B0102010105kūṭadantasuttaṃ(詭牙經)c3.5s
- Kūṭadantasuttaṃ
Khāṇumatakabrāhmaṇagahapatikā
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena khāṇumataṃ nāma magadhānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā khāṇumate viharati ambalaṭṭhikāyaṃ. Tena kho pana samayena kūṭadanto brāhmaṇo khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Tena kho pana samayena kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūṇūpanītāni honti yaññatthāya.
-
Assosuṃ kho khāṇumatakā brāhmaṇagahapatikā – 『『samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti . So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti.
-
Atha kho khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamanti.
-
Tena kho pana samayena kūṭadanto brāhmaṇo uparipāsāde divāseyyaṃ upagato hoti. Addasā kho kūṭadanto brāhmaṇo khāṇumatake brāhmaṇagahapatike khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṃ āmantesi – 『『kiṃ nu kho, bho khatte, khāṇumatakā brāhmaṇagahapatikā khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena ambalaṭṭhikā tenupasaṅkamantī』』ti?
-
『『Atthi kho, bho, samaṇo gotamo sakyaputto sakyakulā pabbajito magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi khāṇumataṃ anuppatto, khāṇumate viharati ambalaṭṭhikāyaṃ. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantī』』ti.
-
Atha kho kūṭadantassa brāhmaṇassa etadahosi – 『『sutaṃ kho pana metaṃ – 『samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātī』ti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Yaṃnūnāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ puccheyya』』nti.
-
Atha kho kūṭadanto brāhmaṇo khattaṃ āmantesi – 『『tena hi, bho khatte, yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike evaṃ vadehi – 『kūṭadanto, bho, brāhmaṇo evamāha – 『『āgamentu kira bhavanto, kūṭadantopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī』』』ti. 『『Evaṃ, bho』』ti kho so khattā kūṭadantassa brāhmaṇassa paṭissutvā yena khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā khāṇumatake brāhmaṇagahapatike etadavoca – 『『kūṭadanto, bho, brāhmaṇo evamāha – 『āgamentu kira bhonto, kūṭadantopi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī』』』ti.
Kūṭadantaguṇakathā
- Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti – 『『kūṭadantassa brāhmaṇassa mahāyaññaṃ anubhavissāmā』』ti. Assosuṃ kho te brāhmaṇā – 『『kūṭadanto kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī』』ti. Atha kho te brāhmaṇā yena kūṭadanto brāhmaṇo tenupasaṅkamiṃsu.
這是我對給定文字的完整直譯: 古達塔經 卡努馬塔的婆羅門居士們 如是我聞。一時,世尊與大比丘僧團一起,約五百比丘,在摩揭陀國遊行,來到了一個名叫卡努馬塔的摩揭陀婆羅門村。那時,世尊住在卡努馬塔的芒果園裡。當時,婆羅門古達塔居住在卡努馬塔。這個地方人口稠密,草木茂盛,水源充足,穀物豐富,是國王的封地,由摩揭陀國王頻毗娑羅賜予古達塔作為梵施。那時,婆羅門古達塔正準備舉行一場大祭祀。七百頭公牛、七百頭小公牛、七百頭小母牛、七百隻山羊和七百隻綿羊被帶到祭柱旁,準備用於祭祀。 卡努馬塔的婆羅門居士們聽說:"尊貴的喬達摩沙門,釋迦族人,從釋迦族出家,正在摩揭陀國遊行,與大比丘僧團一起,約五百比丘,已經到達卡努馬塔,住在芒果園裡。關於這位喬達摩尊者,有這樣的美譽廣為流傳:'他是如來、應供、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'他親自證悟了這個包括天、魔、梵天、沙門婆羅門、天人的世界,並且宣說。他宣說的法,初善、中善、后善,有義有文,顯示完全圓滿清凈的梵行。見到這樣的阿羅漢是好事。" 於是,卡努馬塔的婆羅門居士們從卡努馬塔出發,成群結隊地向芒果園走去。 那時,婆羅門古達塔正在高樓上午睡。古達塔看到卡努馬塔的婆羅門居士們從卡努馬塔出發,成群結隊地向芒果園走去。看到后,他問侍者說:"侍者啊,卡努馬塔的婆羅門居士們為什麼從卡努馬塔出發,成群結隊地向芒果園走去呢?" "尊者,有一位名叫喬達摩的沙門,釋迦族人,從釋迦族出家,正在摩揭陀國遊行,與大比丘僧團一起,約五百比丘,已經到達卡努馬塔,住在芒果園裡。關於這位喬達摩尊者,有這樣的美譽廣為流傳:'他是如來、應供、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'他們去見這位喬達摩尊者。" 這時,婆羅門古達塔心想:"我聽說喬達摩沙門知道三種圓滿祭祀和十六種祭祀用品。但我不知道三種圓滿祭祀和十六種祭祀用品。我想舉行大祭祀。我應該去見喬達摩沙門,詢問三種圓滿祭祀和十六種祭祀用品。" 於是,婆羅門古達塔對侍者說:"那麼,侍者啊,你去見卡努馬塔的婆羅門居士們。見到后,對他們這樣說:'婆羅門古達塔這樣說:請諸位稍等,古達塔婆羅門也將去見喬達摩沙門。'"侍者回答說:"是,尊者。"他聽從婆羅門古達塔的吩咐,去見卡努馬塔的婆羅門居士們。見到后,對他們說:"婆羅門古達塔這樣說:'請諸位稍等,古達塔婆羅門也將去見喬達摩沙門。'" 古達塔的美德 那時,有數百名婆羅門住在卡努馬塔,爲了參加婆羅門古達塔的大祭祀。這些婆羅門聽說:"據說婆羅門古達塔將去見喬達摩沙門。"於是,這些婆羅門去見婆羅門古達塔。
- Upasaṅkamitvā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ – 『『saccaṃ kira bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī』』ti? 『『Evaṃ kho me, bho, hoti – 『ahampi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī』』』ti.
『『Mā bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Sace bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, bhoto kūṭadantassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati. Yampi bhoto kūṭadantassa yaso hāyissati, samaṇassa gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ .
『『Bhavañhi kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṃ kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇo tveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamituṃ.
『『Bhavañhi kūṭadanto aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo pahūtajātarūparajato…pe…
『『Bhavañhi kūṭadanto ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo…pe…
『『Bhavañhi kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya…pe…
『『Bhavañhi kūṭadanto sīlavā vuddhasīlī vuddhasīlena samannāgato…pe…
『『Bhavañhi kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā…pe…
『『Bhavañhi kūṭadanto bahūnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti, bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto kūṭadantassa santike mantatthikā mante adhiyitukāmā…pe…
『『Bhavañhi kūṭadanto jiṇṇo vuddho mahallako addhagato vayoanuppatto. Samaṇo gotamo taruṇo ceva taruṇapabbajito ca…pe…
『『Bhavañhi kūṭadanto rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito…pe…
『『Bhavañhi kūṭadanto brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito…pe…
『『Bhavañhi kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ kūṭadanto khāṇumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ, raññā māgadhena seniyena bimbisārena dinnaṃ rājadāyaṃ brahmadeyyaṃ, imināpaṅgena na arahati bhavaṃ kūṭadanto samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ. Samaṇotveva gotamo arahati bhavantaṃ kūṭadantaṃ dassanāya upasaṅkamitu』』nti.
Buddhaguṇakathā
來到后,他們對婆羅門古達塔說:"尊敬的古達塔先生,聽說您真的要去見喬達摩沙門,是這樣嗎?" "是的,諸位,我確實這樣想:'我也要去見喬達摩沙門。'" "古達塔先生,請不要去見喬達摩沙門。古達塔先生不應該去見喬達摩沙門。如果古達塔先生去見喬達摩沙門,古達塔先生的聲望會下降,而喬達摩沙門的聲望會上升。正因為古達塔先生的聲望會下降,而喬達摩沙門的聲望會上升,所以古達塔先生不應該去見喬達摩沙門。相反,喬達摩沙門才應該來見古達塔先生。 "古達塔先生出身高貴,父母雙方血統純正,追溯到七代祖先都沒有受到出身的指責和批評。正因為古達塔先生出身高貴,父母雙方血統純正,追溯到七代祖先都沒有受到出身的指責和批評,所以古達塔先生不應該去見喬達摩沙門。相反,喬達摩沙門才應該來見古達塔先生。 "古達塔先生富有、大富、多財,擁有大量的財富和物資,有豐富的金銀...... "古達塔先生是精通咒語的學者,通曉三吠陀,精通詞義學和語音學,精通古傳說為第五的學問,通曉詞法和語法,精通順世論和大人相...... "古達塔先生相貌英俊,令人愉悅,具有最高等的膚色,有梵天般的膚色和容貌,身材高大,值得一見...... "古達塔先生有德行,具有成熟的德行...... "古達塔先生言語優雅,言辭優美,說話文雅、清晰、明確、有意義...... "古達塔先生是許多人的老師和導師,教導三百名學生咒語,有許多來自不同地方和國家的學生來到古達塔先生這裡,希望學習咒語...... "古達塔先生年紀老邁,年事已高,年齡很大,人生已過大半。而喬達摩沙門年輕,剛出家不久...... "古達塔先生受到摩揭陀國王頻毗娑羅的尊重、敬重、尊敬、崇拜和禮遇...... "古達塔先生受到婆羅門波卡拉薩提的尊重、敬重、尊敬、崇拜和禮遇...... "古達塔先生居住在卡努馬塔,這是一個人口稠密、草木茂盛、水源充足、穀物豐富的地方,是國王的封地,由摩揭陀國王頻毗娑羅賜予作為梵施。正因為古達塔先生居住在卡努馬塔,這個人口稠密、草木茂盛、水源充足、穀物豐富的地方,是國王的封地,由摩揭陀國王頻毗娑羅賜予作為梵施,所以古達塔先生不應該去見喬達摩沙門。相反,喬達摩沙門才應該來見古達塔先生。" 佛陀的美德
- Evaṃ vutte kūṭadanto brāhmaṇo te brāhmaṇe etadavoca –
『『Tena hi, bho, mamapi suṇātha, yathā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ, na tveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Samaṇo khalu, bho, gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi, bho, samaṇo gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ.
聽到這些話后,婆羅門古達塔對那些婆羅門說: "那麼,諸位,也請聽我說,為什麼我們才應該去見尊敬的喬達摩,而不是尊敬的喬達摩應該來見我們。諸位,喬達摩沙門出身高貴,父母雙方血統純正,追溯到七代祖先都沒有受到出身的指責和批評。諸位,正因為喬達摩沙門出身高貴,父母雙方血統純正,追溯到七代祖先都沒有受到出身的指責和批評,所以尊敬的喬達摩不應該來見我們。相反,我們才應該去見尊敬的喬達摩。 provided by EasyChat
『『Samaṇo khalu, bho, gotamo mahantaṃ ñātisaṅghaṃ ohāya pabbajito…pe…
『『Samaṇo khalu, bho, gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañca vehāsaṭṭhaṃ ca…pe…
『『Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito…pe…
『『Samaṇo khalu, bho, gotamo akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito…pe…
『『Samaṇo khalu, bho, gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
『『Samaṇo khalu, bho, gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato…pe…
『『Samaṇo khalu, bho, gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā…pe…
『『Samaṇo khalu, bho, gotamo bahūnaṃ ācariyapācariyo…pe…
『『Samaṇo khalu, bho, gotamo khīṇakāmarāgo vigatacāpallo…pe…
『『Samaṇo khalu, bho, gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya…pe…
『『Samaṇo khalu, bho, gotamo uccā kulā pabbajito asambhinnakhattiyakulā…pe…
『『Samaṇo khalu, bho, gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ tiroraṭṭhā tirojanapadā pañhaṃ pucchituṃ āgacchanti…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』 ti…pe…
『『Samaṇo khalu, bho, gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato…pe…
『『Samaṇo khalu, bho, gotamo ehisvāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī…pe…
『『Samaṇo khalu, bho, gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito…pe…
『『Samaṇe khalu, bho, gotame bahū devā ca manussā ca abhippasannā…pe…
『『Samaṇo khalu, bho, gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti…pe…
『『Samaṇo khalu, bho, gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṃ aggamakkhāyati, yathā kho pana, bho, etesaṃ samaṇabrāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati, na hevaṃ samaṇassa gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa gotamassa yaso samudāgato…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ rājā māgadho seniyo bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ rājā pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato…pe…
『『Samaṇaṃ khalu, bho, gotamaṃ brāhmaṇo pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato…pe…
『『Samaṇo khalu, bho, gotamo rañño māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito…pe…
『『Samaṇo khalu, bho, gotamo rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito…pe…
『『Samaṇo khalu, bho, gotamo brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito…pe…
『『Samaṇo khalu, bho, gotamo khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ. Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakhettaṃ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi, bho, samaṇo gotamo khāṇumataṃ anuppatto khāṇumate viharati ambalaṭṭhikāyaṃ, atithimhākaṃ samaṇo gotamo. Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena nārahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ. Atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ. Ettake kho ahaṃ, bho, tassa bhoto gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṃ gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṃ gotamo』』ti.
"諸位,喬達摩沙門捨棄了大家族而出家...... 諸位,喬達摩沙門捨棄了大量的金銀財寶而出家,包括地上和空中的...... 諸位,喬達摩沙門年輕力壯,黑髮濃密,正值青春年華,在人生的第一階段就從在家生活出家為無家者...... 諸位,喬達摩沙門違背父母的意願,在他們流淚哭泣時剃除鬚髮,穿上袈裟衣服,從在家生活出家為無家者...... 諸位,喬達摩沙門相貌英俊,令人愉悅,具有最高等的膚色,有梵天般的膚色和容貌,身材高大,值得一見...... 諸位,喬達摩沙門有德行,具有高尚的德行,善良的德行,具備善良的德行...... 諸位,喬達摩沙門言語優雅,言辭優美,說話文雅、清晰、明確、有意義...... 諸位,喬達摩沙門是許多人的老師和導師...... 諸位,喬達摩沙門已經消除了慾望,沒有驕傲...... 諸位,喬達摩沙門主張業力,主張行為,不追求邪惡,對婆羅門種姓的人...... 諸位,喬達摩沙門出身高貴的剎帝利家族而出家...... 諸位,喬達摩沙門出身富裕的家族而出家,那是一個非常富有的家族...... 諸位,有人從其他國家和地區來向喬達摩沙門請教問題...... 諸位,成千上萬的神靈皈依了喬達摩沙門...... 諸位,關於喬達摩沙門,有這樣的美譽廣為流傳:'他是如來、應供、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'...... 諸位,喬達摩沙門具有三十二大人相...... 諸位,喬達摩沙門待人親切,和藹可親,面帶微笑,表情開朗,善於先開口...... 諸位,喬達摩沙門受到四眾弟子的尊重、敬重、尊敬、崇拜和禮遇...... 諸位,許多神和人對喬達摩沙門深信不疑...... 諸位,喬達摩沙門住在哪個村莊或城鎮,那裡的非人就不會傷害人類...... 諸位,喬達摩沙門是僧團的領袖,是眾多教派中最傑出的,但是,諸位,其他沙門婆羅門的名聲是這樣那樣產生的,而喬達摩沙門的名聲不是這樣產生的。喬達摩沙門的名聲是因為無上的明行而產生的...... 諸位,摩揭陀國王頻毗娑羅和他的兒子、妻子、隨從、大臣都皈依了喬達摩沙門...... 諸位,拘薩羅國王波斯匿和他的兒子、妻子、隨從、大臣都皈依了喬達摩沙門...... 諸位,婆羅門波卡拉薩提和他的兒子、妻子、隨從、大臣都皈依了喬達摩沙門...... 諸位,喬達摩沙門受到摩揭陀國王頻毗娑羅的尊重、敬重、尊敬、崇拜和禮遇...... 諸位,喬達摩沙門受到拘薩羅國王波斯匿的尊重、敬重、尊敬、崇拜和禮遇...... 諸位,喬達摩沙門受到婆羅門波卡拉薩提的尊重、敬重、尊敬、崇拜和禮遇...... 諸位,喬達摩沙門已經到達卡努馬塔,住在卡努馬塔的芒果園裡。諸位,任何沙門或婆羅門來到我們的村莊領地,都是我們的客人。我們應該尊重、敬重、尊敬、崇拜和禮遇客人。諸位,既然喬達摩沙門已經到達卡努馬塔,住在卡努馬塔的芒果園裡,那麼喬達摩沙門就是我們的客人。我們應該尊重、敬重、尊敬、崇拜和禮遇客人。因此,尊敬的喬達摩不應該來見我們。相反,我們才應該去見尊敬的喬達摩。諸位,我所知道的關於尊敬的喬達摩的讚美就這麼多,但尊敬的喬達摩的美德不僅限於此。尊敬的喬達摩具有無量的美德。"
- Evaṃ vutte, te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ – 『『yathā kho bhavaṃ kūṭadanto samaṇassa gotamassa vaṇṇe bhāsati, ito cepi so bhavaṃ gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṃ api puṭosenā』』ti. 『『Tena hi, bho, sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmā』』ti.
Mahāvijitarājayaññakathā
-
Atha kho kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena ambalaṭṭhikā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi . Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Khāṇumatakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
-
Ekamantaṃ nisinno kho kūṭadanto brāhmaṇo bhagavantaṃ etadavoca – 『『sutaṃ metaṃ, bho gotama – 『samaṇo gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ jānātī』ti. Na kho panāhaṃ jānāmi tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ. Icchāmi cāhaṃ mahāyaññaṃ yajituṃ. Sādhu me bhavaṃ gotamo tividhaṃ yaññasampadaṃ soḷasaparikkhāraṃ desetū』』ti.
-
『『Tena hi, brāhmaṇa, suṇāhi sādhukaṃ manasikarohi, bhāsissāmī』』ti. 『『Evaṃ, bho』』ti kho kūṭadanto brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca – 『『bhūtapubbaṃ, brāhmaṇa , rājā mahāvijito nāma ahosi aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha kho, brāhmaṇa, rañño mahāvijitassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『adhigatā kho me vipulā mānusakā bhogā, mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasāmi , yaṃnūnāhaṃ mahāyaññaṃ yajeyyaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā』ti.
-
『『Atha kho, brāhmaṇa, rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā etadavoca – 『idha mayhaṃ, brāhmaṇa, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – adhigatā kho me vipulā mānusakā bhogā , mahantaṃ pathavimaṇḍalaṃ abhivijiya ajjhāvasāmi. Yaṃnūnāhaṃ mahāyaññaṃ yajeyyaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyā』ti. Icchāmahaṃ, brāhmaṇa, mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyā』』』ti.
聽到這些話后,那些婆羅門對婆羅門古達塔說:"古達塔先生如此讚美喬達摩沙門,即使這位喬達摩住在一百由旬遠的地方,一個有信仰的善男子也應該去見他,即使要揹著食物去。""那麼,諸位,我們所有人都去見喬達摩沙門吧。" 大勝王的祭祀故事 於是,婆羅門古達塔和一大群婆羅門一起來到芒果園,來到世尊那裡。來到后,與世尊互相問候。寒暄完畢后,坐在一旁。卡努馬塔的一些婆羅門居士向世尊致敬後坐在一旁;一些人與世尊互相問候,寒暄完畢後坐在一旁;一些人向世尊合掌後坐在一旁;一些人報上自己的姓名後坐在一旁;一些人默默地坐在一旁。 坐在一旁的婆羅門古達塔對世尊說:"喬達摩先生,我聽說'喬達摩沙門知道三種圓滿祭祀和十六種祭祀用品'。但我不知道三種圓滿祭祀和十六種祭祀用品。我想舉行大祭祀。請喬達摩先生為我講解三種圓滿祭祀和十六種祭祀用品。" "那麼,婆羅門,仔細聽,好好思考,我要講了。""是的,先生。"婆羅門古達塔回答世尊。世尊說:"婆羅門,從前有一位名叫大勝的國王,他富有、大富、多財,擁有大量的金銀、財富和物資,倉庫里充滿了財寶和糧食。婆羅門,有一次,大勝王獨自靜坐時,心裡這樣想:'我已經獲得了大量的人間財富,統治了廣大的土地。我是否應該舉行大祭祀,使我長期獲得利益和快樂呢?' "於是,婆羅門,大勝王召來祭司婆羅門,對他說:'婆羅門,我獨自靜坐時,心裡這樣想:我已經獲得了大量的人間財富,統治了廣大的土地。我是否應該舉行大祭祀,使我長期獲得利益和快樂呢?我想舉行大祭祀。請指導我,使我長期獲得利益和快樂。'"
- 『『Evaṃ vutte, brāhmaṇa, purohito brāhmaṇo rājānaṃ mahāvijitaṃ etadavoca – 『bhoto kho rañño janapado sakaṇṭako sauppīḷo, gāmaghātāpi dissanti, nigamaghātāpi dissanti, nagaraghātāpi dissanti , panthaduhanāpi dissanti. Bhavaṃ kho pana rājā evaṃ sakaṇṭake janapade sauppīḷe balimuddhareyya, akiccakārī assa tena bhavaṃ rājā. Siyā kho pana bhoto rañño evamassa – 『『ahametaṃ dassukhīlaṃ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmī』』ti, na kho panetassa dassukhīlassa evaṃ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṃ viheṭhessanti. Api ca kho idaṃ saṃvidhānaṃ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṃ rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaṃ bhavaṃ rājā bījabhattaṃ anuppadetu. Ye bhoto rañño janapade ussahanti vāṇijjāya, tesaṃ bhavaṃ rājā pābhataṃ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaṃ bhavaṃ rājā bhattavetanaṃ pakappetu. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhessanti; mahā ca rañño rāsiko bhavissati. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharissantī』ti. 『Evaṃ, bho』ti kho, brāhmaṇa, rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiṃsu kasigorakkhe, tesaṃ rājā mahāvijito bījabhattaṃ anuppadāsi. Ye ca rañño janapade ussahiṃsu vāṇijjāya, tesaṃ rājā mahāvijito pābhataṃ anuppadāsi. Ye ca rañño janapade ussahiṃsu rājaporise, tesaṃ rājā mahāvijito bhattavetanaṃ pakappesi. Te ca manussā sakammapasutā rañño janapadaṃ na viheṭhiṃsu, mahā ca rañño rāsiko ahosi. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṃsu. Atha kho, brāhmaṇa, rājā mahāvijito purohitaṃ brāhmaṇaṃ āmantetvā etadavoca – 『samūhato kho me bhoto dassukhīlo, bhoto saṃvidhānaṃ āgamma mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. Anusāsatu maṃ bhavaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyā』ti.
Catuparikkhāraṃ
- 『『Tena hi bhavaṃ rājā ye bhoto rañño janapade khattiyā ānuyantā negamā ceva jānapadā ca te bhavaṃ rājā āmantayataṃ – 『icchāmahaṃ, bho, mahāyaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyā』ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca…pe… brāhmaṇamahāsālā negamā ceva jānapadā ca…pe… gahapatinecayikā negamā ceva jānapadā ca, te bhavaṃ rājā āmantayataṃ – 『icchāmahaṃ, bho, mahāyaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyā』ti. 『Evaṃ, bho』ti kho, brāhmaṇa, rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā ānuyantā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi – 『icchāmahaṃ, bho, mahāyaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyā』』ti. 『Yajataṃ bhavaṃ rājā yaññaṃ, yaññakālo mahārājā』ti. Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca…pe… brāhmaṇamahāsālā negamā ceva jānapadā ca…pe… gahapatinecayikā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi – 『icchāmahaṃ, bho , mahāyaññaṃ yajituṃ. Anujānantu me bhavanto yaṃ mama assa dīgharattaṃ hitāya sukhāyā』ti. 『Yajataṃ bhavaṃ rājā yaññaṃ, yaññakālo mahārājā』ti. Itime cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.
Aṭṭha parikkhārā
"婆羅門,聽到這話后,祭司婆羅門對大勝王說:'陛下的國土正遭受騷擾和壓迫,可以看到村莊被毀,城鎮被毀,城市被毀,還有強盜出沒。如果陛下在這樣受騷擾和壓迫的國土中徵收賦稅,那就是做了不該做的事。陛下可能會想:"我要用處死、監禁、罰款、譴責或流放的方式來消除這些盜匪的禍害。"但這樣並不能徹底消除盜匪的禍害。那些倖存下來的人以後還會騷擾陛下的國土。不過,採取這個辦法可以徹底消除盜匪的禍害。陛下應該為國內從事農業和畜牧業的人提供種子和食物,為從事貿易的人提供資本,為從事政府工作的人提供食物和工資。這樣,這些人專注于自己的工作,就不會騷擾陛下的國土;陛下的財富也會增加。國土會安定,沒有騷擾和壓迫。人民會快樂歡喜,抱著孩子在胸前跳舞,家門敞開,好像不用關門一樣。''是的,先生。'婆羅門,大勝王聽從了祭司婆羅門的話,為國內從事農業和畜牧業的人提供種子和食物,為從事貿易的人提供資本,為從事政府工作的人提供食物和工資。這些人專注于自己的工作,不再騷擾國王的國土;國王的財富也大大增加。國土安定,沒有騷擾和壓迫。人民快樂歡喜,抱著孩子在胸前跳舞,家門敞開,好像不用關門一樣。婆羅門,然後大勝王召來祭司婆羅門,對他說:'先生,按照你的建議,盜匪的禍害已經被消除了,我的財富也大大增加。國土安定,沒有騷擾和壓迫。人民快樂歡喜,抱著孩子在胸前跳舞,家門敞開,好像不用關門一樣。我想舉行大祭祀。請指導我,使我長期獲得利益和快樂。' 四種準備 "'那麼,陛下應該召集國內的剎帝利臣屬、城鎮和鄉村的人,對他們說:'諸位,我想舉行大祭祀,請允許我這樣做,使我長期獲得利益和快樂。'陛下還應該召集國內的大臣、隨從、城鎮和鄉村的人......富有的婆羅門、城鎮和鄉村的人......富有的居士、城鎮和鄉村的人,對他們說:'諸位,我想舉行大祭祀,請允許我這樣做,使我長期獲得利益和快樂。''是的,先生。'婆羅門,大勝王聽從了祭司婆羅門的話,召集了國內的剎帝利臣屬、城鎮和鄉村的人,對他們說:'諸位,我想舉行大祭祀,請允許我這樣做,使我長期獲得利益和快樂。''陛下請舉行祭祀吧,現在正是舉行祭祀的時候,大王。'國王還召集了國內的大臣、隨從、城鎮和鄉村的人......富有的婆羅門、城鎮和鄉村的人......富有的居士、城鎮和鄉村的人,對他們說:'諸位,我想舉行大祭祀,請允許我這樣做,使我長期獲得利益和快樂。''陛下請舉行祭祀吧,現在正是舉行祭祀的時候,大王。'這四種同意是那場祭祀的準備。 八種準備
- 『『Rājā mahāvijito aṭṭhahaṅgehi samannāgato, ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya; aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro; balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati [patapati (sī. pī.), tapati (syā.)] maññe paccatthike yasasā; saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti; bahussuto tassa tassa sutajātassa, tassa tasseva kho pana bhāsitassa atthaṃ jānāti 『ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa attho』ti; paṇḍito, viyatto, medhāvī, paṭibalo, atītānāgatapaccuppanne atthe cintetuṃ. Rājā mahāvijito imehi aṭṭhahaṅgehi samannāgato. Iti imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.
Catuparikkhāraṃ
- 『『Purohito [purohitopi (ka. sī. ka.)] brāhmaṇo catuhaṅgehi samannāgato. Ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; sīlavā vuddhasīlī vuddhasīlena samannāgato; paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Purohito brāhmaṇo imehi catūhaṅgehi samannāgato. Iti imāni cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.
Tisso vidhā
- 『『Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi. Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhukāmassa [yiṭṭhakāmassa (ka.)] kocideva vippaṭisāro – 『mahā vata me bhogakkhandho vigacchissatī』ti, so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vippaṭisāro – 『mahā vata me bhogakkhandho vigacchatī』ti, so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṃ yiṭṭhassa kocideva vippaṭisāro – 『mahā vata me bhogakkhandho vigato』ti, so bhotā raññā vippaṭisāro na karaṇīyo』』ti. Imā kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.
Dasa ākārā
- 『『Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinesi. 『Āgamissanti kho bhoto yaññaṃ pāṇātipātinopi pāṇātipātā paṭiviratāpi. Ye tattha pāṇātipātino, tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā, te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu. Āgamissanti kho bhoto yaññaṃ adinnādāyinopi adinnādānā paṭiviratāpi…pe… kāmesu micchācārinopi kāmesumicchācārā paṭiviratāpi… musāvādinopi musāvādā paṭiviratāpi… pisuṇavācinopi pisuṇāya vācāya paṭiviratāpi… pharusavācinopi pharusāya vācāya paṭiviratāpi… samphappalāpinopi samphappalāpā paṭiviratāpi … abhijjhālunopi anabhijjhālunopi… byāpannacittāpi abyāpannacittāpi… micchādiṭṭhikāpi sammādiṭṭhikāpi…. Ye tattha micchādiṭṭhikā, tesaññeva tena. Ye tattha sammādiṭṭhikā, te ārabbha yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetū』ti. Imehi kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinesi.
Soḷasa ākārā
"大勝王具備八種品質:他出身高貴,父母雙方血統純正,追溯到七代祖先都沒有受到出身的指責和批評;他相貌英俊,令人愉悅,具有最高等的膚色,有梵天般的膚色和容貌,身材高大,值得一見;他富有、大富、多財,擁有大量的金銀、財富和物資,倉庫里充滿了財寶和糧食;他強大,擁有四種軍隊,忠誠服從命令,似乎能征服敵人;他有信仰,樂於佈施,對沙門、婆羅門、貧窮人、旅行者、乞丐和乞食者慷慨解囊,行善積德;他博學多聞,對所聽聞的各種知識,能夠理解其意義,知道'這是這句話的意思,那是那句話的意思';他聰明、機智、有智慧,能夠思考過去、未來和現在的事情。大勝王具備這八種品質。這八種品質也是那場祭祀的準備。 四種準備 "祭司婆羅門具備四種品質:他出身高貴,父母雙方血統純正,追溯到七代祖先都沒有受到出身的指責和批評;他是精通咒語的學者,通曉三吠陀,精通詞義學和語音學,精通古傳說為第五的學問,通曉詞法和語法,精通順世論和大人相;他有德行,具有成熟的德行;他聰明、機智、有智慧,是第一個或第二個舉起祭勺的人。祭司婆羅門具備這四種品質。這四種品質也是那場祭祀的準備。 三種方法 "然後,婆羅門,祭司婆羅門在祭祀之前向大勝王講解了三種方法:'陛下想要舉行大祭祀時,可能會有某種後悔:'我將失去大量財富',陛下不應該有這種後悔。陛下正在舉行大祭祀時,可能會有某種後悔:'我正在失去大量財富',陛下不應該有這種後悔。陛下舉行完大祭祀后,可能會有某種後悔:'我已經失去大量財富',陛下不應該有這種後悔。'婆羅門,這就是祭司婆羅門在祭祀之前向大勝王講解的三種方法。 十種方式 "然後,婆羅門,祭司婆羅門在祭祀之前用十種方式消除了國王對接受祭品者的後悔:'有殺生的人和不殺生的人都會來參加陛下的祭祀。對於那些殺生的人,就讓他們自己承擔後果。對於那些不殺生的人,陛下應該為他們舉行祭祀,準備祭品,歡喜,只要內心保持喜悅就好。有偷盜的人和不偷盜的人都會來......有邪淫的人和不邪淫的人都會來......有說謊的人和不說謊的人都會來......有兩舌的人和不兩舌的人都會來......有惡口的人和不惡口的人都會來......有綺語的人和不綺語的人都會來......有貪婪的人和不貪婪的人都會來......有嗔恨心的人和沒有嗔恨心的人都會來......有邪見的人和正見的人都會來參加陛下的祭祀。對於那些邪見的人,就讓他們自己承擔後果。對於那些正見的人,陛下應該為他們舉行祭祀,準備祭品,歡喜,只要內心保持喜悅就好。'婆羅門,這就是祭司婆羅門在祭祀之前用十種方式消除了國王對接受祭品者的後悔。 十六種方式
- 『『Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā – 『rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho tassa āmantitā khattiyā ānuyantā negamā ceva jānapadā ca; atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī』ti . Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā khattiyā ānuyantā negamā ceva jānapadā ca . Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
『『Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā – 『rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca…pe… brāhmaṇamahāsālā negamā ceva jānapadā ca…pe… gahapatinecayikā negamā ceva jānapadā ca, atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī』ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā ca. Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
『『Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā – 『rājā kho mahāvijito mahāyaññaṃ yajati, no ca kho ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī』ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
『『Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā – 『rājā kho mahāvijito mahāyaññaṃ yajati no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya…pe… no ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro…pe… no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati maññe paccatthike yasasā…pe… no ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ opānabhūto puññāni karoti…pe… no ca kho bahussuto tassa tassa sutajātassa…pe… no ca kho tassa tasseva kho pana bhāsitassa atthaṃ jānāti 『『ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho』』ti…pe… no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ, atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī』ti . Evampi bhoto rañño vattā dhammato natthi. Bhavaṃ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Imināpetaṃ bhavaṃ rājā jānātu , yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
『『Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā – 『rājā kho mahāvijito mahāyaññaṃ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī』ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetu.
那麼,婆羅門啊,祭司婆羅門向正在舉行大祭祀的大勝王以十六種方式說明、勸導、鼓勵、使之歡喜。"大王正在舉行大祭祀時,或許有人會這樣說:'大勝王正在舉行大祭祀,但他沒有邀請隨從的剎帝利、城邑和鄉村的居民;然而大王卻舉行如此盛大的祭祀。'這樣對大王的批評是不合理的。因為大王確實邀請了隨從的剎帝利、城邑和鄉村的居民。請大王知曉此事,請大王祭祀吧,請大王準備吧,請大王歡喜吧,請大王內心平靜吧。 大王正在舉行大祭祀時,或許有人會這樣說:'大勝王正在舉行大祭祀,但他沒有邀請大臣、隨從、城邑和鄉村的居民...乃至...城邑和鄉村的富有婆羅門...乃至...城邑和鄉村的富有居士,然而大王卻舉行如此盛大的祭祀。'這樣對大王的批評是不合理的。因為大王確實邀請了城邑和鄉村的富有居士。請大王知曉此事,請大王祭祀吧,請大王準備吧,請大王歡喜吧,請大王內心平靜吧。 大王正在舉行大祭祀時,或許有人會這樣說:'大勝王正在舉行大祭祀,但他並非父母雙方血統純正,追溯七代祖先都沒有受到出身的指責和批評,然而大王卻舉行如此盛大的祭祀。'這樣對大王的批評是不合理的。因為大王確實父母雙方血統純正,追溯七代祖先都沒有受到出身的指責和批評。請大王知曉此事,請大王祭祀吧,請大王準備吧,請大王歡喜吧,請大王內心平靜吧。 大王正在舉行大祭祀時,或許有人會這樣說:'大勝王正在舉行大祭祀,但他並非相貌端正,令人喜悅,具有最高的美麗,有梵天般的膚色和容貌,身材高大,值得一見...乃至...並非富有,擁有大量財富,大量金銀,充足的生活資具,充滿金銀財寶的倉庫...乃至...並非強大,擁有四種軍隊,忠誠服從命令,似乎能以威望征服敵人...乃至...並非虔誠,樂於佈施,對沙門、婆羅門、貧窮、流浪者、乞丐和乞食者開放家門,如同水井一般行善...乃至...並非多聞,精通各種學問...乃至...並不能理解所說之義,'這是這句話的意思,這是那句話的意思'...乃至...並非聰明、機智、有智慧,能夠思考過去、未來、現在的事情,然而大王卻舉行如此盛大的祭祀。'這樣對大王的批評是不合理的。因為大王確實聰明、機智、有智慧,能夠思考過去、未來、現在的事情。請大王知曉此事,請大王祭祀吧,請大王準備吧,請大王歡喜吧,請大王內心平靜吧。 大王正在舉行大祭祀時,或許有人會這樣說:'大勝王正在舉行大祭祀,但他的祭司婆羅門並非父母雙方血統純正,追溯七代祖先都沒有受到出身的指責和批評,然而大王卻舉行如此盛大的祭祀。'這樣對大王的批評是不合理的。因為大王的祭司婆羅門確實父母雙方血統純正,追溯七代祖先都沒有受到出身的指責和批評。請大王知曉此事,請大王祭祀吧,請大王準備吧,請大王歡喜吧,請大王內心平靜吧。
『『Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocideva vattā – 『rājā kho mahāvijito mahāyaññaṃ yajati. No ca khvassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo…pe… no ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato…pe… no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ, atha ca pana bhavaṃ rājā evarūpaṃ mahāyaññaṃ yajatī』ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. Imināpetaṃ bhavaṃ rājā jānātu, yajataṃ bhavaṃ, sajjataṃ bhavaṃ, modataṃ bhavaṃ, cittameva bhavaṃ antaraṃ pasādetūti. Imehi kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṃ yajamānassa soḷasahi ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi.
-
『『Tasmiṃ kho, brāhmaṇa, yaññe neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu barihisatthāya [parihiṃsatthāya (syā. ka. sī. ka.), parahiṃsatthāya (ka.)]. Yepissa ahesuṃ dāsāti vā pessāti vā kammakarāti vā, tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu. Atha kho ye icchiṃsu, te akaṃsu, ye na icchiṃsu, na te akaṃsu; yaṃ icchiṃsu, taṃ akaṃsu, yaṃ na icchiṃsu, na taṃ akaṃsu. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsi.
-
『『Atha kho, brāhmaṇa, khattiyā ānuyantā negamā ceva jānapadā ca, amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamā ceva jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāvijitaṃ upasaṅkamitvā evamāhaṃsu – 『idaṃ, deva, pahūtaṃ sāpateyyaṃ devaññeva uddissābhataṃ, taṃ devo paṭiggaṇhātū』ti. 『Alaṃ, bho, mamāpidaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkhataṃ; tañca vo hotu, ito ca bhiyyo harathā』ti. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ – 『na kho etaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaṃ yajati, handassa mayaṃ anuyāgino homā』ti.
-
『『Atha kho, brāhmaṇa, puratthimena yaññavāṭassa [yaññāvāṭassa (sī. pī. ka.)] khattiyā ānuyantā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Dakkhiṇena yaññavāṭassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Pacchimena yaññavāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ. Uttarena yaññavāṭassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuṃ.
『『Tesupi kho, brāhmaṇa, yaññesu neva gāvo haññiṃsu, na ajeḷakā haññiṃsu, na kukkuṭasūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu barihisatthāya. Yepi nesaṃ ahesuṃ dāsāti vā pessāti vā kammakarāti vā, tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṃsu. Atha kho ye icchiṃsu, te akaṃsu, ye na icchiṃsu, na te akaṃsu; yaṃ icchiṃsu, taṃ akaṃsu, yaṃ na icchiṃsu na taṃ akaṃsu. Sappitelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṃsu.
『『Iti cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato; tisso ca vidhā ayaṃ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārā』』ti.
大王正在舉行大祭祀時,或許有人會這樣說:"大勝王正在舉行大祭祀。但他的祭司婆羅門並非精通咒語、持誦咒語、通曉三吠陀、精通詞彙學和語音學、通曉古傳說為第五部分的學問、精通詞句、精通文法、精通世間學說和大人相...乃至...他的祭司婆羅門並非持戒、具有高尚品德...乃至...他的祭司婆羅門並非聰明、機智、有智慧,在舉行祭祀時不是第一或第二個拿起祭勺的人,然而大王卻舉行如此盛大的祭祀。"這樣對大王的批評是不合理的。因為大王的祭司婆羅門確實聰明、機智、有智慧,在舉行祭祀時是第一或第二個拿起祭勺的人。請大王知曉此事,請大王祭祀吧,請大王準備吧,請大王歡喜吧,請大王內心平靜吧。婆羅門啊,祭司婆羅門就是以這十六種方式向正在舉行大祭祀的大勝王說明、勸導、鼓勵、使之歡喜。 婆羅門啊,在那次祭祀中,沒有殺牛,沒有殺羊和山羊,沒有殺雞和豬,也沒有殺害各種生物,沒有為祭祀柱砍伐樹木,沒有為祭祀草墊割草。那些被稱為奴隸、僕人或工人的人,也沒有在鞭打和恐嚇下、哭泣著做準備工作。相反,那些願意做的人就做,不願意做的人就不做;他們想做什麼就做什麼,不想做什麼就不做什麼。這次祭祀只用酥油、油、酸奶、蜂蜜和糖蜜來完成。 然後,婆羅門啊,隨從的剎帝利、城邑和鄉村的居民,大臣、隨從、城邑和鄉村的居民,富有的婆羅門、城邑和鄉村的居民,富有的居士、城邑和鄉村的居民帶著大量財物來到大勝王面前說:"陛下,這是為陛下帶來的大量財物,請陛下接受。"(大王說:)"夠了,諸位,我已經通過正當的稅收穫得了大量財物。你們留著吧,還可以從這裡拿走更多。"他們被國王拒絕後,退到一旁想道:"我們把這些財物再帶回家是不合適的。大勝王正在舉行大祭祀,我們應該跟隨他一起祭祀。" 然後,婆羅門啊,在祭場的東方,隨從的剎帝利、城邑和鄉村的居民開始佈施。在祭場的南方,大臣、隨從、城邑和鄉村的居民開始佈施。在祭場的西方,富有的婆羅門、城邑和鄉村的居民開始佈施。在祭場的北方,富有的居士、城邑和鄉村的居民開始佈施。 在這些祭祀中,婆羅門啊,也沒有殺牛,沒有殺羊和山羊,沒有殺雞和豬,也沒有殺害各種生物,沒有為祭祀柱砍伐樹木,沒有為祭祀草墊割草。那些被稱為奴隸、僕人或工人的人,也沒有在鞭打和恐嚇下、哭泣著做準備工作。相反,那些願意做的人就做,不願意做的人就不做;他們想做什麼就做什麼,不想做什麼就不做什麼。這些祭祀只用酥油、油、酸奶、蜂蜜和糖蜜來完成。 這樣,四種隨從階層,具有八種品質的大勝王,具有四種品質的祭司婆羅門,以及三種方式,婆羅門啊,這被稱為具有十六種準備的三重圓滿祭祀。
- Evaṃ vutte, te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṃ – 『『aho yañño, aho yaññasampadā』』ti! Kūṭadanto pana brāhmaṇo tūṇhībhūtova nisinno hoti. Atha kho te brāhmaṇā kūṭadantaṃ brāhmaṇaṃ etadavocuṃ – 『『kasmā pana bhavaṃ kūṭadanto samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodatī』』ti? 『『Nāhaṃ, bho, samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi. Muddhāpi tassa vipateyya, yo samaṇassa gotamassa subhāsitaṃ subhāsitato nābbhanumodeyya. Api ca me, bho, evaṃ hoti – samaṇo gotamo na evamāha – 『evaṃ me suta』nti vā 『evaṃ arahati bhavitu』nti vā; api ca samaṇo gotamo – 『evaṃ tadā āsi, itthaṃ tadā āsi』 tveva bhāsati. Tassa mayhaṃ bho evaṃ hoti – 『addhā samaṇo gotamo tena samayena rājā vā ahosi mahāvijito yaññassāmi purohito vā brāhmaṇo tassa yaññassa yājetā』ti. Abhijānāti pana bhavaṃ gotamo evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjitāti』』? 『『Abhijānāmahaṃ, brāhmaṇa, evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjitā, ahaṃ tena samayena purohito brāhmaṇo ahosiṃ tassa yaññassa yājetā』』ti.
Niccadānaanukulayaññaṃ
- 『『Atthi pana, bho gotama, añño yañño imāya tividhāya yaññasampadāya [tividhayaññasampadāya (ka.)] soḷasaparikkhārāya appaṭṭhataro [appatthataro (syā. kaṃ.)] ca appasamārambhataro [appasamārabbhataro (sī. pī. ka.)] ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Atthi kho, brāhmaṇa, añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
『『Katamo pana so, bho gotama, yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Yāni kho pana tāni, brāhmaṇa, niccadānāni anukulayaññāni sīlavante pabbajite uddissa diyyanti; ayaṃ kho, brāhmaṇa, yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
『『Ko nu kho, bho gotama, hetu ko paccayo, yena taṃ niccadānaṃ anukulayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhatarañca appasamārambhatarañca mahapphalatarañca mahānisaṃsatarañcā』』ti ?
『『Na kho, brāhmaṇa, evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Taṃ kissa hetu? Dissanti hettha, brāhmaṇa, daṇḍappahārāpi galaggahāpi, tasmā evarūpaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Yāni kho pana tāni, brāhmaṇa, niccadānāni anukulayaññāni sīlavante pabbajite uddissa diyyanti; evarūpaṃ kho, brāhmaṇa, yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Taṃ kissa hetu? Na hettha, brāhmaṇa, dissanti daṇḍappahārāpi galaggahāpi, tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā. Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo, yena taṃ niccadānaṃ anukulayaññaṃ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhatarañca appasamārambhatarañca mahapphalatarañca mahānisaṃsatarañcā』』ti.
說完這些話后,那些婆羅門大聲喧譁,發出巨大的聲音:"啊,多麼偉大的祭祀!啊,多麼圓滿的祭祀!"但是婆羅門庫塔丹塔卻默默地坐著。那些婆羅門對庫塔丹塔婆羅門說:"為什麼尊者庫塔丹塔不贊同沙門喬達摩所說的好話呢?"(庫塔丹塔回答:)"諸位,我並非不贊同沙門喬達摩所說的好話。如果有人不贊同沙門喬達摩所說的好話,他的頭可能會裂開。但是,諸位,我是這樣想的:沙門喬達摩並沒有說'我是這樣聽說的'或'應該是這樣的';相反,沙門喬達摩說'當時是這樣的,當時是那樣的'。諸位,因此我這樣想:'無疑,沙門喬達摩當時要麼是大勝王,要麼是為他舉行祭祀的祭司婆羅門。'但是,尊者喬達摩,您是否記得舉行或指導這樣的祭祀后,身壞命終,往生善趣天界?" "婆羅門,我確實記得舉行或指導這樣的祭祀后,身壞命終,往生善趣天界。那時我是那次祭祀的祭司婆羅門,負責指導祭祀。" 經常性佈施和家族祭祀 "尊者喬達摩,是否有比這種具有十六種準備的三重圓滿祭祀更簡單、更少麻煩、更有成果、更有利益的其他祭祀?" "婆羅門,確實有比這種具有十六種準備的三重圓滿祭祀更簡單、更少麻煩、更有成果、更有利益的其他祭祀。" "尊者喬達摩,那是什麼樣的祭祀比這種具有十六種準備的三重圓滿祭祀更簡單、更少麻煩、更有成果、更有利益呢?" "婆羅門,那就是為有德行的出家人所做的經常性佈施和家族祭祀。這種祭祀比具有十六種準備的三重圓滿祭祀更簡單、更少麻煩、更有成果、更有利益。" "尊者喬達摩,是什麼原因,什麼條件,使得這種經常性佈施和家族祭祀比具有十六種準備的三重圓滿祭祀更簡單、更少麻煩、更有成果、更有利益呢?" "婆羅門,阿羅漢或已入阿羅漢道的人不會參加那樣的祭祀。為什麼呢?因為在那裡可以看到鞭打和掐脖子,所以阿羅漢或已入阿羅漢道的人不會參加那樣的祭祀。但是,婆羅門,對於為有德行的出家人所做的經常性佈施和家族祭祀,阿羅漢或已入阿羅漢道的人會參加。為什麼呢?因為在那裡看不到鞭打和掐脖子,所以阿羅漢或已入阿羅漢道的人會參加那樣的祭祀。婆羅門,這就是為什麼這種經常性佈施和家族祭祀比具有十六種準備的三重圓滿祭祀更簡單、更少麻煩、更有成果、更有利益的原因和條件。"
- 『『Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
『『Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Yo kho, brāhmaṇa, cātuddisaṃ saṅghaṃ uddissa vihāraṃ karoti, ayaṃ kho , brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
- 『『Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
『『Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Yo kho, brāhmaṇa, pasannacitto buddhaṃ saraṇaṃ gacchati, dhammaṃ saraṇaṃ gacchati, saṅghaṃ saraṇaṃ gacchati; ayaṃ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
- 『『Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
『『Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Yo kho, brāhmaṇa, pasannacitto sikkhāpadāni samādiyati – pāṇātipātā veramaṇiṃ, adinnādānā veramaṇiṃ, kāmesumicchācārā veramaṇiṃ, musāvādā veramaṇiṃ, surāmerayamajjapamādaṭṭhānā veramaṇiṃ. Ayaṃ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
"尊者喬達摩,是否有比這種具有十六種準備的三重圓滿祭祀和經常性佈施、家族祭祀更簡單、更少麻煩、更有成果、更有利益的其他祭祀?" "婆羅門,確實有比這種具有十六種準備的三重圓滿祭祀和經常性佈施、家族祭祀更簡單、更少麻煩、更有成果、更有利益的其他祭祀。" "尊者喬達摩,那是什麼樣的祭祀比這種具有十六種準備的三重圓滿祭祀和經常性佈施、家族祭祀更簡單、更少麻煩、更有成果、更有利益呢?" "婆羅門,為四方僧團建造寺院,這種祭祀比具有十六種準備的三重圓滿祭祀和經常性佈施、家族祭祀更簡單、更少麻煩、更有成果、更有利益。" "尊者喬達摩,是否有比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀和建造寺院更簡單、更少麻煩、更有成果、更有利益的其他祭祀?" "婆羅門,確實有比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀和建造寺院更簡單、更少麻煩、更有成果、更有利益的其他祭祀。" "尊者喬達摩,那是什麼樣的祭祀比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀和建造寺院更簡單、更少麻煩、更有成果、更有利益呢?" "婆羅門,以虔誠的心皈依佛、皈依法、皈依僧,這種祭祀比具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀和建造寺院更簡單、更少麻煩、更有成果、更有利益。" "尊者喬達摩,是否有比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀、建造寺院和三皈依更簡單、更少麻煩、更有成果、更有利益的其他祭祀?" "婆羅門,確實有比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀、建造寺院和三皈依更簡單、更少麻煩、更有成果、更有利益的其他祭祀。" "尊者喬達摩,那是什麼樣的祭祀比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀、建造寺院和三皈依更簡單、更少麻煩、更有成果、更有利益呢?" "婆羅門,以虔誠的心受持學處 - 不殺生、不偷盜、不邪淫、不妄語、不飲酒。這種祭祀比具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀、建造寺院和三皈依更簡單、更少麻煩、更有成果、更有利益。"
- 『『Atthi pana, bho gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti.
『『Katamo pana so, bho gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti?
『『Idha, brāhmaṇa, tathāgato loke uppajjati arahaṃ sammāsambuddho…pe… (yathā 190-212 anucchedesu, evaṃ vitthāretabbaṃ). Evaṃ kho, brāhmaṇa, bhikkhu sīlasampanno hoti…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cāti. Ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…pe… ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca…pe… nāparaṃ itthattāyāti pajānāti. Ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro ca. Imāya ca, brāhmaṇa, yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthī』』ti.
Kūṭadantaupāsakattapaṭivedanā
- Evaṃ vutte, kūṭadanto brāhmaṇo bhagavantaṃ etadavoca – 『『abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 『cakkhumanto rūpāni dakkhantī』ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Esāhaṃ bho gotama satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaṃ demi, haritāni ceva tiṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca nesaṃ vāto upavāyatū』』ti.
Sotāpattiphalasacchikiriyā
-
Atha kho bhagavā kūṭadantassa brāhmaṇassa anupubbiṃ kathaṃ kathesi, seyyathidaṃ, dānakathaṃ sīlakathaṃ saggakathaṃ; kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi kūṭadantaṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi – dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva kūṭadantassa brāhmaṇassa tasmiññeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti.
-
Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – 『『adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.
"尊者喬達摩,是否有比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀、建造寺院、三皈依和受持學處更簡單、更少麻煩、更有成果、更有利益的其他祭祀?" "婆羅門,確實有比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀、建造寺院、三皈依和受持學處更簡單、更少麻煩、更有成果、更有利益的其他祭祀。" "尊者喬達摩,那是什麼樣的祭祀比這種具有十六種準備的三重圓滿祭祀、經常性佈施、家族祭祀、建造寺院、三皈依和受持學處更簡單、更少麻煩、更有成果、更有利益呢?" "婆羅門,在這裡,如來出現於世間,是阿羅漢、正等正覺者...(如第190-212段所述,應詳細說明)。這樣,婆羅門,比丘具足戒行...證得初禪。婆羅門,這種祭祀比前面的祭祀更簡單、更少麻煩、更有成果、更有利益...證得第二禪...第三禪...第四禪。婆羅門,這種祭祀也比前面的祭祀更簡單、更少麻煩、更有成果、更有利益。他引導、傾向心於智見...婆羅門,這種祭祀也比前面的祭祀更簡單、更少麻煩、更有成果、更有利益...他了知'不再有來生'。婆羅門,這種祭祀也比前面的祭祀更簡單、更少麻煩、更有成果、更有利益。婆羅門,沒有比這種圓滿祭祀更高或更殊勝的祭祀了。" 庫塔丹塔成為優婆塞 聽到這些,庫塔丹塔婆羅門對世尊說:"太奇妙了,喬達摩先生!太奇妙了,喬達摩先生!就像有人扶起倒下的東西,揭開遮蔽的東西,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,喬達摩先生以種種方便闡明了法。我皈依喬達摩先生、法和比丘僧團。愿喬達摩先生接受我為優婆塞,從今日起終生皈依。喬達摩先生,我釋放七百頭公牛、七百頭小公牛、七百頭小母牛、七百隻山羊和七百隻綿羊,讓它們獲得生命,讓它們吃綠草,喝涼水,讓涼風吹拂它們。" 證得預流果 然後,世尊為庫塔丹塔婆羅門作次第說法,即佈施說、戒說、天界說;說明慾望的過患、卑賤、污穢,以及出離的功德。當世尊知道庫塔丹塔婆羅門的心已經準備好、柔軟、無障礙、愉悅、清凈時,他就開示諸佛特有的法要 - 苦、集、滅、道。就像一塊乾淨的、無污垢的布能很好地吸收染料一樣,庫塔丹塔婆羅門就在那座位上生起了遠塵離垢的法眼:"凡是有生起的性質,都是有滅盡的性質。" 然後,庫塔丹塔婆羅門已見法、得法、知法、深入法,度疑惑、斷猶豫,得無畏,不依賴他人而於大師教法中,對世尊說:"愿喬達摩先生和比丘僧團接受我明天的供養。"世尊以沉默表示同意。
- Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññavāṭe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bho gotama; niṭṭhitaṃ bhatta』』nti.
然後,庫塔丹塔婆羅門知道世尊已經同意后,從座位上起身,向世尊行禮,右繞后離開。之後,庫塔丹塔婆羅門在那天夜裡過後,在自己的祭場準備了精美的硬食和軟食,然後派人向世尊報告時間:"喬達摩先生,時間到了,飯食已經準備好了。" provided by EasyChat
- Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena kūṭadantassa brāhmaṇassa yaññavāṭo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Atha kho kūṭadanto brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho kūṭadanto brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kūṭadantaṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
Kūṭadantasuttaṃ niṭṭhitaṃ pañcamaṃ.
然後,世尊在上午穿好衣服,拿著缽和衣,與比丘僧團一起來到庫塔丹塔婆羅門的祭場;到達后,坐在準備好的座位上。 然後,庫塔丹塔婆羅門親手以精美的硬食和軟食供養以佛陀為首的比丘僧團,使他們滿足。當世尊用完餐,放下缽時,庫塔丹塔婆羅門取一低座,坐在一旁。世尊以法語對坐在一旁的庫塔丹塔婆羅門開示、勸導、鼓勵、使之歡喜,然後從座位起身離開。 庫塔丹塔經第五完。