B0102051414pakiṇṇakanipāto(雜品)

  1. Pakiṇṇakanipāto

  2. Sālikedārajātakaṃ (1)

1.

Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne [te (sī. syā.), naṃ (sī. syā. pī. aṭṭha.), taṃ (ka. aṭṭha.)] vāretumussahe.

2.

Eko ca tattha sakuṇo, yo nesaṃ [tesaṃ (sī. aṭṭha.)] sabbasundaro;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchati.

3.

Oḍḍentu [ujjhuntu (syā. ka.) aṅguttaranikāye passitabbaṃ] vāḷapāsāni, yathā vajjhetha so dijo;

Jīvañca naṃ gahetvāna, ānayehi [ānayetha (sī. pī.)] mamantike.

4.

Ete bhutvā pivitvā ca [bhutvā ca pitvā ca (pī.)], pakkamanti vihaṅgamā;

Eko baddhosmi pāsena, kiṃ pāpaṃ pakataṃ mayā.

5.

Udaraṃ nūna aññesaṃ, suva accodaraṃ tava;

Bhutvā sāliṃ yathākāmaṃ, tuṇḍenādāya gacchasi.

6.

Koṭṭhaṃ nu tattha pūresi, suva veraṃ nu te mayā;

Puṭṭho me samma akkhāhi, kuhiṃ sāliṃ nidāhasi [nidhīyasi (pī.)].

7.

Na me veraṃ tayā saddhiṃ, koṭṭho mayhaṃ na vijjati;

Iṇaṃ muñcāmiṇaṃ dammi, sampatto koṭasimbaliṃ;

Nidhimpi tattha nidahāmi, evaṃ jānāhi kosiya.

8.

Kīdisaṃ te iṇadānaṃ, iṇamokkho ca kīdiso;

Nidhinidhānamakkhāhi , atha pāsā pamokkhasi.

9.

Ajātapakkhā taruṇā, puttakā mayha kosiya;

Te maṃ bhatā bharissanti, tasmā tesaṃ iṇaṃ dade.

10.

Mātā pitā ca me vuddhā, jiṇṇakā gatayobbanā;

Tesaṃ tuṇḍena hātūna, muñce pubbakataṃ [pubbe kataṃ (sī.)] iṇaṃ.

11.

Aññepi tattha sakuṇā, khīṇapakkhā sudubbalā;

Tesaṃ puññatthiko dammi, taṃ nidhiṃ āhu paṇḍitā.

12.

Īdisaṃ [edisaṃ (sī. pī.)] me iṇadānaṃ, iṇamokkho ca īdiso;

Nidhinidhānamakkhāmi [nidhiṃ nidhānaṃ akkhātaṃ (sī. pī.)], evaṃ jānāhi kosiya.

13.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Ekaccesu manussesu, ayaṃ dhammo na vijjati.

14.

Bhuñja sāliṃ yathākāmaṃ, saha sabbehi ñātibhi;

Punāpi suva passemu, piyaṃ me tava dassanaṃ.

15.

Bhuttañca pītañca tavassamamhi [tavassabyamhi (ka.)], rattiñca [ratī ca (sī. pī.)] no kosiya te sakāse;

Nikkhittadaṇḍesu dadāhi dānaṃ, jiṇṇe ca mātāpitaro bharassu.

16.

Lakkhī vata me udapādi ajja, yo addasāsiṃ pavaraṃ [yohaṃ adassaṃ paramaṃ (syā. ka.)] dijānaṃ;

Suvassa sutvāna subhāsitāni, kāhāmi puññāni anappakāni.

17.

So kosiyo attamano udaggo, annañca pānañcabhisaṅkharitvā [annañca pānaṃ abhisaṃharitvā (ka.)];

Annena pānena pasannacitto, santappayi samaṇabrāhmaṇe cāti.

Sālikedārajātakaṃ [kedārajātakaṃ (ka.)] paṭhamaṃ.

  1. Candakinnarījātakaṃ (2)

18.

Upanīyatidaṃ maññe, cande [lohitamadena majjāmi; vijahāmi jīvitaṃ pāṇā, (sī. pī. aṭṭha.)] lohitamaddane;

Ajja jahāmi jīvitaṃ, pāṇā [lohitamadena majjāmi; vijahāmi jīvitaṃ pāṇā, (sī. pī. aṭṭha.)] me cande nirujjhanti.

19.

Osīdi [osadhi (sī. syā. pī.), osaṭṭhi (ka.), osati (abhinavaṭīkā), osīdati (?)] me dukkhaṃ [dukkhaṃ me (sī. pī.)] hadayaṃ, me ḍayhate nitammāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

20.

Tiṇamiva vanamiva milāyāmi [milayāmi (sī.), miyyāmi (sī. pī. aṭṭha.)], nadī aparipuṇṇāva [aparipuṇṇiyāva (sī. pī.)] sussāmi;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

我來幫您翻譯這段巴利語經文。這是一個關於鸚鵡和水稻田的故事(Sālikedārajātaka)以及一個關於月亮仙女的故事(Candakinnarījātaka)。我會按照您的要求進行直譯: 14. 零散品 484. 稻田本生經 (1) 1. 豐收的稻田啊,鸚鵡們在啄食,科西雅; 我告訴你,婆羅門,我無力阻止它們。 2. 其中有一隻鳥,是它們中最美麗的; 隨意吃完稻穀后,又銜著穀粒離去。 3. 設下捕鳥的陷阱,好捉住那隻鳥; 要活捉那隻鳥,把它帶到我面前。 4. 其他鳥吃喝完,都已飛走了; 唯獨我被套住,我做了什麼惡事? 5. 別的鸚鵡肚量小,而你貪得無厭; 隨意吃完稻穀后,又銜著穀粒離去。 6. 你是在填滿糧倉嗎?鸚鵡,還是與我有仇? 請告訴我,朋友,你把稻穀藏在何處? 7. 我與你無冤無仇,我也沒有糧倉; 我還債也借債,到達棉樹林; 我在那裡儲存財富,科西雅你要知道。 8. 你說的借債是什麼?還債又是什麼? 請說明你藏富之處,然後我放你自由。 9. 我有幼小的孩子,羽翼未豐,科西雅; 他們將來養育我,所以我為他們儲糧。 10. 我的父母年邁衰老,青春已逝; 我用喙銜去穀粒,還報養育之恩。 11. 那裡還有其他鳥兒,羽翼已衰弱不堪; 我為積功德而給予,智者稱此為儲藏。 12. 這就是我的借債,這就是我的還債; 我已告訴你儲藏之處,科西雅你要明白。 13. 這隻鳥多麼善良,是最有德行的鳥; 有些人類中,都沒有這樣的品德。 14. 請與所有親眷,隨意享用稻穀; 愿再見到你,鸚鵡,我喜歡見到你。 15. 在你家已吃喝,科西雅,我們在你家過夜; 對放下武器者給予佈施,贍養年邁的父母。 16. 今天我真是幸運,見到了最優秀的鳥; 聽了鸚鵡的善言,我要多行善事。 17. 那科西雅心滿意足,準備了食物飲料; 心懷喜悅地,供養沙門婆羅門。 稻田本生經第一 485. 月亮仙女本生經 (2) 18. 我想這生命將盡,月亮啊,血色消退; 今天我將失去生命,我的生命,月亮啊,即將終結。 19. 憂傷沉入我心,我的心在燃燒,我在受苦; 因思念你,月亮啊,不是因為其他悲傷。 20. 我像草木一樣枯萎,像未滿的河流一樣乾涸; 因思念你,月亮啊,不是因為其他悲傷。

21.

Vassamiva sare pāde [vassaṃva sare pāde (sī.), vassaṃva sare pabbatapāde (pī.)], imāni assūni vattare mayhaṃ;

Tava candiyā socantiyā, na naṃ aññehi sokehi.

22.

Pāpo khosi [pāposi kho (sī.), pāpo kho (syā. pī.)] rājaputta, yo me icchitaṃ [icchita (sī. syā. pī.)] patiṃ varākiyā;

Vijjhasi vanamūlasmiṃ, soyaṃ viddho chamā seti.

23.

Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava mātā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

24.

Imaṃ mayhaṃ hadayasokaṃ, paṭimuñcatu rājaputta tava jāyā;

Yo mayhaṃ hadayasoko, kimpurisaṃ avekkhamānāya.

25.

Mā ca puttaṃ [putte (sī. pī.)] mā ca patiṃ, addakkhi rājaputta tava mātā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi [mayhaṃ kāmā (ka.)].

26.

Mā ca puttaṃ mā ca patiṃ, addakkhi rājaputta tava jāyā;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.

27.

Mā tvaṃ cande rodi, mā soci vanatimiramattakkhi;

Mama tvaṃ hehisi bhariyā, rājakule pūjitā nārībhi [nārī (sī. pī.)].

28.

Api nūnahaṃ marissaṃ, nāhaṃ [na ca panāhaṃ (sī. pī.)] rājaputta tava hessaṃ;

Yo kimpurisaṃ avadhi, adūsakaṃ mayha kāmā hi.

29.

Api bhīruke api jīvitukāmike, kimpurisi gaccha himavantaṃ;

Tālīsatagarabhojanā, aññe [tālissatagarabhojane, araññe (sī. pī.)] taṃ migā ramissanti.

30.

Te pabbatā tā ca kandarā, [tā ca giriguhāyo (sī. syā. pī.)] tā ca giriguhāyo tatheva tiṭṭhanti [tā ca giriguhāyo (sī. syā. pī.)];

Tattheva [tattha (sī. syā. pī.)] taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

31.

Te paṇṇasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ [kāsaṃ (sī. syā. pī.)].

32.

Te pupphasanthatā ramaṇīyā, vāḷamigehi anuciṇṇā;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

33.

Acchā savanti girivana [girivara (sī. pī.)] nadiyo, kusumābhikiṇṇasotāyo;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

34.

Nīlāni himavato pabbatassa, kūṭāni dassanīyāni [dassaneyyāni (sī. pī.)];

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

35.

Pītāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

36.

Tambāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

37.

Tuṅgāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

38.

Setāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

39.

Citrāni himavato pabbatassa, kūṭāni dassanīyāni;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

40.

Yakkhagaṇasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

41.

Kimpurisasevite gandhamādane, osadhebhi sañchanne;

Tattheva taṃ apassantī, kimpurisa kathaṃ ahaṃ kassaṃ.

42.

Vande te ayirabrahme [ayyire brahme (ka.)], yo me icchitaṃ patiṃ varākiyā;

Amatena abhisiñci, samāgatāsmi piyatamena.

我來繼續直譯這段經文: 21. 像湖邊的雨水一樣,我的淚水不斷流淌; 因思念你,月亮啊,不是因為其他悲傷。 22. 你真是邪惡,王子啊,竟對我這可憐人心愛的丈夫; 在林中將他射傷,他中箭倒在地上。 23. 愿這心中的悲傷,王子啊,降臨到你母親身上; 這就是我的心痛,當我看著我的甘達哈丈夫。 24. 愿這心中的悲傷,王子啊,降臨到你妻子身上; 這就是我的心痛,當我看著我的甘達哈丈夫。 25. 愿你的母親,王子啊,見不到兒子也見不到丈夫; 因為你爲了我而殺害了,無辜的甘達哈。 26. 愿你的妻子,王子啊,見不到兒子也見不到丈夫; 因為你爲了我而殺害了,無辜的甘達哈。 27. 月亮啊,別哭泣,別憂傷,你這森林般深邃眼眸的人; 你將成為我的妻子,在王宮中受到女眷尊敬。 28. 我寧願去死,王子啊,我決不會成為你的人; 因為你爲了我而殺害了,無辜的甘達哈。 29. 你這膽小又貪生的,甘達哈女啊,回喜馬拉雅山去吧; 那裡有多羅樹和塔迦羅樹的食物,其他野獸會與你為伴。 30. 那些山峰那些峽谷,那些山洞依舊存在; 在那裡見不到你,甘達哈啊,我該如何生存? 31. 那些鋪滿樹葉的美地,常有野獸出沒; 在那裡見不到你,甘達哈啊,我該如何生存? 32. 那些鋪滿鮮花的美地,常有野獸出沒; 在那裡見不到你,甘達哈啊,我該如何生存? 33. 清澈的山林河流,河中飄滿了花朵; 在那裡見不到你,甘達哈啊,我該如何生存? 34. 喜馬拉雅山的青色,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 35. 喜馬拉雅山的黃色,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 36. 喜馬拉雅山的銅色,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 37. 喜馬拉雅山的高聳,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 38. 喜馬拉雅山的白色,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 39. 喜馬拉雅山的斑斕,山峰令人賞心悅目; 在那裡見不到你,甘達哈啊,我該如何生存? 40. 在夜叉群居住的香醉山,草藥遍佈其間; 在那裡見不到你,甘達哈啊,我該如何生存? 41. 在甘達哈居住的香醉山,草藥遍佈其間; 在那裡見不到你,甘達哈啊,我該如何生存? 42. 我禮敬你,尊貴的婆羅門,是你讓我這可憐人; 得以與心愛的人重逢,如同甘露灑向我身。

43.

Vicarāma dāni girivana [girivara (sī. pī.)] nadiyo, kusumābhikiṇṇasotāyo;

Nānādumavasanāyo [sevanāyo (pī.)], piyaṃvadā aññamaññassāti.

Candakinnarījātakaṃ [candakinnarajātakaṃ (sī. syā. pī.)] dutiyaṃ.

  1. Mahāukkusajātakaṃ (3)

44.

Ukkā cilācā [milācā (sī. syā. pī.)] bandhanti dīpe [bandhanti luddā, dīpe (ka.)], pajā mamaṃ khādituṃ patthayanti;

Mittaṃ sahāyañca vadehi senaka, ācikkha ñātibyasanaṃ dijānaṃ.

45.

Dijo dijānaṃ pavarosi pakkhima [pakkhi (sī. pī.), pakkhi ca (syā.)], ukkusarāja saraṇaṃ taṃ upema [upemi (sī. syā. pī.)];

Pajā mamaṃ khādituṃ patthayanti, luddā cilācā [milācā (sī. syā. pī.)] bhava me sukhāya.

46.

Mittaṃ sahāyañca karonti paṇḍitā, kāle akāle sukhamesamānā [māsayānā (pī.)];

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kiccaṃ.

47.

Yaṃ hoti kiccaṃ anukampakena, ariyassa ariyena kataṃ tayīdaṃ [tava yidaṃ (sī. pī.)];

Attānurakkhī bhava mā adayhi [aḍayha (sī. pī.)], lacchāma putte tayi jīvamāne.

48.

Taveva [tameva (syā. ka.)] rakkhāvaraṇaṃ karonto, sarīrabhedāpi na santasāmi;

Karonti heke [hete (ka. sī. syā. pī.)] sakhīnaṃ sakhāro, pāṇaṃ cajantā [cajanti (sī. pī.)] satamesa [satānesa (pī.)] dhammo.

49.

Sudukkaraṃ kammamakāsi [makā (sī. pī.)], aṇḍajāyaṃ vihaṅgamo;

Atthāya kuraro putte, aḍḍharatte anāgate.

50.

Cutāpi heke [eke (sī. pī.)] khalitā sakammunā, mittānukampāya patiṭṭhahanti;

Puttā mamaṭṭā gatimāgatosmi, atthaṃ caretho [caretha (sī. syā. pī.)] mama vāricara [vārichanna (sī. pī.)].

51.

Dhanena dhaññena ca attanā ca, mittaṃ sahāyañca karonti paṇḍitā;

Karomi te senaka etamatthaṃ, ariyo hi ariyassa karoti kiccaṃ.

52.

Appossukko tāta tuvaṃ nisīda, putto pitu carati atthacariyaṃ;

Ahaṃ carissāmi tavetamatthaṃ, senassa putte paritāyamāno.

53.

Addhā hi tāta satamesa dhammo, putto pitu yaṃ care [pitunaṃ care (ka.), pitu yañcaretha (sī. pī.)] atthacariyaṃ;

Appeva maṃ disvāna pavaḍḍhakāyaṃ, senassa puttā na viheṭhayeyyuṃ.

54.

Pasū manussā migavīraseṭṭha [migaviriyaseṭṭha (sī. pī.)], bhayaṭṭitā [bhayadditā (sī. pī.)] seṭṭhamupabbajanti;

Puttā mamaṭṭā gatimāgatosmi, tvaṃ nosi rājā bhava me sukhāya.

55.

Karomi te senaka etamatthaṃ, āyāmi te taṃ disataṃ vadhāya;

Kathañhi viññū pahu sampajāno, na vāyame attajanassa guttiyā.

56.

Mittañca kayirātha suhadayañca [suhaddayañca (sī.), sakhāgharañca (pī.)], ayirañca kayirātha sukhāgamāya;

Nivatthakocova [kojova (sī. pī.)] sarebhihantvā, modāma puttehi samaṅgibhūtā.

57.

Sakamittassa kammena, sahāyassāpalāyino;

Kūjantamupakūjanti , lomasā hadayaṅgamaṃ.

58.

Mittaṃ sahāyaṃ adhigamma paṇḍito, so bhuñjatī putta pasuṃ dhanaṃ vā;

Ahañca puttā ca patī ca mayhaṃ, mittānukampāya samaṅgibhūtā.

59.

Rājavatā sūravatā ca attho, sampannasakhissa bhavanti hete;

So mittavā yasavā uggatatto, asmiṃdhaloke [asmiñca loke (sī. syā. pī.)] modati kāmakāmī.

60.

Karaṇīyāni mittāni, daliddenāpi senaka;

Passa mittānukampāya, samaggamhā sañātake [sañātakā (?)].

我繼續翻譯: 43. 讓我們漫步在山林河流,河中飄滿了花朵; 在各種樹木環繞中,我們彼此說著甜言蜜語。 月亮仙女本生經第二 486. 大鷹本生經 (3) 44. 獵人們在島上佈下火把,他們想要吃掉我的子民; 塞納卡啊,請告訴我誰是朋友和同伴,請講述鳥類的親族遭難。 45. 鳥中之王啊,你是飛禽中最優秀的,鷹王啊,我們來尋求你的庇護; 他們想要吃掉我的子民,獵人們在設陷阱,請讓我平安。 46. 智者們在順境逆境中,尋求安樂時結交朋友和同伴; 塞納卡啊,我會為你做這件事,因為高尚者會幫助高尚者。 47. 這就是同情者該做的事,你這高尚者為我這高尚者所做的; 請保護好自己不要受傷,只要你活著我們就能找到孩子。 48. 我爲了保護你,即使身體破碎也不害怕; 有些人爲了朋友,願意捨棄生命,這是善人之道。 49. 這隻飛鳥做了極難之事,這隻鷹爲了利益; 在深夜未至時,爲了孩子們。 50. 有些人即使因自己的行為墮落,也能因朋友的同情而重獲立足之地; 我爲了我的孩子們而來,水中之友啊,請幫助我。 51. 智者們用財富、糧食和自己,來結交朋友和同伴; 塞納卡啊,我會為你做這件事,因為高尚者會幫助高尚者。 52. 父親啊請安心坐著,兒子為父親謀福利; 我會為你做這件事,保護塞納的孩子們。 53. 父親啊,這確實是善人之道,兒子為父親謀福利; 也許他們看到我長大了,就不會傷害塞納的孩子們。 54. 勇猛的野獸之王啊,受驚的人和動物,都來投靠最優秀的; 我爲了我的孩子們而來,你是我們的王,請讓我平安。 55. 塞納卡啊,我會為你做這件事,我來幫你消滅敵人; 明智而有能力的人,怎能不為自己人的安全而努力? 56. 要交朋友和善知識,要結交高尚者以求安樂; 像穿上鎧甲用箭射擊一樣,讓我們與孩子們團聚歡樂。 57. 因為朋友的行為,因為同伴不逃避; 他們彼此呼應,毛髮豎立,內心感動。 58. 智者獲得朋友和同伴,就能享用牲畜和財富; 我和我的孩子們還有丈夫,因朋友的同情而團聚。 59. 有王者和勇者的幫助,與良友相處就有這些好處; 有朋友的人有名聲地位崇高,在這世上能隨心所欲地歡樂。 60. 即使貧窮,塞納卡啊,也要結交朋友; 看啊,因為朋友的同情,我們親族得以團聚。

61.

Sūrena balavantena, yo mitte [mette (sī.), mittaṃ (syā.)] kurute dijo;

Evaṃ so sukhito hoti, yathāhaṃ tvañca senakāti.

Mahāukkusajātakaṃ tatiyaṃ.

  1. Uddālakajātakaṃ (4)

62.

Kharājinā jaṭilā paṅkadantā, dummakkharūpā [dummudharūpā (sī. pī. ka.)] ye mantaṃ jappanti [yeme japanti (sī. pī.), ye』me jappanti mante (jā. 1.6.10)];

Kaccinnu te mānusake payoge, idaṃ vidū parimuttā apāyā.

63.

Pāpāni kammāni karetha [kareyya (syā.), katvāna (jā. 1.6.11)] rāja, bahussuto ce na careyya dhammaṃ;

Sahassavedopi na taṃ paṭicca, dukkhā pamucce [pamuñce (syā.)] caraṇaṃ apatvā.

64.

Sahassavedopi na taṃ paṭicca, dukkhā pamucce caraṇaṃ apatvā;

Maññāmi vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ.

65.

Na heva vedā aphalā bhavanti, sasaṃyamaṃ caraṇaññeva saccaṃ;

Kittiñhi [kittiñca (syā.)] pappoti adhicca vede, santiṃ puṇāti [punoti (sī. aṭṭha.), puṇeti (syā. jā. 1.6.13), puneti (pī.)] caraṇena danto.

66.

Bhaccā mātā pitā bandhū, yena jāto sayeva so;

Uddālako ahaṃ bhoto [bhoti (ka.)], sottiyākulavaṃsako [vaṃsato (ka.)].

67.

Kathaṃ bho brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccati.

68.

Niraṃkatvā aggimādāya brāhmaṇo, āpo siñcaṃ yajaṃ usseti yūpaṃ;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsu.

69.

Na suddhi secanenatthi, nāpi kevalī brāhmaṇo;

Na khantī nāpi soraccaṃ, nāpi so parinibbuto.

70.

Kathaṃ so [bho (syā. ka.)] brāhmaṇo hoti, kathaṃ bhavati kevalī;

Kathañca parinibbānaṃ, dhammaṭṭho kinti vuccati.

71.

Akhettabandhū amamo nirāso, nillobhapāpo bhavalobhakhīṇo;

Evaṃkaro brāhmaṇo hoti khemī, dhamme ṭhitaṃ tena amāpayiṃsu.

72.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, atthi seyyotha [seyyova (sī. pī.)] pāpiyo.

73.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā;

Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo.

74.

Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Sabbeva soratā dantā, sabbeva parinibbutā.

75.

Sabbesaṃ sītibhūtānaṃ, natthi seyyotha pāpiyo;

Panatthaṃ [pasatthaṃ (syā.), pasaṭṭhaṃ (ka.)] carasi brahmaññaṃ, sottiyākulavaṃsataṃ.

76.

Nānārattehi vatthehi, vimānaṃ bhavati chāditaṃ;

Na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha.

77.

Evameva [evamevaṃ (pī.)] manussesu, yadā sujjhanti māṇavā;

Te sajātiṃ pamuñcanti [na tesaṃ jātiṃ pucchanti (sī. syā. pī.), na tesaṃ jāti sujjhati (ka.)], dhammamaññāya subbatāti.

Uddālakajātakaṃ catutthaṃ.

  1. Bhisajātakaṃ (5)

78.

Assaṃ gavaṃ rajataṃ jātarūpaṃ, bhariyañca so idha labhataṃ manāpaṃ;

Puttehi dārehi samaṅgi hotu, bhisāni te brāhmaṇa yo ahāsi.

79.

Mālañca so kāsikacandanañca, dhāretu puttassa bahū bhavantu;

Kāmesu tibbaṃ kurutaṃ apekkhaṃ, bhisāni te brāhmaṇa yo ahāsi.

80.

Pahūtadhañño kasimā yasassī, putte gihī dhanimā sabbakāme;

Vayaṃ apassaṃ gharamāvasātu, bhisāni te brāhmaṇa yo ahāsi.

我繼續翻譯: 61. 當鳥兒結交勇敢強大的朋友, 就能獲得快樂,如我和你,塞納卡。 大鷹本生經第三 487. 優陀羅迦本生經 (4) 62. 身披硬皮,蓄著結髻,牙齒污穢, 容貌醜陋的人誦唸咒語; 不知他們通過人為的方法, 是否真能知道這些並脫離惡道。 63. 國王啊,如果博學者不行正法, 就會造作惡業; 即使通曉千部吠陀,也不能因此, 在未得正行時解脫痛苦。 64. 即使通曉千部吠陀,也不能因此, 在未得正行時解脫痛苦; 我認為吠陀是無果的, 唯有自我約束和正行才是真實。 65. 吠陀確實不是無果的, 自我約束和正行也是真實; 通達吠陀能獲得名聲, 而通過正行調伏自己能獲得平安。 66. 僕人、母親、父親、親屬, 生來就是那樣的人; 我是優陀羅迦, 來自婆羅門家族。 67. 尊者啊,如何成為婆羅門? 如何成為完人? 如何達到涅槃? 如何稱為住法者? 68. 婆羅門帶著火,灑水祭祀,豎立祭柱; 這樣做的婆羅門就能獲得安穩, 他們以此衡量誰是住法者。 69. 凈化不在於灑水,婆羅門也不因此成為完人; 沒有忍辱也沒有善良,這樣也不能達到涅槃。 70. 那麼如何成為婆羅門? 如何成為完人? 如何達到涅槃? 如何稱為住法者? 71. 不受田地束縛,無我執,無慾望, 無貪慾邪惡,滅盡有愛; 這樣做的婆羅門就能獲得安穩, 他們以此衡量誰是住法者。 72. 剎帝利、婆羅門、吠舍, 首陀羅、旃陀羅、賤民; 都能變得善良調伏,都能達到涅槃; 在這些清涼之人中,有高下優劣。 73. 剎帝利、婆羅門、吠舍, 首陀羅、旃陀羅、賤民; 都能變得善良調伏,都能達到涅槃; 在這些清涼之人中,沒有高下優劣。 74. 剎帝利、婆羅門、吠舍, 首陀羅、旃陀羅、賤民; 都能變得善良調伏,都能達到涅槃。 75. 在這些清涼之人中,沒有高下優劣; 你所標榜的婆羅門身份, 和婆羅門家族血統都已失去意義。 76. 宮殿被各色衣服覆蓋, 但這些衣服的影子, 並不會產生貪慾。 77. 同樣在人類中,當年輕人變得清凈, 他們就超越了出身,明白法理而持戒。 優陀羅迦本生經第四 488. 蓮藕本生經 (5) 78. 愿他在此獲得馬、牛、銀、金, 和如意的妻子; 愿他與子女妻子團聚, 這是給那偷你蓮藕的婆羅門的詛咒。 79. 愿他戴著花環和迦尸檀香, 愿他有眾多子女; 愿他對欲樂生起強烈的貪求, 這是給那偷你蓮藕的婆羅門的詛咒。 80. 愿他成為糧食豐富的農夫,有名望, 在家有子女,富有,享受一切欲樂; 愿他看不到衰老而住在家中, 這是給那偷你蓮藕的婆羅門的詛咒。

81.

So khattiyo hotu pasayhakārī, rājābhirājā [rājādhirājā (syā. ka.)] balavā yasassī;

Sa cāturantaṃ mahimāvasātu, bhisāni te brāhmaṇa yo ahāsi.

82.

So brāhmaṇo hotu avītarāgo, muhuttanakkhattapathesu yutto;

Pūjetu naṃ raṭṭhapatī yasassī, bhisāni te brāhmaṇa yo ahāsi.

83.

Ajjhāyakaṃ sabbasamantavedaṃ [sabbasamattavedaṃ (sī.), sabbasamattavedanaṃ (pī.)], tapassīnaṃ maññatu sabbaloko;

Pūjentu naṃ jānapadā samecca, bhisāni te brāhmaṇa yo ahāsi.

84.

Catussadaṃ gāmavaraṃ samiddhaṃ, dinnañhi so bhuñjatu vāsavena;

Avītarāgo maraṇaṃ upetu, bhisāni te brāhmaṇa yo ahāsi.

85.

So gāmaṇī hotu sahāyamajjhe, naccehi gītehi pamodamāno;

So rājato byasana mālattha [mā rājato vyasana』malattha (sī. syā. pī.)] kiñci, bhisāni te brāhmaṇa yo ahāsi.

86.

Yaṃ ekarājā pathaviṃ vijetvā, itthīsahassāna [itthīsahassassa (sī. pī.)] ṭhapetu aggaṃ;

Sīmantinīnaṃ pavarā bhavātu, bhisāni te brāhmaṇa yā ahāsi.

87.

Isīnañhi sā sabbasamāgatānaṃ, bhuñjeyya sāduṃ avikampamānā;

Carātu lābhena vikatthamānā, bhisāni te brāhmaṇa yā ahāsi.

88.

Āvāsiko hotu mahāvihāre, navakammiko hotu gajaṅgalāyaṃ [kajaṅgalāyaṃ (sī. syā. pī.)];

Ālokasandhiṃ divasaṃ [divasā (sī. syā. pī.)] karotu, bhisāni te brāhmaṇa yo ahāsi.

89.

So bajjhatū pāsasatehi chabbhi [chamhi (sī. pī.), chassu (?)], rammā vanā niyyatu rājadhāniṃ [rājaṭhāniṃ (ka.)];

Tuttehi so haññatu pācanehi, bhisāni te brāhmaṇa yo ahāsi.

90.

Alakkamālī tipukaṇṇaviddho, laṭṭhīhato sappamukhaṃ upetu;

Sakacchabandho [sakkaccabaddho (sī. pī.), saṃkaccabandho (niyya)] visikhaṃ carātu, bhisāni te brāhmaṇa yo ahāsi.

91.

Yo ve anaṭṭhaṃva [anaṭṭhaṃ (sī. syā. pī.)] naṭṭhanti cāha, kāmeva so labhataṃ bhuñjatañca [labhatu bhuñjatu ca (syā.)];

Agāramajjhe maraṇaṃ upetu, yo vā bhonto saṅkati kañcideva [kiñcideva (ka.)].

92.

Yadesamānā vicaranti loke, iṭṭhañca kantañca bahūnametaṃ;

Piyaṃ manuññaṃ cidha jīvaloke, kasmā isayo nappasaṃsanti kāme.

93.

Kāmesu ve haññare bajjhare ca, kāmesu dukkhañca bhayañca jātaṃ;

Kāmesu bhūtādhipatī pamattā, pāpāni kammāni karonti mohā.

94.

Te pāpadhammā pasavetva pāpaṃ, kāyassa bhedā nirayaṃ vajanti;

Ādīnavaṃ kāmaguṇesu disvā, tasmā isayo nappasaṃsanti kāme.

95.

Vīmaṃsamāno isino bhisāni, tīre gahetvāna thale nidhesiṃ;

Suddhā apāpā isayo vasanti, etāni te brahmacārī bhisāni.

96.

Na te naṭā no pana kīḷaneyyā, na bandhavā no pana te sahāyā;

Kismiṃ vupatthambha sahassanetta, isīhi tvaṃ kīḷasi devarāja.

97.

Ācariyo mesi pitā ca mayhaṃ, esā patiṭṭhā khalitassa brahme;

Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavanti.

98.

Suvāsitaṃ isinaṃ ekarattaṃ, yaṃ vāsavaṃ bhūtapatiddasāma;

Sabbeva bhonto sumanā bhavantu, yaṃ brāhmaṇo paccupādī bhisāni.

99.

Ahañca sāriputto ca, moggallāno ca kassapo;

Anuruddho puṇṇo ānando, tadāsuṃ satta bhātaro.

100.

Bhaginī uppalavaṇṇā ca, dāsī khujjuttarā tadā;

Citto gahapati dāso, yakkho sātāgiro tadā.

我繼續翻譯: 81. 愿他成為暴力的剎帝利,成為最高的王中之王,有力量有名望; 愿他統治四方大地,這是給那偷你蓮藕的婆羅門的詛咒。 82. 愿他成為充滿貪慾的婆羅門,專注于占卜星象; 愿他受到有名望的國君崇敬,這是給那偷你蓮藕的婆羅門的詛咒。 83. 愿全世界都認為他是精通一切吠陀的學者,是苦行者; 愿國民聚集來崇敬他,這是給那偷你蓮藕的婆羅門的詛咒。 84. 愿他享用帝釋所賜的繁榮富庶的四方村落; 愿他帶著貪慾而死,這是給那偷你蓮藕的婆羅門的詛咒。 85. 愿他在朋友中間成為村長,沉醉於歌舞娛樂; 愿他不受國王的任何懲罰,這是給那偷你蓮藕的婆羅門的詛咒。 86. 當一位國王征服大地后,在千名婦女中立她為首; 愿她成為貴婦中最尊貴的,這是給那偷你蓮藕的婆羅婦人的詛咒。 87. 愿她在所有仙人聚會時,毫不猶豫地享用美食; 愿她因獲得利益而四處炫耀,這是給那偷你蓮藕的婆羅婦人的詛咒。 88. 愿他住在大精舍里,在象頭城做建築師; 愿他整天修補門窗,這是給那偷你蓮藕的婆羅門的詛咒。 89. 愿他被六百個陷阱捕獲,從美麗的森林被帶到王城; 愿他被鞭子和棍棒毆打,這是給那偷你蓮藕的婆羅門的詛咒。 90. 愿他戴上不潔的花環,耳朵穿著銅環, 被棍棒打擊如同打蛇頭,腰繫軟布在街上游蕩, 這是給那偷你蓮藕的婆羅門的詛咒。 91. 誰說未失去的已失去,愿他得到並享受慾望; 愿他死在家中,或者懷疑任何事物的人也是如此。 92. 人們在世間尋求的,對許多人來說都是可意可愛的; 在這人世間如此令人喜愛悅意,為何仙人們不讚美欲樂? 93. 因為慾望使人受害被束縛,從慾望生出痛苦和恐懼; 生靈之主沉迷欲樂,愚癡地造作惡業。 94. 這些惡人造作惡業,身壞命終墮入地獄; 看到欲樂的過患,所以仙人們不讚美欲樂。 95. 我爲了試探仙人們對蓮藕的態度,拿到岸邊放在陸地上; 清凈無罪的仙人們居住著,這些蓮藕是給你這修梵行者的。 96. 他們不是舞者也不是玩伴,不是親屬也不是朋友; 千眼天主啊,你依靠什麼,與仙人們開這樣的玩笑? 97. 你是我的老師也是我的父親,是我迷失時的依靠,婆羅門; 請原諒我的一次過失,智者不會被憤怒所控制。 98. 仙人們度過了一個美好的夜晚,我們見到了生靈之主帝釋; 愿各位都心情愉快,因為婆羅門已收回了蓮藕。 99. 那時我和舍利弗,目犍連和迦葉, 阿那律、富樓那、阿難,是七兄弟。 100. 妹妹是蓮花色尼,婢女是駝背的優陀羅, 居士質多是僕人,夜叉是娑多耆

101.

Pālileyyo [pārileyyo (sī. pī.)] tadā nāgo, madhudo [madhuvā (sī. pī.)] seṭṭhavānaro;

Kāḷudāyī tadā sakko, evaṃ dhāretha jātakanti.

Bhisajātakaṃ pañcamaṃ.

  1. Surucijātakaṃ (6)

102.

Mahesī surucino [rucino (sī. syā. pī.)] bhariyā, ānītā paṭhamaṃ ahaṃ;

Dasa vassasahassāni, yaṃ maṃ surucimānayi.

103.

Sāhaṃ brāhmaṇa rājānaṃ, vedehaṃ mithilaggahaṃ;

Nābhijānāmi kāyena, vācāya uda cetasā;

Suruciṃ atimaññittha [atimaññittho (sī. pī.), atimaññitā (?)], āvi [āviṃ (sī. pī.)] vā yadi vā raho.

104.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

105.

Bhattu mama sassu mātā, pitā cāpi ca sassuro;

Te maṃ brahme vinetāro, yāva aṭṭhaṃsu jīvitaṃ.

106.

Sāhaṃ ahiṃsāratinī, kāmasā [kāmaso (sī.)] dhammacārinī [dhammacāriṇī (sī.)];

Sakkaccaṃ te upaṭṭhāsiṃ, rattindivamatanditā.

107.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

108.

Soḷasitthisahassāni, sahabhariyāni brāhmaṇa;

Tāsu issā vā kodho vā, nāhu mayhaṃ kudācanaṃ.

109.

Hitena tāsaṃ nandāmi, na ca me kāci appiyā;

Attānaṃvānukampāmi, sadā sabbā sapattiyo.

110.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

111.

Dāse kammakare pesse [pose (syā. ka.)], ye caññe anujīvino;

Pesemi [posemi (sī. syā. pī.)] sahadhammena, sadā pamuditindriyā.

112.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

113.

Samaṇe brāhmaṇe cāpi, aññe cāpi vanibbake;

Tappemi annapānena, sadā payatapāṇinī.

114.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

115.

Cātuddasiṃ pañcaddasiṃ [pannarasiṃ (sī. pī.)], yā ca pakkhassa aṭṭhamī [aṭṭhamiṃ (sī. pī.)];

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ [aṭṭhaṅgasusamāhitaṃ (sabbattha) vi. va. 129 pāḷiyā aṭṭhakathā passitabbā];

Uposathaṃ upavasāmi [upavasiṃ (ka.)], sadā sīlesu saṃvutā.

116.

Etena saccavajjena, putto uppajjataṃ ise;

Musā me bhaṇamānāya, muddhā phalatu sattadhā.

117.

Sabbeva te dhammaguṇā, rājaputti yasassini;

Saṃvijjanti tayi bhadde, ye tvaṃ kittesi attani.

118.

Khattiyo jātisampanno, abhijāto yasassimā;

Dhammarājā videhānaṃ, putto uppajjate tava [tavaṃ (sī. pī.)].

119.

Dummī [rummī (sī. pī.)] rajojalladharo, aghe vehāyasaṃ ṭhito;

Manuññaṃ bhāsase vācaṃ, yaṃ mayhaṃ hadayaṅgamaṃ.

120.

Devatānusi saggamhā, isi vāsi [cāpi (ka.)] mahiddhiko;

Ko vāsi tvaṃ anuppatto, attānaṃ me pavedaya.

121.

Yaṃ devasaṅghā vandanti, sudhammāyaṃ samāgatā;

Sohaṃ sakko sahassakkho, āgatosmi tavantike.

122.

Itthiyo [itthiyā (pī.)] jīvalokasmiṃ, yā hoti [honti (sī. syā.)] samacārinī [samacāriṇī (sī.)];

Medhāvinī sīlavatī, sassudevā patibbatā.

123.

Tādisāya sumedhāya, sucikammāya nāriyā;

Devā dassanamāyanti, mānusiyā amānusā.

124.

Tvañca bhadde suciṇṇena, pubbe sucaritena ca;

Idha rājakule jātā, sabbakāmasamiddhinī.

125.

Ayañca te rājaputti, ubhayattha kaṭaggaho;

Devalokūpapattī ca, kittī ca idha jīvite.

我繼續翻譯: 101. 那時象王是巴利雷亞,上等猴子是摩度, 迦留陀夷是帝釋,如此持誦本生。 蓮藕本生經第五 489. 善光本生經 (6) 102. 我是善光王的第一皇后,是最先被迎娶的妻子; 一萬年來,善光王尊敬我。 103. 婆羅門啊,對於維提訶族的國王,彌絺羅(現今尼泊爾境內)的統治者, 我從未以身、口、意, 公開或私下輕視過善光王。 104. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 105. 我夫君的母親是我婆婆,他父親是我公公; 婆羅門啊,他們教導我,直到他們生命終結。 106. 我喜好不傷害,自願行正法; 我恭敬地侍奉他們,日夜不懈怠。 107. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 108. 婆羅門啊,一萬六千位妃嬪,都是同爲夫君的妻子; 我從未對她們生起嫉妒或憤怒。 109. 她們得到利益我就歡喜,我不討厭任何一個; 我像愛護自己一樣,永遠愛護所有妃嬪。 110. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 111. 對待奴僕、工人、差使,和其他依附者; 我總是以正法對待他們,面帶喜悅。 112. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 113. 對於沙門、婆羅門,以及其他乞食者; 我總是親手供養他們飲食。 114. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 115. 每月十四、十五,以及每月初八; 還有神變月,具足八支; 我恒常持戒,守持布薩日。 116. 以此真實語,愿生一個兒子,仙人啊; 如果我說謊,愿頭顱碎為七片。 117. 有名望的王女啊,這一切法德, 你所說的這些功德,確實都存在於你身上。 118. 一位出身高貴的剎帝利,有名望的善生者, 維提訶族的法王,將會作為你的兒子出生。 119. 身穿污垢的破衣,停立在空中; 你說的話悅耳動聽,深入我的心。 120. 你是天上來的天神,還是大神通的仙人? 你是誰來到這裡,請向我顯明你的身份。 121. 諸天眾在善法堂聚會時所禮敬的, 我就是具有千眼的帝釋,來到你的面前。 122. 在人世間的女人中,行為正直, 有智慧有戒德,視婆婆如天神,對丈夫忠貞。 123. 對於這樣有智慧,行為清凈的女人, 人間和天上的神祇都來拜見。 124. 賢女啊,因為你過去的善行, 生在這王族中,具足一切所欲。 125. 王女啊,這對你來說是雙重的利益, 來世往生天界,今生獲得名聲。

126.

Ciraṃ sumedhe sukhinī, dhammamattani pālaya;

Esāhaṃ tidivaṃ yāmi, piyaṃ me tava dassananti.

Surucijātakaṃ chaṭṭhaṃ.

  1. Pañcuposathikajātakaṃ (7)

127.

Appossukko dāni tuvaṃ kapota, vihaṅgama na tava bhojanattho;

Khudaṃ [khuddaṃ (syā. ka.), khudhaṃ (sakkata-pākatānurūpaṃ)] pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko kapota [kapoto (sī. pī.)].

128.

Ahaṃ pure giddhigato kapotiyā, asmiṃ padesasmimubho ramāma;

Athaggahī sākuṇiko kapotiṃ, akāmako tāya vinā ahosiṃ.

129.

Nānābhavā vippayogena tassā, manomayaṃ vedana vedayāmi [vedanaṃ vediyāmi (sī. pī.)];

Tasmā ahaṃposathaṃ pālayāmi, rāgo mamaṃ mā punarāgamāsi.

130.

Anujjugāmī uragā dujivha [uraga dvijivha (sī.)], dāṭhāvudho ghoravisosi sappa;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu dīgha [dīgho (sī. pī.)].

131.

Usabho ahū balavā gāmikassa, calakkakū vaṇṇabalūpapanno;

So maṃ akkami taṃ kupito aḍaṃsi, dukkhābhituṇṇo maraṇaṃ upāgā [upāgami (sī. pī.)].

132.

Tato janā nikkhamitvāna gāmā, kanditvā roditvā [kanditva roditva (sī.)] apakkamiṃsu;

Tasmā ahaṃposathaṃ pālayāmi, kodho mamaṃ mā punarāgamāsi.

133.

Matāna maṃsāni bahū susāne, manuññarūpaṃ tava bhojane taṃ;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko siṅgāla [sigālo (sī. pī.)].

134.

Pavisi [pavissaṃ (sī. pī.), pavissa (syā.)] kucchiṃ mahato gajassa, kuṇape rato hatthimaṃsesu giddho [hatthimaṃse pagiddho (sī. pī.)];

Uṇho ca vāto tikhiṇā ca rasmiyo, te sosayuṃ tassa karīsamaggaṃ.

135.

Kiso ca paṇḍū ca ahaṃ bhadante, na me ahū nikkhamanāya maggo;

Mahā ca megho sahasā pavassi, so temayī tassa karīsamaggaṃ.

136.

Tato ahaṃ nikkhamisaṃ bhadante, cando yathā rāhumukhā pamutto;

Tasmā ahaṃposathaṃ pālayāmi, lobho mamaṃ mā punarāgamāsi.

137.

Vammīkathūpasmiṃ kipillikāni, nippothayanto tuvaṃ pure carāsi;

Khudaṃ pipāsaṃ adhivāsayanto, kasmā bhavaṃposathiko nu accha [accho (sī. pī.)].

138.

Sakaṃ niketaṃ atihīḷayāno [atiheḷayāno (syā. ka.)], atricchatā [atricchatāya (sī. syā. pī.)] mallagāmaṃ [malataṃ (sī. pī.), mallayataṃ (ka.)] agacchiṃ;

Tato janā nikkhamitvāna gāmā, kodaṇḍakena paripothayiṃsu maṃ.

139.

So bhinnasīso ruhiramakkhitaṅgo, paccāgamāsiṃ sakaṃ [sa sakaṃ (syā. ka.),』tha sakaṃ (?)] niketaṃ;

Tasmā ahaṃposathaṃ pālayāmi, atricchatā mā punarāgamāsi.

140.

Yaṃ no apucchittha tuvaṃ bhadante, sabbeva byākarimha yathā pajānaṃ;

Mayampi pucchāma tuvaṃ bhadante, kasmā bhavaṃposathiko nu brahme.

141.

Anūpalitto mama assamamhi, paccekabuddho muhuttaṃ nisīdi;

So maṃ avedī gatimāgatiñca, nāmañca gottaṃ caraṇañca sabbaṃ.

142.

Evampahaṃ vandi na [evampahaṃ naggahe (sī. pī.)] tassa pāde, na cāpi naṃ mānagatena pucchiṃ;

Tasmā ahaṃposathaṃ pālayāmi, māno mamaṃ mā punarāgamāsīti.

Pañcuposathikajātakaṃ sattamaṃ.

  1. Mahāmorajātakaṃ (8)

143.

Sace hi tyāhaṃ dhanahetu gāhito, mā maṃ vadhī jīvagāhaṃ gahetvā;

Rañño ca [raññova (sī. pī.)] maṃ samma upantikaṃ [upanti (sī. syā. pī.)] nehi, maññe dhanaṃ lacchasinapparūpaṃ.

我繼續翻譯: 126. 善慧者啊,愿你長久安樂,守護自身正法; 我現在要回到三十三天,見到你我很歡喜。 善光本生經第六 490. 五布薩本生經 (7) 127. 鴿子啊,你現在無憂無慮,飛鳥啊,你不需要食物; 忍受著飢渴,為什麼你要持守布薩日呢,鴿子? 128. 我從前貪戀一隻雌鴿,我們兩個在這地方快樂地生活; 後來捕鳥人抓走了雌鴿,我不願意與她分離。 129. 因與她分離而心生別離之苦,我感受著心造的痛苦; 因此我持守布薩日,愿貪慾不再降臨我身。 130. 蛇行不直,舌分兩叉,以毒牙為武器,你這可怕的毒蛇; 忍受著飢渴,為什麼你要持守布薩日呢,長蛇? 131. 從前有個村民有一頭強壯的公牛,頸項粗壯,形貌威武; 它踩到我,我生氣咬了它,它痛苦不堪而死。 132. 於是村民們從村子裡出來,哭泣悲傷然後離去; 因此我持守布薩日,愿憤怒不再降臨我身。 133. 墓地裡有許多死屍,這是你喜歡的食物; 忍受著飢渴,為什麼你要持守布薩日呢,野狐? 134. 我鉆進一頭大象的腹中,喜歡腐肉,貪戀象肉; 炎熱的風和烈日,使那象的排泄道乾涸。 135. 尊者啊,我變得瘦弱發黃,找不到出路; 突然下起大雨,濕潤了那象的排泄道。 136. 尊者啊,於是我脫身而出,如同月亮從羅喉口中解脫; 因此我持守布薩日,愿貪慾不再降臨我身。 137. 你從前在蟻冢上,打殺螞蟻為生; 忍受著飢渴,為什麼你要持守布薩日呢,熊? 138. 我輕視自己的住處,因貪慾而去到摩羅村; 村民們從村子裡出來,用弓箭射傷我。 139. 頭部受傷,身體沾滿鮮血,我回到自己的住處; 因此我持守布薩日,愿過度的貪慾不再降臨我身。 140. 尊者啊,你問我們的問題,我們都已據所知回答; 我們也要問你,尊者啊,為什麼你要持守布薩日呢,婆羅門? 141. 在我的庵室裡,一位獨覺佛短暫停留; 他告訴我關於去處來處,以及名字、種姓和一切行為。 142. 我這樣竟沒有禮敬他的足,也沒有謙恭地詢問他; 因此我持守布薩日,愿驕慢不再降臨我身。 五布薩本生經第七 491. 大孔雀本生經 (8) 143. 如果你爲了財物而捕獲我,請不要殺我而要活捉我; 朋友啊,把我帶到國王面前,我想你會得到不少財物。

144.

Na me ayaṃ tuyha vadhāya ajja, samāhito cāpadhure [cāpavare (sī. pī.), cāpavaro (syā.)] khurappo;

Pāsañca tyāhaṃ adhipātayissaṃ, yathāsukhaṃ gacchatu morarājā.

145.

Yaṃ satta vassāni mamānubandhi, rattindivaṃ khuppipāsaṃ sahanto;

Atha kissa maṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.

146.

Pāṇātipātā virato nusajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Yaṃ maṃ tuvaṃ pāsavasūpanītaṃ, pamuttave icchasi bandhanasmā.

147.

Pāṇātipātā viratassa brūhi, abhayañca yo sabbabhūtesu deti;

Pucchāmi taṃ morarājetamatthaṃ, ito cuto kiṃ labhate sukhaṃ so.

148.

Pāṇātipātā viratassa brūmi, abhayañca yo sabbabhūtesu deti;

Diṭṭheva dhamme labhate pasaṃsaṃ, saggañca so yāti sarīrabhedā.

149.

Na santi devā iti āhu [iccāhu (sī. pī.)] eke, idheva jīvo vibhavaṃ upeti;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca vadanti dānaṃ;

Tesaṃ vaco arahataṃ saddahāno, tasmā ahaṃ sakuṇe bādhayāmi.

150.

Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Imassa lokassa parassa vā te, kathaṃ nu te āhu manussaloke.

151.

Cando ca suriyo ca ubho sudassanā, gacchanti obhāsayamantalikkhe;

Parassa lokassa na te imassa, devāti te āhu manussaloke.

152.

Ettheva te nīhatā hīnavādā, ahetukā ye na vadanti kammaṃ;

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattaṃ ye ca vadanti dānaṃ.

153.

Addhā hi saccaṃ vacanaṃ tavedaṃ [tavetaṃ (sī. syā. pī.)], kathañhi dānaṃ aphalaṃ bhaveyya [vadeyya (sī. pī.)];

Tathā phalaṃ sukatadukkaṭānaṃ, dattupaññattañca kathaṃ bhaveyya.

154.

Kathaṃkaro kintikaro kimācaraṃ, kiṃ sevamāno kena tapoguṇena;

Akkhāhi [akkhāhi taṃ dāni (ka.)] me morarājetamatthaṃ, yathā ahaṃ no nirayaṃ pateyyaṃ.

155.

Ye keci atthi samaṇā pathabyā, kāsāyavatthā anagāriyā te;

Pātova piṇḍāya caranti kāle, vikālacariyā viratā hi santo.

156.

Te tattha kālenupasaṅkamitvā, pucchāhi yaṃ te manaso piyaṃ siyā;

Te te pavakkhanti yathāpajānaṃ, imassa lokassa parassa catthaṃ.

157.

Tacaṃva jiṇṇaṃ urago purāṇaṃ, paṇḍūpalāsaṃ harito dumova;

Esappahīno mama luddabhāvo, jahāmahaṃ luddakabhāvamajja.

158.

Ye cāpi me sakuṇā atthi baddhā, satāninekāni nivesanasmiṃ;

Tesampahaṃ [tesaṃ ahaṃ (syā. ka.)] jīvitamajja dammi, mokkhañca te pattā [patto (sī.), accha (syā.)] sakaṃ niketaṃ.

159.

Luddo carī pāsahattho araññe, bādhetu morādhipatiṃ yasassiṃ;

Bandhitvā [bandhitva (sī. pī.)] morādhipatiṃ yasassiṃ, dukkhā sa pamucci [dukkhā pamucci (sī.), dukkhā pamuñci (syā. pī.)] yathāhaṃ pamuttoti.

Mahāmorajātakaṃ aṭṭhamaṃ.

  1. Tacchasūkarajātakaṃ (9)

160.

Yadesamānā vicarimha, pabbatāni vanāni ca;

Anvesaṃ vicariṃ [vipule (syā. ka.)] ñātī, teme adhigatā mayā.

161.

Bahuñcidaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako;

Rammā cimā girīnajjo [girinadiyo (sī. pī.)], phāsuvāso bhavissati.

162.

Idhevāhaṃ vasissāmi, saha sabbehi ñātibhi;

Appossukko nirāsaṅkī, asoko akutobhayo.

163.

Aññampi [aññaṃ hi (sī. pī.)] leṇaṃ pariyesa, sattu no idha vijjati;

So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.

我繼續翻譯: 144. 今天我這箭搭在弓上,不是爲了殺你; 我會解開你的陷阱,讓孔雀王隨意離去。 145. 你追蹤了我七年,日日夜夜忍受飢渴; 為什麼現在我落入陷阱,你卻想要放我出來? 146. 你是否今天開始不再殺生,給予一切眾生無畏; 為什麼我落入陷阱,你卻想要放我出來? 147. 請告訴我不再殺生,給予一切眾生無畏的人; 孔雀王啊我問你這事,從此世往生后他得到什麼快樂? 148. 我告訴你不再殺生,給予一切眾生無畏的人; 現世就獲得讚譽,身壞命終后往生天界。 149. 有人說沒有天神,生命只存在於此世; 善惡之果和佈施,都只是施者的設想; 我相信這些聖者的話,所以我獵殺鳥類。 150. 月亮和太陽都清晰可見,在空中發光而行; 它們是屬於這個世界還是他世,人世間是怎麼說的? 151. 月亮和太陽都清晰可見,在空中發光而行; 它們屬於他世不屬於此世,人世間稱它們為天神。 152. 你那些卑劣的論點已被打破,那些說無因無業, 說善惡之果和佈施都只是施者設想的論點。 153. 你說的這話確實是真的,佈施怎會沒有果報? 善惡之果和佈施的設想,怎會是沒有意義的? 154. 該做什麼,怎麼做,如何行動, 依靠什麼,以什麼苦行,孔雀王啊請告訴我這事, 使我不會墮入地獄。 155. 世上所有的沙門,身披袈裟的出家人; 清晨適時托缽乞食,遠離非時行,因為他們是善人。 156. 你要適時前去拜見他們,詢問你心中所想; 他們會依其所知,告訴你關於此世他世的意義。 157. 如同蛇蛻去舊皮,如同綠樹落下枯黃的葉; 我的獵人性已經除去,今天我放棄獵人的身份。 158. 我家中關著數百隻被捕獲的鳥; 今天我給予它們生命,讓它們獲得解脫回到自己的住處。 159. 獵人手持陷阱在森林中行走,傷害有名望的孔雀王; 捆綁有名望的孔雀王,如今他從苦難中解脫,如同我獲得解脫。 大孔雀本生經第八 492. 木工豬本生經 (9) 160. 我們尋找時遊歷了,山嶽和森林; 我尋訪親族,現在找到了他們。 161. 這裡有許多根果,食物也不少; 這些山間河流優美,將是舒適的住處。 162. 我要和所有親族,一起住在這裡; 無憂無慮無恐懼,不怕任何危險。 163. 請另尋洞穴,這裡有敵人; 那木工殺害豬群,來到這裡挑選最好的。

164.

Ko numhākaṃ [ko namhākaṃ (sī. pī.)] idha sattu, ko ñātī susamāgate;

Duppadhaṃse [appadhaṃse (sī. pī.)] padhaṃseti, taṃ me akkhātha pucchitā.

165.

Uddhaggarājī migarājā, balī dāṭhāvudho migo;

So taccha sūkare hanti, idhāgantvā varaṃ varaṃ.

166.

Na no dāṭhā na vijjanti [nu vijjanti (ka.)], balaṃ kāye samohitaṃ;

Sabbe samaggā hutvāna, vasaṃ kāhāma ekakaṃ.

167.

Hadayaṅgamaṃ kaṇṇasukhaṃ, vācaṃ bhāsasi tacchaka;

Yopi yuddhe palāyeyya, tampi pacchā hanāmase.

168.

Pāṇātipātā virato nu ajja, abhayaṃ nu te sabbabhūtesu dinnaṃ;

Dāṭhā nu te migavadhāya [miga viriyaṃ (sī. syā. pī.)] na santi, yo saṅghapatto kapaṇova jhāyasi.

169.

Na me dāṭhā na vijjanti, balaṃ kāye samohitaṃ;

Ñātī ca disvāna sāmaggī ekato, tasmā ca jhāyāmi vanamhi ekako.

170.

Imassudaṃ yanti disodisaṃ pure, bhayaṭṭitā leṇagavesino puthu;

Te dāni saṅgamma vasanti ekato, yatthaṭṭhitā duppasahajja te mayā.

171.

Pariṇāyakasampannā, sahitā ekavādino;

Te maṃ samaggā hiṃseyyuṃ, tasmā nesaṃ na patthaye [apatthave (pī.)].

172.

Ekova indo asure jināti, ekova seno hanti dije pasayha;

Ekova byaggho migasaṅghapatto, varaṃ varaṃ hanti balañhi tādisaṃ.

173.

Na heva indo na seno, napi byaggho migādhipo;

Samagge sahite ñātī, na byagghe [byagghe ca (sī. pī.), byaggho na (syā.)] kurute vase.

174.

Kumbhīlakā sakuṇakā, saṅghino gaṇacārino;

Sammodamānā ekajjhaṃ, uppatanti ḍayanti ca.

175.

Tesañca ḍayamānānaṃ, ekettha apasakkati [apavattati (sī. pī.)];

Tañca seno nitāḷeti, veyyagghiyeva sā gati.

176.

Ussāhito jaṭilena, luddenāmisacakkhunā;

Dāṭhī dāṭhīsu pakkhandi, maññamāno yathā pure.

177.

Sādhu sambahulā ñātī, api rukkhā araññajā;

Sūkarehi samaggehi, byaggho ekāyane hato.

178.

Brāhmaṇañceva byagghañca, ubho hantvāna sūkarā.

Ānandino pamuditā, mahānādaṃ panādisuṃ.

179.

Te su udumbaramūlasmiṃ, sūkarā susamāgatā;

Tacchakaṃ abhisiñciṃsu, 『『tvaṃ no rājāsi issaro』』ti.

Tacchasūkarajātakaṃ navamaṃ.

  1. Mahāvāṇijajātakaṃ (10)

180.

Vāṇijā samitiṃ katvā, nānāraṭṭhato āgatā;

Dhanāharā pakkamiṃsu, ekaṃ katvāna gāmaṇiṃ.

181.

Te taṃ kantāramāgamma, appabhakkhaṃ anodakaṃ;

Mahānigrodhamaddakkhuṃ, sītacchāyaṃ manoramaṃ.

182.

Te ca tattha nisīditvā, tassa rukkhassa chāyayā [chādiyā (sī. syā. pī.)];

Vāṇijā samacintesuṃ, bālā mohena pārutā.

183.

Allāyate [addāyate (sī. pī.)] ayaṃ rukkho, api vārīva [vāri ca (sī. pī.)] sandati;

Iṅghassa purimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

184.

Sā ca chinnāva pagghari, acchaṃ vāriṃ anāvilaṃ;

Te tattha nhatvā pivitvā, yāvaticchiṃsu vāṇijā.

185.

Dutiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa dakkhiṇaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

186.

Sā ca chinnāva pagghari, sālimaṃsodanaṃ bahuṃ;

Appodavaṇṇe kummāse, siṅgiṃ vidalasūpiyo [siṅgiṃ bidalasūpiyo (sī. pī.), siṅgīveraṃ lasūpiyo (ka.) siṅgīnti siṅgīverādikaṃ uttaribhaṅgaṃ; vidalasūpiyoti muggasūpādayo (aṭṭha.) vidalaṃ kalāyādimhi vattatīti sakkatābhidhāne].

我繼續翻譯: 164. 在我們這些團聚的親族中,誰是敵人誰是親戚? 誰在傷害難以傷害的人,請告訴我這個問題。 165. 有條紋的獸王,強壯以牙為武器的野獸; 那木工來到這裡,專挑好的豬來殺。 166. 我們不是沒有牙齒,身上也有力量; 我們團結一致,就能制服他一個。 167. 木工啊,你說的話悅耳動聽; 即使有人在戰鬥中逃跑,我們也要追殺他。 168. 你今天是否不再殺生,是否給予一切眾生無畏? 你是否沒有牙齒可殺野獸,為什麼加入群體卻像可憐人一樣發呆? 169. 我不是沒有牙齒,身上也有力量; 但看到親族團結在一起,所以我獨自在林中發呆。 170. 從前他們四處逃散,因恐懼尋找庇護; 現在他們聚集住在一起,在那裡他們對我來說難以征服。 171. 他們有優秀的領導,團結一致意見相同; 他們團結起來會傷害我,所以我不希望接近他們。 172. 帝釋天獨自戰勝阿修羅,鷹獨自強行捕食鳥類; 虎獨自遇到鹿群,選擇最好的捕殺,這就是他們的力量。 173. 不是帝釋天也不是鷹,也不是統領鹿群的虎; 團結一致的親族,虎也無法制服。 174. 鷓鴣這種鳥類,群居成群而行; 它們和睦相處聚在一起,起飛和降落。 175. 當它們降落時,如果有一隻離群; 就會被鷹抓走,這就是分散的下場。 176. 受到貪婪成性的結髻者的慫恿, 這隻有牙的虎撲向那些有牙的豬,以為和從前一樣。 177. 親族眾多真是好,即使是野生的樹木; 豬群團結一致,在獨行時殺死了虎。 178. 豬群殺死了婆羅門和虎, 歡喜快樂,發出巨大的吼聲。 179. 這些豬在優曇缽羅樹下聚集, 為木工舉行灌頂儀式說:"你是我們的王,是我們的統治者"。 木工豬本生經第九 493. 大商人本生經 (10) 180. 商人們召開集會,來自不同國家; 為求財富出發,推選一位領袖。 181. 他們來到荒野,那裡缺乏食物和水; 看到一棵大榕樹,樹蔭清涼宜人。 182. 他們坐在那裡,在那樹蔭下; 這些被愚癡矇蔽的商人們商議。 183. 這樹看起來很濕潤,好像有水流出; 商人們啊,讓我們砍下它前面的樹枝。 184. 砍下的枝條流出,清澈無濁的水; 商人們在那裡洗浴飲用,隨心所欲。 185. 這些被愚癡矇蔽的人,又商議道: 商人們啊,讓我們砍下它右邊的樹枝。 186. 砍下的枝條流出,大量的米肉飯; 水稻色的乳粥,姜和豆子湯。

187.

Te tattha bhutvā khāditvā [bhutvā ca pivitvā ca (pī.)], yāvaticchiṃsu vāṇijā;

Tatiyaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa pacchimaṃ sākhaṃ, mayaṃ chindāma vāṇijā.

188.

Sā ca chinnāva pagghari, nāriyo samalaṅkatā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā.

189.

Api su vāṇijā ekā, nāriyo paṇṇavīsati;

Samantā parivāriṃsu [parikariṃsu (sī. syā. pī.)], tassa rukkhassa chāyayā [chādiyā (sī. syā. pī.)].

190.

Te tāhi paricāretvā [parivāretvā (sī. syā. pī.)], yāvaticchiṃsu vāṇijā;

Catutthaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa uttaraṃ sākhaṃ, mayaṃ chindāma vāṇijā.

191.

Sā ca chinnāva pagghari, muttā veḷuriyā bahū;

Rajataṃ jātarūpañca, kuttiyo paṭiyāni ca.

192.

Kāsikāni ca vatthāni, uddiyāni ca kambalā [uddiyāne ca kambale (sī. pī.)];

Te tattha bhāre bandhitvā, yāvaticchiṃsu vāṇijā.

193.

Pañcamaṃ samacintesuṃ, bālā mohena pārutā;

Iṅghassa mūle [mūlaṃ (sī. pī. ka.)] chindāma, api bhiyyo labhāmase.

194.

Athuṭṭhahi satthavāho, yācamāno katañjalī;

Nigrodho kiṃ parajjhati [aparajjhatha (sī.), aparajjhati (syā. pī.)], vāṇijā bhaddamatthu te.

195.

Vāridā purimā sākhā, annapānañca dakkhiṇā;

Nāridā pacchimā sākhā, sabbakāme ca uttarā;

Nigrodho kiṃ parajjhati, vāṇijā bhaddamatthu te.

196.

Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho hi pāpako.

197.

Te ca tassānādiyitvā [tassa anāditvā (sī. syā.)], ekassa vacanaṃ bahū;

Nisitāhi kuṭhārīhi [kudhārīhi (ka.)], mūlato naṃ upakkamuṃ.

198.

Tato nāgā nikkhamiṃsu, sannaddhā paṇṇavīsati;

Dhanuggahānaṃ tisatā, chasahassā ca vammino.

199.

Ete hanatha bandhatha, mā vo muñcittha [muccittha (pī.)] jīvitaṃ;

Ṭhapetvā satthavāhaṃva, sabbe bhasmaṃ [bhasmī (sī.)] karotha ne.

200.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Lobhassa na vasaṃ gacche, haneyyārisakaṃ [haneyya disataṃ (sī.), haneyya disakaṃ (syā.)] manaṃ.

201.

Eva [eta (sī. pī.)] mādīnavaṃ ñatvā, taṇhā dukkhassa sambhavaṃ;

Vītataṇho anādāno, sato bhikkhu paribbajeti.

Mahāvāṇijajātakaṃ dasamaṃ.

  1. Sādhinajātakaṃ (11)

202.

Abbhuto vata lokasmiṃ, uppajji lomahaṃsano;

Dibbo ratho pāturahu, vedehassa yasassino.

203.

Devaputto mahiddhiko, mātali [mātalī (sī.)] devasārathi;

Nimantayittha rājānaṃ, vedehaṃ mithilaggahaṃ.

204.

Ehimaṃ rathamāruyha, rājaseṭṭha disampati;

Devā dassanakāmā te, tāvatiṃsā saindakā;

Saramānā hi te devā, sudhammāyaṃ samacchare.

205.

Tato ca rājā sādhino [sādhīno (sī. pī.)], vedeho mithilaggaho [pamukho rathamāruhi (sī. pī.)];

Sahassayuttamāruyha [yuttaṃ abhiruyha (sī.)], agā devāna santike;

Taṃ devā paṭinandiṃsu, disvā rājānamāgataṃ.

206.

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Nisīda dāni rājīsi [rājisi (sī. syā. pī.)], devarājassa santike.

207.

Sakkopi paṭinandittha, vedehaṃ mithilaggahaṃ;

Nimantayittha [nimantayī ca (sī. pī.)] kāmehi, āsanena ca vāsavo.

208.

Sādhu khosi anuppatto, āvāsaṃ vasavattinaṃ;

Vasa devesu rājīsi, sabbakāmasamiddhisu;

Tāvatiṃsesu devesu, bhuñja kāme amānuse.

我繼續翻譯: 187. 商人們在那裡飲食,隨心所欲; 這些被愚癡矇蔽的人,又商議第三次: 商人們啊,讓我們砍下它後面的樹枝。 188. 砍下的枝條流出,裝飾華麗的女人; 穿著各色衣服飾品,戴著寶石耳環。 189. 每個商人得到,二十五位女人; 她們在那樹蔭下,團團圍繞著他們。 190. 商人們與她們歡娛,隨心所欲; 這些被愚癡矇蔽的人,又商議第四次: 商人們啊,讓我們砍下它北面的樹枝。 191. 砍下的枝條流出,大量的珍珠琉璃; 還有銀子和黃金,以及毯子和布匹。 192. 迦尸(現今瓦拉納西)的細布,和烏提亞那的毛毯; 商人們在那裡捆紮貨物,隨心所欲。 193. 這些被愚癡矇蔽的人,又商議第五次: 讓我們砍斷它的根部,也許能得到更多。 194. 這時商隊領袖站起來,合掌懇求道: 榕樹有什麼過錯呢?商人們啊愿你們平安。 195. 前面的樹枝給水,右邊的給飲食; 後面的樹枝給女人,北面的給一切所欲; 榕樹有什麼過錯呢?商人們啊愿你們平安。 196. 在哪棵樹的蔭下,或坐或臥; 就不該折斷它的枝條,背叛朋友是惡事。 197. 眾多的人不聽從,他一個人的話; 拿著鋒利的斧頭,砍向樹根。 198. 於是二十五位武裝的龍人出現, 三百個弓箭手,和六千個披甲兵。 199. 他們說:"抓住這些人殺了他們,不要讓他們活命; 除了商隊領袖外,把他們都化為灰燼。" 200. 因此智者觀察自身利益, 不應受貪慾支配,應消除敵意之心。 201. 知道這樣的過患,渴愛是苦的根源; 比丘應離欲無執著,具念而行。 大商人本生經第十 494. 薩提那本生經 (11) 202. 世間生起奇妙,令人毛骨悚然的事; 有名望的維提訶王面前,出現天界戰車。 203. 大神通的天子,天界御者摩多利; 邀請維提訶王,彌絺羅(現今尼泊爾境內)的統治者。 204. "最尊貴的王者,地區之主,請上這戰車; 三十三天的天眾和帝釋,想要見你; 諸天憶念著你,在善法堂中集會。" 205. 於是薩提那王,維提訶族的彌絺羅統治者; 登上千馬拉動的戰車,前往天眾處; 諸天見到王來到,都歡喜迎接。 206. "大王歡迎你,你來得正是時候; 仙王請就座,在天王身邊。" 207. 帝釋也歡迎,維提訶族的彌絺羅統治者; 天主以欲樂和座位,邀請他。 208. "你來到自在天的住處,真是好; 仙王請住在天界,在一切欲樂具足中; 在三十三天中,享受非人的欲樂。"

209.

Ahaṃ pure saggagato ramāmi, naccehi gītehi ca vāditehi;

So dāni ajja na ramāmi sagge, āyuṃ nu khīṇo [khīṇaṃ (syā.)] maraṇaṃ nu santike;

Udāhu mūḷhosmi janindaseṭṭha.

210.

Na tāyu [na cāyu (sī. pī. ka.)] khīṇaṃ maraṇañca [maraṇaṃ te (sī. pī.)] dūre, na cāpi mūḷho naravīraseṭṭha;

Tuyhañca [tavañca (sī. pī.), tava ca (ka.)] puññāni parittakāni, yesaṃ vipākaṃ idha vedayittho [vedayato (pī. ka.)].

211.

Vasa devānubhāvena, rājaseṭṭha disampati;

Tāvatiṃsesu devesu, bhuñja kāme amānuse.

212.

Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;

Evaṃ sampadamevetaṃ, yaṃ parato dānapaccayā.

213.

Na cāhametamicchāmi, yaṃ parato dānapaccayā;

Sayaṃkatāni puññāni, taṃ me āveṇikaṃ [āveṇiyaṃ (sī. syā. pī.), āvenikaṃ (ka.)] dhanaṃ.

214.

Sohaṃ gantvā manussesu, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhito hoti, na ca pacchānutappati.

215.

Imāni tāni khettāni, imaṃ nikkhaṃ sukuṇḍalaṃ;

Imā tā haritānūpā, imā najjo savantiyo.

216.

Imā tā pokkharaṇī rammā, cakkavākapakūjitā [cakkavākūpakūjitā (sī. pī.)];

Mandālakehi sañchannā, padumuppalakehi ca;

Yassimāni mamāyiṃsu, kiṃ nu te disataṃ gatā.

217.

Tānīdha khettāni so bhūmibhāgo, teyeva ārāmavanupacārā [te ārāmā te vana』me pacārā (sī. pī.), te yeva ārāmavanāni sañcarā (ka.)];

Tameva mayhaṃ janataṃ apassato, suññaṃva me nārada khāyate disā.

218.

Diṭṭhā mayā vimānāni, obhāsentā catuddisā;

Sammukhā devarājassa, tidasānañca sammukhā.

219.

Vutthaṃ me bhavanaṃ dibyaṃ [dibbaṃ (sī. pī.)], bhuttā kāmā amānusā;

Tāvatiṃsesu devesu, sabbakāmasamiddhisu.

220.

Sohaṃ etādisaṃ hitvā, puññāyamhi idhāgato;

Dhammameva carissāmi, nāhaṃ rajjena atthiko.

221.

Adaṇḍāvacaraṃ maggaṃ, sammāsambuddhadesitaṃ;

Taṃ maggaṃ paṭipajjissaṃ, yena gacchanti subbatāti.

Sādhinajātakaṃ [sādhinarājajātakaṃ (syā.)] ekādasamaṃ.

  1. Dasabrāhmaṇajātakaṃ (12)

222.

Rājā avoca vidhuraṃ, dhammakāmo yudhiṭṭhilo;

Brāhmaṇe vidhura pariyesa, sīlavante bahussute.

223.

Virate methunā dhammā, ye me bhuñjeyyu [bhuñjeyyuṃ (sī.)] bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

224.

Dullabhā brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

225.

Dasa khalu mahārāja, yā tā brāhmaṇajātiyo;

Tesaṃ vibhaṅgaṃ vicayaṃ [viciya (ka.)], vitthārena suṇohi me.

226.

Pasibbake gahetvāna, puṇṇe mūlassa saṃvute;

Osadhikāyo [osadhikāye (syā. ka.)] ganthenti, nhāpayanti [nahāyanti (sī. pī.)] japanti ca.

227.

Tikicchakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

228.

Apetā te ca [te (sī. pī.)] brahmaññā,

(Iti rājā [rājā ca (syā. ka.)] korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

229.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

230.

Kiṅkiṇikāyo [kiṅkaṇikāyo (ka.), kiṅkiṇiyo (syā.)] gahetvā [gahetvāna (sī. syā. pī.)], ghosenti puratopi te;

Pesanānipi gacchanti, rathacariyāsu sikkhare.

我將按照要求直譯這段巴利文: 209 我昔在天界歡娛,伴隨歌舞與樂音; 今日已不享天樂,壽命將盡死將近? 抑或智慧已迷失,人間至尊請為明。 210 非是壽盡死將近,亦非智慧已迷失,至尊勇士請聽聞; 實因福德已稀少,此世果報將享盡。 211 愿以天神之威力,最勝國王四方主; 三十三天眾神中,享受殊勝天界樂。 212 如同借來之車乘,如同借來之財富; 如是一切諸福報,皆依他施而獲得。 213 我不願求此福報,僅憑他施而獲得; 唯愿自修諸善業,此為我獨有財富。 214 是故我將返人間,廣修眾多諸善業; 佈施正行與自律,調伏諸根修善法; 如是修行得安樂,永無後悔之憂慮。 215 這些田地屬於我,這些金飾與瓔珞; 這些青翠的濕地,這些川流不息河。 216 這些美麗的蓮池,赤鵝鳴叫聲聲傳; 曼陀羅花遍覆蓋,青蓮紅蓮共相映; 昔日擁有這一切,今往何方難尋見。 217 這些田地與土地,這些林苑與庭院; 不見昔日諸人眾,那羅陀天空寂寥。 218 我見天宮放光明,普照四方無邊際; 面見天王威德容,三十三天眾神顏。 219 我住天界宮殿中,享受非人殊勝樂; 三十三天眾神處,一切所欲皆圓滿。 220 我今舍此諸福樂,為修福德返人間; 唯愿精進修正法,不復貪求王位權。 221 無刑無罰之正道,正等正覺所宣說; 我當精進踐此道,如諸持戒者所行。 薩提那本生故事第十一 495. 十婆羅門本生故事(十二) 222 愛法國王由地西,告語維圖羅如是: "維圖羅請為尋找,持戒多聞婆羅門。" 223 "遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 224 "大王此事實難尋,持戒多聞婆羅門; 遠離淫慾諸法者,能享王供實稀有。" 225 "大王應當善了知,共有十種婆羅門; 且聽我為王分別,詳細解說其差異。 226 手持滿裝藥草囊,包裹根莖各種藥; 採集草藥為人醫,沐浴誦咒治病痛。 227 此等大王當知曉,雖稱為是婆羅門; 如醫者般施醫藥,今為大王言其實。 228 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 229 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 230 手持鈴鐺前行走,前方搖響作聲響; 奔走差遣任人用,駕車技藝皆善曉。

231.

Paricārakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

232.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

233.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

234.

Kamaṇḍaluṃ gahetvāna, vaṅkadaṇḍañca brāhmaṇā;

Paccupessanti rājāno, gāmesu nigamesu ca;

Nādinne vuṭṭhahissāma, gāmamhi vā vanamhi vā [vāmamhi ca vanamhi ca (sī. pī.), gāmamhi nigamamhi vā (syā.)].

235.

Niggāhakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

236.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

237.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

238.

Parūḷhakacchanakhalomā , paṅkadantā rajassirā;

Okiṇṇā rajareṇūhi, yācakā vicaranti te.

239.

Khāṇughātasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

240.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

241.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

242.

Harītakaṃ [harīṭakaṃ (bahūsu)] āmalakaṃ, ambaṃ jambuṃ vibhītakaṃ [ambajambuvibhīṭakaṃ (sī. pī.)];

Labujaṃ dantapoṇāni, beluvā badarāni ca.

243.

Rājāyatanaṃ ucchu-puṭaṃ, dhūmanettaṃ madhu-añjanaṃ;

Uccāvacāni paṇiyāni, vipaṇenti janādhipa.

244.

Vāṇijakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

245.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

246.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

247.

Kasi-vāṇijjaṃ [kasiṃ vaṇijjaṃ (sī. pī.)] kārenti, posayanti ajeḷake;

Kumāriyo pavecchanti, vivāhantāvahanti ca.

248.

Samā ambaṭṭhavessehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

249.

Apetā te ca brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

250.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

251.

Nikkhittabhikkhaṃ bhuñjanti, gāmesveke purohitā;

Bahū te [ne (syā. ka.)] paripucchanti, aṇḍacchedā nilañchakā [tilañchakā (pī.)].

252.

Pasūpi tattha haññanti, mahiṃsā sūkarā ajā;

Goghātakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

253.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

254.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

255.

Asicammaṃ gahetvāna, khaggaṃ paggayha brāhmaṇā;

Vessapathesu tiṭṭhanti, satthaṃ abbāhayantipi.

256.

Samā gopanisādehi, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

231 如僕從者事君王,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 232 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 233 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 234 手持水瓶與彎杖,婆羅門眾游諸方; 村落城邑遍行走,宣稱不得不離去, 無論村中或林間,未得供養不離去。 235 如同勒索求財者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 236 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 237 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 238 腋毛體毛長蓬亂,牙齒污垢頭蓬散; 塵土遍佈滿身軀,四處遊行行乞食。 239 如同掘木尋樹根,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 240 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 241 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 242 訶子余甘子果實,芒果蒲桃毗醯勒; 麵包果與牙清潔,木蘋果與棗子果。 243 王樹糖蔗苞與茶,蜜糖眼藥諸物品; 人主當知此等人,販賣各種貨物品。 244 如同商賈經營者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 245 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 246 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 247 耕田經商謀生活,飼養山羊與綿羊; 嫁女娶妻結婚姻,婚嫁之事皆參與。 248 如同吠舍旃陀羅,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 249 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 250 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 251 村中有些祭司輩,享用施主所供食; 眾人詢問諸占卜,宰殺閹割諸生靈。 252 於此宰殺諸牲畜,水牛豬羊皆殺戮; 如同屠夫殺生者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 253 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 254 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 255 手持刀劍與皮盾,高舉利刃婆羅門; 立於商旅往來道,掠奪財物為生計。 256 如同盜賊強盜輩,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。

257.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

258.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

259.

Araññe kuṭikaṃ katvā, kūṭāni kārayanti te;

Sasabiḷāre bādhenti, āgodhā macchakacchapaṃ.

260.

Te luddakasamā rāja [luddakā te mahārāja (sī. pī.)], tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

261.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

262.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

263.

Aññe dhanassa kāmā hi, heṭṭhāmañce pasakkitā [pasakkhitā (sī. syā. pī.)];

Rājāno upari nhāyanti, somayāge upaṭṭhite.

264.

Malamajjakasamā rāja, tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja, tādise nipatāmase.

265.

Apetā te brahmaññā,

(Iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa, sīlavante bahussute.

266.

Virate methunā dhammā, ye me bhuñjeyyu bhojanaṃ;

Dakkhiṇaṃ samma dassāma, yattha dinnaṃ mahapphalaṃ.

267.

Atthi kho brāhmaṇā deva, sīlavanto bahussutā;

Viratā methunā dhammā, ye te bhuñjeyyu bhojanaṃ.

268.

Ekañca bhattaṃ bhuñjanti, na ca majjaṃ pivanti te;

Akkhātā te mahārāja, tādise nipatāmase.

269.

Ete kho brāhmaṇā vidhura, sīlavanto bahussutā;

Ete vidhura pariyesa, khippañca ne [khippaṃva ne (ka.)] nimantayāti.

Dasabrāhmaṇajātakaṃ dvādasamaṃ.

  1. Bhikkhāparamparajātakaṃ (13)

270.

Sukhumālarūpaṃ disvā [disvāna (ka. sī. aṭṭha.)], raṭṭhā vivanamāgataṃ;

Kūṭāgāravarūpetaṃ, mahāsayanamupāsitaṃ [mupocitaṃ (bahūsu)].

271.

Tassa te pemakenāhaṃ, adāsiṃ vaḍḍhamodanaṃ [baddhamodanaṃ (sī. pī.)];

Sālīnaṃ vicitaṃ bhattaṃ, suciṃ maṃsūpasecanaṃ.

272.

Taṃ tvaṃ bhattaṃ paṭiggayha, brāhmaṇassa adāsayi [adāpayi (sī. syā. pī.)];

Attānaṃ [attanā (pī. aṭṭha. pāṭhantaraṃ)] anasitvāna, koyaṃ dhammo namatthu te.

273.

Ācariyo brāhmaṇo mayhaṃ, kiccākiccesu byāvaṭo [vāvaṭo (ka.)];

Garu ca āmantanīyo [āmantaṇīyo (sī. pī.)] ca, dātumarahāmi bhojanaṃ.

274.

Brāhmaṇaṃ dāni pucchāmi, gotamaṃ rājapūjitaṃ;

Rājā te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

275.

Taṃ tvaṃ bhattaṃ paṭiggayha, isissa bhojanaṃ adā;

Akhettaññūsi dānassa, koyaṃ dhammo namatthu te.

276.

Bharāmi putta [putte (sī. pī.)] dāre ca, gharesu gadhito [gathito (sī. pī.)] ahaṃ;

Bhuñje mānusake kāme, anusāsāmi rājino.

277.

Āraññikassa [āraññakassa (sī. pī.)] isino, cirarattaṃ tapassino;

Vuḍḍhassa bhāvitattassa, dātumarahāmi bhojanaṃ.

278.

Isiñca dāni pucchāmi, kisaṃ dhamanisanthataṃ;

Parūḷhakacchanakhalomaṃ, paṅkadantaṃ rajassiraṃ.

279.

Eko araññe viharasi [vihāsi (ka.)], nāvakaṅkhasi jīvitaṃ;

Bhikkhu kena tayā seyyo, yassa tvaṃ bhojanaṃ adā.

280.

Khaṇantālukalambāni [khaṇamālukalambāni (syā. ka.)], bilālitakkalāni ca [biḷālitakkaḷāni ca (sī. pī.)];

Dhunaṃ sāmākanīvāraṃ, saṅghāriyaṃ pasāriyaṃ [saṃhāriyaṃ pahāriyaṃ (syā.), saṃsāriyaṃ pasāriyaṃ (ka.)].

257 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 258 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 259 深居林中建茅屋,設定陷阱與網羅; 捕捉野兔與野貓,蜥蜴魚類及龜鱉。 260 如同獵人捕獵者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 261 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 262 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 263 有些貪求諸財富,潛伏床下在窺視; 國王沐浴在上方,獻祭月神時如此。 264 如同洗滌污穢者,此輩亦稱婆羅門; 大王我今為你說,此等人士當遠離。 265 (憍薩羅王如是言:) "此等已失婆羅德,不可稱為婆羅門; 維圖羅請繼續尋,持戒多聞真智者。 266 遠離淫慾諸法者,愿其享用我供養; 我當恭敬施財物,令所施處得大果。" 267 "大王確有婆羅門,持戒多聞具德行; 遠離淫慾諸法者,堪能享用王供養。 268 一日一餐不飲酒,如此修持具戒德; 大王我今為你說,應當親近此等人。 269 維圖羅此等才是,持戒多聞婆羅門; 維圖羅請速尋找,即刻邀請此等人。" 十婆羅門本生故事第十二 496. 次第乞食本生故事(十三) 270 見其身形甚柔美,從國而來入林中; 高樓華宅為居所,曾臥豪華大床榻。 271 我因愛敬此人故,奉獻精美之飯食; 精選白米所煮飯,清凈肉湯作調味。 272 你得此食不自食,卻將其施婆羅門; 不曾自食而施人,此為何法愿聽聞。 273 "此婆羅門為我師,事務繁多助我處; 尊重恭敬當供養,理應奉獻此飲食。" 274 "今問婆羅門仙人,瞿曇為王所敬重; 國王賜汝此飲食,清凈肉湯作調味。 275 你得此食不自食,轉施仙人作供養; 不識福田而行施,此為何法愿聽聞。" 276 "我養子女及妻眷,執著俗家諸事務; 享受人間諸欲樂,為王謀臣作輔佐。 277 林中修行之仙人,長久修持苦行者; 年長修證具德者,理應奉獻此飲食。" 278 "今問仙人修行者,形體消瘦脈絡顯; 蓬髮鬍鬚長如毛,牙垢滿口塵滿頭。 279 獨居林中修苦行,不復貪求世間生; 比丘何人勝於汝,竟將食物施與他?" 280 "掘取葫蘆及芋莖,採集野菜諸根莖; 收集粗糧與野米,野菜雜草為食糧。

281.

Sākaṃ bhisaṃ madhuṃ maṃsaṃ, badarāmalakāni ca;

Tāni āharitvā [āhatva (sī. syā.)] bhuñjāmi, atthi me so pariggaho.

282.

Pacanto apacantassa, amamassa sakiñcano [akiñcano (ka.)];

Anādānassa sādāno, dātumarahāmi bhojanaṃ.

283.

Bhikkhuñca dāni pucchāmi, tuṇhīmāsīna subbataṃ;

Isi te bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

284.

Taṃ tvaṃ bhattaṃ paṭiggayha, tuṇhī bhuñjasi ekako;

Nāññaṃ kañci [kiñci (ka.)] nimantesi, koyaṃ dhammo namatthu te.

285.

Na pacāmi na pācemi, na chindāmi na chedaye;

Taṃ maṃ akiñcanaṃ ñatvā, sabbapāpehi ārataṃ.

286.

Vāmena bhikkhamādāya, dakkhiṇena kamaṇḍaluṃ;

Isi me bhattaṃ pādāsi, suciṃ maṃsūpasecanaṃ.

287.

Ete hi dātumarahanti, samamā sapariggahā;

Paccanīkamahaṃ maññe, yo dātāraṃ nimantaye.

288.

Atthāya vata me ajja, idhāgacchi rathesabho;

Sohaṃ ajja pajānāmi [ito pubbe na jānāmi (sī. pī.)], yattha dinnaṃ mahapphalaṃ.

281 野菜蓮藕與蜂蜜,野味棗子余甘子; 採集此等為食用,此為我之所擁有。 282 我有烹調他無備,我有所執他無執; 我有取著他離執,理應奉獻此飲食。" 283 "今問寂默坐比丘,持戒功德具足者; 仙人施汝此飲食,清凈肉湯作調味。 284 你得此食默然受,獨自享用不分享; 不邀他人同享用,此為何法愿聽聞。" 285 "我不烹煮不令煮,我不割截不令截; 知我無一可執取,遠離一切諸惡業。 286 左手持缽為乞食,右手持瓶盛清水; 仙人施我此飲食,清凈肉湯作調味。 287 彼等可為施主者,執著擁有皆具足; 若邀施主同享食,我思此乃相違背。 288 今日賢者來此處,實為我之大利益; 今日我方真正知,何處佈施得大果。"

289.

Raṭṭhesu giddhā rājāno, kiccākiccesu brāhmaṇā;

Isī mūlaphale giddhā, vippamuttā ca bhikkhavoti.

Bhikkhāparamparajātakaṃ terasamaṃ.

Tassuddānaṃ –

Suva kinnara mukka kharājinaso, bhisajāta mahesi kapotavaro;

Atha mora satacchaka vāṇijako, atha rāja sabrāhmaṇa bhikkhaparanti.

Pakiṇṇakanipātaṃ niṭṭhitaṃ.

289 國王貪執於國土,婆羅門執諸事務; 仙人貪執根與果,惟有比丘得解脫。 次第乞食本生故事第十三 其攝頌: 鸚鵡緊那羅解脫兔毛皮, 蓮藕本生與大仙鴿王尊; 孔雀百處與商人之故事, 國王婆羅門乞食為終章。 雜