B0102050505pārāyanavaggo(彼岸道品)
- Pārāyanavaggo
Vatthugāthā
982.
Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;
Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū.
983.
So assakassa visaye, aḷakassa [muḷakassa (syā.), mūḷhakassa (ka.), maḷakassa (niddesa)] samāsane;
Vasi godhāvarīkūle, uñchena ca phalena ca.
984.
Tasseva upanissāya, gāmo ca vipulo ahu;
Tato jātena āyena, mahāyaññamakappayi.
985.
Mahāyaññaṃ yajitvāna, puna pāvisi assamaṃ;
Tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo.
986.
Ugghaṭṭapādo tasito [tassito (ka.)], paṅkadanto rajassiro;
So ca naṃ upasaṅkamma, satāni pañca yācati.
987.
Tamenaṃ bāvarī disvā, āsanena nimantayi;
Sukhañca kusalaṃ pucchi, idaṃ vacanamabravi.
988.
『『Yaṃ kho mama deyyadhammaṃ, sabbaṃ visajjitaṃ mayā;
Anujānāhi me brahme, natthi pañcasatāni me』』.
989.
『『Sace me yācamānassa, bhavaṃ nānupadassati;
Sattame divase tuyhaṃ, muddhā phalatu sattadhā』』.
990.
Abhisaṅkharitvā kuhako, bheravaṃ so akittayi;
Tassa taṃ vacanaṃ sutvā, bāvarī dukkhito ahu.
991.
Ussussati anāhāro, sokasallasamappito;
Athopi evaṃ cittassa, jhāne na ramatī mano.
992.
Utrastaṃ dukkhitaṃ disvā, devatā atthakāminī;
Bāvariṃ upasaṅkamma, idaṃ vacanamabravi.
993.
『『Na so muddhaṃ pajānāti, kuhako so dhanatthiko;
Muddhani muddhapāte vā, ñāṇaṃ tassa na vijjati』』.
994.
『『Bhotī carahi jānāsi, taṃ me akkhāhi pucchitā;
Muddhaṃ muddhādhipātañca, taṃ suṇoma vaco tava』』.
995.
『『Ahampetaṃ na jānāmi, ñāṇamettha na vijjati;
Muddhani muddhādhipāte ca, jinānaṃ hettha [muddhaṃ muddhādhipāto ca, jinānaṃ heta (sī. syā. pī.)] dassanaṃ』』.
996.
『『Atha ko carahi jānāti, asmiṃ pathavimaṇḍale [puthavimaṇḍale (sī. pī.)];
Muddhaṃ muddhādhipātañca, taṃ me akkhāhi devate』』.
997.
『『Purā kapilavatthumhā, nikkhanto lokanāyako;
Apacco okkākarājassa, sakyaputto pabhaṅkaro.
998.
『『So hi brāhmaṇa sambuddho, sabbadhammāna pāragū;
Sabbābhiññābalappatto, sabbadhammesu cakkhumā;
Sabbakammakkhayaṃ patto, vimutto upadhikkhaye.
999.
『『Buddho so bhagavā loke, dhammaṃ deseti cakkhumā;
Taṃ tvaṃ gantvāna pucchassu, so te taṃ byākarissati』』.
1000.
Sambuddhoti vaco sutvā, udaggo bāvarī ahu;
Sokassa tanuko āsi, pītiñca vipulaṃ labhi.
1001.
So bāvarī attamano udaggo, taṃ devataṃ pucchati vedajāto;
『『Katamamhi gāme nigamamhi vā pana, katamamhi vā janapade lokanātho;
Yattha gantvāna passemu [gantvā namassemu (sī. syā. pī.)], sambuddhaṃ dvipaduttamaṃ』』 [dvipaduttamaṃ (sī. syā. pī.)],.
1002.
『『Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;
So sakyaputto vidhuro anāsavo, muddhādhipātassa vidū narāsabho』』.
1003.
Tato āmantayī sisse, brāhmaṇe mantapārage;
『『Etha māṇavā akkhissaṃ, suṇātha vacanaṃ mama.
1004.
『『Yasseso dullabho loke, pātubhāvo abhiṇhaso;
Svājja lokamhi uppanno, sambuddho iti vissuto;
Khippaṃ gantvāna sāvatthiṃ, passavho dvipaduttamaṃ』』.
1005.
『『Kathaṃ carahi jānemu, disvā buddhoti brāhmaṇa;
Ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ』』.
波羅延品 序偈 從迷人的拘薩羅國,他前往南方; 這位精通咒語的婆羅門,追尋無所有。 他在阿薩卡地區,阿拉卡的鄰近; 住在果達瓦利河岸,以拾穗與果實為生。 依靠他的居住,村落變得興旺; 以此所得收入,舉行了大祭祀。 完成大祭祀后,他又回到精舍; 當他剛剛回返時,另一婆羅門來訪。 腳步疲憊口渴,牙齒沾泥發蓬亂; 他走近婆婆利,乞求五百錢幣。 婆婆利見他至,邀請其就座; 問候平安健康,說出這番話。 "我所有可施之物,已全部佈施; 請原諒我婆羅門,我無五百錢。" "如果對我的請求,您不予施與; 七日之內必定,你頭裂七塊。" 詭計多端的騙子,說出恐怖詛咒; 聽聞這些話語,婆婆利憂愁。 不食而日漸憔悴,為憂箭所中; 即便心如此狀,靜慮亦無樂。 見他驚恐痛苦,一位善意天神; 走近婆婆利前,說出這番話。 "他不知頭為何,只是貪財者; 關於頭與頭破,他毫無智慧。" "尊者若真知曉,請為我解說; 何為頭與頭破,愿聞您教誨。" "我也不知此事,我無此智慧; 關於頭與頭破,唯勝者知見。" "那麼究竟是誰,在這大地上; 知曉頭與頭破,請告訴我天神。" "從迦毗羅衛城(今尼泊爾藍毗尼),出世世間導師; 甘蔗王的後裔,釋迦族之子,光明之主。" "他是正等覺者,通達一切法; 具足神通力,于諸法具眼; 滅盡一切業,解脫諸執取。" "彼佛世尊在世間,具眼者說法; 你去向他請教,他必為你解答。" 聽聞"正等覺"言,婆婆利歡喜; 憂愁漸漸消退,獲得廣大喜。 婆婆利心滿意足歡喜,生起智慧問天神; "在哪個村鎮城市中,在哪片土地上有世間導師; 我們該往何處去,瞻仰兩足尊最上正等覺。" "勝者住舍衛城(今印度北方邦斯拉瓦斯提)憍薩羅國, 具廣大智慧最勝聰睿; 他是釋迦之子無漏者, 知曉頭破之事人中牛。" 於是他召集弟子,通曉咒語的婆羅門; "來吧年輕人們,我說你們聽。 "世間難得見,其數數現世; 今日出現於世間,名聲遠揚為正覺; 速往舍衛城,得見兩足尊。" "我們如何得知,見到是佛陀婆羅門; 我等不知請告知,如何得知是他。"
1006.
『『Āgatāni hi mantesu, mahāpurisalakkhaṇā;
Dvattiṃsāni ca [dvittiṃsā ca (sī. syā. pī.), dvittiṃsa tāni (?)] byākkhātā, samattā anupubbaso.
1007.
『『Yassete honti gattesu, mahāpurisalakkhaṇā;
Dveyeva tassa gatiyo, tatiyā hi na vijjati.
1008.
『『Sace agāraṃ āvasati [ajjhāvasati (ka.)], vijeyya pathaviṃ imaṃ;
Adaṇḍena asatthena, dhammenamanusāsati.
1009.
『『Sace ca so pabbajati, agārā anagāriyaṃ;
Vivaṭṭacchado [vivattachaddo (sī.)] sambuddho, arahā bhavati anuttaro.
1010.
『『Jātiṃ gottañca lakkhaṇaṃ, mante sisse punāpare;
Muddhaṃ muddhādhipātañca, manasāyeva pucchatha.
1011.
『『Anāvaraṇadassāvī, yadi buddho bhavissati;
Manasā pucchite pañhe, vācāya vissajessati』』.
1012.
Bāvarissa vaco sutvā, sissā soḷasa brāhmaṇā;
Ajito tissametteyyo, puṇṇako atha mettagū.
1013.
Dhotako upasīvo ca, nando ca atha hemako;
Todeyyakappā dubhayo, jatukaṇṇī ca paṇḍito.
1014.
Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, piṅgiyo ca mahāisi.
1015.
Paccekagaṇino sabbe, sabbalokassa vissutā;
Jhāyī jhānaratā dhīrā, pubbavāsanavāsitā.
1016.
Bāvariṃ abhivādetvā, katvā ca naṃ padakkhiṇaṃ;
Jaṭājinadharā sabbe, pakkāmuṃ uttarāmukhā.
1017.
Aḷakassa patiṭṭhānaṃ, purimāhissatiṃ [purimaṃ māhissatiṃ (sī. pī.), puraṃ māhissatiṃ (syā.)] tadā;
Ujjeniñcāpi gonaddhaṃ, vedisaṃ vanasavhayaṃ.
1018.
Kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ;
Setabyaṃ kapilavatthuṃ, kusinārañca mandiraṃ.
1019.
Pāvañca bhoganagaraṃ, vesāliṃ māgadhaṃ puraṃ;
Pāsāṇakaṃ cetiyañca, ramaṇīyaṃ manoramaṃ.
1020.
Tasitovudakaṃ sītaṃ, mahālābhaṃva vāṇijo;
Chāyaṃ ghammābhitattova, turitā pabbatamāruhuṃ.
1021.
Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;
Bhikkhūnaṃ dhammaṃ deseti, sīhova nadatī vane.
1022.
Ajito addasa buddhaṃ, sataraṃsiṃ [vītaraṃsiṃva (syā.), sataraṃsīva (ka.), pītaraṃsīva (niddesa)] va bhāṇumaṃ;
Candaṃ yathā pannarase, pāripūriṃ upāgataṃ.
1023.
Athassa gatte disvāna, paripūrañca byañjanaṃ;
Ekamantaṃ ṭhito haṭṭho, manopañhe apucchatha.
1024.
『『Ādissa jammanaṃ [jappanaṃ (ka.)] brūhi, gottaṃ brūhi salakkhaṇaṃ [brūhissa lakkhaṇaṃ (niddesa)];
Mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo』』.
1025.
『『Vīsaṃ vassasataṃ āyu, so ca gottena bāvarī;
Tīṇissa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū.
1026.
『『Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;
Pañcasatāni vāceti, sadhamme pāramiṃ gato』』.
1027.
『『Lakkhaṇānaṃ pavicayaṃ, bāvarissa naruttama;
Kaṅkhacchida [taṇhacchida (bahūsu)] pakāsehi, mā no kaṅkhāyitaṃ ahu』』.
1028.
『『Mukhaṃ jivhāya chādeti, uṇṇassa bhamukantare;
Kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava』』.
1029.
Pucchañhi kiñci asuṇanto, sutvā pañhe viyākate;
Vicinteti jano sabbo, vedajāto katañjalī.
1030.
『『Ko nu devo vā brahmā vā, indo vāpi sujampati;
Manasā pucchite pañhe, kametaṃ paṭibhāsati.
1031.
『『Muddhaṃ muddhādhipātañca, bāvarī paripucchati;
Taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise』』.
1032.
『『Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;
Saddhāsatisamādhīhi, chandavīriyena saṃyutā』』.
"在聖典中已說明,大人相的特徵; 完整地依次說明,三十二種相。 "若人身上具足,這些大人相; 只有兩種去處,第三則不存。 "若居住在家中,必能統領大地; 不用刑罰武器,以正法來治理。 "若他選擇出家,離俗入無家; 揭開遮蔽正覺,成無上應供。 "關於生族相貌,及經典弟子事; 頭顱與頭破事,且用心意發問。 "若他是佛陀時,具無障礙見; 心意所問之事,必以言語解答。" 聽聞婆婆利言,十六婆羅門; 阿耆多帝須彌多,富樓那與彌多求。 度多迦優波私婆,難陀以及醯摩迦; 都提耶雙迦巴,聰慧的阇都干耳。 跋陀羅浮陀耶,還有婆羅門波娑羅; 聰慧的目犍連,及大仙人賓耆耶。 各自都有追隨者,名聲傳遍世間; 禪修樂於靜慮,皆具宿世善習。 向婆婆利禮敬,右繞禮畢后; 身披結鬃皮衣,向北方而去。 經阿拉卡城,當時至摩醯沙提(今印度中央邦曼德索爾); 又至郁阇尼(今印度中央邦吳賈因)和瞿那達,毗提舍與林城。 經拘睒毗和娑雞多,最勝城舍衛(今印度北方邦斯拉瓦斯提); 設多毗耶迦毗羅衛(今尼泊爾藍毗尼),至拘尸那迦羅(今印度北方邦庫希那加爾)。 經波婆富饒城,毗舍離摩揭陀(今印度比哈爾邦); 至巴薩那迦塔,那令人心喜之處。 如口渴求冷水,如商人求大利; 如暑熱求樹蔭,他們急登山峰。 那時候世尊在,比丘僧眾前首; 為比丘說法音,如林中獅子吼。 阿耆多見佛陀,如百光照耀日; 又如十五月圓,圓滿無缺時。 見到他身相,及圓滿相好; 歡喜立一旁,心意發問詢。 "請說他年壽幾何,姓氏相貌為何人; 通達幾多聖典教,授徒弟子有幾多?" "壽有一百二十歲,其姓為婆婆利; 身上具三種相,通達三吠陀。 "于相書歷史,及字彙聲明; 教導五百人,于正法通達。" "請為我等說,婆婆利相貌, 斷除我等疑,人中最尊者。" "舌能覆面容,眉間生白毫; 陰處如馬藏,如是知青年。" 雖未聽見有問,卻聞答問語; 眾人皆思維,生智合掌立。 "是天或梵天,抑或帝釋天; 心中默問事,誰能如是答? "婆婆利所問,頭破頭為何; 請世尊解說,除我等疑惑。" "應知頭為無明,智慧能破頭; 信念與正定,精進欲相應。"
1033.
Tato vedena mahatā, santhambhitvāna māṇavo;
Ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati.
1034.
『『Bāvarī brāhmaṇo bhoto, saha sissehi mārisa;
Udaggacitto sumano, pāde vandati cakkhuma』』.
1035.
『『Sukhito bāvarī hotu, saha sissehi brāhmaṇo;
Tvañcāpi sukhito hohi, ciraṃ jīvāhi māṇava.
1036.
『『Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho, yaṃ kiñci manasicchatha』』.
1037.
Sambuddhena katokāso, nisīditvāna pañjalī;
Ajito paṭhamaṃ pañhaṃ, tattha pucchi tathāgataṃ.
Vatthugāthā niṭṭhitā.
- Ajitamāṇavapucchā
1038.
『『Kenassu nivuto loko, (iccāyasmā ajito)
Kenassu nappakāsati;
Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhayaṃ』』.
1039.
『『Avijjāya nivuto loko, (ajitāti bhagavā)
Vevicchā pamādā nappakāsati;
Jappābhilepanaṃ brūmi, dukkhamassa mahabbhayaṃ』』.
1040.
『『Savanti sabbadhi sotā, (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhiyyare』』 [pithiyyare (sī. syā. pī.), pithīyare (sī. aṭṭha.), pidhīyare (?)].
1041.
『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhiyyare』』.
1042.
『『Paññā ceva sati yañca [satī ceva (sī.), satī ca (syā.), satī cāpi (pī. niddesa), sati cāpi (niddesa)], (iccāyasmā ajito)
Nāmarūpañca mārisa;
Etaṃ me puṭṭho pabrūhi, katthetaṃ uparujjhati』』.
1043.
『『Yametaṃ pañhaṃ apucchi, ajita taṃ vadāmi te;
Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Viññāṇassa nirodhena, etthetaṃ uparujjhati』』.
1044.
『『Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;
Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa』』.
1045.
『『Kāmesu nābhigijjheyya, manasānāvilo siyā;
Kusalo sabbadhammānaṃ, sato bhikkhu paribbaje』』ti.
Ajitamāṇavapucchā paṭhamā niṭṭhitā.
- Tissametteyyamāṇavapucchā
1046.
『『Kodha santusito loke, (iccāyasmā tissametteyyo)
Kassa no santi iñjitā;
Ko ubhantamabhiññāya, majjhe mantā na lippati [limpati (ka.)];
Kaṃ brūsi mahāpurisoti, ko idha sibbinimaccagā』』.
1047.
『『Kāmesu brahmacariyavā, (metteyyāti bhagavā)
Vītataṇho sadā sato;
Saṅkhāya nibbuto bhikkhu, tassa no santi iñjitā.
1048.
『『So ubhantamabhiññāya, majjhe mantā na lippati;
Taṃ brūmi mahāpurisoti, so idha sibbinimaccagā』』ti.
Tissametteyyamāṇavapucchā dutiyā niṭṭhitā.
- Puṇṇakamāṇavapucchā
1049.
『『Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako)
Atthi [atthī (syā.)] pañhena āgamaṃ;
Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, pucchāmi taṃ bhagavā brūhi me taṃ』』.
1050.
『『Ye kecime isayo manujā, (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, āsīsamānā puṇṇaka itthattaṃ [itthabhāvaṃ (sī. syā.)];
Jaraṃ sitā yaññamakappayiṃsu』』.
1051.
『『Ye kecime isayo manujā, (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, kaccissu te bhagavā yaññapathe appamattā;
Atāruṃ jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi me taṃ』』.
於是青年以大智慧,振作起自身; 偏袒羊皮衣,頭面禮足下。 "婆婆利婆羅門,與弟子眾等; 心懷大歡喜,禮拜具眼者。" "愿婆婆利與,諸弟子安樂; 你也得安樂,長壽青年人。 "婆婆利和你,以及一切人; 所有諸疑惑,隨意皆可問。" 蒙正覺允許,合掌而安坐; 阿耆多首先,向如來發問。 序偈終 阿耆多學童之問 "何物矇蔽世間(尊者阿耆多如是說) 何故不顯現? 說何為塗著?何為大恐怖?" "無明矇蔽世間(世尊告阿耆多) 因吝嗇放逸不顯現; 我說渴愛為塗著,苦為大恐怖。" "諸流遍處流(尊者阿耆多如是說) 何物能遮流? 請說防護流,何物能止流?" "世間所有流(世尊告阿耆多) 正念能遮流; 我說護諸流,以慧能止流。" "智慧與正念(尊者阿耆多如是說) 名色尊者請; 為我解此問,此在何處滅?" "你所問之事,阿耆多我說; 名與色何處,無餘皆滅盡; 因識之滅盡,此處得滅盡。" "已通達諸法,及諸學處者; 請為我解說,賢者如何行?" "不應貪諸欲,心意應清凈; 善巧一切法,具念比丘行。" 阿耆多學童之問第一終 帝須彌勒學童之問 "誰在世知足(尊者帝須彌勒如是說) 誰無有動搖? 誰知曉兩端,以慧不染著中間? 誰是大丈夫,誰超越縫合?" "于欲修梵行(世尊告彌勒) 離愛常正念; 比丘經思擇得寂滅,彼無有動搖。 "彼知曉兩端,以慧不染著中間; 我說彼即是大丈夫,彼已超越縫合。" 帝須彌勒學童之問第二終 富樓那學童之問 "見無動根本者(尊者富樓那如是說) 我今帶問而來; 諸仙人凡夫,剎帝利婆羅門向諸天; 在此世間廣設祭祀,我問世尊請為說明。" "所有諸仙人凡夫(世尊告富樓那) 剎帝利婆羅門向諸天; 在此世間廣設祭祀,富樓那希求此有; 依止老而設祭祀。" "所有諸仙人凡夫(尊者富樓那如是說) 剎帝利婆羅門向諸天; 在此世間廣設祭祀,世尊他們于祭祀道不放逸; 是否度脫生與老尊者?我問世尊請為說明。"
1052.
『『Āsīsanti thomayanti, abhijappanti juhanti; (Puṇṇakāti bhagavā)
Kāmābhijappanti paṭicca lābhaṃ, te yājayogā bhavarāgarattā;
Nātariṃsu jātijaranti brūmi』』.
1053.
『『Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako)
Yaññehi jātiñca jarañca mārisa;
Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa;
Pucchāmi taṃ bhagavā brūhi me taṃ』』.
1054.
『『Saṅkhāya lokasmi paroparāni [parovarāni (sī. syā.)], (puṇṇakāti bhagavā)
Yassiñjitaṃ natthi kuhiñci loke;
Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī』』ti.
Puṇṇakamāṇavapucchā tatiyā niṭṭhitā.
- Mettagūmāṇavapucchā
1055.
『『Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā mettagū)
Maññāmi taṃ vedaguṃ bhāvitattaṃ;
Kuto nu dukkhā samudāgatā ime, ye keci lokasmimanekarūpā』』.
1056.
『『Dukkhassa ve maṃ pabhavaṃ apucchasi, (mettagūti bhagavā)
Taṃ te pavakkhāmi yathā pajānaṃ;
Upadhinidānā pabhavanti dukkhā, ye keci lokasmimanekarūpā.
1057.
『『Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;
Tasmā pajānaṃ upadhiṃ na kayirā, dukkhassa jātippabhavānupassī』』.
1058.
『『Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma [pucchāmi (sī. pī.)] tadiṅgha brūhi;
Kathaṃ nu dhīrā vitaranti oghaṃ, jātiṃ jaraṃ sokapariddavañca;
Taṃ me muni sādhu viyākarohi, tathā hi te vidito esa dhammo』』.
1059.
『『Kittayissāmi te dhammaṃ, (mettagūti bhagavā)
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
1060.
『『Tañcāhaṃ abhinandāmi, mahesi dhammamuttamaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
1061.
『『Yaṃ kiñci sampajānāsi, (mettagūti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Etesu nandiñca nivesanañca, panujja viññāṇaṃ bhave na tiṭṭhe.
1062.
『『Evaṃvihārī sato appamatto, bhikkhu caraṃ hitvā mamāyitāni;
Jātiṃ jaraṃ sokapariddavañca, idheva vidvā pajaheyya dukkhaṃ』』.
1063.
『『Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;
Addhā hi bhagavā pahāsi dukkhaṃ, tathā hi te vidito esa dhammo.
1064.
『『Te cāpi nūnappajaheyyu dukkhaṃ, ye tvaṃ muni aṭṭhitaṃ ovadeyya;
Taṃ taṃ namassāmi samecca nāga, appeva maṃ bhagavā aṭṭhitaṃ ovadeyya』』.
1065.
『『Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhave asattaṃ;
Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.
1066.
『『Vidvā ca yo [so (sī. syā. pī.)] vedagū naro idha, bhavābhave saṅgamimaṃ visajja;
So vītataṇho anīgho nirāso, atāri so jātijaranti brūmī』』ti.
Mettagūmāṇavapucchā catutthī niṭṭhitā.
- Dhotakamāṇavapucchā
1067.
『『Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā dhotako)
Vācābhikaṅkhāmi mahesi tuyhaṃ;
Tava sutvāna nigghosaṃ, sikkhe nibbānamattano』』.
1068.
『『Tenahātappaṃ karohi, (dhotakāti bhagavā) idheva nipako sato;
Ito sutvāna nigghosaṃ, sikkhe nibbānamattano』』.
1069.
『『Passāmahaṃ devamanussaloke, akiñcanaṃ brāhmaṇamiriyamānaṃ;
Taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṃkathāhi』』.
"他們祈望讚頌(世尊告富樓那) 持咒和祭祀;為欲而持咒求得利, 他們依祭祀染著有愛; 我說他們未度生老。" "若他們依祭祀(尊者富樓那如是說) 未度生與老尊者; 那麼天與人世間中,誰能度脫生與老尊者; 我問世尊請為說明。" "於世觀察上下已(世尊告富樓那) 於世間何處無動搖; 寂靜無煙無惱無希求,我說彼已度生老。" 富樓那學童之問第三終 彌多求學童之問 "我問世尊請為說明(尊者彌多求如是說) 我知您通達自修習; 這些種種苦從何而來,世間一切諸多形態?" "你問我苦的根源(世尊告彌多求) 我如實知見為你說; 依止執取為苦源,世間一切諸多形態。 "愚者無知造執取,一再輪迴趨向苦; 故知者不造執取,觀見苦從生而起。" "我們所問您已說,現再問您請解說; 智者如何度暴流,生老憂悲如何度; 牟尼請善為解說,因您已證知此法。" "我為你說此法(世尊告彌多求) 現見非傳聞; 知此具正念行,超越世間著。" "我歡喜此法,大仙最上法; 知此具正念行,超越世間著。" "凡你所了知(世尊告彌多求) 上下及四方; 於此喜住處,除遣識不住。 "如是住具念不放逸,比丘行舍我所有; 生老憂悲苦,智者於此即斷苦。" "我喜大仙言,善說瞿曇無依法; 世尊確實斷諸苦,如是您已證此法。 "他們必能斷諸苦,蒙牟尼指導不懈怠; 我見龍象敬禮您,愿世尊教導我精進。" "若知婆羅門通達者,無所有不著欲有; 他確已度此暴流,度至彼岸無荒穢無疑。 "於此通達智慧人,舍離此有非有著; 彼離愛無惱無求,我說彼度生與老。" 彌多求學童之問第四終 度多迦學童之問 "我問世尊請為說明(尊者度多迦如是說) 大仙我渴仰您言教; 聽聞您的聲音后,學習自己的涅槃。" "因此要精進(世尊告度多迦)於此具慧念; 從此聞聲音,學習自己的涅槃。" "我見天人世界中,無所有婆羅門行; 我禮敬遍眼者,釋迦請解我疑惑。"
1070.
『『Nāhaṃ sahissāmi [samissāmi (syā.), gamissāmi (sī.), samīhāmi (pī.)] pamocanāya, kathaṃkathiṃ dhotaka kañci loke;
Dhammañca seṭṭhaṃ abhijānamāno [ājānamāno (sī. syā. pī.)], evaṃ tuvaṃ oghamimaṃ taresi』』.
1071.
『『Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;
Yathāhaṃ ākāsova abyāpajjamāno, idheva santo asito careyyaṃ』』.
1072.
『『Kittayissāmi te santiṃ, (dhotakāti bhagavā) diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
1073.
『『Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
1074.
『『Yaṃ kiñci sampajānāsi, (dhotakāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇha』』nti.
Dhotakamāṇavapucchā pañcamī niṭṭhitā.
- Upasīvamāṇavapucchā
1075.
『『Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā upasīvo)
Anissito no visahāmi tārituṃ;
Ārammaṇaṃ brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyyaṃ』』.
1076.
『『Ākiñcaññaṃ pekkhamāno satimā, (upasīvāti bhagavā)
Natthīti nissāya tarassu oghaṃ;
Kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassa』』 [rattamahābhipassa (syā.), rattamahaṃ vipassa (ka.)].
1077.
『『Sabbesu kāmesu yo vītarāgo, (iccāyasmā upasīvo)
Ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe parame vimutto [dhimutto (ka.)], tiṭṭhe nu so tattha anānuyāyī』』 [anānuvāyī (syā. ka.)].
1078.
『『Sabbesu kāmesu yo vītarāgo, (upasīvāti bhagavā)
Ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe parame vimutto, tiṭṭheyya so tattha anānuyāyī』』.
1079.
『『Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassānaṃ samantacakkhu;
Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassa』』.
1080.
『『Accī yathā vātavegena khittā [khittaṃ (syā.), khitto (pī.)], (upasīvāti bhagavā)
Atthaṃ paleti na upeti saṅkhaṃ;
Evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkhaṃ』』.
1081.
『『Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;
Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo』』.
1082.
『『Atthaṅgatassa na pamāṇamatthi, (upasīvāti bhagavā)
Yena naṃ vajjuṃ taṃ tassa natthi;
Sabbesu dhammesu samūhatesu, samūhatā vādapathāpi sabbe』』ti.
Upasīvamāṇavapucchā chaṭṭhī niṭṭhitā.
- Nandamāṇavapucchā
1083.
『『Santi loke munayo, (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu;
Ñāṇūpapannaṃ no muniṃ [muni no (syā. ka.)] vadanti, udāhu ve jīvitenūpapannaṃ』』.
1084.
『『Na diṭṭhiyā na sutiyā na ñāṇena, (na sīlabbatena) [( ) natthi sī.-pī potthakesu]
Munīdha nanda kusalā vadanti;
Visenikatvā anīghā nirāsā, caranti ye te munayoti brūmi』』.
1085.
『『Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
Diṭṭhassutenāpi [diṭṭhena sutenāpi (sī.), diṭṭhe sutenāpi (syā. pī. ka.)] vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;
Kaccissu te bhagavā tattha yatā carantā, atāru jātiñca jarañca mārisa;
Pucchāmi taṃ bhagavā brūhi me taṃ』』.
"我不能解脫任何(世尊告度多迦),世間有疑惑者; 但當知最勝法,如是度此暴流。" "請慈悲教導我,使我知離欲法; 如虛空無障礙,此地寂靜安住。" "我為你說寂靜(世尊告度多迦),現見非傳聞; 知此具正念行,超越世間著。" "我歡喜此法,大仙最上寂; 知此具正念行,超越世間著。" "凡你所了知(世尊告度多迦) 上下及四方; 知此為世著,莫貪有非有。" 度多迦學童之問第五終 優波私婆學童之問 "我獨自釋迦大暴流(尊者優波私婆如是說) 無所依不能度越; 請說所緣遍眼者,依止何能度暴流。" "觀察無所有具念(世尊告優波私婆) 依止'無'度暴流; 舍欲離諸論,晝夜見愛盡。" "于諸欲離貪(尊者優波私婆如是說) 依無所有舍其他; 解脫最上想,住此無隨從?" "于諸欲離貪(世尊告優波私婆) 依無所有舍其他; 解脫最上想,可住無隨從。" "若住此無隨從,經多年遍眼者; 彼處得清涼解脫,如是人識會消失?" "如火為風吹(世尊告優波私婆) 消逝不可數; 牟尼離名身,消逝不可數。" "彼已滅或全無有,或永恒無病存; 請牟尼善為解說,因您已證知此法。" "已滅無可量(世尊告優波私婆) 無可說其事; 一切法斷除,諸言路亦絕。" 優波私婆學童之問第六終 難陀學童之問 "世有牟尼者(尊者難陀如是說) 人說此云何; 說具智為牟尼,或依生活稱?" "非見聞與智(非戒禁)(世尊說) 難陀善者不說為牟尼; 離軍無惱無希求,彼等行者我說是牟尼。" "所有沙門婆羅門(尊者難陀如是說) 說見聞得清凈; 說戒禁得清凈,說種種得清凈; 世尊他們如是行持,是否度脫生與老尊者; 我問世尊請為說明。"
1086.
『『Ye kecime samaṇabrāhmaṇāse, (nandāti bhagavā)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;
Kiñcāpi te tattha yatā caranti, nāriṃsu jātijaranti brūmi』』.
1087.
『『Ye kecime samaṇabrāhmaṇāse, (iccāyasmā nando)
Diṭṭhassutenāpi vadanti suddhiṃ;
Sīlabbatenāpi vadanti suddhiṃ, anekarūpena vadanti suddhiṃ;
Te ce muni [sace muni (sī.)] brūsi anoghatiṇṇe, atha ko carahi devamanussaloke;
Atāri jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi me taṃ』』.
1088.
『『Nāhaṃ sabbe samaṇabrāhmaṇāse, (nandāti bhagavā)
Jātijarāya nivutāti brūmi;
Ye sīdha diṭṭhaṃva sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;
Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;
Te ve narā oghatiṇṇāti brūmi』』.
1089.
『『Etābhinandāmi vaco mahesino, sukittitaṃ gotamanūpadhīkaṃ;
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ vāpi pahāya sabbaṃ;
Anekarūpampi pahāya sabbaṃ, taṇhaṃ pariññāya anāsavāse;
Ahampi te oghatiṇṇāti brūmī』』ti.
Nandamāṇavapucchā sattamā niṭṭhitā.
- Hemakamāṇavapucchā
1090.
『『Ye me pubbe viyākaṃsu, (iccāyasmā hemako)
Huraṃ gotamasāsanā;
Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;
Sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhiramiṃ.
1091.
『『Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ』』.
1092.
『『Idha diṭṭhasutamutaviññātesu, piyarūpesu hemaka;
Chandarāgavinodanaṃ, nibbānapadamaccutaṃ.
1093.
『『Etadaññāya ye satā, diṭṭhadhammābhinibbutā;
Upasantā ca te sadā, tiṇṇā loke visattika』』nti.
Hemakamāṇavapucchā aṭṭhamā niṭṭhitā.
- Todeyyamāṇavapucchā
1094.
『『Yasmiṃ kāmā na vasanti, (iccāyasmā todeyyo)
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo, vimokkho tassa kīdiso』』.
1095.
『『Yasmiṃ kāmā na vasanti, (todeyyāti bhagavā)
Taṇhā yassa na vijjati;
Kathaṃkathā ca yo tiṇṇo, vimokkho tassa nāparo』』.
1096.
『『Nirāsaso so uda āsasāno, paññāṇavā so uda paññakappī;
Muniṃ ahaṃ sakka yathā vijaññaṃ, taṃ me viyācikkha samantacakkhu』』.
1097.
『『Nirāsaso so na ca āsasāno, paññāṇavā so na ca paññakappī;
Evampi todeyya muniṃ vijāna, akiñcanaṃ kāmabhave asatta』』nti.
Todeyyamāṇavapucchā navamā niṭṭhitā.
- Kappamāṇavapucchā
1098.
『『Majjhe sarasmiṃ tiṭṭhataṃ, (iccāyasmā kappo)
Oghe jāte mahabbhaye;
Jarāmaccuparetānaṃ, dīpaṃ pabrūhi mārisa;
Tvañca me dīpamakkhāhi, yathāyidaṃ nāparaṃ siyā』』.
1099.
『『Majjhe sarasmiṃ tiṭṭhataṃ, (kappāti bhagavā)
Oghe jāte mahabbhaye;
Jarāmaccuparetānaṃ, dīpaṃ pabrūmi kappa te.
1100.
『『Akiñcanaṃ anādānaṃ, etaṃ dīpaṃ anāparaṃ;
Nibbānaṃ iti [nibbānamīti (sī.)] naṃ brūmi, jarāmaccuparikkhayaṃ.
1101.
『『Etadaññāya ye satā, diṭṭhadhammābhinibbutā;
Na te māravasānugā, na te mārassa paddhagū』』ti [paṭṭhagūti (syā. ka.)].
Kappamāṇavapucchā dasamā niṭṭhitā.
- Jatukaṇṇimāṇavapucchā
1102.
『『Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā jatukaṇṇi)
Oghātigaṃ puṭṭhumakāmamāgamaṃ;
Santipadaṃ brūhi sahajanetta, yathātacchaṃ bhagavā brūhi me taṃ.
"所有沙門婆羅門(世尊告難陀) 說見聞得清凈; 說戒禁得清凈,說種種得清凈; 縱使他們如是行持,我說未度生與老。" "所有沙門婆羅門(尊者難陀如是說) 說見聞得清凈; 說戒禁得清凈,說種種得清凈; 牟尼若說他們未度流,那麼天人世間中; 誰能度脫生與老尊者,我問世尊請為說明。" "我不說一切沙門婆羅門(世尊告難陀) 為生老所覆; 於此舍見聞覺知,及一切戒禁; 並捨棄一切種種,遍知愛無漏者; 我說此等人度暴流。" "我歡喜大仙言,善說瞿曇無依法; 於此舍見聞覺知,及一切戒禁; 並捨棄一切種種,遍知愛無漏者; 我也說他們度暴流。" 難陀學童之問第七終 醯摩迦學童之問 "從前為我解說者(尊者醯摩迦如是說) 在瞿曇教法之前; 說'過去如是,未來亦然',皆是傳聞; 一切增長尋思,我于其中不喜。 "請為我說法,牟尼滅除渴愛; 知此具正念行,超越世間著。" "於此見聞覺識,可愛色醯摩迦; 除去欲貪愛,不死涅槃道。 "知此具正念,現法得寂滅; 永遠得寂靜,度世間執著。" 醯摩迦學童之問第八終 都提耶學童之問 "諸欲不住其中(尊者都提耶如是說) 渴愛于彼無; 度脫諸疑惑,解脫為何種?" "諸欲不住其中(世尊告都提耶) 渴愛于彼無; 度脫諸疑惑,解脫無超越。" "無求抑有求,有慧抑造慧; 釋迦我如何,知牟尼遍眼請說明。" "無求亦非求,有慧非造慧; 都提如是知牟尼,無所有不著欲有。" 都提耶學童之問第九終 迦巴學童之問 "立於湖中央(尊者迦巴如是說) 暴流生大怖; 為老死所逼,請說洲尊者; 請為我說洲,使無再有事。" "立於湖中央(世尊告迦巴) 暴流生大怖; 為老死所逼,迦巴我說洲。 "無所有無取,此洲無超越; 我說此涅槃,老死盡無餘。 "知此具正念,現法得寂滅; 不隨魔力行,不隨魔支配。" 迦巴學童之問第十終 阇都干耳學童之問 "我聞無慾勇者聲(尊者阇都干耳如是說) 來問度流離欲者; 請說寂靜處生眼者,如實世尊為我說。
1103.
『『Bhagavā hi kāme abhibhuyya iriyati, ādiccova pathaviṃ tejī tejasā;
Parittapaññassa me bhūripañña, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ』』.
1104.
『『Kāmesu vinaya gedhaṃ, (jatukaṇṇīti bhagavā) nekkhammaṃ daṭṭhu khemato;
Uggahītaṃ nirattaṃ vā, mā te vijjittha kiñcanaṃ.
1105.
『『Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasi.
1106.
『『Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti, yehi maccuvasaṃ vaje』』ti.
Jatukaṇṇimāṇavapucchā ekādasamā niṭṭhitā.
- Bhadrāvudhamāṇavapucchā
1107.
『『Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā bhadrāvudho)
Nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito.
1108.
『『Nānājanā janapadehi saṅgatā, tava vīra vākyaṃ abhikaṅkhamānā;
Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo』』.
1109.
『『Ādānataṇhaṃ vinayetha sabbaṃ, (bhadrāvudhāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Yaṃ yañhi lokasmimupādiyanti, teneva māro anveti jantuṃ.
1110.
『『Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;
Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visatta』』nti.
Bhadrāvudhamāṇavapucchā dvādasamā niṭṭhitā.
- Udayamāṇavapucchā
1111.
『『Jhāyiṃ virajamāsīnaṃ, (iccāyasmā udayo) katakiccaṃ anāsavaṃ;
Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;
Aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ』』.
1112.
『『Pahānaṃ kāmacchandānaṃ, (udayāti bhagavā) domanassāna cūbhayaṃ;
Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.
1113.
『『Upekkhāsatisaṃsuddhaṃ, dhammatakkapurejavaṃ;
Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ』』.
1114.
『『Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;
Kissassa vippahānena, nibbānaṃ iti vuccati』』.
1115.
『『Nandisaṃyojano loko, vitakkassa vicāraṇaṃ;
Taṇhāya vippahānena, nibbānaṃ iti vuccati』』.
1116.
『『Kathaṃ satassa carato, viññāṇaṃ uparujjhati;
Bhagavantaṃ puṭṭhumāgamma, taṃ suṇoma vaco tava』』.
1117.
『『Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;
Evaṃ satassa carato, viññāṇaṃ uparujjhatī』』ti.
Udayamāṇavapucchā terasamā niṭṭhitā.
- Posālamāṇavapucchā
1118.
『『Yo atītaṃ ādisati, (iccāyasmā posālo) anejo chinnasaṃsayo;
Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ.
1119.
『『Vibhūtarūpasaññissa , sabbakāyappahāyino;
Ajjhattañca bahiddhā ca, natthi kiñcīti passato;
Ñāṇaṃ sakkānupucchāmi, kathaṃ neyyo tathāvidho』』.
1120.
『『Viññāṇaṭṭhitiyo sabbā, (posālāti bhagavā) abhijānaṃ tathāgato;
Tiṭṭhantamenaṃ jānāti, vimuttaṃ tapparāyaṇaṃ.
1121.
『『Ākiñcaññasambhavaṃ ñatvā, nandī saṃyojanaṃ iti;
Evametaṃ abhiññāya, tato tattha vipassati;
Etaṃ [evaṃ (syā. ka.)] ñāṇaṃ tathaṃ tassa, brāhmaṇassa vusīmato』』ti.
Posālamāṇavapucchā cuddasamā niṭṭhitā.
- Mogharājamāṇavapucchā
1122.
『『Dvāhaṃ sakkaṃ apucchissaṃ, (iccāyasmā mogharājā)
Na me byākāsi cakkhumā;
Yāvatatiyañca devīsi, byākarotīti me sutaṃ.
1123.
『『Ayaṃ loko paro loko, brahmaloko sadevako;
Diṭṭhiṃ te nābhijānāti, gotamassa yasassino.
"世尊已勝諸欲而行,如日以熱力照大地; 我智慧淺薄廣慧者,請說法使我了知; 於此舍離生與老。" "諸欲除貪著(世尊告阇都干耳),視出離為安穩; 所取或所舍,愿你無一物。 "過去事幹枯,未來勿再有; 若不取現在,寂靜而行止。 "於一切名色,離貪婆羅門; 諸漏皆不存,不隨死魔力。" 阇都干耳學童之問第十一終 跋陀羅浮陀學童之問 "舍家斷愛無動搖(尊者跋陀羅浮陀如是說) 舍喜度流得解脫; 舍分別求見善慧,聞龍象言當離此。 "眾人從諸國土來,渴仰勇士您言教; 請為他們善解說,因您已證知此法。" "應除一切取愛(世尊告跋陀羅浮陀) 上下及四方; 世間所執取,魔即隨其後。 "故知者不取,比丘念無一物於世間; 觀見著于取,此眾陷死域。" 跋陀羅浮陀學童之問第十二終 優陀耶學童之問 "禪修離垢坐(尊者優陀耶如是說),所作已辦無諸漏; 度脫一切法,我帶問而來; 請說智解脫,粉碎無明法。" "斷除欲貪法(世尊告優陀耶),及雙重憂惱; 除去惛沉法,防止掉舉法。 "舍念遍清凈,法尋為先導; 我說智解脫,粉碎無明法。" "何為世系縛,何為其遊蕩; 舍離於何者,稱為涅槃道?" "喜愛為世縛,尋思為遊蕩; 舍離於渴愛,稱為涅槃道。" "具念如何行,識得以滅盡; 我來問世尊,愿聞您教誨。" "內外諸感受,不生喜愛者; 具念如是行,識得以滅盡。" 優陀耶學童之問第十三終 波娑羅學童之問 "能說過去事(尊者波娑羅如是說),無動斷諸疑; 度脫一切法,我帶問而來。 "超越色想者,舍離一切身; 內外皆觀見,無有一物存; 釋迦我問智,如何導引彼?" "一切識住處(世尊告波娑羅),如來皆了知; 知彼安住者,解脫趣彼方。 "知無所有生,喜為繫縛已; 如是遍知已,于彼觀察之; 此為真實智,梵行已立者。" 波娑羅學童之問第十四終 目犍連學童之問 "我曾兩次問釋迦(尊者目犍連如是說) 具眼者未為解說; 傳說若第三請問,天仙即為解說明。 "此世與他世,梵世及天界; 不能知見解,瞿曇具名聲。
1124.
『『Evaṃ abhikkantadassāviṃ, atthi pañhena āgamaṃ;
Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passati』』.
1125.
『『Suññato lokaṃ avekkhassu, mogharāja sadā sato;
Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;
Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti.
Mogharājamāṇavapucchā pannarasamā niṭṭhitā.
- Piṅgiyamāṇavapucchā
1126.
『『Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
Nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ』』.
1127.
『『Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ piṅgiya appamatto,
Jahassu rūpaṃ apunabbhavāya』』.
1128.
『『Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ』mutaṃ vā (pī.)], atho aviññātaṃ kiñcanamatthi [kiñci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ』』.
1129.
『『Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
Santāpajāte jarasā parete;
Tasmā tuvaṃ piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā』』ti.
Piṅgiyamāṇavapucchā soḷasamā niṭṭhitā.
Pārāyanatthutigāthā
Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ [paricārakasoḷasannaṃ (syā. ka.)] brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ [pañhe (sī. pī.)] byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti, tasmā imassa dhammapariyāyassa pārāyananteva [pārāyaṇaṃtveva (sī. aṭṭha.)] adhivacanaṃ.
1130.
Ajito tissametteyyo, puṇṇako atha mettagū;
Dhotako upasīvo ca, nando ca atha hemako.
1131.
Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito;
Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, piṅgiyo ca mahāisi.
1132.
Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.
1133.
Tesaṃ buddho pabyākāsi, pañhe puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.
1134.
Te tositā cakkhumatā, buddhenādiccabandhunā;
Brahmacariyamacariṃsu, varapaññassa santike.
1135.
Ekamekassa pañhassa, yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya, gacche pāraṃ apārato.
1136.
Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.
Pārāyanānugītigāthā
1137.
『『Pārāyanamanugāyissaṃ, (iccāyasmā piṅgiyo)
Yathāddakkhi tathākkhāsi, vimalo bhūrimedhaso;
Nikkāmo nibbano [nibbuto (syā.)] nāgo, kissa hetu musā bhaṇe.
1138.
『『Pahīnamalamohassa , mānamakkhappahāyino;
Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.
1139.
『『Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhapahīno, saccavhayo brahme upāsito me.
1140.
『『Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;
Evaṃ pahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.
"如此殊勝見者,我帶問而來; 如何觀察世間,死王不得見?" "觀世為空性,目犍連常具念; 拔除我見根,如是度死越; 如是觀世間,死王不得見。" 目犍連學童之問第十五終 賓耆耶學童之問 "我已老無力失容色(尊者賓耆耶如是說) 眼不清耳不適; 愿我不為癡迷而中途消亡, 請說法使我了知; 於此舍離生與老。" "見諸色相受損惱(世尊告賓耆耶) 放逸人為色所壞; 故你賓耆耶不放逸, 舍離色相勿再生。" "四方四維與,上下共十方; 世間無一法,不為您所見聞覺知; 請說法使我了知,於此舍離生與老。" "見諸人為渴愛制(世尊告賓耆耶) 生熱惱為老所逼; 故你賓耆耶不放逸,舍離愛慾勿再生。" 賓耆耶學童之問第十六終 彼岸道贊偈 這是世尊在摩揭陀國巴薩那迦塔所說。應十六位婆羅門侍者之請,對其所問之問題一一作答。若能知曉每一問題之義與法,依法隨法而行,便能到達老死之彼岸。因為這些法能令人到達彼岸,故此法門亦稱為"彼岸道"。 阿耆多帝須彌多,富樓那與彌多求; 度多迦優波私婆,難陀以及醯摩迦。 都提耶雙迦巴,聰慧的阇都干耳; 跋陀羅浮陀耶,還有婆羅門波娑羅; 聰慧的目犍連,及大仙人賓耆耶。 他們親近佛陀,圓滿行持仙人; 發問微妙義,親近最上佛。 佛為他們說,如實答其問; 以問題解答,令婆羅門喜。 他們因具眼,佛陀日種親; 令其生歡喜,近勝慧修梵行。 每一個問題,如佛所教示; 若能如是行,能從此岸到彼岸。 從此岸到彼岸,修習最上道; 此道通彼岸,故名彼岸道。 隨彼岸道偈 "我將誦彼岸道(尊者賓耆耶如是說) 如所見而說,無垢廣慧者; 無慾寂靜龍,何故說妄語。 "已離垢迷惑,舍慢與覆藏; 我今當稱頌,具美德之語。 "除暗佛遍眼,至世邊超一切有; 無漏離眾苦,稱真實我所親近。 "如鳥舍貧林,棲止多果林; 如是我舍淺見者,如鵝達大海。
1141.
『『Yeme pubbe viyākaṃsu, huraṃ gotamasāsanā;
Iccāsi iti bhavissati;
Sabbaṃ taṃ itihitihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ.
1142.
『『Eko tamanudāsino, jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo, gotamo bhūrimedhaso.
1143.
『『Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ , yassa natthi upamā kvaci』』.
1144.
『『Kiṃnu tamhā vippavasasi, muhuttamapi piṅgiya;
Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.
1145.
『『Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci』』.
1146.
『『Nāhaṃ tamhā vippavasāmi, muhuttamapi brāhmaṇa;
Gotamā bhūripaññāṇā, gotamā bhūrimedhasā.
1147.
『『Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.
1148.
『『Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;
Namassamāno vivasemi rattiṃ, teneva maññāmi avippavāsaṃ.
1149.
『『Saddhā ca pīti ca mano sati ca, nāpenti me gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena teneva natohamasmi.
1150.
『『Jiṇṇassa me dubbalathāmakassa, teneva kāyo na paleti tattha;
Saṃkappayantāya [saṃkappayattāya (sī.)] vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.
1151.
『『Paṅke sayāno pariphandamāno, dīpā dīpaṃ upaplaviṃ [upallaviṃ (syā. niddesa)];
Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ』』.
1152.
『『Yathā ahū vakkali muttasaddho, bhadrāvudho āḷavi gotamo ca;
Evameva tvampi pamuñcassu saddhaṃ,
Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ』』 [maccudheyyapāraṃ (sī.)].
1153.
『『Esa bhiyyo pasīdāmi, sutvāna munino vaco;
Vivaṭṭacchado sambuddho, akhilo paṭibhānavā.
1154.
『『Adhideve abhiññāya, sabbaṃ vedi varovaraṃ [paro varaṃ (sī. syā.), paro paraṃ (niddesa)];
Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.
1155.
『『Asaṃhīraṃ asaṅkuppaṃ, yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacitta』』nti.
Pārāyanavaggo pañcamo niṭṭhito.
Suttuddānaṃ –
1.
Urago [imā uddānagāthāyo sī. pī. potthakesu na santi] dhaniyopi ca, khaggavisāṇo kasi ca;
Cundo bhavo punadeva, vasalo ca karaṇīyañca;
Hemavato atha yakkho, vijayasuttaṃ munisuttavaranti.
2.
Paṭhamakaṭṭhavaro varavaggo, dvādasasuttadharo suvibhatto;
Desito cakkhumatā vimalena, suyyati vaggavaro uragoti.
3.
Ratanāmagandho hirimaṅgalanāmo, sucilomakapilo ca brāhmaṇadhammo;
Nāvā [nātha (ka.)] kiṃsīlauṭṭhahano ca, rāhulo ca punapi vaṅgīso.
4.
Sammāparibbājanīyopi cettha, dhammikasuttavaro suvibhatto;
Cuddasasuttadharo dutiyamhi, cūḷakavaggavaroti tamāhu.
5.
Pabbajjapadhānasubhāsitanāmo, pūraḷāso punadeva māgho ca;
Sabhiyaṃ keṇiyameva sallanāmo, vāseṭṭhavaro kālikopi ca.
6.
Nālakasuttavaro suvibhatto, taṃ anupassī tathā punadeva;
Dvādasasuttadharo tatiyamhi, suyyati vaggavaro mahānāmo.
7.
Kāmaguhaṭṭhakaduṭṭhakanāmā , suddhavaro paramaṭṭhakanāmo;
Jarā mettiyavaro suvibhatto, pasūramāgaṇḍiyā purābhedo.
8.
Kalahavivādo ubho viyuhā ca, tuvaṭakaattadaṇḍasāriputtā;
Soḷasasuttadharo catutthamhi, aṭṭhakavaggavaroti tamāhu.
"從前為我解說者,在瞿曇教法之前; '過去如是未來亦然'; 皆是傳聞,一切增長尋思。 "唯一除暗者,光明破暗者; 瞿曇廣慧智,瞿曇廣智慧。 "為我說此法,現見無時限; 滅愛無災患,無處有等比。" "為何須遠離,片刻賓耆耶; 瞿曇廣慧智,瞿曇廣智慧。 "為你說此法,現見無時限; 滅愛無災患,無處有等比。" "我不曾遠離,片刻婆羅門; 瞿曇廣慧智,瞿曇廣智慧。 "為我說此法,現見無時限; 滅愛無災患,無處有等比。 "我以意與眼,晝夜見不放逸婆羅門; 禮敬度夜晚,故我想不離。 "信喜意正念,不離瞿曇教; 廣慧所向方,我即彼方禮。 "我老力已衰,故身不能往; 常以思維去,意志繫於彼。 "臥泥中掙扎,從洲至洲漂; 后見正覺者,度流無諸漏。" "如跋迦利具信解脫,跋陀羅浮陀及阿拉維瞿曇; 如是你也當解脫信心, 賓耆耶你將到達死魔境之彼岸。" "我更加凈信,聞牟尼之言; 揭開覆正覺,無荒穢辯才。 "知曉諸天上,了知勝中勝; 導師解疑問,為認知懷疑。 "不動不搖動,無處有等比; 必定我將去無疑惑,如是持我心解脫。" 彼岸道品第五終 經集總攝 蛇品與牧牛,犀角與耕種; 準陀有非有,賤民與應作; 雪山復夜叉,勝利及牟尼。 第一上品組,十二經善分; 具眼無垢說,聞勝品名蛇。 寶愛香戒吉,淨髮迦毗羅梵法行; 船何戒食端,羅睺羅頻毗娑。 正遍行在此,法經善分別; 十四經持二,名小品勝說。 出家精進善說名,補羅拉沙復摩伽; 舍比耶給孥刺名,婆私吒迦利迦等。 那羅迦經善分別,隨觀如是復重說; 十二經持第三中,聞品勝名大仙說。 欲窟八惡名,凈勝八支名; 老慈善分別,波須羅摩乾地耶前分。 諍論二種分,多拔自杖舍利子; 十六經持第四中,八頌品勝如是說。
9.
Magadhe janapade ramaṇīye, desavare katapuññanivese;
Pāsāṇakacetiyavare suvibhatte, vasi bhagavā gaṇaseṭṭho.
10.
Ubhayavāsamāgatiyamhi [ubhayaṃ vā puṇṇasamāgataṃ yamhi (syā.)], dvādasayojaniyā parisāya;
Soḷasabrāhmaṇānaṃ kira puṭṭho, pucchāya soḷasapañhakammiyā;
Nippakāsayi dhammamadāsi.
11.
Atthapakāsakabyañjanapuṇṇaṃ, dhammamadesesi parakhemajaniyaṃ [varaṃ khamanīyaṃ (ka.)];
Lokahitāya jino dvipadaggo, suttavaraṃ bahudhammavicitraṃ;
Sabbakilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.
12.
Byañjanamatthapadaṃ samayuttaṃ [byañjanamatthapadasamayuttaṃ (syā.)], akkharasaññitaopamagāḷhaṃ;
Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
13.
Rāgamale amalaṃ vimalaggaṃ, dosamale amalaṃ vimalaggaṃ;
Mohamale amalaṃ vimalaggaṃ, lokavicāraṇañāṇapabhaggaṃ;
Desayi suttavaraṃ dvipadaggo.
14.
Klesamale amalaṃ vimalaggaṃ, duccaritamale amalaṃ vimalaggaṃ;
Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
15.
Āsavabandhanayogākilesaṃ, nīvaraṇāni ca tīṇi malāni;
Tassa kilesapamocanahetuṃ, desayi suttavaraṃ dvipadaggo.
16.
Nimmalasabbakilesapanūdaṃ, rāgavirāgamanejamasokaṃ;
Santapaṇītasududdasadhammaṃ, desayi suttavaraṃ dvipadaggo.
17.
Rāgañca dosakamabhañjitasantaṃ [dosañca bhañjitasantaṃ (syā.)], yonicatuggatipañcaviññāṇaṃ;
Taṇhāratacchadanatāṇalatāpamokkhaṃ [taṇhātalaratacchedanatāṇapamokkhaṃ (syā.)], desayi suttavaraṃ dvipadaggo.
18.
Gambhīraduddasasaṇhanipuṇaṃ, paṇḍitavedaniyaṃ nipuṇatthaṃ;
Lokavicāraṇañāṇapabhaggaṃ, desayi suttavaraṃ dvipadaggo.
19.
Navaṅgakusumamālagīveyyaṃ, indriyajhānavimokkhavibhattaṃ;
Aṭṭhaṅgamaggadharaṃ varayānaṃ, desayi suttavaraṃ dvipadaggo.
20.
Somupamaṃ vimalaṃ parisuddhaṃ, aṇṇavamūpamaratanasucittaṃ;
Pupphasamaṃ ravimūpamatejaṃ, desayi suttavaraṃ dvipadaggo.
9 在宜人的摩揭陀國土上, 此乃積福者所居之勝地; 在精美的石窟精舍中, 眾中至尊世尊安住於此。 10 當兩方信眾齊聚之時, 十二由旬範圍內的大眾; 據說十六婆羅門提問, 就十六問題詢問之事; 他宣說開示了法義。 11 義理明晰且文句圓滿,帶來他人安寧的法義; 為利世間二足尊宣說,殊勝經典具眾多法義; 能除一切煩惱的因由,二足至尊宣說妙經。 12 文句義理皆相應和合,以字彙標記深入譬喻; 能破除世間思慮知見,二足至尊宣說妙經。 13 于貪垢中無垢最清凈,于嗔垢中無垢最清凈; 于癡垢中無垢最清凈,能破除世間思慮知見; 二足至尊宣說妙經。 14 于煩惱垢中無垢最清凈,于惡行垢中無垢最清凈; 能破除世間思慮知見,二足至尊宣說妙經。 15 諸漏結縛煩惱繫縛,以及三種障蓋諸垢; 為解脫彼等煩惱因由,二足至尊宣說妙經。 16 能除盡一切清凈煩惱,離貪無動無憂之法; 寂靜殊勝難見之法,二足至尊宣說妙經。 17 息滅貪慾及嗔怒寂靜,四生五趣諸種識知; 能脫愛慾遮蔽纏縛,二足至尊宣說妙經。 18 深奧難見細緻微妙,智者能解微妙義理; 能破除世間思慮知見,二足至尊宣說妙經。 19 九分教法如花鬘嚴飾,諸根禪定解脫分明; 具足八正道勝乘之法,二足至尊宣說妙經。 20 如月般清凈無垢凈,如海般珍寶莊嚴飾; 如花般燦爛如日光明,二足至尊宣說妙經。
21.
Khemasivaṃ sukhasītalasantaṃ, maccutatāṇaparaṃ paramatthaṃ;
Tassa sunibbutadassanahetuṃ, desayi suttavaraṃ dvipadaggoti.
Suttanipātapāḷi niṭṭhitā.
21 安穩寂靜樂清涼,超越死亡至上義; 為見彼等寂滅故,二足至尊說妙經。 《經集》圓滿。