B0102041103sāmaññavaggo(沙門品)

  1. Sāmaññavaggo

22-29. 『『Ekādasahi , bhikkhave, aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ. Katamehi ekādasahi? Idha, bhikkhave, gopālako na rūpaññū hoti, na lakkhaṇakusalo hoti, na āsāṭikaṃ hāretā hoti, na vaṇaṃ paṭicchādetā hoti, na dhūmaṃ kattā hoti, na titthaṃ jānāti, na pītaṃ jānāti, na vīthiṃ jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te usabhā gopitaro gopariṇāyakā te na atirekapūjāya pūjetā hoti – imehi kho, bhikkhave, ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātiṃ kātuṃ.

『『Evamevaṃ kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ…pe… abhabbo cakkhusmiṃ dukkhānupassī viharituṃ… abhabbo cakkhusmiṃ anattānupassī viharituṃ… abhabbo cakkhusmiṃ khayānupassī viharituṃ… abhabbo cakkhusmiṃ vayānupassī viharituṃ… abhabbo cakkhusmiṃ virāgānupassī viharituṃ… abhabbo cakkhusmiṃ nirodhānupassī viharituṃ… abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ』』.

30-69. …Sotasmiṃ… ghānasmiṃ… jivhāya… kāyasmiṃ… manasmiṃ….

70-117. …Rūpesu… saddesu… gandhesu… rasesu… phoṭṭhabbesu… dhammesu….

118-165. …Cakkhuviññāṇe… sotaviññāṇe… ghānaviññāṇe… jivhāviññāṇe… kāyaviññāṇe… manoviññāṇe….

166-213. …Cakkhusamphasse… sotasamphasse… ghānasamphasse… jivhāsamphasse … kāyasamphasse… manosamphasse….

214-261. …Cakkhusamphassajāya vedanāya… sotasamphassajāya vedanāya… ghānasamphassajāya vedanāya… jivhāsamphassajāya vedanāya… kāyasamphassajāya vedanāya… manosamphassajāya vedanāya….

262-309. …Rūpasaññāya… saddasaññāya… gandhasaññāya… rasasaññāya… phoṭṭhabbasaññāya … dhammasaññāya….

310-357. …Rūpasañcetanāya… saddasañcetanāya… gandhasañcetanāya… rasasañcetanāya… phoṭṭhabbasañcetanāya… dhammasañcetanāya….

358-405. …Rūpataṇhāya… saddataṇhāya… gandhataṇhāya… rasataṇhāya… phoṭṭhabbataṇhāya… dhammataṇhāya….

406-453. …Rūpavitakke… saddavitakke… gandhavitakke… rasavitakke… phoṭṭhabbavitakke… dhammavitakke….

454-

  1. 沙門品 22-29. "諸比丘,具有十一種特質的牧牛人不能使牛群繁榮增長。是哪十一種呢?在此,諸比丘,牧牛人不識牛的形貌,不善辨認特徵,不能去除蟲卵,不能包紮傷口,不能生煙,不知渡口,不知飲水處,不知道路,不善於牧場,榨乳過盡,對那些公牛、牛王、群牛領袖不給予特別的尊重 - 諸比丘,具有這十一種特質的牧牛人不能使牛群繁榮增長。 同樣地,諸比丘,具有十一法的比丘不能住于觀眼無常...乃至...不能住于觀眼是苦...不能住于觀眼無我...不能住于觀眼壞滅...不能住于觀眼衰敗...不能住于觀眼離欲...不能住于觀眼滅...不能住于觀眼舍離。" 30-69.(同上)...于耳...于鼻...于舌...于身...于意... 70-117.(同上)...於色...于聲...于香...于味...于觸...於法... 118-165.(同上)...于眼識...于耳識...于鼻識...于舌識...于身識...于意識... 166-213.(同上)...于眼觸...于耳觸...于鼻觸...于舌觸...于身觸...于意觸... 214-261.(同上)...于眼觸所生受...于耳觸所生受...于鼻觸所生受...于舌觸所生受...于身觸所生受...于意觸所生受... 262-309.(同上)...於色想...于聲想...于香想...于味想...于觸想...於法想... 310-357.(同上)...於色思...于聲思...于香思...于味思...于觸思...於法思... 358-405.(同上)...於色愛...于聲愛...于香愛...于味愛...于觸愛...於法愛... 406-453.(同上)...於色尋...于聲尋...于香尋...于味尋...于觸尋...於法尋...

  2. …Rūpavicāre… saddavicāre… gandhavicāre… rasavicāre… phoṭṭhabbavicāre… dhammavicāre aniccānupassī viharituṃ… dukkhānupassī viharituṃ… anattānupassī viharituṃ… khayānupassī viharituṃ… vayānupassī viharituṃ… virāgānupassī viharituṃ… nirodhānupassī viharituṃ… paṭinissaggānupassī viharituṃ…pe….

  3. ...於色伺...于聲伺...于香伺...于味伺...于觸伺...於法伺而住于觀無常...住于觀苦...住于觀無我...住于觀壞滅...住于觀衰敗...住于觀離欲...住于觀滅...住于觀舍離...乃至...