B0102040514(4)rājavaggo(王品)

(14) 4. Rājavaggo

  1. Paṭhamacakkānuvattanasuttaṃ

  2. 『『Pañcahi , bhikkhave, aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ vatteti [pavatteti (syā. pī. ka.)]; taṃ hoti cakkaṃ appaṭivattiyaṃ [appativattiyaṃ (sī.)] kenaci manussabhūtena paccatthikena pāṇinā.

『『Katamehi pañcahi? Idha, bhikkhave, rājā cakkavattī atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammacakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

『『Katamehi pañcahi? Idha, bhikkhave, tathāgato arahaṃ sammāsambuddho atthaññū, dhammaññū, mattaññū, kālaññū, parisaññū. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammacakkaṃ pavatteti; taṃ hoti dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi』』nti. Paṭhamaṃ.

  1. Dutiyacakkānuvattanasuttaṃ

  2. 『『Pañcahi, bhikkhave, aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṃ cakkaṃ dhammeneva anuppavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

『『Katamehi pañcahi? Idha, bhikkhave, rañño cakkavattissa jeṭṭho putto atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṃ cakkaṃ dhammeneva anuppavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato sāriputto tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

『『Katamehi pañcahi? Idha, bhikkhave, sāriputto atthaññū, dhammaññū, mattaññū , kālaññū, parisaññū. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato sāriputto tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi』』nti. Dutiyaṃ.

  1. Dhammarājāsuttaṃ

  2. 『『Yopi so [yopi kho (sī. syā. pī.)], bhikkhave, rājā cakkavattī dhammiko dhammarājā, sopi na arājakaṃ cakkaṃ vattetī』』ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『ko pana, bhante, rañño cakkavattissa dhammikassa dhammarañño rājā』』ti? 『『Dhammo, bhikkhū』』ti bhagavā avoca.

『『Idha, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ.

『『Puna caparaṃ, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyantesu [anuyuttesu (sī.) a. ni.

我會將這段巴利文經文翻譯成簡體中文。這是第14章第4節"王品"的內容: 4. 王品 1. 第一轉輪經 131. "諸比丘,具足五種要素的轉輪王以正法轉動法輪;此法輪任何作為對手的人類都無法逆轉。 "何為五種要素?諸比丘,此轉輪王了知義理,了知法理,了知分寸,了知時節,了知眾會。諸比丘,具足這五種要素的轉輪王以正法轉動法輪;此法輪任何作為對手的人類都無法逆轉。 "同樣地,諸比丘,具足五種法的如來、阿羅漢、正等正覺者以正法轉動無上法輪;此法輪沙門、婆羅門、天神、魔羅、梵天或世間任何眾生都無法逆轉。 "何為五種法?此處,諸比丘,如來、阿羅漢、正等正覺者了知義理,了知法理,了知分寸,了知時節,了知眾會。諸比丘,具足這五種法的如來、阿羅漢、正等正覺者以正法轉動無上法輪;此法輪沙門、婆羅門、天神、魔羅、梵天或世間任何眾生都無法逆轉。"第一則完。 2. 第二轉輪經 132. "諸比丘,具足五種要素的轉輪王長子正確地隨轉父王所轉動的法輪;此法輪任何作為對手的人類都無法逆轉。 "何為五種要素?此處,諸比丘,轉輪王長子了知義理,了知法理,了知分寸,了知時節,了知眾會。諸比丘,具足這五種要素的轉輪王長子正確地隨轉父王所轉動的法輪;此法輪任何作為對手的人類都無法逆轉。 "同樣地,諸比丘,具足五種法的舍利弗正確地隨轉如來所轉動的無上法輪;此法輪沙門、婆羅門、天神、魔羅、梵天或世間任何眾生都無法逆轉。 "何為五種法?此處,諸比丘,舍利弗了知義理,了知法理,了知分寸,了知時節,了知眾會。諸比丘,具足這五種法的舍利弗正確地隨轉如來所轉動的無上法輪;此法輪沙門、婆羅門、天神、魔羅、梵天或世間任何眾生都無法逆轉。"第二則完。 3. 法王經 133. "諸比丘,即便是那位正法的轉輪王、法王,他也不是在無王的情況下轉動法輪。"當如是說時,有一位比丘對世尊如是說:"尊者,誰是正法轉輪王、法王的君王呢?""比丘,是法。"世尊說道。 "此處,比丘,正法的轉輪王、法王依止於法,尊重法,恭敬法,崇敬法,以法為旗幟,以法為標幟,以法為主導,對內眷屬施行如法的守護、防衛與保護。 "再者,比丘,正法的轉輪王、法王依止於法,尊重法,恭敬法,崇敬法,以法為旗幟,以法為標幟,以法為主導,對追隨的剎帝利[此處經文未完,似乎有後續內容]"

3.14] …pe… balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu. Sa kho so, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā antojanasmiṃ dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā khattiyesu anuyantesu balakāyasmiṃ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā.

『『Evamevaṃ kho, bhikkhu, tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhūsu – 『evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ; evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbaṃ; evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ; evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo; evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo』ti.

『『Puna caparaṃ, bhikkhu, tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhunīsu [bhikkhūsu bhikkhunīsu (sī. pī.)] …pe… upāsakesu…pe… upāsikāsu – 『evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ; evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbaṃ; evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ; evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo; evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo』』』ti.

『『Sa kho so, bhikkhu, tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhūsu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhunīsu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā upāsakesu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā upāsikāsu dhammeneva anuttaraṃ dhammacakkaṃ pavatteti; taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi』』nti. Tatiyaṃ.

  1. Yassaṃdisaṃsuttaṃ

續前文翻譯: ...軍隊、婆羅門居士、城邑鄉民、沙門婆羅門、飛禽走獸施行如法的守護、防衛與保護。比丘,那位正法的轉輪王、法王依止於法,尊重法,恭敬法,崇敬法,以法為旗幟,以法為標幟,以法為主導,對內眷屬施行如法的守護、防衛與保護,對追隨的剎帝利、軍隊、婆羅門居士、城邑鄉民、沙門婆羅門、飛禽走獸施行如法的守護、防衛與保護后,以正法轉動;此任何作為對手的人類都無法逆轉。 "同樣地,比丘,如來、阿羅漢、正等正覺者、正法的法王依止於法,尊重法,恭敬法,崇敬法,以法為旗幟,以法為標幟,以法為主導,對比丘們施行如法的守護、防衛與保護——'應當實行如是身業,不應當實行如是身業;應當實行如是語業,不應當實行如是語業;應當實行如是意業,不應當實行如是意業;應當實行如是生計,不應當實行如是生計;應當親近如是村鎮,不應當親近如是村鎮'。 "再者,比丘,如來、阿羅漢、正等正覺者、正法的法王依止於法,尊重法,恭敬法,崇敬法,以法為旗幟,以法為標幟,以法為主導,對比丘尼們...乃至...對優婆塞們...乃至...對優婆夷們施行如法的守護、防衛與保護——'應當實行如是身業,不應當實行如是身業;應當實行如是語業,不應當實行如是語業;應當實行如是意業,不應當實行如是意業;應當實行如是生計,不應當實行如是生計;應當親近如是村鎮,不應當親近如是村鎮'。 "比丘,那位如來、阿羅漢、正等正覺者、正法的法王依止於法,尊重法,恭敬法,崇敬法,以法為旗幟,以法為標幟,以法為主導,對比丘們施行如法的守護、防衛與保護,對比丘尼們施行如法的守護、防衛與保護,對優婆塞們施行如法的守護、防衛與保護,對優婆夷們施行如法的守護、防衛與保護后,以正法轉動無上;此沙門、婆羅門、天神、魔羅、梵天或世間任何眾生都無法逆轉。"第三則完。 4. 任何方向經 [註:這裡"**"表示"法輪"一詞,為避免重複使用而以符號代替]

  1. 『『Pañcahi, bhikkhave, aṅgehi samannāgato rājā khattiyo muddhāvasitto yassaṃ yassaṃ disāyaṃ viharati, sakasmiṃyeva vijite viharati.

『『Katamehi pañcahi? Idha, bhikkhave, rājā khattiyo muddhāvasitto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; aḍḍho hoti mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro; balavā kho pana hoti caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya; pariṇāyako kho panassa hoti paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ; tassime cattāro dhammā yasaṃ paripācenti. So iminā yasapañcamena [yasena pañcamena (ka.), pañcamena (sī.)] dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati, sakasmiṃyeva vijite viharati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti vijitāvīnaṃ.

『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yassaṃ yassaṃ disāyaṃ viharati, vimuttacittova [vimuttacitto (sī. pī.), vimuttacitto ca (ka.)] viharati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu – rājāva khattiyo muddhāvasitto jātisampanno; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā – rājāva khattiyo muddhāvasitto aḍḍho mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu – rājāva khattiyo muddhāvasitto balasampanno; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā – rājāva khattiyo muddhāvasitto pariṇāyakasampanno; tassime cattāro dhammā vimuttiṃ paripācenti . So iminā vimuttipañcamena dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati vimuttacittova viharati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti vimuttacittāna』』nti. Catutthaṃ.

  1. Paṭhamapatthanāsuttaṃ

  2. 任何方向經

  3. "諸比丘,具足五種要素的灌頂剎帝利王無論住在任何方向,都是住在自己的領土中。 "何為五種要素?此處,諸比丘,灌頂剎帝利王雙方血統高貴,母方父方皆是,血統純凈,追溯至第七代祖先都無人能以出身而誹謗責難;他富有,大富,大財,庫房倉儲充滿;他有力,具足四種軍隊,聽從教令;他有智慧的輔佐大臣,聰明,有智,能思考過去、未來、現在的事務;這四種法使他名聲成熟。他具足這第五種名聲法,無論住在任何方向,都是住在自己的領土中。這是什麼原因?諸比丘,這就是征服者的本質。 "同樣地,諸比丘,具足五種法的比丘無論住在任何方向,都是以解脫心而住。何為五種法?此處,諸比丘,比丘持戒,守護波羅提木叉律儀而住,具足行為與行處,于微細罪過中見到怖畏,受持學處——如同灌頂剎帝利王具足血統;他多聞,持聞,積聞,那些法初善、中善、后善,有義有文,宣說完全清凈的梵行,如是之法他多聞、受持、熟習語言、內心思惟、以見善通達——如同灌頂剎帝利王富有、大富、大財、庫房倉儲充滿;他精進而住,為斷不善法,為具足善法,有力,堅定精進,于善法中不捨重擔——如同灌頂剎帝利王具足力量;他有智慧,具足觀察生滅的智慧,具足聖者的洞察力,正確導向苦滅——如同灌頂剎帝利王具足輔佐;這四種法使他解脫成熟。他具足這第五種解脫法,無論住在任何方向,都是以解脫心而住。這是什麼原因?諸比丘,這就是解脫心者的本質。"第四則完。
  4. 第一願望經

  5. 『『Pañcahi, bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti. Katamehi pañcahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato; mātāpitūnaṃ piyo hoti manāpo; negamajānapadassa piyo hoti manāpo; yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā tattha sikkhito hoti anavayo.

『『Tassa evaṃ hoti – 『ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ rajjaṃ na pattheyyaṃ! Ahaṃ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṃ rajjaṃ na pattheyyaṃ! Ahaṃ khomhi mātāpitūnaṃ piyo manāpo. Kasmāhaṃ rajjaṃ na pattheyyaṃ! Ahaṃ khomhi negamajānapadassa piyo manāpo. Kasmāhaṃ rajjaṃ na pattheyyaṃ! Ahaṃ khomhi yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā, tattha [tatthamhi (sī.), tatthapi (ka.)] sikkhito anavayo. Kasmāhaṃ rajjaṃ na pattheyya』nti! Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti.

『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī, yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

『『Tassa evaṃ hoti – 『ahaṃ khomhi saddho, saddahāmi tathāgatassa bodhiṃ – itipi so bhagavā arahaṃ sammāsambuddho…pe… satthā devamanussānaṃ buddho bhagavā』ti. 『Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi āraddhavīriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyya』nti! Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī』』ti. Pañcamaṃ.

  1. Dutiyapatthanāsuttaṃ

  2. 第一願望經

  3. "諸比丘,具足五種要素的灌頂剎帝利王的長子期望王位。何為五種要素?此處,諸比丘,灌頂剎帝利王的長子雙方血統高貴,母方父方皆是,血統純凈,追溯至第七代祖先都無人能以出身而誹謗責難;他容貌端正,可觀,令人歡喜,具足最上的膚色與莊嚴;他為父母所愛,所喜;他為城邑鄉民所愛,所喜;他精通那些灌頂剎帝利王的技藝,不論是象術、馬術、車術、弓術或劍術。 "他如是想:'我確實雙方血統高貴,母方父方皆是,血統純凈,追溯至第七代祖先都無人能以出身而誹謗責難。我為何不期望王位!我確實容貌端正,可觀,令人歡喜,具足最上的膚色與莊嚴。我為何不期望王位!我確實為父母所愛,所喜。我為何不期望王位!我確實為城邑鄉民所愛,所喜。我為何不期望王位!我確實精通那些灌頂剎帝利王的技藝,不論是象術、馬術、車術、弓術或劍術。我為何不期望王位!'諸比丘,具足這五種要素的灌頂剎帝利王的長子期望王位。 "同樣地,諸比丘,具足五種法的比丘期望諸漏盡。何為五種法?此處,諸比丘,比丘有信,信如來的覺悟——'世尊確實是阿羅漢、正等正覺者、明行具足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊';他少病,少惱,具足平衡的消化力,不太冷不太熱適於精進;他不虛偽,不欺詐,向導師或智者或同梵行者如實顯示自己;他精進而住,為斷不善法,為具足善法,有力,堅定精進,于善法中不捨重擔;他有智慧,具足觀察生滅的智慧,具足聖者的洞察力,正確導向苦滅。 "他如是想:'我確實有信,信如來的覺悟——世尊確實是阿羅漢、正等正覺者...乃至...天人師、佛、世尊。我為何不期望諸漏盡!我確實少病,少惱,具足平衡的消化力,不太冷不太熱適於精進。我為何不期望諸漏盡!我確實不虛偽,不欺詐,向導師或智者或同梵行者如實顯示自己。我為何不期望諸漏盡!我確實精進而住,為斷不善法,為具足善法,有力,堅定精進,于善法中不捨重擔。我為何不期望諸漏盡!我確實有智慧,具足觀察生滅的智慧,具足聖者的洞察力,正確導向苦滅。我為何不期望諸漏盡!'諸比丘,具足這五種法的比丘期望諸漏盡。"第五則完。
  4. 第二願望經 User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。136. ''Pañcahi, bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ pattheti. Katamehi pañcahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato; mātāpitūnaṃ piyo hoti manāpo; senāya piyo hoti manāpo; paṇḍito hoti viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. ''Tassa evaṃ hoti – 'ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi mātāpitūnaṃ piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi senāya piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Kasmāhaṃ oparajjaṃ na pattheyya'nti! Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ pattheti. ''Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu vijjaṃ pattheti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti; appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. ''Tassa evaṃ hoti – 'ahaṃ khomhi saddho, saddahāmi tathāgatassa bodhiṃ – itipi so bhagavā arahaṃ sammāsambuddho …pe… satthā devamanussānaṃ buddho bhagavā'ti. Kasmāhaṃ vijjaṃ na pattheyyaṃ! Ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Kasmāhaṃ vijjaṃ na pattheyyaṃ! Ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu. Kasmāhaṃ vijjaṃ na pattheyyaṃ! Ahaṃ khomhi āraddhavīriyo viharāmi akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ vijjaṃ na pattheyyaṃ! Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṃ vijjaṃ na pattheyya'nti! Imehi kho, bhikkhave, pañcahi

  5. 『『Pañcahi, bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ [uparajjaṃ (syā. pī. ka.)] pattheti. Katamehi pañcahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato; mātāpitūnaṃ piyo hoti manāpo, balakāyassa piyo hoti manāpo; paṇḍito hoti viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ.

『『Tassa evaṃ hoti – 『ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi mātāpitūnaṃ piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi balakāyassa piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ! Ahaṃ khomhi paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Kasmāhaṃ oparajjaṃ na pattheyya』nti! Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ pattheti.

『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; catūsu satipaṭṭhānesu suppatiṭṭhitacitto [supaṭṭhitacitto (sī. syā.), sūpaṭṭhitacitto (ka.)] hoti; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

『『Tassa evaṃ hoti – 『ahaṃ khomhi sīlavā, pātimokkhasaṃvarasaṃvuto viharāmi ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhāmi sikkhāpadesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ [satthā byañjanā (sī.)] kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā me dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi catūsu satipaṭṭhānesu suppatiṭṭhitacitto. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi āraddhavīriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyya』nti! Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī』』ti. Chaṭṭhaṃ.

  1. Appaṃsupatisuttaṃ

  2. 『『Pañcime , bhikkhave, appaṃ rattiyā supanti, bahuṃ jagganti. Katame pañca? Itthī, bhikkhave, purisādhippāyā appaṃ rattiyā supati, bahuṃ jaggati. Puriso, bhikkhave, itthādhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Coro, bhikkhave, ādānādhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Rājā [rājayutto (pī. ka.)], bhikkhave, rājakaraṇīyesu yutto appaṃ rattiyā supati, bahuṃ jaggati. Bhikkhu, bhikkhave, visaṃyogādhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Ime kho, bhikkhave, pañca appaṃ rattiyā supanti, bahuṃ jaggantī』』ti. Sattamaṃ.

  3. Bhattādakasuttaṃ

  4. 第二願望經

  5. "諸比丘,具足五種要素的灌頂剎帝利王的長子期望副王位。何為五種要素?此處,諸比丘,灌頂剎帝利王的長子雙方血統高貴,母方父方皆是,血統純凈,追溯至第七代祖先都無人能以出身而誹謗責難;他容貌端正,可觀,令人歡喜,具足最上的膚色與莊嚴;他為父母所愛,所喜;他為軍隊所愛,所喜;他有智慧,聰明,有智,能思考過去、未來、現在的事務。 "他如是想:'我確實雙方血統高貴,母方父方皆是,血統純凈,追溯至第七代祖先都無人能以出身而誹謗責難。我為何不期望副王位!我確實容貌端正,可觀,令人歡喜,具足最上的膚色與莊嚴。我為何不期望副王位!我確實為父母所愛,所喜。我為何不期望副王位!我確實為軍隊所愛,所喜。我為何不期望副王位!我確實有智慧,聰明,有智,能思考過去、未來、現在的事務。我為何不期望副王位!'諸比丘,具足這五種要素的灌頂剎帝利王的長子期望副王位。 "同樣地,諸比丘,具足五種法的比丘期望諸漏盡。何為五種法?此處,諸比丘,比丘持戒...乃至...受持學處;他多聞...乃至...以見善通達;他於四念處善立心;他精進而住,為斷不善法,為具足善法,有力,堅定精進,于善法中不捨重擔;他有智慧,具足觀察生滅的智慧,具足聖者的洞察力,正確導向苦滅。 "他如是想:'我確實持戒,守護波羅提木叉律儀而住,具足行為與行處,于微細罪過中見到怖畏,受持學處。我為何不期望諸漏盡!我確實多聞,持聞,積聞,那些法初善、中善、后善,有義有文,宣說完全清凈的梵行,如是之法我多聞、受持、熟習語言、內心思惟、以見善通達。我為何不期望諸漏盡!我確實於四念處善立心。我為何不期望諸漏盡!我確實精進而住,為斷不善法,為具足善法,有力,堅定精進,于善法中不捨重擔。我為何不期望諸漏盡!我確實有智慧,具足觀察生滅的智慧,具足聖者的洞察力,正確導向苦滅。我為何不期望諸漏盡!'諸比丘,具足這五種法的比丘期望諸漏盡。"第六則完。
  6. 少眠經
  7. "諸比丘,這五種人夜間少眠,多醒。何為五種?諸比丘,意在男子的女人夜間少眠,多醒。諸比丘,意在女人的男子夜間少眠,多醒。諸比丘,意在偷盜的盜賊夜間少眠,多醒。諸比丘,從事王事的王[臣]夜間少眠,多醒。諸比丘,意在解脫的比丘夜間少眠,多醒。諸比丘,這五種人夜間少眠,多醒。"第七則完。
  8. 食者經

  9. 『『Pañcahi, bhikkhave, aṅgehi samannāgato rañño nāgo bhattādako ca hoti okāsapharaṇo ca laṇḍasāraṇo ca salākaggāhī ca rañño nāgotveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo bhattādako ca okāsapharaṇo ca laṇḍasāraṇo ca salākaggāhī ca, rañño nāgotveva saṅkhaṃ gacchati.

『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti, okāsapharaṇo ca mañcapīṭhamaddano [pīṭhamaddano (sī. syā. kaṃ. pī.)] ca salākaggāhī ca, bhikkhutveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha , bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti okāsapharaṇo ca mañcapīṭhamaddano ca salākaggāhī ca, bhikkhutveva saṅkhaṃ gacchatī』』ti. Aṭṭhamaṃ.

  1. Akkhamasuttaṃ

  2. 食者經

  3. "諸比丘,具足五種要素的王家像是食物消耗者、佔據空間者、排泄糞便者、領取供給者,僅被稱為'王家象'。何為五種要素?此處,諸比丘,王家象不能忍受色,不能忍受聲,不能忍受香,不能忍受味,不能忍受觸。諸比丘,具足這五種要素的王家像是食物消耗者、佔據空間者、排泄糞便者、領取供給者,僅被稱為'王家象'。 "同樣地,諸比丘,具足五種法的比丘是食物消耗者、佔據空間者、壓壞床椅者、領取供給者,僅被稱為'比丘'。何為五種法?此處,諸比丘,比丘不能忍受色,不能忍受聲,不能忍受香,不能忍受味,不能忍受觸。諸比丘,具足這五種法的比丘是食物消耗者、佔據空間者、壓壞床椅者、領取供給者,僅被稱為'比丘'。"第八則完。
  4. 不能忍耐經

  5. 『『Pañcahi , bhikkhave, aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo, na rañño aṅgaṃtveva saṅkhaṃ gacchati . Katamehi pañcahi? Idha, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

『『Kathañca, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti rūpānaṃ.

『『Kathañca, bhikkhave, rañño nāgo akkhamo hoti saddānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti saddānaṃ.

『『Kathañca, bhikkhave, rañño nāgo akkhamo hoti gandhānaṃ? Idha , bhikkhave, rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā tesaṃ muttakarīsassa gandhaṃ ghāyitvā saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti gandhānaṃ.

『『Kathañca, bhikkhave, rañño nāgo akkhamo hoti rasānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito [vihanīto (syā.), vihānito (katthaci)] dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vimānito saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti rasānaṃ.

『『Kathañca, bhikkhave, rañño nāgo akkhamo hoti phoṭṭhabbānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekena vā saravegena viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravegehi viddho saṃsīdati visīdati, na santhambhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo akkhamo hoti phoṭṭhabbānaṃ.

『『Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo na rañño aṅgaṃtveva saṅkhaṃ gacchati.

『『Evamevaṃ kho, bhikkhave, pañcahi aṅgehi samannāgato bhikkhu na āhuneyyo hoti na pāhuneyyo na dakkhiṇeyyo na añjalikaraṇīyo na anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

『『Kathañca, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti rūpānaṃ.

『『Kathañca, bhikkhave, bhikkhu akkhamo hoti saddānaṃ? Idha , bhikkhave, bhikkhu sotena saddaṃ sutvā rajanīye sadde sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti saddānaṃ.

『『Kathañca, bhikkhave, bhikkhu akkhamo hoti gandhānaṃ? Idha, bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti gandhānaṃ.

『『Kathañca, bhikkhave, bhikkhu akkhamo hoti rasānaṃ? Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti rasānaṃ.

『『Kathañca , bhikkhave, bhikkhu akkhamo hoti phoṭṭhabbānaṃ? Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe sārajjati, na sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu akkhamo hoti phoṭṭhabbānaṃ.

『『Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti na pāhuneyyo na dakkhiṇeyyo na añjalikaraṇīyo na anuttaraṃ puññakkhettaṃ lokassa.

  1. 不能忍耐經
  2. "諸比丘,具足五種要素的王家象不適合國王,不宜於國王享用,不被稱為王家成員。何為五種要素?此處,諸比丘,王家象不能忍受色,不能忍受聲,不能忍受香,不能忍受味,不能忍受觸。 "諸比丘,如何王家象不能忍受色?此處,諸比丘,王家象上戰場時,見到象軍,或見到馬軍,或見到車軍,或見到步軍,就沮喪、畏懼,不能堅定,不能進入戰鬥。諸比丘,如是王家象不能忍受色。 "諸比丘,如何王家象不能忍受聲?此處,諸比丘,王家象上戰場時,聽到象聲,或聽到馬聲,或聽到車聲,或聽到步兵聲,或聽到鼓、小鼓、螺貝、竹笛的聲音,就沮喪、畏懼,不能堅定,不能進入戰鬥。諸比丘,如是王家象不能忍受聲。 "諸比丘,如何王家象不能忍受香?此處,諸比丘,王家象上戰場時,聞到那些善種的、習於戰鬥的王家象的糞尿氣味,就沮喪、畏懼,不能堅定,不能進入戰鬥。諸比丘,如是王家象不能忍受香。 "諸比丘,如何王家象不能忍受味?此處,諸比丘,王家象上戰場時,若一次或兩次或三次或四次或五次被剝奪草料水分,就沮喪、畏懼,不能堅定,不能進入戰鬥。諸比丘,如是王家象不能忍受味。 "諸比丘,如何王家象不能忍受觸?此處,諸比丘,王家象上戰場時,被一支或兩支或三支或四支或五支箭擊中,就沮喪、畏懼,不能堅定,不能進入戰鬥。諸比丘,如是王家象不能忍受觸。 "諸比丘,具足這五種要素的王家象不適合國王,不宜於國王享用,不被稱為王家成員。 "同樣地,諸比丘,具足五種要素的比丘不值得供養、不值得款待、不值得佈施、不值得合掌,不是世間無上福田。何為五種?此處,諸比丘,比丘不能忍受色,不能忍受聲,不能忍受香,不能忍受味,不能忍受觸。 "諸比丘,如何比丘不能忍受色?此處,諸比丘,比丘以眼見色時,對可愛的色起貪著,不能攝心入定。諸比丘,如是比丘不能忍受色。 "諸比丘,如何比丘不能忍受聲?此處,諸比丘,比丘以耳聞聲時,對可愛的聲起貪著,不能攝心入定。諸比丘,如是比丘不能忍受聲。 "諸比丘,如何比丘不能忍受香?此處,諸比丘,比丘以鼻嗅香時,對可愛的香起貪著,不能攝心入定。諸比丘,如是比丘不能忍受香。 "諸比丘,如何比丘不能忍受味?此處,諸比丘,比丘以舌嘗味時,對可愛的味起貪著,不能攝心入定。諸比丘,如是比丘不能忍受味。 "諸比丘,如何比丘不能忍受觸?此處,諸比丘,比丘以身觸時,對可愛的觸起貪著,不能攝心入定。諸比丘,如是比丘不能忍受觸。 "諸比丘,具足這五種法的比丘不值得供養、不值得款待、不值得佈施、不值得合掌,不是世間無上福田。

『『Pañcahi , bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ.

『『Kathañca, bhikkhave, rañño nāgo khamo hoti rūpānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti rūpānaṃ.

『『Kathañca, bhikkhave, rañño nāgo khamo hoti saddānaṃ? Idha , bhikkhave, rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti saddānaṃ.

『『Kathañca, bhikkhave, rañño nāgo khamo hoti gandhānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā tesaṃ muttakarīsassa gandhaṃ ghāyitvā na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti gandhānaṃ.

『『Kathañca, bhikkhave, rañño nāgo khamo hoti rasānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vimānito na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti rasānaṃ.

『『Kathañca, bhikkhave, rañño nāgo khamo hoti phoṭṭhabbānaṃ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekena vā saravegena viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravegehi viddho na saṃsīdati na visīdati, santhambhati sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho, bhikkhave, rañño nāgo khamo hoti phoṭṭhabbānaṃ.

『『Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati.

『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ .

『『Kathañca, bhikkhave, bhikkhu khamo hoti rūpānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti rūpānaṃ.

『『Kathañca, bhikkhave, bhikkhu khamo hoti saddānaṃ? Idha, bhikkhave, bhikkhu sotena saddaṃ sutvā rajanīye sadde na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti saddānaṃ.

『『Kathañca, bhikkhave, bhikkhu khamo hoti gandhānaṃ. Idha, bhikkhave, bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti gandhānaṃ.

『『Kathañca , bhikkhave, bhikkhu khamo hoti rasānaṃ? Idha, bhikkhave, bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti rasānaṃ.

『『Kathañca, bhikkhave, bhikkhu khamo hoti phoṭṭhabbānaṃ? Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe na sārajjati, sakkoti cittaṃ samādahituṃ. Evaṃ kho, bhikkhave, bhikkhu khamo hoti phoṭṭhabbānaṃ.

『『Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』』ti. Navamaṃ.

  1. Sotasuttaṃ

"諸比丘,具足五種要素的王家象適合國王,宜於國王享用,被稱為王家成員。何為五種要素?此處,諸比丘,王家象能忍受色,能忍受聲,能忍受香,能忍受味,能忍受觸。 "諸比丘,如何王家象能忍受色?此處,諸比丘,王家象上戰場時,見到象軍,或見到馬軍,或見到車軍,或見到步軍,不沮喪、不畏懼,能堅定,能進入戰鬥。諸比丘,如是王家象能忍受色。 "諸比丘,如何王家象能忍受聲?此處,諸比丘,王家象上戰場時,聽到象聲,或聽到馬聲,或聽到車聲,或聽到步兵聲,或聽到鼓、小鼓、螺貝、竹笛的聲音,不沮喪、不畏懼,能堅定,能進入戰鬥。諸比丘,如是王家象能忍受聲。 "諸比丘,如何王家象能忍受香?此處,諸比丘,王家象上戰場時,聞到那些善種的、習於戰鬥的王家象的糞尿氣味,不沮喪、不畏懼,能堅定,能進入戰鬥。諸比丘,如是王家象能忍受香。 "諸比丘,如何王家象能忍受味?此處,諸比丘,王家象上戰場時,若一次或兩次或三次或四次或五次被剝奪草料水分,不沮喪、不畏懼,能堅定,能進入戰鬥。諸比丘,如是王家象能忍受味。 "諸比丘,如何王家象能忍受觸?此處,諸比丘,王家象上戰場時,被一支或兩支或三支或四支或五支箭擊中,不沮喪、不畏懼,能堅定,能進入戰鬥。諸比丘,如是王家象能忍受觸。 "諸比丘,具足這五種要素的王家象適合國王,宜於國王享用,被稱為王家成員。 "同樣地,諸比丘,具足五種法的比丘值得供養、值得款待、值得佈施、值得合掌,是世間無上福田。何為五種?此處,諸比丘,比丘能忍受色,能忍受聲,能忍受香,能忍受味,能忍受觸。 "諸比丘,如何比丘能忍受色?此處,諸比丘,比丘以眼見色時,對可愛的色不起貪著,能攝心入定。諸比丘,如是比丘能忍受色。 "諸比丘,如何比丘能忍受聲?此處,諸比丘,比丘以耳聞聲時,對可愛的聲不起貪著,能攝心入定。諸比丘,如是比丘能忍受聲。 "諸比丘,如何比丘能忍受香?此處,諸比丘,比丘以鼻嗅香時,對可愛的香不起貪著,能攝心入定。諸比丘,如是比丘能忍受香。 "諸比丘,如何比丘能忍受味?此處,諸比丘,比丘以舌嘗味時,對可愛的味不起貪著,能攝心入定。諸比丘,如是比丘能忍受味。 "諸比丘,如何比丘能忍受觸?此處,諸比丘,比丘以身觸時,對可愛的觸不起貪著,能攝心入定。諸比丘,如是比丘能忍受觸。 "諸比丘,具足這五種法的比丘值得供養、值得款待、值得佈施、值得合掌,是世間無上福田。"第九則完。 10. 流經

  1. 『『Pañcahi, bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.

『『Kathañca, bhikkhave, rañño nāgo sotā hoti? Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi [hatthidammasārathī (sī.)] kāraṇaṃ kāreti – yadi vā katapubbaṃ yadi vā akatapubbaṃ – taṃ aṭṭhiṃ katvā [aṭṭhikatvā (sī. syā. kaṃ. pī.) a. ni. 4.114] manasi katvā sabbaṃ cetasā [sabbacetasā (?)] samannāharitvā ohitasoto suṇāti. Evaṃ kho, bhikkhave, rañño nāgo sotā hoti.

『『Kathañca, bhikkhave, rañño nāgo hantā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthimpi hanati [hanti (sī. pī.)], hatthāruhampi hanati, assampi hanati, assāruhampi hanati, rathampi hanati, rathikampi [rathāruhampi (pī.)] hanati, pattikampi hanati. Evaṃ kho, bhikkhave, rañño nāgo hantā hoti.

『『Kathañca, bhikkhave, rañño nāgo rakkhitā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato rakkhati purimaṃ kāyaṃ, rakkhati pacchimaṃ kāyaṃ, rakkhati purime pāde, rakkhati pacchime pāde, rakkhati sīsaṃ, rakkhati kaṇṇe, rakkhati dante, rakkhati soṇḍaṃ, rakkhati vāladhiṃ, rakkhati hatthāruhaṃ. Evaṃ kho, bhikkhave, rañño nāgo rakkhitā hoti.

『『Kathañca , bhikkhave, rañño nāgo khantā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato khamo hoti sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ. Evaṃ kho, bhikkhave, rañño nāgo khantā hoti.

『『Kathañca, bhikkhave, rañño nāgo gantā hoti? Idha, bhikkhave, rañño nāgo yamenaṃ hatthidammasārathi disaṃ peseti – yadi vā gatapubbaṃ yadi vā agatapubbaṃ – taṃ khippameva gantā hoti. Evaṃ kho, bhikkhave, rañño nāgo gantā hoti.

『『Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṃtveva saṅkhaṃ gacchati.

『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.

『『Kathañca, bhikkhave, bhikkhu sotā hoti? Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṃkatvā manasi katvā sabbaṃ cetasā samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho, bhikkhave, bhikkhu sotā hoti.

『『Kathañca, bhikkhave, bhikkhu hantā hoti? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati vinodeti (hanati) [( ) natthi sī. pī. potthakesu a. ni. 4.114] byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti , pajahati vinodeti (hanati) [( ) natthi sī. pī. potthakesu a. ni.

"諸比丘,具備五種品質的王家像是配得上國王使用的、國王享用的,可以被稱作是王的象的一部分。哪五種品質?在此,諸比丘,王家像是一位聆聽者、一位征服者、一位保護者、一位忍耐者、一位行者。 "諸比丘,王家象如何是一位聆聽者?在此,諸比丘,當馴象師讓王家象執行任務時——無論是曾經做過的還是從未做過的——它都專注地、用心地、全神貫注地、豎起耳朵來聽。諸比丘,這就是王家象如何成為一位聆聽者。 "諸比丘,王家象如何是一位征服者?在此,諸比丘,王家像在戰場上能擊倒其他像、騎象者、馬、騎馬者、戰車、駕車者和步兵。諸比丘,這就是王家象如何成為一位征服者。 "諸比丘,王家象如何是一位保護者?在此,諸比丘,王家像在戰場上保護前軀、保護后軀、保護前足、保護後足、保護頭部、保護耳朵、保護象牙、保護象鼻、保護尾巴、保護馭像人。諸比丘,這就是王家象如何成為一位保護者。 "諸比丘,王家象如何是一位忍耐者?在此,諸比丘,王家像在戰場上能忍受矛的打擊、劍的打擊、箭的打擊、斧的打擊,以及鼓、鑼、號角、竹笛的聲響。諸比丘,這就是王家象如何成為一位忍耐者。 "諸比丘,王家象如何是一位行者?在此,諸比丘,當馴象師派遣王家象前往某個方向時——無論是曾去過的還是從未去過的地方——它都能迅速到達。諸比丘,這就是王家象如何成為一位行者。 "諸比丘,具備這五種品質的王家像是配得上國王使用的、國王享用的,可以被稱作是王的象的一部分。 "同樣地,諸比丘,具備五種法的比丘值得供養、值得款待、值得佈施、值得合掌禮敬,是世間無上的福田。哪五種法?在此,諸比丘,比丘是一位聆聽者、一位征服者、一位保護者、一位忍耐者、一位行者。 "諸比丘,比丘如何是一位聆聽者?在此,諸比丘,當如來所教導的法與律被宣說時,比丘專注地、用心地、全神貫注地、豎起耳朵來聽法。諸比丘,這就是比丘如何成為一位聆聽者。 "諸比丘,比丘如何是一位征服者?在此,諸比丘,比丘不容忍已生起的慾望尋思,而是斷除它、驅逐它、消滅它、使它不復存在;對已生起的嗔恨尋思...已生起的傷害尋思...已生起的種種惡不善法,不容忍它們,而是斷除它們、驅逐它們、

4.114] byantīkaroti anabhāvaṃ gameti. Evaṃ kho, bhikkhave, bhikkhu hantā hoti.

『『Kathañca , bhikkhave, bhikkhu rakkhitā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. Evaṃ kho, bhikkhave, bhikkhu rakkhitā hoti.

『『Kathañca, bhikkhave, bhikkhu khantā hoti? Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsa [… siriṃsapa (sī. syā. kaṃ. pī.)] pasamphassānaṃ; duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Evaṃ kho, bhikkhave, bhikkhu khantā hoti.

『『Kathañca, bhikkhave, bhikkhu gantā hoti? Idha , bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti. Evaṃ kho, bhikkhave, bhikkhu gantā hoti.

『『Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Dasamaṃ.

Rājavaggo catuttho.

[繼續前文]消滅它們、使它們不復存在。諸比丘,這就是比丘如何成為一位征服者。 "諸比丘,比丘如何是一位保護者?在此,諸比丘,比丘以眼見色時,不取總相,不取細相。因為若不防護眼根,則貪憂等惡不善法便會流入,爲了防護這些,他實踐防護,守護眼根,對眼根進行防護。以耳聞聲時...以鼻嗅香時...以舌嘗味時...以身觸觸時...以意知法時,不取總相,不取細相。因為若不防護意根,則貪憂等惡不善法便會流入,爲了防護這些,他實踐防護,守護意根,對意根進行防護。諸比丘,這就是比丘如何成為一位保護者。 "諸比丘,比丘如何是一位忍耐者?在此,諸比丘,比丘能忍受寒冷、炎熱、飢餓、口渴、蟲蚊風吹日曬爬蟲的接觸;能忍受惡語和不善語;對已生起的身體感受——痛苦的、劇烈的、粗重的、苦澀的、不悅的、危及生命的感受——都能忍受。諸比丘,這就是比丘如何成為一位忍耐者。 "諸比丘,比丘如何是一位行者?在此,諸比丘,對於那在漫長時間裡從未到達的方向,也就是一切行的止息、一切依著的舍離、愛慾的滅盡、離欲、滅、涅槃,他能迅速到達。諸比丘,這就是比丘如何成為一位行者。 "諸比丘,具備這五種法的比丘值得供養...是世間無上的福田。"第十。 王品第四終。

Tassuddānaṃ –

Cakkānuvattanā rājā, yassaṃdisaṃ dve ceva patthanā;

Appaṃsupati bhattādo, akkhamo ca sotena cāti.

其攝頌: 隨轉于輪王,所向與二愿, 少睡食知足,不忍與聞者。