B0102051414pakiṇṇakanipāto(雜品)
-
Pakiṇṇakanipāto
-
Sālikedārajātakaṃ (1)
1.
Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;
Paṭivedemi te brahme, na ne [te (sī. syā.), naṃ (sī. syā. pī. aṭṭha.), taṃ (ka. aṭṭha.)] vāretumussahe.
2.
Eko ca tattha sakuṇo, yo nesaṃ [tesaṃ (sī. aṭṭha.)] sabbasundaro;
Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchati.
3.
Oḍḍentu [ujjhuntu (syā. ka.) aṅguttaranikāye passitabbaṃ] vāḷapāsāni, yathā vajjhetha so dijo;
Jīvañca naṃ gahetvāna, ānayehi [ānayetha (sī. pī.)] mamantike.
4.
Ete bhutvā pivitvā ca [bhutvā ca pitvā ca (pī.)], pakkamanti vihaṅgamā;
Eko baddhosmi pāsena, kiṃ pāpaṃ pakataṃ mayā.
5.
Udaraṃ nūna aññesaṃ, suva accodaraṃ tava;
Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchasi.
6.
Koṭṭhaṃ nu tattha pūresi, suva veraṃ nu te mayā;
Puṭṭho me samma akkhāhi, kuhiṃ sāliṃ nidāhasi [nidhīyasi (pī.)].
7.
Na me veraṃ tayā saddhiṃ, koṭṭho mayhaṃ na vijjati;
Iṇaṃ muñcāmiṇaṃ dammi, sampatto koṭasimbaliṃ;
Nidhimpi tattha nidahāmi, evaṃ jānāhi kosiya.
8.
Kīdisaṃ te iṇadānaṃ, iṇamokkho ca kīdiso;
Nidhinidhānamakkhāhi , atha pāsā pamokkhasi.
9.
Ajātapakkhā taruṇā, puttakā mayha kosiya;
Te maṃ bhatā bharissanti, tasmā tesaṃ iṇaṃ dade.
10.
Mātā pitā ca me vuddhā, jiṇṇakā gatayobbanā;
Tesaṃ tuṇḍena hātūna, muñce pubbakataṃ [pubbe kataṃ (sī.)] iṇaṃ.
11.
Aññepi tattha sakuṇā, khīṇapakkhā sudubbalā;
Tesaṃ puññatthiko dammi, taṃ nidhiṃ āhu paṇḍitā.
12.
Īdisaṃ [edisaṃ (sī. pī.)] me iṇadānaṃ, iṇamokkho ca īdiso;
Nidhinidhānamakkhāmi [nidhiṃ nidhānaṃ akkhātaṃ (sī. pī.)], evaṃ jānāhi kosiya.
13.
Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;
Ekaccesu manussesu, ayaṃ dhammo na vijjati.
14.
Bhuñja sāliṃ yathākāmaṃ, saha sabbehi ñātibhi;
Punāpi suva passemu, piyaṃ me tava dassanaṃ.
15.
Bhuttañca pītañca tavassamamhi [tavassabyamhi (ka.)], rattiñca [ratī ca (sī. pī.)] no kosiya te sakāse;
Nikkhittadaṇḍesu dadāhi dānaṃ, jiṇṇe ca mātāpitaro bharassu.
16.
Lakkhī vata me udapādi ajja, yo addasāsiṃ pavaraṃ [yohaṃ adassaṃ paramaṃ (syā. ka.)] dijānaṃ;
Suvassa sutvāna subhāsitāni, kāhāmi puññāni anappakāni.
17.
So kosiyo attamano udaggo, annañca pānañcabhisaṅkharitvā [annañca pānaṃ abhisaṃharitvā (ka.)];
Annena pānena pasannacitto, santappayi samaṇabrāhmaṇe cāti.
Sālikedārajātakaṃ [kedārajātakaṃ (ka.)] paṭhamaṃ.
- Candakinnarījātakaṃ (2)
18.
Upanīyatidaṃ maññe, cande [lohitamadena majjāmi; vijahāmi jīvitaṃ pāṇā, (sī. pī. aṭṭha.)] lohitamaddane;
Ajja jahāmi jīvitaṃ, pāṇā [lohitamadena majjāmi; vijahāmi jīvitaṃ pāṇā, (sī. pī. aṭṭha.)] me cande nirujjhanti.
19.
Osīdi [osadhi (sī. syā. pī.), osaṭṭhi (ka.), osati (abhinavaṭīkā), osīdati (?)] me dukkhaṃ [dukkhaṃ me (sī. pī.)] hadayaṃ, me ḍayhate nitammāmi;
Tava candiyā socantiyā, na naṃ aññehi sokehi.
20.
Tiṇamiva vanamiva milāyāmi [milayāmi (sī.), miyyāmi (sī. pī. aṭṭha.)], nadī aparipuṇṇāva [aparipuṇṇiyāva (sī. pī.)] sussāmi;
Tava candiyā socantiyā, na naṃ aññehi sokehi.
我來幫您翻譯這段巴利語經文。這是一個關於鸚鵡和水稻田的故事(Sālikedārajātaka)以及一個關於月亮仙女的故事(Candakinnarījātaka)。我會按照您的要求進行直譯: 14. 零散品 484. 稻田本生經 (1) 1. 豐收的稻田啊,鸚鵡們在啄食,科西雅; 我告訴你,婆羅門,我無力阻止它們。 2. 其中有一隻鳥,是它們中最美麗的; 隨意吃完稻穀后,又銜著穀粒離去。 3. 設下捕鳥的陷阱,好捉住那隻鳥; 要活捉那隻鳥,把它帶到我面前。 4. 其他鳥吃喝完,都已飛走了; 唯獨我被套住,我做了什麼惡事? 5. 別的鸚鵡肚量小,而你貪得無厭; 隨意吃完稻穀后,又銜著穀粒離去。 6. 你是在填滿糧倉嗎?鸚鵡,還是與我有仇? 請告訴我,朋友,你把稻穀藏在何處? 7. 我與你無冤無仇,我也沒有糧倉; 我還債也借債,到達棉樹林; 我在那裡儲存財富,科西雅你要知道。 8. 你說的借債是什麼?還債又是什麼? 請說明你藏富之處,然後我放你自由。 9. 我有幼小的孩子,羽翼未豐,科西雅; 他們將來養育我,所以我為他們儲糧。 10. 我的父母年邁衰老,青春已逝; 我用喙銜去穀粒,還報養育之恩。 11. 那裡還有其他鳥兒,羽翼已衰弱不堪; 我為積功德而給予,智者稱此為儲藏。 12. 這就是我的借債,這就是我的還債; 我已告訴你儲藏之處,科西雅你要明白。 13. 這隻鳥多麼善良,是最有德行的鳥; 有些人類中,都沒有這樣的品德。 14. 請與所有親眷,隨意享用稻穀; 愿再見到你,鸚鵡,我喜歡見到你。 15. 在你家已吃喝,科西雅,我們在你家過夜; 對放下武器者給予佈施,贍養年邁的父母。 16. 今天我真是幸運,見到了最優秀的鳥; 聽了鸚鵡的善言,我要多行善事。 17. 那科西雅心滿意足,準備了食物飲料; 心懷喜悅地,供養沙門婆羅門。 稻田本生經第一 485. 月亮仙女本生經 (2) 18. 我想這生命將盡,月亮啊,血色消退; 今天我將失去生命,我的生命,月亮啊,即將終結。 19. 憂傷沉入我心,我的心在燃燒,我在受苦; 因思念你,月亮啊,不是因為其他悲傷。 20. 我像草木一樣枯萎,像未滿的河流一樣乾涸; 因思念你,月亮啊,不是因為其他悲傷。
21.
Vassamiva sare pāde [vassaṃva sare pāde (sī.), vassaṃva sare pabbatapāde (pī.)], imāni assūni vattare mayhaṃ;
Tava candiyā socantiyā, na naṃ aññehi sokehi.
22.
Pāpo khosi [pāposi kho (sī.), pāpo kho (syā. pī.)] rājaputta, yo me icchitaṃ [icchita (sī. syā. pī.)] patiṃ varākiyā;
Vijjhasi vanamūlasmiṃ, soyaṃ viddho chamā seti.
23.
Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava mātā;
Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.
24.
Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava jāyā;
Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.
25.
Mā ca puttaṃ [putte (sī. pī.)] mā ca patiṃ, addakkhi rājaputta tava mātā;
Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi [mayhaṃ kāmā (ka.)].
26.
Mā ca puttaṃ mā ca patiṃ, addakkhi rājaputta tava jāyā;
Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.
27.
Mā tvaṃ cande rodi, mā soci vanatimiramattakkhi;
Mama tvaṃ hehisi bhariyā, rājakule pūjitā nārībhi [nārī (sī. pī.)].
28.
Api nūnahaṃ marissaṃ, nāhaṃ [na ca panāhaṃ (sī. pī.)] rājaputta tava hessaṃ;
Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.
29.
Api bhīruke api jīvitukāmike, kimpurisi gaccha himavantaṃ;
Tālīsatagarabhojanā, aññe [tālissatagarabhojane, araññe (sī. pī.)] taṃ migā ramissanti.
30.
Te pabbatā tā ca kandarā, [tā ca giriguhāyo (sī. syā. pī.)] tā ca giriguhāyo tatheva tiṭṭhanti [tā ca giriguhāyo (sī. syā. pī.)];
Tattheva [tattha (sī. syā. pī.)] taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
31.
Te paṇṇasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ [kāsaṃ (sī. syā. pī.)].
32.
Te pupphasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
33.
Acchā savanti girivana [girivara (sī. pī.)] nadiyo, kusumābhikiṇṇasotāyo;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
34.
Nīlāni himavato pabbatassa, kūṭāni dassanīyāni [dassaneyyāni (sī. pī.)];
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
35.
Pītāni himavato pabbatassa, kūṭāni dassanīyāni;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
36.
Tambāni himavato pabbatassa, kūṭāni dassanīyāni;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
37.
Tuṅgāni himavato pabbatassa, kūṭāni dassanīyāni;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
38.
Setāni himavato pabbatassa, kūṭāni dassanīyāni;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
39.
Citrāni himavato pabbatassa, kūṭāni dassanīyāni;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
40.
Yakkhagaṇasevite gandhamādane, osadhebhi sañchanne;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
41.
Kimpurisasevite gandhamādane, osadhebhi sañchanne;
Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.
42.
Vande te ayirabrahme [ayyire brahme (ka.)], yo me icchitaṃ patiṃ varākiyā;
Amatena abhisiñci, samāgatāsmi piyatamena.
我來繼續直譯這段經文: 21. 像湖邊的雨水一樣,我的淚水不斷流淌; 因思念你,月亮啊,不是因為其他悲傷。 22. 你真是邪惡,王子啊,竟對我這可憐人心愛的丈夫; 在林中將他射傷,他中箭倒在地上。 23. 愿這心中的悲傷,王子啊,降臨到你母親身上; 這就是我的心痛,當我看著我的甘達哈丈夫。 24. 愿這心中的悲傷,王子啊,降臨到你妻子身上; 這就是我的心痛,當我看著我的甘達哈丈夫。 25. 愿你的母親,王子啊,見不到兒子也見不到丈夫; 因為你爲了我而殺害了,無辜的甘達哈。 26. 愿你的妻子,王子啊,見不到兒子也見不到丈夫; 因為你爲了我而殺害了,無辜的甘達哈。 27. 月亮啊,別哭泣,別憂傷,你這森林般深邃眼眸的人; 你將成為我的妻子,在王宮中受到女眷尊敬。 28. 我寧願去死,王子啊,我決不會成為你的人; 因為你爲了我而殺害了,無辜的甘達哈。 29. 你這膽小又貪生的,甘達哈女啊,回喜馬拉雅山去吧; 那裡有多羅樹和塔迦羅樹的食物,其他野獸會與你為伴。 30. 那些山峰那些峽谷,那些山洞依舊存在; 在那裡見不到你,甘達哈啊,我該如何生存? 31. 那些鋪滿樹葉的美地,常有野獸出沒; 在那裡見不到你,甘達哈啊,我該如何生存? 32. 那些鋪滿鮮花的美地,常有野獸出沒; 在那裡見不到你,甘達哈啊,我該如何生存? 33. 清澈的山林河流,河中飄滿了花朵; 在那裡見不到你,甘達哈啊,我該如何生存? 34. 喜馬拉雅山的青色,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 35. 喜馬拉雅山的黃色,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 36. 喜馬拉雅山的銅色,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 37. 喜馬拉雅山的高聳,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 38. 喜馬拉雅山的白色,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 39. 喜馬拉雅山的斑斕,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 40. 在夜叉群居住的香醉山,草藥遍佈其間; 在那裡見不到你,甘達哈啊,我該如何生存? 41. 在甘達哈居住的香醉山,草藥遍佈其間; 在那裡見不到你,甘達哈啊,我該如何生存? 42. 我禮敬你,尊貴的婆羅門,是你讓我這可憐人; 得以與心愛的人重逢,如同甘露灑向我身。
43.
Vicarāma dāni girivana [girivara (sī. pī.)] nadiyo, kusumābhikiṇṇasotāyo;
Nānādumavasanāyo [sevanāyo (pī.)], piyaṃvadā aññamaññassāti.
Candakinnarījātakaṃ [candakinnarajātakaṃ (sī. syā. pī.)] dutiyaṃ.
- Mahāukkusajātakaṃ (3)
44.
Ukkā cilācā [milācā (sī. syā. pī.)] bandhanti dīpe [bandhanti luddā, dīpe (ka.)], pajā mamaṃ khādituṃ patthayanti;
Mittaṃ sahāyañca vadehi senaka, ācikkha ñātibyasanaṃ dijānaṃ.
45.
Dijo dijānaṃ pavarosi pakkhima [pakkhi (sī. pī.), pakkhi ca (syā.)], ukkusarāja saraṇaṃ taṃ upema [upemi (sī. syā. pī.)];
Pajā mamaṃ khādituṃ patthayanti, luddā cilācā [milācā (sī. syā. pī.)] bhava me sukhāya.
46.
Mittaṃ sahāyañca karonti paṇḍitā, kāle akāle sukhamesamānā [māsayānā (pī.)];
Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kiccaṃ.
47.
Yaṃ hoti kiccaṃ anukampakena, ariyassa ariyena kataṃ tayīdaṃ [tava yidaṃ (sī. pī.)];
Attānurakkhī bhava mā adayhi [aḍayha (sī. pī.)], lacchāma putte tayi jīvamāne.
48.
Taveva [tameva (syā. ka.)] rakkhāvaraṇaṃ karonto, sarīrabhedāpi na santasāmi;
Karonti heke [hete (ka. sī. syā. pī.)] sakhīnaṃ sakhāro, pāṇaṃ cajantā [cajanti (sī. pī.)] satamesa [satānesa (pī.)] dhammo.
49.
Sudukkaraṃ kammamakāsi [makā (sī. pī.)], aṇḍajāyaṃ vihaṅgamo;
Atthāya kuraro putte, aḍḍharatte anāgate.
50.
Cutāpi heke [eke (sī. pī.)] khalitā sakammunā, mittānukampāya patiṭṭhahanti;
Puttā mamaṭṭā gatimāgatosmi, atthaṃ caretho [caretha (sī. syā. pī.)] mama vāricara [vārichanna (sī. pī.)].
51.
Dhanena dhaññena ca attanā ca, mittaṃ sahāyañca karonti paṇḍitā;
Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kiccaṃ.
52.
Appossukko tāta tuvaṃ nisīda, putto pitu carati atthacariyaṃ;
Ahaṃ carissāmi tavetamatthaṃ, senassa putte paritāyamāno.
53.
Addhā hi tāta satamesa dhammo, putto pitu yaṃ care [pitunaṃ care (ka.), pitu yañcaretha (sī. pī.)] atthacariyaṃ;
Appeva maṃ disvāna pavaḍḍhakāyaṃ, senassa puttā na viheṭhayeyyuṃ.
54.
Pasū manussā migavīraseṭṭha [migaviriyaseṭṭha (sī. pī.)], bhayaṭṭitā [bhayadditā (sī. pī.)] seṭṭhamupabbajanti;
Puttā mamaṭṭā gatimāgatosmi, tvaṃ nosi rājā bhava me sukhāya.
55.
Karomi te senaka etamatthaṃ, āyāmi te taṃ disataṃ vadhāya;
Kathañhi viññū pahu sampajāno, na vāyame attajanassa guttiyā.
56.
Mittañca kayirātha suhadayañca [suhaddayañca (sī.), sakhāgharañca (pī.)], ayirañca kayirātha sukhāgamāya;
Nivatthakocova [kojova (sī. pī.)] sarebhihantvā, modāma puttehi samaṅgibhūtā.
57.
Sakamittassa kammena, sahāyassāpalāyino;
Kūjantamupakūjanti , lomasā hadayaṅgamaṃ.
58.
Mittaṃ sahāyaṃ adhigamma paṇḍito, so bhuñjatī putta pasuṃ dhanaṃ vā;
Ahañca puttā ca patī ca mayhaṃ, mittānukampāya samaṅgibhūtā.
59.
Rājavatā sūravatā ca attho, sampannasakhissa bhavanti hete;
So mittavā yasavā uggatatto, asmiṃdhaloke [asmiñca loke (sī. syā. pī.)] modati kāmakāmī.
60.
Karaṇīyāni mittāni, daliddenāpi senaka;
Passa mittānukampāya, samaggamhā sañātake [sañātakā (?)].
我繼續翻譯: 43. 讓我們漫步在山林河流,河中飄滿了花朵; 在各種樹木環繞中,我們彼此說著甜言蜜語。 月亮仙女本生經第二 486. 大鷹本生經 (3) 44. 獵人們在島上佈下火把,他們想要吃掉我的子民; 塞納卡啊,請告訴我誰是朋友和同伴,請講述鳥類的親族遭難。 45. 鳥中之王啊,你是飛禽中最優秀的,鷹王啊,我們來尋求你的庇護; 他們想要吃掉我的子民,獵人們在設陷阱,請讓我平安。 46. 智者們在順境逆境中,尋求安樂時結交朋友和同伴; 塞納卡啊,我會為你做這件事,因為高尚者會幫助高尚者。 47. 這就是同情者該做的事,你這高尚者為我這高尚者所做的; 請保護好自己不要受傷,只要你活著我們就能找到孩子。 48. 我爲了保護你,即使身體破碎也不害怕; 有些人爲了朋友,願意捨棄生命,這是善人之道。 49. 這隻飛鳥做了極難之事,這隻鷹爲了利益; 在深夜未至時,爲了孩子們。 50. 有些人即使因自己的行為墮落,也能因朋友的同情而重獲立足之地; 我爲了我的孩子們而來,水中之友啊,請幫助我。 51. 智者們用財富、糧食和自己,來結交朋友和同伴; 塞納卡啊,我會為你做這件事,因為高尚者會幫助高尚者。 52. 父親啊請安心坐著,兒子為父親謀福利; 我會為你做這件事,保護塞納的孩子們。 53. 父親啊,這確實是善人之道,兒子為父親謀福利; 也許他們看到我長大了,就不會傷害塞納的孩子們。 54. 勇猛的野獸之王啊,受驚的人和動物,都來投靠最優秀的; 我爲了我的孩子們而來,你是我們的王,請讓我平安。 55. 塞納卡啊,我會為你做這件事,我來幫你消滅敵人; 明智而有能力的人,怎能不為自己人的安全而努力? 56. 要交朋友和善知識,要結交高尚者以求安樂; 像穿上鎧甲用箭射擊一樣,讓我們與孩子們團聚歡樂。 57. 因為朋友的行為,因為同伴不逃避; 他們彼此呼應,毛髮豎立,內心感動。 58. 智者獲得朋友和同伴,就能享用牲畜和財富; 我和我的孩子們還有丈夫,因朋友的同情而團聚。 59. 有王者和勇者的幫助,與良友相處就有這些好處; 有朋友的人有名聲地位崇高,在這世上能隨心所欲地歡樂。 60. 即使貧窮,塞納卡啊,也要結交朋友; 看啊,因為朋友的同情,我們親族得以團聚。
61.
Sūrena balavantena, yo mitte [mette (sī.), mittaṃ (syā.)] kurute dijo;
Evaṃ so sukhito hoti, yathāhaṃ tvañca senakāti.
Mahāukkusajātakaṃ tatiyaṃ.
- Uddālakajātakaṃ (4)
62.
Kharājinā jaṭilā paṅkadantā, dummakkharūpā [dummudharūpā (sī. pī. ka.)] ye mantaṃ jappanti [yeme japanti (sī. pī.), ye』me jappanti mante (jā. 1.6.10)];
Kaccinnu te mānusake payoge, idaṃ vidū parimuttā apāyā.
63.
Pāpāni kammāni karetha [kareyya (syā.), katvāna (jā. 1.6.11)] rāja, bahussuto ce na careyya dhammaṃ;
Sahassavedopi na taṃ paṭicca, dukkhā pamucce [pamuñce (syā.)] caraṇaṃ apatvā.
64.
Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā;
Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ.
65.
Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ;
Kittiñhi [kittiñca (syā.)] pappoti adhicca vede, santiṃ puṇāti [punoti (sī. aṭṭha.), puṇeti (syā. jā. 1.6.13), puneti (pī.)] caraṇena danto.
66.
Bhaccā mātā pitā bandhū, yena jāto sayeva so;
Uddālako ahaṃ bhoto [bhoti (ka.)], sottiyākulavaṃsako [vaṃsato (ka.)].
67.
Kathaṃ bho brāhmaṇo hoti, kathaṃ bhavati kevalī;
Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccati.
68.
Niraṃkatvā aggimādāya brāhmaṇo, āpo siñcaṃ yajaṃ usseti yūpaṃ;
Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsu.
69.
Na suddhi secanenatthi, nāpi kevalī brāhmaṇo;
Na khantī nāpi soraccaṃ, nāpi so parinibbuto.
70.
Kathaṃ so [bho (syā. ka.)] brāhmaṇo hoti, kathaṃ bhavati kevalī;
Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccati.
71.
Akhettabandhū amamo nirāso, nillobhapāpo bhavalobhakhīṇo;
Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsu.
72.
Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
Sabbeva soratā dantā, sabbeva parinibbutā;
Sabbesaṃ sītibhūtānaṃ, atthi seyyotha [seyyova (sī. pī.)] pāpiyo.
73.
Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
Sabbeva soratā dantā, sabbeva parinibbutā;
Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo.
74.
Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;
Sabbeva soratā dantā, sabbeva parinibbutā.
75.
Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo;
Panatthaṃ [pasatthaṃ (syā.), pasaṭṭhaṃ (ka.)] carasi brahmaññaṃ, sottiyākulavaṃsataṃ.
76.
Nānārattehi vatthehi, vimānaṃ bhavati chāditaṃ;
Na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha.
77.
Evameva [evamevaṃ (pī.)] manussesu, yadā sujjhanti māṇavā;
Te sajātiṃ pamuñcanti [na tesaṃ jātiṃ pucchanti (sī. syā. pī.), na tesaṃ jāti sujjhati (ka.)], dhammamaññāya subbatāti.
Uddālakajātakaṃ catutthaṃ.
- Bhisajātakaṃ (5)
78.
Assaṃ gavaṃ rajataṃ jātarūpaṃ, bhariyañca so idha labhataṃ manāpaṃ;
Puttehi dārehi samaṅgi hotu, bhisāni te brāhmaṇa yo ahāsi.
79.
Mālañca so kāsikacandanañca, dhāretu puttassa bahū bhavantu;
Kāmesu tibbaṃ kurutaṃ apekkhaṃ, bhisāni te brāhmaṇa yo ahāsi.
80.
Pahūtadhañño kasimā yasassī, putte gihī dhanimā sabbakāme;
Vayaṃ apassaṃ gharamāvasātu, bhisāni te brāhmaṇa yo ahāsi.
我繼續翻譯: 61. 當鳥兒結交勇敢強大的朋友, 就能獲得快樂,如我和你,塞納卡。 大鷹本生經第三 487. 優陀羅迦本生經 (4) 62. 身披硬皮,蓄著結髻,牙齒污穢, 容貌醜陋的人誦唸咒語; 不知他們通過人為的方法, 是否真能知道這些並脫離惡道。 63. 國王啊,如果博學者不行正法, 就會造作惡業; 即使通曉千部吠陀,也不能因此, 在未得正行時解脫痛苦。 64. 即使通曉千部吠陀,也不能因此, 在未得正行時解脫痛苦; 我認為吠陀是無果的, 唯有自我約束和正行才是真實。 65. 吠陀確實不是無果的, 自我約束和正行也是真實; 通達吠陀能獲得名聲, 而通過正行調伏自己能獲得平安。 66. 僕人、母親、父親、親屬, 生來就是那樣的人; 我是優陀羅迦, 來自婆羅門家族。 67. 尊者啊,如何成為婆羅門? 如何成為完人? 如何達到涅槃? 如何稱為住法者? 68. 婆羅門帶著火,灑水祭祀,豎立祭柱; 這樣做的婆羅門就能獲得安穩, 他們以此衡量誰是住法者。 69. 凈化不在於灑水,婆羅門也不因此成為完人; 沒有忍辱也沒有善良,這樣也不能達到涅槃。 70. 那麼如何成為婆羅門? 如何成為完人? 如何達到涅槃? 如何稱為住法者? 71. 不受田地束縛,無我執,無慾望, 無貪慾邪惡,滅盡有愛; 這樣做的婆羅門就能獲得安穩, 他們以此衡量誰是住法者。 72. 剎帝利、婆羅門、吠舍, 首陀羅、旃陀羅、賤民; 都能變得善良調伏,都能達到涅槃; 在這些清涼之人中,有高下優劣。 73. 剎帝利、婆羅門、吠舍, 首陀羅、旃陀羅、賤民; 都能變得善良調伏,都能達到涅槃; 在這些清涼之人中,沒有高下優劣。 74. 剎帝利、婆羅門、吠舍, 首陀羅、旃陀羅、賤民; 都能變得善良調伏,都能達到涅槃。 75. 在這些清涼之人中,沒有高下優劣; 你所標榜的婆羅門身份, 和婆羅門家族血統都已失去意義。 76. 宮殿被各色衣服覆蓋, 但這些衣服的影子, 並不會產生貪慾。 77. 同樣在人類中,當年輕人變得清凈, 他們就超越了出身,明白法理而持戒。 優陀羅迦本生經第四 488. 蓮藕本生經 (5) 78. 愿他在此獲得馬、牛、銀、金, 和如意的妻子; 愿他與子女妻子團聚, 這是給那偷你蓮藕的婆羅門的詛咒。 79. 愿他戴著花環和迦尸檀香, 愿他有眾多子女; 愿他對欲樂生起強烈的貪求, 這是給那偷你蓮藕的婆羅門的詛咒。 80. 愿他成為糧食豐富的農夫,有名望, 在家有子女,富有,享受一切欲樂; 愿他看不到衰老而住在家中, 這是給那偷你蓮藕的婆羅門的詛咒。
81.
So khattiyo hotu pasayhakārī, rājābhirājā [rājādhirājā (syā. ka.)] balavā yasassī;
Sa cāturantaṃ mahimāvasātu, bhisāni te brāhmaṇa yo ahāsi.
82.
So brāhmaṇo hotu avītarāgo, muhuttanakkhattapathesu yutto;
Pūjetu naṃ raṭṭhapatī yasassī, bhisāni te brāhmaṇa yo ahāsi.
83.
Ajjhāyakaṃ sabbasamantavedaṃ [sabbasamattavedaṃ (sī.), sabbasamattavedanaṃ (pī.)], tapassīnaṃ maññatu sabbaloko;
Pūjentu naṃ jānapadā samecca, bhisāni te brāhmaṇa yo ahāsi.
84.
Catussadaṃ gāmavaraṃ samiddhaṃ, dinnañhi so bhuñjatu vāsavena;
Avītarāgo maraṇaṃ upetu, bhisāni te brāhmaṇa yo ahāsi.
85.
So gāmaṇī hotu sahāyamajjhe, naccehi gītehi pamodamāno;
So rājato byasana mālattha [mā rājato vyasana』malattha (sī. syā. pī.)] kiñci, bhisāni te brāhmaṇa yo ahāsi.
86.
Yaṃ ekarājā pathaviṃ vijetvā, itthīsahassāna [itthīsahassassa (sī. pī.)] ṭhapetu aggaṃ;
Sīmantinīnaṃ pavarā bhavātu, bhisāni te brāhmaṇa yā ahāsi.
87.
Isīnañhi sā sabbasamāgatānaṃ, bhuñjeyya sāduṃ avikampamānā;
Carātu lābhena vikatthamānā, bhisāni te brāhmaṇa yā ahāsi.
88.
Āvāsiko hotu mahāvihāre, navakammiko hotu gajaṅgalāyaṃ [kajaṅgalāyaṃ (sī. syā. pī.)];
Ālokasandhiṃ divasaṃ [divasā (sī. syā. pī.)] karotu, bhisāni te brāhmaṇa yo ahāsi.
89.
So bajjhatū pāsasatehi chabbhi [chamhi (sī. pī.), chassu (?)], rammā vanā niyyatu rājadhāniṃ [rājaṭhāniṃ (ka.)];
Tuttehi so haññatu pācanehi, bhisāni te brāhmaṇa yo ahāsi.
90.
Alakkamālī tipukaṇṇaviddho, laṭṭhīhato sappamukhaṃ upetu;
Sakacchabandho [sakkaccabaddho (sī. pī.), saṃkaccabandho (niyya)] visikhaṃ carātu, bhisāni te brāhmaṇa yo ahāsi.
91.
Yo ve anaṭṭhaṃva [anaṭṭhaṃ (sī. syā. pī.)] naṭṭhanti cāha, kāmeva so labhataṃ bhuñjatañca [labhatu bhuñjatu ca (syā.)];
Agāramajjhe maraṇaṃ upetu, yo vā bhonto saṅkati kañcideva [kiñcideva (ka.)].
92.
Yadesamānā vicaranti loke, iṭṭhañca kantañca bahūnametaṃ;
Piyaṃ manuññaṃ cidha jīvaloke, kasmā isayo nappasaṃsanti kāme.
93.
Kāmesu ve haññare bajjhare ca, kāmesu dukkhañca bhayañca jātaṃ;
Kāmesu bhūtādhipatī pamattā, pāpāni kammāni karonti mohā.
94.
Te pāpadhammā pasavetva pāpaṃ, kāyassa bhedā nirayaṃ vajanti;
Ādīnavaṃ kāmaguṇesu disvā, tasmā isayo nappasaṃsanti kāme.
95.
Vīmaṃsamāno isino bhisāni, tīre gahetvāna thale nidhesiṃ;
Suddhā apāpā isayo vasanti, etāni te brahmacārī bhisāni.
96.
Na te naṭā no pana kīḷaneyyā, na bandhavā no pana te sahāyā;
Kismiṃ vupatthambha sahassanetta, isīhi tvaṃ kīḷasi devarāja.
97.
Ācariyo mesi pitā ca mayhaṃ, esā patiṭṭhā khalitassa brahme;
Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavanti.
98.
Suvāsitaṃ isinaṃ ekarattaṃ, yaṃ vāsavaṃ bhūtapatiddasāma;
Sabbeva bhonto sumanā bhavantu, yaṃ brāhmaṇo paccupādī bhisāni.
99.
Ahañca sāriputto ca, moggallāno ca kassapo;
Anuruddho puṇṇo ānando, tadāsuṃ satta bhātaro.
100.
Bhaginī uppalavaṇṇā ca, dāsī khujjuttarā tadā;
Citto gahapati dāso, yakkho sātāgiro tadā.
我繼續翻譯: 81. 愿他成為暴力的剎帝利,成為最高的王中之王,有力量有名望; 愿他統治四方大地,這是給那偷你蓮藕的婆羅門的詛咒。 82. 愿他成為充滿貪慾的婆羅門,專注于占卜星象; 愿他受到有名望的國君崇敬,這是給那偷你蓮藕的婆羅門的詛咒。 83. 愿全世界都認為他是精通一切吠陀的學者,是苦行者; 愿國民聚集來崇敬他,這是給那偷你蓮藕的婆羅門的詛咒。 84. 愿他享用帝釋所賜的繁榮富庶的四方村落; 愿他帶著貪慾而死,這是給那偷你蓮藕的婆羅門的詛咒。 85. 愿他在朋友中間成為村長,沉醉於歌舞娛樂; 愿他不受國王的任何懲罰,這是給那偷你蓮藕的婆羅門的詛咒。 86. 當一位國王征服大地后,在千名婦女中立她為首; 愿她成為貴婦中最尊貴的,這是給那偷你蓮藕的婆羅婦人的詛咒。 87. 愿她在所有仙人聚會時,毫不猶豫地享用美食; 愿她因獲得利益而四處炫耀,這是給那偷你蓮藕的婆羅婦人的詛咒。 88. 愿他住在大精舍里,在象頭城做建築師; 愿他整天修補門窗,這是給那偷你蓮藕的婆羅門的詛咒。 89. 愿他被六百個陷阱捕獲,從美麗的森林被帶到王城; 愿他被鞭子和棍棒毆打,這是給那偷你蓮藕的婆羅門的詛咒。 90. 愿他戴上不潔的花環,耳朵穿著銅環, 被棍棒打擊如同打蛇頭,腰繫軟布在街上游蕩, 這是給那偷你蓮藕的婆羅門的詛咒。 91. 誰說未失去的已失去,愿他得到並享受慾望; 愿他死在家中,或者懷疑任何事物的人也是如此。 92. 人們在世間尋求的,對許多人來說都是可意可愛的; 在這人世間如此令人喜愛悅意,為何仙人們不讚美欲樂? 93. 因為慾望使人受害被束縛,從慾望生出痛苦和恐懼; 生靈之主沉迷欲樂,愚癡地造作惡業。 94. 這些惡人造作惡業,身壞命終墮入地獄; 看到欲樂的過患,所以仙人們不讚美欲樂。 95. 我爲了試探仙人們對蓮藕的態度,拿到岸邊放在陸地上; 清凈無罪的仙人們居住著,這些蓮藕是給你這修梵行者的。 96. 他們不是舞者也不是玩伴,不是親屬也不是朋友; 千眼天主啊,你依靠什麼,與仙人們開這樣的玩笑? 97. 你是我的老師也是我的父親,是我迷失時的依靠,婆羅門; 請原諒我的一次過失,智者不會被憤怒所控制。 98. 仙人們度過了一個美好的夜晚,我們見到了生靈之主帝釋; 愿各位都心情愉快,因為婆羅門已收回了蓮藕。 99. 那時我和舍利弗,目犍連和迦葉, 阿那律、富樓那、阿難,是七兄弟。 100. 妹妹是蓮花色尼,婢女是駝背的優陀羅, 居士質多是僕人,夜叉是娑多耆
101.
Pālileyyo [pārileyyo (sī. pī.)] tadā nāgo, madhudo [madhuvā (sī. pī.)] seṭṭhavānaro;
Kāḷudāyī tadā sakko, evaṃ dhāretha jātakanti.
Bhisajātakaṃ pañcamaṃ.
- Surucijātakaṃ (6)
102.
Mahesī surucino [rucino (sī. syā. pī.)] bhariyā, ānītā paṭhamaṃ ahaṃ;
Dasa vassasahassāni, yaṃ maṃ surucimānayi.
103.
Sāhaṃ brāhmaṇa rājānaṃ, vedehaṃ mithilaggahaṃ;
Nābhijānāmi kāyena, vācāya uda cetasā;
Suruciṃ atimaññittha [atimaññittho (sī. pī.), atimaññitā (?)], āvi [āviṃ (sī. pī.)] vā yadi vā raho.
104.
Etena saccavajjena, putto uppajjataṃ ise;
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
105.
Bhattu mama sassu mātā, pitā cāpi ca sassuro;
Te maṃ brahme vinetāro, yāva aṭṭhaṃsu jīvitaṃ.
106.
Sāhaṃ ahiṃsāratinī, kāmasā [kāmaso (sī.)] dhammacārinī [dhammacāriṇī (sī.)];
Sakkaccaṃ te upaṭṭhāsiṃ, rattindivamatanditā.
107.
Etena saccavajjena, putto uppajjataṃ ise;
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
108.
Soḷasitthisahassāni, sahabhariyāni brāhmaṇa;
Tāsu issā vā kodho vā, nāhu mayhaṃ kudācanaṃ.
109.
Hitena tāsaṃ nandāmi, na ca me kāci appiyā;
Attānaṃvānukampāmi, sadā sabbā sapattiyo.
110.
Etena saccavajjena, putto uppajjataṃ ise;
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
111.
Dāse kammakare pesse [pose (syā. ka.)], ye caññe anujīvino;
Pesemi [posemi (sī. syā. pī.)] sahadhammena, sadā pamuditindriyā.
112.
Etena saccavajjena, putto uppajjataṃ ise;
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
113.
Samaṇe brāhmaṇe cāpi, aññe cāpi vanibbake;
Tappemi annapānena, sadā payatapāṇinī.
114.
Etena saccavajjena, putto uppajjataṃ ise;
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
115.
Cātuddasiṃ pañcaddasiṃ [pannarasiṃ (sī. pī.)], yā ca pakkhassa aṭṭhamī [aṭṭhamiṃ (sī. pī.)];
Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ [aṭṭhaṅgasusamāhitaṃ (sabbattha) vi. va. 129 pāḷiyā aṭṭhakathā passitabbā];
Uposathaṃ upavasāmi [upavasiṃ (ka.)], sadā sīlesu saṃvutā.
116.
Etena saccavajjena, putto uppajjataṃ ise;
Musā me bhaṇamānāya, muddhā phalatu sattadhā.
117.
Sabbeva te dhammaguṇā, rājaputti yasassini;
Saṃvijjanti tayi bhadde, ye tvaṃ kittesi attani.
118.
Khattiyo jātisampanno, abhijāto yasassimā;
Dhammarājā videhānaṃ, putto uppajjate tava [tavaṃ (sī. pī.)].
119.
Dummī [rummī (sī. pī.)] rajojalladharo, aghe vehāyasaṃ ṭhito;
Manuññaṃ bhāsase vācaṃ, yaṃ mayhaṃ hadayaṅgamaṃ.
120.
Devatānusi saggamhā, isi vāsi [cāpi (ka.)] mahiddhiko;
Ko vāsi tvaṃ anuppatto, attānaṃ me pavedaya.
121.
Yaṃ devasaṅghā vandanti, sudhammāyaṃ samāgatā;
Sohaṃ sakko sahassakkho, āgatosmi tavantike.
122.
Itthiyo [itthiyā (pī.)] jīvalokasmiṃ, yā hoti [honti (sī. syā.)] samacārinī [samacāriṇī (sī.)];
Medhāvinī sīlavatī, sassudevā patibbatā.
123.
Tādisāya sumedhāya, sucikammāya nāriyā;
Devā dassanamāyanti, mānusiyā amānusā.
124.
Tvañca bhadde suciṇṇena, pubbe sucaritena ca;
Idha rājakule jātā, sabbakāmasamiddhinī.
125.
Ayañca te rājaputti, ubhayattha kaṭaggaho;
Devalokūpapattī ca, kittī ca idha jīvite.
我繼續翻譯: 101. 那時象王是巴利雷亞,上等猴子是摩度, 迦留陀夷是帝釋,如此持誦本生。 蓮藕本生經第五 489. 善光本生經 (6) 102. 我是善光王的第一皇后,是最先被迎娶的妻子; 一萬年來,善光王尊敬我。 103. 婆羅門啊,對於維提訶族的國王,彌絺羅(現今尼泊爾境內)的統治者, 我從未以身、口、意, 公開或私下輕視過善光王。 104. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 105. 我夫君的母親是我婆婆,他父親是我公公; 婆羅門啊,他們教導我,直到他們生命終結。 106. 我喜好不傷害,自願行正法; 我恭敬地侍奉他們,日夜不懈怠。 107. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 108. 婆羅門啊,一萬六千位妃嬪,都是同爲夫君的妻子; 我從未對她們生起嫉妒或憤怒。 109. 她們得到利益我就歡喜,我不討厭任何一個; 我像愛護自己一樣,永遠愛護所有妃嬪。 110. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 111. 對待奴僕、工人、差使,和其他依附者; 我總是以正法對待他們,面帶喜悅。 112. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 113. 對於沙門、婆羅門,以及其他乞食者; 我總是親手供養他們飲食。 114. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 115. 每月十四、十五,以及每月初八; 還有神變月,具足八支; 我恒常持戒,守持布薩日。 116. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 117. 有名望的王女啊,這一切法德, 你所說的這些功德,確實都存在於你身上。 118. 一位出身高貴的剎帝利,有名望的善生者, 維提訶族的法王,將會作為你的兒子出生。 119. 身穿污垢的破衣,停立在空中; 你說的話悅耳動聽,深入我的心。 120. 你是天上來的天神,還是大神通的仙人? 你是誰來到這裡,請向我顯明你的身份。 121. 諸天眾在善法堂聚會時所禮敬的, 我就是具有千眼的帝釋,來到你的面前。 122. 在人世間的女人中,行為正直, 有智慧有戒德,視婆婆如天神,對丈夫忠貞。 123. 對於這樣有智慧,行為清凈的女人, 人間和天上的神祇都來拜見。 124. 賢女啊,因為你過去的善行, 生在這王族中,具足一切所欲。 125. 王女啊,這對你來說是雙重的利益, 來世往生天界,今生獲得名聲。
126.
Ciraṃ sumedhe sukhinī, dhammamattani pālaya;
Esāhaṃ tidivaṃ yāmi, piyaṃ me tava dassananti.
Surucijātakaṃ chaṭṭhaṃ.
- Pañcuposathikajātakaṃ (7)
127.
Appossukko dāni tuvaṃ kapota, vihaṅgama na tava bhojanattho;
Khudaṃ [khuddaṃ (syā. ka.), khudhaṃ (sakkata-pākatānurūpaṃ)] pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko kapota [kapoto (sī. pī.)].
128.
Ahaṃ pure giddhigato kapotiyā, asmiṃ padesasmimubho ramāma;
Athaggahī sākuṇiko kapotiṃ, akāmako tāya vinā ahosiṃ.
129.
Nānābhavā vippayogena tassā, manomayaṃ vedana vedayāmi [vedanaṃ vediyāmi (sī. pī.)];
Tasmā ahaṃposathaṃ pālayāmi, rāgo mamaṃ mā punarāgamāsi.
130.
Anujjugāmī uragā dujivha [uraga dvijivha (sī.)], dāṭhāvudho ghoravisosi sappa;
Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu dīgha [dīgho (sī. pī.)].
131.
Usabho ahū balavā gāmikassa, calakkakū vaṇṇabalūpapanno;
So maṃ akkami taṃ kupito aḍaṃsi, dukkhābhituṇṇo maraṇaṃ upāgā [upāgami (sī. pī.)].
132.
Tato janā nikkhamitvāna gāmā, kanditvā roditvā [kanditva roditva (sī.)] apakkamiṃsu;
Tasmā ahaṃposathaṃ pālayāmi, kodho mamaṃ mā punarāgamāsi.
133.
Matāna maṃsāni bahū susāne, manuññarūpaṃ tava bhojane taṃ;
Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko siṅgāla [sigālo (sī. pī.)].
134.
Pavisi [pavissaṃ (sī. pī.), pavissa (syā.)] kucchiṃ mahato gajassa, kuṇape rato hatthimaṃsesu giddho [hatthimaṃse pagiddho (sī. pī.)];
Uṇho ca vāto tikhiṇā ca rasmiyo, te sosayuṃ tassa karīsamaggaṃ.
135.
Kiso ca paṇḍū ca ahaṃ bhadante, na me ahū nikkhamanāya maggo;
Mahā ca megho sahasā pavassi, so temayī tassa karīsamaggaṃ.
136.
Tato ahaṃ nikkhamisaṃ bhadante, cando yathā rāhumukhā pamutto;
Tasmā ahaṃposathaṃ pālayāmi, lobho mamaṃ mā punarāgamāsi.
137.
Vammīkathūpasmiṃ kipillikāni, nippothayanto tuvaṃ pure carāsi;
Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu accha [accho (sī. pī.)].
138.
Sakaṃ niketaṃ atihīḷayāno [atiheḷayāno (syā. ka.)], atricchatā [atricchatāya (sī. syā. pī.)] mallagāmaṃ [malataṃ (sī. pī.), mallayataṃ (ka.)] agacchiṃ;
Tato janā nikkhamitvāna gāmā, kodaṇḍakena paripothayiṃsu maṃ.
139.
So bhinnasīso ruhiramakkhitaṅgo, paccāgamāsiṃ sakaṃ [sa sakaṃ (syā. ka.),』tha sakaṃ (?)] niketaṃ;
Tasmā ahaṃposathaṃ pālayāmi, atricchatā mā punarāgamāsi.
140.
Yaṃ no apucchittha tuvaṃ bhadante, sabbeva byākarimha yathā pajānaṃ;
Mayampi pucchāma tuvaṃ bhadante, kasmā bhavaṃposathiko nu brahme.
141.
Anūpalitto mama assamamhi, paccekabuddho muhuttaṃ nisīdi;
So maṃ avedī gatimāgatiñca, nāmañca gottaṃ caraṇañca sabbaṃ.
142.
Evampahaṃ vandi na [evampahaṃ naggahe (sī. pī.)] tassa pāde, na cāpi naṃ mānagatena pucchiṃ;
Tasmā ahaṃposathaṃ pālayāmi, māno mamaṃ mā punarāgamāsīti.
Pañcuposathikajātakaṃ sattamaṃ.
- Mahāmorajātakaṃ (8)
143.
Sace hi tyāhaṃ dhanahetu gāhito, mā maṃ vadhī jīvagāhaṃ gahetvā;
Rañño ca [raññova (sī. pī.)] maṃ samma upantikaṃ [upanti (sī. syā. pī.)] nehi, maññe dhanaṃ lacchasinapparūpaṃ.
我繼續翻譯: 126. 善慧者啊,愿你長久安樂,守護自身正法; 我現在要回到三十三天,見到你我很歡喜。 善光本生經第六 490. 五布薩本生經 (7) 127. 鴿子啊,你現在無憂無慮,飛鳥啊,你不需要食物; 忍受著飢渴,為什麼你要持守布薩日呢,鴿子? 128. 我從前貪戀一隻雌鴿,我們兩個在這地方快樂地生活; 後來捕鳥人抓走了雌鴿,我不願意與她分離。 129. 因與她分離而心生別離之苦,我感受著心造的痛苦; 因此我持守布薩日,愿貪慾不再降臨我身。 130. 蛇行不直,舌分兩叉,以毒牙為武器,你這可怕的毒蛇; 忍受著飢渴,為什麼你要持守布薩日呢,長蛇? 131. 從前有個村民有一頭強壯的公牛,頸項粗壯,形貌威武; 它踩到我,我生氣咬了它,它痛苦不堪而死。 132. 於是村民們從村子裡出來,哭泣悲傷然後離去; 因此我持守布薩日,愿憤怒不再降臨我身。 133. 墓地裡有許多死屍,這是你喜歡的食物; 忍受著飢渴,為什麼你要持守布薩日呢,野狐? 134. 我鉆進一頭大象的腹中,喜歡腐肉,貪戀象肉; 炎熱的風和烈日,使那象的排泄道乾涸。 135. 尊者啊,我變得瘦弱發黃,找不到出路; 突然下起大雨,濕潤了那象的排泄道。 136. 尊者啊,於是我脫身而出,如同月亮從羅喉口中解脫; 因此我持守布薩日,愿貪慾不再降臨我身。 137. 你從前在蟻冢上,打殺螞蟻為生; 忍受著飢渴,為什麼你要持守布薩日呢,熊? 138. 我輕視自己的住處,因貪慾而去到摩羅村; 村民們從村子裡出來,用弓箭射傷我。 139. 頭部受傷,身體沾滿鮮血,我回到自己的住處; 因此我持守布薩日,愿過度的貪慾不再降臨我身。 140. 尊者啊,你問我們的問題,我們都已據所知回答; 我們也要問你,尊者啊,為什麼你要持守布薩日呢,婆羅門? 141. 在我的庵室裡,一位獨覺佛短暫停留; 他告訴我關於去處來處,以及名字、種姓和一切行為。 142. 我這樣竟沒有禮敬他的足,也沒有謙恭地詢問他; 因此我持守布薩日,愿驕慢不再降臨我身。 五布薩本生經第七 491. 大孔雀本生經 (8) 143. 如果你爲了財物而捕獲我,請不要殺我而要活捉我; 朋友啊,把我帶到國王面前,我想你會得到不少財物。
144.
Na me ayaṃ tuyha vadhāya ajja, samāhito cāpadhure [cāpavare (sī. pī.), cāpavaro (syā.)] khurappo;
Pāsañca tyāhaṃ adhipātayissaṃ, yathāsukhaṃ gacchatu morarājā.
145.
Yaṃ satta vassāni mamānubandhi, rattindivaṃ khuppipāsaṃ sahanto;
Atha kissa maṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.
146.
Pāṇātipātā virato nusajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;
Yaṃ maṃ tuvaṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.
147.
Pāṇātipātā viratassa brūhi, abhayañca yo sabbabhūtesu deti;
Pucchāmi taṃ morarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so.
148.
Pāṇātipātā viratassa brūmi, abhayañca yo sabbabhūtesu deti;
Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā.
149.
Na santi devā iti āhu [iccāhu (sī. pī.)] eke, idheva jīvo vibhavaṃ upeti;
Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca vadanti dānaṃ;
Tesaṃ vaco arahataṃ saddahāno, tasmā ahaṃ sakuṇe bādhayāmi.
150.
Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;
Imassa lokassa parassa vā te, kathaṃ nu te āhu manussaloke.
151.
Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;
Parassa lokassa na te imassa, devāti te āhu manussaloke.
152.
Ettheva te nīhatā hīnavādā, ahetukā ye na vadanti kammaṃ;
Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattaṃ ye ca vadanti dānaṃ.
153.
Addhā hi saccaṃ vacanaṃ tavedaṃ [tavetaṃ (sī. syā. pī.)], kathañhi dānaṃ aphalaṃ bhaveyya [vadeyya (sī. pī.)];
Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca kathaṃ bhaveyya.
154.
Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno kena tapoguṇena;
Akkhāhi [akkhāhi taṃ dāni (ka.)] me morarājetamatthaṃ, yathā ahaṃ no nirayaṃ pateyyaṃ.
155.
Ye keci atthi samaṇā pathabyā, kāsāyavatthā anagāriyā te;
Pātova piṇḍāya caranti kāle, vikālacariyā viratā hi santo.
156.
Te tattha kālenupasaṅkamitvā, pucchāhi yaṃ te manaso piyaṃ siyā;
Te te pavakkhanti yathāpajānaṃ, imassa lokassa parassa catthaṃ.
157.
Tacaṃva jiṇṇaṃ urago purāṇaṃ, paṇḍūpalāsaṃ harito dumova;
Esappahīno mama luddabhāvo, jahāmahaṃ luddakabhāvamajja.
158.
Ye cāpi me sakuṇā atthi baddhā, satāninekāni nivesanasmiṃ;
Tesampahaṃ [tesaṃ ahaṃ (syā. ka.)] jīvitamajja dammi, mokkhañca te pattā [patto (sī.), accha (syā.)] sakaṃ niketaṃ.
159.
Luddo carī pāsahattho araññe, bādhetu morādhipatiṃ yasassiṃ;
Bandhitvā [bandhitva (sī. pī.)] morādhipatiṃ yasassiṃ, dukkhā sa pamucci [dukkhā pamucci (sī.), dukkhā pamuñci (syā. pī.)] yathāhaṃ pamuttoti.
Mahāmorajātakaṃ aṭṭhamaṃ.
- Tacchasūkarajātakaṃ (9)
160.
Yadesamānā vicarimha, pabbatāni vanāni ca;
Anvesaṃ vicariṃ [vipule (syā. ka.)] ñātī, teme adhigatā mayā.
161.
Bahuñcidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;
Rammā cimā girīnajjo [girinadiyo (sī. pī.)], phāsuvāso bhavissati.
162.
Idhevāhaṃ vasissāmi, saha sabbehi ñātibhi;
Appossukko nirāsaṅkī, asoko akutobhayo.
163.
Aññampi [aññaṃ hi (sī. pī.)] leṇaṃ pariyesa, sattu no idha vijjati;
So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.
我繼續翻譯: 144. 今天我這箭搭在弓上,不是爲了殺你; 我會解開你的陷阱,讓孔雀王隨意離去。 145. 你追蹤了我七年,日日夜夜忍受飢渴; 為什麼現在我落入陷阱,你卻想要放我出來? 146. 你是否今天開始不再殺生,給予一切眾生無畏; 為什麼我落入陷阱,你卻想要放我出來? 147. 請告訴我不再殺生,給予一切眾生無畏的人; 孔雀王啊我問你這事,從此世往生后他得到什麼快樂? 148. 我告訴你不再殺生,給予一切眾生無畏的人; 現世就獲得讚譽,身壞命終后往生天界。 149. 有人說沒有天神,生命只存在於此世; 善惡之果和佈施,都只是施者的設想; 我相信這些聖者的話,所以我獵殺鳥類。 150. 月亮和太陽都清晰可見,在空中發光而行; 它們是屬於這個世界還是他世,人世間是怎麼說的? 151. 月亮和太陽都清晰可見,在空中發光而行; 它們屬於他世不屬於此世,人世間稱它們為天神。 152. 你那些卑劣的論點已被打破,那些說無因無業, 說善惡之果和佈施都只是施者設想的論點。 153. 你說的這話確實是真的,佈施怎會沒有果報? 善惡之果和佈施的設想,怎會是沒有意義的? 154. 該做什麼,怎麼做,如何行動, 依靠什麼,以什麼苦行,孔雀王啊請告訴我這事, 使我不會墮入地獄。 155. 世上所有的沙門,身披袈裟的出家人; 清晨適時托缽乞食,遠離非時行,因為他們是善人。 156. 你要適時前去拜見他們,詢問你心中所想; 他們會依其所知,告訴你關於此世他世的意義。 157. 如同蛇蛻去舊皮,如同綠樹落下枯黃的葉; 我的獵人性已經除去,今天我放棄獵人的身份。 158. 我家中關著數百隻被捕獲的鳥; 今天我給予它們生命,讓它們獲得解脫回到自己的住處。 159. 獵人手持陷阱在森林中行走,傷害有名望的孔雀王; 捆綁有名望的孔雀王,如今他從苦難中解脫,如同我獲得解脫。 大孔雀本生經第八 492. 木工豬本生經 (9) 160. 我們尋找時遊歷了,山嶽和森林; 我尋訪親族,現在找到了他們。 161. 這裡有許多根果,食物也不少; 這些山間河流優美,將是舒適的住處。 162. 我要和所有親族,一起住在這裡; 無憂無慮無恐懼,不怕任何危險。 163. 請另尋洞穴,這裡有敵人; 那木工殺害豬群,來到這裡挑選最好的。
164.
Ko numhākaṃ [ko namhākaṃ (sī. pī.)] idha sattu, ko ñātī susamāgate;
Duppadhaṃse [appadhaṃse (sī. pī.)] padhaṃseti, taṃ me akkhātha pucchitā.
165.
Uddhaggarājī migarājā, balī dāṭhāvudho migo;
So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.
166.
Na no dāṭhā na vijjanti [nu vijjanti (ka.)], balaṃ kāye samohitaṃ;
Sabbe samaggā hutvāna, vasaṃ kāhāma ekakaṃ.
167.
Hadayaṅgamaṃ kaṇṇasukhaṃ, vācaṃ bhāsasi tacchaka;
Yopi yuddhe palāyeyya, tampi pacchā hanāmase.
168.
Pāṇātipātā virato nu ajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;
Dāṭhā nu te migavadhāya [miga viriyaṃ (sī. syā. pī.)] na santi, yo saṅghapatto kapaṇova jhāyasi.
169.
Na me dāṭhā na vijjanti, balaṃ kāye samohitaṃ;
Ñātī ca disvāna sāmaggī ekato, tasmā ca jhāyāmi vanamhi ekako.
170.
Imassudaṃ yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthu;
Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajja te mayā.
171.
Pariṇāyakasampannā, sahitā ekavādino;
Te maṃ samaggā hiṃseyyuṃ, tasmā nesaṃ na patthaye [apatthave (pī.)].
172.
Ekova indo asure jināti, ekova seno hanti dije pasayha;
Ekova byaggho migasaṅghapatto, varaṃ varaṃ hanti balañhi tādisaṃ.
173.
Na heva indo na seno, napi byaggho migādhipo;
Samagge sahite ñātī, na byagghe [byagghe ca (sī. pī.), byaggho na (syā.)] kurute vase.
174.
Kumbhīlakā sakuṇakā, saṅghino gaṇacārino;
Sammodamānā ekajjhaṃ, uppatanti ḍayanti ca.
175.
Tesañca ḍayamānānaṃ, ekettha apasakkati [apavattati (sī. pī.)];
Tañca seno nitāḷeti, veyyagghiyeva sā gati.
176.
Ussāhito jaṭilena, luddenāmisacakkhunā;
Dāṭhī dāṭhīsu pakkhandi, maññamāno yathā pure.
177.
Sādhu sambahulā ñātī, api rukkhā araññajā;
Sūkarehi samaggehi, byaggho ekāyane hato.
178.
Brāhmaṇañceva byagghañca, ubho hantvāna sūkarā.
Ānandino pamuditā, mahānādaṃ panādisuṃ.
179.
Te su udumbaramūlasmiṃ, sūkarā susamāgatā;
Tacchakaṃ abhisiñciṃsu, 『『tvaṃ no rājāsi issaro』』ti.
Tacchasūkarajātakaṃ navamaṃ.
- Mahāvāṇijajātakaṃ (10)
180.
Vāṇijā samitiṃ katvā, nānāraṭṭhato āgatā;
Dhanāharā pakkamiṃsu, ekaṃ katvāna gāmaṇiṃ.
181.
Te taṃ kantāramāgamma, appabhakkhaṃ anodakaṃ;
Mahānigrodhamaddakkhuṃ, sītacchāyaṃ manoramaṃ.
182.
Te ca tattha nisīditvā, tassa rukkhassa chāyayā [chādiyā (sī. syā. pī.)];
Vāṇijā samacintesuṃ, bālā mohena pārutā.
183.
Allāyate [addāyate (sī. pī.)] ayaṃ rukkho, api vārīva [vāri ca (sī. pī.)] sandati;
Iṅghassa purimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.
184.
Sā ca chinnāva pagghari, acchaṃ vāriṃ anāvilaṃ;
Te tattha nhatvā pivitvā, yāvaticchiṃsu vāṇijā.
185.
Dutiyaṃ samacintesuṃ, bālā mohena pārutā;
Iṅghassa dakkhiṇaṃ sākhaṃ, mayaṃ chindāma vāṇijā.
186.
Sā ca chinnāva pagghari, sālimaṃsodanaṃ bahuṃ;
Appodavaṇṇe kummāse, siṅgiṃ vidalasūpiyo [siṅgiṃ bidalasūpiyo (sī. pī.), siṅgīveraṃ lasūpiyo (ka.) siṅgīnti siṅgīverādikaṃ uttaribhaṅgaṃ; vidalasūpiyoti muggasūpādayo (aṭṭha.) vidalaṃ kalāyādimhi vattatīti sakkatābhidhāne].
我繼續翻譯: 164. 在我們這些團聚的親族中,誰是敵人誰是親戚? 誰在傷害難以傷害的人,請告訴我這個問題。 165. 有條紋的獸王,強壯以牙為武器的野獸; 那木工來到這裡,專挑好的豬來殺。 166. 我們不是沒有牙齒,身上也有力量; 我們團結一致,就能制服他一個。 167. 木工啊,你說的話悅耳動聽; 即使有人在戰鬥中逃跑,我們也要追殺他。 168. 你今天是否不再殺生,是否給予一切眾生無畏? 你是否沒有牙齒可殺野獸,為什麼加入群體卻像可憐人一樣發呆? 169. 我不是沒有牙齒,身上也有力量; 但看到親族團結在一起,所以我獨自在林中發呆。 170. 從前他們四處逃散,因恐懼尋找庇護; 現在他們聚集住在一起,在那裡他們對我來說難以征服。 171. 他們有優秀的領導,團結一致意見相同; 他們團結起來會傷害我,所以我不希望接近他們。 172. 帝釋天獨自戰勝阿修羅,鷹獨自強行捕食鳥類; 虎獨自遇到鹿群,選擇最好的捕殺,這就是他們的力量。 173. 不是帝釋天也不是鷹,也不是統領鹿群的虎; 團結一致的親族,虎也無法制服。 174. 鷓鴣這種鳥類,群居成群而行; 它們和睦相處聚在一起,起飛和降落。 175. 當它們降落時,如果有一隻離群; 就會被鷹抓走,這就是分散的下場。 176. 受到貪婪成性的結髻者的慫恿, 這隻有牙的虎撲向那些有牙的豬,以為和從前一樣。 177. 親族眾多真是好,即使是野生的樹木; 豬群團結一致,在獨行時殺死了虎。 178. 豬群殺死了婆羅門和虎, 歡喜快樂,發出巨大的吼聲。 179. 這些豬在優曇缽羅樹下聚集, 為木工舉行灌頂儀式說:"你是我們的王,是我們的統治者"。 木工豬本生經第九 493. 大商人本生經 (10) 180. 商人們召開集會,來自不同國家; 為求財富出發,推選一位領袖。 181. 他們來到荒野,那裡缺乏食物和水; 看到一棵大榕樹,樹蔭清涼宜人。 182. 他們坐在那裡,在那樹蔭下; 這些被愚癡矇蔽的商人們商議。 183. 這樹看起來很濕潤,好像有水流出; 商人們啊,讓我們砍下它前面的樹枝。 184. 砍下的枝條流出,清澈無濁的水; 商人們在那裡洗浴飲用,隨心所欲。 185. 這些被愚癡矇蔽的人,又商議道: 商人們啊,讓我們砍下它右邊的樹枝。 186. 砍下的枝條流出,大量的米肉飯; 水稻色的乳粥,姜和豆子湯。
187.
Te tattha bhutvā khāditvā [bhutvā ca pivitvā ca (pī.)], yāvaticchiṃsu vāṇijā;
Tatiyaṃ samacintesuṃ, bālā mohena pārutā;
Iṅghassa pacchimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.
188.
Sā ca chinnāva pagghari, nāriyo samalaṅkatā;
Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā.
189.
Api su vāṇijā ekā, nāriyo paṇṇavīsati;
Samantā parivāriṃsu [parikariṃsu (sī. syā. pī.)], tassa rukkhassa chāyayā [chādiyā (sī. syā. pī.)].
190.
Te tāhi paricāretvā [parivāretvā (sī. syā. pī.)], yāvaticchiṃsu vāṇijā;
Catutthaṃ samacintesuṃ, bālā mohena pārutā;
Iṅghassa uttaraṃ sākhaṃ, mayaṃ chindāma vāṇijā.
191.
Sā ca chinnāva pagghari, muttā veḷuriyā bahū;
Rajataṃ jātarūpañca, kuttiyo paṭiyāni ca.
192.
Kāsikāni ca vatthāni, uddiyāni ca kambalā [uddiyāne ca kambale (sī. pī.)];
Te tattha bhāre bandhitvā, yāvaticchiṃsu vāṇijā.
193.
Pañcamaṃ samacintesuṃ, bālā mohena pārutā;
Iṅghassa mūle [mūlaṃ (sī. pī. ka.)] chindāma, api bhiyyo labhāmase.
194.
Athuṭṭhahi satthavāho, yācamāno katañjalī;
Nigrodho kiṃ parajjhati [aparajjhatha (sī.), aparajjhati (syā. pī.)], vāṇijā bhaddamatthu te.
195.
Vāridā purimā sākhā, annapānañca dakkhiṇā;
Nāridā pacchimā sākhā, sabbakāme ca uttarā;
Nigrodho kiṃ parajjhati, vāṇijā bhaddamatthu te.
196.
Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.
197.
Te ca tassānādiyitvā [tassa anāditvā (sī. syā.)], ekassa vacanaṃ bahū;
Nisitāhi kuṭhārīhi [kudhārīhi (ka.)], mūlato naṃ upakkamuṃ.
198.
Tato nāgā nikkhamiṃsu, sannaddhā paṇṇavīsati;
Dhanuggahānaṃ tisatā, chasahassā ca vammino.
199.
Ete hanatha bandhatha, mā vo muñcittha [muccittha (pī.)] jīvitaṃ;
Ṭhapetvā satthavāhaṃva, sabbe bhasmaṃ [bhasmī (sī.)] karotha ne.
200.
Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
Lobhassa na vasaṃ gacche, haneyyārisakaṃ [haneyya disataṃ (sī.), haneyya disakaṃ (syā.)] manaṃ.
201.
Eva [eta (sī. pī.)] mādīnavaṃ ñatvā, taṇhā dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbajeti.
Mahāvāṇijajātakaṃ dasamaṃ.
- Sādhinajātakaṃ (11)
202.
Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;
Dibbo ratho pāturahu, vedehassa yasassino.
203.
Devaputto mahiddhiko, mātali [mātalī (sī.)] devasārathi;
Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.
204.
Ehimaṃ rathamāruyha, rājaseṭṭha disampati;
Devā dassanakāmā te, tāvatiṃsā saindakā;
Saramānā hi te devā, sudhammāyaṃ samacchare.
205.
Tato ca rājā sādhino [sādhīno (sī. pī.)], vedeho mithilaggaho [pamukho rathamāruhi (sī. pī.)];
Sahassayuttamāruyha [yuttaṃ abhiruyha (sī.)], agā devāna santike;
Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ.
206.
Svāgataṃ te mahārāja, atho te adurāgataṃ;
Nisīda dāni rājīsi [rājisi (sī. syā. pī.)], devarājassa santike.
207.
Sakkopi paṭinandittha, vedehaṃ mithilaggahaṃ;
Nimantayittha [nimantayī ca (sī. pī.)] kāmehi, āsanena ca vāsavo.
208.
Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;
Vasa devesu rājīsi, sabbakāmasamiddhisu;
Tāvatiṃsesu devesu, bhuñja kāme amānuse.
我繼續翻譯: 187. 商人們在那裡飲食,隨心所欲; 這些被愚癡矇蔽的人,又商議第三次: 商人們啊,讓我們砍下它後面的樹枝。 188. 砍下的枝條流出,裝飾華麗的女人; 穿著各色衣服飾品,戴著寶石耳環。 189. 每個商人得到,二十五位女人; 她們在那樹蔭下,團團圍繞著他們。 190. 商人們與她們歡娛,隨心所欲; 這些被愚癡矇蔽的人,又商議第四次: 商人們啊,讓我們砍下它北面的樹枝。 191. 砍下的枝條流出,大量的珍珠琉璃; 還有銀子和黃金,以及毯子和布匹。 192. 迦尸(現今瓦拉納西)的細布,和烏提亞那的毛毯; 商人們在那裡捆紮貨物,隨心所欲。 193. 這些被愚癡矇蔽的人,又商議第五次: 讓我們砍斷它的根部,也許能得到更多。 194. 這時商隊領袖站起來,合掌懇求道: 榕樹有什麼過錯呢?商人們啊愿你們平安。 195. 前面的樹枝給水,右邊的給飲食; 後面的樹枝給女人,北面的給一切所欲; 榕樹有什麼過錯呢?商人們啊愿你們平安。 196. 在哪棵樹的蔭下,或坐或臥; 就不該折斷它的枝條,背叛朋友是惡事。 197. 眾多的人不聽從,他一個人的話; 拿著鋒利的斧頭,砍向樹根。 198. 於是二十五位武裝的龍人出現, 三百個弓箭手,和六千個披甲兵。 199. 他們說:"抓住這些人殺了他們,不要讓他們活命; 除了商隊領袖外,把他們都化為灰燼。" 200. 因此智者觀察自身利益, 不應受貪慾支配,應消除敵意之心。 201. 知道這樣的過患,渴愛是苦的根源; 比丘應離欲無執著,具念而行。 大商人本生經第十 494. 薩提那本生經 (11) 202. 世間生起奇妙,令人毛骨悚然的事; 有名望的維提訶王面前,出現天界戰車。 203. 大神通的天子,天界御者摩多利; 邀請維提訶王,彌絺羅(現今尼泊爾境內)的統治者。 204. "最尊貴的王者,地區之主,請上這戰車; 三十三天的天眾和帝釋,想要見你; 諸天憶念著你,在善法堂中集會。" 205. 於是薩提那王,維提訶族的彌絺羅統治者; 登上千馬拉動的戰車,前往天眾處; 諸天見到王來到,都歡喜迎接。 206. "大王歡迎你,你來得正是時候; 仙王請就座,在天王身邊。" 207. 帝釋也歡迎,維提訶族的彌絺羅統治者; 天主以欲樂和座位,邀請他。 208. "你來到自在天的住處,真是好; 仙王請住在天界,在一切欲樂具足中; 在三十三天中,享受非人的欲樂。"
209.
Ahaṃ pure saggagato ramāmi, naccehi gītehi ca vāditehi;
So dāni ajja na ramāmi sagge, āyuṃ nu khīṇo [khīṇaṃ (syā.)] maraṇaṃ nu santike;
Udāhu mūḷhosmi janindaseṭṭha.
210.
Na tāyu [na cāyu (sī. pī. ka.)] khīṇaṃ maraṇañca [maraṇaṃ te (sī. pī.)] dūre, na cāpi mūḷho naravīraseṭṭha;
Tuyhañca [tavañca (sī. pī.), tava ca (ka.)] puññāni parittakāni, yesaṃ vipākaṃ idha vedayittho [vedayato (pī. ka.)].
211.
Vasa devānubhāvena, rājaseṭṭha disampati;
Tāvatiṃsesu devesu, bhuñja kāme amānuse.
212.
Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;
Evaṃ sampadamevetaṃ, yaṃ parato dānapaccayā.
213.
Na cāhametamicchāmi, yaṃ parato dānapaccayā;
Sayaṃkatāni puññāni, taṃ me āveṇikaṃ [āveṇiyaṃ (sī. syā. pī.), āvenikaṃ (ka.)] dhanaṃ.
214.
Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;
Dānena samacariyāya, saṃyamena damena ca;
Yaṃ katvā sukhito hoti, na ca pacchānutappati.
215.
Imāni tāni khettāni, imaṃ nikkhaṃ sukuṇḍalaṃ;
Imā tā haritānūpā, imā najjo savantiyo.
216.
Imā tā pokkharaṇī rammā, cakkavākapakūjitā [cakkavākūpakūjitā (sī. pī.)];
Mandālakehi sañchannā, padumuppalakehi ca;
Yassimāni mamāyiṃsu, kiṃ nu te disataṃ gatā.
217.
Tānīdha khettāni so bhūmibhāgo, teyeva ārāmavanupacārā [te ārāmā te vana』me pacārā (sī. pī.), te yeva ārāmavanāni sañcarā (ka.)];
Tameva mayhaṃ janataṃ apassato, suññaṃva me nārada khāyate disā.
218.
Diṭṭhā mayā vimānāni, obhāsentā catuddisā;
Sammukhā devarājassa, tidasānañca sammukhā.
219.
Vutthaṃ me bhavanaṃ dibyaṃ [dibbaṃ (sī. pī.)], bhuttā kāmā amānusā;
Tāvatiṃsesu devesu, sabbakāmasamiddhisu.
220.
Sohaṃ etādisaṃ hitvā, puññāyamhi idhāgato;
Dhammameva carissāmi, nāhaṃ rajjena atthiko.
221.
Adaṇḍāvacaraṃ maggaṃ, sammāsambuddhadesitaṃ;
Taṃ maggaṃ paṭipajjissaṃ, yena gacchanti subbatāti.
Sādhinajātakaṃ [sādhinarājajātakaṃ (syā.)] ekādasamaṃ.
- Dasabrāhmaṇajātakaṃ (12)
222.
Rājā avoca vidhuraṃ, dhammakāmo yudhiṭṭhilo;
Brāhmaṇe vidhura pariyesa, sīlavante bahussute.
223.
Virate methunā dhammā, ye me bhuñjeyyu [bhuñjeyyuṃ (sī.)] bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
224.
Dullabhā brāhmaṇā deva, sīlavanto bahussutā;
Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.
225.
Dasa khalu mahārāja, yā tā brāhmaṇajātiyo;
Tesaṃ vibhaṅgaṃ vicayaṃ [viciya (ka.)], vitthārena suṇohi me.
226.
Pasibbake gahetvāna, puṇṇe mūlassa saṃvute;
Osadhikāyo [osadhikāye (syā. ka.)] ganthenti, nhāpayanti [nahāyanti (sī. pī.)] japanti ca.
227.
Tikicchakasamā rāja, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
228.
Apetā te ca [te (sī. pī.)] brahmaññā,
(Iti rājā [rājā ca (syā. ka.)] korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
229.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
230.
Kiṅkiṇikāyo [kiṅkaṇikāyo (ka.), kiṅkiṇiyo (syā.)] gahetvā [gahetvāna (sī. syā. pī.)], ghosenti puratopi te;
Pesanānipi gacchanti, rathacariyāsu sikkhare.
我將按照要求直譯這段巴利文: 209 我昔在天界歡娛,伴隨歌舞與樂音; 今日已不享天樂,壽命將盡死將近? 抑或智慧已迷失,人間至尊請為明。 210 非是壽盡死將近,亦非智慧已迷失,至尊勇士請聽聞; 實因福德已稀少,此世果報將享盡。 211 愿以天神之威力,最勝國王四方主; 三十三天眾神中,享受殊勝天界樂。 212 如同借來之車乘,如同借來之財富; 如是一切諸福報,皆依他施而獲得。 213 我不願求此福報,僅憑他施而獲得; 唯愿自修諸善業,此為我獨有財富。 214 是故我將返人間,廣修眾多諸善業; 佈施正行與自律,調伏諸根修善法; 如是修行得安樂,永無後悔之憂慮。 215 這些田地屬於我,這些金飾與瓔珞; 這些青翠的濕地,這些川流不息河。 216 這些美麗的蓮池,赤鵝鳴叫聲聲傳; 曼陀羅花遍覆蓋,青蓮紅蓮共相映; 昔日擁有這一切,今往何方難尋見。 217 這些田地與土地,這些林苑與庭院; 不見昔日諸人眾,那羅陀天空寂寥。 218 我見天宮放光明,普照四方無邊際; 面見天王威德容,三十三天眾神顏。 219 我住天界宮殿中,享受非人殊勝樂; 三十三天眾神處,一切所欲皆圓滿。 220 我今舍此諸福樂,為修福德返人間; 唯愿精進修正法,不復貪求王位權。 221 無刑無罰之正道,正等正覺所宣說; 我當精進踐此道,如諸持戒者所行。 薩提那本生故事第十一 495. 十婆羅門本生故事(十二) 222 愛法國王由地西,告語維圖羅如是: "維圖羅請為尋找,持戒多聞婆羅門。" 223 "遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 224 "大王此事實難尋,持戒多聞婆羅門; 遠離淫慾諸法者,能享王供實稀有。" 225 "大王應當善了知,共有十種婆羅門; 且聽我為王分別,詳細解說其差異。 226 手持滿裝藥草囊,包裹根莖各種藥; 採集草藥為人醫,沐浴誦咒治病痛。 227 此等大王當知曉,雖稱為是婆羅門; 如醫者般施醫藥,今為大王言其實。 228 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 229 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 230 手持鈴鐺前行走,前方搖響作聲響; 奔走差遣任人用,駕車技藝皆善曉。
231.
Paricārakasamā rāja, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
232.
Apetā te ca brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
233.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
234.
Kamaṇḍaluṃ gahetvāna, vaṅkadaṇḍañca brāhmaṇā;
Paccupessanti rājāno, gāmesu nigamesu ca;
Nādinne vuṭṭhahissāma, gāmamhi vā vanamhi vā [vāmamhi ca vanamhi ca (sī. pī.), gāmamhi nigamamhi vā (syā.)].
235.
Niggāhakasamā rāja, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
236.
Apetā te ca brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
237.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
238.
Parūḷhakacchanakhalomā , paṅkadantā rajassirā;
Okiṇṇā rajareṇūhi, yācakā vicaranti te.
239.
Khāṇughātasamā rāja, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
240.
Apetā te ca brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
241.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
242.
Harītakaṃ [harīṭakaṃ (bahūsu)] āmalakaṃ, ambaṃ jambuṃ vibhītakaṃ [ambajambuvibhīṭakaṃ (sī. pī.)];
Labujaṃ dantapoṇāni, beluvā badarāni ca.
243.
Rājāyatanaṃ ucchu-puṭaṃ, dhūmanettaṃ madhu-añjanaṃ;
Uccāvacāni paṇiyāni, vipaṇenti janādhipa.
244.
Vāṇijakasamā rāja, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
245.
Apetā te ca brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
246.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
247.
Kasi-vāṇijjaṃ [kasiṃ vaṇijjaṃ (sī. pī.)] kārenti, posayanti ajeḷake;
Kumāriyo pavecchanti, vivāhantāvahanti ca.
248.
Samā ambaṭṭhavessehi, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
249.
Apetā te ca brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
250.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
251.
Nikkhittabhikkhaṃ bhuñjanti, gāmesveke purohitā;
Bahū te [ne (syā. ka.)] paripucchanti, aṇḍacchedā nilañchakā [tilañchakā (pī.)].
252.
Pasūpi tattha haññanti, mahiṃsā sūkarā ajā;
Goghātakasamā rāja, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
253.
Apetā te brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
254.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
255.
Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;
Vessapathesu tiṭṭhanti, satthaṃ abbāhayantipi.
256.
Samā gopanisādehi, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
231 如僕從者事君王,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 232 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 233 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 234 手持水瓶與彎杖,婆羅門眾游諸方; 村落城邑遍行走,宣稱不得不離去, 無論村中或林間,未得供養不離去。 235 如同勒索求財者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 236 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 237 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 238 腋毛體毛長蓬亂,牙齒污垢頭蓬散; 塵土遍佈滿身軀,四處遊行行乞食。 239 如同掘木尋樹根,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 240 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 241 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 242 訶子余甘子果實,芒果蒲桃毗醯勒; 麵包果與牙清潔,木蘋果與棗子果。 243 王樹糖蔗苞與茶,蜜糖眼藥諸物品; 人主當知此等人,販賣各種貨物品。 244 如同商賈經營者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 245 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 246 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 247 耕田經商謀生活,飼養山羊與綿羊; 嫁女娶妻結婚姻,婚嫁之事皆參與。 248 如同吠舍旃陀羅,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 249 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 250 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 251 村中有些祭司輩,享用施主所供食; 眾人詢問諸占卜,宰殺閹割諸生靈。 252 於此宰殺諸牲畜,水牛豬羊皆殺戮; 如同屠夫殺生者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 253 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 254 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 255 手持刀劍與皮盾,高舉利刃婆羅門; 立於商旅往來道,掠奪財物為生計。 256 如同盜賊強盜輩,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。
257.
Apetā te brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
258.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
259.
Araññe kuṭikaṃ katvā, kūṭāni kārayanti te;
Sasabiḷāre bādhenti, āgodhā macchakacchapaṃ.
260.
Te luddakasamā rāja [luddakā te mahārāja (sī. pī.)], tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
261.
Apetā te brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
262.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
263.
Aññe dhanassa kāmā hi, heṭṭhāmañce pasakkitā [pasakkhitā (sī. syā. pī.)];
Rājāno upari nhāyanti, somayāge upaṭṭhite.
264.
Malamajjakasamā rāja, tepi vuccanti brāhmaṇā;
Akkhātā te mahārāja, tādise nipatāmase.
265.
Apetā te brahmaññā,
(Iti rājā korabyo)
Na te vuccanti brāhmaṇā;
Aññe vidhura pariyesa, sīlavante bahussute.
266.
Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;
Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.
267.
Atthi kho brāhmaṇā deva, sīlavanto bahussutā;
Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.
268.
Ekañca bhattaṃ bhuñjanti, na ca majjaṃ pivanti te;
Akkhātā te mahārāja, tādise nipatāmase.
269.
Ete kho brāhmaṇā vidhura, sīlavanto bahussutā;
Ete vidhura pariyesa, khippañca ne [khippaṃva ne (ka.)] nimantayāti.
Dasabrāhmaṇajātakaṃ dvādasamaṃ.
- Bhikkhāparamparajātakaṃ (13)
270.
Sukhumālarūpaṃ disvā [disvāna (ka. sī. aṭṭha.)], raṭṭhā vivanamāgataṃ;
Kūṭāgāravarūpetaṃ, mahāsayanamupāsitaṃ [mupocitaṃ (bahūsu)].
271.
Tassa te pemakenāhaṃ, adāsiṃ vaḍḍhamodanaṃ [baddhamodanaṃ (sī. pī.)];
Sālīnaṃ vicitaṃ bhattaṃ, suciṃ maṃsūpasecanaṃ.
272.
Taṃ tvaṃ bhattaṃ paṭiggayha, brāhmaṇassa adāsayi [adāpayi (sī. syā. pī.)];
Attānaṃ [attanā (pī. aṭṭha. pāṭhantaraṃ)] anasitvāna, koyaṃ dhammo namatthu te.
273.
Ācariyo brāhmaṇo mayhaṃ, kiccākiccesu byāvaṭo [vāvaṭo (ka.)];
Garu ca āmantanīyo [āmantaṇīyo (sī. pī.)] ca, dātumarahāmi bhojanaṃ.
274.
Brāhmaṇaṃ dāni pucchāmi, gotamaṃ rājapūjitaṃ;
Rājā te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.
275.
Taṃ tvaṃ bhattaṃ paṭiggayha, isissa bhojanaṃ adā;
Akhettaññūsi dānassa, koyaṃ dhammo namatthu te.
276.
Bharāmi putta [putte (sī. pī.)] dāre ca, gharesu gadhito [gathito (sī. pī.)] ahaṃ;
Bhuñje mānusake kāme, anusāsāmi rājino.
277.
Āraññikassa [āraññakassa (sī. pī.)] isino, cirarattaṃ tapassino;
Vuḍḍhassa bhāvitattassa, dātumarahāmi bhojanaṃ.
278.
Isiñca dāni pucchāmi, kisaṃ dhamanisanthataṃ;
Parūḷhakacchanakhalomaṃ, paṅkadantaṃ rajassiraṃ.
279.
Eko araññe viharasi [vihāsi (ka.)], nāvakaṅkhasi jīvitaṃ;
Bhikkhu kena tayā seyyo, yassa tvaṃ bhojanaṃ adā.
280.
Khaṇantālukalambāni [khaṇamālukalambāni (syā. ka.)], bilālitakkalāni ca [biḷālitakkaḷāni ca (sī. pī.)];
Dhunaṃ sāmākanīvāraṃ, saṅghāriyaṃ pasāriyaṃ [saṃhāriyaṃ pahāriyaṃ (syā.), saṃsāriyaṃ pasāriyaṃ (ka.)].
257 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 258 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 259 深居林中建茅屋,設定陷阱與網羅; 捕捉野兔與野貓,蜥蜴魚類及龜鱉。 260 如同獵人捕獵者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 261 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 262 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 263 有些貪求諸財富,潛伏床下在窺視; 國王沐浴在上方,獻祭月神時如此。 264 如同洗滌污穢者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 265 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 266 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 267 "大王確有婆羅門,持戒多聞具德行; 遠離淫慾諸法者,堪能享用王供養。 268 一日一餐不飲酒,如此修持具戒德; 大王我今為你說,應當親近此等人。 269 維圖羅此等才是,持戒多聞婆羅門; 維圖羅請速尋找,即刻邀請此等人。" 十婆羅門本生故事第十二 496. 次第乞食本生故事(十三) 270 見其身形甚柔美,從國而來入林中; 高樓華宅為居所,曾臥豪華大床榻。 271 我因愛敬此人故,奉獻精美之飯食; 精選白米所煮飯,清凈肉湯作調味。 272 你得此食不自食,卻將其施婆羅門; 不曾自食而施人,此為何法愿聽聞。 273 "此婆羅門為我師,事務繁多助我處; 尊重恭敬當供養,理應奉獻此飲食。" 274 "今問婆羅門仙人,瞿曇為王所敬重; 國王賜汝此飲食,清凈肉湯作調味。 275 你得此食不自食,轉施仙人作供養; 不識福田而行施,此為何法愿聽聞。" 276 "我養子女及妻眷,執著俗家諸事務; 享受人間諸欲樂,為王謀臣作輔佐。 277 林中修行之仙人,長久修持苦行者; 年長修證具德者,理應奉獻此飲食。" 278 "今問仙人修行者,形體消瘦脈絡顯; 蓬髮鬍鬚長如毛,牙垢滿口塵滿頭。 279 獨居林中修苦行,不復貪求世間生; 比丘何人勝於汝,竟將食物施與他?" 280 "掘取葫蘆及芋莖,採集野菜諸根莖; 收集粗糧與野米,野菜雜草為食糧。
281.
Sākaṃ bhisaṃ madhuṃ maṃsaṃ, badarāmalakāni ca;
Tāni āharitvā [āhatva (sī. syā.)] bhuñjāmi, atthi me so pariggaho.
282.
Pacanto apacantassa, amamassa sakiñcano [akiñcano (ka.)];
Anādānassa sādāno, dātumarahāmi bhojanaṃ.
283.
Bhikkhuñca dāni pucchāmi, tuṇhīmāsīna subbataṃ;
Isi te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.
284.
Taṃ tvaṃ bhattaṃ paṭiggayha, tuṇhī bhuñjasi ekako;
Nāññaṃ kañci [kiñci (ka.)] nimantesi, koyaṃ dhammo namatthu te.
285.
Na pacāmi na pācemi, na chindāmi na chedaye;
Taṃ maṃ akiñcanaṃ ñatvā, sabbapāpehi ārataṃ.
286.
Vāmena bhikkhamādāya, dakkhiṇena kamaṇḍaluṃ;
Isi me bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.
287.
Ete hi dātumarahanti, samamā sapariggahā;
Paccanīkamahaṃ maññe, yo dātāraṃ nimantaye.
288.
Atthāya vata me ajja, idhāgacchi rathesabho;
Sohaṃ ajja pajānāmi [ito pubbe na jānāmi (sī. pī.)], yattha dinnaṃ mahapphalaṃ.
281 野菜蓮藕與蜂蜜,野味棗子余甘子; 採集此等為食用,此為我之所擁有。 282 我有烹調他無備,我有所執他無執; 我有取著他離執,理應奉獻此飲食。" 283 "今問寂默坐比丘,持戒功德具足者; 仙人施汝此飲食,清凈肉湯作調味。 284 你得此食默然受,獨自享用不分享; 不邀他人同享用,此為何法愿聽聞。" 285 "我不烹煮不令煮,我不割截不令截; 知我無一可執取,遠離一切諸惡業。 286 左手持缽為乞食,右手持瓶盛清水; 仙人施我此飲食,清凈肉湯作調味。 287 彼等可為施主者,執著擁有皆具足; 若邀施主同享食,我思此乃相違背。 288 今日賢者來此處,實為我之大利益; 今日我方真正知,何處佈施得大果。"
289.
Raṭṭhesu giddhā rājāno, kiccākiccesu brāhmaṇā;
Isī mūlaphale giddhā, vippamuttā ca bhikkhavoti.
Bhikkhāparamparajātakaṃ terasamaṃ.
Tassuddānaṃ –
Suva kinnara mukka kharājinaso, bhisajāta mahesi kapotavaro;
Atha mora satacchaka vāṇijako, atha rāja sabrāhmaṇa bhikkhaparanti.
Pakiṇṇakanipātaṃ niṭṭhitaṃ.
289 國王貪執於國土,婆羅門執諸事務; 仙人貪執根與果,惟有比丘得解脫。 次第乞食本生故事第十三 其攝頌: 鸚鵡緊那羅解脫兔毛皮, 蓮藕本生與大仙鴿王尊; 孔雀百處與商人之故事, 國王婆羅門乞食為終章。 雜