamaṃ;

  1. Orimatīrasuttaṃ

  2. 『『Orimañca, bhikkhave, tīraṃ desessāmi pārimañca tīraṃ. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Katamañca, bhikkhave, orimaṃ tīraṃ, katamañca pārimaṃ tīraṃ? Micchādiṭṭhi orimaṃ tīraṃ , sammādiṭṭhi pārimaṃ tīraṃ…pe… micchāvimutti orimaṃ tīraṃ, sammāvimutti pārimaṃ tīraṃ. Idaṃ kho, bhikkhave, orimaṃ tīraṃ, idaṃ pārimaṃ tīranti.

『『Appakā te manussesu, ye janā pāragāmino;

Athāyaṃ itarā pajā, tīramevānudhāvati.

『『Ye ca kho sammadakkhāte, dhamme dhammānuvattino;

Te janā pāramessanti, maccudheyyaṃ suduttaraṃ.

『『Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito;

Okā anoka māgamma, viveke yattha dūramaṃ.

『『Tatrābhiratimiccheyya, hitvā kāme akiñcano;

Pariyodapeyya attānaṃ, cittaklesehi paṇḍito.

『『Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ;

Ādānapaṭinissagge, anupādāya ye ratā;

Khīṇāsavā jutimanto, te loke parinibbutā』』ti. chaṭṭhaṃ;

  1. Paṭhamapaccorohaṇīsuttaṃ

其時,商伽羅婆婆羅門往詣世尊處。至已,與世尊互相問訊。寒暄敘舊已,坐於一面。坐於一面的商伽羅婆婆羅門對世尊如是說:"尊者喬達摩,什麼是此岸,什麼是彼岸?""婆羅門,邪見是此岸,正見是彼岸;邪思維是此岸,正思維是彼岸;邪語是此岸,正語是彼岸;邪業是此岸,正業是彼岸;邪命是此岸,正命是彼岸;邪精進是此岸,正精進是彼岸;邪念是此岸,正念是彼岸;邪定是此岸,正定是彼岸;邪智是此岸,正智是彼岸;邪解脫是此岸,正解脫是彼岸。婆羅門,這是此岸,這是彼岸。" "人中少有能,到達彼岸者; 其餘諸眾生,徘徊此岸邊。 正說法律中,隨法而行者; 彼等當度過,難渡死魔界。 捨棄黑暗法,智者修白法; 離家趣無家,喜獨處遠離。 于彼求歡喜,舍欲無所有; 智者當凈化,自心諸垢穢。 正善修習已,覺支諸心法; 樂於舍執取,無取而歡喜; 漏盡具光明,此世般涅槃。"第五 6. 此岸經 118. "諸比丘,我將為你們說此岸與彼岸。諦聽,善思作意,我當說。""如是,大德。"彼諸比丘應諾世尊。世尊如是說: "諸比丘,什麼是此岸,什麼是彼岸?邪見是此岸,正見是彼岸......邪解脫是此岸,正解脫是彼岸。諸比丘,這是此岸,這是彼岸。" "人中少有能,到達彼岸者; 其餘諸眾生,徘徊此岸邊。 正說法律中,隨法而行者; 彼等當度過,難渡死魔界。 捨棄黑暗法,智者修白法; 離家趣無家,喜獨處遠離。 于彼求歡喜,舍欲無所有; 智者當凈化,自心諸垢穢。 正善修習已,覺支諸心法; 樂於舍執取,無取而歡喜; 漏盡具光明,此世般涅槃。"第六 7. 第一上升經

  1. Tena kho pana samayena jāṇussoṇi [jānussoni (ka. sī.), jānussoṇi (ka. sī.), jāṇusoṇi (ka.)] brāhmaṇo tadahuposathe sīsaṃnhāto [sīsaṃnahāto (sī. pī.), sīsanhāto (syā.)] navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ ādāya bhagavato avidūre ekamantaṃ ṭhito hoti.

Addasā kho bhagavā jāṇussoṇiṃ brāhmaṇaṃ tadahuposathe sīsaṃnhātaṃ navaṃ khomayugaṃ nivatthaṃ allakusamuṭṭhiṃ ādāya ekamantaṃ ṭhitaṃ. Disvāna jāṇussoṇiṃ brāhmaṇaṃ etadavoca – 『『kiṃ nu tvaṃ, brāhmaṇa, tadahuposathe sīsaṃnhāto navaṃ khomayugaṃ nivattho allakusamuṭṭhiṃ ādāya ekamantaṃ ṭhito ? Kiṃ nvajja [kiṃ nu ajja (syā.), kiṃ nu kho ajja (pī.), kiṃ nu khvajja (ka.)] brāhmaṇakulassā』』ti [brāhmaṇa brahmakusalassāti (ka.)]? 『『Paccorohaṇī, bho gotama, ajja brāhmaṇakulassā』』ti [brahmakusalassāti (ka.)].

『『Yathā kathaṃ pana, brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hotī』』ti? 『『Idha, bho gotama, brāhmaṇā tadahuposathe sīsaṃnhātā navaṃ khomayugaṃ nivatthā allena gomayena pathaviṃ opuñjitvā haritehi kusehi pattharitvā [pavitthāretvā (ka.)] antarā ca velaṃ antarā ca agyāgāraṃ seyyaṃ kappenti. Te taṃ rattiṃ tikkhattuṃ paccuṭṭhāya pañjalikā aggiṃ namassanti – 『paccorohāma bhavantaṃ, paccorohāma bhavanta』nti. Bahukena ca sappitelanavanītena aggiṃ santappenti. Tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti. Evaṃ, bho gotama, brāhmaṇānaṃ paccorohaṇī hotī』』ti.

『『Aññathā kho, brāhmaṇa, brāhmaṇānaṃ paccorohaṇī hoti, aññathā ca pana ariyassa vinaye paccorohaṇī hotī』』ti. 『『Yathā kathaṃ pana, bho gotama, ariyassa vinaye paccorohaṇī hoti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye paccorohaṇī hotī』』ti.

『『Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī』』ti. 『『Evaṃ, bho』』ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –

『『Idha , brāhmaṇa, ariyasāvako iti paṭisañcikkhati – 『micchādiṭṭhiyā kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā』 ti. So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati.

… Micchāsaṅkappassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāsaṅkappaṃ pajahati; micchāsaṅkappā paccorohati.

… Micchāvācāya kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvācaṃ pajahati; micchāvācāya paccorohati.

…Micchākammantassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchākammantaṃ pajahati; micchākammantā paccorohati.

…Micchāājīvassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāājīvaṃ pajahati; micchāājīvā paccorohati.

…Micchāvāyāmassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvāyāmaṃ pajahati; micchāvāyāmā paccorohati.

…Micchāsatiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāsatiṃ pajahati; micchāsatiyā paccorohati.

…Micchāsamādhissa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāsamādhiṃ pajahati; micchāsamādhimhā paccorohati.

…Micchāñāṇassa kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāñāṇaṃ pajahati; micchāñāṇamhā paccorohati.

『Micchāvimuttiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā』ti. So iti paṭisaṅkhāya micchāvimuttiṃ pajahati; micchāvimuttiyā paccorohati. Evaṃ kho, brāhmaṇa, ariyassa vinaye paccorohaṇī hotī』』ti.

『『Aññathā, bho gotama, brāhmaṇānaṃ paccorohaṇī, aññathā ca pana ariyassa vinaye paccorohaṇī hoti. Imissā ca, bho gotama, ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇī kalaṃ nāgghati soḷasiṃ. Abhikkantaṃ , bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Sattamaṃ.

  1. Dutiyapaccorohaṇīsuttaṃ

其時,阇奴索尼婆羅門于布薩日,沐浴頭已,著新亞麻衣,手持生茅草束,立於世尊不遠處一邊。 世尊見阇奴索尼婆羅門于布薩日,沐浴頭已,著新亞麻衣,手持生茅草束,立於一邊。見已,對阇奴索尼婆羅門如是說:"婆羅門,你為何于布薩日,沐浴頭已,著新亞麻衣,手持生茅草束,立於一邊?今日婆羅門族有何事?" "尊者喬達摩,今日是婆羅門族的上升日。" "婆羅門,婆羅門族的上升是如何進行的?""尊者喬達摩,在此,婆羅門于布薩日,沐浴頭已,著新亞麻衣,以濕牛糞塗地,以青茅草鋪地,在祭場與火堂之間臥息。他們于夜間三次起身,合掌禮敬火說:'我等上升于尊者,我等上升于尊者。'以大量酥油、生酥供養火。夜盡之後,以殊勝飲食供養婆羅門。尊者喬達摩,婆羅門族的上升是如是進行的。" "婆羅門,婆羅門族的上升是一回事,而在聖者律中的上升又是另一回事。""尊者喬達摩,在聖者律中的上升是如何進行的?請尊者喬達摩為我說法,說明在聖者律中如何進行上升。" "那麼,婆羅門,諦聽,善思作意,我當說。""如是,尊者。"阇奴索尼婆羅門應諾世尊。世尊如是說: "婆羅門,在此,聖弟子如是思維:'邪見有惡報,現法及來世。'他如是思維已,捨棄邪見;從邪見上升。 ......思維:'邪思維有惡報,現法及來世。'他如是思維已,捨棄邪思維;從邪思維上升。 ......思維:'邪語有惡報,現法及來世。'他如是思維已,捨棄邪語;從邪語上升。 ......思維:'邪業有惡報,現法及來世。'他如是思維已,捨棄邪業;從邪業上升。 ......思維:'邪命有惡報,現法及來世。'他如是思維已,捨棄邪命;從邪命上升。 ......思維:'邪精進有惡報,現法及來世。'他如是思維已,捨棄邪精進;從邪精進上升。 ......思維:'邪念有惡報,現法及來世。'他如是思維已,捨棄邪念;從邪念上升。 ......思維:'邪定有惡報,現法及來世。'他如是思維已,捨棄邪定;從邪定上升。 ......思維:'邪智有惡報,現法及來世。'他如是思維已,捨棄邪智;從邪智上升。 思維:'邪解脫有惡報,現法及來世。'他如是思維已,捨棄邪解脫;從邪解脫上升。婆羅門,在聖者律中的上升是如是進行的。" "尊者喬達摩,婆羅門族的上升是一回事,而在聖者律中的上升又是另一回事。尊者喬達摩,婆羅門族的上升比起聖者律中的上升,不值其十六分之一。殊勝啊,尊者喬達摩......愿尊者喬達摩記我為優婆塞,從今日起終生歸依。"第七 8. 第二上升經

  1. 『『Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi. Taṃ suṇātha… katamā ca, bhikkhave, ariyā paccorohaṇī? Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – 『micchādiṭṭhiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā』ti. So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati. Micchāsaṅkappassa kho pāpako vipāko… micchāvācāya kho… micchākammantassa kho… micchāājīvassa kho… micchāvāyāmassa kho… micchāsatiyā kho… micchāsamādhissa kho… micchāñāṇassa kho… micchāvimuttiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvimuttiṃ pajahati; micchāvimuttiyā paccorohati. Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī』』ti. Aṭṭhamaṃ.

  2. Pubbaṅgamasuttaṃ

  3. 『『Sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – aruṇuggaṃ. Evamevaṃ kho, bhikkhave, kusalānaṃ dhammānaṃ etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – sammādiṭṭhi. Sammādiṭṭhikassa, bhikkhave, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti , sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa sammāvimutti pahotī』』ti. Navamaṃ.

  4. Āsavakkhayasuttaṃ

  5. 『『Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi. Taṃ suṇātha… katamā ca, bhikkhave, ariyā paccorohaṇī? Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – 『micchādiṭṭhiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā』ti. So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati. Micchāsaṅkappassa kho pāpako vipāko… micchāvācāya kho… micchākammantassa kho… micchāājīvassa kho… micchāvāyāmassa kho… micchāsatiyā kho… micchāsamādhissa kho… micchāñāṇassa kho… micchāvimuttiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvimuttiṃ pajahati; micchāvimuttiyā paccorohati. Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī』』ti. Aṭṭhamaṃ.

  6. Pubbaṅgamasuttaṃ

  7. 『『Sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – aruṇuggaṃ. Evamevaṃ kho, bhikkhave, kusalānaṃ dhammānaṃ etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – sammādiṭṭhi. Sammādiṭṭhikassa, bhikkhave, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti , sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa sammāvimutti pahotī』』ti. Navamaṃ.

  8. Āsavakkhayasuttaṃ

  9. 『『Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi. Taṃ suṇātha… katamā ca, bhikkhave, ariyā paccorohaṇī? Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – 『micchādiṭṭhiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā』ti. So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati. Micchāsaṅkappassa kho pāpako vipāko… micchāvācāya kho… micchākammantassa kho… micchāājīvassa kho… micchāvāyāmassa kho… micchāsatiyā kho… micchāsamādhissa kho… micchāñāṇassa kho… micchāvimuttiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvimuttiṃ pajahati; micchāvimuttiyā paccorohati. Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī』』ti. Aṭṭhamaṃ.

  10. Pubbaṅgamasuttaṃ

  11. 『『Sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – aruṇuggaṃ. Evamevaṃ kho, bhikkhave, kusalānaṃ dhammānaṃ etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – sammādiṭṭhi. Sammādiṭṭhikassa, bhikkhave, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti , sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa sammāvimutti pahotī』』ti. Navamaṃ.

  12. Āsavakkhayasuttaṃ

  13. 『『Ariyaṃ vo, bhikkhave, paccorohaṇiṃ desessāmi. Taṃ suṇātha… katamā ca, bhikkhave, ariyā paccorohaṇī? Idha, bhikkhave, ariyasāvako iti paṭisañcikkhati – 『micchādiṭṭhiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcā』ti. So iti paṭisaṅkhāya micchādiṭṭhiṃ pajahati; micchādiṭṭhiyā paccorohati. Micchāsaṅkappassa kho pāpako vipāko… micchāvācāya kho… micchākammantassa kho… micchāājīvassa kho… micchāvāyāmassa kho… micchāsatiyā kho… micchāsamādhissa kho… micchāñāṇassa kho… micchāvimuttiyā kho pāpako vipāko – diṭṭhe ceva dhamme abhisamparāyañcāti. So iti paṭisaṅkhāya micchāvimuttiṃ pajahati; micchāvimuttiyā paccorohati. Ayaṃ vuccati, bhikkhave, ariyā paccorohaṇī』』ti. Aṭṭhamaṃ.

  14. Pubbaṅgamasuttaṃ

  15. 『『Sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – aruṇuggaṃ. Evamevaṃ kho, bhikkhave, kusalānaṃ dhammānaṃ etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ – sammādiṭṭhi. Sammādiṭṭhikassa, bhikkhave, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammākammanto pahoti, sammākammantassa sammāājīvo pahoti, sammāājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti, sammāsatissa sammāsamādhi pahoti , sammāsamādhissa sammāñāṇaṃ pahoti, sammāñāṇissa sammāvimutti pahotī』』ti. Navamaṃ.

  16. Āsavakkhayasuttaṃ