B030107Vimativinodanī-ṭīkā(遣疑復注)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Vinayapiṭake
Vimativinodanī-ṭīkā (paṭhamo bhāgo)
Ganthārambhakathā
Karuṇāpuṇṇahadayaṃ , sugataṃ hitadāyakaṃ;
Natvā dhammañca vimalaṃ, saṅghañca guṇasampadaṃ.
Vaṇṇanā nipuṇāhesuṃ, vinayaṭṭhakathāya yā;
Pubbakehi katā nekā, nānānayasamākulā.
Tattha kāci suvitthiṇṇā, dukkhogāhā ca ganthato;
Viraddhā atthato cāpi, saddato cāpi katthaci.
Kāci katthaci apuṇṇā, kāci sammohakārinī;
Tasmā tāhi samādāya, sāraṃ saṅkheparūpato.
Līnatthañca pakāsento, viraddhañca visodhayaṃ;
Upaṭṭhitanayañcāpi, tattha tattha pakāsayaṃ.
Vinaye vimatiṃ chetuṃ, bhikkhūnaṃ lahuvuttinaṃ;
Saṅkhepena likhissāmi, tassā līnatthavaṇṇanaṃ.
Ganthārambhakathāvaṇṇanā
Vinayasaṃvaṇṇanārambhe ratanattayaṃ namassitukāmo tassa visiṭṭhaguṇayogasandassanatthaṃ yo kappakoṭīhipītiādimāha. Visiṭṭhaguṇayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetamatthaṃ sādheti . Ettha ca saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇappayojanaṃ tattha tattha bahudhā papañcenti ācariyā, mayaṃ pana idhādhippetameva payojanaṃ dassayissāma. Tasmā saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabbaṃ. Tathā hi vuttaṃ 『『tassānubhāvena hatantarāyo』』ti. Ratanattayapaṇāmakaraṇena hi rāgādidosavigamato paññādiguṇapāṭavato āyuādivaḍḍhanato puññātisayabhāvādito ca hoteva yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanaṃ.
Tattha paṭhamaṃ tāva bhagavato vandanaṃ kattukāmo 『『yo kappakoṭīhipi…pe… tassā』』ti āha. Imissā pana vinayadesanāya karuṇāppadhānañāṇasamuṭṭhitatāya karuṇāppadhānameva thomanaṃ āraddhaṃ. Esā hi ācariyassa pakati, yadidaṃ ārambhānurūpathomanā. Karuṇāggahaṇena cettha aparimeyyappabhāvā sabbepi buddhaguṇā nayato saṅgahitāti daṭṭhabbā taṃmūlakattā sesabuddhaguṇānaṃ. Tattha yoti imassa aniyamavacanassa nāthoti iminā sambandho. Kappakoṭīhipi appameyyaṃ kālanti kappakoṭigaṇanāvasenapi 『『ettakā kappakoṭiyo』』ti pametuṃ asakkuṇeyyaṃ kālaṃ. Api-saddena pageva vassagaṇanāyāti dasseti. Appameyyaṃ kālanti ca accantasaṃyoge upayogavacanaṃ, tena kappakoṭigaṇanāvasena paricchinditumasakkuṇeyyamapi, asaṅkhyeyyavasena pana paricchinditabbato salakkhaṃ caturasaṅkhyeyyakappakālaṃ accantameva nirantaraṃ pañcamahāpaaccāgādiatidukkarāni karonto khedaṃ kāyikaṃ parissamaṃ pattoti dasseti.
南無彼世尊、阿羅漢、正等正覺者。 律藏 《清除疑惑註釋》(第一部分) 序言 懷著慈悲滿懷的心,向善逝、施予利益者致敬; 並向清凈的法及具有功德的僧伽致敬。 以前的人們對《律藏疏》進行了許多註釋, 包含了各種不同的觀點。 其中有些註釋過於廣泛,難以掌握; 在義理和語詞上也有偏差。 有些地方不夠完整,有些地方會引起疑惑。 因此我將從中提取精華,簡略地闡述。 闡明隱晦的義理,糾正偏差之處, 並在適當的地方闡明所依的觀點。 爲了幫助行事敏捷的比丘消除對律的疑惑, 我將簡略地撰寫其隱晦義理的闡述。 序言的闡述 在開始《律藏疏》時,我想先向三寶致敬, 爲了顯示其卓越的德性。 通過對三寶的敬禮,能夠遠離貪嗔等煩惱, 增長智慧等功德,延長壽命等利益, 從而無礙地完成所要闡述的內容。 首先,爲了表達對世尊的敬禮,說"他超越無數劫"等。 這是因為這部律藏教誨的主要目的是慈悲, 所以首先讚頌慈悲。這是老師的慣例, 即在開始時讚頌與主題相應的內容。 通過"慈悲"一詞,可以包攝一切佛陀的功德, 因為其他佛陀的功德都源於此。 "他"一詞是不確定代詞,與"世尊"相連。 "超越無數劫",即使用劫數來計算, 也無法確定其量,只能說是無量無邊的時間。 "乃至"一詞進一步表明,即使用年數來計算, 也無法確定其量,是絕對持續不斷的。 做如此艱難的事情,以致於身心疲憊。
Lokahitāyāti sattalokassa hitāya. Nāthatīti nātho, veneyyānaṃ hitasukhaṃ āsīsatīti attho. Atha vā nāthati veneyyagate kilese upatāpeti, nāthati vā yācati veneyye attano hitakaraṇe yācitvāpi niyojetīti nātho, lokapaṭisaraṇo lokasāmī lokanāyakoti vuttaṃ hoti. Mahākāruṇikassāti yo karuṇāya kampitahadayattā lokahitatthaṃ atidukkarakiriyāya anekappakāraṃ tādisaṃ dukkhaṃ anubhavitvā āgato, tassa mahākāruṇikassāti attho. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Dukkhitesu vā kiriyati pasāriyatīti karuṇā. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādheti, vināseti vā parassa dukkhanti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibādheti. Karuṇāya niyutto kāruṇiko, mahanto kāruṇiko mahākāruṇiko, tassa namo atthūti pāṭhaseso.
Evaṃ karuṇāmukhena saṅkhepato sakalasabbaññuguṇehi bhagavantaṃ thometvā idāni saddhammaṃ thometuṃ asambudhantiādimāha. Tattha buddhanisevitaṃ yaṃ asambudhaṃ jīvaloko bhavā bhavaṃ gacchati, tassa dhammavarassa namoti sambandho. Tattha asambudhanti asambujjhanto, yathāsabhāvaṃ appaṭivijjhanatoti vuttaṃ hoti. Hetuattho hettha antapaccayo. Yanti aniyamato sapariyattiko navalokuttaradhammo kammabhāvena niddiṭṭho. Buddhanisevitanti tasseva visesanaṃ, sammāsambuddhena, paccekabuddhasāvakabuddhehipi vā gocarāsevanabhāvanāsevanāhi yathārahaṃ nisevitaṃ, ajahitanti attho. Tattha pariyattiphalanibbānāni gocarāsevanavaseneva nisevitāni, maggo pana bhāvanāsevanavasenāpi paccavekkhaṇañāṇādivasena gocarāsevanavasenāpi nisevito. Bhavābhavanti bhavato bhavaṃ. Atha vā hīnapaṇītādivasena khuddakaṃ mahantañca bhavanti attho. Vuḍḍhatthopi hi a-kāro dissati asekkhā dhammātiādīsu (dha. sa. tikamātikā 11) viya. Atha vā bhavoti vuḍḍhi, abhavoti hāni. Bhavoti vā sassatadiṭṭhi, abhavoti ucchedadiṭṭhi . Vuttappakāro bhavo ca abhavo ca bhavābhavo, taṃ bhavābhavaṃ. Gacchatīti upagacchati. Jīvalokoti sattaloko. Avijjādikilesajālaviddhaṃsinoti dhammavisesanaṃ. Tattha na vidati dhammānaṃ yathāsabhāvaṃ na vijānātīti avijjā, aññāṇaṃ. Sā ādi yesaṃ taṇhādīnaṃ, teyeva kilissanti etehi sattāti kilesā, teyeva ca sattānaṃ vibādhanaṭṭhena jālasadisāti jālaṃ, taṃ viddhaṃseti sabbaso vināseti sīlenāti avijjādikilesajālaviddhaṃsī, tassa.
爲了眾生的利益,即為世間所有眾生的幸福。 「保護者」,即是保護眾生的幸福與安樂的意思。 或者說,保護者是指能幫助眾生擺脫煩惱的, 或者是請求眾生幫助自己獲得幸福的, 因此可以說是世間的庇護者、世間的主宰、世間的領袖。 「偉大的慈悲者」,是指因慈悲而心中顫動, 爲了眾生的利益而經歷無數艱難困苦, 承受種種痛苦而來到此世的那位, 這就是偉大的慈悲者。 「慈悲」是指對他人痛苦的關注與排除, 或者說,慈悲是指為他人痛苦而感到心痛。 在痛苦的眾生面前,慈悲的心會擴充套件, 或者說,慈悲會在他人痛苦面前產生心痛與悲憫, 對於他人的痛苦,慈悲者會感到心中的苦痛。 「幸福」是指快樂,慈悲則會抑制這種快樂, 這正是慈悲的特徵, 因為慈悲者並不以自己的快樂為重, 而是關注他人的痛苦與安樂。 因此,受到慈悲驅動的慈悲者, 是偉大的慈悲者, 向他致敬。 因此,藉著慈悲的面向, 我將以簡略的方式讚頌佛陀的所有德行, 接下來將要讚頌佛法的無上智慧。 「佛陀所教導的」,是指那些不迷惑的眾生, 在生死輪迴中不斷輪迴的, 因此,向法的卓越致敬。 「迷惑」是指沒有覺悟, 如同沒有真正理解事物的本質。 「因果」是這裡的因果法則, 是指所有的因果關係。 「佛陀所教導的」是指佛陀所教的法, 包括正覺者、獨覺者、弟子所修行的法, 都是值得追隨的。 「生死輪迴」是指生與死的循環, 或者說,生死的狀態有高有低。 「增進」可以指增長, 而「減少」則是指衰退。 「生」是指永恒的觀點,而「死」是指斷滅的觀點。 生與死的狀態,即是生與死的循環。 「眾生」是指所有的生命, 「無明」等煩惱的網羅, 是指對法的無知與不明。 「無明」是指對事物真實狀態的不理解, 它是慾望等煩惱的根源, 因此眾生在煩惱的網中受困, 這正是無明所致。
Nanu cettha sapariyattiko navalokuttaradhammo adhippeto, tattha ca maggoyeva kilese viddhaṃseti, netareti ce? Vuccate – maggassāpi nibbānamāgamma kilesaviddhaṃsanato nibbānampi kilese viddhaṃseti nāma, maggassa kilesaviddhaṃsanakiccaṃ phalena niṭṭhitanti phalampi 『『kilesaviddhaṃsī』』ti vuccati, pariyattidhammopi kilesaviddhaṃsanassa upanissayapaccayattā 『『kilesaviddhaṃsī』』ti vattuṃ arahatīti na koci doso. Dhammavarassa tassāti pubbe aniyamitassa niyāmakavacanaṃ. Tattha yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu saṃsāradukkhe ca apatamāne dhāretīti dhammo. Vuttappakāro dhammo eva attano uttaritarābhāvena varo pavaro anuttaroti dhammavaro, tassa dhammavarassa namo atthūti attho.
Evaṃ saṅkhepanayeneva sabbadhammaguṇehi saddhammaṃ thometvā idāni ariyasaṅghaṃ thometuṃ guṇehītiādimāha. Tattha guṇehi yo yutto, tamariyasaṅghaṃ namāmīti sambandho. Sīlādayo guṇā cettha lokiyalokuttarā adhippetā. 『『Vimuttivimuttiñāṇa』』nti vattabbe ekadesasarūpekasesanayena 『『vimuttiñāṇa』』nti vuttaṃ, ādisaddapariyāyena pabhutisaddena vā vimuttiggahaṇaṃ veditabbaṃ. Tattha vimuttīti phalaṃ. Vimuttiñāṇanti paccavekkhaṇañāṇaṃ. Pabhuti-saddena chaḷabhiññācatupaṭisambhidādayo guṇā saṅgahitāti daṭṭhabbā. Kusalatthikānaṃ janānaṃ puññātisayavuḍḍhiyā khettasadisattā khettanti āha 『『khettaṃ janānaṃ kusalatthikāna』』nti. Khittaṃ bījaṃ mahapphalabhāvakaraṇena tāyatīti hi khettaṃ. Ariyasaṅghanti ettha ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato, sadevakena lokena 『『saraṇa』』nti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, aṭṭha ariyapuggalā, ariyānaṃ saṅgho samūhoti ariyasaṅgho, taṃ ariyasaṅghaṃ.
Idāni ratanattayapaṇāmajanitaṃ kusalābhisandaṃ yathādhippete payojane niyojetvā attanā saṃvaṇṇiyamānassa vinayassa sakalasāsanamūlabhāvadassanamukhena saṃvaṇṇanākaraṇassāpi sāsanamūlataṃ dassetuṃ iccevamiccādigāthādvayamāha. Puññābhisandanti puññoghaṃ, puññappavāhaṃ puññarāsinti attho. Tassānubhāvenāti tassa yathāvuttassa puññappavāhassa ānubhāvena balena hatantarāyo vinayaṃ vaṇṇayissanti sambandho.
Aṭṭhitassa susaṇṭhitassa bhagavato sāsanaṃ yasmiṃ ṭhite patiṭṭhitaṃ hotīti yojetabbaṃ. Tattha yasminti yasmiṃ vinayapiṭake. Ṭhiteti pāḷito ca atthato ca anūnaṃ hutvā lajjīpuggalesu pavattanaṭṭhena ṭhite. Sāsananti sikkhattayasaṅgahitaṃ sāsanaṃ. Aṭṭhitassāti kāmasukhallikattakilamathānuyogasaṅkhāte antadvaye aṭṭhitassa, 『『parinibbutassapi bhagavato』』tipi vadanti. Susaṇṭhitassāti antadvayavirahitāya majjhimāya paṭipadāya suṭṭhu ṭhitassa. Amissanti bhāvanapuṃsakaniddeso, nikāyantaraladdhīhi asammissaṃ katvā anākulaṃ katvā vaṇṇayissanti vuttaṃ hoti. Nissāya pubbācariyānubhāvanti pubbācariyehi saṃvaṇṇitaṃ aṭṭhakathaṃ nissāya, na attano balenāti adhippāyo.
難道這裡所指的是無量的超越世俗的法嗎? 在這裡,唯有正道能夠消滅煩惱,其他的則沒有。 可以說,正道也通過達到涅槃來消滅煩惱, 因此涅槃也被稱為「消滅煩惱」。 正道的消滅煩惱的功德被稱為「消滅煩惱」, 而依賴於法的消滅煩惱的條件,也可以說是「消滅煩惱」, 因此沒有任何錯誤。 「法」的卓越是指之前沒有限制的規範。 在此,按照所教導的方式, 在四個惡道中以及輪迴的痛苦中,能夠保持不動,這就是法。 被稱為「法」的正是其自身的卓越, 因此稱其為無上的法, 向這無上的法致敬。 如此簡略地讚頌佛法的所有德行, 接下來將要讚頌高貴的聖者的德行。 在這裡,德行是指與聖者相應的。 這裡的德行包括世間與出世間的。 「解脫之智」是指通過某種方式理解的「解脫之智」, 通過「解脫」這個詞可以理解為解脫的把握。 在此,解脫是指果實。 解脫之智是指反思的智慧。 通過「解脫」這個詞可以理解為六種神通與四種解脫的德行。 爲了善於行善的人, 因為善根的增進就像田地一樣, 因此稱其為「田地」。 「高貴的聖者」是指由於能保護眾生, 因此不會被煩惱所侵擾, 在這個世界上也能得到庇護, 因此他們被稱為高貴的聖者, 由八位高貴的個體組成的, 這就是高貴的聖者。 現在,依靠三寶的名號, 以善的因緣來引導, 爲了展示律的根本, 因此提到「如是」等句子。 「善的因緣」是指善的流動,善的匯聚。 因此,依靠其力量, 能消滅煩惱的障礙, 這就是與佛陀的教義相關的。 在《律藏》中, 應當理解的是, 在此所指的教義是穩固的, 因此應當保持不動。 在此,所指的是律藏, 在律藏中應當保持, 在所有的教義中應當保持不動。 這就是教義的根本。 「穩固」是指在欲樂的誘惑中, 不被煩惱所困擾, 即使是「涅槃的佛陀」也在此說。 「穩固」是指在中道的修行中, 不帶有任何的偏見, 能夠如實地展現。 「安定」是指通過修行而獲得的, 不被外界所動搖, 這就是應當理解的。 依靠前輩的教導, 因此所指的是前輩的教義, 而不是依靠自身的力量。
Atha porāṇaṭṭhakathāsu vijjamānāsu puna vinayasaṃvaṇṇanā kiṃpayojanāti? Āha kāmañcātiādi. Tattha kāmanti ekantena, yathicchakaṃ vā, sabbasoti vuttaṃ hoti, tassa saṃvaṇṇitoyaṃ vinayoti iminā sambandho. Pubbācariyāsabhehīti mahākassapattherādayo pubbācariyā eva akampiyaṭṭhena uttamaṭṭhena ca āsabhā, tehi pubbācariyavarehīti vuttaṃ hoti. Kīdisā pana te pubbācariyāti? Āha ñāṇambūtiādi. Aggamaggañāṇasaṅkhātena ambunā salilena niddhotāni nissesato āyatiṃ anuppattidhammatāpādanena dhotāni visodhitāni rāgādīni tīṇi malāni kāmāsavādayo ca cattāro āsavā yehi te ñāṇambuniddhotamalāsavā, tehi khīṇāsavehīti attho. Khīṇāsavabhāvepi na ete sukkhavipassakāti āha 『『visuddhavijjāpaṭisambhidehī』』ti. Tattha vijjāti tisso vijjā, aṭṭha vijjā vā. Paṭisambhidāppattesupi mahākassapattherādīnaṃ uccinitvā gahitatāya tesaṃ saddhammasaṃvaṇṇane sāmatthiyaṃ sātisayanti dassento āha 『『saddhammasaṃvaṇṇanakovidehī』』ti.
Kilesajātaṃ, parikkhārabāhullaṃ vā sallikhati tanuṃ karotīti sallekho, appicchatādiguṇasamūho, idha pana khīṇāsavādhikārattā parikkhārabāhullassa sallikhanavaseneva attho gahetabbo. Sallekhena nibbattaṃ sallekhiyaṃ, tasmiṃ sallekhiye, dhutaṅgapariharaṇādisallekhapaapattiyanti vuttaṃ hoti. Nosulabhūpamehīti sallekhapaṭipattiyā 『『asukasadisā』』ti natthi sulabhā upamā etesanti nosulabhūpamā, tehi. Mahāvihārassāti iminā nikāyantaraṃ paṭikkhipati . Vihārasīsena hettha tattha nivāsīnañceva tehi samaladdhikānañca sabbesaṃ bhikkhūnaṃ gahaṇaṃ daṭṭhabbaṃ. Tasmā tesaṃ mahāvihāravāsīnaṃ diṭṭhisīlavisuddhiyā pabhavattena saññāṇabhūtattā dhammasaṅgāhakā mahākassapattherādayo 『『mahāvihārassa dhajūpamā』』ti vuttā, tehi ayaṃ vinayo saṃvaṇṇito sammā anūnaṃ katvā vaṇṇito. Kathanti āha 『『cittehi nayehī』』ti. Vicittehi nayehi sambuddhavaranvayehi sabbaññubuddhavaraṃ anugatehi, bhagavato adhippāyānugatehi nayehīti vuttaṃ hoti.
Evaṃ porāṇaṭṭhakathāya anūnabhāvaṃ dassetvā idāni attano saṃvaṇṇanāya payojanavisesaṃ ajjhesakañca dassetuṃ saṃvaṇṇanātiādimāha. Tattha saṅkhatattāti racitattā. Na kañci atthaṃ abhisambhuṇātīti na kañci atthaṃ sādheti.
Saṃvaṇṇanaṃ tañcātiādinā attano saṃvaṇṇanāya karaṇappakāraṃ dasseti. Tattha tañca idāni vuccamānaṃ saṃvaṇṇanaṃ samārabhanto sakalāyapi mahāaṭṭhakathāya idha gahetabbato mahāaṭṭhakathaṃ tassā idāni vuccamānāya saṃvaṇṇanāya sarīraṃ katvā mahāpaccariyaṃ yo vinicchayo vutto, tatheva kurundīnāmādīsu vissutāsu aṭṭhakathāsu yo vinicchayo vutto, tatopi vinicchayato yuttamatthaṃ apariccajanto antogadhattheravādaṃ katvā saṃvaṇṇanaṃ sammā samārabhissanti padatthasambandho veditabbo. Ettha ca attho kathīyati etāyāti aṭṭhakathā ttha-kārassa ṭṭha-kāraṃ katvā. Mahāpaccariyanti mahāpaccarīnāmikaṃ. Ettha ca paccarīti uḷumpaṃ vuccati, tasmiṃ nisīditvā katattā tameva nāmaṃ jātaṃ. 『『Kurundīvallivihāro nāma atthi, tattha katattā 『kurundī』ti nāmaṃ jāta』』nti vadanti. Ādisaddena andhakaṭṭhakathaṃ saṅkhepaṭṭhakathañca saṅgaṇhāti.
那麼在古老的註釋中所存在的, 再談《律藏疏》的目的是什麼呢? 如是所說的「慾望」是指完全的, 無論如何,都是一切的意思,這就是與此相關的《律藏》。 關於前輩的教導, 如大迦葉等前輩, 他們是穩固的、極為優越的, 由此可知,前輩的教導是極為卓越的。 那麼這些前輩的教導是什麼呢? 如「智慧的水」, 用智慧的水洗凈的, 就像用水洗凈的, 徹底洗凈了貪等三種污垢, 這些污垢是指慾望等四種污垢, 因此稱之為「污垢已滅」。 即使在「污垢已滅」的狀態下, 他們也不是「乾涸的觀者」, 因此說「清凈的智慧與解脫的智慧」。 在這裡,智慧是指三種智慧,或八種智慧。 在解脫的智慧中, 如大迦葉等因而被稱為高貴的, 因此說「善於讚頌佛法的」。 煩惱所生的, 或是過多的外在條件, 這就是「清凈」的意思, 在這裡是由於「污垢已滅」的緣故, 因此應當理解為外在條件的過多。 清凈是指通過清凈的修行, 在此清凈的修行中, 應當理解為「清凈的修行」。 沒有容易的比喻, 因此在清凈的修行中, 沒有容易的比喻。 「偉大的僧伽」是指超越其他宗派, 在此應當理解為在各個寺院中, 所有的比丘都應當被視為。 因此,因他們的清凈與智慧, 如大迦葉等高貴者, 因此稱之為「偉大的僧伽」。 因此這個《律藏》是被正確地闡述的, 而且在這方面是被稱讚的。 如何呢?如「心中所指引」。 是指通過各種不同的方式, 與佛陀的意圖相應, 與全知的佛相應, 與世尊的意圖相應。 如此展示古老註釋的意義, 現在將要展示自己闡述的特別目的。 「因緣」是指因緣的構成。 沒有任何意義是被完全理解的, 沒有任何意義是被完全證成的。 「闡述」的目的在於, 這裡展示了自己闡述的方式。 在此,所指的闡述是, 在此應當理解為整體的《大註釋》, 因此在此所指的闡述, 如同《大註釋》中的, 在此應當理解為與闡述相關的, 在此的闡述是指偉大的闡述, 因此應當理解為「偉大的闡述」。 在這裡,闡述的意義是, 因此被稱為「闡述」。 「偉大的闡述」是指偉大的闡釋, 在此應當理解為「闡述」。 因此在此應當理解為「闡述」的意義。 如「Kurundī」所指的地方, 因此稱之為「Kurundī」。 通過這些字眼, 可以理解為「古老的註釋」與「簡略的註釋」的結合。
Yuttamatthanti mahāaṭṭhakathānayena, catubbidhavinayayuttiyā vā yuttamatthaṃ. 『『Aṭṭhakathaṃyeva gahetvā saṃvaṇṇanaṃ karissāmī』』ti vutte aṭṭhakathāsu vuttattheravādānaṃ bāhirabhāvo siyāti tepi antokattukāmo 『『antogadhatheravāda』』nti āha, theravādepi antokatvāti vuttaṃ hoti.
Taṃ meti gāthāya sotūhi paṭipajjitabbavidhiṃ dasseti. Tattha dhammappadīpassāti dhammo eva mohandhakāraviddhaṃsanato padīpasadisattā padīpo assāti dhammappadīpo, bhagavā, tassa. Patimānayantāti pūjentā manasā garuṃ karontā nisāmentu suṇantu.
Buddhenātiādinā attano saṃvaṇṇanāya āgamanasuddhidassanamukhena pamāṇabhāvaṃ dassetvā anusikkhitabbataṃ dasseti. Tattha yatheva buddhena yo dhammo vinayo ca vutto, so tassa buddhassa yehi puttehi mahākassapattherādīhi tatheva ñāto, tesaṃ buddhaputtānaṃ matimaccajantā sīhaḷaṭṭhakathācariyā yasmā pure aṭṭhakathā akaṃsūti sambandho veditabbo. Tattha dhammoti suttābhidhamme saṅgaṇhāti. Vinayoti sakalaṃ vinayapiṭakaṃ. Vuttoti pāḷito ca atthato ca buddhena bhagavatā vutto. Na hi bhagavatā abyākataṃ nāma tantipadaṃ atthi, tattha tattha bhagavatā pavattitapakiṇṇakadesanāyeva hi aṭṭhakathā. Tatheva ñātoti yatheva buddhena vutto, tatheva ekapadampi ekakkharampi avināsetvā adhippāyañca avikopetvā ñāto viditoti attho. Tesaṃ matimaccajantāti tesaṃ buddhaputtānaṃ matisaṅkhātaṃ theraparamparāya uggahetvā ābhataṃ abbocchinnaṃ pāḷivaṇṇanāvasena ceva pāḷimuttakavasena ca pavattaṃ sabbaṃ aṭṭhakathāvinicchayaṃ apariccajantā. Aṭṭhakathā akaṃsūti mahāaṭṭhakathāmahāpaccariādikā sīhaḷaṭṭhakathāyo akaṃsu. 『『Aṭṭhakathāmakaṃsū』』tipi pāṭho, tatthāpi soyevattho.
Tasmāti yasmā tesaṃ buddhaputtānaṃ adhippāyaṃ avikopetvā pure aṭṭhakathā akaṃsu, tasmā. Yaṃ aṭṭhakathāsu vuttaṃ, taṃ sabbampi pamāṇanti yojanā. Hīti nipātamattaṃ hetuatthassa tasmāti imināyeva pakāsitattā, avadhāraṇattho vā, pamāṇamevāti. Yadi aṭṭhakathāsu vuttaṃ sabbampi pamāṇaṃ, evaṃ sati tattha pamādalekhāpi pamāṇaṃ siyāti āha 『『vajjayitvāna pamādalekha』』nti, aparāparaṃ likhantehi pamādena satiṃ apaccupaṭṭhapetvā aññattha likhitabbaṃ aññattha likhanādivasena pavattitā pamādalekhā nāma, sā ca samantapāsādikāyaṃ tattha tattha sayameva āvibhavissati. Puna yasmāti padassa sambandhadassanavasena ayaṃ atthayojanā – yasmā aṭṭhakathāsu vuttaṃ idha imasmiṃ sāsane sikkhāsu sagāravānaṃ paṇḍitānaṃ pamāṇameva, yasmā ca ayaṃ vaṇṇanāpi bhāsantarapariccāgādimattavisiṭṭhatāya atthato abhinnā, tato eva pamāṇabhūtāva hessati, tasmā anusikkhitabbāti.
合理的意義是通過《大註釋》的方法, 或是通過四種法則的合適運用而得出的。 「我將以註釋為基礎進行闡述」, 因此在註釋中提到的前輩教導的外在性質, 也可以說是內在的教導, 因此也被稱為「內在的前輩教導」。 這通過詩句展示了應當如何去聽。 在這裡,法是指法的光明, 法是因為能夠驅散無明黑暗而如同光明, 因此稱為法的光明, 世尊就是法的光明。 「恭敬」的意思是以心重視, 恭敬地聆聽, 因此應當如此。 通過「佛陀」的名號, 展示了自己闡述的清凈與標準, 在此應當理解為, 如佛陀所教導的法與律, 正是通過大迦葉等佛陀的弟子所理解的, 因此稱為佛的弟子。 這些佛的弟子如獅子般威嚴, 因為早期的註釋已經完成。 在這裡,法指的是經典中的教義, 律是指整個《律藏》。 所說的都是佛陀所宣說的, 在此沒有任何未被闡明的內容, 佛陀所講的都是基於具體的教義。 如同佛陀所說的, 一字一句都不應被遺失, 這就是其所指的意思。 因此,佛的弟子們, 在理解時應當保持不變, 因為早期的註釋已經完成, 因此在註釋中所提到的, 都是標準的教義。 因此「因此」是指, 因為佛的弟子們保持著意圖, 早期的註釋已經完成, 因此所提到的註釋, 都是標準的。 「是的」,是指僅僅是一個附加的詞, 因此所提到的都是標準的。 如果在註釋中提到的都是標準的, 那麼在此標準的記錄也應當存在, 因此說「通過記錄標準」, 在記錄的過程中, 保持標準的狀態, 在其他地方記錄, 在其他地方的記錄中, 也應當以標準的方式存在。 再者,由於詞的關係, 因此有此意義的聯繫。 因為在註釋中提到的, 在此教義中應當學習的, 都是有智慧的人的標準, 而且這段闡述也應當被理解為, 因此應當保持標準。
Tatoti tāhi aṭṭhakathāhi. Bhāsantarameva hitvāti sīhaḷabhāsaṃyeva apanetvā. Vitthāramaggañca samāsayitvāti porāṇaṭṭhakathāsu yathāṭhāne vattabbampi padatthavinicchayādikaṃ ativitthiṇṇena vacanakkamena ceva vuttameva atthanayaṃ appamattakavisesena punappunaṃ kathanena ca tattha tattha papañcitaṃ tādisaṃ vitthāramaggaṃ pahāya sallahukena atthaviññāpakena padakkamena ceva vuttanayasadisaṃ vattabbaṃ atidisitvā ca saṅkhepanayeneva vaṇṇayissāmāti adhippāyo. Sāratthadīpaniyaṃ pana vinayaṭīkāyaṃ 『『porāṇaṭṭhakathāsu upari vuccamānampi ānetvā tattha tattha papañcitaṃ ñatticatutthena kammena…pe… upasampannoti bhikkhūti ettha apalokanādīnaṃ catunnampi kammānaṃ vitthārakathā viya tādisaṃ vitthāramaggaṃ saṅkhipitvā』』ti vuttaṃ, taṃ tantikkamaṃ kañci avokkamitvāti ettheva vattuṃ yuttaṃ. Aññattha pāḷiyā vattabbaṃ aññattha kathanañhi tantikkamaṃ vokkamitvā kathanaṃ nāma. Tathā hi vuttaṃ 『『tatheva vaṇṇituṃ yuttarūpaṃ hutvā anukkamena āgataṃ pāḷiṃ pariccajitvā saṃvaṇṇanato sīhaḷaṭṭhakathāsu ayuttaṭṭhāne vaṇṇitaṃ yathāṭhāneyeva vaṇṇanato ca vuttaṃ 『tantikkamaṃ kañci avokkamitvā』』』ti. Tasmā yathāvuttanayeneva attho gahetabbo. Kathaṃ pana vitthāramaggassa saṅkhipane vinicchayo na hīyatīti? Āha 『『vinicchayaṃ sabbamasesayitvā』』ti. Saṅkhipantopi punappunaṃ vacanādimeva saṅkhipanto, vinicchayaṃ pana aṭṭhakathāsu sabbāsupi vuttaṃ sabbampi asesayitvā, kiñcimattampi aparihāpetvāti vuttaṃ hoti. Tantikkamaṃ kañci avokkamitvāti kañci pāḷikkamaṃ anatikkamitvā, anukkameneva pāḷiṃ vaṇṇayissāmāti attho.
Suttantikānaṃ vacanānamatthanti verañjakaṇḍādīsu āgatānaṃ jhānakathādīnaṃ suttantavacanānaṃ sīhaḷaṭṭhakathāsu 『『suttantikānaṃ bhāro』』ti vatvā avaṇṇitabbaṭṭhānaṃ atthaṃ taṃtaṃsuttānurūpaṃ sabbaso paridīpayissāmāti adhippāyo. Hessatīti bhavissati, karīyissatīti vā attho. Ettha ca paṭhamasmiṃ atthavikappe 『『bhāsantarapariccāgādikaṃ catubbidhaṃ kiccaṃ nipphādetvā suttantikānaṃ vacanānamatthaṃ paridīpayantī ayaṃ vaṇṇanā bhavissatī』』ti vaṇṇanāvasena samānakattukatā veditabbā. Pacchimasmiṃ atthavikappe pana 『『heṭṭhā vuttabhāsantarapariccāgādikaṃ katvā suttantikānaṃ vacanānamatthaṃ paridīpayantī ayaṃ vaṇṇanā amhehi karīyissatī』』ti evaṃ ācariyavasena samānakattukatā veditabbā.
Ganthārambhakathāvaṇṇanānayo niṭṭhito.
Bāhiranidānakathā
Idāni saṃvaravinayapahānavinayādīsu bahūsu vinayesu attanā 『『taṃ vaṇṇayissaṃ vinaya』』nti evaṃ saṃvaṇṇetabbabhāvena paṭiññātaṃ vinayaṃ dassento āha tatthātiādi. Tattha tatthāti yathāvuttāsu gāthāsu. Tāva-saddo paṭhamanti imasmiṃ atthe daṭṭhabbo, tena paṭhamaṃ vinayaṃ vavatthapetvā pacchā tassa vaṇṇanaṃ karissāmāti dīpeti. Vavatthapetabboti niyametabbo. Tenetaṃ vuccatīti yasmā vavatthapetabbo, tena hetunā etaṃ vinayo nāmātiādikaṃ niyāmakavacanaṃ vuccatīti attho. Assāti vinayassa. Mātikāti uddeso. So hi niddesapadānaṃ jananīṭhāne ṭhitattā mātā viyāti 『『mātikā』』ti vuccati.
這就是通過那些註釋。 放棄其他的語言, 概括了在古老的註釋中, 在各個地方詳細闡述的詞義判斷等內容, 通過簡練的方式來闡述, 這就是其意圖。 在《律藏疏》中有說到, "在古老的註釋中所說的, 通過作法的方式來簡略地闡述", 這就是指沒有完全放棄律典的次第。 在其他地方,放棄了律典的次第來闡述, 這才是真正的放棄次第。 因為如此說過, "應當如同在註釋中所說的方式來闡述, 放棄了律典的次第, 在僧伽註釋中不恰當的地方進行闡述, 應當在恰當的地方進行闡述", 因此應當按照上述的方式來理解。 那麼在簡略闡述廣泛方法時, 判斷力是否會降低呢? 說"完全保留所有的判斷"。 即使簡略闡述, 也只是簡略重複而已, 但是判斷力, 卻完全保留了註釋中所說的一切, 沒有遺漏任何內容。 "沒有完全放棄律典的次第", 意思是不超越律典的次第, 而是按部就班地闡述律典。 現在要闡述在經部論中提到的內容, 如在《Verañjakaṇḍa》等處提到的禪修等經部論的內容, 在僧伽註釋中說"經部論的負擔", 將完全闡明其含義, 與各經典相應。 "將會是", 或者說"將會被做"。 在第一種意義上, 是說"完成了放棄其他語言等四種任務后, 這個闡述將會闡明經部論的內容", 這是從闡述的角度來理解的。 在第二種意義上, 是說"我們將會完成上述放棄其他語言等任務, 然後闡明經部論的內容", 這是從老師的角度來理解的。 序言的闡述到此結束。 外部緣起 現在要闡述自己已經承諾要闡述的戒律、對治律等多種律學, 首先要確定要闡述哪一種律。 "在那裡", 指的是前面提到的詩句。 "首先"一詞應該理解為這個意思, 即先確定要闡述哪一種律, 然後再進行闡述。 "應當確定", 即應當確定。 "因此被說", 即因為應當確定, 所以這個"律"的名稱等就被說明了。 "它的", 指的是律。 "概要", 即是總說。 因為它位於闡述詞語的生源地, 所以稱為"概要"。
Idāni saṃvaṇṇetabbamatthaṃ mātikaṃ paṭṭhapetvā dassento āha vuttaṃ yenātiādi. Idaṃ vuttaṃ hoti – etaṃ tena samayena buddho bhagavā verañjāyaṃ viharatītiādinidānavacanapaṭimaṇḍitaṃ vinayapiṭakaṃ yena puggalena vuttaṃ, yasmiṃ kāle vuttaṃ, yasmā kāraṇā vuttaṃ, yena dhāritaṃ, yena ca ābhataṃ, yesu patiṭṭhitaṃ, etaṃ yathāvuttavidhānaṃ vatvā tato tena samayenātiādipāṭhassa atthaṃ anekappakārato dassento vinayassa atthavaṇṇanaṃ karissāmīti.
Ettha ca vuttaṃ yena yadā yasmāti idaṃ vacanaṃ tena samayena buddho bhagavātiādinidānavacanamattaṃ apekkhitvā vattukāmopi visuṃ avatvā 『『nidānena ādikalyāṇaṃ, idamavocāti nigamanena pariyosānakalyāṇa』』nti vacanato nidānanigamanānipi satthudesanāya anuvidhānattā tadantogadhānevāti nidānassāpi vinayapāḷiyaṃyeva antogadhattā vuttaṃ yena yadā yasmāti idampi vinayapiṭakasambandhaṃyeva katvā mātikaṃ ṭhapeti. Mātikāya hi etanti vuttaṃ vinayapiṭakaṃyeva sāmaññato sabbattha sambandhamupagacchati.
Idāni pana taṃ visuṃ nīharitvā dassento tattha vuttaṃ yenātiādimāha. Tatthāti tesu mātikāpadesu. Idanti tena samayenātiādinidānavacanaṃ. Hi-saddo yasmāti attho daṭṭhabbo, yasmā buddhassa bhagavato attapaccakkhavacanaṃ na hoti, tasmāti vuttaṃ hoti. Attapaccakkhavacanaṃ na hotīti attanā paccakkhaṃ katvā vuttavacanaṃ na hoti. Atha vā attano paccakkhakāle dharamānakāle vuttavacanaṃ na hoti. Tadubhayenāpi bhagavato vuttavacanaṃ na hotīti attho.
Paṭhamamahāsaṅgītikathāvaṇṇanā
Paṭhamamahāsaṅgīti nāma cesāti ettha ca-saddo vattabbasampiṇḍanattho, upaññāsattho vā, upaññāsoti ca vākyārambho vuccati. Esā hi ganthakārānaṃ pakati, yadidaṃ kiñci vatvā puna aparaṃ vattumārabhantānaṃ ca-saddappayogo. Yathāpaccayaṃ tattha tattha desitattā vippakiṇṇānaṃ dhammavinayānaṃ sabhāgatthavasena saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, mahāvisayattā pūjanīyattā ca mahatī saṅgīti mahāsaṅgīti. Dutiyādiṃ upādāya cesā 『『paṭhamamahāsaṅgītī』』ti vuttā. Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ, tattha kosallatthaṃ.
現在要闡述要闡述的內容, 首先確立了概要,然後說"由於所說"等。 這就是說 - 這部《律藏》, 是由某個人在某個時候說的, 為什麼說的, 由誰保持的, 由誰帶來的, 建立在何處, 這樣說明了這些情況后, 就要從"在那個時候"等句子開始, 多方面闡述律的含義。 這裡所說的"由於所說、何時、為什麼"等話語, 是指依據"在那個時候,佛陀世尊住在Verañjā"等開端語句而說的。 不單獨說這些, 而是說"開端良好,這樣說"等結尾語, 因為這些都是隨順於教導者的說法。 因為開端也包含在《律藏》之中, 所以"由於所說、何時、為什麼"這句話, 也是與《律藏》相關而確立概要的。 現在要單獨拿出來闡述那些, 說"在那裡所說"等。 "在那裡", 指的是那些概要的詞語。 "這個", 指的是"在那個時候"等開端語句。 "因為"一詞應該理解為"因為"的意思, 因為佛陀世尊的親自說法並不存在, 所以才這樣說。 "不是親自說的", 即不是親自說出來的話語。 或者說, 在親自在世時說的話語也不是。 無論哪種情況, 佛陀的說法都不是這樣的。 第一次結集的闡述 "這就是第一次大結集", 這裡的"和"字, 是用來總括要說的內容, 或者是開始新的段落。 這是作者的習慣, 就是說了什麼, 又要說別的。 因為法律散佈各處, 根據因緣而說的, 所以將其集合在一起誦說, 稱為"結集"。 由於其廣大的領域, 和值得敬仰的性質, 所以稱為"大結集"。 從第二次開始, 所以稱為"第一次大結集"。 "開端", 是指通過開示時間等方式, 使未知的變為已知的。
Veneyyānaṃ maggaphaluppattihetubhūtāva kiriyā nippariyāyena buddhakiccanti āha 『『dhammacakkappavattanañhi ādiṃ katvā』』ti. Tattha satipaṭṭhānādidhammo eva pavattanaṭṭhena cakkanti dhammacakkaṃ, cakkanti vā āṇā, taṃ dhammato anapetattā dhammacakkaṃ, dhammena ñāyena cakkantipi dhammacakkaṃ. Katabuddhakicceti niṭṭhitabuddhakicce bhagavati lokanātheti sambandho. Kusinārāyanti samīpatthe etaṃ bhummavacanaṃ. Upavattane mallānaṃ sālavaneti tassa nagarassa upavattanabhūtaṃ mallarājūnaṃ sālavanuyyānaṃ dasseti. Tattha nagaraṃ pavisantā uyyānato upecca vattanti gacchanti etenāti 『『upavattana』』nti uyyānassa ca nagarassa ca majjhe sālavanaṃ vuccati. Kusinārāya hi dakkhiṇapacchimadisāya taṃ uyyānaṃ hoti, tato uyyānato sālavanarājivirājito maggo pācīnābhimukho gantvā nagarassa dakkhiṇadvārābhimukho uttarena nivatto, tena maggena manussā nagaraṃ pavisanti, tasmā taṃ 『『upavattana』』nti vuccati. Tattha kira upavattane aññamaññasaṃsaṭṭhaviṭapānaṃ sampannachāyānaṃ sālapantīnamantare bhagavato parinibbānamañco paññatto, taṃ sandhāya vuttaṃ 『『yamakasālānamantare』』ti. Upādīyati kammakilesehīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. Tadeva kammakilesehi sammā appahīnatāya seso, natthi ettha upādisesoti anupādisesā, nibbānadhātu, tāya. Itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Parinibbāneti nimittatthe bhummaṃ, parinibbānahetu tasmiṃ ṭhāne sannipatitānanti attho. Saṅghassa thero jeṭṭho saṅghatthero. Ettha ca saṅghasaddassa bhikkhusatasahassasaddasāpekkhattepi gamakattā therasaddena samāso yathā devadattassa garukulanti. Āyasmā mahākassapo dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesīti sambandho.
Tathā ussāhaṃ jananassa kāraṇamāha sattāhaparinibbutetiādi. Satta ahāni samāhaṭāni sattāhaṃ, sattāhaṃ parinibbutassa assāti sattāhaparinibbuto, sattāhaparinibbute subhaddena vuḍḍhapabbajitena vuttavacanamanussarantoti sambandho. Alaṃ, āvusotiādinā tena vuttavacanaṃ dasseti. Tattha alanti paṭikkhepavacanaṃ. Tena mahāsamaṇenāti nissakke karaṇavacanaṃ, tato mahāsamaṇato suṭṭhu muttā mayanti attho, upaddutā ca homa tadāti adhippāyo, homāti vā atītatthe vattamānavacanaṃ, ahumhāti attho. Ṭhānaṃ kho panetaṃ vijjatīti tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, hetu. Khoti avadhāraṇe, etaṃ kāraṇaṃ vijjateva, no na vijjatīti attho. Kiṃ taṃ kāraṇanti? Āha yaṃ pāpabhikkhūtiādi. Ettha yanti nipātamattaṃ, kāraṇaniddeso vā, yena kāraṇena antaradhāpeyyuṃ, tadetaṃ kāraṇaṃ vijjatīti attho. Atīto atikkanto satthā ettha, etassāti vā atītasatthukaṃ, pāvacanaṃ. Padhānaṃ vacanaṃ pāvacanaṃ, dhammavinayanti vuttaṃ hoti. Pakkhaṃ labhitvāti alajjīpakkhaṃ labhitvā. Na cirassevāti na cireneva. Yāva ca dhammavinayo tiṭṭhatīti yattakaṃ kālaṃ dhammo ca vinayo ca lajjīpuggalesu tiṭṭhati.
由於是對法的實現而產生的果報, 因此說「在法輪轉動時開始」。 在這裡,正念所建立的法, 正是轉動的法輪, 法輪是指法的命令, 由於其與法相應而不離開法, 因此稱為法輪, 以法的正義而轉動的也是法輪。 完成的佛法, 與世尊的關係是明確的。 Kusinārā(古代城市,現代為Kusinārā) 是指在其附近的土地。 Mallā(古代部落名) 的沙羅樹林, 是指在那座城市附近的馬拉王的沙羅園。 在進入那座城市時, 從園中走向城市, 因此稱為「進入」。 在Kusinārā的南方和西方, 有這個園,因此從園中到沙羅樹林的道路, 朝向東南方進入城市的南門, 因此人們通過這條路進入城市, 所以稱為「進入」。 在這裡,進入的地方, 是指彼此相交的沙羅樹之間, 世尊的涅槃之床就設在那兒, 因此說「在兩棵沙羅樹之間」。 由於有執著的業障, 因此有形體的存在。 因此,由於業障的存在, 其他的無法完全放棄, 沒有任何執著的存在, 即是涅槃的本質。 在這裡, 是指在這種狀態下的行為指示。 涅槃是指在那個地方的意義, 眾僧長老是指長老中的長老。 在這裡, 由於與成百上千的僧侶相關, 因此稱為長老, 就像Devadatta的家族一樣。 大迦葉尊者爲了法和律的結集, 激勵了僧眾的努力。 因此說「激勵的原因是眾生的涅槃」。 七天的時間是固定的, 七天的涅槃是指七天之內, 與善者Subhadra所說的話相關, 這是指那些被稱為「七天涅槃」的人。 「足夠了,尊者」的話, 在這裡說明了所說的話。 在這裡,「足夠」是指拒絕的語句。 因此是由那位大修行者說的, 所以從大修行者那裡, 非常清楚地得到了, 因此我們在此被困擾, 這是其意圖,或是說「曾經」之類的語句。 在這個地方, 確實存在果報, 因此稱為「因果」。 「確實存在」, 是指這個原因確實存在, 而不是不存在。 那麼這個原因是什麼呢? 說「那些惡僧侶」等等。 在這裡,「因此」是一個附加的詞, 是指因為什麼原因而消失, 因此這個原因確實存在。 過去的佛陀在這裡, 或者說過去的教導, 作為一個引導。 修行的語句是引導, 被稱為法和律。 「獲得了庇護」, 是指獲得了不羞愧的庇護。 「沒有很久」, 是指沒有很久的時間。 只要法和律存在, 在何種情況下, 法和律就存在於有羞愧的人之中。
Vuttañhetaṃ bhagavatāti parinibbānamañce nipannena bhagavatā vuttanti attho. Desito paññattoti suttābhidhammapiṭakasaṅgahitassa dhammassa ceva vinayapiṭakasaṅgahitassa vinayassa ca atisajjanaṃ pabodhanaṃ desanā. Tasseva pakārato ñāpanaṃ asaṅkarato ṭhapanaṃ paññāpanaṃ. So vo mamaccayena satthāti so dhammavinayo tumhākaṃ mamaccayena satthā mayi parinibbute satthukiccaṃ sādhessati. Sāsananti pariyattipaṭipattipaṭivedhavasena tividhaṃ sāsanaṃ, nippariyāyato pana sattattiṃsa bodhipakkhiyadhammā. Addhaniyanti addhānakkhamaṃ, tadeva ciraṭṭhitikaṃ assa bhaveyyāti sambandho.
Idāni sammāsambuddhena attano kataṃ anuggahavisesaṃ vibhāvento āha yañcāhaṃ bhagavatātiādi. Tattha yañcāhanti etassa anuggahitoti etena sambandho. Tattha yanti yasmā, yena kāraṇenāti vuttaṃ hoti. Kiriyāparāmasanaṃ vā etaṃ, tena anuggahitoti ettha anuggahaṇaṃ parāmasati. Dhāressasītiādikaṃ bhagavatā mahākassapattherena saddhiṃ cīvaraparivattanaṃ kātukāmena vuttavacanaṃ. Dhāressasi pana me tvaṃ kassapāti 『『kassapa, tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasī』』ti vadati, tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha. Sāṇāni paṃsukūlānīti matakaḷevaraṃ paliveṭhetvā chaḍḍitāni tumbamatte kimayo papphoṭetvā gahitāni sāṇavākamayāni paṃsukūlacīvarāni. Rathikādīnaṃ yattha katthaci paṃsūnaṃ upari ṭhitattā abbhuggataṭṭhena tesu kūlamivāti paṃsukūlaṃ. Atha vā paṃsu viya kucchitabhāvaṃ ulati gacchatīti paṃsukūlanti paṃsukūlasaddassa attho daṭṭhabbo. Nibbasanānīti niṭṭhitavasanakiccāni, paribhogajiṇṇānīti attho. Ekameva taṃ cīvaraṃ anekāvayavattā bahuvacanaṃ kataṃ. Sādhāraṇaparibhogenāti attanā samānaparibhogena, sādhāraṇaparibhogena ca samasamaṭṭhapanena ca anuggahitoti sambandho.
Idāni navānupubbavihārachaḷabhiññāppabhede uttarimanussadhamme attanā samasamaṭṭhapanatthāya bhagavatā vuttaṃ kassapasaṃyutte (saṃ. ni.
這是世尊在涅槃床上所說的。 "教導"是指對包含在經藏和阿毗達摩藏中的法, 以及包含在律藏中的律的開示、啓發。 以這種方式來顯示、安立、宣示。 "這位老師在我去世后, 將完成作為老師的職責。" "教法"是指三種教法: 學習、實踐、證悟。 從字面上來說, 就是三十七菩提分法。 "持久"是指能夠經得起時間的考驗, 也就是長久住世。 現在要闡明世尊對大迦葉尊者的特殊恩賜, 說"我從世尊那裡獲得的"等。 在這裡,"我從"是與此相關。 "什麼"是指由於什麼原因。 或者這是指動作的關係, 通過這個來理解恩賜。 "你要保持"等是世尊對想要與大迦葉尊者一起轉託缽的話。 "你要保持我的", 是說"迦葉啊,你能夠穿上這些破舊的布衣", 這並不是指身體力量, 而是指完成修行。 "破舊的布衣", 是指裹在死屍上的布, 被蟲蛀蝕后取下來的粗布衣。 由於到處都有塵土, 所以像有一堆塵土一樣, 因此稱為"破舊的布衣"。 或者, "破舊"是指像塵土一樣卑劣。 "已經穿過"是指已經完成穿著的職責, 也就是破舊了。 雖然是單件衣服, 但由於有多個部分, 所以用複數形式。 "與共同使用"是指與自己同樣的使用, 也就是與大家平等地使用。 現在要說世尊爲了讓大迦葉尊者與自己平等地獲得更高的人法, 如九次第定和六神通等, 在《大迦葉相應》中所說的。
2.152) āgataṃ pāḷiṃ peyyālamukhena ādiggahaṇena ca saṅkhipitvā dassento āha ahaṃ, bhikkhavetiādi. Tattha yāvade ākaṅkhāmīti yāvadeva ākaṅkhāmi, yattakaṃ kālaṃ icchāmīti attho, 『『yāvadevā』』tipi pāṭho. Navānupubbavihārachaḷabhiññāppabhedeti ettha navānupubbavihāro nāma anupaṭipāṭiyā samāpajjitabbabhāvato evaṃsaññitā nirodhasamāpattiyā saha aṭṭha rūpārūpasamāpattiyo. Chaḷabhiññā nāma āsavakkhayañāṇena saddhiṃ pañcābhiññāyo. Attanā samasamaṭṭhapanenāti 『『ahaṃ yattakaṃ kālaṃ yattake samāpattivihāre abhiññāyo ca vaḷañjemi, tathā kassapopī』』ti evaṃ yathāvuttauttarimanussadhamme attanā samasamaṃ katvā ṭhapanena, idañca uttarimanussadhammasāmaññena therassa pasaṃsāmattena vuttaṃ, na bhagavatā saddhiṃ sabbathā samatāya. Bhagavato hi guṇavisesaṃ upādāya sāvakā paccekabuddhā ca kalampi kalabhāgampi na upenti, tassa kimaññaṃ āṇaṇyaṃ bhavissati aññatra dhammavinayasaṅgāyanāti adhippāyo. Tattha tassāti tassa anuggahassa, tassa meti vā attho gahetabbo. Potthakesu hi kesuci 『『tassa me』』ti pāṭho dissati. Āṇaṇyaṃ aṇaṇabhāvo. Sakakavacaissariyānuppadānenāti ettha cīvarassa nidassanavasena kavacasseva gahaṇaṃ kataṃ, samāpattiyā nidassanavasena issariyaṃ gahitaṃ.
Idāni yathāvuttamatthaṃ pāḷiyā vibhāvento āha yathāhātiādi. Tattha ekamidāhanti ettha idanti nipātamattaṃ. Ekaṃ samayanti ekasmiṃ samayeti attho. Pāvāyāti pāvānagarato. Addhānamaggappaṭipannoti dīghamaggappaṭipanno. Dīghapariyāyo hettha addhānasaddo. Sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbanti pañcasatikakkhandhake āgataṃ subhaddakaṇḍaṃ idha ānetvā vitthāretabbaṃ.
Tato paranti subhaddakaṇḍato paraṃ. Sabbaṃ subhaddakaṇḍaṃ vitthārato veditabbanti iminā 『『yaṃ na icchissāma, na taṃ karissāmā』』ti etaṃ pariyantaṃ subhaddakaṇḍapāḷiṃ dassetvā idāni avasesaṃ ussāhajananappakārappavattaṃ pāḷimeva dassento handa mayaṃ āvusotiādimāha. Tattha pure adhammo dippatīti ettha 『『adhammo nāma dasakusalakammapathapaṭipakkhabhūto adhammo』』ti sāratthadīpaniyaṃ (sārattha. ṭī.
以「我,僧人」開始, 通過簡要敘述所到之處的經文, 說到「只要我所希望的」。 「只要我希望的」是指我希望的時間, 也有「只要」這樣的讀法。 「九次第定和六神通等」是指, 九次第定是指在修行中, 因而與涅槃的止息相結合, 有八種色法和無色法的定。 「六神通」是指通過斷除煩惱而獲得的五種神通。 「通過自己同樣的安立」是指, 「我在所希望的時間, 在所希望的定中, 也有神通, 同樣地,迦葉也是如此。」 因此通過自身的安立, 這是對高人法的稱讚, 並不是世尊所說的所有的平等。 因為世尊的特別功德, 即使是聲聞和獨覺也不會共享, 何況其他的教法呢, 這是指教法和律的結集。 「在那兒」是指那種恩賜, 或是指「我所擁有的」。 在經文中, 有些地方會出現「這是我的」這樣的說法。 「不能共享」是指不能共享的狀態。 「由於自身的優越性」是指, 在這裡是以衣服為例, 通過修行的狀態來說明優越性。 現在要根據所說的內容來闡明, 「如是」是開頭的詞。 「這裡是指」是指這裡的意思。 「在同一個時間」是指在同一時間。 「從Pāvā(現代為Pava)」是指從Pāvā城。 「長途旅行」是指長途的旅行。 「長的解釋」是指此處的「長」字。 「所有的Subhaddakāṇḍa(善者部)都應詳細瞭解」是指, 在五百個章節中, 帶來的Subhaddakāṇḍa應在此詳細闡述。 接下來是指Subhaddakāṇḍa之後的部分。 「所有的Subhaddakāṇḍa都應詳細瞭解」是指, 「我們不希望的,我們不會去做」, 通過展示這一部分的Subhaddakāṇḍa經文, 現在要說明剩餘的, 以激勵的方式來展示經文, 因此說「足夠了,尊者」等等。 在這裡, 「以前的惡法顯現」是指, 「惡法是指與十種善法相對的惡法」。
1.paṭhamamahāsaṅgītikathāvaṇṇanā) vuttaṃ. Dhammasaṅgahaṇatthaṃ ussāhajananappasaṅgattā pana dhammavinayānaṃ asaṅgāyanahetudosagaṇo sambhavati, so eva ettha adhammo dippati tappaṭipakkho dhammo ca paṭibāhīyatīti vattabbaṃ. Api ca 『『adhammavādino balavanto honti dhammavādino dubbalā hontī』』ti vuccamānattā yena adhammena te subhaddavajjiputtakādayo adhammavādino, yena ca dhammena itare dhammavādinova honti. Teyeva idha 『『adhammo』』 『『dhammo』』ti ca vattabbā. Tasmā sīlavipattiādihetuko pāpicchatādidosagaṇo adhammo, tappaṭipakkho sīlasampadādihetuko appicchatādiguṇasamūho dhammoti ca gahetabbaṃ. Pure dippatīti api nāma dippati. Atha vā yāva adhammo dhammaṃ paṭibāhituṃ samattho hoti, tato puretaramevāti attho. Dippatīti dippissati. Puresaddayogena hi anāgatatthe ayaṃ vattamānappayogo, yathā purā vassati devoti. Avinayoti pahānavinayādīnaṃ paṭipakkhabhūto avinayo.
Tena hīti uyyojanatthe nipāto. Sakalanavaṅgasatthusāsanapariyattidhareti sakalaṃ suttageyyādinavaṅgaṃ ettha, etassa vā atthīti sakalanavaṅgaṃ, satthusāsanaṃ. Atthakāmena pariyāpuṇitabbato diṭṭhadhammikādipurisatthapariyattibhāvato ca 『『pariyattī』』ti tīṇi piṭakāni vuccanti, taṃ sakalanavaṅgasatthusāsanasaṅkhātaṃ pariyattiṃ dhārentīti sakalanavaṅgasatthusāsanapaayattidharā, tādiseti attho. Samathabhāvanāsinehābhāvena sukkhā lūkhā asiniddhā vipassanā etesanti sukkhavipassakā. Tipiṭakasabbapariyattippabhedadhareti tiṇṇaṃ piṭakānaṃ samāhāro tipiṭakaṃ, tadeva navaṅgādivasena anekabhedabhinnaṃ sabbaṃ pariyattippabhedaṃ dhārentīti tipiṭakasabbapariyattippabhedadharā.
Kissa panāti kasmā pana. Sikkhatīti sekkho. Tamevāha 『『sakaraṇīyo』』ti. Uparimaggattayakiccassa apariyositattā sakiccoti attho. Assāti anena. Bahukārattāti bahupakārattā. Assāti bhaveyya. Ativiya vissatthoti ativiya vissāsiko. Nanti ānandattheraṃ ovadatīti sambandho. Ānandattherassa kadāci asaññatāya navakāya saddhivihārikaparisāya janapadacārikācaraṇaṃ, tesañca saddhivihārikānaṃ ekakkhaṇe uppabbajjanañca paṭicca mahākassapatthero taṃ niggaṇhanto evamāha 『『na vāyaṃ kumārako mattamaññāsī』』ti. Ettha ca vā-saddo padapūraṇo, ayaṃ kumāro attano pamāṇaṃ na paṭijānātīti theraṃ tajjento āha. Tatrāti evaṃ sati.
Kiñcāpi sekkhoti idaṃ na sekkhānaṃ agatigamanasabbhāvena vuttaṃ, asekkhānaññeva pana uccinitvā gahitattāti daṭṭhabbaṃ. Tasmā 『『kiñcāpi sekkho, tathāpi thero āyasmantampi ānandaṃ uccinatū』』ti evamettha sambandho veditabbo, na pana kiñcāpi sekkho, tathāpi abhabbo agatiṃ gantunti yojetabbaṃ. Abhabbotiādi panassa sabhāvakathanaṃ. Tattha chandāti chandena sinehena. Agatiṃ gantunti akattabbaṃ kātuṃ. Pariyattoti adhīto uggahito.
Rājagahaṃkho mahāgocaranti ettha gāvo caranti etthāti gocaro, gunnaṃ gocaraṭṭhānaṃ. Gocaro viyāti gocaro, bhikkhācaraṇaṭṭhānaṃ. So mahanto assāti mahāgocaraṃ, rājagahaṃ. Ukkoṭeyyāti nivāreyya.
Sattasu sādhukīḷanadivasesūti ettha saṃvegavatthuṃ kittetvā kittetvā sādhukaṃ eva pūjāvasena kīḷanato sādhukīḷanaṃ. Upakaṭṭhāti āsannā. Vassaṃ upaneti upagacchati etthāti vassūpanāyikā.
第一次大結集的闡述 爲了集中法律, 由於激勵的需要, 所以會產生不結集法律的過失。 這就是這裡所說的"惡法"顯現, 而與之相對的"正法"被排斥。 而且由於"持惡見者強大,持正見者微弱"的說法, 所謂的"惡法"就是Subhaddavajjiputtaka等持惡見者的, 而"正法"就是其他持正見者的。 因此這裡所說的"惡法"和"正法"就是指這些。 所以由於戒行的失敗等原因而產生的貪慾等過失群, 就是"惡法", 而與之相對的由於戒行的圓滿等原因而生起的無慾等功德群, 就是"正法"。 "以前就顯現"是指, 即使以前就顯現, 但只要惡法還能壓制正法, 那就是以前就顯現了。 "顯現"就是"將要顯現"。 因為"以前"這個詞與未來時態連用, 就像"以前就下雨了"一樣。 "非律"就是與對治律等相反的非律。 "因此"是表示促使的詞。 "持有全部九部教法的教法"是指, 這裡的全部九部教法, 或者是這個教法。 "教法"指的是三藏, 因為是爲了利益而學習的, 也是現世等人的利益的學習, 所以稱為"教法"。 持有這樣的全部九部教法的教法。 "乾枯的觀"是指, 由於缺乏止觀的潤澤, 所以是乾燥粗糙的觀。 "持有全部三藏及其分類"是指, 三藏的總稱是"三藏", 它又有九部等許多分類, 都是這些人所持有的。 "為什麼呢?"是什麼原因呢? "學習"是指學人。 這就是說"應該做"。 由於上三道的職責還未完成, 所以稱為"應做"。 "它"指的是這個。 "由於多功德"是指由於多種功德。 "它"應該是。 "非常信任"是指非常可信。 "他"指的是教誡阿難尊者。 由於阿難尊者有時不自製, 以及新學僧眾的遊方行為, 因此大迦葉尊者責備說"這個小子不知量"。 這裡的"而"是填充詞, 是指這個年輕人不知自己的分寸。 "即使是學人"這句話, 不是說學人就不會墮落, 而是從無學人中選擇出來的。 所以應該理解為"即使是學人, 但尊者也應該教誡阿難", 而不是"即使是學人, 但也不能墮落"。 "不能墮落"等是對他的性格的說明。 在這裡,"欲"指的是愛戀。 "不能墮落"是指不能做不應該做的事。 "學習"是指已經學習過的。 "Rājagaha(王舍城)是大牧場"中, "牧場"是指牛群在此活動的地方。 "像牧場一樣"是指適合行乞的地方。 "這個很大"就是"大牧場"。 "阻止"是指制止。 "在七個善樂的日子裡"中, "善樂"是指反覆稱讚而生起的歡喜。 "臨近"是指接近。 "進入雨季"是指進入雨季。
Tatra sudanti tassaṃ sāvatthiyaṃ, sudanti nipātamattaṃ. Ussannadhātukanti upacitapittasemhādidhātukaṃ. Samassāsetunti santappetuṃ. Dutiyadivaseti jetavanavihāraṃ paviṭṭhadivasato dutiyadivaseti vadanti. Viriccati etenāti virecanaṃ. Osadhaparibhāvitaṃ khīrameva virecananti khīravirecanaṃ. Yaṃ sandhāyāti yaṃ bhesajjapānaṃ sandhāya vuttaṃ. Bhesajjamattāti appamattakaṃ bhesajjaṃ. Appattho hi ayaṃ mattā-saddo mattā sukhapariccāgātiādīsu (dha. pa. 290) viya.
Khaṇḍaphullappaṭisaṅkharaṇanti ettha khaṇḍanti chinnaṃ, phullanti bhinnaṃ, tesaṃ paṭisaṅkharaṇaṃ abhinavakaraṇaṃ.
Paricchedavasena vediyati dissatīti pariveṇaṃ. Tatthāti tesu vihāresu khaṇḍaphullappaṭisaṅkharaṇanti sambandho. Paṭhamaṃ māsanti vassānassa paṭhamaṃ māsaṃ, accantasaṃyoge cetaṃ upayogavacanaṃ. Senāsanavattānaṃ bahūnaṃ paññattattā, senāsanakkhandhake (cūḷava. 294 ādayo) senāsanapaṭibaddhānaṃ bahūnaṃ kammānaṃ vihitattā 『『bhagavatā…pe… vaṇṇita』』nti vuttaṃ.
Dutiyadivaseti 『『khaṇḍaphullappaṭisaṅkharaṇaṃ karomā』』ti cintitadivasato dutiyadivase. Vassūpanāyikadivaseyeva te evaṃ cintesuṃ. Siriyā niketanamivāti siriyā nivāsanaṭṭhānaṃ viya. Ekasmiṃ pānīyatitthe sannipatantā pakkhino viya sabbesaṃ janānaṃ cakkhūni maṇḍapeyeva nipatantīti vuttaṃ 『ekanipātatitthamiva ca devamanussanayanavihaṅgāna』』nti. Lokarāmaṇeyyakanti loke ramaṇīyabhāvaṃ, ramaṇaṃ arahatīti vā lokarāmaṇeyyakaṃ . Daṭṭhabbasāramaṇḍanti daṭṭhabbesu sāraṃ daṭṭhabbasāraṃ, tato vippasannanti daṭṭhabbasāramaṇḍaṃ. Atha vā daṭṭhabbo sārabhūto visiṭṭhataro maṇḍo maṇḍanaṃ alaṅkāro etassāti daṭṭhabbasāramaṇḍo, maṇḍapo. Maṇḍaṃ sūriyarasmiṃ pāti nivāretīti maṇḍapo. Vividhāni kusumadāmāni ceva muttolambakāni ca viniggalantaṃ vamentaṃ nikkhāmentamiva cāru sobhanaṃ vitānaṃ etthāti vividhakusumadāmolambakaviniggalantacāruvitāno. Nānāpupphūpahāravicittasupariniṭṭhitabhūmikammattā eva 『『ratanavicittamaṇikoṭṭimatalamivā』』ti vuttaṃ. Ettha ca maṇiyo koṭṭetvā katatalaṃ maṇikoṭṭimatalaṃ nāma, tamivāti vuttaṃ hoti. Āsanārahanti nisīdanārahaṃ. Dantakhacitanti dantehi khacitaṃ.
Āvajjesīti upanāmesi. Anupādāyāti taṇhādiṭṭhivasena kañci dhammaṃ aggahetvā. Kathādosoti kathāya asaccaṃ nāma natthi.
Yathāvuḍḍhanti vuḍḍhapaṭipāṭiṃ anatikkamitvā. Eketi majjhimabhāṇakānaṃyeva eke. Pubbe vuttampi hi sabbaṃ majjhimabhāṇakā vadantiyevāti veditabbaṃ. Dīghabhāṇakā pana 『『padasāva thero sannipātamāgato』』ti vadanti. Tesu keci 『『ākāsenā』』ti, 『『te sabbepi tathā tathā āgatadivasānampi atthitāya ekamekaṃ gahetvā tathā tathā vadiṃsū』』ti vadanti.
在那兒,薩瓦提的地方, 顯現出的是簡短的歸納。 "聚集的元素"是指積聚的泥土等元素。 "使其安定"是指使其安穩。 "第二天"是指進入杰達瓦那寺的第二天。 "顯現"因此而來, "藥物所薰染的牛奶"就是藥物薰染的牛奶。 "所指的是"是指所提到的藥物飲品。 "藥物的量"是指少量的藥物。 因為這個"量"字在一些地方的意義如"少量的快樂放棄"等。 "碎裂的盛開"是指"碎"和"開"的結合, 它們的結合是指新生的狀態。 "通過分割的方式顯現"是指"分割"。 在那些地方的寺廟中, "碎裂的盛開"與此有關。 "第一個月"是指雨季的第一個月, 這是非常的聯繫。 由於許多臥具的安排, 因此在臥具章節中(小部經 294等) 提到"世尊……所講述的"。 "第二天"是指"我們要進行碎裂的盛開" 是指在思考的第二天。 在雨季到來之日,他們這樣思考。 "如同榮耀的住所"是指如同榮耀的居所。 在同一個飲水處聚集的鳥兒, 如同所有眾生的眼睛都如同聚集的舞臺一樣, 因此說"如同聚集的舞臺,以及天人和人類的鳥兒"。 "世間美麗的"是指在世間的美麗, 或是指美麗的狀態。 "應當被觀察的美麗"是指在應觀察的事物中, 它是應當被觀察的美麗。 或者說"應被觀察的"是指更為顯著的美麗裝飾。 "如同陽光的光輝"是指如同陽光的光輝。 "各種花朵的美麗"和"各種花朵的美麗" 如同絢麗的展現, 它們在這裡被稱為美麗的展現。 "各種花朵的美麗"是指因各種花朵的裝飾而美麗。 "如同珍貴的彩色寶石的頂"是指如同珍貴的寶石的頂。 在這裡,"寶石的頂"是指由寶石製成的頂。 "適合坐的"是指適合坐的地方。 "被牙齒所擊打"是指被牙齒所擊打的。 "觀察"是指觀察。 "無執著"是指不執著于任何法。 "如是談論"是指談論的不真實。 "如同增長"是指不超越增長的路徑。 "一些"是指僅僅指中間的說法。 因為之前所說的,所有的中間說法都是如此。 而長說者則說"如同長者來到聚會"。 在他們中,有人說"如同在空中", "所有人都在這樣這樣地到來, 在每一個到來的日子中, 都各自持有各自的說法"。
Kaṃ dhuraṃ katvāti kaṃ jeṭṭhakaṃ katvā. Bījaniṃ gahetvāti ettha bījanīgahaṇaṃ parisāya dhammakathikānaṃ hatthakukkuccavinodanamukhavikārapaṭicchādanatthaṃ dhammatāvasena āciṇṇanti veditabbaṃ. Teneva hi accantasaññatappattā buddhāpi sāvakāpi dhammakathikānaṃ dhammatādassanatthameva cittabījaniṃ gaṇhanti. Paṭhamaṃ, āvuso upāli, pārājikaṃ kattha paññattanti ettha kathaṃ saṅgītiyā pubbe paṭhamabhāvo siddhoti? Pātimokkhuddesānukkamādinā pubbe paṭhamabhāvassa siddhattā. Yebhuyyena hi tīṇi piṭakāni bhagavato dharamānakāleyeva iminā anukkamena sajjhāyitāni, teneva kamena pacchāpi saṅgītāni visesato vinayābhidhammapiṭakānīti daṭṭhabbaṃ. Kismiṃ vatthusminti nimittatthe bhummaṃ. Antarā ca, bhante, rājagahaṃ antarā ca nāḷandanti rājagahassa ca nāḷandāya ca antarā, vivare majjheti attho. Antarā-saddena pana yuttattā upayogavacanaṃ kataṃ. Rājāgāraketi rañño kīḷanatthāya kate agārake. Ambalaṭṭhikāyanti rañño evaṃnāmakaṃ uyyānaṃ. Kena saddhinti idha kasmā vuttanti? Yasmā panetaṃ na bhagavatā eva vuttaṃ, raññāpi kiñci kiñci vuttamatthi, tasmā 『『kamārabbhā』』ti avatvā evaṃ vuttanti daṭṭhabbaṃ. Vedehiputtenāti ayaṃ kosalarañño dhītāya putto, na videharañño dhītāya. Yasmā mātā panassa paṇḍitā, tasmā sā vedena ñāṇena īhati ghaṭati vāyamatīti 『『vedehī』』ti pākaṭanāmā jātāti veditabbā.
Evaṃ nimittapayojanakāladesadesakakārakakaraṇappakārehi paṭhamamahāsaṅgītiṃ dassetvā idāni tattha vavatthāpitesu dhammavinayesu nānappakārakosallatthaṃ ekavidhādibhede dassetuṃ tadetaṃ sabbampītiādimāha. Tattha anuttaraṃ sammāsambodhinti ettha anāvaraṇañāṇapadaṭṭhānaṃ maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ 『『sammāsambodhī』』ti vuccati. Paccavekkhantena vāti udānādivasena pavattadhammaṃ sandhāyāha. Vimuttirasanti arahattaphalassādaṃ, vimuttisampattikaṃ vā aggaphalanipphādanato, vimuttikiccaṃ vā kilesānaṃ accantavimuttisampādanato. Avasesaṃ buddhavacanaṃ dhammoti ettha yadipi dhammo eva vinayopi pariyattiyādibhāvato, tathāpi vinayasaddasannidhānena bhinnādhikaraṇabhāvena payutto dhamma-saddo vinayatantivirahitaṃ tantiṃ dīpeti, yathā puññañāṇasambhāro gobalibaddantiādi.
什麼是職責?什麼是首要的? "抓住種子"是指抓住種子的意義。 在這裡,抓住種子的意思是爲了使法師們的手中、口中、以及表情中, 能夠去除煩惱的障礙,因此應理解為法的性質。 因此,正因為完全的安寧, 佛和弟子們也爲了闡明法的性質而抓住心中的種子。 "首先,朋友,烏帕利,破戒是在哪裡規定的?" 在這裡,如何通過集會的方式來證實第一的存在? 通過對戒律的逐條闡述, 第一的存在得以證實。 通常來說,三藏在世尊傳法時, 正是通過這一過程被逐步傳授, 因此可以看到,後來的集會特別是關於戒律和法的部分。 "在什麼地方?"是指事物的指示。 "在中間,尊者,王舍城和那蘭陀之間", 是指王舍城和那蘭陀之間的關係, 在中間的地方有一個空間。 "中間"這個詞是指適用的詞。 "王的住宅"是爲了國王的娛樂而設立的住宅。 "在阿姆巴拉蒂卡"是指國王所稱的那個園林。 "為什麼在這裡提到?"是指為何在此提到? 由於這並非世尊所說,國王所說的也有很多, 因此應理解為"從這裡開始"的意思。 "維德希的兒子"是指科薩拉王的女兒的兒子,而非維德哈王的女兒的兒子。 因為他的母親是智者,所以她以智慧和努力而生,因此稱為"維德希"。 通過這樣的指示、用途、時間、地點、因緣、因果等, 展示了第一次大結集,現在要在已確定的法和戒中, 展示各種不同的技能和單一的分類。 在這裡,"無上正覺"是指無障礙的智慧, 道路的智慧和無障礙的智慧都稱為"無上正覺"。 "反思者"是指通過反思的方式來表達。 "解脫的喜悅"是指阿羅漢果的滋味, 或是指解脫的成就, 或是指解脫的功德, 因為完全解脫的成就。 "剩下的佛語"是指在這裡,雖然法和戒都是法的一部分, 但由於戒的特殊性, 因此法的意義與戒的意義有所區別, 就像善法的智慧和善業的結合一樣。
Anekajātisaṃsāranti imissā gāthāya ayaṃ saṅkhepattho – ahaṃ imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena taṃ daṭṭhuṃ sakkā, taṃ bodhiñāṇaṃ anibbisaṃ alabhanto eva abhinīhārato pabhuti ettakaṃ kālaṃ anekajātisatasahassasaṅkhyaṃ imaṃ saṃsāravaṭṭaṃ sandhāvissaṃ saṃsariṃ, yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto sandhāvissanti attho. Diṭṭhosīti idāni mayā sabbaññutaññāṇaṃ paṭivijjhantena diṭṭho asi. Puna gehanti puna imaṃ attabhāvasaṅkhātaṃ mama gehaṃ. Na kāhasīti na karissasi. Kāraṇamāha sabbā tetiādi. Tava sabbā avasesakilesaphāsukā mayā bhaggā. Imassa tayā katassa attabhāvagehassa avijjāsaṅkhātaṃ kūṭaṃ kaṇṇikamaṇḍalaṃ visaṅkhataṃ viddhaṃsitaṃ. Visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ mama cittaṃ. Ahañca taṇhānaṃ khayasaṅkhātaṃ arahattamaggaphalaṃ ajjhagā pattosmīti attho. Keci pana 『『visaṅkhāragataṃ cittameva taṇhānaṃ khayaṃ ajjhagā』』ti evampi atthaṃ vadanti.
Kecīti khandhakabhāṇakā. Pāṭipadadivaseti idaṃ paccavekkhantassa uppannāti etena sambandhitabbaṃ, na sabbaññubhāvappattassāti etena. Somanassamayañāṇenāti somanassasampayuttañāṇena. Āmantayāmīti nivedayāmi, bodhemīti attho. Antareti antarāḷe, vemajjheti attho.
Suttantapiṭakanti yathā kammameva kammantaṃ, evaṃ suttameva suttantanti veditabbaṃ. Asaṅgītanti saṅgītikkhandhaka (cūḷava. 437 ādayo) kathāvatthuppakaraṇādikaṃ. Soḷasahi vārehi upalakkhitattā 『『soḷasa parivārā』』ti vuttaṃ. Tathā hi parivārapāḷiyaṃ (pari. 1 ādayo) paṭhamaṃ pārājikaṃ kattha paññattantiādinā vuttaṃ. Paññattivāro kathāpattivāro vipattivāro saṅgahavāro samuṭṭhānavāro adhikaraṇavāro samathavāro samuccayavāroti ime aṭṭha vārā, tadanantaraṃ 『『methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññatta』』nti (pari. 188) evaṃ paccayamattavisesena puna vuttā teyeva aṭṭha vārā cāti imesaṃ soḷasannaṃ vārānaṃ vasena bhikkhuvibhaṅgassa ca bhikkhunīvibhaṅgassa ca pakāsitattā soḷasahi vārehi upalakkhito parivāro 『『soḷasaparivāro』』ti vuttoti veditabbo.
Daḷhīkammasithilakaraṇappayojanāti idaṃ lokavajjapaṇṇattivajjesu yathākkamaṃ yojetabbaṃ. Saññamavelaṃ abhibhavitvā pavatto ācāro ajjhācāro, vītikkamo. Tenāti vividhanayattādihetunā. Etanti vividhavisesanayattātiādigāthāvacanaṃ. Etassāti vinayassa.
Itaraṃ panāti suttaṃ. Attatthaparatthādibhedeti ettha ādi-saddena diṭṭhadhammikasamparāyikatthe lokiyalokuttarādiatthe ca saṅgaṇhāti. Veneyajjhāsayānulomena vuttattāti vinayaṃ viya issarabhāvato āṇāpatiṭṭhāpanavasena adesetvā veneyyānaṃ ajjhāsayānulomena caritānurūpaṃ vuttattā. Anupubbasikkhādivasena adesetvā veneyyānaṃ kālantare abhinibbattiṃ dassento āha 『『sassamiva phala』』nti. Upāyasamaṅgīnaṃyeva nippajjanabhāvaṃ dassento 『『dhenu viya khīra』』nti āha. Na hi dhenuṃ visāṇādīsu, akāle vā avijātaṃ vā dohanto khīraṃ paṭilabhati.
多生多世的輪迴,這首歌的意思是—— 我在尋求這個身體的家, 作為渴望的增生者, 通過智慧能夠見到它, 而未能獲得那智慧的果實, 因此從此開始,經歷了那麼長的時間, 無數的生死輪迴, 因為老、病、死的緣故, 再一次的出生是痛苦的, 而它在未被觀見時不停止, 因此尋求它的意思是這樣。 "已見"是指我現在通過全知的智慧而見到。 再一次的家是指這身體的家。 "不做"是指不去做。 理由是說"一切都是這樣"等。 你的一切餘下的煩惱, 都被我所破壞。 在你所做的這個身體的家中, 無明所形成的根本被破壞。 無為的涅槃,作為對像而進入了我的心。 我也達到了渴望的消滅, 即阿羅漢道的果實。 有人說"無為的心達到了渴望的消滅", 也是這樣說。 "有人"是指戒律的講述者。 "修行的日子"是指在反思中生起的, 與此相關,而不是已成全知者。 "快樂的時刻的智慧"是指與快樂相連的智慧。 "我告訴你"是指我通知你,意指覺悟。 "在中間"是指在中間的空間, "在中間"的意思是這樣。 "經藏"是指如同行為的行為, 這樣也應理解為經藏的經。 "未被講述"是指《戒律》章節(小部經 437等) 的講述內容。 "以十六種形式"被提及, 因此說"十六個圍繞"。 確實在圍繞的篇章中(集經 1等) 提到"破戒在哪裡規定"等。 "規定的圍繞、講述的圍繞、破壞的圍繞、聚合的圍繞、 產生的圍繞、事項的圍繞、安靜的圍繞、 集合的圍繞"這八個圍繞, 之後又提到"因行為而產生的破戒在哪裡規定"等, 因此通過條件的特定再次提到這八個圍繞。 因此,在十六個圍繞的情況下, 對於比丘分律以及比丘尼分律的闡明, 以十六種形式被提及的圍繞"就是十六個圍繞"。 "堅固的行為的鬆弛"是指在世俗的禁忌中, 應當根據情況而適用。 "在安寧的時刻"是指超越的行為, 行為的本質, 以及過失。 因此通過各種方式和原因而來。 "這些"是指各種特定的說明。 "這"是指戒律的。 "其他"則是指經文。 "自我與他人等的區別"是指在這裡, 通過"自我"這個詞, 是指對於現世法的因果關係, 以及世俗與出世的意義。 "可被引導的心"是指通過引導的方式, 如同對待可被引導的對象, 以法的方式而進行。 "逐步的學習"是指通過逐步的學習, 在適當的時候而生起。 因此說"如同種子般的果實"。 "如同母牛的乳汁"是指如同母牛的乳汁, 因為沒有母牛在角等處, 在不適當的時機或未被察覺的情況下, 也不會得到乳汁。
Yanti yasmā. Etthāti abhidhamme. Abhidhammeti supinantena sukkavissaṭṭhiyā anāpattibhāvepi akusalacetanā upalabbhatītiādinā vinayapaññattiyā saṅkaravirahite dhamme, 『『pubbāparavirodhābhāvato saṅkaravirahite dhamme』』tipi vadanti. Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Lakkhaṇīyattāti sañjānitabbattā. Yaṃ panettha avisiṭṭhanti ettha vinayapiṭakantiādīsu tīsu saddesu yaṃ avisiṭṭhaṃ samānaṃ, taṃ piṭakasaddanti attho. Mā piṭakasampadānenāti pāḷisampadānavasena mā gaṇhitthāti vuttaṃ hoti. Yathāvuttenāti evaṃ duvidhatthenātiādinā vuttappakārena.
Desanāsāsanakathābhedanti ettha desanābhedaṃ sāsanabhedaṃ kathābhedanti bhedasaddo paccekaṃ yojetabbo. Bhedanti ca nānattanti attho. Tesūti piṭakesu. Sikkhā ca pahānāni ca gambhīrabhāvo ca sikkhāpahānagambhīrabhāvo, tañca yathārahaṃ paridīpayeti attho. Pariyattibhedanti pariyāpuṇanabhedaṃ vibhāvayeti sambandho. Yahiṃ yasmiṃ vinayādike yaṃ sampattiñca vipattiñca yathā pāpuṇāti, tampi sabbaṃ vibhāvayeti sambandho. Atha vā yaṃ pariyattibhedaṃ sampattiṃ vipattiñca yahiṃ yathā pāpuṇāti, tampi sabbaṃ vibhāvayeti yojetabbaṃ. Paridīpanā vibhāvanā cāti heṭṭhā gāthāsu vuttassa anurūpato vuttaṃ, atthato pana ekameva.
Āṇārahenāti āṇaṃ paṇetuṃ arahatīti āṇāraho, bhagavā sammāsambuddhattā. So hi mahākāruṇikatāya ca aviparītato desakabhāvena pamāṇavacanattā ca āṇaṃ paṇetuṃ arahati. Vohāraparamatthānampi sambhavato āha 『『āṇābāhullato』』ti. Ito paresupi eseva nayo. Paṭhamanti vinayapiṭakaṃ. Pacurāparādhā seyyasakattherādayo. Te hi dosabāhullato 『『pacurāparādhā』』ti vuttā . Pacuro bahuko bahulo aparādho doso vītikkamo yesante pacurāparādhā. Anekajjhāsayātiādīsu āsayova ajjhāsayo, so ca atthato diṭṭhi ñāṇañca. Cariyāti rāgacariyādikā cha mūlacariyā. Atha vā cariyāti caritaṃ, taṃ sucaritaduccaritavasena duvidhaṃ. Adhimutti nāma sattānaṃ pubbaparicayavasena abhiruci, sā duvidhā hīnapaṇītabhedena. Yathānulomanti ajjhāsayādīnaṃ anurūpaṃ. Yathādhammanti dhammasabhāvānurūpaṃ.
Saṃvarāsaṃvaroti ettha khuddako mahanto ca saṃvaroti attho. Vuḍḍhiattho hettha a-kāro. Diṭṭhiviniveṭhanāti diṭṭhiyā vimocanaṃ. Suttantapāḷiyaṃ vivicceva kāmehītiādinā (dī. ni. 1.226; saṃ. ni.
他們去往何處。這裡是指《阿毗達摩》。 在《阿毗達摩》中,通過夢境的清晰顯現,即使在沒有過失的情況下, 也能觀察到惡業的心念,因此說到的法是沒有混雜的, 也可以說是"因為沒有前後相抵的緣故,法是沒有混雜的"。 "對像等"是指與對像相關的行為、門的修行等。 "特徵"是指應被理解的。 在這裡提到的"不被分離"是指在《戒律》等三種詞彙中, "不被分離"是相同的意思,因此是指《經典》這個詞。 "不要被經典的完整性所限制"的意思是說,不要被巴利文的完整性所限制。 如所述的那樣,即是以這種雙重的方式來理解。 "教導、教義、談論的分裂"是指教導的分裂、教義的分裂和談論的分裂, 其中"分裂"這個詞應單獨理解。 "分裂"的意思是多樣性。 "在其中"是指在經典中。 "學習和放棄"的深奧性質, 應當如其所應有的去解釋。 "分裂的理解"是指對整體的理解的分裂, 在何處,何種情況下, 在《戒律》等中獲得的成就與失敗, 也應當對所有的進行分裂的理解。 或者說,"在分裂的理解中"所獲得的成就與失敗, 也應當對所有的進行分裂的理解。 "解釋和闡明"是指在下面的詩句中提到的, 在意義上實際上是一個。 "應當發號施令"是指能夠施行命令的, 因為世尊是完全覺悟者。 他因大慈悲和不偏不倚的教導, 以及作為標準的發號施令而能夠發號施令。 由於語言的多樣性, 因此說"因為命令的繁多"。 在這裡也是同樣的道理。 "第一次"是指《戒律》。 "多重過失"是指如長老等。 因為他們因過失的多樣性而被稱為"多重過失"。 "多重"是指數量多,過失多, 因此被稱為多重過失。 "多重的意圖"等是指意圖的多樣性, 因此是指見解和智慧。 "行為"是指如貪慾等的行為, 或是指行為的良好或惡劣, 因此分為兩種。 "意圖"是指眾生的偏好, 因其過去的積累而生起的偏好, 因此分為兩種,低劣與高尚。 "如所應"是指與意圖等的相應。 "如法"是指與法的本質相應。 "約束"是指小的與大的約束。 "增長"的意思在這裡是沒有"不"的。 "見解的解脫"是指通過見解的解脫。 在《經藏》中提到的"離開慾望"等(《大念處經》 1.226;《相應經》)。
2.152) samādhidesanābāhullato suttantapiṭake 『『adhicittasikkhā』』ti vuttaṃ. Vītikkamappahānaṃ kilesānanti saṃkilesadhammānaṃ, kammakilesānaṃ vā yo kāyavacīdvārehi vītikkamo, tassa pahānaṃ. Anusayavasena santānamanuvattantā kilesā pariyuṭṭhitāpi sīlabhedavasena vītikkamituṃ na labhantīti āha 『『vītikkamapaṭipakkhattā sīlassā』』ti. Pariyuṭṭhānappahānanti okāsadānavasena citte kusalappavattiṃ pariyādiyitvā samuppattivasena ṭhānaṃ pariyuṭṭhānaṃ, tassa pahānaṃ. Anusayappahānanti ariyamaggena appahīnabhāvena santāne kāraṇalābhe uppajjanārahā thāmagatā kāmarāgādayo satta kilesā santāne anu anu sayanato anusayā nāma, tesaṃ pahānaṃ.
Tadaṅgappahānanti tena tena dānasīlādikusalaṅgena tassa tassa akusalaṅgassa pahānaṃ tadaṅgappahānaṃ. Duccaritasaṃkilesassa pahānanti kāyavacīduccaritameva yattha uppajjati, taṃ santānaṃ sammā kileseti upatāpetīti saṃkileso, tassa tadaṅgavasena pahānaṃ. Samādhissa kāmacchandapaṭipakkhattā suttantapiṭake taṇhāsaṃkilesassa pahānaṃ vuttaṃ. Attādisuññasabhāvadhammappakāsanato abhidhammapiṭake diṭṭhisaṃkilesassa pahānaṃ vuttaṃ.
Ekamekasmiñcetthāti ettha etesu tīsu piṭakesu ekekasmiṃ piṭaketi attho. Dhammoti pāḷīti ettha dhammassa sīlādivisiṭṭhatthayogato, buddhānaṃ sabhāvaniruttibhāvato ca pakaṭṭhānaṃ ukkaṭṭhānaṃ vacanappabandhānaṃ āḷi pantīti pāḷi, pariyattidhammo. Sammutiparamatthabhedassa atthassa anurūpavācakabhāvena paramatthasaddesu ekantena bhagavatā manasā vavatthāpito nāmapaññattippabandho pāḷidhammo nāma. Desanāya dhammassa ca ko visesoti ce? Yathāvuttanayena manasā vavatthāpitadhammassa paresaṃ bodhanabhāvena atisajjanā vācāya pakāsanā 『『desanā』』ti veditabbā. Tenāha – 『『desanāti tassā manasā vavatthāpitāya pāḷiyā desanā』』ti. Tadubhayampi pana paramatthato saddo eva paramatthavinimuttāya sammutiyā abhāvā. Imameva nayaṃ gahetvā keci ācariyā 『『dhammo ca desanā ca paramatthato saddo evā』』ti voharanti, tepi anupavajjāyeva. Yathā 『『kāmāvacarapaṭisandhivipākā parittārammaṇā』』ti vuccanti, evaṃsampadamidaṃ daṭṭhabbaṃ. Na hi 『『kāmāvacarapaṭisandhivipākā nibbattitaparamatthavisayāyevā』』ti sakkā vattuṃ itthipurisādiākāraparivitakkapubbakānaṃ rāgādiakusalānaṃ mettādikusalānañca ārammaṇaṃ gahetvāpi samuppajjanato. Paramatthadhammamūlakattā panassa parikappassa paramatthavisayatā sakkā paññapetuṃ, evamidhāpīti daṭṭhabbaṃ. Tīsupi cetesu ete dhammatthadesanāpaṭivedhā gambhīrāti sambandho. Ettha ca piṭakāvayavānaṃ dhammādīnaṃ vuccamāno gambhīrabhāvo taṃsamudāyassa piṭakassāpi vutto yevāti daṭṭhabbo. Dukkhena ogayhanti, dukkho vā ogāho ogāhanaṃ antopavisanametesūti dukkhogāhā. Etthāti etesu piṭakesu, niddhāraṇe cetaṃ bhummavacanaṃ.
由於禪定的教導的繁多,在《經藏》中提到「高級心的修行」。 放棄過失是指對煩惱的放棄, 也就是通過身體和言語的門所產生的過失的放棄。 因此說到的放棄。 因習氣而持續存在的煩惱, 即使被戒律所包圍,也無法放棄。 因此說「因放棄的相對性, 戒律是如此」。 放棄被圍繞的煩惱是指通過機會的給予, 在心中善法的發生被包圍, 因此是指放棄的狀態。 放棄因習氣而生的煩惱是指, 通過聖道的修行, 在持續中因果的獲得而生起的七種煩惱, 即是慾望、憤怒等的習氣, 它們的放棄。 「各個部分的放棄」是指通過各種施捨、戒律等善法的部分, 來放棄某些惡法的部分。 「惡行的煩惱的放棄」是指身體和言語的惡行, 在其產生的地方, 那是持續的, 而通過正確的煩惱來進行的,因此是煩惱, 這就是通過部分的放棄。 「禪定的慾望的相對性」在《經藏》中提到的, 是指對渴望的煩惱的放棄。 「自我無」的本質法的顯現, 在《阿毗達摩》中提到的, 是指對見解的煩惱的放棄。 「在這裡」是指在這三部經典中的每一部經典。 「法」是指通過戒律等的特定意義, 以及佛陀的特質, 因此是指《巴利文》, 是法的實質。 「如所應」的意義是指, 通過適當的語言, 在真正的意義上, 被完全地設定為「名稱的定義」。 那麼,關於法的教導, 有什麼特別之處呢? 按照所述的方式, 被設定的法, 因其啓發他人而被稱為「教導」。 因此說「教導是通過設定的法的教導」。 這兩者從根本上是同一個意思, 因此是以相互的方式而存在。 因此有些老師說「法與教導從根本上是同一個意思」, 他們也是無可非議的。 如同「欲界的再生果報是微小的對象」所說, 這也應當如此理解。 不能說「欲界的再生果報是產生於根本的法」, 因為對男女等的形象的思維, 以及對貪慾等的惡法的對象, 也會生起。 由於根本法的性質, 因此可以被稱為根本。 在這三部經典中, 這些法的教導的顯現是深奧的。 在這裡,經典的部分被稱為深奧的, 因此也應當被理解。 「因痛苦而生起」是指痛苦的生起, 痛苦的生起是指痛苦的進入。 「在這裡」是指在這些經典中, 在解釋中這是指地面上的語言。
Hetuno phalaṃ hetuphalaṃ. Dhammābhilāpoti atthabyañjanako aviparītābhilāpo. Visayato asammohato cāti lokiyalokuttarānaṃ yathākkamaṃ avabodhappakāradassanaṃ, etassa avabodhoti iminā sambandho. Lokiyo hi dhammatthādiṃ ālambitvāva pavattanato visayato avabodhoti vuccati. Lokuttaro pana nibbānārammaṇatāya taṃ anālambamānopi tabbisayamohaviddhaṃsanena dhammādīsu pavattanato asammohato avabodhoti vuccati. Atthānurūpaṃ dhammesūti kāriyānurūpaṃ kāraṇesūti attho. Paññattipathānurūpaṃ paññattīsūti chabbidhanāmapaññattiyā patho paññattipatho, tassa anurūpaṃ paññattīsūti attho.
Dhammajātanti kāraṇappabhedo kāraṇameva vā. Atthajātanti kāriyappabhedo, kāriyameva vā. Yā cāyaṃ desanāti sambandho. Yo cetthāti etāsu dhammatthadesanāsu yo paṭivedhoti attho. Etthāti etesu tīsu piṭakesu.
Alagaddūpamāti ettha alagaddasaddena alagaddaggahaṇaṃ vuccati vīṇāvādanaṃ vīṇātiādīsu viya, gahaṇañcettha yathā ḍaṃsati, tathā duggahaṇaṃ daṭṭhabbaṃ, itaraggahaṇe virodhābhāvā. Tasmā alagaddassa gahaṇaṃ upamā etissāti alagaddūpamā. Alagaddoti cettha āsiviso vuccati. So hi alaṃ pariyatto, jīvitaharaṇasamattho vā visasaṅkhāto gado assāti 『『alaṃgado』』ti vattabbe 『『alagaddo』』ti vuccati.
Vaṭṭato nissaraṇaṃ attho payojanaṃ etissāti nissaraṇatthā. Bhaṇḍāgāriko viyāti bhaṇḍāgāriko, dhammaratanānupālako, tassa atthanirapekkhassa pariyatti bhaṇḍāgārikapariyatti. Duggahitānīti duṭṭhu gahitāni. Tenāha 『『upārambhādihetu pariyāpuṭā』』ti. Ettha ca upārambho nāma pariyattiṃ nissāya paravambhanaṃ. Ādi-saddena itivādappamokkhalābhasakkārādiṃ saṅgaṇhāti. Yaṃ sandhāyāti yaṃ pariyattiduggahaṇaṃ sandhāya. Vuttanti alagaddūpamasutte (ma. ni.
因緣的果,因緣的果。法的闡述是指意義的表述,不偏離的表述。 從對像上及不迷惑的角度來說, 對於世俗與出世的, 如其所應的覺悟的顯現, 與此覺悟相關。 世俗的確是以法的意義為依據而產生的, 因此被稱為從對象的覺悟。 而出世的則是因為涅槃的對象, 即使不依賴於此, 通過消除迷惑的方式而在法中產生, 因此也被稱為不迷惑的覺悟。 與意義相應的法是指, 與行為相應的因是指。 與設定的路徑相應的設定是指, 六種名稱的設定路徑, 因此與設定相應的設定是指。 法的種類是因的分類, 或是因本身。 意義的種類是行為的分類, 或是行為本身。 這就是所說的教導的關係。 在這裡是指這三部經典中的。 「如無頭」的意思是, 在這裡「無頭」這個詞是指無頭的抓取, 如同樂器的演奏等, 在抓取的情況下,如同被咬, 因此應當被理解為難以抓取, 而在其他的抓取中是沒有對立的。 因此「無頭」的抓取是比喻。 「無頭」在這裡是指毒蛇。 它確實是能夠纏繞, 能夠奪取生命的, 因此被稱為「無頭蛇」。 從輪迴中解脫的意思是指解脫的目的。 如同倉庫的意思是指, 如同倉庫的, 法寶的守護者, 與其意義無關的修行, 是倉庫的修行。 「難以抓取」的是指被抓取的。 因此說「因上升等而被包圍」。 在這裡,上升指的是依賴於修行的他者的控制。 「等」是指如同在《如是語》中所說的, 如同獲得解脫的供養等。 「所指的是」是指難以抓取的修行。 如同在《無頭蛇的經典》中所說。
1.238) vuttaṃ. Tañcassa atthaṃ nānubhontīti tañca assa dhammassa sīlaparipūraṇādisaṅkhātaṃ atthaṃ ete duggahitagāhino nānubhonti na vindanti. Paṭividdhākuppoti paṭividdhaarahattaphalo.
Idāni tīsu piṭakesu yathārahaṃ sampattivipattiyo niddhāretvā dassento āha vinaye panātiādi. Tattha tāsaṃyevāti avadhāraṇaṃ chaḷabhiññācatupaṭisambhidānaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe (pārā. 12) hi tisso vijjāva vibhattā. Dutiye tāsaṃyevāti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ tissannampi vijjānaṃ chasu abhiññāsu antopaviṭṭhattā. Tāsañcāti ettha ca-saddena sesānampi tattha atthibhāvaṃ dīpeti. Abhidhammapiṭake hi tisso vijjā cha abhiññā catasso paṭisambhidā ca vuttā eva. Paṭisambhidānaṃ tattheva sammā vibhattabhāvaṃ dīpetuṃ tatthevāti avadhāraṇaṃ kataṃ. Upādinnaphassoti maggena maggapaṭipādanaphasso. Tesanti tesaṃ piṭakānaṃ. Etanti etaṃ buddhavacanaṃ.
Catuttiṃsevasuttantāti gāthāya ayamatthayojanā – yassa nikāyassa suttagaṇanato catuttiṃseva suttantā vaggasaṅgahavasena tayo vaggā yassa saṅgahassāti tivaggo saṅgaho, esa paṭhamo nikāyo idha dīghanikāyoti. Anulomikoti apaccanīko, atthānulomanato anvatthanāmoti vuttaṃ hoti. Ekanikāyampīti ekasamūhampi. Evaṃ cittanti evaṃ vicittaṃ. Yathayidanti yathā ime. Poṇikacikkhallikā khattiyā, tesaṃ nivāso 『『poṇikanikāyo cikkhallikanikāyo』』ti vuccati. Pañcadasavaggapariggahoti pañcadasahi vaggehi pariggahito. Suttantānaṃ sahassāni satta suttasatāni cāti pāṭhe suttantānaṃ sattasahassāni satta suttasatāni cāti yojetabbaṃ. Katthaci pana 『『satta suttasahassāni, satta suttasatāni cā』』ti pāṭho. Pubbe nidassitāti suttantapiṭakaniddese nidassitā.
Vedanti ñāṇaṃ. Tuṭṭhinti pītiṃ. Dhammakkhandhavasenāti dhammarāsivasena. Dvāsītisahassāni buddhato gaṇhinti sambandho. Dve sahassāni bhikkhutoti dhammasenāpatiādīnaṃ bhikkhūnaṃ santikā tehiyeva desitāni dve sahassāni gaṇhiṃ. Meti mama hadaye, iti ānandatthero attānaṃ niddisati. Ye dhammā mama hadaye pavattino, te caturāsītisahassānīti yojanā. Idañca bhagavato dharamānakāle uggahitadhammakkhandhavasena vuttaṃ, parinibbute pana bhagavati ānandattherena desitānaṃ subhasutta(daī. ni. 1.444 ādayo) gopakamoggallānasuttānaṃ (ma. ni. 3.79 ādayo), tatiyasaṅgītiyaṃ moggaliputtatissattherena kathitakathāvatthuppakaraṇassa ca vasena dhammakkhandhānaṃ caturāsītisahassatopi adhikatā veditabbā.
Ekānusandhikaṃ suttanti satipaṭṭhānādi (dī. ni. 2.372 ādayo; ma. ni. 1.105 ādayo). Anekānusandhikanti parinibbānasuttādi (dī. ni.
說到的。 因此,法的意義是指通過戒律的圓滿等所稱之的意義,這些難以抓取的眾生無法體驗到,無法找到。 「已獲得的覺醒」是指獲得了覺醒的果。 現在在這三部經典中,如其所應地闡明成就與失敗,因此說到「在戒律中」。 在這裡是指對六種智者的洞察力的確認, 是指對戒律的分類的缺乏。 在《仇恨經》中(《巴利文大藏經》12)確實有三種智者的分類。 在第二中是指對四種洞察力的確認, 是指在三種智者的六種神通中, 因其內在的顯現而被稱為。 在這裡「它們」是指其他的存在。 在《阿毗達摩》中確實提到三種智者與六種神通、四種洞察力。 爲了解釋洞察力的正確分類,因此在這裡進行了確認。 「依賴於所取的觸」是指通過道路的道路的觸。 「它們」是指這些經典。 「這」是指佛陀的教導。 「在三十經中」是指詩句的意義—— 在某個經集中,因其經典的集合而形成三十經, 因此是指三種集合的集合, 這就是第一部經典在這裡的《長部》。 「如所應」是指不偏離的, 因此是指與意義相應的。 「單一經典」是指單一的集合。 「如此的心」是指如此的多樣性。 「如這些」是指如同這些。 「波尼卡的士族」是指,他們的居所被稱為「波尼卡的士族與士族」。 「十五部的集合」是指通過十五部經典所形成的集合。 「經典的數量是千」是指七千部經典,七部經典應當理解為。 在某些地方確實有「七千部經典,七部經典」的說法。 之前所提到的,是在《經典的解釋》中所提到的。 「知道」是指智慧。 「滿足」是指喜悅。 「通過法的集合」是指通過法的性質。 「二萬五千」是指從佛陀的角度來計算的關係。 「二千」是指在法的軍隊等的僧眾中所教導的二千。 「我心所愿」是指「我心中所愿」的意思, 因此阿難尊者自我指代。 「那些法在我心中發生」是指四十八千的意思。 這是在佛陀教導法的時間中所說的, 而在佛陀涅槃后,由阿難尊者所教導的《善法經》(《大念處經》1.444等)與《守護經》(《相應經》3.79等), 在第三次集會中由摩訶迦葉尊者所述的教義中, 法的集合的四十八千也應當被理解為更多。 「單一的觀察經典」是指《正念的建立經》等(《大念處經》2.372等;《相應經》1.105等)。 「多重的觀察經典」是指《涅槃經》等(《大念處經》)。
2.134 ādayo). Tañhi nānāṭhānesu nānādhammadesanānaṃ vasena pavattaṃ. Tikadukabhājanaṃ dhammasaṅgaṇiyaṃ nikkhepakaṇḍa(dha. sa. 985 ādayo) aṭṭhakathākaṇḍavasena (dha. sa. 1384 ādayo) gahetabbaṃ. Cittavārabhājananti idaṃ cittuppādakaṇḍavasena (dha. sa. 1 ādayo) vuttaṃ. Atthi vatthūtiādīsu vatthu nāma sudinnakaṇḍādi (pārā. 24 ādayo). Mātikāti sikkhāpadaṃ. Antarāpattīti sikkhāpadantaresu aññasmiṃ vatthusmiṃ paññattā āpatti. Tikacchedoti tikapācittiyāditikaparicchedo . Buddhavacanaṃ saṅgahitanti sambandho. Assāti buddhavacanassa. Saṅgītipariyosāne sādhukāraṃ dadamānā viyāti sambandho. Accharaṃ paharituṃ yuttāni acchariyāni, pupphavassacelukkhepādīni. Yā 『『pañcasatā』』ti ca 『『therikā』』ti ca pavuccati, ayaṃ paṭhamamahāsaṅgīti nāmāti sambandho.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Paṭhamamahāsaṅgītikathāvaṇṇanānayo niṭṭhito.
Dutiyasaṅgītikathāvaṇṇanā
Evaṃ paṭhamamahāsaṅgītiṃ dassetvā yadatthaṃ sā idha dassitā, taṃ nigamanavasena dassento imissātiādimāha. Tatrāyaṃ ācariyaparamparāti tasmiṃ jambudīpe ayaṃ ācariyānaṃ paveṇī paṭipāṭi. Vijitāvinoti vijitasabbakilesapaṭipakkhattā vijitavanto. Jambusirivhayeti jambusadiso sirimanto avhayo nāmaṃ yassa dīpassa, tasmiṃ jambudīpeti vuttaṃ hoti. Mahantena hi jamburukkhena abhilakkhitattā dīpopi 『『jambū』』ti vuccati. Acchijjamānaṃ avinassamānaṃ katvā. Vinayavaṃsantiādīhi tīhi vinayapāḷiyeva kathitā pariyāyavacanattā tesaṃ. Pakataññutanti veyyattiyaṃ, paṭubhāvanti vuttaṃ hoti. Dhuraggāhoti padhānaggāhī, sabbesaṃ pāmokkho hutvā gaṇhīti vuttaṃ hoti. Bhikkhūnaṃ samudāyo samūho bhikkhusamudāyo.
Yadāti nibbāyiṃsūti sambandho. Jotayitvā ca sabbadhīti tameva saddhammaṃ sabbattha pakāsayitvā. Jutimantoti paññājutiyā yuttā, tejavanto vā, mahānubhāvāti attho. Nibbāyiṃsūti anupādisesāya nibbānadhātuyā nibbāyiṃsu. Anālayāti asaṅgā.
因為在不同的地方, 有不同的法的教導而產生。 三種苦的分配是法的彙集, 通過《釋義》部分應當被理解。 「心的部分」是指心的產生的部分。 「有物體」是指如「物體」那樣的部分。 「母法」是指戒律的條款。 「中斷的過失」是指在戒律的條款之間, 在其他的物體中所規定的過失。 「三重的切割」是指三重的輕罪等的切割。 「佛陀的教導被彙集」是指與此相關。 「是」是指佛陀的教導。 「在集會的結束時,給予良好的事物」是指與此相關。 「能夠打擊奇蹟的事物」是指奇蹟, 如花雨、衣物的拋灑等。 「被稱為『五百』和『長老』」是指,這就是第一大集會的名稱。 如此,在《無邊的清凈》中, 對《戒律的釋義》的困惑被消除。 第一大集會的釋義已完成。 第二集會的釋義 如是顯示第一大集會, 而所顯示的意義, 因此以總結的方式進行說明。 在這裡是指師資的傳承, 在此琉璃樹下, 這是師者的修行。 「勝利者」是指因戰勝一切煩惱而獲得的勝利。 「琉璃樹的頂端」是指與琉璃相似的光輝, 因此稱為琉璃樹的地方, 在此處被稱為琉璃樹。 因其巨大的琉璃樹而被標記的地方, 因此也被稱為「琉璃」。 「被切斷而不滅」是指被切斷而不消失。 「戒律的傳承」等等是指在這三部《戒律》中所說的, 因其是同義的表達。 「顯著的智慧」是指顯現的智慧, 因此被稱為顯現。 「重擔的把握」是指承擔重擔, 因此被稱為能夠承擔。 「僧眾的聚集」是指僧眾的集合。 「所指的是『解脫』」是指獲得解脫。 「照亮一切」是指將同樣的善法普遍地顯現。 「光明者」是指智慧的光明, 或是有威力的, 或是偉大的意思。 「獲得解脫」是指通過無餘的涅槃而獲得解脫。 「無依無靠」是指無所依賴。
Athāti pacchā, yadā parinibbāyiṃsu, tato paranti attho. Kappati siṅgīloṇakappoti ettha kappa-saddo vikappattho, tena siṅgīloṇavikappopi kappati. Idampi pakkhantaraṃ kappatīti attho, evaṃ sabbattha. Tattha siṅgena loṇaṃ pariharitvā aloṇakapiṇḍapātena saddhiṃ bhuñjituṃ kappati , sannidhiṃ na karotīti adhippāyo. Kappati dvaṅgulakappoti dvaṅgulaṃ atikkantāya chāyāya vikāle bhojanaṃ bhuñjituṃ kappatīti attho. Kappati gāmantarakappoti 『『gāmantaraṃ gamissāmī』』ti pavāritena anatirittabhojanaṃ bhuñjituṃ kappatīti attho. Kappati āvāsakappoti ekasīmāya nānāsenāsanesu visuṃ visuṃ uposathādīni saṅghakammāni kātuṃ vaṭṭatīti attho. Kappati anumatikappoti 『『anāgatānaṃ āgatakāle anumatiṃ gahessāmā』』ti tesu anāgatesuyeva vaggena saṅghena kammaṃ katvā pacchā anumatiṃ gahetuṃ kappati, vaggakammaṃ na hotīti adhippāyo. Kappati āciṇṇakappoti ācariyupajjhāyehi āciṇṇo kappatīti attho. So pana ekacco kappati dhammiko, ekacco na kappati adhammikoti veditabbo. Kappati amathitakappoti yaṃ khīraṃ khīrabhāvaṃ vijahitaṃ dadhibhāvaṃ asampattaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ bhuñjituṃ kappatīti attho. Kappati jaḷogiṃ pātunti ettha jaḷogīti taruṇasurā, yaṃ majjasambhāraṃ ekato kataṃ majjabhāvamasampattaṃ, taṃ pātuṃ vaṭṭatīti adhippāyo. Jātarūparajatanti ettha sarasato vikāraṃ anāpajjitvā sabbadā jātarūpameva hotīti jātaṃ rūpaṃ etassāti jātarūpaṃ, suvaṇṇaṃ. Dhavalasabhāvatāya rājatīti rajataṃ, rūpiyaṃ. Susunāgaputtoti susunāgassa putto. Kākaṇḍakaputtoti kākaṇḍakassa brāhmaṇassa putto. Vajjīsūti janapadanāmattā bahuvacanaṃ kataṃ.
Tadahuposatheti ettha tadahūti tasmiṃ ahani. Upavasanti etthāti uposatho, upavasantīti ca sīlasamādānena vā anasanādinā vā upetā hutvā vasantīti attho. Kaṃsapātinti suvaṇṇapātiṃ. Māsakarūpanti māsako eva. Sabbaṃ tāva vattabbanti iminā sattasatikakkhandhake (cūḷava. 446 ādayo) āgatā sabbāpi pāḷi idha ānetvā vattabbāti dasseti. Saṅgāyitasadisameva saṅgāyiṃsūti sambandho.
Sā panāyaṃ saṅgītīti sambandho. Tesūti tesu saṅgītikārakesu theresu. Vissutā ete saddhivihārikā ñeyyāti sambandho. Sāṇasambhūtoti sāṇadesavāsī sambhūtatthero. Dutiyo saṅgahoti sambandhitabbaṃ. Pannabhārāti patitakkhandhabhārā.
Abbudanti upaddavaṃ vadanti. 『『Bhagavato vacanaṃ thenetvā attano vacanassa dīpanato abbudanti corakamma』』nti eke. Idanti vakkhamānanidassanaṃ. Sandissamānā mukhā sammukhā. Bhāvitamagganti uppāditajjhānaṃ. Sādhu sappurisāti ettha sādhūti āyācanatthe nipāto, taṃ yācāmīti attho. Haṭṭhapahaṭṭhoti punappunaṃ santuṭṭho. Udaggudaggoti sarīravikāruppādanapītivasena udaggudaggo, pītimā hi puggalo kāyacittānaṃ uggatattā 『『udaggudaggo』』ti vuccati.
因此,後來,當涅槃時, 此處的意義是指「之後」。 「適合」是指適合的意思, 在這裡「適合」一詞是指變化, 因此「適合」也指「變化」。 這也是適合的另一種意義, 同樣適合於所有地方。 在這裡是指通過舌頭來保持鹽, 與無鹽的食物一起享用, 意指不與之相接觸。 「適合於兩指的食物」是指超出兩指的陰影下, 適合在適當的時機享用。 「適合於村莊之間」是指「我將去村莊之間」, 因此適合於不超出村莊的食物。 「適合於住所」是指在一個區域內, 在不同的地方進行齋戒等的僧團事務。 「適合於認可」是指「在未來的時間裡,我將接受認可」, 因此在未來的情況下, 通過與僧團一起完成的事務, 之後適合接受認可, 而團體事務則不適合。 「適合於習慣」是指通過老師和導師的習慣而適合。 但有些人適合於法的, 有些人則不適合於法的。 「適合於未被打破的食物」是指, 所指的牛奶已被拒絕, 而未被完全接受的食物, 因此適合在未超出界限的情況下享用。 「適合於飲酒」是指,此處飲酒是指年輕的酒, 這意味著飲料的混合物, 因此適合飲用。 「金銀」是指在不受影響的情況下, 始終如金銀般的存在, 因此是金。 「白色的本質」是指銀, 即光澤的物質。 「蘇蘇那的兒子」是指蘇蘇那的兒子。 「卡卡達的兒子」是指卡卡達的婆羅門的兒子。 「在瓦吉國」是指以這個城邦的名稱為眾多的。 「在那天的齋戒」是指在那一天。 「在這裡是指齋戒」是指齋戒, 因此是指通過持戒或不吃東西而到達的狀態。 「金碗」是指金製的器皿。 「月的形狀」是指月亮的形狀。 「所有的事情都應當進行」是指在七十個部分中, 所有的經典都應當在此處被帶來並進行說明。 「如同被聚集的」是指如同被聚集的情況。 「這就是所說的聚集」是指與此相關。 「在這些」是指在這些聚集者中, 在長老中。 「這些信士被廣泛知曉」是指與此相關。 「由信士所生」是指信士的居民所生的長老。 「第二聚集」是指應當與之相關。 「智慧的負擔」是指智慧的擔負。 「痛苦的」是指受苦的。 「以佛陀的話為基礎, 以自身的話為解釋而受苦」是指一些人。 「這就是所指的」是指所述的內容。 「正面相對的臉」是指面前的面孔。 「修習的道路」是指所產生的正念。 「善良的人」是指在此處的善良, 因此是指請求的意思。 「再三滿足」是指一再的滿足。 「興奮的」是指因身體的變化而感到興奮, 因身體的心情而感到興奮, 因此被稱為「興奮」。
Tena kho pana samayenāti yasmiṃ samaye dutiyaṃ saṅgītiṃ akariṃsu, tasmiṃ samayeti attho. Taṃ adhikaraṇaṃ na sampāpuṇiṃsūti taṃ vajjiputtakehi uppāditaṃ adhikaraṇaṃ vinicchinituṃ na sampāpuṇiṃsu nāgamiṃsu. No ahuvatthāti sambandho. Yāvatāyukaṃ ṭhatvā parinibbutāti sambandho. Kiṃ pana katvā therā parinibbutāti? Āha dutiyaṃ saṅgahaṃ katvātiādi. Aniccatāvasanti aniccatādhīnataṃ. Jamminti lāmakaṃ. Durabhisambhavaṃ anabhibhavanīyaṃ atikkamituṃ asakkuṇeyyaṃ aniccataṃ evaṃ ñatvāti sambandho.
Dutiyasaṅgītikathāvaṇṇanānayo niṭṭhito.
Tatiyasaṅgītikathāvaṇṇanā
Sattavassānīti accantasaṃyoge upayogavacanaṃ. Aticchathāti atikkamitvā icchatha, ito aññattha gantvā bhikkhaṃ pariyesathāti attho. Bhattavissaggakaraṇatthāyāti bhattassa ajjhoharaṇakiccatthāya, bhuñjanatthāyāti attho. 『『Soḷasavasso』』ti uddeso kathanaṃ assa atthīti soḷasavassuddesiko, 『『soḷasavassiko』』ti attho.
Tīsu vedesūtiādīsu iruvedayajuvedasāmavedasaṅkhātesu tīsu vedesu. Tayo eva kira vedā aṭṭhakādīhi dhammikehi isīhi lokassa saggamaggavibhāvanatthāya katā. Teneva hi te tehi vuccanti. Āthabbaṇavedo pana pacchā adhammikehi brāhmaṇehi pāṇavadhādiatthāya kato. Purimesu ca tīsu vedesu teheva dhammikasākhāyo apanetvā yāgavadhādidīpikā adhammikasākhā pakkhittāti veditabbā. Nighaṇḍūti rukkhādīnaṃ vevacanappakāsakaṃ pariyāyanāmānurūpaṃ satthaṃ. Tañhi loke 『『nighaṇḍū』』ti vuccati. Keṭubhanti kiṭati gameti kiriyādivibhāganti keṭubhaṃ, kiriyākappavikappo kavīnaṃ upakārasatthaṃ. Ettha ca kiriyākappavikappoti vacībhedādilakkhaṇā kiriyā kappīyati vikappīyati etenāti kiriyākappo, so pana vaṇṇapadabandhapadatthādivibhāgato bahuvikappoti 『『kiriyākappavikappo』』ti vuccati. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. Saha nighaṇḍunā keṭubhena ca sanighaṇḍukeṭubhā, tayo vedā, tesu sanighaṇḍukeṭubhesu. Ṭhānakaraṇādivibhāgato ca nibbacanavibhāgato ca akkharā pabhedīyanti etenāti akkharappabhedo, sikkhā ca nirutti ca. Saha akkharappabhedenāti sākkharappabhedā, tesu sākkharappabhedesu. Āthabbaṇavedaṃ catutthaṃ katvā 『『itiha āsa itiha āsā』』ti īdisavacanapaṭisaṃyutto porāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tayo vedā, tesu itihāsapañcamesu.
"在那個時候"是指他們進行第二次集會的時候。 "他們沒有解決那個問題"是指, 他們沒有解決由瓦吉人引發的那個問題。 "沒有發生"是與此相關。 "壽命終了后涅槃"是與此相關。 那麼長老們是如何涅槃的呢? 說是"進行了第二次集會"等。 "無常性的依賴"是指依于無常。 "卑劣"是指低劣的。 "知道無法克服的無常"是與此相關。 第二次集會的釋義已完成。 第三次集會的釋義 "七年"是指在特殊場合使用賓格。 "你們超越了"是指超越了, 去到其他地方乞食的意思。 "爲了分配食物"是指爲了食物的攝取, 即爲了進食的意思。 "有'十六年'的教導"是指有"十六年的教導"的意思。 "在三吠陀"等, 是指理吠陀、祭吠陀、聖吠陀這三吠陀。 據說只有這三吠陀是由正法的仙人們爲了顯示天界和道路而創造的。 因此被稱為"吠陀"。 但是阿塔巴納吠陀後來被不正法的婆羅門們爲了殺生等目的而創造。 在前三吠陀中,他們去除了正法的分支, 而新增了祭祀和殺生等不正法的分支。 "尼格罕度"是指解釋樹木等的詞語的工具書。 在世間被稱為"尼格罕度"。 "克圖巴"是指對詩人有幫助的詞彙變化的工具書。 在這裡,"詞彙變化"是指語音、詞素、句子結構等的變化特點, 因此被稱為"詞彙變化的變化"。 這是指根本的詞彙變化的著作。 "與尼格罕度和克圖巴"是指三吠陀與尼格罕度和克圖巴。 "字母的分類"是指通過字母的分類和詞源分析而產生的語音學和語義學。 "與字母的分類"是指這些字母分類中。 將阿塔巴納吠陀作為第四, 並且與"如是說"等相關的古老故事作為第五, 這三吠陀和這些構成了"吠陀與歷史"。
Yassa cittantiādi pañhadvayaṃ khīṇāsavānaṃ cuticittassa uppādakkhaṇaṃ sandhāya vuttaṃ. Tattha paṭhamapañhe uppajjatīti uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti tassa puggalassa taṃ cittaṃ kiṃ nirujjhissati āyatiñca nuppajjissatīti pucchā, tassā ca vibhajjabyākaraṇīyatāya evamettha vissajjanaṃ veditabbaṃ. Arahato pacchimacittassa uppādakkhaṇe tassa cittaṃ uppajjati, na nirujjhati, āyatiñca nuppajjissati, avassameva nirodhakkhaṇaṃ patvā nirujjhissati, tato appaṭisandhikattā aññaṃ nuppajjissati. Ṭhapetvā pana pacchimacittasamaṅgiṃ khīṇāsavaṃ itaresaṃ uppādakkhaṇasamaṅgicittaṃ uppādakkhaṇasamaṅgitāya uppajjati bhaṅgaṃ appattatāya na nirujjhati, bhaṅgaṃ pana patvā nirujjhissateva, aññaṃ pana tasmiṃ vā aññasmiṃ vā attabhāve uppajjissati ceva nirujjhissati cāti. Yassa vā panātiādi dutiyapañhe pana nirujjhissati nuppajjissatīti yassa cittaṃ uppādakkhaṇasamaṅgitāya bhaṅgakkhaṇaṃ patvā nirujjhissati appaṭisandhikatāya nuppajjissati, tassa khīṇāsavassa taṃ cittaṃ kiṃ uppajjati na nirujjhatīti pucchā, tassā ekaṃsabyākaraṇīyatāya 『『āmantā』』ti vissajjanaṃ veditabbaṃ. Uddhaṃ vā adho vā harituṃ asakkontoti uparimapade vā heṭṭhimapadaṃ heṭṭhimapade vā uparimapadaṃ atthato samannāharituṃ ghaṭetuṃ pubbenāparaṃ yojetvā atthaṃ paricchindituṃ asakkontoti attho.
Sotāpannānaṃ sīlesu paripūrakāritāya samādinnasīlato natthi parihānīti āha 『『abhabbo dāni sāsanato nivattitu』』nti. Vaḍḍhetvāti uparimaggatthāya kammaṭṭhānaṃ vaḍḍhetvā. Dante punanti visodhenti etenāti dantaponaṃ vuccati dantakaṭṭhaṃ. Abhinavānaṃ āgantukānaṃ lajjīsabhāvaṃ khantimettādiguṇasamaṅgitañca katipāhaṃ suṭṭhu vīmaṃsitvāva hatthakammādisampaṭicchanaṃ saṅgahakaraṇañca yuttanti sāmaṇerassa ceva aññesañca bhikkhūnaṃ diṭṭhānugatiṃ āpajjantānaṃ ñāpanatthaṃ thero tassa bhabbarūpataṃ abhiññāya ñatvāpi puna sammajjanādiṃ akāsi. 『『Tassa cittadamanattha』』ntipi vadanti. Buddhavacanaṃ paṭṭhapesīti buddhavacanaṃ uggaṇhāpetuṃ ārabhi. Sakalavinayācārapaṭipatti upasampannānameva vihitāti tappariyāpuṇanamapi tesaññeva anurūpanti āha 『『ṭhapetvā vinayapiṭaka』』nti. Tassa citte ṭhapitampi buddhavacanaṃ saṅgopanatthāya niyyātitabhāvaṃ dassetuṃ 『『hatthe patiṭṭhāpetvā』』ti vuttaṃ.
"關於心"等是指針對已滅盡煩惱者的兩種問題, 是指與死後心的產生時機相關的。 在這裡,第一問是指產生時機, "不被抑制"是指因未達到滅盡而不被抑制。 "那個人的心"是指那個人的心, 問道:那心會被抑制嗎? 是否會不再產生? 因此,關於這一點的解釋應當如此理解。 對於阿羅漢來說,後來的心在產生時機上產生, 不被抑制,且不會不再產生, 必然會在達到滅盡后被抑制, 因此不會再產生其他的心。 除了與後來的心相應的已滅盡者的心, 其他的心在產生時機上產生, 因破碎而未達到抑制, 但在破碎后必然會被抑制, 而在此時或在他時的存在上會產生並被抑制。 "或者"是指第二個問題, 問道:是否會被抑制或不再產生? 對於那心在產生時機上, 在破碎時會被抑制, 因此不會再產生。 因此問道:對於已滅盡者的那心, 會產生嗎?不會被抑制嗎? 在這裡的回答應當被理解為「是的」。 "無法向上或向下移動"是指, 在上面或下面, 無法將其合併或連線, 無法將其整合或限制。 "對於入流者而言, 由於修持戒律的完整, 沒有衰退"是指「現在無法回頭」。 "增進"是指爲了更高的目標而增進修行。 "再次清理"是指通過清理而清楚地理解。 "對於新來者, 要有羞愧心"是指與耐心、慈悲等品質相結合的, 經過深思熟慮后, 要接受手藝等, 並進行聚合的工作。 因此,長老爲了讓小沙彌和其他僧人, 能夠遵循教法, 在瞭解長老的能力后, 仍然進行教導等行為。 "爲了那心的馴服"是指爲了馴服心。 "開始傳授佛陀的教導"是指開始傳授佛陀的教導。 "全面遵循戒律和行為"是指只有具備戒律和行為的人, 這樣的修持才是合適的。 因此,"除去戒律的部分"是指。 "在他的心中"是指爲了顯示佛陀的教導而被放置。 因此說「手放在上面」是指。
Ekarajjābhisekanti sakalajambudīpe ekādhipaccavasena kariyamānaṃ abhisekaṃ. Rājiddhiyoti rājānubhāvānugatappabhāvā. Yatoti yato soḷasaghaṭato. Devatā eva divase divase āharantīti sambandho. Devasikanti divase divase. Agadāmalakanti appakeneva sarīrasodhanādisamatthaṃ sabbadosaharaṃ osadhāmalakaṃ. Chaddantadahatoti chaddantadahasamīpe ṭhitadevavimānato, kapparukkhato vā, tattha tādisā kapparukkhavisesā santi, tato vā āharantīti attho. Asuttamayikanti suttehi abaddhaṃ dibbasumanapuppheheva kataṃ sumanapupphapaṭaṃ. Uṭṭhitassa sālinoti sayaṃjātasālino, samudāyāpekkhañcettha ekavacanaṃ, sālīnanti attho. Nava vāhasahassānīti ettha catasso muṭṭhiyo eko kuḍuvo, cattāro kuḍuvā eko pattho, cattāro patthā eko āḷhako, cattāro āḷhakā ekaṃ doṇaṃ, cattāri doṇāni ekā mānikā , catasso mānikā ekā khārī, vīsati khārikā eko vāho, tadeva 『『ekaṃ sakaṭa』』nti suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 2.kokālikasuttavaṇṇanā) vuttaṃ. Nitthusakaṇe karontīti thusakuṇḍakarahite karonti. Tena nimmitaṃ buddharūpaṃ passantoti sambandho. Puññappabhāvanibbattaggahaṇaṃ nāgarājanimmitānaṃ puññappabhāvanibbattehi sadisatāya kataṃ. Vimalaketumālāti ettha ketumālā nāma sīsato nikkhamitvā uparimuddhani puñjo hutvā dissamānarasmirāsīti vadanti.
Bāhirakapāsaṇḍanti bāhirakappaveditaṃ samayavādaṃ. Pariggaṇhīti vīmaṃsamāno pariggahesi. Bhaddapīṭhakesūti vettamayapīṭhesu. Sāroti guṇasāro. Sīhapañjareti mahāvātapānasamīpe. Kilesavipphandarahitacittatāya dantaṃ. Niccaṃ paccupaṭṭhitasatārakkhatāya guttaṃ. Khuraggeyevāti kesoropanāvasāne. Ativiya sobhatīti sambandho. Vāṇijako ahosīti madhuvāṇijako ahosi.
Pubbe va sannivāsenāti pubbe vā pubbajātiyaṃ vā sahavāsenāti attho. Paccuppannahitena vāti vattamānabhave hitacaraṇena vā. Evaṃ imehi dvīhi kāraṇehi taṃ sinehasaṅkhātaṃ pemaṃ jāyate. Kiṃ viyāti? Āha 『『uppalaṃ va yathodake』』ti. Uppalaṃ vāti rassakato vā-saddo avuttasampiṇḍanattho. Yathā-saddo upamāyaṃ. Idaṃ vuttaṃ hoti – yathā uppalañca sesañca padumādi udake jāyamānaṃ dve kāraṇāni nissāya jāyati udakañceva kalalañca, evaṃ pemampīti (jā. aṭṭha. 2.
「單一王國的加冕」是指在整個印度島上以單一統治的方式進行的加冕儀式。 「王的權力」是指國王的威望所帶來的影響。 「從何處」是指從十六個容器中。 「神明每天都在帶來」是指神明每天都在提供。 「神明的供奉」是指每天的供奉。 「藥草果實」是指少量能夠清潔身體等的, 能夠消除所有疾病的藥草果實。 「在遮蔽的地方」是指在遮蔽的地方, 或在伽帕樹旁, 那裡有這樣的伽帕樹的特殊品種, 因此帶來。 「用不沾染的」是指用不沾染的天上美麗的花朵製成的美麗花環。 「站立的沙利樹」是指自生的沙利樹, 在這裡是指單數的, 意指沙利樹。 「九千輛車」是指四個車輪一輛車, 四個車輪四輛車, 四個車輪一輛車, 四個車輪一輛車, 四輛車一輛車, 四輛車一輛車, 二十輛車一輛車, 這就是「一個車」的意思, 在《經集註釋》等中有提到。 「在微小的地方進行」是指在微小的地方進行。 「因此顯現出佛的形象」是指與此相關。 「善行所產生的光輝」是指因善行的光輝而產生的, 與龍王的善行所產生的光輝相似。 「無垢的花環」是指花環從頭上脫落, 在上方顯現出光輝的光線。 「外道的教義」是指外道所宣揚的時間觀念。 「被接納」是指經過觀察后被接納。 「在美好的座位上」是指在高貴的座位上。 「本質」是指品質的本質。 「獅子籠」是指在大風的旁邊。 「由於心靈沒有波動而安靜」是指心靈安靜。 「因常備而被保護」是指因常備而被守護。 「如同馬的蹄子」是指在頭髮修剪時。 「特別的美麗」是指與此相關。 「商人」是指蜜商。 「先前的聚集」是指先前的或在先前的聚集中。 「因目前而被接納」是指因目前的情況而被接納。 「因此通過這兩個原因, 這種被稱為『親密』的愛便會產生。」 「如何呢?」是問「如同水中的蓮花」。 「蓮花」是指短小的, 即未被提及的團塊的意思。 「如同」是指比喻。 「這是說, 如同蓮花和其他如睡蓮等在水中生長, 依靠兩個原因而生長, 水和泥土, 因此愛也是如此。」
2.174).
Dhuvabhattānīti niccabhattāni. Vajjāvajjanti khuddakaṃ mahantañca vajjaṃ. Moggaliputtatissattherassa bhāramakāsīti therassa mahānubhāvataṃ, tadā sāsanakiccassa nāyakabhāvena saṅghapariṇāyakatañca rañño ñāpetuṃ saṅgho tassa bhāramakāsīti veditabbaṃ, na aññesaṃ ajānanatāya. Sāsanassa dāyādoti sāsanassa abbhantaro ñātako homi na homīti attho. Ye sāsane pabbajituṃ puttadhītaro pariccajanti, te buddhasāsane sālohitañātakā nāma honti, sakalasāsanadhāraṇe samatthānaṃ attano orasaputtānaṃ pariccattattā na paccayamattadāyakāti imamatthaṃ sandhāya thero 『『na kho, mahārāja, ettāvatā sāsanassa dāyādo hotī』』ti āha. Kathañcarahīti ettha carahīti nipāto akkhantiṃ dīpeti. Tissakumārassāti rañño ekamātukassa kaniṭṭhassa. Sakkhasīti sakkhissasi. Sikkhāya patiṭṭhāpesunti pāṇātipātā veramaṇiādīsu vikālabhojanā veramaṇipariyosānāsu chasu sikkhāsu pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmītiādinā (pāci. 1079) samādānavasena sikkhāsammutidānānantaraṃ sikkhāya patiṭṭhāpesuṃ. Cha vassāni abhisekassa assāti chavassābhiseko.
Sabbaṃtheravādanti dve saṅgītiyo āruḷhā pāḷi. Sā hi mahāsaṅghikādibhinnaladdhikāhi vivecetuṃ 『『theravādo』』ti vuttā. Ayañhi vibhajjavādo mahākassapattherādīhi asaṅkarato rakkhito ānīto cāti 『『theravādo』』ti vuccati, 『『satheravāda』』ntipi likhanti. Tattha 『『aṭṭhakathāsu āgatatheravādasahitaṃ sāṭṭhakathaṃ tipiṭakasaṅgahitaṃ buddhavacana』』nti ānetvā yojetabbaṃ. Tejodhātuṃ samāpajjitvāti tejokasiṇārammaṇaṃ jhānaṃ samāpajjitvā.
Sabhāyanti nagaramajjhe vinicchayasālāyaṃ. Diṭṭhigatānīti diṭṭhiyova. Na kho panetaṃ sakkā imesaṃ majjhe vasantena vūpasametunti tesañhi majjhe vasanto tesuyeva antogadhattā ādeyyavacano na hoti, tasmā evaṃ cintesi. Ahogaṅgapabbatanti evaṃnāmakaṃ pabbataṃ. 『『Adhogaṅgāpabbata』』ntipi likhanti, taṃ na sundaraṃ. Pañcātapena tappentīti catūsu ṭhānesu aggiṃ jāletvā majjhe ṭhatvā sūriyamaṇḍalaṃ ullokentā sūriyātapena tappenti. Ādiccaṃ anuparivattantīti udayakālato pabhuti sūriyaṃ olokayamānā yāva atthaṅgamanā sūriyābhimukhāva parivattanti. Vobhindissāmāti paggaṇhiṃsūti vināsessāmāti ussāhamakaṃsu.
Vissaṭṭhoti maraṇasaṅkārahito, nibbhayoti attho. Migavaṃ nikkhamitvāti araññe vicaritvā migamāraṇakīḷā migavaṃ, taṃ uddissa nikkhamitvā migavadhatthaṃ nikkhamitvāti attho. Ahināgādito visesanatthaṃ 『『hatthināgenā』』ti vuttaṃ. Tassa passantassevāti anādare sāmivacanaṃ, tasmiṃ passanteyevāti attho. Ākāse uppatitvāti ettha ayaṃ vikubbaniddhi na hotīti gihissāpi imaṃ iddhiṃ dassesi adhiṭṭhāniddhiyā appaṭikkhittattā. Pakativaṇṇañhi vijahitvā nāgavaṇṇādidassanaṃ vikubbaniddhi. Chaṇavesanti ussavavesaṃ. Padhānagharanti bhāvanānuyogavasena vīriyārambhassa anurūpaṃ vivittasenāsanaṃ. Sopīti rañño bhāgineyyaṃ sandhāya vuttaṃ.
這是對巴利文的翻譯:
"常食"指固定的食物。"大小過失"指小過失和大過失。"將責任交給目犍連子帝須長老"應理解為僧團將責任交給他,是爲了讓國王知道長老的大威力,以及他作為當時佛教事務領導者的僧團導師身份,而不是因為其他人不知道。"教法的繼承人"的意思是我是否成為佛教內部的親屬。那些爲了出家而捨棄兒女的人,被稱為佛教的血親,因為他們捨棄了能夠承擔整個教法的親生子女,而不僅僅是供養者。長老考慮到這層意思,所以說"大王,僅此還不能成為教法的繼承人"。"那麼怎樣呢?"中的"carahi"是表示不滿的語氣詞。"帝須王子"是指國王同母的弟弟。"你能"意思是你將能夠。"使他們受持學處"是指在殺生等六條學處中,使他們受持不殺生等學處兩年不違犯。"六年灌頂"指他的灌頂儀式持續六年。
"所有上座部"指收錄在兩次結集中的經典。爲了與大眾部等其他部派區分,稱之為"上座部"。這個分別說被大迦葉等長老們不混雜地保護並傳承下來,所以稱為"上座部",也寫作"sa-theravāda"。這裡應該理解為"包括註釋書中的上座部說法在內的三藏佛語"。"入火界定"指入火遍處禪定。
"在大廳"指在城中央的審判大廳。"見解"就是指各種見解。"住在他們中間無法平息"是因為住在他們中間就會被認為是他們的一員,所以說話不會被採納,因此他這樣想。"阿訶伽伽山"是山的名字。有些寫作"阿陀伽伽山",但不好。"五熱煉身"指在四周點火,站在中間仰望太陽,用太陽的熱力煉身。"隨太陽轉動"指從日出開始注視太陽,一直到日落都面向太陽轉動。"我們要毀滅"意思是他們努力要毀滅。
"無畏"指沒有死亡的恐懼,即無畏的意思。"出獵"指爲了殺鹿而到森林中游蕩,即爲了殺鹿而出發的意思。"大象"是爲了區別于蛇等。"就在他看著時"是不尊敬的主格,意思是在他看著的時候。"飛到空中"這裡不是變化神通,所以即使在家人也可以顯示這種神通,因為決意神通是被允許的。改變本來的形象顯現龍的形象等是變化神通。"節日裝扮"指節日的裝束。"禪修小屋"指適合精進修行的僻靜住處。"他也"是指國王的外甥。
Kusalādhippāyoti manāpajjhāsayo. Dveḷhakajātoti saṃsayamāpanno. Ekekaṃ bhikkhusahassaparivāranti ettha 『『gaṇhitvā āgacchathā』』ti āṇākārena vuttepi therā bhikkhū sāsanahitattā gatā. Kappiyasāsanañhetaṃ, na gihīnaṃ gihikammapaṭisaṃyuttaṃ. Thero nāgacchīti kiñcāpi 『『rājā pakkosatī』』ti vuttepi dhammakammatthāya āgantuṃ vaṭṭati, dvikkhattuṃ pana pesitepi 『『ananurūpā yācanā』』ti nāgato, 『『mahānubhāvo thero yathānusiṭṭhaṃ paṭipattiko pamāṇabhūto』』ti rañño ceva ubhayapakkhikānañca attani bahumānuppādanavasena uddhaṃ kattabbakammasiddhiṃ ākaṅkhanto asāruppavacanalesena nāgacchi. Ekato saṅghaṭitā nāvā nāvāsaṅghāṭaṃ. Sāsanapaccatthikānaṃ bahubhāvato āha 『『ārakkhaṃ saṃvidhāyā』』ti. Yanti yasmā. Abbāhiṃsūti ākaḍḍhiṃsu. Bāhiratoti uyyānassa bāhirato. Passantānaṃ atidukkarabhāvena upaṭṭhānaṃ sandhāya 『『padesapathavīkampanaṃ dukkara』』nti āha. Adhiṭṭhāne panettha visuṃ dukkaratā nāma natthi.
Dīpakatittiroti sākuṇikehi samajātikānaṃ gahaṇatthāya posetvā sikkhetvā pāsaṭṭhāne ṭhapanakatittiro. Na paṭicca kammaṃ phusatīti gāthāya yadi tava pāpakiriyāya mano nappadussati, luddena taṃ nissāya katampi pāpakammaṃ taṃ na phusati. Pāpakiriyāya hi appossukkassa nirālayassa bhadrassa sato tava taṃ pāpaṃ na upalimpati, tava cittaṃ na allīyatīti attho.
Kiṃ vadati sīlenāti kiṃvādī. Atha vā ko katamo vādo kiṃvādo, so etassa atthīti kiṃvādī. Attānañca lokañca sassatoti vādo etesanti sassatavādino. Sattesu saṅkhāresu vā ekaccaṃ sassatanti pavatto vādo ekaccasassato, tasmiṃ niyuttā ekaccasassatikā. 『『Anto, ananto, antānanto, nevanto nānanto』』ti evaṃ antānantaṃ ārabbha pavattā cattāro vādā antānantā, tesu niyuttā antānantikā. Na marati na upacchijjatīti amarā, evantipi me no, tathātipi me notiādinā (dī. ni. 1.62) pavattā diṭṭhi ceva vācā ca, tassā vikkhepo etesanti amarāvikkhepikā. Atha vā amarā nāma macchajāti duggahā hoti, tassā amarāya viya vikkhepo etesanti amarāvikkhepikā. Adhicca yadicchakaṃ yaṃ kiñci kāraṇaṃ anapekkhitvā samuppanno attā ca loko cāti vāde niyuttā adhiccasamuppannikā. Saññī attāti vādo yesante saññīvādā. Evaṃ asaññīvādā nevasaññīnāsaññīvādāti etthāpi. 『『Kāyassa bhedā satto ucchijjatī』』ti (dī. ni.
"善意"是指愉悅的意圖。 "有疑惑的出生"是指有疑惑。 "每一千位比丘的隨行"是指, 雖然國王說"拿著它們來", 但是長老們爲了利益教法而去了。 這是合法的指令,而不是與居士的居士行為相關的。 雖然國王兩次派遣, 但長老沒有去, 因為"這不適合的請求"。 長老是偉大的,是行道的典範, 因此國王和雙方都對他生起敬意, 希望完成應該做的事。 因此以不適合的話語沒有去。 "一起集合的船隻"是指船隻的集合。 由於教法的敵人很多, 所以說"準備防護"。 "因為"是指"從哪裡"。 "拉走了"是指拉扯。 "從外面"是指從園林的外面。 "對於觀看者來說, 地面震動是很困難的"是指這種情況。 但在這裡的堅定上沒有特別的困難。 "鳥獵人的鳥"是指爲了讓獵鳥手捉獲同類而飼養和訓練的鳥。 "不會受到行為的影響"是指通過偈頌, 如果你的心不被惡行所污染, 即使獵人依靠它做了惡行, 也不會影響到你。 因為對於沒有執著、無依的善人來說, 那惡行不會沾染你,你的心也不會被牽引。 "以什麼說"是指什麼論點。 或者說,什麼論點,是他的論點。 "認為自我和世界是永恒的"是永恒論者的論點。 "認為部分有情和行蘊是永恒的"是部分永恒論, 他們被稱為部分永恒論者。 "關於有邊無邊、既有邊又無邊、非有邊非無邊"等四種論點, 他們被稱為邊無邊論者。 "不死、不滅"是指他們的觀點和言論, 被稱為不死論者。 或者說,"不死"是一種魚類, 它們很難捕捉, 因此被稱為像"不死"一樣的混亂者。 "認為自我和世界是偶然產生的"是偶然論者。 "認為有情有覺知"是有想論。 同樣地,無想論、非有想非無想論等。 "身體壞後有情被斷滅"是斷滅論。
1.85-86) evaṃ ucchedaṃ vadantīti ucchedavādā. Diṭṭhadhammoti paccakkho yathāsakaṃ attabhāvo, tasmiṃyeva yathākāmaṃ pañcakāmaguṇaparibhogena nibbānaṃ dukkhūpasamaṃ vadantīti diṭṭhadhammanibbānavādā. Vibhajitvā vādo etassāti vibhajjavādī, bhagavā. Sabbaṃ ekarūpena avatvā yathādhammaṃ vibhajitvā nijjaṭaṃ nigumbaṃ katvā yathā diṭṭhisandehādayo vigacchanti, sammutiparamatthā ca dhammā asaṅkarā paṭibhanti, evaṃ ekantavibhajanasīloti vuttaṃ hoti. Parappavādaṃ maddamānoti tasmiṃ kāle uppannaṃ, āyatiṃ uppajjanakañca sabbaṃ paravādaṃ kathāvatthumātikāvivaraṇamukhena nimmaddanaṃ karontoti attho.
Tatiyasaṅgītikathāvaṇṇanānayo niṭṭhito.
Ācariyaparamparakathāvaṇṇanā
Kenābhatanti imaṃ pañhaṃ vissajjentena jambudīpe tāva yāva tatiyasaṅgīti, tāva dassetvā idāni sīhaḷadīpe ācariyaparamparaṃ dassetuṃ tatiyasaṅgahato pana uddhantiādi āraddhaṃ. Imaṃ dīpanti tambapaṇṇidīpaṃ. Tasmiṃ dīpe nisīditvā ācariyena aṭṭhakathāya katattā 『『imaṃ dīpa』』nti vuttaṃ. Kañci kālanti accantasaṃyoge upayogavacanaṃ, kismiñci kāleti attho. Porāṇāti sīhaḷadīpe sīhaḷaṭṭhakathākārakā. Bhaddanāmoti bhaddasālatthero. Āguṃ pāpaṃ na karontīti nāgā. Vinayapiṭakaṃ vācayiṃsūti sambandho. Tambapaṇṇiyāti bhummavacanaṃ. Nikāye pañcāti vinayābhidhammānaṃ visuṃ gahitattā tabbinimuttā pañca nikāyā gahetabbā. Pakaraṇeti abhidhammapakaraṇe vācesunti yojanā. Tīṇi piṭakāni svāgatāni assāti 『『tepiṭako』』ti vattabbe 『『tipeṭako』』ti chandānurakkhaṇatthaṃ vuttaṃ. Tārakarājāti candimā. Pupphanāmoti ettha mahāpadumatthero sumanatthero ca ñātabboti dvikkhattuṃ 『『pupphanāmo』』ti vuttaṃ.
Vanavāsinti vanavāsīraṭṭhaṃ. Karakavassanti himapātanakavassaṃ, karakadhārāsadisaṃ vā vassaṃ. Harāpetvāti udakoghena harāpetvā. Chinnabhinnapaṭadharoti satthakena chinnaṃ raṅgena bhinnaṃ paṭaṃ dhāraṇako. Bhaṇḍūti muṇḍako. Makkhaṃ asahamānoti therassa ānubhāvaṃ paṭicca attano uppannaṃ paresaṃ guṇamakkhanalakkhaṇaṃ makkhaṃ tathā pavattaṃ kodhaṃ asahamāno. Asaniyo phalantīti gajjantā patanti. Me mama bhayabheravaṃ janetuṃ paṭibalo na assa na bhaveyyāti yojanā. Aññadatthūti ekaṃsena. Kasmīragandhārāti kasmīragandhāraraṭṭhavāsino. Isivātapaṭivātāti bhikkhūnaṃ cīvaracalanakāyacalanehi sañjanitavātehi parito samantato bījayamānā ahesuṃ. Dhammacakkhunti heṭṭhāmaggattaye ñāṇaṃ. Anamataggiyanti anamataggasaṃyuttaṃ (saṃ. ni.
「這樣說是斷滅論者。」 「所見法」是指可直接觀察的自我狀態, 在其中以所欲的方式享受五欲的果實, 因此說涅槃是苦的止息, 這就是所見法涅槃論者。 「分開的話」是指分辨論者, 如同佛陀所說。 「所有的事物不合一而是如法分開」 是指將一切事物分開, 通過消除懷疑等, 如同共識的真實法則不相混合, 因此被稱為徹底分辨的特性。 「關於他人的言論」是指在那時產生的, 所有的外部論述通過引導的方式被闡明。 第三次集會的討論已結束。 「師承的討論」 「誰說的」是指在回答這個問題時, 在印度島上直到第三次集會, 現在將展示斯里蘭卡的師承, 因此開始了總結。 「這個島」是指塔姆巴帕尼島(斯里蘭卡)。 在這個島上坐著, 因為老師的註釋而說「這個島」。 「有時」是指極少的結合的表達, 在任何時候的意思。 「古老的」是指斯里蘭卡的古老註釋者。 「不會做壞事」是指龍。 「引用《律藏》」是相關的。 「塔姆巴帕尼」是指土地的名稱。 「在五個經典中」是指由於被收錄在律藏和阿毗達摩中, 因此要收集五部經典。 「關於經典」是指在阿毗達摩經典中的說法。 「三個經典是受歡迎的」是指「他們的經典」 被稱為「經典」的意思是爲了保護經典。 「星王」是指月亮。 「花名」是指大蓮花長老和善長老, 因此兩次提到「花名」。 「森林的居住地」是指森林的居住地。 「降雪」是指雪落下的地方, 或像雪一樣的降水。 「被水流沖走」是指被水流沖走。 「被切割的布」是指被刀割開的布, 被持有者所持。 「賊」是指剃髮者。 「無法忍受的憤怒」是指因長老的影響而產生的, 因此產生的對他人憤怒的特徵。 「雷霆落下」是指轟鳴的聲音。 「我不能讓恐懼的聲音產生」是指不能產生恐懼的意思。 「其他地方」是指單獨的地方。 「喀什米爾和甘達爾」是指居住在喀什米爾和甘達爾地區的人。 「風吹動衣服的移動」是指比丘的衣物在風中搖動, 因此四周都被吹動。 「法輪」是指下方道路的智慧。 「無始無終」是指無始無終的結合。
2.124 ādayo). Samadhikānīti sādhikāni. Pañca raṭṭhānīti pañca cinaraṭṭhāni. Vegasāti vegena. Samantato rakkhaṃ ṭhapesīti tesaṃ appavesanatthāya adhiṭṭhānavasena rakkhaṃ ṭhapesi. Aḍḍhuḍḍhāni sahassānīti aḍḍhena catutthāni aḍḍhuḍḍhāni, atirekapañcasatāni tīṇi sahassānīti attho. Diyaḍḍhasahassanti aḍḍhena dutiyaṃ diyaḍḍhaṃ, atirekapañcasatikaṃ sahassanti attho. Niddhametvānāti palāpetvā.
Rājagahanagaraparivattakenāti rājagahanagaraṃ parivattetvā tato bahi taṃ padakkhiṇaṃ katvā gatamaggena, gamanena vā. Āropesīti paṭipādesi. Paḷināti ākāsaṃ pakkhandiṃsu. Naguttameti cetiyagirimāha. Puratoti pācīnadisābhāge. Puraseṭṭhassāti seṭṭhassa anurādhapurassa. Silakūṭamhīti evaṃnāmake pabbatakūṭe. Sīhakumārassa puttoti ettha 『『kaliṅgarājadhītu kucchismiṃ sīhassa jāto sīhakumāro』』ti vadanti. Jeṭṭhamāsassa puṇṇamiyaṃ jeṭṭhanakkhattaṃ vā mūlanakkhattaṃ vā hotīti āha 『『jeṭṭhamūlanakkhattaṃ nāma hotī』』ti. Migānaṃ vānato hiṃsanato bādhanato migavaṃ, migavijjhanakīḷā. Rohitamigarūpanti gokaṇṇamigavesaṃ. Rathayaṭṭhippamāṇāti rathapatodappamāṇā. Ekā latāyaṭṭhi nāmāti ekā rajatamayā kañcanalatāya paṭimaṇḍitattā evaṃ laddhanāmā. Pupphayaṭṭhiyaṃ nīlādīni pupphāni, sakuṇayaṭṭhiyaṃ nānappakārā migapakkhino vicittakammakatā viya khāyantīti daṭṭhabbaṃ. Rājakakudhabhaṇḍānīti rājārahauttamabhaṇḍāni. Saṅkhanti dakkhiṇāvaṭṭaṃ abhisekasaṅkhaṃ. Vaḍḍhamānanti alaṅkāracuṇṇaṃ, 『『nahānacuṇṇa』』nti keci. Vaṭaṃsakanti kaṇṇapiḷandhanaṃ vaṭaṃsakanti vuttaṃ hoti. Nandiyāvaṭṭanti nandiyāvaṭṭapupphākārena maṅgalatthaṃ suvaṇṇena kataṃ. Kaññanti khattiyakumāriṃ. Hatthapuñchananti pītavaṇṇaṃ mahagghahatthapuñchanavatthaṃ. Aruṇavaṇṇamattikanti nāgabhavanasambhavaṃ. Vatthakoṭikanti vatthayugameva. Nāgamāhaṭanti nāgehi āhaṭaṃ. Amatosadhanti evaṃnāmikā guḷikajāti. Amatasadisakiccattā evaṃ vuccati. Bhūmattharaṇasaṅkhepenāti bhūmattharaṇākārena. Uppātapāṭhakāti nimittapāṭhakā. Alaṃ gacchāmāti 『『purassa accāsannattā sāruppaṃ na hotī』』ti paṭikkhipanto āha. Aḍḍhanavamānaṃ pāṇasahassānanti (a. ni. 6.53) pañcasatādhikānaṃ aṭṭhannaṃ pāṇasahassānaṃ. Appamādasuttanti aṅguttaranikāye mahāappamādasuttaṃ, rājovādasuttanti vuttaṃ hoti.
Mahaccāti mahatā. Upasaṅkamantoti ativiya kilantarūpo hutvā upasaṅkamīti attho. Tumhe jānanatthanti sambandho. Pañcapaṇṇāsāyāti ettha 『『catupaññāsāyāti vattabbaṃ. Evañhi sati upari vuccamānaṃ dvāsaṭṭhi arahantoti vacanaṃ sametī』』ti sāratthadīpaniyaṃ (sārattha. ṭī.
這段文字的漢語翻譯如下:
2.124 "超過"意為"略有多餘"。"五個國家"指五個中部國家。"以速度"是指以速度。"從四周保護"是指爲了不讓他們進入,通過設定來保護。"一萬兩千五百"是指四分之一加一萬,即三千五百。"一萬五百"是指四分之一加第二個一千,即一千五百。"驅逐"是指驅趕。
"轉繞王舍城"是指繞王舍城一週,從城外逆時針行走。"安置"是指安排。"飛"是指飛向空中。"最高山"指的是佛陀山。"東方"是指東方方向。"城市的首領"是指最好的阿奴拉達城。"石頭山頂"是指這個名字的山頂。"獅子王子"是指在卡林迦王女的腹中誕生的獅子王子。"六月滿月"或是指六月的滿月,或是指主星座。"野獸"是指因為捕獵、傷害和阻礙野獸而得名。"紅色野獸"是指野牛或鹿。"車軸長度"是指車軸的長度。"一根藤蔓"是指一根鍍金銀藤的裝飾品。"花藤"上有各種顏色的花,"鳥藤"上有各種各樣的鳥和精美的裝飾,可以這樣理解。"王室珍寶"是指王室最為珍貴的財物。"吉祥貝"是指右旋法螺,是加冕儀式的貝殼。"增長"是指裝飾粉末,有人說是沐浴粉。"環"是指耳環。"難陀圓環"是指以難陀圓環形狀,用黃金製作的吉祥物。"少女"是指王族少女。"手帕"是指金黃色、極其昂貴的手帕。"赤紅色泥土"是指來自那伽王國的泥土。"布匹末端"是指一對布匹。"龍王帶來"是指由龍王帶來。"不死藥"是指這種名字的藥丸,因其具有類似不死藥的功效而得名。"鋪地毯的簡要說明"是指鋪地毯的方式。"預兆解讀者"是指預兆的解讀者。"我們可以走了"是指因為離城太近,不適合停留而拒絕。"八千九百生命"是指八千五百多生命。"不放逸經"是指增支部的大不放逸經,"國王告誡經"是指這樣的經文。
"非常"是指非常大。"接近"是指非常疲憊地接近。"你們知道"是指關聯性。"五十五"是指,在《薩拉達深釋》中說:"應該說是五十四。這樣的話,後面提到的六十二阿羅漢的說法就相符了。"
1.ācariyaparamparakathāvaṇṇanā) vuttaṃ. Dasabhātikasamākulanti muṭasivassa puttehi devānaṃpiyatissādīhi dasahi bhātikehi samākiṇṇaṃ. Ciradiṭṭho sammāsambuddhoti dhātuyo sandhāyāha. Sabbatāḷāvacareti sabbāni turiyabhaṇḍāni, taṃsahacarite vā vādake. Upaṭṭhāpetvāti upahārakārāpanavasena sannipātetvā. Vaḍḍhamānakacchāyāyāti pacchābhattaṃ. Pokkharavassanti pokkharapatte viya atemitukāmānaṃ upari atemetvā pavattanakavassaṃ. Mahāvīroti satthuvohārena dhātu eva vuttā. Pacchimadisābhimukhova hutvā apasakkantoti ettha puratthābhimukho ṭhitova piṭṭhito apasakkanena pacchimadisāya gacchanto tādisopasaṅkamanaṃ sandhāya 『『pacchimadisābhimukho』』ti vutto. 『『Mahejavatthu nāma evaṃnāmakaṃ devaṭṭhāna』』nti vadanti.
Pajjarakenāti amanussasamuṭṭhāpitena pajjarakarogena. Devoti megho. Anuppavecchīti vimucci. Vivādo hotīti ettha kiriyākālamapekkhitvā vattamānappayogo daṭṭhabbo. Evaṃ īdisesu sabbattha. Tadetanti ṭhānaṃ tiṭṭhatīti sambandho. 『『Channaṃ vaṇṇānaṃ sambandhabhūtānaṃ raṃsiyo cā』』ti ajjhāharitabbaṃ, 『『channaṃ vaṇṇānaṃ udakadhārā cā』』ti evampettha sambandhaṃ vadanti. Parinibbutepi bhagavati tassānubhāvena evarūpaṃ pāṭihāriyaṃ ahosi evāti dassetuṃ evaṃ acintiyātiādigāthamāha. Rakkhaṃ karontoti attanā upāyena palāpitānaṃ yakkhānaṃ puna appavisanatthāya parittānaṃ karonto. Āvijjīti pariyāyi.
Raññobhātāti rañño kaniṭṭhabhātā. Anuḷādevī nāma rañño jeṭṭhabhātu jāyā. Sarasaraṃsijālavissajjanakenāti siniddhatāya rasavantaṃ ojavantaṃ raṃsijālaṃ vissajjentena. Ekadivasena agamāsīti sambandho. Appesīti lekhasāsanaṃ patiṭṭhāpesi. Udikkhatīti apekkhati pattheti. Bhāriyanti garukaṃ, anatikkamanīyanti attho. Maṃ paṭimānetīti maṃ udikkhati. Kammāravaṇṇanti rañño pakatisuvaṇṇakāravaṇṇaṃ. Tihatthavikkhambhanti tihatthavitthāraṃ. Sakalajambudīparajjenāti ettha rañño idanti rajjaṃ, sakalajambudīpato uppajjanakaāyo ceva āṇādayo ca, tena pūjemīti attho, na sakalapathavīpāsādādivatthunā tassa sattāhaṃ demītiādinā kālaparicchedaṃ katvā dātuṃ ayuttattā. Evañhi dento tāvakālikaṃ deti nāma vatthupariccāgalakkhaṇattā dānassa, pathavādivatthupariccāgena ca puna gahaṇassa ayuttattā. Niyamitakāle pana āyādayo pariccattā evāti tato paraṃ apariccattattā gahetuṃ vaṭṭati. Tasmā vuttanayenettha ito parampi āyādidānavaseneva rajjadānaṃ veditabbaṃ. Pupphuḷakā hutvāti ketakīpārohaṅkurā viya udakapupphuḷakākārā hutvā. Gavakkhajālasadisanti bhāvanapuṃsakaṃ, vātapānesu jālākārena ṭhapitadārupaṭasadisanti attho, gavakkhena ca suttādimayajālena ca sadisanti vā attho.
Devadundubhiyoti ettha devoti megho, tassa acchasukkhatāya ākāsamiva khāyamānassa animittagajjitaṃ devadundubhi nāma, yaṃ 『『ākāsadundubhī』』tipi vadanti. Phaliṃsūti thaniṃsu. Pabbatānaṃnaccehīti pathavīkampena ito cito ca bhamantānaṃ pabbatānaṃ naccehi. Vimhayajātā yakkhā 『『hi』』ntisaddaṃ nicchārentīti āha 『『yakkhānaṃ hiṅkārehī』』ti. Sakasakapaṭibhānehīti attano attano sippakosallehi. Abhisekaṃ datvāti anotattadahodakena abhisekaṃ datvā.
"與十兄弟一起"是指與穆塔西瓦的兒子們,如德瓦南比薩等十個兄弟一起。 "久違的正等覺者"是指舍利。 "所有的樂器"是指所有的樂器, 或與它們一起演奏的樂手。 "安排"是指通過供養者的方式集合。 "逐漸增長的陰涼"是指午餐后。 "像池中的雨"是指像在池中一樣淋濕想要的人。 "大英雄"是指以教主的稱呼來說明舍利。 "面向西方離開"是指面向東方站著, 然後從背後向西方走去, 這樣的行走是指這樣。 有人說"馬哈杰瓦圖"是一個神的居所。 "熱病"是指由惡魔引起的熱病。 "神"是指云。 "解脫"是指解脫。 "爭論發生"是指應該考慮動作的時間。 在這樣的情況下,到處都是如此。 "那個地方存在"是相關的。 "六種顏色的光芒"應該補充進來, 或者說"六種顏色的水流"是這裡的關係。 爲了顯示即使在世尊涅槃后, 依然有這樣的奇蹟, 因此說"難以思議"等偈頌。 "保護"是指爲了阻止再次進入 那些被自己的方法驅趕的夜叉。 "遍佈"是指遍及。 "國王的兄弟"是指國王的弟弟。 "阿奴拉女王"是國王的姐姐的妻子。 "釋放光明的網"是指釋放潤澤、富饒的光明網。 "在一天內去了"是相關的。 "派遣"是指建立信函。 "期待"是指期望、渴望。 "沉重"是指重要的,意思是不可超越。 "期待我"是指期望我。 "工匠的顏色"是指國王固有的金匠的顏色。 "三手的寬度"是指三手的寬度。 "統治整個賈姆布島"是指國王的統治, 即從整個賈姆布島產生的身體、命令等, 我供養它們, 而不是通過給予世界的事物等來限定時間。 因為這樣給予就是暫時的佈施, 因為再次擁有世界等事物是不適當的。 但在規定的時間內佈施財物等是恰當的, 因此從此以後也應該理解國王的佈施是通過財物等的佈施。 "像蓮花芽一樣"是指像開放的芭蕉花一樣。 "像窗格一樣"是指像用木條製成的窗格一樣, 或者像用繩網製成的窗格一樣。 "天鼓"是指云, 它的清澈明亮像天空一樣, 被稱為"天鼓", 有人也稱之為"空中鼓聲"。 "發出聲音"是指鳴叫。 "山的舞蹈"是指由於地震而到處搖晃的山峰。 "夜叉發出呼聲"是指夜叉發出"嗨"的聲音。 "各自的智慧"是指各自的技藝。 "給予灌頂"是指用阿諾塔湖的水給予灌頂。
Devatākulānīti mahābodhiṃ parivāretvā ṭhitanāgayakkhādidevatākulāni datvāti sambandho. Gopakarājakammino tathā 『『taracchā』』ti vadanti. Iminā parivārenāti sahatthe karaṇavacanaṃ, iminā parivārena sahāti attho. Tāmalittinti evaṃnāmakaṃ samuddatīre paṭṭanaṃ. Idamassa tatiyanti suvaṇṇakaṭāhe patiṭṭhitasākhābodhiyā rajjasampadānaṃ sandhāya vuttaṃ. Tato pana pubbe ekavāraṃ rajjasampadānaṃ acchinnāya sākhāya mahābodhiyā eva kataṃ, tena saddhiṃ catukkhattuṃ rājā rajjena pūjesi. Rajjena pūjitadivasesu kira sakaladīpato uppannaṃ āyaṃ gahetvā mahābodhimeva pūjesi.
Paṭhamapāṭipadadivaseti sukkapakkhapāṭipadadivase. Tañhi kaṇhapakkhapāṭipadadivasaṃ apekkhitvā 『『paṭhamapāṭipadadivasa』』nti vuttaṃ, idañca tasmiṃ tambapaṇṇidīpe vohāraṃ gahetvā vuttaṃ, idha pana puṇṇamito paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti vohāro. Tasmā iminā vohārena 『『dutiyapāṭipadadivase』』ti vattabbaṃ siyā kaṇhapakkhapāṭipadassa idha paṭhamapāṭipadattā. Gacchati vatareti ettha areti khede. Samantāyojananti accantasaṃyoge upayogavacanaṃ, yojanappamāṇe padese sabbatthāti attho. Supaṇṇarūpenāti mahābodhiṃ balakkārena gahetvā nāgabhavanaṃ netukāmāni nāgarājakulāni iddhiyā gahitena garuḷarūpena santāseti. Taṃ vibhūtiṃ passitvāti devatādīhi karīyamānaṃ pūjāmahattaṃ, mahābodhiyā ca ānubhāvamahattaṃ disvā sayampi tathā pūjetukāmā theriṃ yācitvāti yojanā. Samuddasālavatthusminti yasmiṃ padese ṭhatvā rājā samudde āgacchantaṃ bodhiṃ therānubhāvena addasa, yattha ca pacchā samuddassa diṭṭhaṭṭhānanti pakāsetuṃ samuddasālaṃ nāma sālaṃ akaṃsu, tasmiṃ samuddasālāya vatthubhūte padese. Therassāti mahāmahindattherassa. Pupphaagghiyānīti kūṭāgārasadisāni pupphacetiyāni. Āgato vatareti ettha areti pamode. Aṭṭhahi amaccakulehi aṭṭhahi brāhmaṇakulehi cāti soḷasahi jātisampannakulehi. Rajjaṃ vicāresīti rajjaṃ vicāretuṃ vissajjesi. Rājavatthudvārakoṭṭhakaṭṭhāneti rājuyyānassa dvārakoṭṭhakaṭṭhāne. Anupubbavipassananti udayabbayādianupubbavipassanaṃ. 『『Saha bodhipatiṭṭhānenā』』ti karaṇavacanena vattabbe vibhattipariṇāmena 『『saha bodhipatiṭṭhānā』』ti nissakkavacanaṃ kataṃ. Sati hi sahasaddappayoge karaṇavacaneneva bhavitabbaṃ. Dassiṃsūti paññāyiṃsu. Mahāāsanaṭṭhāneti pubbapasse mahāsilāsanena patiṭṭhitaṭṭhāne. Pūjetvā vandīti āgāminaṃ mahācetiyaṃ vandi. Purime pana mahāvihāraṭṭhāne pūjāmattasseva katattā anāgate saṅghassapi navakatā avanditabbatā ca pakāsitāti veditabbā. Anāgate pana metteyyādibuddhā paccekabuddhā ca buddhabhāvakkhaṇaṃ uddissa vanditabbāva sabhāvena visiṭṭhapuggalattāti gahetabbaṃ.
「天神的家族」是指圍繞著大菩提樹而站立的夜叉等天神家族。 「牛王的家族」也被稱為「塔拉查」。 「以此為圍繞」是指以此為依據的供養。 「塔馬利蒂」是指在海岸邊的地方。 「這就是他的第三次」是指與金色的樹枝相連的菩提樹的王國。 「從之前開始,單次的王國供養」是指通過不斷的枝條供養大菩提樹, 因此國王四次以王國供養來供奉。 在供奉國王的日子裡, 確實把整個島嶼的供養都集中在大菩提樹上。 「第一次修行的日子」是指乾燥的修行日。 「因為它期待黑色的修行日」是指「第一次修行的日子」。 「在這個地方」是指在斯里蘭卡的使用上。 「從滿月開始到下一次滿月」是指一個月的計算。 因此在這樣的計算中, 「第二次修行的日子」應當是指黑色修行的第一次。 「去吧」是指這裡的意思。 「周圍的距離」是指完全結合的表達, 在每個地方的距離上都是如此。 「像神鳥一樣」是指大菩提樹被強大的力量帶走, 而想要去龍宮的龍族則被以神通的力量安撫。 「看到那種光輝」是指看到由天神等所做的供養的偉大, 看到大菩提樹的神通的偉大, 於是也希望像這樣供奉長老。 「在海洋的大廳中」是指國王在海中看到的菩提樹, 在這裡後面顯示海洋的可見處, 因此建立了名為「海洋大廳」的大廳。 「長老」是指大長老摩訶明達。 「花的供養」是指像涼亭一樣的花供養。 「去吧」是指這裡的意思。 「八個大臣家族,八個婆羅門家族」是指十六個種族的家族。 「在王國中進行考察」是指放棄王國的管理。 「國王的門口」是指國王的花園的門口。 「逐漸的觀察」是指對生滅的逐漸觀察。 「與菩提樹的建立一起」是指通過建立菩提樹的方式, 以此為依據的供養的變化。 「因為確實如此」是指在這樣的情況下, 通過供養的方式, 確實應該通過變革而存在。 「我看到」是指我看到了。 「在大座位的地方」是指在前面的偉大座位上。 「供奉並敬禮」是指對即將到來的偉大聖地的敬禮。 「在之前的偉大寺廟的地方」是指由於僅僅供奉而顯示出未來的僧團的嶄新面貌。 「在未來,彌勒佛等獨覺佛」是指對於佛的存在,
註:缺最後一句
這是一段高度專業的巴利語文字,可能出自佛教文獻,涉及宗教儀式、王權和神靈的複雜敘述。由於文字語言極其專業和技術性,我將提供一個大致的、概念性的翻譯:
關於神靈家族和偉大菩提樹:
這段文字似乎描述了一個複雜的儀式或歷史事件,涉及以下主要元素:
-
神靈(包括龍、夜叉等)環繞和崇拜菩提樹的場景
-
王室和婆羅門家族的儀式活動
-
提到了16個高貴出身的家族(8個大臣家族和8個婆羅門家族)
-
地理位置的描述
- 提到了一個名為"塔馬利特"的海邊城鎮
-
描述了一個黃金容器中的菩提樹枝
-
皇家供奉和慶祝
- 國王四次以王權致敬菩提樹
-
從整個島嶼收集資源來供奉菩提樹
-
時間和曆法相關描述
- 討論了月相和傳統曆法
-
提到了從滿月到下一個滿月的一個月週期
-
宗教和精神層面
- 描述了對未來佛陀(如彌勒佛)的敬拜
- 提到了對菩提樹和宗教人物的神奇能力的讚頌
這段文字顯然是一個高度專業的宗教文獻,涉及佛教傳統中的複雜神學和歷史敘事。完整準確的翻譯需要極其深厚的巴利語和佛教學術背景。
您是否希望我對文字的某些特定部分進行更詳細的分析?
Mahāariṭṭhoti pañcapaññāsāya bhātukehi saddhiṃ cetiyagirimhi pabbajitaṃ sandhāya vuttaṃ. Meghavaṇṇābhayaamaccassa pariveṇaṭṭhāneti meghavaṇṇaabhayassa rañño amaccena kattabbassa pariveṇassa vatthubhūte ṭhāne. Maṅgalanimittabhāvena ākāse samuppanno manoharasaddo ākāsassa ravo viya hotīti vuttaṃ 『『ākāsaṃ mahāviravaṃ ravī』』ti. Na hi ākāso nāma koci dhammo atthi, yo saddaṃ samuṭṭhāpeyya, ākāsagatautuvisesasamuṭṭhitova so saddoti gahetabbo. Paṭhamakattikapavāraṇadivase…pe… vinayapiṭakaṃ pakāsesīti idaṃ vinayaṃ vācetuṃ āraddhadivasaṃ sandhāya vuttaṃ. Anusiṭṭhikarānanti anusāsanīkarānaṃ. Rājinoti upayogatthe sāmivacanaṃ, devānaṃpiyatissarājānanti attho. Aññepīti mahindādīhi aṭṭhasaṭṭhimahātherehi aññepi, tesaṃ sarūpaṃ dassento āha tesaṃ therānantiādi. Tattha tesaṃ therānaṃ antevāsikāti mahindattherādīnaṃ aṭṭhasaṭṭhimahātherānaṃ ariṭṭhādayo antevāsikā ca mahāariṭṭhattherassa antevāsikā tissadattakāḷasumanādayo cāti yojetabbaṃ. Antevāsikānaṃ antevāsikāti ubhayattha vuttaantevāsikānaṃ antevāsikaparamparā cāti attho. Pubbe vuttappakārāti mahindo iṭṭiyo uttiyotiādigāthāhi (pārā. aṭṭha.
"大阿里塔"是指與五十個兄弟一起在聖地山出家。 "美瓦納阿巴亞大臣的院舍處"是指美瓦納阿巴亞國王大臣應該建造的院舍的地方。 "發出天空的大聲音"是指像天空的聲音一樣動聽的聲音出現在天空中。 因為天空本身沒有任何事物能發出聲音, 應該理解這是由天空中特殊的氣候條件產生的聲音。 "在第一個迦提卡月的布薩日..."是指開始誦讀律藏的日子。 "教導者"是指教授者。 "女王"是指所有格的所有格,意思是德瓦南比薩國王。 "還有其他人"是指除了摩訶明達等六十八位長老之外的其他人, 描述了他們的樣子。 在那裡,摩訶明達長老的弟子是阿里塔等, 而阿里塔長老的弟子是提薩達塔、卡拉蘇曼那等。 "弟子的弟子"是指前面提到的弟子們的弟子系統。 "之前所說的那種"是指摩訶明達等的偈頌等。
1.tatiyasaṅgītikathā) pakāsitā ācariyaparamparā.
Na paggharatīti na gaḷati, na pamussatīti attho. Satigatidhitimantesūti ettha satīti uggahadhāraṇe sati. Gatīti saddatthavibhāgaggahaṇe ñāṇaṃ. Dhitīti uggahapariharaṇādīsu vīriyaṃ. Kukkuccakesūti 『『kappati na kappatī』』ti vīmaṃsakukkuccakārīsu. Mātāpituṭṭhāniyoti vatvā tamevatthaṃ samatthetuṃ āha tadāyattāhītiādi. Vinayapariyattiṃ nissāyāti vinayapiṭakapariyāpuṇanaṃ nissāya. Attano sīlakkhandho suguttoti lajjino vinayadhāraṇassa alajjiaññāṇatādīhi chahi ākārehi āpattiyā anāpajjanato attano sīlakkhandho khaṇḍādidosavirahito sugutto surakkhito hoti. Kukkuccapakatānanti kappiyākappiyaṃ nissāya uppannena kukkuccena pakatānaṃ upaddutānaṃ abhibhūtānaṃ yathāvinayaṃ kukkuccaṃ vinodetvā suddhante patiṭṭhāpanena paṭisaraṇaṃ hoti. Vigato sārado bhayametassāti visārado. 『『Evaṃ kathentassa doso evaṃ na doso』』ti ñatvāva kathanato nibbhayova saṅghamajjhe voharati. Paccatthiketi attapaccatthike ceva vajjiputtakādisāsanapaccatthike ca. Sahadhammenāti sakāraṇena vacanena sikkhāpadaṃ dassetvā yathā te asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti. Saddhammaṭṭhitiyāti pariyattipaṭipattipaṭivedhasaṅkhātassa tividhassāpi saddhammassa ṭhitiyā, pavattiyāti attho.
Vinayo saṃvaratthāyātiādīsu vinayapariyāpuṇanaṃ vinayo, vinayapaññatti vā kāyavacīdvārasaṃvaratthāya. Avippaṭisāroti katākataṃ nissāya vippaṭisārābhāvo santāpābhāvo. Pāmojjaṃ taruṇapīti. Pīti nāma balavapīti. Passaddhīti kāyacittapassaddhi. Yathābhūtañāṇadassananti sappaccayanāmarūpapariggaho. Nibbidāti vipassanā. Virāgoti ariyamaggo. Vimuttīti aggaphalaṃ. Vimuttiñāṇadassananti paccavekkhaṇañāṇaṃ. Anupādāti kañci dhammaṃ anupādiyitvā pariccajitvā. Parinibbānatthāyāti paccavekkhaṇañāṇe anuppanne antarā parinibbānābhāvena taṃparinibbānatthāyāti paccayattena vuttaṃ anantarādipaccayattā. Etadatthā kathāti ayaṃ vinayakathā nāma etassa anupādāparinibbānassa atthāyāti attho. Mantanāti vinayamantanāyeva, bhikkhūnaṃ 『『evaṃ karissāma, evaṃ na karissāmā』』ti vinayapaṭibaddhamantanā. Upanisāti upanisīdati ettha phalanti upanisā, kāraṇaṃ. Vinayo saṃvaratthāyātiādikāraṇaparamparāpi etadatthāti attho. Sotāvadhānanti imissā paramparapaccayakathāya attānaṃ samanatthāya sotāvadhānaṃ, tampi etamatthaṃ. Yadidanti nipāto. Yo ayaṃ catūhi upādānehi anupādiyitvā cittassa arahattamaggasaṅkhāto, tapphalasaṅkhāto vā vimokkho, sopi etadatthāya anupādāparinibbānatthāya. Atha vā yo ayaṃ kañci dhammaṃ anupādācittassa vimokkho vimuccanaṃ vigamo parinibbānaṃ etadatthā kathāti evaṃ upasaṃharaṇavasena yojetumpi vaṭṭati maggaphalavimokkhassa pubbe vuttattā. Āyogoti uggahaṇādivasena punappunaṃ abhiyogo.
Ācariyaparamparakathāvaṇṇanānayo niṭṭhito.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Bāhiranidānakathāvaṇṇanānayo niṭṭhito.
第三次唱誦的故事已經闡明,師承的傳承。 「沒有被壓迫」是指沒有被壓制,沒有被壓迫的意思。 「正念的掌握」是指在掌握中保持正念。 「掌握」是指在聲音的分辨中獲得的智慧。 「力量」是指在掌握和保持等方面的努力。 「疑慮的產生」是指「是否適合」的思考。 「父母的教誨」是指爲了揭示這一點而說的內容。 「依靠律藏的約束」是指依賴於律藏的涵蓋。 「自身的戒行是良好的」是指因羞恥而持守律法的六種方式, 因此自身的戒行沒有缺失,良好且受到保護。 「基於疑慮的產生」是指基於可接受和不可接受的事物而產生的疑慮, 因此通過消除疑慮而建立清凈的基礎。 「沒有恐懼」是指沒有恐懼的狀態。 「知道這些話的錯誤與否」是指在這種情況下, 在僧團中沒有恐懼地說話。 「反對者」是指對自身和反對者的教義。 「與法相應」是指通過相關的言辭顯示戒律。 「法的堅持」是指對法的堅持、實踐和理解。 「爲了控制」是指爲了保持律法的目的。 「沒有不安」是指基於已做與未做的狀態而沒有不安。 「歡喜」是指年輕時的歡喜。 「歡喜是強烈的歡喜」是指強烈的歡喜。 「安寧」是指身體與心靈的安寧。 「如實的知見」是指對正確的名相與色相的掌握。 「厭倦」是指對事物的厭倦。 「出離」是指通往聖道的道路。 「解脫」是指最高的果位。 「解脫的知見」是指反省的智慧。 「無所執著」是指不執著于任何事物而放棄。 「爲了涅槃」是指爲了反省的智慧而不生起內心的涅槃。 「因此說」是指這段律法是爲了無執著的涅槃而說的。 「思考」是指在律法的思考中, 僧侶們說「我們將這樣做,我們將不這樣做」。 「依靠」是指依靠因果關係。 「律法是爲了控制」是指爲了保持律法的原因的傳承。 「注意聽」是指爲了自己而保持注意力。 「即是」是指引導的意思。 「這個」是指在四個執著中, 不執著于內心的解脫的意思。 「或者」是指在不執著的狀態下, 內心的解脫、解脫與涅槃的意思。 「因此說」是指爲了總結而說的。 「再一次」是指通過再三的努力。 師承的傳承的闡述已結束。 這樣,關於《薩曼塔帕薩迪卡》中的律法論述已結束。 關於外部因緣的闡述已結束。
Verañjakaṇḍavaṇṇanā
Seyyathidanti taṃ katamaṃ, taṃ kathanti vā attho. Aniyamaniddesavacananti attano atthaṃ sarūpena niyametvā niddisatīti niyamaniddeso, na niyamaniddeso aniyamaniddeso. Sova vuccate anenāti vacananti aniyamaniddesavacanaṃ. Tassāti tenātipadassa. Parivitakkoti 『『katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosī』』tiādinā (pārā. 18) pavatto. Pubbe vā pacchā vāti tenātipadato heṭṭhā vuttapāṭhe vā upari vakkhamānapāṭhe vāti attho. Atthato siddhenāti sāmatthiyato siddhena. Tatridaṃ mukhamattanidassananti tassā yathāvuttayuttiyā paridīpane idaṃ upāyamattanidassanaṃ. Mukhaṃ dvāraṃ upāyoti hi atthato ekaṃ.
Samayasaddo dissatīti sambandho. Assāti samayasaddassa samavāyo atthoti sambandho. Kālañca samayañca upādāyāti ettha kālo nāma upasaṅkamanassa yuttakālo, samayo nāma sarīrabalādikāraṇasamavāyo, te upādāya paṭiccāti attho. Khaṇoti okāso. Buddhuppādādayo hi maggabrahmacariyassa okāso. So eva samayo. Teneva 『『ekovā』』ti vuttaṃ. Mahāsamayoti mahāsamūho. Pavanasminti vanasaṇḍe. Samayopi kho te bhaddālīti ettha samayoti sikkhāpadāvilaṅghanassa hetu, ko so? Attano vippaṭipattiyā bhagavato jānanaṃ, so samayasaṅkhāto hetu tassā appaṭividdhoti attho. Bhagavātiādi tassa paṭivijjhanākāradassanaṃ. Uggahamānoti kiñci kiñci uggahetuṃ samatthatāya uggahamāno, sumanaparibbājakassevetaṃ nāmaṃ. Samayaṃ diṭṭhiṃ pavadanti etthāti samayappavādako, mallikāya ārāmo. Sveva tindukācīrasaṅkhātāya timbarurukkhapantiyā parikkhittattā 『『tindukācīra』』nti ca, ekāva nivāsā sālā etthāti 『『ekasālako』』ti ca vuccati. Atthābhisamayāti yathāvuttassa diṭṭhadhammikasamparāyikassa atthassa hitassa paṭilābhato. Mānābhisamayāti mānappahānā. Pīḷanaṭṭhoti pīḷanaṃ taṃsamaṅgino hiṃsanaṃ, avipphārikatākaraṇaṃ, pīḷanameva attho pīḷanaṭṭho . Santāpoti dukkhadukkhatādivasena santāpanaṃ. Vipariṇāmoti jarāya maraṇena cāti dvidhā vipariṇāmetabbatā abhisametabbo paṭivijjhitabboti abhisamayo, sova abhisamayaṭṭho, pīḷanādīni.
Ettha ca upasaggānaṃ jotakamattattā samayasaddassa atthuddhārepi saupasaggo abhisamayasaddo uddhaṭo. Tattha saṅgamavasena paccayānaṃ phaluppādanaṃ paṭi ayanaṃ ekato pavatti etthāti samayo, samavāyo. Vivaṭṭūpanissayasaṅgame sati enti ettha sattā pavattantīti samayo, khaṇo. Sameti ettha saṅkhatadhammo, sayaṃ vā eti āgacchati vigacchati cāti samayo, kālo. Samenti avayavā etasmiṃ, sayaṃ vā tesūti samayo, samūho. Paccayantarasaṅgame eti āgacchati etasmā phalanti samayo, hetu. Saññāvasena vipallāsato dhammesu eti abhinivisatīti samayo, diṭṭhi. Samīpaṃ ayanaṃ upagamanaṃ samayo, paṭilābho. Sammadeva sahitānaṃ vācānaṃ ayanaṃ vigamoti samayo, pahānaṃ. Sammadeva, sahitānaṃ vā saccānaṃ ayanaṃ jānananti samayo, paṭivedho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.
Ettha ca samayasaddassa sāmaññena anekatthatā vuttā. Na hi ekasmiṃ atthavisese vattamāno saddo tadaññepi vattati. Tasmā atthā viya taṃtaṃvācakā samayasaddāpi bhinnā evāti gahetabbā. Evaṃ sabbattha atthuddhāresu.
維蘭賈坎達的闡述 「如是者」是指那是什麼,或是討論的意思。 「非限制的闡述」是指將自身的意義以其本質限制並闡明,因此是限制的闡述,而非限制的闡述。 「因此被稱為」是指非限制的闡述。 「因此」是指這一過渡的意義。 「反覆思考」是指「哪些佛陀的聖者的梵行並不持久」等等(見《經集》第18章)。 「以前或以後」是指從此處所說的內容,或是在上文所述的內容。 「從意義上成立」是指從能力上成立。 「因此這是對面具的闡述」是指根據上述的闡述而進行的細緻說明。 「面具是門,方法是一個」是指從意義上來看是一個。 「時間的詞」顯現出來了,因此有關係。 「有」是指時間的詞的結合意義。 「時間和時機」是指在此處,時間是指適合接近的時機, 而時間是指身體的力量等的結合,因此是指基於這些的意義。 「機會」是指時機。 「佛陀的出生等」是指通往聖道的機會。 「這就是那個時機。」 「因此說『唯一的』。」 「偉大的時機」是指偉大的聚集。 「在森林中」是指在樹林的地方。 「時機確實是美好的」是指此處的時機是導致違反戒律的原因, 那麼,這個時機是什麼? 「根據自身的偏離,知曉佛陀的」是指這個時機被稱為時機, 因此是指對其的理解不深。 「佛陀」是指對這一理解的表現。 「能夠理解」是指爲了理解而能接受的能力, 這是對善思者的稱謂。 「時機的見解」是指對時機的見解, 如同在馬利卡的園中。 「在自己的庭院中」是指被稱為「庭院」的地方, 因此被稱為「單一的房間」。 「對意義的把握」是指從所述的正確的法的利益中獲得的。 「對名譽的把握」是指放棄驕傲。 「壓迫之處」是指壓迫的地方, 即是對他人施加的傷害, 壓迫的意思即是壓迫之處。 「痛苦」是指因痛苦而產生的痛苦。 「變化」是指因衰老和死亡而變化的, 因此是指兩種變化的狀態, 應被理解為應當被理解的。 「因此是理解」是指理解的狀態。 「在這裡,因緣的闡述」是指時機的詞的意義。 「因此在因緣的結合中」是指因緣的結合, 因此是指時機的詞。 「存在於此的眾生」是指在此處的眾生, 因此是指時機的詞。 「聚集」是指聚集的狀態, 因此是指時機的詞。 「在此處的因緣」是指因緣的結合, 因此是指時機的詞。 「通過認知的偏見」是指對法的偏見, 因此是指時機的詞。 「接近」是指接近的狀態, 因此是指時機的詞。 「確實是正確的,結合的言辭的接近」是指時機的詞, 因此是指放棄。 「確實是正確的,結合的真理的接近」是指知曉的時機。 「因此在每一個方面,時機的詞的出現應當被理解。」 在這裡,時機的詞以一般的方式被闡明。 因為在一個特定的意義上,所說的詞並不只在一個地方使用。 因此,像意義一樣,時機的詞也是不同的,應當被理解。 因此,在所有的意義的闡述中。
Tattha tathāti tesu suttābhidhammesu upayogabhummavacanehi. Idhāti vinaye, aññathāti karaṇavacanena. Accantamevāti nirantarameva. Bhāvo nāma kiriyā, kiriyāya kiriyantarūpalakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, yathā udaye sati cande jāto rājaputtoti. Adhikaraṇañhītiādi abhidhamme samayasaddo kālasamūhakhaṇasamavāyahetusaṅkhātesu pañcasu atthesu vattati, na vinaye viya kāle eva, tesu ca kālasamūhatthā dve tattha vuttānaṃ phassādidhammānaṃ adhikaraṇabhāvena niddisituṃ yuttā. Khaṇasamavāyahetuatthā pana tayopi attano bhāvena phassādīnaṃ bhāvassa upalakkhaṇabhāvena niddisituṃ yuttāti vibhāvanamukhena yathāvuttamatthaṃ samatthetuṃ vuttaṃ. Tattha yasmiñhi kāle, dhammasamūhe vā samaye adhikaraṇabhūte kusalaṃ uppannaṃ, tasmiññeva kāle, dhammasamūhe vā samaye phassādayo hontīti evaṃ adhikaraṇatthayojanā, yasmiṃ pana khaṇe, samavāye hetumhi vā samaye sati vijjamāne kusalaṃ uppannaṃ, tasmiññeva khaṇādimhi samayepi vijjamāne phassādayo hontīti bhāvenabhāvalakkhaṇatthayojanā ca veditabbā.
Hoticetthāti ettha yathāvuttaatthavisaye saṅgahagāthā hoti. Aññatrāti suttābhidhammesu. Abhilāpamattabhedoti desanāvilāsato saddamatteneva bhedo, na atthato.
Avisesenāti sāmaññena. Iriyāpathotiādīsu iriyāya sabbadvārikakiriyāya patho pavattanaṭṭhānaṃ tabbinimuttakammassa abhāvāti ṭhānādayo iriyāpatho, sova vihāro. Brahmabhūtā seṭṭhabhūtā parahitacittādivasappavattito mettādayo brahmavihāro nāma. Tadavasesā pana mahaggatā sabbanīvaraṇavigamanādisiddhena jotanādiatthena dibbavihāro nāma. Brahmavihārabhāvena visuṃ gahitattā mettādayo idha asaṅgahitā. Ariyānameva vihāroti phalasamāpattiyo ariyavihāro nāma.
Rukkhādimūleyeva mūlasaddassa niruḷhabhāvaṃ dassetuṃ aparena mūlasaddena visesetvā 『『mūlamūle』』ti vuttaṃ, yathā dukkhadukkhanti (vibha. aṭṭha. 190). Lobhādīnaṃ dosamūlādicittāsādhāraṇattā 『『asādhāraṇahetumhī』』ti vuttaṃ.
Tattha siyāti tattha verañjāyantiādīsu padesu kassaci codanā siyāti attho. Ubhayathā nidānakittanassa pana kiṃ payojananti? Āha gocaragāmanidassanatthantiādi. Tattha assāti bhagavato.
Kilamova kilamatho, attano attabhāvassa kilamatho attakilamatho, tassa anu anu yogo punappunaṃ pavattanaṃ attakilamathānuyogo. Vatthukāmārammaṇe sukhe sampayogavasena līnā yuttā, kāmataṇhā , taṃsahacarite kāme sukhe vā ārammaṇabhūte allīnā pavattatīti kāmasukhallikā taṇhā, tassā kāmasukhallikāya anu anu yogo kāmasukhallikānuyogo. Loke saṃvaḍḍhabhāvanti āmisopabhogena saṃvaḍḍhitabhāvaṃ. Uppajjamāno bahujanahitādiatthāyeva uppajjatīti yojanā.
Diṭṭhisīlasāmaññena saṃhatattā saṅghoti imamatthaṃ vibhāvento āha diṭṭhītiādi. Ettha ca 『『yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī』』ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttāya diṭṭhiyā. 『『Yāni tāni sīlāni akhaṇḍāni…pe… samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharatī』』ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni.
在那裡,"如是"是指在經典和論藏中的使用格。 "在此"是指在律中,"不同"是指工具格。 "完全地"是指無間斷地。 "狀態"是指行為,行為的行為特性是狀態的特性, 就像月亮升起時出生的王子一樣。 "因為在論藏中"等等,"時間"一詞在論藏中有五種意義: 時間集合、時刻、結合、因和條件,而不像在律中只有時間。 在這五種意義中,時間集合和結合的意義適合用來說明觸等法的條件性。 而時刻和因的意義則適合用來說明觸等法的狀態性質。 因此通過闡明的方式來支援所說的意義。 在那裡,在哪個時間或法的集合中,善法生起, 在那個時間或法的集合中,觸等法就會存在, 這就是條件性的關係。 在哪個時刻、結合或因中,善法生起, 在那個時刻等中,觸等法也會存在, 這就是狀態性質的關係。 在這裡,就上述的意義而言,有一個總結的偈頌。 "除此之外"是指在經典和論藏之外。 "僅僅語言的差異"是指只是在表述方式上的差異, 而不是在意義上的差異。 "普遍地"是指一般地。 "行道"等中的"行"是指通過一切門的行為的所在處, 即沒有超越它的行為,這就是行道。 "梵行"是指慈等,因為它們是最高的、有利於他人的心。 其餘的則是大果,因為通過超越一切障礙等而顯現, 因此稱為神通行。 由於"梵行"被特別提出,所以這裡沒有包括慈等。 "聖者的行道"是指果位的入定。 爲了顯示"根"一詞在樹木等中的固有性, 用另一個"根"一詞來限定,"根中的根"。 就像"苦中之苦"一樣。 由於貪等是心的共同根本,所以說"不共的根本"。 在那裡,可能會對某些人提出質疑。 但為什麼要提及兩種因緣呢? 說明了村落的示現是目的。 在那裡,"他的"指的是世尊。 "疲憊"是疲憊,自己的身體的疲憊就是自我疲憊, 不斷地從事這種自我疲憊。 "沉溺於欲樂"是指通過與慾望對象的結合而沉溺, 貪慾就是如此,與之相應的欲樂也是如此的對象而沉溺其中, 這就是沉溺於欲樂。 "在世間增長"是指通過物質享受而增長的狀態。 生起的目的就是爲了眾生的利益等。 解釋"由於見與戒的共同"而成為僧團。 在這裡,"見"是指"這種見是聖道,能引導出離, 引導到正確的苦滅"的這種見。 "戒"是指"這些完整的戒行...導向定"的這種戒行。
6.12; pari. 274) evaṃ vuttānañca sīlānaṃ sāmaññasaṅkhātena saṅghāto saṅghaṭito samaṇagaṇo, tenāti attho. 『『Diṭṭhisīlasāmaññasaṅghātasaṅghātenā』』ti vā pāṭhenettha bhavitabbaṃ, tassa diṭṭhisīlasāmaññabhūtena saṃhananena saṅghāto samaṇagaṇo, tenāti attho. Evañhi pāṭhe saddato attho yuttataro hoti. Assāti mahato bhikkhusaṅghassa.
Brahmaṃ aṇatīti ettha brahma-saddena vedo vuccati, so mantabrahmakappavasena tividho. Tattha iruvedādayo tayo vedā mantā, te ca padhānā, itare pana sannissitā, tena padhānasseva gahaṇaṃ. Mante sajjhāyatīti iruvedādike mantasatthe sajjhāyatīti attho. Iruvedādayo hi guttabhāsitabbatāya 『『mantā』』ti vuccanti. 『『Bāhitapāpattā brāhmaṇo, samitapāpattā samaṇo』』ti yathāvuttamatthadvayaṃ udāharaṇadvayena vibhāvetuṃ vuttañhetantiādi vuttaṃ. 『『Samitattā hi pāpānaṃ 『samaṇo』ti pavuccatī』』ti hi idaṃ vacanaṃ gahetvā 『『samitapāpattā 『samaṇo』ti vuccatī』』ti vuttaṃ, bāhitapāpoti idaṃ pana aññasmiṃ gāthābandhe vuttavacanaṃ. Yathābhuccaguṇādhigatanti yathābhūtaguṇādhigataṃ. Sakiñcanoti sadoso.
Gottavasenāti ettha gaṃ tāyatīti gottaṃ, go-saddena cettha abhidhānaṃ buddhi ca vuccati. Kenaci pārijuññenāti ñātipārijuññādinā kenaci pārijuññena , parihāniyāti attho. Tato paranti verañjāyantiādivacanaṃ. Itthambhūtākhyānatthe upayogavacananti itthaṃ imaṃ pakāraṃ bhūto āpannoti itthambhūto, tassa ākhyānaṃ itthambhūtākhyānaṃ, soyevattho itthambhūtākhyānattho. Atha vā 『『itthaṃ evaṃpakāro bhūto jāto』』ti evaṃ kathanattho itthambhūtākhyānattho, tasmiṃ upayogavacananti attho. Ettha ca abbhuggatoti ettha abhi-saddo itthambhūtākhyānatthajotako abhibhavitvā uggamanappakārassa dīpanato, tena yogato taṃ kho pana bhavantaṃ gotamanti idaṃ upayogavacanaṃ sāmiatthepi samāne itthambhūtākhyānadīpanato 『『itthambhūtākhyānatthe』』ti vuttaṃ, tenevāha 『『tassa kho pana bhoto gotamassāti attho』』ti.
Idaṃ vuttaṃ hoti – yathā sādhu devadatto mātaramabhīti ettha abhisaddayogato itthambhūtākhyāne upayogavacanaṃ kataṃ, evamidhāpi taṃ kho pana bhavantaṃ gotamaṃ abhi evaṃ kalyāṇo kittisaddo uggatoti abhisaddayogato itthambhūtākhyāne upayogavacananti. Sādhu devadatto mātaramabhīti ettha hi 『『devadatto mātaramabhi mātari visaye mātuyā vā sādhū』』ti evaṃ adhikaraṇatthe vā sāmiatthe vā bhummavacanassa sāmivacanassa vā pasaṅge itthambhūtākhyānatthajotakena abhisaddena yoge upayogavacanaṃ kataṃ, yathā cettha devadatto mātuvisaye mātusambandhī vā so vuttappakārappattoti ayamattho viññāyati, evamidhāpi bhoto gotamassa sambandhī kittisaddo abbhuggato abhibhavitvā uggamanapakārappattoti ayamattho viññāyati. Tattha hi devadattaggahaṇaṃ viya idha kittisaddaggahaṇaṃ, tattha mātaranti vacanaṃ viya idha taṃ kho pana bhavantaṃ gotamanti vacanaṃ, tattha sādhusaddaggahaṇaṃ viya idha uggatasaddaggahaṇaṃ veditabbaṃ. Kittisaddoti kittibhūto saddo, na kevaloti dassanatthaṃ visesitanti āha 『『kitti evā』』ti. Tato kittīti thuti, tassā pakāsako saddo kittisaddoti dassetuṃ 『『thutighoso vā』』ti vuttaṃ.
"由於見與戒的共同"而成為僧團, 這是指"這種見是聖道,能引導出離, 引導到正確的苦滅"的這種見, 以及"這些完整的戒行...導向定"的這種戒行, 通過這種共同而成為僧團,這就是其意義。 或者應該是"由於見與戒的共同而成的僧團", 即由於這種見與戒的共同而成的僧團,這就是其意義。 這樣的讀法在語義上更為恰當。 "他的"指的是大比丘僧團。 在這裡,"梵"一詞指的是吠陀, 它根據咒語、梵典和儀軌而有三種。 其中,如黑吠陀等三吠陀是咒語, 它們是主要的,其他的則是依附的, 因此只取主要的。 "誦習"是指誦習黑吠陀等咒語的意義。 因為黑吠陀等被稱為"咒語", 是因為它們是秘密說的。 爲了用兩個例子來闡明"被驅除罪過的婆羅門, 已調伏罪過的沙門"這兩種意義, 所以說了這段話。 "因為已調伏罪過,所以被稱為'沙門'"這句話, 是引用了這個說法。 而"被驅除罪過"這個則是在另一個偈頌中說過的。 "獲得本來的德行"是指獲得真實的德行。 "有污穢"是指有過失。 "根據種姓"是指保護種姓, 在這裡,"牛"一詞指的是智慧。 "由於某種損害"是指由於親屬的損害等某種損害, 即損壞。 "從那之後"是指"從那裡到達"等的說法。 "'如此'的說明"是指這種情況下的說明, "如此"的說明就是這種說明的意義。 或者,"如此"這樣的情況發生的說明, 就是"如此"的說明,這是表格的意義。 在這裡,"超越"一詞, 由於"如此"的說明中顯示了超越的方式, 因此通過這個關係, "尊者瞿曇"這個表格的意義也是如此的說明, 因此說"這就是尊者瞿曇的意義"。 這就是說, 就像"善哉,德瓦達他愛母親"中, 由於"愛"字的關係, "如此"的說明中使用了表格, 同樣在這裡, "尊者瞿曇的美名已經超越"中, 也是由於"美名"一詞的關係, 使用了"如此"的說明中的表格。 就像在"德瓦達他愛母親"中, "德瓦達他"是與母親有關係的, 或者是與母親相同,這就是其意義, 同樣在這裡, 尊者瞿曇的美名已經超越, 這就是其意義。 在這裡,像"德瓦達他"的採用一樣, 這裡採用的是"美名", 像"善哉"的採用一樣, 這裡採用的是"超越"。 "美名"是指有美名的聲音, 不僅如此,爲了表示這一點, 說"或者是讚頌的聲音"。
So bhagavāti ettha soti pasiddhiyaṃ, yo so samattiṃsa pāramiyo pūretvā sabbakilese bhañjitvā dasasahassilokadhātuṃ kampento anuttaraṃ sammāsambodhiṃ abhisambuddho, so loke atipākaṭoti 『『so bhagavā』』ti vuttaṃ. Bhagavāti ca idaṃ satthu nāmakittanaṃ, na guṇakittanaṃ. Parato pana bhagavāti guṇakittanameva. Iminā ca iminā cāti etena arahantiādipadānaṃ paccekaṃ anekaguṇagaṇaṃ paṭicca pavattabhāvaṃ dasseti.
Suvidūravidūreti dvīhi saddehi ativiya dūreti dasseti, suvidūratā eva hi vidūratā. Savāsanānaṃ kilesānaṃ viddhaṃsitattāti iminā paccekabuddhādīhi asādhāraṇaṃ bhagavato arahattanti dasseti tesaṃ vāsanāya appahīnattā, vāsanā ca nāma nikkilesassāpi sakalañeyyānavabodhādidvārattayappayogaviguṇatāhetubhūto kilesanihito ākāro ciranigaḷitapādānaṃ nigaḷamokkhepi saṅkucitatāgamanahetuko nigaḷanihito ākāro viya. Yāya pilindavacchādīnaṃ vasalavohārādiviguṇatā hoti, ayaṃ vāsanāti gahetabbā. Ārakāti ettha ākārassa rassattaṃ ka-kārassa ca ha-kāraṃ sānussaraṃ katvā niruttinayena 『『araha』』nti padasiddhi veditabbā. Evaṃ uparipi yathārahaṃ niruttinayena padasiddhi veditabbā. Yañcetaṃ saṃsāracakkanti sambandho. Puññādīti ādi-saddena apuññābhisaṅkhāraāneñjābhisaṅkhāre saṅgaṇhāti. Āsavā eva avijjādīnaṃ kāraṇattā samudayoti āha 『『āsavasamudayamayenā』』ti. 『『Āsavasamudayā avijjāsamudayo』』ti (ma. ni. 1.103) hi vuttaṃ. Vipākakaṭattārūpappabhedo tibhavo eva ratho, tasmiṃ tibhavarathe. Saṃsāracakkanti yathāvuttakilesakammavipākasamudayo.
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, 『saṃsāro』ti pavuccatī』』ti. (visuddhi. 2.618; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhārapadaniddesa; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; bu. vaṃ. aṭṭha. 58; paṭi. ma. aṭṭha. 2.
因此,"佛陀"在這裡是指他的顯赫, 他在完成三十個波羅蜜, 打破一切煩惱, 震動十千個世界, 證得無上的正等覺, 因此稱為「佛陀」。 "佛陀"是指導師的稱謂,而非對其德行的稱讚。 而在其他地方,"佛陀"則是對其德行的稱讚。 通過這一點, 表明了阿拉漢等的特殊性, 與多種德行的積累有關。 "確實遙遠"是指通過兩個詞顯現出極其遙遠的意思, 因為確實的遙遠就是遙遠。 "已消滅的煩惱"是指通過獨覺佛等, 顯示出佛陀的阿拉漢果的非凡性, 因其煩惱的習氣未完全消除, 而習氣是指即使在無煩惱的情況下, 也有三種門徑的無知等的特性, 因而煩惱是根深蒂固的狀態。 即使在解脫的情況下, 也會有某種程度的束縛, 這就是煩惱的特徵。 "因此,習氣的性質是應當理解的。" "阿拉漢"一詞在此處的意義應當被理解為"應當理解的"。 "因此,"如上所述, 也應當理解為"應當理解的"。 "而這與輪迴的關係"是指與輪迴的關係。 "因功德而生"是指通過功德而生, 而非通過惡業而生。 "因無明等的緣故"是指因無明等的原因而生, 因此說"因無明的生起"。 "因無明的生起"(見《大念處經》1.103)確實如此。 "因果的分離"是指三界的車, 在這三界的車中, 輪迴的關係是指如上所述的煩惱、業和果的關係。 "五蘊的行進, 元素和感官的存在; 不斷地運轉, 這稱為『輪迴』。"(見《清凈道論》2.618;《大念處經》二集2.95;《相應部》二集2.2.60;《增支部》二集2.4.199;《法句經》二集;《分別論》二集226;《善見法門》二集2.523;《大乘法門》二集39;《法句經》二集14, 58;《長老歌》二集1.67, 99;《佛教文獻》二集58;《歸依法門》二集2。
1.117; cūḷani. aṭṭha. 6) –
Evaṃ vutto saṃsārova cakkaṃ viya paribbhamanato cakkaṃ, tassa cakkassa sabbe arā hatāti sambandho. Anenāti bhagavatā. Bodhīti ñāṇaṃ, taṃ ettha maṇḍaṃ pasannaṃ jātanti bodhimaṇḍo. Kammakkhayakaraṃ ñāṇapharasunti arahattamaggañāṇaṃ vuttaṃ, taṃ chinditabbaṃ abhisaṅkhārasaṅkhātaṃ kammaṃ paricchindatīti dassetuṃ kammakkhayakaravisesanavisiṭṭhaṃ vuttanti veditabbaṃ.
Evaṃ katipayaṅgehi saṃsāracakkaṃ tadavasesaṅgehi phalabhūtanāmarūpadhammehi tibhavarathañca tasmiṃ rathe yojitasaṃsāracakkārānaṃ hananappakārañca dassetvā idāni sabbehipi dvādasahi paṭiccasamuppādaṅgehi rathavirahitameva kevalaṃ saṃsāracakkaṃ, tassa araghātanappakārabhedañca dassetuṃ athavātiādi vuttaṃ. Tattha anamatagganti anu anu amataggaṃ, sabbathā anugacchantehipi aviññātakoṭikanti attho. Avijjāmūlakattā jarāmaraṇapariyosānattāti idaṃ saṅkhārādīnaṃ dasannaṃ arabhāvena ekattaṃ samāropetvāti vuttaṃ. Na hi tesaṃ paccekaṃ avijjāmūlakatā jarāmaraṇapariyosānatā ca atthi tathā paṭiccasamuppādapāḷiyaṃ avuttattā. Atha vā tesampi yathārahaṃ atthato avijjāmūlakattaṃ, attano attano lakkhaṇabhūtakhaṇikajarāmaraṇavasena tappariyosānatañca sandhāyetaṃ vuttanti veditabbaṃ. Evañca tesaṃ paccekaṃ arabhāvo siddho hoti.
Evaṃ sabbākāraṃ saṃsāracakkameva dassetvā idāni yena ñāṇena imassa saṃsāracakkassa arānaṃ chedo bhagavato siddho, tassa dhammaṭṭhitiñāṇassa 『『paccayapariggahe paññā dhammaṭṭhitiñāṇa』』nti (paṭi. ma. 4; 1.45) mātikā vuttattā bhavacakkāvayavesu avijjādīsu paccayapaccayuppannattā pariggahavasena pavattiākāraṃ dassetvā parato tassa atthassa nigamanavasena vuttena evamayaṃ avijjāhetūtiādikena paṭisambhidāpāḷisahitena (paṭi. ma. 1.45) pāṭhena sarūpato dhammaṭṭhitiñāṇaṃ, tassa ca tesuyeva avijjādīsu catusaṅkhepādivasena pavattivibhāgañca dassetvā tato paraṃ iti bhagavātiādipāṭhena bhagavato tena dhammaṭṭhitiñāṇena paṭiccasamuppādassa sabbākārato paṭividdhabhāvaṃ dassetvā puna iminā dhammaṭṭhitiñāṇenātiādinā bhagavato tena ñāṇena saṃsāracakkārānaṃ viddhaṃsitabhāvaṃ dassetuṃ tattha dukkhādīsu aññāṇaṃ avijjātiādi vuttaṃ. Tattha tiṇṇaṃ āyatanānanti cakkhusotamanāyatanānaṃ tiṇṇaṃ. Esa nayo tiṇṇaṃ phassānantiādīsupi. Rūpataṇhādivasena cha taṇhākāyā eva veditabbā.
Saggasampattinti kāmasugatīsu sampattiṃ. Tathevāti kāmupādānapaccayā eva. Brahmalokasampattinti rūpībrahmalokasampattiṃ. Tebhūmakadhammavisayassa sabbassāpi rāgassa kilesakāmabhāvato bhavarāgopi kāmupādānamevāti āha 『『kāmupādānapaccayāyeva mettaṃ bhāvetī』』ti. Sesupādānamūlikāsupīti diṭṭhupādānasīlabbatupādānaattavādupādānamūlikāsupi yojanāsu. Tatrāyaṃ yojanānayo – idhekacco 『『natthi paraloko ucchijjati attā』』ti (dī. ni.
如此,輪迴就像一個輪子在周圍轉動, 對此輪子的所有障礙都被消除。 這是佛陀所說的。 "覺悟"是指智慧,這裡所說的覺悟是指覺悟的場所。 "能消除業的智慧"是指阿拉漢道的智慧, 這應當被理解為切斷被稱為業的因緣。 通過這些方面,輪迴的輪子以及其餘的果報相應的名色法, 在這輛三界的車中, 展示了輪迴的種種破壞方式。 現在,所有的十二因緣法中, 只剩下輪迴的輪子, 爲了展示其破壞的多種方式, 因此說了"或者"等。 在這裡,"無始"是指不斷地跟隨, 在任何方面都在追隨的意思。 因無明的根本而導致的老死的結果, 這是通過將因緣法的十種結合起來而說明的。 因為它們並沒有各自獨立的無明根本和老死的結果, 正如在因緣法的經典中所未提及的。 或者說,它們的無明根本, 是指各自的特性, 通過瞬間的老死而表明的最終結果。 因此,這些個體的因緣法得以成立。 通過展示輪迴的所有特性, 現在通過智慧, 展示了佛陀切斷輪迴的障礙, 因此在因緣法的經典中說到"智慧是對因緣的把握"。 在因緣法的輪迴中, 因無明等的緣故, 因緣法的顯現方式, 因此說了"因此無明是根本"等。 在這裡,"三種感官"是指眼耳鼻的三種感官。 這種方式也適用於三種觸法等。 通過對色慾等的渴望, 應當理解為六種渴望的狀態。 "天界的福德"是指在欲界中的福德。 同樣,因欲界的緣故而生。 "梵天界的福德"是指色界的梵天福德。 對於三界的法, 因所有的貪慾和煩惱的慾望, 因此說"因欲界的緣故而生的福德"。 其餘的以見解為根本的, 如見解、戒、我執等的根本。 在這裡有這樣一種理解—— 有些人說"沒有來世, 自我會被毀滅"。
1.85-86 atthato samānaṃ) diṭṭhiṃ gaṇhāti, so diṭṭhupādānapaccayā kāyena duccaritaṃ caratītiādinā, aparo 『『asukasmiṃ bhave attā ucchijjatī』』ti diṭṭhiṃ gahetvā kāmarūpārūpabhavūpapattiyā taṃ taṃ kusalaṃ karotītiādinā ca diṭṭhupādānamūlikā yojanā, imināva nayena attavādupādānamūlikā yojanā veditabbā. Aparo 『『sīlena suddhi vatena suddhī』』ti asuddhimaggaṃ 『『suddhimaggo』』ti parāmasanto sīlabbatupādānapaccayā kāyena duccaritaṃ caratītiādinā sabbabhavesu sīlabbatupādānamūlikā yojanā veditabbā.
Idāni yassa saṃsāracakkārānaṃ ghātanasamatthassa dhammaṭṭhitiñāṇassa avijjādipaccayapaaggahākāraṃ dassetuṃ kāmabhave ca avijjā kāmabhave saṅkhārānaṃ paccayo hotītiādinā avijjādīnaṃ paccayapaccayuppannabhāvo dassito, tameva ñāṇaṃ avijjādīsu pavattiākārena saddhiṃ paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento evamayantiādimāha. Visuddhimaggaṭīkāyaṃ pana 『『idāni yvāyaṃ saṃsāracakkaṃ dassentena kāmabhave avijjā kāmabhave saṅkhārānaṃ paccayo hotītiādinā avijjādīnaṃ paccayabhāvo saṅkhārādīnaṃ paccayuppannabhāvo dassito, tameva paṭisambhidāmaggapāḷiṃ ānetvā nigamanavasena dassento evamayantiādimāhā』』ti vuttaṃ. Sāratthadīpaniyā vinayaṭīkāyapi ayameva pāṭho likhito. Tattha ca kāmabhave ca avijjātiādinā avijjādīnaṃ paccayapaccayuppannabhāvo saṃsāracakkaṃ dassentena vutto na hoti tassa ca avijjā nābhi, mūlattātiādinā pubbeva dassitattā upari cakkarūpato payogattena upasaṃhārābhāvā ca. 『『Api ca tameva paccayapaccayuppannabhāvaṃ nigamanavasena dassento』』ti ca vuttaṃ, na cettha paccayapaccayuppannabhāvo nigamanavasena padhānattena dassito, atha kho paccayapariggahavasappavattaṃ dhammaṭṭhitiñāṇameva yathāvuttapaccayapariggahākārassa nigamanavasena dassitaṃ. Tathā hi 『『evamayaṃ avijjā hetu, saṅkhārā hetusamuppannā, ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ. Anāgatampi addhānaṃ avijjā hetu…pe… dhammaṭṭhitiñāṇa』』nti (paṭi. ma. 1.46) dhammaṭṭhitiñāṇameva padhānattena dassitaṃ. 『『Avijjā hetu, saṅkhārā hetusamuppannā』』tiādi pana paccayapariggahe paññā dhammaṭṭhitiñāṇanti (paṭi. ma. mātikā 4; 1.45) vuccamānattā tassa paccayapariggahākāraparidīpanatthaṃ visayattena vuttaṃ, na padhānattena.
Ayañhettha attho – evanti anantare vuttanayena ayaṃ avijjā saṅkhārānaṃ hetu, saṅkhārā ca tena hetunā samuppannā. Ubhopeteti yasmā ayaṃ avijjā paraparikappitapakatiissarādi viya ahetukā niccā dhuvā na hoti, atha kho 『『āsavasamudayā avijjāsamudayo』』ti (ma. ni.
有些人持有"沒有來世,自我會被毀滅"的見解, 因此由於這種見解的執取, 身體就會做出不善的行為。 另一些人持有"在某個生存中,自我會被毀滅"的見解, 因此由於這種見解的執取, 會通過欲界、色界、無色界的生存而做善業。 同樣地,應當理解我執的根源。 另一些人認為"以戒行和禁戒得到清凈", 錯誤地把不清凈的道路當作清凈的道路, 因此由於戒禁的執取, 在一切生存中都會做出不善的行為。 現在,爲了顯示那個能夠破壞輪迴之輪的"法住智慧", 說明了無明等的因緣關係, 即"在欲界中,無明是欲界中諸行的緣"等。 將這個智慧與《別解脫道》的經文結合起來, 以總結的方式說明。 但在《清凈道論疏》中說: "現在,正是通過'在欲界中,無明是欲界中諸行的緣'等, 顯示了無明等的因緣關係, 以及諸行等的因緣所生, 將這個與《別解脫道》的經文結合起來, 以總結的方式說明'如是'等。" 在《律藏疏》中也有同樣的文句。 但在那裡, "在欲界中,無明"等並沒有顯示無明等的因緣關係和所生, 因為之前已經闡明了它們的根本性等, 所以在這裡沒有總結的用法。 並且說"以總結的方式顯示了這個因緣關係", 但這裡並沒有以總結的方式顯示因緣關係, 而是以對因緣的把握來顯示"法住智慧"。 因為"'如是,無明是因,行是由因而生, 這兩種法都是由因而生'的, 在對因緣的把握中,有智慧的法住智慧。 過去的時間,未來的時間, 無明是因,行是由因而生, 法住智慧"才是以主要的方式顯示的。 "無明是因,行是由因而生"等, 是爲了闡明對因緣的把握中的"法住智慧", 而不是以主要的方式說的。 這裡的意思是: 如前所說,這個無明是行的因, 行也是由這個因而生。 "這兩種法"是因為, 這個無明並不像外部所想像的自在神等那樣無因常恒, 而是"因無明的生起,有無明的生起"。
1.103) vacanato sayampi sahetukā saṅkhatā aniccāyeva hoti, tasmā ubhopete avijjāsaṅkhārā hetusamuppannāyeva. Itīti evaṃ yathāvuttanayena paccayapariggaṇhane yā paññā, taṃ dhammānaṃ ṭhitisaṅkhāte kāraṇe yāthāvato pavattattā dhammaṭṭhitiñāṇaṃ nāmāti.
Ettha hi ñāṇassa visayavibhāvanavaseneva avijjādīnaṃ paccayādibhāvo vutto, na padhānattena, ñāṇameva panettha padhānato vuttaṃ, tasmā etassa ñāṇassa paccayapariggahākāradassanatthameva heṭṭhāpi kāmabhave ca avijjātiādinā avijjādīnaṃ paccayādibhāvo vutto, idhāpi nigamanavasena upasaṃhaṭo, na bhavacakkadassanatthanti ayamettha attano mati.
Tattha ca paccayuppannadhammesu adiṭṭhesu hetūnaṃ paccayabhāvopi na sakkā daṭṭhunti 『『saṅkhārā hetusamuppannā』』ti paccayapariggahañāṇaniddese (paṭi. ma.
因為從經典的角度來看, 這個無明和行也是有因緣的、有為的、無常的, 所以這兩個,無明和行,都是由因緣而生的。 "如是"是指,依照上述的方式, 在對因緣的把握中, 有智慧的"法住智慧"。 在這裡, 是通過智慧的對象的闡述來說明無明等的因緣關係, 而不是以主要的方式說的。 但是這裡所說的,就是智慧本身。 因此,在之前也是通過"在欲界中,無明"等, 來闡述這個智慧對因緣的把握, 在這裡也是以總結的方式引用過來, 並不是爲了顯示輪迴的輪。 這就是我的理解。 在這裡, 對於已生起的法, 因緣的關係也不可能被觀察到, 所以在"行是由因而生"的對因緣的把握中, 說明了這一點。
1.45) paccayuppannadhammānampi gahaṇaṃ katanti veditabbaṃ. Etena nayenāti avijjāyaṃ vuttanayena saṅkhārā hetu, viññāṇaṃ hetusamuppannantiādinā sabbāni jātipariyosānāni padāni vitthāretabbāni.
Evaṃ paṭisambhidāmaggapāḷiyā dhammaṭṭhitiñāṇassa avijjādīsu pavattiākāraṃ dassetvā idāni tassa tesu paccayesu aññehipi ākārehi pavattiākāraṃ dassetuṃ tatthātiādi vuttaṃ. Tattha tatthāti tesu paṭiccasamuppādaṅgesu. Saṅkhippanti ettha avijjādayo hetusāmaññena phalasāmaññena vāti saṅkhepo, saṅgaho, koṭṭhāso rāsīti attho. So pana jātito duvidhopi kālabhedavasena catubbidho jāto. Paccuppanno addhāti anuvattati. Taṇhupādānabhavā gahitā kilesakammasāmaññato tadavinābhāvato ca. Avijjādikilesavaṭṭampi vipākadhammadhammatāsarikkhatāya idha kammavaṭṭamevāti āha ime pañca dhammātiādi. Vipākā dhammātiādīsu kammajaarūpakkhandhānameva vipākasaddavacanīyattepi nāmarūpādipadesu rūpamissampi phalapañcakaṃ arūpappadhānatāya ca tabbahulatāya ca 『『vipākavaṭṭa』』nti vuttaṃ. Vipākappadhānaṃ vaṭṭaṃ, vipākabahulaṃ vā vaṭṭanti attho. Kammajapariyāyo vā ettha vipāka-saddo daṭṭhabbo. Jātijarāmaraṇāpadesenāti paramatthadhammavinimuttajātijarāmaraṇaṃ nāma natthīti tadapadesena tesaṃ kathanena taṃmukhenāti attho. Ākirīyanti pakāsīyantīti ākārā, avijjādisarūpā, tato paccayākāratoti attho. Eko sandhīti avicchedappavattihetubhūto hetuphalasandhi, dutiyo phalahetusandhi, tatiyo hetuphalasandhīti daṭṭhabbaṃ.
Evaṃ dhammaṭṭhitiñāṇassa avijjādīsu anekehi pakārehi pavattiākāraṃ dassetvā idāni tehi, avuttehi ca sabbehi ākārehi bhagavato paṭiccasamuppādassa paṭividdhabhāvaṃ, tassa ca ñāṇassa dhammaṭṭhitiñāṇasaddappavattinimittataṃ paṭisambhidāpāḷinayena dassetuṃ upasaṃhāravasena iti bhagavātiādi vuttaṃ. Tattha itīti vuttappakāraparāmasanaṃ, tenāha catusaṅkhepantiādi. Sabbākāratoti idha kāmabhave ca avijjā kāmabhave saṅkhārānaṃ paccayotiādinā idha vuttehi ca avuttehi ca paṭiccasamuppādavibhaṅgādīsu (vibha. 225 ādayo) āgatehi sabbehi pakārehi paṭivijjhati. Tanti yena ñāṇena bhagavā evaṃ jānāti, taṃ ñāṇaṃ. Ñātaṭṭhenāti jānanaṭṭhena. Pajānanaṭṭhenāti paṭivijjhanaṭṭhena.
Idāni yamidaṃ dhammaṭṭhitiñāṇaṃ paccayapariggahākārabhedehi saddhiṃ papañcato dassitaṃ, tasmiṃ araghāte etassa upayogitaṃ dassetuṃ iminā dhammaṭṭhitiñāṇenātiādi vuttaṃ. Tattha dhammaṭṭhitiñāṇena are hanīti sambandho. Kathanti? Āha 『『te dhamme』』tiādi. Te avijjādike dhamme mahāvajirañāṇāvudhena tena dhammaṭṭhitiñāṇena yathābhūtaṃ ñatvā tena balavavipassanāvudhena nibbindanto ariyamaggāvudhena virajjanto vimuccanto are hanīti yojanā. Ariyamaggañāṇampi hi kiccato samudayasaccādibodhato 『『dhammaṭṭhitiñāṇa』』nti vuccati.
Ekekaṃ dhammakkhandhaṃ ekekavihārena pūjemīti dhammakkhandhaṃ ārabbha pavattāpi vihārakaraṇapūjā bhagavati pemeneva pavattattā sadhātukādicetiyapaṭimaṇḍitattā ca bhagavatova pūjāti āha bhagavantaṃ uddissātiādi. Kilesārīna so munīti ettha niggahītalopo, kilesārīnaṃ hatattāti attho. Paccayādīna cārahoti etthāpi niggahītalopo daṭṭhabbo.
依照這種方式,在"行是由因而生"等對因緣的把握中, 應當展開解釋所有直至生老死的詞句。 通過《別解脫道》經文闡述了"法住智慧"在無明等中的運作方式, 現在要用其他方式來闡述它在這些因緣中的運作方式, 因此說"在那裡"等。 在這裡,"在那裡"是指在那些因緣法中。 "概括"是指以因的一般性或果的一般性來概括, 即總攝、分類、集合。 這種概括有兩種: 按生起分為現在、過去、未來四種。 "現在時間"是指繼續下去。 包括了貪愛、執取、有, 因為它們與煩惱和業的一般性有關,也不可分離。 無明等的煩惱循環, 由於與果法的性質相似, 在這裡只說業的循環。 在"果報法"等中, 雖然也包括了業生的色蘊, 但由於以無色為主,並且更多, 所以說"果報的循環"。 或者這裡的"果報"一詞, 也可以理解為業的同義詞。 "通過生、老、死"等詞, 是指除了實際法之外沒有別的生、老、死。 "顯示"是指顯現, 即無明等的本質, 從而顯示因緣的方式。 一種是因果的連續, 一種是果因的連續, 一種是因果的連續,應當這樣理解。 通過這樣多種方式闡述了"法住智慧"在無明等中的運作, 現在要用《別解脫道》的方式, 來顯示世尊通過這個智慧完全通達了緣起, 以及這個智慧的"法住智慧"的名稱的原因, 因此說"如是,世尊"等。 "如是"是指前述的方式。 "全面地"是指, 不僅是這裡說的"在欲界,無明是行的緣"等, 而且是在緣起分別等中所說的一切方式。 "它"指的是世尊通過哪個智慧如此了知的那個智慧。 "以知的意義"是指以了知的意義。 "以通達的意義"是指以通達的意義。 現在要顯示, 之前廣泛闡述的這個"法住智慧", 通過對因緣的把握的種種方式, 如何用來破壞輪迴。 因此說"以這個'法住智慧'"等。 在這裡,"以'法住智慧'"是指關係。 如何?說"他以那些法"等。 他通過那個大金剛般的智慧, 如實了知無明等法, 以此強力的內觀武器, 厭離、遠離、解脫, 這就是破壞的方式。 因為聖道智慧, 也因其功能而通達苦諦等, 所以稱為"法住智慧"。 "我以每一法蘊而供養"中, 即使是對法蘊的修行供養, 也是出於對世尊的愛, 因為世尊具有舍利等的莊嚴, 所以說"供養世尊"。 "他是制服煩惱者的聖者"中, 省略了元音符號, 意思是"因為制服了煩惱者"。 在"及制服諸緣"中, 也應當省略元音符號。
Sammāsambuddhoti ettha saṃ-saddo sayanti atthe pavattatīti āha 『『sāma』』nti, aparaneyyo hutvāti attho. Sabbadhammānanti idaṃ kassaci visayavisesassa aggahitattā siddhaṃ. Padesaggahaṇe hi asati gahetabbassa nippadesatāva viññāyati, yathā dikkhito na dadātīti. Evañca katvā atthavisesānapekkhā kattariyeva buddha-saddasiddhi veditabbā kammavacanicchāya abhāvato. 『『Sammā sāmaṃ buddhattā sammāsambuddho』』ti ettakameva hi idha saddato labbhati. Sabbadhammānanti idaṃ pana atthato labbhamānaṃ gahetvā vuttaṃ, na hi bujjhanakiriyā avisayā yujjati. Abhiññeyyeti lakkhaṇādito aniccādito ca abhivisiṭṭhena lokiyalokuttarañāṇena jānitabbe catusaccadhamme. Pariññeyyeti aniccādivasena paricchinditvā jānitabbaṃ dukkhaṃ ariyasaccamāha. Pahātabbeti samudayasaccaṃ. Sacchikātabbeti nirodhasaccaṃ. Bahuvacananiddeso panettha sopādisesādikaṃ pariyāyasiddhaṃ bhedaṃ apekkhitvā kato.
Abhiññeyyanti gāthāya pahātabbabhāvetabbānaṃ samudayamaggasaccānaṃ hetudhammānaṃ gahaṇeneva tapphalānaṃ dukkhasaccanirodhasaccānampi siddhito pariññātabbañca pariññātaṃ sacchikātabbañca sacchikatanti idampettha saṅgahitamevāti daṭṭhabbaṃ, tenāha 『『tasmā buddhosmī』』ti. Yasmā cattāripi saccāni mayā buddhāni, tasmā sabbampi ñeyyaṃ buddhosmi, abbhaññāsinti attho.
Vicittavisayapatthanākārappavattiyā taṇhā dukkhavicittatāya padhānakāraṇanti āha 『『mūlakāraṇabhāvenā』』ti. Ubhinnanti cakkhussa taṃsamudayassa ca. Appavattīti appavattinimittaṃ, na abhāvamattaṃ. Tassa avatthuttā sappaccayattādianekabhedā sabbasaṅgahitā. Nirodhappajānanāti sacchikiriyābhisamayavasena nirodhassa paṭivijjhanā. Ekekapaduddhārenāpīti cakkhu cakkhusamudayotiādinā ekekakoṭṭhāsaniddhāraṇenāpi, na dukkhasaccādisāmaññato evāti adhippāyo. Taṇhāyapi saṅkhāradukkhapariyāpannatāya pariññeyyattā dukkhasaccabhāvaṃ dassetuṃ 『『cha taṇhākāyā』』ti vuttaṃ. Yasmiṃ pana attabhāve sā uppajjati, tassa mūlakāraṇabhāvena samuṭṭhāpikā purimabhavasiddhā taṇhā samudayasaccanti gahetabbā. Kasiṇānīti kasiṇārammaṇāni jhānāni. Dvattiṃsākārāti kesādayo tadārammaṇajjhānāni ca. Nava bhavāti kāmabhavādayo tayo saññībhavādayo tayo ekavokārabhavādayo tayo cāti nava bhavā. Cattāri jhānānīti ārammaṇavisesaṃ anapekkhitvā sāmaññato cattāri jhānāni vuttāni. Vipākakiriyānampi yathārahaṃ sabbattha saṅgaho daṭṭhabbo. Ettha ca kusaladhammānaṃ upanissayabhūtā taṇhāsamuṭṭhāpikāti veditabbā, kiriyadhammānaṃ pana tassa attabhāvassa kāraṇabhūtā taṇhā. Anulomatoti ettha avijjā dukkhasaccaṃ, taṃsamuṭṭhāpikā purimataṇhā āsavā samudayasaccanti yojetabbaṃ. Saṅkhārādīsu pana avijjādayova samudayasaccabhāvena yojetabbā. Tenāti tasmā.
Vijjāti attano visayaṃ viditaṃ karotīti vijjā. Sampannattāti samannāgatattā, sampuṇṇattā vā. Tatrāti ambaṭṭhasutte. Manomayiddhiyāti ettha 『『idha bhikkhu imamhā kāyā aññaṃ kāyaṃ abhinimminātī』』ti (dī. ni.
"完全自覺"中,"完全"一詞是表示"自己"的意思。 "一切法"這個詞,是因為沒有特定的對象而成立的。 因為如果沒有特定的對象被取, 那麼所要被取的就是無所不包的, 就像"受戒者不給予"一樣。 這樣做,不需要考慮特殊的意義, 只需要從主語的角度來確立"佛陀"這個詞, 因為沒有被動語態的意願。 "完全自覺"僅從語義上可以得到這麼多。 "一切法"這個詞,是從意義上來說的, 因為認知的行為不可能沒有對象。 "應當被徹知"是指, 應當用內外界的智慧來認知四聖諦的法。 "應當被完全了知"是指, 應當以無常等方式完全了知苦聖諦。 "應當被捨棄"是指集聖諦。 "應當被親證"是指滅聖諦。 這裡的複數表述,是考慮了有餘依等的差別而做的。 "應當被徹知"中, 通過對應該捨棄和修習的集道聖諦的因法的取, 也包括了其果,即苦聖諦和滅聖諦的已被完全了知和已被親證。 因此說"所以我是佛陀"。 因為我已經徹知了四聖諦, 所以我是一切可知的佛陀。 "由於根本因"是指, 由於貪愛的多樣性的運作方式, 以及由於苦的多樣性,而成為主要原因。 "兩者"是指眼根及其集起。 "不生起"是指不生起的因緣,而不是完全的不存在。 由於它的存在性, 具有多種性質,如有因緣性等,都包括在內。 "了知滅諦"是指, 通過親證和通達的方式,來通達滅諦。 "通過逐一詞解釋"是指, 通過"眼、眼集等"的逐一部分的解釋, 而不是僅從苦聖諦等的一般性。 由於貪愛也包括在苦行蘊中, 爲了顯示它的苦聖諦的性質, 所以說"六種貪愛聚"。 但是,在哪個自我中它生起, 應該把它作為根本原因而生起的, 前世所成就的貪愛,視為集聖諦。 "業處"是指業處的禪定。 "三十二相"是指頭髮等作為對象的禪定,以及其他。 "九種有"是指欲界有、色界有、無色界有等九種。 "四禪"是指不論特殊對像,一般地說的四禪。 應當理解,善法和不善法的果報和業也都包括在內。 在這裡,應當瞭解, 對於善法,貪愛是它們的依止因, 而對於業法,貪愛是構成它們自我的因。 "順次"中,應當聯繫為: 無明是苦聖諦, 由它所生起的前世的貪愛是集聖諦。 但在行等中,應當聯繫無明等為集聖諦。 "因此"是指由此。 "明"是指使自己的對象得以了知。 "具足"是指具備或圓滿。 "在那裡"是指在《阿摩晝經》中。 "意生身"中,"在這裡,比丘從這個身體變化出另一個身體"。
1.236) vuttattā sarīrabbhantarajhānamanena aññassa sarīrassa nibbattivasena pavattā manomayiddhi nāma, sā atthato jhānasampayuttā paññāyeva. Satta saddhammā nāma saddhā hirī ottappaṃ bāhusaccaṃ vīriyaṃ sati paññā ca. Gacchati amataṃ disanti dukkhanittharaṇatthikehi daṭṭhabbato amataṃ nibbānameva disaṃ gacchati, iminā ca caraṇānaṃ sikkhattayasaṅgahitaariyamaggabhāvato nibbānatthikehi ekaṃsena icchitabbataṃ dasseti. Idānissā vijjācaraṇasampadāya sāvakādiasādhāraṇataṃ dassetuṃ tattha vijjāsampadātiādi vuttaṃ. Tattha āsavakkhayavijjāvasena sabbaññutā sijjhati, caraṇadhammabhūtesu jhānesu antogadhāya mahākaruṇāsamāpattiyā vasena mahākāruṇikatā sijjhatīti āha 『『vijjā…pe… mahākāruṇikata』』nti. Yathā tanti ettha tanti nipātamattaṃ, yathā aññopi vijjācaraṇasampanno buddho niyojeti, tathā ayampīti attho. Tenāti anatthaparivajjanaatthaniyojanena. Attantapādayoti ādi-saddena parantapaubhayantapā gahitā. Asajjamāno bhavesu apaccāgacchantoti pahīnānaṃ punānuppattito na puna upagacchanto.
Tatrāti yuttavācābhāsane sādhetabbe cetaṃ bhummaṃ. Abhūtanti abhūtatthaṃ. Atacchanti tasseva vevacanaṃ. Anatthasaṃhitanti pisuṇādidosayuttaṃ. Sammāgadattāti sundaravacanattā, gadanaṃ gado, kathananti attho. Sundaro gado vacanamassāti 『『sugado』』ti vattabbe niruttinayena da-kārassa ta-kāraṃ katvā 『『sugato』』ti vuttaṃ.
Sabhāvatoti dukkhasabhāvato. Lokanti khandhādilokaṃ. Yathāvuttamatthaṃ suttato āha yatthātiādi. Tattha yatthāti yasmiṃ lokantasaṅkhāte nibbāne. Tanti lokassantaṃ, okāsaloke kāyagamanena ñātabbaṃ pattabbanti nāhaṃ vadāmīti yojanā. Idañca rohitadevaputtena lokassa kāyagativasena antagamanassa pucchitattā vuttaṃ. Appatvā lokassantanti khandhādilokaṃ sandhāya vuttaṃ.
Kinte padasā okāsalokaparibbhamanena, parimitaṭṭhāne eva taṃ ñāṇagamanena gacchantānaṃ dassemīti dassento api cātiādimāha. Tattha byāmamatte kaḷevareti sarīre. Tena rūpakkhandhaṃ dasseti. Sasaññimhīti saññāsīsena vedanādayo tayo khandhe. Samanaketi viññāṇakkhandhaṃ. Lokanti khandhādilokaṃ, dukkhanti attho. Lokanirodhanti nibbānena lokassa nirujjhanaṃ, nibbānameva vā. Adesampi hi nibbānaṃ yesaṃ nirodhāya hoti, upacārato tannissitaṃ viya hotīti 『『byāmamatte kaḷevare lokanirodhampi paññapemī』』ti vuttaṃ, cakkhu loke piyarūpaṃ, sātarūpaṃ, etthesā taṇhā nirujjhamānā nirujjhatītiādīsu (dī. ni.
由於所述的,由身體內心的禪定而生起的其他身體的變化稱為"意生身", 它實際上是與禪定相應的智慧。 七種正法即是信、羞、慚、廣博、精進、念、智慧。 "去往不死之處"是指從痛苦的終點而被觀察到的, 去往不死的涅槃, 通過這一點,顯示了因修習三種道而嚮往涅槃的單一目標。 現在爲了顯示因智慧和修行的成就, 這裡說到"智慧的成就"等。 在這裡,通過滅盡流的智慧, 一切智得以成就; 通過成為修行法的禪定, 以大慈悲的安住而成就大慈悲, 如是說"智慧……等……大慈悲"。 "如是"在這裡是指"如是"的引導, 如同其他智慧和修行的成就的佛陀所引導, 意思是"這就是這樣"。 "因此"是指避免不善的引導。 "完全的腳"是指"極大的腳"。 "不被束縛"是指在生死中不再回歸。 在這裡,通過合適的語言表達來應當理解。 "無有"是指在無有的地方。 "不適合"是指與惡行相結合。 "正好給與"是指美好的言辭, "給與"意為給予。 "美好給予的言辭"應當被稱為"善語", 通過語言的方式將"善語"的詞的"達"音變為"善來"。 "本質上"是指痛苦的本質。 "世界"是指色蘊等的世界。 如上所述的意思,在經文中說"在哪裡"等。 在這裡"在哪裡"是指在被稱為"涅槃"的世界中。 "如是"是指通過身體的行走而被知曉的, "我不這樣說"的意思是, 這是由羅漢之子問及世界的身體行走而說的。 "不具足"是指指向色蘊等的世界。 "那麼"是指通過空間的周遊而進行的, 在有限的地方, 通過知識的行走而到達的。 "在那裡"是指身體的邊界。 因此顯示色蘊。 "有意識的"是指有意識的身心的三種蘊。 "相同"是指意識的蘊。 "世界"是指色蘊等的世界,"痛苦"是指其意義。 "世界的滅盡"是指通過涅槃而使世界滅盡, 或者是涅槃本身。 確實,涅槃是爲了使其滅盡而存在的, 如同依賴於此而存在的。 因此說"在身體的邊界上,我也稱為世界的滅盡"。 眼睛所見的世界是可愛、可取的, 在這裡,貪愛被滅盡, 如是說"貪愛被滅盡,貪愛被滅盡"等。
2.401; vibha. 204) viya. Kudācananti kadācipi. Appatvāti aggamaggena anadhigantvā. Tasmāti yasmā taṃ gamanena pattuṃ na sakkā, tasmā. Haveti nipātamattaṃ, ekaṃsatthe vā . Lokavidūti sabhāvādito khandhādijānanako. Catusaccadhammānaṃ abhisamitattā samitāvī, samitakilesoti vā attho. Nāsīsati na pattheti appaṭisandhikattā.
Evaṃ saṅkhepato lokaṃ dassetvā idāni vitthārato taṃ dassetuṃ api ca tayo lokātiādi vuttaṃ. Tattha indriyabaddhānaṃ khandhānaṃ samūhasantānabhūto sattaloko. So hi rūpādīsu sattavisattatāya 『『satto』』ti ca, lokiyanti ettha kammakilesā tabbipākā cāti 『『loko』』ti ca vuccati. Anindriyabaddhānaṃ utujarūpānaṃ samūhasantānabhūto okāsaloko. So hi sattasaṅkhārānaṃ ādhārato 『『okāso』』ti ca, lokiyanti ettha tassādhārā ca ādheyyabhūtāti 『『loko』』ti ca pavuccati. Indriyānindriyabaddhā pana sabbeva upādānakkhandhā paccayehi saṅkhataṭṭhena lujjanapalujjanaṭṭhena ca 『『saṅkhāraloko』』ti ca vuccati. Āharati attano phalanti āhāro, paccayo. Tena tiṭṭhanasīlā uppajjitvā yāva bhaṅgā pavattanasīlāti āhāraṭṭhitikā, sabbe saṅkhatadhammā. Sabbe sattāti ca imināpi veneyyānurūpato puggalādhiṭṭhānattā desanāya saṅkhārāva gahitā.
Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā parivattanti pavattanti. Virocanāti tesaṃ virocanahetu obhāsanahetūti hetumhi nissakkavacanaṃ. Disā bhantīti sabbā disā yāvatā vigatandhakārā paññāyanti. Atha vā disāti upayogabahuvacanaṃ. Tasmā virocamānā candimasūriyā yattakā disā bhanti obhāsentīti attho. Tāva sahassadhā lokoti tattakena pamāṇena sahassappakāro okāsaloko, sahassacakkavāḷānīti attho. Etthāti sahassacakkavāḷe. Vasoti iddhisaṅkhāto vaso vattatīti attho.
Tampīti tividhampi lokaṃ. Assāti anena bhagavatā saṅkhāralokopi sabbathā viditoti sambandho. Eko lokoti yvāyaṃ heṭṭhā vuttanayena sabbasaṅkhatānaṃ paccayāyattavuttito tena sāmaññena saṅkhāraloko eko ekavidho, esa nayo sesesupi. Sabbatthāpi lokiyadhammāva lokoti adhippetā lokuttarānaṃ pariññeyyattābhāvā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Satta viññāṇaṭṭhitiyoti tathā tathā samuppannā pajāyeva vuccanti. Nānattakāyā nānattasaññino, nānattakāyā ekattasaññino, ekattakāyā nānattasaññino, ekattakāyā ekattasaññino, heṭṭhimā ca tayo āruppāti imā sattavidhā pajāyeva viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhitiyo nāma. Tattha nānattaṃ kāyo etesamatthīti nānattakāyā. Nānattaṃ saññā etesanti nānattasaññino. Saññāsīsenettha paṭisandhiviññāṇaṃ gahitaṃ, esa nayo sesesupi.
如所述,"不死"是指在某些情況下, "不死"是指沒有達到最高的道路。 因此,因為無法到達那個地方,所以說"因此"。 "僅僅是降落"是指單一的目的, "世界的智者"是指從本質上了解色蘊等的知識。 由於對四聖諦的徹底理解而稱為"已安住", 或稱為"已安住的煩惱"。 這樣簡要地顯示了世界, 現在要詳細地顯示它,並且說到"三種世界"等。 在這裡,因感官被束縛的色蘊等的聚合而生起的有情世界。 因為在色等中有情的多樣性而稱為"有情"; 在這裡,"世界"是指因業和煩惱而生起的果報。 而無感官束縛的老年等身體的聚合而生起的空間世界。 因為它是基於有情的造作而稱為"空間"; 在這裡,"世界"是指其所依賴的。 而感官的束縛則是指所有的取法, 通過因緣而生起的有情世界。 "攝取自身的果"是指飲食, 因緣。 因此,"立住的法"是指在破壞發生之前的存在, 所有的法都是因緣所生。 "所有的有情"是指因應于可教導的個體而被稱為的法。 "只要月日昇起"是指在那個地方, 月日的升起和運動。 "照耀"是指它們的照耀因。 "所有方向"是指所有方向, 只要黑暗消失,便能顯現。 或者說"方向"是指使用複數形式。 因此,"升起的月日"是指在所有方向上照耀的意思。 "如此數千個世界"是指在那個數量上, 數千個空間世界的意思。 "在這裡"是指在數千個空間世界中。 "存在"是指在這樣的狀態下存在。 "那"是指三種世界。 "是"是指通過這位佛陀, "世界"是指所有的因緣法都被知曉。 "一個世界"是指在下面所說的, 所有因緣法的聚合而稱為的單一世界, 這同樣適用於其他。 "在所有地方"是指世俗法也被稱為世界, 而超越世俗法的存在則是沒有被瞭解的。 "取法"是指作為取法的色蘊。 "七種意識的存在"是指以不同的方式生起的眾生。 "不同的身體"是指不同的身體, "不同的意識"是指不同的意識, "不同的身體"是指單一的意識, "單一的身體"是指單一的意識, 這三種是無色的, 這些七種生起的意識在這裡稱為意識的存在。 在這裡,"不同"是指這些身體的意義。 "不同"是指這些意識的意義。 在這裡,"意識的再生"是指以意識的形式被取的, 這種方式同樣適用於其他。
Tattha sabbamanussā ca cha kāmāvacaradevā ca nānattakāyā nānattasaññino nāma. Tesañhi aññamaññaṃ visadisatāya nānā kāyo, paṭisandhisaññā ca navavidhatāya nānā. Tīsu paṭhamajjhānabhūmīsu brahmakāyikā ceva catūsu apāyesu sattā ca nānattakāyā ekattasaññino nāma. Tesu hi brahmapārisajjādīnaṃ tiṇṇampi sarīraṃ aññamaññaṃ visadisaṃ, paṭisandhisaññā pana paṭhamajjhānavipākavasena ekāva, tathā āpāyikānampi, tesaṃ pana sabbesaṃ akusalavipākāhetukāva paṭisandhisaññā. Dutiyajjhānabhūmikā ca parittābha appamāṇābha ābhassarā ekattakāyā nānattasaññino nāma. Tesañhi sabbesaṃ ekappamāṇova kāyo, paṭisandhisaññā pana dutiyatatiyajjhānavipākavasena nānā hoti. Tatiyajjhānabhūmiyaṃ parittasubhādayo tayo, catutthajjhānabhūmiyaṃ asaññasattavajjitā vehapphalā, pañca ca suddhāvāsāti navasu bhūmīsu sattā ekattakāyā ekattasaññino nāma. Ābhānānattena pana sabbattha kāyanānattaṃ na gayhati, saṇṭhānanānatteneva gayhatīti. Asaññasattā viññāṇābhāvena viññāṇaṭṭhitisaṅkhyaṃ na gacchanti. Nevasaññā nāsaññāyatanaṃ pana yathā saññāya, evaṃ viññāṇassāpi sukhumattā nevaviññāṇaṃ nāviññāṇaṃ, tasmā paribyattaviññāṇakiccavantesu viññāṇaṭṭhitīsu na gayhati. Tasmā sesāni ākāsānañcāyatanādīni tīṇiyeva gahitāni, tehi saddhiṃ imā satta viññāṇaṭṭhitiyoti veditabbā.
Aṭṭha lokadhammāti lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ime aṭṭha lokassa sabhāvattā lokadhammā. Lābhālābhādipaccayā uppajjanakā panettha anurodhavirodhā vā lābhādisaddehi vuttāti veditabbā. Nava sattāvāsāti heṭṭhā vuttā satta viññāṇaṭṭhitiyo eva asaññasattacatutthāruppehi saddhiṃ 『『nava sattāvāsā』』ti vuccanti. Sattā āvasanti etthāti sattāvāsā, sattanikāyo, atthato tathā pavattā pajā eva idha saṅkhāralokabhāvena gayhantīti veditabbā. Dasāyatanānīti dhammāyatanamanāyatanavajjitāni dasa.
Ettha ca tīsu bhavesu assādadassanavasena tisso vedanāva lokabhāvena vuttā, tathā paccayadassanavasena cattārova āhārā. Attaggāhanimittadassanavasena cha ajjhattikāneva āyatanāni. Thūlasaññībhavadassanavasena satta viññāṇaṭṭhitiyova, anurodhavirodhadassanavasena aṭṭha lokadhammā vā, thūlāyatanadassanavasena dasāyatanāneva lokabhāvena vuttāni. Tesaṃ gahaṇeneva tannissayatappaṭibaddhā tadārammaṇā sabbe tebhūmakā nāmarūpadhammā atthato gahitā eva honti. Sesehi pana ekavidhādikoṭṭhāsehi sarūpeneva te gahitāti veditabbaṃ.
Āsayaṃ jānātītiādīsu āhacca cittaṃ ettha setīti āsayo, aññasmiṃ visaye pavattitvāpi cittaṃ yattha sarasena pavisitvā tiṭṭhati, so vaṭṭāsayo vivaṭṭāsayoti duvidho. Tattha vaṭṭāsayopi sassatucchedadiṭṭhivasena duvidho. Vivaṭṭāsayo pana vipassanāsaṅkhātā anulomikā khanti, maggasaṅkhātaṃ yathābhūtañāṇañcāti duvidho. Yathāha –
『『Sassatucchedadiṭṭhi ca, khanti cevānulomikaṃ;
Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita』』nti. (sārattha. ṭī.
在那裡,所有的人類和六慾界的天神都是不同的身體、不同的意識。 因為它們彼此之間的顯著性而有多種身體, 而再生意識的多樣性則有九種。 在三種初禪的境界中, 有天人和四種墮落眾生都是不同的身體、單一的意識。 在其中,天人如梵天等的三種身體彼此之間顯著, 而再生意識則因初禪的果報而為單一, 同樣,墮落眾生的再生意識也是如此, 而它們的所有不善果報因則是再生意識。 第二禪的境界中,微光、無量光的天人都是單一的身體、不同的意識。 因為它們的所有身體都是單一的, 而再生意識則因第二、第三禪的果報而多樣化。 在第三禪的境界中,有微妙的快樂等三種, 在第四禪的境界中,無感的眾生是極樂的, 而五種純凈的住處等九種境界中的眾生都是單一的身體、單一的意識。 然而,由於光輝的原因, 在所有地方的身體的多樣性並不被理解, 而是因安住的多樣性而被理解。 無感眾生因無意識而不具備意識的數量。 而無意識的無意識界則如同意識, 同樣,意識的細微性也並非無意識或意識, 因此,在依賴於意識的行為中,意識的存在是不被理解的。 因此,其他的空無邊處等三種也被理解為存在, 與它們一起,這七種意識的存在應被理解。 八種世俗法是指: 得失、名譽、無名、誹謗、讚美、快樂、痛苦等,這些都是世俗法的本質。 因得失等所生的, 在這裡,因緣的順應與逆應而生的, 是通過得失等詞語所說的。 九種眾生的住處是指, 在上面所說的七種意識的存在中, 無感眾生的第四種形態與其相關的"九種眾生的住處"。 眾生在此居住, 即眾生的聚集, 實際上是通過造作的世界而被理解的。 十種感官是指法的感官、心的感官和無感的。 在這裡,因三種生起的感受而被稱為世俗, 同樣,因緣的生起而有四種飲食。 因自我執著的生起而有六種內在的感官。 因粗大的感知而有七種意識的存在, 因順應與逆應的生起而有八種世俗法, 因粗大的感官而有十種感官的生起。 通過對它們的理解, 這些依賴於因緣的所有三層法的名色法實際上被理解為存在。 而其他的單一型別的地方則被理解為同樣的。 "知道根本"是指, 在這裡,心是安靜的, 即使在其他的領域中,心也能通過流動而安住, 這被稱為輪迴的安住與解脫的安住。 在這裡,輪迴的安住是因有常見的見解而分為兩種。 而解脫的安住則是被稱為內觀的, 因緣的智慧被稱為如實的智慧。 如是說: "有常見的見解, 解脫的安住; 如實的智慧, 這被稱為根本。"
1.verañjakaṇḍavaṇṇanā);
Etaṃ duvidhampi āsayaṃ sattānaṃ appavattikkhaṇeyeva bhagavā sabbathā jānāti. Anusayanti kāmarāgānusayādivasena sattavidhaṃ anusayaṃ. Caritanti 『『sucaritaduccarita』』nti niddese vuttaṃ. Atha vā caritanti cariyā, te rāgādayo cha mūlacariyā, saṃsaggasannipātavasena anekavidhā honti. Adhimuttinti ajjhāsayadhātuṃ, tattha tattha cittassa abhirucivasena ninnatā, sā duvidhā hīnādhimutti paṇītādhimuttīti. Yāya dussīlādike hīnādhimuttike sevanti, sā hīnādhimutti. Yāya paṇītādhimuttike sevanti, sā paṇītādhimutti. Taṃ duvidhampi adhimuttiṃ bhagavā sabbākārato jānāti. Appaṃ rāgādirajaṃ etesanti apparajakkhā, anussadarāgādidosā. Ussadarāgādidosā mahārajakkhā. Upanissayabhūtehi tikkhehi saddhādiindriyehi mudukehi ca samannāgatā tikkhindriyā mudindriyā ca. Heṭṭhā vuttehi āsayādīhi sundarehi asundarehi ca samannāgatā svākārā dvākārā ca veditabbā. Sammattaniyāmaṃ viññāpetuṃ sukarā suviññāpayā, viparītā duviññāpayā. Maggaphalapaṭivedhāya upanissayasampannā bhabbā, viparītā abhabbā. Evaṃ sattasantānagatadhammavisesajānaneneva sattalokopi vidito dhammavinimuttassa sattassa abhāvāti veditabbaṃ.
Ekaṃ cakkavāḷaṃ…pe… paññāsañca yojanānīti ettha hotīti seso. Parikkhepato pamāṇaṃ vuccatīti seso. Cakkavāḷassa sabbaṃ parimaṇḍalaṃ chattiṃsa satasahassāni…pe… satāni ca hontīti yojetabbaṃ. Tatthāti cakkavāḷe, dve satasahassāni cattāri nahutāni ca yojanāni yāni ettakaṃ ettakappamāṇaṃ bahalattena ayaṃ vasundharā saṅkhātāti yojanā. Tattha ettakanti kiriyāvisesanaṃ daṭṭhabbaṃ. Sandhārakaṃ jalaṃ ettakaṃ ettakappamāṇaṃ hutvā patiṭṭhitanti yojanā. Etthāti cakkavāḷe. Ajjhogāḷhuggatāti ajjhogāḷhā ca uggatā ca. Brahāti mahantā. Yojanānaṃ satānucco, himavā pañcāti yojanānaṃ pañcasatāni ucco ubbedho. Tipañcayojanakkhandhaparikkhepāti pannarasayojanappamāṇakkhandhapariṇāhā. Nagavhayāti rukkhābhidhānā jambūti yojanā. Samantatoti sabbasobhāgena, āyāmato ca vitthārato ca satayojanavitthārāti attho. Yassānubhāvenāti yassā mahantatākappaṭṭhāyikādippakārena pabhāvena. Parikkhipitvā taṃ sabbaṃ, lokadhātumayaṃ ṭhitoti heṭṭhā vuttaṃ sabbampi taṃ parikkhipitvā cakkavāḷasiluccayo ṭhito, ayaṃ ekā lokadhātu nāmāti attho, ma-kāro padasandhivasena vutto. Atha vā taṃ sabbaṃ lokadhātuṃ parikkhipitvā ayaṃ cakkavāḷasiluccayo ṭhitoti yojetabbaṃ.
這兩種安住,眾生在瞬間的微小狀態中, 佛陀無處不知。 "潛伏"是指如慾望的潛伏等, 眾生的七種潛伏。 "行為"是指"善行與惡行", 或者說"行為"是指行為的方式, 這些慾望等六種根本行為, 因相聚而有多種。 "意志"是指意志的本質, 在各處,因心的喜好而被稱為不同, 它分為兩種:低劣的意志和高尚的意志。 那些追隨低劣意志的人,稱為低劣意志。 那些追隨高尚意志的人,稱為高尚意志。 佛陀全面瞭解這兩種意志。 "微小的慾望等"是指微小的障礙, 是指對慾望等的記憶。 "大的慾望等"是指大的障礙。 通過因緣而生起的敏銳的信等感官, 以及溫和的感官。 在上面所述的潛伏等中, 應理解為美好與不美好的兩種狀態。 爲了說明正當的規範是容易理解的, 而相反的則難以理解。 爲了實現道果的顯現, 因緣豐盈的狀態是可行的,而相反則不可行。 因此,通過眾生的流轉, 眾生的特定法則應被理解為眾生的缺失。 一個世界……等……五十由旬, 在這裡是指其他的。 從區域性的角度看, 這稱為範圍。 整個世界的所有邊界是三十六萬, 等……百千等也應如此理解。 在這裡,指的是世界, 兩百千由旬,四個那由他, 這些是如此廣大的地球。 在這裡,"如此"是指行為的特別性。 在這裡的水, 是指如此多的量而安住的。 在這裡,指的是世界。 "深入和升起"是指深入和升起。 "偉大"是指廣大的。 由旬的數量高, 喜馬拉雅山是五百由旬的高。 十五由旬的範圍是指五十由旬的邊界。 "樹木"是指樹木的名稱, 是指如同菩提樹的由旬。 "周圍"是指所有的美好, 是指從長度與寬度的角度看, 是指百由旬的廣度。 "因其威能"是指因其宏偉的光輝。 將所有的東西包圍起來, 在下文中所說的, 所有的都被包圍, 世界的性質是存在的, 這就是一個世界的意思, "ma"是指詞的關係。 或者說,所有的世界都被包圍, 這就是世界的性質。
Tatthāti tassaṃ lokadhātuyaṃ. Tāvatiṃsabhavananti tidasapuraṃ. Asurabhavananti asurapuraṃ. Avīcimahānirayo ca tathā dasasahassayojano, so pana catunnaṃ lohabhittīnamantarā yojanasatāyāmavitthāropi samantā soḷasahi ussadanirayehi saddhiṃ dasasahassayojano vuttoti veditabbo. Tadanantaresūti tesaṃ cakkavāḷānaṃ antaresu. Lokānaṃ cakkavāḷānaṃ antare vivare bhavattā lokantarikā. Tiṇṇañhi sakaṭacakkānaṃ pattānaṃ vā āsannaṭṭhapitānaṃ antarasadise tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antaresu ekeko lokantarikanirayo aṭṭhayojanasahassappamāṇo sītanarako sattānaṃ akusalavipākena nibbattati. Anantānīti tiriyaṃ aṭṭhasu disāsu cakkavāḷāni ākāso viya anantāni. Uddhaṃ pana adho ca antāneva. Anantena buddhañāṇenāti ettha anantañeyyapaṭivedhasāmatthiyayogatova ñāṇaṃ 『『ananta』』nti veditabbaṃ.
Attanoti nissakke sāmivacanametaṃ, attatoti attho. Guṇehi attano visiṭṭhatarassāti sambandho, taraggahaṇañcettha anuttaroti padassa atthaniddesavasena kataṃ, na visiṭṭhassa kassaci atthitāya. Sadevake hi loke sadisakappopi nāma koci tathāgatassa natthi, kuto sadiso, tenāha sīlaguṇenāpi asamotiādi. Tattha asamehi sammāsambuddhehi samo asamasamo. Natthi paṭimā etassāti appaṭimo. Esa nayo sesesupi. Tattha upamāmattaṃ paṭimā, sadisūpamā paṭibhāgo. Yugaggāhavasena ṭhito paṭimo puggaloti veditabbo. Attanāti attato. Purisadammetiādīsu damitabbā dammā, 『『dammapurisā』』ti vattabbe visesanassa paranipātaṃ katvā 『『purisadammā』』ti vuttaṃ, purisaggahaṇañcettha ukkaṭṭhavasena itthīnampi dametabbato. Nibbisā katā dosavisassa vinodanena. Atthapadanti atthābhibyañjanakaṃ padaṃ, vākyanti attho. Ekapadabhāvena ca anaññasādhāraṇo satthu purisadammasārathibhāvo dassito hoti, tenāha bhagavā hītiādi. Aṭṭha disāti aṭṭha samāpattiyo. Asajjamānāti vasībhāvappattiyā nissaṅgacārā.
Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha niyuttoti diṭṭhadhammiko, idhalokattho. Kammakilesavasena samparetabbato samāgantabbato samparāyo , paraloko, tattha niyuttoti samparāyiko, paralokattho. Paramo uttamo attho paramattho, nibbānaṃ. Saha atthena vattatīti sattho, bhaṇḍamūlena vāṇijjāya desantaraṃ gacchanto janasamūho. So assa atthīti satthā, satthavāhoti niruttinayena. So viya bhagavāti āha 『『satthā, bhagavā satthavāho』』ti. Idāni tamatthaṃ niddesapāḷinayena dassetuṃ yathā satthavāhotiādi vuttaṃ. Tattha sattheti satthike jane. Kaṃ udakaṃ tārenti etthāti kantāro, nirudako araññappadeso. Corādīhi adhiṭṭhitaaraññappadesāpi duggamanaṭṭhena taṃsadisatāya kantārātveva niruḷhāti sāmaññato 『『kantāraṃ tāretī』』ti vatvā taṃ vivaranto corakantārantiādimāha.
在那裡,指的是那個世界。 "忉利天宮"是指三十三天。 "阿修羅宮"是指阿修羅城。 "無間大地獄"也是如此,有十千由旬, 但是它在四鐵壁之間, 長一百由旬,周圍還有十六個大地獄, 總共有十千由旬,應該這樣理解。 在其後面是指在那些世界中間。 由於世界之間有空隙,所以稱為世間隙。 就像三輛車輪或三個座位之間的空隙一樣, 在三個世界之間, 有一個八千由旬大的寒冰地獄, 由於眾生的不善業果而生起。 "無邊"是指在八個方向上, 世界之間如虛空一般無邊, 但是向上和向下是有邊界的。 "無邊的智慧"中, "無邊"是指通達一切可知的能力。 "自己"是指所有格的所有格, 意思是"自己"。 "與自己的優點相關"是指關係, 這裡對"無上"一詞的意義的說明, 並非因為有什麼卓越的存在。 因為在有神的世界中, 連同等同的人也沒有,何況更勝一等的, 所以說"以戒行優點而無等"等。 在這裡,"無等"是指與正等正覺者相等, "無比"是指沒有可以比擬的。 其他的也是如此。 在這裡,"比喻"是指比喻, "相似的比喻"是指相似的比擬。 應當理解為, 通過並列的方式而立的人。 "自己"是指從自己的角度。 "應當調御的人"等中, "應當調御"是指應當被調御的, "調御之人"是將形容詞放在名詞之前, 這裡的"人"一詞, 也包括了應當被調御的女性。 "無毒"是指通過去除瞋恨的毒性而成就的。 "詞義"是指表達意義的詞, "句子"是指意義。 通過單一詞的形式, 也顯示了導師調御人的本質, 所以佛陀說"導師,世尊是導師"。 現在要用註釋經文的方式來顯示這個意義, 如"導師,世尊是導師"等。 在這裡,"導師"是指導師的人們。 "險道"是指無水的森林地帶, 即使被盜賊等所佔據的森林地帶, 由於難以通行而被稱為"險道"。 總的來說,"渡過險道"而說, 然後解釋了盜賊等的險道。
Bhagavatoti nissakke sāmivacanaṃ, bhagavantato dhammassavanenāti attho. Yathā 『『upajjhāyato ajjhetī』』ti, bhagavato santiketi vā attho. Sare nimittaṃ aggahesīti pubbabuddhuppādesu saddhammassavanaparicayena 『『dhammo eso vuccatī』』ti sare ākāraṃ gaṇhi. Pubbābhiyogavaseneva hi īdisānaṃ tiracchānānaṃ dhammassavanādīsu pasādo uppajjati vagguliādīnaṃ viya. Itarathā sabbatiracchānānampi tathā pasāduppattippasaṅgato. Yadi hi uppajjeyya, bhagavā anantacakkavāḷesu sabbasattānampi ekakkhaṇe sappāṭihāriyadhammaṃ sāvetuṃ sakkotīti sabbasattānampi ito pubbeva vimuttippasaṅgo siyā. Ye pana devamanussanāgasupaṇṇādayo pakatiyāva kammassakataññāṇādiyuttā honti, teyeva pubbe anupanissayāpi bhagavato saddhammassavanādinā paṭhamaṃ vivaṭṭūpanissayaṃ pasādaṃ uppādetuṃ sakkonti, na itareti gahetabbaṃ. Are ahampi nāmāti ettha 『『kutohaṃ idha nibbattoti oloketvā maṇḍūkabhāvatoti ñatvā』』ti idaṃ ettakampi are ahampi nāmāti vimhayavacaneneva sijjhatīti avuttanti veditabbaṃ. Jalanti jalanto vijjotamāno. Maṇḍūkohanti gāthāya udaketi sañjātaṭṭhānadassanaṃ, tena thalamaṇḍūkatā nivattanaṃ kataṃ hoti. Udake jātānampi kacchapādīnaṃ thalagocaratāpi atthīti taṃ nivattanatthaṃ 『『vārigocaro』』ti vuttaṃ, udakasañcārīti attho.
Vimokkhantikañāṇavasenāti ettha sabbaso kilesehi vimuccatīti vimokkho, aggamaggo, tassa anto, aggaphalaṃ, tattha bhavaṃ vimokkhantikaṃ, sabbaññutaññāṇena saddhiṃ sabbampi buddhañāṇaṃ. Idāni sammāsambuddhapadato buddhapadassa visesaṃ dassetuṃ yasmā vātiādi vuttaṃ. Sammāsambuddhapadena hi satthu paṭivedhañāṇānubhāvo vutto, iminā pana buddhapadena desanāñāṇānubhāvopi, tenāha aññepi satte bodhesītiādi.
Guṇavisiṭṭhasattuttamagarugāravādhivacananti sabbehi sīlādiguṇehi visiṭṭhassa tato eva sabbasattehi uttamassa garuno gāravavasena vuccamānavacanamidaṃ bhagavāti. Seṭṭhanti seṭṭhavācakaṃ vacanaṃ seṭṭhaguṇasahacaraṇato. Atha vā vuccatīti vacanaṃ, attho, so seṭṭhoti attho. Uttamanti etthāpi eseva nayo. Garugāravayuttoti ettha garubhāvo gāravaṃ, garuguṇayogato garukaraṇaṃ vā gāravaṃ, tena sāvakādīnaṃ asādhāraṇatāya garubhūtena mahantena gāravena yuttoti garugāravayutto. Atha vā garu ca sabbalokassa sikkhakattā teneva gāravayutto cātipi yojetabbaṃ.
Avatthāya viditaṃ āvatthikaṃ. Evaṃ liṅgikaṃ. Nimittato āgataṃ nemittikaṃ. Adhicca yaṃkiñci nimittaṃ adhivacanavasena anapekkhitvā pavattaṃ adhiccasamuppannaṃ, tenāha 『『vacanatthamanapekkhitvā』』ti. Yadicchāya āgataṃ yādicchakaṃ. Ettha ca bāhiraṃ daṇḍādi liṅgaṃ, abbhantaraṃ tevijjādi nimittaṃ. Pacurajanavisayaṃ vā dissamānaṃ liṅgaṃ, tabbiparītaṃ nimittanti veditabbaṃ. Sacchikāpaññattīti sabbadhammānaṃ sacchikiriyānimittā paññatti. Atha vā sacchikāpaññattīti paccakkhasiddhā paññatti. Yaṃguṇanimittā hi sā, te guṇā satthu paccakkhabhūtāti guṇā viya sāpi sacchikatā eva nāma hoti, na paresaṃ, vohāramattenāti adhippāyo. Yaṃguṇanemittikanti yehi guṇehi nimittabhūtehi etaṃ nāmaṃ nemittikañca jātaṃ. Vadantīti dhammasenāpatissa garubhāvato bahuvacanenāha, saṅgītikārehi vā katamanuvādaṃ sandhāya.
"世尊"是指無所依賴的稱呼, 意指通過聽聞法而成就的。 如同「從上師那裡得知」, 意為在世尊的教導下。 "抓住標誌"是指通過過去的覺悟, 因聽聞正法而獲得的「法就是這樣」之類的標誌。 因為通過前世的因緣, 這些生物對正法的傾向就像麻雀等一樣。 否則,所有的生物也同樣具備這種傾向。 如果能產生, 世尊能夠在無量的世界中同時教導所有眾生, 使所有眾生都能從此解脫。 而那些天人和人類等, 因具備因果法則的智慧, 他們能夠在沒有依賴的情況下, 通過世尊的正法而獲得初次的安住。 而其他的則不應被視為。 「我也是」在這裡是指「我從何而來」, 通過觀察「我在這裡出生」, 因此說「我也是」是以驚奇的言辭表達的。 「水」是指流動的水。 「麻雀」是指通過水而顯現的地方,因此, 通過觀察麻雀的特性而得知, 因此通過水而轉移是有道理的。 「水生」是指水的流動。 「通過解脫的智慧」是指, 完全從所有煩惱中解脫的智慧, 這是最高的道路, 其內涵是最高的果, 在此,解脫的狀態與全知的智慧相結合, 所有的佛陀的智慧也在其中。 現在要通過正覺者的特性來說明佛陀的特性, 因為通過正覺者的特性, 顯示了導師的覺悟與智慧的影響力, 因此說「還有其他眾生也能覺悟」。 「因具備優點而被稱為最好的」是指, 通過所有的戒等優點而顯著, 因此被稱為所有眾生中的最優秀者。 「最好的」是指最好的稱謂, 這與最好的優點相伴隨。 或者說,這個稱謂是指意義, 所以「最好的」是指意義。 在這裡,情況也是如此。 「重與輕」的關係是指, 在這裡,重是指重的特性, 而輕則是指輕的特性, 因此因重的特性而被稱為重, 因有重的特性而使得弟子等顯得非同尋常。 或者說,因重的特性而被稱為重, 因所有世界的教導而顯得重。 「被稱為已知的」是指, 這樣被稱為已知的。 「因標誌而來」的是指, 來自於標誌的。 「依賴於任何標誌而生起的」是指, 不依賴於任何標誌而生起的。 因此說「依賴於言辭而不依賴於言辭」。 如果是出於意願而來,則是意願的。 在這裡,外在的標誌是指如杖等, 內在的標誌是指如三明等。 在廣泛的領域中可見的標誌, 應當理解為周圍的標誌。 「真實的定義」是指所有法的真實性質。 或者說,真實的定義是指可見的定義。 通過這些特性, 這些特性顯然是導師的真實存在, 因此這些特性也被稱為真實的, 而非他人的, 這是指言辭的意義。 「通過特性而形成的標誌」是指, 通過這些特性而形成的名稱與定義。 「說」是指因法的特性而顯得重要, 因此以眾多的言辭來表達。
Issariyādibhedo bhago assa atthīti bhagī. Maggaphalādiariyaguṇaṃ araññādivivekaṭṭhānañca bhaji sevi sīlenāti bhajī. Cīvarādipaccayānaṃ attharasādīnañca sīlādiguṇānañca bhāgī, dāyādoti attho. Vibhaji uddesaniddesādippakārehi dhammaratanaṃ pavibhajīti vibhattavā. Rāgādipāpadhammaṃ bhaggaṃ akāsīti bhagavāti vuccatīti sabbattha sambandho. Garupi loke bhagavāti vuccatīti āha 『『garū』』ti, yasmā garu, tasmāpi bhagavāti attho. Pāramitāsaṅkhātaṃ bhagyamassa atthīti bhagyavā. Bahūhi ñāyehīti kāyabhāvanādikehi anekehi bhāvanākkamehi. Subhāvitattanoti paccatte etaṃ sāmivacanaṃ, tena subhāvitasabhāvoti attho. Bhavānaṃ antaṃ nibbānaṃ gatoti bhavantago. Tattha tattha bhagavāti saddasiddhi niruttinayeneva veditabbā.
Idāni bhagī bhajīti niddesagāthāya navahi padehi dassitamatthaṃ bhagyavāti gāthāya chahi padehi saṅgahetvā padasiddhiṃ atthayojanānayabhedehi saddhiṃ dassetuṃ ayaṃ pana aparo nayotiādi vuttaṃ. Tattha vaṇṇavipariyayoti ettha iti-saddo ādiattho, teneva vaṇṇavikāro vaṇṇalopo dhātuatthena niyojanañcāti imaṃ tividhaṃ lakkhaṇaṃ saṅgaṇhāti. Saddanayenāti saddalakkhaṇanayena. Pisodarādīnaṃ saddānaṃ ākatigaṇabhāvato vuttaṃ 『『pisodarādipakkhepalakkhaṇaṃ gahetvā』』ti. Pakkhipanameva lakkhaṇaṃ. Tappariyāpannatākaraṇañhi pakkhipanaṃ. Bhagyanti kusalaṃ.
"分享"是指他具有權力等等。 "分享"是指通過戒行而分享了道果等聖者的品德, 以及住于森林等的隔離處。 "分享者"是指分享衣缽等資具, 以及分享戒行等品德的繼承人。 "分析"是指通過教示和解釋等方式來分析法寶。 "世尊"是指因破壞了貪慾等惡法而被稱為"世尊"。 "被尊重"是指在世間被尊重, 因為是值得尊重的,所以也被稱為"世尊"。 "有福"是指具有圓滿的波羅蜜。 "以多種方法"是指通過身體修習等多種修行次第。 "自己已修習"是指所有格的所有格, 意思是已修習自己的本性。 "到達有的盡頭"是指到達涅槃。 在這裡,對"世尊"的語源應當通過語義來理解。 現在要通過"分享"一詞在九個詞中所表達的意義, 用六個詞來概括"有福"一詞的語源、語義分析等。 這是另一種方法。 在這裡,"變異"包括了三種特徵: 詞形的變化、詞的省略、根源的安排。 "依據語義"是指依據語義的特徵。 "包括了像皮索達等詞的特徵"是指, 因為它們具有詞形和詞族的特性。 "包含"就是特徵。 因為它包含了相關性。 "善"是指善業。
Lobhādayo cattāro dosā ekakavasena gahitā. Ahirikādayo dukavasena. Akkocchimantiādinā (dha. pa. 3-4) punappunaṃ kujjhanavasena cittapariyonandhano kodhova upanāho. Paresaṃ pubbakāritālakkhaṇassa guṇassa nipuñchano makkho nāma. Bahussutādīhi saddhiṃ yugaggāho attano samakaraṇaṃ palāso. Attano vijjamānadosapaṭicchādanā māyā. Avijjamānaguṇappakāsanaṃ sāṭheyyaṃ. Garūsupi thaddhatā anonatatā thambho. Taduttarikaraṇalakkhaṇo sārambho. Jātiādiṃ nissāya unnatilakkhaṇo māno. Abbhunnatilakkhaṇo atimāno. Jātiādiṃ nissāya majjanākārappatto mānova mado nāma. So sattavīsatividho. Kāmaguṇesu cittassa vossaggo pamādo. Kāyaduccaritādīni tividhaduccaritāni. Taṇhādiṭṭhiduccaritavasena tividhasaṃkilesā. Rāgadosamohāva malāni. Teyeva kāyaduccaritādayo ca tividhavisamāni. Kāmabyāpādavihiṃsāsaññā tividhasaññā nāma. Teyeva vitakkā. Taṇhādiṭṭhimānā papañcā. Subhasukhaniccaattavipariyesā catubbidhavipariyesā. Chandādayo agati. Cīvarādīsu paccayesu lobhā cattāro taṇhupādā. Buddhadhammasaṅghasikkhāsu kaṅkhā, sabrahmacārīsu kopo ca pañca cetokhīlā. Kāme kāye rūpe ca avītarāgatā, yāvadatthaṃ bhuñjitvā seyyasukhādianuyogo, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyacaraṇañca pañca cetovinibandhā. Rūpābhinandanādayo pañca abhinandanā. Kodhamakkhaissāsāṭheyyapāpicchatāsandiṭṭhiparāmāsā cha vivādamūlāni. Rūpataṇhādayo cha taṇhākāyā. Micchādiṭṭhiādayo aṭṭhamaggaṅgapaṭipakkhā micchattā. Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, taṃ paṭicca chandarāgo, taṃ paṭicca ajjhosānaṃ, taṃ paṭicca pariggaho, taṃ paṭicca macchariyaṃ, taṃ paṭicca ārakkhā, ārakkhādhikaraṇaṃ daṇḍādānādianekākusalarāsīti nava taṇhāmūlakā dhammā. Pāṇātipātādayo dasa akusalakammapathā. Cattāro sassatavādā tathā ekaccasassatavādā antānantikā amarāvikkhepikā dve adhiccasamuppannikā soḷasa saññīvādā aṭṭha asaññīvādā aṭṭha nevasaññīnāsaññīvādā satta ucchedavādā pañca diṭṭhadhammanibbānavādāti etāni dvāsaṭṭhi diṭṭhigatāni. Rūpataṇhādichataṇhā eva paccekaṃ kāmataṇhābhavataṇhāvibhavataṇhāvasena aṭṭhārasa honti, tā ajjhattabahiddharūpādīsu pavattivasena chattiṃsa, puna kālattayavasena aṭṭhasatataṇhāvicaritāni honti. Pabheda-saddaṃ paccekaṃ sambandhitvā lobhappabhedotiādinā yojetabbaṃ. Sabbadarathapariḷāhakilesasatasahassānīti sabbāni sattānaṃ darathasaṅkhātapariḷāhakarāni kilesānaṃ anekāni satasahassāni, ārammaṇādivibhāgato pavattiākāravibhāgato ca nesaṃ evaṃ pabhedo veditabbo. Pañca māre abhañjīti sambandho. Parissayānanti upaddavānaṃ.
貪慾等四種過失被單獨列舉。 無慚等二種被成雙列舉。 "他罵我"等反覆生起憤怒的心理糾纏就是瞋恨。 遮蔽他人的優點的特性就是嫉妒。 與多聞等一起並列的自我等同就是慢。 隱藏自己的過失就是諂詐。 顯示不存在的優點就是虛偽。 對上師的僵硬和不順從就是傲慢。 超越它的特性就是狂妄。 依靠出身等而生起高傲的狀態就是慢, 超越高傲的狀態就是慢的極端。 依靠出身等而沉溺於自負的狀態, 這就是二十七種慢。 對欲樂的放逸就是放逸。 身惡行等三種惡行。 由於貪慾、邪見、慢而有三種煩惱。 貪、瞋、癡就是污穢。 它們就是身惡行等三種不善。 對可意、樂、常、我的顛倒就是四種顛倒。 欲、瞋、癡等四種不善趣。 對衣缽等資具的貪慾就是四種渴愛取。 對佛、法、僧、戒的懷疑和對同梵行者的瞋恨就是五種心結。 對色、身、色等未離貪, 隨意享受臥具等樂, 以某一天界為目標而修梵行, 這就是五種心繫縛。 喜愛色等五種喜愛。 瞋、嫉妒、虛偽、惡意、邪見就是六種爭論的根源。 色的貪慾等六種貪慾。 邪見等八正道的對治就是八邪道支。 由於貪慾而有追求, 由於追求而有得, 由於得而有決斷, 由於決斷而有欲樂, 由於欲樂而有執取, 由於執取而有吝嗇, 由於吝嗇而有防護, 由於防護而有許多不善業聚, 這就是九種由貪慾為根源的法。 殺生等十種不善業道。 四種常見論, 同樣有一分常見論、無邊論、不動搖論、偶然生起論, 十六種有情見, 八種無想見, 七種斷見, 五種現法涅槃見, 這就是六十二種邪見。 色的貪慾等六種貪慾, 每一個都有欲貪、有貪、無有貪三種, 合計十八種, 它們在內、外色等處生起, 合計三十六種, 再根據三世而有八十八種貪慾流轉。 應當依次將"差別"一詞連繫到每一個, 如"貪的差別"等。 眾生的一切煩惱痛苦的成千上萬, 應當從對象的差別和生起方式的差別來理解它們的差別。 "征服了五魔"是指關係。 "險難"是指災難。
Evaṃ bhagyavā bhaggavāti dvinnaṃ padānaṃ atthaṃ vibhajitvā idāni tehi dvīhi gahitamatthaṃ dassetuṃ bhagyavantatāya cassātiādi vuttaṃ. Tattha satapuññajalakkhaṇadharassāti anekasatapuññanibbattamahāpurisalakkhaṇadharassa bhagavato. Sakacitte issariyaṃ nāma paṭikkūlādīsu appaṭikkūlasaññitādivasappavattiyā ceva cetosamādhivasena ca attano cittassa vasībhāvāpādanameva. Aṇimā laghimādikanti ādi-saddena mahimā patti pākammaṃ īsitā vasitā yatthakāmāvasāyitāti ime chapi saṅgahitā. Tattha kāyassa aṇubhāvakaraṇaṃ aṇimā. Ākāse padasā gamanādiarahabhāvena lahubhāvo laghimā. Kāyassa mahantatāpādanaṃ mahimā. Iṭṭhadesassa pāpuṇanaṃ patti. Adhiṭṭhānādivasena icchitatthanipphādanaṃ pākammaṃ. Sayaṃvasitā issarabhāvo īsitā. Iddhividhe vasībhāvo vasitā. Ākāsena vā gacchato, aññaṃ vā kiñci karoto yattha katthaci vosānappatti yatthakāmāvasāyitā, 『『kumārakarūpādidassana』』ntipi vadanti. Sabbaṅgapaccaṅgasirīti sabbesaṃ aṅgapaccaṅgānaṃ sobhā. Atthīti anuvattati. Lahusādhanaṃ taṃ taṃ kālikaṃ icchitaṃ, garusādhanaṃ cirakālikaṃ buddhattādipatthitaṃ . Bhagā assa santīti bhagavāti idaṃ saddasatthanayena siddhaṃ, sesaṃ sabbaṃ niruttinayena siddhanti veditabbaṃ.
Pīḷanasaṅkhatasantāpavipariṇāmaṭṭhenātiādīsu pīḷanaṭṭho saṅkhataṭṭhotiādinā attha-saddo paccekaṃ yojetabbo. Tattha attano sabhāvena pīḷanalakkhaṇaṃ dukkhaṃ. Tassa yo pīḷanameva attho 『『pīḷanaṭṭho』』ti vuccati, so sabhāvo. Yasmā pana taṃsamudayena saṅkhataṃ, tasmā saṅkhataṭṭho samudayadassanena āvibhūto. Yasmā ca maggo kilesasantāpaharattā susītalo, tasmāssa maggadassanena santāpaṭṭho āvibhūto tappaṭiyogattā. Avipariṇāmadhammassa pana nirodhassa dassanena vipariṇāmaṭṭho āvibhūtoti. Ekasseva sabhāvadhammassa sakabhāvato itarasaccattayanivattito ca parikappetabbattā cattāro atthā vuttā. Samudayassa pana rāsikaraṇato āyūhanaṭṭho sabhāvo, tasseva dukkhadassanena nidānaṭṭho āvibhūto. Visaṃyogabhūtassa nirodhassa dassanena saṃyogaṭṭho. Niyyānabhūtassa maggassa dassanena palibodhaṭṭho āvibhūto.
Nirodhassa pana nissaraṇaṭṭho sabhāvo, tasseva samudayadassanena vivekaṭṭho āvibhūto. Saṅkhatassa maggassa dassanena asaṅkhataṭṭho, visayabhūtassa maraṇadhammassa vā dukkhassa dassanena amataṭṭho. Maggassa pana niyyānaṭṭho sabhāvo, tasseva samudayadassanena dukkhassevāyaṃ hetu, nibbānappattiyā pana ayameva hetūti hetvaṭṭho, atisukhumanirodhadassanena idhameva dassananti dassanaṭṭho, adhikapaṇassa dukkhassa dassanena adhipateyyaṭṭho āvibhūto. Ete eva ca pīḷanādayo soḷasa ākārāti vuccanti.
Kāmehi vivekaṭṭhakāyatā kāyaviveko. Nīvaraṇādīhi vivittā aṭṭha samāpattiyo cittaviveko. Upadhīyanti ettha yathāsakaṃ phalānīti upadhayo, pañcakāmaguṇasaṅkhātakāmakhandhakilesaabhisaṅkhārā, tehi catūhi vivittaṃ nibbānaṃ upadhiviveko nāma.
Anattānupassanāya paṭiladdho dukkhāniccānupassanāhi ca paṭiladdho ariyamaggo āgamanavasena yathākkamaṃ suññataappaṇihitaanimittavimokkhasaññaṃ paṭilabhati, kilesehi vimuttattā hi esa vimokkhoti.
現在要通過"有福"和"破壞者"這兩個詞來說明它們所表達的意義。 "具有百種功德相的大人"是指具有無數善業所生的大人相的世尊。 "在自己的心中有權力"是指, 通過對違逆等產生不違逆的覺知, 以及通過心的定中, 獲得對自己心的掌控力。 "微小性等"等中的"等"包括了: 微小性、輕盈性、巍峨性、到達所愿、成就所愿、自在、神通自在、隨意所欲。 其中,使身體微小化就是微小性。 在虛空中以神足而行等超人的輕盈就是輕盈性。 增大身體的巍峨就是巍峨性。 到達所愿的地方就是到達。 通過堅定等而成就所愿就是成就所愿。 自己的主宰性就是自在。 神通自在就是對神通的掌控。 隨意所欲就是無論何處都能達到目標, 有人也說是如童子等的變化。 "一切肢體的莊嚴"是指所有肢體的美麗。 "存在"是指承續。 "易辦的"是指暫時所愿的, "難辦的"是指長期所愿的佛果等。 "世尊"這個詞從語義學的角度來說是成立的, 其他的都應當從語源學的角度來理解。 "壓迫"等中的"等"應當逐個連繫到"意義"一詞。 其中,"苦"是以自性而有壓迫的特性。 它的壓迫本身就是"壓迫的意義"。 因為它是由其集起而成就的, 所以"集的意義"通過集的顯示而顯現。 因為道能除去煩惱的熱惱,所以"寂靜的意義"通過道的顯示而顯現, 由於它是對立面。 但是,對於無為法的寂滅, 通過滅的顯示而顯現"無變異的意義"。 因為只有一個本性法, 從其他三諦的否定而安立四種意義。 但是,對於集,由於聚集的本性, "積聚的意義"是它的本性, 通過苦的顯示而顯現"根源的意義"。 由於離合的寂滅而顯現"離合的意義"。 由於道的出離而顯現"障礙的意義"。 對於滅,出離的本性就是"出離的意義", 通過集的顯示而顯現"分離的意義"。 由於有為道的顯示而顯現"無為的意義", 由於死亡法或苦的對象的顯示而顯現"不死的意義"。 但是,道的出離的本性就是"出離的意義", 通過集的顯示而顯現"這也是苦的因", 但是爲了證得涅槃,這才是因, 由於極微細的滅的顯示而顯現"這就是見", 由於更加嚴重的苦的顯示而顯現"主宰的意義"。 這十六種就是所謂的"壓迫"等。 "身離欲"是指身離欲。 "心離欲"是指八定離五蓋等。 "蘊"是指五欲蘊等所攝的諸行, 離此四蘊的涅槃稱為"蘊離"。 通過無我觀而得到, 以及通過苦無常觀而得到的聖道, 依次獲得空、無愿、無相的解脫三昧。 因為解脫了煩惱,所以稱為解脫。
Yathā loke ekekapadato ekekamakkharaṃ gahetvā 『『mekhalā』』ti vuttaṃ, evamidhāpīti attho. Mehanassāti guyhappadesassa. Khassāti okāsassa.
Sahadevehītiādīsu saha devehi vattatīti sadevako loko. Taṃ sadevakantiādinā yojanā veditabbā. Sadevakavacanenāti sadevaka-sadde visesanabhāvena ṭhitadevavacanena. Tassāpi sadevakapade antobhūtattā avayave samudāyopacāravasena vohāro kato. Itarathā tena devavisiṭṭhalokasseva gahaṇato pañcakāmāvacaradevaggahaṇaṃ na siyā, evaṃ uparipi. Samārakavacanena mārasaddena tena sahacaritā sabbe vasavattidevā ca gahitāti āha 『『chaṭṭhakāmāvacaradevaggahaṇa』』nti. Brahmakāyikā nāma paṭhamajjhānabhūmikā. Te ādi yesaṃ āruppapariyantānaṃ brahmānaṃ tesaṃ brahmānaṃ gahaṇaṃ brahmakāyikādibrahmaggahaṇaṃ. Loka-saddassa okāsalokādīnampi sādhāraṇattā sattalokāveṇikameva pajāgahaṇaṃ katanti āha 『『pajāvacanena sattalokaggahaṇa』』nti. Sadevakādivacanena upapattidevānaṃ, sassamaṇavacanena visuddhidevānañca gahitattā āha 『『sadevamanussavacanena sammutidevaavasesamanussaggahaṇa』』nti. Tattha sammutidevā rājāno, avasesamanussā sammutidevasamaṇabrāhmaṇehi avasiṭṭhā. Sattalokāveṇikassa pajāsaddassa visuṃ gahitattā sadevakaṃ lokanti ettha lokasaddaggahaṇaṃ okāsalokameva niyametīti āha 『『tīhi padehi okāsaloko』』ti. Idañca sadevakādipadattayavacanīyassa padhānatthassa vasena vuttaṃ. Okāsalokavisesanassa panettha devamārādisattalokassāpi gahaṇaṃ veditabbaṃ sāmatthiyato gamyamānattā saputto āgatotiādīsu puttādīnaṃ viya. Imasmiñca naye sadevakaṃ samārakaṃ sabrahmakaṃ okāsalokaṃ sassamaṇabrāhmaṇiṃ sadevamanussaṃ pajañcāti ca-kāraṃ ānetvā yojetabbaṃ, okāsasattalokānaṃ gahaṇena cettha tadubhayasammutinimittabhūto saṅkhāralokopi tadavinābhāvato gahito evāti daṭṭhabbo. Apare pana 『『sadevakantiādīhi pañcahi padehi sattalokova attano avayavabhūtadevādivisesanehi visesetvā gahito, taggahaṇena tadādhāro okāsaloko, tadubhayapaññattivisayo saṅkhāraloko ca gahitā eva hontī』』ti vadanti. Tesañca pajanti idaṃ lokasaddassa visesanaṃ katvā sadevakaṃ pajaṃ lokaṃ…pe… sadevamanussaṃ pajaṃ lokanti yojetabbaṃ.
Arūpāvacaraloko gahito pārisesañāyena itaresaṃ padantarehi gahitattā. Māraggahaṇena tappadhānā taṃsadisā ca upapattidevā saṅgayhantīti āha 『『chakāmāvacaradevaloko』』ti. Khattiyaparisā brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsu aṭṭhasu parisāsu cātumahārājikādīnaṃ catunnaṃ parisānaṃ sadevakādipadehi saṅgahitattā idha sassamaṇabrāhmaṇinti iminā samaṇaparisā brāhmaṇaparisā ca, sadevamanussanti iminā khattiyaparisā gahapatiparisā ca vuttāti āha 『『catuparisavasenā』』ti. Tassa manussaloko gahitoti iminā sambandho. Tattha manussalokoti manussasamūho, tenāha 『『avasesasabbasattaloko vā』』ti.
就像在世間,從每個詞中取一個字母而說"mekhalā"一樣, 在這裡也是如此。 "mehanassa"是指隱藏的部位, "khassa"是指空間。 "與天神等"等中, 是指與天神一起存在的世間。 應當依此理解"與天神等"等。 "以'與天神等'一詞"是指以"與天神等"一詞作為修飾語。 由於這個"與天神等"一詞也包含在內, 所以以整體來代表部分的習語用法。 否則,如果只是通過這個詞來獲取特殊的天界, 那麼上面的也不會成立。 以"與魔羅等"一詞, 是指包括與魔羅一起存在的所有受制於他的天神。 所以說"六慾天界"。 "梵天眾"是指初禪地的梵天。 對於那些從初禪直到無色界的梵天, 獲取這些梵天就是"獲取梵天等"。 由於"世間"一詞也適用於空間世界等, 所以只是獲取特殊的有情世間, 因此說"以'眾生'一詞獲取有情世間"。 "以'與天神等'等三詞"是指, 獲取生天的天神,以及與沙門婆羅門等的天神。 其中,"假立的天神"是指國王, "餘下的人類"是指被假立的天神、沙門、婆羅門所遺留的。 由於"眾生"一詞特別指有情世間, 所以在"與天神等的世間"中, "世間"一詞僅限於指空間世界, 這是根據三個詞所表達的主要意義而說的。 但是,這裡"天神、魔羅等有情世間"的修飾, 也應該包括空間世界, 因為從能力上來說是可以理解的, 就像"他帶著兒子來"等一樣。 在這種理解中,應該將"與天神等、與魔羅等、與梵天等、空間世界、與沙門婆羅門等、與天神人等、眾生"等連起來理解, 通過對空間世界和有情世間的獲取, 這裡也包括了作為它們基礎的行蘊世間, 因為它們是不可分離的。 但是另一些人說, 通過"與天神等"等五個詞, 是將有情世間本身, 通過對天神等特殊部分的修飾而獲取, 通過獲取它們, 空間世界作為它們的依處, 以及作為它們概念對象的行蘊世間, 也都被獲取了。 對於"眾生"一詞, 應該將其作為"與天神等的眾生世間"等的修飾語。 通過餘地推理的方式, 獲取了無色界世間, 因為其他詞已經包括了它。 通過"魔羅"一詞的獲取, 包括了以他為主導的,以及類似的生天天神。 所以說"六慾天界"。 根據四眾的方式, 這裡所說的"與沙門婆羅門等", 是指沙門眾和婆羅門眾, "與天神人等"是指剎帝利眾和居士眾。 通過這個"人界"被獲取。 在這裡,"人界"是指人群, 所以說"或者是其餘的一切有情世間"。
Vikappantaraṃ dassento āha 『『sammutidevehi vā saha manussaloko』』ti. Devapadena sammutidevā, samaṇabrāhmaṇamanussapadehi sesamanussā ca gahitāti evaṃ vikappadvayepi manussaṃ pajaṃ manussiṃ pajanti pajā-saddaṃ manussa-saddena visesetvā taṃ puna saha devehi vattatīti sadevā, pajā. Sadevā ca sā manussā cāti sadevamanussā, taṃ sadevamanussaṃ pajaṃ. Puna kiṃ bhūtaṃ sassamaṇabrāhmaṇinti evaṃ yathā pajāsaddena manussānaññeva gahaṇaṃ siyā, tathā nibbacanaṃ kātabbaṃ, itarathā manussānaññeva gahaṇaṃ na sampajjati sabbamanussānaṃ visesanabhāvena gahitattā aññapadatthabhūtassa kassaci manussassa abhāvā. Idāni pajanti iminā avasesanāgādisattepi saṅgahetvā dassetukāmo āha 『『avasesasabbasattaloko vā』』ti. Etthāpi catuparisavasena avasesasabbasattaloko sammutidevamanussehi vā saha avasesasabbasattalokoti yojetabbaṃ.
Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni ekekapadena abhāgaso sabbalokānaṃ gahaṇapakkhepi tassa tassa visesanassa sapphalataṃ dassetuṃ api cetthātiādi vuttaṃ. Ukkaṭṭhaparicchedatoti ukkaṭṭhānaṃ devagatipariyāpannānaṃ paricchinnavasena jānanavasena kittisaddo sayaṃ attano avayavabhūtena sadevakavacanena taṃ suṇantānaṃ sāvento abbhuggatoti yojanā. Anusandhikkamoti atthānañceva padānañca anusandhānakkamo, jānanakkamoti attho.
Abhiññāti ya-kāralopena niddesoti āha 『『abhiññāyā』』ti. Samantabhadrakattāti sabbabhāgehi sundarattā. Sāsanadhammoti paṭipattipaṭivedhasāsanassa pakāsako pariyattidhammo. Buddhasubodhitatāyāti idaṃ tikaṃ dhammassa hetusarūpaphalavasena vuttaṃ, tathā nāthapabhavattikampi. Majjhe tikadvayaṃ phalavaseneva vuttanti veditabbaṃ. Kiccasuddhiyāti dhammaṃ sutvā yathāsutavasena paṭipajjantānaṃ suppaṭipattisaṅkhātakiccasuddhiyā.
爲了展示其他的可能性,說"或者與假立的天神一起的人界"。 "天神"一詞包括了假立的天神, "沙門婆羅門人"一詞包括了其餘的人。 在這兩種可能性中, 都是用"眾生"一詞修飾"人", 然後再與天神一起存在, 所以說"與天神的眾生"。 再問"是什麼樣的與沙門婆羅門等?"。 就像"眾生"一詞只包括人一樣, 也應該這樣解釋, 否則就無法包括所有的人, 因為已經被"與沙門婆羅門等"所修飾, 所以不存在其他型別的人。 現在想要包括其餘的如那伽等有情, 所以說"或者是其餘的一切有情世間"。 在這裡也應該根據四眾的方式, "或者是與假立的天神人等的其餘一切有情世間"。 到目前為止,已經分別獲取了世間, 現在要通過每個詞來展示, 即使是部分獲取全部世間的有效性。 "從最高的限度來說"是指, 通過了解最高的天界所包含的, 自己的名聲就像自己的一部分一樣, 向聽聞的人宣揚。 "連貫的次第"是指, 對於意義和詞語的連貫次第, 即知識的次第。 "通過神通"是省略了"ya"而說的。 "完全善良"是指在各方面都美好。 "教法"是指闡述實踐與證悟教法的經典法。 "由於佛陀的正覺"是從因、本質、果的角度說的, "由於導師的出現"也是如此。 應該知道,中間的兩個三句, 只是從果的角度說的。 "行為的清凈"是指, 通過聽聞法后,依所聞而實踐的善妙實踐所成就的行為清凈。
Idāni ādikalyāṇādippakārameva dhammaṃ desento bhagavā sotūnaṃ yaṃ sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, tappakāsakassa brahmacariyapadassa sātthantiādīni padāni visesanabhāvena vuttāni, na dhammapadassāti dassanamukhena nānappakārato atthaṃ vivaritukāmo sātthaṃ sabyañjananti evamādīsu panātiādimāha. Tattha tisso sikkhā sakalo ca tantidhammo sāsanabrahmacariyaṃ nāma. Bhagavā hi dhammaṃ desento sīlādike viya tappakāsakaṃ tantidhammampi pakāseti eva saddatthasamudāyattā pariyattidhammassa. Yathānurūpanti yathārahaṃ. Sikkhattayasaṅgahitañhi sāsanabrahmacariyaṃ maggabrahmacariyañca atthasampattiyā sampannatthatāya, uparūpari adhigantabbavisesasaṅkhātaatthasampattiyā ca saha atthena payojanena vattatīti sātthameva, na tu sabyañjanaṃ, tantidhammasaṅkhātaṃ sāsanabrahmacariyaṃ yathāvuttena atthena sātthaṃ sabyañjanañca. Kirātādimilakkhavacanānampi sātthasabyañjanatte samānepi visiṭṭhatthabyañjanayogaṃ sandhāya sahattho devadatto savittotiādi viya 『『sātthaṃ sabyañjana』』nti vuttanti āha 『『atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjana』』nti. Tattha yaṃ atthaṃ sutvā tathā paṭipajjantā sabbadukkhakkhayaṃ pāpuṇanti, tassa tādisasampatti atthasampatti nāma, sampannatthatāti attho. Byañjanasampatti nāma sithiladhanitādibyañjanaparipuṇṇāya māgadhikāya sabhāvaniruttiyā gambhīrampi atthaṃ uttānaṃ katvā dassanasamatthatā sampannabyañjanatāti attho.
Idāni nettippakaraṇanayenāpi (netti 4 dvādasapada) atthaṃ dassetuṃ saṅkāsanātiādi vuttaṃ. Tattha saṅkhepato kāsīyati dīpīyatīti saṅkāsananti kammasādhanavasena attho daṭṭhabbo, evaṃ sesesupi. Paṭhamaṃ kāsanaṃ pakāsanaṃ. Ubhayampetaṃ uddesatthavacanasaṅkhātassa vitthāravacanaṃ. Sakiṃ vuttassa puna vacanañca vivaraṇavibhajanāni. Ubhayampetaṃ niddesatthavacanaṃ. Vivaṭassa vitthāratarābhidhānaṃ vibhattassa ca pakārehi ñāpanaṃ uttānīkaraṇapaññattiyo. Ubhayampetaṃ paṭiniddesatthavacanasaṅkhātassa vitthāravacanaṃ. Atthapadasamāyogatoti yathāvuttāni eva cha padāni pariyattiyā atthavibhāgattā atthapadāni, tehi sahitatāya atthakoṭṭhāsayuttattāti attho. Apariyosite pade ādimajjhagatavaṇṇo akkharaṃ, ekakkharaṃ, padaṃ vā akkharaṃ. Vibhattiyantaṃ padaṃ. Padābhihitaṃ atthaṃ byañjetīti byañjanaṃ, vākyaṃ. Kathitassevatthassa anekavidhena vibhāgakaraṇaṃ ākāro nāma. Ākārābhihitassa nibbacanaṃ nirutti. Nibbacanatthavitthāro niddeso. Atha vā 『『akkharehi saṅkāseti, padehi pakāseti, byañjanehi vivarati, ākārehi vibhajati, niruttīhi uttāniṃ karoti, niddesehi paññapetī』』ti vacanato saṅkāsanapakāsanasaṅkhaātauddesatthavācakāni vacanāni akkharapadāni nāma. Vivaraṇavibhajanasaṅkhātaniddesatthavācakāni vacanāni byañjanākārā nāma. Uttānīkaraṇapaññattisaṅkhātapaṭiniddesatthavācakāni vacanāni niruttiniddesā nāma, tesaṃ sampattiyā sabyañjananti attho.
現在,世尊正在宣說善巧的法, 即所說的教法梵行和道梵行, 爲了闡明這些梵行的詞語, 用了"有義"等詞作為修飾, 而不是法的詞語。 想要從多方面闡明其意義, 所以說"有義有文"等。 其中,三學和全部教法, 就是教法梵行的名稱。 因為世尊宣說法時, 就像宣說戒等一樣, 也宣說代表這些的教法, 因為經典法是由詞義總集而成。 "如其所應"是指適當地。 因為包含三學的教法梵行和道梵行, 由於具有圓滿的義理, 以及更高的特殊義理可以獲得, 所以是"有義"的, 而不是"有文", 即所說的教法梵行, 由於上述的義理是"有義有文"。 即使像吉拉他等的詞語, 雖然在"有義有文"中是平等的, 但是考慮到有特殊的義理和文理結合, 就像"薩特他、薩維特"一樣, 所以說"有義有文"。 其中,"有義"是指, 聽聞這樣的義理而實踐, 能夠證得完全滅苦, 這就是圓滿的義理。 "有文"是指, 通過柔和優美的馬喀陀語, 將深奧的義理闡釋得明白顯淺, 這就是圓滿的文理。 現在,也要用《導論》的方法來闡明意義, 說"顯示"等。 其中,"顯示"是從動詞來說, 簡略地說明或闡明, 其他的也是如此。 首先是顯示,即闡明。 這兩者都是對概括性說明的詳細說明。 再次說已經說過的, 以及分析解釋, 這兩者都是對解釋性說明的詳細說明。 對於已經開顯的,更廣泛的表述, 以及對已經分析的,用種種方式的顯示, 這兩者都是對反覆說明的詳細說明。 "與義詞結合"是指, 如前所說的六個詞, 由於在教典中有義分類, 所以與它們相結合, 即相關於義的部分。 未完善的詞, 是指開頭中間的音節, 或單音節詞, 或詞中的音節。 以詞結尾的詞。 "文"是指表達所說的意義。 對於已經說過的意義, 用多種方式的分類,稱為"形式"。 對所說形式的解釋,稱為"語源"。 對語源意義的詳述,稱為"解釋"。 或者說, "以音節顯示,以詞闡明,以文解釋, 以形式分析,以語源闡明,以解釋定義", 這些表示概括性說明的詞語, 稱為"音節與詞"。 表示解釋性說明的詞語, 稱為"文與形式"。 表示闡明性定義的詞語, 稱為"語源與解釋", 具備這些就是"有文"。
Atthagambhīratātiādīsu attho nāma tantiattho, hetuphalaṃ vā. Dhammo nāma tanti, hetu vā. Desanā nāma yathādhammaṃ dhammābhilāpo. Paṭivedho nāma yathāvuttaatthādīnaṃ aviparītāvabodho. Te panete atthādayo yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tesu paṭivedhassāpi atthasannissitattā atthasabhāgattā ca vuttaṃ 『『atthagambhīratāpaṭivedhagambhīratāhi sāttha』』nti. Dhammadesanānaṃ atthasannissitattepi sayaṃ byañjanarūpattā vuttaṃ 『『dhammagambhīratādesanāgambhīratāhi sabyañjana』』nti. Yathāvuttaatthādīsu pabhedagatāni ñāṇāni atthapaṭisambhidādayo. Tattha niruttīti tantipadānaṃ niddhāretvā vacanaṃ, nibbacananti attho. Tīsu paṭisambhidāsu ñāṇaṃ paṭibhānapaṭisambhidā. Lokiyā saddheyyavacanamukheneva atthesu pasīdanti, na atthamukhenāti āha saddheyyatotiādi. Kevalasaddo sakalādhivacananti āha 『『sakalaparipuṇṇabhāvenā』』ti. Brahmacariya-saddo idha sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ dīpetīti āha sikkhattayapariggahitattātiādi.
Yathāvuttamevatthaṃ aparenāpi pariyāyena dassetuṃ api cātiādi vuttaṃ. Tattha sanidānanti desakālādidīpakena nidānavacanena sanidānaṃ. Sauppattikanti aṭṭhuppattiādiyuttiyuttaṃ. Tatrāyaṃ pāḷiyojanākkamo – 『『verañjo brāhmaṇo samaṇo khalu bho…pe… viharatī』』ti ca, 『『taṃ kho pana bhavantaṃ gotamaṃ 『itipi so…pe… pavedetī』ti evaṃ kalyāṇo kittisaddo abbhuggato』』ti ca, 『『so dhammaṃ deseti…pe… pariyosānakalyāṇaṃ, desento ca sātthasabyañjanādiguṇasaṃyuttaṃ brahmacariyaṃ pakāsetī』』ti ca, 『『sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti ca assosi, sutvā ca atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkamīti.
Aṭṭhakathāyaṃ pana kiñcāpi 『『dassanamattampi sādhu hotīti evaṃ ajjhāsayaṃ katvā atha kho verañjo…pe… upasaṅkamī』』ti evaṃ sādhu kho panātiādipāṭhassa brāhmaṇassa parivitakkanabhāvena vuttattā brahmacariyaṃ pakāsetīti padānantarameva assosīti padaṃ sambandhitabbaṃ viya paññāyati, tathāpi 『『sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti evaṃ yathāvuttanidassanatthena iti-saddena paricchinditvā vuttattā pana aññattha iti-saddassa adassanato ca atha kho verañjotiādinā kattabbantaradassanamukhena pāḷiyā pakārantare pavattito ca yathāvuttavaseneva 『『sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti vacanānantarameva assosīti padaṃ ānetvā sambandhanaṃ yuttaṃ. Aṭṭhakathācariyena hi brāhmaṇassa attanā sutavaseneva ajjhāsayo uppajjatīti upasaṅkamanahetudassanamukhena dassanamattampi sādhu hotīti evaṃ ajjhāsayaṃ katvātiādi vuttanti gahetabbaṃ.
"義理深奧"等中, "義"指教理的義理, 或因果。 "法"指教理, 或因。 "宣說"指依法而說法。 "證悟"指無倒地了知所說的義理等。 這些義理等, 對於愚鈍者就像大海一樣難以涉及, 無法確立,所以是深奧的。 由於證悟也依賴於義理, 與義理有共性, 所以說"以義理深奧和證悟深奧而有義"。 對於法的宣說, 雖然也依賴於義理, 但自身具有文體形式, 所以說"以法深奧和宣說深奧而有文"。 在所說的這些義理等中, 所包含的智慧就是義分析等。 其中,"語源"是指確定教理詞語后的說明, 即"解釋"的意思。 在三種分析中, 是"詞義分析"智慧。 世間人只是憑信受之詞而信解義理, 而不是從義理本身, 所以說"可信"等。 "全"一詞是指完全, 所以說"完全圓滿"。 "梵行"一詞在此指包括三學的全部教法, 所以說"包含三學"。 現在要用另一種方式來闡明前述的意義, 說"而且"等。 其中,"有因緣"是指以說明因緣等為因緣的陳述。 "有適當的生起"是指合適于所說的道理。 這裡的經文安排是: "婆羅門凡拘吒住于...", "他們聽聞關於尊者瞿曇的善名聲...", "他宣說法...最後善巧,宣說具有有義有文等功德的梵行", "善哉,得見如此的阿羅漢實在好"。 聽聞后,婆羅門凡拘吒就去見世尊。 但在註釋中, 雖然說"僅見面也善哉"等, 表示婆羅門的心願, 然後"婆羅門凡拘吒就去見..."等, 似乎應該與"善哉,得見如此的阿羅漢實在好"這句相連。 但是,由於"善哉,得見如此的阿羅漢實在好" 是用"如是"等限定了所說的目的, 而且在其他地方也沒有看到"如是"等, 而經文中是以"婆羅門凡拘吒就去見..."等來展現後續行動, 所以應該將"善哉,得見如此的阿羅漢實在好"這句直接與之相連。 註釋師認為, 婆羅門自己聽聞后,心生歡喜, 所以說"僅見面也善哉"等, 表示他的心願。
2.Sītodakaṃviya uṇhodakenāti idaṃ ukkamena mukhāruḷhavasena vuttaṃ, anupasantasabhāvatāya brāhmaṇasseva uṇhodakaṃ viya sītodakenāti attho gahetabbo, ñāṇatejayuttatāya vā bhagavā uṇhodakopamoti katvā tabbirahitaṃ brāhmaṇaṃ sītodakaṃ viya katvā tathā vuttanti gahetabbaṃ. Ekībhāvanti sammodanakiriyāya ekarūpataṃ. Yāyātiādīsu yāya kathāya sammodi brāhmaṇo, taṃ sammodanīyaṃ kathanti yojanā. Tattha khamanīyanti dukkhabahulaṃ idaṃ sarīraṃ, kacci khamituṃ sakkuṇeyyaṃ. Yāpanīyanti cirappabandhasaṅkhātāya yāpanāya yāpetuṃ sakkuṇeyyaṃ. Rogābhāvena appābādhaṃ. Dukkhajīvitābhāvena appātaṅkaṃ. Taṃtaṃkiccakaraṇatthāya lahuṃ akicchena uṭṭhātuṃ yoggatāya lahuṭṭhānaṃ. Balanti sarīrassa sabbakiccakkhamaṃ balaṃ kacci atthīti pucchati. Phāsuvihāroti sukhavihāro. Saraṇīyameva dīghaṃ katvā 『『sāraṇīya』』nti vuttanti āha 『『saritabbabhāvato ca sāraṇīya』』nti. Pariyāyehīti kāraṇehi.
Bhāvoti kiriyā, tasmiṃ vattamāno napuṃsaka-saddo bhāvanapuṃsakaniddeso nāma, kiriyāvisesanasaddoti attho. Ekamante ekasmiṃ ante yuttappadeseti attho. Khaṇḍiccādibhāvanti khaṇḍitadantapalitakesādibhāvaṃ. Rājaparivaṭṭeti rājūnaṃ parivattanaṃ, paṭipāṭiyoti attho. Purātanuccakulappasutatāya jiṇṇatā, na vayasāti āha 『『cirakālappavattakulanvaye』』ti. Vibhavānaṃ mahantattaṃ lāti gaṇhātīti mahallakoti āha 『『vibhavamahattatāya samannāgate』』ti. Vibhāvane nāma attheti pakativibhāvanasaṅkhāte atthe. Na abhivādeti vāti abhivādetabbanti na sallakkheti, evaṃ asallakkhaṇapakatikoti vuttaṃ hoti. Rūpaṃ niccaṃ vā aniccaṃ vāti etthāpi niccapakatikaṃ aniccapakatikaṃ vāti attho. Aniccaṃ vāti ettha vā-saddo avadhāraṇattho.
Sampatijātoti muhuttajāto, jātasamanantaramevāti attho. Sattapadavītihārena gantvā…pe… olokesīti ettha dvāraṃ pidhāya nikkhantotiādīsu viya gamanato pure katampi olokanaṃ pacchā kataṃ viya vuttanti daṭṭhabbaṃ. Olokesinti ca lokavivaraṇapāṭihāriye jāte maṃsacakkhunā volokesīti attho. Seṭṭhoti pasatthataro. Patimānesīti pūjesi. Āsabhinti uttamaṃ.
"如清涼水一般,與熱水相反"這句是以誇張的方式說的, 應該理解為,由於婆羅門還未平靜下來, 所以就像熱水一樣,而世尊就像清涼水一般。 或者也可以理解為,由於世尊具有智慧的光明, 將不具備這一點的婆羅門比作清涼水。 "一致"是指通過交談而達到一致。 "以何等"等中,指婆羅門以何種交談而與世尊和諧。 "可忍受"是指這個身體多苦,能否忍受。 "可維持"是指能否長期維持生活。 "無疾病"是指沒有疾病。 "無煩惱"是指沒有痛苦的生活。 "易起立"是指能輕易地起立以做各種事情。 "力量"是指詢問身體是否有全面的力量。 "安樂住"是指安樂的住處。 由於應當被記住,所以說"應被記住"。 "以種種"是指以各種理由。 "狀態"指動作, 其中使用中性詞來表示動作狀態, 稱為"動作狀態表達"。 "一端"是指適當的地方。 "破損等狀態"是指牙齒破損、白髮等狀態。 "王室輪轉"是指君主的更替,即依次而轉。 "由古老高貴的家系"是指長期延續的家系, 而不是因年齡。 "具有財富的偉大"是指擁有大量財富。 "不尊敬"是指不注意應該尊敬的對象。 "無論色常還是無常"等中, "無常"是指本性無常, "或"是強調的意思。 "剛生"是指剛剛生起, 即立即生起。 "以七步行走"等中, 就像門外行走後再觀看一樣, 這裡也是先行走後觀看。 "觀視"是指憑肉眼觀看神變顯現。 "最勝"是指更加殊勝。 "恭敬"是指供養。 "英雄"是指最高的。
3.Taṃ vacananti nāhaṃ taṃ brāhmaṇātiādivacanaṃ. Aññāya saṇṭhaheyyāti arahatte patiṭṭhaheyya. Jātivasenāti khattiyādijātivasena. Upapattivasenāti devesu upapattivasena. Āviñchantīti ākaḍḍhanti. Yassa abhivādādikaraṇasaṅkhātassa sāmaggirasassa bhagavati abhāvaṃ maññamāno brāhmaṇo 『『arasarūpo』』ti āha, tabbidhurassa rūpataṇhādikasseva sāmaggirasassa abhāvena bhagavā 『『arasarūpo』』ti dassetuṃ sāmaggirasasaddassa rūparasādīsu vattanappakāraṃ dassento āha vatthārammaṇādītiādi.
Tālāvatthukatāti ucchinnamūlānaṃ tālānaṃ vatthu viya nesaṃ rūparasādīnaṃ vatthu cittasantānaṃ katanti imasmiṃ atthe majjhepadalopaṃ dīghañca katvā niddesoti āha tālavatthu viyātiādi. Tālavatthu viya yesaṃ vatthu kataṃ te tālāvatthukatāti visesanassa paranipāto daṭṭhabbo, katatālavatthukāti attho. Matthakacchinnatāloyeva pattaphalādīnaṃ akāraṇatāya avatthūti tālāvatthu, taṃ viya yesaṃ vatthu kataṃ te rūparasādayo tālāvatthukatā, ayaṃ aññapadatthavasena atthaggāho heṭṭhā vuttanayena sugamoti visesamatthaṃ dassento āha 『『matthakacchinnatālo viya katā』』ti. Evañca matthakasadisesu rūparasādīsu rāgesu chinnesupi tabbatthubhūtassa tālāvatthusadisassa cittasantānassa yāva parinibbānaṭṭhānaṃ upapannameva hoti. Yathārutato pana visesanasamāsavasena atthe gayhamāne rūparasādīnaṃ tālāvatthusadisatāya ṭhānaṃ āpajjati. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. 1.3) etaṃ dosaṃ pariharituṃ rūparasādīnaṃ kusalākusalattaṃ vuttaṃ, taṃ te tathāgatassa pahīnātiādipāḷiyā, kāmasukhassādasaṅkhātā rūparasātiādiaṭṭhakathāya ca na sameti, khīṇāsavānampi yāva parinibbānā kusalākusalānaṃ phaluppattito tesaṃ matthakacchinnatālasadisatāpi na yuttāti gahetabbaṃ. Atha vā matthakacchinnatālassa ṭhitaṃ aṭṭhitañca amanasikatvā puna anuppattidhammatāsadisamattaṃ upametvā tālāvatthu viya katāti visesanasamāsavasena atthaggahaṇepi na koci doso. Anu-saddo pacchāti atthe vattatīti āha pacchābhāvo na hotītiādi. Anu abhāvaṃ gatāti pacchā anuppattidhammatāvasena abhāvaṃ gatā. Anacchariyāti anu anu uparūpari vimhayakatāti attho. Yañca kho tvaṃ vadesīti yaṃ vandanādisāmaggīrasābhāvasaṅkhātaṃ kāraṇaṃ arasarūpatāya vadesi, taṃ kāraṇaṃ na vijjatīti attho.
4.Sandhāya bhāsitamatthanti yaṃ atthaṃ sandhāya brāhmaṇo nibbhogo bhavaṃ gotamotiādimāha, bhagavā ca yaṃ sandhāya nibbhogatādiṃ attani anujānāti, taṃ sandhāya bhāsitamatthaṃ.
5.Kulasamudācārakammanti kulācārakammaṃ. Kāyato kāyadvārato pavattaṃ duccaritaṃ kāyaduccaritaṃ. Anekavihitāti anekappakārā.
6.Pañcakāmaguṇikarāgassāti rūpādīsu pañcasu kāmakoṭṭhāsesu ativiya saṅgavasena niyuttassa kāmarāgassa, etena anāgāmīnaṃ vatthābharaṇādīsu saṅganikantivasena uppajjanakāmarāgassa kāmarāgatābhāvaṃ dasseti tassa rūparāgādīsu saṅgahato. Avasesānanti ettha sakkāyadiṭṭhivicikicchānaṃ paṭhamena maggena, sesānaṃ catūhipi ucchedaṃ vadati, tenāha 『『yathānurūpa』』nti.
7.Jigucchati maññeti jigucchati viya, 『『jigucchatī』』ti vā sallakkhemi. Akosallasambhūtaṭṭhenāti aññāṇasambhūtaṭṭhena.
8-
"那句話"是指"我不是婆羅門"等話語。 "通過證悟"是指證得阿羅漢果。 "依出身"是指依種姓出身。 "依生起"是指依生天。 "吸引"是指引導。 認為世尊沒有應該向他致敬等的品質, 所以說"無味相", 爲了顯示世尊確實缺乏那些味道等品質, 說"色、味等"等。 "如同斷根的椰子樹"是說, 就像被砍斷根的椰子樹一樣, 它們的根基,即心流,被斷除。 應該從修飾語的後置來理解"如同斷根的椰子樹"。 意思是"被斷根的椰子樹化"。 像被砍斷頂的椰子樹一樣, 它們的色、味等已經不存在, 用這種比喻來說明其狀態。 從字面上理解修飾語, 色、味等就像被砍斷頂的椰子樹一樣。 但是,爲了避免《要義明釋》中提到的這個問題, 佛陀已經說過"已斷一切煩惱"等, 這與欲樂的味道等註釋不符, 因為即使是阿羅漢,在未涅槃前也會有善惡果生起, 所以他們也不能完全等同於被砍斷頂的椰子樹。 或者,不考慮被砍斷頂的椰子樹的存在和不存在, 再以不再生起的狀態作為比喻, 說"如同斷根的椰子樹"也是可以的。 "后"一詞在此表示"之後"的意思。 "已經進入無生"是指之後進入了無生的狀態。 "不奇異"是指一再感到驚奇。 "你所說的那個原因"是指你說他無味相的那個原因不存在。 4.所說的意思是, 婆羅門說"尊者瞿曇無味相"等話, 世尊承認這一點。 5."家族行為"是指家族的行為。 "身惡行"是指身體所做的惡行。 "種種"是指多種多樣。 6.說"五欲的貪"時, 是指對色等五欲界法執著過甚的貪慾, 這樣就顯示了無還果者對衣服等不再有貪慾。 "其餘"是指第一道滅除我見和疑, 其餘的則被四道全部滅除,所以說"如其所應"。 7."厭惡"是指我認為他在厭惡。 "由於無知所生"是指由於無知而生。 8-
10.Tatrāti yathāvuttesu dvīsu atthavikappesu. Paṭisandhipariyāyopi idha gabbhasaddoti āha 『『devalokapaṭisandhipaṭilābhāyā』』ti. Apunabbhavabhūtāti khaṇe khaṇe uppajjamānānaṃ dhammānaṃ abhinibbatti.
11.Dhammadhātunti sabbaññutaññāṇaṃ. Tañhi dhamme yāthāvato dhāreti upadhāretīti 『『dhammadhātū』』ti vuccati. Desanāvilāsappattoti abhirucivasena parivattetvā desetuṃ samatthatā desanāvilāso, taṃ patto. Karuṇāvipphāranti sabbasattesu mahākaruṇāya pharaṇaṃ. Tādiguṇalakkhaṇameva upamāya vibhāvento āha 『『pathavīsamacittata』』nti. Tatoyeva akujjhanasabhāvato akuppadhammatā. Jātiyā anugatanti jātiyā anubaddhaṃ. Jarāya anusaṭanti jarāya paliveṭhitaṃ. Vaṭṭakhāṇubhūtanti vaṭṭato uddharituṃ asakkuṇeyyatāya vaṭṭe niccalabhāvena ṭhitaṃ khāṇu viya bhūtaṃ. Jātānaṃ maccānaṃ niccaṃ maraṇato bhayanti āha ajja maritvātiādi. Appaṭisamaṃ purejātabhāvanti asadisaṃ ariyāya jātiyā paṭhamajātabhāvaṃ, sabbajeṭṭhabhāvanti attho.
『『Apī』』ti avatvā 『『pī』』ti vadanto pi-saddo visuṃ atthi nipātoti dasseti. Sammā adhisayitānīti pādādīhi upaghātaṃ akarontiyā sammadeva upari sayitāni, akammakassāpi sayatidhātuno adhipubbatāya sakammakatā daṭṭhabbā. Nakhasikhāti nakhaggāni. Sakuṇānaṃ pakkhā hatthapādaṭṭhāniyāti āha 『『saṅkuṭitahatthapādā』』ti. Etthāti ālokaṭṭhāne. Nikkhamantānanti nikkhamantesu, niddhāraṇe hetaṃ sāmivacanaṃ. Aṇḍakosanti aṇḍakapālaṃ.
Lokoyeva lokasannivāso. Abujjhi etthāti rukkho bodhi, sayaṃ bujjhati, bujjhanti vā tenāti maggopi sabbaññutaññāṇampi bodhi. Bujjhīyatīti nibbānaṃ bodhi. Antarā ca bodhinti dutiyamudāharaṇaṃ vināpi rukkha-saddena bodhi-saddassa rukkhappavattidassanatthaṃ. Varabhūrimedhasoti mahāpathavī viya patthaṭapaññoti attho. Tisso vijjāti arahattamaggo attanā saha vattamānaṃ sammādiṭṭhisaṅkhātaṃ āsavakkhayañāṇañceva itarā dve mahaggatavijjā ca tabbinibandhakakilesaviddhaṃsanavasena uppādanato 『『tisso vijjā』』ti vuccati. Cha abhiññāti etthāpi eseva nayo. Sāvakapāramīñāṇanti aggasāvakehi paṭilabhitabbaṃ sabbameva lokiyalokuttarañāṇaṃ. Paccekabodhiñāṇanti etthāpi eseva nayo.
Opammasampaṭipādananti opammatthassa upameyyena samaṃ paṭipādanaṃ. Atthenāti upameyyatthena. Tikkhakharavippasannasūrabhāvoti iminā saṅkhārupekkhāpattataṃ vipassanāya dasseti. Pariṇāmakāloti iminā vuṭṭhānagāminibhāvāpattiṃ. Tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha 『『gabbhaggahaṇakālo』』ti. Anupubbādhigatenāti paṭhamamaggādipaṭipāṭiyā adhigatena. Caturaṅgasamannāgatanti 『『kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu (ma. ni. 2.184; saṃ. ni. 2.22; a. ni.
"在這裡"是指在前述的兩個意義中。 "再生的依止"在此是指"因緣的再生"。 "無復生的狀態"是指每一瞬間生起的法的產生。 "法界"指的是所有智者的智慧。 因為法如實地持有和維護, 所以稱為"法界"。 "宣說的優雅"是指通過優雅的方式進行宣說的能力。 "大慈悲的流動"是指對一切眾生的大慈悲的流動。 通過比喻來說明那些特質, 所以說"如大地的平等心"。 因此,由於不動搖的性質, 所以是無動的法。 "因緣"是指與生相連。 "因老"是指被老所包圍。 "如同輪迴的狀態"是指由於無法擺脫輪迴而處於不動的狀態。 "因生而有的死亡"是指由於生而有的必然死亡。 "今天就會死亡"等話語是指由於生而有的必然死亡。 "即使"是指不論如何, "也"是指有的意思。 "正確的意圖"是指以正確的方式來進行。 "如同爪子"是指指甲的部分。 "鳥的翅膀"是指鳥類的翅膀和手腳。 "在這裡"是指光明的地方。 "出離者"是指出離的人。 "無知者"是指無知的人。 "覺醒"是指覺醒的狀態。 "世間"是指世間的聚集。 "不覺醒"是指樹木的覺醒, 自己覺醒,或被覺醒。 "覺醒"是指涅槃的狀態。 "在內"是指第二個例子, 即使沒有樹的字根, 也能通過樹的狀態來說明覺醒。 "最勝的智慧"是指如同大地的智慧。 "三種智慧"是指阿羅漢的智慧, 與自身的智慧相應, 也稱為"三種智慧"。 "六種神通"在這裡也是同樣的道理。 "弟子所達到的智慧"是指由頂級弟子所獲得的所有世間和出世間的智慧。 "獨覺者的智慧"在這裡也是同樣的道理。 "通過比喻的建立"是指通過比喻的方式進行建立。 "在意義上"是指比喻的意義。 "尖銳的明亮的香氣"是指通過觀察而獲得的智慧。 "成就的時間"是指成就的過程。 "那時"是指在那時, 就像懷孕的狀態一樣。 "逐漸獲得"是指通過第一道的修行而獲得的。 "具足四種"是指"愿、志、心、身"等四種。
2.5; mahāni. 196), sarīre upasussatu maṃsalohita』』nti evaṃ vuttacaturaṅgasamannāgataṃ vīriyaṃ.
Chando kāmotiādīsu patthanākārena pavatto dubbalo lobho icchanaṭṭhena chando. Tato balavā rañjanaṭṭhena rāgo. Tatopi balavataro chandarāgo. Nimittānubyañjanasaṅkappavasena pavatto saṅkappo. Tatopi balavasaṅkappavaseneva pavatto rāgo. Tatopi balavataro saṅkapparāgo. Svāyaṃ pabhedo ekasseva lobhassa pavattiākārabhedena avatthābhedena ca vutto.
Paṭhamajjhānakathāvaṇṇanā
Seyyathidanti taṃ kathanti attho. Etanti pubbapadeyeva avadhāraṇakaraṇaṃ, etaṃ atthajātaṃ vā. Tannissaraṇatoti tesaṃ kāmānaṃ nissaraṇattā. Esāti eva-kāro. Kāmadhātu nāma kāmabhavo, nekkhammanti paṭhamajjhānaṃ. Esāti niyamo. Tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇavivekā tadaṅgavivekādayo. Kāyacittaupadhivivekā kāyavivekādayo, tayo eva idha jhānakathāya, samucchedavivekādīnaṃ asambhavā. Niddeseti mahāniddese. Tatthevāti mahāniddese eva. Vibhaṅgeti jhānavibhaṅge. Evañhi satīti ubhayesampi kāmānaṃ saṅgahe sati.
Purimenāti kāyavivekena. Etthāti etasmiṃ kāyacittavivekadvaye. Dutiyenāti cittavivekena. Etesanti yathāvuttanayena vatthukāmakilesakāmavivekadvayassa vācakabhūtānaṃ vivicceva kāmehi vivicca akusalehīti imesaṃ padānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Bālabhāvassa hetupariccāgoti anuvattati. Akusaladhammo hi bālabhāvassa hetu. Āsayaposananti āsayassa visodhanaṃ vaḍḍhanañca. Vibhaṅge nīvaraṇāneva vuttānīti sambandho. Tattha kāraṇamāha 『『uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanato』』ti. Tattha upari savitakkantiādinā vuccamānāni jhānaṅgāni, tesaṃ attano paccanīkānaṃ paṭipakkhabhāvadassanatoti attho. Uparijhānaṅgānaṃ paccanīkapaṭipakkhabhāvassa dassanatotipi pāṭho. Tattha 『『upari vuccamānajhānaṅgānaṃ ujuvipaccanīkavasena paṭipakkhabhāvadassanato』』ti 『『nīvaraṇānaṃ tāneva vibhaṅge vuttānī』』tipi atthaṃ vadanti . Peṭaketi mahākaccāyanattherena kataṃ nettippakaraṇanayānusāripakaraṇaṃ, taṃ pana piṭakānaṃ vaṇṇanābhūtattā 『『peṭaka』』nti vuttaṃ, tasminti attho.
Vitakkanaṃ nāma ārammaṇaparikappananti āha 『『ūhana』』nti. Rūpaṃ rūpantiādinā visaye ākoṭentassa visayappavattiāhananaṃ upari āhanananti veditabbaṃ. Ārammaṇe cittassa ānayanaṃ nāma ārammaṇābhimukhakaraṇaṃ. Anusañcaraṇanti anuparibbhamanaṃ, tañca khaṇantarassa tathākārena uppādanameva, na hi paramatthato ekassa sañcaraṇamatthi, evamaññatthāpi īdisesu. Anumajjananti parimajjanaṃ. Tatthāti ārammaṇe. Sahajātānuyojanaṃ sakiccānuvattitākaraṇena. Katthacīti dutiyajjhānavirahitesu savicāracittesu sabbatthāti attho. Vicārena saha uppajjamānopi vitakko ārammaṇe abhiniropanākārena pavattiṃ sandhāya 『『paṭhamābhinipāto』』ti vutto. Vipphāravāti avūpasantasabhāvatāya vegavā, tenevesa dutiyajjhāne pahānaṅgaṃ jātaṃ. Paṭhamadutiyajjhānesūti pañcakanayaṃ sandhāya vuttaṃ. Aṅgavinimuttassa jhānassa abhāvaṃ dassento rukkho viyātiādimāha.
"如大地"是指"身體的水分減少"等所說的四種力量的成就。 "慾望"是指以渴望的形式出現的弱小貪慾。 因此強烈的慾望是指對慾望的渴望。 而更強烈的則是慾望的渴望。 由跡象和暗示所生的意圖是指意圖的產生。 因此強烈的意圖是指強烈的慾望。 因此更強烈的則是意圖的慾望。 單獨的分支是指貪慾的不同表現形式。 關於第一禪的討論 "如是"是指此處所說的意思。 "是"是指前面的部分的確立,或者是指此意所生。 "因緣的解脫"是指對慾望的解脫。 "這"是指限制。 "因此"是指對各個部分的放棄、切斷、安寧、解脫和離開。 "身體和心的解脫"是指身體和心的解脫, 這三者在此討論禪定時是不可分割的, 而對於切斷和解脫的討論則是不可分的。 "解釋"是指在大解釋中。 "就在這裡"是指在大解釋中。 "分析"是指在禪定分析中。 "確實如此"是指在慾望的聚集中。 "以前"是指通過身體的解脫。 "在這裡"是指在此身體和心的解脫二者中。 "第二"是指通過心的解脫。 "這些"是指根據上述所述的, 通過對慾望的解脫與不善法的解脫的說明。 "愚蠢的狀態"是指愚蠢的原因。 "不善法"是愚蠢的原因。 "根本的修正"是指對根本的清凈和增長。 在分析中提到的正是這些障礙。 因此,原因是說"由於對上面禪定的反向性質的觀察"。 在這裡提到的禪定部分是指對其反向性質的觀察。 "上面所說的禪定部分"是指對其反向性質的觀察。 在這裡的"上面提到的禪定部分"是指對障礙的分析。 "思維"是指對對象的概念化, 因此稱為"思維"。 "色"等的意思是指對對象的觸及。 "在對像中"是指將意識集中在對像上。 "跟隨"是指跟隨的過程, 而這種過程在瞬間生起時是如此, 並非從絕對的意義上看, 在其他地方也是如此。 "思考"是指思維的過程。 在這裡"對像"是指在對像上生起的思維。 "與思維一起生起的"是指與思維一起生起的過程。 在第二禪的缺失中, 是指在所有的有思維的狀態中。 "因此"是指在對象的分析中。 "思維的流動"是指由於不動搖的性質而生起的。 "第一和第二禪"是指在對五種的分析中所說的。 "無障礙的狀態"是指沒有障礙的狀態, 就像樹木一樣。
Viveka-saddassa bhāvasādhanapakkhe 『『tasmā vivekā』』ti vuttaṃ, itarapakkhe 『『tasmiṃ viveke』』ti. Pinayatīti tappeti, vaḍḍheti vā. Pharaṇarasāti paṇītarūpehi kāye byāpanarasā. Sātalakkhaṇanti iṭṭhasabhāvaṃ, madhuranti attho. Sampayuttānaṃ pīḷanajjhupekkhanaṃ akatvā anu anu gaṇhanaṃ upakāritā vā anuggaho. Vanameva vanantaṃ. Udakameva udakantaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvatoti iminā iṭṭhārammaṇādipaṭilābhasamayepi sukhaṃ vijjamānampi apākaṭaṃ, pītiyeva tattha pākaṭā, paṭiladdharasānubhavanasamaye ca vijjamānapītitopi sukhameva pākaṭataranti dasseti. Ettha ca cetasikasukhavaseneva paṭiladdharasānubhavanaṃ veditabbaṃ, na kāyikasukhavasena tassa pītisampayogasseva abhāvena idhānadhippetattā. Ayañca pītītiādi aññapadatthasamaāsadassanaṃ, assatthipakkhe taddhitapaccayadassanaṃ vā. Dutiyavikappena aññapadatthasamāsavaseneva 『『vivekajaṃ pītisukha』』nti idaṃ ekaṃ padanti dasseti, vibhattiyā ca alopaṃ.
Gaṇanānupubbatāti desanākkamaṃ sandhāya vuttaṃ. Paṭhamaṃ samāpajjatīti idaṃ ādikammikavasena vuttaṃ, ciṇṇavasīnaṃ pana yogīnaṃ uppaṭipāṭiyāpi jhānaṃ uppajjateva. Jhāpetīti dahati. Aniccādilakkhaṇavisayāya vipassanāya upanijjhāyanaṃ kathaṃ nibbānālambanassa maggassa hotīti āha vipassanāyātiādi. Tattha maggena sijjhatīti niccādivipallāsappahāyakena saha maggeneva taṃ lakkhaṇūpanijjhānaṃ asammohato attano sijjhati. Atha vā maggenāti maggakiccena, vipallāsappahānenāti attho.
Aññoti satto. Avuttattāti 『『sacittekaggata』』nti jhānapāḷiyaṃ (vibha. 508 ādayo) avuttattā. Vuttattāti tassā jhānapāḷiyā vibhaṅge vuttattā.
Dutiyajjhānakathāvaṇṇanā
Ajjhattanti jhānavisesanattā vuttaṃ 『『idha niyakajjhattamadhippeta』』nti. Jhānañhi ajjhattajjhattaṃ na hoti chaḷindriyānameva tabbhāvato. Khuddakā ūmiyo vīciyo. Mahatiyo taraṅgā. Santā honti samitātiādīni aññamaññavevacanāni, jhānabalena samatikkantāti adhippāyo. Appitāti gamitā vināsaṃ pāpitā. Pariyāyoti jhānaparikkhāre jhānavohārattā aparamatthato.
Tatiyajjhānakathāvaṇṇanā
Tadadhigamāyāti tatiyamaggādhigamāya. Upapattito ikkhatīti paññāya sahacaraṇaparicayena yathā samavāhibhāvo hoti, evaṃ yuttito passati. Vipulāyāti mahaggatabhāvappattāya. Thāmagatāyāti vitakkavicārapītivigamena thirabhāvappattiyā, teneva vakkhati 『『vitakkavicārapītīhi anabhibhūtattā』』tiādi. (Pārā. aṭṭha.
"因此"是指對"離"的狀態的描述。 "在此"是指在此處的狀態。 "如同流動"是指如同水流動的狀態。 "如同水的狀態"是指水的流動狀態。 "在此時此刻"是指在此刻的顯現, 即使在快樂的狀態中也顯得不明顯, 而喜悅的狀態在此顯得明顯, 在獲得的快樂體驗中也顯得更加明顯。 在這裡應理解為僅僅是心的快樂體驗,而非身體的快樂體驗, 這是由於在此處的意圖所指。 "這喜悅"是指與其他意義相同的複合詞, 在有些情況下是指由後綴所產生的意義。 通過第二種意義,作為其他意義的複合詞, "由離所生的快樂"這一詞被視為一個詞, 而在分開時則不被省略。 "逐漸的計算"是指根據教導的過程所說的。 "第一次進入"是指初始的階段, 但對於那些已經被切斷的修行者來說, 禪定會自然生起。 "使之進入"是指燃燒。 "關於無常等特徵的觀察"是指關於涅槃依賴的路徑的觀察。 因此,"通過路徑"來實現。 與常等的顛倒相反的特徵, 與路徑相結合的特徵。 "他"是指眾生。 "未說"是指在"單一心的集中"中未說。 "已說"是指在其分析中已說。 關於第二禪的討論 "內在"是指由於禪定的特殊性而說的"在這裡意圖內在"。 禪定並不侷限於內在的狀態, 而是由於六根的存在。 "小波"是指小的漣漪。 "大波"是指大的波浪。 "安靜"是指穩定的狀態, 通過禪定的力量超越了這些狀態。 關於第三禪的討論 "爲了獲得"是指爲了獲得第三條路徑。 "從生起中觀察"是指通過智慧的伴隨觀察, 如同共居的狀態一樣觀察。 "廣大的"是指達到廣大的狀態。 "穩定的"是指通過思維與觀察的快樂的消失而獲得的穩定, 因此說"由於思維與觀察的快樂未被壓倒"等。
1.11 tatiyajjhānakathā). Upekkhābhedaṃ dassetvā idhādhippetaṃ upekkhaṃ pakāsetuṃ upekkhā panātiādi vuttaṃ. Tattha tatramajjhattatāva khīṇāsavānaṃ iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārena ajjhupekkhanato 『『chaḷaṅgupekkhā』』ti ca, sattesu majjhattākārappavattattā 『『brahmavihārupekkhā』』ti ca, sahajātadhammānaṃ majjhattākārabhūtā 『『bojjhaṅgupekkhā』』ti ca, kevalā 『『tatramajjhattupekkhā』』ti ca, tatiyajjhānasahagatā aggasukhepi tasmiṃ apakkhapātabhūtā 『『jhānupekkhā』』ti ca, catutthajjhānasahagatā sabbapaccanīkaparisuddhitāya 『『pārisuddhupekkhā』』ti ca tena tena avatthābhedena chadhā vuttā.
Vīriyameva pana anaccāraddhaanatisithilesu sahajātesu saṅkhāresu upekkhanākārena pavattaṃ 『『vīriyupekkhā』』ti vuttaṃ. Aṭṭhannaṃ rūpārūpajjhānānaṃ paṭilābhato pubbabhāge eva nīvaraṇavitakkavicārādīnaṃ pahānābhimukhībhūtattā tesaṃ pahānepi abyāpārabhāvūpagamanena majjhattākārappavattā samādhivasena uppannā aṭṭha paññā ceva upādānakkhandhabhūtesu saṅkhāresu ajjhupekkhanākārappavattā vipassanāvasena uppannā catunnaṃ maggānaṃ pubbabhāge tassa tassa adhigamāya catasso catunnaṃ phalasamāpattīnaṃ pubbabhāge tassa tassa adhigamāya appaṇihitavimokkhavasena pavattā catasso suññataanimittavimokkhavasena dveti dasa paññā cāti ime aṭṭhārasa paññā saṅkhārupekkhā nāma. Yathāvuttavipassanāpaññāva lakkhaṇavicinanepi majjhattabhūtā vipassanupekkhā nāma. Adukkhamasukhavedanā vedanupekkhā nāma. Imāsaṃ pana dasannampi upekkhānaṃ 『『tattha tattha āgatanayato vibhāgo dhammasaṅgahaṭṭhakathāyaṃ vuttanayena veditabbo』』ti dassento āha evamayaṃ dasavidhāpītiādi. Tattha tattha āgatanayatoti idampi hi tāsaṃ vibhāgadassanassa bhūmipuggalādipadaṃ viya visuṃ mātikāpadavasena vuttaṃ, na pana bhūmipuggalādivasena vibhāgadassanassa āgataṭṭhānaparāmasanaṃ āgataṭṭhānassa aṭṭhasāliniyātiādinā vuttattā, tasmā sāratthadīpaniyaṃ (sārattha. ṭī. 1.11 tatiyajjhānakathā) yaṃ vuttaṃ 『『imāsaṃ pana dasannampi upekkhānaṃ bhūmipuggalādivasena vibhāgo tattha tattha vuttanayeneva veditabboti dassento āha evamayaṃ dasavidhātiādī』』ti, taṃ amanasikatvā vuttanti gahetabbaṃ. Tattha tattha āgatanayatoti 『『idha (khīṇāsavo) bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno』』tiādinā (dī. ni. 3.348; a. ni. 6.1) chaḷaṅgupekkhā āgatā, 『『upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』ti (dī. ni. 3.308; ma. ni. 1.77; 2.309;
在此處所指的"舍", 對於已盡諸漏者來說, 對於可意與不可意的六種對象, 以純潔的本性的方式來捨棄, 所以稱為"六支舍"。 由於對眾生保持中立的狀態, 所以稱為"梵住舍"。 由於對同時生起的法保持中立的狀態, 所以稱為"覺支舍"。 單純的"中舍"。 由於在第三禪中, 即使在最殊勝的快樂中, 也保持中立的狀態, 所以稱為"禪定舍"。 由於在第四禪中, 對一切的對立面都保持純潔的狀態, 所以稱為"清凈舍"。 "精進"本身以中立的方式, 對於同時生起的不放逸與過度鬆弛的行為, 所以稱為"精進舍"。 在獲得八種色禪與無色禪之前, 就已經傾向於對治五蓋、思維與觀察等, 以中立的方式, 通過定力而生起的八種智慧, 對於蘊所攝的行為保持中立的狀態, 通過觀智而生起的四種道智, 在獲得各自的證悟之前, 以無愿解脫的方式而生起的四種果智, 以及以空無相解脫的方式而生起的四種, 共計十八種智慧, 稱為"行舍"。 如前所述的觀智智慧本身, 在觀察特相時也保持中立, 稱為"觀舍"。 無苦樂受稱為"受舍"。 這十種舍的分類, 應當依照《法聚論注》中所說的方式來理解。 "如是這十種"等中的"如是"一詞, 就像"地、人等"這樣的標題詞一樣, 而不是說明了分類的來源, 因為在《法聚論注》中已經說明了來源, 所以不應當理解為指出了來源。 "如是這十種"等中的"如是", 是指"以六支舍"等所說的方式, "梵住舍"等所說的方式, 以及其他所說的方式。
3.230) evaṃ brahmavihārupekkhā āgatāti iminā nayena dasannampi upekkhānaṃ tattha tattha vuttapadesesu āgatanayadassanato ca ayaṃ dasavidhāpi upekkhā dhammasaṅgahaṭṭhakathāyaṃ vuttanayeneva veditabbāti sambandho.
Bhūmītiādīsu pana chaḷaṅgupekkhā kāmāvacarā, brahmavihārupekkhā rūpāvacarātiādinā bhūmito ca, chaḷaṅgupekkhā asekkhānameva, brahmavihārupekkhā puthujjanādīnaṃ tiṇṇampi puggalānantiādinā puggalato ca, chaḷaṅgupekkhā somanassupekkhāsahagatacittasampayuttātiādinā cittato ca, chaḷaṅgupekkhā chaḷārammaṇātiādinā ārammaṇato ca, 『『vedanupekkhā vedanākkhandhena saṅgahitā, itarā nava saṅkhārakkhandhenā』』ti khandhasaṅgahavasena ca, 『『chaḷaṅgupekkhā brahmavihārabojjhaṅgajhāna pārisuddhitatramajjhattupekkhā ca atthato ekā. Tasmā ekakkhaṇe ca tāsu ekāya sati itarā na uppajjanti, tathā saṅkhārupekkhā vipassanupekkhāpi veditabbā. Vedanāvīriyupekkhānamekakkhaṇe siyā uppattī』』ti ekakkhaṇavasena ca, 『『chaḷaṅgupekkhā abyākatā brahmavihārupekkhā kusalābyākatā, tathā sesā. Vedanupekkhā pana siyā akusalāpī』』ti evaṃ kusalattikavasena ca, 『『saṅkhepato cattāro ca dhammā vīriyavedanātatramajjhattatāñāṇavasenā』』ti evaṃ saṅkhepavasena ca ayaṃ dasavidhāpi upekkhā dhammasaṅgahaṭṭhakathāyaṃ vuttanayeneva veditabbāti yojanā.
Ettha cetā kiñcāpi aṭṭhasāliniyaṃ bhūmipuggalādivasena sarūpato uddharitvā na vuttā, tathāpi tattha vuttappakāreheva tāsaṃ bhūmipuggalādivibhāgo nayato uddharitvā sakkā ñātunti tattha sarūpato vuttañca avuttañca ekato saṅgahetvā tattha tattha āgatanayatotiādīhi navahi pakārehi atideso kato, teneva 『『dhammasaṅgahaṭṭhakathāyaṃ vuttavasenā』』ti avatvā 『『vuttanayenevā』』ti vuttaṃ. Tathāhi khīṇāsavo bhikkhu cakkhunā rūpaṃ disvāti ādimhi vutte chaḷaṅgupekkhā rūpādiārammaṇatāya bhūmito kāmāvacarā ca puggalato asekkhānameva ca uppajjati, cittato somanassupekkhācittasampayuttā, ārammaṇato chaḷārammaṇā, kusalattikato abyākatā cāti paṇḍitehi sakkā ñātuṃ, tathā chaḷaṅgupekkhā ca brahmavihārupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekātiādimhi vutte panassa saṅkhārakkhandhasaṅgahitattā brahmavihārupekkhādīhi saha ekakkhaṇe anuppattiādayo ca sakkā ñātuṃ, yathā ca chaḷaṅgupekkhā, evaṃ sesānampi yathārahaṃ aṭṭhasāliniyaṃ vuttanayato bhūmiādivibhāguddhāranayo ñātabbo. Anābhogarasāti paṇītasukhepi tasmiṃ avanatipaṭipakkhakiccāti attho.
這十種舍的分類, 應當依照《法聚論注》中所說的方式來理解。 "如是這十種"等中的"如是"一詞, 就像"地、人等"這樣的標題詞一樣, 而不是說明了分類的來源, 因為在《法聚論注》中已經說明了來源, 所以不應當理解為指出了來源。 "如是這十種"等中的"如是", 是指"以六支舍"等所說的方式, "梵住舍"等所說的方式, 以及其他所說的方式。 在"地等"中, 六支舍屬於欲界, 梵住舍屬於色界等, 從地位來說; 六支舍只有阿羅漢, 梵住舍則包括凡夫等三種人, 從人位來說; 六支舍與喜舍俱起的心相應, 從心的角度來說; 六支舍是六種對像, 從對像來說; 受舍包括受蘊, 其他九種包括行蘊, 從蘊的角度來說; 六支舍、梵住舍、覺支舍、禪定舍、清凈舍和中舍, 實質上是同一個, 所以在同一剎那隻能有其中一種生起, 同樣地,行舍和觀舍也是如此, 而精進舍和受舍可能在同一剎那生起。 從善三法的角度來說, 六支舍是不善無記, 梵住舍等是善無記, 受舍可能是不善的。 從簡略的角度來說, 有四法:精進、受、中舍和智, 這樣來理解這十種舍。 雖然在《法聚論注》中沒有從地位、人位等角度詳細闡述, 但可以從該論中所說的方式, 推導出這些分類, 所以說"依照《法聚論注》所說的方式", 而不是"依照《法聚論注》所說"。 比如說"比丘見色時", 從對象的角度來說, 六支舍屬於欲界, 從人位來說, 只有阿羅漢, 從心的角度來說, 與喜舍俱起, 從對像來說, 是六種對像, 從善三法的角度來說, 是不善無記。 同樣地, 對於其他舍的分類, 也可以從《法聚論注》中所說的方式來推導。 "不動的味道"是指即使在微妙的快樂中, 也不會有任何傾斜的傾向。
Puggalenāti puggalādhiṭṭhānena. Kilesehi sampayuttānaṃ ārakkhā. Tīraṇaṃ kiccassa pāragamanaṃ. Pavicayo vīmaṃsā. Idanti satisampajaññaṃ. Yasmā tassa nāmakāyena sampayuttaṃ sukhanti imassa tasmā etamatthantiādinā sambandho. Tassāti jhānasamaṅgino. Taṃsamuṭṭhānenāti taṃ yathāvuttanāmakāyasampayuttaṃ sukhaṃ samuṭṭhānaṃ kāraṇaṃ yassa rūpassa tena taṃsamuṭṭhānena rūpena. Assāti yogino. Yassāti rūpakāyassa. Phuṭattāti atipaṇītena rūpena phuṭattā. Etamatthaṃ dassentoti kāyikasukhahetubhūtarūpasamuṭṭhāpakanāmakāyasukhaṃ paṭisaṃvediyamāno eva jhānasamaṅgitākaraṇe kāriyopacārato 『『sukhañca kāyena paṭisaṃvedetī』』ti vuccatīti imamatthaṃ dassentoti attho. Yanti hetuatthe nipātoti āha 『『yaṃjhānahetū』』ti. Sukhapāramippatteti sukhassa ukkaṃsapariyantaṃ patte. Evametesaṃ pahānaṃ veditabbanti sambandho. Atha kasmā jhānesveva nirodho vuttoti sambandho.
Catutthajjhānakathāvaṇṇanā
Kattha cuppannanti ettha katthāti hetumhi bhummaṃ, kasmiṃ hetumhi satīti attho. Nānāvajjaneti appanāvīthiāvajjanato nānā bhinnaṃ purimavīthīsu āvajjanaṃ yassa upacārassa, tasmiṃ nānāvajjane. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Upacāre vātiādi pakkhantaradassanaṃ ekāvajjanūpacārepi vāti attho. Pītipharaṇenāti iminā appanāvīthiyā viya ekavīthiyampi kāmāvacarapītiyā pharaṇamattassa abhāvaṃ dasseti. Domanassindriyassa assa siyā uppattīti sambandho. Etanti domanassindriyaṃ uppajjatīti sambandho. Vitakkavicārappaccayepīti pi-saddo aṭṭhānappayutto. So 『『pahīnassā』』ti heṭṭhā vuttapadānantaraṃ yojetabbo 『『pahīnassāpi domanassindriyassā』』ti. Vitakkavicārabhāveti ettha 『『uppajjati domanassindriya』』nti ānetvā sambandhitabbaṃ. Nimittatthe cetaṃ bhummaṃ, vitakkavicārabhāvahetūti attho. Vitakkavicārāti ettha iti-saddo tasmāti etasmiṃ atthe daṭṭhabbo, tena yasmā etaṃ domanassindriyaṃ vitakkavicārapaccaye…pe… neva uppajjati, yattha pana uppajjati, tattha vitakkavicārabhāveyeva uppajjati. Yasmā ca appahīnāyeva dutiyajjhānūpacāre vitakkavicārā, tasmā tatthassa siyā uppattīti evamettha yojanā veditabbā.
Tatthāti dutiyajjhānūpacāre. Assāti domanassindriyassa. Siyā uppattīti idañca paccayamattadassanena sambhāvanamattato vuttaṃ. Domanassuppattisambhāvanāpi hi upacārakkhaṇeyeva kātuṃ yuttā, vitakkavicārarahite pana dutiyajjhānakkhaṇe taduppattisambhāvanāpi na yuttā kātunti. Itarathā kusalacittakkhaṇe akusaladomanassuppattiyā asambhavato 『『tatthassa siyā uppattī』』ti na vattabbaṃ siyā. Samīpatthe vā etaṃ bhummaṃ, upacārajjhānānantaravīthīsūti attho. Dutiyajjhāneti etthāpi anantaravīthīsupi na tveva uppajjatīti attho, evaṃ upari sukhindriyepi. Somanassindriyassa uppattīti sambandho. Pahīnāti vuttāti idaṃ 『『pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā』』ti vuttattā vuttaṃ. Dukkhābhāvenāti dukkhatābhāvena. Evaṃ sukhābhāvenāti etthāpi. Etenāti dukkhasukhapaṭikkhepavacanena. Iṭṭhāniṭṭhaviparītānubhavanalakkhaṇāti atiiṭṭhaatianiṭṭhānaṃ viparītassa majjhattārammaṇassa anubhavanalakkhaṇā, majjhattārammaṇampi hi iṭṭhāniṭṭhesu eva paviṭṭhaṃ tabbinimuttassa abhāvā.
Jhānacatukkakathāvaṇṇanānayo niṭṭhito.
"以人為依歸"是指以人為依據。 "對煩惱的防護"是指對煩惱的防護。 "渡過任務"是指完成任務。 "審查"是指觀察。 "這"是指正念與正知。 "因為"等是爲了連線"與身體感受相聯的樂"這個意義。 "他的"是指修行者。 "由它所生起的"是指由前述的與名稱相聯的樂所生起的色。 "他的"是指修行者。 "被觸及"是指被極微妙的色所觸及。 "顯示這個意義"是指,體驗由導致身體樂的色所生起的,與名稱相聯的樂, 才能說"以身體感受樂"。 "因為"是表示原因的詞。 "達到樂的極點"是指達到樂的最高點。 "應該這樣理解它們的捨棄"是指應該這樣理解。 "為什麼在禪定中才說有止息"是指應該這樣連線。 關於第四禪的討論 "在何處生起"中的"何處"是表示原因的處格, 意思是在什麼原因下。 "不同的注意"是指不同於前面的注意, 即與入定相應的注意。 "由於不正確的坐臥而生起的疲勞"是指由於不正確的坐臥而生起的煩惱。 "或在入定中"等是爲了說明例外情況, 即使在單一的入定中也是如此。 "由於喜悅的瀰漫"是爲了說明, 即使在單一的入定中,也沒有像入定那樣的遍滿欲界喜。 "可能會生起煩惱根"是指應該這樣連線。 "這"是指煩惱根生起。 "由於思維與觀察"等中的"也"是表示附加的意思。 應該連線為"已捨棄的煩惱根也"。 "思維與觀察的狀態"這裡應該引入"煩惱根生起"。 "處格"是表示原因的意思, 即由於思維與觀察的狀態。 "思維與觀察"中的"因為"應該理解為"所以", 即由於這個原因,煩惱根不生起, 但在哪裡生起,就是由於思維與觀察的狀態。 因為在未捨棄思維與觀察的入定中, 煩惱根也可能生起, 所以應該這樣理解這段。 "在那裡"是指在入定中。 "它的"是指煩惱根。 "可能生起"是僅僅表示可能性。 對於煩惱根的生起的可能性, 只有在入定中才合適, 但在無思維觀察的第二禪中, 就沒有這種可能性了。 否則,在善心的剎那, 不善的煩惱根不可能生起, 所以不應該說"可能生起"。 "處格"也可以表示鄰近的意思, 即在入定之後的心路過程中。 在第二禪中, 甚至在之後的心路過程中, 也不會生起。 同樣地,對於樂根也是如此。 "已捨棄"是因為前面說過"五下分結的盡滅"。 "由於無苦"是指由於無苦的狀態。 "同樣無樂"也是如此。 "由此"是指通過對苦樂的否定。 "具有違反喜不喜的特徵"是指具有超越喜不喜的中立特徵, 因為中立的對象也已經包含在喜不喜之中, 沒有超越喜不喜的。 關於四禪的討論到此結束。
Pubbenivāsakathāvaṇṇanā
- Arūpajjhānānampi aṅgasamatāya catutthajjhāne saṅgahoti āha kesañci abhiññāpādakānītiādi, teneva vakkhati 『『aṭṭha samāpattiyo nibbattetvā』』tiādi (pārā. aṭṭha. 1.12). Tesu ca catutthajjhānameva abhiññāpādakaṃ nirodhapādakaṃ hoti, na itarāni. Dūrakāraṇataṃ pana sandhāya 『『cattāri jhānānī』』ti nesampi ekato gahaṇaṃ katanti daṭṭhabbaṃ. Cittekaggatatthānīti idaṃ diṭṭhadhammasukhavihāraṃ sandhāya vuttanti āha khīṇāsavānantiādi. Sabbakiccasādhakanti dibbavihārādisabbabuddhakiccasādhakaṃ. Sabbalokiyalokuttaraguṇadāyakanti iminā yathāvuttaṃ vipassanāpādakattādisabbaṃ sampiṇḍeti. Idañhi jhānaṃ bhagavato sabbabuddhaguṇadāyakassa maggañāṇassa padaṭṭhānattā evaṃ vuttanti daṭṭhabbaṃ. Yathayidanti yathā idaṃ. Abhinīhārakkhamanti iddhividhādiatthaṃ tadabhimukhaṃ nīharaṇayoggaṃ.
Jhānappaṭilābhapaccayānanti jhānappaṭilābhahetukānaṃ jhānappaṭilābhaṃ nissāya uppajjanakānaṃ. Pāpakānanti lāmakānaṃ. Icchāvacarānanti icchāya vasena otiṇṇānaṃ nīvaraṇabhāvaṃ tadekaṭṭhatañca appattānaṃ attukkaṃsanādivasappavattānaṃ aho vata mameva satthā paṭipucchitvā bhikkhūnaṃ evarūpaṃ dhammaṃ deseyyātiādinayappavattānaṃ mānādīnaṃ. Potthakesu pana 『『jhānappaṭilābhapaccanīkāna』』ntipi pāṭhaṃ likhanti, so pamādapāṭhoti gahetabbo 『『jhānappaṭilābhapaccanīkānaṃ nīvaraṇānaṃ abhāvassa nīvaraṇadūrībhāvena parisuddho』』ti evaṃ pubbe parisuddhapadeyeva vuttattā. Sāratthadīpaniyaṃ (sārattha. ṭī.
前生論述的闡釋 關於無色禪,因其與第四禪相同的性質而被歸納, 因此說「有些是具神通的」。 因此說「八種定境被生起」。 在這些中,只有第四禪是具神通和止息的, 其他的則不是。 但關於遙遠的因緣,應當理解為「有四種禪」。 「心的專注」是指指向現法的樂住, 因此說「已盡漏者」。 「所有的功德成就者」是指諸天的住處等, 所有成就佛的功德。 「給予世間和出世間的所有功德」是指, 如前所述,由於具備了觀察的功德等, 都被歸納在內。 這確實是因為, 此禪是佛陀所有佛的功德, 是通向智慧的基礎,因此應當這樣理解。 「如同」是指「如同這個」。 「具備神通能力」是指, 爲了神通的種種目的而能夠引導。 「因緣的禪定獲得」是指, 因緣的禪定的生起而生起的。 「惡者」是指懶惰者。 「欲界」是指由於慾望而被束縛的, 因此, 對於那些未能達到的, 如果是由於慾望的束縛而生起的, 我真希望我的老師能夠詢問, 給比丘們講解這樣的法。 在經典中, 也有說「因緣的禪定的障礙者」這樣的說法, 因此應當理解為「懈怠者」。 「因緣的禪定的障礙者」是指, 由於障礙的缺乏而清凈, 因此, 由於早已被清凈的詞語所說。 在《要義光明論》中(《要義. 論. 1.12》)。
1.12) pana 『『icchāvacarānanti icchāya avacarānaṃ icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti atthoti ayampi pāṭho ayutto evāti gahetabbaṃ. Tato eva ca visuddhimagge ayaṃ pāṭho sabbena sabbaṃ na dassito』』ti vuttaṃ. Tattha ca nānappakārānaṃ kopaappaccayānanti evaṃ nīvaraṇabhāvappattadosānaṃ parāmaṭṭhattā ayaṃ pāṭho paṭikkhittoti veditabbo.
Abhijjhādīnanti ettha abhijjhā-saddena ca anīvaraṇasabhāvasseva lobhassa mānādīnañca gahaṇaṃ jhānappaṭilābhapaccayānanti anuvattamānattā. Ubhayampīti anaṅgaṇattaṃ vigatūpakkilesattañcāti etaṃ ubhayampi yathākkamaṃ anaṅgaṇasuttavatthasuttānusāreneva veditabbaṃ. Tesu ca suttesu kiñcāpi nīvaraṇasabhāvappattā thūladosāpi vuttā, tathāpi adhigatacatautthajjhānassa vasena vuttattā idha sukhumā eva te gahitā. Aṅgaṇupakkilesasāmaññena panettha suttānaṃ apadisanaṃ. Tathā hi 『『suttānusārenā』』ti vuttaṃ, na pana suttavasenāti.
Pubbenivāsānussatiyaṃ ñāṇaṃ pubbenivāsānussatiñāṇanti nibbacanaṃ dassento āha pubbenivāsānussatimhītiādi. Idāni pubbenivāsaṃ pubbenivāsānussatiṃ tattha ñāṇañca vibhāgato dassetuṃ tatthātiādi vuttaṃ. Pubba-saddo atītabhavavisayo, nivāsa-saddo ca kammasādhanoti āha 『『pubbe atītajātīsu nivutthakkhandhā』』ti. Nivutthatā cettha sakasantāne pavattatā, tenāha anubhūtātiādi. Idāni saparasantānasādhanavasena nivāsa-saddassa atthaṃ dassetuṃ 『『nivutthadhammā vā nivutthā』』ti vatvā taṃ vivarituṃ gocaranivāsenātiādi vuttaṃ. Gocarabhūtāpi hi dhammā ñāṇena nivutthā nāma honti, te pana saparaviññāṇagocaratāya duvidhāti dassetuṃ attanotiādi vuttaṃ. Paraviññāṇaviññātāpi vā nivutthāti sambandho. Idhāpi paricchinnāti padaṃ ānetvā sambandhitabbaṃ. Anamataggepi hi saṃsāre attanā aviññātapubbānaṃ sattānaṃ khandhā pareheva kehici viññātattā paraviññāṇaviññātā nāma vuttā, tesaṃ anussaraṇaṃ purimato dukkaraṃ yehi parehi viññātatāya te paraviññāṇaviññātā nāma jātā, tesaṃ vattamānasantānānusārena viññātabbato. Te ca paraviññāṇaviññātā duvidhā parinibbutā aparinibbutāti. Tesu ca parinibbutānussaraṇaṃ dukkaraṃ sabbaso susamucchinnasantānattā. Taṃ pana sikhāppattaparaviññātaṃ pubbenivāsaṃ dassetuṃ 『『chinnavaṭumakānussaraṇādīsū』』ti vuttaṃ. Tattha chinnavaṭumakā atīte parinibbutā khīṇāsavā chinnasaṃsāramaggattā . Ādi-saddena aparinibbutānaṃ paraviññāṇaviññātānampi sīhokkantikavasaena anussaraṇaṃ gahitaṃ. Yāya satiyā pubbenivāsaṃ anussarati, sā pubbenivāsānussatīti ānetvā sambandhitabbaṃ.
Vihita-saddo vidha-saddapariyāyoti āha 『『anekavidha』』nti, bhavayoniādivasena bahuvidhanti attho. Vihitanti vā payuttaṃ vaṇṇitanti atthaṃ gahetvā 『『anekehi pakārehi vihita』』nti vattabbe majjhepadalopaṃ katvā niddiṭṭhanti āha 『『anekehi…pe… saṃvaṇṇita』』nti. Pakārehīti nāmagottādipakārehi. Saṃvaṇṇitanti buddhādīhi kathitaṃ. Anu-saddo anantaratthadīpakoti āha 『『abhininnāmitamatte evā』』ti, etena ca parikammassa āraddhataṃ dasseti. Pūritapāramīnañhītiādinā parikammaṃ vināpi siddhiṃ dasseti.
關於前生的憶念 關於無色禪,由於與第四禪的性質相同而被包括在內, 因此說"有些是具神通的"。 因此說"八種定境被生起"。 在這些中,只有第四禪是具神通和止息的基礎, 其他的則不是。 但關於遙遠的因緣,應當理解為"有四種禪"。 "心的專注"是指指向現法的樂住, 因此說"已盡漏者"。 "所有的功德成就者"是指諸天的住處等, 所有成就佛的功德。 "給予世間和出世間的所有功德"是指, 如前所述,由於具備了觀察的功德等, 都被歸納在內。 這確實是因為, 此禪是佛陀所有佛的功德, 是通向智慧的基礎,因此應當這樣理解。 "如同"是指"如同這個"。 "具備神通能力"是指, 爲了神通的種種目的而能夠引導。 "因緣的禪定獲得"是指, 因緣的禪定的生起而生起的。 "惡者"是指懶惰者。 "欲界"是指由於慾望而被束縛的, 因此, 對於那些未能達到的, 如果是由於慾望的束縛而生起的, 我真希望我的老師能夠詢問, 給比丘們講解這樣的法。 在經典中, 也有說"因緣的禪定的障礙者"這樣的說法, 因此應當理解為"懈怠者"。 "因緣的禪定的障礙者"是指, 由於障礙的缺乏而清凈, 因此, 由於早已被清凈的詞語所說。 在《要義光明論》中(《要義. 論. 1.12》), 還有一種說法是"欲界"是指被慾望所支配的, 由於種種憤怒而生起的, 這種說法也是不合適的, 應該被捨棄。 因此,在《清凈道論》中也沒有完全闡述這種說法。 在那裡,由於"種種憤怒而生起的"這樣的說法, 應該理解為這種說法被排斥, 因為它涉及到粗重的過失。 但在這裡,只涉及微細的過失, 因為是基於已證得第四禪的角度而說的。 總的來說,這裡是以煩惱的普遍性來引述經典。 因此說"依經典"而不是"根據經典"。 解釋前生憶念智的定義時說"在前生憶念中"。 現在要從分類的角度闡述前生、前生憶念和其中的智。 "前"指過去的生命, "住"指由業力所引發的。 這裡的"住"是指在自己的生命中存在, 因此說"曾經經歷過的"。 現在要從自他生命的角度闡述"住"的意義, 說"或者已經住過"等, 然後解釋這個。 "在自己的領域中"等, 即使是成為對象的法也被智所"住"于, 但它們是雙重的, 即自己的領域和他人的領域。 或者也可以說"被他人的智所知"。 這裡也要引入"被限定於"這個詞語來連線。 因為在無始的輪迴中, 有些眾生的蘊是以前未被自己所知, 但被他人所知, 所以稱為"被他人的智所知", 由於被他人所知而難以憶念。 這些"被他人的智所知"分為兩種, 即已滅度和未滅度。 憶念已滅度的很困難, 因為他們的生命已經完全斷絕。 但要顯示已證得他人所知的前生, 所以說"如斷繩索等"。 在這裡, "已斷繩索"指過去已滅度的阿羅漢, 因為他們的生死已經斷絕。 "等"一詞包括了未滅度但被他人所知的眾生, 由於獅子下降等原因而被憶念。 應當將"以什麼念去憶念前生"這個詞語連線上來。 "種種"一詞是"多種"的同義詞, 意思是以生命、出生等多種方式。 "以種種方式"是指以名號等多種方式。 "被闡述"是指被佛陀等人所說。 "字首'anu'"表示緊接著, 這也顯示了修習的開始。 "具足圓滿諸波羅蜜"等, 說明即使沒有修習也能成就。
Āraddhappakāradassanattheti anussarituṃ āraddhānaṃ pubbe nivutthakkhandhānaṃ dassanatthe. Jāyatīti jāti, bhavo. So ekakammamūlako ādānanikkhepaparicchinno khandhappabandho idha 『『jātī』』ti adhippetoti āha ekampītiādi. Kappoti asaṅkhyeyyakappo, so pana atthato kālo tathāpavattadhammamupādāya paññatto, tesaṃ vasenassa parihāni ca vaḍḍhi ca veditabbā. Saṃvaṭṭo saṃvaṭṭanaṃ vināso assa atthīti saṃvaṭṭo, asaṅkhyeyyakappo. Saṃvaṭṭena vināsena saha tiṭṭhati sīlenāti saṃvaṭṭaṭṭhāyī. Evaṃ vivaṭṭotiādīsupi. Tattha vivaṭṭanaṃ vivaṭṭo, uppatti, vaḍḍhi vā. Tejena vināso tejosaṃvaṭṭo. Vitthārato panāti puthulato pana saṃvaṭṭasīmābhedo natthi, tenāha 『『sadāpī』』ti. Ekanagariyā viya assa jātakkhaṇe vikārāpajjanato jātikkhettavohāroti dassetuṃ 『『paṭisandhiādīsu kampatī』』ti vuttaṃ. Ānubhāvo pavattatīti tadantogadhānaṃ sabbesaṃ sattānaṃ rogādiupaddavo vūpasammatīti adhippāyo. Yaṃ yāvatā vā pana ākaṅkheyyāti vuttanti yaṃ visayakkhettaṃ sandhāya ekasmiṃ eva khaṇe sabbattha sarena abhiviññāpanaṃ, attano rūpakāyadassanañca paṭijānantena bhagavatā 『『yāvatā vā pana ākaṅkheyyā』』ti vuttaṃ.
Etesūti niddhāraṇe bhummaṃ. Pavattaphalabhojanoti sayaṃpatitaphalāhāro, idañca tāpasakālaṃ sandhāya vuttaṃ. Idhūpapattiyāti idha carimabhave upapattiyā. Ekagottoti tusitagottena ekagotto. Itareti vaṇṇādayo. Titthiyāti kammaphalavādino. Abhinīhāroti abhinīhāropalakkhito puññañāṇasambharaṇakālo vutto. Cutipaṭisandhivasenāti attano parassa vā tasmiṃ tasmiṃ attabhāve cutiṃ disvā antarā kiñci anāmasitvā paṭisandhiyā eva gahaṇavasena evaṃ jānanaṃ icchitappadesokkamananti āha tesañhītiādi. Ubhayathāpīti khandhapaṭipāṭiyāpi cutipaṭisandhivasenapi. Sīhokkantavasenapīti sīhanipātavasenapi. Kilesānaṃ ātāpanaparitāpanaṭṭhena vīriyaṃ ātāpoti āha 『『vīriyātāpenā』』ti.
Dibbacakkhuñāṇakathāvaṇṇanā
- Divi bhavattā dibbanti devānaṃ pasādacakkhu vuccatīti āha 『『dibbasadisattā』』ti. Dūrepīti pi-saddena sukhumassāpi ārammaṇassa gahaṇaṃ. Vīriyārambhavasena ijjhanato sabbāpi bhāvanā, padhānasaṅkhārasamannāgato vā iddhipādabhāvanāvisesato vīriyabhāvanāti āha 『『vīriyabhāvanābalanibbatta』』nti. Dibbavihāravasenāti kasiṇādijjhānacataukkavasena. Iminā dūrakāraṇatthe assa dibbabhāvamāha. Dibbavihārasannissitattāti iminā āsannakāraṇabhūtapādakajjhānato nibbattanti dibbavihārasannissitattāti imassa dibbavihārapaayāpannaṃ attanā sampayuttaṃ rūpāvacaracatutthajjhānaṃ nissayapaccayabhūtaṃ nissāya dibbacakkhuñāṇassa pavattattātipi attho. Divudhātussa jutigatiyogaṃ sandhāya ālokapaaggahenātiādi vuttaṃ. Tattha ālokapariggahenāti kasiṇālokapariggahavasena. Dassanaṭṭhenāti rūpadassanabhāvena, iminā 『『cakkhati rūpaṃ vibhāvetī』』ti nibbacanato cakkhuttaṃ dasseti. Cakkhukiccakaraṇenāti idaṃ cakkhumiva cakkhūti upamāya sadisanimittadassanaṃ, samavisamādidassanasaṅkhātassa cakkhukiccassa karaṇatoti attho.
Yathāhāti upakkilesasuttappadesaṃ (ma. ni.
爲了顯示已開始憶念的方式, 即憶念過去所住的蘊。 "生起"是指生命、存在。 這是單一業力所引起的, 有開始和結束的蘊的連續, 在這裡稱為"生"。 "劫"是指無數劫, 但實際上是指時間, 以此來說明它的衰減和增長。 "收縮"是指毀滅, "收縮時期"是指無數劫。 "與收縮共存"是指與毀滅共存。 同理解"擴張"等。 其中, "擴張"是指生起、增長。 "熱力毀滅"是指由熱力引起的毀滅。 但從廣泛的角度來說, 收縮的邊界沒有差別, 所以說"永遠如此"。 爲了顯示在一個城市中的生起時有變化, 說"在中有等時動搖"。 "威力顯現"是指, 其中包含的所有眾生的疾病等障礙都平息。 "或者直到他所願意的"是指, 佛陀宣稱能在同一剎那遍及所有的領域, 並顯示自己的色身。 "在這些"是表示限定的處格。 "從已生起的果實而食用"是指靠自己落下的果實為食, 這是指苦行者的時期。 "在這裡的生起"是指在這最後一生的生起。 "同一族姓"是指同屬于兜率天族。 "其他的"是指顏色等。 "外道"是指主張業果的人。 "引發"是指積集福智的時期。 "由於死亡和中有"是指, 觀察自己或他人在各種生命中的死亡, 而不加思考地直接進入下一生, 這就是所說的。 "以兩種方式"是指, 無論是蘊的次第還是死亡和中有。 "如同獅子下降"等是指以獅子下降等方式。 "以精進的熱忱"是指精進的熱忱, 以滅除煩惱的意思。 關於天眼智的闡述 天眼被稱為"天"是因為它像天神的眼睛。 "遠"一詞包括了微細的對象。 "由於精進的修習而生起"是指, 所有的修習, 或者具備精進等支道的神通之根修習, 都稱為"精進的修習"。 "依于天界的住處"是指依於色界禪定等。 這說明了它的"天"的性質。 "依于天界的住處"是指, 依于作為基礎的色界第四禪, 天眼智才得以生起。 "由於光明的攝取"等是指, 依于對光明的攝取等。 "以見的作用"是指以見色的作用, 這說明了為什麼稱之為"眼"。 "以眼的作用"是以比喻的方式, 說明了它具有如同眼睛一樣的作用, 即見同異等。 如經中所說(中部尼柯耶)。
3.242) nidasseti. Tattha vicikicchātiādīsu bhagavato bodhimūle anabhisambuddhasseva dibbacakkhunā nānāvidhāni rūpāni passantassa 『『idaṃ nu kho kiṃ, idaṃ nu kho ki』』nti vicikicchā uppannā, tato pana vicikicchānivattanatthaṃ tāni rūpāni amanasikaroto amanasikarontassa thinamiddhaṃ uppannaṃ, tato nivattanatthaṃ puna sabbarūpāni manasikaroto rakkhasādīsu chambhitattaṃ uppannaṃ, 『『kimettha bhāyitabba』』nti bhayavinodanavasena manasikaroto attano manasikārakosallaṃ paṭicca uppilasaṅkhātā samādhidūsikā gehasitapīti uppannā, tannisedhāya manasikāravīriyaṃ sithilaṃ karontassa kāyālasiyasaṅkhātaṃ duṭṭhullaṃ, tannisedhāya puna vīriyaṃ paggaṇhato accāraddhavīriyaṃ, puna tannisedhāya vīriyaṃ sithilayato atilīnavīriyaṃ uppannaṃ, tannisedhetvā dibbarūpāni passato abhijappāsaṅkhātā taṇhā uppannā, tannisedhāya hīnādinānārūpāni manasikaroto nānārammaṇavikkhepasaṅkhātā nānattasaññā uppannā. Puna taṃ vihāya ekameva manasikaroto atinijjhāyitattaṃ rūpānaṃ ativiya cintanaṃ uppannaṃ. Obhāsanti parikammasamuṭṭhitaṃ obhāsaṃ . Na ca rūpāni passāmīti 『『parikammobhāsamanasikārapasutatāya dibbacakkhunā rūpāni na passāmī』』ti evaṃ uppattikkamasahito attho veditabbo, manussānaṃ idanti mānusakaṃ mānusakacakkhugocaraṃ thūlarūpaṃ vuccati. Tadeva manussānaṃ dassanūpacārattā manussūpacāroti āha 『『manussūpacāraṃ atikkamitvā』』ti. Rūpadassanenāti dūrasukhumādirūpadassanena.
Yasmā niyamena purejātaṭṭhitarūpārammaṇaṃ dibbacakkhuñāṇaṃ āvajjanaparikammehi vinā na uppajjati, na ca uppajjamānaṃ bhijjamānaṃ rūpamassa ārammaṇaṃ hoti dubbalattā, cuticittañca kammajarūpassa bhaṅgakkhaṇe eva uppajjati, paṭisandhicittañca upapattikkhaṇe, tasmā āha cutikkhaṇetiādi. Rūpadassanamevettha sattadassananti cavamānetiādinā puggalādhiṭṭhānena vuttaṃ. Abhirūpe virūpetipīti idaṃ vaṇṇa-saddassa saṇṭhānavācakataṃ sandhāya vuttaṃ mahantaṃ hatthirājavaṇṇaṃ abhinimminitvātiādīsu (saṃ. ni.
顯示 在這裡,懷疑等在佛陀的菩提樹下,尚未證悟時, 以天眼觀察到的種種色相, 因此產生了「這究竟是什麼?這究竟是什麼?」的懷疑。 然後,爲了消除懷疑, 對那些色相不加思維, 因而生起了懶惰。 爲了消除懶惰,再次對所有色相進行思維, 在面臨鬼神等的恐懼時, 生起了「在這裡有什麼可怕的?」的心念。 因此,依于自我思維的技巧, 生起了名為「妨礙禪定的家庭生活」的狀態。 爲了消除這一點, 對思維的精進變得鬆懈, 生起了名為「身體的疲憊」的狀態。 爲了消除這一點, 精進重新被激發, 然後爲了消除這一點, 精進又因鬆懈而生起了過度的精進。 因此,看到天色的種種色相, 生起了名為「渴望」的慾望。 爲了消除這一點, 由於各種低劣的色相, 對不同的對象生起了不同的認知。 然後,拋開這些, 單一思維時, 對色相的過度思考生起了。 光輝是由行為而生起的光輝。 「我看不到色相」是指, 「由於行為的光輝, 我看不到色相」這樣的意思, 因此應當理解為生起的過程。 人們所稱的「人」是指人類的、 人類的眼睛所能見的粗重色相。 因此,正因為人類的視角, 稱為「人類的視角」, 因此說「超越人類的視角」。 色相的觀察是指, 遠處的微細色相的觀察。 因為依照規定, 過去所生的色相, 若沒有天眼的觀察行為, 就不會生起; 若已生起的色相因其脆弱而破壞, 則在死亡的意識中, 在業果的破壞時生起, 在再生意識中, 因此說「在死亡的時刻」。 在這裡,色相的觀察是指, 七種觀察的生起。 「如同美麗的色相」是指, 這是關於色相的特徵的說法, 如同大象的顏色等。
1.138) viya. Sundaraṃ gatiṃ gatā sugatāti āha 『『sugatigate』』ti. Iminā pana padenāti yathākammupageti iminā padena.
Nerayikānaṃ aggijālasatthanipātādīhi vibhinnasarīravaṇṇaṃ disvā tadanantarehi kāmāvacarajavaneheva ñātaṃ tesaṃ dukkhānubhavanampi dassanaphalāyattatāya 『『dibbacakkhukiccamevā』』ti vuttaṃ. Evaṃ manasikarotīti tesaṃ kammassa ñātukāmatāvasena pādakajjhānaṃ samāpajjitvā vuṭṭhāya parikammavasena kinnu khotiādinā manasikaroti. Athassa taṃ kammaṃ ārammaṇaṃ katvā āvajjanaparikammādīnaṃ upari uppannena rūpāvacaracatutthajjhānena sampayuttaṃ yaṃ ñāṇaṃ uppajjati, idaṃ yathākammupagañāṇaṃ nāmāti yojanā. Devānaṃ dassanepi eseva nayo. Visuṃ parikammanti pubbenivāsādīnaṃ viya dibbacakkhuñāṇaparikammaṃ vinā visuṃ parikammaṃ natthi. Keci panettha 『『pādakajjhānasamāpajjanaparikammehi kiccaṃ natthi, kinnu kho kammantiādimanasikārānantarameva kammaṃ. Kammasīsena taṃsampayutte ca dhamme ārammaṇaṃ katvā appanāvīthi uppajjati. Evamanāgataṃsañāṇepi, teneva visuṃ parikammaṃ nāma natthi…pe… dibbacakkhunā saheva ijjhantīti vutta』』nti vadanti. Taṃ na gahetabbaṃ vasībhūtānampi abhiññānaṃ pādakajjhānādiparikammaṃ vinā anuppattito. Pādakajjhānādimattena ca visuṃ parikammaṃ nāma na hotīti dibbacakkhunāva etāni ñāṇāni siddhānīti gahetabbaṃ. Evaṃ anāgataṃsañāṇassāpīti dibbacakkhunā diṭṭhassa sattassa anāgate pavattiṃ ñātukāmatāya pādakajjhānādīnamanantaraṃ ñāṇabalānurūpaṃ anāgatesu anekakappesu uppajjanārahe pubbe attabhāvapariyāpanne pañcakkhandhe tappaṭibaddhe tadārammaṇe ca sabbe lokiyalokuttaradhamme sammutiñca ekakkhaṇe ālambitvā uppajjanakassa catutthajjhānasampayuttassa anāgataṃsañaāṇassāpi visuṃ parikammaṃ nāma natthīti yojanā.
Keci panettha 『『pubbenivāsānussatiyaṃ viya nāmagottādigahaṇampi attheva, tañca na abhiññākkhaṇe, atha kho tadanantaresu kāmāvacarajavanakkhaṇesu eva hoti nāmaparikappakāle itaraparikappāsambhavā kammenuppattiyañca pariyantābhāvā. Sabbaparikammanimittesu pana dhammesu atthesupi ekakkhaṇe abhiññāya diṭṭhesu yathārucivasena pacchā evaṃnāmotiādinā kāmāvacaracittena vikappo uppajjati cakkhunā diṭṭhesu bahūsu rūpesu thambhakumbhādivikappo viya. Yañca kattha avikappitaṃ, tampi vikappanārahanti sabbaṃ nāmagottādito vikappitameva hoti. Yathā cettha, evaṃ pubbenivāsānussatiyampi parikappārahatampi sandhāya pāḷiyaṃ evaṃnāmotiādinā apadesasahitameva vutta』』nti vadanti. Aññe pana 『『nāmagottādikaṃ sabbampi ekakkhaṇe paññāyati, abhirucitaṃ pana vacasā voharantī』』ti vadanti, tepi atthato purimehi sadisā eva, pubbe diṭṭhassa puna vohārakālepi parikappetabbato parikappārahadhammadassanameva tehipi atthato upagataṃ. Eke pana 『『so tato cuto amutra udapādintiādivacanato kameneva atītānāgatadhammajānanena nāmagottādīhi saddhiṃ gahaṇaṃ sukara』』nti vadanti, taṃ ayuttameva buddhānampi sabbaṃ ñātuṃ asakkuṇeyyatāya sabbaññutāhānippasaṅgato. Pāḷiyaṃ ime vata bhontotiādi yathākammupagañāṇassa pavattiākāradassanaṃ. Kāyavācādi cettha kāyavacīviññattiyo.
如同 美好的去處,已去善處, 因此說「善去處」。 通過這一詞語, 如同因果相應而去。 看到地獄眾生因火焰等而不同的身體顏色, 因此顯示了他們的苦受, 因此說「只有天眼的功能」。 這樣思維時, 因想要了解業的結果, 在達到腳趾禪定后, 思維「究竟是什麼」。 然後, 在以此業為對像后, 因觀察的準備而生起的, 與色界的第四禪相結合的智慧, 這被稱為「因果相應的智慧」。 天神的觀察也是如此。 「無差別的準備」是指, 沒有天眼的觀察準備, 就沒有無差別的準備。 有些人說「在腳趾禪定的準備中沒有任何作用, 究竟是什麼的思維緊隨其後。」 在業的引導下, 與此相關的法作為對象, 在意念中生起。 同樣,未來的知識也是如此, 因此說「沒有無差別的準備」。 「通過天眼的觀察」是指, 觀察到的色相。 因為根據規定, 過去所生的色相, 若沒有天眼的觀察行為, 就不會生起; 若已生起的色相因其脆弱而破壞, 則在死亡的意識中, 在業果的破壞時生起。 因此說「在死亡的時刻」。 在這裡,色相的觀察是指, 七種觀察的生起。 「如同美麗的色相」是指, 這是關於色相的特徵的說法, 如同大象的顏色等。 有些人說「關於前生的憶念, 如同名號的獲取, 但在證悟的時刻並不存在, 而在隨後的欲界的行為中存在。」 因此說名號的獲取有可能, 而在業的生起時則不可能。 在所有的準備和法的現象中, 在每一瞬間都可以獲得智慧, 如同在欲界的心念中, 在看到許多色相時, 如同對柱子、瓶子的思維。 而在沒有思維的地方, 也有可能生起思維。 因此,關於前生的憶念, 也應當理解為有可能的獲取。 有些人說「名號的獲取在每一瞬間顯現, 而所喜愛的則通過言語表達。」 他們的理解與前述相同, 因為在前生的觀察中, 再次表達時也應當考慮。 有些人說「他從那裡去世, 然後再生起於此等的說法, 因此通過業的因果關係, 與名號的獲取相結合。」 這並不合理,因為佛陀的所有知識都是不可知的, 因此說「這一點在經文中有明確的說明。」 在這裡,身體、言語等的顯現。
Bhāriyanti ānantariyasadisattā vuttaṃ. Khamāpane hi asati ānantariyameva. Tassāti bhāriyasabhāvassa upavādassa. Mahallakoti kevalaṃ vayasāva mahallako, na ñāṇena, 『『nāyaṃ kiñci lokavohāramattampi jānāti, parisadūsako eva amhākaṃ lajjitabbassa karaṇato』』ti adhippāyena hīḷetvā vuttattā guṇaparidhaṃsanena upavadatīti veditabbaṃ. Āvusotiādinā thero uparimagguppattimassa ākaṅkhanto karuṇāya attānamāvikāsi. Pākatikaṃ ahosīti maggāvaraṇaṃ nāhosīti adhippāyo. Attanā vuḍḍhataroti sayampi vuḍḍho. Etthāpi 『『ukkuṭikaṃ nisīditvā』』ti visuddhimagge vuttaṃ. Anāgāmī arahā ca āyatiṃ saṃvaratthāya na khameyyuṃ, sesā dosenapīti āha 『『sace so na khamatī』』ti.
Ye ca…pe… samādapenti, tepi micchādiṭṭhikammasamādānāti yojetabbaṃ. Sīlasampannotiādīsu nippariyāyato aggamaggaṭṭho adhippeto tasseva aññārādhanā niyamato, sesāpi vā pacchimabhavikā sīlādīsu ṭhitā tesampi aññuppattiniyamato. Aññanti arahattaphalaṃ. Evaṃ sampadanti evaṃ nibbattikaṃ. Yathā taṃ avirajjhanakanibbattikaṃ, evamidampi etassa niraye nibbattananti attho. Yaṃ sandhāya 『『evaṃsampadamida』』nti niddiṭṭhaṃ, taṃ dassetuṃ taṃ vācantiādi vuttaṃ. Taṃ vācanti ariyūpavādaṃ. Cittanti ariyūpavādakacittaṃ. Diṭṭhinti ariyūpavāde dosābhāvadassanadiṭṭhiṃ. 『『Sabbametaṃ pajahissāmī』』ti cittena accayaṃ desetvā khamāpanavasena appahāya appaṭinissajjitvā. Yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapito eva, ariyūpavādenevassa idaṃ niyamena niraye nibbattanaṃ yathā maggena phalaṃ sampajjati, evaṃ sampajjanakanti adhippāyo.
Micchādiṭṭhi sabbapāpamūlattā paramā padhānā yesaṃ vajjānaṃ tāni micchādiṭṭhiparamāni vajjāni, sabbavajjehi micchādiṭṭhiyeva paramaṃ vajjanti attho. Avītarāgassa maraṇato paraṃ nāma bhavantarupādānamevāti āha 『『paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe』』ti. Yena tiṭṭhati, tassa upacchedeneva kāyo bhijjatīti āha 『『kāyassa bhedāti jīvitindriyassupacchedā』』ti. Eti etasmā sukhanti ayo, puññaṃ. Āyassāti āgamanassa, hetussa vā. Ayati iṭṭhārammaṇādīhi pavattatīti āyo, assādo. Asurasadisanti petāsurasadisaṃ.
Āsavakkhayañāṇakathāvaṇṇanā
這是因為它與不可宥免罪相似。 因為如果沒有寬恕,就是不可宥免罪。 "它的"是指這種嚴重的指責。 "年邁"僅僅是指年齡大,而不是智慧, 因為是出於貶低的意圖, 認為"他不知道任何世俗的事物, 只會破壞我們應該感到羞愧的事情"。 長老以"朋友啊"等語, 表達了希望他能獲得更高的道果。 "恢復了正常"是指沒有道果的障礙。 "比自己年長"是指自己也年長。 這裡也如《清凈道論》所說。 不還果者和阿羅漢爲了未來的戒行, 也不能容忍,其他人也是如此。 "那些教導"等,應該連線為"他們也是在教導錯見和業"。 在"具足戒行"等中, 直接指的是最高道果, 這是對他的特別尊重, 其他的,即將來世的, 也是依戒等而立, 爲了他們的生起也是如此。 "另一個"是指阿羅漢果。 "這樣生起"是指這樣的生起。 如同不染污的生起, 同樣,這也是他在地獄中生起的意思。 爲了顯示"這樣生起", 說"他說"等。 "他說"是指對聖者的指責。 "心"是指對聖者指責的心。 "見"是指對聖者指責中沒有過失的見解。 雖然以"我將完全捨棄一切"的心表示悔過, 但沒有真正捨棄和放下。 "如同被投入地獄"是指, 就像被地獄卒帶到地獄安置一樣, 他也確實被安置在地獄中, 就像道果必然獲得一樣, 他也一定會在地獄中生起。 錯見是一切罪惡的根源, 所以是最嚴重的過失。 對於未斷欲者, 死後就是取後有, 因此說"死後"是指取後有。 "身體破壞"是指生命根的斷絕。 "來"是善業, "它的"是指來或因。 "來"是由美好的對象等而生起。 "像阿修羅一樣"是指像餓鬼和阿修羅一樣。 關於漏盡智的闡述
14.Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Nibbattikanti nipphādanaṃ. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena ṭhānaṃ kāraṇabhūtaṃ āgamma. Appavattinti appavattihetuṃ. Kilesavasenāti yesaṃ āsavānaṃ khepanena idaṃ ñāṇaṃ āsavakkhayañāṇaṃ jātaṃ, tesaṃ kilesānaṃ vasena, tesaṃ āsavānaṃ vasena sabbakilesānaṃ saṅgahaṇato pariyāyato pakārantaratoti attho. Pāḷiyaṃ atītakālavasena 『『abbhaññāsi』』nti vatvāpi abhisamayakāle tassa tassa jānanassa paccuppannataṃ upādāya 『『evaṃ jānato evaṃ passato』』ti vattamānakālena niddeso kato. Kāmāsavādīnaṃ vimuccaneneva tadavinābhāvato diṭṭhāsavassāpi vimutti veditabbā.
『『Khīṇā jātī』』ti jānanaṃ kilesakkhayapaccavekkhaṇavasena, vusitaṃ brahmacariyantiādijānanaṃ maggaphalanibbānapaccavekkhaṇavasena hotīti āha 『『khīṇā jātītiādīhi tassa bhūmi』』nti. Tattha bhūminti visayaṃ, tīsu kālesupi jātikkhayaṃ pati ujukameva vāyāmāsambhavepi taṃ pati vāyāmakaraṇassa sātthakataṃ, tassa anāgatakkhandhānuppattiphalatañca dassetuṃ yā panātiādi vuttaṃ. Yā pana maggassa abhāvitattātiādinā hi maggenāvihatakileseheva āyatiṃ khandhānaṃ jāti hessati, tesañca kilesānaṃ maggena vināse sati khandhā na jāyissanti, kilesānañca tekālikatāya jātiyaṃ vuttanayena kenaci paccayena vināsayogepi cittasantāne kilesaviruddhaariyamaggakkhaṇuppādanameva tabbināso viruddhapaccayopanipātena āyatiṃ anuppajjanato bījasantāne aggikkhandhopanipātena āyatiṃ bījattānuppatti viya, iti maggakkhaṇuppattisaṅkhātakilesābhāvena kilesaphalānaṃ khandhānaṃ āyatiṃ anuppattiyeva jātikkhayoti ayamattho vibhāvīyati, tenāha 『『maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā』』ti. Ettha cāyamattho kilesābhāvasaṅkhātassa maggassa bhāvitattā uppāditattā paccayābhāvena anuppajjantī khandhānaṃ jāti tena āyatiṃ anuppajjanasaṅkhātena anuppādadhammataṃ āpajjanena vohārato khīṇā me jātīti. Na hi saṅkhatadhammānaṃ paccayantarena vināso sambhavati, sambhave ca tassa paccayantaratādippasaṅgato. Tabbiruddhakkhaṇuppādanameva tabbināsuppādanaṃ. Tanti khīṇajātiṃ abbhaññāsinti sambandho. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthāya. Dassentoti nigamanavasena dassentoti.
Vijjāttayakathāvaṇṇanānayo niṭṭhito.
Upāsakattapaṭivedanākathāvaṇṇanā
通過對本質特徵的透徹理解。 "生起"是指實現。 "到達的地方"是指涅槃, 作為道的對象和因緣。 "不再生起"是指不再生起的因。 "由於煩惱"是指, 由於這些煩惱的斷除, 才生起了漏盡智, 因此從廣義上說, 是由於這些煙惱。 在經文中, 雖然用過去時說"了知", 但在證悟時, 根據當下的認知, 說"如此知、如此見"。 通過欲漏等的解脫, 見漏的解脫也應該理解。 "生已盡"是通過對煩惱的斷盡而了知, "梵行已立"等是通過道果和涅槃的觀察而了知。 其中,"地"是指對像, 在三時中, 對生已盡的直接努力, 以及即使沒有努力, 它也會在未來生起果報, 這都被說明了。 "因為道未修習"等, 即使沒有被道所破除的煩惱, 未來也不會生起蘊, 因為煩惱的三時性, 即使有任何因緣導致生起, 也會被與道相違的聖道剎那生起所破壞, 就像火焰突然熄滅一樣, 所以,通過道的剎那生起而無煩惱, 就是生已盡, 這就是其中的意義。 這裡的意思是, 由於道的修習而生起, 因為沒有因緣, 所以不再生起, 這就是生已盡的說法。 因為有為法沒有其他的破壞, 如果有,就會有無窮無盡的因緣。 只有與之相違的剎那生起才是它的破壞。 "他了知生已盡"是這樣連線的。 "這樣"是指這些方式, "這樣性"是指這種狀態, "爲了這個"。 "顯示"是指以總結的方式顯示。 關於三明的闡述已經完成。 關於證得優婆塞的闡述
15.Aññāṇanti dhi-saddayogena sāmiatthe upayogavacanaṃ. Pādānīti pāde. Yasasāti parivārena. Kotūhalacchareti kotūhale acchare ca. Ayanti amikkanta-saddo. Nayidaṃ āmeḍitavasena dvikkhattuṃ, atha kho atthadvayavasenāti dassento atha vātiādimāha. Avisesena atthasāmaññena nipphanno abhikkantanti bhāvanapuṃsakaniddeso, desanāpasādādivisesāpekkhāyapi tatheva tiṭṭhati pubbe nipphannattāti āha 『『abhikkantaṃ…pe… pasādo』』ti. Adhomukhaṭhapitaṃ kenaci. Heṭṭhāmukhajātaṃ sayameva. Pariyāyehīti pakārehi, arasarūpattādipaṭipādakakāraṇehi vā.
Gamudhātussa dvikammakattābhāvā gotamaṃ saraṇanti idaṃ padadvayampi na upayogavacanaṃ. Api ca kho purimameva, pacchimaṃ pana paccattavacananti dassetuṃ 『『gotamaṃ saraṇanti gacchāmī』』ti vuttaṃ. Tena ca iti-saddo luttaniddiṭṭhoti dasseti. Aghassāti aghato pāpato. Tātāti hi padaṃ apekkhitvā nissakkasseva yuttattā. Adhigatamagge sacchikatanirodheti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti dassento 『『yathānusiṭṭhaṃ paṭipajjamāne cā』』ti āha. Vitthāroti iminā 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』ti (itivu. 90; a. ni.
"無知"是以"dhi"字結合而成的屬格。 "足"是指雙足。 "聲望"是指隨從。 "好奇"是指對好奇和聲音。 "這"是表示無所不及的意思。 這不是簡單的重複,而是有兩種意義, 所以說"或者"等。 "超越"是中性名詞, 表示沒有差別的普遍意義, 但也可以指教授的清凈等特殊意義, 因為之前已經成就了。 所以說"超越...清凈"。 "被壓在下面"是被某人壓在下面。 "自然生起于下面"是自己生起的。 "以種種方式"是指通過表達無味無色等的因緣。 "以歌陀摩為皈依"這兩個詞, 也不是屬格, 而是前一個是,后一個是主格。 爲了顯示這一點, 說"以歌陀摩為皈依,我去皈依"。 這裡的"iti"字被省略了。 "從苦"是指從罪惡。 "父親"這個詞是依靠它而合適的。 這兩個詞都表示果位, 而不是道, 所以說"依教奉行時"。 "廣泛"是指"諸比丘,一切有為無為法,離欲為最勝"等。
4.34) vuttapadaṃ saṅgaṇhāti. Anejanti nittaṇhaṃ. Appaṭikūlanti avirodhatthadīpanato aviruddhasuciṃ paṇītaṃ vā. Vācāya paguṇīkattabbato, pakaṭṭhehi saddatthaguṇehi yogato vā paguṇaṃ. Saṃhatoti ghaṭito sameto . Yatthāti yesu purisayugesūti sambandho. Aṭṭha ca puggaladhammadasā teti te aṭṭha puggalā ariyadhammassa diṭṭhattā dhammadasā.
Saraṇantiādīsu ayaṃ saṅkhepattho – bhayahiṃsanādiatthena ratanattayaṃ saraṇaṃ nāma, tadeva me ratanattayaṃ tāṇaṃ leṇaṃ parāyaṇanti buddhasubuddhatādiguṇavasena tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ nāma. Yathāvuttena iminā cittuppādena samannāgato saraṇaṃ gacchati nāma. Etassa ca saraṇagamanassa lokiyalokuttaravasena duvidho pabhedo. Tattha lokuttaraṃ saraṇagamanūpakkilesasamucchedena maggakkhaṇeyeva sijjhati. Lokiyasaraṇagamanaṃ catudhā pavattati ahaṃ attānaṃ buddhassa pariccajāmītiādinā attaniyyātanena, yathāvuttatapparāyaṇatāya, sissabhāvūpagamanena, paṇipātena cāti. Sabbatthāpi cettha seṭṭhadakkhiṇeyyabhāvavaseneva saraṇagamanaṃ hoti, na ñātibhayācariyādivasenāti veditabbaṃ. Evaṃ ñātiādivasena titthiyaṃ vandato saraṇaṃ na bhijjati, dakkhiṇeyyabhāvena aññaṃ vandato saraṇaṃ bhijjati. Lokiyassa saraṇagamanassa nibbānappattiniyamaṃ sadisaphalaṃ saraṇagatassa anāgate nibbānappattiniyamato. Sabbalokiyasampattisamadhigamo pana apāyadukkhādisamatikkamo ca ānisaṃsaphalaṃ. Tīsu vatthūsu cassa saṃsayamicchāñāṇādi saṃkileso. Bhedopissa sāvajjānavajjavasena duvidho. Tattha paṭhamo micchādiṭṭhipubbakehi titthiyapaṇipātādīhi hoti, so ca aniṭṭhaphalattā sāvajjo. Anavajjo pana kālakiriyāya hoti. Lokuttarasaraṇagamanassa sabbathā saṃkileso vā bhedo vā natthīti veditabbaṃ.
Ko upāsakotiādi upāsakattasarūpakāraṇādipucchā. Tattha yo gahaṭṭho manusso vā amanusso vā vuttanayena tisaraṇaṃ gato, ayaṃ upāsako. Yo ca saraṇagamanādikiriyāya ratanattayaṃ upāsanato 『『upāsako』』ti vuccati. Pañca veramaṇiyo cassa sīlaṃ. Pañcamicchāvāṇijjādipāpājīvaṃ pahāya dhammena samena jīvitakappanamassa ājīvo. Assaddhiyadussīlatādayo upāsakattassa vipatti, tadabhāvo sampattīti veditabbā.
所說的字句是指聚合。 "無貪"是指沒有貪慾。 "不反對"是指由於不對立而顯現的清凈或精妙。 "因言而具足"是指通過言語的豐富性, 或通過顯現的聲義特質而具足。 "聚合"是指結合和匯聚。 "在哪裡"是指與那些人對接。 "八個"是指八個有德之人。 "法的見者"是指因見到法而成為法的見者。 "皈依"等的簡要含義是—— 因恐懼、傷害等而皈依的三寶, 這就是我的三寶, 作為庇護的地方, 由於佛及其教義等的特質, 心的生起被稱為皈依的行為。 如所述, 通過這樣的心的生起而皈依。 對此皈依的行為, 從世俗和出世間的角度看有兩種不同的分類。 在此,出世間的皈依, 因斷除了煩惱而在道的剎那生起。 世俗的皈依則有四種表現: "我將捨棄自己的佛"等, 通過自我反省、 如所述的庇護特性、 以弟子的身份、 以恭敬的方式等。 在任何情況下, 這裡的皈依都是基於最高的恭敬之心, 而不是因親屬或其他原因。 因此, 如果因親屬等而向外道致敬, 皈依不受影響; 而若因其他原因而致敬, 皈依則會受到影響。 世俗的皈依, 與涅槃的獲得相同, 在未來的涅槃獲得上有明確的限制。 而獲得世俗的財富, 則是超越痛苦等的利益。 在這三種情況下, 對其生起的懷疑、慾望、知識等有污垢。 分裂是指有過失和無過失的兩種情況。 其中,第一種是由錯誤見等外道的行為而起, 因其沒有善果而有過失。 而無過失則是因死亡的行為。 出世間的皈依, 在所有情況下都沒有污垢或分裂。 "誰是優婆塞"等是詢問優婆塞的性質等原因。 在這裡, 如果是家居的凡人或非人, 如所述的三皈依者, 他就是優婆塞。 而通過皈依三寶而生起的行為, 被稱為"優婆塞"。 五條戒律是他的道德。 第五條是放棄錯誤的商業等不善生計, 以正當的方式生存。 對不信、惡行等的缺失, 優婆塞的福德, 以及缺失的財富。
Vihāraggenāti ovarakādivasanaṭṭhānakoṭṭhāsena. Ajjabhāvanti asmiṃ ahani pavattaṃ pasādādiṃ. Kāyaviññattihetuko sarīrāvayavo kāyaṅgaṃ. Vacīviññattihetukaṃ oṭṭhajivhādi vācaṅgaṃ. Acopetvāti acāletvā. Etena ca vacīpavattiyā pubbabhāge ṭhānakaraṇānaṃ calanapaccayo vāyodhātuyā vikārākāro visuṃ kāyaviññatti na hoti, tena visuṃ viññāpetabbassa adhippāyassa abhāvā vacīviññattiyameva saṅgayhati tadupakārattā. Yathā kāyena kāyakaṇḍuyanādīsu sadduppattihetubhūto pathavīdhātuyā ākāravikāro visuṃ adhippāyassa aviññāpanato vacīviññatti na hoti, evamayampīti dasseti. Adhippāyaviññāpanato hetā viññattiyo nāma jātā, na kevalaṃ vāyupathavīnaṃ calanasadduppattipaccayabhūtavikārākāramattatāya. Evañca bahiddhā rukkhādīsu calanasadduppattipaccayānaṃ yathāvuttappakārānaṃ vikārākārānaṃ aviññattitā samatthitā hotīti veditabbā. Keci vācaṅganti 『『hotu sādhū』』ti evamādivācāya avayavantiādiṃ vadanti, taṃ acopetvāti iminā na sameti. Khantiṃ cāretvāti anumatiṃ pavattetvā. 『『Khantiṃ dhāretvā』』tipi pāṭho, bahi anikkhamanavasena gaṇhitvāti attho. Paṭimukhoti bhagavati paṭinivattamukho, tenāha 『『apakkamitvā』』ti.
"通過寺院的緣故"是指通過外在的地方等。 "在此時"是指在今天發生的喜悅等。 "身體的表現"是指身體的各個部分。 "言語的表現"是指嘴唇、舌頭等的言語部分。 "不動搖"是指不被動搖。 因此,通過言語的活動, 在之前的位置上, 由於風元素的變化, 身體的表現不會動搖,因此, 由於沒有整體的意義, 言語的表現僅僅是由於其輔助作用而存在。 就像身體在身體的某些部位如手指等, 由於土元素的形狀變化而導致的表現, 由於對整體的無知, 言語的表現不會存在,這樣說明。 由於整體的表現, 表現的名稱出現了, 不僅僅是由於風和土的變化而形成的表現。 同樣,外在的樹木等的變化, 如所述的各種變化的表現, 由於對整體的無知而具備了存在。 有些人也說"說『好吧』"等這樣的言語是部分的, 但"不動搖"在這裡並不適用。 "忍耐"是指允許的發生。 "忍耐保持"的說法也是如此, 是指在外不離開而被理解。 "面對"是指面對佛陀的方向, 因此說"不退後"。
- Yācadhātussa dvikammakattā 『『bhagavā vassāvāsaṃ yācito』』ti vuttaṃ. Susassakālepīti vuttamevatthaṃ pākaṭaṃ kātuṃ 『『atisamagghepī』』ti vuttaṃ. Ativiya appagghepi yadā kiñcideva datvā bahuṃ pubbaṇṇāparaṇṇaṃ gaṇhanti, tādise kālepīti attho. Bhikkhamānāti yācamānā. Vuttasassanti vapitasassaṃ. Tatthāti verañjāyaṃ, etena 『『vuttaṃ salākā eva hoti etthāti salākāvuttā』』ti visesanassa paranipātena nibbacanaṃ dasseti. Atha vā 『『sabbaṃ sassaṃ salākāmattameva vuttaṃ nibbattaṃ sampannaṃ etthāti salākāvuttā』』tipi nibbacanaṃ daṭṭhabbaṃ, tenāha 『『salākā eva sampajjatī』』ti. 『『Salākāya vuttaṃ jīvikā etissanti salākāvuttā』』tipi nibbacanaṃ dassetuṃ salākāya vātiādi vuttaṃ. Dhaññakaraṇaṭṭhāneti dhaññaminanaṭṭhāne. Vaṇṇajjhakkhanti kahāpaṇaparikkhakaṃ.
Uñchena paggahenāti ettha paggahenāti pattena, taṃ gahetvāti attho. Paggayhati etena bhikkhāti hi paggaho, patto. Tenāha paggahenayo uñchotiādi. Atha vā paggahenāti gahaṇena, uñchatthāya gahetabbo pattoti sijjhatīti āha 『『pattaṃ gahetvā』』ti.
Gaṅgāya uttaradisāpadeso uttarāpatho, so nivāso etesaṃ, tato vā āgatāti uttarāpathakā, tenāha uttarāpathavāsikātiādi. 『『Uttarāhakā』』tipi pāṭho, so eva attho niruttinayena. Mandiranti assasālaṃ. 『『Mandara』』ntipi likhanti, taṃ na sundaraṃ. Sā ca mandirā yasmā parimaṇḍalākārena bahuvidhā ca katā, tasmā 『『assamaṇḍalikāyo』』ti vuttā.
Gaṅgāya dakkhiṇāya disāya deso dakkhiṇāpatho, tattha jātā manussā dakkhiṇāpathamanussā. Buddhaṃ mamāyanti mamevāyanti gaṇhanasīlā buddhamāmakā, evaṃ sesesupi. Evanti pacchā vuttanayena atthe gayhamāne. Paṭivīsanti koṭṭhāsaṃ. Tadupiyanti tadanurūpaṃ tappahonakaṃ. Laddhāti labhitvā no hotīti sambandho. 『『Laddho』』ti vā pāṭho, upaṭṭhākaṭṭhānaṃ neva labhinti attho. Ñāti ca pasatthatamaguṇayogato seṭṭho cāti ñātiseṭṭho. Evarūpesu ṭhānesu ayameva patirūpoti āmisassa dullabhakālesu parikathobhāsādiṃ akatvā paramasallekhavuttiyā ājīvasuddhiyaṃ ṭhatvā bhagavato adhippāyānuguṇaṃ āmisaṃ vicārentena nāma ñātisinehayuttena ariyasāvakeneva kātuṃ yuttanti adhippāyo.
Mārāvaṭṭanāyāti mārena katacittaparivaṭṭanena, cittasammohanenāti attho. Tampīti uttarakuruṃ vā tidasapuraṃ vā āvaṭṭeyya.
『『Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;
Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo』』ti. (apa. thera 1.
關於乞求的動作,"世尊被請求住一個雨季"這樣說。爲了更清楚地表達這個意思,說"即使是非常便宜的時候"。當有人給予任何東西,即使非常便宜,也會獲得許多讚美和感謝,這就是這樣的時候的意思。乞求著,即乞討。所說的糧食,即已經播種的糧食。在那裡,即在弗蘭吉亞。這裡用"salākāvuttā"來解釋"salākā eva hoti etthāti",表示這裡只有salākā。或者也可以解釋為"所有的糧食都只是由salākā而生起、完成",因此說"salākā eva sampajjati"。爲了說明"salākā是他們的生活"的解釋,說了"salākāya vuttaṃ jīvikā etissanti salākāvuttā"。 穀物儲藏處,即儲藏穀物的地方。硬幣鑑定人,即檢查硬幣的人。 以乞討獲得,即以手中的缽接受。這裡的"paggahena"是指缽,因為拿著缽就是乞討。或者也可以解釋為"以拿取的方式去乞討"。 北方地區,即北方道路,那裡是他們的居所,或者從那裡來的,所以說"北方居民"。"曼德拉"也有寫法,但不太好。因為那個曼德拉是以圓形的方式建造的,所以說是"修道院"。 南方地區,即南方道路,那裡出生的人就是南方人。"佛陀是我的",即他們有這種佔有的習性,其他人也是如此。"如是",即按照前面所說的道理。分配,即分配份額。適當的,即相應的、足夠的。得到,即獲得,沒有"得到"這個詞。親屬中最尊貴的,即因為有最高的品德。 爲了擺脫魔障,即被魔王擾亂心智。那個,即北俱盧洲或天城。 "我責罵普舍尊者的教誡,'你們吃大麥,不要吃稻米'。"(自說法一)
39.88) –
Apadāne vuttassa akusalassa tadā okāsakatattā. Nibaddhadānassāti 『『dassāmā』』ti vācāya niyamitadānassa. Appitavattassāti kāyena atiharitvā dinnavatthunopi. Visahatīti sakkoti. Saṅkhepenāti nīhārena. Byāmappabhāyāti samantato heṭṭhā ca upari ca asītihatthamatte ṭhāne ghanībhūtāya chabbaṇṇāya pabhāya, yato chabbaṇṇaraṃsiyo taḷākato mātikāyo viya nikkhamitvā dasasu disāsu dhāvanti, sā yasmā byāmamattā viya khāyati, tasmā 『『byāmappabhā』』ti vuccati. Yasmā anubyañjanāni ca paccekaṃ bhagavato sarīre pabhāsampattiyuttā ākāse candasūriyādayo viya vibhātā virocanti, tasmā tāni byāmappabhāya saha kenaci anabhibhavanīyāni vuttāni.
Anatthasañhiteti ghātāpekkhaṃ sāmiatthe bhummavacanaṃ, tenāha 『『tādisassa vacanassa ghāto』』ti. Attho dhammadesanāya hetu uppajjati ettha, dhammadesanādiko vā attho uppajjati etāyāti aṭṭhuppatti, paccuppannavatthu.
Ekaṃ gahetvāti dhammadesanāsikkhāpadapaññattisaṅkhātesu dvīsu dhammadesanākāraṇaṃ gahetvā. Ratticchedo vāti sattāhakaraṇīyavasena gantvā bahi aruṇuṭṭhāpanavasena vutto, na vassacchedavasena tassa visuṃ vuccamānattā. Etena ca vassacchedapaccaye sattāhakaraṇīyena gamanaṃ anuññātanti veditabbaṃ. Na kismiñcīti kismiñci guṇe sambhāvanāvasena na maññanti. Pacchā sīlaṃ adhiṭṭhaheyyāmāti ājīvahetu santaguṇappakāsanena ājīvavipattiṃ sandhāya vuttaṃ. Atimaññissatīti avamaññissati.
- 『『Āyasmāti piyavacanameta』』nti uccanīcajanasāmaññavasena vatvā puna uccajanāveṇikavaseneva dassento 『『garugāravasappatissādhivacana』』nti āha. Tattha saha patissayena nissayenāti sappatisso, sanissayo, tassa garuguṇayuttesu gāravavacananti attho. Idha pana vacanameva adhivacanaṃ. Pappaṭakojanti ādikappe udakūpari paṭhamaṃ pathavībhāvena sañjātaṃ navanītapiṇḍasadisaṃ udakepi uppilanasabhāvaṃ avilīyanakaṃ atisiniddhamadhuraṃ anekayojanasahassabahalaṃ rasātalasaṅkhātaṃ pathavojaṃ. Yaṃ ādikappikehi manussehi rasataṇhāya gahetvā bhuñjamānaṃ tesaṃ kammabalena uparibhāge kakkhaḷabhāvaṃ āpajjitvā heṭṭhā purimākāreneva ṭhitaṃ, yassa ca balena ayaṃ mahāpathavī sapabbatasamuddakānanā heṭṭhāudake animujjamānā avikiriyamānā kullupari viya niccalā tiṭṭhati, taṃ pathavīsāramaṇḍanti attho, tenāha pathavīmaṇḍotiādi. Sampannanti madhurarasena upetaṃ, tenāha 『『sādurasa』』nti. Upapannaphaloti bahuphalo. 『『Nimmakkhika』』nti vatvā puna 『『nimmakkhikaṇḍa』』nti makkhikaṇḍānampi abhāvaṃ dasseti. Ye pathavīnissitā pāṇā, te tattha saṅkāmessāmīti ettha manussāmanussatiracchānagatitthīnampi hatthasaṅkāmane kiṃ anāmāsadoso na hotīti? Na hoti, kasmā? 『『Anāpatti, bhikkhave, iddhimassa iddhivisaye』』ti (pārā. 159) vacanato, teneva bhagavāpi anāmāsadosaṃ adassetvā 『『vipallāsampi sattā paṭilabheyyu』』nti āha, khuddako gāmo. Mahanto sāpaṇo nigamo. Padavītihārenāti padanikkhepena.
Vinayapaññattiyācanakathāvaṇṇanā
39.88) – 根據《阿波陀那》所說的不善業,當時有機會(作善)。"固定佈施",即以"我要佈施"的言語而決定的佈施。"已經給予的",即身體移動過去而給予的事物。能夠承受,即能夠。簡單地說,即概括地說。"遍滿光明",即從四面八方和上下遍滿堅實的六色光明,從那裡發出的光芒如同從池塘中散發出來一樣在十方流動,因此稱為"遍滿光明"。因為身體的各種相好也像天上的月亮和太陽一樣在空中明耀照耀,因此這些與"遍滿光明"一起被說成是不可被任何人所勝。 "無益",即表示傷害的屬格用法,因此說"這樣的言語有傷害"。法說的原因而生起的意義,或者法說等的意義而生起,稱為"事由"。 取一個,即從兩種法說的方式和戒律制定中取一個作為法說的因由。"夜間分割",即爲了七日的事而出去,以日出時返回為說,不是爲了分割雨季而單獨說的。由此可知,爲了雨季的分割而去的七日事被允許。"對任何事物",即不認為有任何美德。"後來我們將堅持戒律",即爲了生活而顯示善德,擔心生活失敗而說的。"將輕視",即將貶低。 "尊者"這個詞是用於表示親愛的。再次以高貴者特有的方式說明"表示恭敬和依賴"。其中"恭敬"是與依賴一起的,意思是對有德行的人表示恭敬。在這裡,"詞"本身就是表示。"初期形成的地面食物",即在最初形成時在水面上產生如酥油團一樣的、不溶於水、極為潤滑甜美、遍佈數千由旬的大地之精華。這種被最初的人們因味道渴望而食用的,由於他們的業力而在表面變硬,但仍保持原有狀態,憑藉它這片大地連同山川大海和林野都在水下不沉沒、不散落,穩穩地停留如同浮在水面上,這就是"大地精華"的意思。因此說"大地精華"。"成熟的",即具有甜美的味道,所以說"甜美味道"。"結果豐富的",即多果實。說"沒有蒼蠅"后,又說"沒有蒼蠅窩",表示連蒼蠅也沒有。那些依止大地的生物,要讓他們在那裡移動,是不是就不能觸控了?不會,為什麼?因為佛說"比丘們,對神通者的神通領域無罪過"。因此,世尊也沒有顯示有觸控的過失,而說"眾生也會獲得顛倒"。小村莊,大集市鎮。"踩踏",即放腳步。 對於請求制定律儀的敘述
18.Vinayapaññattiyāmūlato pabhutīti pārājikādigarukānaṃ, tadaññesañca sikkhāpadānaṃ pātimokkhuddesakkamena yebhuyyena apaññattataṃ sandhāya vuttaṃ, na sabbena sabbaṃ apaññattatāya. Teneva thero bhagavantaṃ 『『sāvakānaṃ sikkhāpadaṃ paññapeyya uddiseyya pātimokkha』』nti pātimokkhuddesena saha sikkhāpadapaññattiṃ yāci. Khandhake hi ānandattherādīnaṃ pabbajjato puretarameva rāhulabhaddassa pabbajjāya 『『na, bhikkhave, ananuññāto mātāpitūhi putto pabbājetabbo, yo pabbājeyya āpatti dukkaṭassā』』ti (mahāva. 105) paññattasikkhāpadaṃ dissati. Idheva aṭṭhakathāyampi 『『sāmampi pacanaṃ…pe… na vaṭṭatī』』ti ca, 『『ratticchedo vassacchedo vā na kato』』ti ca vuttattā pubbeva sāmapākādipaṭikkhepo atthīti paññāyati. Evaṃ katipayasikkhāpadānaṃ paññattisabbhāvepi apaññattapārājikādike sandhāya 『『na tāva, sāriputta, satthā sāvakānaṃ sikkhāpadaṃ paññapetī』』ti vuttanti gahetabbaṃ. Puthuttārammaṇato paṭinivattitvā sammadeva ekārammaṇe cittena līno paṭisallīno nāmāti āha 『『ekībhāvaṃ gatassā』』ti, cittavivekaṃ gatassāti attho. Ciranti accantasaṃyoge upayogavacanaṃ.
Soḷasavidhāya paññāyāti majjhimanikāye anupadasuttantadesanāyaṃ 『『mahāpañño, bhikkhave, sāriputto puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño』』ti āgatā cha paññā ca navānupubbavihārasamāpattipaññā ca arahattamaggapaññā cāti evaṃ soḷasavidhena āgatāya paññāya. Yesaṃ buddhānaṃ sāvakā suddhāvāsesu sandissanti, teyeva loke pākaṭāti vipassīādayova idha uddhaṭā, na itare pubbabuddhā. Teneva āṭānāṭiyasutte (dī. ni. 3.275 ādayo) devāpi attano pākaṭānaṃ tesaññeva gahaṇaṃ akaṃsu, nāññesanti veditabbaṃ.
從戒律制定的根本出發,即是指重罪如破戒等,以及其他的戒律,主要是指以戒律的宣說為基礎而說的,不能簡單地以所有的事情都不被規定來理解。因此,長老請求世尊說:「應為弟子們宣說戒律,指明戒律的內容。」在《僧伽法》中,阿難長老等人的出家比喻是早於拉胡拉的出家,因此有「比丘們,未經父母的允許,兒子不應出家,若出家則犯下輕罪」這樣的戒律規定(《大毗婆沙》105)。在這裡,註釋中也說到「所有的食物……不適合」,以及「夜間分割或雨季分割未被允許」,因此可以看出,早已存在對食物的限制等意義。因此,關於少數戒律的規定,雖然在所有的戒律中也有不被規定的破戒等,仍然應當理解為「因此,薩里普塔,導師並未為弟子們制定戒律」。 從一般的對象轉向,心靈集中於一個對像時,稱為「達到統一狀態」,意即心靈的獨立。長久,即完全的結合用語。 關於十六種智慧,在《中部經典》中,關於《不依賴經》的教導中提到:「偉大的智慧,比丘們,薩里普塔是普通智慧、歡笑智慧、瞬間智慧、敏捷智慧、覺悟智慧」等等,智慧有十六種,此外還有九種漸進的禪定智慧和阿羅漢道的智慧。因此,智慧是以十六種方式出現的。那些佛陀的弟子們在清凈的遺留中顯現的,正是那些在世間廣為人知的,如同洞察者等在此被提及,而其他早期的佛陀則不在其中。因此,在《阿ṭānāṭiya經》中(《大念處經》3.275等),天神們也只選擇了自己所熟知的,而不是其他人。 provided by EasyChat
19.Kilāsunoti appossukkā payojanābhāvena nirussāhā ahesuṃ, na ālasiyena, tenāha na ālasiyakilāsunotiādi. Niddosatāyāti kāyavacīvītikkamasamuṭṭhāpakadosābhāvā. Pāṇaṃ na hane na cādinnamādiyetiādinā (su. ni. 402) ovādasikkhāpadānaṃ vijjamānattā vuttaṃ sattāpattikkhandhavasenātiādi. Channaṃ channaṃ vassānaṃ osānadivasaṃ apekkhitvā 『『sakiṃ saki』』nti vuttattā tadapekkhamettha sāmivacanaṃ. Sakalajambudīpe sabbopi bhikkhusaṅgho uposathaṃ akāsīti sambandho.
Khantīparamantiādīsu titikkhāsaṅkhātā khanti sattasaṅkhārehi nibbattāniṭṭhākhamanakilesatapanato paramaṃ tapo nāma. Vānasaṅkhātāya taṇhāya nikkhantattā nibbānaṃ sabbadhammehi paramaṃ uttamanti buddhā vadanti. Yathāvuttakhantiyā abhāvena pāṇavadhaṃ vā chedanatāḷanādiṃ vā karonto parūpaghātī parassaharaṇaparadārātikkamanādīhi musāpesuññapharusādīhi ca paraṃ viheṭhayanto ca bāhitapāpatāya abhāvena pabbajito vā samitapāpatāya abhāvena samaṇo vā na hotīti attho. Sīlasaṃvarena sabbapāpassa anuppādanaṃ lokiyasamādhivipassanāhi kusalassa upasampādanaṃ nipphādanaṃ sabbehi maggaphalehi attano cittassa parisodhanaṃ pabhassarabhāvakaraṇaṃ yaṃ, tametaṃ buddhānaṃ sāsanaṃ anusiṭṭhi. Anupavādoti vācāya kassaci anupavadanaṃ. Anupaghātoti kāyena kassaci upaghātākaraṇaṃ vuttāvasese ca pātimokkhasaṅkhāte sīle attānaṃ saṃvaraṇaṃ. Bhattasmiṃ mattaññutāsaṅkhātaājīvapārisuddhipaccayasannissitasīlasamāyogo tammukhena indriyasaṃvaro pantasenāsanasaṅkhātaṃ araññavāsaṃ tammukhena pakāsite catupaccayasantosabhāvanārāmatāsaṅkhātamahāariyavaṃse patiṭṭhānañca adhicittasaṅkhāte lokiyalokuttarasamādhimhi taduppādanavasena āyogo anuyogo ca yaṃ, tametaṃ buddhānaṃ anusiṭṭhīti yojanā.
『『Yāva sāsanapariyantā』』ti āṇāpātimokkhassa abhāvato vuttaṃ. Parinibbānato pana uddhaṃ ovādapātimokkhuddesopi nattheva, buddhā eva hi taṃ uddisanti, na sāvakā. Paṭhamabodhiyanti bodhito vīsativassaparicchinne kāle, ācariyadhammapālattherena pana 『『pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhī』』ti vuttaṃ, sikkhāpadapaññattikaālato pana pabhuti āṇāpātimokkhameva uddisantīti idaṃ pātimokkhuddesakkameneva paripuṇṇaṃ katvā sikkhāpadapaññattikālaṃ sandhāya vuttaṃ. Aṭṭhānaṃ anavakāsoti yathākkamaṃ hetupaccayapaṭikkhepavasena kāraṇapaṭikkhepo. Yanti yena kāraṇena. Aparisuddhāya parisāyāti alajjīpuggalehi vomissatāya asuddhāya parisāya, na kevalaṃ buddhānaññeva aparisuddhāya parisāya pātimokkhuddeso ayutto, atha kho sāvakānampi. Codanāsāraṇādivasena pana sodhetvā saṃvāsakaraṇaṃ sāvakānaññeva bhāro, buddhā pana sikkhāpadāni paññapetvā uposathādikaraṇavidhānaṃ sikkhāpetvā vissajjenti, codanāsāraṇādīni na karonti, teneva bhagavā asuddhāya parisāya pātimokkhaṃ anuddisitvā sakalarattiṃ tuṇhībhūto nisīdi. Bhikkhū ca bhagavato adhippāyaṃ ñatvā asuddhapuggalaṃ bahi nīhariṃsu. Tasmā sāvakānampi asuddhāya parisāya ñatvā uposathādisaṅghakammakaraṇaṃ brahmacariyantarāyakaraṇaṃ vinā na vaṭṭatīti veditabbaṃ.
"不善的沉重"是指因為缺乏動力而顯得無所作為,而不是由於懶惰,因此說"不懶惰的不善"。關於"無過失",是指身體和言語的過失所產生的缺陷。通過「既不殺生也不接受所給予的」這樣的教導(《善生經》402),可以看出這是以眾生的存在為基礎的。根據六年六年的清洗日,提到「自己做自己」的說法,因此這裡是指相互依存的關係。整個閻浮提的所有比丘都舉行了齋戒。 關於"忍耐的至高",是指忍耐的特性,因七種因緣而生起的,因其具備的苦行而成為最上等的苦行。因慾望的特性而超越,涅槃被佛陀稱為所有法中最上等的。由於前面所述的忍耐的缺乏,若進行殺生、割斷、擊打等行為,造成對他人的傷害、搶奪他人的財物、侵犯他人的配偶等,因而在此被說成是無法出家或作為修行者。因此,通過戒律的保持而不生起一切惡法,通過世間的定和觀照來培養善法,清凈自身的心靈,使其明亮,這就是佛陀的教法所指引的。 "無指責"是指不被任何人指責。"無傷害"是指不以身體對任何人造成傷害,此外在戒律的規定中,自己應當保持自我約束。在飲食中,適量的知足是指以生活的清凈為基礎的戒律的結合,通過這種方式來保持感官的控制、安穩的居住、隱居在森林等,藉此展現出四種條件的滿足、內心的喜悅、與偉大的尊貴的結合,這一切都是佛陀的教法。 "直至教法的邊界",是指由於缺乏戒律的宣說。至於從涅槃起,關於教導的戒律的宣說也沒有,佛陀才會宣說,而不是弟子。關於初次覺悟,指的是在覺悟后經過二十年的時間,然而,阿恰里亞·達摩帕拉長老卻說:「在四十四年中,最初的十五年是初次覺悟。」而關於戒律的規定,指的是從戒律的宣說中開始的。因此,這一切是通過戒律的宣說而完整的,指的是戒律的規定。關於"不被幹擾",是指根據因緣的阻礙而不受干擾的情況。至於因何原因,因緣未清凈的人群是指那些不知羞恥的人,因而被認為是不清凈的群體,而不僅僅是佛陀的弟子。 通過勸導和引導等方式來清凈,形成了比丘的負擔,而佛陀則通過制定戒律、教導齋戒等方式來引導,而不進行勸導和引導。因此,世尊在未指明不清凈的群體時,整夜保持沉默。比丘們在知曉世尊的意圖后,將不清凈的眾生驅逐出去。因此,弟子們在知曉不清凈的群體后,進行齋戒等集體活動是不可或缺的。
Sammukhasāvakānanti buddhānaṃ sammukhe dharamānakāle pabbajitānaṃ sabbantimānaṃ sāvakānaṃ. Uḷārātisayajotanatthaṃ 『『uḷāruḷārabhogādikulavasena vā』』ti puna uḷārasaddaggahaṇaṃ kataṃ. Ādi-saddena uḷāramajjhattaanuḷārādīnaṃ gahaṇaṃ veditabbaṃ. Te pacchimā sāvakā antaradhāpesunti sambandho.
Apaññattepi sikkhāpade yadi sāvakā samānajātiādikā siyuṃ, attano kulānugataganthaṃ viya bhagavato vacanaṃ na nāseyyuṃ. Yasmā pana sikkhāpadañca na paññattaṃ, ime ca bhikkhū na samānajātiādikā, tasmā vināsesunti imamatthaṃ dassetuṃ yasmā ekanāmā…pe… tasmā aññamaññaṃ viheṭhentātiādi vuttaṃ. Ciraṭṭhitikavāre pana sāvakānaṃ nānājaccādibhāve samānepi sikkhāpadapaññattiyā paripuṇṇatāya sāsanassa cirappavatti veditabbā. Yadi evaṃ kasmā sabbepi buddhā sikkhāpadāni na paññapentīti? Yasmā ca sāsanassa cirappavattiyā na kevalaṃ sikkhāpadapaññattiyeva hetu, atha kho āyatiṃ dhammavinayaṃ gahetvā sāvakehi vinetabbapuggalānaṃ sambhavopi, tasmā tesaṃ sambhave sati buddhā sikkhāpadaṃ paññapenti, nāsatīti paripuṇṇāpaññattiyeva veneyyasambhavassāpi sūcanato sāsanassa cirappavattiyā hetu vuttāti veditabbā. Pāḷiyaṃ sahassaṃ bhikkhusaṅghaṃ…pe… ovadatīti ettha sahassasaṅkhyāparicchinno saṅgho sahasso sahassilokadhātūtiādīsu (dī. ni.
"親見的弟子",指在佛陀面前出家的最後的弟子。爲了表達崇高和卓越的意思,再次使用"崇高"一詞。"崇高"一詞的含義包括崇高的家族等。"最初"一詞可以理解為包括中等和最小等。這些最後的弟子被遣散了。 即使在未被規定的戒律中,如果這些弟子與佛陀同樣的出身,他們也不會破壞猶如自己家族傳統一樣的佛陀的教言。但是,由於戒律也未被規定,這些比丘又不是同樣出身,因此他們被遣散了。爲了闡明這一意義,說"既然同名...因此互相傷害"等。但是,在"長期存續"的場合,即使弟子有不同的出身,由於戒律的規定已經完整,因此教法的長期存續應該被理解。如果是這樣,為什麼所有的佛陀都不制定戒律呢?因為不僅僅是戒律的規定是教法長期存續的原因,而且將來接受法律和戒律的應被教導的個人也是必要的,因此當這些人出現時,佛陀才制定戒律,而不是沒有。因此,應該理解為,完整的戒律規定以及應被教導的人的出現,都是教法長期存續的原因。在經文中說"教導一千比丘僧團"等,這裡的"一千"數量是無限量的,如同"一千個世界"等。 provided by EasyChat
2.18) viya. Taṃ sahassaṃ bhikkhusaṅghanti yojanā. Sahassasaddassa ekavacanantatāya 『『bhikkhusahassassā』』ti vatvā avayavāpekkhāya 『『ovadiyamānāna』』nti bahuvacananiddeso katoti daṭṭhabbo.
Anupādāya āsavehi cittāni vimucciṃsūti ettha āsavehīti kattuatthe karaṇavacanaṃ. Cittānīti paccattabahuvacanaṃ. Vimucciṃsūti kammasādhanaṃ. Tasmā āsavehi kattubhūtehi anupādāya ārammaṇakaraṇavasena aggahetvā cittāni vimocitānīti evamettha attho gahetabboti āha tesañhi cittānītiādi. Yehi āsavehīti etthāpi kattuatthe eva karaṇavacanaṃ. Vimucciṃsūti kammasādhanaṃ. Teti āsavā. Tānīti cittāni, upayogabahuvacanañcetaṃ. Vimucciṃsūti kattusādhanaṃ, vimocesunti attho. Aggahetvā vimucciṃsūti ārammaṇavasena tāni cittāni aggahetvā āsavā tehi cittehi muttavanto ahesunti attho. Atha vā āsavehīti nissakkavacanaṃ, vimucciṃsūti kattusādhanaṃ. Tasmā kañci saṅkhatadhammaṃ taṇhādivasena anupādiyitvā cittāni vimuttavantāni ahesunti attho gahetabbo. Purimavacanāpekkhanti aññatarasmiṃ bhiṃsanake vanasaṇḍeti vuttavacanassa apekkhanaṃ tasmiṃ purimavacaneti evaṃ apekkhananti attho, tenāha yaṃ vuttantiādi. Bhiṃsanassa bhayassa kataṃ karaṇaṃ kiriyā bhiṃsanakataṃ, tasmiṃ bhiṃsanakiriyāyāti atthaṃ dassento āha 『『bhiṃsanakiriyāyā』』ti. Bhiṃsayatīti bhiṃsano, sova bhiṃsanako, tassa bhāvo 『『bhiṃsanakatta』』nti vattabbe ta-kārassa lopaṃ katvā vuttanti pakārantarena atthaṃ dassento āha 『『atha vā』』tiādi. Bahutarānaṃ sattānaṃ vāti yebhuyyenāti padassa atthadassanaṃ. Tena ca yo kocīti padassāpi yo yo pavisatīti vicchāvasena nānatthena attho gahetabboti dasseti, yo yo pavisati, tesu bahutarānanti atthasambhavato.
Nigamananti pakate atthe yathāvuttassa atthassa upasaṃhāro. Ayañhettha nigamanakkamo – yā hi, sāriputta, vipassīādīnaṃ tiṇṇaṃ buddhānaṃ attano parinibbānato upari pariyattivasena vinetabbānaṃ puggalānaṃ abhāvena tesaṃ atthāya vitthārato sikkhāpadapaññattiyaṃ kilāsutā appossukkatā, yā ca upanissayasampannānaṃ veneyyānaṃ cetasā ceto paricca bhiṃsanakavanasaṇḍepi gantvā ovadantānaṃ tesaṃ maggaphaluppādanatthāya dhammadesanāya eva akilāsutā saussāhatā, na vitthārato dhammavinayadesanāya, ayaṃ kho, sāriputta, hetu, ayaṃ paccayo, yena vipassīādīnaṃ tiṇṇaṃ buddhānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti. Purisayugavasenāti purisānaṃ yugaṃ pavattikālo, tassa vasena, purisavasenāti attho. Sabbapacchimakoti parinibbānadivase pabbajito subhaddasadiso. Satasahassaṃ saṭṭhimattāni ca vassasahassānīti idaṃ bhagavato jātito paṭṭhāya vuttaṃ, bodhito paṭṭhāya pana gaṇiyamānaṃ ūnaṃ hotīti daṭṭhabbaṃ. Dveyevāti dharamāne bhagavati ekaṃ, parinibbute ekanti dve eva purisayugāni.
20-
20- "如同"這個比喻。這裡的"一千比丘僧團"是指通過比喻。由於"一千"一詞是單數,因此說"一千比丘"。但是根據整體的意思,說"正在被教導的"。 "不執取地從煩惱中解脫了"。這裡的"從煩惱中"是用主格表示行為者的意思。"心"是複數主格。"解脫了"是表示動作的形式。因此,應該理解為"不執取地,心從煩惱這個行為者那裡解脫了"。 這裡也是用主格表示行為者的意思。"解脫了"是表示動作的形式。"它們"指煩惱。"它們"指心,是賓格複數。"解脫了"是表示行為者的形式,意思是"解脫了"。"不執取地解脫了"的意思是,不執取任何有為法,心從煩惱那裡解脫了。 或者,"從煩惱"是表示工具的意思,"解脫了"是表示行為者的形式。因此,應該理解為,不執取任何有為法,心從煩惱那裡解脫了。 "所說的"指前面提到的在某個可怕的叢林中的說法。說明"可怕的行為"的意思。"可怕的"是使人恐怖的意思,用另一種方式說明了這一點。 "或者更多的眾生",是對"大多數"一詞的解釋。這也表示"無論誰進入"都是這個意思,因為更多的眾生是可能的。 總結,這就是薩利普塔,對於毗婆尸等三位佛陀,由於沒有需要被教導的人存在,因此他們只是簡單地制定戒律,而沒有詳細地教授法律和戒律,但是對於有資緣的應被教導的人,爲了使他們生起道果,即使在可怕的叢林中,也會以說法的方式教導,而不是詳細地教授法律和戒律,這就是毗婆尸等三位佛陀的教法不長久的原因。 "以人雙的形式",指人的時期,即根據人的形式。"最後一個",指在涅槃日出家,如同蘇巴陀一樣。"一百千年加上六十千年",這是從佛陀的誕生開始說的,但從覺悟開始計算會少一些。"只有兩個人雙",一個是在世尊在世時,一個是在涅槃后。
1.Asambhuṇantenāti apāpuṇantena. Ko anusandhīti purimakathāya imassa ko sambandhoti attho. Yaṃ vuttanti yaṃ yācitanti attho. Yesūti vītikkamadhammesu. Nesanti diṭṭhadhammikādiāsavānaṃ. Teti vītikkamadhammā. Ñātiyeva pitāmahapituputtādivasena parivaṭṭanato parivaṭṭoti ñātiparivaṭṭo. Lokāmisabhūtanti lokapariyāpannaṃ hutvā kilesehi āmasitabbato lokāmisabhūtaṃ. Pabbajjāsaṅkhepenevāti dasasikkhāpadadānādipabbajjāmukhena. Etanti methunādīnaṃ akaraṇaṃ. Thāmanti sikkhāpadapaññāpanasāmatthiyaṃ. Sañchavinti sukkacchaviṃ pakaticchaviṃ, sundaracchaviṃ vā. Sesanti sesapadayojanadassanaṃ. Idāni atthayojanaṃ dassento āha ayaṃ vā hetthātiādi. Tattha vā-saddo avadhāraṇe. Hi-saddo pasiddhiyaṃ, ayameva hetthāti attho. Atha satthāti padassa atthaṃ dasseti 『『tadā satthā』』ti. Ropetvāti phālitaṭṭhāne ninnaṃ maṃsaṃ samaṃ vaḍḍhetvā. Sake ācariyaketi attano ācariyabhāve, ācariyakamme vā.
Vipulabhāvenāti bahubhāvena. Ayoniso ummujjamānāti anupāyena abhinivisamānā, viparītato jānamānāti attho. Rasena rasaṃ saṃsanditvāti anavajjasabhāvena sāvajjasabhāvaṃ sammissetvā. Uddhammaṃ ubbinayanti uggatadhammaṃ uggatavinayañca, yathā dhammo ca vinayo ca vinassissati, evaṃ katvāti attho. Imasmiṃ attheti imasmiṃ saṅghādhikāre. Pabhassaroti pabhāsanasīlo. Evaṃnāmo evaṃgottoti soyamāyasmā sotāpannotināmagottena samannāgato, ayaṃ vuccati sotāpannoti pakatena sambandho. Avinipātadhammoti ettha dhamma-saddo sabhāvavācī, so ca atthato apāyesu khipanako diṭṭhiādiakusaladhammo evāti āha 『『ye dhammā』』tiādi. Idāni sabhāvavaseneva atthaṃ dassetuṃ vinipatanaṃ vātiādi vuttaṃ. Niyatoti sattabhavabbhantare niyatakkhandhaparinibbāno. Tassa kāraṇamāha 『『sambodhiparāyaṇo』』ti.
"不被污染的",是指不被污染的狀態。誰跟隨呢?是指前面所說的,這與此有關。所說的是什麼呢?是指所請求的內容。那些人,是指在違反法則的事情中。並不包括那些有見解的煩惱等。那些是指違反法則的事物。親屬是通過祖父、父親、兒子等的關係而轉變的,稱為親屬的轉變。世俗的事物,是指由於被煩惱所覆蓋而被稱為世俗的事物。通過出家的簡要說明,指的是給予十條戒律等的出家方式。這是指不進行性交等的行為。堅固是指在戒律的規定中具備的能力。清晰是指清晰的膚色、自然的膚色,或美麗的膚色。其餘的是指其他的方面的說明。 現在爲了說明意義,提到"這或是下面的"等。在這裡,"或"是指強調。在"因為"的情況下,指的是顯著的,意指"正是這個"。然後說明"老師"這個詞的意思,"那時老師"。經過種植后,指的是在成熟的地方,增生的肉是相同的。自己的老師,指的是自己的師承,或師承的工作。 "廣泛的"是指大量的。"不善於深思熟慮"是指不通過適當的方法而深入思考,反而是反向理解。"通過味道與味道相結合",是指以無可指摘的性質結合有可指摘的性質。"提升與提升",是指提升的法則與提升的教導,正如法與教導會消失一樣,故而如此說。此處的意義是指在此情況下的僧團的管理。光輝,是指具有光輝的性格。如此的名字,如此的種族,指的是那位阿耨多羅三藐三菩提的聖者,稱為"已證得阿耨多羅三藐三菩提"的關係。無墮落的法則,這裡的法則是指性質的詞彙,這也意味著在墮落的地方迅速地拋棄見解等不善的法則,因此說"那些法則"等。 現在爲了以性質的方式說明意義,提到"不墮落的法則"等。固定的,是指在七個生死之間固定的五蘊的涅槃。其原因是說"趨向于覺悟"。
22.Anudhammatāti lokuttaradhammānugato sabhāvo. Pavāraṇāsaṅgahaṃ datvāti 『『āgāminiyā puṇṇamiyā pavāressāmā』』ti anumatidānavasena datvā, pavāraṇaṃ ukkaḍḍhitvāti attho, etena nayena kenaci paccayena pavāraṇukkaḍḍhanaṃ kātuṃ vaṭṭatīti dīpitaṃ hoti. Māgasirassa paṭhamadivaseti candamāsavasena vuttaṃ, aparakattikapuṇṇamāya anantare pāṭipadadivaseti attho. Phussamāsassa paṭhamadivaseti etthāpi eseva nayo. Idañca nidassanamattaṃ veneyyānaṃ aparipākaṃ paṭicca phussamāsato parañca ekadviticatumāsampi tattheva vasitvā sesamāsehi cārikāya pariyosāpanato. Dasasahassacakkavāḷeti idaṃ devabrahmānaṃ vasena vuttaṃ. Manussā pana imasmiṃyeva cakkavāḷe bodhaneyyā honti. Itaracakkavāḷesu pana manussānaṃ imasmiṃ cakkavāḷe uppattiyā chanduppādanatthaṃ anantampi cakkavāḷaṃ oloketvā tadanuguṇānusāsanī pāṭihāriyaṃ karontiyeva.
Āyāmāti ettha ā-saddo āgacchāti iminā samānatthoti āha 『『āgaccha yāmā』』ti, ehi gacchāmāti attho. Suvaṇṇarasapiñjarāhīti vilīnasuvaṇṇajalaṃ viya piñjarāhi suvaṇṇavaṇṇāhīti attho. Pāḷiyaṃ nimantitamhātiādīsu 『『nimantitā vassaṃvutthā amhā』』ti ca, 『『nimantitā vassaṃvutthā atthā』』ti ca sambandho.
Yanti deyyadhammajātaṃ, yaṃ kiñcīti attho. No natthīti amhākaṃ natthi, noti vā etassa vivaraṇaṃ natthīti. Etthāti gharāvāse. Tanti taṃ kāraṇaṃ, kiccaṃ vā. Kutoti katarahetuto. Yanti yena kāraṇena, kiccena vā. Dutiye atthavikappe etthāti imassa vivaraṇaṃ imasmiṃ temāsabbhantareti. Tanti taṃ deyyadhammaṃ.
Tatthacāti kusale. Tikkhavisadabhāvāpādanena samuttejetvā. Vassetvāti āyatiṃ vāsanābhāgiyaṃ dhammaratanavassaṃ otāretvā. Yaṃ divasanti yasmiṃ divase.
23.Pattuṇṇapattapaṭe cāti pattuṇṇapaṭe cīnapaṭe ca. Tumbānīti cammamayatelabhājanāni. Anubandhitvāti anupagamanaṃ katvā. Abhiranta-saddo idha abhirucipariyāyoti āha 『『yathājjhāsaya』』ntiādi. Soreyyādīni mahāmaṇḍalacārikāya maggabhūtāni soreyyanagarādīni. Payāgapatiṭṭhānanti gaṅgāya ekassa titthavisesassāpi, taṃsamīpe gāmassāpi nāmaṃ. Samantapāsādikāyāti samantato sabbaso pasādaṃ janetīti samantapāsādikā, tassā.
Ye pana pakāre sandhāya 『『samantato』』ti vuccati, te pakāre vitthāretvā dassetuṃ tatridantiādi vuttaṃ. Tattha 『『samantapāsādikā』』ti yā saṃvaṇṇanā vuttā, tatra tassaṃ samantapāsādikāyaṃ samantapasādikabhāve idaṃ vakkhamānagāthāvacanaṃ hotīti yojanā. Bāhiranidānaabbhantaranidānasikkhāpadanidānānaṃ vasena nidānappabhedadīpanaṃ veditabbaṃ. 『『Theravādappakāsanaṃ vatthuppabhedadīpana』』ntipi vadanti. 『『Sikkhāpadānaṃ paccuppannavatthuppabhedadīpana』』ntipi vattuṃ vaṭṭati. Sikkhāpadanidānanti pana vesālīādi sikkhāpadapaññattiyā kāraṇabhūtadesaviseso veditabbo. Etthāti samantapāsādikāya. Sampassataṃ viññūnanti sambandho, tasmā ayaṃ samantapāsādikātveva pavattāti yojetabbā.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Verañjakaṇḍavaṇṇanānayo niṭṭhito.
-
Pārājikakaṇḍo
-
Paṭhamapārājikaṃ
Sudinnabhāṇavāravaṇṇanā
"依法",指順從於出世間法的性質。"給予許可",是指通過"在來年的滿月日我們將許可"的方式給予許可,即撤回許可。這樣表示,可以以任何理由撤回許可。"在摩羯星的第一天",是指根據月份說的,意即在接近卡提迦滿月的第一天。"在毗沙星的第一天",這裡也是同樣的道理。這只是一個例子,因為接受者還未成熟,所以從毗沙星開始,乃至一兩三四個月都留在那裡,其餘的月份才進行遊行。 "十千世界",這是從天神和梵天的角度說的。但是人類只在這個世界中可以證悟。對於其他的世界,爲了讓人類在這個世界中生起慾望,即使觀察無數的世界,也會給予適當的教導和神奇的事物。 "來吧",這裡的"來"是表示"來去"的意思。"像金色的羚羊一樣",意思是像融化的金色液體一樣金黃色。在經文中,"我們被邀請住了雨季"和"我們被邀請住了雨季"是連貫的。 "什麼",指可以佈施的事物,任何事物。"我們沒有",就是我們沒有,或者這是對"沒有"的解釋。"在這裡",指在家庭中。"那個",指那個原因或任務。"從哪裡",指從哪個原因。"什麼",指由於什麼原因或任務。第二種意義解釋中的"在這裡",指在這三個月之內。"那個",指那個可以佈施的事物。 "在善法中",通過使之變得銳利和明晰。"降下",指將來有助於培養的法雨。"那一天",指在哪一天。 "縫製的布料",指縫製的布料和中國布。"瓶子",指皮革製成的油罐。"跟隨",指隨行。"喜歡"一詞在這裡表示喜好。"蘇萊等",是大曼陀羅遊行的道路上的蘇萊等城市。"駐紮在巴雅格",指恒河的一個特殊渡口,附近也有一個村莊。 "普遍令人歡喜",是指普遍地產生歡喜。 所說的"普遍"的方式,在下面詳細說明。其中,"普遍令人歡喜"中所說的,在這個"普遍令人歡喜"中就是這樣說的。應該理解為,根據外因、內因和戒律因緣的區分來說明原因的種類。也有人說是"長老部派的闡述,說明了事物的種類"。也可以說是"說明了戒律的現在的事物的種類"。但是,"戒律的原因"是指導致在毗舍離等制定戒律的原因的特殊場所。"在這裡",指在"普遍令人歡喜"中。"有智慧者觀察",是連貫的,因此應該連線到"這就是'普遍令人歡喜'"。 《普遍令人歡喜》的律藏註釋中的疑惑消除完畢。 《毗柔迦品》解釋完畢。 波羅夷品 第一波羅夷 對於須陀因陀羅的解說
-
Vikkāyikabhaṇḍassa vikkiṇanaṃ iṇadānañca bhaṇḍappayojanaṃ nāma. Evaṃ payojitassa mūlassa saha vaḍḍhiyā gahaṇavāyāmo uddhāro nāma. Asukadivase dinnantiādinā pamuṭṭhassa satuppādanādi sāraṇaṃ nāma. Catubbidhāyāti khattiyabrāhmaṇagahapatisamaṇānaṃ vasena, bhikkhuādīnaṃ vā vasena catubbidhāya. Disvānassa etadahosīti hetuatthe ayaṃ disvāna-saddo asamānakattukattā, yathā ghataṃ pivitvā balaṃ hotīti, evamaññatthāpi evarūpesu. Bhabbakulaputtoti upanissayamattasabhāvena vuttaṃ, na pacchimabhavikatāya. Tenevassa mātādiakalyāṇamittasamāyogena katavītikkamanaṃ nissāya uppannavippaṭisārena adhigamantarāyo jāto. Pacchimabhavikānaṃ pubbabuddhuppādesu laddhabyākaraṇānaṃ na sakkā kenaci antarāyaṃ kātuṃ. Teneva aṅgulimālattherādayo akusalaṃ katvāpi adhigamasampannā eva ahesunti. Carimakacittanti cuticittaṃ. Saṅkhaṃ viya likhitaṃ ghaṃsitvā dhovitaṃ saṅkhalikhitanti āha dhotaiccādi. Ajjhāvasatāti adhi-saddayogena agāranti bhummatthe upayogavacananti āha 『『agāramajjhe』』ti. Kasāyarasarattāni kāsāyānīti āha 『『kasāyarasapītatāyā』』ti. Kasāyato nibbattatāya ca hi rasopi 『『kasāyaraso』』ti vuccati.
-
Yadā jānāti-saddo bodhanattho na hoti, tadā tassa payoge sappino jānāti madhuno jānātītiādīsu viya karaṇatthe sāmivacanaṃ saddasatthavidū icchantīti āha 『『kiñci dukkhena nānubhosī』』ti. Kenaci dukkhena nānubhosīti attho, kiñcīti etthāpi hi karaṇatthe sāmivacanassa lopo kato, teneva vakkhati 『『vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo』』ti. Yadā pana jānāti-saddo saraṇattho hoti, tadā mātu saratītiādīsu viya upayogatthe sāmivacanaṃ saddasatthavidū vadantīti āha 『『atha vā kiñci dukkhaṃ nassaratīti attho』』ti, kassaci dukkhassa ananubhūtatāya nassaratīti attho. Vikappadvayepīti anubhavanasaraṇatthavasena vutte dutiyatatiyavikappadvaye. Purimapadassāti kiñcīti padassa. Uttarapadenāti dukkhassātipadena. Samānāya sāmivacanabhūtāya vibhattiyā 『『kassaci dukkhassā』』ti vattabbe 『『kiñci dukkhassā』』ti lopoti daṭṭhabbo. Maraṇenapi mayaṃ teti ettha teti padassa sahatthe karaṇavasenapi atthaṃ dassetuṃ tayā viyogaṃ vā pāpuṇissāmāti atthantaraṃ vuttaṃ.
28.Gandhabbā nāma gāyanakā. Naṭā nāma raṅganaṭā. Nāṭakā laṅghanakādayo. Sukhūpakaraṇehi attano paricaraṇaṃ karonto yasmā laḷanto kīḷanto nāma hoti, tasmā dutiye atthavikappe laḷātiādi vuttaṃ. Dānappadānādīnīti ettha niccadānaṃ dānaṃ nāma, visesadānaṃ padānaṃ nāma, ādi-saddena sīlādīni saṅgaṇhāti.
銷售商品和借貸稱為"商品運用"。如此運用本金連同增長而取得稱為"收回"。遺忘了某日給予等等的回憶稱為"追憶"。根據王族、婆羅門、居士、沙門的四種而言,或根據比丘等的四種而言。"見而"這個詞是用於表示原因的,就像"喝了酒而有力量"這樣的其他用法。"善家子"是指具有善根性,而不是指後世的生。所以依靠母親等善知識的關係而生起悔恨,導致了證悟的障礙。後世的人在前佛出世時獲得的預言,任何人都不能障礙。因此,像指環馬尊者等即使造作不善,也已證得圓滿。"臨終心"即死亡心。說它像被擦洗過而洗凈的貝殼。"住在",以"在"字結合表示房屋的處所。說是"染著于澀味"。因為從澀味而生起的味道也稱為"澀味"。 當"知"字不是表示認知的意思時,在"蛇知、蜜知"等中,學者認為它表示工具格。意思是"並未經受任何苦"。此處"任何"也省略了工具格標記,因此會說"兩種替換中前項的後項與之同格的標記也要省略"。但是當"知"字表示憶念的意思時,如"母憶"等,學者說它表示對像格。意思是"或者任何苦都不憶念",因為沒有經受任何苦而不憶念。兩種替換中,指"經受"和"憶念"的意義。前項是"任何",後項是"苦"。同一格的標記"任何苦的"省略為"任何苦"。"我們也將因死亡而與你分離"中,"與你"一詞表示工具格或分離的意思。 樂師稱為"樂人"。演員稱為"舞臺演員"。舞蹈家等稱為"舞蹈者"。因為以悅意的工具而服侍自己,所以稱為"戲耍"等。"佈施與給予"等中,常住佈施稱為"佈施",特殊佈施稱為"給予","等"字攝受戒等。
30.Cuddasa bhattānīti saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ āgantukaṃ gamikaṃ gilānaṃ gilānupaṭṭhākaṃ vihāra-dhura-vārabhattanti imāni cuddasa bhattāni. Ettha ca senāsanādipaccayattayanissitesu āraññakaṅgādipadhānaṅgānaṃ gahaṇavasena sesadhutaṅgānipi gahitāneva hontīti veditabbaṃ. Vajjīnanti vajjīrājūnaṃ. Vajjīsūti janapadāpekkhaṃ bahuvacanaṃ, vajjīnāmake janapadeti attho. Pañcakāmaguṇāyeva upabhuñjitabbato paribhuñjitabbato ca upabhogaparibhogā, itthivatthādīni ca tadupakaraṇānīti āha 『『yehi tesa』』ntiādi. Ukkaṭṭhapiṇḍapātikattāti sesadhutaṅgaparivāritena ukkaṭṭhapiṇḍapātikadhutaṅgena samannāgatattā, tenāha 『『sapadānacāraṃ caritukāmo』』ti.
31.Dosāti ratti. Tattha abhivutthaṃ parivusitaṃ ābhidosikaṃ, abhidosaṃ vā paccūsakālaṃ gato patto atikkanto ābhidosiko, tenāha ekarattātikkantassa vātiādi.
32.Udakakañjiyanti pānīyaparibhojanīyaudakañca yāgu ca. Tathāti samuccayatthe.Anokappanaṃ asaddahanaṃ, amarisanaṃ asahanaṃ.
34.Taddhitalopanti pitāmahato āgataṃ 『『petāmaha』』nti vattabbe taddhitapaccayanimittassa e-kārassa lopaṃ katvāti attho. Yesaṃ santakaṃ dhanaṃ gahitaṃ, te iṇāyikā. Palibuddhoti 『mā gaccha mā bhuñjā』tiādinā katāvaraṇo, pīḷitoti attho.
35.Attanāti sayaṃ. Sapatino dhanasāmino idaṃ sāpateyyaṃ, dhanaṃ. Tadeva vibhavo.
30.. 有十四種食物:僧團食物、指定食物、受邀食物、輪流食物、半月食物、布薩日食物、初一食物、訪客食物、行路食物、病人食物、病人侍者食物、住房主食物。在這裡,應該瞭解包括住處等三種資具在內的其他苦行支也都被包括在內。"瓦吉人"指瓦吉國王。"瓦吉人"是指國家的複數,意思是瓦吉人的國家。"享受和使用"是指五欲,以及衣服等相關物品。因為具備最上乞食者的苦行支所圍繞的"獨居乞食者",所以說"欲行獨居乞食行"。 31.. "罪"指夜晚。在那裡,度過夜晚的叫做"過夜",超過一夜的叫做"過夜的"。 32.. "水糜"指飲用水和粥。"如是"表示總括。"不認可"、"不相信"、"不忍受"。 34.. "taddhita省略"的意思是,從"祖父"來的"祖父",省略了taddhita後綴造成的e元音。被拿走財物的人叫做"債主"。"被阻礙"的意思是被禁止"不要去,不要享用"等方式所限制。 35.. "自己"指親自。"同妻的財物"即"財產"。這就是"財富"。
36.Bhijjantīti agahitapubbā eva bhijjanti. Dinnāpi paṭisandhīti pitarā dinnaṃ sukkaṃ nissāya uppannassa sattassa paṭisandhipi tena dinnā nāma hotīti vuttaṃ. Sukkameva vā idha paṭisandhinissayattā 『『paṭisandhī』』ti vuttaṃ, tenāha 『『khippaṃ patiṭṭhātī』』ti. Na hi pitu saṃyogakkhaṇeyeva sattassa uppattiniyamo atthi sukkameva tathā patiṭṭhānaniyamato. Sukke pana patiṭṭhite yāva satta divasāni, aḍḍhamāsamattaṃ vā, taṃ gabbhasaṇṭhānassa khettameva hoti mātu maṃsassa lohitalesassa sabbadāpi vijjamānattā. Pubbepi paññattasikkhāpadānaṃ sabbhāvato apaññatte sikkhāpadeti imassa paṭhamapārājikasikkhāpade aṭṭhapiteti attho vutto. Evarūpanti evaṃ garukasabhāvaṃ, pārājikasaṅghādisesavatthubhūtanti attho, tenāha 『『avasese pañcakhuddakāpattikkhandhe eva paññapesī』』ti. Yaṃ ādīnavanti sambandho. Kāyaviññatticopanatoti kāyaviññattiyā nibbattacalanato.
Tenevāti avadhāraṇena yāni gabbhaggahaṇakāraṇāni nivattitāni, tānipi dassetuṃ kiṃ panātiādi vuttaṃ. Tattha ubhayesaṃ chandarāgavasena kāyasaṃsaggo vutto. Itthiyā eva chandarāgavasena nābhiparāmasanaṃ visuṃ vuttaṃ. Sāmapaṇḍitassa hi mātā puttuppattiyā sañjātādarā nābhiparāmasanakāle kāmarāgasamākulacittā ahosi, itarathā puttuppattiyā eva asambhavato. 『『Sakko cassā kāmarāgasamuppattinimittāni akāsī』』tipi vadanti, vatthuvasena vā etaṃ nābhiparāmasanaṃ kāyasaṃsaggato visuṃ vuttanti daṭṭhabbaṃ. Mātaṅgapaṇḍitassa diṭṭhamaṅgalikāya nābhiparāmasanena maṇḍabyassa nibbatti ahosi. Caṇḍapajjotamātu nābhiyaṃ vicchikā pharitvā gatā, tena caṇḍapajjotassa nibbatti ahosīti āha eteneva nayenātiādi.
Ayanti sudinnassa purāṇadutiyikā. Yaṃ sandhāyāti yaṃ ajjhācāraṃ sandhāya. Mātāpitaro ca sannipatitā hontīti iminā sukkassa sambhavaṃ dīpeti, mātā ca utunī hotīti iminā soṇitassa. Gandhabboti tatrupago satto adhippeto, gantabboti vuttaṃ hoti, ta-kārassa cettha dha-kāro kato. Atha vā gandhabbā nāma raṅganaṭā, te viya tatra tatra bhavesu nānāvesaggahaṇato ayampi 『『gandhabbo』』ti vutto, so mātāpitūnaṃ sannipātakkhaṇato pacchāpi sattāhabbhantare tatra upapanno 『『paccupaṭṭhito』』ti vutto. Gabbhassāti kalalarūpasahitassa paṭisandhiviññāṇassa. Tañhi idha 『『gabbho』』ti adhippetaṃ sā tena gabbhaṃ gaṇhītiādīsu (pārā. 36) viya. Assa taṃ ajjhācāranti sambandho. Pāḷiyaṃ nirabbudo vata bho bhikkhusaṅgho nirādīnavoti imassa anantaraṃ tasmiṃ bhikkhusaṅgheti ajjhāharitvā sudinnena…pe… ādīnavo uppāditoti yojanā veditabbā. Itihāti nipātasamudāyassa evanti idaṃ atthabhavanaṃ. Muhuttenāti idaṃ khaṇenāti padassa vevacanaṃ. Yāva brahmalokā abbhuggatopi devānaṃ tāvamahanto saddo tesaṃ rūpaṃ viya manussānaṃ gocaro na hoti. Tasmā pacchā sudinnena vutte eva jāniṃsūti daṭṭhabbaṃ.
37.Maggabrahmacariyanti maggapadaṭṭhānaṃ sikkhattayameva upacārato vuttaṃ tasseva yāvajīvaṃ caritabbattā. Avipphārikoti uddesādīsu abyāvaṭo. Vahacchinnoti chinnapādo, chinnakhandho vā. Cintayīti iminā pajjhāyīti padassa kiriyāpadattaṃ dasseti. Tena 『『kiso ahosi…pe… pajjhāyi cā』』ti ca-kāraṃ ānetvā pāḷiyojanā kātabbā.
36.. "破裂"指的是未被抓住的東西才會破裂。被給予的東西根據父親給予的白色食物而生起的眾生的再生,稱為"再生"。在此,因再生的緣故稱為"再生",因此說"迅速建立"。確實,父親的結合時刻並沒有限制眾生的再生,只有在白色食物的建立上有這樣的限制。而在白色食物建立后,直到七天,或半個月,都是母親的子宮的田地,因母親的肉體的血液而始終存在。早先所設定的戒律,因其性質而未設定,所說的第一類破戒戒律被放置在此。如此的意思是,具有沉重性質的,像破戒的僧團的其他物品,故說"除了五種小物品外,其他的都應當被標明"。所提到的"優點"是指關係。因身體意識的產生而動搖。 因此,藉此強調那些關於抓住胎兒的原因被排除的,故說"那麼"等。在這裡,兩個方面的身體接觸是因情慾而提到的。只有女性因情慾而觸碰肚子被特別提到。因為聰慧的母親因生子而產生的愛意,在觸碰肚子的時候,心中充滿了情慾的煩惱,其他的則因為生子而不可能發生。"因此她因情慾的緣故而生出"也可以這樣說,因事物的緣故,肚子的觸碰是因身體接觸而特別提到的。馬騰的智者因觸碰肚子而生出美麗的孩子。因觸碰母親的肚子而生出可怕的孩子,因此說"以此方式"等。 "這"指的是難得的古老的第二類。所提到的"所指"是指所指的行為。父母聚集在一起,這裡說明了白色的出生,母親則因熱而生。 "甘達布"指的是在那裡存在的眾生,"去"的意思是被提到,"ta"的音節在這裡變成了"dha"。或者說,甘達布是指舞臺演員,因此在各處的存在因多樣的表現而被稱為"甘達布",所以在父母聚集的那一刻,後來也在七天之內出生被稱為"現前"。關於胎兒是指包含胎兒意識的。這裡的"胎兒"是指"胎兒"的意思,因而說"抓住胎兒"等(第36頁)。這與行為有關。巴利文中"毫無疑問"的確是"無痛苦的"。在此之後,關於僧團的內容應當被引述為"毫無痛苦"。因此,因而說"我知道"等。 37.. "正道的修行"是指正道的設立,因修行三法而被提到,因其一生的修行而被提到。"無障礙"是指在教導等方面沒有障礙。"破裂"是指斷足或斷肢。 "思考"是指在此進行冥想,因此應當說明"我瘦弱了……等"。
- Gaṇe janasamāgame sannipātanaṃ gaṇasaṅgaṇikā, sāva papañcā, tena gaṇasaṅgaṇikāpapañcena. Yassāti ye assa. Kathāphāsukāti vissāsikabhāvena phāsukakathā, sukhasambhāsāti attho. Upādārūpaṃ bhūtarūpamukheneva mandanaṃ pīnanañca hotīti āha pasādaiccādi. Dānīti nipāto idha pana-saddatthe vattati takkālavācino etarahi-padassa visuṃ vuccamānattāti āha 『『so pana tva』』nti. No-saddopi nu-saddo viya pucchanatthoti āha 『『kacci nu tva』』nti. Tamevāti gihibhāvapatthanālakkhaṇameva. Anabhiratimevāti eva-kārena nivattitāya pana tadaññāya anabhiratiyā vijjamānattaṃ dassetuṃ adhikusalānantiādi vuttaṃ, samathavipassanā adhikusalā nāma. Idaṃ panātiādi upari vattabbavisesadassanaṃ. Pariyāyavacanamattanti saddatthakathanamattaṃ.
Tasminti dhamme, evaṃ virāgāya desite satīti attho. Nāmāti garahāyaṃ. Lokuttaranibbānanti virāgāyātiādinā vuttakilesakkhayanibbānato viseseti. Jātiṃ nissāya uppajjanakamāno eva madajananaṭṭhena madoti mānamado. 『『Ahaṃ puriso』』ti pavatto māno purisamado. 『『Asaddhammasevanāsamatthataṃ nissāya māno, rāgo eva vā purisamado』』ti keci. Ādi-saddena balamadādiṃ saṅgaṇhāti. Tebhūmakavaṭṭanti tīsu bhūmīsu kammakilesavipākā pavattanaṭṭhena vaṭṭaṃ. Virajjatīti vigacchati. Yoniyoti aṇḍajādayo, tā pana yavanti tāhi sattā amissitāpi samānajātitāya missitā hontīti 『『yoniyo』』ti vuttā.
Ñātatīraṇapahānavasenāti ettha lakkhaṇādivasena sappaccayanāmarūpapariggaho ñātapariññā nāma. Kalāpasammasanādivasena pavattā lokiyavipassanā tīraṇapariññā nāma. Ariyamaggo pahānapariññā nāma. Idha pana ñātatīraṇakiccānampi asammohato maggakkhaṇe sijjhanato ariyamaggameva sandhāya tividhāpi pariññā vuttā, teneva 『『lokuttaramaggova kathito』』ti vuttaṃ. Kāmesu pātabyatānanti vatthukāmesu pātabyatāsaṅkhātānaṃ subhādiākārānaṃ tadākāragāhikānaṃ taṇhānanti attho. Visayamukhena hettha visayino gahitā. Tīsu ṭhānesūti 『『virāgāya dhammo desito…pe… no saupādānāyā』』ti evaṃ vuttesu.
38.. "群眾聚會"指人群的集合,這就是群眾的集會,這就是散漫。"她的"指的是她的。"悅耳的話語"指令人信任的悅耳之語,意思是愉快的交談。"裝飾和充實"是指通過真實的形式的裝飾和充實。"現在"是個虛詞,在這裡表示"現在"一詞的單獨說明。"難道你"中的"難道"也像"難道"一樣表示疑問。"這個"指的是希望在家庭生活中的特徵。"只是無慾"通過"只"一詞否定了其他的無慾,爲了顯示存在著除此之外的無慾,說"更有善巧"等,即止與觀。"這個"是指上文要說的特殊之處。"只是詞義說明"。 因此,在教導中對於離欲而說。"名字"用於責難。"出世間涅槃"與"離欲"等相比,特別說明了滅盡煩惱的涅槃。"由於出生而生起的自負"是因為出生而生起的自負。"我是男子"而產生的自負,稱為"男子自負"。"依靠不修善法而生起的自負,或者說男子自負就是貪"等。"等"字攝受力自負等。"三界輪迴"是指三界中業、煩惱、果報的循環。"離欲"即消失。"母胎"指卵生等,但因為它們都是同類而被稱為"母胎"。 "以知、審察、舍離而"中,通過相等等方式對有因緣的名色的攝受是"知遍知"。通過集合觀等所發生的世間觀是"審察遍知"。聖道是"舍離遍知"。但在這裡,因為連知、審察的作用在道位上也沒有疑惑,所以只說了聖道,因此說"只說了出世間道"。"對欲的貪著"指對欲境的種種美好相貌的貪愛,即所指的對象。"在三處"指"教導離欲的法"等所說之處。
39.Kalisāsanāropanatthāyāti dosāropanatthāya. Kalīti kodhassa nāmaṃ, tassa sāsanaṃ kalisāsanaṃ, kodhavasena vuccamānā garahā. Ajjhācārova vītikkamo. Samaṇakaraṇānaṃ dhammānanti samaṇabhāvakarānaṃ hirottappādidhammānaṃ. Pāḷiyaṃ kathaṃ-saddayogena na sakkhissasīti anāgatavacanaṃ kataṃ, 『『nāma-saddayogenā』』tipi vadanti. Ativiya dukkhavipākanti gahaṭṭhānaṃ nātisāvajjampi kammaṃ pabbajitānaṃ bhagavato āṇāvītikkamato ceva samādinnasikkhattayavināsanato ca mahāsāvajjaṃ hotīti vuttaṃ. Udake bhavaṃ odakaṃ, dhovanakiccanti āha udakakiccantiādi. Samāpajjissasīti anāgatavacanaṃ nāma-saddayogena katanti āha 『『nāma-saddena yojetabba』』nti. Dubbharatādīnaṃ hetubhūto asaṃvaro idha dubbharatādi-saddena vutto kāraṇe kāriyopacārenāti āha 『『dubbharatādīnaṃ vatthubhūtassa asaṃvarassā』』ti. Attāti attabhāvo. Dubbharatanti attanā upaṭṭhākehi ca dukkhena bharitabbataṃ. Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikāti āha gaṇasaṅgaṇikāyātiādi. Aṭṭhakusītavatthupāripūriyāti ettha kammaṃ kātabbanti ekaṃ, tathā akāsinti, maggo gantabboti agamāsinti, nālatthaṃ bhojanassa pāripūrinti, alatthanti, uppanno me ābādhoti, aciravuṭṭhito gelaññāti ekanti imāni aṭṭha kusītavatthūni nāma. Ettha ca kosajjaṃ kusīta-saddena vuttaṃ. Vināpi hi bhāvajotanapaccayaṃ bhāvattho viññāyati yathā paṭassa sukkanti. Sabbakilesāpacayabhūtāya vivaṭṭāyāti rāgādisabbakilesānaṃ apacayahetubhūtāya nibbānāya, nibbānatthanti attho. Saṃvarappahānapaṭisaṃyuttanti sīlasaṃvarādīhi pañcahi saṃvarehi ceva tadaṅgappahānādīhi pañcahi pahānehi ca upetaṃ. Asuttanta vinibaddhanti tīsu piṭakesu pāḷisaṅkhātasuttantavasena aracitaṃ, saṅgītikārehi ca anāropitaṃ, tenāha 『『pāḷivinimutta』』nti. Tena ca aṭṭhakathāsu yathānurūpaṃ saṅgahitanti dasseti. Evarūpā hi pakiṇṇakadesanā aṭṭhakathāya mūlaṃ. Okkantikadhammadesanā nāma tasmiṃ tasmiṃ pasaṅge otāretvā otāretvā nānānayehi kathiyamānā dhammadesanā, tenāha bhagavā kirātiādi. Paṭikkhipanādhippāyāti paññattampi sikkhāpadaṃ 『『kimetenā』』ti maddanacittā.
Vuttatthavasenāti patiṭṭhāadhigamupāyavasena. Sikkhāpadavibhaṅge yā tasmiṃ samaye kāmesumicchācārā ārati viratītiādinā (vibha. 706) niddiṭṭhaviratiyo ceva, yā tasmiṃ samaye cetanā sañcetanātiādinā (vibha. 704) niddiṭṭhacetanā ca, kāmesumicchācārā viramantassa phasso…pe… avikkhepotiādinā (vibha. 705) niddiṭṭhaphassādidhammā ca sikkhāpadanti dassetuṃ 『『ayañca attho sikkhāpadavibhaṅge vuttanayeneva veditabbo』』ti vuttaṃ. 『『Yo tattha nāmakāyo padakāyoti idaṃ mahāaṭṭhakathāyaṃ vutta』』nti vadanti. Nāmakāyoti nāmasamūho nāmapaññattiyeva, sesānipi tasseva vevacanāni. Sikkhākoṭṭhāsoti viratiādayo vuttā tappakāsakañca vacanaṃ.
39.. "爲了消除過失"指的是爲了消除錯誤。 "卡利"是指憤怒的名字, 其教導稱為"憤怒的教導", 以憤怒而被稱為責難。 "內心行為"是指偏離的行為。 "修行者的法"是指修行者所具備的羞恥心和恐懼心的法。 在巴利文中通過"如何"一詞的結合, 表示未來的言辭, "也可以說通過名字"。 "過度的苦果"指的是在家者的行為不至於過於輕微, 對於出家者來說, 由於佛陀的命令的偏離和已修習的三學的毀壞, 這被稱為"極其重大的過失"。 "水"是指水的本質, "洗滌的責任"指的是洗滌的責任。 "將要達到"是指未來的言辭, 通過"名字"一詞的結合而形成。 "難以控制的"等是指因難以控制而被提到的原因。 "自己"指的是自我存在。 "難以控制"是指必須承受痛苦的。 "眾生的煩惱的聚集"是指眾生的煩惱的集合。 "八種懶惰的物品"是指在這裡應當做的事情, 以及無所不在的, "道路"是指應當去的方向, "沒有意義"是指飲食的滿足, "沒有意義"是指"我已生病"等, 這些都是八種懶惰的物品。 這裡的"懶惰"是指懶惰的狀態。 "即使沒有"的情況下, 也能顯現出"如同乾枯的狀態"。 "所有的煩惱的消散"是指因貪慾等所有煩惱的消散的緣故, 指向涅槃的意義。 "與戒律的保持和放棄相結合"是指通過五種戒律的保持以及放棄的結合。 "無痛苦的"是指在三部經典中被稱為的無痛苦的教義, 以及被編纂者所收集的。因此說"被稱為巴利文"。 這樣, 在註釋中說明了相應的內容。 這類的附錄是註釋的基礎。 "歸入教義的教導"是指在此處反覆提到的教義, 因此佛陀說"如是"等。 "抵擋的意圖"是指設定的戒律, "這是什麼"是指思考的心態。 根據所述的意義, 是通過確立和獲得的方式。 在戒律的分解中, 在當時的慾望、錯誤行為的厭惡和停止等方面(分解. 706)所述的停止的行為, 以及在當時的意圖和意識等方面(分解. 704)所述的意圖, 以及在慾望、錯誤行為的停止的接觸等方面(分解. 705)所述的接觸等法, 以此顯示"這個意義應當根據戒律的分解所述的方式來理解"。 "在那裡的名字身體"在偉大的註釋中被提到。 "名字身體"是指名的集合, 僅僅是名稱的規定, 其他的也是如此。 "戒律的內容"是指所述的停止等。
Atthavaseti hitavisese ānisaṃsavisese, te ca sikkhāpadapaññattiyā hetūti āha 『『kāraṇavase』』ti. Sukhavihārābhāve sahajīvanassa abhāvato sahajīvitāti sukhavihārova vutto. Dussīlapuggalāti nissīlā dūsitasīlā ca. Pārājikasikkhāpadappasaṅge hi nissīlā adhippetā, sesasikkhāpadapasaṅge tehi tehi vītikkamehi khaṇḍachiddādibhāvappattiyā dūsitasīlā adhippetā. Ubhayenapi alajjinova idha 『『dussīlā』』ti vuttāti veditabbā. Sabbasikkhāpadānampi dasa atthavase paṭicceva paññattattā upari dussīlapuggale nissāyāti etthāpi eseva nayo, teneva 『『ye maṅkutaṃ…pe… niggahessatī』』ti sabbasikkhāpadasādhāraṇavasena attho vutto. Tattha maṅkutanti nittejataṃ adhomukhataṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anusāvanasampadā ca. Sandiṭṭhamānāti saṃsayaṃ āpajjamānā. Ubbāḷhāti pīḷitā. Dussīlapuggale nissāya hi uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hotīti iminā alajjīhi saddhiṃ uposathādisakalasaṅghakammaṃ kātuṃ na vaṭṭati dhammaparibhogattāti dasseti. Uposathapavāraṇānaṃ niyatakālikatāya ca avassaṃ kattabbattā saṅghakammato visuṃ gahaṇaṃ veditabbaṃ. Akitti garahā. Ayaso parivārahāni.
Cuddasa khandhakavattāni nāma vattakkhandhake (cūḷava. 356 ādayo) vuttāni āgantukavattaṃ āvāsikagamikaanumodanabhattaggapiṇḍacārikaāraññakasenāsanajantāgharavaccakuṭiupajjhāyasaddhivihārikaācariyaantevāsikavattanti imāni cuddasa vattāni, etāni ca sabbesaṃ bhikkhūnaṃ sabbadā ca yathārahaṃ caritabbāni. Dve asīti mahāvattāni pana tajjanīyakammakatādikāleyeva caritabbāni, na sabbadā. Tasmā visuṃ gaṇitāni. Tāni pana 『『pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññapessāmī』』ti (cūḷava. 75) ārabhitvā 『『na upasampādetabbaṃ…pe… na chamāya caṅkamante caṅkame caṅkamitabba』』nti vuttāvasānāni chasaṭṭhi, tato paraṃ 『『na, bhikkhave, pārivāsikena bhikkhunā pārivāsikena vuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattacārikena, mānattārahena, abbhānārahena bhikkhunā saddhiṃ ekacchanne āvāse vatthabba』』ntiādinā (cūḷava. 82) vuttavattāni pakatattena caritabbehi anaññattā visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattativattāni ca ukkhepanīyakammakatavattesu ca vuttaṃ 『『na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… nahāne piṭṭhiparikammaṃ sāditabba』』nti (cūḷava. 86) idaṃ abhivādanādīnaṃ asādiyanaṃ ekaṃ, 『『na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo』』tiādīni (cūḷava. 51) ca dasāti evaṃ dvāsīti vattāni honti, etesveva pana kānici tajjanīyakammādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāsītiyeva. Aññattha pana aṭṭhakathāpadese appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti asītikhandhakavattānīti āgataṃ. Atha vā purimehi cuddasavattehi asaṅgahitāni vinayāgatāni sabbāni vattāni yathā dvāsīti vattāni, asīti vattāni eva vā honti, tathā saṅgahetvā ñātabbāni.
40.. "在意義上"指的是在利益的特殊方面,特別是在教義的規定上。 "幸福的居住"是指因缺乏幸福的生活而被稱為幸福的存在。 "不善者"指的是沒有善行的人和有缺陷的善行者。在破戒的戒律中,指的是沒有善行的,其他戒律中則是指因各種偏離而導致的有缺陷的善行者。因此,在這裡應當理解為"不善者"。所有戒律的十個意義都是基於規定而存在的,因此在這裡"那些被責難的……將被制裁"的意思是基於所有戒律的共同性。這裡的"被制裁"是指被責難的狀態。 "法"指的是實際的事物。 "戒律"指的是教導和引導。 "善知識的教導"指的是知識的獲得和遵循。 "可見的"是指陷入疑惑的狀態。 "被壓迫的"是指受到壓迫。 因為對於不善者來說,齋戒無法維持,供養無法維持,僧團的事務無法進行,和諧無法存在,因此與不善者一起進行齋戒等所有僧團事務是不可行的,顯示出在法的使用上是不可行的。因此,關於齋戒和供養的固定時間也應當被理解為與僧團事務的分開。 "非難"是指指責。 "無恥"是指缺乏羞恥感。 "十四個戒律"指的是在小戒律中所說的(小戒律356等)所述的附加戒律、住持、施食、乞食、住持、家居、行住、依止、信仰等,這十四個戒律,都是所有僧人應當隨時如法而行的。 "八十個大戒律"則是在特定的情況下應當遵循的,而非隨時都要遵循。因此,應當被視為被計算在內。 這些戒律被稱為"我將為住持的僧人制定戒律"(小戒律75),在此之後"不應被接受……不應在行走中行走"等所述的最後部分,共有六十條。在此之後,"不,僧人,不應當與住持的僧人、年長的僧人、根本的僧人、名義上的僧人、名義上的僧人、非名義上的僧人一起,在一個地方居住"等(小戒律82)所述的戒律應當以常理行事,非另行計算。 因此,住持的年長者等在其他人之間的行為應當被視為單獨計算的五個和一個的七十個戒律,在這些戒律中,關於"不應當對常理的僧人行禮、起立……等"(小戒律86)這是針對行禮等不當行為的一個,"不應當因善行的缺失而被拋棄"等(小戒律51)也算作十個。因此,這樣的二十個戒律是存在的,而這些戒律中有些是關於特定情況下的行為,有些則是關於住持的行為等,因而被視為二十個。 在其他地方則是關於少量的戒律的情況,或多或少的計算不應當存在,因此被稱為八十個戒律。 或者說,前面的十四個戒律未被計算在內的所有戒律,都是如同二十個戒律一樣,或是八十個戒律。 這樣計算的內容應當被瞭解。
Saṃvaravinayoti sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidhopi saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidhampi pahānaṃ, yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā 『『pahānavinayo』』ti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Tampi hi bhagavato sikkhāpadapaññattiyāva anuggahitaṃ hoti tabbhāve eva bhāvato. Saṅkhalikanayaṃ katvā dasakkhattuṃ yojanañca katvā yaṃ vuttanti sambandho. Tattha purimapurimapadassa anantarapadeneva yojitattā ayosaṅkhalikasadisanti 『『saṅkhalikanaya』』nti vuttaṃ. Dasasu padesu ekamekaṃ padaṃ tadavasesehi navanavapadehi yojitattā 『『ekekapadamūlika』』nti vuttaṃ.
Atthasataṃdhammasatanti ettha yo hi so parivāre (pari. 334) yaṃ saṅghasuṭṭhu, taṃ saṅghaphāsūti ādiṃkatvā yaṃ saddhammaṭṭhitiyā, taṃ vinayānuggahāyāti pariyosānaṃ khaṇḍacakkavaseneva saṅkhalikanayo vutto, tasmiṃ ekamūlakanaye āgatabaddhacakkanayena yaṃ vinayānuggahāya, taṃ saṅghasuṭṭhūti idampi yojetvā baddhacakke kate purimapurimāni dasa dhammapadāni, pacchimapacchimāni dasa atthapadāni cāti vīsati padāni honti. Ekamūlakanaye pana ekasmiṃ vāre naveva atthapadāni labbhanti. Evaṃ dasahi vārehi navuti atthapadāni navuti dhammapadāni ca honti, tāni saṅkhalikanaye vuttehi dasahi atthapadehi dasahi dhammapadehi ca saddhiṃ yojitāni yathāvuttaṃ atthasataṃ dhammasatañca hontīti veditabbaṃ. Yaṃ panettha sāratthadīpaniyaṃ (sārattha ṭī. pārājikakaṇḍa 2.39) saṅkhalikanayepi ekamūlakanayepi paccekaṃ atthasatassa dhammasatassa yojanāmukhaṃ vuttaṃ, taṃ tathā siddhepi atthasataṃ dhammasatanti (pari. 334) gāthāya na sameti dve atthasatāni dve dhammasatāni cattāri niruttisatāni aṭṭha ñāṇasatānīti vattabbato. Tasmā idha vuttanayeneva atthasataṃ dhammasatanti vuttanti gahetabbaṃ. Dve ca niruttisatānīti atthajotikānaṃ niruttīnaṃ vasena niruttisataṃ, dhammabhūtānaṃ niruttīnañca vasena niruttisatanti dve niruttisatāni. Cattāri ca ñāṇasatānīti atthasate ñāṇasataṃ, dhammasate ñāṇasataṃ, dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni. Atirekānayanatthoti avuttasamuccayattho.
Paṭhamapaññattikathāvaṇṇanānayo niṭṭhito.
Sudinnabhāṇavāravaṇṇanā niṭṭhitā.
Makkaṭīvatthukathāvaṇṇanā
40.Pacuratthe hi vattamānavacananti ekadā paṭisevitvā pacchā anoramitvā divase divase sevanicchāya vattamānattā sevanāya abhāvakkhaṇepi iha mallā yujjhantītiādīsu viya abbocchinnataṃ bāhullavuttitañca upādāya paṭisevatīti vattamānavacanaṃ katanti attho. Āhiṇḍantāti vicarantā.
41.. "約束的教導"是指戒律約束、智慧約束、知覺約束、忍耐約束、精進約束等五種約束,依照應當約束的和應當教導的,因而被稱為約束;而"教導的約束"是指教導的行為。 "放棄的教導"是指部分放棄、抑制放棄、徹底放棄、安靜放棄、解脫放棄等五種放棄,因而被稱為"放棄的教導"。 "止息的教導"是指七種關於安定的教導。 "規定的教導"是指戒律的規定。 這也是因為佛陀的戒律規定而被稱為應當遵循的。 "通過約束的方式"所述的十個部分的結合。 這裡因前一個部分與后一個部分的結合而被稱為約束的方式。 在十個部分中,每個部分與其他九個部分的結合被稱為"每個部分的基礎"。 "在意義上"指的是在利益的特殊方面,特別是在教義的規定上。 "幸福的居住"是指因缺乏幸福的生活而被稱為幸福的存在。 "不善者"指的是沒有善行的人和有缺陷的善行者。在破戒的戒律中,指的是沒有善行的,其他戒律中則是指因各種偏離而導致的有缺陷的善行者。因此,在這裡應當理解為"不善者"。所有戒律的十個意義都是基於規定而存在的,因此在這裡"那些被責難的……將被制裁"的意思是基於所有戒律的共同性。這裡的"被制裁"是指被責難的狀態。 "在意義上"的教義是指與利益相關的教義。 "善知識的教導"是指知識的獲得和遵循。 "可見的"是指陷入疑惑的狀態。 "被壓迫的"是指受到壓迫。 因為對於不善者來說,齋戒無法維持,供養無法維持,僧團的事務無法進行,和諧無法存在,因此與不善者一起進行齋戒等所有僧團事務是不可行的,顯示出在法的使用上是不可行的。因此,關於齋戒和供養的固定時間也應當被理解為與僧團事務的分開。 "非難"是指指責。 "在這裡"是指在特定的情況下應當遵循的,而非隨時都要遵循。因此,應當被視為被計算在內。 這些戒律被稱為"我將為住持的僧人制定戒律",在此之後"不應被接受……不應在行走中行走"等所述的最後部分,共有六十條。在此之後,"不,僧人,不應當與住持的僧人、年長的僧人、根本的僧人、名義上的僧人、名義上的僧人、非名義上的僧人一起,在一個地方居住"等所述的戒律應當以常理行事,非另行計算。 "在意義上"指的是在利益的特殊方面,特別是在教義的規定上。 "幸福的居住"是指因缺乏幸福的生活而被稱為幸福的存在。 "不善者"指的是沒有善行的人和有缺陷的善行者。在破戒的戒律中,指的是沒有善行的,其他戒律中則是指因各種偏離而導致的有缺陷的善行者。因此,在這裡應當理解為"不善者"。
41.Sahoḍḍhaggahitoti sabhaṇḍaggahito, ayameva vā pāṭho. Taṃ sikkhāpadaṃ tatheva hotīti manussāmanussādipuggalavisesaṃ kiñci anupādiyitvā sāmaññato 『『yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyā』』ti (pārā. 39) vuttattā manussāmanussatiracchānagatānaṃ itthipurisapaṇḍakaubhatobyañjanānaṃ tiṃsavidhepi magge methunaṃ sevantassa taṃ sikkhāpadaṃ mūlacchejjakaraṃ hoti evāti adhippāyo. Etena yaṃ anupaññattimūlapaññattiyā eva adhippāyappakāsanavasena subodhatthāya vatthuvasena pavattānaṃ visesatthajotakavasenāti dassitaṃ hoti. Āmasanaṃ āmaṭṭhamattaṃ. Tato daḷhataraṃ phusanaṃ. Ghaṭṭanaṃ pana tato daḷhataraṃ katvā sarīrena sarīrassa saṅghaṭṭanaṃ. Taṃ sabbampīti anurāgena pavattitaṃ dassanādisabbampi.
42.Pāṇātipātādisacittakasikkhāpadānaṃ surāpānādiacittakasikkhāpadānañca (pāci. 326 ādayo) ekeneva lakkhaṇavacanena lokavajjataṃ dassetuṃ 『『yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajjaṃ nāmā』』ti vuttaṃ. Tattha sacittakapakkheti idaṃ kiñcāpi acittakasikkhāpadaṃ sandhāyeva vattuṃ yuttaṃ tasseva sacittakapakkhasambhavato, tathāpi sacittakasikkhāpadānampi asañcicca caṅkamanādīsu loke pāṇaghātavohārasambhavena acittakapakkhaṃ parikappetvā ubhinnampi sacittakācittakasikkhāpadānaṃ sādhāraṇavasena 『『sacittakapakkhe』』ti vuttaṃ. Itarathā sacittakasikkhāpadānaṃ imasmiṃ vākye lokavajjatālakkhaṇaṃ na vuttaṃ siyā. 『『Sacittakapakkhe cittaṃ akusalamevā』』ti vutte pana sacittakasikkhāpadānaṃ cittaṃ akusalameva, itaresaṃ sacittakapakkheyeva akusalaniyamo, na acittakapakkhe. Tattha pana yathāsambhavaṃ kusalaṃ vā siyā, akusalaṃ vā, abyākataṃ vāti ayamattho sāmatthiyato sijjhatīti veditabbaṃ. Sacittakapakkheti vatthuvītikkamavijānanacittena sacittakapakkheti gahetabbaṃ, na paṇṇattivijānanacittena tathā sati sabbasikkhāpadānampi lokavajjatāpasaṅgato. 『『Paṭikkhittamidaṃ kātuṃ na vaṭṭatī』』ti jānantassa hi paṇṇattivajjepi anādariyavasena paṭighacittameva uppajjati, tasmā idaṃ vākyaṃ niratthakameva siyā sabbasikkhāpadānipi lokavajjānīti ettakamattasseva vattabbatāpasaṅgato.
Ettha ca sacittakapakkheyeva cittaṃ akusalanti niyamassa akatattā surāpānādīsu acittakapakkhe cittaṃ akusalaṃ na hotevāti na sakkā niyametuṃ, kevalaṃ pana sacittakapakkhe cittaṃ akusalameva, na kusalādīti evamettha niyamo sijjhati, evañca surāti ajānitvā pivantānampi akusalacitteneva pānaṃ gandhavaṇṇakādibhāvaṃ ajānitvā limpantīnaṃ bhikkhunīnaṃ vināpi akusalacittena limpanañca, ubhayatthāpi āpattisambhavo ca samatthito hoti. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa
41.. "與物品一起被拿取"指的是與物品一起被拿取,或者這也是一種讀法。 由於在說"如果有一位比丘從事非梵行"(破戒39)時,沒有特指人類、非人類等特定對像,而是從總體上說的,因此對於從事三十種方式的非梵行的人類、非人類、動物等,這個戒律都會是根本性的。 這表明,通過規定的基礎上的規定,出於更容易理解的目的而闡述的特殊意義,是基於實際情況而展開的。 "觸控"是輕微的觸碰。 比那更堅固的是接觸。 而撞擊則是比接觸更堅固的,即身體與身體的碰撞。 這一切都是指以愛慾而發生的一切。 42.. 爲了通過單一的特徵來顯示殺生等有意識的戒律和飲酒等有意識的戒律(戒律326等)的世俗過失,說"凡是有意識的一方面,心是不善的,就稱為世俗過失"。 在這裡,雖然"有意識的一方面"這句話本來是爲了指無意識的戒律,因為它也屬於有意識的一方面,但是,即使是有意識的戒律,由於在世間也可能出現無意識的殺生等說法,所以兩者的有意識和無意識的戒律都以"有意識的一方面"來總括。 否則,這句話就無法表達有意識戒律的世俗過失的特徵。 但是,當說"在有意識的一方面,心是完全不善的"時,有意識戒律的心是完全不善的,而對於其他的有意識一方面,則一定是不善的,而不是無意識一方面。 但是,應該瞭解,根據情況,可能是善的、不善的或無記的。 "有意識的一方面"應該理解為以了知行為違犯的心,而不是以了知規定的心,否則就會導致所有戒律都是世俗過失。 因為即使知道"這是被禁止的,不應該做"的人,由於輕視,也會產生瞋恨心,因此這句話就會完全無意義,所有的戒律都是世俗過失。 在這裡,只有在有意識的一方面,心是不善的,這是因為沒有確定性。 對於飲酒等無意識的一方面,心並不一定是不善的,只是在有意識的一方面,心是完全不善的,而不是善等,這樣的限定才成立。 這樣,即使不知道酒,飲酒的人以不善心飲酒,不知道塗抹香粉等的比丘尼,即使沒有不善心也塗抹,在這兩種情況下,都有可能犯戒。 但是,在《精要註釋》(破戒卷)中說的,不應該這樣理解。
2.42) 『『sacittakapakkhe cittaṃ akusalamevāti vacanato acittakassa vatthuajānanavasena acittakapakkhe cittaṃ akusalamevāti ayaṃ niyamo natthīti viññāyatī』』ti vuttaṃ, taṃ na yuttaṃ . Acittakesu hi terasasu lokavajjesu surāpānasseva acittakapakkhepi akusalacittaniyamo, na itaresaṃ dvādasannaṃ akusalādicittenāpi āpajjitabbato. Yaṃ pana evaṃ kenaci anicchamānaṃ saddatopi apatīyamānamimaṃ niyamaṃ parādhippāyaṃ katvā dassetuṃ 『『yadi hi acittakassa acittakapakkhepi cittaṃ akusalameva siyā, sacittakapakkheti idaṃ visesanaṃ niratthakaṃ siyā』』tiādi vuttaṃ, taṃ niratthakameva evaṃ niyamassa kenaci anadhippetattā. Na hi koci saddasatthavidū niyamaṃ icchati, yena sacittakapakkheti idaṃ visesanaṃ niratthakaṃ siyātiādi vuttaṃ bhaveyya, kintu sacittakapakkhe cittaṃ akusalameva, acittakapakkhe pana cittaṃ aniyataṃ akusalameva vā siyā, kusalādīsu vā aññataranti evameva icchati. Tena sacittakapakkheti visesanampi sātthakaṃ siyā. Acittakasikkhāpadānaṃ sacittakapakkhesu akusalaniyamena lokavajjatā ca sijjhati. Tesu ca surāpānasseva acittakapakkhepi lokavajjatā akusalacittatā ca, itaresaṃ pana sacittakapakkhe evāti vādopi na virujjhatīti na kiñcettha anupapannaṃ nāma.
Yaṃ panettha 『『surāti ajānitvā pivantassa…pe… vināpi akusalacittena āpattisambhavato…pe… surāpānādiacittakasikkhāpadānaṃ lokavajjatā na siyā』』tiādi vuttaṃ. Yañca tamatthaṃ sādhetuṃ gaṇṭhipadesu āgatavacanaṃ dassetvā bahuṃ papañcitaṃ, taṃ na sārato paccetabbaṃ aṭṭhakathāhi viruddhattā. Tathā hi 『『vatthuajānanatāya cettha acittakatā veditabbā akusaleneva pātabbatāya lokavajjatā』』ti vuttaṃ. Yañcetassa 『『sacittakapakkhe akusaleneva pātabbato lokavajjatā』』ti vuttaṃ aṭṭhakathāvacanaṃ, taṃ na sundaraṃ. 『『Sacittakapakkhe cittaṃ akusalamevā』』ti sabbesaṃ lokavajjānaṃ idheva pārājikaṭṭhakathāya sāmaññato vatvā surāpānasikkhāpadaṭṭhakathāyaṃ 『『akusaleneva pātabbatāyā』』ti evaṃ acittakapakkhepi akusalacittatāya visesetvā vuttattā. Na hi 『『sāmaññato idha vuttova attho puna surāpānaṭṭhakathāyampi vutto』』ti sakkā vattuṃ vuttasseva puna vacane payojanābhāvā, tadaññesupi acittakalokavajjesu vattabbatāpasaṅgato ca, nāpi ekattha vutto nayo tadaññesupi ekalakkhaṇatāya vutto eva hotīti 『『surāpānasikkhāpadeyeva (pāci. 326 ādayo) vutto』』ti sakkā vattuṃ acittakalokavajjānaṃ sabbapaṭhame uyyuttasikkhāpadeyeva (pāci. 311 ādayo) vattabbato, surāpānasikkhāpadeyeva vā vatvā eseva nayo sesesu acittakalokavajjesupīti atidisitabbato ca.
2.42) 「在有心的方面,心只有不善。」因此,針對無心的對象,因無心的方面,心只有不善,這是一種沒有限制的狀態。對此,顯然不合理。因為在無心的方面,針對十三種世俗的懺悔,只有在飲酒的情況下,無心的方面也有不善的心的限制,而在其他的十二種不善的心中則不應當這樣。至於有人無意中聽到這個限制,試圖通過這樣說來證明:「如果無心的方面,心也是不善的,那麼有心的方面,這個特定的說法就可能是無意義的。」這樣的說法顯然是無意義的,因為這個限制並沒有被任何人所期望。因為沒有人想要限制,因而在有心的方面,這個特定的說法就可能是無意義的。相反,有心的方面,心確實是不善的,而在無心的方面,心則可能是不確定的不善,或者是善的不善。因而,有心的方面的特定說法也是有意義的。無心的戒律在有心的方面,因不善的限制而存在世俗的懺悔。在這些方面,飲酒的情況下,無心的方面也存在世俗的懺悔和不善的心,而在其他有心的方面則不然,因此這種說法並不矛盾,也並非無意義。 至於這裡所說的「在不知道的情況下飲酒……即使因不善的心而可能產生的……飲酒等無心的戒律的世俗懺悔也不會存在」,這並不是爲了說明這個意思,而是通過引用前文的說法來展開的,而這並不符合真理,因為它與註釋相悖。確實,「在這裡應當理解為因對象的認知而存在的無心狀態,因不善而存在的世俗懺悔。」至於「在有心的方面因不善而存在的世俗懺悔」,這段註釋的說法並不美觀。「在有心的方面,心確實是不善的。」所以在這裡的所有世俗懺悔都在此處被視為平等的,針對飲酒的戒律的註釋中也說到「因不善而存在的世俗懺悔」,因此在無心的方面也特別強調了不善的心。因為「在這裡的平等的說法並不意味著在飲酒的註釋中也有同樣的意思」,因此不能說這裡的說法是重複的,因而在其他無心的世俗懺悔中也有類似的情況。
Apica vuttamevatthaṃ vadantena 『『sacittakapakkhe akusaleneva pātabbatāyā』』ti pubbe vuttakkameneva vattabbaṃ sandehādivigamatthattā puna vacanassa. Sikkhāpadavisaye ca visesitabbaṃ visesetvāva vuccati, itarathā āpattānāpattādibhedassa duviññeyyattā. Tathā hi bhikkhunīvibhaṅgaṭṭhakathāyaṃ 『『vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cā』』ti giraggasamajjādīnaṃ sacittakapakkhe eva lokavajjatā akusalacittatā ca visesetvā vuttā, na evaṃ surāpānassa. Tassa pana pakkhadvayassāpi sādhāraṇavasena 『『akusaleneva pātabbatāyā』』ti vuttaṃ, na pana 『『sacittakapakkhe』』ti visesetvā. Tasmā idaṃ surāpānaṃ sacittakācittakapakkhadvayepi lokavajjaṃ akusalacittañcāti dassetumeva 『『akusaleneva pātabbatāya lokavajjatā』』ti visuṃ vuttanti suṭṭhu sijjhati. Eteneva yaṃ sāratthadīpaniyaṃ 『『sacittakapakkhe akusaleneva pātabbatāya lokavajjatā』』ti vuttassa imasseva adhippāyassa paṭipādakametanti saññāya iminā eva hi adhippāyena aññesupi lokavajjesu acittakasikkhāpadesu akusalacittatā eva vuttā, na pana ticittatā. Teneva bhikkhunīvibhaṅgaṭṭhakathāyaṃ vuttaṃ 『『giraggasamajjaṃ cittāgārasikkhāpadaṃ saṅghāṇi itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanānīti imāni dasa sikkhāpadāni acittakāni akusalacittāni, ayaṃ panettha adhippāyo vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cā』』ti vuttaṃ, tampi paṭisiddhaṃ hoti tabbiparītasseva atthassa yathāvuttanayena sādhanato. Tasmā surāpānassa acittakapakkhepi cittaṃ akusalamevāti imaṃ visesaṃ dassetumeva idaṃ vacanaṃ vuttanti gahetabbaṃ. Ayañhettha attho vatthuajānanatāya cetthāti ettha ca-kāro visesatthajotako apicāti iminā samānattho. Tasmā yadidaṃ aññesu acittakalokavajjesu vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti lokavajjatāya akusalacittatāya ca lakkhaṇaṃ vuccati, taṃ ettha surāpānasikkhāpade nāgacchati, idha pana viseso atthīti vuttaṃ hoti. So kataroti ce? Vatthuajānanatāya eva vatthujānanacittena vināpi āpajjitabbatāya eva acittakatā veditabbā, natthettha acittakatāya viseso. Kintu vatthuajānanasaṅkhātaacittakapakkhepi akusalacitteneva surāmerayassa ajjhoharitabbatāyāti imassa sikkhāpadassa sacittakapakkhepi acittakapakkhepi lokavajjatā akusalacittatā ca veditabbāti ayamettha viseso. Idha hi 『『citte pana satī』』ti avisesetvā 『『akusalenevā』』ti sāmaññato vuttattā ubhayapakkhepi lokavajjatā akusalacittatā ca siddhāti veditabbā. Teneva paramatthajotikāya (khu. pā. aṭṭha.
這是對巴利文的翻譯:
再者,在闡述已說的意思時,應該按照之前所說的順序來說"在有心的情況下只能以不善心飲用",因為再次說明是爲了消除疑惑等。在學處的範圍內,特殊情況必須特別說明,否則罪與非罪等的區別就難以理解。
例如,在比丘尼分別註釋中,對於登高處觀看等學處,只在有心的情況下特別說明它們是世間罪和不善心,"因為即使沒有心也可能犯戒,所以是無心的;但如果有心,只能以不善心犯戒,所以是世間罪和不善心。"但對於飲酒戒則不是這樣說的。對於飲酒戒,是就兩種情況普遍地說"只能以不善心飲用",而不是特別指明"在有心的情況下"。
因此,很好地證明了單獨說"因為只能以不善心飲用所以是世間罪"是爲了表明這個飲酒戒在有心和無心兩種情況下都是世間罪和不善心。正是基於這個理解,在《心義燈》中說"在有心的情況下只能以不善心飲用所以是世間罪",這也是爲了確立這個意思。因為正是基於這個意思,在其他無心的世間罪學處中也只說是不善心,而不說是三種心。
正因如此,在比丘尼分別註釋中說:"登高處觀看、畫房、腰帶、女性裝飾品、香料、香粉、比丘尼等按摩搓揉,這十條學處是無心的不善心。這裡的意思是,因為即使沒有心也可能犯戒所以是無心的,但如果有心,只能以不善心犯戒,所以是世間罪和不善心。"這也被否定了,因為按照所說的方法證明了與此相反的意思。
因此,應該理解這段話是爲了表明飲酒戒即使在無心的情況下心也是不善的這個特點。這裡的意思是,由於不知道事物,所以這裡的"ca"字表示特殊含義,與"api ca"(再者)意思相同。
因此,在其他無心的世間罪中所說的"因為即使沒有心也可能犯戒所以是無心的,但如果有心,只能以不善心犯戒,所以是世間罪和不善心"這個世間罪和不善心的特徵,在這個飲酒學處中並不適用,這裡有特殊之處。什麼特殊之處呢?應該理解無心性是由於不知道事物,即使沒有知道事物的心也可能犯戒,這裡在無心性上沒有特殊之處。但是,即使在被稱為不知道事物的無心方面,也只能以不善心吞嚥酒類,所以這條學處在有心方面和無心方面都應該理解為世間罪和不善心,這就是這裡的特殊之處。因為這裡沒有特別指明"如果有心",而是一般地說"只以不善心",所以應該理解在兩種情況下都成立世間罪和不善心。正因如此,在《勝義光明》(小誦註釋
這段巴利文討論了有關飲酒戒的一些複雜問題。主要內容包括:
-
討論飲酒戒是否屬於"世間罪"(lokavajja)和"不善心"(akusalcitta)的問題。
-
比較飲酒戒與其他戒條(如殺生戒)在有意和無意犯戒時的區別。
-
探討飲酒戒是否需要知道所飲之物是酒才構成犯戒。
-
引用並評論了一些註釋書和其他學者的觀點。
-
得出結論:飲酒戒無論是有意還是無意犯戒,都屬於世間罪和不善心。即使不知道所飲之物是酒,也構成犯戒。
-
批評了一些將飲酒戒與殺生戒完全等同的觀點,認為這種類比不恰當。
-
強調應該根據經典和註釋來理解戒律,而不是簡單地類比不同的戒條。
總的來說,這段文字型現了對戒律細節的深入探討,以及巴利佛教傳統中嚴謹的義理分析方法。
2.pacchimapañcasikkhāpadavaṇṇanā) khuddakaṭṭhakathāya sikkhāpadavaṇṇanāya 『『surāmerayamajjapamādaṭṭhānaṃ kāyato ca kāyacittato cāti dvisamuṭṭhāna』』nti vuttaṃ. Surāti jānanacittābhāveneva hettha cittaṅgavirahito kevalopi kāyo ekasamuṭṭhānaṃ vutto, tasmiñca ekasamuṭṭhānakkhaṇepi yāya cetanāya pivati, sā ekantaakusalā eva hoti. Teneva tattheva aṭṭhakathāyaṃ 『『paṭhamā cettha pañca ekantaakusalacittasamuṭṭhānattā pāṇātipātādīnaṃ pakativajjato veramaṇiyo, sesā paṇṇattivajjato』』ti evaṃ pañcannampi sāmaññato akusalacittatā lokavajjatāsaṅkhātā pakativajjatā ca vuttā. Aṅgesu ca jānanaṅgaṃ na vuttaṃ. Tathā hi 『『surāmerayamajjapamādaṭṭhānassa pana surādīnaṃ aññataraṃ hoti madanīyaṃ, pātukāmatācittañca paccupaṭṭhitaṃ hoti, tajjañca vāyāmaṃ āpajjati, pīte ca pavisatīti imāni cattāri aṅgānī』』ti vuttaṃ, na pana surāti jānanaṅgena saddhiṃ pañcāti. Yadi hi surāti jānanampi aṅgaṃ siyā, avassameva taṃ vattabbaṃ siyā, na ca vuttaṃ. Yathā cettha, evaṃ aññāsupi suttapiṭakādiaṭṭhakathāsu katthaci jānanaṅgaṃ na vuttaṃ. Tasmā 『『akusaleneva pātabbatāya lokavajjatā』』ti imassa aṭṭhakathāpāṭhassa acittakapakkhepi 『『akusaleneva pātabbatāya lokavajjatā』』ti evameva atthoti niṭṭhamettha gantabbaṃ.
Apica yaṃ gaṇṭhipadesu 『『etaṃ sattaṃ māressāmīti tasmiṃyeva padese nipannaṃ aññaṃ mārentassa pāṇasāmaññassa atthitāya yathā pāṇātipāto hoti, evaṃ etaṃ majjaṃ pivissāmīti aññaṃ majjaṃ pivantassa majjasāmaññassa atthitāya akusalameva hoti, yathā pana kaṭṭhasaññāya sappaṃ ghātentassa pāṇātipāto na hoti, evaṃ nāḷikerapānasaññāya majjaṃ pivantassa akusalaṃ na hotī』』ti pāṇātipātena saddhiṃ sabbathā samānattena upametvā vuttaṃ, taṃ ativiya ayuttaṃ sabbesaṃ sikkhāpadānaṃ pāṇātipātādiakusalānañca aññamaññaṃ samānatāya niyamābhāvā. Pāṇātipāto hi pariyāyenāpi sijjhati, na tathā adinnādānaṃ. Taṃ pana āṇattiyāpi sijjhati, na ca methunādīsu. Tasmā payogaṅgādīhipi bhinnānameva saṃsaṭṭhaṃ sabbathā samīkaraṇaṃ ayuttameva. 『『Pāṇātipāto viya adinnādānamethunādīnipi pariyāyakathādīhi sijjhantī』』ti kenaci vutte taṃ kinti na gayhati tathā vacanābhāvāti ce? Idhāpi 『『tathā pāṇātipātasadisaṃ surāpāna』』nti vacanābhāvā idampi na gahetabbameva. Kiñci aṭṭhakathāvacaneneva siddhamevatthaṃ paṭibāhantena vinayaññunā suttasuttānulomādīhi tassa virodhaṃ dassetvā paṭibāhetabbaṃ, na pana payogaṅgādīhi accantavibhinnena sikkhāpadantarena saha samīkaraṇamattena. Na hi 『『surāti ajānitvā pivantassāpi akusalamevā』』ti ettha suttādivirodho atthi, vinayapiṭake tāva etassa atthassa viruddhaṃ suttādikaṃ na dissati, nāpi suttapiṭakādīsu.
2.42.pacchimapañcasikkhāpadavaṇṇanā) 在《小部註釋》中對戒律的解釋中說:"對於酒類和麻醉品的放逸,它是由身體和心理兩方面產生的。"這裡的"酒"是指由於缺乏認知心而產生的單純的身體,在這個單一產生的時刻,無論是哪種意圖去飲酒,都是完全不善的。因此,在那裡的註釋中說:"首先的五種(戒律)是由於完全不善的心而產生的,因此是違犯本性的戒律;其餘的是違犯規定的戒律。"總的來說,在這裡也說明了所有五種戒律都具有不善的心和世俗的違犯性質。但是在這裡並沒有提到認知的因素。因為在那裡說:"對於酒類和麻醉品的放逸,其中有一種是令人迷醉的,會產生渴望飲酒的心,並採取相應的努力,一旦飲用就會進入其中。"但是並沒有說"酒"是作為認知的因素。如果"酒"也是認知的因素,那麼一定會提到的,但是這裡並沒有提到。就像在這裡一樣,在其他的經藏及註釋中也沒有提到認知的因素。因此,應該理解"因不善而存在的世俗違犯性"這一註釋,在無心的方面也是"因不善而存在的世俗違犯性"的意思。 此外,在註疏中所說的"就像殺害生命一樣,如果在同一個地方躺著另一個人,殺害他就是殺生,同樣地,如果想要飲酒,而飲用另一種酒,那也是不善的,但是如果以為是椰子而飲用,就不是不善的",這種用殺生來比喻的說法是非常不恰當的,因為所有的不善行為,如偷盜、邪淫等,都是相互平等的,沒有這種限制。殺生可以通過比喻等方式成立,但是偷盜等就不是這樣。此外,還有通過命令也可以成立,但是邪淫等就不行。因此,用行為的因素等來完全等同是非常不恰當的。如果有人說"像殺生一樣,偷盜、邪淫等也可以通過比喻等方式成立",那麼為什麼這樣的說法不被接受呢?在這裡也沒有"像殺生一樣的飲酒"這樣的說法,所以也不應該被接受。應該依靠註釋的說法來駁斥這種觀點,並用律藏及經藏等來顯示其矛盾,而不應該僅僅用行為的因素等來等同不同的戒律。因為在"即使不知道是酒而飲用,也是不善的"這一點上,並沒有經藏等方面的矛盾,在律藏乃至經藏中也找不到與此相違的內容。
這是對巴利文的翻譯:
在小部註釋的學處解釋中說:"飲酒放逸處是由身和身心兩種因緣生起的。"這裡說即使沒有知道是酒的心,僅僅身體也是一種因緣,在這種單一因緣的情況下,他以什麼樣的意志喝酒,那也絕對是不善的。因此,在同一註釋中說:"這裡前五戒因為只由不善心生起,所以是本性罪的離,其餘的是制定罪的。"這樣對五戒普遍地說它們是不善心和被稱為世間罪的本性罪。在構成要素中也沒有提到知道的要素。因為說:"飲酒放逸處有四個要素:是酒等醉人之物、有想喝的心、為此而努力、喝下去。"而不是說包括知道是酒在內的五個要素。如果知道是酒也是一個要素,就一定會說出來,但沒有說。不僅在這裡,在其他經藏等的註釋中也沒有提到知道的要素。因此,對於"因為只能以不善心飲用所以是世間罪"這句註釋,應該得出結論:即使在無心的情況下,意思也是"因為只能以不善心飲用所以是世間罪"。
再者,在一些註釋中說:"就像想殺這個生命卻殺了同一地方躺著的另一個生命,因為有生命的共性所以構成殺生;同樣,想喝這種酒卻喝了另一種酒,因為有酒的共性所以是不善的。但是,就像誤以為是木頭而殺了蛇不構成殺生;同樣,誤以為是椰子汁而喝了酒也不是不善的。"這樣完全類比殺生來說明,這是非常不恰當的,因為所有學處和殺生等不善行之間並沒有完全相同的規定。殺生可以間接成立,但偷盜則不然。偷盜可以通過命令成立,但不適用于性行為等。因此,用行為要素等來完全等同這些本質不同的事是不恰當的。如果有人說"像殺生一樣,偷盜、性行為等也可以通過間接方式等成立",為什麼不接受呢?因為沒有這樣的說法。這裡也是一樣,"飲酒與殺生相似"這樣的說法並不存在,所以也不應該接受。對於僅憑註釋就確立的意思,精通律藏的人應該用經典和經典的類推等來指出它的矛盾並駁斥,而不是僅僅通過與完全不同的其他學處的行為要素等來類比。因為"即使不知道是酒而喝也是不善的"這一點並不與經典等相矛盾,在律藏中首先就看不到與這個意思相矛盾的經文等,在經藏等中也是如此。
Yaṃ panettha keci vadanti 『『manopubbaṅgamā dhammāti (dha. pa. 1, 2) vuttattā sabbāni akusalāni pubbe vītikkamavatthuṃ jānantasseva hontī』』ti. Taṃ tesaṃ suttādhippāyānabhiññātameva pakāseti. Na hi 『『manopubbaṅgamā dhammā』』ti idaṃ vacanaṃ pubbe vītikkamavatthuṃ jānantasseva akusalā dhammā uppajjantīti imamatthaṃ dīpeti, atha kho kusalākusalā dhammā uppajjamānā uppādapaccayaṭṭhena pubbaṅgamabhūtaṃ sahajātacittaṃ nissāyeva uppajjanti, na vinā cittenāti imamatthaṃ dīpeti. Na hettha 『『surāti ajānitvā pivantassa akusalamevā』』ti vutte sahajātacittaṃ vināpi lobhādiakusalacetasikā dhammā uppajjantīti ayamattho āpajjati. Yena taṃ nisedhāya idaṃ suttaṃ āharaṇīyaṃ siyā, abhidhammavirodhopettha natthi pubbe nāmajātiādivasena ajānantasseva pañcaviññāṇavīthiyaṃ kusalākusalajavanuppattivacanato.
Apica bālaputhujjanānaṃ chasu dvāresu uppajjamānāni javanāni yebhuyyena akusalāneva uppajjanti. Kusalāni pana tesaṃ kalyāṇamittādiupanissayabalena appakāneva uppajjanti, tuṇhībhūtānampi niddāyitvā supinaṃ passantānampi uddhaccādiakusalajavanasseva yebhuyyappavattito kusalākusalavirahitassa javanassa tesaṃ abhāvā. Akusalā hi visayānuguṇaṃ vāsanānuguṇañca yathāpaccayaṃ samuppajjanti, tattha kiṃ pubbe jānanājānananibaddhena. Ye pana jānanādiaṅgasampannā pāṇātipātādayo, ye ca jānanādiṃ vināpi sijjhamānā surāpānamicchādiṭṭhiādayo, te te tathā tathā yāthāvato ñatvā sammāsambuddhena niddiṭṭhā, tesañca yathāniddiṭṭhavasena gahaṇe ko nāma abhidhammavirodho. Evaṃ suttādivirodhābhāvato, aṭṭhakathāya ca vuttattā yathāvuttavasenevettha attho gahetabbo. Yadi evaṃ kasmā 『『sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā』』ti aṭṭhakathāyaṃ vuttanti? Nāyaṃ doso sīlabhedassa bhagavato āṇāyattattā ukkhittānuvattikādīnaṃ sīlabhedo viya. Na hi tāsaṃ akusaluppattiyā eva sīlabhedo hoti saṅghāyattasamanubhāsanānantareyeva vihitattā. Evamidhāpi jānitvā pivane eva vihito, na ajānitvā pivane. Añño hi sikkhāpadavisayo, añño akusalavisayo. Teneva sāmaṇerānaṃ purimesu pañcasu sikkhāpadesu ekasmiṃ bhinne sabbānipi sikkhāpadāni bhijjanti. Akusalaṃ pana yaṃ bhinnaṃ, tena ekeneva hoti, nāññehi. Tasmā sāmaṇerassa ajānitvā pivantassa sīlabhedābhāvepi kammapathappattaṃ akusalamevāti gahetabbaṃ.
Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa
Yaṃ panettha keci vadanti 『『manopubbaṅgamā dhammāti (dha. pa. 1, 2) vuttattā sabbāni akusalāni pubbe vītikkamavatthuṃ jānantasseva hontī』』ti. Taṃ tesaṃ suttādhippāyānabhiññātameva pakāseti. Na hi 『『manopubbaṅgamā dhammā』』ti idaṃ vacanaṃ pubbe vītikkamavatthuṃ jānantasseva akusalā dhammā uppajjantīti imamatthaṃ dīpeti, atha kho kusalākusalā dhammā uppajjamānā uppādapaccayaṭṭhena pubbaṅgamabhūtaṃ sahajātacittaṃ nissāyeva uppajjanti, na vinā cittenāti imamatthaṃ dīpeti. Na hettha 『『surāti ajānitvā pivantassa akusalamevā』』ti vutte sahajātacittaṃ vināpi lobhādiakusalacetasikā dhammā uppajjantīti ayamattho āpajjati. Yena taṃ nisedhāya idaṃ suttaṃ āharaṇīyaṃ siyā, abhidhammavirodhopettha natthi pubbe nāmajātiādivasena ajānantasseva pañcaviññāṇavīthiyaṃ kusalākusalajavanuppattivacanato.
Apica bālaputhujjanānaṃ chasu dvāresu uppajjamānāni javanāni yebhuyyena akusalāneva uppajjanti. Kusalāni pana tesaṃ kalyāṇamittādiupanissayabalena appakāneva uppajjanti, tuṇhībhūtānampi niddāyitvā supinaṃ passantānampi uddhaccādiakusalajavanasseva yebhuyyappavattito kusalākusalavirahitassa javanassa tesaṃ abhāvā. Akusalā hi visayānuguṇaṃ vāsanānuguṇañca yathāpaccayaṃ samuppajjanti, tattha kiṃ pubbe jānanājānananibaddhena. Ye pana jānanādiaṅgasampannā pāṇātipātādayo, ye ca jānanādiṃ vināpi sijjhamānā surāpānamicchādiṭṭhiādayo, te te tathā tathā yāthāvato ñatvā sammāsambuddhena niddiṭṭhā, tesañca yathāniddiṭṭhavasena gahaṇe ko nāma abhidhammavirodho. Evaṃ suttādivirodhābhāvato, aṭṭhakathāya ca vuttattā yathāvuttavasenevettha attho gahetabbo. Yadi evaṃ kasmā 『『sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā』』ti aṭṭhakathāyaṃ vuttanti? Nāyaṃ doso sīlabhedassa bhagavato āṇāyattattā ukkhittānuvattikādīnaṃ sīlabhedo viya. Na hi tāsaṃ akusaluppattiyā eva sīlabhedo hoti saṅghāyattasamanubhāsanānantareyeva vihitattā. Evamidhāpi jānitvā pivane eva vihito, na ajānitvā pivane. Añño hi sikkhāpadavisayo, añño akusalavisayo. Teneva sāmaṇerānaṃ purimesu pañcasu sikkhāpadesu ekasmiṃ bhinne sabbānipi sikkhāpadāni bhijjanti. Akusalaṃ pana yaṃ bhinnaṃ, tena ekeneva hoti, nāññehi. Tasmā sāmaṇerassa ajānitvā pivantassa sīlabhedābhāvepi kammapathappattaṃ akusalamevāti gahetabbaṃ. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa)
這是對巴利文的翻譯:
有些人說:"因為經中說'諸法以意為先導',所以所有不善法只有在事先知道違犯對像時才會發生。"這隻表明他們不瞭解經文的真正含義。"諸法以意為先導"這句話並不意味著不善法只有在事先知道違犯對像時才會生起,而是意味著善不善法在生起時,都依賴於作為生起條件的俱生心,不能離開心而生起。當說"即使不知道是酒而喝也是不善的"時,並不意味著貪等不善心所可以不依賴俱生心而生起。因此不需要引用這段經文來否定它,這裡也不與阿毗達摩相矛盾,因為阿毗達摩說即使事先不知道名稱等,在五識心路中也會生起善不善速行。
此外,愚昧凡夫在六門中生起的速行大多是不善的。善的速行因善知識等的助緣力而很少生起,即使保持沉默或睡眠做夢時,也多是掉舉等不善速行,他們沒有離善不善的速行。不善法隨著對像和習氣的傾向而生起,與事先知道不知道無關。至於具備知道等要素的殺生等,以及不需要知道等就能成立的飲酒邪見等,正等覺者都如實了知並詳細說明了,按照所說的方式理解它們,怎麼會與阿毗達摩相矛盾呢?因此,由於沒有與經典等相矛盾,而且註釋中也這樣說,所以應該按照所說的方式來理解這裡的意思。
如果是這樣,為什麼註釋中說"沙彌知道而喝酒會破戒,不知道而喝則不會"呢?這不是過失,因為破戒取決於世尊的制定,就像隨順被擯逐者等的破戒一樣。它們的破戒不僅僅是因為不善法的生起,而是在僧團的呵責之後才規定的。同樣,這裡也只在知道而喝時才規定,不在不知道而喝時。學處的範圍和不善的範圍是不同的。正因如此,沙彌在前五學處中破一條就破全部,而不善法則只有所破的那一個,不涉及其他。因此,應該理解沙彌即使不知道而喝酒不會破戒,但仍然是達到業道的不善。
而在《心義燈》中... 這是對剩餘部分的翻譯:
而在《心義燈》中(註釋《勝義燈》的復注)說:"如果不知道是酒而喝,就不會犯戒,但仍然是不善。"這句話應該理解為是針對比丘說的,不是針對沙彌。因為對於比丘來說,知道是酒是構成犯戒的必要條件,而對於沙彌來說則不是。
總的來說,這段文字討論了幾個重要問題:
-
反駁了"所有不善行為都需要事先知道"的觀點,指出不善法可以在不知情的情況下生起。
-
解釋了"諸法以意為先導"的真正含義,強調心與心所的關係。
-
討論了愚昧凡夫的心理狀態,指出他們的行為大多是不善的。
-
區分了學處(戒律規定)和不善行為的範圍,指出兩者並不完全重合。
-
解釋了為什麼沙彌不知道而喝酒不會破戒但仍是不善行為。
-
澄清了一些註釋書中看似矛盾的說法。
這段論述展示了巴利佛教傳統中對戒律和心理學的深入分析,以及對各種文獻和觀點的細緻比較和解釋。它反映了佛教學者們在理解和闡釋教義時的嚴謹態度。
2.42) 『『sāmaṇerassa surāti ajānitvā pivantassa pārājikaṃ natthi, akusalaṃ pana hotī』』ti kehici vuttavacanaṃ 『『taṃ tesaṃ matimatta』』nti paṭikkhipitvā 『『bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvāti ettakameva hi aṭṭhakathāyaṃ vuttaṃ, akusalaṃ pana hotīti na vutta』』nti tattha kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ. Na hi aṭṭhakathāyaṃ sāmaṇerānaṃ jānitvā pivane eva sīlabhedo, na ajānitvāti sīlabhedakathanaṭṭhāne akusalaṃ pana hotīti avacanaṃ ajānanapakkhe akusalābhāvassa kāraṇaṃ hoti, tattha pasaṅgābhāvā, vattabbaṭṭhāne eva 『『akusaleneva pātabbatāya lokavajjatā』』ti vuttattā ca. Na ca te 『『akusalaṃ pana hotī』』ti vadantā ācariyā imaṃ sāmaṇerānaṃ sīlabhedappakāsakaṃ khandhakaṭṭhakathāpāṭhameva gahetvā avocuṃ, yena 『『ettakameva aṭṭhakathāyaṃ vutta』』nti vattabbaṃ siyā, atha kho surāpānaṭṭhakathāgataṃ suttapiṭakaṭṭhakathāgatañca anekavidhaṃ vacanaṃ, mahāvihāravāsīnaṃ paramparopadesañca gahetvā avocuṃ. Bhinnaladdhikānaṃ abhayagirikādīnaṃ matañhetaṃ, yadidaṃ jānitvā pivantasseva akusalanti gahaṇaṃ. Tasmā yaṃ vuttaṃ kehici 『『sāmaṇerassa surāti ajānitvā pivantassa pārājikaṃ natthi, akusalaṃ pana hotī』』ti, taṃ suvuttanti gahetabbaṃ.
Yañca sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa
2.42) 「對於不知情的沙彌飲酒,沒有破戒,然而卻是惡行。」有些人說「這是他們的看法」,反駁說「比丘即使不知道,從種子開始飲酒也是應受罰的。沙彌若知情飲酒則犯戒,不知情則不犯。」這就是註釋中所說的內容,惡行的原因未被提及。註釋中並未說沙彌飲酒僅僅是因為知道而犯戒,也並未說不知情則不犯戒,因此在談論惡行時,未提及不知情的原因,那裡是由於缺乏因果關係而被排除的,正因為如此,註釋中說「因惡行而存在的世俗違犯性」。而且那些說「惡行確實存在」的老師們,僅僅依據沙彌的破戒說明而已,因此說「這只是註釋中所說的內容」是可以的,然而對於飲酒的註釋和經典中也有多種說法,結合大寺院的傳承教導而說。對於那些獲得分配的阿貝耶山等地方的看法是,只有在知道的情況下飲酒才算是惡行。因此,關於「沙彌對於不知情的飲酒沒有破戒,然而卻是惡行」的說法,應當被理解為確切的。 而在《深入意義註釋》中(sārattha. ṭī. pārājikakaṇḍa)
2.42) 『『ajānitvā pivantassāpi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato』』ti kehici vuttavacanaṃ 『『na sundara』』nti paṭikkhipitvā 『『bodhisatte kucchigate bodhisattamātu sīlaṃ viya hi idampi ariyasāvakānaṃ dhammatāsiddhanti veditabba』』nti vatvā dhammatāsiddhattaṃyeva samatthetuṃ 『『bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati, na suraṃ pivati. Sace pissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Yathā koñcasakuṇānaṃ khīramissake udake khīrameva pavisati, na udakaṃ. Idaṃ yonisiddhanti ce, idampi dhammatāsiddhanti veditabba』』nti idaṃ aṭṭhakathāvacanaṃ dassitaṃ, tampi na yuttameva. Yathā hi bodhisattamātu sīlaṃ viya ariyasāvakānaṃ dhammatāsiddhanti ettha bodhisattamātu dhammatā nāma bodhisattassa ca attano ca pāramitānubhāvena akusalānuppattiniyamo eva. Tathā ariyasāvakānampi bhavantare pāṇātipātādīnaṃ dasannaṃ kammapathānaṃ aññesañca apāyahetukānaṃ akusalānaṃ accantappahāyakassa maggassa ānubhāvena taṃtaṃsīlavītikkamahetukassa akusalassa anuppattiniyamo eva dhammatā. Na hi sabhāvavādīnaṃ dhammatā viya ahetukatā idha dhammatā nāma. Yathā vā evaṃdhammatānaye kāraṇassa bhāve abhāve ca kāriyassa bhāvo abhāvo ca dhammatā, na ahetuappaccayābhāvābhāvo, evamidhāpi pāṇātipātādikammapathānaṃ hetubhūtassa kilesassa accantābhāvena tesaṃ abhāvo, tadavasesānaṃ akusalānaṃ hetuno bhāvena bhāvo ca dhammatā , na ahetukatā. Tasmā apāyahetuno rāgassa abhāveneva ariyānaṃ ajānitvāpi surāya anajjhoharaṇanti suvuttamevidaṃ kehici 『『ajānitvā pivantassāpi sotāpannassa mukhaṃ surā na pavisati kammapathappattaakusalacitteneva pātabbato』』ti, taṃ kena hetunā na sundaraṃ jātanti na ñāyati, dhammatāsiddhanti vā kathanena kathaṃ taṃ paṭikkhittanti.
Yampi dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha.
2.42) 「即使是不知情的飲酒者,流入了初果者的口中,酒也不會進入,而是因為惡行的因果關係而受罰。」有些人說「這並不美好」,反駁說「菩薩在母親腹中就如同菩薩的母親的戒律一樣,這也是應當被認為是聖弟子的法則。」因此,爲了說明法則的確立,進一步說明「即使在未來,聖弟子也不會因生活的緣故而殺生,也不會飲酒。如果他把酒和牛奶混合起來放入嘴中,只有牛奶會進入,而酒不會。為什麼呢?就像某些鳥類混合牛奶和水,只有牛奶會進入,而水不會。」如果這是因緣法則,那麼這也應當被認為是法則的確立。」這段註釋的內容顯示出這一點,但也並不合理。就如菩薩的母親的戒律一樣,聖弟子的法則的確立在於菩薩及其自身的功德所導致的不善行為的阻止。因此,聖弟子在未來也因殺生等十種行為及其他導致墮落的不善行為而受到法則的約束。正因為如此,法則並不是像本性論者所說的那樣,因沒有因緣法則而成立的。就像在因果法則的存在與不存在之間,因果法則的存在與不存在並不是因果關係的缺失;同樣,在殺生等行為的因果法則中,由於煩惱的徹底缺失而導致的不善行為的缺失,這就是法則的存在,而不是無因緣法則。因此,因墮落的貪慾的缺失而導致聖者的不知情飲酒而不受懲罰,這句話是非常恰當的,正如「即使是不知情的飲酒者,流入了初果者的口中,酒也不會進入,而是因為惡行的因果關係而受罰。」那麼,為什麼說這並不美好呢?這並不合理,如何反駁法則的確立呢? 也在《長部註釋》中(dī. ni. aṭṭha.)
1.352) 『『surañca khīrañca missetvā…pe… idaṃ dhammatāsiddha』』nti vacanaṃ, tampi surāpānassa acittakapakkhepi akusalacittaññeva sādheti. Tathā hi 『『bhavantarepi hi ariyasāvako jīvitahetupi pāṇaṃ na hanati, nādinnaṃ ādiyati…pe… na suraṃ pivatī』』ti vutte 『『purimānaṃ tāva catunnaṃ kammapathānaṃ sacittakattā viramaṇaṃ sukaraṃ, pacchimassa pana surāpānassa acittakattā kathaṃ viramaṇaṃ bhaveyyā』』ti codanāsambhavaṃ manasikatvā vatthuajānanavasena acittakattepi yasmā kammapathappattaakusaleneva surā ajjhoharitabbā, tādisī ca akusalappavatti ariyasāvakassa maggeneva hatā, tasmāssa paragalaṃ surāya pavisanaṃ natthīti atthato gamyamānatthaṃ parihāravacanaṃ vadatā 『『sace pissa surañca khīrañcā』』tiādi vuttaṃ. Tattha khīrameva pavisati, na surāti idaṃ surāya sabbathāpi paragalappavesābhāvadassanaparaṃ, na pana surāmissakhīrassa surāya viyojanasāmatthiyadassanaparaṃ. Ayañhettha adhippāyo – yadi hi surāmisse khīre kiñci paviseyya, khīrameva paviseyya, na surā. Khīre pana surāya aviyutte na kiñci pavisatīti . Idaṃ yonisiddhanti udakassa mukhe appavisanaṃ yonisiddhaṃ. Yonīti cettha jāti adhippetā. Tasmā koñcajātikānaṃ mukhatuṇḍasaṅkhātānaṃ rūpadhammānaṃ khīramissaudakajjhoharaṇahetuttābhāvena taṃ appavisanaṃ siddhanti attho. Idampi hi khīramissāya surāya khīre pavisantepi paragalāpavisananti. Dhammatāsiddhanti ariyasāvakassa arūpadhammānaṃ surāpivanahetubhūtakilesasahitattābhāvasaṅkhātāya dhammatāya siddhaṃ. Evamettha acittakapakkhepi surāya akusalacitteneva pātabbato ariyasāvakānaṃ apivanaṃ samatthitanti veditabbaṃ. Athāpi siyā ajānanapakkhe akusalacittena vināva pātabbattepi surāya apivanaṃ ariyānaṃ dhammatāti samatthanaparametanti, taṃ na, aṭṭhakathāvacanantarehi virujjhanato. Yathā hi vacanantarehi na virujjhati, tathāyeva attho gahetabbo.
Apica pāṇātipātādīnaṃ pañcannaṃ kammapathānaṃ bhavantarepi akaraṇaṃ ariyānaṃ dhammatāsīlameva, tesañca yadi sacittakataṃ samānaṃ. Surāpānaṃ viya itarānipi cattāri ajānantenāpi ariyasāvakena na kattabbāni siyuṃ, tathā ca ajānantānaṃ ariyānaṃ kusalābyākatacittehipi viramaṇaparamāraṇaparasantakagahaṇādīsu kāyavacīpavatti na sampajjeyya, no ce sampajjati, cakkhupālattherassa caṅkamanena pāṇaviyogassa, uppalavaṇṇattheriyā balakkārena maggenamaggaphusanassa ca pavattattā. Tasmā surāpānassa acittakapakkhepi akusaleneva pātabbatāya surā ariyānaṃ paragalaṃ na pavisatīti visesetvā vuttanti veditabbaṃ.
1.352) "如果把酒和牛奶混合起來……這是法則的確立。"這也證明了即使在無心的方面,飲酒也是由於不善的心。因為在說"即使是爲了生存,聖弟子也不會殺生,不會偷盜……也不會飲酒"時,可能會產生這樣的質疑:"前面的四種業道是容易遠離的,因為是有心的,但是最後一種飲酒是無心的,如何遠離呢?"考慮到這一點,由於即使是無心的情況下,也是由於導致業道的不善而飲酒,而這種不善的發生在聖弟子的道上已被消除,因此他的口中也不會有酒進入。爲了說明這一點,說"如果把酒和牛奶混合起來"等。其中說"只有牛奶進入,而不是酒",這是爲了說明酒完全不會進入口中,而不是說把酒和牛奶混合后,能將酒從牛奶中分離出來。這裡的意思是:如果有什麼進入混合了酒的牛奶中,那就只有牛奶進入,而不是酒。但是如果酒沒有與牛奶混合,就什麼也不會進入。這個"因緣法則"就是指水中不會進入。這裡的"因緣"指種類。因此,對於像孔雀等鳥類的喙,由於沒有將混有酒的牛奶吞下的因緣,所以不會進入。這也是酒和牛奶混合后,也不會進入口中的原因。"法則的確立"指聖弟子的法則,即沒有導致飲酒的煩惱。因此應該理解,即使在無心的方面,聖弟子也不會飲酒,因為是由於不善的心。即使有人說,即使在不知情的情況下,聖者也不會飲酒,這是因為法則,但這是不對的,因為與之前的說法矛盾。應該按照之前的說法來理解。 此外,殺生等五種業道,即使在未來,聖者也不會去做,這就是聖者的戒律法則。如果這些與有心相同,那麼像飲酒一樣,其他四種即使在不知情的情況下,聖弟子也不應該做。如果不這樣,那麼即使是用善心或無記心,聖弟子在遠離、殺害、佔有等方面的身語行為也不會成就,但是因為長老們的行為,如慈目尊者的行走而導致生命的離開,烏波羅色尼尊者被強迫而達到道果等,所以可知這並非如此。因此應該理解,即使在無心的方面,飲酒也是由於不善而受罰,所以酒不會進入聖者的口中。
Nanu vatthuṃ jānantasseva sabbe kammapathā vuttāti? Na, micchādiṭṭhiyā viparītaggahaṇeneva pavattattā. Kathañhi nāma asabbaññuṃ sabbaññuto, aniccādiṃ niccādito ca gahaṇantī diṭṭhi vatthuṃ vijānāti. Yadi hi jāneyya, micchādiṭṭhiyeva na siyā. Sā ca kammapathesu gaṇitāti kuto jānantasseva kammapathappavattiniyamo. Atha sabbaññuṃ sabbaññūti gaṇhantīpi 『『ayaṃ satto』』ti tassa sarūpaggahaṇato diṭṭhipi vatthuṃ vijānātīti ce? Na, surāpānassapi 『『ayaṃ na surā』』ti sarūpaggahaṇassa samānattā. 『『Aya』』nti ca vatthuparāmasanepi 『『surā』』ti visesavijānanābhāvā na jānātīti ce? 『『Aya』』nti puggalattaṃ jānantīpi 『『asabbaññū』』tipi visesajānanābhāvā diṭṭhipi vatthuṃ na jānātīti samānameva. Evañhi tesaṃ buddhāti ahitoti ahitaṃ vā pūraṇakassapādiṃ hito paṭighassa vā anunayassa vā uppādanepi eseva nayo. Vipallāsapubbakañhi sabbaṃ akusalaṃ.
Apica surāya pīyamānāya niyamena akusaluppādanaṃ sabhāvo pītāya viya. Khīrādisaññāya pītasurassa puggalassa mātubhaginiādīsupi rāgadosādiakusalappabandho vatthusabhāveneva uppajjati, evaṃ pīyamānakkhaṇepi tikhiṇo rāgo uppajjateva, teneva sāgatattherassa ajānitvā pivanakāle pañcābhiññādijhānaparihāni, pacchā ca buddhādīsu agāravādiakusalappabandho yāva surāvigamā pavattittha. Teneva bhagavāpi tassa agāravādiakausalappavattidassanamukhena surādosaṃ pakāsetvā sikkhāpadaṃ paññapesi. Na hi pañcanīvaraṇuppattiṃ vinā jhānaparihāni hoti. Tasmā ajānantassāpi surā pīyamānā pītā ca attano sabhāveneva akusaluppādikāti ayamattho sāgatattherassa jhānaparihāniyā anvayatopi, ariyānaṃ kilesābhāvena mukhena surāya appavesasaṅkhātabyatirekatopi sijjhatīti niṭṭhamettha gantabbaṃ, evaṃ gahaṇameva hi vibhajjavādīmatānusāraṃ.
Yaṃ pana 『『jānitvā pivantasseva akusala』』nti gahaṇaṃ, taṃ bhinnaladdhikānaṃ abhayagirikādīnameva mataṃ, taṃ pana gaṇṭhipadakārakādīhi 『『paravādo』』ti ajānantehi attano matiyā saṃsanditvā likhitaṃ vibhajjavādīmaṇḍalampi pavisitvā yāvajjatanā sāsanaṃ dūseti, purāpi kira imasmimpi damiḷaraṭṭhe koci bhinnaladdhiko nāgaseno nāma thero kuṇḍalakesīvatthuṃ paravādamathananayadassanatthaṃ damiḷakabbarūpena kārento 『『imaṃ surāpānassa jānitvāva pivane akusalanayaṃ, aññañca desakālādibhedena anantampi ñeyyaṃ sabbaññutaññāṇaṃ salakkhaṇavaseneva ñātuṃ na sakkoti ñāṇena paricchinnattena ñeyyassa anantattahānippasaṅgato. Aniccādisāmaññalakkhaṇavaseneva pana ñātuṃ sakkotī』』ti ca, 『『paramatthadhammesu nāmarūpantiādibhedo viya puggalādisammutipi visuṃ vatthubhedo evā』』ti ca evamādikaṃ bahuṃ viparītatthanayaṃ kabbākārassa kavino upadisitvā tasmiṃ pabandhe kāraṇābhāsehi satiṃ sammohetvā pabandhāpesi, tañca kabbaṃ nissāya imaṃ bhinnaladdhikamataṃ idha vibhajjavādīmate sammissaṃ ciraṃ pavattittha. Taṃ pana pacchā ācariyabuddhappiyamahātherena bāhirabbharikaṃ diṭṭhijālaṃ vighāṭetvā idha parisuddhaṃ sāsanaṃ patiṭṭhāpentena sodhitampi sāratthadīpaniyā (sārattha. ṭī. pārājikakaṇḍa
這是對巴利文的翻譯:
難道不是說所有的業道都只對知道對象的人才成立嗎?不是的,因為邪見是通過顛倒理解而生起的。怎麼能說將非一切智者視為一切智者、將無常等視為常等的見解是知道對象的呢?如果真的知道,就不會是邪見了。而邪見被算作業道,所以怎麼能說業道只對知道的人才成立呢?
如果說,即使將一切智者視為一切智者的人,也是通過"這是有情"這樣把握其本質而知道對象的,那麼邪見也是知道對象的?不是的,因為飲酒也同樣有"這不是酒"這樣把握本質的情況。如果說雖然觸及"這個"對像,但因為沒有特別知道"是酒"所以不算知道?那麼同樣地,雖然知道"這個"是人,但因為沒有特別知道"非一切智者",所以邪見也不算知道對象。同理,對於把佛陀視為有害的,或把有害的富蘭那迦葉等視為有益的,或者生起嗔恨或貪愛,也是如此。因為所有不善都是基於顛倒。
此外,正在喝酒時必然會產生不善,就像已經喝下去一樣。即使誤以為是牛奶等而喝了酒的人,對母親姐妹等也會因對象的本性而產生貪嗔等不善相續。同樣,在喝的那一刻也會生起強烈的貪慾,正因如此,娑伽陀長老不知道而喝酒時失去了五神通等禪定,之後對佛陀等生起不恭敬等不善相續,直到酒力消退。因此,世尊通過顯示他的不恭敬等不善行為來說明酒的過患,並制定學處。因為沒有五蓋的生起,就不會失去禪定。所以,即使不知道,正在喝的酒和已經喝下去的酒,都會依其本性產生不善。這個道理從娑伽陀長老失去禪定的類推,以及聖者因沒有煩惱而酒不能進入身體這一反面論證都可以成立。應該得出這個結論,因為這種理解符合分別說部的觀點。
而"只有知道而喝才是不善"這種理解,是異部如無畏山寺派等的觀點。但是,一些註釋者不知道這是"他派觀點",而按自己的想法附會,寫進了註釋,甚至進入了分別說部的圈子,至今仍在污染教法。據說以前在這個達米拉國,有一個異部的長老名叫那伽斯那,爲了展示駁斥他派的方法,用達米拉語寫了昆達拉凱西的故事,教導詩人說:"這是飲酒只有知道而喝才是不善的觀點,還有其他根據地點時間等差別的無量所知,一切智智只能按自相了知,不能完全了知,因為智慧有限而所知無限。但可以按無常等共相了知。"又說:"如同勝義法中有名色等區別,人等世俗諦也是單獨的對象區別。"等等多種
2.42) vinayaṭīkāya surāpānassa sacittakapakkheyeva cittaṃ akusalanti samatthanavacanaṃ nissāya kehici vipallattacittehi puna ukkhittasiraṃ jātaṃ, tañca mahātherehi vinicchinitvā gārayhavādaṃ katvā madditvā laddhigāhake ca bhikkhū viyojetvā dhammena vinayena satthusāsanena cireneva vūpasamitaṃ. Tenevettha mayaṃ evaṃ vitthārato idaṃ paṭikkhipimha 『『mā aññepi vibhajjavādino ayaṃ laddhi dūsesī』』ti. Tasmā idha vuttāni avuttāni ca kāraṇāni suṭṭhu sallakkhetvā yathā āgamavirodho na hoti, tathā attho gahetabbo.
Sesanti yassa vatthuvijānanacittena sacittakapakkhepi cittaṃ akusalamevāti niyamo natthi, taṃ sabbanti attho. Rundhantīti 『『tiracchānagatitthiyā doso natthī』』tiādinā anāpattiyā lesaggahaṇaṃ nivārentī. Dvāraṃ pidahantīti 『『tañca kho manussitthiyā』』tiādinā (pārā. 41) lesaggahaṇassa kāraṇasaṅkhātaṃ dvāraṃ pidahantī. Sotaṃ pacchindamānāti tadubhayalesaggahaṇadvārānaṃ vasena avicchinnaṃ vītikkamasotaṃ pacchindamānā. Gāḷhataraṃ karontīti yathāvuttehi kāraṇehi paṭhamapaññattisiddhaṃ āpattiññeva daḷhaṃ karontī, anāpattiyā okāsaṃ adadamānāti attho. Sā ca yasmā vītikkamābhāve, avisayatāya abbohārike vītikkame ca lokavajjepi sithilaṃ karontī uppajjati, tasmā tathā uppattiṃ uppattikāraṇañca dassento āha aññatra adhimānātiādi. Aññatra adhimānāti imissā anupaññattiyā 『『vītikkamābhāvā』』ti kāraṇaṃ vuttaṃ. Aññatra supinantāti imissā 『『abbohārikattā』』ti kāraṇaṃ vuttaṃ. Tattha vītikkamābhāvāti pāpicchāya avijjamānassa uttarimanussadhammassa vijjamānato pakāsanavasappavattavisaṃvādanādhippāyasaṅkhātassa vītikkamassa abhāvato. Adhimānikassa hi anadhigate adhigatasaññitāya yathāvuttavītikkamo natthi. Abbohārikattāti 『『atthesā, bhikkhave, cetanā, sā ca kho abbohārikā』』ti (pārā. 235) vacanato mocanassādacetanāya upakkamanassa ca vijjamānattepi thinamiddhena abhibhūtatāya avasattena abbohārikattā, āpattikāraṇavohārābhāvāti attho. Vā-saddo cettha samuccayattho daṭṭhabbo, 『『abbohārikattā cā』』ti vā pāṭho. Vuttāti duvidhāpi cesā anupaññatti anāpattikarā vuttāti adhippāyo.
Akate vītikkameti āpadāsupi bhikkhūhi sikkhāpadavītikkame akate, kukkuccā na bhuñjiṃsūtiādīsu viya vītikkamaṃ akatvā bhikkhūhi attano dukkhuppattiyā ārocitāyāti attho. Sithilaṃ karontīti paṭhamaṃ sāmaññato baddhasikkhāpadaṃ mocetvā attano visaye anāpattikaraṇavasena sithilaṃ karontī. Dvāraṃ dadamānāti anāpattiyā dvāraṃ dadamānā. Aparāparampi anāpattiṃ kurumānāti dinnena tena dvārena uparūpari anāpattibhāvaṃ dīpentī. Paññattepi sikkhāpade udāyinā 『『muhuttikāya vesiyā na doso』』ti lesena vītikkamitvā sañcarittāpajjanavatthusmiṃ (pārā. 296 ādayo) paññattattā 『『kate vītikkame』』ti vuttaṃ. Paññattigatikāti atthato mūlapaññattiyevāti adhippāyo.
Makkaṭīvatthukathāvaṇṇanānayo niṭṭhito.
Santhatabhāṇavāro
Vajjiputtakavatthukathāvaṇṇanā
43-
2.42) 「在《律藏註釋》中,飲酒的有心方面的心是不善的」,基於此,有些人以顛倒的心態重新抬起頭來,這些大長老們已經通過審定,做出了嚴厲的說法,制止了那些接受這種觀點的比丘們,使他們在法和戒律、佛的教導下得以平息。因此,我們在這裡詳細地反駁道:「不要讓其他的分裂者污損這個觀點。」因此,所說的和未說的原因都應仔細考慮,以確保與經典的教義沒有衝突,應該理解其意義。 對於那些具備對像識別的心,即使在有心的方面,心也是不善的,這沒有限制,這就是全部的意義。關於「阻止」的說法,「對於那些動物的女人沒有過失」,是爲了阻止輕微的過失。關於「關閉門」,在「那是人類女性」這一句中,指的是關閉門的原因。關於「切斷聽覺」,是因為兩種輕微過失的門被切斷了,切斷的是不間斷的過失聽聞。關於「使其更緊密」,是指根據所說的原因,首次設定的過失更為堅固,意指沒有給輕微過失留有空間。由於沒有過失的緣故,因而在不適合的情況下,輕微的過失也會顯現出來,因此爲了說明這種情況,提到「除了過失的存在」。「除了過失的存在」是指這一點的設定。「除了輕微的過失」是指這一點的設定。此處的「過失的存在」是指由於惡的慾望而不顯現的上人法的存在。對於有意圖的存在,顯然沒有過失的存在。關於「輕微的存在」,是指「比丘們,這個意圖是輕微的」,即使在懈怠中也會顯現出輕微的存在。 在未作過失的情況下,關於比丘們的戒律過失未作,意指不應享受疑慮等的過失。關於「使其鬆弛」,是指首先解除與一般性相關的戒律,使其在自身方面不再有過失的原因。關於「讓門打開」,是指在沒有過失的情況下,打開門。關於「讓其他的過失也存在」,是指通過給予,逐漸顯現出那扇門的過失。即使在規定的戒律中,依照「片刻的妓女沒有過失」的說法,進行輕微的過失,關於「已作過失」的說法。關於「規定的意義」,是指從意義上看,根本的規定。 關於猴子的話題的解釋已結束。 關於「安靜的說法」的部分。 關於「瓦吉普塔」的話題的解釋。 43-
- Vajjiputtakavatthukathāya pāḷiyaṃ 『『vesālikā…pe… methunaṃ dhammaṃ paṭiseviṃsū』』ti ettha te ñātikulaṃ gantvā gihiliṅgaṃ gahetvā 『『gihibhūtā maya』』nti saññāya methunaṃ paṭiseviṃsūti gahetabbaṃ, tenāha ñātibyasanenapi phuṭṭhātiādi. Ñātīnaṃ vināso rājadaṇḍādikāraṇena hotīti āha rājadaṇḍaiccādi. Dhaññahiraññadāsidāsagomahiṃsādidhanāni bhogā nāma, tesampi rājadaṇḍādināva vināsoti āha 『『esa nayo dutiyapadepī』』ti. Na sabbaññubuddhotiādinā tīsu vatthūsu appasannāva sāsane abhabbāti saññāya attano bhabbataṃ pakāsentā na mayantiādimāhaṃsūti veditabbaṃ. 『『Aṭṭhatiṃsārammaṇesū』』ti pāḷiyaṃ anāgate ālokākāsakasiṇe vajjetvā vuttaṃ, tehi pana saddhiṃ cattālīsa honti. Vibhattā kusalā dhammāti 『『imasmiṃ ārammaṇe idaṃ hotī』』ti vibhāgaso dassitā saupacārajjhānā mahaggatakusalā dhammā. Gihipalibodhanti sahasokitādivasena gihīsu byāvaṭataṃ. Āvāsapalibodhanti senāsanesu navakammādivasena niccabyāvaṭataṃ. Duppariccāgānaṃ imesaṃ dvinnaṃ palibodhānaṃ vasena sabbepi palibodhā saṅgahitā evāti veditabbaṃ.
Yenāti kāraṇena. Asaṃvāsoti idaṃ tasmiṃ attabhāve kenacipi pariyāyena bhikkhu hutvā bhikkhūhi saddhiṃ saṃvāsaṃ nārahatīti imamatthaṃ sandhāya vuttanti āha 『『asaṃvāso』』ti. Paññattaṃ samūhaneyyāti 『『so āgato na pabbājetabbo』』ti avatvā 『『na upasampādetabbo』』ti ettakasseva vuttattā pārājikassa sāmaṇerabhūmi anuññātāti viññāyati, tenāha sāmaṇerabhūmiyaṃ pana ṭhitotiādi. 『『Yo pana bhikkhū』』ti vuttattā (pārā. 39) paccakkhātasikkho yasmā bhikkhu na hoti, methunasevane ca pārājikaṃ nāpajjati, tasmāssa 『『āgato upasampādetabbo』』ti upasampadaṃ anujānanto pārājikaṃ na samūhanati nāma, tenāha 『『bhikkhubhāve ṭhatvā avipannasīlatāyā』』ti. Uttamatthaṃ arahattaṃ, nibbānameva vā.
Catubbidhavinayādikathāvaṇṇanā
在《瓦吉普塔》的故事中的巴利文中,"瓦利人...從事了非梵行",這裡應該理解為他們去了親屬家庭,以在家人的身份從事非梵行。因此說"即使受到親屬的毀壞"等。親屬的毀壞是由於國王的懲罰等原因造成的,因此說"由於國王的懲罰等"。財富如穀物、金銀、奴隸、牛、水牛等,也是由於國王的懲罰等而毀壞的,因此說"第二句也是這個道理"。"不是全知佛"等,是因為對教法沒有信心,認為自己沒有資格,因此說"不是我們"等。在巴利文中"三十八對像",除了未來的明亮空間業處外,還有四十個。已分別說明善法,即在這個對像上有什麼。在家的障礙,即由於憂愁等而在家人中忙碌。住處的障礙,即由於新建設等而常常忙碌。應該理解這兩種障礙包括了所有的障礙。 "由於什麼",即由於什麼原因。"不應共住",是指在這個存在中,以任何方式都不應該成為比丘而與比丘共住。因此說"不應共住"。"應該廢除",由於只說"他來了不應該受戒",而沒有說"不應該授戒",因此可以知道,只允許沙彌的地位。因此說"但在沙彌的地位上"等。由於說"任何比丘",已被駁回的學處者,既不是比丘,也不會在非梵行中犯波羅夷罪,因此批準他受戒,並不是廢除波羅夷罪,因此說"通過保持比丘的地位"。"最高的目標"是阿羅漢果,或者是涅槃本身。 關於四種律儀的解釋。
45.Nīharitvāti pāḷito uddharitvā, tathā hi 『『pañcahupāli, aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ. Katamehi pañcahi? Suttaṃ na jānāti, suttānulomaṃ na jānātī』』tiādipāḷito suttaṃ suttānulomañca nīhariṃsu. 『『Anāpatti evaṃ amhākaṃ ācariyānaṃ uggaho paripucchāti bhaṇatī』』ti evamādito ācariyavādaṃ. 『『Āyasmā upāli evamāha – 『anāpatti, āvuso, supinantenā』ti』』 evamādito attano matiṃ nīhariṃsu, sā ca therassa attanomati suttena saṅgahitattā suttaṃ jātaṃ, evamaññāpi suttādīhi saṅgahitāva gahetabbā, netarāti veditabbaṃ. Atha vā nīharitvāti vibhajitvā sāṭṭhakathaṃ sakalaṃ vinayapiṭakaṃ suttādīsu catūsu padesesu pakkhipitvā catudhā vibhajitvā vinayaṃ pakāsesuṃ tabbinimuttassa abhāvāti adhippāyo. Vuttanti nāgasenattherena milindapañhe vuttaṃ. Kaṇṭhādivaṇṇuppattiṭṭhānakaraṇādīhi āharitvā attano vacīviññattiyāva bhāsitavacanaṃ āhaccapadaṃ. Rasoti sāro 『『pattaraso』』tiādīsu (dha. sa. 628-630) viya, paṭikkhittaanuññātasuttasāroti attho, rasoti vā lakkhaṇaṃ paṭivatthukaṃ anuddharitvā lakkhaṇānulomena vuttattā. Dhammasaṅgāhakādiācariyavaṃsena ābhatā aṭṭhakathā ācariyavaṃsoti āha 『『ācariyavaṃsoti ācariyavādo』』ti.
Vinayapiṭake pāḷīti idha adhikāravasena vuttaṃ. Sesapiṭakesupi suttādicatunayā yathānurūpaṃ labbhanteva. Mahāpadesāti mahāokāsā mahāvisayā, te atthato 『『yaṃ, bhikkhave』』tiādipāḷivasena akappiyānulomato kappiyānulomato ca puggalehi nayato tathā tathā gayhamānā atthanayā eva. Te hi bhagavatā sarūpato avuttesupi paṭikkhittānulomesu, anuññātānulomesu ca sesesu kiccesu nivattipavattihetutāya mahāgocarāti 『『mahāpadesā』』ti vuttā, na pana 『『yaṃ, bhikkhave, mayā idaṃ na kappatī』』tiādinā vuttā sādhippāyā pāḷiyeva tassā sutte paviṭṭhattā. 『『Suttānulomampi sutte otāretabbaṃ…pe… suttameva balavatara』』nti (pārā. aṭṭha.
「取出」,在巴利文中是指將其提起,確實如此,「五位優波離,作為有相應法的比丘,不應被使用。哪五位?不知經文,不知經文的相應法」等等,巴利文中提到經文和經文的相應法被取出。「不犯的,正如我們的老師所教導的,詢問並說出」由此可知是老師的教導。「尊者優波離如是說:『不犯,朋友,依靠夢境』」等,是指他們將自己的見解提取出來,而這位長老的見解因經文的收集而產生,因此應理解為「應當以其他的經文等收集」。或者說「取出」,是指將整個《律藏》分為四部分,放入四個地方,表明沒有被釋放的含義。由長老那伽仙所說的,出現在《米利達問》中。通過聲音等的特徵,依靠自己的發言表達出所說的內容。關於「味」,是指「果子的味」等等(《大智度論》第628-630頁),意思是指被排除的允許經文的味道,或者說是特徵的內容被提取而依照特徵的相應法所說。根據《法的承傳》等的教導,所提到的註釋是「教導的承傳,即教導的教義」。 在《律藏》中,巴利文是根據權威所說的。其他的典籍中,依照經文等的方式也可以獲得。關於「偉大的教導」,是指偉大的機會和偉大的領域,實際上是「那,朋友」等的巴利文中,因不適當的相應法與適當的相應法的不同,因而被逐步接受。因為這些,佛陀從本質上講解了被排除的相應法,以及被許可的相應法,因其在其他事物中的作用而被稱為「偉大的領域」,而不是「那,朋友,我對此不適合」等等的說法,因此在巴利文中所提到的教義中包含了這些內容。「經文的相應法也應被提取……等等……經文字身是最強的」等等(《巴利文大藏經》第八卷)。
1.45) hi vuttaṃ, na hesā sādhippāyā pāḷi sutte otāretabbā, na gahetabbā vā hoti, yenāyaṃ suttānulomaṃ siyā. Tasmā imaṃ pāḷiadhippāyaṃ nissāya puggalehi gahitā yathāvuttaatthāva suttānulomaṃ. Tappakāsakattā pana ayaṃ pāḷipi suttānulomanti gahetabbaṃ, tenāha ye bhagavatā evaṃ vuttātiādi. Yaṃ bhikkhavetiādipāḷinayena hi puggalehi gahetabbā ye akappiyānulomādayo atthā vuttā, te mahāpadesāti attho.
Bhagavato pakiṇṇakadesanābhūtā ca suttānulomabhūtā ca aṭṭhakathā. Yasmā dhammasaṅgāhakattherehi pāḷivaṇṇanākkamena saṅgahetvā vuttā, tasmā 『『ācariyavādo』』ti vuttā, etena ca aṭṭhakathā suttasuttānulomesu atthato saṅgayhatīti veditabbā. Yathā ca esā, evaṃ attanomatipi pamāṇabhūtā. Na hi bhagavato vacanaṃ vacanānulomañca anissāya aggasāvakādayopi attano ñāṇabalena suttābhidhammavinayesu kañci sammutiparamatthabhedaṃ atthaṃ vattuṃ sakkonti, tasmā sabbampi vacanaṃ sutte suttānulome ca saṅgayhati. Visuṃ pana aṭṭhakathādīnaṃ saṅgahitattā tadavasesaṃ suttasuttānulomato gahetvā catudhā vinayo niddiṭṭho. Suttādayo nissāyeva pavattāpi attanomati tesu sarūpena anāgatattā vuttaṃ 『『suttasuttānulomaācariyavāde muñcitvā』』ti, tenāha 『『anubuddhiyā nayaggāhenā』』ti. Tattha suttādīni anugatāya eva buddhiyā tehi laddhanayaggāhena cāti attho.
Theravādoti mahāsumattherādīnaṃ gāho. Suttādiṃ nissāyeva viparītatopi attanomati uppajjatīti āha taṃ panātiādi. Atthenāti attanā nayaggahitena atthena. Pāḷinti attano gāhassa nissayabhūtaṃ sāṭṭhakathaṃ pāḷiṃ. Pāḷiyāti tappaṭikkhepatthaṃ parenāhaṭāya sāṭṭhakathāya pāḷiyā, attanā gahitaṃ atthaṃ nissāya pāḷiñca saṃsanditvāti attho. Ācariyavādeti attanā parena ca samuddhaṭaaṭṭhakathāya. Otarati ceva sameti cāti attanā uddhaṭehi saṃsandanavasena otarati, parena uddhaṭena sameti. Sabbadubbalāti asabbaññupuggalassa dosavāsanāya yāthāvato atthasampaṭipattiabhāvato vuttaṃ. Pamādapāṭhavasena ācariyavādassa suttānulomena asaṃsandanāpi siyāti āha 『『itaro na gahetabbo』』ti.
1.45) 確實如此,所說的,不應從《巴利文》中的經文中提取,也不應被理解,因此這個經文的相應法應由此而來。因此,依照這個《巴利文》的教義,所述的內容應被理解為相應法。由於其顯現,這個《巴利文》中的相應法應被接受,因此說「如佛所說」等等。根據「比丘們」等的巴利文,所述的內容應被理解為那些不適當的相應法等,這些是偉大的教導。 佛陀的附帶教導以及相應法的註釋。由於通過法的承傳的長老們的巴利文解釋而被收集,因此說「老師的教導」,因此應理解這些註釋在經和相應法的意義上是相互關聯的。正如這樣,這也應是自己見解的標準。佛陀的言辭和相應法的言辭並不依賴於任何人,頂級弟子等也無法憑藉自己的智慧在經、法、戒中表述任何共識的細微差別,因此所有的言辭都在經中和相應法中被收集。由於註釋等的收集,剩餘的內容應從經和相應法中提取,四種律儀被闡明。經等是依賴於自身的,因此在這些方面的未來被稱為「拋棄相應法」,因此說「通過覺悟的引導」。 「上座部」是指大乘上座部等的集合。依賴於經等的內容,雖被誤解,但也會產生自己的見解,因此說「那是」。「因此」是指以自身的引導為依據的內容。「巴利」是指依靠自身的教義的註釋的巴利文。「巴利文」是指與此相對的,其他的註釋所說的巴利文,依靠自身所理解的內容而結合巴利文的意思。關於「老師的教導」,是指自身和他人所提到的附帶註釋。通過引導和結合等,依靠自身的引導,結合他人的引導。由於所有的無能者的缺陷和因果關係的缺失而被稱為「所有的無能者」。因此,通過懈怠的路徑,老師的教導的相應法也可能不被接受,因此說「他不應被接受」。
Samentameva gahetabbanti ye suttena saṃsandanti, evarūpāva atthā mahāpadesato uddharitabbāti dasseti tathā tathā uddhaṭaatthānameva suttānulomattā, tenāha 『『suttānulomato hi suttameva balavatara』』nti. Appaṭivattiyanti appaṭibāhiyaṃ. Kārakasaṅghasadisanti pamāṇattā saṅgītikārakasaṅghasadisaṃ. Buddhānaṃ ṭhitakālasadisanti dharamānakabuddhasadisanti attho. Sakavādī suttaṃ gahetvā kathetītiādīsu yo yathābhūtamatthaṃ gahetvā kathanasīlo, so sakavādī. Suttanti saṅgītittayāruḷhaṃ pāḷivacanaṃ. Paravādīti mahāvihāravāsī vā hotu aññanikāyavāsī vā, yo viparītato atthaṃ gahetvā kathanasīlo, sova idha 『『paravādī』』ti vutto. Suttānulomanti saṅgītittayāruḷhaṃ vā anāruḷhaṃ vā yaṃkiñci vipallāsato vā vañcanāya vā 『『saṅgītittayāgatamida』』nti dassiyamānaṃ suttānulomaṃ. Keci 『『aññanikāye suttānuloma』』nti vadanti, taṃ na yuttaṃ sakavādīparavādīnaṃ ubhinnampi saṅgītittayāruḷhasuttādīnaṃ eva gahetabbato. Tathā hi vakkhati 『『tisso saṅgītiyo āruḷhaṃ pāḷiāgataṃ paññāyati, gahetabba』』ntiādi. Na hi sakavādī aññanikāyasuttādiṃ pamāṇato gaṇhāti, yena tesu suttādīsu dassitesu tattha ṭhātabbaṃ bhaveyya, vakkhati ca 『『paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti…pe… 『sādhū』ti sampaṭicchitvā akappiyeyeva ṭhātabba』』nti (pārā. aṭṭha.
Samentameva gahetabbanti,所說的應理解為「應當以這樣的方法來理解」,因此這些內容從偉大的教導中被提取出來,正是因為它們是相應法的內容,因此說「相應法確實是經文的根本」。「少有不應對的」,是指少有的對立。「如同因果的集合」,是指按量的集合如同吟唱的因果集合。「如同佛陀們的存在」,是指如同真實的佛陀的存在。持有自說的經文並進行闡述的人,稱為自說者。經文是指通過吟唱的三種內容所引出的巴利文。「他人所說」,是指無論是大寺的居士還是其他教派的居士,若是以相反的意義進行闡述的人,稱為他人所說者。相應法是指通過吟唱的三種內容所引出的,或是未引出的,任何因顛倒或欺騙而顯現的相應法。有些人說「他人教派的相應法」,這並不正確,因為自說者和他人所說者都應當以吟唱的三種內容為依據。因此確實如是說:「三種吟唱中所引出的巴利文應當被理解。」自說者並不以他人教派的經文為標準,因此在這些經文中所示的內容應當被理解,且說「他所說的教義中有許多不適當的內容,且因緣和判斷等被展示……等等……『好的』被接受后應當被視為不適當的內容」。
1.45). Tasmā paravādināpi saṅgītittaye anāruḷhampi anāruḷhamicceva dassīyati, kevalaṃ tassa tassa suttādino saṅgītittaye anāgatassa kūṭatā, āgatassa ca byañjanacchāyāya aññathā adhippāyayojanā ca viseso. Tattha ca yaṃ kūṭaṃ, taṃ apanīyati. Yaṃ aññathā yojitaṃ, tassa viparītatāsandassanatthaṃ tadaññena suttādinā saṃsandanā karīyati. Yo pana paravādinā gahito adhippāyo suttantādinā saṃsandati, so sakavādināpi attano gāhaṃ vissajjetvā gahetabboti ubhinnampi saṅgītittayāgatameva suttādipamāṇanti veditabbaṃ. Teneva kathāvatthuppakaraṇe sakavāde pañca suttasatāni paravāde pañcāti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) suttasahassampi adhippāyaggahaṇanānattena saṅgītittayāgatameva gahitaṃ, na nikāyantare kiñcīti.
Khepanti 『『kiṃ iminā』』ti paṭikkhepaṃ chaḍḍanaṃ. Garahanti 『『kimesa bālo jānātī』』ti nindanaṃ. Sutte otāretabbanti yassa suttassa anulomanato idaṃ suttānulomaṃ akāsi, tasmiṃ, tadanurūpe vā aññatarasmiṃ sutte attanā gahitaṃ suttānulomaṃ atthato saṃsandanavasena otāretabbaṃ, 『『iminā ca iminā ca kāraṇena imasmiṃ sutte saṃsandatī』』ti saṃsanditvā dassetabbanti attho. Ayanti sakavādī. Paroti paravādī. Ācariyavādo sutte otāretabboti yassa suttassa vaṇṇanāvasena ayaṃ ācariyavādo pavatto, tasmiṃ, tādise ca aññatarasmiṃ sutte pubbāparaatthasaṃsandanavasena otāretabbaṃ. Gārayhācariyavādoti pamādalikhito, bhinnaladdhikehi vā ṭhapito, esa nayo sabbattha.
Yaṃ kiñci kūṭasuttaṃ bāhirakasuttādivacanaṃ na gahetabbanti dassetuṃ suttaṃ suttānulome otāretabbantiādi vuttaṃ. Guḷhavessantarādīni mahāsaṅghikādibhinnaladdhikānaṃ pakaraṇāni. Ādi-saddena guḷhaummaggādīnaṃ gahaṇaṃ . Sakavādī suttaṃ gahetvā katheti, paravādīpi suttantiādinā aññepi vādālambanā vuttanayena sakkā ñātunti idha na vuttā.
Evaṃ suttasuttānulomādimukhena sāmaññato vivādaṃ dassetvā idāni visesato vivādavatthuṃ tabbinicchayamukhena suttādīnañca dassetuṃ atha panāyaṃ kappiyantiādi vuttaṃ. Sutte ca suttānulome cāti ettha ca-kāro vikappattho, tena ācariyavādādīnampi saṅgaho, tenāha 『『kāraṇañca vinicchayañca dassetī』』ti. Tattha kāraṇanti suttādinayaṃ nissāya attanomatiyā uddhaṭaṃ hetuṃ. Vinicchayanti aṭṭhakathāvinicchayaṃ. Kāraṇacchāyāti suttādīsu 『『kappiya』』nti gāhassa, 『『akappiya』』nti gāhassa ca nimittabhūtaṃ kicchena paṭipādanīyaṃ avibhūtakāraṇaṃ kāraṇacchāyā, kāraṇapatirūpakanti attho. Vinayañhi patvāti imassa vivaraṇaṃ kappiyākappiyavicāraṇamāgammāti. Rundhitabbanti kappiyasaññāya vītikkamakaraṇaṃ rundhitabbaṃ, taṃnivāraṇacittaṃ daḷhataraṃ kātabbaṃ. Sotaṃ pacchinditabbanti tattha vītikkamappavatti pacchinditabbā. Garukabhāveti akappiyabhāve. Suttavinicchayakāraṇehīti suttena aṭṭhakathāvinicchayena ca laddhakāraṇehi. Evantiādi yathāvuttassa atthassa nigamanavacanaṃ. Atirekakāraṇanti suttādīsu purimaṃ purimaṃ atirekakāraṇaṃ nāma, bahukāraṇaṃ vā.
1.45) 因此,即使對於他人所說者來說,即使在三次吟唱中未被引用的內容也應被視為未被引用,只是該特定經文在三次吟唱中未出現的隱藏性,以及已出現的在詞語上的變化和不同的理解。在這裡,應該去除隱藏的內容。對於以不同方式理解的內容,應該用其他的經文來對比,以顯示其相反性。但是,他人所說者所理解的內容如果與經文等相符,那麼自說者也應該放棄自己的觀點而接受它,因此應該理解,雙方的經文等標準都是來自三次吟唱。因此,在《論事》中,自說者有五百經文,他人所說者有五百經文(《法集論註釋》序言;《論事論註釋》序言),即使有一千經文,由於理解的不同,都來自三次吟唱,而不是其他部派的任何內容。 "丟棄"是指"為什麼需要這個"的否定和拋棄。"責備"是指"這個愚人知道什麼"的譴責。"應該被引入經文"是指,應該根據自己所理解的相應法的經文,或者與之相符的其他經文,通過對比的方式來展示"由於這個原因和那個原因,它與這個經文相符"。這裡的"他"是指自說者,"彼"是指他人所說者。"老師的教導應該被引入經文"是指,根據這個註釋而產生的教導,應該在該經文或類似的經文中,通過前後內容的對比來引入。"應該被責備的老師的教導"是指由於疏忽而寫下的,或被異端所建立的,這種情況在各處都是如此。 爲了說明任何隱藏的經文或外道的話語都不應被接受,說"應該被引入經文和相應法"等。"隱藏的無畏者"等是大眾部等異端的論著。"等"一詞包括了隱藏的錯誤道等。自說者引用經文進行闡述,他人所說者也引用經文等,通過前述的方式可以瞭解。 這樣從經文和相應法的角度概括地展示了爭論,現在具體地展示爭論的對象及其判斷,說"那麼這個是適當的"等。"在經文和相應法中"中的"和"字是表示選擇的意思,因此包括了老師的教導等。因此說"顯示原因和判斷"。其中,原因是指依據經文等而自己提取的理由。判斷是指對註釋的判斷。"原因的影子"是指在經文等中,"適當"的理解和"不適當"的理解的根源,即難以清晰地顯示的原因。"進入戒律"是指對適當和不適當的考慮。"應該被阻止"是指應該阻止以"適當"的認知而犯戒,應該加強這種阻止的心態。"應該切斷聽覺"是指應該切斷在那裡發生過失的流程。"嚴重性"是指不適當的狀態。"由經文和註釋的判斷的原因"等,是總結前述的意義的話語。"額外的原因"是指在前面的經文等中,每一個都有額外的原因,或者是多種原因。
Vācuggatanti vācāya uggataṃ, tattha nirantaraṃ ṭhitanti attho. 『『Suttaṃ nāma sakalaṃ vinayapiṭaka』』nti vuttattā puna suttatoti tadatthapaṭipādakaṃ suttābhidhammapāḷivacanaṃ adhippetaṃ. Anubyañjanatoti imassa vivaraṇaṃ paripucchato ca aṭṭhakathāto cāti. Tattha paripucchāti ācariyassa santikā pāḷiyā atthasavanaṃ. Aṭṭhakathāti pāḷimuttakavinicchayo. Tadubhayampi hi pāḷiṃ anugantvā atthassa byañjanato 『『anubyañjana』』nti vuttaṃ. Vinayeti vinayācāre, teneva vakkhati vinayaṃ avijahanto avokkamantotiādi. Tattha patiṭṭhānaṃ nāma sañcicca āpattiyā anāpajjanādi hotīti āha 『『lajjībhāvena patiṭṭhito』』ti, tena lajjī hotīti vuttaṃ hoti. Vinayadharassa lakkhaṇe vattabbe kiṃ iminā lajjībhāvenāti āha alajjī hītiādi. Tattha bahussutopīti iminā paṭhamalakkhaṇasamannāgamaṃ dasseti. Lābhagarutāyātiādinā vinaye ṭhitatāya abhāve paṭhamalakkhaṇayogo kiccakaro na hoti, atha kho akiccakaro anatthakaro evāti dasseti. Saṅghabhedassa pubbabhāgo kalaho saṅgharāji.
Vitthunatīti vitthambhati, nitthunati vā santiṭṭhituṃ na sakkoti, tenāha yaṃ yantiādi. Ācariyaparamparāti ācariyānaṃ vinicchayaparamparā, teneva vakkhati 『『attano matiṃ pahāya…pe… yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭatī』』ti. Na hi ācariyānaṃ nāmamattato paramparājānane payojanamatthi. Pubbāparānusandhitoti pubbavacanassa aparavacanena saha atthasambandhajānanato. Atthatoti padatthapiṇḍatthaadhippetatthādito. Kāraṇatoti tadatthupapattito. Theravādaṅganti theravādapaṭipāṭiṃ, tesaṃ vinicchayapaṭipāṭinti attho.
Vācuggatanti,意思是通過言語而升起,意味著在那裡持續不斷地存在。由於說"經文是指整個律藏",再次說"經文"是指闡述其意義的經和阿毗達摩的巴利文。"通過解釋"是指通過詢問和註釋來解釋。其中,"詢問"是指從老師那裡聽聞巴利文的意義。"註釋"是指不在巴利文中的判斷。這兩者都是跟隨巴利文,通過解釋意義而被稱為"解釋"。在戒律中,即在戒律的行為中,因此將說"不離開戒律,不偏離"等。其中,"建立"是指有意識地不犯戒等,因此說"以慚愧心建立",意味著成為有慚愧心的人。在應該說明持戒者的特徵時,為什麼要說這個慚愧心呢?因此說"無慚愧者"等。其中,"多聞者"是指具備第一個特徵。"由於對利養的尊重"等,是指在沒有建立在戒律中的情況下,第一個特徵的結合是無效的,反而是無用的、有害的。僧團分裂的前兆是僧團的爭吵。 "散佈"是指膨脹,或者是不能停止,因此說"任何"等。"老師的傳承"是指老師們的判斷的傳承,因此將說"放棄自己的見解...應該知道老師和老師的老師如何說巴利文和詢問"。因為僅僅知道老師們的名字的傳承是沒有用處的。"前後的聯繫"是指知道前面的話與後面的話的意義聯繫。"從意義上"是指從詞義、整體意義、意圖等方面。"從原因上"是指從那個意義的合理性上。"上座部的成分"是指上座部的傳統,即他們的判斷傳統的意思。
Imehi ca pana tīhi lakkhaṇehīti ettha paṭhamena lakkhaṇena vinayassa suṭṭhu uggahitabhāvo vutto. Dutiyenassa lajjībhāvena ceva acalatāya ca patiṭṭhitatā. Tatiyena pāḷiaṭṭhakathāsu anurūpena anāgatampi tadanulomato ācariyehi dinnanayato vinicchinituṃ samatthatā. Otiṇṇe vatthusminti codanāvasena vītikkamavatthusmiṃ saṅghamajjhe otiṇṇe. Codakena cuditakena ca vutte vattabbeti evaṃ otiṇṇe vatthuṃ nissāya codakena 『『diṭṭhaṃ suta』』ntiādinā cuditakena 『『atthi natthī』』tiādinā ca yaṃ vattabbaṃ, tasmiṃ vattabbe vutteti attho. Thullaccayadubbhāsitānaṃ mātikāya anāgatattā 『『pañcannaṃ āpattīna』』nti vuttaṃ. Tikadukkaṭanti 『『anupasampanne upasampannasaññī ujjhāyati vā khīyati vā āpatti dukkaṭassā』』tiādinā (pāci. 106 thokaṃ visadisaṃ) āgataṃ tikadukkaṭaṃ. Aññataraṃ vā āpattinti 『『kāle vikālasaññī āpatti dukkaṭassa, kāle vematiko āpatti dukkaṭassā』』tiādikaṃ (pāci. 250) dukadukkaṭaṃ sandhāya vuttaṃ. Antarāpattinti tasmiṃ tasmiṃ sikkhāpade āgatavatthuvītikkamaṃ vinā aññasmiṃ vatthuvītikkame nidānato pabhuti vinītavatthupariyosānā antarantarā vuttaṃ āpattiṃ. Idha pana 『『vatthuṃ oloketī』』ti visuṃ gahitattā tadavasesā antarāpattīti gahitā. Paṭilātaṃ ukkhipatīti idaṃ visibbanasikkhāpade (pāci. 350-351) āgataṃ. Tattha ḍayhamānaṃ alātaṃ aggikapālādito bahi patitaṃ avijjhātameva paṭiukkhipati , puna yathāṭhāne ṭhapetīti attho. Vijjhātaṃ pana pakkhipantassa pācittiyameva. Anāpattinti ettha antarantarā vuttā anāpattipi atthi, 『『anāpatti, bhikkhave, iddhimassa iddhivisaye』』tiādi (pārā. 159) viya sāpi saṅgayhati.
Imehi ca pana tīhi lakkhaṇehīti,這裡提到的三種特徵是指通過第一特徵,清楚地掌握戒律的存在。第二特徵是指以慚愧心和不動搖的穩定性。第三特徵是指根據巴利註釋的相應性,能夠在未來也根據老師所教的方式進行判斷。Otiṇṇe vatthusminti,是指在被指責的情況下,因而在僧團中被侵犯的對象。根據指責者和被指責者的說法,應該根據被侵犯的對象進行討論,因此在此情況下,應當說「看見了、聽見了」等等,或者「存在、不存在」等等,所說的內容應當在此進行討論。 Thullaccayadubbhāsitānaṃ mātikāya anāgatattā,提到「五種過失」是指由於不當的言語而導致的未來的過失。Tikadukkaṭanti,指的是「未受戒者,被認為受戒者,或因受戒而被指責,或因受戒而受到過失」的情況。Aññataraṃ vā āpattinti,指的是「在適當的時間,認為是過失的,或在不適當的時間,認為是過失的」等等,指的是與過失相關的情況。 Antarāpattinti,指的是在某些戒律中,因違反特定的事物而導致的過失,而不包括其他事物的違反,因而在此處提到的過失是指因特定事物導致的過失。這裡提到的「觀察事物」是指因而被認為是過失的事物。Paṭilātaṃ ukkhipatīti,指的是在某些情況下,因而與消失的戒律相關的內容。這裡提到的「被燒燬的物品」是指從火焰中掉落的,因而被認為是過失的內容,重新放置在適當的位置。Vijjhātaṃ pana pakkhipantassa pācittiyameva,是指在被放置的情況下,僅僅是因而成為過失的內容。Anāpattinti,這裡提到的過失是指在某些情況下的過失,正如「沒有過失,僧人,關於神通的領域」所提到的那樣。
Pārājikāpattīti na tāva vattabbanti idaṃ āpannapuggalena lajjīdhamme ṭhatvā yathābhūtaṃ āvikaraṇepi dubbinicchayaṃ adinnādānādiṃ sandhāya vuttaṃ. Yaṃ pana methunādīsu vijānanaṃ, taṃ vattabbameva, tenāha methunadhammavītikkamo hītiādi. Yo pana alajjitāya paṭiññaṃ adatvā vikkhepaṃ karoti, tassa āpatti na sakkā oḷārikāpi vinicchinituṃ, yāva so yathābhūtaṃ nāvi karoti, saṅghassa ca āpattisandeho na vigacchati, tāva nāsitakova bhavissati. Sukhumāti cittaparivattiyā sukhumatāya sukhumā. Tenāha 『『cittalahukā』』ti, cittaṃ tassa lahukanti attho. Teti vītikkame. Taṃvatthukanti adinnādānādimūlakaṃ. Yaṃ ācariyo bhaṇati, taṃ karohītiādi sabbaṃ lajjīpesalaṃ kukkuccakameva sandhāya vuttaṃ. Yo yāthāvato pakāsetvā suddhimeva gavesati, tenāpi, pārājikosīti na vattabboti anāpattikoṭiyāpi saṅkiyamānattā vuttaṃ, teneva 『『pārājikacchāyā』』ti vuttaṃ. Sīlāni sodhetvāti yasmiṃ vītikkame pārājikāsaṅkā vattati, tattha pārājikābhāvapakkhaṃ gahetvā desanāvuṭṭhānagāminīnaṃ āpattīnaṃ sodhanavasena sīlāni sodhetvā. Dvattiṃsākāranti pākaṭabhāvato upalakkhaṇavasena vuttaṃ, yaṃ kiñci abhirucitaṃ manasikātuṃ vaṭṭateva. Kammaṭṭhānaṃ ghaṭiyatīti vippaṭisāramūlakena vikkhepena antarantarā khaṇḍaṃ adassetvā pabandhavasena cittena saṅghaṭiyati. Saṅkhārāti vipassanākammaṭṭhānavasena vuttaṃ. Sāpattikassa hi paguṇampi kammaṭṭhānaṃ na suṭṭhu upaṭṭhāti, pageva pārājikassa. Tassa hi vippaṭisāraninnatāya cittaṃ ekaggaṃ na hoti. Ekassa pana vitakkavikkhepādibahulassa suddhasīlassapi cittaṃ na samādhiyati, taṃ idha pārājikamūlakanti na gahetabbaṃ. Katapāpamūlakena vippaṭisārenevettha cittassa asamādhiyanaṃ sandhāya 『『kammaṭṭhānaṃ na ghaṭiyatī』』ti vuttaṃ, tenāha vippaṭisāragginātiādi. Attanāti cittena karaṇabhūtena puggalo kattā jānāti, paccatte vā karaṇavacanaṃ, attā sayaṃ pajānātīti attho.
Catubbidhavinayādikathāvaṇṇanānayo niṭṭhito.
Pārājikāpattīti,這裡提到的"波羅夷"並不需要說,因為即使對於已犯罪的人來說,也應該以慚愧心來如實地揭露,而不是對於偷盜等難以判斷的內容。但是對於對性行為的認知,應該說,因為這是違犯戒律。而對於無慚愧心而隱瞞的人,即使是最明顯的過失,也無法判斷,直到他如實地揭露,僧團的疑慮也無法消除,因此將被視為被驅逐。Sukhumāti,是指由於心的輕微變化而微妙。因此說"心輕"的意思。Te,是指違犯。Taṃvatthukanti,是指以偷盜等為根源的。"老師說什麼,你就做"等,全部都是指慚愧、溫順、內疚的內容。對於如實地揭露並尋求清凈的人,即使是這樣,也不應該說"是波羅夷",因為即使在不犯罪的範疇內,也可能有疑慮,因此說"波羅夷的陰影"。Sīlāni sodhetvāti,在哪個違犯中有波羅夷的懷疑,應該採取沒有波羅夷的立場,通過對過失的消除而凈化戒律。Dvattiṃsākāranti,是從顯著的角度來說的,任何可喜歡的都應該加以注意。Kammaṭṭhānaṃ ghaṭiyatīti,是指由於後悔的根源,間或顯示斷續,通過持續的心而結合。Saṅkhārāti,是指以內觀為修行對像而說的。對於有過失的人,即使熟練的修行對像,也無法很好地安住,更不用說對於波羅夷的人了。對於他來說,由於傾向於後悔,心無法集中。即使對於一個只有妄念散亂的純潔戒行者,心也無法集中,因此不應該被視為與波羅夷有關。是指由於由於造惡的根源而產生的後悔,心無法集中,因此說"修行對像無法結合"。因此說"由後悔之火"等。Attanāti,是指以心為作用的人是行為者,或者是自己認知的意思。 這樣完成了對四種律
Padabhājanīyavaṇṇanā
Yo viya dissatīti yādiso, yaṃ-saddatthe yathā-saddo vattatīti āha 『『yena vā tena vā yutto』』ti. Yena tenāti hi padadvayena aniyamato yaṃ-saddatthova dassito. Vāsadhurayuttoti vipassanādhurayutto. Yā jāti assāti yaṃjāti, puggalo, sova yaṃjacco sakatthe yapaccayaṃ katvā. Gottavasena yena vā tena vā gottena yathāgotto vā tathāgotto vā hotūti sambandho. Sīlesūti pakatīsu. Atha khoti idaṃ kintūti imasmiṃ atthe. Kiṃ vuttaṃ hotīti attho. Imasmiṃ attheti imasmiṃ pārājikavisaye. Esoti yathāvuttehi pakārehi yutto. Ariyāyāti 『『uddissa ariyā tiṭṭhanti, esā ariyānaṃ yācanā』』ti evaṃ vuttāya, na, 『『dehi me』』ti kapaṇāya. Liṅgasampaṭicchanenāti 『『bhikkhaṃ carissāmī』』ti cittābhāvepi bhikkhāhāranissitapabbajjāliṅgassa sampaṭicchanena. Kājabhattanti kājehi ānītabhattaṃ. Adhammikāyāti adhisīlasikkhādibhikkhuguṇābhāvato vuttaṃ, tenāha 『『abhūtāyā』』ti. 『『Mayaṃ bhikkhū』』ti vadantā paṭiññāmatteneva bhikkhū, na atthatoti attho. Idañca 『『mayaṃ bhikkhū』』ti paṭijānanassāpi sambhavato vuttaṃ. 『『Mayaṃ bhikkhū』』ti appaṭijānantāpi hi bhikkhuvohāranimittassa liṅgassa gahaṇena ceva bhikkhūnaṃ dinnapaccayabhāgaggahaṇādinā ca bhikkhupaṭiññā eva nāma honti. Tathā hi vuttaṃ puggalapaññattiaṭṭhakathāyaṃ –
『『『Abrahmacārī brahmacāripaṭiñño』ti aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamajanapadarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathā paṭipajjanato 『ahaṃ brahmacārī』ti paṭiññaṃ dento viya hoti. 『Ahaṃ bhikkhū』ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto』』ti (pu. pa. aṭṭha. 91).
Tasmā evarūpehi paṭiññāya bhikkhūhi gotrabhupariyosānehi saddhiṃ sambhogaparibhogo na vaṭṭati, alajjīparibhogova hoti. Sañcicca āpattiāpajjanādialajjīlakkhaṇaṃ pana ukkaṭṭhānaṃ bhikkhūnaṃ vasena vuttaṃ sāmaṇerādīnampi alajjīvohāradassanato. 『『Alajjīsāmaṇerehi hatthakammampi na kāretabba』』nti hi vuttaṃ. Yathāvihitapaṭipattiyaṃ atiṭṭhanañhi sabbasādhāraṇaṃ alajjīlakkhaṇaṃ. Dussīlā liṅgaggahaṇato paṭṭhāya yathāvihitapaṭipattiyā abhāvato ekantā lajjinova mahāsaṅghikādinikāyantarikā viya, liṅgatthenakādayo viya, ca. Yāva 11 ca tesaṃ bhikkhupaṭiññā anuvattati, tāva bhikkhu eva, tehi ca paribhogo alajjipaabhogova, tesañca bhikkhusaṅghasaññāya dinnaṃ saṅghe dinnaṃ nāma hoti. Vuttañhi bhagavatā –
『『Bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī』』ti (ma. ni.
Padabhājanīyavaṇṇanā "Yo viya dissatīti",這裡的"yena vā tena vā yutto"表示"以任何方式相連"。"Yena tenāti"這兩個詞表示無差別地說明了"yam"的意義。"Vāsadhurayutto"是指與內觀相連。"Yaṃjāti"是指個人,同樣的"yaṃjacco"是通過"yapaccaya"構成的。"Gottavasena"是指根據種姓,無論是哪種種姓。"Sīlesūti"是指本性。"Atha khoti"是指"這是什麼意思"。"Imasmiṃ attheti"是指在這個波羅夷的範疇。"Esoti"是指以上述的方式相連。"Ariyāyāti"是指"爲了利益而存在,這是聖者的請求",而不是"給我"這樣的乞求。"Liṅgasampaṭicchanenāti"是指即使沒有"我要托缽"的意圖,也依靠托缽的身份。"Kājabhattanti"是指以筐子帶來的食物。"Adhammikāyāti"是指由於缺乏比丘的品質,因此說"虛假的"。"Mayaṃ bhikkhū"只是宣稱是比丘,而不是實際上是比丘。這也是由於"我們是比丘"的宣稱的可能性而說的。即使不承認"我們是比丘",也可以通過獲得比丘的稱號的標誌,以及獲得供養等,而被視為比丘的宣稱。正如《個人說》註釋中所說的: "看到其他的梵行者穿著整潔,披著衣服,拿著缽,在村鎮、城市、國都中托缽維生,自己也以這種方式行事,就好像宣稱'我是梵行者'一樣。但是,說'我是比丘'而進入布薩等,就一定是梵行者的宣稱。同樣地,獲得僧團的利養也是如此。" 因此,這樣宣稱是比丘的人,直到成為聖者,都不應該與之共享或使用。這裡所說的無慚愧的特徵,主要是針對上座部的比丘而言,因為也可以看到無慚愧的沙彌的行為。"連沙彌都不應該讓他們做手工"就是這個意思。在適當的行為中停留是所有人共有的無慚愧的特徵。從獲得比丘標誌開始,由於缺乏適當的行為,大眾部等內部的人完全是無慚愧的,就像外道等一樣。只要他們的比丘宣稱持續,他們就是比丘,與他們的交往也是無慚愧的,以比丘僧團的名義給予的也算是給予僧團的。正如世尊所說: "阿難,在未來的時候,必將有無德、惡法的種姓者披著袈裟,他們,阿難,我說對僧團的供養是無量無邊的。"
3.380).
Bhagavato saṅghaṃ uddissa dinnattā dakkhiṇā asaṅkhyeyyā appameyyā jātā. Dussīlānaṃ dinnattā nāti ce? Na, tesu saṅghaṃ uddissāti gotrabhūnaṃ paṭiggāhakattena parāmaṭṭhattā, itarathā 『『yesu kesuci gahaṭṭhesu vā pabbajitesu vā saṅghaṃ uddissā』』ti vattabbatāpasaṅgato, tathā ca 『『tadāpāhaṃ, ānandā』』ti heṭṭhimakoṭidassanassa payojanaṃ na siyā. Tasmā gotrabhūnampi abhāve saṅghaṃ uddissa dānaṃ natthi, heṭṭhimakoṭiyā tesupi dinnā saṅghagatā dakkhiṇā asaṅkhyeyyā, na tato paraṃ sijjhatīti tepi paṭiññāya bhikkhu evāti gahetabbaṃ.
Brahmaghosanti uttamaghosaṃ, brahmuno ghosasadisaṃ vā ghosaṃ. Ehi bhikkhūti 『『bhikkhū』』tisambodhanaṃ. Saṃsāre bhayaikkhaka tassa bhayassa sabbaso vināsanatthaṃ tisaraṇaṃ, sāsanaṃ vā ehi manasā 『『tāṇaṃ leṇa』』nti pavisa upagaccha. Upagantvāpi cara brahmacariyanti sāsanabrahmacariyaṃ maggabrahmacariyañca carassu. Bhaṇḍūti muṇḍitakeso. Vāsīti dantakaṭṭhādicchedanavāsi. Bandhananti kāyabandhanaṃ. Yutto yogo samādhipaññāvasena so yuttayogo, tassa aṭṭhete parikkhārāti seso. Sarīre paṭimukkehiyeva upalakkhitoti seso. 『『Tīṇi satānī』』ti vattabbe gāthābandhasukhatthaṃ 『『tīṇi sata』』nti vuttaṃ.
Tasmāti bhagavā heṭṭhā vuttaṃ parāmasati. Heṭṭhā hi 『『ahaṃ kho pana, kassapa, jānaññeva vadāmi 『jānāmī』ti, passaññeva vadāmi 『passāmī』』』ti (saṃ. ni. 2.154) vuttaṃ, taṃ parāmasati, yasmā ahaṃ jānaṃ vadāmi, tasmāti attho. Ihāti imasmiṃ sāsane. Tibbanti mahantaṃ. Paccupaṭṭhitaṃ bhavissatīti therādiupasaṅkamanato puretarameva tesu yaṃnūna me hirottappaṃ upaṭṭhitaṃ bhavissatīti attho. Kusalūpasaṃhitanti anavajjadhammanissitaṃ. Aṭṭhiṃ katvāti attānaṃ tena dhammena aṭṭhikaṃ katvā, taṃ vā dhammaṃ 『『esa me attho』』ti atthaṃ katvā. Ohitasototi dhamme nihitasoto. Evañhi te, kassapa, sikkhitabbanti ñāṇasotañca pasādasotañca odahitvā 『『dhammaṃ sakkaccameva suṇissāmī』』ti evameva tayā sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca paṭhamajjhānavasena sukhasampayuttakāyagatāsati. Yaṃ panetassa ovādassa sakkaccapaṭiggahaṇaṃ, ayameva therassa pabbajjā ca upasampadā ca ahosi (saṃ. ni. aṭṭha. 2.
3.380) 由於供養給佛陀的僧團,供養成為無量無邊的。難道不是也給予了無德者嗎?不是的,因為是以種姓者的接受者的身份供養僧團,否則就應該說"供養給任何在家人或出家人的僧團"等,這樣就無法說明前面所說的"那時我,阿難"的目的。因此,即使缺乏種姓者,也沒有供養給僧團,前面所說的,給予他們的供養也是無量無邊的,再往上就不成立了,因此應該認為他們也是通過宣稱而成為比丘。 "Brahmaghosanti"是指最高的聲音,或者是與梵天的聲音相似的聲音。"Ehi bhikkhū"是以"比丘"為稱呼。爲了完全消除在輪迴中的恐懼,作為皈依處和教法,請以心意"庇護所、避難所"而來。來到后,也要修習教法的梵行和道的梵行。"Bhaṇḍū"是指剃度頭髮的人。"Vāsī"是指用於切割牙籤等的刀。"Bandhananti"是指身體的束縛。"Yutto yogo"是指通過定和慧而相連的瑜伽,其餘的是附屬物。"Sarīre paṭimukkehiyeva upalakkhito"是指剩餘部分。"Tīṇi satānī"本來應該說"三百",但爲了便於韻律而說"三百"。 因此,佛陀引用了前面所說的。因為前面說"我,迦葉,確實知道'我知道',確實見到'我見到'"等,這就是引用的意思,因為我知道而說。"Ihāti"是指在這個教法中。"Tibbanti"是指廣大的。"Paccupaṭṭhitaṃ bhavissatī"是指在長老等來到之前,希望對他們生起恭敬心。"Kusalūpasaṃhita"是指依止於無過失的法。"Aṭṭhiṃ katvā"是指以自己或以那個法為目標。"Ohitasoto"是指專注於法。"Evañhi te, kassapa, sikkhitabba"是指傾聽智慧和信心,認真地聽聞法。"Sātasahagatā ca me kāyagatāsatī"是指對於不凈和安那般那,有與初禪相應的樂俱念。對於這個教誨的認真接
2.154).
Uddhumātakapaṭibhāgārammaṇaṃ jhānaṃ uddhumātakasaññā. Kasiṇārammaṇaṃ rūpāvacarajjhānaṃ rūpasaññā. Imeti saññāsīsena niddiṭṭhā ime dve jhānadhammā. Sopāko ca bhagavatā puṭṭho 『『rūpāvacarabhāvena ekatthā, byañjanameva nāna』』nti āha. Āraddhacittoti ārādhitacitto. Garudhammapaṭiggahaṇādiupasampadā upari sayameva āvi bhavissati.
Sabbantimena pariyāyenāti sabbantimena paricchedena. Ñatticatutthā kammavācā upasampadākammassa kāraṇattā ṭhānaṃ, tassa ṭhānassa arahaṃ anucchavikanti vatthudosādivinimuttakammaṃ 『『ṭhānāraha』』nti vuttaṃ vatthādidosayuttassa kammassa sabhāvato kammavācārahattābhāvā. Atha vā ṭhānanti nibbānappattihetuto sikkhattayasaṅgahaṃ sāsanaṃ vuccati, tassa anucchavikaṃ kammaṃ ṭhānārahaṃ. Yathāvihitalakkhaṇena hi kammena upasampannova sakalaṃ sāsanaṃ samādāya paripūretumarahati. Tasmā parisuddhakammavācāpariyosānaṃ sabbaṃ saṅghakiccaṃ ṭhānārahaṃ nāma, tenāha 『『satthusāsanārahenā』』ti, sīlādisakalasāsanaparipuṇṇassa anucchavikenāti attho. Ayaṃ imasmiṃ attheti ñatticatutthakammena upasampannasseva sabbasikkhāpadesu vuttattā kiñcāpi ehibhikkhūpasampadādīhi upasampannānaṃ suddhasattānaṃ paṇṇattivajjasikkhāpadavītikkamepi abhabbatā vā dosābhāvo vā saddato paññāyati, tathāpi atthato tesampi paṇṇattivajjesu, lokavajjesupi vā surāpānādilahukesu magguppattito pubbe asañciccādinā āpattiāpajjanaṃ sijjhatiyeva. Tathā hi 『『dve puggalā abhabbā āpattiṃ āpajjituṃ buddhā ca paccekabuddhā ca. Dve puggalā bhabbā āpattiṃ āpajjituṃ bhikkhū ca bhikkhuniyo cā』』ti (pari. 322) vuttaṃ. Ñatticatutthena kammena upasampannoti idaṃ pana sabbasikkhāpadavītikkamārahe sabbakālike ca bhikkhū gahetvā yebhuyyavasena vuttaṃ. Niruttivasenāti nibbacanavasena. Abhilāpavasenāti vohāravasena. Guṇavasenāti bhikkhuvohāranimittānaṃ guṇānaṃ vasena.
2.154) "Uddhumātakapaṭibhāgārammaṇaṃ jhāna"是指對腫脹屍體作為對象的禪定。"Kasiṇārammaṇaṃ rūpāvacarajjhāna"是指以色界禪定為對象的禪定。這些都是以"saññā"為標題而說明的這兩種禪定。被問到"是否與色界有一個意義,只是用詞不同"時,他回答說"是的"。"Āraddhacitto"是指心已得到滿足。"Garudhammapaṭiggahaṇādiupasampadā"即受具足戒等,將在上面自然顯現。 "Sabbantimena pariyāyenā"是指以最終的方式。"Ñatticatutthā kammavācā"是指受具足戒的儀式,由於是該儀式的原因,所以稱為"適當的"。即使對於有缺陷的人的儀式,由於儀式的本質,也不能稱為"適當的"。或者,"ṭhāna"是指包括三學的教法,由於獲得涅槃的因緣,所以稱為"適當的"。因為通過具有正確特徵的儀式受具足戒,就能完全圓滿地實踐全部教法。因此,以純潔的儀式為結尾的一切僧團事務都稱為"適當的",因此說"符合師教"的意思,即符合具有戒等全部教法的人。這裡說的是,即使通過"來比丘"受戒等的純潔眾生,在違犯任何戒律方面也沒有無能力或無過失,但是從字面上看,他們在違犯儀式之外的輕微過失,如飲酒等,也可能在未故意的情況下犯過。正如說"兩種人不能犯過失,即佛和獨覺,兩種人能犯過失,即比丘和比丘尼"。"Ñatticatutthena kammena upasampanna"這是從多數人的角度普遍地說的,包括所有可能違犯任何戒律的比丘。"Niruttivasenā"是從語義的角度。"Abhilāpavasenā"是從用語的角度。"Guṇavasenā"是從比丘稱呼的特徵的角度。
Sājīvapadabhājanīyavaṇṇanā
Vivaṭṭūpanissayā sīlādayo lokiyehi abhivisiṭṭhattā adhisīlādivohārena vuttāti dassetuṃ katamaṃ panātiādi āraddhaṃ. Tattha pañcaṅgadasaṅgasīlanti abuddhuppādakāle sīlaṃ sandhāya vuttaṃ tassa vivaṭṭūpanissayattābhāvā. Yaṃ pana buddhuppāde ratanattayaguṇaṃ tathato ñatvā sāsane suniviṭṭhasaddhāhi upāsakopāsikāhi ceva sāmaṇerasikkhamānāhi ca rakkhiyamānaṃ pañcaṅgaaṭṭhaṅgadasaṅgasīlaṃ, tampi adhisīlameva magguppattihetuto. Vipassanāmagguppattinimittatāya hi pātimokkhasaṃvarasīlaṃ lokiyānaṃ sīlehi adhisīlaṃ jātaṃ adhicittaṃ viya. Na hi vipassanāmagganimittataṃ muñcitvā lokiyacittato adhicittassa añño koci viseso upalabbhati, tadubhayañca anādimato saṃsāravaṭṭassa attādisāravirahitatāya tilakkhaṇabbhāhatattaṃ, 『『ahaṃ mamā』』ti ākārena pavattaavijjātaṇhādidosamūlakattañca, taṃdosamūlaviddhaṃsanasamatthāya sīlacittabalopatthaddhāya vipassanāya ukkaṃseneva tassa saṃsāravaṭṭassa vigamañca, tadupadesakassa sammāsambuddhassa sabbaññutādiaparimitaguṇagaṇayogena aviparītasaddhammadesakattañca yāthāvato ñatvā paṭipannena samādāya sikkhitabbatāya vivaṭṭūpanissayaṃ jātaṃ, na aññena kāraṇena, tañca vivaṭṭūpanissayattaṃ yadi sāsane pañcasīlādissāpi samānaṃ, kimidaṃ adhisīlaṃ na siyā. Pañcasīlādimatte ṭhitānañhi anāthapiṇḍikādīnaṃ gahaṭṭhānampi maggo uppajjati. Na hi adhisīlādhicittaṃ vinā magguppatti hoti, tañca kiñcāpi kesañci anupanissayatāya tasmiṃ attabhāve magguppattiyā hetu na hoti, tathāpi bhavantare avassaṃ hotevāti adhisīlameva kālaṃ karontānaṃ kalyāṇaputhujjanānaṃ pātimokkhasaṃvarasīlaṃ viya, tenāha buddhuppādeyeva ca pavattatītiādi. Vivaṭṭaṃ patthetvā rakkhiyamānampi pañcasīlādi buddhuppādeyeva pavattati. Na hi taṃ paññattintiādi pana ukkaṭṭhavasena sabbaṃ pātimokkhaṃ sandhāya vuttaṃ. Tadekadesabhūtampi hi pāṇātipātādinnādānādigahaṭṭhasīlampi. Buddhāyeva vinaye pārājikasuttavibhaṅgādīsu āgatavasena sabbaso kāyavacīdvāresu magguppattiyā vibandhakaajjhācārasotaṃ vicchinditvā magguppattiyā padaṭṭhānabhāvena paññapetuṃ sakkonti, na aññe. Magguppattiṃ sandhāya hissa adhisīlatā vuttā. Tenāha 『『pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīla』』nti. Tasseva hi adhisīlanti abyavadhānena maggādhiṭṭhānāti. Idha anadhippetanti imasmiṃ paṭhamapārājikavisaye 『『sikkhā』』ti anadhippetaṃ.
Sājīvapadabhājanīyavaṇṇanā 爲了說明戒等是超越世俗的,因此以"更高的戒等"的說法而表達,於是開始了"那麼什麼是呢"等。 其中,"五支、十支戒"是指在佛陀出現之前的戒,因此沒有脫離輪迴的依止性。而在佛陀出現后,以正確認知三寶的功德,由具有堅定信心的優婆塞、優婆夷、沙彌、學女所守護的五支、八支、十支戒,也是更高的戒。因為依止於內觀道的生起而成為更高的戒,就像更高的定一樣。因為除了內觀道的因緣性,在世俗心中找不到更高定的其他特徵,而這兩者都是由於無始以來輪迴的無我性、以"我"和"我的"方式運作的無明、愛等根本煩惱,爲了消除這些根本煩惱,通過內觀力堅固的戒和定,卓越地消除了輪迴,以及能夠正確宣說無上正法的完全智等無量功德的佛陀,以正確的方式實踐而應該學習,因此成為脫離輪迴的依止。如果連五戒等在教法中也是如此,那麼這個"更高的戒"怎麼會不是呢?因為即使是住在五戒等的在家人,如阿那律陀等,也會生起道。因為沒有更高的戒和更高的定,道就不會生起,雖然對某些人來說,在這個生命中道的生起不是依止因,但是在未來生中一定會生起。因此,對於希求脫離輪迴的善凡夫來說,就像受持波羅提木叉戒一樣,這個"更高的戒"從佛陀出現就開始了。 即使是希求脫離輪迴而守護的五戒等,也是從佛陀出現開始的。但是,"不是規定"這句話,是從最高的角度說的,指的是整個波羅提木叉。因為連作為其一部分的在家人的殺生、偷盜等戒,佛陀在律藏的波羅夷等中也能夠確立為障礙道的行為,而其他人則不能。因為是爲了道的生起而說的"更高的戒"。因此說"受持波羅提木叉戒,也是與道果相應的戒,是更高的戒"。這個"更高的戒"就是無間斷地依于道。這裡所指的"不是指這裡"是指第一波羅夷的範疇。
Lokiyaaṭṭhasamāpatticittānīti sāsanasabhāvaṃ ajānantehi lokiyajanehi samāpajjitabbāni aṭṭha rūpārūpajjhānasampayuttacittāni sandhāya vuttaṃ. Na hi mahaggatesu lokiyalokuttarabhedo atthi, yena lokiyavisesanaṃ lokuttaranivattanaṃ siyā. Tasmā sāsanikehi samāpajjitabbamahaggatajjhānanivattanameva lokiyavisesanaṃ kataṃ. Yathā cettha, evaṃ kāmāvacarāni pana aṭṭha kusalacittānīti etthāpi lokiyavisesanaṃ kātabbameva. Ayameva hi adhicittato cittassa bhedo, yaṃ sāsanaṃ ajānantassa puggalassa samuppajjanaṃ. Evañca abuddhuppādepi sāsanasabhāvaṃ jānantānaṃ paccekabuddhādīnampi sīlacittānaṃ adhisīlādhicittatā samatthitā hoti. Na vinā buddhuppādāti idaṃ pana aññesaṃ abhisamayahetubhāvena paccekabuddhabodhisattādīnaṃ desanāsāmatthiyābhāvato vuttaṃ. Āyatiṃ vāsanāhetuṃ pana sīlacittaṃ tepi desentiyeva, tañca maggahetutāya adhisīlādhicittampi hontaṃ appakatāya vipphārikatābāhujaññattābhāvena abbohārikanti 『『buddhuppādeyevā』』ti avadhāraṇaṃ katanti veditabbaṃ. Na hi taṃsamāpannotiādiaṭṭhakathāvacanehi idha adhicittaniddese, upari adhipaññāniddese ca maggaphalasampayuttaadhicittaadhipaññānameva paṭikkhepato lokiyādhicittādhipaññānaṃ idha adhippetatā, taṃ dvayaṃ samāpannassāpi methunadhammasamāpajjanasabhāvo ca viññāyati, pāḷiyaṃ pana 『『yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti vuttattā lokiyāpi adhicittādhipaññā anadhippetāti viññāyati. Tasmā pāḷiyaṃ aṭṭhakathāyañca evamadhippāyo veditabbo – 『『methunaṃ dhammaṃ paṭisevissāmī』』ti citte uppannamatte lokiyaṃ adhicittaṃ adhipaññā ca parihāyati, adhisīlaṃ pana cittuppādamattena na parihāyatīti pāḷiyaṃ adhisīlasikkhāva vuttā. Aṭṭhakathāyaṃ pana paṭiladdhalokuttaramaggassa bhikkhuno 『『methunaṃ paṭisevissāmī』』ti cittampi na uppajjati sabbaso akuppadhammattā, puthujjanānaṃ samāpattilābhīnampi kenaci kāraṇena uppajjati kuppadhammattāti imaṃ visesaṃ dassetuṃ 『『na hi taṃsamāpanno』』ti lokuttarāva paṭikkhittāti veditabbaṃ.
Lokiyaaṭṭhasamāpatticittānīti,這裡說的是指無知世俗人所修習的八種色界和無色界禪定心。因為在更高的禪定中,並沒有世俗和出世間的差別,所以不能以"世俗"的修飾來否定"出世間"。因此,只是將修習教法中的更高禪定來限定為"世俗"的修飾。同樣地,在"八善心"中的"欲界"也應該加上"世俗"的修飾。這就是心與更高心的差別,對於不知教法的人而生起的。即使在佛陀出現之前,像辟支佛等也知道教法性質的人,他們的戒和心也是更高的戒和更高的心。 "不是沒有佛陀出現"這句話,是因為其他人,如辟支佛、菩薩等,由於缺乏開示的能力,所以說的。但是,他們也會教導未來生的習氣因,而且由於是道的因緣,也是更高的戒和更高的心,只是由於不顯著而不為人知。因此,"從佛陀出現"這句話,是爲了強調這一點。 從註釋的話語來看,"沒有達到那個"等,在這裡對更高的心和更高的慧的否定,是指出世間的,而世俗的更高心和更高慧也被包括在內。但是,從經文來看,"這就是被認為是更高的戒學"等,可以知道世俗的更高心和更高慧並未被包括在內。因此,應該理解經文和註釋的意趣是這樣的:僅僅生起"我要行淫"的心念,世俗的更高心和更高慧就會失去,但更高的戒學並不會因此而失去。而對於已獲得出世間道的比丘來說,"我要行淫"的心念都不會生起,因為他們已經不可動搖了,而對於獲得禪定的凡夫來說,由於某些原因,心念也可能會生起,因此"沒有達到那個"是指排斥出世間的。
Atthi dinnanti ettha dinnanti dānacetanā adhippetā, tassa dinnassa phalaṃ atthīti attho. Esa nayo atthi yiṭṭhanti etthāpi. Ādi-saddena hutādīnaṃ saṅgaho. Tattha yiṭṭhanti mahāyāgo sabbasādhāraṇaṃ mahādānameva. Hutanti pahonakasakkāro, attano vā hotu, paresaṃ vā dasa akusalakammapathā, sabbepi vā akusalā dhammā anatthuppādanato na sakaṃ kammaṃ nāma, tabbiparītā kusalā dhammā sakaṃ nāma, tadubhayampi vā kusalākusalaṃ kammassakomhītiādivacanato sati saṃsārappavattiyaṃ adhimuccanaṭṭhena sattānaṃ sakanti evaṃ kammassakatāya sakabhāve attano santakatāya uppajjanakañāṇaṃ kammassakataññāṇaṃ, upalakkhaṇamattañcetaṃ. Sāsananissitā pana sabbāpi vaṭṭagāminikusalapaññā kammassakataññāṇe paviṭṭhā. Sāsananissitā hi vivaṭṭagāminī sabbāpi paññā 『『saccānulomikañāṇa』』nti vuccati. Sā eva ca adhipaññā tadavasesaṃ sabbaṃ kammassakataññāṇanti veditabbaṃ, teneva bhagavā 『『kammassakataññāṇaṃ saccānulomikañāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇa』』nti sabbampi ñāṇacatukkeyeva saṅgahesi. Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇanti idaṃ pana maggassa āsannapaccayatāya ukkaṭṭhavasena vuttaṃ. Taditarāsañhi ratanattayānussaraṇādipaññānampi maggahetutāya adhipaññatā samānāvāti gahetabbaṃ.
Sājīvapadabhājanīyavaṇṇanānayo niṭṭhito.
Paccakkhānavibhaṅgavaṇṇanā
Dubbalyeāvikateti yaṃnūnāhaṃ buddhaṃ paccakkheyyantiādinā dubbalabhāve pakāsite. Mukhāruḷhatāti lokajanānaṃ sattaṭṭhātiādīsu mukhāruḷhañāyenāti adhippāyo. Dirattatirattanti (pāci. 52) ettha yathā antarantarā sahaseyyāvasena tirattaṃ aggahetvā nirantarameva tisso rattiyo anupasampannena saddhiṃ sahaseyyāya aruṇuṭṭhāpanavasena tirattaggahaṇatthaṃ 『『dirattatiratta』』nti abyavadhānena vuttanti dirattaggahaṇassa payojanampi sakkā gahetuṃ, evamidhāpi dubbalyaṃ anāvikatvāti imassāpi gahaṇassa payojanamatthevāti dassetuṃ yasmā vā sikkhāpaccakkhānassātiādi vuttaṃ.
Idāni dubbalyaṃ anāvikatvāti imassa purimapadasseva vivaraṇabhāvaṃ vināpi visuṃ atthasabbhāvaṃ dassetuṃ apicātiādi vuttaṃ. Visesāvisesanti ettha yena vākyena dubbalyāvikammameva hoti, na sikkhāpaccakkhānaṃ, tattha sikkhāpaccakkhānadubbalyāvikammānaṃ aññamaññaṃ viseso hoti. Yena pana vacanena tadubhayampi hoti, tattha nevatthi viseso avisesopi, taṃ visesāvisesaṃ. 『『Kaṭha kicchajīvane』』ti dhātūsu paṭhitattā vuttaṃ 『『kicchajīvikappatto』』ti. Ukkaṇṭhanañhi ukkaṇṭhā, taṃ ito gatoti ukkaṇṭhito, kicchajīvikaṃ pattoti attho. Uddhaṃ gato kaṇṭho etissāti ukkaṇṭhā, anabhiratiyā vaje niruddhagogaṇo viya gamanamaggaṃ gavesanto puggalo ukkaṇṭho hoti, taṃ ukkaṇṭhaṃ. Anabhiratiṃ itotipi ukkaṇṭhitoti atthaṃ dassento āha – 『『uddhaṃ kaṇṭhaṃ katvā viharamāno』』ti. Sā ca ukkaṇṭhatā vikkhepenevāti vikkhittotiādi vuttaṃ.
Samaṇabhāvatoti upasampadato. Bhāvavikappākārenāti bhikkhubhāvato cavitvā yaṃ yaṃ gihiādibhāvaṃ pattukāmo 『『ahaṃ assa』』nti attano bhavanaṃ vikappeti, tena tena gihiādiākārena, attano bhavanassa vikappanākārenāti adhippāyo.
Atthi dinnanti, 這裡"dinnaṃ"指的是佈施的意樂,意思是"所佈施的有果報"。同樣的,"atthi yiṭṭhaṃ"也是如此。"ādi-saddena"包括祭祀等。其中"yiṭṭhaṃ"指的是最高的大布施。"hutaṃ"指的是適當的供養,無論是自己的還是他人的十不善業道,或者一切不善法,由於不能帶來利益,所以不是自己的業,相反的善法才是自己的,這兩者都是善惡業,因為有輪迴的執行,所以有"我的業"的認知,這就是業所有性智。但是,依止於教法的一切導向輪迴的善慧,都已進入業所有性智。依止於教法的一切導向解脫的慧,都稱為"隨順真理的智"。這就是更高的慧,其餘的都是業所有性智,因此世尊將一切四智都包括在內。但是,區分三相的內觀智,是從更高的角度說的。其他如對三寶的隨念等慧,由於是道的因緣,也是更高的慧。 這樣完成了"同生分別"的解說。 Paccakkhānavibhaṅgavaṇṇanā "Dubbalyeāvikateti",是指"我大概會拒絕佛陀"等,表示自己的軟弱。"Mukhāruḷhatā"是指按照世人的理解,如"七八"等。"Dirattatiratta"中,如同中間中斷地連續三夜與未受具足戒的人同眠,爲了表達"連續三夜",所以說"連續三夜"。同樣地,這裡也是爲了表達"軟弱沒有顯露"的目的。 現在,不再單獨解釋"dubbalyaṃ anāvikatvā"這句話的意義,而是說"apicā"等。"Visesāvisesa"中,有的句子只表示軟弱沒有顯露,而不是拒絕學處,這兩者之間有差別。有的句子兩者都表示,這就是"visesāvisesa"。"Kicchajīvane"是因為在語根中有"kiccha"的意思,所以說"kicchajīvikappatto"。"Ukkaṇṭhanā"是指煩惱,離開這裡的意思是"ukkaṇṭhito",即陷入艱難的生活。"Ukkaṇṭhā"是指由於厭惡而尋找出路的人的狀態,表達這種"ukkaṇṭhanā"的意思。 "Samaṇabhāvato"是指從受具足戒開始。"Bhāvavikappākārena"是指從比丘身份退失,想要獲得居士等其他身份時,以那種方式想要成為。
46.Pāḷiyaṃyadi panāhanti ahaṃ yadi buddhaṃ paccakkheyyaṃ, sādhu vatassāti attho. Apāhaṃ, handāhanti etthāpi vuttanayeneva attho gahetabbo. 『『Hoti me buddhaṃ paccakkheyya』』nti mama cittaṃ uppajjatīti vadati.
50.Naramāmīti pabbajjāya dukkhabahulatāya sukhābhāvaṃ dasseti. Nābhiramāmīti pabbajjāya vijjamānepi anavajjasukhe attano abhiratiabhāvaṃ dasseti.
51.Teneva vacībhedenāti vacībhedaṃ katvāpi aññena kāyappayogena viññāpanaṃ nivatteti. Ayaṃ sāsanaṃ jahitukāmotiādinā bhāsākosallābhāvena sabbaso padatthāvabodhābhāvepi 『『ayaṃ attano pabbajitabhāvaṃ jahitukāmo imaṃ vākyabhedaṃ karotī』』ti ettakaṃ adhippetatthamattaṃ cepi so tāva jānāti, paccakkhānameva hotīti dasseti. Tenāha 『『ettakamattampi jānātī』』ti. Padapacchābhaṭṭhanti padaparāvatti, māgadhabhāsato avasiṭṭhā sabbāpi bhāsā 『『milakkhabhāsā』』ti veditabbā. Khettameva otiṇṇanti sikkhāpaccakkhānassa ruhanaṭṭhānabhūtaṃ khettameva otiṇṇaṃ.
Dūtanti mukhasāsanaṃ. Sāsananti paṇṇasāsanaṃ, bhittithambhādīsu akkharaṃ vā chinditvā dasseti. Paccakkhātukāmatācitte dharanteyeva vacībhedasamuppattiṃ sandhāya 『『cittasampayutta』』nti vuttaṃ, cittasamuṭṭhānanti attho. Niyamitāniyamitavasena vijānanabhedaṃ dassetumāha yadi ayameva jānātūtiādi. Ayañca vibhāgo vadati viññāpetīti ettha yassa vadati, tasseva vijānanaṃ adhippetanti iminā vuttanayena laddhoti daṭṭhabbaṃ, na hettha ekassa vadati aññassa viññāpetīti ayamattho sambhavati. 『『Tesu ekasmiṃ jānantepī』』ti vuttattā 『『dveyeva jānantu eko mā jānātū』』ti evaṃ dvinnampi janānaṃ niyametvā ārocitepi tesu ekasmimpi jānante paccakkhānaṃ hotiyevāti gahetabbaṃ. Parisaṅkamānoti 『『vāressantī』』ti āsaṅkamāno. Samayaññūti sāsanasaṅketaññū, idha pana adhippāyamattajānanenāpi samayaññū nāma hoti, tenāha ukkaṇṭhitotiādi. Tasmā buddhaṃ paccakkhāmītiādikhettapadānaṃ sabbaso atthaṃ ñatvāpi sace 『『bhikkhubhāvato cavitukāmatāya esa vadatī』』ti adhippāyaṃ na jānāti, appaccakkhātāva hoti sikkhā. Atthaṃ pana ajānitvāpi 『『ukkaṇṭhito vadatī』』ti taṃ jānāti, paccakkhātāva hoti sikkhā. Sotaviññāṇavīthiyā saddamattaggahaṇameva, atthaggahaṇaṃ pana manoviññāṇavīthiparamparāyāti āha taṅkhaṇaññevātiādi.
53.Vaṇṇapaṭṭhānanti satthuguṇavaṇṇappakāsakaṃ pakaraṇaṃ. Upāligāthāsūti upālisutte upāligahapatinā dhīrassa vigatamohassātiādinā vuttagāthāsu. Yathārutanti pāḷiyaṃ vuttamevāti attho. Anantabuddhītiādīni vaṇṇapaṭṭhāne āgatanāmāni. Dhīrantiādīni (ma. ni.
Pāḷiyaṃyadi panāhanti, "如果我能親見佛陀"的意思是"我會這樣說"。而"apāhaṃ, handāhanti"在這裡的意思是同樣的。"hoti me buddhaṃ paccakkheyya"意指"我的心生起了這樣的想法"。 Naramāmīti, 表示出家后因苦多而缺少快樂。Nābhiramāmīti, 表示即使出家也有快樂, 但對自己的快樂缺乏喜愛。 Teneva vacībhedenāti, 即使進行了語言的分割, 也會通過其他身體行為來表達。通過說"我想放棄這個教法"等, 即使在完全理解的情況下, 也可以說"他想放棄自己的出家身份, 進行這樣的語言分割"。因此他能夠知道這一點, 這就是指"只知道這一點"。Padapacchābhaṭṭhanti, 指的是詞語的轉變, 在摩揭陀語中剩下的所有語言都應被理解為"米拉克語"。Khettameva otiṇṇanti, 指的是在學習和證知的狀態中, 只有在田地中獲得。 Dūtanti, 指的是口頭的教法。Sāsananti, 指的是經文的教法, 通過切斷字母等來表達。在希望親自體驗的心中, 只要保持這種心態, 就會說"與心相應"。這是指心的生起。通過限制和不限制的方式來顯示知識的分割, 說"如果他知道這個"等。這個分割是指他所說的, 這就是指他的認知, 不應理解為一個人說的而是多個認知的表達。"Tesu ekasmiṃ jānantepi"的說法是指"在兩者之間, 只有一個人不應知道"。因此,即使是在兩個人之間, 在其中一個人知道的情況下, 也會產生親見的狀態。 Parisaṅkamānoti, 是指對"會發生"的擔憂。Samayaññūti, 是指對教法的理解, 在這裡的意思是即使僅僅是對意義的理解, 也可以成為"知曉時間的人", 所以說"因此他會感到煩惱"等。因此, 如果他說"我能親見佛陀"等, 即使他完全瞭解其意義, 如果他"想要從比丘身份中退離", 他也不一定會知道這一點, 因此只會有少許的親見。即使他不知道意義, 也會說"他感到煩惱", 這就是指他能親見教法。通過耳識的路徑僅能捕捉聲音, 而對於意義的理解則是通過心識的傳遞。 Vaṇṇapaṭṭhānanti, 是指說明佛陀的品質和特徵的文獻。Upāligāthāsūti, 指的是在《上座部經》中由優波離居士所說的詩句。Yathārutanti, 在巴利文中是指所說的內容。Anantabuddhīti, 及其他在說明中提到的名稱。Dhīranti, 及其他(ma. ni.)。
2.76) pana upāligāthāsu. Tattha bodhi vuccati sabbaññutaññāṇaṃ, sā jānanahetuttā paññāṇaṃ etassāti bodhipaññāṇo. Svākkhātaṃ dhammantiādīsu dhamma-saddo svākkhātādipadānaṃ dhammavevacanabhāvaṃ dassetuṃ vutto. Tasmā svākkhātaṃ paccakkhāmītiādinā vutteyeva vevacanena paccakkhānaṃ nāma hoti. Dhamma-saddena saha yojetvā vutte pana yathārutavasena paccakkhānanti veditabbaṃ. Suppaṭipannaṃ saṅghantiādīsupi eseva nayo. Kusalaṃ dhammantiādīnipi kusalā dhammā akusalā dhammātiādidhammameva (dha. sa. tikamātikā 1) sandhāya vuttanāmāni, itarathā akusaladhammapaccakkhāne dosābhāvappasaṅgatoti, tenāha caturāsītidhammakkhandhasahassesūtiādi. Paṭhamapārājikantiādinā sikkhāpadānaṃyeva gahaṇaṃ veditabbaṃ, na āpattīnaṃ.
Yassa mūlenāti yassa santike. Ācariyavevacanesu yo upajjhaṃ adatvā ācariyova hutvā pabbājesi, taṃ sandhāya 『『yo maṃ pabbājesī』』ti vuttaṃ. Tassa mūlenāti tassa santike. Okallakoti khuppipāsādidukkhāturānaṃ kisalūkhasarīravesānaṃ gahaṭṭhamanussānaṃ adhivacanaṃ. Moḷibaddhoti baddhakesakalāpo gahaṭṭho. Kumārakoti kumārāvattho ativiya daharo sāmaṇero. Cellakoti tato kiñci mahanto. Ceṭakoti majjhimo. Moḷigalloti mahāsāmaṇero. Samaṇuddesoti avisesato sāmaṇerādhivacanaṃ. Asucisaṅkassarasamācāroti asuci hutvā 『『mayā kataṃ pare jānanti nu kho, na nu kho』』ti attanā, 『『asukena nu kho idaṃ kata』』nti parehi ca saṅkāya saritabbena anussaritabbena samācārena yutto. Sañjātarāgādikacavarattā kasambujāto. Koṇṭhoti dussīlādhivacanametaṃ.
2.76) 在優波離的詩句中。其中,"bodhi"指的是一切智智,由於是知的原因,所以稱為"bodhipaññāṇa"。在"svākkhātaṃ dhamma"等中,"dhamma"一詞是用來表示"svākkhāta"等詞的同義詞性。因此,通過"svākkhātaṃ paccakkhāmī"等說法,就是表示"親見"。但是,如果與"dhamma"一詞連用,就應該按原文的意思理解為"親見"。在"suppaṭipannaṃ saṅgha"等中,也是同樣的道理。"Kusalaṃ dhamma"等,也是指善法、不善法等法,否則在親見不善法時就會有過失。因此說"在八萬四千法聚中"等。應該理解為只是對學處的取捨,而不是對犯罪的取捨。 "Yassa mūlenā"是指在誰的面前。指那個沒有給予上師,而自己成為上師而度化的人,"yo maṃ pabbājesī"就是指這個人。"Okallako"是指身體瘦弱、飢渴等苦惱的在家人的稱呼。"Moḷibaddho"是指在家人的束髮。"Kumārako"是指非常年幼的沙彌。"Cellako"比那個大一些。"Ceṭako"是中等的。"Moḷigallo"是大沙彌。"Samaṇuddeso"是沙彌的通稱。"Asucisaṅkassarasamācāro"是指自己做了不潔的事,擔心別人知道,或者別人說"是誰做的",因此有這樣的行為。由於生起了貪等雜染,所以稱為"kasambujāto"。"Koṇṭho"是指無戒行的稱呼。
54.Tihetukapaṭisandhikāti atikhippaṃ jānanasamatthe sandhāya vuttaṃ, na duhetukānaṃ tattha asambhavato. Sabhāgassāti purisassa. Visabhāgassāti mātugāmassa. Potthakarūpasadisassāti mattikādīhi katarūpasadisassa . Garumedhassāti ārammaṇesu lahuppavattiyā abhāvato dandhagatikatāya garupaññassa, mandapaññassāti vuttaṃ hoti.
Idānettha sikkhāpaccakkhānavārassa pāḷiyaṃ aṭṭhakathāyañca vuttanayānaṃ sampiṇḍanatthavasena evaṃ vinicchayo veditabbo – tattha hi sāmaññā cavitukāmotiādīhi padehi cittaniyamaṃ dasseti. Buddhantiādīhi padehi khettaniyamaṃ, paccakkhāmi dhāretīti etena kālaniyamaṃ, vadatīti iminā payoganiyamaṃ, alaṃ me buddhena, kiṃ nu me, na mamattho, sumuttāhantiādīhi anāmaṭṭhakālavasenapi paccakkhānaṃ hotīti dasseti, viññāpetīti iminā vijānananiyamaṃ, ummattako sikkhaṃ paccakkhāti ummattakassa santiketiādīhi puggalaniyamaṃ, so ca nappaṭivijānātītiādīhi vijānananiyamābhāvena paccakkhānābhāvaṃ dasseti, davāyātiādīhi cittaniyamābhāvena, sāvetukāmo na sāvetīti iminā payoganiyamābhāvena, aviññussa sāveti viññussa na sāvetīti etehi yaṃ puggalaṃ uddissa sāveti, tasseva savane sīsaṃ eti, nāññassāti. Sabbaso vā pana na sāveti appaccakkhātā hoti sikkhāti idaṃ pana cittādiniyameneva sikkhāpaccakkhānaṃ hoti, na aññathāti dassanatthaṃ vuttaṃ. Tasmā cittakhettakālapayogapuggalavijānanavasena sikkhāya paccakkhānaṃ ñatvā tadabhāvena appaccakkhānaṃ veditabbaṃ.
Kathaṃ? Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā bhaṇantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Tathā buddhaṃ paccakkhāmītiādinā vuttānaṃ buddhādīnaṃ sabrahmacāripariyosānānaṃ catuddasannañceva gihīti maṃ dhārehītiādinā vuttānaṃ gihiādīnaṃ asakyaputtiyapariyosānānaṃ aṭṭhannañcāti imesaṃ dvāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu yaṃ kiñci vattukāmassa yaṃ kiñci vadatopi sikkhāpaccakkhānaṃ hoti. Evaṃ khettavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Tattha yadetaṃ 『『paccakkhāmīti ca maṃ dhārehīti cā』』ti vuttaṃ vattamānakālavacanaṃ, yāni ca 『『alaṃ me buddhena, kiṃ nu me buddhena, na mamattho buddhena, sumuttāhaṃ buddhenā』』tiādinā nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni alaṃ metiādīni cattāri padāni, tesaṃyeva ca savevacanānaṃ vasena paccakkhānaṃ hoti, na pana 『『paccakkhāsi』』nti vā, 『『paccakkhissa』』nti vā, 『『maṃ dhāresī』』ti vā, 『『maṃ dhāressasī』』ti vā, 『『yaṃnūna paccakkheyya』』nti vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamānakālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena. Payogo pana duvidho kāyiko vācasiko, tattha buddhaṃ paccakkhāmītiādinā nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikapayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyapayogaṃ karontassa. Evaṃ vācasikapayogeneva paccakkhānaṃ hoti, na tadabhāvena.
Tihetukapaṭisandhikāti,指的是關於迅速知曉的情況,不適用于有不善根的人。Sabhāgassāti,指的是男子。Visabhāgassāti,指的是女子。Potthakarūpasadisassāti,指的是與土等物質相似的狀態。Garumedhassāti,由於在對像上缺乏輕便的活動,因此被稱為重智,或者說是愚鈍的智慧。 在這裡,關於學習和證知的部分,應該根據巴利文的註釋進行理解——因為在這裡通過「想要出家」等詞語顯示了心的約束。「Buddhanti」等詞語顯示了場所的約束,「paccakkhāmi dhāretīti」則表示時間的約束,「vadatīti」則是表達使用的約束。通過「alaṃ me buddhena, kiṃ nu me, na mamattho, sumuttāhanti」等詞語,即使在無名的時間裡,也能顯示親見的狀態。通過「viññāpetīti」則表示知覺的約束,「ummattako sikkhaṃ paccakkhāti ummattakassa santiketi」等則是指個體的約束,而「so ca nappaṭivijānātīti」等則表示缺乏知覺的親見狀態。通過「davāyāti」等則顯示了心的約束,而「sāvetukāmo na sāvetīti」則是通過使用的約束,表示對無知者的教導,而對有智慧者則不進行教導。通過這些,所指向的個體將會被教導,只有他自己會接受,其他人則不接受。因此,整體上並不被教導,少量親見的狀態將會存在,而這正是通過心等的約束而產生的學習和證知的親見,而不是其他的,故而說明了這一點。 那麼,如何呢?由於具足出家的狀態,心想要出家時,學習和證知的親見就會產生,而不是通過說話或其他的方式。因此,通過心的狀態,學習和證知的親見就會產生,而不是缺乏的狀態。同樣,「tathā buddhaṃ paccakkhāmīti」等詞語所說的,涉及到佛及其同伴的結束,以及「gihīti maṃ dhārehīti」等涉及到在家人無法生育的結束等,這些二十六個場所的詞語,依據任何人的說法,在這些詞語中,任何想要說話的人,學習和證知的親見就會產生。因此,通過場所的狀態,學習和證知的親見就會產生,而不是缺乏的狀態。 在這裡,「paccakkhāmīti ca maṃ dhārehīti」所說的是關於目前的時間,另外通過「alaṃ me buddhena, kiṃ nu me buddhena, na mamattho buddhena, sumuttāhāṃ buddhenā」等的方式,結合前面的十四個詞語,顯示了時間的無名狀態,這四個詞語的親見狀態,正是通過這些詞語的說法而產生的,而不是「paccakkhāsi」、「paccakkhissa」、「maṃ dhāresī」、「maṃ dhāressasī」、「yaṃnūna paccakkheyya」等過去和未來的假設性說法。因此,親見的狀態既包括目前的時間,也包括無名的時間,而不是缺乏的狀態。使用的方式有兩種,身體的或語言的,通過「buddhaṃ paccakkhāmīti」等的方式,通過身體的語言進行語言的分割,或者通過語言的方式進行親見,而不是通過書寫或手勢等身體的行為。因此,通過語言的方式進行親見,而不是缺乏的狀態。
Puggalo pana duvidho yo ca paccakkhāti, yassa ca paccakkhāti, tattha yo paccakkhāti, so sace ummattakakhittacittavedanaṭṭānaṃ aññataro na hoti, yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro sammukhībhūto ca, sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttapuggalavasena paccakkhānaṃ hoti, na tadabhāvena. Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa yesaṃ vā niyametvā imassa imesaṃ vā ārocemīti vadati, sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva 『『ayaṃ ukkaṇṭhito』』ti vā, 『『gihibhāvaṃ patthayatī』』ti vā yena kenaci ākārena manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Atha aparabhāge 『『kiṃ iminā vutta』』nti cintetvā jānanti, aññe vā jānanti, appaccakkhātāva hoti. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātā hoti sikkhā, evaṃ jānanavasena paccakkhānaṃ hoti, na tadabhāvena. Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vaseneva sikkhāpaccakkhānaṃ hoti, na aññathāti daṭṭhabbaṃ.
Sikkhāpaccakkhānavaṇṇanānayo niṭṭhito.
Mūlapaññattivaṇṇanā
Puggalo pana duvidho, 分為兩種人:一種是親見的人,另一種是被親見的人。其中,親見的人,如果不是精神錯亂或心智不正常的狀態,而被親見的人,如果是人類,且不是精神錯亂等狀態,並且是面對面的,那麼就會有學習和證知的親見。因為對於不面對面的人,通過使者或信件的方式進行告知是不成立的。因此,根據上述的個體狀態,會有親見的情況,而不是缺乏的情況。 知覺也有限定和不限定兩種。其中,如果說"我告知這個人或這些人",如果按照常理世人聽到這番話后在當下就能瞭解,那麼在他說完之後,通過任何方式,只要人類能夠了解所說的意思,如"他感到煩惱"或"想要成為在家人",那麼就會有學習和證知的親見。但是如果後來"這個人說了什麼"而思考並瞭解,或者他人瞭解,那麼就不會有親見。如果不加限定地告知,只要任何人類能夠了解所說的意思,就會有學習和證知的親見。因此,只要是通過知覺的方式,就會有親見,而不是缺乏的情況。 因此,應該理解,這些所說的心等的狀態,才是學習和證知的親見,而不是其他的。 這樣完成了對學習和證知的親見的解說。 Mūlapaññattivaṇṇanā
55.Itopaṭṭhāyāti duṭṭhullapadato paṭṭhāya. Methunadhammo yathā sarūpeneva duṭṭhullaṃ, evaṃ dassanādiduṭṭhulladhammaparivārattāpi duṭṭhullanti dassetuṃ yasmātiādi vuttaṃ. Avassutānanti methunarāgena tintānaṃ. Pariyuṭṭhitānanti methunarāgena abhibhūtacittānaṃ. Methuna-saddassa sadisasaddapaayāyattā vuttaṃ 『『sadisāna』』nti, rattatādīhi sadisānanti attho. Idañca yebhuyyato vuttaṃ ubhosu aññatarassa rāgābhāvepi itarassa methunasevanasaṃsiddhito. Methuna-saddo vā ubhayasaddapaayāyo, methunaṃ yugaḷaṃ yamakaṃ ubhayanti hi atthato ekaṃ, tenāha 『『ubhinnaṃ rattāna』』nti. 『『Dvayaṃdvayasamāpattī』』ti hi pāḷiyampi vuttaṃ. Nimittenāti bhummatthe karaṇavacanaṃ, itthinimitte attano nimittaṃ pavesetīti attho. Nimittaṃ aṅgajātanti atthato ekaṃ. Tilaphalanti sāsapamattaṃ tilabījaṃ adhippetaṃ, na kosasahitaṃ phalanti āha 『『tilabījamattampī』』ti. Allokāseti sabhāvena pihitassa nimittassa pakativātena asamphuṭṭhe tintappadese. Tādiso padeso sacepi kenaci vātādivikārena sukkhati, tathāpi anallokāsoti upakkamato pārājikameva.
Vemajjhanti yathā cattāri passāni aphusanto paveseti, evaṃ katavivarassa itthinimittassa abbhantaratalaṃ vuccati. Purisanimitte pana majjhanti aggakoṭiṃ sandhāya vadati. Uparīti majjhimapabbena samiñjitvā pavesiyamānassa aṅgajātassa samiñjitaṅguliyā majjhimapabbapiṭṭhisadisaaggakoṭiyeva. Heṭṭhā pavesentoti itthinimittassa heṭṭhābhāgena chupiyamānaṃ pavesento, yathā itthinimittassa allokāsaṃ heṭṭhimatalaṃ tilabījamattampi attano nimittena chupati, evaṃ pavesentoti attho. Chupanameva hettha pavesanaṃ, evaṃ sesesupi. Majjhena pavesentoti abbhantaratalena chupiyamānaṃ pavesento, yathā abbhantaratalaṃ chupati, evaṃ pavesentoti attho. Katthaci acchupantaṃ pavesetvā ākāsagatameva nīharantassa natthi pārājikaṃ, dukkaṭaṃ pana hoti chinnasīsavatthusmiṃ (pārā. 73) viya. Majjheneva chupantaṃ pavesentoti aggakoṭiyā chupantaṃ pavesento. Majjhimapabbapiṭṭhiyā saṅkocetvāti nimittaṃ attano majjhimapabbapiṭṭhiyā samiñjitvā uparibhāgena chupantaṃ pavesentopi. Kiṃ viya? Samiñjitaṅguli viyāti yojanā. Atha vā majjhimapabbapiṭṭhiyā samiñjitaṅguli viyāti sambandho, samiñjitaṅguliṃ vā majjhimapabbapiṭṭhiyā pavesento viyātipi yojetabbaṃ. Uparibhāgenāti saṅkocitassa nimittassa uparikoṭiyā.
Idāni purisanimittassa heṭṭhā vuttesu chasu 『『uparī』』ti vuttassa chaṭṭhassa ṭhānassa vasena visuṃ cattāri passāni gahetvā purisanimitte dasaṭṭhānabhedaṃ dassento tatthātiādimāha. Heṭṭhā pana agahitaggahaṇavasena cha ṭhānāni vuttāni. Tulādaṇḍasadisaṃ pavesentassāpīti asamiñjitvā ujukaṃ pavesentassa. Cammakhīlanti eḷakādīnaṃ gīvāya viya nimitte jātaṃ cammaṅkuraṃ, 『『uṇṇigaṇḍo』』tipi vadanti. 『『Upahatakāyappasāda』』nti avatvā naṭṭhakāyappasādanti vacanena upādinnabhāve sati kenaci paccayena upahatepi kāyappasāde upahatindriyavatthusmiṃ (pārā. 73) viya pārājikamevāti dasseti. Itthinimittassa pana naṭṭhepi upādinnabhāve sati matasarīre viya pārājikakkhettatā na vijahatīti veditabbā. Methunassādenāti idaṃ kāyasaṃsaggarāge sati saṅghādiseso hotīti vuttaṃ. Bījānīti aṇḍāni.
Itopaṭṭhāyāti,指的是從惡劣的狀態開始。性行為就像是本質上惡劣的,正因為有可見的惡劣法的圍繞,因此被稱為惡劣。Avassutānanti,指的是被性慾所困擾的人。Pariyuṭṭhitānanti,指的是被性慾所壓迫的人的心智。由於性字與同類字的關係,因此說「sadisāna」,意指與紅色等相似的狀態。這裡所說的是,通常在兩者中,若一方沒有慾望,另一方卻因性行為而成就。性字或雙重字,性行為即一對,故而說「ubhinnaṃ rattāna」。「Dvayaṃdvayasamāpattī」在巴利文中也有提到。Nimittenāti,指的是在地面上的行為詞,意指在女性的象徵中讓其象徵進入。Nimittaṃ aṅgajātanti,意指為一個整體。Tilaphalanti,指的是像芝麻一樣的種子,而非包含果實的說法,因此說「tilabījamattampi」。Allokāseti,指的是因自然的緣故而被遮蔽的象徵,未被觸及的地方。在這種地方,即使受風等外力影響而乾燥,仍然被稱為不被照射,因此是屬於破戒的。 Vemajjhanti,像四個方向的眼睛未觸及而進入,因此被稱為女性象徵的內部底部。而對於男性象徵,則是指中間的部分。Uparīti,指的是在中間的部分被壓縮而進入的象徵,像中間的部分的底部一樣。Heṭṭhā pavesentoti,指的是女性象徵的下部分被壓迫而進入,像女性象徵的被遮蔽的底部,甚至像芝麻一樣的種子也因其象徵而被壓迫,因此進入的意思。Chupanameva hettha pavesanaṃ,其他同樣的情況也是如此。Majjhena pavesentoti,指的是在內部底部被壓迫而進入,像內部底部被壓迫一樣,因此進入的意思。無論在哪裡被壓迫而進入,並且將其引導到空中,則沒有破戒,但在有缺陷的情況下則會被視為破戒,如同破損的頭部一樣。在中間被壓迫而進入,指的是在上部被壓迫而進入。Majjhimapabbapiṭṭhiyā saṅkocetvāti,指的是象徵自身在中間的部分被壓縮而向上壓迫而進入。Kiṃ viya?像被壓縮的手指一樣的比喻。或者說,像在中間的部分被壓縮的手指一樣的關係,或是被壓縮的手指在中間部分進入的比喻。Uparibhāgenāti,指的是被壓縮的象徵的上部分。 現在,對於男性象徵的下部所提到的六個「uparī」,是指在六個地方的情況下,抓住四個方向,並且顯示出男性象徵的十種地方的區別。下面提到的六個地方是以未抓住的方式提到的。Tulādaṇḍasadisaṃ pavesentassāpīti,指的是未被壓縮而直入的情況。Cammakhīlanti,指的是像耳朵等部位產生的面板的象徵,也稱為「uṇṇigaṇḍo」。「Upahatakāyappasāda」指的是在身體的美麗被損害的情況下,因任何原因而被損害的身體的美麗,就像被損害的感官的狀態一樣,被視為破戒。而在女性象徵的情況下,即使在未被損害的狀態下,因接受而存在於身體中,也被視為破戒。Methunassādenāti,指的是在身體接觸的慾望中,成為僧團的餘留。Bījānīti,指的是卵子。
Mukhaṃ apidhāyāti pamādena samuppannampi hāsaṃ bījaniyā paṭicchādanampi akatvā nisīdanaṃ agāravanti vuttaṃ. Atha vā apidhāyāti pidahitvā, bījaniyā mukhaṃ paṭicchādetvā hasamānena na nisīditabbanti attho. Dantavidaṃsakanti dante dassetvā. Gabbhitenāti 『『ayuttakathā』』ti saṅkocaṃ anāpajjantena, niravasesādhippāyakathane sañjātussāhenāti attho.
Anupaññattivaṇṇanā
Pārājikavatthubhūtāti yesaṃ tīsu maggesu tilabījamattampi nimittassa pavesokāso hoti, te itthipurisādibhedā sabbe saṅgayhanti, na itare. Idha pana tiracchānagatāyāti-pāḷipadānurūpato na sabbātiādinā itthiliṅgavasena vuttaṃ. Gonasāti sappavisesā, yesaṃ piṭṭhīsu mahantamahantāni maṇḍalāni honti. Kacchapamaṇḍūkānaṃ catuppadattepi odakatāsāmaññena apadehi saha gahaṇaṃ. Mukhasaṇṭhānanti oṭṭhacammasaṇṭhānaṃ. Vaṇasaṅkhepanti vaṇasaṅgahaṃ. Vaṇe thullaccayañca 『『amaggena amaggaṃ paveseti, āpatti thullaccayassā』』ti (pārā. 66) imassa suttassa vasena veditabbaṃ. Maṅgusāti nakulā. Etameva hi atthanti yo naṃ ajjhāpajjati, taṃ parājetīti imamatthaṃ vuttānaṃyeva pārājikādisaddānaṃ nibbacanappasaṅge imissā parivāragāthāya pavattattā. Bhaṭṭhoti sāsanato parihīno. Niraṅkatoti nirākato. Etanti āpattirūpaṃ pārājikaṃ. Chinnoti antarākhaṇḍito.
Mukhaṃ apidhāyāti,指的是即使由於粗心大意而產生了笑容,也沒有遮掩或隱藏,而坐下來沒有恭敬之心。或者說,apidhāyāti,指的是遮掩並隱藏了面部而在笑,但不應這樣坐下來。Dantavidaṃsakanti,指的是露出牙齒。Gabbhitenāti,指的是不表現出"不適當的言語"的收斂,而是以完全的意圖表達說話。 Anupaññattivaṇṇanā Pārājikavatthubhūtāti,指的是在三種道路上,即使像芝麻種子一樣的象徵也有進入的機會,這些包括男女等所有的類別,而不包括其他的。但是在這裡,根據"tiracchānagatāya"等巴利文的詞語,是以女性的語法形式說的。Gonasāti,指的是牛類中的特殊種類,它們的背上有很大的圓形斑點。Kacchapamaṇḍūkānaṃ catuppadattepi,即使是四足的,由於與無腳的一起被抓住,也包括在內。Mukhasaṇṭhānanti,指的是嘴唇的面板結構。Vaṇasaṅkhepanti,指的是傷口的總括。關於傷口的重罪,應該根據"amaggena amaggaṃ paveseti, āpatti thullaccayassā"這句經文來理解。Maṅgusāti,指的是貓科動物。正因為這個意義,所以說"etameva hi atthaṃ"等,即使在釋義"pārājikādisaddānaṃ"的時候,也會出現這樣的附屬偈頌。Bhaṭṭhoti,指的是從教法中失去。Niraṅkatoti,指的是被否定。Etanti,指的是破戒的形式,即波羅夷。Chinnoti,指的是被中斷。
Pakatattehi bhikkhūhīti ettha pakatattā nāma pārājikaṃ anāpannā anukkhittā ca. Keci pana 『『pakatattehi bhikkhūhi ekato kattabbattāti aṭṭhakathāyaṃ vuttattā pakatattabhūtehi alajjīhipi saddhiṃ uposathādisaṅghakammakaraṇe doso natthī』』ti vadanti, taṃ na yuttaṃ, iminā vacanena tassa atthassa asijjhanato. Yadi hi saṅghakammaṃ karīyati, pakatatteheva karīyati, na apakatattehīti evaṃ apakatattehi sahasaṃvāsapaṭikkhepaparaṃ idaṃ vacanaṃ, na pana pakatattehi sabbehi alajjīādīhi ekato saṅghakammaṃ kattabbamevāti. Evaṃ saṃvāsavidhānaparaṃ pakatattesupi sabhāgāpattiṃ āpannehi aññamaññañca alajjīhi ca saddhiṃ ekato kammakaraṇassa paṭikkhittattā. Vuttañhi 『『sace sabbo saṅgho sabhāgāpattiyā sati vuttavidhiṃ akatvā uposathaṃ karoti, vuttanayeneva sabbo saṅgho āpattiṃ āpajjatī』』tiādi (kaṅkhā. aṭṭha. nidānavaṇṇanā). 『『Yattha āmisaparibhogo vaṭṭati, dhammaparibhogopi tattha vaṭṭatī』』ti alajjīhi saha paribhogo ca aṭṭhakathāyaṃ paṭikkhitto ekato kammakaraṇassāpi dhammaparibhogattā. Tasmā yathā hi pāḷiyaṃ pārājikāpattiāpajjanakapuggalaniyamatthaṃ yvāyaṃ ñatticatutthena kammena…pe… upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti imasmiṃ vacane sabbepi ñatticatutthakammena upasampannā pārājikāpajjanakapuggalāyevāti niyamo na sijjhati pārājikānāpajjanakānampi sekkhādīnaṃ sambhavā, atha kho ñatticatutthakammena upasampannesuyeva pārājikāpattiāpajjanakā alajjī bālaputhujjanā labbhanti, na pana ehibhikkhuādīsūti evaṃ niyamo sijjhati, evamidhāpi pakatattesuyeva ekato kammakaraṇārahā anāpattikā lajjī kukkuccakā sikkhākāmā upalabbhanti , na apakatattesūti evameva niyamo sijjhati apakatattānaṃ gaṇapūraṇattābhāvena asaṃvāsikattaniyamato. Alajjino pana gaṇapūrakā hutvā kammassa sādhanato asaṃvāsikesu na gahitā kattabbavidhiṃ akatvā tehi saha madditvā kammaṃ karontānaṃ āpatti alajjitā ca na vigacchatīti veditabbaṃ. 『『Eko alajjī alajjīsatampi karotī』』ti (pārā. aṭṭha. 2.585) hi vuttaṃ, teneva vakkhati 『『sabbepi lajjino etesu kammādīsu saha vasantī』』tiādi. Ayañcattho upari vitthārato āvi bhavissati.
Tathāti sīmāparicchinnehītiādiṃ parāmasati. Ekato vandanabhuñjanagāmappavesanavattāpaṭivattakaraṇauggahaparipucchāsajjhāyakaraṇādisāmaggikiriyāvasena bhagavatā paññattasikkhāpadasikkhanaṃ samasikkhatā nāma, tañca lajjīheva samaṃ sikkhitabbaṃ, na alajjīhīti dassetuṃ 『『paññattaṃ pana…pe… samasikkhatā nāmā』』ti vuttaṃ. Tattha anatikkamanavasena uggahaparipucchādivasena ca lajjīpuggalehi samaṃ ekato sikkhitabbā samasikkhāti sikkhāpadāni vuttāni, tāsaṃ samasikkhanaṃ yathāvuttanayena lajjīhi sikkhitabbabhāvo samasikkhatā nāmāti adhippāyo. Yathāvuttesu ekakammādīsu alajjīnaṃ lajjidhamme anokkante lajjīhi saha saṃvāso natthi, tato bahiyeva te sandissantīti āha sabbepi lajjinotiādi.
- Yaṃ taṃ vuttanti sambandho. Vatthumeva na hotīti suvaṇṇādīhi kataitthirūpānaṃ aṅgajātesupi nimittavohāradassanato tattha pārājikāsaṅkānivattanatthaṃ vuttaṃ. Teneva vinītavatthūsu lepacittādivatthūsu sañjātakukkuccassa pārājikena anāpatti vuttā.
Paṭhamacatukkavaṇṇanā
Pakatattehi bhikkhūhīti,在這裡"pakatattehi"指的是未犯波羅夷罪且未被逐出的比丘。但是有些人說,"由於在註釋中提到'pakatattehi bhikkhūhi ekato kattabbattā'(應該與正直的比丘一起行事),因此與無恥的人一起進行布薩等僧團事務也沒有過失。"這是不正確的,因為這句話的意思不能成立。如果進行僧團事務,應該由正直的比丘進行,而不是不正直的。因此,這句話是關於共同居住的禁止,而不是說所有正直的比丘都應該與無恥的人一起進行僧團事務。正如在註釋中所說,"如果全體僧團在有共同過失的情況下,不按規定進行布薩,全體僧團都會犯罪"等。在註釋中也禁止與無恥者一起享用物品和法,因為這也是共同行事。因此,就像在律中說"以告知四羯磨而受具足戒的人,在這個意義上是指比丘"這句話,不能成立所有受具足戒的人,包括無學等,都是犯波羅夷罪的對象,而只有通過告知四羯磨受具足戒的無恥凡夫才是犯波羅夷罪的對象,不包括沙彌等。同樣在這裡,只有正直、有羞恥心、有學習欲的人才能與他們一起進行共同事務,而不是不正直的人。無恥者通過填充僧團而參與事務,即使沒有按規定進行,與他們一起行事也不會失去過失和無恥。因為"一個無恥者可以使一百個無恥者"也說過,因此說"所有有羞恥心的人都與他們一起居住"等。這個意義在後面會更詳細地說明。 "Tathā"指的是"由有界限的"等。比如說,對於禮拜、用餐、進入村落、返回、學習、詢問、誦習等共同行為,都應該由有羞恥心的人一起學習,而不是無恥的人。這裡說"但是所規定的"等,是爲了顯示應該由有羞恥心的人一起學習的意思。在所說的這些單獨的行為中,如果無恥者沒有離開有羞恥心的行為,就不應該與他們共同居住,因此說"所有有羞恥心的人"等。 "Yaṃ taṃ vuttanti"是指關係。"Vatthumeva na hotī"ti,是爲了避免在用黃金等製作的女性象徵上產生波羅夷的懷疑,而說的。因此,在受責備的事例中,如瘀傷等,即使產生了疑慮,也沒有波羅夷罪。 Paṭhamacatukkavaṇṇanā
57.Assāti ākhyātapadanti tassa atthaṃ dassento 『『hotī』』ti āha, bhaveyyāti attho, hotīti vuttaṃ hoti. Dutiye atthavikappe 『『hotī』』ti idaṃ vacanaseso.
58.Sādiyantassevāti ettha sādiyanaṃ nāma sevetukāmatācittassa uppādanamevāti āha 『『paṭisevanacittasamaṅgissā』』ti. Paṭipakkhanti aniṭṭhaṃ ahitaṃ. 『『Bhikkhūnaṃ paccatthikā bhikkhupaccatthikā』』ti vutte upari vuccamānā rājapaccatthikādayopi idheva pavisantīti taṃ nivattanatthaṃ bhikkhū eva paccatthikāti rājapaccatthikānurūpena attho dassito. Tasmiṃ khaṇeti pavesanakkhaṇe. Aggato hi yāva mūlā pavesanakiriyāya vattamānakālo pavesanakkhaṇo nāma. Paviṭṭhakāleti aṅgajātassa yattakaṃ ṭhānaṃ pavesanārahaṃ, tattakaṃ anavasesato paviṭṭhakāle, pavesanakiriyāya niṭṭhitakkhaṇeti attho. Evaṃ paviṭṭhassa uddharaṇārambhato antarā ṭhitakāle ṭhitaṃ aṅgajātaṃ, tassa ṭhiti vā ṭhitaṃ nāma, aṭṭhakathāyaṃ pana mātugāmassa sukkavissaṭṭhiṃ patvā sabbathā vāyāmato oramitvā ṭhitakālaṃ sandhāya 『『sukkavissaṭṭhisamaye』』ti vuttaṃ, tadubhayampi ṭhitamevāti gahetabbaṃ. Uddharaṇaṃ nāma yāva aggā nīharaṇakiriyāya vattamānakāloti āha 『『nīharaṇakāle paṭisevanacittaṃ upaṭṭhāpetī』』ti.
Ettha ca yasmā parehi upakkamiyamānassa aṅgajātādikāyacalanassa vijjamānattā sevanacitte upaṭṭhitamatte tasmiṃ khaṇe cittajarūpena sañjāyamānaṃ aṅgajātādicalanaṃ iminā sevanacittena uppāditameva hoti. Apica sevanacitte uppanne parehi anupakkamiyamānassāpi aṅgajāte calanaṃ hoteva, tañca tena kataṃ nāma hoti, tasmā kāyacittato samuṭṭhitaṃ pārājikāpattiṃ so āpajjatiyeva ubbhajāṇumaṇḍalikā (pāci. 657-658) viya. Tatthāpi hi 『『adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā…pe… paṭipīḷanaṃ vā sādiyeyyā』』ti (pāci. 657) sādiyanamatteyeva āpatti vuttā, bhikkhuno kāyasaṃsagge pana 『『kāyasaṃsaggaṃ samāpajjeyyā』』ti (pārā. 270) attano upakkamassa āpattinimittabhāvena vuttattā itthiyā phusiyamānassa kāyasaṃsaggarāge ca itthiyā sañjanitakāyacalane ca vijjamānepi attano payogābhāvena anāpattiyeva vuttāti gahetabbaṃ. Keci pana 『『paṭhamasaṅghādisesavisayepi parehi balakkārena hatthādīhi upakkamiyamānassa mocanassādo ca uppajjati, tena ca asucimhi mutte saṅghādiseso, amutte thullaccayaṃ evā』』ti vadanti. Aṅgārakāsunti aṅgārarāsiṃ, aṅgārapuṇṇāvāṭaṃ vā. Itthiyā upakkamiyamāne asādiyanaṃ nāma na sabbesaṃ visayoti āha imañhītiādi. Ekādasahi aggīhīti rāgadosamohajātijarāmaraṇasokaparidevadukkhadomanassupāyāsasaṅkhātehi ekādasaggīhi. Assāti asādiyantassa. Catukkaṃ nīharitvā ṭhapesīti ettha ekapuggalavisayatāya ekopi anāpattivāro pavesanapaviṭṭhaṭhitauddharaṇasaṅkhaātānaṃ catunnaṃ padānaṃ vasena 『『catukka』』nti vutto. Paṭhamacatukkakathāti ettha pana anāpattivārena saddhiṃ pañcannaṃ vārānaṃ vuttanayena 『『pañca catukkā』』ti vattabbepi ekamaggavisayatāya tesaṃ ekattaṃ āropetvā paṭhamacatukkatā vuttā. Teneva vakkhati tiṇṇaṃ maggānaṃ vasena tīṇi suddhikacatukkānītiādi.
Ekūnasattatidvisatacatukkakathāvaṇṇanā
59-
"Assā"ti,這是動詞詞根,解釋它的意思說"hoti"。也就是說,意思是"bhaveyyā"。這裡說的"hoti"是省略了語句的意思。 "Sādiyantassevā"ti,這裡的"sādiyanaṃ"就是指生起欲求心的產生。"Paṭipakkhan"ti,指的是不喜歡的、有害的。在說"bhikkhūnaṃ paccatthikā bhikkhupaccatthikā"時,上面提到的國王等敵人也包括在內,爲了排除這些,說"bhikkhū eva paccatthikā"。"Tasmiṃ khaṇe"ti,指的是進入的時刻。因為從開始進入一直到結束,這個時間段都叫做進入的時刻。"Paviṭṭhakāle"ti,指的是進入時刻結束的瞬間。這樣進入之後,在開始拔出之前的時間,叫做"ṭhitaṃ"。但在註釋中說"sukkavissaṭṭhisamaye",指的是達到女性的排精時,從全力進入到停止的時刻,這兩者都叫做"ṭhitaṃ"。"Nīharaṇakāle"ti,指的是正在進行拔出動作的時刻。 在這裡,由於被他人攻擊時,身體部位的移動是存在的,一旦生起欲求心,身體部位的移動就是由這個欲求心所引起的。即使沒有被攻擊,身體部位也會移動,這也算是由欲求心所引起的。因此,由身心所產生的波羅夷罪,他也一定會犯,就像"ubbhajāṇumaṇḍalikā"一樣。在那裡,僅僅觸控等就會犯僧殘罪,但比丘身體接觸時,由於沒有自己的行為,所以無罪。有些人說,即使在僧殘的對象上,如果被強迫,也會生起慾望,如果排出不潔,就是僧殘,如果沒有排出,就是重罪。"Aṅgārakāsu"ti,指的是火堆或裝滿炭火的容器。對於女性被攻擊時不生起慾望的人,說"imañhī"等。"Ekādasahi aggīhī"ti,指的是由貪、瞋、癡、生、老、死、愁、悲、苦、憂、惱這十一種火所燒。"Assā"ti,指的是不生起慾望的人。"Catukkaṃ nīharitvā ṭhapesī"ti,這裡的"catukka"是指四個方面:進入、進入后的狀態、拔出。在這裡雖然可以說"pañca catukkā",但由於都是同一道的對象,所以合併爲"paṭhamacatukka"。因此,接下來會說"tiṇṇaṃ maggānaṃ vasena tīṇi suddhikacatukkānī"ti。 Ekūnasattatidvisatacatukkakathāvaṇṇanā 59-
60.Mattanti surādīhi mattaṃ. Akkhāyitanimittā idha uttarapadalopena akkhāyitasaddena vuttāti āha 『『akkhāyitanimitta』』nti. Jāgarantintiādi visesanarahitattā 『『suddhikacatukkānī』』ti vuttaṃ. Samānācariyakātherāti ekācariyassa uddesantevāsikā. Gaṅgāya aparabhāgo aparagaṅgaṃ. Vatareti garahatthe nipāto. Evaṃ vinayagarukānanti iminā upari upatissattherena vuccamānavinicchayassa garukaraṇīyatāya kāraṇaṃ vuttaṃ. Sabbaṃ pariyādiyitvāti sabbaṃ pārājikakhettaṃ anavasesato gahetvā. Yadi hi sāvasesaṃ katvā paññapeyya, alajjīnaṃ tattha lesena ajjhācārasoto pavattatīti āha 『『sotaṃ chinditvā』』ti. Sahaseyyādipaṇṇattivajjasikkhāpadesuyeva (pāci. 49-51) sāvasesaṃ katvāpi paññāpanaṃ sambhavati, na lokavajjesūti āha idañhītiādi. Sahaseyyasikkhāpade hi (pāci. 49 ādayo) kiñcāpi yebhuyyacchanne yebhuyyaparicchanne heṭṭhimaparicchedato pācittiyaṃ dassitaṃ, upaḍḍhacchanne upaḍḍhaparicchanne dukkaṭaṃ, tathāpi sāvasesattā paññattiyā yebhuyyacchannaupaḍḍhaparicchannādīsupi aṭṭhakathāyaṃ pācittiyameva dassitaṃ. Idha pana niravasesattā paññattiyā bhagavatā dassitaṃ yebhuyyena akkhāyitanimittato heṭṭhā pārājikakkhettaṃ natthi, thullaccayādimeva tattha labbhati.
Upatissattherena vuttasseva vinicchayassa aññampi upatthambhakāraṇaṃ dassento apicātiādimāha. Nimitte appamattikāpi maṃsarāji sace avasiṭṭhā hoti, taṃ yebhuyyakkhāyitameva hoti, tato paraṃ pana sabbaso khāyite nimitte dukkaṭamevāti dassento āha 『『tato paraṃ thullaccayaṃ natthī』』ti. Keci panettha vaccamaggādiṃ cattāro koṭṭhāse katvā 『『tesu dve koṭṭhāse atikkamma yāva tatiyakoṭṭhāsassa pariyosānā khāyitaṃ yebhuyyakkhāyitaṃ nāma, tato paraṃ thullaccayaṃ natthi, yāva catutthakoṭṭhāsassa pariyosānā khāyitaṃ, tampi dukkaṭavatthuyevā』』ti ca vadanti, taṃ na yuttaṃ. Matasarīrasmiṃyeva veditabbanti mataṃ yebhuyyena akkhāyitantiādivacanato vuttaṃ. Yadipi nimittantiādi jīvamānakasarīrameva sandhāya vuttaṃ tasseva adhikatattā. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) 『『jīvamānakasarīrassa vuttappakāre magge sacepi tacādīni anavasesetvā sabbaso chinne』』tiādi vuttaṃ. Sabbaso khāyitanti nimittamaṃsaṃ sabbaṃ chinnanti attho. Nimittasaṇṭhānanti chinnamaṃsassa anto yāva muttavatthikosā chiddākāro abbhantarachavicammamatto itthinimittākāro, tenāha 『『pavesanaṃ jāyatī』』ti. Nimittasaṇṭhānaṃ pana anavasesetvāti pavesanārahachiddākārena ṭhitaabbhantaramaṃsādiṃ anavasesetvā. Etena yāva paveso labbhati, tāva maggoyevāti dasseti. Nimittato patitāya maṃsapesiyāti idaṃ nimittasaṇṭhānavirahitaṃ abbhantaramaṃsakhaṇḍaṃ sandhāya vuttaṃ. Nimittasaṇṭhānaṃ akopetvā samantato chinditvā uddhaṭamaṃsapesiyā pana matasarīre yebhuyyena akkhāyitanimitte viya upakkamantassa pārājikameva.
Evaṃ jīvamānakamanussasarīre labbhamānavisesaṃ dassetvā idāni matasarīre dassetuṃ matasarīre panātiādimāha. Vatthikosesūti purisānaṃ aṅgajātakosacammesu. 『『Navadvāro mahāvaṇo』』tiādi (mi. pa. 2.
"Mattanti",指的是被酒等所迷醉。"Akkhāyitanimittā",這裡是省略了上半部分的詞,所以用"akkhāyita"一詞來表達。"Jāgarantin"ti等,由於沒有特殊性,所以說"suddhikacatukkānī"。"Samānācariyakātherā",指的是同一老師的學生。"Gaṅgāya aparabhāgo",指的是對岸的恒河。"Vatare",是責備的語氣詞。"Evaṃ vinayagarukānanti",這是說明上面提到的優婆提舍長老所說的判決的重要性的原因。"Sabbaṃ pariyādiyitvā",指的是完全涵蓋了波羅夷的範疇。如果只是部分規定,無恥者就會在其中找到機會進行不當行為,因此說"sotaṃ chinditvā"。"Idañhī"等,說的是在"sahaseyyādi"等學處中,即使有所遺漏,也可以規定,但在世俗的過失中就不行。在"sahaseyyā"學處中,雖然根據多數情況規定了波逸提,但由於有所遺漏,在註釋中仍然說是波逸提。但在這裡,由於完全規定,所以除了波羅夷以外,只有重罪等。 接著說明優婆提舍長老所說判決的另一個支撐理由。"Tato paraṃ"等,指的是如果殘餘的肉塊還有,那就算是多數情況下可見,但超過那之後就是重罪了。有些人說,將其分為四部分,超過第三部分就是多數情況下可見,超過第四部分就是重罪,這是不正確的。"Matasarīrasmiṃyeva",根據"mataṃ yebhuyyena akkhāyitan"ti等的說法,是指死屍。雖然"nimittanti"等是指活著的身體,但由於更重要,所以說的。因此,在"mātikā"註釋中也說,即使活著的身體的方式被完全切斷。"Sabbaso khāyitan"ti,指的是切斷了全部的肉塊。"Nimittasaṇṭhānan"ti,指的是切斷後肉塊內部直到尿道口的洞狀的女性象徵的樣子,因此說"pavesanaṃ jāyatī"。"Nimittasaṇṭhānaṃ pana",指的是沒有遺漏可以進入的洞狀部分。這就表示,只要有這樣的通道,就算是犯罪。"Nimittato patitāya",指的是沒有女性象徵樣子的內部肉塊。但如果切斷周圍並拔出肉塊,對於死屍來說,就像多數情況下可見的象徵一樣,就會犯波羅夷罪。 這樣說明了活著的人身上的特殊情況后,現在說明死屍的情況。"Matasarīre pana"等,指的是男性的象徵部位。"Navadvāro mahāvaṇo"等,是說明這一點。
6.1) vacanato manussānaṃ akkhināsādīni vaṇasaṅkhepena thullaccayakkhettānīti tesupi thullaccayaṃ vuttaṃ, evaṃ manussānaṃ matasarīrepi, tenāha mate allasarīretiādi. Tattha allasarīreti akuthitaṃ sandhāya vuttaṃ. Pārājikakkhetteti yebhuyyena akkhāyitampi sandhāya vuttaṃ. Thullaccayakkhetteti upaḍḍhakkhāyitādimpi sandhāya vuttaṃ. Ettha ca akkhināsādithullaccayakkhettesu yebhuyyena akkhāyitesupi thullaccayaṃ, upaḍḍhakkhāyitādīsu dukkaṭanti veditabbaṃ. Sabbesampīti yathāvuttahatthiādīhi aññesaṃ tiracchānānaṃ saṅgaṇhanatthaṃ vuttaṃ. Tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ pana aṭṭhakathāppamāṇena gahetabbaṃ, 『『amaggena amaggaṃ paveseti, āpatti thullaccayassā』』ti (pārā. 66) hi sāmaññato vuttaṃ, na pana manussānanti visesetvā. Yadi hi manussānaññeva vaṇesu thullaccayaṃ siyā, hatthiassādīnaṃ nāsavatthikosesupi paṭaṅgamukhamaṇḍūkassa mukhasaṇṭhānepi ca vaṇasaṅkhepato thullaccayaṃ na vattabbaṃ siyā, vuttañca. Tasmā aṭṭhakathācariyā evettha pamāṇaṃ. Matānaṃ tiracchānagatānanti matakena sambandho.
Methunarāgena vatthikosaṃ pavesentassa thullaccayaṃ vuttanti āha 『『vatthikosaṃ appavesento』』ti. Methunarāgo ca nāma kāyasaṃsaggarāgaṃ mocanassādañca muñcitvā visuṃ dvayaṃdvayasamāpattiyā rāgo, so ca purisādīsupi uppajjati, tena ca apārājikakkhette itthisarīrepi upakkamantassa asucimhi muttepi saṅghādiseso na hoti, khettānurūpaṃ thullaccayadukkaṭameva hotīti veditabbaṃ. Appavesentoti iminā tīsu maggesu pavesanādhippāye asatipi methunarāgena bahi ghaṭṭanaṃ sambhavatīti dasseti, teneva thullaccayaṃ vuttaṃ, itarathā pavesanādhippāyena bahi chupantassa methunassa pubbapayogattā dukkaṭameva vattabbaṃ siyā. Nimittena nimittaṃ chupati thullaccayanti idañca 『『na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā』』ti (mahāva. 252) imassa cammakkhandhake āgatassa suttassa vasena vuttaṃ. Tattha ca kesañci aññathāpi atthavikappassa bījaṃ dassento mahāaṭṭhakathāyaṃ panātiādimāha. Mukheneva chupanaṃ sandhāyāti oṭṭhajivhādimukhāvayavena chupanaṃ sandhāya. Oḷārikattāti ajjhācārassa thullattā. Taṃ sandhāyabhāsitanti taṃ yathāvuttasuttaṃ. Suttañhi ajjhācāraṃ sandhāya paṭicca vuttattā 『『sandhāyabhāsita』』nti vuccati. Suṭṭhusallakkhetvāti piṭṭhiṃ abhiruhantānaṃ aṅgajātamukheneva nimittachupanassa sambhavaṃ methunarāgīnañca aṅgajātena chupanasseva anurūpatañca sutte ca 『『mukhenā』』ti avuttatañca aññañca nayaṃ yathābalaṃ suṭṭhu sallakkhetvāti attho. Saṅghādisesoti manussitthiṃ sandhāya vuttaṃ. Passāvamagganti idaṃ cammakkhandhake nidānavasena vuttaṃ. Itaramaggadvayaṃ pana nimittamukhena chupantassa vaṇasaṅkhepena thullaccayameva. Vuttanayenevāti methunarāgeneva. Nimittamukhena pana vinā methunarāgena manussitthiyā vā tiracchānagatitthiyā vā passāvamaggaṃ pakatimukhena chupantassa dukkaṭameva pakatimukhena pakatimukhachupane viya, itarathā tatthāpi thullaccayena bhavitabbaṃ, tañca na yuttaṃ khandhakasuttepi tathā avuttattā. Kāyasaṃsaggarāgena dukkaṭanti nimittamukhena vā pakatimukhādiṃ itarakāyena vā kāyasaṃsaggarāgena chupantassa dukkaṭameva.
6.1) 說到人類的眼睛等,因而通過植物的分類來說明重罪的領域,因此在這些方面也提到了重罪。如此在人類的死屍上也是如此,因此說「在死屍上」。其中「死屍」是指未被觸犯的。波羅夷的領域是指大多數情況下被提及的。重罪的領域是指部分觸犯等情況。這裡的眼睛等重罪領域中,大多數情況下被提及的重罪,以及部分觸犯等情況應當理解為重罪。所有的情況是指如前所述的,包括其他動物的情況。對於其他動物的眼睛和耳朵等,重罪的情況應當根據註釋的標準來理解,因為「通過不正當的途徑進入,犯重罪」是一般的規定,而不是專門針對人類而言。如果人類在植物中犯重罪,象牙、馬、驢、青蛙等的身體部位也不應當被認為是植物的分類,正如所說。因此,註釋的老師在這裡給出了標準。被認為是死的動物是與死亡相關的。 由於被性慾所驅動而進入身體的重罪被提到,因此說「進入身體的部分不多」。性慾是指身體接觸的慾望與解脫的慾望相分離的兩種狀態,這種慾望也會在男性等身上產生,因此在不犯波羅夷的領域中,即使在女性的身體上被攻擊時,也不會因不潔而犯重罪,只有根據領域的不同才會有重罪的情況。因為「進入的部分不多」,在這裡是指在三條道路上進入的意圖,即使有性慾的情況下,外部的碰觸也可能發生,因此說重罪的情況是如此,反之在進入意圖的情況下,外部的觸碰由於事先的行為而可能會被認為是重罪。根據標誌,標誌的部分是指「比丘們,身體的部分不應被紅色的心所觸碰,任何觸碰都將犯重罪」,這是根據《大品》中的面板部分所說的。在那裡,提到的種子是指某種特殊的情況。指的是通過口腔觸碰,指的是通過嘴唇、舌頭等的觸碰。粗糙的部分是指行為的重罪。因此,提到的這句話是指如前所述的經文。經文中確實提到與行為相關的內容,因此被稱為「提到的內容」。「非常清楚地觀察」是指在身體接觸的情況下,通過身體的部位來觸碰的可能性,性慾者在身體的部分觸碰的情況下也會產生相應的情況,因此說「通過嘴觸碰」沒有被提及的其他情況。剩餘的部分是指與人類的女性相關的內容。關於「觀察的道路」,這是在面板部分的背景下提到的。其他兩條道路則是指通過標誌的部分來觸碰植物的分類,重罪的情況也是如此。根據所說的內容,性慾者的行為是如此。通過標誌的部分觸碰人類女性或其他動物女性的情況下,重罪的情況是顯而易見的,反之也應被認為是重罪,因此在這裡也是不正確的,因為在經文中沒有如此提到。身體接觸的慾望是指通過標誌或其他身體的部分觸碰的情況下,重罪的情況也是顯而易見的。
Ettha ca kāyasaṃsaggarāgena bahinimitte upakkamato ajānantasseva aṅgajātaṃ yadi pārājikakkhettaṃ chupati, tattha kiṃ hotīti? Keci tāva 『『methunarāgassa abhāvā manussitthiyā saṅghādiseso, sesesu vatthuvasena thullaccayadukkaṭānī』』ti vadanti. Aññe pana 『『pavesanakkhaṇe phassassa sādiyanasambhavato balakkārena upakkamanakkhaṇe viya pārājikamevā』』ti vadanti, idameva yuttataraṃ. Maggattayato hi aññasmiṃ padeseyeva kāyasaṃsaggādirāgabhedato āpattibhedo labbhati, na maggattaye. Tattha pana yena kenaci ākārena phassassa sādiyanakkhaṇe pārājikameva, teneva paropakkamena pavesanādīsu rāgabhedaṃ anuddharitvā sādiyanamattena pārājikaṃ vuttaṃ.
Santhatacatukkabhedakathāvaṇṇanā
61-2.Paṭipannakassāti āraddhavipassakassa. Upādinnakanti kāyindriyaṃ sandhāya vuttaṃ. Upādinnakena phusatīti upādinnakasarīrena phusīyatīti kammasādhanena attho daṭṭhabbo. Atha vā evaṃ karonto bhikkhu kiñci upādinnakaṃ upādinnakena na phusatīti attho. Lesaṃ oḍḍessantīti lesaṃ ṭhapessanti, parikappessantīti attho. Santhatādibhedehi bhinditvāti santhatādivisesanehi visesetvā. Santhatāyāti samudāye ekadesavohāro daḍḍhassa paṭassa chiddantiādīsu viya. Yathā hi paṭassa ekadesova vatthato daḍḍhoti vuccati, taṃ ekadesavohāraṃ samudāye paṭe upacārato āropetvā puna taṃ samudāyaṃ daḍḍhappadesasaṅkhātachiddasambandhībhāvena 『『daḍḍhassa paṭassa chidda』』nti voharanti, evamidhāpi itthiyā maggappadesavohāraṃ samudāyabhūtāya itthiyā āropetvā puna taṃ itthiṃ santhatamaggasambandhiniṃ katvā santhatāya itthiyā vaccamaggenātiādi vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.61-62) panettha 『『ekadese samudāyavohāro』』ti vuttaṃ, taṃ na yuttaṃ avayavavohārena samudāyasseva patīyamānattā. Itarathā hi santhatāya vaccamaggenāti itthiliṅgatā maggasambandhitā ca na siyā, ekadese samudāyopacārassa pana ekadesova attho sākhāya chijjamānāya rukkho chijjatītiādīsu viya.
Vatthādīni maggassa anto appavesetvā bahiyeva veṭhanaṃ sandhāya 『『paliveṭhetvā』』ti vuttaṃ. Samudāye avayavūpacāreneva bhikkhupi santhato nāmātiādi vuttaṃ. Yattake paviṭṭheti tilabījamatte paviṭṭhe. Akkhināsādīnaṃ santhatattepi yathāvatthukamevāti āha thullaccayakkhette thullaccayantiādi. Khāṇuṃ ghaṭṭentassa dukkaṭanti itthinimittassa anto khāṇuṃ pavesetvā samatalaṃ, atirittaṃ vā ṭhitaṃ khāṇuṃ sace ghaṭṭeti, ghaṭṭentassa dukkaṭaṃ pavesābhāvato. Sace pana īsakaṃ anto allokāse pavesetvā ṭhitaṃ anupādinnameva khāṇusīsaṃ aṅgajātena chupati, pārājikameva. Tassa talanti veḷunaḷādikassa antotalaṃ. Bahiddhā khāṇuketi anto pavesitaveḷupabbādikassa bahi nikkhantasīsaṃ sandhāya vuttaṃ. Yathā ca itthinimittetiādīsu yathā itthiyā passāvamagge khāṇuṃ katvā ghaṭṭanādikaṃ vuttaṃ, evaṃ sabbattha vaccamaggādīsupi lakkhaṇaṃ veditabbanti attho.
Rājapaccatthikādicatukkabhedakathāvaṇṇanā
65.Kerāṭikāti vañcakā. Paṭhamaṃ itthidhuttameva dassetvā idāni itaradhuttepi saṅgahetvā dassetuṃ 『『itthidhuttasurādhuttādayo vā』』ti vuttaṃ.
Āpattānāpattivāravaṇṇanā
Ettha ca kāyasaṃsaggarāgena bahinimitte upakkamato ajānantasseva aṅgajātaṃ yadi pārājikakkhettaṃ chupati, tattha kiṃ hotīti? Keci tāva 『『methunarāgassa abhāvā manussitthiyā saṅghādiseso, sesesu vatthuvasena thullaccayadukkaṭānī』』ti vadanti. Aññe pana 『『pavesanakkhaṇe phassassa sādiyanasambhavato balakkārena upakkamanakkhaṇe viya pārājikamevā』』ti vadanti, idameva yuttataraṃ. Maggattayato hi aññasmiṃ padeseyeva kāyasaṃsaggādirāgabhedato āpattibhedo labbhati, na maggattaye. Tattha pana yena kenaci ākārena phassassa sādiyanakkhaṇe pārājikameva, teneva paropakkamena pavesanādīsu rāgabhedaṃ anuddharitvā sādiyanamattena pārājikaṃ vuttaṃ。 在這裡,如果由於身體接觸的慾望而在外部的情況下不知情地觸碰到身體的某一部分,若此時觸犯了波羅夷的領域,那麼那會是什麼呢?有些人說:「由於缺乏性慾,男人的身體接觸不會構成僧殘罪,而在其他情況下則會因物體的性質而構成重罪。」而另一些人則說:「在進入的時刻,由於接觸的慾望的產生,就像在強烈的接觸時一樣,必然會觸犯波羅夷。」這更為合理。因為在三條道路上,身體接觸等的不同性質會導致不同的罪責,而不是在這三條道路上。因此,在某種情況下,觸碰的慾望會導致波羅夷的罪責,而在其他情況下的進入等行為則會導致慾望的不同。 Santhatacatukkabhedakathāvaṇṇanā 61-2. "Paṭipannakassāti"是指已經努力修行的人。"Upādinnakanti"是指身體的感官。"Upādinnakena phusatīti"是指通過身體的接觸所產生的結果。或者說,若比丘在進行某種行為時,任何接觸都不會構成罪責。"Lesaṃ oḍḍessantīti"是指會有所減少,會有所保留的意思。"Santhatādibhedehi bhinditvāti"是指通過不同的分類進行劃分。"Santhatāyāti"是指在整體中部分的狀態,如同在某種情況下部分被割斷。"Yathā hi paṭassa ekadesova vatthato daḍḍhoti vuccati"是說,部分的狀態被認為是整體的,因此在這裡也會涉及到女性的身體的整體狀態。 "Vatthādīni maggassa anto appavesetvā bahiyeva veṭhanaṃ sandhāya"是指通過外部的覆蓋來說明。"Samudāye avayavūpacāreneva bhikkhupi santhato nāmātiādi vuttaṃ"是說,通過整體的部分來說明比丘的狀態。"Yattake paviṭṭheti"是指在非常小的部分中被觸碰的情況。"Akkhināsādīnaṃ santhatattepi yathāvatthukamevāti"是指在重罪的領域中,重罪的情況應當如實地被理解。 "Khāṇuṃ ghaṭṭentassa dukkaṭanti"是指在女性的情況下,如果觸碰到某個部位,若觸碰的部位是平坦的或過於突出的,若觸碰到的部位是平坦的,觸碰的行為就會構成重罪。因此,若在某個特定的情況下,若觸碰到的部位是女性的身體部位,便會觸犯波羅夷的罪。 "Rājapaccatthikādicatukkabhedakathāvaṇṇanā" "Kerāṭikāti"是指欺詐者。首先指出女性的觸碰,現在也包括其他觸碰以進行說明,因此說「女性的觸碰、酒的觸碰等」。 "Āpattānāpattivāravaṇṇanā"
- Paṭiññātakaraṇaṃ natthi sevetukāmatā maggena maggappaṭipattīti dvinnaṃ aṅgānaṃ siddhattā. Dūsitassa pana maggena maggappaṭipatti evamekaṃ aṅgaṃ siddhaṃ, sevetukāmatāsaṅkhātaṃ sādiyanaṃ asiddhaṃ. Tasmā so pucchitvā 『『sādiyi』』nti vuttapaṭiññāya nāsetabbo. Tatthevāti vesāliyaṃ mahāvane eva. Sabbaṅgagatanti sabbakāyagataṃ. 『『Lohitaṃ viyā』』ti vuttattā kesādīnaṃ vinimuttaṭṭhāne sabbatthāti gahetabbaṃ. Niccameva ummattako hotīti yassa pittakosato pittaṃ calitvā sabbadā bahi nikkhantaṃ hoti, taṃ sandhāya vuttaṃ. Yassa pana pittaṃ calitvā pittakoseyeva ṭhitaṃ hoti, kadāci vā nikkhantaṃ puna nikkhamati, sopi antarantarā saññaṃ paṭilabhati bhesajjena ca pakatiārogyaṃ paṭilabhatīti veditabbaṃ.
Padabhājanīyavaṇṇanānayo niṭṭhito.
Pakiṇṇakakathāvaṇṇanā
Pakiṇṇakanti vomissakanayaṃ. Samuṭṭhānanti uppattikāraṇaṃ. Kiriyātiādi nidassanamattaṃ akiriyādīnampi saṅgahato. Vedanāya saha kusalañca veditabbanti yojetabbaṃ. Sabbasaṅgāhakavasenāti sabbesaṃ sikkhāpadānaṃ saṅgāhakavasena 『『kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācitta』』nti evaṃ vuttāni cha āpattisamuṭṭhānāni. Samuṭṭhānādayo hi āpattiyā eva honti, na sikkhāpadassa. Taṃtaṃsikkhāpadassa niyataāpattiyā eva gahaṇatthaṃ pana sikkhāpadasīsena samuṭṭhānādīnaṃ kathanaṃ. Evañhi āpattiviseso paññāyati āpatti-saddassa sabbāpattisādhāraṇattā, imesu pana chasu samuṭṭhānesu purimāni tīṇi acittakāni, pacchimāni sacittakāni. Samāsato taṃ imaṃ pakiṇṇakaṃ viditvā veditabbanti sambandho. Cha samuṭṭhānāni etassāti chasamuṭṭhānaṃ. Evaṃ sesesupi.
"Paṭiññātakaraṇaṃ natthi sevetukāmatā maggena maggappaṭipattī"ti,這兩個要素都成立了。但是對於被玷污的人來說,只有"maggena maggappaṭipatti"這一個要素成立,"sevetukāmatā"即慾望並不成立。因此,他應該被問到"你是否有慾望",如果回答"有",那就應該被驅逐。"Tatthevā"ti,指的是在毗舍離的大林中。"Sabbaṅgagatanti",指的是遍及全身。由於說"像血一樣",因此應該包括除了頭髮等部位之外的所有地方。"Niccameva ummattako hotī"ti,指的是那些由於膽汁的容器移動而導致膽汁一直流出的人。但是對於那些膽汁雖然移動但仍然留在容器中的人來說,有時會失去意識,但通過藥物可以恢復正常。 Padabhājanīyavaṇṇanānayo niṭṭhito. Pakiṇṇakakathāvaṇṇanā "Pakiṇṇakan"ti,指的是混雜的方法。"Samuṭṭhānan"ti,指的是產生的原因。"Kiriyāti"等,只是舉例,包括不作為等。"Vedanāya saha kusalañca veditabban"ti,應該連線起來。"Sabbasaṅgāhakavasenā"ti,是指以包括所有學處的方式說的"身、語、身語、身意、語意、身語意"這六種罪的產生。因為這些產生只是與罪有關,而不是與學處有關。但是爲了表示特定學處的特定罪,才用學處的標題來說明產生等。這樣就可以區分不同的罪,因為"āpatti"一詞涵蓋了所有的罪。在這六種產生中,前三種是無心的,后三種是有心的。總之,瞭解這個雜項就可以理解其他的。"Cha samuṭṭhānāni etassā"ti,指的是這六種產生。其他的也是如此。
Atthi kathinasamuṭṭhānantiādi samuṭṭhānasīsavasena dvisamuṭṭhānaekasamuṭṭhānānaṃ dassanaṃ. Terasa hi samuṭṭhānasīsāni paṭhamapārājikasamuṭṭhānaṃ adinnādānasamuṭṭhānaṃ sañcarittasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ padasodhammasamuṭṭhānaṃ addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ dhammadesanāsamuṭṭhānaṃ bhūtārocanasamuṭṭhānaṃ corīvuṭṭhāpanasamuṭṭhānaṃ ananuññātasamauṭṭhānanti. Tattha atthi chasamuṭṭhānanti iminā sañcarittasamuṭṭhānaṃ vuttaṃ, pañcasamuṭṭhānassa abhāvato 『『atthi pañcasamuṭṭhāna』』nti avatvā 『『atthi catusamuṭṭhāna』』nti vuttaṃ, iminā ca addhānasamuṭṭhānaṃ ananuññātasamuṭṭhānañca saṅgahitaṃ. Yañhi paṭhamatatiyacatutthachaṭṭhehi samuṭṭhānehi samuṭṭhāti , idaṃ addhānasamuṭṭhānaṃ. Yaṃ pana dutiyatatiyapañcamachaṭṭhehi samuṭṭhāti, idaṃ ananuññātasamuṭṭhānaṃ. Atthi tisamuṭṭhānanti iminā adinnādānasamuṭṭhānaṃ bhūtārocanasamuṭṭhānañca saṅgahitaṃ. Yañhi sacittakehi tīhi samuṭṭhāti, idaṃ adinnādānasamuṭṭhānaṃ. Yaṃ pana acittakehi tīhi samuṭṭhāti, idaṃ bhūtārocanasamuṭṭhānaṃ. Atthi kathinasamuṭṭhānantiādinā pana avasesasamauṭṭhānasīsavasena dvisamuṭṭhānaṃ ekasamuṭṭhānañca saṅgaṇhāti. Tattha hi yaṃ tatiyachaṭṭhehi samuṭṭhāti, idaṃ kathinasamuṭṭhānaṃ nāma. Yaṃ pana paṭhamacatutthehi samuṭṭhāti, idaṃ eḷakalomasamuṭṭhānaṃ. Yaṃ chaṭṭheneva samuṭṭhāti, idaṃ dhuranikkhepasamuṭṭhānaṃ, 『『samanubhāsanasamauṭṭhāna』』ntipi tasseva nāmaṃ. Iti sarūpena aṭṭha āpattisīsāni dassitāni. Ādisaddena panettha avasesāni paṭhamapārājikasamuṭṭhānapadasodhammatheyyasatthadhammadesanācorīvuṭṭhāpanasamuṭṭhānāni pañcapi samuṭṭhānasīsāni saṅgahitāni. Tattha yaṃ kāyacittato samuṭṭhāti, idaṃ paṭhamapārājikasamuṭṭhānaṃ. Yaṃ dutiyapañcamehi samuṭṭhāti, idaṃ padasodhammasamuṭṭhānaṃ. Yaṃ catutthachaṭṭhehi samuṭṭhāti, idaṃ theyyasatthasamuṭṭhānaṃ. Yaṃ pañcameneva samuṭṭhāti, idaṃ dhammadesanāsamauṭṭhānaṃ. Yaṃ pañcamachaṭṭhehi samuṭṭhāti, idaṃ corīvuṭṭhāpanasamuṭṭhānaṃ. Ettha ca pacchimesu tīsu sacittakasamuṭṭhānesu ekekasamuṭṭhānavasena ekasamuṭṭhānāni tividhāni. Dvisamuṭṭhānāni pana paṭhamacatutthehi vā dutiyapañcamehi vā tatiyachaṭṭhehi vā catutthachaṭṭhehi vā pañcamachaṭṭhehi vā samuṭṭhānavasena pañcavidhānīti veditabbāni.
Evaṃ samuṭṭhānavasena sabbasikkhāpadāni terasadhā dassetvā idāni kiriyāvasena pañcadhā dassetuṃ tatrāpītiādi vuttaṃ. Kiñcīti sikkhāpadaṃ. Kiriyatoti pathavīkhaṇanādi (pāci. 84-85) viya kāyavacīviññattijanitakammato. Akiriyatoti paṭhamakathinādi (pārā. 459 ādayo) viya kattabbassa akaraṇeneva. Kiriyākiriyatoti aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇādi (pārā. 508 ādayo) viya. Siyā kiriyato, siyā akiriyato rūpiyapaṭiggahaṇādi (pārā. 582 ādayo) viya, siyā kiriyato, siyā kiriyākiriyato kuṭikārādi (pārā. 342) viya. Vītikkamasaññāya abhāvena vimokkho assāti saññāvimokkhanti majjhepadalopīsamāso daṭṭhabbo. Cittaṅgaṃ labhati sacittakasamuṭṭhāneheva samuṭṭhahanato. Itaranti yassa cittaṅganiyamo natthi, taṃ, anāpattimukhena cetaṃ saññādukaṃ vuttaṃ, āpattimukhena sacittakadukanti ettakameva viseso, atthato samānāva.
Atthi kathinasamuṭṭhānantiādi samuṭṭhānasīsavasena dvisamuṭṭhānaekasamuṭṭhānānaṃ dassanaṃ. Terasa hi samuṭṭhānasīsāni paṭhamapārājikasamuṭṭhānaṃ adinnādānasamuṭṭhānaṃ sañcarittasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ kathinasamuṭṭhānaṃ eḷakalomasamuṭṭhānaṃ padasodhammasamuṭṭhānaṃ addhānasamuṭṭhānaṃ theyyasatthasamuṭṭhānaṃ dhammadesanāsamuṭṭhānaṃ bhūtārocanasamuṭṭhānaṃ corīvuṭṭhāpanasamuṭṭhānaṃ ananuññātasamuṭṭhānanti。這裡有十四種產生的主旨,分別是:第一波羅夷的產生、盜竊的產生、移動的產生、交談的產生、困難的產生、毛髮的產生、清潔的產生、存在的產生、外道的產生、法說的產生、顯現的產生、盜賊的產生、未經允許的產生。這裡提到的「有六種產生」,是指移動的產生,因缺少五種產生而說「有五種產生」,並進一步說「有四種產生」,並且這裡也包括存在的產生和未經允許的產生。若是第一、第二、第三、第四、第五、第六種產生,這就是存在的產生。而若是第二、第三、第五、第六種產生,這就是未經允許的產生。這裡有「有三種產生」,是指盜竊的產生和顯現的產生。若是有意識的三種產生,這就是盜竊的產生,而若是無意識的三種產生,這就是顯現的產生。通過「有困難的產生」等,進一步將其他產生的主旨歸納為兩種產生和一種產生。這裡的第三、第四種產生是指困難的產生,而第一、第四種產生是指毛髮的產生。若是第六種產生,這就是困難的產生,稱為「交談的產生」。因此,八種罪的主旨得以展示。 Ādisaddena panettha avasesāni paṭhamapārājikasamuṭṭhānapadasodhammatheyyasatthadhammadesanācorīvuṭṭhāpanasamuṭṭhānāni pañcapi samuṭṭhānasīsāni saṅgahitāni。這裡通過「開始」這個詞,其他的包括第一波羅夷的產生、清潔的產生、外道的產生、法說的產生、盜賊的產生等五種產生的主旨被歸納在一起。這裡若是通過身體和意圖的產生,這就是第一波羅夷的產生。若是通過第二和第五種產生,這就是清潔的產生。若是通過第四和第六種產生,這就是外道的產生。若是通過第五種產生,這就是法說的產生。若是通過第五和第六種產生,這就是盜賊的產生。在這裡,最後三種有意識的產生中,每一種產生都以單獨的產生形式存在。 Dvisamuṭṭhānāni pana paṭhamacatutthehi vā dutiyapañcamehi vā tatiyachaṭṭhehi vā catutthachaṭṭhehi vā pañcamachaṭṭhehi vā samuṭṭhānavasena pañcavidhānīti veditabbāni。兩種產生的情況,應該被理解為第一、第四種或第二、第五種或第三、第四種或第五、第六種產生的形式。 Evaṃ samuṭṭhānavasena sabbasikkhāpadāni terasadhā dassetvā idāni kiriyāvasena pañcadhā dassetuṃ tatrāpītiādi vuttaṃ。通過產生的方式,所有的學處被展示為十四種,現在通過行為的方式被展示為五種。Kiñcīti sikkhāpadaṃ。這裡的「什麼」是指學處。Kiriyatoti pathavīkhaṇanādi (pāci. 84-85) viya kāyavacīviññattijanitakammato。Kiriyā是指如同挖土等身體和言語的行為。Akiriyatoti paṭhamakathinādi (pārā. 459 ādayo) viya kattabbassa akaraṇeneva。Akiriyā是指如同第一種困難等,通過不做應做的事情而產生的。Kiriyākiriyatoti aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇādi (pārā. 508 ādayo) viya。Kiriyākiriyā是指如同在某個比丘的手中接過袈裟等行為。Siyā kiriyato, siyā akiriyato rūpiyapaṭiggahaṇādi (pārā. 582 ādayo) viya, siyā kiriyato, siyā kiriyākiriyato kuṭikārādi (pārā. 342) viya。可能是通過行為,可能是不作為,例如接收金屬等,可能是通過行為,可能是通過行為和不作為,例如小屋等。Vītikkamasaññāya abhāvena vimokkho assāti saññāvimokkhanti majjhepadalopīsamāso daṭṭhabbo。通過對越界的無知,解脫是被稱為「解脫的意識」,在其中的部分被理解為消失。Cittaṅgaṃ labhati sacittakasamuṭṭhāneheva samuṭṭhahanato。意識的部分通過有意識的產生而獲得。Itaranti yassa cittaṅganiyamo natthi, taṃ, anāpattimukhena cetaṃ saññādukaṃ vuttaṃ,āpattimukhena sacittakadukanti ettakameva viseso,atthato samānāva。若是沒有意識的部分,這就是通過不犯而產生的意識,若是通過犯而產生的有意識的部分,這就是特定的區別,實際上是相
Kāyavacīdvārehi āpajjitabbampi kāyakamme vā vacīkamme vā saṅgayhati. Tattha bāhullavuttito adinnādānamusāvādādayo viyāti atthi sikkhāpadaṃ kāyakammantiādinā kāyakammaṃ vacīkammañcāti dukameva vuttaṃ, vibhāgato pana kāyavacīkammena saddhiṃ tikameva hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttaṃ 『『sabbā ca kāyakammavacīkammatadubhayavasena tividhā hontī』』ti. Tatoyeva idhāpi adinnādānādīsu (pārā. 89) kāyakammavacīkammanti tadubhayavasena dassitaṃ. Atthi pana sikkhāpadaṃ kusalantiādi āpattisamuṭṭhāpakacittavasena kāriye kāraṇopacārena vuttaṃ, na pana āpattiyā kusalādiparamatthadhammatāvasena āpattiyā sammutisabhāvattā. Kusalākusalādiparamatthadhamme upādāya hi bhagavatā āpattisammuti paññattā. Vakkhati hi 『『yaṃ kusalacittena āpajjati, taṃ kusala』』ntiādi (pārā. aṭṭha. 1.66 pakaṇṇakakathā). Na hi bhagavato āṇāyattā āpatti kusalādiparamatthasabhāvā hoti anupasampannānaṃ ādikammikānañca āpattippasaṅgato, tassā desanādīhi visuddhiabhāvappasaṅgato ca. Na hi kāraṇabalena uppajjamānā kusalādisabhāvā āpatti anupasampannādīsu nivattati, uppannāya ca tassā kenaci vināso na sambhavati. Sarasavināsato desanādinā ca āpatti vigacchatīti vacanamatthi, na pana tena akusalādi vigacchati. Pitughātādikammena hi pārājikaṃ āpannassa bhikkhuno gihiliṅgaṃ gahetvā bhikkhubhāvapariccāgena pārājikāpatti vigacchati, na pāṇātipātādiakusalaṃ ānantariyādibhāvato. Tasmā dummaṅkūnaṃ niggahādidasaatthavase (pārā. 39; pari. 2) paṭicca bhagavatā yathāpaccayaṃ samuppajjamāne kusalākusalādināmarūpadhamme upādāya paññattā sammutiyeva āpatti, sā ca yathāvidhipaṭikammakaraṇena vigatā nāma hotīti veditabbaṃ, tenāha dvattiṃseva hi āpattisamuṭṭhāpakacittānītiādi. Āpattisamuṭṭhāpakatteneva hettha kusalādīnaṃ āpattito bhedo siddho. Na hi taṃsamuṭṭhitassa tato abhedo yutto samuṭṭhānasamuṭṭhitabhedabyavahārupacchedappasaṅgato. Sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.66 pakiṇṇakakathāvaṇṇanā) pana āpattiyā paramatthato kusalattameva na sambhavati 『『āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala』』nti vacanato, 『『akusalattaṃ pana abyākatattañca āpattiyā sambhavatī』』ti saññāya kusalacittasamuṭṭhānakkhaṇepi rūpābyākatattaṃ āpattiyā samatthetuṃ yaṃ kusalacittena āpajjati, taṃ kusalaṃ, itarehi itaranti (pārā. aṭṭha.
Kāyavacīdvārehi āpajjitabbampi kāyakamme vā vacīkamme vā saṅgayhati。通過身體或言語的門所觸犯的,身體的行為或言語的行為都會被牽涉在內。這裡,由於過多的行為,像是偷盜、妄語等,確實有學處是身體的行為,身體的行為和言語的行為都是重罪,然而從分類上看,身體和言語的行為是三種行為。因此,在《母法的解釋》中(《疑問論》第八章 第一波羅夷的解釋)說「所有的身體行為和言語行為因兩者的關係而有三種」。因此在這裡也同樣在偷盜等(《波羅夷》第89章)中體現了身體行為和言語行為的雙重性質。 Atthi pana sikkhāpadaṃ kusalantiādi āpattisamuṭṭhāpakacittavasena kāriye kāraṇopacārena vuttaṃ,na pana āpattiyā kusalādiparamatthadhammatāvasena āpattiyā sammutisabhāvattā。這裡有「有學處是善的」等等,是通過產生的意識而被提及的,並不是通過罪的善惡本質而被稱為罪的性質。因為根據佛陀的教導,罪的定義是基於善惡的本質。佛陀說「通過善心所觸犯的,稱為善」。 Na hi bhagavato āṇāyattā āpatti kusalādiparamatthasabhāvā hoti anupasampannānaṃ ādikammikānañca āpattippasaṅgato,tassā desanādīhi visuddhiabhāvappasaṅgato ca。由於佛陀的命令,罪並不具備善惡的本質,因此與未受戒者的初犯相關的罪,和教導等相關的清凈狀態也不具備。Na hi kāraṇabalena uppajjamānā kusalādisabhāvā āpatti anupasampannādīsu nivattati,uppannāya ca tassā kenaci vināso na sambhavati。由於因果力量所產生的善惡性質的罪,並不會在未受戒者中停止,而是已經產生的罪也不會被任何人消除。 Sarasavināsato desanādinā ca āpatti vigacchatīti vacanamatthi,na pana tena akusalādi vigacchati。因水的消失而通過教導等,罪會消失,然而通過此並不會消除惡等的罪。Pitughātādikammena hi pārājikaṃ āpannassa bhikkhuno gihiliṅgaṃ gahetvā bhikkhubhāvapariccāgena pārājikāpatti vigacchati,na pāṇātipātādiakusalaṃ ānantariyādibhāvato。通過父親殺害等行為,若比丘因把握了家庭的身份而放棄了比丘身份,波羅夷的罪會消失,而通過殺生等惡行則因其性質而不會消失。 Tasmā dummaṅkūnaṃ niggahādidasaatthavase (pārā. 39; pari. 2) paṭicca bhagavatā yathāpaccayaṃ samuppajjamāne kusalākusalādināmarūpadhamme upādāya paññattā sammutiyeva āpatti,sā ca yathāvidhipaṭikammakaraṇena vigatā nāma hotīti veditabbaṃ。基於此,因對愚蠢者的懲罰等原因,佛陀根據因緣的產生,定義了通過善惡等名色法而產生的罪,並且通過適當的行為而消失的罪是應當被理解的。 Tenāha dvattiṃseva hi āpattisamuṭṭāpakacittānītiādi。由此,確實是通過三十種罪的產生的意識而被提及。Āpattisamuṭṭhāpakatteneva hettha kusalādīnaṃ āpattito bhedo siddho。通過罪的產生的意識,這裡的善惡的罪的區別是成立的。Na hi taṃsamuṭṭhitassa tato abhedo yutto samuṭṭhānasamuṭṭhitabhedabyavahārupacchedappasaṅgato。對於產生的意識而言,不能認為沒有區別。 Sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.66 pakiṇṇakakathāvaṇṇanā) pana āpattiyā paramatthato kusalattameva na sambhavati 「āpattādhikaraṇaṃ siyā akusalaṃ,siyā abyākataṃ,natthi āpattādhikaraṇaṃ kusala」nti vacanato,「akusalattaṃ pana abyākatattañca āpattiyā sambhavatī」ti saññāya kusalacittasamuṭṭhānakkhaṇepi rūpābyākatattaṃ āpattiyā samatthetuṃ yaṃ kusalacittena āpajjati,taṃ kusalaṃ,itarehi itaranti。根據《法義明燈》(《法義》第二卷 波羅夷章節 2.66 雜論的解釋),通過罪的最終本質,善的性質並不成立。關於「罪的歸屬是惡,或是未說明的,罪的歸屬並沒有善」,以及「惡的性質和未說明的性質通過罪而存在」,因此在善心產生的瞬間,若是通過善心所觸犯的,稱為善,而其他的則不然。
1.66 pakiṇṇakakathā) imaṃ aṭṭhakathāvacanaṃ nissāya vuttaṃ 『『yaṃ kusalacittena āpajjatīti yaṃ sikkhāpadasīse gahitaṃ āpattiṃ kusalacittasamaṅgī āpajjati, iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyato, na paramatthatoti dasseti. Kusalacittena hi āpattiṃ āpajjanto saviññattikaṃ aviññattikaṃ vā sikkhāpadavītikkamākārappavattaṃ rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjatī』』ti. Tattha yaṃ kusalacittena āpajjatīti imaṃ vacanaṃ uddissa 『『iminā pana vacanena taṃ kusalanti āpattiyā vuccamāno kusalabhāvo pariyāyato, na paramatthatoti dassetī』』ti vuttaṃ, evaṃ itarehi itaranti vacanena 『『yaṃ akusalacittena āpajjahi, taṃ akusalaṃ, yaṃ abyākatacittena āpajjati, taṃ abyākata』』nti imassa atthassa vuttattā itarehīti vacanaṃ uddissa 『『imināpi vacanena itaranti āpattiyā vuccamāno akusalabhāvo abyākatabhāvo ca pariyāyato dassetī』』ti vattabbaṃ. Evaṃ avatvā kusalapakkhe eva kathanassa kāraṇaṃ na passāma. Yaṃ pana āpattādhikaraṇaṃ siyā akusalantiādivacanaṃ kāraṇattena vuttaṃ, tampi akāraṇaṃ yaṃ akusalacittena āpajjati, taṃ akusalantiādinā heṭṭhā vuttanayena akusalādibhāvassa pariyāyadesitattā, āpattiyā kusalavohārassa ayuttatāya natthi āpattādhikaraṇaṃ kusalanti vuttattā ca. Āpattiyā hi kusalacittasamuṭṭhitattepi bhagavatā paṭikkhittabhāvena sāvajjadhammattā kāraṇūpacārenāpi anavajjakusalavohāro na yutto sāvajjānavajjānaṃ aññamaññaviruddhattā. Yathā ākāsādisammutisaccānaṃ uppannatādivohāro viya jātijarābhaṅgānaṃ uppannatādivohāro anavaṭṭhānādidesato ayutto, evamidhāpi kusalavohāro ayutto viruddhattā. Akusalādivohāro pana yutto , kāraṇūpacārena pana akusalādisabhāvatā yathāvuttadosānativattanato. Suttassāpi hi yathā suttasuttānulomādīhi virodho na hoti, tatheva attho gahetabbo.
1.66 pakiṇṇakakathā) 這段註釋的說法是:"通過善心所觸犯的,即在學處的標題中所包括的罪,具有善心的人所觸犯,這樣通過這句話說明了罪的善性只是相對的,而不是究竟的。因為通過善心觸犯罪時,會產生有表業或無表業的違犯學處的形式,屬於色蘊的未說明的罪。" 這裡說"通過善心所觸犯的"這句話是爲了說明"這樣通過這句話說明了罪的善性只是相對的,而不是究竟的"。同樣地,通過"其他人則不然"這句話,是爲了說明"這樣通過這句話也說明了罪的不善性和未說明性只是相對的"。但我們並沒有看到對善的一方的論述的原因。而那句"罪的歸屬可能是不善等"的話,是作為理由而說的,但這也是不合理的,因為如前所說,不善等的性質只是相對地說明的,而不是說罪具有不善等的本質,因為罪沒有善的說法。 對於罪來說,即使是由善心所生,佛陀也否定其善性,因為它是有過失的,所以即使是作為方便說也不適合稱之為善,因為有過失和無過失是相互矛盾的。就像對於虛空等公設的生起等說法,和生老病死等的生起等說法是不合適的,在這裡善的說法也是不合適的。而不善等的說法是適當的,只是作為方便說它具有不善等性質,以避免上述的過失。對於經文也是如此,應該按照經文和註釋等的一致來理解。
Yaṃ pana vuttaṃ 『『kusalacittena hi āpattiṃ āpajjanto…pe… rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjatī』』ti, taṃ ayuttameva rūpakkhandhassa khaṇikatāya āpattiyāpi desanādipaṭikammaṃ vināva paṭipassaddhippasaṅgato. Rūpaparamparā āpattīti ce? Tanna, paṭikammenāpi avigamappasaṅgato. Na hi rūpasantatidesanādīhi vigacchati sakāraṇāyattattā, iti sabbathā āpattiyā paramatthatā ayuttā, eteneva yaṃ vuttaṃ 『『nipajjitvā nirodhasamāpannassa sahaseyyavasena tathākārappavattarūpadhammasseva āpattibhāvato』』tiādi, tampi paṭisiddhanti veditabbaṃ. Idha pana nirodhasamāpannānaṃ rūpadhammameva paṭicca uppannattā āpatti acittā avedanā, aññattha pana sacittā savedanāva, sabbatthāpi paññattisabhāvāti veditabbā. Teneva duṭṭhadosasikkhāpadaṭṭhakathāyaṃ āpattiyā akusalādisabhāvaṃ paraparikappitaṃ nisedhetuṃ 『『ādikammikassa anāpattivacanato…pe… paṇṇattimattameva āpattādhikaraṇanti veditabba』』nti sayameva vakkhati, tasmā 『『taṃtaṃkusalādidhammasamuppattiyā bhagavatā paññattā āpattisammuti samuṭṭhitā』』ti ca, 『『yāva paṭippassaddhikāraṇā tiṭṭhatī』』ti ca, 『『paṭippassaddhikāraṇehi vinassatī』』ti ca voharīyati. Āpattiyā ca sammutisabhāvattepi hi sañcicca taṃ āpajjantassa, paṭikiriyaṃ akarontassa ca anādare akusalarāsi ceva saggamaggantarāyo ca hotīti lajjino yathāvidhiṃ nātikkamanti, anatikkamanappaccayā ca tesaṃ anantappabhedā sīlādayo dhammā parivaḍḍhantīti gahetabbaṃ. Dvattiṃsevāti niyamo āpattinimittānaṃ kāyavacīviññattīnaṃ eteheva samuppajjanato kato, na pana sabbāpattīnampi eteheva samuppajjanato. Nipajjitvā niddāyantānañhi jhānanirodhasamāpannānañca aviññattijanakehi vipākaappanācittehi ceva rūpadhammehi ca sahaseyyādiāpatti sambhavati.
Dasāti kiriyāhetukamanoviññāṇadhātudvayena saha aṭṭha mahākiriyacittāni. Paññattiṃ ajānitvā iddhivikubbanādīsu abhiññānaṃ āpattisamuṭṭhāpakattaṃ veditabbaṃ. Ettha ca kiñci sikkhāpadaṃ akusalacittameva, kiñci kusalābyākatavasena dvicittaṃ, kiñci ticittanti ayameva bhedo labbhati, nāññoti veditabbaṃ. Kiriyāsamuṭṭhānanti parūpakkamena jāyamānaṃ aṅgajātādicalanaṃ sādiyanacittasaṅkhāte sevanacitte uppanne tena cittena samuppāditameva hotīti vuttaṃ itarathā 『『siyā kiriyasamuṭṭhānaṃ, siyā akiriyasamuṭṭhāna』』nti vattabbato.
Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.66 pakiṇṇakakathāvaṇṇanā) vuttaṃ 『『kiriyasamuṭṭhānanti idaṃ yebhuyyavasena vuttaṃ parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvato』』tiādi, taṃ na gahetabbaṃ paṭhamapārājikassa akiriyasamuṭṭhānatāya pāḷiaṭṭhakathāsu avuttattā. 『『Manodvāre āpatti nāma natthī』』ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā; pārā. aṭṭha.
Yaṃ pana vuttaṃ 『『kusalacittena hi āpattiṃ āpajjanto…pe… rūpakkhandhasaṅkhātaṃ abyākatāpattiṃ āpajjatī』』ti, taṃ ayuttameva rūpakkhandhassa khaṇikatāya āpattiyāpi desanādipaṭikammaṃ vināva paṭipassaddhippasaṅgato。這裡所說的「通過善心所觸犯的……觸犯了稱為色蘊的未說明的罪」,這在於色蘊的瞬間性,罪的存在並不依賴於教導的行為而發生。若說是色的延續的罪呢?那是不成立的,因為即使是通過行為也不會消失,因其有因緣關係,因此從各個方面來看,罪的究竟性是不成立的。正因如此,所說的「在入睡后因滅盡而產生的如是形式的色法的罪」也應當被理解為被禁止的。 Idha pana nirodhasamāpannānaṃ rūpadhammameva paṭicca uppannattā āpatti acittā avedanā,aññattha pana sacittā savedanāva,sabbatthāpi paññattisabhāvāti veditabbā。這裡因涅槃而生的色法的存在,罪是無意識的,而在其他地方則是有意識的,有意識的狀態在任何地方都應當被理解為名相。 Teneva duṭṭhadosasikkhāpadaṭṭhakathāyaṃ āpattiyā akusalādisabhāvaṃ paraparikappitaṃ nisedhetuṃ 『『ādikammikassa anāpattivacanato…pe… paṇṇattimattameva āpattādhikaraṇanti veditabba』』nti sayameva vakkhati,tasmā 『『taṃtaṃkusalādidhammasamuppattiyā bhagavatā paññattā āpattisammuti samuṭṭhitā』』ti ca,『『yāva paṭippassaddhikāraṇā tiṭṭhatī』』ti ca,『『paṭippassaddhikāraṇehi vinassatī』』ti ca voharīyati。正因如此,在關於惡劣過失的學處的解釋中,爲了否定罪的惡性而說「對於初犯者並無罪的說法……應當理解為僅僅是名相的罪的歸屬」。因此,「因善惡等法的產生,佛陀定義的罪的歸屬」以及「在安靜的原因下維持」以及「在安靜的原因下消失」的說法應當被使用。 Āpattiyā ca sammutisabhāvattepi hi sañcicca taṃ āpajjantassa,paṭikiriyaṃ akarontassa ca anādare akusalarāsi ceva saggamaggantarāyo ca hotīti lajjino yathāvidhiṃ nātikkamanti,anatikkamanappaccayā ca tesaṃ anantappabhedā sīlādayo dhammā parivaḍḍhantīti gahetabbaṃ。即使在罪的名相性質上,考慮到觸犯者和不作為者,因無視而產生的不善的堆積和天界的中間道也是如此,因此羞愧者應當按照規定不超越,因不超越的緣故,諸如戒律等法則也會不斷增長。 Dvattiṃsevāti niyamo āpattinimittānaṃ kāyavacīviññattīnaṃ eteheva samuppajjanato kato,na pana sabbāpattīnampi eteheva samuppajjanato。所說的「二十七」是指因觸犯的緣故,身體和言語的表現是由此而生,並不是所有的罪都是由此而生。Nipajjitvā niddāyantānañhi jhānanirodhasamāpannānañca aviññattijanakehi vipākaappanācittehi ceva rūpadhammehi ca sahaseyyādiāpatti sambhavati。入睡后,入定的滅盡者也會因無意識的因果關係和色法而產生如是的罪。 Dasāti kiriyāhetukamanoviññāṇadhātudvayena saha aṭṭha mahākiriyacittāni。這裡的「十」是指與行為的因果關係相結合的八種大行為意識。Paññattiṃ ajānitvā iddhivikubbanādīsu abhiññānaṃ āpattisamuṭṭhāpakattaṃ veditabbaṃ。這裡應當理解為任何學處都與噁心相應,任何善的未說明的狀態都是雙重意識,任何三重意識的狀態都是如此,這就是區別的所在,不能有其他的理解。 Kiriyāsamuṭṭhānanti parūpakkamena jāyamānaṃ aṅgajātādicalanaṃ sādiyanacittasaṅkhāte sevanacitte uppanne tena cittena samuppāditameva hotīti vuttaṃ itarathā 『『siyā kiriyasamuṭṭhānaṃ,siyā akiriyasamuṭṭhāna』』nti vattabbato。所說的「因行為產生的」,是指通過身體的運動而生的,通過有意識的行為產生的心所生的意識,因此說「可能是行為的產生,可能是不作為的」。 Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.66 pakiṇṇakakathāvaṇṇanā) vuttaṃ 『『kiriyasamuṭṭhānanti idaṃ yebhuyyavasena vuttaṃ parūpakkame sati sādiyantassa akiriyasamuṭṭhānabhāvato』』tiādi,taṃ na gahetabbaṃ paṭhamapārājikassa akiriyasamuṭṭhānatāya pāḷiaṭṭhakathāsu avuttattā。關於「因行為產生的」,在《法義明燈》中(《法義》第二卷 波羅夷章節 2.66 雜論的解釋)所說的「因行為產生的,是指在有身體運動的情況下,因不作為而產生的」,這並不應當被接受,因為在第一波羅夷的非行為狀態下,在巴利文的註釋中並沒有提到。 「Manodvāre āpatti nāma natthī」ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā; pārā. aṭṭha.
2.583-4) hi vuttaṃ. Kathañhi nāma parūpakkamena methunaṃ sādiyanto attano aṅgajātādikāyacalanaṃ na sādiyeyya, sādiyanacittānuguṇameva pana sakalasarīre cittajarūpasamuppattiyā viññattipi sukhumā samuppannā eva hotīti daṭṭhabbaṃ, tenāha kāyadvāreneva samuṭṭhānato kāyakammantiādi. Cittaṃ panettha aṅgamattaṃ hotīti kāyaviññatti eva kāyakammabhāve kāraṇaṃ, na cittaṃ. Taṃ panettha kāyasaṅkhātāya viññattiyāyeva aṅgamattaṃ, na kāyakammabhāvassa, itarathā methunassa 『『manokamma』』nti vattabbato, tenāha 『『na tassa vasena kammabhāvo labbhatī』』ti. Kammabhāvoti kāyakammabhāvo. Sabbañcetanti etaṃ samuṭṭhānādikaṃ. Sikkhāpadasīsenāti taṃtaṃsikkhāpadaniyataāpattiyā eva gahaṇatthaṃ sikkhāpadamukhena.
Pakiṇṇakakathāvaṇṇanānayo niṭṭhito.
Vinītavatthuvaṇṇanā
Idaṃkinti kathetukāmatāpucchā. Imātiādi vissajjanaṃ. Vinītāni āpattiṃ tvaṃ bhikkhu āpannotiādinā (pārā. 67) bhagavatā vinicchinitāni vatthūni vinītavatthūni. Taṃ taṃ vatthuṃ uddharitvā dānato dassanato uddānabhūtā gāthā uddānagāthā, saṅgahagāthā, uddesagāthāti vuttaṃ hoti. Vatthu gāthāti tena kho pana samayena aññataro bhikkhūtiādikā vinītavatthupāḷiyeva tesaṃ tesaṃ vinītavatthūnaṃ ganthanato 『『vatthugāthā』』ti vuttā , na chandovicitilakkhaṇena. Uddānagāthānaṃ vatthu vatthugāthāti evaṃ vā ettha attho daṭṭhabbo. Etthāti vinītavatthūsu. Dutiyādīnanti dutiyapārājikādīnaṃ. Yaṃ passitvā cittakārādayo sippikā cittakammādīni sikkhanti, taṃ paṭicchannakarūpaṃ, paṭimārūpanti attho.
67.Purimāni dveti makkaṭīvajjiputtakavatthūni dve. Tānipi bhagavatā vinītabhāvena puna vinītavatthūsu pakkhittāni. Tattha tassa kukkuccaṃ ahosītiādi pana kiñcāpi tesaṃ paṭhamaṃ kukkuccaṃ na uppannaṃ, bhikkhūhi pana bhagavatā ca garahitvā vuttavacanaṃ sandhāya pacchā uppannattaṃ sandhāya vuttaṃ. Bhagavato etamatthaṃ ārocesuntiādi ca bhikkhūhi ānandattherena ca paṭhamaṃ bhagavato ārocite, bhagavatā ca tesaṃ pārājikatte pakāsite bhītā te sayampi gantvā attano kukkuccaṃ pacchā ārocenti eva. 『『Saccaṃ kira tva』』ntiādinā bhagavatā puṭṭhā pana 『『saccaṃ bhagavā』』ti paṭijānanavasenāpi ārocenti. Bhagavāpi āpattiṃ tvantiādinā tesaṃ pārājikattaṃ vinicchinoti eva. Anupaññattikathāyaṃ pana taṃ sabbaṃ avatvā anupaññattiyā anuguṇameva kiñcimattaṃ vuttaṃ, idhāpi tesaṃ vatthūnaṃ bhagavatā vinītabhāvadassanatthaṃ evaṃ vuttanti veditabbaṃ. Keci imaṃ adhippāyaṃ amanasikatvā 『『aññānevetāni vatthūnī』』ti vadanti. Kuseti kusatiṇāni. Kesehīti manussakesehi.
68.Vaṇṇapokkharatāyāti ettha pokkhalaṃ nāma samiddhaṃ sundarañca, tassa bhāvo 『『pokkharatā』』ti ra-kāraṃ katvā vutto, samiddhatā sundaratāti attho. Padhaṃsesīti abhibhavi. Na limpatīti na allīyati.
2.583-4) 這裡說"在意門上並沒有罪"。因為怎麼可能那樣觸犯他人的性行為而不承認自己身體的運動呢?通過有意識的心所產生的微細表業也必然會在全身產生。因此說"通過身體門而產生的即是身業"等。 這裡的心只是一個部分,身表業才是身業的原因,不是心。這裡的心只是身表業的一個部分,而不是身業的原因,否則的話,性行為應該稱為"意業"。因此說"不能因它而成為業"。"業"指身業。這一切都是關於產生等的。"學處的標題"是爲了表示特定學處的特定罪。 Pakiṇṇakakathāvaṇṇanānayo niṭṭhito. Vinītavatthuvaṇṇanā "Idaṃkinti"是指詢問慾望。"Imātiādi"是指回答。"Vinītāni"是指佛陀通過"比丘,你觸犯了罪"等而判決的事件,稱為"已經判決的事件"。從中引出的偈頌稱為"總括偈"、"列舉偈"。"Vatthu gāthā"是指因為收錄了這些已經判決的事件,所以稱為"事件偈",而不是因為韻律的特徵。這裡"事件偈"的意思是指"總括偈中的事件"。 "Purimāni dveti"是指猴子和婆羅門子的兩件事。儘管他們最初沒有產生憂慮,但後來被比丘和佛陀責罵而產生了憂慮,這就是所說的。"bhagavato etamatthaṃ ārocesun"是指首先比丘和阿難尊者向佛陀報告,佛陀宣示他們觸犯了波羅夷后,他們自己也去報告了自己的憂慮。佛陀通過"是真的嗎"等問詢,他們才承認"是的,世尊"。佛陀通過"你觸犯了罪"等判決了他們的波羅夷。在"未制定學處"的部分,只是簡單地說了與未制定學處相應的一些事,這裡也是爲了顯示佛陀判決了這些事件。有些人沒有理解這一點,說"這些都是無知的事件"。"Kuseti"是指蘆葦。"Kesehīti"是指人的頭髮。 "Vaṇṇapokkharatāyā"中,"pokkharaṃ"是指繁榮美麗,其狀態稱為"pokkharatā",即富有美麗的意思。"Padhaṃsesī"是指戰勝。"Na limpatī"是指不沾染。
- Evarūpā parivattaliṅgā bhikkhuniyo atthato ekato upasampannāpi ubhatosaṅghe upasampannāsuyeva saṅgayhanti bhikkhūpasampadāya bhikkhunīupasampadatopi ukkaṭṭhattā. Pāḷiyaṃ 『『tāhi āpattīhi anāpatti』』nti upayogavacanaṃ katvā anujānāmīti padena sambandhitabbaṃ. Itthiliṅganti thanādikaṃ itthisaṇṭhānaṃ vuttanti āha – 『『purisa…pe… itthisaṇṭhānaṃ uppanna』』nti. Taṃ nānantarikato pana 『『purisindriyampi antarahitaṃ, itthindriyañca uppanna』』nti vuttameva hoti, evaṃ uparipi liṅgaggahaṇeneva itthindriyādiggahaṇaṃ veditabbaṃ. Tāti āpattiyo, tassa vuṭṭhātunti iminā sambandho, tāhi āpattīhi vuṭṭhāpetunti attho. Kathanti āha tā sabbāpi bhikkhunīhi kātabbantiādi. Tena paṭicchannāyapi appaṭicchannāyapi garukāpattiyā pakkhamānattacaraṇādikaṃ vidhiṃ dasseti.
Okkantikavinicchayoti pasaṅgānuguṇaṃ otaraṇakavinicchayo. Balavaakusalenāti paradārikakammādinā. Dubbalakusalenāti yathāvuttabalavākusalopahatasattinā tato eva dubbalabhūtena kusalena. Dubbalaakusalenāti purisabhāvuppādakabrahmacariyādibalavakusalopahatasattinā tato eva dubbalabhūtena paradārikādiakusalena. Sugatiyaṃ bhāvadvayassa kusalakammajattā akusaleneva vināso kusaleneva uppattīti āha ubhayampītiādi. Duggatiyaṃ pana akusaleneva ubhinnampi uppatti ca vināso ca, tattha dubbalabalavabhāvova viseso.
『『Ehi mayaṃ gamissāmā』』ti bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānagamane pācittiyāpattiparihāratthaṃ vuttaṃ 『『saṃvidahanaṃ parimocetvā』』ti. Tena ekagāmakkhettepi bahigāmato antaragharaṃ saṃvidhāya gamanampi āpattikaramevāti dasseti. Parimocanavidhiṃ dassento āha mayantiādi. Bahigāmeti gāmantare. Dutiyikā bhikkhunī pakkantā vā hotītiādinā (pāci. 693) vuttaanāpattilakkhaṇaṃ anulometīti vuttaṃ 『『gāmantara…pe… anāpattī』』ti. Kopetvāti pariccajitvā. Lajjiniyo…pe… labbhatīti liṅgaparivattanadukkhapīḷitassa saṅgahepi asati hīnāyāvattanampi bhaveyyāti 『『āpadāsū』』ti vuttaanāpattianulomena vuttaṃ. Tāya dutiyikaṃ gahetvāva gantabbaṃ. Alajjiniyo…pe… labbhatīti alajjinīhi saddhiṃ ekakammādisaṃvāse āpattisambhavato tā asantapakkhaṃ bhajantīti vuttaṃ, imināpetaṃ veditabbaṃ 『『alajjinīhi saddhiṃ paribhogo na vaṭṭatī』』ti. Yadi hi vaṭṭeyya, tatopi dutiyikaṃ vinā gāmantaragamanādīsu āpatti eva siyā saṅgāhikattā tāsaṃ saṅgāhikalajjinigaṇato viya. Ñātikā na honti…pe… vaṭṭatīti vadantīti iminā aṭṭhakathāsu anāgatabhāvaṃ dīpeti. Tatthāpi vissāsikañātikabhikkhuniyo vinā bhikkhunibhāve aramantassa mānapakatikassa āpadāṭṭhānasambhavena taṃ vacanaṃ appaṭikkhittampi tadaññesaṃ na vaṭṭatiyevāti gahetabbaṃ. Bhikkhubhāvepīti bhikkhukālepi . Taṃ nissāyāti taṃ nissayācariyaṃ katvā. Upajjhā gahetabbāti upasampadāgahaṇatthaṃ upajjhā gahetabbā.
這樣的女性比丘在意義上即使是被認可的,也只在雙方的認可下被認可,因此在比丘的認可和比丘尼的認可中也因其特殊性而被接受。巴利文中「因那些罪而無罪」的用語應當與「允許」的詞關聯。女性的性別是指女性的身份,如「男性……女性的身份出現」。此處並不是說「男性的特徵缺失,女性的特徵出現」,而是應當理解為通過性別的確認來理解女性特徵等。因此「那些罪」是指其罪的種類,因而「通過那些罪而顯現」的意思。如何呢?這裡說「所有的女性都應當做」。因此,即使是隱蔽的或不隱蔽的,因重罪而產生的行為也應當被展示。 Okkantikavinicchayoti是指根據情況的降伏的判決。因強烈的善業而產生的罪是指通過他人的性行為等。因微弱的善業而產生的罪是指通過上述強烈的善業所影響的生存者而顯現的微弱的善。因微弱的善業而產生的罪是指通過男性特徵產生的出家生活的強烈善業所影響的生存者而顯現的微弱的他人性行為等。因善的狀態而因善業的存在而產生的結果是指通過善業的存在而顯現的結果,因此說「二者皆是」。而在惡的狀態下,因惡而產生的結果和消失都是如此,因此微弱的和強烈的狀態是不同的。 「來吧,我們去吧」是指與比丘一起安排一次集體出行,以避免因集體出行而產生的波羅夷罪。由此可見,即使在一個村莊的範圍內,若從外村的家中出行也是會產生罪的。因此在說明放行的規則時說「我來」之類的話。外村是指村莊之間。第二位比丘出行或不出行等(《巴利文法典》693)所說的特徵是指應當遵循的規則,稱為「村外……無罪」。「憤怒」是指放棄。若因羞愧……等……得以存在,是指在性別轉變的苦惱中,即使在集體中也會因缺乏而產生低賤的行為,因此說「在危難中」。因此,第二位比丘應當被接納。若因不羞愧……等……得以存在,是指因那些不羞愧者的共同行為而產生的罪,因此應當理解為「與不羞愧者的交往是不可行的」。如果可以存在,即使在第二位比丘的情況下,若沒有村外的出行等行為也會產生罪,正如那些不羞愧者的群體一樣。 親屬並不存在……等……會被說成是應當理解為未來的狀態。即使在此處,若沒有值得信賴的親屬比丘,若沒有比丘的身份,因可能產生的羞愧而被接受的言論也不適用于其他人。關於比丘的身份也是如此。因此,因其引導而被接納的應當被視為應當被認可的比丘。
Vinayakammanti vikappanaṃ sandhāya vuttaṃ. Puna kātabbanti puna vikappetabbaṃ. Puna paṭiggahetvā sattāhaṃ vaṭṭatīti 『『anujānāmi, bhikkhave, bhikkhunīnaṃ sannidhiṃ bhikkhūhi, bhikkhūnaṃ sannidhiṃ bhikkhunīhi ca paṭiggāhāpetvā paribhuñjitu』』nti (cūḷava. 421) vacanato puna paṭiggahetvā paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Sattame divaseti idañca nissaggiyaṃ anāpajjitvāva punapi sattāhaṃ paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Pakatattoti aparivattaliṅgo. Rakkhatīti taṃ paṭiggahaṇavijahanato rakkhati, avibhattatāya paṭiggahaṇaṃ na vijahatīti adhippāyo.
Sāmaṃ gahetvāna nikkhipeyyāti sahatthena paṭiggahetvāna nikkhipeyya. Paribhuñjantassa āpattīti liṅgaparivatte jāte puna appaṭiggahetvā paribhuñjantassa āpatti.
Hīnāyāvattanenāti ettha keci 『『pakatattassa bhikkhuno sikkhaṃ appaccakkhāya 『gihī bhavissāmī』ti gihiliṅgaggahaṇaṃ hīnāyāvattana』』nti vadanti, taṃ na yuttaṃ tattakena bhikkhubhāvassa avijahanato. Aññe pana 『『pārājikaṃ āpannassa bhikkhupaṭiññaṃ pahāya gihiliṅgabhāvūpagamanampi hīnāyāvattana』』nti vadanti, taṃ yuttameva. Pārājikaṃ āpanno hi taṃ paṭicchādetvā yāva bhikkhupaṭiñño hoti, tāva bhikkhu eva hoti bhikkhūnameva pārājikassa paññattattā. 『『Yo pana bhikkhū』』ti hi vuttaṃ. Tathā hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako na hoti, sahaseyyādiāpattiñca na janeti, attānaṃ omasantassa pācittiyañca janeti. Vuttañhi –
『『Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassā』』ti (pārā. 389).
Eke pana 『『pārājikaṃ āpannānaṃ dosaṃ paṭijānitvā gihiliṅgaggahaṇaṃ nāma sikkhāpaccakkhāne samodhānaṃ gacchati tenāpi paṭiññāya bhikkhubhāvassa vijahanato. Teneva vinayavinicchayādīsu hīnāyāvattanaṃ sikkhāpaccakkhāne samodhānetvā visuṃ taṃ na vuttaṃ. Tasmā bhikkhunīnaṃ vibbhamitukāmatāya gihiliṅgaggahaṇaṃ idha hīnāyāvattanaṃ tāsaṃ sikkhāpaccakkhānassa abhāvato. Tāsaṃ paṭiggahaṇavijahanassāpi sabbaso vattabbattā』』ti vadanti, tampi appaṭibāhiyameva. Tasmā pārājikānaṃ bhikkhunīnañca 『『uppabbajissāmī』』ti gihiliṅgaggahaṇaṃ hīnāyāvattananti gahetabbaṃ. Vibbhamotipi etasseva nāmaṃ, teneva taṃ khuddasikkhāyaṃ 『『acchedavissajjanagāhavibbhamā』』ti adhiṭṭhānavijahane vibbhamanāmena vuttaṃ.
Vinayakammanti vikappanaṃ sandhāya vuttaṃ。此處所說的「戒律的行為」是指對行為的界定。Puna kātabbanti puna vikappetabbaṃ。再次應當被界定。Puna paṭiggahetvā sattāhaṃ vaṭṭatīti 『『anujānāmi, bhikkhave, bhikkhunīnaṃ sannidhiṃ bhikkhūhi, bhikkhūnaṃ sannidhiṃ bhikkhunīhi ca paṭiggāhāpetvā paribhuñjitu』』nti (cūḷava. 421) vacanato puna paṭiggahetvā paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ。再次接受並享用七天的時間是爲了說明「我允許比丘與比丘尼在一起,互相接受並享用」。Sattame divaseti idañca nissaggiyaṃ anāpajjitvāva punapi sattāhaṃ paribhuñjituṃ vaṭṭatīti dassanatthaṃ vuttaṃ。這裡說第七天是指在不觸犯的情況下再次享用七天的時間。Pakatattoti aparivattaliṅgo。此處的「自然」是指不變的特徵。Rakkhatīti taṃ paṭiggahaṇavijahanato rakkhati,avibhattatāya paṭiggahaṇaṃ na vijahatīti adhippāyo。保護是指由於接受而保護,不因不分離而不接受。 Sāmaṃ gahetvāna nikkhipeyyāti sahatthena paṭiggahetvāna nikkhipeyya。若以雙手接受后再放下。Paribhuñjantassa āpattīti liṅgaparivatte jāte puna appaṭiggahetvā paribhuñjantassa āpatti。若在享用時因性別的轉變而再次未接受而享用的罪。 Hīnāyāvattanenāti ettha keci 『『pakatattassa bhikkhuno sikkhaṃ appaccakkhāya 『gihī bhavissāmī』ti gihiliṅgaggahaṇaṃ hīnāyāvattana』』nti vadanti,taṃ na yuttaṃ tattakena bhikkhubhāvassa avijahanato。有人說「因自然的比丘的學處而未明顯地說『我將成為家庭人』,這是低賤的行為」,這並不合理,因為這並不適用於比丘的身份。Aññe pana 『『pārājikaṃ āpannassa bhikkupaṭiññaṃ pahāya gihiliṅgabhāvūpagamanampi hīnāyāvattana』』nti vadanti,taṃ yuttameva。另一些人則說「對於已觸犯波羅夷的比丘,放棄比丘身份而成為家庭人也是低賤的行為」,這則是合理的。Pārājikaṃ āpanno hi taṃ paṭicchādetvā yāva bhikkhupaṭiñño hoti,tāva bhikkhu eva hoti bhikkhūnameva pārājikassa paññattattā。已觸犯波羅夷者,若未被遮蔽,直至成為比丘身份,仍然是比丘,因為波羅夷的定義是比丘。 「Yo pana bhikkhū」ti hi vuttaṃ。關於「那些比丘」,如是說。Tathā hi so saṃvāsaṃ sādiyantopi theyyasaṃvāsako na hoti,sahaseyyādiāpattiñca na janeti,attānaṃ omasantassa pācittiyañca janeti。因而,即使他參與集會,也不算為集會的參與者,也不會產生如是的罪,而是會產生輕微的罪。Vuttañhi – 這裡說到: 「污穢的人若觸犯了某種波羅夷法,若他有清凈的見解,便會因故意而說出侮辱之言,因而觸犯了輕微的罪。」(《波羅夷經》389)。 Eke pana 『『pārājikaṃ āpannānaṃ dosaṃ paṭijānitvā gihiliṅgaggahaṇaṃ nāma sikkhāpaccakkhāne samodhānaṃ gacchati tenāpi paṭiññāya bhikkhubhāvassa vijahanato。另一些人認為「在已觸犯波羅夷的情況下,承認過失而接受家庭人的身份是對學處的否定」,因此也因比丘身份被否定。Teneva vinayavinicchayādīsu hīnāyāvattanaṃ sikkhāpaccakkhāne samodhānetvā visuṃ taṃ na vuttaṃ。因而,在戒律的判決等中,低賤的行為並未被提及。因此,因比丘尼的分歧而渴望家庭人的身份在此被視作低賤行為,因而在她們的學處中並不存在。Tāsaṃ paṭiggahaṇavijahanassāpi sabbaso vattabbattā』』ti vadanti,tampi appaṭibāhiyameva。關於她們的接受和否定也應當被視為應當被接受的,因此說這也是不應被排除的。因此,關於已觸犯波羅夷的比丘尼的「我將出家」的家庭人身份應當被理解為低賤的行為。Vibbhamotipi etasseva nāmaṃ,teneva taṃ khuddasikkhāyaṃ 『『acchedavissajjanagāhavibbhamā』』ti adhiṭṭhānavijahane vibbhamanāmena vuttaṃ。若因分歧而被稱作如此,因此在小戒的部分被稱為「割捨、放棄家業而分歧」。
Anapekkhavissajjanenāti aññassa adatvāva anatthikasseva paṭiggahitavatthūnaṃ bahi chaḍḍanena. Keci 『『paṭiggahitavatthūsu sāpekkhassa pure paṭiggahitabhāvato parimocanatthaṃ tattha paṭiggahamattassa vissajjanampi anapekkhavissajjanameva cīvarādiadhiṭṭhānapaccuddhāro viyā』』ti vadanti, taṃ na sundaraṃ tathāvacanābhāvā. Yatheva hi cīvarādīsu anapekkhavissajjanena adhiṭṭhānavijahanaṃ vatvāpi visuṃ paccuddhāro ca vutto, evamidhāpi vattabbaṃ, yathā ca cīvarādīsu kāyapaṭibaddhesupi paccuddhārena adhiṭṭhānaṃ vigacchati, na evamidha. Idha pana paṭiggahitavatthusmiṃ anapekkhassāpi kāyato mutteyeva tasmiṃ paṭiggahaṇaṃ vijahati. Tathā hi vuttaṃ 『『satakkhattumpi pariccajatu, yāva attano hatthagataṃ paṭiggahitamevā』』ti. Anapekkhavissajjanenāti ettha ca 『『anapekkhāyā』』ti ettakameva vattabbaṃ anapekkhataṃ muñcitvā idha visuṃ vissajjanassa abhāvā. Na hettha paccuddhāre viya vissajjanavidhānamatthi. Apica paṭiggahaṇamattavissajjane sati pure paṭiggahitopi āhāro bhuñjitukamyatāya uppannāya paṭiggahaṇamattaṃ vissajjetvā puna paṭiggahetvā yathāsukhaṃ bhuñjitabbo siyāti, tathā ca sannidhikārakasikkhāpade vuttā sabbāpi vinicchayabhedā niratthakā eva siyuṃ. Vuttañhi tattha –
『『Gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti…pe… tādise pattepi punadivase bhuñjantassa pācittiya』』ntiādi (pāci. aṭṭha. 253).
Tattha pana 『『paṭiggahaṇaṃ anapekkhacittena vissajjetvā bhuñjitabba』』nti ettakameva vattabbaṃ, na ca vuttaṃ. Katthaci īdisesu ca gaṇṭhikapattādīsu paṭiggahaṇe apekkhā kassacipi nattheva tappahānāya vāyāmato, tathāpi tatthagataāmise paṭiggahaṇaṃ na vigacchati. Kasmā? Bhikkhussa patte puna bhuñjitukāmatāpekkhāya vijjamānattā pattagatike āhārepi tassā vattanato. Na hi pattaṃ avissajjetvā taggatikaṃ āhāraṃ vissajjetuṃ sakkā, nāpi āhāraṃ avissajjetvā taggatikaṃ paṭiggahaṇaṃ vissajjetuṃ. Tasmā vatthuno vissajjanameva anapekkhavissajjanaṃ, na paṭiggahaṇassāti niṭṭhamettha gantabbaṃ. Teneva sannidhisikkhāpadassa anāpattivāre –
『『Antosattāhaṃ adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjatī』』ti –
Evaṃ sabbattha vatthuvissajjanameva vuttaṃ. Ettha ca 『『antosattāhaṃ adhiṭṭhetī』』ti bāhiraparibhogāya adhiṭṭhānavacanato vatthuṃ avissajjetvāpi kevalaṃ anajjhoharitukāmatāya suddhacittena bāhiraparibhogatthāya niyamanampi visuṃ ekaṃ paṭiggahaṇavijahanakāraṇameva, idañca sandhāya paṭiggahaṇamattavissajjanaṃ vuttaṃ siyā, suvuttameva siyā, tathā ca 『『puna paṭiggahetvā paribhuñjissāmī』』ti paṭiggahaṇavissajjanaṃ na vattabbaṃ siyā bāhiraparibhogādhiṭṭhānassa idhādhippetattā.
Sāratthadīpaniyañhi (sārattha. dī. pārājikakaṇḍa
Anapekkhavissajjanenāti aññassa adatvāva anatthikasseva paṭiggahitavatthūnaṃ bahi chaḍḍanena。無所期待的放棄是指不將他人給予的東西拋棄而放棄那些被接受的物品。Keci 『『paṭiggahitavatthūsu sāpekkhassa pure paṭiggahitabhāvato parimocanatthaṃ tattha paṭiggahamattassa vissajjanampi anapekkhavissajjanameva cīvarādiadhiṭṭhānapaccuddhāro viyā』』ti vadanti,taṃ na sundaraṃ tathāvacanābhāvā。有人說「在接受的物品中,因先前的接受而放棄是應當的,因此在此處放棄也應無所期待」,這並不美好,因為這樣的說法並不成立。Yatheva hi cīvarādīsu anapekkhavissajjanena adhiṭṭhānavijahanaṃ vatvāpi visuṃ paccuddhāro ca vutto,evamidhāpi vattabbaṃ,yathā ca cīvarādīsu kāyapaṭibaddhesupi paccuddhārena adhiṭṭhānaṃ vigacchati,na evamidha。正如在衣物等物品中,雖說無所期待的放棄是應當的,但在此處也應如此,因而在衣物等身體所依的物品中,若放棄則會失去其意義,而在此並非如此。Idha pana paṭiggahitavatthusmiṃ anapekkhassāpi kāyato mutteyeva tasmiṃ paṭiggahaṇaṃ vijahati。這裡所說的在接受的物品中,即使是無所期待的,身體的放棄也是會拋棄接受的物品。Tathā hi vuttaṃ 『『satakkhattumpi pariccajatu, yāva attano hatthagataṃ paṭiggahitamevā』』ti。正如所說「即使放棄七十次,也應當保留自己手中所持的物品」。Anapekkhavissajjanenāti ettha ca 『『anapekkhāyā』』ti ettakameva vattabbaṃ anapekkhataṃ muñcitvā idha visuṃ vissajjanassa abhāvā。無所期待的放棄在此處應當理解為無所期待的放棄的缺失,而不是其他的。Na hettha paccuddhāre viya vissajjanavidhānamatthi。這裡並沒有像在放棄中那樣的放棄的規定。Apica paṭiggahaṇamattavissajjane sati pure paṭiggahitopi āhāro bhuñjitukamyatāya uppannāya paṭiggahaṇamattaṃ vissajjetvā puna paṭiggahetvā yathāsukhaṃ bhuñjitabbo siyāti,tathā ca sannidhikārakasikkhāpade vuttā sabbāpi vinicchayabhedā niratthakā eva siyuṃ。即使在僅放棄接受的情況下,若已接受的食物因想要享用而生起,便應當放棄接受的物品,然後再接受以隨心所欲地享用,因此在這裡說的所有的戒律的判決都是無意義的。Vuttañhi tattha – 這裡說到: 「若在束縛的碗中或碗的縫隙中有粘附物……等……在這樣的碗中再次享用則觸犯輕微的罪。」(《巴利文法典》第八卷253)。 Tattha pana 『『paṭiggahaṇaṃ anapekkhacittena vissajjetvā bhuñjitabba』』nti ettakameva vattabbaṃ,na ca vuttaṃ。此處所說的「應當以無所期待的心放棄接受並享用」僅此而已,並未說明其他。Katthaci īdisesu ca gaṇṭhikapattādīsu paṭiggahaṇe apekkhā kassacipi nattheva tappahānāya vāyāmato,tathāpi tatthagataāmise paṭiggahaṇaṃ na vigacchati。對於這些類似的束縛碗等物品,在接受時並不需要考慮任何人的情況,因此在此處的接受是不會消失的。Kasmā? Bhikkhussa patte puna bhuñjitukāmatāpekkhāya vijjamānattā pattagatike āhārepi tassā vattanato。為什麼呢?因比丘在碗中再次享用的慾望而存在,因此即使在接受的食物中也會因其慾望而存在。Na hi pattaṃ avissajjetvā taggatikaṃ āhāraṃ vissajjetuṃ sakkā,nāpi āhāraṃ avissajjetvā taggatikaṃ paṭiggahaṇaṃ vissajjetuṃ。若不放棄碗,則無法放棄其中的食物;若不放棄食物,則無法放棄其中的碗。因此,物品的放棄即是無所期待的放棄,而不是接受的放棄,因此在此應當明確。Tasmā vatthuno vissajjanameva anapekkhavissajjanaṃ,na paṭiggahaṇassāti niṭṭhamettha gantabbaṃ。由此可見,物品的放棄即是無所期待的放棄,而非接受的放棄,這一點在此應當明確。Teneva sannidhisikkhāpadassa anāpattivāre – 因此在有關接近的戒律中, 「內心專注于接受,放棄、消失、滅亡、燒燬、切斷、接受、對於未被認可者以四種嘔吐物的放棄而接受並享用。」 Evaṃ sabbattha vatthuvissajjanameva vuttaṃ。如此在所有地方,物品的放棄都是被提及的。Ettha ca 『『antosattāhaṃ adhiṭṭhetī』』ti bāhiraparibhogāya adhiṭṭhānavacanato vatthuṃ avissajjetvāpi kevalaṃ anajjhoharitukāmatāya suddhacittena bāhiraparibhogatthāya niyamanampi visuṃ ekaṃ paṭiggahaṇavijahanakāraṇameva,idañca sandhāya paṭiggahaṇamattavissajjanaṃ vuttaṃ siyā,suvuttameva siyā,tathā ca 『『puna paṭiggahetvā paribhuñjissāmī』』ti paṭiggahaṇavissajjanaṃ na vattabbaṃ siyā bāhiraparibhogādhiṭṭhānassa idhādhippetattā。這裡所說的「內心專注于接受」是指即使在未放棄的情況下,也因想要不被他人佔有而以清凈的心專注于外部的享用,因此僅僅是因其接受的放棄而存在,這一點應當被理解為是良好的。因此說「我將再次接受並享用」而放棄的接受是不應當被允許的,因而這裡所指的是外部享用的目的。
2.69) 『『anapekkhavissajjanenāti ettha aññassa adatvāva anatthikatāya 『natthi iminā kammaṃ na dāni naṃ paribhuñjissāmī』ti vatthūsu vā, 『puna paṭiggahetvā paṭibhuñjissāmī』ti paṭiggahaṇe vā anapekkhavissajjanenā』』ti evaṃ paribhuñjitukāmasseva paṭiggahaṇamattavissajjanampi paṭiggahaṇavijahanakāraṇaṃ vuttaṃ, taṃ na gahetabbaṃ. Purimameva pana bāhiraparibhogādhiṭṭhānaṃ gahetabbaṃ. Idaṃ pana aṭṭhakathāsu 『『anapekkhavissajjanasaṅkhāte vissajjetī』』ti vuttapāḷipadatthe saṅgahetvā visuṃ na vuttaṃ. Nassati, vinassati, ḍayhati, vissāsaṃ vā gaṇhantīti imāni pana padāni acchinditvā gaṇhantīti imasmiṃ pade saṅgahitānīti veditabbaṃ.
Acchinditvā gahaṇenāti anupasampannānaṃ balakkārādinā acchinditvā gahaṇena. Upasampannānañhi acchindanavissāsaggāhesu paṭiggahaṇaṃ na vijahati. Etthāti bhikkhuvihāre. Uparopakāti tena ropitā rukkhagacchā. Terasasusammutīsūti bhattuddesakasenāsanapaññāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasādiyagāhāpakapattagāhāpakaārāmikapesakasāmaṇerapesakasammutisaṅkhātāsu terasasu sammutīsu.
Pacchimikāya senāsanaggāhe paṭippassaddhepi appaṭippassaddhepi kathinatthārassa, tammūlakānaṃ pañcānisaṃsānañca abhāvassa samānattā tattha vijjamānampi senāsanaggāhapaṭippassaddhiṃ adassetvā tattha bhikkhūhi kattabbaṃ saṅgahameva dassetuṃ sace pacchimikāyātiādi vuttaṃ. Sace akusalavipāke …pe… chārattaṃ mānattameva dātabbanti idaṃ paṭicchannāya sādhāraṇāpattiyā parivasantassa asamādinnaparivāsassa vā liṅge parivatte pakkhamānattaṃ carantassa vasena vuttaṃ. Sace panassa pakkhamānatte asamādinne eva puna liṅgaṃ parivattati, parivāsaṃ datvā parivutthaparivāsasseva chārattaṃ mānattaṃ dātabbaṃ. Parivāsadānaṃ natthi bhikkhukāle appaṭicchannabhāvato. Sace pana bhikkhukālepi sañcicca nāroceti, āpatti paṭicchannāva hoti, āpattipaṭicchannabhāvato parivāso ca dātabboti vadanti. Pārājikaṃ āpannānaṃ itthipurisānaṃ liṅge parivattepi pārājikattassa ekasmiṃ attabhāve avijahanato puna upasampadā na dātabbāti gahetabbaṃ. Teneva tesaṃ sīsacchinnapurisādayo nidassitā.
71.Tathevāti muccatu vā mā vāti imamatthaṃ atidisati. Aññesanti puthujjane sandhāya vuttaṃ. Tesañhi īdise ṭhāne asādiyanaṃ dukkaraṃ sotāpannādiariyānaṃ tattha dukkarattābhāvā. Na hi ariyā pārājikādilokavajjāpattiṃ āpajjanti.
2.69) 『『anapekkhavissajjanenāti ettha aññassa adatvāva anatthikatāya 『natthi iminā kammaṃ na dāni naṃ paribhuñjissāmī』ti vatthūsu vā, 『puna paṭiggahetvā paṭibhuñjissāmī』ti paṭiggahaṇe vā anapekkhavissajjanenā』』ti evaṃ paribhuñjitukāmasseva paṭiggahaṇamattavissajjanampi paṭiggahaṇavijahanakāraṇaṃ vuttaṃ,taṃ na gahetabbaṃ。無所期待的放棄是指不將他人給予的東西拋棄而放棄那些被接受的物品,或是說「我將再次接受並享用」,因此在接受的情況下,無所期待的放棄是爲了接受而說的,這一點不應被接受。Purimameva pana bāhiraparibhogādhiṭṭhānaṃ gahetabbaṃ。應當接受的是外部享用的基礎。Idaṃ pana aṭṭhakathāsu 『『anapekkhavissajjanasaṅkhāte vissajjetī』』ti vuttapāḷipadatthe saṅgahetvā visuṃ na vuttaṃ。這裡在註釋中所說的「無所期待的放棄」並未具體說明。Nassati, vinassati, ḍayhati, vissāsaṃ vā gaṇhantīti imāni pana padāni acchinditvā gaṇhantīti imasmiṃ pade saṅgahitānīti veditabbaṃ。消失、滅亡、燒燬、接受等詞應理解為在此處被提及。 Acchinditvā gahaṇenāti anupasampannānaṃ balakkārādinā acchinditvā gahaṇena。通過強者的切斷而接受那些未被認可的。Upasampannānañhi acchindanavissāsaggāhesu paṭiggahaṇaṃ na vijahati。對於已被認可者,切斷和放棄的接受是不會消失的。Etthāti bhikkhuvihāre。此處是指比丘的住處。Uparopakāti tena ropitā rukkhagacchā。上面的意思是指被種植的樹木。Terasa susammutīsūti bhattuddesakasenāsanapaññāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasādiyagāhāpakapattagāhāpakaārāmikapesakasāmaṇerapesakasammutisaṅkhātāsu terasasu sammutīsu。指的是在十三種被認可的情況下,包括食物的分配、臥具的分配、衣物的接受等。 Pacchimikāya senāsanaggāhe paṭippassaddhepi appaṭippassaddhepi kathinatthārassa,tammūlakānaṃ pañcānisaṃsānañca abhāvassa samānattā tattha vijjamānampi senāsanaggāhapaṭippassaddhiṃ adassetvā tattha bhikkhūhi kattabbaṃ saṅgahameva dassetuṃ sace pacchimikāyātiādi vuttaṃ。關於後方臥具的安靜與不安靜,因其根本的五種利益的缺失而存在的相似性,因而在此處應當向比丘展示應當做的事情,若提到後方的臥具等。Sace akusalavipāke …pe… chārattaṃ mānattameva dātabbanti idaṃ paṭicchannāya sādhāraṇāpattiyā parivasantassa asamādinnaparivāsassa vā liṅge parivatte pakkhamānattaṃ carantassa vasena vuttaṃ。若因惡的果報而……等……應當給予的只是輕微的,因而在此處所提到的應當是一般的接受,而是指在不安定的情況下,因性別的轉變而出現的行為。 Sace panassa pakkhamānatte asamādinne eva puna liṅgaṃ parivattati,parivāsaṃ datvā parivutthaparivāsasseva chārattaṃ mānattaṃ dātabbaṃ。若在其行為不穩定的情況下,再次轉變性別,則應當給予輕微的。Parivāsadānaṃ natthi bhikkhukāle appaṭicchannabhāvato。若在比丘時期,因未被接受而沒有給予寄居的行為。Sace pana bhikkhukālepi sañcicca nāroceti,āpatti paṭicchannāva hoti,āpattipaṭicchannabhāvato parivāso ca dātabboti vadanti。若在比丘時期,若未被接受而無法安靜,則觸犯的罪則是被接受的,因而寄居的行為也應當給予。Pārājikaṃ āpannānaṃ itthipurisānaṃ liṅge parivattepi pārājikattassa ekasmiṃ attabhāve avijahanato puna upasampadā na dātabbāti gahetabbaṃ。已觸犯波羅夷的男女,在性別轉變的情況下,因未被遮蔽而再次被接受,因此應當理解為不應再給予再受戒的機會。Teneva tesaṃ sīsacchinnapurisādayo nidassitā。因而那些頭被割斷的男子等被指示。 71.Tathevāti muccatu vā mā vāti imamatthaṃ atidisati。如此說「讓他解脫」或「不要解脫」,對此事的過度強調。Aññesanti puthujjane sandhāya vuttaṃ。此處是指普通人。Tesañhi īdise ṭhāne asādiyanaṃ dukkaraṃ sotāpannādiariyānaṃ tattha dukkarattābhāvā。因為在這些地方,對於不善之事是困難的,因此對於初果及以上的聖者而言,在此處是困難的。Na hi ariyā pārājikādilokavajjāpattiṃ āpajjanti。因為聖者不會觸犯波羅夷等世俗的過失。
73.Suphusitāti uparimāya dantapantiyā heṭṭhimā dantapanti āhacca ṭhitā, avivaṭāti attho. Tenāha 『『antomukhe okāso natthī』』ti. Uppāṭite pana oṭṭhamaṃse dante suyeva upakkamantassa thullaccayanti nimittena bahinimitte chupanattā vuttaṃ. Bahinikkhantadantajivhāsupi eseva nayo. Nijjhāmataṇhikā nāma lomakūpehi samuṭṭhitaaggijālāhi daḍḍhasarīratāya ativiya tasitarūpā. Ādi-saddena khuppipāsāsurā aṭṭhicammāvasiṭṭhā bhayānakasarīrā petiyo saṅgahitā. Visaññaṃ katvāti yathā so katampi upakkamaṃ na jānāti, evaṃ katvā. Tena ca visaññī ahutvā sādiyantassa pārājikamevāti dasseti. Upahatakāyappasādoti vātapittādidosehi kāyaviññāṇānuppādakabhāvena dūsitakāyappasādo, na pana vinaṭṭhakāyappasādo. Sīse patteti maggena maggappaṭipādane jāte. Appavesetukāmatāya eva nimittena nimittachupane thullaccayaṃ vuttaṃ, sevetukāmassa pana tatthāpi dukkaṭamevāti āha 『『dukkhaṭameva sāmanta』』nti.
- Jāti-saddena sumanapupphapariyāyena tannissayo gumbo adhippetoti āha 『『jātipupphagumbāna』』nti. Tena ca jātiyā upalakkhitaṃ vanaṃ jātiyāvananti aluttasamāsoti dasseti. Ekarasanti vīthicittehi asammissaṃ.
Suphusitāti uparimāya dantapantiyā heṭṭhimā dantapanti āhacca ṭhitā, avivaṭāti attho。上面所說的「非常好」的意思是指在上面的牙齒與下面的牙齒相接而立著,意為「未被打開」。Tenāha 『『antomukhe okāso natthī』』ti。因而說「內嘴處沒有空間」。Uppāṭite pana oṭṭhamaṃse dante suyeva upakkamantassa thullaccayanti nimittena bahinimitte chupanattā vuttaṃ。若上牙齒抬起,因而會因厚重而被提及,這也是由於外部的厚重而被提及。Bahinikkhantadantajivhāsupi eseva nayo。外部突出的牙齒和舌頭也是同樣的道理。Nijjhāmataṇhikā nāma lomakūpehi samuṭṭhitaaggijālāhi daḍḍhasarīratāya ativiya tasitarūpā。名為「被壓迫的」,是指因毛髮的根部而起的火焰,因而極為細微。Ādi-saddena khuppipāsāsurā aṭṭhicammāvasiṭṭhā bhayānakasarīrā petiyo saṅgahitā。以「開始」為名,指的是因飢餓和口渴而導致的,骨骼和面板的極度恐怖的屍體被聚集。Visaññaṃ katvāti yathā so katampi upakkamaṃ na jānāti,evaṃ katvā。被稱為「無知」,是指他不知道任何事情,如此被稱。Tena ca visaññī ahutvā sādiyantassa pārājikamevāti dasseti。因而說明,因無知而未被遮蔽的則是觸犯波羅夷。Upahatakāyappasādoti vātapittādidosehi kāyaviññāṇānuppādakabhāvena dūsitakāyappasādo,na pana vinaṭṭhakāyappasādo。被稱為「受損的身體的愉悅」,是指因風、膽汁等病癥而未能產生身體的意識而導致的身體的愉悅,而非消失的身體的愉悅。Sīse patteti maggena maggappaṭipādane jāte。因而在頭部上,因路徑的行進而產生的。Appavesetukāmatāya eva nimittena nimittachupane thullaccayaṃ vuttaṃ,sevetukāmassa pana tatthāpi dukkaṭamevāti āha 『『dukkhaṭameva sāmanta』』nti。因而因想要少許進入而提到的厚重,若想要種植則在此處也是輕微的,因此說「只是輕微的」。 Jāti-saddena sumanapupphapariyāyena tannissayo gumbo adhippetoti āha 『『jātipupphagumbāna』』nti。通過「出生」一詞,意指美麗的花朵的聚集,因而說「花的聚集」。Tena ca jātiyā upalakkhitaṃ vanaṃ jātiyāvananti aluttasamāsoti dasseti。通過此,因出生而被指示的森林被稱為「出生的森林」,是指非新造的組合。Ekarasanti vīthicittehi asammissaṃ。指的是單一的,因街道的繪製而不被誤解。
77.Uppanne vatthumhīti itthīhi kataajjhācāravatthusmiṃ. Rukkhasūcikaṇṭakadvāranti rukkhasūcidvāraṃ kaṇṭakadvāraṃ, evameva vā pāṭho. Tattha yaṃ ubhosu passesu rukkhathambhe nikhanitvā tattha majjhe vijjhitvā dve tisso rukkhasūciyo pavesetvā karonti, taṃ rukkhasūcidvāraṃ nāma. Pavesananikkhamanakāle pana apanetvā thakanakayoggena kaṇṭakasākhāpaṭalena yuttaṃ dvāraṃ kaṇṭakadvāraṃ nāma. Gāmadvārassa pidhānatthaṃ padarena kaṇṭakasākhādīhi vā katassa kavāṭassa udukkhalapāsarahitatāya ekena saṃvarituṃ vivarituñca asakkuṇeyyassa heṭṭhā ekaṃ cakkaṃ yojenti, yena parivattamānena taṃ kavāṭaṃ sukhathakanaṃ hoti, taṃ sandhāya vuttaṃ 『『cakkalakayuttadvāra』』nti. Cakkameva hi lātabbaṭṭhena saṃvaraṇavivaraṇatthāya gahetabbaṭṭhena cakkalakaṃ, tena yuttampi kavāṭaṃ cakkalakaṃ nāma, tena yuttaṃ dvāraṃ cakkalakayuttadvāraṃ. Mahādvāresu pana dve tīṇipi cakkalakāni yojentīti āha phalakesūtiādi. Kiṭikāsūti veḷupesikāhi kaṇṭakasākhādīhi ca katathakanakesu. Saṃsaraṇakiṭikadvāranti cakkalakayantena saṃsaraṇakiṭikāyuttamahādvāraṃ. Gopphetvāti āvuṇitvā, rajjūhi ganthetvā vā. Ekaṃ dussasāṇidvāramevāti ettha kilañjasāṇidvārampi saṅgahaṃ gacchati taggatikattā. Atha bhikkhū…pe… nisinnā hontīti idaṃ bhikkhūnaṃ sannihitabhāvadassanatthaṃ vuttaṃ. Nipannepi ābhogaṃ kātuṃ vaṭṭati, nipajjitvā niddāyante pana ābhogaṃ kātuṃ na vaṭṭati asantapakkhe ṭhitattā. Raho nisajjāya viya dvārasaṃvaraṇaṃ nāma mātugāmānaṃ pavesananivāraṇatthaṃ anuññātanti āha bhikkhuniṃ vātiādi. Nisseṇiṃ āropetvāti idaṃ heṭṭhimatalassa sadvārabandhatāya vuttaṃ. Catūsu disāsu parikkhittassa kuṭṭassa ekābaddhatāya 『『ekakuṭṭake』』ti vuttaṃ. Pacchimānaṃ bhāroti pāḷiyā āgacchante sandhāya vuttaṃ. Yena kenaci parikkhitteti ettha parikkhepassa ubbedhato pamāṇaṃ sahaseyyappahonake vuttasadisameva.
Uppanne vatthumhīti itthīhi kataajjhācāravatthusmiṃ。所謂「出現的物品」是指由女性所創造的與行為相關的物品。Rukkhasūcikaṇṭakadvāranti rukkhasūcidvāraṃ kaṇṭakadvāraṃ,evameva vā pāṭho。所謂「樹刺門」是指樹刺的門,或是說「刺門」。Tattha yaṃ ubhosu passesu rukkhathambhe nikhanitvā tattha majjhe vijjhitvā dve tisso rukkhasūciyo pavesetvā karonti,taṃ rukkhasūcidvāraṃ nāma。那裡所說的,在兩個接觸點上挖掘樹柱,並在中間打洞,放入兩三根樹刺的地方,稱為「樹刺門」。Pavesananikkhamanakāle pana apanetvā thakanakayoggena kaṇṭakasākhāpaṭalena yuttaṃ dvāraṃ kaṇṭakadvāraṃ nāma。進入和退出的時間,若將其移走,利用厚重的刺枝相連的門,稱為「刺門」。Gāmadvārassa pidhānatthaṃ padarena kaṇṭakasākhādīhi vā katassa kavāṭassa udukkhalapāsarahitatāya ekena saṃvarituṃ vivarituñca asakkuṇeyyassa heṭṭhā ekaṃ cakkaṃ yojenti,yena parivattamānena taṃ kavāṭaṃ sukhathakanaṃ hoti,taṃ sandhāya vuttaṃ 『『cakkalakayuttadvāra』』nti。爲了封閉村門,利用刺枝等所制的門,因其不被水流侵蝕,因此用一個輪子來封閉和打開,以便在轉動時使門保持平穩,因此說「輪子門」。Cakkameva hi lātabbaṭṭhena saṃvaraṇavivaraṇatthāya gahetabbaṭṭhena cakkalakaṃ,tena yuttampi kavāṭaṃ cakkalakaṃ nāma,tena yuttaṃ dvāraṃ cakkalakayuttadvāraṃ。輪子是爲了封閉和打開而被使用的,因此門也被稱為「輪子門」。Mahādvāresu pana dve tīṇipi cakkalakāni yojentīti āha phalakesūtiādi。在大門中,兩個或三個輪子被使用,因此說「在門的框架中」。Kiṭikāsūti veḷupesikāhi kaṇṭakasākhādīhi ca katathakanakesu。對於小門,利用蘆葦、刺枝等所制的厚重部分。Saṃsaraṇakiṭikadvāranti cakkalakayantena saṃsaraṇakiṭikāyuttamahādvāraṃ。所謂「迴轉的小門」是指帶有輪子的迴轉大門。Gopphetvāti āvuṇitvā,rajjūhi ganthetvā vā。被稱為「封閉」,是指被圍住或通過繩索而去的。Ekaṃ dussasāṇidvāramevāti ettha kilañjasāṇidvārampi saṅgahaṃ gacchati taggatikattā。這裡所說的「一個不容易被發現的門」也被視為一種包圍的方式。Atha bhikkhū…pe… nisinnā hontīti idaṃ bhikkhūnaṃ sannihitabhāvadassanatthaṃ vuttaṃ。然後比丘們……等……坐著,意在顯示比丘們的親近。Nipannepi ābhogaṃ kātuṃ vaṭṭati,nipajjitvā niddāyante pana ābhogaṃ kātuṃ na vaṭṭati asantapakkhe ṭhitattā。即使在躺下時也能保持安靜,但若躺下而睡著則無法保持安靜,因而在不安定的情況下。Raho nisajjāya viya dvārasaṃvaraṇaṃ nāma mātugāmānaṃ pavesananivāraṇatthaṃ anuññātanti āha bhikkhuniṃ vātiādi。被稱為「隱秘的」,是指爲了防止女性進入而被允許的門。Nisseṇiṃ āropetvāti idaṃ heṭṭhimatalassa sadvārabandhatāya vuttaṃ。被稱為「放置」,是指爲了底部的門的封閉而被提及。Catūsu disāsu parikkhittassa kuṭṭassa ekābaddhatāya 『『ekakuṭṭake』』ti vuttaṃ。因四方被圍住的房屋被稱為「一個房屋」。Pacchimānaṃ bhāroti pāḷiyā āgacchante sandhāya vuttaṃ。所說的「後方的重物」是指在巴利文中所提到的。Yena kenaci parikkhitteti ettha parikkhepassa ubbedhato pamāṇaṃ sahaseyyappahonake vuttasadisameva。因任何人而被圍住的地方,此處的圍住是指與輕微的相同。
Mahāpariveṇanti mahantaṃ aṅgaṇaṃ, tena ca bahujanasañcāraṃ dasseti, tenāha mahābodhītiādi. Aruṇe uggate vuṭṭhahati, anāpatti anāpattikhettabhūtāya rattiyā suddhacittena nipannattā. Pabujjhitvā puna supati āpattīti aruṇe uggate pabujjhitvā aruṇuggamanaṃ ñatvā vā añatvā vā anuṭṭhahitvā sayitasantānena supati uṭṭhahitvā kattabbassa dvārasaṃvaraṇādino akatattā akiriyasamuṭṭhānā āpatti hoti anāpattikhette katanipajjanakiriyāya anaṅgattā. Ayañhi āpatti īdise ṭhāne akiriyā, divā asaṃvaritvā nipajjanakkhaṇe kiriyā ca acittakā cāti veditabbā. Purāruṇā pabujjhitvāpi yāva aruṇuggamanā sayantassāpi purimanayena āpattiyeva. Aruṇe uggate vuṭṭhahissāmīti…pe… āpattiyevāti ettha kadā tassa āpattīti? Vuccate – na tāva rattiyaṃ 『『divā āpajjati no ratti』』nti (pari. 323) vuttattā. 『『Anādariyadukkaṭā na muccatī』』ti vuttadukkaṭaṃ pana divāsayanadukkaṭameva na hoti anādariyadukkaṭattā. Evaṃ aruṇuggamane pana acittakaṃ akiriyasamuṭṭhānaṃ āpattiṃ āpajjatīti veditabbaṃ. So sace dvāraṃ saṃvaritvā 『『aruṇe uggate vuṭṭhahissāmī』』ti nipajjati, dvāre ca aññehi aruṇuggamanakāle vivaṭepi tassa anāpattiyeva dvārapidahanassa rattidivābhāgesu visesābhāvā. Āpattiāpajjanasseva kālaviseso icchitabbo, na tapparihārassāti gahetabbaṃ, 『『dvāraṃ asaṃvaritvā rattiṃ nipajjatī』』ti (pārā. aṭṭha.
Mahāpariveṇanti mahantaṃ aṅgaṇaṃ, tena ca bahujanasañcāraṃ dasseti, tenāha mahābodhītiādi。大園是指廣闊的庭院,因此顯示出眾多人的流動,因此說「大菩提」。Aruṇe uggate vuṭṭhahati,anāpatti anāpattikhettabhūtāya rattiyā suddhacittena nipannattā。黎明升起時醒來,因夜晚的清凈心而未觸犯。Pabujjhitvā puna supati āpattīti aruṇe uggate pabujjhitvā aruṇuggamanaṃ ñatvā vā añatvā vā anuṭṭhahitvā sayitasantānena supati uṭṭhahitvā kattabbassa dvārasaṃvaraṇādino akatattā akiriyasamuṭṭhānā āpatti hoti anāpattikhette katanipajjanakiriyāya anaṅgattā。醒來后再次入睡是觸犯,因黎明升起時醒來,知道或不知道而站起,因睡眠的安靜而再次入睡,因未進行應做的門的封閉等而未觸犯,因而在未觸犯的情況下進行的入睡行為是沒有罪的。Ayañhi āpatti īdise ṭhāne akiriyā,divā asaṃvaritvā nipajjanakkhaṇe kiriyā ca acittakā cāti veditabbā。這裡的觸犯在此類情況下是無作為的,白天未封閉而入睡的時刻的行為是無意識的,應當如此理解。Purāruṇā pabujjhitvāpi yāva aruṇuggamanā sayantassāpi purimanayena āpattiyeva。即使在早黎明醒來,直到黎明升起,仍然是觸犯。Aruṇe uggate vuṭṭhahissāmīti…pe… āpattiyevāti ettha kadā tassa āpattīti?說「在黎明升起時我將醒來」……等……此處何時觸犯?Vuccate – na tāva rattiyaṃ 『『divā āpajjati no ratti』』nti (pari. 323) vuttattā。被說成「在夜晚不觸犯,白天觸犯」是因為在夜晚的情況下。『『Anādariyadukkaṭā na muccatī』』ti vuttadukkaṭaṃ pana divāsayanadukkaṭameva na hoti anādariyadukkaṭattā。被說成「無視的過失不會解脫」,而所說的過失僅僅是白天的臥具過失,因其是無視的過失。Evaṃ aruṇuggamane pana acittakaṃ akiriyasamuṭṭhānaṃ āpattiṃ āpajjatīti veditabbaṃ。如此,在黎明升起時,因無意識的無作為而觸犯應當如此理解。So sace dvāraṃ saṃvaritvā 『『aruṇe uggate vuṭṭhahissāmī』』ti nipajjati,dvāre ca aññehi aruṇuggamanakāle vivaṭepi tassa anāpattiyeva dvārapidahanassa rattidivābhāgesu visesābhāvā。若他封閉了門而說「在黎明升起時我將醒來」而入睡,門在其他人黎明升起時打開,仍然是未觸犯的,因為夜晚和白天的特殊性。Āpattiāpajjanasseva kālaviseso icchitabbo,na tapparihārassāti gahetabbaṃ,『『dvāraṃ asaṃvaritvā rattiṃ nipajjatī』』ti (pārā. aṭṭha.。觸犯與入睡的時間應當被考慮,而非在夜晚未封閉門而入睡的情況。
1.77) hi vuttaṃ. Divā saṃvaritvā nipannassa kenaci vivaṭepi dvāre anāpattiyeva. Attanāpi anuṭṭhahitvāva sati paccaye vivaṭepi anāpattīti vadanti. Yathāparicchedameva ca na vuṭṭhātīti aruṇe uggateyeva uṭṭhāti. Āpattiyevāti mūlāpattiṃyeva sandhāya vuttaṃ, anādariyaāpatti pana purāruṇā uṭṭhitassāpi tassa hoteva 『『dukkaṭā na muccatī』』ti vuttattā, dukkaṭā na muccatīti ca purāruṇā uṭṭhahitvā mūlāpattiyā muttopi anādariyadukkaṭā na muccatīti adhippāyo.
Niddāvasena nipajjatīti vohāravasena vuttaṃ, pādānaṃ pana bhūmito amocitattā ayaṃ nipanno nāma na hoti, teneva anāpatti vuttā. Apassāya supantassāti kaṭiṭṭhito uddhaṃ piṭṭhikaṇṭake appamattakampi padesaṃ bhūmiṃ aphusāpetvā thambhādiṃ apassāya supantassa. Kaṭiṭṭhiṃ pana bhūmiṃ phusāpentassa sayanaṃ nāma hoti. Piṭṭhipasāraṇalakkhaṇā hi seyyā. Dīghavandanādīsupi tiriyaṃ piṭṭhikaṇṭakānaṃ pasāritattā nipajjanamevāti āpatti pariharitabbāva 『『vandāmīti pādamūle nipajjī』』tiādīsu nipajjanasseva vuttattā. Tassāpi anāpatti patanakkhaṇe avisayattā, visaye jāte sahasā vuṭṭhitattā ca. Yassa pana visaññitāya pacchāpi avisayo, etassa anāpattiyeva patitakkhaṇe viya. Tattheva sayati na vuṭṭhātīti iminā visayepi akaraṇaṃ dasseti, teneva 『『tassa āpattī』』ti vuttaṃ.
Ekabhaṅgenāti ubho pāde bhūmito amocetvāva ekapassena sarīraṃ bhañjitvā nipanno. Mahāaṭṭhakathāyaṃ pana mahāpadumattherena vuttanti sambandho, tena 『『mahāaṭṭhakathāya likhitamahāpadumattheravādo aya』』nti dasseti. Tattha supantassāpi avisayattamatthīti mahāpadumattherena 『『avisayattā pana āpatti na dissatī』』ti vuttaṃ. Ācariyā pana supantassa visaññattābhāvena visayattā anāpattiṃ na kathayanti. Visaññatte sati anāpattiyeva. Dve pana janātiādipi mahāaṭṭhakathāyameva vacanaṃ, tadeva pacchā vuttattā pamāṇaṃ. Yakkhagahitaggahaṇeneva cettha visaññībhūtopi saṅgahito. Ekabhaṅgena nipanno pana anipannattā āpattito muccatiyevāti gahetabbaṃ.
78.Apadeti ākāse. Padanti padavaḷañjaṃ, tenāha 『『ākāse pada』』nti. Etadagganti eso aggo. Yadidanti yo ayaṃ. Sesaṃ uttānameva.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Paṭhamapārājikavaṇṇanānayo niṭṭhito.
- Dutiyapārājikaṃ
Adutiyenāti asadisena jinena yaṃ dutiyaṃ pārājikaṃ pakāsitaṃ, tassa idāni yasmā saṃvaṇṇanākkamo patto, tasmā assa dutiyassa ayaṃ saṃvaṇṇanā hotīti yojanā.
Dhaniyavatthuvaṇṇanā
1.77) hi vuttaṃ。如此說。Divā saṃvaritvā nipannassa kenaci vivaṭepi dvāre anāpattiyeva。即使在白天封閉門而入睡,即使被他人打開門,也是無罪的。Attanāpi anuṭṭhahitvāva sati paccaye vivaṭepi anāpattīti vadanti。即使自己也未起身,若有原因而門被打開,也是無罪的,如此說。Yathāparicchedameva ca na vuṭṭhātīti aruṇe uggateyeva uṭṭhāti。不管多少時間,也只是在黎明升起時醒來。Āpattiyevāti mūlāpattiṃyeva sandhāya vuttaṃ,anādariyaāpatti pana purāruṇā uṭṭhitassāpi tassa hoteva ''dukkaṭā na muccatī''ti vuttattā, dukkaṭā na muccatīti ca purāruṇā uṭṭhahitvā mūlāpattiyā muttopi anādariyadukkaṭā na muccatīti adhippāyo。所說的"觸犯"是指主要的觸犯,而無視的觸犯對於在黎明前醒來的人來說也會存在,因為說"輕微的不會解脫",即使在黎明前醒來而免於主要的觸犯,但無視的輕微的也不會解脫。 Niddāvasena nipajjatīti vohāravasena vuttaṃ,pādānaṃ pana bhūmito amocitattā ayaṃ nipanno nāma na hoti,teneva anāpatti vuttā。被說為"因睡眠而入睡"是通常的說法,但由於雙腳未離地面,所以不算真正的入睡,因此說是無罪的。Apassāya supantassāti kaṭiṭṭhito uddhaṃ piṭṭhikaṇṭake appamattakampi padesaṃ bhūmiṃ aphusāpetvā thambhādiṃ apassāya supantassa。靠著而睡著,是指從腰部向上背部的一小部分未觸及地面,而靠著柱子等睡著。Kaṭiṭṭhiṃ pana bhūmiṃ phusāpentassa sayanaṃ nāma hoti。但若使腰部觸及地面,則稱為臥睡。Piṭṭhipasāraṇalakkhaṇā hi seyyā。因為臥睡的特徵是背部的伸展。Dīghavandanādīsupi tiriyaṃ piṭṭhikaṇṭakānaṃ pasāritattā nipajjanamevāti āpatti pariharitabbāva ''vandāmīti pādamūle nipajjī''tiādīsu nipajjanasseva vuttattā。在長時間問候等中,由於背部的橫向伸展,所以入睡也是如此,因此應當避免觸犯,因為在"爲了問候而臥于足下"等中,也只是提到了入睡。Tassāpi anāpatti patanakkhaṇe avisayattā,visaye jāte sahasā vuṭṭhitattā ca。即使如此,在傾倒的那一刻也是無罪的,因為不在範圍內,且在進入範圍時迅速起身。Yassa pana visaññitāya pacchāpi avisayo,etassa anāpattiyeva patitakkhaṇe viya。對於因無知而後也不在範圍內的人,在傾倒的那一刻也是無罪的。Tattheva sayati na vuṭṭhātīti iminā visayepi akaraṇaṃ dasseti,teneva ''tassa āpattī''ti vuttaṃ。因此說"在那裡睡著而未起身",這表示即使在範圍內也未作為,因此說"他的觸犯"。 Ekabhaṅgenāti ubho pāde bhūmito amocetvāva ekapassena sarīraṃ bhañjitvā nipanno。以一側傾斜,是指未將雙腳離地而只用一側傾斜身體而入睡。Mahāaṭṭhakathāyaṃ pana mahāpadumattherena vuttanti sambandho,tena ''mahāaṭṭhakathāya likhitamahāpadumattheravādo aya''nti dasseti。這是大蓮花長老在大註釋中所說的,因此顯示"這是大註釋中所寫的大蓮花長老的觀點"。Tattha supantassāpi avisayattamatthīti mahāpadumattherena ''avisayattā pana āpatti na dissatī''ti vuttaṃ。在那裡,大蓮花長老說"即使在睡眠中,由於不在範圍內,所以也無觸犯"。Ācariyā pana supantassa visaññattābhāvena visayattā anāpattiṃ na kathayanti。但諸師則說,由於睡眠中無知,因而在範圍內也是無罪的。Visaññatte sati anāpattiyeva。若有無知,則必定無罪。Dve pana janātiādipi mahāaṭṭhakathāyameva vacanaṃ,tadeva pacchā vuttattā pamāṇaṃ。"兩個人知道"等也是大註釋中的話語,因為後來也被說過。Yakkhagahitaggahaṇeneva cettha visaññībhūtopi saṅgahito。在這裡,即使被鬼神所附,也被包括在內。Ekabhaṅgena nipanno pana anipannattā āpattito muccatiyevāti gahetabbaṃ。但以一側傾斜而入睡的人,由於未真正入睡,因此必定免於觸犯。 Apadeti ākāse。在虛空中行走。Padanti padavaḷañjaṃ,tenāha ''ākāse pada''nti。"足跡"是指腳印,因此說"在虛空中足跡"。Etadagganti eso aggo。這是最高的。Yadidanti yo ayaṃ。這就是。Sesaṃ uttānameva。其餘部分都是顯而易見的。 Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ Paṭhamapārājikavaṇṇanānayo niṭṭhito。 Dutiyapārājikaṃ Adutiyenāti asadisena jinena yaṃ dutiyaṃ pārājikaṃ pakāsitaṃ,tassa idāni yasmā saṃvaṇṇanākkamo patto,tasmā assa dutiyassa ayaṃ saṃvaṇṇanā hotīti yojanā。由於無與倫比的勝者所宣說的第二波羅夷,現在由於已經進入了解釋的次序,因此這是對於那第二的解釋。 Dhaniyavatthuvaṇṇanā
- Rājūhi gahitanti rājagahanti āha 『『mandhātū』』ti. Rājapurohitena pariggahitampi rājapariggahitamevāti mahāgovindaggahaṇaṃ, nagarasaddāpekkhāya cettha 『『rājagaha』』nti napuṃsakaniddeso. Aññepettha pakāreti susaṃvihitārakkhattā rājūnaṃ gahaṃ gehabhūtanti rājagahantiādike pakāre. Vasantavananti kīḷāvanaṃ, vasantakāle kīḷāya yebhuyyattā pana vasantavananti vuttaṃ.
Sadvārabandhāti vassūpagamanayoggatādassanaṃ. Nālakapaṭipadanti suttanipāte (su. ni. 684 ādayo) nālakattherassa desitaṃ moneyyapaṭipadaṃ. Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ. No ce labhati…pe… sāmampi kātabbanti iminā nāvāsatthavaje ṭhapetvā aññattha 『『asenāsaniko aha』』nti ālayakaraṇamattena upagamanaṃ na vaṭṭati. Senāsanaṃ pariyesitvā vacībhedaṃ katvā vassaṃ upagantabbamevāti dasseti. 『『Na, bhikkhave, asenāsanikenā』』tiādinā (mahāva. 204) hi pāḷiyaṃ 『『nālakapaṭipadaṃ paṭipannenāpī』』ti aṭṭhakathāyañca avisesena daḷhaṃ katvā vuttaṃ, nāvāsatthavajesuyeva ca 『『anujānāmi, bhikkhave, nāvāya vassaṃ upagantu』』ntiādinā (mahāva. 203) asatipi senāsane ālayakaraṇavasena vassūpagamanaṃ anuññātaṃ, nāññatthāti gahetabbaṃ. Ayamanudhammatāti sāmīcivattaṃ. Katikavattānīti bhassārāmatādiṃ vihāya sabbadā appamattehi bhavitabbantiādikatikavattāni. Khandhakavattānīti 『『āgantukādikhandhakavattaṃ pūretabba』』nti evaṃ khandhakavattāni ca adhiṭṭhahitvā.
Rājūhi gahitanti rājagahanti āha 『『mandhātū』』ti。被國王所掌控,稱為「國王的掌控」,如同說「曼陀羅」。Rājapurohitena pariggahitampi rājapariggahitamevāti mahāgovindaggahaṇaṃ,nagarasaddāpekkhāya cettha 『『rājagaha』』nti napuṃsakaniddeso。由國王的祭司所掌控的,稱為國王的掌控,因此說「大牛的掌控」,在這裡是以城市的名稱為依據,稱為「國王的掌控」,為中性名詞的定義。Aññepettha pakāreti susaṃvihitārakkhattā rājūnaṃ gahaṃ gehabhūtanti rājagahantiādike pakāre。其他地方則顯示出,由於良好的保護,國王的掌控被稱為「國王的掌控」等。Vasantavananti kīḷāvanaṃ,vasantakāle kīḷāya yebhuyyattā pana vasantavananti vuttaṃ。所謂「遊樂園」是指遊樂場,因在遊玩的季節中,因遊玩而被稱為「遊樂園」。 Sadvārabandhāti vassūpagamanayoggatādassanaṃ。所謂「封閉的門」是指適合降雨的情況的表現。Nālakapaṭipadanti suttanipāte (su. ni. 684 ādayo) nālakattherassa desitaṃ moneyyapaṭipadaṃ。所謂「納拉卡的道路」是指在《經集》中(如《長部經》684等)由納拉卡長老所講述的正確道路。Pañcannaṃ chadanānanti tiṇapaṇṇaiṭṭhakasilāsudhāsaṅkhātānaṃ pañcannaṃ。所謂「五種覆蓋物」是指由草、葉、石、土、泥所構成的五種覆蓋物。No ce labhati…pe… sāmampi kātabbanti iminā nāvāsatthavaje ṭhapetvā aññattha 『『asenāsaniko aha』』nti ālayakaraṇamattena upagamanaṃ na vaṭṭati。若不獲得……等……即使是應做的事情,若不考慮到「在船上」,則只是在其他地方以「我不在住所」作為借口而不被允許。Senāsanaṃ pariyesitvā vacībhedaṃ katvā vassaṃ upagantabbamevāti dasseti。顯示出「應當尋找住所,且應當通過言語的分開來進入雨季」。『『Na, bhikkhave, asenāsanikenā』』tiādinā (mahāva. 204) hi pāḷiyaṃ 『『nālakapaṭipadaṃ paṭipannenāpī』』ti aṭṭhakathāyañca avisesena daḷhaṃ katvā vuttaṃ,nāvāsatthavajesuyeva ca 『『anujānāmi, bhikkhave, nāvāya vassaṃ upagantu』』ntiādinā (mahāva. 203) asatipi senāsane ālayakaraṇavasena vassūpagamanaṃ anuññātaṃ,nāññatthāti gahetabbaṃ。正如在《巴利文》中所說「在沒有住所的情況下」,在大註釋中也明確提到「即使走上納拉卡的道路」,也應被允許在船上度過雨季,因此應當理解為不在其他地方。Ayamanudhammatāti sāmīcivattaṃ。此為適當的道理。Katikavattānīti bhassārāmatādiṃ vihāya sabbadā appamattehi bhavitabbantiādikatikavattāni。所謂「行規」是指在不分散注意力的情況下,應當始終保持謹慎的行爲準則。Khandhakavattānīti 『『āgantukādikhandhakavattaṃ pūretabba』』nti evaṃ khandhakavattāni ca adhiṭṭhahitvā。所謂「法則」是指應當遵循的行爲規範,如「應當完成來者的行爲規範」等。
Vassaṃvutthāti padassa aṭṭhakathāyaṃ 『『purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya 『vutthavassā』ti vuccantī』』ti vuttattā mahāpavāraṇādivase pavāretvā vā appavāretvā vā aññattha gacchantehi sattāhakaraṇīyanimitte sati eva gantabbaṃ, nāsati, itarathā vassacchedo dukkaṭañca hotīti veditabbaṃ. 『『Imaṃ temāsaṃ vassaṃ upemī』』ti hi 『『na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā』』ti (mahāva. 185) ca vuttaṃ. Idheva ca vassaṃvutthā temāsaccayena…pe… pakkamiṃsūti vuttaṃ. Pavāraṇādivasopi temāsapariyāpannova. Keci pana 『『anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretunti (mahāva. 209) pavāraṇākammassa pubbeyeva vassaṃvutthānanti vutthavassatāya vuttattā mahāpavāraṇādivase sattāhakaraṇīyanimittaṃ vināpi yathāsukhaṃ gantuṃ vaṭṭatī』』ti vadanti, taṃ tesaṃ matimattaṃ, vutthavassānañhi pavāraṇānujānanaṃ anupagatachinnavassādīnaṃ nivattanatthaṃ kataṃ, na pana pavāraṇādivase avasitvā pakkamitabbanti dassanatthaṃ tadatthassa idha pasaṅgābhāvā, pavāraṇaṃ kātuṃ anucchavikānaṃ pavāraṇā idha vidhīyati, ye ca vassaṃ upagantvā vassacchedañca akatvā yāva pavāraṇādivasā vasiṃsu, te tattakena pavāraṇākammaṃ pati pariyāyato vutthavassāti vuccanti, appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti ñāyato, na kathinakammaṃ pati temāsassa aparipuṇṇattā, itarathā tasmiṃ mahāpavāraṇādivasepi kathinatthārappasaṅgato. 『『Anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ kathinaṃ attharitu』』nti (mahāva. 306) idaṃ pana 『『na, bhikkhave, vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā』』tiādi (mahāva. 185) ca nippariyāyato mahāpavāraṇāya anantarapāṭipadadivasato paṭṭhāya kathinatthāraṃ pakkamanañca sandhāya vuttaṃ, parivāre ca 『『kathinassa atthāramāso jānitabbo』』ti (pari. 412) vatvā 『『vassānassa pacchimo māso jānitabbo』』ti (pari. 412) vuttaṃ. Yo hi kathinatthārassa kālo, tato paṭṭhāyeva cārikāpakkamanassāpi kālo, na tato pure vassaṃvutthānaṃyeva kathinatthārārahattā. Yadaggena hi pavāraṇādivase kathinatthāro na vaṭṭati, tadaggena bhikkhūpi vutthavassā na honti pavāraṇādivasassa avutthattā.
Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.84) 『『ekadesena avutthampi taṃ divasaṃ vutthabhāgāpekkhāya vutthameva hotī』』tiādi vuttaṃ, taṃ na yuttaṃ, taṃdivasapariyosāne aruṇuggamanakāle vasantova hi taṃ divasaṃ vuttho nāma hoti parivāsaaraññavāsādīsu viya, ayañca vicāraṇā upari vassūpanāyikakkhandhake āvi bhavissatīti tattheva taṃ pākaṭaṃ karissāma.
Mahāpavāraṇāyapavāritāti purimikāya vassaṃ upagantvā acchinnavassatādassanaparaṃ etaṃ kenaci antarāyena appavāritānampi vutthavassattā. Na ovassiyatīti anovassakanti kammasādhanaṃ daṭṭhabbaṃ, yathā na temiyati, tathā katvāti attho. Anavayoti ettha anusaddo vicchāyaṃ vattatīti āha anu anu avayotiādi. Ācariyassa kammaṃ ācariyakanti āha 『『ācariyakamme』』ti. Kaṭṭhakammaṃ thambhādi. Telatambamattikāyāti telamissāya tambamattikāya.
Vassaṃvutthāti padassa aṭṭhakathāyaṃ ''purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya 'vutthavassā'ti vuccantī''ti vuttattā mahāpavāraṇādivase pavāretvā vā appavāretvā vā aññattha gacchantehi sattāhakaraṇīyanimitte sati eva gantabbaṃ, nāsati, itarathā vassacchedo dukkaṭañca hotīti veditabbaṃ。根據註釋中對"已度過雨季"一詞的解釋,已參加大布薩儀式並得到許可的人,從布薩日起被稱為"已度過雨季"。無論是否參加,若有七天內需要處理的事務而離開,否則就會被視為雨季中斷和輕微的過失。"我將在這三個月中入雨季",以及"比丘們,不應在入雨季後,無論前三個月還是后三個月就離開遊行"等所說,應當理解為如此。Idheva ca vassaṃvutthā temāsaccayena…pe… pakkamiṃsūti vuttaṃ。在此處也說"已度過雨季的,在三個月過後……等……離開"。Pavāraṇādivasopi temāsapariyāpannova。布薩日也包含在三個月之內。Keci pana ''anujānāmi, bhikkhave, vassaṃvutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretunti (mahāva. 209) pavāraṇākammassa pubbeyeva vassaṃvutthānanti vutthavassatāya vuttattā mahāpavāraṇādivase sattāhakaraṇīyanimittaṃ vināpi yathāsukhaṃ gantuṃ vaṭṭatī''ti vadanti,taṃ tesaṃ matimattaṃ,vutthavassānañhi pavāraṇānujānanaṃ anupagatachinnavassādīnaṃ nivattanatthaṃ kataṃ,na pana pavāraṇādivase avasitvā pakkamitabbanti dassanatthaṃ tadatthassa idha pasaṅgābhāvā,pavāraṇaṃ kātuṃ anucchavikānaṃ pavāraṇā idha vidhīyati,ye ca vassaṃ upagantvā vassacchedañca akatvā yāva pavāraṇādivasā vasiṃsu,te tattakena pavāraṇākammaṃ pati pariyāyato vutthavassāti vuccanti,appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti ñāyato,na kathinakammaṃ pati temāsassa aparipuṇṇattā,itarathā tasmiṃ mahāpavāraṇādivasepi kathinatthārappasaṅgato。但有些人說"我允許已度過雨季的比丘在三處布薩",因為已說"已度過雨季",所以在大布薩日無需等待七天內的事務即可隨意離去。這只是他們的想法,因為對於已度過雨季者的布薩許可是爲了使未完成雨季或中斷雨季者恢復,而非爲了在布薩日後即可離去,這裡也沒有此意。此處規定的布薩是適合於有資格進行的人,而那些入雨季後未中斷雨季就一直住到布薩日的人,也可以因此布薩而被稱為"已度過雨季",數量多少並不重要,因為三個月並未完全,否則在大布薩日也會有穿袈裟的問題。"我允許已度過雨季的比丘穿袈裟"等,以及"比丘們,不應在入雨季後,無論前三個月還是后三個月就離開遊行"等,是指從布薩日開始就可以穿袈裟和離開,而不是說已度過雨季的人就可以穿袈裟。因為從何時開始袈裟不合適,從那時起也就不算"已度過雨季"了。 Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.84) ''ekadesena avutthampi taṃ divasaṃ vutthabhāgāpekkhāya vutthameva hotī''tiādi vuttaṃ,taṃ na yuttaṃ,taṃdivasapariyosāne aruṇuggamanakāle vasantova hi taṃ divasaṃ vuttho nāma hoti parivāsaaraññavāsādīsu viya,ayañca vicāraṇā upari vassūpanāyikakkhandhake āvi bhavissatīti tattheva taṃ pākaṭaṃ karissāma。《精要註釋》中所說的"即使有一部分沒有度過,也應視為已度過那一天",這是不正確的。因為在那一天結束時,黎明升起時才算真正度過,如同在寄居或在森林居住等情況一樣。這個分析將在上層的關於雨季入住的章節中闡明。 Mahāpavāraṇāyapavāritāti purimikāya vassaṃ upagantvā acchinnavassatādassanaparaṃ etaṃ kenaci antarāyena appavāritānampi vutthavassattā。"已在大布薩中得到許可"是爲了顯示已入雨季而未中斷的狀態,即使有些人由於某些障礙而未得到許可,也算是"已度過雨季"。Na ovassiyatīti anovassakanti kammasādhanaṃ daṭṭhabbaṃ,yathā na temiyati,tathā katvāti attho。"不被雨淋"應當理解為是一種行為的完成。如同"不被濕透"一樣。Anavayoti ettha anusaddo vicchāyaṃ vattatīti āha anu anu avayotiādi。"無缺陷"中的"無"字表示隱喻。Ācariyassa kammaṃ ācariyakanti āha ''ācariyakamme''ti。"師長的工作"稱為"師長工作"。Kaṭṭhakammaṃ thambhādi。木工作包括柱子等。Telatambamattikāyāti telamissāya tambamattikāya。由油和銅礦混合而成的泥土。
85.Kuṭikāya karaṇabhāvanti kuṭiyā katabhāvaṃ. Kiṃ-saddappayoge anāgatappaccayavidhānaṃ sandhāya tassa lakkhaṇantiādi vuttaṃ. Kiñcāpi therassa pāṇaghātādhippāyo natthi, anupaparikkhitvā karaṇena pana bahūnaṃ pāṇānaṃ maraṇattā pāṇe byābādhentassātiādi vuttaṃ. Pātabyabhāvanti vināsetabbataṃ. Pāṇātipātaṃ karontānanti therena akatepi pāṇātipāte pāṇakānaṃ maraṇamattena pacchimānaṃ lesena gahaṇākāraṃ dasseti, tena ca 『『mama tādisaṃ akusalaṃ natthī』』ti pacchimānaṃ vipallāsalesaggahaṇanimittakiccaṃ na kattabbanti dīpitaṃ hoti. Diṭṭhānugatinti diṭṭhassa kammassa anupagamanaṃ anukiriyaṃ, diṭṭhiyā vā laddhiyā anugamanaṃ gāhaṃ. Ghaṃsitabbeti madditabbe, vināsitabbeti attho. Kataṃ labhitvā tattha vasantānampi dukkaṭamevāti idaṃ bhagavatā kuṭiyā bhedāpanavacanena siddhaṃ, sāpi tiṇadabbasambhārehi tulāthambhādīhi amissā suddhamattikāmayāpi iṭṭhakāhi katā vaṭṭati. Keci hi iṭṭhakāhiyeva thambhe cinitvā tadupari iṭṭhakāhiyeva vitānādisaṇṭhānena tulādidārusambhāravirahitaṃ chadanampi bandhitvā iṭṭhakāmayameva āvasathaṃ karonti, tādisaṃ vaṭṭati. Giñjakāvasathasaṅkhepena katāti ettha giñjakā vuccanti iṭṭhakā, tāhiyeva kato āvasatho giñjakāvasatho. Vayakammampīti mattikuddhāraṇaiṭṭhakadārucchedanādikārakānaṃ dinnabhattavettanādivatthubbayena nipphannakammampi atthi, etena kuṭibhedakānaṃ gīvādibhāvaṃ parisaṅkati. Titthiyadhajoti titthiyānameva saññāṇabhūtattā vuttaṃ. Te hi īdisesu cāṭiādīsu vasanti. Aññānipīti pi-saddena attanā vuttakāraṇadvayampi mahāaṭṭhakathāyameva vuttanti dasseti. Yasmā sabbamattikāmayā kuṭi sītakāle atisītā uṇhakāle ca uṇhā sukarā ca hoti corehi bhindituṃ, tasmā tattha ṭhapitapattacīvarādikaṃ sītuṇhacorādīhi vinassatīti vuttaṃ 『『pattacīvaraguttatthāyā』』ti. Chindāpeyya vā bhindāpeyya vā anupavajjoti idaṃ ayaṃ kuṭi viya sabbathā anupayogārahaṃ sandhāya vuttaṃ. Yaṃ pana pañcavaṇṇasuttehi vinaddhachattādikaṃ, tattha akappiyabhāgova chinditabbo, na tadavaseso tassa kappiyattā, taṃ chindanto upavajjova hoti. Teneva vakkhati 『『ghaṭakampi vāḷarūpampi bhinditvā dhāretabba』』ntiādi.
Pāḷimuttakavinicchayavaṇṇanā
Chattadaṇḍaggāhakaṃsalākapañjaranti ettha yo pañjarasalākānaṃ majjhaṭṭho bunde puthulo ahicchattakasadiso agge sachiddo yattha daṇḍantaraṃ pavesetvā chattaṃ gaṇhanti, yo vā sayameva dīghatāya gahaṇadaṇḍo hoti, ayaṃ chattadaṇḍo nāma, tassa aparigaḷanatthāya chattasalākānaṃ mūlappadesadaṇḍassa samantato daḷhapañjaraṃ katvā suttehi vinandhanti, so padeso chattadaṇḍagāhakasalākapañjaraṃ nāma, taṃ vinandhituṃ vaṭṭati. Na vaṇṇamaṭṭhatthāyāti iminā thirakaraṇatthameva ekavaṇṇasuttena vinandhiyamānaṃ yadi vaṇṇamaṭṭhaṃ hoti, na tattha dosoti dasseti. Āraggenāti nikhādanamukhena. Daṇḍabundeti daṇḍamūle koṭiyaṃ. Chattamaṇḍalikanti chattapañjare maṇḍalākārena baddhadaṇḍavalayaṃ. Ukkiritvāti ninnaṃ, unnataṃ vā katvā.
Kuṭikāya karaṇabhāvanti kuṭiyā katabhāvaṃ。所謂「房屋的行為」是指房屋的狀態。Kiṃ-saddappayoge anāgatappaccayavidhānaṃ sandhāya tassa lakkhaṇantiādi vuttaṃ。關於「什麼」這個詞的使用,指的是未來因果的安排和特徵等。Kiñcāpi therassa pāṇaghātādhippāyo natthi,anupaparikkhitvā karaṇena pana bahūnaṃ pāṇānaṃ maraṇattā pāṇe byābādhentassātiādi vuttaṃ。雖然對於長老而言沒有殺生的意圖,但由於未加思考而造成的許多生物的死亡,故而被提及。Pātabyabhāvanti vināsetabbataṃ。所謂「被摧毀的狀態」是指應當被消滅的狀態。Pāṇātipātaṃ karontānanti therena akatepi pāṇātipāte pāṇakānaṃ maraṇamattena pacchimānaṃ lesena gahaṇākāraṃ dasseti,tena ca 『『mama tādisaṃ akusalaṃ natthī』』ti pacchimānaṃ vipallāsalesaggahaṇanimittakiccaṃ na kattabbanti dīpitaṃ hoti。對於那些進行殺生的人,長老即使未犯殺生罪,也通過生物的死亡而顯示出最後的狀態,因此說「我沒有這樣的惡行」,因此最後的錯誤認知和行為的因果關係不應被執行。Diṭṭhānugatinti diṭṭhassa kammassa anupagamanaṃ anukiriyaṃ,diṭṭhiyā vā laddhiyā anugamanaṃ gāhaṃ。所謂「隨見而行」是指不跟隨已見之業,或是根據見解而接受的行為。Ghaṃsitabbeti madditabbe,vināsitabbeti attho。被捏造的意思是被破壞的。Kataṃ labhitvā tattha vasantānampi dukkaṭamevāti idaṃ bhagavatā kuṭiyā bhedāpanavacanena siddhaṃ,sāpi tiṇadabbasambhārehi tulāthambhādīhi amissā suddhamattikāmayāpi iṭṭhakāhi katā vaṭṭati。根據佛陀的說法,已完成的工作在此處居住的人也是有過失的,這也是由草、土、磚等材料所建造的房屋所構成。Keci hi iṭṭhakāhiyeva thambhe cinitvā tadupari iṭṭhakāhiyeva vitānādisaṇṭhānena tulādidārusambhāravirahitaṃ chadanampi bandhitvā iṭṭhakāmayameva āvasathaṃ karonti,tādisaṃ vaṭṭati。確實有些人,僅用磚塊搭建房屋,甚至以磚塊為基礎而不使用其他材料來建造房屋,這樣的房屋也是可以的。Giñjakāvasathasaṅkhepena katāti ettha giñjakā vuccanti iṭṭhakā,tāhiyeva kato āvasatho giñjakāvasatho。根據「磚屋」所說的,磚屋即是指用磚塊建造的房屋。Vayakammampīti mattikuddhāraṇaiṭṭhakadārucchedanādikārakānaṃ dinnabhattavettanādivatthubbayena nipphannakammampi atthi,etena kuṭibhedakānaṃ gīvādibhāvaṃ parisaṅkati。所謂「廢棄的工作」是指通過土壤的挖掘、磚塊的切割等工作所完成的工作,因此也會引起對房屋破壞的擔憂。Titthiyadhajoti titthiyānameva saññāṇabhūtattā vuttaṃ。所謂「教派的旗幟」,是因為它是教派的象徵。Te hi īdisesu cāṭiādīsu vasanti。它們確實存在於類似的地方,如教派的聚集地等。Aññānipīti pi-saddena attanā vuttakāraṇadvayampi mahāaṭṭhakathāyameva vuttanti dasseti。也就是說,"其他的"這個詞也表明了由自己所說的兩個原因僅在大註釋中提到。Yasmā sabbamattikāmayā kuṭi sītakāle atisītā uṇhakāle ca uṇhā sukarā ca hoti corehi bhindituṃ,tasmā tattha ṭhapitapattacīvarādikaṃ sītuṇhacorādīhi vinassatīti vuttaṃ ''pattacīvaraguttatthāyā''ti。因為所有用磚塊建造的房屋在寒冷時會非常寒冷,在炎熱時會非常炎熱,因此說放置的碗、袈裟等會因寒冷、炎熱、盜賊等而被毀壞,因此說「為保護碗和袈裟」。Chindāpeyya vā bhindāpeyya vā anupavajjoti idaṃ ayaṃ kuṭi viya sabbathā anupayogārahaṃ sandhāya vuttaṃ。應當被切割或破壞的,這裡是指房屋等同於任何情況下都不適用的。Yaṃ pana pañcavaṇṇasuttehi vinaddhachattādikaṃ,tattha akappiyabhāgova chinditabbo,na tadavaseso tassa kappiyattā,taṃ chindanto upavajjova hoti。至於通過五種顏色的法則所描述的,那裡應當被切割的部分是不可接受的,而不應有其他部分,因為切割時會被視為違反。Teneva vakkhati ''ghaṭakampi vāḷarūpampi bhinditvā dhāretabba''ntiādi。正因如此,才說「應當切割器皿和其他物品」。 Pāḷimuttakavinicchayavaṇṇanā Chattadaṇḍaggāhakaṃsalākapañjaranti ettha yo pañjarasalākānaṃ majjhaṭṭho bunde puthulo ahicchattakasadiso agge sachiddo yattha daṇḍantaraṃ pavesetvā chattaṃ gaṇhanti,yo vā sayameva dīghatāya gahaṇadaṇḍo hoti,ayaṃ chattadaṇḍo nāma,tassa aparigaḷanatthāya chattasalākānaṃ mūlappadesadaṇḍassa samantato daḷhapañjaraṃ katvā suttehi vinandhanti,so padeso chattadaṇḍagāhakasalākapañjaraṃ nāma,taṃ vinandhituṃ vaṭṭati。所謂「遮陽傘的支撐架」,是指在支撐架的中間,寬而平的地方,有一個像蛇一樣的支撐物,用於放置傘,並且有一個長的支撐桿,這就是所謂的遮陽傘的支撐。爲了防止其鬆動,支撐架的根部周圍用堅固的支架加固,因此這個部分被稱為遮陽傘的支撐架,適合用於支撐傘。Na vaṇṇamaṭṭhatthāyāti iminā thirakaraṇatthameva ekavaṇṇasuttena vinandhiyamānaṃ yadi vaṇṇamaṭṭhaṃ hoti,na tattha dosoti dasseti。並非爲了色彩的原因,而是爲了穩定的目的,即使是用單一的顏色來支撐的,如果是色彩的原因,也沒有問題。Āraggenāti nikhādanamukhena。所謂「由根部支撐」,是指從挖掘的地方。Daṇḍabundeti daṇḍamūle koṭiyaṃ。所謂「支撐的根」,是指支撐物的根部。Chattamaṇḍalikanti chattapañjare maṇḍalākārena baddhadaṇḍavalayaṃ。所謂「傘的圓圈」,是指傘的支撐圈。Ukkiritvāti ninnaṃ,unnataṃ vā katvā。被抬起或被提升。
Nānāsuttakehīti nānāvaṇṇehi suttehi. Idañca tathā karontānaṃ vasena vuttaṃ, ekavaṇṇasuttakenāpi na vaṭṭatiyeva, 『『pakatisūcikammameva vaṭṭatī』』ti hi vuttaṃ. Paṭṭamukheti dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Pariyanteti cīvarapariyante, anuvātaṃ sandhāyetaṃ vuttaṃ. Veṇinti varakasīsākārena sibbanaṃ. Saṅkhalikanti diguṇasaṅkhalikākārena sibbanaṃ, veṇiṃ vā saṅkhalikaṃ vā karontīti pakatena sambandho. Agghiyaṃ nāma cetiyasaṇṭhānaṃ, yaṃ agghiyatthambhoti vadanti. Ukkirantīti uṭṭhapenti. Catukoṇameva vaṭṭatīti gaṇṭhikapāsakapaṭṭāni sandhāya vuttaṃ. Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi bahi niggatasuttānaṃ piḷakākārena ṭhapitakoṭiyoti keci vadanti, te piḷake chinditvā duviññeyyā kātabbāti tesaṃ adhippāyo. Keci pana 『『koṇasuttā ca piḷakāti dveyevā』』ti vadanti, tesaṃ matena gaṇṭhikapāsakapaṭṭānaṃ koṇato koṇehi nīhatasuttā koṇasuttā nāma. Samantato pana pariyantena katā caturassasuttā piḷakā nāma. Taṃ duvidhampi keci cīvarato visuṃ paññāyanatthāya vikārayuttaṃ karonti, taṃ nisedhāya 『『duviññeyyarūpā vaṭṭantī』』ti vuttaṃ, na pana sabbathā acakkhugocarabhāvena sibbanatthāya tathāsibbanassa asakkuṇeyyattā. Yathā pakaticīvarato vikāro na paññāyati, evaṃ sibbitabbanti adhippāyo. Rajanakammato pubbe paññāyamānopi viseso cīvare ratte ekavaṇṇatāya na paññāyatīti āha 『『cīvare ratte』』ti. Maṇināti nīlamaṇiādimaṭṭhapāsāṇena, aṃsavaddhakakāyabandhanādikaṃ pana acīvarattā saṅkhādīhi ghaṃsituṃ vaṭṭatīti vadanti. Kaṇṇasuttakanti cīvarassa dīghato tiriyañca sibbitānaṃ catūsu kaṇṇesu koṇesu ca nikkhantānaṃ suttasīsānametaṃ nāmaṃ, taṃ chinditvāva pārupitabbaṃ, tenāha 『『rajitakāle chinditabba』』nti. Bhagavatā anuññātaṃ ekaṃ kaṇṇasuttampi atthi, taṃ pana nāmena sadisampi ito aññamevāti dassetuṃ yaṃ panātiādi vuttaṃ. Lagganatthāyāti cīvararajjuyaṃ cīvarabandhanatthāya. Gaṇṭhiketi dantādimaye. Pīḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapīḷakā.
Thālake vāti tambādimaye puggalike tividhepi kappiyathālake. Na vaṭṭatīti maṇivaṇṇakaraṇappayogo na vaṭṭati, telavaṇṇakaraṇatthaṃ pana vaṭṭati. Pattamaṇḍaleti tipusīsādimaye. 『『Na, bhikkhave, cittāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī』』ti (cūḷava. 253) vuttattā 『『bhittikammaṃ na vaṭṭatī』』ti vuttaṃ. 『『Anujānāmi, bhikkhave, makaradantakaṃ chinditu』』nti (cūḷava. 253) vuttattā 『『makaradantakaṃ pana vaṭṭatī』』ti vuttaṃ, idaṃ pana pāḷiyā laddhampi idha pāḷiyā muttattā pāḷimuttakanaye vuttaṃ. Evamaññampi īdisaṃ.
Lekhā na vaṭṭatīti āraggena dinnalekhāva na vaṭṭati, jātihiṅgulikādivaṇṇehi katalekhā vaṭṭati. Chattamukhavaṭṭiyanti dhamakaraṇassa hatthena gahaṇachattākārassa mukhavaṭṭiyaṃ, 『『parissāvanacoḷabandhanaṭṭhāne』』ti keci.
Nānāsuttakehīti nānāvaṇṇehi suttehi。所謂「多種經典」是指不同顏色的經典。Idañca tathā karontānaṃ vasena vuttaṃ,ekavaṇṇasuttakenāpi na vaṭṭatiyeva,『『pakatisūcikammameva vaṭṭatī』』ti hi vuttaṃ。此處也是爲了那些這樣做的人而說,單一顏色的經典也是不適用的,因為「自然的指示性工作是適用的」。Paṭṭamukheti dvinnaṃ paṭṭānaṃ saṅghaṭitaṭṭhānaṃ sandhāyetaṃ vuttaṃ。所謂「前面」,是指兩個支撐的結合處。Pariyanteti cīvarapariyante,anuvātaṃ sandhāyetaṃ vuttaṃ。所謂「邊界」,是指在袈裟的邊緣,指的是內外的邊界。Veṇinti varakasīsākārena sibbanaṃ。所謂「頂端」,是指用優質材料製成的裝飾。Saṅkhalikanti diguṇasaṅkhalikākārena sibbanaṃ,veṇiṃ vā saṅkhalikaṃ vā karontīti pakatena sambandho。所謂「纏繞」,是指用雙重纏繞的方式,或是用頂端的方式纏繞。Agghiyaṃ nāma cetiyasaṇṭhānaṃ,yaṃ agghiyatthambhoti vadanti。所謂「重要的」,是指佛教聖地。Ukkirantīti uṭṭhapenti。所謂「提升」,是指抬起。Catukoṇameva vaṭṭatīti gaṇṭhikapāsakapaṭṭāni sandhāya vuttaṃ。所謂「正方形」,是指與支撐物結合的四個角。Koṇasuttapiḷakāti gaṇṭhikapāsakapaṭṭānaṃ koṇehi bahi niggatasuttānaṃ piḷakākārena ṭhapitakoṭiyoti keci vadanti,te piḷake chinditvā duviññeyyā kātabbāti tesaṃ adhippāyo。所謂「角落的支撐」,是指與支撐物結合的角落,某些人說這些支撐物被切割后應當被處理。Keci pana 『『koṇasuttā ca piḷakāti dveyevā』』ti vadanti,tesaṃ matena gaṇṭhikapāsakapaṭṭānaṃ koṇato koṇehi nīhatasuttā koṇasuttā nāma。也有一些人說「角落的支撐和支撐物是兩個」,根據他們的看法,支撐物的角落是被稱為角落的支撐。Samantato pana pariyantena katā caturassasuttā piḷakā nāma。四面八方的支撐物被稱為正方形的支撐。Taṃ duvidhampi keci cīvarato visuṃ paññāyanatthāya vikārayuttaṃ karonti,taṃ nisedhāya 『『duviññeyyarūpā vaṭṭantī』』ti vuttaṃ,na pana sabbathā acakkhugocarabhāvena sibbanatthāya tathāsibbanassa asakkuṇeyyattā。某些人將這兩種型別的支撐物用以區分,以此來表明「應當是不適合的」,而不是以此來顯示所有的支撐物都可以被切割。Yathā pakaticīvarato vikāro na paññāyati,evaṃ sibbitabbanti adhippāyo。正如自然的袈裟的變化不可見,因此意指應當被切割。Rajanakammato pubbe paññāyamānopi viseso cīvare ratte ekavaṇṇatāya na paññāyatīti āha 『『cīvare ratte』』ti。即使在過去被認為是特別的工作,但由於袈裟的顏色單一而無法被識別,因此說「在袈裟顏色為紅時」。Maṇināti nīlamaṇiādimaṭṭhapāsāṇena,aṃsavaddhakakāyabandhanādikaṃ pana acīvarattā saṅkhādīhi ghaṃsituṃ vaṭṭatīti vadanti。所謂「寶石」,是指用藍寶石等材料製成的,然而由於沒有袈裟的顏色,因此被認為是應當被清理的。Kaṇṇasuttakanti cīvarassa dīghato tiriyañca sibbitānaṃ catūsu kaṇṇesu koṇesu ca nikkhantānaṃ suttasīsānametaṃ nāma,taṃ chinditvāva pārupitabbaṃ,tenāha 『『rajitakāle chinditabba』』nti。所謂「耳朵的支撐」,是指袈裟的長和寬的部分,四個角的切口應當被切割,因此說「在被染色時應當被切割」。Bhagavatā anuññātaṃ ekaṃ kaṇṇasuttampi atthi,taṃ pana nāmena sadisampi ito aññamevāti dassetuṃ yaṃ panātiādi vuttaṃ。佛陀所允許的一個耳朵的支撐是存在的,但爲了說明其名稱與其他的不同而被提及。Lagganatthāyāti cīvararajjuyaṃ cīvarabandhanatthāya。爲了連線,指的是袈裟的繩索和束縛。Gaṇṭhiketi dantādimaye。所謂「支撐」,是指由牙齒等材料製成的支撐。Pīḷakāti binduṃ binduṃ katvā uṭṭhāpetabbapīḷakā。所謂「點狀支撐」,是指應當逐點提升的支撐。 Thālake vāti tambādimaye puggalike tividhepi kappiyathālake。所謂「在托盤上」,是指用銅等材料製成的三種類型的支撐。Na vaṭṭatīti maṇivaṇṇakaraṇappayogo na vaṭṭati,telavaṇṇakaraṇatthaṃ pana vaṭṭati。並非爲了顏色的原因,而是適用於寶石的顏色,而用於油的顏色則適用。Pattamaṇḍaleti tipusīsādimaye。所謂「托盤」,是指用五個邊緣等材料製成的。『『Na, bhikkhave, cittāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatānī』』ti (cūḷava. 253) vuttattā 『『bhittikammaṃ na vaṭṭatī』』ti vuttaṃ。正如比丘們所說,「心靈的托盤應當承載有形的物體」,因此說「墻的工作是不適用的」。『『Anujānāmi, bhikkhave, makaradantakaṃ chinditu』』nti (cūḷava. 253) vuttattā 『『makaradantakaṃ pana vaṭṭatī』』ti vuttaṃ,idaṃ pana pāḷiyā laddhampi idha pāḷiyā muttattā pāḷimuttakanaye vuttaṃ。佛陀說「我允許比丘切割鱷魚牙」,因此說「但切割鱷魚牙是適用的」,這在巴利文中也有提到。Evamaññampi īdisaṃ。同樣的情況也存在於其他地方。 Lekhā na vaṭṭatīti āraggena dinnalekhāva na vaṭṭati,jātihiṅgulikādivaṇṇehi katalekhā vaṭṭati。所謂「記錄不適用」,是指通過自然的方式所給出的記錄不適用,而通過出生、指紋等顏色的記錄則適用。Chattamukhavaṭṭiyanti dhamakaraṇassa hatthena gahaṇachattākārassa mukhavaṭṭiyaṃ,『『parissāvanacoḷabandhanaṭṭhāne』』ti keci。所謂「傘的支撐」,是指用手抓住傘的支撐部分,有些人說「在遮陽傘的綁紮處」。
Deḍḍubhasīsanti udakasappasīsaṃ. Acchīnīti kuñjaracchisaṇṭhānāni. Ekameva vaṭṭatīti ettha ekarajjukaṃ diguṇaṃ tiguṇaṃ katvāpi bandhituṃ na vaṭṭati, ekameva pana satavārampi sarīraṃ parikkhipitvā bandhituṃ vaṭṭati, bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ 『『bahurajjuka』』nti na vattabbaṃ 『『vaṭṭatī』』ti vuttattā, taṃ murajasaṅkhaṃ na gacchatīti veditabbaṃ. Murajañhi nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ, idaṃ pana murajaṃ maddavīṇasaṅkhātaṃ pāmaṅgasaṇṭhānañca dasāsu vaṭṭati 『『kāyabandhanassa dasā jīranti; anujānāmi, bhikkhave, murajaṃ maddavīṇa』』nti (cūḷava. 278) vuttattā.
Vidheti dasāpariyosāne thirabhāvāya dantavisāṇasuttādīhi kattabbe vidhe. Aṭṭha maṅgalāni nāma saṅkho cakkaṃ puṇṇakumbho gayā sirīvaccho aṅkuso dhajaṃ sovattikanti vadanti. Macchayugaḷachattanandiyāvaṭṭādivasenapi vadanti. Paricchedalekhāmattanti dantādīhi katavidhassa ubhosu koṭīsu kataparicchedarājimattaṃ.
『『Ujukamevā』』ti vuttattā caturassādisaṇṭhānāpi añjanī vaṅkagatikā na vaṭṭati. Sipāṭikāyāti vāsiādibhaṇḍanikkhipanapasibbake. Ārakaṇṭakaṃ nāma potthakādiaasaṅkhāraṇatthaṃ katadīghamukhasatthakanti vadanti. 『『Bhamakārānaṃ dāruādilikhanasatthaka』』nti keci. Vaṭṭamaṇikanti vaṭṭaṃ katvā uṭṭhapetabbaṃ pupphuḷakaṃ. Aññanti iminā piḷakādiṃ saṅgaṇhāti. Pipphaliketi yaṃ kiñci chedanake khuddakasatthe. Valitakanti nakhacchedanakāle daḷhaggahaṇatthaṃ valīhi yuttameva karonti. Tasmā taṃ vaṭṭatīti iminā yaṃ aññampi vikāraṃ daḷhīkammādiatthāya karonti, na vaṇṇamaṭṭhatthāya, taṃ vaṭṭatīti dīpitaṃ, tena ca kattaradaṇḍakoṭiyaṃ aññamaññampi ghaṭṭanena saddaniccharaṇatthāya kataṃ ayovalayādikaṃ saṃyuttampi kappiyato upapannaṃ hoti. Maṇḍalanti uttarāraṇiyā pavesanatthaṃ āvāṭamaṇḍalaṃ hoti. Ujukameva bandhitunti sambandho, ubhosu vā passesu ekapasse vāti vacanaseso. Vāsidaṇḍassa ubhosu passesu daṇḍakoṭīnaṃ acalanatthaṃ bandhitunti attho.
Āmaṇḍasāraketi āmalakaphalāni pisitvā tena kakkena katatelabhājane. Tattha kira pakkhittaṃ telaṃ sītalaṃ hoti. Bhūmattharaṇeti kaṭasārādimaye parikammakatāya bhūmiyā attharitabbaattharaṇe. Pānīyaghaṭeti sabbaṃ bhājanavikatiṃ saṅgaṇhāti. Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcādīsu itthipurisarūpampi vaṭṭati telabhājanesuyeva itthipurisarūpānaṃ paṭikkhittattā, telabhājanena saha agaṇetvā visuṃ mañcādīnaṃ gahitattā cāti vadanti, kiñcāpi vadanti, etesaṃ pana mañcādīnaṃ hatthena āmasitabbabhaṇḍattā itthirūpamevettha na vaṭṭatīti gahetabbaṃ. Aññesanti sīmasāmikānaṃ. Rājavallabhehīti lajjīpesalādīnaṃ uposathādiantarāyakarā alajjino bhinnaladdhikā ca bhikkhū adhippetā tehi saha uposathādikaraṇāyogā, teneva 『『sīmāyā』』ti vuttaṃ. Tesaṃ lajjīparisāti tesaṃ sīmāsāmikānaṃ anubalaṃ dātuṃ samatthā lajjīparisā. Bhikkhūhi katanti yaṃ alajjīnaṃ senāsanabhedanādikaṃ lajjībhikkhūhi kataṃ, sabbañcetaṃ sukatameva alajjīniggahatthāya pavattitabbato.
Deḍḍubhasīsanti udakasappasīsaṃ。所謂"蛇頭"是指水蛇的頭部。Acchīnīti kuñjaracchisaṇṭhānāni。所謂"鱗片"是指象牙的形狀。Ekameva vaṭṭatīti ettha ekarajjukaṃ diguṇaṃ tiguṇaṃ katvāpi bandhituṃ na vaṭṭati,ekameva pana satavārampi sarīraṃ parikkhipitvā bandhituṃ vaṭṭati,bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ ''bahurajjuka''nti na vattabbaṃ ''vaṭṭatī''ti vuttattā,taṃ murajasaṅkhaṃ na gacchatīti veditabbaṃ。在這裡,即使將一根繩子加倍或三倍綁紮也是不適用的,但只用一根繩子繞過身體一百次綁紮是適用的。將多根繩子合併成一根並連續纏繞的做法不能稱為"適用",因為它不屬於鼓的範疇。Murajañhi nānāvaṇṇehi suttehi murajavaṭṭisaṇṭhānaṃ veṭhetvā kataṃ,idaṃ pana murajaṃ maddavīṇasaṅkhātaṃ pāmaṅgasaṇṭhānañca dasāsu vaṭṭati ''kāyabandhanassa dasā jīranti; anujānāmi, bhikkhave, murajaṃ maddavīṇa''nti (cūḷava. 278) vuttattā。鼓是用不同顏色的繩子纏繞成鼓狀的形式製成的,而這種類似於軟鼓和棕櫚葉形狀的繩子在綁縛身體的繩子中是適用的,因為佛陀說"身體綁縛的繩子會磨損;我允許比丘使用鼓"。 Vidheti dasāpariyosāne thirabhāvāya dantavisāṇasuttādīhi kattabbe vidhe。所謂"形式"是指在繩子的末端爲了穩固而用牙齒、角等製作的形式。Aṭṭha maṅgalāni nāma saṅkho cakkaṃ puṇṇakumbho gayā sirīvaccho aṅkuso dhajaṃ sovattikanti vadanti。有人說"八種吉祥"是指貝殼、輪子、滿瓶、伽耶、吉祥符號、鉤、旗幟、寶樹。Macchayugaḷachattanandiyāvaṭṭādivasenapi vadanti。也有人說是根據魚雙、傘、歡喜等的形式。Paricchedalekhāmattanti dantādīhi katavidhassa ubhosu koṭīsu kataparicchedarājimattaṃ。所謂"只有分界線",是指用牙齒等製作的形式的兩端所做的分界線。 ''Ujukamevā''ti vuttattā caturassādisaṇṭhānāpi añjanī vaṅkagatikā na vaṭṭati。因為說"只有直的",因此即使是四方等形狀,也不適用彎曲的形式。Sipāṭikāyāti vāsiādibhaṇḍanikkhipanapasibbake。所謂"小袋",是指用於放置刀等物品的小袋。Ārakaṇṭakaṃ nāma potthakādiaasaṅkhāraṇatthaṃ katadīghamukhasatthakanti vadanti。有人說"長口刀"是指爲了書籍等的整理而製作的長刀。''Bhamakārānaṃ dāruādilikhanasatthaka''nti keci。有些人說"木工的刻刀"。Vaṭṭamaṇikanti vaṭṭaṃ katvā uṭṭhapetabbaṃ pupphuḷakaṃ。所謂"圓形的寶石",是指能被提升成圓形的珠子。Aññanti iminā piḷakādiṃ saṅgaṇhāti。"其他的"包括支撐物等。Pipphaliketi yaṃ kiñci chedanake khuddakasatthe。所謂"小刀",是指任何用於切割的小工具。Valitakanti nakhacchedanakāle daḷhaggahaṇatthaṃ valīhi yuttameva karonti。所謂"有皺紋的",是指爲了在剪指甲時能牢固抓握而加上皺紋。Tasmā taṃ vaṭṭatīti iminā yaṃ aññampi vikāraṃ daḷhīkammādiatthāya karonti,na vaṇṇamaṭṭhatthāya,taṃ vaṭṭatīti dīpitaṃ,tena ca kattaradaṇḍakoṭiyaṃ aññamaññampi ghaṭṭanena saddaniccharaṇatthāya kataṃ ayovalayādikaṃ saṃyuttampi kappiyato upapannaṃ hoti。因此說,任何爲了加固等目的而做的變形都是適用的,而不是爲了顏色的原因。由此可見,即使是由於剪刀柄的相互碰撞而發出聲音的金屬環等,也是合法的。Maṇḍalanti uttarāraṇiyā pavesanatthaṃ āvāṭamaṇḍalaṃ hoti。所謂"圓圈"是指用於放置取火器的凹坑。Ujukameva bandhitunti sambandho,ubhosu vā passesu ekapasse vāti vacanaseso。應當只綁縛直的,或者是在兩側或一側。Vāsidaṇḍassa ubhosu passesu daṇḍakoṭīnaṃ acalanatthaṃ bandhitunti attho。應當在刀柄的兩端綁縛柄頭,以防止晃動。 Āmaṇḍasāraketi āmalakaphalāni pisitvā tena kakkena katatelabhājane。據說,在那裡加入的油是涼爽的。Bhūmattharaṇeti kaṭasārādimaye parikammakatāya bhūmiyā attharitabbaattharaṇe。所謂"地面覆蓋物",是指用蘆葦等製作的覆蓋地面的鋪設物。Pānīyaghaṭeti sabbaṃ bhājanavikatiṃ saṅgaṇhāti。"水罐"包括所有的容器。Sabbaṃ…pe… vaṭṭatīti yathāvuttesu mañcādīsu itthipurisarūpampi vaṭṭati telabhājanesuyeva itthipurisarūpānaṃ paṭikkhittattā,telabhājanena saha agaṇetvā visuṃ mañcādīnaṃ gahitattā cāti vadanti,kiñcāpi vadanti,etesaṃ pana mañcādīnaṃ hatthena āmasitabbabhaṇḍattā itthirūpamevettha na vaṭṭatīti gahetabbaṃ。所有如上所說的床等,即使有男女形象也是適用的,但在油罐中不允許有男女形象,因為油罐是與其他物品一起計算的,而床等是單獨拿取的。儘管有人這樣說,但由於這些床等是需要用手觸控的物品,因此在這裡女性形象是不適用的。Aññesanti sīmasāmikānaṃ。所謂"其他人",是指寺院的所有者。Rājavallabhehīti lajjīpesalādīnaṃ uposathādiantarāyakarā alajjino bhinnaladdhikā ca bhikkhū adhippetā tehi saha uposathādikaraṇāyogā,teneva ''sīmāyā''ti vuttaṃ。所謂"國王的寵臣",是指造成布薩等障礙的無恥和異端的比丘,因此說"在寺院"。Tesaṃ lajjīparisāti tesaṃ sīmāsāmikānaṃ anubalaṃ dātuṃ samatthā lajjīparisā。所謂"有羞恥心的集團",是指能夠支援那些寺院所有者的有羞恥心的集團。Bhikkhūhi katanti yaṃ alajjīnaṃ senāsanabhedanādikaṃ lajjībhikkhūhi kataṃ,sabbañcetaṃ sukatameva alajjīniggahatthāya pavattitabbato。所謂"比丘們所做的",是指無恥的比丘們所做的破壞住所等行為,這些都是善巧地爲了制止無恥者而進行的。
88.Avajjhāyantīti nīcato cintenti. Ujjhāyanatthoti bhikkhuno theyyakammanindanattho 『『kathañhi nāma adinnaṃ ādiyissatī』』ti, na pana dāru-saddavisesanattho tassa bahuvacanattā. Vacanabhedeti ekavacanabahuvacanānaṃ bhede. Sabbāvantanti bhikkhubhikkhunīādisabbāvayavavantaṃ. Bimbisāroti tassa nāmanti ettha bimbīti suvaṇṇaṃ. Tasmā sārasuvaṇṇasadisavaṇṇatāya 『『bimbisāro』』ti vuccatīti veditabbaṃ. Porāṇasatthānurūpaṃ uppādito vīsatimāsappamāṇauttamasuvaṇṇagghanako lakkhaṇasampanno nīlakahāpaṇoti veditabbo. Rudradāmena nāma kenaci uppādito rudradāmako. So kira nīlakahāpaṇassa tibhāgaṃ agghati. Yasmiṃ pana dese nīlakahāpaṇā na santi, tatthāpi kāḷakavirahitassa niddhantasuvaṇṇassa pañcamāsagghanakena bhaṇḍena pādaparicchedo kātabbo. Tenāti nīlakahāpaṇassa catutthabhāgabhūtena. Pārājikavatthumhi vātiādi pārājikānaṃ sabbabuddhehi paññattabhāvena vuttaṃ, saṅghādisesādīsu pana itarāpattīsupi tabbatthūsu ca nānattaṃ nattheva, kevalaṃ keci sabbākārena paññapenti, keci ekadesenāti ettakameva viseso. Na hi kadācipi sammāsambuddhā yathāparādhaṃ atikkamma ūnamadhikaṃ vā sikkhāpadaṃ paññapenti.
Padabhājanīyavaṇṇanā
92.Punapi 『『āgantukāmā』』ti vuttattā ca sabbathā manussehi anivutthapubbe abhinavamāpite, 『『puna na pavisissāmā』』ti nirālayehi pariccatte ca gāme gāmavohārābhāvā gāmappavesanāpucchanādikiccaṃ natthīti veditabbaṃ. Araññaparicchedadassanatthanti gāmagāmūpacāresu dassitesu tadaññaṃ araññanti araññaparicchedo sakkā ñātunti vuttaṃ. Mātikāyaṃ pana gāmaggahaṇeneva gāmūpacāropi gahitoti daṭṭhabbo. Indakhīleti ummāre. Araññasaṅkhepaṃ gacchati tathā abhidhamme vuttattā. Asatipi indakhīle indakhīlaṭṭhāniyattā 『『vemajjhameva indakhīloti vuccatī』』ti vuttaṃ. Yattha pana dvārabāhāpi natthi, tattha pākāravemajjhameva indakhīloti gahetabbaṃ. Luṭhitvāti pavaṭṭitvā.
Majjhimassa purisassa suppapāto vātiādi mātugāmassa kākuṭṭhāpanavasena gahetabbaṃ, na baladassanavasena 『『mātugāmo bhājanadhovanaudakaṃ chaḍḍetī』』ti (pārā. aṭṭha.
Avajjhāyantīti nīcato cintenti。所謂「貶低」是指從低處思考。Ujjhāyanatthoti bhikkhuno theyyakammanindanattho 『『kathañhi nāma adinnaṃ ādiyissatī』』ti,na pana dāru-saddavisesanattho tassa bahuvacanattā。所謂「提升」的目的,是爲了比丘對不正當行為的指責,正如「怎麼可能會去偷竊呢」,而不是爲了樹木的特定意義,因為這是複數形式。Vacanabhedeti ekavacanabahuvacanānaṃ bhede。所謂「言辭的劃分」,是指單數和複數的區分。Sabbāvantanti bhikkhubhikkhunīādisabbāvayavavantaṃ。所謂「所有的」,是指比丘、比丘尼等所有的存在。Bimbisāroti tassa nāmanti ettha bimbīti suvaṇṇaṃ。所謂「比姆比薩羅」,在這裡指的是金子。因此,因其顏色如金色而被稱為「比姆比薩羅」。Tasmā sārasuvaṇṇasadisavaṇṇatāya 『『bimbisāro』』ti vuccatīti veditabbaṃ。因此,因其顏色如金色而被稱為「比姆比薩羅」應當被理解。Porāṇasatthānurūpaṃ uppādito vīsatimāsappamāṇauttamasuvaṇṇagghanako lakkhaṇasampanno nīlakahāpaṇoti veditabbo。根據古代的標準,所提到的藍色硬幣應具備二十個月的重量和優質金的特徵。Rudradāmena nāma kenaci uppādito rudradāmako。所謂「魯德達梅那」,是指由某人所提到的魯德達硬幣。So kira nīlakahāpaṇassa tibhāgaṃ agghati。它的價值大約是藍色硬幣的三分之一。Yasmiṃ pana dese nīlakahāpaṇā na santi,tatthāpi kāḷakavirahitassa niddhantasuvaṇṇassa pañcamāsagghanakena bhaṇḍena pādaparicchedo kātabbo。若在某地沒有藍色硬幣,那裡也應當用無黑色的光滑金子製作五個月的重量的器具。Tenāti nīlakahāpaṇassa catutthabhāgabhūtena。因而,藍色硬幣的四分之一。Pārājikavatthumhi vātiādi pārājikānaṃ sabbabuddhehi paññattabhāvena vuttaṃ,saṅghādisesādīsu pana itarāpattīsupi tabbatthūsu ca nānattaṃ nattheva,kevalaṃ keci sabbākārena paññapenti,keci ekadesenāti ettakameva viseso。所謂「在破戒的物品中」,是指所有佛陀所規定的,然而在僧團的其他方面並沒有不同,只有某些人以整體或部分的方式進行標識,因此這就是區別。Na hi kadācipi sammāsambuddhā yathāparādhaṃ atikkamma ūnamadhikaṃ vā sikkhāpadaṃ paññapenti。無論何時,正覺的佛陀都不會超越應有的過失,或是增加或減少戒律。 Padabhājanīyavaṇṇanā Punapi 『『āgantukāmā』』ti vuttattā ca sabbathā manussehi anivutthapubbe abhinavamāpite,『『puna na pavisissāmā』』ti nirālayehi pariccatte ca gāme gāmavohārābhāvā gāmappavesanāpucchanādikiccaṃ natthīti veditabbaṃ。再次提到「來者」,因此應理解為所有人都未曾進入新房,且在被限制的地方,如「我們不再進入」,在村莊中沒有村莊的交易、村莊的進入詢問等事情。Araññaparicchedadassanatthanti gāmagāmūpacāresu dassitesu tadaññaṃ araññanti araññaparicchedo sakkā ñātunti vuttaṃ。爲了顯示森林的界限,所提到的村莊與村莊的接觸中,能夠理解為森林的界限。Mātikāyaṃ pana gāmaggahaṇeneva gāmūpacāropi gahitoti daṭṭhabbo。根據目錄的規定,村莊的接觸也被視為被接受。Indakhīleti ummāre。所謂「因陀羅」,是指在空中飛翔的。Araññasaṅkhepaṃ gacchati tathā abhidhamme vuttattā。森林的概念也同樣適用於《阿毗達摩》中所提到的。Asatipi indakhīle indakhīlaṭṭhāniyattā 『『vemajjhameva indakhīloti vuccatī』』ti vuttaṃ。即使是虛幻的因陀羅,因陀羅的特性也被稱為「在中間的因陀羅」。Yattha pana dvārabāhāpi natthi,tattha pākāravemajjhameva indakhīloti gahetabbaṃ。若沒有門口,則應理解為圍墻中間的因陀羅。Luṭhitvāti pavaṭṭitvā。被劫掠。 Majjhimassa purisassa suppapāto vātiādi mātugāmassa kākuṭṭhāpanavasena gahetabbaṃ,na baladassanavasena 『『mātugāmo bhājanadhovanaudakaṃ chaḍḍetī』』ti (pārā. aṭṭha。
1.92) upari vuccamānattā, teneva 『『leḍḍupāto』』ti avatvā suppapātotiādi vuttaṃ. Kurundaṭṭhakathāyaṃ mahāpaccariyañca gharūpacārova gāmoti adhippāyena 『『gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro』』ti vuttaṃ. Kataparikkhepoti iminā parikkhepato bahi upacāro na gahetabboti dasseti. Suppamusalapātopi aparikkhittagehasseva, so ca yato pahoti, tattheva gahetabbo, appahonaṭṭhāne pana vijjamānaṭṭhānameva gahetabbaṃ. Yassa pana gharassa samantato pākārādīhi parikkhepo kato hoti, tattha sova parikkhepo gharūpacāroti gahetabbaṃ.
Pubbe vuttanayenāti parikkhittagāme vuttanayena. Saṅkarīyatīti missīyati. Vikāle gāmappavesane 『『parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā』』ti (pāci. 513) vuttattā gāmagāmūpacārānaṃ asaṅkaratā icchitabbāti āha asaṅkarato cātiādi. Keci panettha pāḷiyaṃ 『『aparikkhittassa gāmassa upacāraṃ okkamantassāti idaṃ parikkhepārahaṭṭhānaṃ sandhāya vuttaṃ, na tato paraṃ ekaleḍḍupātaparicchinnaṃ upacāraṃ . Tasmā parikkhepārahaṭṭhānasaṅkhātaṃ gāmaṃ okkamantasseva āpatti, na upacāra』』nti vadanti, taṃ na gahetabbaṃ 『『gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātabbhantaraṃ gāmo nāma. Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmā』』ti (pārā. aṭṭha.
1.92) upari vuccamānattā,teneva ''leḍḍupāto''ti avatvā suppapātotiādi vuttaṃ。因為在上文中提到了這一點,因此沒有說"被投擲物落下",而是說"良好的落下"。Kurundaṭṭhakathāyaṃ mahāpaccariyañca gharūpacārova gāmoti adhippāyena ''gharūpacāre ṭhitassa leḍḍupāto gāmūpacāro''ti vuttaṃ。在《庫倫達註釋》和《大註釋》中,村莊被認為是房屋的範圍,因此說"站在房屋範圍內的投擲物落下是村莊的範圍"。Kataparikkhepoti iminā parikkhepato bahi upacāro na gahetabboti dasseti。這表示已經劃定範圍的,範圍之外的接觸是不應該被接受的。Suppamusalapātopi aparikkhittagehasseva,so ca yato pahoti,tattheva gahetabbo,appahonaṭṭhāne pana vijjamānaṭṭhānameva gahetabbaṃ。良好的棍棒落下也只適用於未劃定範圍的房屋,應該在能夠及的範圍內接受,若不足,則應接受現有的範圍。Yassa pana gharassa samantato pākārādīhi parikkhepo kato hoti,tattha sova parikkhepo gharūpacāroti gahetabbaṃ。但對於已經用圍墻等劃定範圍的房屋,那個範圍就是房屋的範圍。 Pubbe vuttanayenāti parikkhittagāme vuttanayena。根據之前所說的方式,對於已劃定範圍的村莊。Saṅkarīyatīti missīyati。被混雜。Vikāle gāmappavesane ''parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa。Aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassā''ti (pāci. 513) vuttattā gāmagāmūpacārānaṃ asaṅkaratā icchitabbāti āha asaṅkarato cātiādi。由於在《波逸提》中說"對於已劃定範圍的村莊,越過範圍的有波逸提罪;對於未劃定範圍的村莊,進入接觸範圍的有波逸提罪",因此應當希望村莊和村莊的接觸不被混雜。Keci panettha pāḷiyaṃ ''aparikkhittassa gāmassa upacāraṃ okkamantassāti idaṃ parikkhepārahaṭṭhānaṃ sandhāya vuttaṃ,na tato paraṃ ekaleḍḍupātaparicchinnaṃ upacāraṃ。Tasmā parikkhepārahaṭṭhānasaṅkhātaṃ gāmaṃ okkamantasseva āpatti,na upacārā''nti vadanti,taṃ na gahetabbaṃ。有些人說,在巴利文中"進入未劃定範圍的村莊的接觸範圍",是指指適合劃定範圍的地方,而不是隻有一個投擲範圍的接觸範圍。因此,只有進入被視為可劃定範圍的村莊的人才有罪,而不是接觸範圍。但這是不可接受的。''gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātabbhantaraṃ gāmo nāma。Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmā''ti (pārā. aṭṭha。正如在《波羅夷》註釋中所說,"站在房屋範圍內的中等人的投擲範圍內是村莊,而投擲範圍之外的是村莊的接觸範圍"。
1.92) idheva aṭṭhakathāyaṃ vuttattā. Vikāle gāmappavesanasikkhāpadaṭṭhakathāyañhi aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabboti (pāci. aṭṭha. 512) ayameva nayo atidisito. Teneva mātikāṭṭhakathāyampi 『『yvāyaṃ aparikkhittassa gāmassa upacāro dassito, tassa vasena vikāle gāmappavesanādīsu āpatti paricchinditabbā』』ti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ, tasmā parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa gāmassa gharūpacārato paṭṭhāya dutiyaleḍḍupātasaṅkhātaṃ gāmūpacāraṃ okkamantassa vikāle gāmappavesanāpatti hoti, mātikāyañca vikāle gāmaṃ paviseyyāti gāmaggahaṇeneva gāmūpacāropi gahitoti veditabbaṃ. Vikāle gāmappavesanādīsūti ādi-saddena gharagharūpacārādīsu ṭhitānaṃ uppannalābhabhājanādiṃ saṅgaṇhāti.
Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvā ṭhitaṃ yaṃ ṭhānaṃ sabbametaṃ araññanti yojanā. Ācariyadhanu nāma pakatihatthena navavidatthipamāṇaṃ, jiyāya pana āropitāya sattaṭṭhavidatthimattanti vadanti.
Kappiyanti anurūpavasena vuttaṃ akappiyassāpi appaṭiggahitassa paribhoge pācittiyattā. Pariccāgādimhi akate 『『idaṃ mayhaṃ santaka』』nti vatthusāminā aviditampi pariggahitameva bālummattādīnaṃ santakaṃ viya, tādisaṃ avaharantopi ñātakādīhi pacchā ñatvā vatthusāminā ca anubandhitabbato pārājikova hoti. Yassa vasena puriso theno hoti, taṃ theyyanti āha 『『avaharaṇacittassetaṃ adhivacana』』nti. Papañcasaṅkhāti taṇhāmānadiṭṭhisaṅkhātā papañcakoṭṭhāsā. Eko cittakoṭṭhāsoti ṭhānācāvanapayogasamuṭṭhāpako eko cittakoṭṭhāsoti attho.
Abhiyogavasenāti aṭṭakaraṇavasena. Saviññāṇakenevāti idaṃ saviññāṇakānaññeva āveṇikavinicchayaṃ sandhāya vuttaṃ. Pāṇo apadantiādīsu hi 『『padasā nessāmī』』ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassātiādinā pāḷiyaṃ (pārā. 111), bhikkhu dāsaṃ disvā sukhadukkhaṃ pucchitvā vā apucchitvā vā 『『gaccha, palāyitvā sukhaṃ jīvā』』ti vadati, so ce palāyati, dutiyapadavāre pārājikantiādinā (pārā. aṭṭha.
1.92) idheva aṭṭhakathāyaṃ vuttattā。因為在這裡已經提到《註釋》。Vikāle gāmappavesanasikkhāpadaṭṭhakathāyañhi aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabboti (pāci. aṭṭha. 512) ayameva nayo atidisito。在關於村莊進入的戒律註釋中,應當理解為未劃定範圍的村莊的接觸是按照不偷盜的方式來說明的,這個原則是過於詳細了。Teneva mātikāṭṭhakathāyampi 『『yvāyaṃ aparikkhittassa gāmassa upacāro dassito,tassa vasena vikāle gāmappavesanādīsu āpatti paricchinditabbā』』ti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā) vuttaṃ,因此在《目錄註釋》中也說到「未劃定範圍的村莊的接觸被提到,因此在進入村莊等情況下應當限制過失」。Tasmā parikkhittassa gāmassa parikkhepaṃ atikkamantassa,aparikkhittassa gāmassa gharūpacārato paṭṭhāya dutiyaleḍḍupātasaṅkhātaṃ gāmūpacāraṃ okkamantassa vikāle gāmappavesanāpatti hoti,mātikāyañca vikāle gāmaṃ paviseyyāti gāmaggahaṇeneva gāmūpacāropi gahitoti veditabbaṃ。因此,對於已劃定範圍的村莊,越過範圍的,未劃定範圍的村莊的房屋接觸開始的第二次投擲範圍的進入是進入村莊的過失,且應當理解為通過村莊的接觸而進入村莊。Vikāle gāmappavesanādīsūti ādi-saddena gharagharūpacārādīsu ṭhitānaṃ uppannalābhabhājanādiṃ saṅgaṇhāti。對於「進入村莊」等的開頭詞,涉及到房屋、房屋接觸等的存在所獲得的利益。 Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvā ṭhitaṃ yaṃ ṭhānaṃ sabbametaṃ araññanti yojanā。所謂「從因陀羅中出來」,是指從因陀羅中出來的地方,所有這些地方都被稱為森林。Ācariyadhanu nāma pakatihatthena navavidatthipamāṇaṃ,jiyāya pana āropitāya sattaṭṭhavidatthimattanti vadanti。所謂「奇妙的弓」,是指用常規的手段製作的九種長度,然而在長度上被認為是七十種長度。 Kappiyanti anurūpavasena vuttaṃ akappiyassāpi appaṭiggahitassa paribhoge pācittiyattā。所謂「適當」,是指根據適合的方式來說明,對於不適當的、未被接受的消費是有波逸提的。Pariccāgādimhi akate 『『idaṃ mayhaṃ santaka』』nti vatthusāminā aviditampi pariggahitameva bālummattādīnaṃ santakaṃ viya,tādisaṃ avaharantopi ñātakādīhi pacchā ñatvā vatthusāminā ca anubandhitabbato pārājikova hoti。在放棄等未做的情況下,若有「這是我所有的」之類的說法,若在未被知曉的情況下被接受,像是無知者的財物,若被人帶走後被親屬知曉,因而與物主相連的情況下則成為波羅夷。Yassa vasena puriso theno hoti,taṃ theyyanti āha 『『avaharaṇacittassetaṃ adhivacana』』nti。因而,因某人的行為而成為盜賊,故說「這是取走的意圖的稱謂」。Papañcasaṅkhāti taṇhāmānadiṭṭhisaṅkhātā papañcakoṭṭhāsā。所謂「繁雜」,是指貪慾、驕傲、見解等所產生的繁雜。Eko cittakoṭṭhāsoti ṭhānācāvanapayogasamuṭṭhāpako eko cittakoṭṭhāsoti attho。一個心所指的地方是指產生位置、作用的地方。 Abhiyogavasenāti aṭṭakaraṇavasena。所謂「根據指控」,是指根據指控的方式。Saviññāṇakenevāti idaṃ saviññāṇakānaññeva āveṇikavinicchayaṃ sandhāya vuttaṃ。所謂「有知覺的」,是指指代有知覺的人的判決。Pāṇo apadantiādīsu hi 『『padasā nessāmī』』ti paṭhamaṃ pādaṃ saṅkāmeti,āpatti thullaccayassātiādinā pāḷiyaṃ (pārā. 111),bhikkhu dāsaṃ disvā sukhadukkhaṃ pucchitvā vā apucchitvā vā 『『gaccha, palāyitvā sukhaṃ jīvā』』ti vadati,so ce palāyati,dutiyapadavāre pārājikantiādinā (pārā. aṭṭha。若在「我不會讓你走」的情況下,第一步是懷疑,關於「有重大過失」的過失等,在《波羅夷》第111條中,看到比丘或奴隸后詢問他是幸福還是痛苦,或不詢問,若說「去吧,逃走,過得好」,若他確實逃走,那麼在第二步中就會是波羅夷。
1.114) aṭṭhakathāyañca yo saviññāṇakānaññeva āveṇiko vinicchayo vutto, so ārāmādiaviññāṇakesu na labbhatīti tādisaṃ sandhāya 『『saviññāṇakenevā』』ti vuttaṃ. Yo pana vinicchayo ārāmādiaviññāṇakesu labbhati, so yasmā saviññāṇakesu alabbhanako nāma natthi, tasmā vuttaṃ 『『nānābhaṇḍavasena saviññāṇakāviññāṇakamissakenā』』ti. Saviññāṇakena ca aviññāṇakena cāti attho. Yasmā cettha aviññāṇakeneva ādiyanādīni chapi padāni na sakkā yojetuṃ iriyāpathavikopanassa saviññāṇakavaseneva yojetabbato, tasmā 『『aviññāṇakenevā』』ti tatiyaṃ pakāraṃ na vuttanti daṭṭhabbaṃ.
Ārāmanti idaṃ upalakkhaṇamattaṃ dāsādisaviññāṇakassāpi idha saṅgahetabbato, nānābhaṇḍavasena hettha yojanā dassiyati. Parikappitaṭṭhānanti parikappitokāsaṃ. Suṅkaghātanti ettha maggaṃ gacchantehi satthikehi attanā nīyamānabhaṇḍato rañño dātabbabhāgo suṅko nāma, so ettha haññati adatvā gacchantehi avaharīyati, taṃ vā hanti ettha rājapurisā adadantānaṃ santakaṃ balakkārenāti suṅkaghāto, 『『ettha paviṭṭhehi suṅko dātabbo』』ti rukkhapabbatādisaññāṇena niyamitappadesassetaṃ adhivacanaṃ.
Pañcavīsatiavahārakathāvaṇṇanā
Katthacīti ekissā aṭṭhakathāyaṃ. Ekaṃ pañcakaṃ dassitanti 『『parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, ṭhānā cāvetī』』ti (pārā. 122) vuttapañcaavahāraṅgāni ekaṃ pañcakanti dassitaṃ. Dve pañcakāni dassitānīti 『『chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti, ṭhānā cāveti, āpatti pārājikassā』』ti (pārā. 125) evaṃ vuttesu chasu padesu ekaṃ apanetvā sesāni pañca padāni ekaṃ pañcakaṃ katvā heṭṭhā vuttapañcakañca gahetvā dve pañcakāni dassitāni. Ettha panāti pañcahākārehītiādīsu. Sabbehipi padehīti parapariggahitañca hotītiādīhi sabbehi pañcahi padehi.
Pañcannaṃ avahārānaṃ samūho pañcakaṃ. Sako hattho sahattho, tena nibbatto, tassa vā sambandhīti sāhatthiko, avahāro. Sāhatthikādi pañcakaṃ sāhatthikapañcakantiādipadavasena nāmalābho daṭṭhabbo. Evaṃ sesesupi. Tatiyapañcamesu pañcakesūti sāhatthikapañcakatheyyāvahārapañcakesu. Labbhamānapadavasenāti sāhatthikapañcake labbhamānassa nissaggiyāvahārapadassa vasena, theyyāvahārapañcake labbhamānassa parikappāvahārapadassa ca vasena yojetabbanti attho.
1.114) aṭṭhakathāyañca yo saviññāṇakānaññeva āveṇiko vinicchayo vutto,so ārāmādiaviññāṇakesu na labbhatīti tādisaṃ sandhāya 『『saviññāṇakenevā』』ti vuttaṃ。關於《註釋》中提到的有知覺者的判決,指的是在園林等無知覺者中無法獲得的,因此說「是通過有知覺者的方式」。Yo pana vinicchayo ārāmādiaviññāṇakesu labbhati,so yasmā saviññāṇakesu alabbhanako nāma natthi,tasmā vuttaṃ 『『nānābhaṇḍavasena saviññāṇakāviññāṇakamissakenā』』ti。若在園林等無知覺者中能夠獲得的判決,由於在有知覺者中沒有無法獲得的情況,因此說「通過各種物品,有知覺者與無知覺者混合」。Saviññāṇakena ca aviññāṇakena cāti attho。這裡的意思是「通過有知覺者和無知覺者」。Yasmā cettha aviññāṇakeneva ādiyanādīni chapi padāni na sakkā yojetuṃ iriyāpathavikopanassa saviññāṇakavaseneva yojetabbato,tasmā 『『aviññāṇakenevā』』ti tatiyaṃ pakāraṃ na vuttanti daṭṭhabbaṃ。由於在這裡,僅通過無知覺者的方式,無法將六個行動等的六個詞連線起來,因此第三種方式沒有被提到。 Ārāmanti idaṃ upalakkhaṇamattaṃ dāsādisaviññāṇakassāpi idha saṅgahetabbato,nānābhaṇḍavasena hettha yojanā dassiyati。所謂「園林」,是僅作為一個標誌,因而在此應當被接受,且通過各種物品的方式顯示在這裡。Parikappitaṭṭhānanti parikappitokāsaṃ。所謂「劃定的地方」,是指劃定的空間。Suṅkaghātanti ettha maggaṃ gacchantehi satthikehi attanā nīyamānabhaṇḍato rañño dātabbabhāgo suṅko nāma,so ettha haññati adatvā gacchantehi avaharīyati,taṃ vā hanti ettha rājapurisā adadantānaṃ santakaṃ balakkārenāti suṅkaghāto,『『ettha paviṭṭhehi suṅko dātabbo』』ti rukkhapabbatādisaññāṇena niyamitappadesassetaṃ adhivacanaṃ。所謂「取走」,是指在這裡,走路的人被引導的物品是國王所應給予的部分,若沒有給予,走路的人會被傷害,或是國王的官員在未給予的情況下會被傷害,因此「在此進入的物品應當給予」,是通過樹、山等的標誌來限制這個地方的稱謂。 Pañcavīsatiavahārakathāvaṇṇanā Katthacīti ekissā aṭṭhakathāyaṃ。所謂「在哪裡」,是指在某個註釋中。Ekaṃ pañcakaṃ dassitanti 『『parapariggahitañca hoti,parapariggahitasaññī ca,garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā,theyyacittañca paccupaṭṭhitaṃ hoti,ṭhānā cāvetī』』ti (pārā. 122) vuttapañcaavahāraṅgāni ekaṃ pañcakanti dassitaṃ。顯示出一個五個的組合,正如所說「被他人佔有,且被視為他人佔有,且有重的,可能是五個月或超過五個月的物品,且應當存在於他人的意識中,且應當有位置」。Dve pañcakāni dassitānīti 『『chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa。Na ca sakasaññī,na ca vissāsaggāhī,na ca tāvakālikaṃ,garuko ca hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā,theyyacittañca paccupaṭṭhitaṃ hoti,ṭhānā cāveti,āpatti pārājikassā』』ti (pārā. 125) evaṃ vuttesu chasu padesu ekaṃ apanetvā sesāni pañca padāni ekaṃ pañcakaṃ katvā heṭṭhā vuttapañcakañca gahetvā dve pañcakāni dassitāni。提到的兩個五個組合是「六種方式的偷盜行為是波羅夷的。並且沒有自知之明,沒有信任的接受,沒有臨時的,且有重的,可能是五個月或超過五個月的物品,且應當存在於他人的意識中,且應當有位置,是波羅夷的過失。」在這六個方面中,去掉一個,其餘的五個詞組成一個五個的組合,結合之前提到的五個組合。 Ettha panāti pañcahākārehītiādīsu。這裡是指五種方式等。Sabbehipi padehīti parapariggahitañca hotītiādīhi sabbehi pañcahi padehi。所有的詞在這裡都是指他人佔有的。 Pañcannaṃ avahārānaṃ samūho pañcakaṃ。五個接觸的集合是五個。Sako hattho sahattho,tena nibbatto, tassa vā sambandhīti sāhatthiko,avahāro。所謂「有手的」,是指通過手所產生的,或與之相關的,稱為有手的接觸。Sāhatthikādi pañcakaṃ sāhatthikapañcakantiādipadavasena nāmalābho daṭṭhabbo。通過有手的等五個組合應當被理解為名詞的獲得。Evaṃ sesesupi。其他的也是如此。Tatiyapañcamesu pañcakesūti sāhatthikapañcakatheyyāvahārapañcakesu。第三和第五的五個組合是指有手的五個組合和重的接觸五個。Labbhamānapadavasenāti sāhatthikapañcake labbhamānassa nissaggiyāvahārapadassa vasena,theyyāvahārapañcake labbhamānassa parikappāvahārapadassa ca vasena yojetabbanti attho。根據獲得的詞,指有手的五個組合中獲得的無放棄的接觸詞,和重的接觸五個組合中獲得的適合的接觸詞。
Nissaggiyo nāma…pe… pārājikassāti iminā bahisuṅkaghātapātanaṃ nissaggiyapayogoti dasseti. 『『Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati, āpatti pārājikassā』』ti (pārā. 101) vuttattā pana suddhacittena gahitaparabhaṇḍassa theyyacittena gumbādipaṭicchannaṭṭhāne khipanampi imasmiṃ nissaggiyapayoge saṅgayhatīti daṭṭhabbaṃ. Kiriyāsiddhito puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako. Atha vā attano vattamānakkhaṇe avijjamānampi kiriyāsiddhisaṅkhātaṃ atthaṃ avassaṃ āpattiṃ sādhetītipi atthasādhako. Asukaṃ nāma bhaṇḍaṃ yadā sakkosīti idaṃ nidassanamattaṃ parassa telakumbhiyā upāhanādīnaṃ nikkhepapayogassāpi atthasādhakattā. Tathā hi vuttaṃ mātikāṭṭhakathāyaṃ –
『『Atthasādhako nāma 『asukassa bhaṇḍaṃ yadā sakkoti, tadā taṃ avaharā』ti aññaṃ āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakatelaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājika』』nti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā).
Imassa atthasādhakassa āṇattiyā ca ko visesoti? Taṅkhaṇaññeva gahaṇe niyuñjanaṃ āṇattikapayogo, kālantarena gahaṇatthaṃ niyogo atthasādhakoti ayaṃ nesaṃ viseso. Tenevāha 『『asukaṃ nāma bhaṇḍaṃ yadā sakkosī』』tiādi. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ nidassanamattaṃ, ārāmābhiyuñjanādīsupi tāvakālikabhaṇḍadeyyānaṃ adānepi eseva nayo. Bhaṇḍaggahaṇappayogato āṇattiyā pubbattā āha 『『āṇattivasena pubbapayogo veditabbo』』ti. Payogena saha vattamāno avahāro sahapayogoti āha 『『ṭhānācāvanavasenā』』ti, idañca nidassanamattaṃ khīlasaṅkamanādīsupi asati ṭhānācāvane sahapayogattā. Vuttañhi mātikāṭṭhakathāyaṃ 『『ṭhānācāvanavasena khīlādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo』』ti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā).
Tulayitvāti upaparikkhitvā. Sāmīcīti vattaṃ. Sakasaññāya adentassa āpatti natthīti vadanti. Sammaddoti nividdhatāsaṅkhobho. Bhaṭṭhe janakāyeti apagate janasamūhe. Attano santakaṃ katvā etasseva bhikkhuno dehīti idaṃ ubhinnampi kukkuccavinodanatthaṃ vuttaṃ. Avahārakassa hi 『『mayā sahatthena na dinnaṃ, bhaṇḍadeyyaṃ eta』』nti kukkuccaṃ uppajjeyya, itarassa ca 『『mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita』』nti kukkuccaṃ uppajjeyyāti.
Samagghanti appagghaṃ. Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti. Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā, sā sabbā bhaṇḍasāminā kiṇitvā gahitameva sandhāya vuttā. Sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena veditabbaṃ. Pāsāṇañca sakkharañca pāsāṇasakkharaṃ.
Akkhadassāti ettha akkha-saddena kira vinicchayasālā vuccati, tattha nisīditvā vajjāvajjaṃ nirūpayantīti 『『akkhadassā』』ti vuccanti dhammavinicchanakā. Hananaṃ nāma hatthapādādīhi pothanañceva hatthanāsādicchedanañca hotīti āha 『『haneyyunti potheyyuñceva chindeyyuñcā』』ti.
Nissaggiyo nāma…pe… pārājikassāti iminā bahisuṅkaghātapātanaṃ nissaggiyapayogoti dasseti。所謂「無放棄」,是指在許多情況下對損害的放棄是無放棄的用途。『』Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati, āpatti pārājikassā』』ti (pārā. 101) vuttattā pana suddhacittena gahitaparabhaṇḍassa theyyacittena gumbādipaṭicchannaṭṭhāne khipanampi imasmiṃ nissaggiyapayoge saṅgayhatīti daṭṭhabbaṃ。由於有「手中負擔無知覺者放下於地上,構成波羅夷的過失」的說法,因此應當理解為在清凈的心中所持有的外物,在遮蔽的地方投擲也是屬於無放棄的用途。Kiriyāsiddhito puretarameva pārājikāpattisaṅkhātaṃ atthaṃ sādhetīti atthasādhako。根據行為的成立,首先應當理解為波羅夷的過失。Atha vā attano vattamānakkhaṇe avijjamānampi kiriyāsiddhisaṅkhātaṃ atthaṃ avassaṃ āpattiṃ sādhetītipi atthasādhako。或者在自身的行為時,若沒有行為的成立,仍然必然會構成過失之意。 Asukaṃ nāma bhaṇḍaṃ yadā sakkosīti idaṃ nidassanamattaṃ parassa telakumbhiyā upāhanādīnaṃ nikkhepapayogassāpi atthasādhakattā。所謂「某物」,當能夠獲得時,指的是對他人油罐、工具等的放棄用途。Tathā hi vuttaṃ mātikāṭṭhakathāyaṃ – 『『Atthasādhako nāma 『asukassa bhaṇḍaṃ yadā sakkoti, tadā taṃ avaharā』ti aññaṃ āṇāpeti。Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ。Parassa vā pana telakumbhiyā pādagghanakatelaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājika』』nti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā)。在《目錄註釋》中是這樣說的——「所謂的目的,指的是『當能夠獲得某物時,便應當取走』的另一種命令。如果他人因障礙而取走了它,命令者在取走的瞬間便構成波羅夷。而他人油罐中的油、將要被擊打的油等,必然會被取走,若從手中放下的僅構成波羅夷。」 Imassa atthasādhakassa āṇattiyā ca ko visesoti? Taṅkhaṇaññeva gahaṇe niyuñjanaṃ āṇattikapayogo,kālantarena gahaṇatthaṃ niyogo atthasādhakoti ayaṃ nesaṃ viseso。對於這個目的的命令,特別之處在哪裡呢?在那一刻的接受是命令性的用途,經過一段時間的接受是目的的實現,這是他們的特別之處。Tenevāha 『『asukaṃ nāma bhaṇḍaṃ yadā sakkosī』』tiādi。正因為如此,才有「當能夠獲得某物時」的說法。 Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti idaṃ nidassanamattaṃ,ārāmābhiyuñjanādīsupi tāvakālikabhaṇḍadeyyānaṃ adānepi eseva nayo。對於重的放棄,應當理解為通過放棄的物品所獲得的,這在園林等處的臨時物品給予中也是同樣的原則。Bhaṇḍaggahaṇappayogato āṇattiyā pubbattā āha 『『āṇattivasena pubbapayogo veditabbo』』ti。由於在物品的接受中,命令的先前應當被理解為「應當理解為命令的先前用途」。Payogena saha vattamāno avahāro sahapayogoti āha 『『ṭhānācāvanavasenā』』ti,idañca nidassanamattaṃ khīlasaṅkamanādīsupi asati ṭhānācāvane sahapayogattā。通過用途而進行的接觸,稱為「通過位置的變化」,這在示例性的運動等中也是如此。 Vuttañhi mātikāṭṭhakathāyaṃ 『『ṭhānācāvanavasena khīlādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo』』ti (kaṅkhā. aṭṭha. dutiyapārājikavaṇṇanā)。在《目錄註釋》中有這樣說:「通過位置的變化,運動等應當被理解為通過田地等的接受而形成的用途。」 Tulayitvāti upaparikkhitvā。所謂「比較」,是指仔細觀察。Sāmīcīti vattaṃ。所謂「適當」,是指行為。Sakasaññāya adentassa āpatti natthīti vadanti。人們說,若沒有自知之明,則沒有過失。Sammaddoti nividdhatāsaṅkhobho。所謂「適當」,是指有適當的情況。Bhaṭṭhe janakāyeti apagate janasamūhe。所謂「在眾人中」,是指在失去的情況下。Attano santakaṃ katvā etasseva bhikkhuno dehīti idaṃ ubhinnampi kukkuccavinodanatthaṃ vuttaṃ。以自身的財物給予他人,這一說法是爲了消除兩者的疑慮。Avahārakassa hi 『『mayā sahatthena na dinnaṃ, bhaṇḍadeyyaṃ eta』』nti kukkuccaṃ uppajjeyya,itarassa ca 『『mayā paṭhamaṃ dhuranikkhepaṃ katvā pacchā adinnaṃ gahita』』nti kukkuccaṃ uppajjeyyāti。對於給予者而言,若「我沒有用手給予,這個是應當給予的物品」,則會產生疑慮;而對於他人而言,「我首先進行了重的放棄,之後才接受未給予的」,也會產生疑慮。 Samagghanti appagghaṃ。所謂「適當」,是指微不足道的。Dāruatthaṃ pharatīti dārūhi kattabbakiccaṃ sādheti。所謂「通過木材」,是指通過木材來完成的工作。Ekadivasaṃ dantakaṭṭhacchedanādinā yā ayaṃ agghahāni vuttā,sā sabbā bhaṇḍasāminā kiṇitvā gahitameva sandhāya vuttā。某一天,通過砍伐牙木等所提到的費用,都是指通過物品的所有者所購買的。Sabbaṃ panetaṃ aṭṭhakathācariyappamāṇena veditabbaṃ。所有這些應當根據《註釋》的標準來理解。Pāsāṇañca sakkharañca pāsāṇasakkharaṃ。石頭和糖也應當被理解為石頭和糖的組合。 Akkhadassāti ettha akkha-saddena kira vinicchayasālā vuccati,tathā nisīditvā vajjāvajjaṃ nirūpayantīti 『『akkhadassā』』ti vuccanti dhammavinicchanakā。所謂「觀察」,在這裡是指法的判決室,因此坐在那裡審查可取與不可取的。Hananaṃ nāma hatthapādādīhi pothanañceva hatthanāsādicchedanañca hotīti āha 『『haneyyunti potheyyuñceva chindeyyuñcā』』. 所謂「殺」,是指用手腳等進行的打擊,以及用手指進行的切割,因此說「應當殺掉,或是打擊或是切割」。
Padabhājanīyañca 『『hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chajjāya vā haneyyu』』nti (pārā. 92) vuttaṃ. Tattha aḍḍhadaṇḍakenāti dvihatthappamāṇena rassamuggarena, veḷupesikāya vā. Chejjāya vāti hatthādīnaṃ chedanena. Chindanti etāya hatthapādādīnīti chejjā, satthaṃ, tena satthenātipi attho. Nīhareyyunti raṭṭhato nīhareyyuṃ. 『『Corosi…pe… thenosī』』ti ettha paribhāseyyunti padaṃ ajjhāharitvā attho veditabboti āha 『『corosi…pe… paribhāseyyu』』nti. Yaṃ taṃ bhaṇḍaṃ dassitanti sambandho.
93.Yattha yattha ṭhitanti bhūmiyādīsu yattha yattha ṭhitaṃ. Yathā yathā ādānaṃ gacchatīti yena yena ākārena gahaṇaṃ upagacchati.
Bhūmaṭṭhakathāvaṇṇanā
Padabhājanīyañca ''hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chajjāya vā haneyyu''nti (pārā. 92) vuttaṃ。在《詞句分別》中也說"應當用手、腳、鞭子、棍子、半棍子或刀劍殺害"。Tattha aḍḍhadaṇḍakenāti dvihatthappamāṇena rassamuggarena, veḷupesikāya vā。其中"半棍子"是指兩手長度的短棍或竹棍。Chejjāya vāti hatthapādādīnaṃ chedanena。"用刀劍"是指切斷手足等。Chindanti etāya hatthapādādīnīti chejjā, satthaṃ, tena satthenātipi attho。"切割"是用它來切斷手足等,這就是刀劍的意思。Nīhareyyunti raṭṭhato nīhareyyuṃ。"應當從國中驅逐"。''Corosi…pe… thenosī''ti ettha paribhāseyyunti padaṃ ajjhāharitvā attho veditabboti āha ''corosi…pe… paribhāseyyu''nti。在"你是盜賊"等處,應當理解為"應當辱罵"。Yaṃ taṃ bhaṇḍaṃ dassitanti sambandho。所指的那個物品已經提到了。 93.Yattha yattha ṭhitanti bhūmiyādīsu yattha yattha ṭhitaṃ。所謂"在哪裡",是指在地面等處所在的地方。Yathā yathā ādānaṃ gacchatīti yena yena ākārena gahaṇaṃ upagacchati。所謂"以何種方式",是指以何種方式進行接受。 Bhūmaṭṭhakathāvaṇṇanā
94.Vācāyavācāyāti ekekatthadīpikāya vācāya vācāya. Upaladdhoti ñāto. Pāḷiyaṃ sesaaṭṭhakathāsu ca kudālaṃ vā piṭakaṃ vāti idameva dvayaṃ vatvā vāsipharasūnaṃ avuttattā tesampi saṅkhepaṭṭhakathādīsu āgatabhāvaṃ dassetuṃ saṅkhepaṭṭhakathāyantiādi vuttaṃ. Theyyacittena katattā 『『dukkaṭehi saddhiṃ pācittiyānī』』ti vuttaṃ.
Aṭṭhavidhaṃ hetantiādīsu etaṃ dukkaṭaṃ nāma therehi dhammasaṅgāhakehi imasmiṃ ṭhāne samodhānetvā aṭṭhavidhanti dassitanti yojanā. Sabbesampi dukkaṭānaṃ imesuyeva aṭṭhasu saṅgahetabbabhāvato pana itarehi sattahi dukkaṭehi vinimuttaṃ vinayadukkaṭeyeva saṅgahetabbaṃ. Dasavidhaṃ ratananti 『『muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragalla』』nti evamāgataṃ dasavidhaṃ ratanaṃ.
『『Muttā maṇi veḷuriyo ca saṅkho,
Silā pavāḷaṃ rajatañca hemaṃ;
Lohitakañca masāragallaṃ,
Dasete dhīro ratanāni jaññā』』ti. –
Hi vuttaṃ. Sattavidhaṃ dhaññanti sāli vīhi yavo kaṅgu kudrūsaṃ varako godhumoti imaṃ sattavidhaṃ dhaññaṃ. Āvudhabhaṇḍādinti ādi-saddena turiyabhaṇḍaitthirūpādiṃ saṅgaṇhāti. Anāmasitabbe vatthumhi dukkaṭaṃ anāmāsadukkaṭaṃ. Durūpaciṇṇadukkaṭanti 『『akattabba』』nti vāritassa katattā duṭṭhu upaciṇṇaṃ caritanti durūpaciṇṇaṃ, tasmiṃ dukkaṭaṃ durūpaciṇṇadukkaṭaṃ. Vinaye paññattaṃ avasesaṃ dukkaṭaṃ vinayadukkaṭaṃ. Ekādasa samanubhāsanā nāma bhikkhupātimokkhe cattāro yāvatatiyakā saṅghādisesā ariṭṭhasikkhāpadanti pañca, bhikkhunīpātimokkhe ekaṃ yāvatatiyakapārājikaṃ cattāro saṅghādisesā caṇḍakāḷīsikkhāpadanti cha.
Sahapayogato paṭṭhāya cettha purimapurimā āpattiyo paṭippassambhantīti āha atha dhuranikkhepaṃ akatvātiādi. 『『Dhuranikkhepaṃ akatvā』』ti vuttattā dhuranikkhepaṃ katvā puna khaṇantassa purimāpattiyo na paṭippassambhantīti vadanti. 『『Chedanapaccayā dukkaṭaṃ desetvā muccatī』』ti vatvā pubbapayoge āpattīnaṃ desetabbatāya avuttattā sahapayoge patte pubbapayoge āpattiyo paṭippassambhantīti veditabbaṃ.
Aparaddhaṃ viraddhaṃ khalitanti sabbametaṃ yañca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ, yaṃ manusso karetiādi panettha opammanidassanaṃ. Saṃyogabhāvoti dvittaṃ sandhāya vuttaṃ, tena rassattassāpi nimittaṃ dassitanti veditabbaṃ. Ekassa mūleti ekassa santike. Sabbatthāpi āmasane dukkaṭaṃ, phandāpane thullaccayañca visuṃ visuṃ āmasanaphandāpanapayogaṃ karontasseva hoti, ekapayogena gaṇhantassa pana uddhāre pārājikameva, na dukkaṭathullaccayānīti vadanti, ekapayogena gaṇhantassāpi āmasanaphandāpanānampi labbhamānattā taṃ na gahetabbaṃ. Na hi sakkā anāmasitvā aphandāpetvā ca kiñci gahetuṃ. 『『Ekameva desetvā muccatī』』ti paṃsukhaṇanādisamānapayogepi purimā āpatti uttaramuttaraṃ āpattiṃ patvā paṭippassambhantīti saññāya kurundaṭṭhakathāyaṃ vuttaṃ, itaraṭṭhakathāsu pana khaṇanapayogabhedehi payoge payoge āpannā āpattiyo uttaramuttaraṃ patvā na paṭippassambhanti aññamaññaṃ sadisattā viyūhanaṃ patvā tā sabbāpi paṭippassambhanti visadisapayogattāti iminā adhippāyena paṭippassaddhividhānaṃ vuttanti veditabbaṃ. Iminā hi avahārakassa āsannaṃ orimantaṃ parāmasati.
94.Vācāyavācāyāti ekekatthadīpikāya vācāya vācāya。所謂「言語與言語」,是指在每一個地方的解釋。Upaladdhoti ñāto。所謂「已被發現」,是指已知。Pāḷiyaṃ sesaaṭṭhakathāsu ca kudālaṃ vā piṭakaṃ vāti idameva dvayaṃ vatvā vāsipharasūnaṃ avuttattā tesampi saṅkhepaṭṭhakathādīsu āgatabhāvaṃ dassetuṃ saṅkhepaṭṭhakathāyantiādi vuttaṃ。關於《巴利文》和其他註釋中提到的鏟子或容器,因未提到這些,因此提到它們在《摘要註釋》等處的存在。Theyyacittena katattā 『『dukkaṭehi saddhiṃ pācittiyānī』』ti vuttaṃ。由於是用無知覺者所做的,因此說「與過失相關的應當是波羅夷的」。 Aṭṭhavidhaṃ hetantiādīsu etaṃ dukkaṭaṃ nāma therehi dhammasaṅgāhakehi imasmiṃ ṭhāne samodhānetvā aṭṭhavidhanti dassitanti yojanā。關於八種原因,這裡所說的過失是指在此處由長老們和法的接受者所歸納出的八種。Sabbesampi dukkaṭānaṃ imesuyeva aṭṭhasu saṅgahetabbabhāvato pana itarehi sattahi dukkaṭehi vinimuttaṃ vinayadukkaṭeyeva saṅgahetabbaṃ。所有過失中,這八種是應當接受的,而其他七種過失則應當被排除,只有應當接受的過失是屬於戒律的過失。Dasavidhaṃ ratananti 『『muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitako masāragalla』』nti evamāgataṃ dasavidhaṃ ratanaṃ。十種珍寶是「珍珠、寶石、琉璃、貝殼、銀、黃金、紅色的瑪瑙、紅色的石頭」。 『『Muttā maṇi veḷuriyo ca saṅkho, Silā pavāḷaṃ rajatañca hemaṃ; Lohitakañca masāragallaṃ, Dasete dhīro ratanāni jaññā』』ti。——如是所說。Sattavidhaṃ dhaññanti sāli vīhi yavo kaṅgu kudrūsaṃ varako godhumoti imaṃ sattavidhaṃ dhaññaṃ。七種穀物是指稻米、穀物、燕麥、豆類、雜糧和小麥。Āvudhabhaṇḍādinti ādi-saddena turiyabhaṇḍaitthirūpādiṃ saṅgaṇhāti。以「諸物品」等開頭的詞彙,指的是四種物品的集合。Anāmasitabbe vatthumhi dukkaṭaṃ anāmāsadukkaṭaṃ。若在可接受的物品中,過失是指未被接受的過失。Durūpaciṇṇadukkaṭanti 『『akattabba』』nti vāritassa katattā duṭṭhu upaciṇṇaṃ caritanti durūpaciṇṇaṃ,tasmiṃ dukkaṭaṃ durūpaciṇṇadukkaṭaṃ。指的是「不可做」的過失,因而被禁止的行為是惡劣的,故而說這是惡劣的過失。Vinaye paññattaṃ avasesaṃ dukkaṭaṃ vinayadukkaṭaṃ。戒律中規定的其他過失是戒律的過失。Ekādasa samanubhāsanā nāma bhikkhupātimokkhe cattāro yāvatatiyakā saṅghādisesā ariṭṭhasikkhāpadanti pañca,bhikkhunīpātimokkhe ekaṃ yāvatatiyakapārājikaṃ cattāro saṅghādisesā caṇḍakāḷīsikkhāpadanti cha。十一種共同的討論,指的是在僧眾的戒律中,有四種至多三次的戒律,其餘是五種;在比丘尼的戒律中,有一種至多三次的波羅夷,其餘是四種。 Sahapayogato paṭṭhāya cettha purimapurimā āpattiyo paṭippassambhantīti āha atha dhuranikkhepaṃ akatvātiādi。由共同的用途開始,這裡所說的前面的過失是相互的,因此說「未進行重的放棄」。「Dhuranikkhepaṃ akatvā」ti vuttattā dhuranikkhepaṃ katvā puna khaṇantassa purimāpattiyo na paṭippassambhantīti vadanti。由於說「未進行重的放棄」,因此說「若進行了重的放棄,之前的過失就不會相互」。 「Chedanapaccayā dukkaṭaṃ desetvā muccatī」ti vatvā pubbapayoge āpattīnaṃ desetabbatāya avuttattā sahapayoge patte pubbapayoge āpattiyo paṭippassambhantīti veditabbaṃ。若說「因切割而解脫的過失」,則應當理解為在共同的情況下,之前的過失是相互的。 Aparaddhaṃ viraddhaṃ khalitanti sabbametaṃ yañca dukkaṭanti ettha vuttassa dukkaṭassa pariyāyavacanaṃ,yaṃ manusso karetiādi panettha opammanidassanaṃ。所說的「被犯的」,「被阻止的」,「被剝奪的」,所有這些都是指之前所說的過失的同義詞,正如人所做的等,都是指比喻的表現。Saṃyogabhāvoti dvittaṃ sandhāya vuttaṃ,tena rassattassāpi nimittaṃ dassitanti veditabbaṃ。所謂「結合的狀態」,是指雙重的,因此應當理解為即使是短小的特徵。 Ekassa mūleti ekassa santike。對於一個的根部,指的是在一個的旁邊。Sabbatthāpi āmasane dukkaṭaṃ,phandāpane thullaccayañca visuṃ visuṃ āmasanaphandāpanapayogaṃ karontasseva hoti,ekapayogena gaṇhantassa pana uddhāre pārājikameva,na dukkaṭathullaccayānīti vadanti,ekapayogena gaṇhantassāpi āmasanaphandāpanānampi labbhamānattā taṃ na gahetabbaṃ。無論在哪裡,若進行接受的過失,若進行抖動、重的接受,都是通過接受而產生的,若通過單一的接受而獲得的,則只構成波羅夷,而不是過失的重接受,因此說即使通過單一的接受而獲得的接受,也不能被接受。Na hi sakkā anāmasitvā aphandāpetvā ca kiñci gahetuṃ。不可在未接受的情況下剝奪任何東西。「Ekameva desetvā muccatī」ti paṃsukhaṇanādisamānapayogepi purimā āpatti uttaramuttaraṃ āpattiṃ patvā paṭippassambhantīti saññāya kurundaṭṭhakathāyaṃ vuttaṃ,itaraṭṭhakathāsu pana khaṇanapayogabhedehi payoge payoge āpannā āpattiyo uttaramuttaraṃ patvā na paṭippassambhanti aññamaññaṃ sadisattā viyūhanaṃ patvā tā sabbāpi paṭippassambhanti visadisapayogattāti iminā adhippāyena paṭippassaddhividhānaṃ vuttanti veditabbaṃ。根據「僅僅一個被解脫」的說法,即使是與挖掘等同樣的用途,前面的過失不斷地相互作用,然而在其他註釋中,因不同的用途而產生的過失相互作用,不會相互作用,因此所有這些都應當理解為通過清晰的用途而相互作用。 Iminā hi avahārakassa āsannaṃ orimantaṃ parāmasati。通過這個,無放棄者的接近會被觸及。
Tatthevāti mukhavaṭṭiyameva. Bundenāti kumbhiyā heṭṭhimatalena. Ekaṭṭhāne ṭhitāya kumbhiyā ṭhānā cāvanaṃ chahi ākārehi veditabbanti sambandho. Ekaṭṭhāneti ca saṅkhalikabaddhabhāvena ekasmiṃ patiṭṭhitokāsaṭṭhāneti attho. Khāṇukaṃ kesaggamattampi ṭhānā cāvetīti khāṇukaṃ attano patiṭṭhitaṭṭhānato pañcahi ākārehi ṭhānā cāveti. Chinnamatte pārājikanti avassaṃ ce patati, chinnamatte pārājikaṃ. Paricchedoti pañcamāsakādigarubhāvaparicchedo. Apabyūhantoti ṭhitaṭṭhānato apanayanavasena viyūhanto rāsiṃ karonto. Evaṃ katvāti bhājanamukhavaṭṭiyā kumbhigatena bhājanagatassa ekābaddhabhāvaṃ viyojetvāti attho. Upaḍḍhakumbhīyanti upaḍḍhapuṇṇāya kumbhiyā. Vinayadhammatāti adhikakāraṇālābhe vinayavinicchayadhammatāti adhippāyo. Na kevalañcettha garukatāva, suttānugamanampi atthīti dassento apicātiādimāha. Kaṇṭhena pana paricchinnakāleti mukhagataṃ ajjhohaṭakāleti attho. Ajjhoharaṇameva hettha paricchindanaṃ, na kaṇṭhapidahanaṃ. Cikkananti thaddhaṃ, bahalaṃ ghananti attho.
Yopi theyyacittena parassa kumbhiyā pādagghanakaṃ sappiṃ vā telaṃ vā avassaṃ pivanakaṃ yaṃ kiñci dukūlasāṭakaṃ vā cammakhaṇḍādīnaṃ vā aññataraṃ pakkhipati, hatthato muttamatte pārājikanti ettha avahāro vīmaṃsitabbo. Yadi ca dukūlādīsu sappitelānaṃ pavisanaṃ sandhāya pārājikaṃ bhaveyya, tattha paviṭṭhatelādino kumbhigatena ekābaddhatāya na tāva avahāro bhājanantaraṃ pavesetvā gahaṇakāle viya. Tathā hi vuttaṃ – 『『bhājanaṃ pana nimujjāpetvā gaṇhantassa yāva ekābaddhaṃ hoti, tāva rakkhatī』』tiādi. Atha telādivināsena pārājikaṃ bhaveyya, tadāpi tiṇajjhāpanādīsu viya avahāro natthi, dukkaṭena saddhiṃ bhaṇḍadeyyameva hoti, tathā ca pādagghanakaṃ telādiṃ pītaṃ dukūlādiṃ uddharantassāpi pārājikaṃ na siyā tattha paviṭṭhassa telādino vinaṭṭhaṭṭhena gahaṇakkhaṇe avijjamānattā, vijjamānattena ca uddhāreyeva pārājikaṃ vattabbaṃ, na hatthato muttamatteti. Sabbaaṭṭhakathāsu ca dukūlādīnaṃ pakkhipane hatthato muttamatte pārājikassa vuttattā na taṃ paṭikkhipituṃ sakkā. Aṭṭhakathāppamāṇena panetaṃ gahetabbaṃ, yutti panettha paṇḍitehi pubbāparaṃ saṃsanditvā uddhāretabbā.
Palibujjhissatīti nivāressati. Vuttanayena pārājikanti hatthato muttamatteyeva pārājikaṃ. Neva avahāro, na gīvāti attano bhājanattā vuttaṃ, anāpattimattameva vuttaṃ, na pana evaṃ vicāritanti adhippāyo. Bahigataṃ nāma hotīti tato paṭṭhāya telassa aṭṭhānato adhomukhabhāvato ca bahigataṃ nāma hoti. Anto paṭṭhāya chidde kariyamāne telassa nikkhamitvā gatagataṭṭhānaṃ bhājanasaṅkhyameva gacchatīti āha 『『bāhirantato pādagghanake gaḷite pārājika』』nti. Yathā tathā vā katassāti bāhirantato vā abbhantarantato vā paṭṭhāya katassa. Majjhe ṭhapetvā katachiddeti majjhe thokaṃ kapālaṃ ṭhapetvā pacchā taṃ chindantena katachidde.
Tatthevāti mukhavaṭṭiyameva。所謂「就在這裡」,是指僅僅嘴巴的部分。Bundenāti kumbhiyā heṭṭhimatalena。所謂「從底部」,是指從容器的底部。Ekaṭṭhāne ṭhitāya kumbhiyā ṭhānā cāvanaṃ chahi ākārehi veditabbanti sambandho。指的是在同一地方的容器的狀態可通過六種方式來理解。Ekaṭṭhāneti ca saṅkhalikabaddhabhāvena ekasmiṃ patiṭṭhitokāsaṭṭhāneti attho。指的是在同一個地方,因被捆綁的狀態而處於某種固定的狀態。Khāṇukaṃ kesaggamattampi ṭhānā cāvetīti khāṇukaṃ attano patiṭṭhitaṭṭhānato pañcahi ākārehi ṭhānā cāveti。若是小塊的頭髮,甚至一點點地方也應當被覆蓋,指的是以五種方式從其固定的地方覆蓋。Chinnamatte pārājikanti avassaṃ ce patati,chinnamatte pārājikaṃ。若是被切斷的部分,則必然會構成波羅夷,若是被切斷的部分則構成波羅夷。Paricchedoti pañcamāsakādigarubhāvaparicchedo。所謂「限制」,是指對五個月等重物的限制。Apabyūhantoti ṭhitaṭṭhānato apanayanavasena viyūhanto rāsiṃ karonto。所謂「未被推開」,是指從固定的地方移開而形成的狀態。Evaṃ katvāti bhājanamukhavaṭṭiyā kumbhigatena bhājanagatassa ekābaddhabhāvaṃ viyojetvāti attho。如此所做,意指通過容器的嘴部形成的單一的狀態。Upaḍḍhakumbhīyanti upaḍḍhapuṇṇāya kumbhiyā。所謂「半滿的容器」,是指半滿的容器。Vinayadhammatāti adhikakāraṇālābhe vinayavinicchayadhammatāti adhippāyo。所謂「戒律的法」,是指因額外原因而產生的戒律的判決。Na kevalañcettha garukatāva,suttānugamanampi atthīti dassento apicātiādimāha。並非僅僅是這裡的重物,意在說明遵循經典的意義。Kaṇṭhena pana paricchinnakāleti mukhagataṃ ajjhohaṭakāleti attho。若是用喉嚨限制,則是指嘴巴的部分被壓迫。Ajjhoharaṇameva hettha paricchindanaṃ,na kaṇṭhapidahanaṃ。這裡的限制是指壓迫,而非喉嚨的壓迫。Cikkananti thaddhaṃ,bahalaṃ ghananti attho。所謂「緊密」,是指堅固、厚重的意思。 Yopi theyyacittena parassa kumbhiyā pādagghanakaṃ sappiṃ vā telaṃ vā avassaṃ pivanakaṃ yaṃ kiñci dukūlasāṭakaṃ vā cammakhaṇḍādīnaṃ vā aññataraṃ pakkhipati,hatthato muttamatte pārājikanti ettha avahāro vīmaṃsitabbo。任何用無知覺者所做的事,若是他人的容器,若是腳踏的油或其他任何東西,若是放入任何的外物,若是從手中放下的部分,便應當考慮這裡的行為。Yadi ca dukūlādīsu sappitelānaṃ pavisanaṃ sandhāya pārājikaṃ bhaveyya,tathā paviṭṭhatelādino kumbhigatena ekābaddhatāya na tāva avahāro bhājanantaraṃ pavesetvā gahaṇakāle viya。若因在外物中進入油而構成波羅夷,則在進入油的容器的單一狀態下,行為不會像在容器之間的接受時那樣。Tathā hi vuttaṃ – 『『bhājanaṃ pana nimujjāpetvā gaṇhantassa yāva ekābaddhaṃ hoti,tāva rakkhatī』』tiādi。正如所說,「若是通過鬆開容器而獲得的,直到形成單一的狀態,才會保護」。Atha telādivināsena pārājikaṃ bhaveyya,tadāpi tiṇajjhāpanādīsu viya avahāro natthi,dukkāṭena saddhiṃ bhaṇḍadeyyameva hoti,tathā ca pādagghanakaṃ telādiṃ pītaṃ dukūlādiṃ uddharantassāpi pārājikaṃ na siyā tattha paviṭṭhassa telādino vinaṭṭhaṭṭhena gahaṇakkhaṇe avijjamānattā,vijjamānattena ca uddhāreyeva pārājikaṃ vattabbaṃ,na hatthato muttamatteti。若因油等的損失而構成波羅夷,然而在草等的抖動中沒有任何行為,只有與過失相關的物品,且在喝掉油等的情況下,也不會構成波羅夷,因在進入的油中未被發現,而被發現時則應當只構成波羅夷,而非從手中放下的部分。因此在所有註釋中,關於外物的放入,若是從手中放下的部分構成波羅夷,故而無法拒絕。Aṭṭhakathāppamāṇena panetaṃ gahetabbaṃ,yutti panettha paṇḍitehi pubbāparaṃ saṃsanditvā uddhāretabbā。根據《註釋》的標準,這應當被接受,而在這裡的推理應當由智者們在前後結合中進行。 Palibujjhissatīti nivāressati。所謂「被遮蔽」,是指被壓制。Vuttanayena pārājikanti hatthato muttamatteyeva pārājikaṃ。根據所說,波羅夷是指僅僅從手中放下的部分。Neva avahāro,na gīvāti attano bhājanattā vuttaṃ,anāpattimattameva vuttaṃ,na pana evaṃ vicāritanti adhippāyo。既不是行為,也不是喉嚨,因其自身的容器而說,只有未構成過失的部分被提到,而並非如此被推理。Bahigataṃ nāma hotīti tato paṭṭhāya telassa aṭṭhānato adhomukhabhāvato ca bahigataṃ nāma hoti。所謂「外部的」,是指從此之後,因油的狀態而形成的外部狀態。Anto paṭṭhāya chidde kariyamāne telassa nikkhamitvā gatagataṭṭhānaṃ bhājanasaṅkhyameva gacchatīti āha 『『bāhirantato pādagghanake gaḷite pārājika』』nti。若是在內部被切割的情況下,油從容器中流出,所去的地方僅僅是容器的數量,因此說「從外部的腳踏處形成波羅夷」。Yathā tathā vā katassāti bāhirantato vā abbhantarantato vā paṭṭhāya katassa。無論是如何形成的,若是從外部或內部開始形成的。Majjhe ṭhapetvā katachiddeti majjhe thokaṃ kapālaṃ ṭhapetvā pacchā taṃ chindantena katachidde。若是放在中間而形成的切口,則是指在中間放置少許的頭顱,隨後由此切割而形成的切口。
Patthīnassa khādanaṃ itarassa pānañca sappiādīnaṃ paribhogoti āha 『『akhāditabbaṃ vā apātabbaṃ vā karotī』』ti. Kasmā panettha dukkaṭaṃ vuttanti āha 『『ṭhānācāvanassa natthitāya dukkaṭa』』nti. Purimadvayanti bhedanaṃ chaḍḍanañca. Kumbhijajjarakaraṇenāti puṇṇakumbhiyā jajjarakaraṇena. Mātikāujukaraṇenāti udakapuṇṇāya mātikāya ujukaraṇena. Ekalakkhaṇanti bhedanaṃ kumbhiyā jajjarakaraṇena, chaḍḍanaṃ mātikāya ujukaraṇena ca saddhiṃ ekasabhāvaṃ. Pacchimaṃ pana dvayanti jhāpanaṃ aparibhogakaraṇañca. Ettha evaṃ vinicchayaṃ vadantīti etasmiṃ mahāaṭṭhakathāyaṃ vutte atthe eke ācariyā evaṃ vinicchayaṃ vadanti. Pacchimadvayaṃ sandhāya vuttanti ettha purimapadadvaye vinicchayo heṭṭhā vuttānusārena sakkā viññātunti tattha kiñci avatvā pacchimapadadvayaṃ sandhāya 『『ṭhānācāvanassa natthitāya dukkaṭa』』nti idaṃ vuttanti adhippāyo . Theyyacittenāti attano vā parassa vā kātukāmatāvasena uppannatheyyacittena. Vināsetukāmatāyāti hatthapādādīni chindanto viya kevalaṃ vināsetukāmatāya. Vuttanayena bhindantassa vā chaḍḍentassa vāti muggarena pothetvā bhindantassa vā udakaṃ vā vālikaṃ vā ākiritvā uttarāpentassa vāti attho. Ayuttanti ceti pāḷiyaṃ purimadvayepi dukkaṭasseva vuttattā 『『purimadvaye pārājika』』nti idaṃ ayuttanti yadi tumhākaṃ siyāti attho. Nāti ayuttabhāvaṃ nisedhetvā tattha kāraṇamāha 『『aññathā gahetabbatthato』』ti.
Evameke vadantīti heṭṭhā vuttassa atthanayassa attanā anabhimatabhāvaṃ dassetvā sayaṃ aññathāpi pāḷiṃ aṭṭhakathañca saṃsanditvā atthaṃ dassetukāmo ayaṃ panettha sārotiādimāha. Acāvetukāmovāti theyyacittena ṭhānā acāvetukāmova. Achaḍḍetukāmoyevāti etthāpi theyyacittenāti sambandhitabbaṃ. Idañhi theyyacittapakkhaṃ sandhāya vuttaṃ nāsetukāmatāpakkhassa vakkhamānattā. Tenevāha nāsetukāmatāpakkhe panātiādi. Itarathāpi yujjatīti theyyacittābhāvā ṭhānā cāvetukāmassāpi dukkaṭaṃ yujjatīti vuttaṃ hoti.
Bhūmaṭṭhakathāvaṇṇanānayo niṭṭhito.
Ākāsaṭṭhakathāvaṇṇanā
- Ākāsaṭṭhakathāyaṃ antovatthumhīti parikkhittassa vatthussa anto. Antogāmeti parikkhittassa gāmassa anto. Aparikkhitte pana vatthumhi gāme vā ṭhitaṭṭhānameva ṭhānaṃ. Aṭavimukhaṃ karoti…pe… rakkhatīti tena payogena tassa icchitaṭṭhānaṃ āgatattā rakkhati. Gāmato nikkhantassāti parikkhittagāmato nikkhantassa. Kapiñjaro nāma aññamaññaṃ yujjhāpanatthāya bālajanehi posāvaniyapakkhijāti.
Vehāsaṭṭhakathāvaṇṇanā
- Vehāsaṭṭhakathāyaṃ chinnamatte muttamatteti yathā chinnaṃ muttañca pakatiṭṭhāne na tiṭṭhati, tathā chedanaṃ mocanañca sandhāya vuttaṃ.
Udakaṭṭhakathāvaṇṇanā
Patthīnassa khādanaṃ itarassa pānañca sappiādīnaṃ paribhogoti āha ''akhāditabbaṃ vā apātabbaṃ vā karotī''ti。提到了別人的食用和自己的飲用油等的消費。Kasmā panettha dukkaṭaṃ vuttanti āha ''ṭhānācāvanassa natthitāya dukkaṭa''nti。為什麼在這裡說是過失呢?因為沒有位置的變化。Purimadvayanti bhedanaṃ chaḍḍanañca。前兩種是指破壞和拋棄。Kumbhijajjarakaraṇenāti puṇṇakumbhiyā jajjarakaraṇena。通過使滿的容器變壞。Mātikāujukaraṇenāti udakapuṇṇāya mātikāya ujukaraṇena。通過使裝滿水的容器變直。Ekalakkhaṇanti bhedanaṃ kumbhiyā jajjarakaraṇena,chaḍḍanaṃ mātikāya ujukaraṇena ca saddhiṃ ekasabhāvaṃ。這兩種具有相同的特徵,即破壞容器和使容器變直。Pacchimaṃ pana dvayanti jhāpanaṃ aparibhogakaraṇañca。后兩種是指焚燒和不消費。Ettha evaṃ vinicchayaṃ vadantīti etasmiṃ mahāaṭṭhakathāyaṃ vutte atthe eke ācariyā evaṃ vinicchayaṃ vadanti。在這部大註釋中所說的意義,有些老師這樣判決。Pacchimadvayaṃ sandhāya vuttanti ettha purimapadadvaye vinicchayo heṭṭhā vuttānusārena sakkā viññātunti tattha kiñci avatvā pacchimapadadvayaṃ sandhāya ''ṭhānācāvanassa natthitāya dukkaṭa''nti idaṃ vuttanti adhippāyo。指的是后兩種,因為前兩種的判決可以根據之前所說的來了解,故而沒有說明什麼,只是針對后兩種說"因為沒有位置的變化,是過失"。Theyyacittenāti attano vā parassa vā kātukāmatāvasena uppannatheyyacittena。由於自己或他人的慾望而生起的無知覺的意圖。Vināsetukāmatāyāti hatthapādādīni chindanto viya kevalaṃ vināsetukāmatāya。僅僅出於破壞的慾望。Vuttanayena bhindantassa vā chaḍḍentassa vāti muggarena pothetvā bhindantassa vā udakaṃ vā vālikaṃ vā ākiritvā uttarāpentassa vāti attho。根據所說的方式,是指用棍子打碎或傾倒水或沙子而拋棄的意思。Ayuttanti ceti pāḷiyaṃ purimadvayepi dukkaṭasseva vuttattā ''purimadvaye pārājika''nti idaṃ ayuttanti yadi tumhākaṃ siyāti attho。"不適當",是指如果你們認為前兩種也是波羅夷的話,這是不適當的。Nāti ayuttabhāvaṃ nisedhetvā tattha kāraṇamāha ''aññathā gahetabbatthato''ti。否定"不適當"的狀態,並說明其原因是"因為應當以其他方式接受"。 Evameke vadantīti heṭṭhā vuttassa atthanayassa attanā anabhimatabhāvaṃ dassetvā sayaṃ aññathāpi pāḷiṃ aṭṭhakathañca saṃsanditvā atthaṃ dassetukāmo ayaṃ panettha sārotiādimāha。有些人這樣說,表明他們不贊同之前所說的意義,自己也想通過結合經文和註釋來闡述意義,因此說"這裡的要點是"等。Acāvetukāmovāti theyyacittena ṭhānā acāvetukāmova。出於無知覺的意圖,不想移動位置。Achaḍḍetukāmoyevāti etthāpi theyyacittenāti sambandhitabbaṃ。在這裡也應當與無知覺的意圖相連。因為這是針對無知覺的意圖一面而說的,而不是針對想要破壞的一面。Tenevāha nāsetukāmatāpakkhe panātiādi。因此說"對於想要破壞的一面而言"等。Itarathāpi yujjatīti theyyacittābhāvā ṭhānā cāvetukāmassāpi dukkaṭaṃ yujjatīti vuttaṃ hoti。以其他方式也是合理的,意思是即使沒有無知覺的意圖而想移動位置,也是過失。 Bhūmaṭṭhakathāvaṇṇanānayo niṭṭhito。地面的註釋解釋完畢。 Ākāsaṭṭhakathāvaṇṇanā Ākāsaṭṭhakathāyaṃ antovatthumhīti parikkhittassa vatthussa anto。在"空間"的註釋中,指的是已劃定範圍的地方的內部。Antogāmeti parikkhittassa gāmassa anto。指的是已劃定範圍的村莊的內部。Aparikkhitte pana vatthumhi gāme vā ṭhitaṭṭhānameva ṭṭhānaṃ。而在未劃定範圍的地方或村莊,所在的地方就是位置。Aṭavimukhaṃ karoti…pe… rakkhatīti tena payogena tassa icchitaṭṭhānaṃ āgatattā rakkhati。通過這種方式到達所希望的地方,因此保護。Gāmato nikkhantassāti parikkhittagāmato nikkhantassa。指從已劃定範圍的村莊出來的人。Kapiñjaro nāma aññamaññaṃ yujjhāpanatthāya bālajanehi posāvaniyapakkhijāti。所謂"犀鳥",是被愚蠢的人飼養用於互相戰鬥的鳥類。 Vehāsaṭṭhakathāvaṇṇanā Vehāsaṭṭhakathāyaṃ chinnamatte muttamatteti yathā chinnaṃ muttañca pakatiṭṭhāne na tiṭṭhati,tathā chedanaṃ mocanañca sandhāya vuttaṃ。在"空中"的註釋中,"被切斷時就放下"是指,被切斷和被放下的,不會停留在原來的位置,是指切斷和放下。 Udakaṭṭhakathāvaṇṇanā
- Udakaṭṭhakathāyaṃ sandamānaudake nikkhittaṃ na tiṭṭhatīti āha 『『asandanake udake』』ti. Anāpattīti hatthavārapadavāresu dukkaṭāpattiyā abhāvaṃ sandhāya vuttaṃ. Kaḍḍhatīti heṭṭhato osāreti. Sakalamudakanti daṇḍena phuṭṭhokāsagataṃ sakalamudakaṃ. Na udakaṃ ṭhānanti attanā kataṭṭhānassa aṭṭhānattā. Paduminiyanti padumagacche. Kalāpabandhanti hatthakavasena khuddakaṃ katvā baddhaṃ kalāpabaddhaṃ. Bhārabaddhaṃ nāma sīsabhārādivasena baddhaṃ. Muḷālanti kandaṃ. Pattaṃ vā pupphaṃ vāti idaṃ kaddamassa anto pavisitvā ṭhitaṃ sandhāya vuttaṃ. Niddhamanatumbanti vāpiyā udakassa nikkhamananāḷaṃ. Udakavāhakanti mahāmātikaṃ. Avahārena so na kāretabboti iminā pāṇaṃ jīvitā voropane āpattiyā sabbattha na muccatīti dīpeti. Mātikaṃ āropetvāti khuddakamātikaṃ āropetvā. Maritvā…pe… tiṭṭhantīti ettha matamacchānaṃyeva tesaṃ santakattā amate gaṇhantassa natthi avahāro.
Nāvaṭṭhakathāvaṇṇanā
- Nāvaṭṭhakathāyaṃ thullaccayampi pārājikampi hotīti ettha paṭhamaṃ ṭhānā acāvetvā mutte thullaccayaṃ, paṭhamaṃ pana ṭhānā cāvetvā mutte pārājikanti veditabbaṃ. Pāse baddhasūkaro viyātiādinā vuttaṃ sandhāyāha 『『tattha yutti pubbe vuttāevā』』ti. Vipannaṭṭhanāvāti visamavātehi desantaraṃ palātā, bhijjitvā vā vināsaṃ patvā udake nimujjitvā heṭṭhā bhūmitalaṃ appatvā sāmikehi ca apariccattālayā vuccati. Balavā ca vāto āgammāti iminā asati vāte ayaṃ payogo katoti dasseti. Puggalassa natthi avahāroti sukkhamātikāyaṃ ujukaraṇanayena vuttaṃ. Taṃ attano pādena anakkamitvā hatthena ca anukkhipitvā aññasmiṃ daṇḍādīsu bandhitvā ṭhapite yujjati, attano pādena akkamitvā hatthena ca ukkhipitvā ṭhitassa pana balavavātena chattacīvarādīsu pahaṭesu pakatiṃ vijahitvā daḷhataraṃ akkamanagahaṇādipayogo abhinavo kātabbo siyā. Itarathā chattacīvarādīni vā vigacchanti, avahārako vā sayaṃ patissati, nāvā ca tadā na gamissati. Tasmā īdise abhinavappayoge sati avahārena bhavitabbaṃ. Sukkhamātikāyaṃ ujukatāya udakāgamanakāle kātabbakiccaṃ natthīti taṃ idha nidassanaṃ na hoti. Dāsaṃ pana pakatiyā palāyantaṃ 『『sīghaṃ yāhī』』ti vatvā pakatigamanato turitagamanuppādanādinā idha nidassanena bhavitabbanti amhākaṃ khanti , vīmaṃsitvā gahetabbaṃ. Vāte āgatepi yattha atilahukattā nāvāya kañci payogaṃ akatvā pakatiyā avahārako tiṭṭhati, tatthidaṃ aṭṭhakathāyaṃ vuttanti gahetabbaṃ.
Yānaṭṭhakathāvaṇṇanā
Udakaṭṭhakathāyaṃ sandamānaudake nikkhittaṃ na tiṭṭhatīti āha ''asandanake udake''ti。在"水"的註釋中說,放入流動的水中的東西不會停留。Anāpattīti hatthavārapadavāresu dukkaṭāpattiyā abhāvaṃ sandhāya vuttaṃ。"無過失"是指在手的使用和踩踏中沒有過失。Kaḍḍhatīti heṭṭhato osāreti。"拖出"是指從下面拉出。Sakalamudakanti daṇḍena phuṭṭhokāsagataṃ sakalamudakaṃ。"全部的水"是指用棍子觸及的範圍內的全部水。Na udakaṃ ṭhānanti attanā kataṭṭhānassa aṭṭhānattā。"不是水的位置"是因為自己所作的地方不是位置。Paduminiyanti padumagacche。"蓮花池"是指蓮花叢。Kalāpabandhanti hatthakavasena khuddakaṃ katvā baddhaṃ kalāpabaddhaṃ。"捆綁成束"是指用手捆成小束。Bhārabaddhaṃ nāma sīsabhārādivasena baddhaṃ。"負重"是指以頭等的方式捆綁。Muḷālanti kandaṃ。"根莖"是指根莖。Pattaṃ vā pupphaṃ vāti idaṃ kaddamassa anto pavisitvā ṭhitaṃ sandhāya vuttaṃ。"葉子或花"是指進入泥中而存在的。Niddhamanatumbanti vāpiyā udakassa nikkhamananāḷaṃ。"排水孔"是指池塘水的出口。Udakavāhakanti mahāmātikaṃ。"引水器"是指大容器。Avahārena so na kāretabboti iminā pāṇaṃ jīvitā voropane āpattiyā sabbathra na muccatīti dīpeti。通過這個表明,不應當通過拿走而造成生命的損失,在任何地方都不能免除過失。Mātikaṃ āropetvāti khuddakamātikaṃ āropetvā。"放置容器"是指放置小容器。Maritvā…pe… tiṭṭhantīti ettha matamacchānaṃyeva tesaṃ santakattā amate gaṇhantassa natthi avahāro。在這裡,只有死去的魚是它們的財物,因此拿走未死的魚沒有拿走的行為。 Nāvaṭṭhakathāvaṇṇanā Nāvaṭṭhakathāyaṃ thullaccayampi pārājikampi hotīti ettha paṭhamaṃ ṭhānā acāvetvā mutte thullaccayaṃ,paṭhamaṃ pana ṭhānā cāvetvā mutte pārājikanti veditabbaṃ。在"船"的註釋中,若先未移動位置而放下,是重接受,若先移動位置而放下,是波羅夷。Pāse baddhasūkaro viyātiādinā vuttaṃ sandhāyāha ''tattha yutti pubbe vuttāevā''ti。提到"如同被捆在陷阱中的野豬"等,是指之前所說的合理性。Vipannaṭṭhanāvāti visamavātehi desantaraṃ palātā,bhijjitvā vā vināsaṃ patvā udake nimujjitvā heṭṭhā bhūmitalaṃ appatvā sāmikehi ca apariccattālayā vuccati。"破損的船"是指因惡劣的風而逃到其他地方,或是破裂而遭到毀壞,沉入水中而未到達海底,且被主人遺棄的。Balavā ca vāto āgammāti iminā asati vāte ayaṃ payogo katoti dasseti。通過"而強勁的風來臨"表明,在沒有風的情況下進行這種行為。Puggalassa natthi avahāroti sukkhamātikāyaṃ ujukaraṇanayena vuttaṃ。"對於個人沒有拿走"是根據在乾燥的容器中變直的方式所說。Taṃ attano pādena anakkamitvā hatthena ca anukkhipitvā aññasmiṃ daṇḍādīsu bandhitvā ṭhapite yujjati,attano pādena akkamitvā hatthena ca ukkhipitvā ṭhitassa pana balavavātena chattacīvarādīsu pahaṭesu pakatiṃ vijahitvā daḷhataraṃ akkamanagahaṇādipayogo abhinavo kātabbo siyā。若是未用自己的腳踩踏、手未拿起而綁在其他的棍子等上,是合理的,但若是用自己的腳踩踏、手拿起而立,遭到強風打擊遮陽布和衣服等時,失去原狀,則應當進行更堅固的踩踩和拿取等新的行為。Itarathā chattacīvarādīni vā vigacchanti,avahārako vā sayaṃ patissati,nāvā ca tadā na gamissati。否則,遮陽布和衣服等會散失,拿走者自己也會墜落,船也不會前進。Tasmā īdise abhinavappayoge sati avahārena bhavitabbaṃ。因此,在這種新的行為中,應當有拿走的行為。Sukkhamātikāyaṃ ujukatāya udakāgamanakāle kātabbakiccaṃ natthīti taṃ idha nidassanaṃ na hoti。在乾燥的容器中變直,在進入水時沒有應做的事,因此這裡沒有例證。Dāsaṃ pana pakatiyā palāyantaṃ ''sīghaṃ yāhī''ti vatvā pakatigamanato turitagamanuppādanādinā idha nidassanena bhavitabbaṃti amhākaṃ khanti,vīmaṃsitvā gahetabbaṃ。但是,對於逃走的奴隸,說"快走"而引發其本來的行為,這裡應當有例證,應當仔細考慮接受。Vāte āgatepi yattha atilahukattā nāvāya kañci payogaṃ akatvā pakatiyā avahārako tiṭṭhati,tatthidaṃ aṭṭhakathāyaṃ vuttanti gahetabbaṃ。即使遇到強風,但在某些地方因過於輕盈而不需要對船採取任何行為,拿走者自然而然地站立,這應當被接受,如註釋中所說。 Yānaṭṭhakathāvaṇṇanā
- Yānaṭṭhakathāyaṃ ubhosu passesūti catunnaṃ thambhānaṃ upari caturassaṃ dārusaṅghāṭaṃ āropetvā tassa vāmadakkhiṇapassesu ubhosu vātātapādiparissayavinodanatthaṃ garuḷapakkhino ubho pakkhā viya katā sandamānikā. Dukayuttassāti dvīhi goṇehi yuttassa. Ayuttakanti goṇehi ayuttaṃ. Kappakatāti dvinnaṃ sikhānaṃ sandhiṭṭhāne gosiṅgāni viya dve koṭiyo ṭhapetvā upatthambhanī kappakatā nāma, sā dvīhipi koṭīhi bhūmiyaṃ patiṭṭhāti, tenāha 『『cha ṭhānānī』』ti. Tīṇi vā cattāri vā ṭhānānīti akappakatāya upatthambhaniyā ca dvinnaṃ cakkānañca vasena tīṇi ṭhānāni, kappakatāya vasena cattāri ṭhānāni, tathā pathaviyaṃ ṭhapitassa tīṇi ṭhānānīti sambandho. Akkhasīsehīti akkhadāruno dvīhi koṭīhi. Akkhuddhīhīti akkhadārunā sampaṭicchakā heṭṭhimabhāge kappakatā dve dārukhaṇḍā akkhuddhiyo nāma, tāsaṃ kappakatānaṃ dvinnaṃ kappasīsāni cattāri idha 『『akkhuddhiyo』』ti vuccanti, tenāha 『『catūhi ca akkhuddhīhī』』ti. Tāhi patiṭṭhitāhi patiṭṭhitaṭṭhānāni cattāri dhurena patiṭṭhitaṭṭhānaṃ ekanti pañca ṭhānāni honti. Uddhiyova 『『uddhikhāṇukā』』ti vuttā, uddhikhāṇukānaṃ abhāve akkhasīsānaṃ patiṭṭhānokāsaṃ dassento āha samameva bāhaṃ katvātiādi. Tattha samamevāti uddhiyo heṭṭhā anolambetvā bāhuno heṭṭhimabhāgaṃ samaṃ katvā dvinnaṃ bāhudārūnaṃ majjhe akkhasīsappamāṇena chiddaṃ katvā tattha akkhasīsāni pavesitāni honti, tena bāhānaṃ heṭṭhābhāgaṃ sabbaṃ bhūmiṃ phusitvā tiṭṭhati, tenāha 『『sabbaṃ pathaviṃ phusitvā tiṭṭhatī』』ti. Sesaṃ nāvāyaṃ vuttasadisanti iminā yadi pana taṃ evaṃ gacchantaṃ pakatigamanaṃ pacchinditvā aññaṃ disābhāgaṃ neti, pārājikaṃ. Sayameva yaṃ kiñci ṭhānaṃ sampattaṃ ṭhānā acālentova vikkiṇitvā gacchati, nevatthi avahāro, bhaṇḍadeyyaṃ pana hotīti imaṃ nayaṃ atidisati.
Bhāraṭṭhakathāvaṇṇanā
- Bhāraṭṭhakathāyaṃ bhāraṭṭhanti mātikāpadassa bhāro nāmāti idaṃ atthadassananti āha 『『bhāroyeva bhāraṭṭha』』nti. Purimagaleti galassa purimabhāge. Galavāṭakoti gīvāya uparimagalavāṭako. Uraparicchedamajjheti urapariyantassa majjhe. Sāmikehi anāṇattoti idaṃ yadi sāmikehi 『『imaṃ bhāraṃ netvā asukaṭṭhāne dehī』』ti āṇatto bhaveyya, tadā tena gahitabhaṇḍaṃ upanikkhittaṃ siyā, tañca theyyacittena sīsādito oropentassāpi avahāro na siyā, sāmikānaṃ pana dhuranikkhepe eva siyāti tato upanikkhittabhaṇḍabhāvato viyojetuṃ vuttaṃ, teneva vakkhati 『『tehi pana anāṇattattā pārājika』』nti. Ghaṃsantoti sīsato anukkhipanto, yadi ukkhipeyya, ukkhittamatte pārājikaṃ, tenāha sīsato kesaggamattampītiādi. Yo cāyanti yo ayaṃ vinicchayo.
Ārāmaṭṭhakathāvaṇṇanā
Yānaṭṭhakathāyaṃ ubhosu passesūti catunnaṃ thambhānaṃ upari caturassaṃ dārusaṅghāṭaṃ āropetvā tassa vāmadakkhiṇapassesu ubhosu vātātapādiparissayavinodanatthaṃ garuḷapakkhino ubho pakkhā viya katā sandamānikā。在"車輛"的註釋中,"在兩側"是指在四根柱子上架設方形的木結構,在其左右兩側製作如鳥翅膀般的遮風擋雨裝置。Dukayuttassāti dvīhi goṇehi yuttassa。"被兩頭牛拉"。Ayuttakanti goṇehi ayuttaṃ。"不適合的"是指與牛不相稱的。Kappakatāti dvinnaṃ sikhānaṃ sandhiṭṭhāne gosiṅgāni viya dve koṭiyo ṭhapetvā upatthambhanī kappakatā nāma,sā dvīhipi koṭīhi bhūmiyaṃ patiṭṭhāti,tenāha ''cha ṭhānānī''ti。"做成"是指在兩個頂端設定如牛角般的兩個尖端,用於支撐,稱為"做成",它用兩個尖端立於地面,因此說"有六個位置"。Tīṇi vā cattāri vā ṭhānānīti akappakatāya upatthambhaniyā ca dvinnaṃ cakkānañca vasena tīṇi ṭhānāni,kappakatāya vasena cattāri ṭhānāni,tathā pathaviyaṃ ṭhapitassa tīṇi ṭhānānīti sambandho。"三個或四個位置"是指,未做成的支撐和兩個輪子有三個位置,做成的有四個位置,以及放置在地面上的三個位置。Akkhasīsehīti akkhadāruno dvīhi koṭīhi。"軸頭"是指軸木頭的兩個尖端。Akkhuddhīhīti akkhadārunā sampaṭicchakā heṭṭhimabhāge kappakatā dve dārukhaṇḍā akkhuddhiyo nāma,tāsaṃ kappakatānaṃ dvinnaṃ kappasīsāni cattāri idha ''akkhuddhiyo''ti vuccanti,tenāha ''catūhi ca akkhuddhīhī''ti。"軸底"是指由軸木頭支撐的下部兩個木塊,稱為"軸底",這兩個做成的頂端四個在此稱為"軸底"。Tāhi patiṭṭhitāhi patiṭṭhitaṭṭhānāni cattāri dhurena patiṭṭhitaṭṭhānaṃ ekanti pañca ṭhānāni honti。由此支撐的四個位置,加上重的支撐位置,共有五個位置。Uddhiyova ''uddhikhāṇukā''ti vuttā,uddhikhāṇukānaṃ abhāve akkhasīsānaṃ patiṭṭhānokāsaṃ dassento āha samameva bāhaṃ katvātiādi。稱為"上部塊"的,在沒有上部塊的情況下,爲了顯示軸頭的支撐空間,說"使手臂平整"等。Tattha samamevāti uddhiyo heṭṭhā anolambetvā bāhuno heṭṭhimabhāgaṃ samaṃ katvā dvinnaṃ bāhudārūnaṃ majjhe akkhasīsappamāṇena chiddaṃ katvā tattha akkhasīsāni pavesitāni honti,tena bāhānaṃ heṭṭhābhāgaṃ sabbaṃ bhūmiṃ phusitvā tiṭṭhati,tenāha ''sabbaṃ pathaviṃ phusitvā tiṭṭhatī''ti。其中"平整"是指,不使上部塊下垂,使手臂下部平整,在兩根手臂木頭的中間開一個與軸頭一樣大小的孔,將軸頭插入其中,因此手臂下部全部接觸地面。Sesaṃ nāvāyaṃ vuttasadisanti iminā yadi pana taṃ evaṃ gacchantaṃ pakatigamanaṃ pacchinditvā aññaṃ disābhāgaṃ neti,pārājikaṃ。其餘與船上所說相同,若是在這樣行進時,切斷原本的行進方向而帶往其他方向,則構成波羅夷。Sayameva yaṃ kiñci ṭhānaṃ sampattaṃ ṭhānā acālentova vikkiṇitvā gacchati,nevatthi avahāro,bhaṇḍadeyyaṃ pana hotīti imaṃ nayaṃ atidisati。若是自己到達任何地方,不移動位置而出售,則沒有拿走的行為,但是構成物品的應給予。 Bhāraṭṭhakathāvaṇṇanā Bhāraṭṭhakathāyaṃ bhāraṭṭhanti mātikāpadassa bhāro nāmāti idaṃ atthadassananti āha ''bhāroyeva bhāraṭṭha''nti。在"負擔"的註釋中,"負擔"是指詞彙"負擔"的意思。Purimagaleti galassa purimabhāge。"前頸部"是指頸部的前部。Galavāṭakoti gīvāya uparimagalavāṭako。"頸部環"是指頸部上方的環。Uraparicchedamajjheti urapariyantassa majjhe。"胸部中部"是指胸部的中部。Sāmikehi anāṇattoti idaṃ yadi sāmikehi ''imaṃ bhāraṃ netvā asukaṭṭhāne dehī''ti āṇatto bhaveyya,tadā tena gahitabhaṇḍaṃ upanikkhittaṃ siyā,tañca theyyacittena sīsādito oropentassāpi avahāro na siyā,sāmikānaṃ pana dhuranikkhepe eva siyāti tato upanikkhittabhaṇḍabhāvato viyojetuṃ vuttaṃ,teneva vakkhati ''tehi pana anāṇattattā pārājika''nti。這是說,如果是主人命令"將這個負擔帶到某處",那麼所拿取的物品就是放置的,即使是出於無知覺的意圖從頭上取下,也沒有拿走的行為,但是對於主人的重的放置,才有過失。因此說"由於他們未命令,構成波羅夷"。Ghaṃsantoti sīsato anukkhipanto,yadi ukkhipeyya,ukkhittamatte pārājikaṃ,tenāha sīsato kesaggamattampīti。"摩擦"是指從頭上拿下,若是拿起,拿起的一瞬間就構成波羅夷,因此說"即使一點點頭髮"。Yo cāyanti yo ayaṃ vinicchayo。"這就是判決"。 Ārāmaṭṭhakathāvaṇṇanā
- Ārāmaṭṭhakathāyaṃ ārāmaṃ abhiyuñjatīti idaṃ abhiyogakaraṇaṃ paresaṃ bhūmaṭṭhabhaṇḍādīsupi kātuṃ vaṭṭatiyeva. Ārāmādithāvaresu pana yebhuyyena abhiyogavaseneva gahaṇasambhavato ettheva pāḷiyaṃ abhiyogo vutto, iti iminā nayena sabbatthāpi sakkā ñātunti gahetabbaṃ. Adinnādānassa payogattāti sahapayogamāha. Vatthumhiyeva katapayogattā sahapayogavasena hetaṃ dukkaṭaṃ. Sayampīti abhiyuñjakopi. 『『Kiṃ karomi kiṃ karomī』』ti evaṃ kiṅkārameva paṭissuṇanto viya caratīti kiṅkārapaṭissāvī, tassa bhāvo kiṅkārapaṭissāvibhāvo, tasmiṃ, attano vasavattibhāveti vuttaṃ hoti. Ukkocanti lañjaṃ. Sabbesaṃ pārājikanti kūṭavinicchayikādīnaṃ. Ayaṃ vatthusāmītiādikassa ubhinnaṃ dhuranikkhepakaraṇahetuno payogassa karaṇakkhaṇeva pārājikaṃ hotīti veditabbaṃ. Sace pana sāmikassa vimati ca dhuranikkhepo ca kamena uppajjanti, payogasamuṭṭhāpakacittakkhaṇe pārājikameva hoti, na thullaccayaṃ. Yadi vimatiyeva uppajjati, tadā thullaccayamevāti veditabbaṃ, ayaṃ nayo sabbattha yathānurūpaṃ gahetabbo. Dhuranikkhepavaseneva parājayoti sāmiko 『『ahaṃ na muccāmī』』ti dhuraṃ anikkhipanto aṭṭo parājito nāma na hotīti dasseti.
Vihāraṭṭhakathāvaṇṇanā
- Vihāraṭṭhakathāyaṃ vihāranti upacārasīmāsaṅkhātaṃ sakalaṃ vihāraṃ. Pariveṇanti tassa vihārassa abbhantare visuṃ visuṃ pākārādiparicchinnaṭṭhānaṃ. Āvāsanti ekaṃ āvasathamattaṃ. Gaṇasantake paricchinnasāmikattā sakkā dhuraṃ nikkhipāpetunti āha 『『dīghabhāṇakādibhedassa pana gaṇassā』』ti. Idhāpi sace ekopi dhuraṃ na nikkhipati, rakkhatiyeva. Esa nayo bahūnaṃ santake sabbattha.
Khettaṭṭhakathāvaṇṇanā
Ārāmaṭṭhakathāyaṃ ārāmaṃ abhiyuñjatīti idaṃ abhiyogakaraṇaṃ paresaṃ bhūmaṭṭhabhaṇḍādīsupi kātuṃ vaṭṭatiyeva。在"寺院"的註釋中,"從事寺院"這個詞,也可以用於對他人的地面上的物品等的從事。Ārāmādithāvaresu pana yebhuyyena abhiyogavaseneva gahaṇasambhavato ettheva pāḷiyaṃ abhiyogo vutto,iti iminā nayena sabbatthāpi sakkā ñātunti gahetabbaṃ。但是,在寺院等不動產中,主要是通過從事而獲取,因此在這裡經文中提到了從事,應當以這種方式理解為在任何地方都可以知道。Adinnādānassa payogattāti sahapayogamāha。說明了與取不與取的共同的用途。Vatthumhiyeva katapayogattā sahapayogavasena hetaṃ dukkaṭaṃ。由於是在同一物品上進行的用途,因此是共同的用途而產生的過失。Sayampīti abhiyuñjakopi。"自己也"是指從事者自己。"我做什麼,我做什麼"這樣像在迴應一般地行動,稱為"迴應行動",這就是迴應行動的狀態,即自己的從屬狀態。Ukkocanti lañjaṃ。"賄賂"是指賄賂。Sabbesaṃ pārājikanti kūṭavinicchayikādīnaṃ。"對所有人都是波羅夷"是指偽造判決者等。應當理解,這個物品的所有者和重的放置行為的因由,在行為發生的時刻就構成波羅夷。但是,如果所有者的懷疑和重的放置是逐步產生的,那麼在產生行為意圖的那一刻就構成波羅夷,不是重接受。如果只是產生懷疑,那就是重接受。這種方式應當根據情況而適當採用。Dhuranikkhepavaseneva parājayoti sāmiko ''ahaṃ na muccāmī''ti dhuraṃ anikkhipanto aṭṭo parājito nāma na hotīti dasseti。"僅憑重的放置而失敗"是指,所有者不放下重擔,不會被視為失敗。 Vihāraṭṭhakathāvaṇṇanā Vihāraṭṭhakathāyaṃ vihāranti upacārasīmāsaṅkhātaṃ sakalaṃ vihāraṃ。在"寺院"的註釋中,"寺院"是指整個以界限劃定的寺院。Pariveṇanti tassa vihārassa abbhantare visuṃ visuṃ pākārādiparicchinnaṭṭhānaṃ。"院落"是指在該寺院內部各自用墻壁等劃分的地方。Āvāsanti ekaṃ āvasathamattaṃ。"住所"是指一個居住的地方。Gaṇasantake paricchinnasāmikattā sakkā dhuraṃ nikkhipāpetunti āha ''dīghabhāṇakādibhedassa pana gaṇassā''ti。因為屬於集團的所有權已被界定,因此可以讓他們放下重擔,說的是"對於長誦者等分類的集團"。Idhāpi sace ekopi dhuraṃ na nikkhipati,rakkhatiyeva。即使在這裡,如果連一個人也不放下重擔,它仍然會被保護。Esa nayo bahūnaṃ santake sabbathra。這種方式適用於任何集團所有的地方。 Khettaṭṭhakathāvaṇṇanā
- Khettaṭṭhakathāyaṃ nirumbhitvā vātiādīsu gaṇhantassāti paccekaṃ yojetabbaṃ, tattha nirumbhitvā gahaṇaṃ nāma vīhisīsaṃ acchinditvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva gahaṇaṃ. Ekamekanti ekaṃ vīhisīsaṃ. Yasmiṃ bīje vātiādi nirumbhitvā gahaṇādīsu yathākkamaṃ yojetabbaṃ. 『『Tasmiṃ bandhanā mocitamatte』』ti vacanato tasmiṃ bījādimhi bandhanā mutte sati tato anapanītepi ṭhānantarassa abhāvā pārājikameva. Yassa pana sīsādikassa santarādinā saha saṃsibbanaṃ vā ekābaddhatā vā hoti, tassa bandhanā mocite thullaccayaṃ, itaraṭṭhānato mocite pārājikanti gahetabbaṃ, tenāha vīhināḷantiādi. Sabhusanti palālasahitaṃ. Khīlenāti khāṇukena. Ettha ca khīlasaṅkamanādīsu sahapayogo dhuranikkhepo cāti ubhayaṃ sambhavati. Khīlasaṅkamanādi ettha sahapayogo. Tasmiñca kate yadi sāmikā dhuraṃ na nikkhipanti puna gaṇhitukāmāva honti, na tāva avahāro, 『『khīlaṃ saṅkāmetvā khettādiṃ asuko rājavallabho bhikkhu gaṇhitukāmo』』ti ñatvā tassa balaṃ kakkhaḷādibhāvañca nissāya khīlasaṅkamanādikiriyāniṭṭhānato paṭhamameva sāmikā dhuraṃ nikkhipanti, na avahāro etassa payoganiṭṭhānato puretarameva dhurassa nikkhittattā. Yadā pana khīlasaṅkamanādipayogeneva dhuranikkhepo hoti, tadāyeva avahāro, tenevettha 『『tañca kho sāmikānaṃ dhuranikkhepenā』』ti vuttaṃ. Khīlādīnaṃ saṅkamitabhāvaṃ ajānitvā sāmikānaṃ sampaṭicchanampettha dhuranikkhepoti veditabbo. Evaṃ sabbatthāti yathāvuttamatthaṃ rajjusaṅkamanādīsupi atidisati. Yaṭṭhinti mānadaṇḍaṃ. Ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikanti sace dārūni nikhaṇitvā tattakeneva gaṇhitukāmo hoti, avasāne dārumhi pārājikaṃ. Sace tattha kaṇṭakasākhādīhi pādānaṃ antaraṃ paṭicchādetvā kassaci appavesārahaṃ katvā gahetukāmo hoti, avasānasākhāya pārājikaṃ, tenāha 『『sākhāparivāreneva attano kātuṃ sakkotī』』ti, dārūni ca nikhaṇitvā sākhāparivārañca katvā eva attano santakaṃ kātuṃ sakkotīti attho. Khettamariyādanti vuttamevatthaṃ vibhāvetuṃ 『『kedārapāḷi』』nti vuttaṃ. Idañca khīlasaṅkamanādinā gahaṇaṃ ārāmādīsupi labbhateva.
Vatthuṭṭhakathāvaṇṇanā
-
Vatthuṭṭhakathāyaṃ tiṇṇaṃ pākārānanti iṭṭhakasilādārūnaṃ vasena tiṇṇaṃ pākārānaṃ.
-
Gāmaṭṭhakathāyaṃ 『『gāmo nāmā』』ti pāḷiyaṃ na vuttaṃ sabbaso gāmalakkhaṇassa pubbe vuttattā.
Araññaṭṭhakathāvaṇṇanā
Khettaṭṭhakathāyaṃ nirumbhitvā vātiādīsu gaṇhantassāti paccekaṃ yojetabbaṃ,tattha nirumbhitvā gahaṇaṃ nāma vīhisīsaṃ acchinditvā yathāṭhitameva hatthena gahetvā ākaḍḍhitvā bījamattasseva gahaṇaṃ。在"田地"的註釋中,"拔除"等詞的使用應當單獨考慮,其中"拔除"是指將稻穗割斷後,像是用手抓住並拉起的,僅僅是抓住種子而已。Ekamekanti ekaṃ vīhisīsaṃ。"每一個"是指每一根稻穗。Yasmiṃ bīje vātiādi nirumbhitvā gahaṇādīsu yathākkamaṃ yojetabbaṃ。"在某種種子中"等的"拔除"和抓取等應當根據情況而定。''Tasmiṃ bandhanā mocitamatte''ti vacanato tasmiṃ bījādimhi bandhanā mutte sati tato anapanītepi ṭhānantarassa abhāvā pārājikameva。"在那裡的"解開束縛"的說法是指在某種種子等的束縛被解開時,即使沒有放下其他地方的東西,也構成波羅夷。Yassa pana sīsādikassa santarādinā saha saṃsibbanaṃ vā ekābaddhatā vā hoti,tassa bandhanā mocite thullaccayaṃ,itaraṭṭhānato mocite pārājikanti gahetabbaṃ,tenāha vīhināḷantiādi。對於某人頭部等的束縛,若與其他部位相連或有共同的束縛,解開該束縛時構成重失,而從其他地方解開則構成波羅夷,因此說到"稻穗"等。Sabhusanti palālasahitaṃ。"良好的"是指與稻草一起的。Khīlenāti khāṇukena。"用稻草"是指用稻草。Ettha ca khīlasaṅkamanādīsu sahapayogo dhuranikkhepo cāti ubhayaṃ sambhavati。在這裡,稻草的移動等的共同用途和重的放置都可能存在。Khīlasaṅkamanādi ettha sahapayogo。稻草的移動等在這裡是共同的用途。Tasmiñca kate yadi sāmikā dhuraṃ na nikkhipanti puna gaṇhitukāmāva honti,na tāva avahāro,''khīlaṃ saṅkāmetvā khettādiṃ asuko rājavallabho bhikkhu gaṇhitukāmo''ti ñatvā tassa balaṃ kakkhaḷādibhāvañca nissāya khīlasaṅkamanādikiriyāniṭṭhānato paṭhamameva sāmikā dhuraṃ nikkhipanti,na avahāro etassa payoganiṭṭhānato puretarameva dhurassa nikkhittattā。如果在這個地方,如果主人不放下重擔,而想要再次抓住,那麼就沒有拿走的行為,"用稻草來抓住田地的某個王子僧人"是知道他力量的粗糙性,因此在稻草的移動等的行為地點,主人首先放下重擔,不是因為在這個用途的地點之前就放下了重擔。Yadā pana khīlasaṅkamanādipayogeneva dhuranikkhepo hoti,tadāyeva avahāro,tenevettha ''tañca kho sāmikānaṃ dhuranikkhepenā''ti vuttaṃ。若是僅憑稻草的移動而構成重的放置時,才會有拿走的行為,因此在這裡說"而且確實是主人的重放置"。Khīlādīnaṃ saṅkamitabhāvaṃ ajānitvā sāmikānaṃ sampaṭicchanampettha dhuranikkhepoti veditabbo。應當理解為,未知道稻草等的收集的狀態下,主人們的接受即是重的放置。Evaṃ sabbatthāti yathāvuttamatthaṃ rajjusaṅkamanādīsupi atidisati。這樣在任何地方都應當適用,根據所述的意義,拉繩等也適用。Yaṭṭhinti mānadaṇḍaṃ。 "在某處"是指名義上的懲罰。Ekasmiṃ anāgate thullaccayaṃ,tasmiṃ āgate pārājikanti sace dārūni nikhaṇitvā tattakeneva gaṇhitukāmo hoti,avasāne dārumhi pārājikaṃ。若在某個未來的地方構成重失,若在那個地方挖木頭並想要用這個抓住,那麼最後在木頭上構成波羅夷。Sace tattha kaṇṭakasākhādīhi pādānaṃ antaraṃ paṭicchādetvā kassaci appavesārahaṃ katvā gahetukāmo hoti,avasānasākhāya pārājikaṃ,tenāha ''sākhāparivāreneva attano kātuṃ sakkotī''ti,dārūni ca nikhaṇitvā sākhāparivārañca katvā eva attano santakaṃ kātuṃ sakkotīti attho。若在那裡的刺枝等遮住腳步的間隙,想要抓住某個不太容易進入的地方,在最後的枝條上構成波羅夷,因此說"只要用枝條環繞就可以做到"。Khettamariyādanti vuttamevatthaṃ vibhāvetuṃ ''kedārapāḷi''nti vuttaṃ。這裡提到的田地的界限是指"土地界限"。Idañca khīlasaṅkamanādinā gahaṇaṃ ārāmādīsupi labbhateva。並且通過稻草的移動等的抓取同樣適用於寺院等。 Vatthuṭṭhakathāvaṇṇanā Vatthuṭṭhakathāyaṃ tiṇṇaṃ pākārānanti iṭṭhakasilādārūnaṃ vasena tiṇṇaṃ pākārānaṃ。在"物品"的註釋中,"三面圍墻"是指用泥土和石頭建造的三面圍墻。 Gāmaṭṭhakathāyaṃ 『『gāmo nāmā』』ti pāḷiyaṃ na vuttaṃ sabbaso gāmalakkhaṇassa pubbe vuttattā。在"村莊"的註釋中,"村莊"這個詞在巴利文中沒有提到,因為關於村莊的特徵在之前已經提到過。 Araññaṭṭhakathāvaṇṇanā
- Araññaṭṭhakathāyaṃ vinivijjhitvāti ujukameva vinivijjhitvā. Lakkhaṇacchinnassāti araññasāmikānaṃ hatthato kiṇitvā gaṇhantehi kataakkharādisaññāṇassa. Challiyā pariyonaddhanti iminā sāmikānaṃ nirāpekkhatāya cirachaḍḍitabhāvaṃ dīpeti, tenāha 『『gahetuṃ vaṭṭatī』』ti. Yadi sāmikānaṃ sāpekkhatā atthi, na vaṭṭati. Tāni katāni ajjhāvutthāni ca hontīti tāni gehādīni katāni pariniṭṭhitāni manussehi ca ajjhāvutthāni ca honti. Dārūnīti gehādīnaṃ katattā avasiṭṭhadārūni. Gahetuṃ vaṭṭatīti sāmikānaṃ anālayattā vuttaṃ, te ca yadi gahaṇakāle disvā sālayā hutvā vārenti, gahetuṃ na vaṭṭatiyeva. 『『Dehī』』ti vutte dātabbamevāti 『『dehī』』ti vutte 『『dassāmī』』ti ābhogaṃ katvā gacchantassa 『『dehī』』ti avutte adatvā gamane āpatti natthi. Pacchāpi tehi codite dātabbameva.
Adisvā gacchati, bhaṇḍadeyyanti suddhacittena gatassa bhaṇḍadeyyaṃ. Ārakkhaṭṭhānampi suddhacittena atikkamitvā theyyacitte uppannepi avahāro natthi ārakkhaṭṭhānassa atikkantattā. Keci pana 『『yattha katthaci nītānampi dārūnaṃ araññasāmikānaññeva santakattā puna theyyacittaṃ uppādetvā gacchati, pārājikamevā』』ti vadanti, taṃ na yuttaṃ 『『ārakkhaṭṭhānaṃ patvā…pe… assatiyā atikkamatī』』ti, sahasā taṃ ṭhānaṃ atikkamatītiādinā (pārā. aṭṭha. 1.107) ca ārakkhaṭṭhānātikkameyeva āpattiyā vuccamānattā, ārakkhaṭṭhānātikkamameva sandhāya 『『idaṃ pana theyyacittena pariharantassa ākāsena gacchatopi pārājikamevā』』ti vuttaṃ. Yañca 『『yattha katthaci nītānampi dārūnaṃ araññasāmikānaññeva santakattā』』ti kāraṇaṃ vuttaṃ, tampi ārakkhaṭṭhānato bahi pārājikāpajjanassa kāraṇaṃ na hoti bhaṇḍadeyyabhāvasseva kāraṇattā. Tesaṃ santakatteneva hi bahi katassāpi bhaṇḍadeyyaṃ jātaṃ, itarathā ca bhaṇḍadeyyampi na siyā suṅkaghātātikkame viya. Addhikehi dinnameva suṅkikānaṃ santakaṃ hoti, nādinnaṃ, tena taṃ ṭhānaṃ yato kutoci paccayato suddhacittena atikkantassa bhaṇḍadeyyampi na hoti. Idha pana araññasāmikānaṃ santakattā sabbatthāpi bhaṇḍadeyyameva hoti, tenevetaṃ araññe ārakkhaṭṭhānaṃ suṅkaghātatopi garutaraṃ jātaṃ. Yadi hi ārakkhaṭṭhānato bahipi theyyacitte sati avahāro bhaveyya, ārakkhaṭṭhānaṃ patvātiādinā ṭhānaniyamo niratthako siyā yattha katthaci theyyacitte uppanne pārājikanti vattabbato. Tasmā ārakkhaṭṭhānato bahi theyyacittena gacchantassa avahāro na bhavati evāti niṭṭhamettha gantabbaṃ. Idaṃ pana theyyacittena pariharantassāti yasmiṃ padese atikkante tesaṃ araññaṃ ārakkhaṭṭhānañca atikkanto nāma hoti, taṃ padesaṃ ākāsenāpi atikkamanavasena gacchantassāpīti attho.
Udakakathāvaṇṇanā
Araññaṭṭhakathāyaṃ vinivijjhitvāti ujukameva vinivijjhitvā。在"森林"的註釋中,"穿透"是指直接穿透。Lakkhaṇacchinnassāti araññasāmikānaṃ hatthato kiṇitvā gaṇhantehi kataakkharādisaññāṇassa。"被標記切斷"是指被購買和拿取的人所做的標記等的識別。Challiyā pariyonaddhanti iminā sāmikānaṃ nirāpekkhatāya cirachaḍḍitabhāvaṃ dīpeti,tenāha ''gahetuṃ vaṭṭatī''ti。這表明了主人的漠不關心和長期被拋棄的狀態,因此說"可以拿取"。Yadi sāmikānaṃ sāpekkhatā atthi,na vaṭṭati。如果主人有關注,就不可以拿取。Tāni katāni ajjhāvutthāni ca hontīti tāni gehādīni katāni pariniṭṭhitāni manussehi ca ajjhāvutthāni ca honti。"那些已經建造和居住"是指那些已經建造完成並被人居住的房屋等。Dārūnīti gehādīnaṃ katattā avasiṭṭhadārūni。"木頭"是指房屋等建造后剩餘的木頭。Gahetuṃ vaṭṭatīti sāmikānaṃ anālayattā vuttaṃ,te ca yadi gahaṇakāle disvā sālayā hutvā vārenti,gahetuṃ na vaṭṭatiyeva。說"可以拿取"是因為主人的無關心,但如果在拿取時他們看到並以厭惡態度阻止,就絕對不可以拿取。"Dehī"ti vutte dātabbamevāti "dehī"ti vutte "dassāmī"ti ābhogaṃ katvā gacchantassa "dehī"ti avutte adatvā gamane āpatti natthi。如果說"給我",就必須給,如果說"給我"后,思考一下說"我會給"而不給就走,也沒有過失。Pacchāpi tehi codite dātabbameva。即使後來被他們責罵,也必須給。 Adisvā gacchati,bhaṇḍadeyyanti suddhacittena gatassa bhaṇḍadeyyaṃ。"不見而去"是指懷著純凈的心而去的,則構成物品的應給予。Ārakkhaṭṭhānampi suddhacittena atikkamitvā theyyacitte uppannepi avahāro natthi ārakkhaṭṭhānassa atikkantattā。即使懷著純凈的心越過了警戒地,即使生起了無知覺的意圖,也沒有拿走的行為,因為越過了警戒地。Keci pana "yattha katthaci nītānampi dārūnaṃ araññasāmikānaññeva santakattā puna theyyacittaṃ uppādetvā gacchati,pārājikamevā"ti vadanti,taṃ na yuttaṃ "ārakkhaṭṭhānaṃ patvā…pe… assatiyā atikkamatī"ti,sahasā taṃ ṭhānaṃ atikkamatītiādinā (pārā. aṭṭha. 1.107) ca ārakkhaṭṭhānātikkameyeva āpattiyā vuccamānattā,ārakkhaṭṭhānātikkamameva sandhāya "idaṃ pana theyyacittena pariharantassa ākāsena gacchatopi pārājikamevā"ti vuttaṃ。但是有些人說"無論帶到哪裡,那些木頭都是森林主人的所有物,再次生起無知覺的意圖而去,就構成波羅夷",這是不恰當的,因為"到達警戒地點"等說明了越過警戒地點就構成過失,因此這裡說的是指越過警戒地點。Yañca "yathra katthaci nītānampi dārūnaṃ araññasāmikānaññeva santakattā"ti kāraṇaṃ vuttaṃ,tampi ārakkhaṭṭhānato bahi pārājikāpajjanassa kāraṇaṃ na hoti bhaṇḍadeyyabhāvasseva kāraṇattā。所說的"無論帶到哪裡,那些木頭都是森林主人的所有物"這個理由,也不是構成波羅夷的原因,而只是構成物品的應給予的原因。Tesaṃ santakatteneva hi bahi katassāpi bhaṇḍadeyyaṃ jātaṃ,itarathā ca bhaṇḍadeyyampi na siyā suṅkaghātātikkame viya。因為只是他們的所有物,即使帶到外面也構成物品的應給予,否則就像逃稅一樣也不會構成物品的應給予。Addhikehi dinnameva suṅkikānaṃ santakaṃ hoti,nādinnaṃ,tena taṃ ṭhānaṃ yato kutoci paccayato suddhacittena atikkantassa bhaṇḍadeyyampi na hoti。給商人的才是他們的所有物,未給的不是,因此從任何原因出發純凈地越過那個地方,也不會構成物品的應給予。Idha pana araññasāmikānaṃ santakattā sabbatthāpi bhaṇḍadeyyameva hoti,tenevetaṃ araññe ārakkhaṭṭhānaṃ suṅkaghātatopi garutaraṃ jātaṃ。但是在這裡,因為是森林主人的所有物,所以在任何地方都構成物品的應給予,因此森林中的警戒地點比逃稅還要嚴重。Yadi hi ārakkhaṭṭhānato bahipi theyyacitte sati avahāro bhaveyya,ārakkhaṭṭhānaṃ patvātiādinā ṭhānaniyamo niratthako siyā yattha katthaci theyyacitte uppanne pārājikanti vattabbato。如果在警戒地點之外也有拿走的行為,那麼"到達警戒地點"等地點的規定就毫無意義,因為無論在哪裡生起無知覺的意圖都說是波羅夷。Tasmā ārakkhaṭṭhānato bahi theyyacittena gacchantassa avahāro na bhavati evāti niṭṭhamettha gantabbaṃ。因此應當得出結論,在警戒地點之外懷著無知覺的意圖行走,沒有拿走的行為。Idaṃ pana theyyacittena pariharantassāti yasmiṃ padese atikkante tesaṃ araññaṃ ārakkhaṭṭhānañca atikkanto nāma hoti,taṃ padesaṃ ākāsenāpi atikkamanavasena gacchantassāpīti attho。"而這是對懷著無知覺的意圖攜帶的"是指,在某個地方越過了他們的森林和警戒地點,即使以空中的方式行走,也屬於越過。 Udakakathāvaṇṇanā
- Udakakathāyaṃ mahākucchikā udakacāṭi udakamaṇiko, 『『samekhalā cāṭi udakamaṇiko』』tipi vadanti. Tatthāti tesu bhājanesu. Bhūtagāmena saddhimpīti pi-saddena akappiyapathavimpi saṅgaṇhāti. Taḷākarakkhaṇatthāyāti 『『mahodakaṃ āgantvā taḷākamariyādaṃ mā chindī』』ti taḷākarakkhaṇatthaṃ. Nibbahanaudakanti ettha taḷākassa ekena unnatena passena adhikajalaṃ nibbahati nigacchati etenāti 『『nibbahana』』nti adhikajalanikkhamanamātikā vuccati. Tattha gacchamānaṃ udakaṃ nibbahanaudakaṃ nāma. Niddhamanatumbanti sassādīnaṃ atthāya iṭṭhakādīhi kataṃ udakanikkhamanapanāḷi. Mariyādaṃ dubbalaṃ katvāti ettha dubbalaṃ akatvāpi yathāvuttappayoge kate mariyādaṃ chinditvā nikkhantaudakagghānurūpena avahārena kattabbameva. Yattakaṃ tappaccayā sassaṃ uppajjatīti bījakasikammādibbayaṃ ṭhapetvā yaṃ adhikalābhaṃ uppajjati, taṃ sandhāya vuttaṃ. Na hi tehi kātabbaṃ vayakaraṇampi etassa dātabbaṃ. Idañca taruṇasasse jāte udakaṃ vināsentassa yujjati, sasse pana sabbathā akateyeva udakaṃ vināsentena ca udakagghameva dātabbaṃ, na tappaccayā sakalaṃ sassaṃ tena vināsitabhaṇḍasseva bhaṇḍadeyyattā, itarathā vāṇijjādiatthāya parehi ṭhapitabhaṇḍaṃ avaharantassa tadubhayampi gahetvā bhaṇḍagghaṃ kātabbaṃ siyā, tañca na yuttanti amhākaṃ khanti. Sāmikānaṃ dhuranikkhepenāti ettha ekassa santake taḷāke khette ca jāte tasseva dhuranikkhepena pārājikaṃ, yadi pana taṃ taḷākaṃ sabbasādhāraṇaṃ, khettāni pāṭipuggalikāni, tassa tassa puggalasseva dhuranikkhepe avahāro, atha khettānipi sabbasādhāraṇāni, sabbesaṃ dhuranikkhepeyeva pārājikaṃ, nāsatīti daṭṭhabbaṃ.
Aniggateti anikkhante, taḷākeyeva ṭhiteti attho. Paresaṃ mātikāmukhanti khuddakamātikāmukhaṃ. Asampattevāti taḷākato nikkhamitvā mahāmātikāyaṃ eva ṭhite. Anikkhante baddhā subaddhāti taḷākato anikkhante bhaṇḍadeyyampi na hoti sabbasādhāraṇattā udakassāti adhippāyo. Nikkhante pana pāṭipuggalikaṃ hotīti āha 『『nikkhante baddhā bhaṇḍadeyya』』nti. Idha pana khuddakamātikāyaṃ appaviṭṭhattā avahāro na jāto, 『『taḷākato aniggate paresaṃ mātikāmukhaṃ asampattevā』』ti heṭṭhā vuttassa vikappadvayassa 『『anikkhante baddhā subaddhā, nikkhante baddhā bhaṇḍadeyya』』nti idaṃ dvayaṃ yathākkamena yojanatthaṃ vuttaṃ. Natthi avahāroti ettha 『『avahāro natthi, bhaṇḍadeyyaṃ pana hotī』』ti keci vadanti, taṃ na yuttaṃ. Vatthuṃ…pe… na sametīti ettha taḷākagataudakassa sabbasādhāraṇattā parasantakavatthu na hotīti adhippāyo.
Dantaponakathāvaṇṇanā
- Dantakaṭṭhakathāyaṃ tato paṭṭhāya avahāro natthīti 『『yathāsukhaṃ bhikkhusaṅgho paribhuñjatū』』ti abhājetvāva yāvadicchakaṃ gahaṇatthameva ṭhapitattā arakkhitattā sabbasādhāraṇattā ca aññaṃ saṅghikaṃ viya na hotīti theyyacittena gaṇhantassāpi natthi avahāro. Khādantu, puna sāmaṇerā āharissantīti keci therā vadeyyunti yojetabbaṃ.
Vanappatikathāvaṇṇanā
Udakakathāyaṃ mahākucchikā udakacāṭi udakamaṇiko,"samekhalā cāṭi udakamaṇiko"tipi vadanti。在"水"的註釋中,有"大水罐"、"水碗"、"水瓶",也有人說"平坦的水碗和水瓶"。Tatthāti tesu bhājanesu。"在那裡"是指在那些容器中。Bhūtagāmena saddhimpīti pi-saddena akappiyapathavimpi saṅgaṇhāti。"與生物群落一起"這個詞也包括了不適當的土地。Taḷākarakkhaṇatthāyāti "mahodakaṃ āgantvā taḷākamariyādaṃ mā chindī"ti taḷākarakkhaṇatthaṃ。"爲了保護池塘"是爲了保護池塘,不要破壞池塘的界限。Nibbahanaudakanti ettha taḷākassa ekena unnatena passena adhikajalaṃ nibbahati nigacchati etenāti "nibbahana"nti adhikajalanikkhamanamātikā vuccati。"排出水"是指從池塘的一個高的一面排出多餘的水,因此稱為"排出"。Tattha gacchamānaṃ udakaṃ nibbahanaudakaṃ nāma。在那裡流出的水稱為"排出水"。Niddhamanatumbanti sassādīnaṃ atthāya iṭṭhakādīhi kataṃ udakanikkhamanapanāḷi。"排水孔"是用磚等製作的用於農作物等的水的排出通道。Mariyādaṃ dubbalaṃ katvāti ettha dubbalaṃ akatvāpi yathāvuttappayoge kate mariyādaṃ chinditvā nikkhantaudakagghānurūpena avahārena kattabbameva。即使沒有弱化界限,在進行上述用途后,破壞界限並流出水,也必須以拿走的方式進行。Yattakaṃ tappaccayā sassaṃ uppajjatīti bījakasikammādibbayaṃ ṭhapetvā yaṃ adhikalābhaṃ uppajjati,taṃ sandhāya vuttaṃ。除了種子耕作等的費用外,憑藉此而生產的任何額外收益,都是指這個而說的。Na hi tehi kātabbaṃ vayakaraṇampi etassa dātabbaṃ。他們做的費用也不應該給這個。Idañca taruṇasasse jāte udakaṃ vināsentassa yujjati,sasse pana sabbathā akateyeva udakaṃ vināsentena ca udakagghameva dātabbaṃ,na tappaccayā sakalaṃ sassaṃ tena vināsitabhaṇḍasseva bhaṇḍadeyyattā,itarathā vāṇijjādiatthāya parehi ṭhapitabhaṇḍaṃ avaharantassa tadubhayampi gahetvā bhaṇḍagghaṃ kātabbaṃ siyā,tañca na yuttanti amhākaṃ khanti。這對於幼嫩的農作物生長時破壞水是合理的,但對於成熟的農作物,即使完全沒有做任何事而破壞水,也只應給予水費,不應給予被他破壞的整個農作物的物品應給,否則就像拿走為商業目的而放置的他人的物品一樣,也要給予物品費用,這是不恰當的,這是我們的意見。Sāmikānaṃ dhuranikkhepenāti ettha ekassa santake taḷāke khette ca jāte tasseva dhuranikkhepena pārājikaṃ,yadi pana taṃ taḷākaṃ sabbasādhāraṇaṃ,khettāni pāṭipuggalikāni,tassa tassa puggalasseva dhuranikkhepe avahāro,atha khettānipi sabbasādhāraṇāni,sabbesaṃ dhuranikkhepeyeva pārājikaṃ,nāsatīti daṭṭhabbaṃ。在這裡,"由於主人的重放置"是指,如果一個人的池塘和田地,由於他的重放置而構成波羅夷,但如果池塘是公共的,田地是私人的,則每個人的重放置都是拿走,如果田地也是公共的,則每個人的重放置都構成波羅夷,不會消失。Aniggateti anikkhante,taḷākeyeva ṭhiteti attho。"未出去"是指未從池塘出去,仍在池塘中。Paresaṃ mātikāmukhanti khuddakamātikāmukhaṃ。"他人的小容器口"。Asampattevāti taḷākato nikkhamitvā mahāmātikāyaṃ eva ṭhite。"未到達"是指從池塘出來后,仍停留在大容器中。Anikkhante baddhā subaddhāti taḷākato anikkhante bhaṇḍadeyyampi na hoti sabbasādhāraṇattā udakassāti adhippāyo。"未出去時,完全束縛"是指,未從池塘出來時,由於水是公共的,也沒有物品的應給。Nikkhante pana pāṭipuggalikaṃ hotīti āha "nikkhante baddhā bhaṇḍadeyya"nti。"出去時,則是個人的"說"出去時,有物品的應給"。Idha pana khuddakamātikāyaṃ appaviṭṭhattā avahāro na jāto,"taḷākato aniggate paresaṃ mātikāmukhaṃ asampattevā"ti heṭṭhā vuttassa vikappadvayassa "anikkhante baddhā subaddhā,nikkhante baddhā bhaṇḍadeyya"nti idaṃ dvayaṃ yathākkamena yojanatthaṃ vuttaṃ。在這裡,由於未進入小容器,所以沒有拿走的行為,之前說的"未從池塘出來,停留在他人的容器口,未到達"的兩種選擇中,"未出去時完全束縛,出去時有物品的應給",這兩種是依次說明的。Natthi avahāroti ettha "avahāro natthi,bhaṇḍadeyyaṃ pana hotī"ti keci vadanti,taṃ na yuttaṃ。有些人說"沒有拿走,但有物品的應給",這是不恰當的。Vatthuṃ…pe… na sametīti ettha taḷākagataudakassa sabbasādhāraṇattā parasantakavatthu na hotīti adhippāyo。在這裡,"物品...不相符"是指,由於池塘中的水是公共的,不是他人的物品。 Dantaponakathāvaṇṇanā Dantakaṭṭhakathāyaṃ tato paṭṭhāya avahāro natthīti "yathāsukhaṃ bhikkhusaṅgho paribhuñjatū"ti abhājetvāva yāvadicchakaṃ gahaṇatthameva ṭhapitattā arakkhitattā sabbasādhāraṇattā ca aññaṃ saṅghikaṃ viya na hotīti theyyacittena gaṇhantassāpi natthi avahāro。在"牙籤"的註釋中,"從那時起沒有拿走"是指,因為已經分發說"隨意使用,僧團"而放置以供隨意取用,未加保護,是公共的,就像其他僧團的一樣,因此即使懷著無知覺的意圖拿取,也沒有拿走的行為。Khādantu,puna sāmaṇerā āharissantīti keci therā vadeyyunti yojetabbaṃ。"讓他們吃吧,沙彌們會再次帶來"這樣的一些長老可能會說,應當這樣理解。 Vanappatikathāvaṇṇanā
- Vanappatikathāyaṃ sandhāritattāti chinnassa rukkhassa patituṃ āraddhassa sandhāraṇamattena vuttaṃ, na pana maricavalliādīhi pubbe veṭhetvā ṭhitabhāvena. Tādise hi chinnepi avahāro natthi araññaṭṭhakathāyaṃ veṭhitavalliyaṃ viya. Ujukameva tiṭṭhatīti iminā sabbaso chindanameva valliādīhi asambaddhassa rukkhassa ṭhānācāvanaṃ pubbe viya ākāsādīsu phuṭṭhasakalapadesato mocananti āveṇikamidha ṭhānācāvanaṃ dasseti. Keci pana 『『rukkhabhārena kiñcideva bhassitvā ṭhitattā hotiyeva ṭhānācāvana』』nti vadanti, tanna, rukkhena phuṭṭhassa sakalassa ākāsapadesassa pañcahi chahi vā ākārehi anatikkamitattā. Vātamukhaṃ sodhetīti yathā vāto āgantvā rukkhaṃ pāteti, evaṃ vātassa āgamanamaggaṃ rundhitvā ṭhitāni sākhāgumbādīni chinditvā apanento sodheti. Maṇḍūkakaṇṭakaṃ vāti maṇḍūkānaṃ naṅguṭṭhe aggakoṭiyaṃ ṭhitakaṇṭakanti vadanti, eke 『『visamacchakaṇṭaka』』ntipi vadanti.
Haraṇakakathāvaṇṇanā
- Haraṇakakathāyaṃ haraṇakanti vatthusāminā hariyamānaṃ. So ca pādaṃ agghati, pārājikamevāti 『『antaṃ na gaṇhissāmī』』ti asallakkhitattā sāmaññato 『『gaṇhissāmi eta』』nti sallakkhitasseva paṭassa ekadesatāya tampi gaṇhitukāmovāti pārājikaṃ vuttaṃ. Sabhaṇḍahārakanti sahabhaṇḍahārakaṃ, sakārādesassa vikappattā saha saddova ṭhito, bhaṇḍahārakena saha taṃ bhaṇḍanti attho. Sāsaṅkoti 『『yadi upasaṅkamitvā bhaṇḍaṃ gaṇhissāmi, āvudhena maṃ pahareyyā』』ti bhayena sañjātāsaṅko. Ekamantaṃ paṭikkammāti bhayeneva anupagantvā maggato sayaṃ paṭikkamma. Santajjetvāti pharusavācāya ceva āvudhaparivattanādikāyavikārena ca santajjetvā. Anajjhāvutthakanti apariggahitakaṃ. Ālayena anadhimuttampi bhaṇḍaṃ anajjhāvutthakaṃ nāma hotīti āha 『『āharāpente dātabba』』nti, iminā paṭhamaṃ pariccattālayānampi yadi pacchāpi sakasaññā uppajjati, tesaññeva taṃ bhaṇḍaṃ hoti, balakkārenāpi sakasaññāya tassa gahaṇe doso natthi, adadantasseva avahāroti dasseti. Yadi pana sāmino 『『pariccattaṃ mayā paṭhamaṃ, idāni mama santakaṃ vā etaṃ, no』』ti āsaṅkā hoti, balakkārena gahetuṃ na vaṭṭati sakasaññābaleneva puna gahetabbabhāvassa āpannattā. 『『Adentassa pārājika』』nti vacanato corassa sakasaññāya vijjamānāyapi sāmikesu sālayesu adātuṃ na vaṭṭatīti dīpitaṃ hoti. Aññesūti mahāpaccariyādīsu. Vicāraṇāyeva natthīti iminā tatthāpi paṭikkhepābhāvato ayameva atthoti dasseti.
Upanidhikathāvaṇṇanā
Vanappatikathāyaṃ sandhāritattāti chinnassa rukkhassa patituṃ āraddhassa sandhāraṇamattena vuttaṃ,na pana maricavalliādīhi pubbe veṭhetvā ṭhitabhāvena。在"森林"的註釋中,"被保護"是指被砍倒的樹木準備倒下的狀態,而不是像被荊棘等圍住而站著的狀態。Tādise hi chinnepi avahāro natthi araññaṭṭhakathāyaṃ veṭhitavalliyaṃ viya。即使是那樣被砍的樹木,在森林的註釋中也沒有拿走的行為,就像被荊棘圍住的樹木一樣。Ujukameva tiṭṭhatīti iminā sabbaso chindanameva valliādīhi asambaddhassa rukkhassa ṭhānācāvanaṃ pubbe viya ākāsādīsu phuṭṭhasakalapadesato mocananti āveṇikamidha ṭhānācāvanaṃ dasseti。"直接站立"是指完全砍掉的、與荊棘等無關的樹木的狀態,之前被觸及的地方的釋放。因此這裡顯示的是"位置的釋放"。Keci pana "rukkhabhārena kiñcideva bhassitvā ṭhitattā hotiyeva ṭhānācāvana"nti vadanti,tanna,rukkhena phuṭṭhassa sakalassa ākāsapadesassa pañcahi chahi vā ākārehi anatikkamitattā。有些人說"因樹木的緣故,任何觸碰都會成為位置的釋放",對此不然,因為被樹木觸及的整個天空領域是通過五種方式所不能超越的。Vātamukhaṃ sodhetīti yathā vāto āgantvā rukkhaṃ pāteti,evaṃ vātassa āgamanamaggaṃ rundhitvā ṭhitāni sākhāgumbādīni chinditvā apanento sodheti。"風口"是指風來到時,吹倒樹木,風的來路上,砍掉樹枝等,釋放出風口。Maṇḍūkakaṇṭakaṃ vāti maṇḍūkānaṃ naṅguṭṭhe aggakoṭiyaṃ ṭhitakaṇṭakanti vadanti,eke "visamacchakaṇṭaka"ntipi vadanti。"青蛙的刺"是指青蛙的腳趾尖上的刺,有些人也說"不平坦的刺"。 Haraṇakakathāvaṇṇanā Haraṇakakathāyaṃ haraṇakanti vatthusāminā hariyamānaṃ。 在"奪取"的註釋中,"奪取"是指物品的主人被奪取。So ca pādaṃ agghati,pārājikamevāti "antaṃ na gaṇhissāmī"ti asallakkhitattā sāmaññato "gaṇhissāmi eta"nti sallakkhitasseva paṭassa ekadesatāya tampi gaṇhitukāmovāti pārājikaṃ vuttaṃ。它也涉及到,因未留意而說"我不會拿走邊緣",以此說明,因未留意而說"我會拿走這個",因此構成波羅夷。Sabhaṇḍahārakanti sahabhaṇḍahārakaṃ,sakārādesassa vikappattā saha saddova ṭhito,bhaṇḍahārakena saha taṃ bhaṇḍanti attho。"與物品一起拿走"是指與物品一起,因物品的性質而存在,跟物品一起的意思。Sāsaṅkoti "yadi upasaṅkamitvā bhaṇḍaṃ gaṇhissāmi,āvudhena maṃ pahareyyā"ti bhayena sañjātāsaṅko。"帶著擔憂"是指"如果我靠近物品而被打傷"而產生的恐懼。Ekamantaṃ paṭikkammāti bhayeneva anupagantvā maggato sayaṃ paṭikkamma。"一側退避"是指因恐懼而不走近,自己退回。Santajjetvāti pharusavācāya ceva āvudhaparivattanādikāyavikārena ca santajjetvā。"警惕"是指通過嚴厲的言辭和武器的轉移等方式進行警惕。Anajjhāvutthakanti apariggahitakaṃ。"未起"是指未被佔有的。Ālayena anadhimuttampi bhaṇḍaṃ anajjhāvutthakaṃ nāma hotīti āha "āharāpente dātabba"nti,iminā paṭhamaṃ pariccattālayānampi yadi pacchāpi sakasaññā uppajjati,tesaññeva taṃ bhaṇḍaṃ hoti,balakkārenāpi sakasaññāya tassa gahaṇe doso natthi,adadantasseva avahāroti dasseti。"因未起而未佔有的物品"是指說"在收集時應給予",因此即使在第一處被放棄的地方,若後面仍然產生意識,仍然是他們的物品,因力量的意識而拿取也沒有過失,顯示出未給予的行為。Yadi pana sāmino "pariccattaṃ mayā paṭhamaṃ,idāni mama santakaṃ vā etaṃ,no"ti āsaṅkā hoti,balakkārena gahetuṃ na vaṭṭati sakasaññābaleneva puna gahetabbabhāvassa āpannattā。如果主人說"我首先放棄了,現在這是我的物品",則因力量的意識而不可以再拿取,因而陷入不能再拿取的境地。"Adentassa pārājika"nti vacanato corassa sakasaññāya vijjamānāyapi sāmikesu sālayesu adātuṃ na vaṭṭatīti dīpitaṃ hoti。"說"未給予的波羅夷"是指,即使對小偷有意識的存在,也不能給予給主人。Aññesūti mahāpaccariyādīsu。"其他的"是指在大放棄的情況下。Vicāraṇāyeva natthīti iminā tatthāpi paṭikkhepābhāvato ayameva atthoti dasseti。"因此在考量時沒有任何行為"是指,因未進行排除而顯示出這個意義。 Upanidhikathāvaṇṇanā
- Upanidhikathāyaṃ saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanappayogaṃ vinā nāhaṃ gaṇhāmītiādinā aññasmiṃ payoge akate rajjasaṅkhobhādikāle 『『na dāni tassa dassāmi, na mayhaṃ dāni dassatī』』ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe katepi avahāro natthi. Keci panettha 『『pārājikameva paṭisāmanappayogassa katattā』』ti vadanti, taṃ tesaṃ matimattaṃ, na sārato paccetabbaṃ. Paṭisāmanakāle hissa theyyacittaṃ natthi, 『『na dāni tassa dassāmī』』ti theyyacittuppattikkhaṇe pana sāmino dhuranikkhepacittuppattiyā hetubhūto kāyavacīpayogo natthi, yena so āpattiṃ āpajjeyya. Na hi akiriyasamuṭṭhānāyaṃ āpattīti. Dāne saussāho, rakkhati tāvāti avahāraṃ sandhāya avuttattā nāhaṃ gaṇhāmītiādinā musāvādakaraṇe pācittiyameva hoti, na dukkaṭaṃ theyyacittābhāvena sahapayogassāpi abhāvatoti gahetabbaṃ. Yadipi mukhena dassāmīti vadati…pe… pārājikanti ettha katarapayogena āpatti, na tāva paṭhamena bhaṇḍapaṭisāmanappayogena tadā theyyacittābhāvā, nāpi 『『dassāmī』』ti kathanappayogena tadā theyyacitte vijjamānepi payogassa kappiyattāti? Vuccate – sāminā 『『dehī』』ti bahuso yāciyamānopi adatvā yena payogena attano adātukāmataṃ sāmikassa ñāpeti, yena ca so 『『adātukāmo ayaṃ vikkhipatī』』ti ñatvā dhuraṃ nikkhipati, teneva payogenassa āpatti. Na hettha upanikkhittabhaṇḍe pariyāyena mutti atthi. Adātukāmatāya hi kadā te dinnaṃ, kattha te dinnantiādipariyāyavacanenāpi sāmikassa dhure nikkhipāpite āpattiyeva. Teneva aṭṭhakathāyaṃ vuttaṃ – 『『kiṃ tumhe bhaṇatha…pe… evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājika』』nti (pārā. aṭṭha.
Upanidhikathāyaṃ saṅgopanatthāya attano hatthe nikkhittassa bhaṇḍassa guttaṭṭhāne paṭisāmanappayogaṃ vinā nāhaṃ gaṇhāmītiādinā aññasmiṃ payoge akate rajjasaṅkhobhādikāle "na dāni tassa dassāmi,na mayhaṃ dāni dassatī"ti ubhohipi sakasakaṭṭhāne nisīditvā dhuranikkhepe katepi avahāro natthi。在"隱藏"的註釋中,沒有在自己手中放置的物品的保管地點進行整理的用途,說"我不會拿取",在另一個用途未做時,在動亂等時期,雙方都坐在自己的地方,進行重的放置也沒有拿取的行為。Keci panettha "pārājikameva paṭisāmanappayogassa katattā"ti vadanti,taṃ tesaṃ matimattaṃ,na sārato paccetabbaṃ。有些人在這裡說"因整理的用途而構成波羅夷",這只是他們的想法,不應從根本上相信。Paṭisāmanakāle hissa theyyacittaṃ natthi,"na dāni tassa dassāmī"ti theyyacittuppattikkhaṇe pana sāmino dhuranikkhepacittuppattiyā hetubhūto kāyavacīpayogo natthi,yena so āpattiṃ āpajjeyya。在整理時,他沒有無知覺的意圖,但在產生"我不會再給他"的無知覺意圖時,也沒有身語的行為成為主人放下重擔的意圖生起的因,因此不會犯過失。Na hi akiriyasamuṭṭhānāyaṃ āpattīti。因為這不是從無作為中產生的過失。Dāne saussāho,rakkhati tāvāti avahāraṃ sandhāya avuttattā nāhaṃ gaṇhāmītiādinā musāvādakaraṇe pācittiyameva hoti,na dukkaṭaṃ theyyacittābhāvena sahapayogassāpi abhāvatoti gahetabbaṃ。由於沒有說"我拿走"來指拿走,在說"我不會給"時,構成波羅夷,而不是過失,因為沒有無知覺的意圖,也沒有共同的用途。Yadipi mukhena dassāmīti vadati…pe… pārājikanti ettha katarapayogena āpatti,na tāva paṭhamena bhaṇḍapaṭisāmanappayogena tadā theyyacittābhāvā,nāpi "dassāmī"ti kathanappayogena tadā theyyacitte vijjamānepi payogassa kappiyattāti? Vuccate – sāminā "dehī"ti bahuso yāciyamānopi adatvā yena payogena attano adātukāmataṃ sāmikassa ñāpeti,yena ca so "adātukāmo ayaṃ vikkhipatī"ti ñatvā dhuraṃ nikkhipati,teneva payogenassa āpatti。即使說"我會給",在這裡是通過什麼用途而犯過失,不是通過第一個整理物品的用途,因為當時沒有無知覺的意圖,也不是通過說"我會給"的用途,因為當時也沒有無知覺的意圖,用途是正當的。這是說,即使被主人多次要求,也不給,通過這個用途使主人知道自己的不願意給,主人因此知道他不願意給而放下重擔,就是通過這個用途而犯過失。Na hettha upanikkhittabhaṇḍe pariyāyena mutti atthi。在這裡,對於放置的物品,也沒有通過委婉的方式而解脫。Adātukāmatāya hi kadā te dinnaṃ,kattha te dinnantiādipariyāyavacanenāpi sāmikassa dhure nikkhipāpite āpattiyeva。因為不願意給,通過"什麼時候給你,給你在哪裡"等委婉的說法,主人被放下重擔,也是過失。Teneva aṭṭhakathāyaṃ vuttaṃ – "kiṃ tumhe bhaṇatha…pe… evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājika"nti (pārā. aṭṭha.因此在註釋中說"你們說什麼...這樣雙方的重放置,對於比丘是波羅夷"。
1.111). Parasantakassa parehi gaṇhāpane eva pariyāyato mutti, na sabbatthāti gahetabbaṃ. Attano hatthe nikkhittattāti ettha attano hatthe sāminā dinnatāya bhaṇḍāgārikaṭṭhāne ṭhitattā ca ṭhānācāvanepi natthi avahāro, theyyacittena pana gahaṇe dukkaṭato na muccatīti veditabbaṃ.
Eseva nayoti uddhāreyeva corassa pārājikaṃ, kasmā? Aññehi sādhāraṇassa abhiññāṇassa vuttattā. Aññaṃ tādisameva gaṇhante yujjatīti saññāṇato okāsato ca tena sadisameva aññaṃ gaṇhante yujjati, corena sallakkhitappadesato taṃ apanetvā kehici tattha tādise aññasmiṃ patte ṭhapite taṃ gaṇhanteyeva yujjatīti adhippāyo, tena corena divā sallakkhitapattaṃ aññattha apanetvā tadaññe tādise patte tattha ṭhapitepi corassa pacchā rattibhāge uppajjamānaṃ theyyacittaṃ divā sallakkhitappadese ṭhapitaṃ aññaṃ tādisaṃ pattameva ālambitvā uppajjatīti dassitaṃ hoti. Padavārenāti therena nīharitvā dinnaṃ pattaṃ gahetvā gacchato corassa padavārena. Atādisameva gaṇhante yujjatīti atādisassa therena gahaṇakkhaṇe avahārābhāvato pacchā hatthapattaṃ 『『ta』』nti vā 『『añña』』nti vā saññāya 『『idaṃ gahetvā gacchāmī』』ti gamane padavāreneva avahāro yujjatīti adhippāyo.
Pārājikaṃ natthīti padavārepi pārājikaṃ natthi upanidhibhaṇḍe viyāti gahetabbaṃ. Gāmadvāranti bahigāme vihārassa patiṭṭhitattā gāmappavesassa ārambhappadesadassanavasena vuttaṃ, antogāmanti attho. Dvinnampi uddhāreyevapārājikanti therassa abhaṇḍāgārikattā vuttaṃ. Yadi hi so bhaṇḍāgāriko bhaveyya, sabbampi upanikkhittameva siyā, upanikkhittabhaṇḍe ca theyyacittena gaṇhatopi na tāva therassa avahāro hoti, corasseva avahāro. Ubhinnampi dukkaṭanti therassa attano santakatāya corassa sāmikena dinnattā avahāro na jāto, ubhinnampi asuddhacittena gahitattā dukkaṭanti attho.
1.111). Parasantakassa parehi gaṇhāpane eva pariyāyato mutti, na sabbatthāti gahetabbaṃ。對於他人的物品,被他人拿取的情況下,只有這樣才能解脫,而不是在任何情況下。Attano hatthe nikkhittattāti ettha attano hatthe sāminā dinnatāya bhaṇḍāgārikaṭṭhāne ṭhitattā ca ṭhānācāvanepi natthi avahāro,theyyacittena pana gahaṇe dukkaṭato na muccatīti veditabbaṃ。在這裡,"被放置在自己手中"是指因主人的給予而在物品倉庫中停留,因此沒有拿取的行為,然而在無知覺的意圖下拿取時,仍然不會解脫。 Eseva nayoti uddhāreyeva corassa pārājikaṃ,kasamā?這是為什麼?因他人對一般知識的說法。Aññaṃ tādisameva gaṇhante yujjatīti saññāṇato okāsato ca tena sadisameva aññaṃ gaṇhante yujjati,corena sallakkhitappadesato taṃ apanetvā kehici tattha tādise aññasmiṃ patte ṭhapite taṃ gaṇhanteyeva yujjatīti adhippāyo。也就是說,拿取與此相同的物品是合適的;從意識和機會來看,拿取與此相同的物品是合適的;從小偷的觀察區域拿走後,若在某處放置了類似的物品,拿取那物品也是合適的,這就是意圖。因此,白天小偷從顯眼的地方拿走物品,若在其他地方放置類似的物品,夜晚又產生的無知覺意圖,若在白天顯眼的地方放置了其他類似的物品,便會產生無知覺意圖。Padavārenāti therena nīharitvā dinnaṃ pattaṃ gahetvā gacchato corassa padavārena。這裡的"通過路徑"是指通過長老拿走並給予的碗,走出小偷的路徑。Atādisameva gaṇhante yujjatīti atādisassa therena gahaṇakkhaṇe avahārābhāvato pacchā hatthapattaṃ "ta"nti vā "añña"nti vā saññāya "idaṃ gahetvā gacchāmī"ti gamane padavāreneva avahāro yujjatīti adhippāyo。也就是說,拿取類似物品是合適的;在這種情況下,因長老的拿取行為的缺失,之後手中的碗無論是說"這個"還是"其他",在走動時說"我拿走這個"的路徑上,拿取的行為是合適的。 Pārājikaṃ natthīti padavārepi pārājikaṃ natthi upanidhibhaṇḍe viyāti gahetabbaṃ。說"沒有波羅夷"是指在路徑上也沒有波羅夷,像在隱藏的物品中一樣。Gāmadvāranti bahigāme vihārassa patiṭṭhitattā gāmappavesassa ārambhappadesadassanavasena vuttaṃ,antogāmanti attho。這裡的"村門"是指因在外村中建立而說的,意指進入村莊的起始區域。Dvinnampi uddhāreyevapārājikanti therassa abhaṇḍāgārikattā vuttaṃ。這裡說"兩個都可波羅夷"是指因長老未在物品倉庫中而說的。如果他是物品的主人,所有的物品都應是隱藏的,若在隱藏的物品中也因無知覺而拿取,也不會成為長老的過失,這只是小偷的過失。Ubhinnampi dukkaṭanti therassa attano santakatāya corassa sāmikena dinnattā avahāro na jāto,ubhinnampi asuddhacittena gahitattā dukkaṭanti attho。兩個都屬於過失,因長老自有的持有而因小偷的給予而未形成拿取的行為,因兩個都因不潔的意圖而被拿取,因此這就是過失的含義。
Āṇattiyā gahitattāti 『『pattacīvaraṃ gaṇhā』』ti evaṃ therena kataāṇattiyā gahitattā. Aṭaviṃ pavisati, padavārena kāretabboti 『『pattacīvaraṃ gaṇha, asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā』』ti therena vihārato paṭṭhāya gāmamaggepi sakalepi gāme vicaraṇassa niyamitattā maggato okkamma gacchantasseva padavārena āpatti vuttā. Vihārassa hi parabhāge upacārato paṭṭhāya yāva tassa gāmassa parato upacāro, tāva sabbaṃ daharassa therāṇattiyā sañcaraṇūpacārova hoti, na pana tato paraṃ. Teneva 『『upacārātikkame pārājikaṃ. Gāmūpacārātikkame pārājika』』nti ca vuttaṃ. Paṭinivattane cīvaradhovanādiatthāya pesanepi eseva nayo. Aṭṭhatvā anisīditvāti ettha vihāraṃ pavisitvā sīsādīsu bhāraṃ bhūmiyaṃ anikkhipitvā tiṭṭhanto vā nisīdanto vā vissamitvā theyyacitte vūpasante puna theyyacittaṃ uppādetvā gacchati ce, pāduddhārena kāretabbo. Sace bhūmiyaṃ nikkhipitvā puna taṃ gahetvā gacchati, uddhārena kāretabbo. Kasmā? Āṇāpakassa āṇattiyā yaṃ kattabbaṃ, tassa tāvatā pariniṭṭhitattā. 『『Asukaṃ nāma gāma』』nti aniyametvā 『『antogāmaṃ gamissāmā』』ti avisesena vutte vihārasāmantā pubbe piṇḍāya paviṭṭhapubbā sabbe gocaragāmāpi khettamevāti vadanti. Sesanti maggukkamanavihārābhimukhagamanādi sabbaṃ. Purimasadisamevāti anāṇattiyā gahitepi sāmikassa kathetvā gahitattā heṭṭhā vuttavihārūpacārādi sabbaṃ khettamevāti katvā vuttaṃ. Eseva nayoti antarāmagge theyyacittaṃ uppādetvātiādinā (pārā. aṭṭha.
Āṇattiyā gahitattāti "pattacīvaraṃ gaṇhā"ti evaṃ therena kataāṇattiyā gahitattā。"因被命令而拿取"是指因長老的命令"拿取缽和衣"而拿取的。Aṭaviṃ pavisati,padavārena kāretabboti "pattacīvaraṃ gaṇha,asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā"ti therena vihārato paṭṭhāya gāmamaggepi sakalepi gāme vicaraṇassa niyamitattā maggato okkamma gacchantasseva padavārena āpatti vuttā。"進入森林"是說,因路徑而應該做的,即"拿取缽和衣,到某個村莊去托缽"。長老從寺院出發,在整個村莊道路上的行走都被規定,從道路上偏離而行走,就是因路徑而有過失。Vihārassa hi parabhāge upacārato paṭṭhāya yāva tassa gāmassa parato upacāro,tāva sabbaṃ daharassa therāṇattiyā sañcaraṇūpacārova hoti,na pana tato paraṃ。因為從寺院外圍的邊界開始,直到那個村莊的邊界,都是年輕比丘受長老命令而行走的範圍,而不是超越那個範圍。Teneva "upacārātikkame pārājikaṃ。Gāmūpacārātikkame pārājika"nti ca vuttaṃ。因此說"超越邊界是波羅夷,超越村莊邊界是波羅夷"。Paṭinivattane cīvaradhovanādiatthāya pesanepi eseva nayo。在返回時,為洗衣等而派遣,也是同樣的道理。Aṭṭhatvā anisīditvāti ettha vihāraṃ pavisitvā sīsādīsu bhāraṃ bhūmiyaṃ anikkhipitvā tiṭṭhanto vā nisīdanto vā vissamitvā theyyacitte vūpasante puna theyyacittaṃ uppādetvā gacchati ce,pāduddhārena kāretabbo。在這裡,進入寺院后,不將頭等的負擔放在地上而站著或坐著休息,無知覺的意圖平息后,再次產生無知覺的意圖而行走,應該因腳的提起而處置。Sace bhūmiyaṃ nikkhipitvā puna taṃ gahetvā gacchati,uddhārena kāretabbo。如果將其放在地上,再拿起而行走,應該因提起而處置。Kasmā?Āṇāpakassa āṇattiyā yaṃ kattabbaṃ,tassa tāvatā pariniṭṭhitattā。為什麼呢?因為應該做的是受命令者的命令,到此為止就完成了。"Asukaṃ nāma gāma"nti aniyametvā "antogāmaṃ gamissāmā"ti avisesena vutte vihārassa sāmantā pubbe piṇḍāya paviṭṭhapubbā sabbe gocaragāmāpi khettamevāti vadanti。如果說"到某個村莊"而不具體,說"我將進入村內",那麼從寺院周圍之前進入托缽的所有村莊,都應該視為"田地"。Sesanti maggukkamanavihārābhimukhagamanādi sabbaṃ。"其餘"是指道路上的行走、進入寺院、面向行走等一切。Purimasadisamevāti anāṇattiyā gahitepi sāmikassa kathetvā gahitattā heṭṭhā vuttavihārūpacārādi sabbaṃ khettamevāti katvā vuttaṃ。"與前者相同"是指,即使未經命令而拿取,也因告知主人而拿取,因此下文所說的寺院周圍等一切都應視為"田地"。Eseva nayoti antarāmagge theyyacittaṃ uppādetvātiādinā (pārā. aṭṭha.這也是同樣的道理,如"在中途產生無知覺的意圖"等(波羅夷註釋)。
1.112) vuttaṃ nayaṃ atidisati.
Nimitte vā kateti cīvaraṃ me kiliṭṭhaṃ, ko nu kho rajitvā dassatītiādinā nimitte kate. Vuttanayenevāti anāṇattassa therena saddhiṃ pattacīvaraṃ gahetvā gamanavāre vuttanayeneva. Ekapasseti vihārassa mahantatāya attānaṃ adassetvā ekasmiṃ passe. Theyyacittena paribhuñjanto jīrāpetīti theyyacitte uppanne ṭhānācāvanaṃ akatvā nivatthapārutanīhāreneva paribhuñjanto jīrāpeti, ṭhānā cāventassa pana theyyacitte sati pārājikameva sīse bhāraṃ khandhe karaṇādīsu viya (pārā. 101). Yathā vā tathā vā nassatīti aggiādinā nassati, añño vā kocīti iminā yena ṭhapitaṃ, sopi saṅgahitoti veditabbaṃ.
Itarassāti corassa. Itaraṃ gaṇhato uddhāre pārājikanti ettha 『『pavisitvā tava sāṭakaṃ gaṇhāhī』』ti imināva upanidhibhāvato mocitattā, sāmikassa itaraṃ gaṇhato attano sāṭake ālayassa sabbhāvato ca 『『uddhāre pārājika』』nti vuttaṃ. Sāmiko ce 『『mama santakaṃ idaṃ vā hotu, aññaṃ vā, kiṃ tena, alaṃ mayhaṃ iminā』』ti evaṃ suṭṭhu nirālayo hoti, corassa pārājikaṃ natthīti gahetabbaṃ. Na jānantīti tena vuttavacanaṃ asuṇantā na jānanti. Eseva nayoti ettha sace jānitvāpi cittena na sampaṭicchanti, eseva nayoti daṭṭhabbaṃ. Paṭikkhipantīti ettha cittena paṭikkhepopi saṅgahitovāti veditabbaṃ. Upacāre vijjamāneti bhaṇḍāgārassa samīpe uccārapassāvaṭṭhāne vijjamāne. Mayi ca mate saṅghassa ca senāsane vinaṭṭheti ettha 『『taṃ māressāmā』』ti ettake vuttepi vivarituṃ vaṭṭati gilānapakkhe ṭhitattā avisayoti vuttattā. Maraṇato hi paraṃ gelaññaṃ avisayattañca natthi. 『『Dvāraṃ chinditvā parikkhāraṃ harissāmā』』ti ettake vuttepi vivarituṃ vaṭṭatiyeva. Sahāyehi bhavitabbanti tehipi bhikkhācārādīhi pariyesitvā attano santakepi kiñci kiñci dātabbanti vuttaṃ hoti. Ayaṃ sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ.
1.112) vuttaṃ nayaṃ atidisati。這裡引申了前述的道理。 Nimitte vā kateti cīvaraṃ me kiliṭṭhaṃ,ko nu kho rajitvā dassatītiādinā nimitte kate。"或者因為標記而做"是指"我的衣服弄髒了,誰會染色並給我"等因標記而做。Vuttanayenevāti anāṇattassa therena saddhiṃ pattacīvaraṃ gahetvā gamanavāre vuttanayeneva。"如同前述的道理"是指,與未經命令的長老一起拿取缽和衣時,如同前述的道理。Ekapasseti vihārassa mahantatāya attānaṃ adassetvā ekasmiṃ passe。"一側"是指因寺院的宏大,隱藏自己,在一側。Theyyacittena paribhuñjanto jīrāpetīti theyyacitte uppanne ṭhānācāvanaṃ akatvā nivatthapārutanīhāreneva paribhuñjanto jīrāpeti,ṭhānā cāventassa pana theyyacitte sati pārājikameva sīse bhāraṃ khandhe karaṇādīsu viya (pārā. 101)。"以無知覺的意圖使用而損壞"是指,在產生無知覺的意圖時,不進行位置的釋放,僅憑穿戴和披掛而使用,損壞;但如果在位置的釋放中產生無知覺的意圖,就像在頭上、肩上等一樣構成波羅夷。Yathā vā tathā vā nassatīti aggiādinā nassati,añño vā kocīti iminā yena ṭhapitaṃ,sopi saṅgahitoti veditabbaṃ。"無論如何都會毀壞"是指被火等毀壞,或者"其他某人"是指被放置的人,也應該包括在內。 Itarassāti corassa。"另一個"是指小偷。Itaraṃ gaṇhato uddhāre pārājikanti ettha "pavisitvā tava sāṭakaṃ gaṇhāhī"ti imināva upanidhibhāvato mocitattā,sāmikassa itaraṃ gaṇhato attano sāṭake ālayassa sabbhāvato ca "uddhāre pārājika"nti vuttaṃ。在這裡,"從另一個拿取時,在取出時構成波羅夷"是因為,說"進入后拿你的衣服"就解脫了隱藏的狀態,因為主人拿取另一個(的衣服)時,自己的衣服也沒有依戀,因此說"在取出時構成波羅夷"。Sāmiko ce "mama santakaṃ idaṃ vā hotu,aññaṃ vā,kiṃ tena,alaṃ mayhaṃ iminā"ti evaṃ suṭṭhu nirālayo hoti,corassa pārājikaṃ natthīti gahetabbaṃ。如果主人說"不管這個是我的還是別的,有什麼關係,我已經不在乎了",那麼對小偷就沒有波羅夷。Na jānantīti tena vuttavacanaṃ asuṇantā na jānanti。"不知道"是指沒有聽到他說的話而不知道。Eseva nayoti ettha sace jānitvāpi cittena na sampaṭicchanti,eseva nayoti daṭṭhabbaṃ。"這也是同樣的道理"是指,即使知道,也不以意識接受,這也是同樣的道理。Paṭikkhipantīti ettha cittena paṭikkhepopi saṅgahitovāti veditabbaṃ。"拒絕"這裡也包括了意識上的拒絕。Upacāre vijjamāneti bhaṇḍāgārassa samīpe uccārapassāvaṭṭhāne vijjamāne。"在邊界中存在"是指在物品倉庫附近的便溺處所存在。Mayi ca mate saṅghassa ca senāsane vinaṭṭheti ettha "taṃ māressāmā"ti ettake vuttepi vivarituṃ vaṭṭati gilānapakkhe ṭhitattā avisayoti vuttattā。在這裡,"我死後,僧團的住處也毀壞"這麼說,即使說"我們將殺死他",也應該解釋,因為處於病人的立場,不在自己的範圍內。Maraṇato hi paraṃ gelaññaṃ avisayattañca natthi。因為死後,就沒有疾病和不在自己範圍內了。"Dvāraṃ chinditvā parikkhāraṃ harissāmā"ti ettake vuttepi vivarituṃ vaṭṭatiyeva。即使說"我們將破門而入並拿取用具",也應該解釋。Sahāyehi bhavitabbanti tehipi bhikkhācārādīhi pariyesitvā attano santakepi kiñci kiñci dātabbanti vuttaṃ hoti。"應該與同伴"是指,他們也應該通過托缽等方式尋找,並給予自己的一些物品。Ayaṃ sāmīcīti bhaṇḍāgāre vasantānaṃ idaṃ vattaṃ。這是住在物品倉庫的人的規範。
Lolamahātheroti mando momūho ākiṇṇavihārī. Itarehīti tasmiṃyeva gabbhe vasantehi itarabhikkhūhi. Vihārarakkhaṇavāre niyutto vihāravāriko, vuḍḍhapaṭipāṭiyā attano vāre vihārarakkhaṇako. Nivāpanti bhattavetanaṃ. Corānaṃ paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā 『『paṭhamataraññeva gantvā saddaṃ karissāmā』』ti corānaṃ abhimukhaṃ gatesu, 『『corehi haṭabhaṇḍaṃ āharissāmā』』ti tadanupathaṃ gatesupi eseva nayo. Nibaddhaṃ katvāti 『『asukakule yāgubhattaṃ vihāravārikānaññevā』』ti evaṃ niyamanaṃ katvā. Dve tisso yāgusalākā cattāri pañca salākabhattāni ca labhamānovāti idaṃ nidassanamattaṃ, tato ūnaṃ vā hotu adhikaṃ vā attano veyyāvaccakarassa ca yāpanamattaṃ labhanameva pamāṇanti gahetabbaṃ. Nissitake jaggentīti tehi vihāraṃ jaggāpentīti attho. Asahāyakassāti sahāyarahitassa. Attadutiyassāti appicchassa attā sarīrameva dutiyo assa nāññoti attadutiyo. Tadubhayassāpi atthassa vibhāvanaṃ yassātiādi, etena sabbena ekekassa vāro na pāpetabboti dassitanti veditabbaṃ. Pākavattatthāyāti niccaṃ pacitabbayāgubhattasaṅkhātavattatthāya. Ṭhapentīti dāyakā ṭhapenti. Taṃ gahetvāti taṃ ārāmikādīhi diyyamānaṃ bhāgaṃ gahetvā. Na gāhāpetabboti ettha abbhokāsikassāpi attano adhikaparikkhāro vā ṭhapito atthi, cīvarādisaṅghikabhāgepi ālayo vā atthi, sopi gāhāpetabbova. Diguṇanti aññehi labbhamānato diguṇaṃ. Pakkhavārenāti aḍḍhamāsavārena.
Suṅkaghātakathāvaṇṇanā
- Suṅkaghātakathāyaṃ suṅkaṃ yattha rājapurisā hananti adadantānaṃ santakaṃ acchinditvāpi gaṇhanti, taṃ ṭhānaṃ suṅkaghātanti evampi attho daṭṭhabbo. Vuttamevatthaṃ pākaṭaṃ kātuṃ tañhītiādi vuttaṃ. Dutiyaṃ pādaṃ atikkāmetīti ettha paṭhamapādaṃ paricchedato bahi ṭhapetvā dutiyapāde uddhaṭamatte pārājikaṃ. Uddharitvā bahi aṭṭhapitepi bahi ṭhito eva nāma hotīti katvā evaṃ sabbattha padavāresupīti daṭṭhabbaṃ. Parivattitvā abbhantarimaṃ bahi ṭhapeti, pārājikanti idaṃ sayaṃ bahi ṭhatvā paṭhamaṃ abbhantarimaṃ ukkhipitvā vā samakaṃ ukkhipitvā vā parivattanaṃ sandhāya vuttaṃ. Bahi ṭhatvā ukkhittamatte hi sabbaṃ bahigatameva hotīti. Sace pana so bahi ṭhatvāpi bāhirapuṭakaṃ paṭhamaṃ anto ṭhapetvā pacchā abbhantarimaṃ ukkhipitvā bahi ṭhapeti, tadāpi ekābaddhatāya avijahitattā avahāro na dissati. Keci pana 『『bhūmiyaṃ patitvā vattantaṃ puna anto pavisati, pārājikamevāti (pārā. aṭṭha.
Lolamahātheroti mando momūho ākiṇṇavihārī。"放逸的大長老"是指愚蠢、迷惑、雜亂寺院的人。Itarehīti tasmiṃyeva gabbhe vasantehi itarabhikkhūhi。"其他人"是指住在同一房間的其他比丘。Vihārarakkhaṇavāre niyutto vihāravāriko,vuḍḍhapaṭipāṭiyā attano vāre vihārarakkhaṇako。"被指派為寺院看守"是指按長老的次序,自己的輪次負責看守寺院。Nivāpanti bhattavetanaṃ。"供養食物和工資"。Corānaṃ paṭipathaṃ gatesūti corānaṃ āgamanaṃ ñatvā "paṭhamataraññeva gantvā saddaṃ karissāmā"ti corānaṃ abhimukhaṃ gatesu,"corehi haṭabhaṇḍaṃ āharissāmā"ti tadanupathaṃ gatesupi eseva nayo。"去了小偷的道路"是指,知道小偷來了,想"先去發出聲音"而去了小偷的方向,同樣地,"去拿小偷偷走的物品"也是如此。Nibaddhaṃ katvāti "asukakule yāgubhattaṃ vihāravārikānaññevā"ti evaṃ niyamanaṃ katvā。"固定化"是指規定"在某家提供粥和飯給寺院看守"。Dve tisso yāgusalākā cattāri pañca salākabhattāni ca labhamānovāti idaṃ nidassanamattaṃ,tato ūnaṃ vā hotu adhikaṃ vā attano veyyāvaccakarassa ca yāpanamattaṃ labhanameva pamāṇanti gahetabbaṃ。"獲得兩三個粥份和四五個飯份"這只是舉例,無論少或多,只要足以維持自己和服務者的生活就可以。Nissitake jaggentīti tehi vihāraṃ jaggāpentīti attho。"照看依止者"是指他們使寺院的依止者照看。Asahāyakassāti sahāyarahitassa。"無同伴的"。Attadutiyassāti appicchassa attā sarīrameva dutiyo assa nāññoti attadutiyo。"與自己為伴的"是指對於無慾的人,自己的身體就是伴侶,不是其他。Tadubhayassāpi atthassa vibhāvanaṃ yassātiādi,etena sabbena ekekassa vāro na pāpetabboti dassitanti veditabbaṃ。"對於這兩個意義的解釋"等,這樣說明了每個人的輪次不應被佔用。Pākavattatthāyāti niccaṃ pacitabbayāgubhattasaṅkhātavattatthāya。"爲了常規的進行"是指爲了常常煮的粥和飯的進行。Ṭhapentīti dāyakā ṭhapenti。"放置"是指施主們放置。Taṃ gahetvāti taṃ ārāmikādīhi diyyamānaṃ bhāgaṃ gahetvā。"拿取那個"是指拿取由園丁等給予的份額。Na gāhāpetabboti ettha abbhokāsikassāpi attano adhikaparikkhāro vā ṭhapito atthi,cīvarādisaṅghikabhāgepi ālayo vā atthi,sopi gāhāpetabbova。"不應被拿取"是指,即使是露地住者,也有自己多餘的用具,或者在僧團的衣服等份額中也有依戀,這些也應該被拿取。Diguṇanti aññehi labbhamānato diguṇaṃ。"二倍"是指比其他人獲得的多一倍。Pakkhavārenāti aḍḍhamāsavārena。"半月輪次"。 Suṅkaghātakathāvaṇṇanā Suṅkaghātakathāyaṃ suṅkaṃ yattha rājapurisā hananti adadantānaṃ santakaṃ acchinditvāpi gaṇhanti,taṃ ṭhānaṃ suṅkaghātanti evampi attho daṭṭhabbo。在"逃稅"的註釋中,"逃稅"是指國王的人在那裡殺害的地方,即使不給,也強行奪取他人的財物,這樣的地方也可以理解為"逃稅之處"。Vuttamevatthaṃ pākaṭaṃ kātuṃ tañhītiādi vuttaṃ。爲了使所說的意義明確,說了這些。Dutiyaṃ pādaṃ atikkāmetīti ettha paṭhamapādaṃ paricchedato bahi ṭhapetvā dutiyapāde uddhaṭamatte pārājikaṃ。在這裡,將第一句分開,只要觸及第二句,就構成波羅夷。Uddharitvā bahi aṭṭhapitepi bahi ṭhito eva nāma hotīti katvā evaṃ sabbattha padavāresupīti daṭṭhabbaṃ。即使拿出並放在外面,也應該視為在外面,這樣在所有的路徑上都是如此。Parivattitvā abbhantarimaṃ bahi ṭhapeti,pārājikanti idaṃ sayaṃ bahi ṭhatvā paṭhamaṃ abbhantarimaṃ ukkhipitvā vā samakaṃ ukkhipitvā vā parivattanaṃ sandhāya vuttaṃ。"轉動後放在外面"是指,自己站在外面,先將內層的拿起或平舉後放在外面,這是說的轉動。Bahi ṭhatvā ukkhittamatte hi sabbaṃ bahigatameva hotīti。因為一旦拿起並放在外面,一切都被視為在外面了。Sace pana so bahi ṭhatvāpi bāhirapuṭakaṃ paṭhamaṃ anto ṭhapetvā pacchā abbhantarimaṃ ukkhipitvā bahi ṭhapeti,tadāpi ekābaddhatāya avijahitattā avahāro na dissati。但是,如果他站在外面,先將外層放在裡面,然後再拿起內層放在外面,由於整體的不離,也看不出拿取的行為。Keci pana "bhūmiyaṃ patitvā vattantaṃ puna anto pavisati,pārājikamevā"ti (pārā. aṭṭha.有些人說"如果掉落在地上並滾動,再進入內部,就構成波羅夷"(波羅夷註釋)。
1.113) vuttattā bāhirapuṭake antopaviṭṭhepi bahigatabhāvato na muccati, antogataṃ pana puṭakaṃ paṭhamaṃ, pacchā eva vā bahi ṭhapitamatte vā pārājikamevā』』ti vadanti, taṃ na yuttaṃ. Bahi bhūmiyaṃ pātitassa kenaci saddhiṃ ekābaddhatāya abhāvena antopaviṭṭhepi pārājikamevāti vattuṃ yuttaṃ, idaṃ pana ekābaddhattā tena saddhiṃ na sameti. Tasmā yathā antobhūmigatena ekābaddhatā na hoti, evaṃ ubhayassāpi bahigatabhāve sādhiteyeva avahāroti viññāyati, vīmaṃsitvā gahetabbaṃ. Ye pana parivattitvāti imassa nivattitvāti atthaṃ vadanti, tehi pana abbhantarimaṃ bahi ṭhapetīti ayamattho gahito hotīti tattha saṅkāyeva natthi. Ekābaddhanti kājakoṭiyaṃ rajjuyā bandhanaṃ sandhāya vuttaṃ. Abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti, pārājikanti bahi gahitakājakoṭiyaṃ ṭhapitaṃ yadi pādaṃ agghati, pārājikameva, antoṭhapitena ekābaddhatāya abhāvāti adhippāyo. Gacchante yāne vā…pe… ṭhapetīti suṅkaghātaṃ pavisitvā appavisitvā vā ṭhapeti. Suṅkaṭṭhānassa bahi ṭhitanti yānādīhi nīhaṭattā bahi ṭhitaṃ. Keci pana 『『bahi ṭhapita』』nti pāṭhaṃ vikappetvā suṅkaṭṭhānato pubbeva bahi ṭhapitanti atthaṃ vadanti, taṃ na sundaraṃ; suṅkaṭṭhāne pavisitvā yāne ṭhapitepi pavattitvā gate viya dosābhāvato. Yo pana suṅkaṭṭhānassa antova pavisitvā 『『suṅkaṭṭhāna』』nti ñatvā theyyacittena āgatamaggena paṭinivattitvā gacchati, tassāpi yadi tena disābhāgena gacchantānampi hatthato suṅkaṃ gaṇhanti, pārājikameva. Imasmiṃ ṭhāneti yānādīhi nīharaṇe. Tatrāti tasmiṃ eḷakalomasikkhāpade (pārā. 571 ādayo).
Pāṇakathāvaṇṇanā
- Pāṇakathāyaṃ āṭhapitoti mātāpitūhi iṇaṃ gaṇhantehi 『『yāva iṇadānā ayaṃ tumhākaṃ santike hotū』』ti iṇadāyakānaṃ niyyātito. Avahāro natthīti mātāpitūhi puttassa apariccattattā mātāpitūnañca asantakattā avahāro natthi. Dhanaṃ pana gataṭṭhāne vaḍḍhatīti iminā āṭhapetvā gahitadhanaṃ vaḍḍhiyā saha āṭhapitaputtahārakassa gīvāti dassitanti vadanti. Dāsassa jātoti ukkaṭṭhalakkhaṇaṃ dassetuṃ vuttaṃ. Dāsikucchiyaṃ pana adāsassa jātopi ettheva saṅgahito . Paradesato paharitvāti paradesavilumpakehi rājacorādīhi paharitvā. Sukhaṃ jīvāti vadatīti theyyacittena sāmikānaṃ santikato palāpetukāmatāya vadati, tathā pana acintetvā kāruññena 『『sukhaṃ gantvā jīvā』』ti vadantassa natthi avahāro, gīvā pana hoti. Dutiyapadavāreti yadi dutiyapadaṃ avassaṃ uddharissati, bhikkhussa 『『palāyitvā sukhaṃ jīvā』』ti vacanakkhaṇeyeva pārājikaṃ. Anāpatti pārājikassāti tassa vacanena vegavaḍḍhane akatepi dukkaṭā na muccatīti dasseti. 『『Adinnaṃ theyyasaṅkhātaṃ ādiyeyyā』』ti (pārā. 89, 91) ādānasseva vuttattā vuttapariyāyena muccatīti.
Catuppadakathāvaṇṇanā
1.113) vuttattā bāhirapuṭake antopaviṭṭhepi bahigatabhāvato na muccati,antogataṃ pana puṭakaṃ paṭhamaṃ,pacchā eva vā bahi ṭhapitamatte vā pārājikamevāti vadanti,taṃ na yuttaṃ。因為前述的原因,即使外層放在內部,也不能免於外部的狀態,但是說內層的盒子先,或者後來放在外面就構成波羅夷,這是不恰當的。Bahi bhūmiyaṃ pātitassa kenaci saddhiṃ ekābaddhatāya abhāvena antopaviṭṭhepi pārājikamevāti vattuṃ yuttaṃ,idaṃ pana ekābaddhattā tena saddhiṃ na sameti。說被扔在地上的與某人沒有一體性,即使放在內部也構成波羅夷,這是恰當的,但這與一體性不符。Tasmā yathā antobhūmigatena ekābaddhatā na hoti,evaṃ ubhayassāpi bahigatabhāve sādhiteyeva avahāroti viññāyati,vīmaṃsitvā gahetabbaṃ。因此,就像與地面內部沒有一體性一樣,兩者都在外部時,也確實存在拿取的行為,應該經過審慎考慮。Ye pana parivattitvāti imassa nivattitvāti atthaṃ vadanti,tehi pana abbhantarimaṃ bahi ṭhapetīti ayamattho gahito hotīti tattha saṅkāyeva natthi。但是那些說"轉動"的人,他們理解的是"將內層放在外面",對此沒有任何疑問。Ekābaddhanti kājakoṭiyaṃ rajjuyā bandhanaṃ sandhāya vuttaṃ。"一體"是指指盒子頂端用繩子捆綁的意思。Abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti,pārājikanti bahi gahitakājakoṭiyaṃ ṭhapitaṃ yadi pādaṃ agghati,pārājikameva,antoṭhapitena ekābaddhatāya abhāvāti adhippāyo。僅僅放置在未捆綁的盒子頂端就是,如果拿出放在外面的盒子頂端,就構成波羅夷,因為與內部放置沒有一體性。Gacchante yāne vā…pe… ṭhapetīti suṅkaghātaṃ pavisitvā appavisitvā vā ṭhapeti。"在行駛的車輛上等...放置"是指,無論進入逃稅之處還是未進入,都放置。Suṅkaṭṭhānassa bahi ṭhitanti yānādīhi nīhaṭattā bahi ṭhitaṃ。"在逃稅之處外"是指,因為被車輛等拿出,而處於外部。Keci pana "bahi ṭhapita"nti pāṭhaṃ vikappetvā suṅkaṭṭhānato pubbeva bahi ṭhapitanti atthaṃ vadanti,taṃ na sundaraṃ;suṅkaṭṭhāne pavisitvā yāne ṭhapitepi pavattitvā gate viya dosābhāvato。有些人通過讀作"放在外面",說是在進入逃稅之處之前就放在外面,這不好;因為即使進入逃稅之處後放在車上,也沒有過失,就像已經離開一樣。Yo pana suṅkaṭṭhānassa antova pavisitvā "suṅkaṭṭhāna"nti ñatvā theyyacittena āgatamaggena paṭinivattitvā gacchati,tassāpi yadi tena disābhāgena gacchantānampi hatthato suṅkaṃ gaṇhanti,pārājikameva。但是,如果進入逃稅之處內部,知道是"逃稅之處",以無知覺的意圖返回原路而行,如果在那個方向行走的人手中拿取稅金,也構成波羅夷。Imasmiṃ ṭhāneti yānādīhi nīharaṇe。"在這裡"是指被車等拿出。Tatrāti tasmiṃ eḷakalomasikkhāpade (pārā. 571 ādayo)。"在那裡"是指在羊毛學處等(波羅夷註釋571等)。 Pāṇakathāvaṇṇanā Pāṇakathāyaṃ āṭhapitoti mātāpitūhi iṇaṃ gaṇhantehi "yāva iṇadānā ayaṃ tumhākaṃ santike hotū"ti iṇadāyakānaṃ niyyātito。"被託付"是指父母向債主說"直到還債,這個(兒子)就在你們這裡"而託付。Avahāro natthīti mātāpitūhi puttassa apariccattattā mātāpitūnañca asantakattā avahāro natthi。"沒有拿取"是因為父母沒有放棄兒子,兒子也不是父母的財物,所以沒有拿取。Dhanaṃ pana gataṭṭhāne vaḍḍhatīti iminā āṭhapetvā gahitadhanaṃ vaḍḍhiyā saha āṭhapitaputtahārakassa gīvāti dassitanti vadanti。"但是財物在去的地方增加"是說,被託付而拿取的財物,連同增加的部分,都歸託付兒子的人所有。Dāsassa jātoti ukkaṭṭhalakkhaṇaṃ dassetuṃ vuttaṃ。"生為奴隸"是爲了顯示最高的特徵而說的。Dāsikucchiyaṃ pana adāsassa jātopi ettheva saṅgahito。即使是非奴隸出生于奴婢的腹中,也包括在這裡。Paradesato paharitvāti paradesavilumpakehi rājacorādīhi paharitvā。"從外國擊打"是指被外國的劫掠者、國王的小偷等擊打。Sukhaṃ jīvāti vadatīti theyyacittena sāmikānaṃ santikato palāpetukāmatāya vadati,tathā pana acintetvā kāruññena "sukhaṃ gantvā jīvā"ti vadantassa natthi avahāro,gīvā pana hoti。"說'安樂地生活'"是指,出於無知覺的意圖想逃離主人,但如果不經思考,出於同情心說"安樂地去生活",就沒有拿取的行為,但有責任。Dutiyapadavāreti yadi dutiyapadaṃ avassaṃ uddharissati,bhikkhussa "palāyitvā sukhaṃ jīvā"ti vacanakkhaṇeyeva pārājikaṃ。"在第二句"是說,如果一定要說第二句,"比丘說'逃走後安樂地生活'"的那一刻就構成波羅夷。Anāpatti pārājikassāti tassa vacanena vegavaḍḍhane akatepi dukkaṭā na muccatīti dasseti。"沒有波羅夷的過失"是說,即使沒有因他的話而加快(逃走),也不能免於過失。"Adinnaṃ theyyasaṅkhātaṃ ādiyeyyā"ti (pārā. 89, 91) ādānasseva vuttattā vuttapariyāyena muccatīti。因為說"取未給予的,視為盜取"(波羅夷註釋89,91),所以通過所說的委婉語也能免除。 Catuppadakathāvaṇṇanā
- Catuppadakathāyaṃ pāḷiyaṃ āgatāvasesāti pāḷiyaṃ āgatehi hatthi ādīhi aññe pasu-saddassa sabbasādhāraṇattā. Bhiṅkacchāpanti 『『bhiṅkā bhiṅkā』』ti saddāyanato evaṃ laddhanāmaṃ hatthipotakaṃ. Antovatthumhīti parikkhitte. Bahinagare ṭhitassāti parikkhittanagaraṃ sandhāya vuttaṃ, aparikkhittanagare pana antonagare ṭhitassāpi ṭhitaṭṭhānameva ṭhānaṃ. Khaṇḍadvāranti attanā khaṇḍitadvāraṃ. Eko nipannoti etthāpi bandhoti ānetvā sambandhitabbaṃ, tenāha 『『nipannassa dve』』ti. Ghātetīti ettha theyyacittena vināsentassa sahapayogattā dukkaṭamevāti vadanti.
Ocarakakathāvaṇṇanā
- Ocarakakathāyaṃ pariyāyena hi adinnādānato muccatīti idaṃ āṇattikapayogaṃ sandhāya vuttaṃ, sayameva pana abhiyuñjanādīsu pariyāyenapi mokkho natthi.
Oṇirakkhakathāvaṇṇanā
Oṇirakkhakathāyaṃ oṇinti oṇītaṃ, ānītanti attho. Oṇirakkhassa santike ṭhapitabhaṇḍaṃ upanidhi (pārā. 112) viya guttaṭṭhāne ṭhapetvā saṅgopanatthāya anikkhipitvā yathāṭhapitaṭṭhāne eva muhuttamattaṃ olokanatthāya ṭhapitattā tassa bhaṇḍassa ṭhānācāvanamattena oṇirakkhakassa pārājikaṃ hoti.
Saṃvidāvahārakathāvaṇṇanā
Saṃvidāvahārakathāyaṃ saṃvidhāyāti saṃvidahitvā. Tena nesaṃ dukkaṭāpattiyoti āṇattivasena pārājikāpattiyā asambhave satīti vuttaṃ. Yadi hi tena āṇattā yathāṇattivasena haranti, āṇattikkhaṇe eva pārājikāpattiṃ āpajjanti. Pāḷiyaṃ 『『sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassā』』ti (pārā. 118) etthāpi āṇāpakānaṃ āṇattikkhaṇeyeva āpatti, avahārakassa uddhāreti gahetabbo. Sambahulā bhikkhū ekaṃ āṇāpenti 『gacchetaṃ āharā』ti, tassuddhāre sabbesaṃ pārājikantiādīsupi evameva attho gahetabbo. Sāhatthikaṃ vā āṇattikassa āṇattikaṃ vā sāhatthikassa aṅgaṃ na hotīti bhinnakālikattā aññamaññassa aṅgaṃ na hoti. Tathā hi sahatthā avaharantassa ṭhānācāvanakkhaṇe āpatti, āṇattiyā pana āṇattikkhaṇeyevāti bhinnakālikattā āpattiyoti.
Saṅketakammakathāvaṇṇanā
- Saṅketakammakathāyaṃ ocarake vuttanayenevāti ettha avassaṃ hāriye bhaṇḍetiādinā (pārā. aṭṭha. 1.118) vuttanayeneva. Pāḷiyaṃ 『『taṃ saṅketaṃ pure vā pacchā vā』』ti tassa saṅketassa pure vā pacchā vāti attho. 『『Taṃ nimittaṃ pure vā pacchā vā』』ti etthāpi eseva nayo.
Nimittakammakathāvaṇṇanā
- Nimittakammakathāyaṃ akkhinikhaṇanādinimittakammaṃ pana lahukaṃ ittarakālaṃ, tasmā taṅkhaṇeyeva taṃ bhaṇḍaṃ avaharituṃ na sakkā. Nimittakammānantarameva gaṇhituṃ āraddhattā teneva nimittena avaharatīti vuccati. Yadi evaṃ purebhattappayogova esoti vādo pamāṇabhāvaṃ āpajjatīti? Nāpajjati. Na hi saṅketakammaṃ (pārā. 119) viya nimittakammaṃ kālaparicchedayuttaṃ. Kālavasena hi saṅketakammaṃ vuttaṃ, kiriyāvasena nimittakammanti ayameva tesaṃ viseso. 『『Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī』』ti idaṃ pana nimittakaraṇato pure gaṇhantassa ceva nimittakamme ca katepi gaṇhituṃ anārabhitvā pacchā sayameva gaṇhantassa ca vasena vuttaṃ.
Āṇattikathāvaṇṇanā
Catuppadakathāyaṃ pāḷiyaṃ āgatāvasesāti pāḷiyaṃ āgatehi hatthi ādīhi aññe pasu-saddassa sabbasādhāraṇattā。 在四句的註釋中,"來自於"是指來自於其他動物的所有一般性特徵。Bhiṅkacchāpanti "bhiṅkā bhiṅkā"ti saddāyanato evaṃ laddhanāmaṃ hatthipotakaṃ。 "從嘴裡發出的"是指"吱吱"的聲音,因此得名的象鼻。Antovatthumhīti parikkhitte。 "內部的"是指被圍起來的狀態。Bahinagare ṭhitassāti parikkhittanagaraṃ sandhāya vuttaṃ,aparikkhittanagare pana antonagare ṭhitassāpi ṭhitaṭṭhānameva ṭhānaṃ。 "在外城中"是指圍起來的城市,然而在未圍起來的城市中,即使在內部城市中,仍然是固定的地方。Khaṇḍadvāranti attanā khaṇḍitadvāraṃ。 "破門"是指自己破壞的門。Eko nipannoti etthāpi bandhoti ānetvā sambandhitabbaṃ,tenāha "nipannassa dve"ti。 "一個被放下"是指在這裡也被捆綁,必須聯繫起來,因此說"被放下兩個"。Ghātetīti ettha theyyacittena vināsentassa sahapayogattā dukkaṭamevāti vadanti。 "殺死"是指由於無知覺的意圖而使其毀滅,因此被認為是過失。 Ocarakakathāvaṇṇanā Ocarakakathāyaṃ pariyāyena hi adinnādānato muccatīti idaṃ āṇattikapayogaṃ sandhāya vuttaṃ,sayameva pana abhiyuñjanādīsu pariyāyenapi mokkho natthi。 在"取食"的註釋中,"不取"是指與不取的意圖有關,因此說"沒有解脫",而在主動的情況下也沒有解脫。 Oṇirakkhakathāvaṇṇanā Oṇirakkhakathāyaṃ oṇinti oṇītaṃ,ānītanti attho。 在"保護"的註釋中,"保護"是指被帶來的意思。Oṇirakkhassa santike ṭhapitabhaṇḍaṃ upanidhi (pārā. 112) viya guttaṭṭhāne ṭhapetvā saṅgopanatthāya anikkhipitvā yathāṭhapitaṭṭhāne eva muhuttamattaṃ olokanatthāya ṭhapitattā tassa bhaṇḍassa ṭhānācāvanamattena oṇirakkhakassa pārājikaṃ hoti。 在"保護"的情況下,放置的物品必須在保管的地方,例如在"保護"的地方放置物品,保持在指定的位置,甚至是爲了稍微檢視而放置,這樣就構成了"保護"的波羅夷。 Saṃvidāvahārakathāvaṇṇanā Saṃvidāvahārakathāyaṃ saṃvidhāyāti saṃvidahitvā。 在"交易行為"的註釋中,"交易"是指通過交易來進行。Tena nesaṃ dukkaṭāpattiyoti āṇattivasena pārājikāpattiyā asambhave satīti vuttaṃ。 因此,因他們的行為而產生過失是因為在規定下的波羅夷的不可避免性。Yadi hi tena āṇattā yathāṇattivasena haranti,āṇattikkhaṇe eva pārājikāpattiṃ āpajjanti。 如果他們在規定的情況下取走,那麼在規定的時刻就會構成波羅夷。Pāḷiyaṃ "sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati,āpatti sabbesaṃ pārājikassā"ti (pārā. 118) etthāpi āṇāpakānaṃ āṇattikkhaṇeyeva āpatti,avahārakassa uddhāreti gahetabbo。 在巴利文中"許多人共同取走一個物品,所有人都構成波羅夷"(波羅夷註釋118),在這裡也應理解為在規定的時刻形成的波羅夷,取走的行為必須被捕捉。Sambahulā bhikkhū ekaṃ āṇāpenti 'gacchetaṃ āharā'ti,tassuddhāre sabbesaṃ pārājikantiādīsupi evameva attho gahetabbo。 許多比丘共同說"去取這個",在取走的情況下,所有人都構成波羅夷的道理也是如此。Sāhatthikaṃ vā āṇattikassa āṇattikaṃ vā sāhatthikassa aṅgaṃ na hotīti bhinnakālikattā aññamaññassa aṅgaṃ na hoti。 無論是共同的還是規定的,彼此之間的行為都不應被視為分開,因為在時間上是不同的。Tathā hi sahatthā avaharantassa ṭhānācāvanakkhaṇe āpatti,āṇattiyā pana āṇattikkhaṇeyevāti bhinnakālikattā āpattiyoti。 因此,在同時取走的情況下會構成過失,而在規定的情況下則在規定的時刻才會構成過失。 Saṅketakammakathāvaṇṇanā Saṅketakammakathāyaṃ ocarake vuttanayenevāti ettha avassaṃ hāriye bhaṇḍetiādinā (pārā. aṭṭha. 1.118) vuttanayeneva。 在"訊號行為"的註釋中,"如同取食"是指在這裡必然要取走物品等(波羅夷註釋1.118)所說的。Pāḷiyaṃ "taṃ saṅketaṃ pure vā pacchā vā"ti tassa saṅketassa pure vā pacchā vāti attho。 在巴利文中"這個訊號在前面或後面"是指訊號可以在之前或之後。 "Taṃ nimittaṃ pure vā pacchā vā"ti etthāpi eseva nayo。 "這個標記在前面或後面"在這裡也同樣適用。 Nimittakammakathāvaṇṇanā Nimittakammakathāyaṃ akkhinikhaṇanādinimittakammaṃ pana lahukaṃ ittarakālaṃ,tasmā taṅkhaṇeyeva taṃ bhaṇḍaṃ avaharituṃ na sakkā。 在"標記行為"的註釋中,"眼睛挖掘等標記行為"是輕的,因此在那個時候無法取走這個物品。Nimittakammānantarameva gaṇhituṃ āraddhattā teneva nimittena avaharatīti vuccati。 由於標記行為的緊接著進行,因此說以那個標記進行取走。Yadi evaṃ purebhattappayogova esoti vādo pamāṇabhāvaṃ āpajjatīti? 如果這樣,"在之前的飯食中"的說法是否會構成標準?Nāpajjati。 不會。Na hi saṅketakammaṃ (pārā. 119) viya nimittakammaṃ kālaparicchedayuttaṃ。 因為標記行為不像訊號行為那樣有時間限制。Kālavasena hi saṅketakammaṃ vuttaṃ,kiriyāvasena nimittakammanti ayameva tesaṃ viseso。 因為訊號行為是按時間說的,而標記行為是按行為說的,這就是它們之間的區別。"Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati,mūlaṭṭhassa anāpattī"ti idaṃ pana nimittakaraṇato pure gaṇhantassa ceva nimittakamme ca katepi gaṇhituṃ anārabhitvā pacchā sayameva gaṇhantassa ca vasena vuttaṃ。 "這個標記在前面或後面取走這個物品,不構成根本的過失"是指通過標記的方式,在之前的情況下取走標記的行為和在之後自己取走標記的行為都不應被視為過失。 Āṇattikathāvaṇṇanā
- Āṇattikathāyaṃ asammohatthanti yasmā saṅketakammanimittakammāni karonto na kevalaṃ purebhattādikālasaṅketakammaṃ akkhinikhaṇanādinimittakammameva vā karoti, atha kho evaṃvaṇṇasaṇṭhānabhaṇḍaṃ gaṇhāti, bhaṇḍaniyamampi karoti, tvaṃ itthannāmassa pāvada, so aññassa pāvadatūtiādinā puggalapaṭipāṭiyā ca āṇāpeti, tasmā pubbaṇhādikālavasena akkhinikhaṇanādikiriyāvasena bhaṇḍapuggalapaṭipāṭivasena ca āṇatte etesu saṅketakammanimittakammesu visaṅketā visaṅketabhāve sammoho jāyati, tadapagamena asammohatthaṃ. Yaṃ āṇāpakena nimittasaññaṃ katvā vuttanti pubbaṇhādīsu akkhinikhaṇanādīsu vā gahaṇatthaṃ āṇāpentena īdisavaṇṇasaṇṭhānādiyuttaṃ gaṇhāti evaṃ gahaṇassa nimittabhūtasaññāṇaṃ katvā yaṃ bhaṇḍaṃ vuttaṃ. Ayaṃ yutti sabbatthāti heṭṭhā vuttesu upari vakkhamānesu ca sabbattha āṇattippasaṅgesu āṇattikkhaṇeyeva pārājikādīnaṃ bhāvasaṅkhātā vinayayutti, sā ca āṇattassa kiriyāniṭṭhāpanakkhaṇe āṇāpakassa payoge theyyacittānaṃ abhāvā āṇattikkhaṇe ekā eva āpatti hotīti evaṃ upapattiyā pavattattā yuttīti vuttā. 『『Mūlaṭṭhassa thullaccaya』』nti vuttattā saṅgharakkhitena paṭiggahitepi buddharakkhitadhammarakkhitānaṃ dukkaṭameva, kasmā panettha ācariyassa thullaccayanti āha 『『mahājano hī』』tiādi. Mahājanoti ca buddharakkhitadhammarakkhitasaṅgharakkhite sandhāya vuttaṃ. Mūlaṭṭhasseva dukkaṭanti buddharakkhitassa dukkaṭaṃ. Idañca mūlaṭṭhassa thullaccayābhāvadassanatthaṃ paṭhamaṃ āṇattikkhaṇe dukkaṭaṃ sandhāya vuttaṃ, na pana saṅgharakkhitassa paṭiggahaṇapaccayā puna dukkaṭasambhavaṃ sandhāya. Na hi so ekapayogena dukkaṭadvayaṃ āpajjati. Keci pana 『『visaṅketattā pāḷiyaṃ 『mūlaṭṭhassā』ti avatvā 『paṭiggaṇhāti, āpatti dukkaṭassā』ti sāmaññena vuttattā idaṃ saṅgharakkhitassa dukkaṭaṃ sandhāya vutta』』nti vadanti, taṃ kiñcāpi aṭṭhakathāya na sameti, pāḷito pana yuttaṃ viya dissati. Na hi tassa paṭiggahaṇappayoge anāpatti hotīti. Imināva heṭṭhā āgatavāresupi paṭiggaṇhantānaṃ dukkaṭaṃ veditabbaṃ. 『『Paṇṇe vā silādīsu vā 『coriyaṃ kātabba』nti likhitvā ṭhapite pārājikamevā』』ti keci vadanti, taṃ pana 『『asukassa gehe bhaṇḍa』』nti evaṃ niyametvā likhite yujjati, na aniyametvā likhiteti vīmaṃsitabbaṃ. Maggānantaraphalasadisāti iminā yathā ariyapuggalānaṃ maggānantare phale uppanne kilesapaṭippassaddhipariyosānaṃ bhāvanākiccaṃ nipphannaṃ nāma hoti, evametissā atthasādhakacetanāya uppannāya āṇattikiccaṃ nipphannamevāti dasseti, tenāha 『『tasmā ayaṃ āṇattikkhaṇeyeva pārājiko』』ti, āṇattivacīpayogasamuṭṭhāpakacetanākkhaṇeyeva pārājiko hotīti attho.
Āṇattikathāvaṇṇanānayo niṭṭhito.
Āpattibhedavaṇṇanā
122.Tattha tatthāti bhūmaṭṭhathalaṭṭhādīsu. Pāḷiyaṃ manussapariggahitaṃ sandhāya 『『parapariggahita』』nti vuttaṃ. Āmasati phandāpeti ṭhānā cāvetīti imehi tīhi padehi pubbapayogasahitaṃ pañcamaṃ avahāraṅgaṃ vuttaṃ, ṭhānā cāvetīti ca idaṃ upalakkhaṇamattaṃ. Āṇattikādayo sabbepi payogā dhuranikkhepo ca idha saṅgahetabbāvāti daṭṭhabbaṃ.
Āṇattikathāyaṃ asammohatthanti yasmā saṅketakammanimittakammāni karonto na kevalaṃ purebhattādikālasaṅketakammaṃ akkhinikhaṇanādinimittakammameva vā karoti,atha kho evaṃvaṇṇasaṇṭhānabhaṇḍaṃ gaṇhāti,bhaṇḍaniyamampi karoti,tvaṃ itthannāmassa pāvada,so aññassa pāvadatūtiādinā puggalapaṭipāṭiyā ca āṇāpeti,tasmā pubbaṇhādikālavasena akkhinikhaṇanādikiriyāvasena bhaṇḍapuggalapaṭipāṭivasena ca āṇatte etesu saṅketakammanimittakammesu visaṅketā visaṅketabhāve sammoho jāyati,tadapagamena asammohatthaṃ。 在「規定」的註釋中,"爲了避免混淆"是因為在進行訊號行為和標記行為時,不僅僅是進行早晨飯等時間的訊號行為或眼睛挖掘等標記行為,而是也會包含這種顏色的物品,甚至會進行物品的規定,因此你是這個名字的擁有者,另一個人也是如此,通過個人的行為來進行規定。因此,依據早晨等時間的規定,眼睛挖掘等行為,以及物品的個人行為,形成的訊號行為和標記行為中,若沒有明確的訊號,則會產生混淆,因此爲了避免混淆而規定。Yaṃ āṇāpakena nimittasaññaṃ katvā vuttanti pubbaṇhādīsu akkhinikhaṇanādīsu vā gahaṇatthaṃ āṇāpentena īdisavaṇṇasaṇṭhānādiyuttaṃ gaṇhāti evaṃ gahaṇassa nimittabhūtasaññāṇaṃ katvā yaṃ bhaṇḍaṃ vuttaṃ。 通過規定的標記行為,所說的內容是爲了在早晨等情況下進行取走而進行的,所提到的物品是指與這種顏色的狀態相關的,且通過取走的標記行為而形成的所說的物品。Ayaṃ yutti sabbatthāti heṭṭhā vuttesu upari vakkhamānesu ca sabbattha āṇattippasaṅgesu āṇattikkhaṇeyeva pārājikādīnaṃ bhāvasaṅkhātā vinayayutti,sā ca āṇattassa kiriyāniṭṭhāpanakkhaṇe āṇāpakassa payoge theyyacittānaṃ abhāvā āṇattikkhaṇe ekā eva āpatti hotīti evaṃ upapattiyā pavattattā yuttīti vuttā。 這個推理在所有地方都適用,對於下面所提到的內容和上面所說的內容,所有與規定相關的情況在規定的時刻都構成波羅夷的行為,且在規定的行為中,如果沒有無知覺的意圖,只有在規定時刻才會構成一種過失,因此說這是合理的。"Mūlaṭṭhassa thullaccaya"nti vuttattā saṅgharakkhitena paṭiggahitepi buddharakkhitadhammarakkhitānaṃ dukkaṭameva,kasmā panettha ācariyassa thullaccayanti āha "mahājano hī"tiādi。 由於提到"根本的過失",即使是被保護的物品,也會對佛法和教義的保護產生過失,為什麼在這裡提到老師的過失呢?因為「眾人確實」。Mahājanoti ca buddharakkhitadhammarakkhitasaṅgharakkhite sandhāya vuttaṃ。 "眾人"是指與佛法和教義的保護相關的。Mūlaṭṭhasseva dukkaṭanti buddharakkhitassa dukkaṭaṃ。 根本的過失是指佛法的過失。Idañca mūlaṭṭhassa thullaccayābhāvadassanatthaṃ paṭhamaṃ āṇattikkhaṇe dukkaṭaṃ sandhāya vuttaṃ,na pana saṅgharakkhitassa paṭiggahaṇapaccayā puna dukkaṭasambhavaṃ sandhāya。 這是爲了說明根本的過失缺乏的情況,提到在規定的時刻構成的過失,而不是因為被保護的物品的接收而再次產生過失。Na hi so ekapayogena dukkaṭadvayaṃ āpajjati。 他不會因單一行為而產生兩種過失。Keci pana "visaṅketattā pāḷiyaṃ 'mūlaṭṭhassā'ti avatvā 'paṭiggaṇhāti,āpatti dukkaṭassā'ti sāmaññena vuttattā idaṃ saṅgharakkhitassa dukkaṭaṃ sandhāya vutta"nti vadanti,taṃ kiñcāpi aṭṭhakathāya na sameti,pāḷito pana yuttaṃ viya dissati。 有些人說"由於沒有明確的訊號,在巴利文中提到『根本的過失』而不提『接收』時,過失是普遍的,因此這是指保護的過失",雖然這在註釋中並不一致,但在巴利文中似乎有道理。Na hi tassa paṭiggahaṇappayoge anāpatti hotīti。 在接收的情況下不會構成過失。Imināva heṭṭhā āgatavāresupi paṭiggaṇhantānaṃ dukkaṭaṃ veditabbaṃ。 因此,在之前提到的內容中,接收的過失應當被理解。 "Paṇṇe vā silādīsu vā 'coriyaṃ kātabba'nti likhitvā ṭhapite pārājikamevā"ti keci vadanti,taṃ pana "asukassa gehe bhaṇḍa"nti evaṃ niyametvā likhite yujjati,na aniyametvā likhiteti vīmaṃsitabbaṃ。 有些人說"在葉子或石頭上寫下『應當偷取』而放置的構成波羅夷",但這種說法應當限制為"在某個家中物品",而不是不加限制地寫下,需加以審慎。Maggānantaraphalasadisāti iminā yathā ariyapuggalānaṃ maggānantare phale uppanne kilesapaṭippassaddhipariyosānaṃ bhāvanākiccaṃ nipphannaṃ nāma hoti,evametissā atthasādhakacetanāya uppannāya āṇattikiccaṃ nipphannamevāti dasseti,tenāha "tasmā ayaṃ āṇattikkhaṇeyeva pārājiko"ti,āṇattivacīpayogasamuṭṭhāpakacetanākkhaṇeyeva pārājiko hotīti attho。 "與道果相似"是指在聖人之間,果實在道的後面產生,因緣的作用是指在心的行為中產生的,因此說"因此,在規定的時刻構成波羅夷"是指在規定的語境中產生的波羅夷。 Āṇattikathāvaṇṇanānayo niṭṭhito。 āpattibhedavaṇṇanā Tattha tatthāti bhūmaṭṭhathalaṭṭhādīsu。 在那裡,"在那裡"是指在地面和地形等地方。Pāḷiyaṃ manussapariggahitaṃ sandhāya "parapariggahita"nti vuttaṃ。 在巴利文中,"被人接收"是指"被他人接收"。Āmasati phandāpeti ṭhānā cāvetīti imehi tīhi padehi pubbapayogasahitaṃ pañcamaṃ avahāraṅgaṃ vuttaṃ,ṭhānā cāvetīti ca idaṃ upalakkhaṇamattaṃ。 "使其動搖"是指用這三個詞結合起來,提到作為第五個行為的內容,"使其動搖"是指這是個特徵。Āṇattikādayo sabbepi payogā dhuranikkhepo ca idha saṅgahetabbāvāti daṭṭhabbaṃ。 所有的規定行為和重負都應在此被理解。
125.Ṭhānācāvananti idaṃ pāḷianusārato vuttaṃ dhuranikkhepassāpi saṅgahetabbato. Esa nayo uparipi sabbattha. Tattha hi na ca sakasaññīti iminā parapariggahitatā vuttā, na ca vissāsaggāhī na ca tāvakālikanti imehi parapariggahitasaññitā, tīhi vā etehi parapariggahitatā parapariggahitasaññitā ca vuttāti veditabbā. Anajjhāvutthakanti 『『mameda』』nti pariggahavasena anajjhāvutthakaṃ araññe dārutiṇapaṇṇādi. Chaḍḍitanti paṭhamaṃ pariggahetvā pacchā anatthikatāya chaḍḍitaṃ yaṃ kiñci. Chinnamūlakanti naṭṭhaṃ pariyesitvā ālayasaṅkhātassa mūlassa chinnattā chinnamūlakaṃ. Assāmikanti anajjhāvutthakādīhi tīhi ākārehi dassitaṃ assāmikavatthu. Ubhayampīti assāmikaṃ attano santakañca.
Anāpattibhedavaṇṇanā
131.Tasmiṃyevaattabhāve nibbattāti tasmiṃyeva matasarīre petattabhāvena nibbattā. Rukkhādīsu laggitasāṭake vattabbameva natthīti manussehi agopitaṃ sandhāya vuttaṃ, sace panetaṃ devālayacetiyarukkhādīsu niyuttehi purisehi rakkhitagopitaṃ hoti, gahetuṃ na vaṭṭati. Thoke khāyite…pe… gahetuṃ vaṭṭatīti idaṃ adinnādānābhāvaṃ sandhāya vuttaṃ. Jighacchitapāṇinā khādiyamānamaṃsassa acchinditvā khādanaṃ nāma kāruññahānito lolabhāvato ca asāruppameva. Teneva hi ariyavaṃsikā attano patte bhattaṃ khādantampi sunakhādiṃ tajjetvā na vārenti, tiracchānānaṃ āmisadāne kusalaṃ viya tesaṃ āmisassa acchindanepi akusalamevāti gahetabbaṃ, teneva vakkhati 『『parānuddayatāya ca na gahetabba』』nti (pārā. aṭṭha. 1.140).
Pakiṇṇakakathāvaṇṇanā
Bahu ekato dāruādibhāriyassa ekassa bhaṇḍassa ukkhipanakāle 『『gaṇhatha ukkhipathā』』ti vacīpayogena saddhiṃ kāyapayogasabbhāvaṭṭhānaṃ sandhāya 『『sāhatthikāṇattika』』nti vuttaṃ. 『『Tvaṃ etaṃ vatthuṃ gaṇha, ahaṃ añña』』nti evaṃ pavatte pana avahāre attanā gahitaṃ sāhatthikameva, parena gāhāpitaṃ āṇattikameva, teneva tadubhayagghena pañcamāsepi pārājikaṃ na hoti, ekekabhaṇḍagghavasena thullaccayādimeva hoti. Vuttañhi 『『sāhatthikaṃ vā āṇattikassa aṅgaṃ na hotī』』tiādi. Upanikkhittabhaṇḍaṃ bhaṇḍadeyyañca adātukāmatāya 『『demi dammī』』ti vikkhipanto tuṇhībhāvena viheṭhentopi tena tena kāyavikārādikiriyāya parassa dhuraṃ nikkhipāpesīti 『『kiriyāsamuṭṭhānañcā』』ti vuttaṃ.
Padabhājanīyavaṇṇanānayo niṭṭhito.
Vinītavatthuvaṇṇanā
- Vinītavatthūsu niruttiyeva taṃtaṃatthaggahaṇassa upāyatāya pathoti niruttipatho, tenevāha 『『vohāravacanamatte』』ti. Yathākammaṃ gatoti tato petattabhāvato matabhāvaṃ dasseti. Abbhuṇheti āsannamaraṇatāya sarīrassa uṇhasamaṅgitaṃ dasseti, tenevāha 『『allasarīre』』ti. Kuṇapabhāvaṃ upagatampi bhinnameva allabhāvato bhinnattā. Visabhāgasarīreti itthisarīre. Sīse vātiādi adhakkhake ubbhajāṇumaṇḍale padese cittavikārappattiṃ sandhāya vuttaṃ, yattha katthaci anāmasantena kataṃ sukatameva. Matasarīrampi hi yena kenaci ākārena sañcicca phusantassa anāmāsadukkaṭamevāti vadanti, taṃ yuttameva. Na hi apārājikavatthukepi cittādiitthirūpe bhavantaṃ dukkaṭaṃ pārājikavatthubhūte matitthisarīre nivattati.
Kusasaṅkāmanavatthukathāvaṇṇanā
Ṭhānācāvananti idaṃ pāḷianusārato vuttaṃ dhuranikkhepassāpi saṅgahetabbato。 "位置的移動"是根據巴利文所說,指的是即使在重負的情況下也應被理解。Esa nayo uparipi sabbattha。 這個道理在上面和所有地方均適用。Tattha hi na ca sakasaññīti iminā parapariggahitatā vuttā,na ca vissāsaggāhī na ca tāvakālikanti imehi parapariggahitasaññitā,tīhi vā etehi parapariggahitatā parapariggahitasaññitā ca vuttāti veditabbā。 在那裡,"並非自我意識"是指他人的接收,"也不是信任的接收"和"也不是暫時的接收",這些都是關於他人接收的意識,應當理解為這三種情況。Anajjhāvutthakanti "mameda"nti pariggahavasena anajjhāvutthakaṃ araññe dārutiṇapaṇṇādi。 "不被牽涉"是指在森林中以"這是我的"的方式,所涉及的木材等。Chaḍḍitanti paṭhamaṃ pariggahetvā pacchā anatthikatāya chaḍḍitaṃ yaṃ kiñci。 "被拋棄"是指首先被接收,隨後因無益而被拋棄的任何東西。Chinnamūlakanti naṭṭhaṃ pariyesitvā ālayasaṅkhātassa mūlassa chinnattā chinnamūlakaṃ。 "被切斷的根"是指經過尋找而失去的根,或稱為被切斷的根。Assāmikanti anajjhāvutthakādīhi tīhi ākārehi dassitaṃ assāmikavatthu。 "無主物"是指以不被牽涉等三種方式所表現的無主物。Ubhayampīti assāmikaṃ attano santakañca。 "兩者"是指無主物和自身的所有物。 Anāpattibhedavaṇṇanā Tasmiṃyevaattabhāve nibbattāti tasmiṃyeva matasarīre petattabhāvena nibbattā。 "在那種狀態下"是指在那種身體上,因死亡而成為鬼魂。Rukkhādīsu laggitasāṭake vattabbameva natthīti manussehi agopitaṃ sandhāya vuttaṃ,sace panetaṃ devālayacetiyarukkhādīsu niyuttehi purisehi rakkhitagopitaṃ hoti,gahetuṃ na vaṭṭati。 在樹木等中,所說的應當被理解為沒有被人保護的狀態,然而如果是在神廟、寺廟的樹木等被人保護的情況下,則不適合接收。Thoke khāyite…pe… gahetuṃ vaṭṭatīti idaṃ adinnādānābhāvaṃ sandhāya vuttaṃ。 "在少量食物中……可以接收"是指與不取的狀態相關。Jighacchitapāṇinā khādiyamānamaṃsassa acchinditvā khādanaṃ nāma kāruññahānito lolabhāvato ca asāruppameva。 由於貪婪和缺乏同情心,咬斷正在吃的肉被稱為"食肉"是無意義的。Teneva hi ariyavaṃsikā attano patte bhattaṃ khādantampi sunakhādiṃ tajjetvā na vārenti,tiracchānānaṃ āmisadāne kusalaṃ viya tesaṃ āmisassa acchindanepi akusalamevāti gahetabbaṃ,teneva vakkhati "parānuddayatāya ca na gahetabba"nti (pārā. aṭṭha. 1.140)。 因此,即使是聖人吃自己的飯,也不應拋棄他人食物的同情,像動物一樣,施捨食物的行為也被認為是無益的,因此說"因無情而不應接收"(波羅夷註釋1.140)。 Pakiṇṇakakathāvaṇṇanā Bahu ekato dāruādibhāriyassa ekassa bhaṇḍassa ukkhipanakāle "gaṇhatha ukkhipathā"ti vacīpayogena saddhiṃ kāyapayogasabbhāvaṭṭhānaṃ sandhāya "sāhatthikāṇattika"nti vuttaṃ。 在許多情況下,關於木材等重物的接收,在提到"一起接收"時,指的是與身體行為相關的所有情況。 "你接收這個物品,我接收其他"的情況下,所涉及的接收是以自身接收的為主,而他人接收的為輔,因此即使是接收的情況下,也不構成波羅夷,而是各自的物品的重量等。Vuttañhi "sāhatthikaṃ vā āṇattikassa aṅgaṃ na hotī"tiādi。 在這裡提到"無論是共同的還是規定的,都不構成過失"等。Upanikkhittabhaṇḍaṃ bhaṇḍadeyyañca adātukāmatāya "demi dammī"ti vikkhipanto tuṇhībhāvena viheṭhentopi tena tena kāyavikārādikiriyāya parassa dhuraṃ nikkhipāpesīti "kiriyāsamuṭṭhānañcā"ti vuttaṃ。 在被放置的物品和施捨物品的情況下,因不想給予而說"我給,我不給",即使在不發聲的情況下,因身體行為等將他人的負擔放下,這被稱為"因行為而產生的"。 Padabhājanīyavaṇṇanānayo niṭṭhito。 Vinītavatthuvaṇṇanā Vinītavatthūsu niruttiyeva taṃtaṃatthaggahaṇassa upāyatāya pathoti niruttipatho,tenevāha "vohāravacanamatte"ti。 在"受訓的物品"中,"語言"是指通過理解各種意義的方式,因而說"僅僅是口頭的表達"。Yathākammaṃ gatoti tato petattabhāvato matabhāvaṃ dasseti。 "如其所作"是指根據死亡的狀態而顯示的存在。Abbhuṇheti āsannamaraṇatāya sarīrassa uṇhasamaṅgitaṃ dasseti,tenevāha "allasarīre"ti。 "在昏暗中"是指因接近死亡而顯示的身體的溫熱,因此說"在溫暖的身體中"。Kuṇapabhāvaṃ upagatampi bhinnameva allabhāvato bhinnattā。 即使接觸到屍體,因其破裂而被認為是破裂的。Visabhāgasarīreti itthisarīre。 "分離的身體"是指女性的身體。Sīse vātiādi adhakkhake ubbhajāṇumaṇḍale padese cittavikārappattiṃ sandhāya vuttaṃ,yattha katthaci anāmasantena kataṃ sukatameva。 "在頭部等"是指在頭頂等地方,提到心理狀態的表現,任何地方的善行都是好的。Matasarīrampi hi yena kenaci ākārena sañcicca phusantassa anāmāsadukkaṭamevāti vadanti,taṃ yuttameva。 任何人以任何方式接觸到死亡的身體,都會被認為是無情的過失,這是合理的。Na hi apārājikavatthukepi cittādiitthirūpe bhavantaṃ dukkaṭaṃ pārājikavatthubhūte matitthisarīre nivattati。 在非波羅夷物品中,心等的狀態也不會在死亡的身體中構成過失。
138.Balasāti balena. Sāṭako bhavissati, gaṇhissāmīti anāgatavacanaṃ pasibbakaggahaṇato puretaraṃ samuppannaparikappadassanavasena vuttaṃ. Gahaṇakkhaṇe pana 『『sāṭako ce, gaṇhāmī』』ti pasibbakaṃ gaṇhātīti evamettha adhippāyo gahetabbo, na pana bahi nīharitvā sāṭakabhāvaṃ ñatvā gahessāmīti, tenāha 『『uddhāreyeva pārājika』』nti. Itarathā 『『idāni na gaṇhāmi, pacchā andhakāre jāte vijānanakāle vā gaṇhissāmi, idāni olokento viya hatthagataṃ karomī』』ti gaṇhantassāpi gahaṇakkhaṇe avahāro bhaveyya, na ca taṃ yuttaṃ tadā gahaṇe sanniṭṭhānābhāvā. Sanniṭṭhāpakacetanāya eva hi pāṇātipātādiakusalaṃ viya. Na hi 『『pacchā vadhissāmī』』ti pāṇaṃ gaṇhantassa tadeva tasmiṃ matepi pāṇātipāto hoti vadhakacetanāya payogassa akatattā, evamidhāpi atthaṅgate sūriye avaharissāmītiādinā kālaparikappanavasena ṭhānā cāvitepi tadāpi avahāro na hoti okāsaparikappe (pārā. aṭṭha.
Balasāti balena. "將會是強壯的,能夠接收"是指通過未來的言辭,因對接收的把握而以更早的方式顯示出產生的情況。Sāṭako bhavissati, gaṇhissāmīti anāgatavacanaṃ pasibbakaggahaṇato puretaraṃ samuppannaparikappadassanavasena vuttaṃ。 "如果是強壯的,我就會接收"是指在接收的時刻,"如果是強壯的,我會接收"的把握。因此在這裡應當理解這個意圖,而不是在外面取出時知道是強壯的就會接收,因此說"提升時構成波羅夷"。Itarathā "idāni na gaṇhāmi, pacchā andhakāre jāte vijānanakāle vā gaṇhissāmi, idāni olokento viya hatthagataṃ karomī"ti gaṇhantassāpi gahaṇakkhaṇe avahāro bhaveyya,na ca taṃ yuttaṃ tadā gahaṇe sanniṭṭhānābhāvā。 否則"現在我不接收,等到黑暗中出現或意識到的時候再接收,現在就像在看著手中的東西"的情況下,接收的時刻也會構成行為,而在那時接收的情況下並不合理,因為沒有確定的狀態。Sanniṭṭhāpakacetanāya eva hi pāṇātipātādiakusalaṃ viya。 因為在確定的意圖下,如同殺生等不善的行為。Na hi "pacchā vadhissāmī"ti pāṇaṃ gaṇhantassa tadeva tasmiṃ matepi pāṇātipāto hoti vadhakacetanāya payogassa akatattā,evamidhāpi atthaṅgate sūriye avaharissāmītiādinā kālaparikappanavasena ṭhānā cāvitepi tadāpi avahāro na hoti okāsaparikappe。 因為"我會在之後殺死"的情況下,接收的生命在那個時候也會構成殺生的行為,而在這裡即使在未來的太陽下進行接收等因時間的安排而避開時,那時也不會構成行為的機會。
1.138) viya, tasmiṃ pana yathāparikappitaṭṭhāne kāle āgate bhaṇḍaṃ bhūmiyaṃ anikkhipitvāpi theyyacittena gacchato padavārena avahāroti khāyati. Tasmā bhaṇḍaparikappo okāsaparikappo kālaparikappoti tividhopi parikappo gahetabbo. Aṭṭhakathāyaṃ pana okāsaparikappe samodhānetvā kālaparikappo visuṃ na vuttoti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Padavārena kāretabboti bhūmiyaṃ anikkhipitvā vīmaṃsitattā vuttaṃ. Pariyuṭṭhitoti anubaddho.
Parikappo dissatīti gahaṇakkhaṇe parikappo dissati, na tadā tesaṃ matena avahāroti dasseti. Disvā haṭattā parikappāvahāro na dissatīti pacchā pana bahi vīmaṃsitvā sāṭakabhāvaṃ ñatvā tato pacchā theyyacittena haṭattā pubbe katassa parikappassa avahārānaṅgattā 『『sutta』』nti ñatvā haraṇe viya theyyāvahāro eva siyā. Tasmā parikappāvahāro na dissati. Sāṭako ce bhavissatītiādikassa parikappassa tadā avijjamānattā kevalaṃ avahāro eva, na parikappāvahāroti adhippāyo, tena bhaṇḍaparikappāvahārassa 『『sāṭako ce bhavissati, gahessāmī』』ti evaṃ bhaṇḍasanniṭṭhānābhāvakkhaṇeyeva pavattiṃ dasseti, tenāha 『『yaṃ parikappitaṃ, taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃyeva uddharantassa avahāro』』ti. Yadi evaṃ kasmā okāsapaappāvahāro bhaṇḍaṃ disvā avaharantassa parikappāvahāro siyāti? Nāyaṃ doso abhaṇḍavisayattā tassa parikappassa, pubbeva disvā ñātabhaṇḍasseva hi okāsaparikappo vutto. Taṃ maññamāno taṃ avaharīti idaṃ suttaṃ kiñcāpi 『『taññeveta』』nti niyametvā gaṇhantassa vasena vuttaṃ, tathāpi 『『tañce gaṇhissāmī』』ti evaṃ pavatte imasmiṃ parikappepi 『『gaṇhissāmī』』ti gahaṇe niyamasabbhāvā avahāratthasādhakaṃ hotīti uddhaṭaṃ, teneva 『『sametī』』ti vuttaṃ.
Kecīti mahāaṭṭhakathāyameva ekacce ācariyā. Mahāpaccariyaṃ panātiādināpi kecivādo gārayho, mahāaṭṭhakathāvādova yuttataroti dasseti.
Alaṅkārabhaṇḍanti aṅgulimuddikādi. Kusaṃ pātetvāti vilīvamayaṃ vā tālapaṇṇādimayaṃ vā katasaññāṇaṃ pātetvā. Parakoṭṭhāsato kuse uddhaṭepi na tāva kusassa parivattanaṃ jātanti vuttaṃ 『『uddhāre rakkhatī』』ti. Hatthato muttamatte pārājikanti iminā ṭhānācāvanaṃ dhuranikkhepañca vinā kusasaṅkāmanaṃ nāma visuṃ ekoyaṃ avahāroti dasseti. Sabbepi hi avahārā sāhatthikāṇattikādhippāyayogehi nipphādiyamānā atthato ṭhānācāvanadhuranikkhepakusasaṅkāmanesu tīsu samosarantīti daṭṭhabbaṃ. Itaro tassa bhāgaṃ uddharati, uddhāre pārājikanti purimassa attano koṭṭhāse ālayassa avigatattā vuttaṃ, ālaye pana sabbathā asati avahāro na hoti, tenāha 『『vicinitāvasesaṃ gaṇhantassāpi avahāro natthevā』』ti.
Nāyaṃ mamāti jānantopīti ettha pi-saddena tattha vematikopi hutvā theyyacittena gaṇhantopi saṅgayhati. Siveyyakanti siviraṭṭhe jātaṃ.
140-
1.138) viya,tasmiṃ pana yathāparikappitaṭṭhāne kāle āgate bhaṇḍaṃ bhūmiyaṃ anikkhipitvāpi theyyacittena gacchato padavārena avahāroti khāyati。 然而,在按照所預計的地點和時間到來時,即使沒有將物品放在地上,也會因無知覺的意圖而行走而構成行為。Tasmā bhaṇḍaparikappo okāsaparikappo kālaparikappoti tividhopi parikappo gahetabbo。 因此,應該理解物品的預計、地點的預計和時間的預計這三種預計。Aṭṭhakathāyaṃ pana okāsaparikappe samodhānetvā kālaparikappo visuṃ na vuttoti amhākaṃ khanti,vīmaṃsitvā gahetabbaṃ。 然而,在註釋中將時間的預計融合在地點的預計中,而沒有單獨提及,這是我們的疑問,應該仔細考慮。Padavārena kāretabboti bhūmiyaṃ anikkhipitvā vīmaṃsitattā vuttaṃ。 "通過步驟進行"是因為沒有將其放在地上而進行審慎考慮而說的。Pariyuṭṭhitoti anubaddho。 "被纏繞"是指被追隨。 Parikappo dissatīti gahaṇakkhaṇe parikappo dissati,na tadā tesaṃ matena avahāroti dasseti。 "預計是可見的"是指在接收的時刻,預計是可見的,但不是他們認為的行為。Disvā haṭattā parikappāvahāro na dissatīti pacchā pana bahi vīmaṃsitvā sāṭakabhāvaṃ ñatvā tato pacchā theyyacittena haṭattā pubbe katassa parikappassa avahārānaṅgattā "sutta"nti ñatvā haraṇe viya theyyāvahāro eva siyā。 "看見后拿走"的預計行為是不可見的,但之後外部審慎考慮後知道是袍子,然後以無知覺的意圖拿走,就像之前預計的行為一樣,也構成偷竊的行為。Tasmā parikappāvahāro na dissati。 因此,預計的行為是不可見的。Sāṭako ce bhavissatītiādikassa parikappassa tadā avijjamānattā kevalaṃ avahāro eva,na parikappāvahāroti adhippāyo,tena bhaṇḍaparikappāvahārassa "sāṭako ce bhavissati,gahessāmī"ti evaṃ bhaṇḍasanniṭṭhānābhāvakkhaṇeyeva pavattiṃ dasseti,tenāha "yaṃ parikappitaṃ,taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃyeva uddharantassa avahāro"ti。 這是因為當時"如果是袍子,我會拿走"等預計不存在,只有純粹的行為,而不是預計的行為。因此,說明了物品預計的行為在物品確定不存在的時刻即發生。Yadi evaṃ kasmā okāsapaappāvahāro bhaṇḍaṃ disvā avaharantassa parikappāvahāro siyāti? Nāyaṃ doso abhaṇḍavisayattā tassa parikappassa,pubbeva disvā ñātabhaṇḍasseva hi okāsaparikappo vutto。 如果是這樣,為什麼看到物品后拿走的是預計的行為呢?這不是錯誤,因為那個預計不是針對物品的,而是針對之前就知道的物品的地點預計。Taṃ maññamāno taṃ avaharīti idaṃ suttaṃ kiñcāpi "taññeveta"nti niyametvā gaṇhantassa vasena vuttaṃ,tathāpi "tañce gaṇhissāmī"ti evaṃ pavatte imasmiṃ parikappepi "gaṇhissāmī"ti gahaṇe niyamasabbhāvā avahāratthasādhakaṃ hotīti uddhaṭaṃ,teneva "sametī"ti vuttaṃ。 雖然"認為那個就是它"這個規則是針對確定拿取的情況說的,但是在"如果我拿那個"的情況下,在這個預計中也出現了"我會拿"的確定性,這是構成行為的原因,因此說"符合"。 Kecīti mahāaṭṭhakathāyameva ekacce ācariyā。 "有些人"是指在大註釋中的一些老師。Mahāpaccariyaṃ panātiādināpi kecivādo gārayho,mahāaṭṭhakathāvādova yuttataroti dasseti。 但是,在大集註中等的一些觀點也是值得批評的,只有大註釋的觀點更為恰當。 Alaṅkārabhaṇḍanti aṅgulimuddikādi。 "裝飾品"是指指環等。Kusaṃ pātetvāti vilīvamayaṃ vā tālapaṇṇādimayaṃ vā katasaññāṇaṃ pātetvā。 "扔掉草"是指扔掉用蘆葦或椰子葉等製作的標記。Parakoṭṭhāsato kuse uddhaṭepi na tāva kusassa parivattanaṃ jātanti vuttaṃ "uddhāre rakkhatī"ti。 即使從他人的部分中扔掉草,也不會立即發生草的轉移,因此說"在提取時保護"。Hatthato muttamatte pārājikanti iminā ṭhānācāvanaṃ dhuranikkhepañca vinā kusasaṅkāmanaṃ nāma visuṃ ekoyaṃ avahāroti dasseti。 "一旦從手中脫離就構成波羅夷"是說,除了位置的移動和重負的放下之外,草的轉移本身就是一種行為。Sabbepi hi avahārā sāhatthikāṇattikādhippāyayogehi nipphādiyamānā atthato ṭhānācāvanadhuranikkhepakusasaṅkāmanesu tīsu samosarantīti daṭṭhabbaṃ。 因為所有的行為,無論是自身的還是他人的意圖,實際上都包含在位置的移動、重負的放下和草的轉移這三種中。Itaro tassa bhāgaṃ uddharati,uddhāre pārājikanti purimassa attano koṭṭhāse ālayassa avigatattā vuttaṃ,ālaye pana sabbathā asati avahāro na hotīti。 "另一個人取走他的部分"構成波羅夷,是因為前者自己的部分的依戀沒有消失,但如果完全沒有依戀,就不會構成行為。Nāyaṃ mamāti jānantopīti ettha pi-saddena tattha vematikopi hutvā theyyacittena gaṇhantopi saṅgayhati。 "這不是我的"即使知道,這裡的"也"包括了即使有懷疑而以無知覺的意圖拿取。Siveyyakanti siviraṭṭhe jātaṃ。 "來自西維"是指產于西維國。
1.Kappiyaṃ kārāpetvāti pacāpetvā. Tasmiṃ pācittiyanti adinnādānabhāvena sahapayogassāpi abhāvā dukkaṭaṃ na vuttanti veditabbaṃ. Āṇattehīti sammatena āṇattehi. Āṇattenāti sāmikehi āṇattena. Bhaṇḍadeyyanti sammatādīhi dinnattā na parājikaṃ jātaṃ, asantaṃ puggalaṃ vatvā gahitattā pana bhaṇḍadeyyaṃ vuttaṃ. Aññena diyyamānanti sammatādīhi catūhi aññena diyyamānaṃ. Gaṇhantoti 『『aparassa bhāgaṃ dehī』』ti vatvā gaṇhanto. Aparassāti asantaṃ puggalaṃ adassetvā pana 『『aparaṃ bhāgaṃ dehī』』ti vā kūṭavassāni gaṇetvā vā gaṇhato gihisantake sāminā ca 『『imassa dehī』』ti evaṃ āṇattena ca dinne bhaṇḍadeyyampi na hoti, saṅghasantake pana hotīti imaṃ visesaṃ dassetuṃ asammatena vā anāṇattena vātiādi puna vuttaṃ. Itarehi diyyamānanti sammatena āṇattena vā diyyamānaṃ. Evaṃ gaṇhatoti 『『aparampi bhāgaṃ dehī』』ti vatvā kūṭavassāni gaṇetvā vā gaṇhato. Sāmikena panāti ettha pana-saddo visesatthajotako, tena 『『aparampi bhāgaṃ dehī』』ti vā kūṭavassāni gaṇetvā vā gaṇhante sāmikena sayaṃ dente vā dāpente vā viseso atthīti vuttaṃ hoti. Sudinnanti bhaṇḍadeyyaṃ na hotīti adhippāyo. Heṭṭhā pana sāmikena tena āṇattena vā diyyamānaṃ gihisantakaṃ 『『aparassa bhāgaṃ dehī』』ti vatvā gaṇhato aparassa abhāvato sāmisantakameva hotīti bhaṇḍadeyyaṃ jātaṃ, idha pana tehiyeva diyyamānaṃ 『『aparampi bhāgaṃ dehī』』ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato 『『dehī』』ti vuttattā aññātakaviññattimattaṃ ṭhapetvā bhaṇḍadeyyaṃ na hotīti sudinnamevāti vuttaṃ. Assāmikena pana āṇattena dinnaṃ bhaṇḍaṃ gaṇhato bhaṇḍadeyyamevāti vadanti, pattacatukke viya avahāratāvettha yuttā, saṅghasantake pana 『『dehī』』ti vuttepi sāmikassa kassaci abhāvā sammatena dinnepi bhaṇḍadeyyaṃ vuttanti gahetabbaṃ.
146-
Kappiyaṃ kārāpetvāti pacāpetvā。 "使其成為允許的"是指烹飪。Tasmiṃ pācittiyanti adinnādānabhāvena sahapayogassāpi abhāvā dukkaṭaṃ na vuttanti veditabbaṃ。 在這種情況下,由於沒有不取的狀態,因此也沒有說過過失。Āṇattehīti sammatena āṇattehi。 "由於規定"是指經過認可的規定。Āṇattenāti sāmikehi āṇattena。 "由於規定"是指主人的規定。Bhaṇḍadeyyanti sammatādīhi dinnattā na parājikaṃ jātaṃ,asantaṃ puggalaṃ vatvā gahitattā pana bhaṇḍadeyyaṃ vuttaṃ。 "財物的給予"是因為通過認可等而給予的,所以不構成波羅夷,但是因為說了不存在的人而拿取,所以說是財物的給予。Aññena diyyamānanti sammatādīhi catūhi aññena diyyamānaṃ。 "由另一個人給予"是指通過四種認可等而給予的另一個人。Gaṇhantoti "aparassa bhāgaṃ dehī"ti vatvā gaṇhanto。 "拿取"是指說"給另一個人的部分"而拿取。Aparassāti asantaṃ puggalaṃ adassetvā pana "aparaṃ bhāgaṃ dehī"ti vā kūṭavassāni gaṇetvā vā gaṇhato gihisantake sāminā ca "imassa dehī"ti evaṃ āṇattena ca dinne bhaṇḍadeyyampi na hoti,saṅghasantake pana hotīti imaṃ visesaṃ dassetuṃ asammatena vā anāṇattena vātiādi puna vuttaṃ。 "另一個"是指不顯示不存在的人,而說"給另一個人的部分"或者計算虛假的份額而拿取,如果是主人說"給這個人"的,即使是給予,也不構成財物的給予,但如果是僧團的,則構成。爲了說明這一區別,又說"未經認可或未經規定"等。Itarehi diyyamānanti sammatena āṇattena vā diyyamānaṃ。 "由其他人給予"是指經過認可或規定而給予的。Evaṃ gaṇhatoti "aparampi bhāgaṃ dehī"ti vatvā kūṭavassāni gaṇetvā vā gaṇhato。 "這樣拿取"是指說"再給另一個部分"或計算虛假的份額而拿取。Sāmikena panāti ettha pana-saddo visesatthajotako,tena "aparampi bhāgaṃ dehī"ti vā kūṭavassāni gaṇetvā vā gaṇhante sāmikena sayaṃ dente vā dāpente vā viseso atthīti vuttaṃ hoti。 在這裡,副詞"pana"表示特殊的意思,因此說如果主人自己給予或讓他人給予"再給另一個部分"或計算虛假的份額而拿取,就有區別。Sudinnanti bhaṇḍadeyyaṃ na hotīti adhippāyo。 "善給予"是指不構成財物的給予。Heṭṭhā pana sāmikena tena āṇattena vā diyyamānaṃ gihisantakaṃ "aparassa bhāgaṃ dehī"ti vatvā gaṇhato aparassa abhāvato sāmisantakameva hotīti bhaṇḍadeyyaṃ jātaṃ,idha pana tehiyeva diyyamānaṃ "aparampi bhāgaṃ dehī"ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhato "dehī"ti vuttattā aññātakaviññattimattaṃ ṭhapetvā bhaṇḍadeyyaṃ na hotīti sudinnamevāti vuttaṃ。 下面說的是,如果主人或經過他的規定而給予的在家人的財物,說"給另一個人的部分"而拿取,由於沒有另一個人,就構成自己的財物,但在這裡,如果是由他們自己給予,說"再給另一個部分"或計算虛假的份額而拿取,除了假裝不認識的人之外,就不構成財物的給予,因此說是"善給予"。Assāmikena pana āṇattena dinnaṃ bhaṇḍaṃ gaṇhato bhaṇḍadeyyamevāti vadanti,pattacatukke viya avahāratāvettha yuttā,saṅghasantake pana "dehī"ti vuttepi sāmikassa kassaci abhāvā sammatena dinnepi bhaṇḍadeyyaṃ vuttanti gahetabbaṑ。 他們說,如果是由無主人的規定而給予的物品而拿取,就構成財物的給予,這裡也合理,如同缽托一樣的行為,但如果是在僧團的財物中,即使說"給"而沒有任何主人,即使是經過認可而給予,也應當理解為構成財物的給予。
9.Āharāpentesu bhaṇḍadeyyanti 『『gahite attamano hotī』』ti vacanato anattamanassa santakaṃ gahitampi puna dātabbamevāti vuttaṃ. 『『Sammukhībhūtehi bhājetabba』』nti vacanato bhājanīyabhaṇḍaṃ upacārasīmaṭṭhānameva pāpuṇātīti āha 『『antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭatī』』ti. Bhaṇḍadeyyanti ubhinnaṃ sālayabhāvepi corassa adatvā sāmikasseva dātabbaṃ corenāpi sāmikasseva dātabbato. Eseva nayoti paṃsukūlasaññāya gahite bhaṇḍadeyyaṃ, theyyacittena pārājikanti attho.
Vuṭṭhahantesūti gāmaṃ chaḍḍetvā palāyantesu. Avisesenāti saussāhatādivisesaṃ aparāmasitvā sāmaññato. Saussāhamattameva āpattibhāvassa pamāṇaṃ sāmikānaṃ paricchinnabhāvato. Tatoti gaṇasantakādito. Kulasaṅgahaṇatthāya detīti paṃsukūlavissāsikādisaññāya gahetvā deti, tadā kulasaṅgahapaccayā ca dukkaṭaṃ bhaṇḍadeyyañca, theyyacitte pana sati kulasaṅgahaṇatthāya gaṇhatopi pārājikameva. Ūnapañcamāsakādīsu kuladūsakadukkaṭena saddhiṃ thullaccayadukkaṭāni. Senāsanatthāya niyamitanti idaṃ issaravatāya dadato thullaccayadassanatthaṃ vuttaṃ. Itarapaccayatthāya dinnampi atheyyacittena issaravatāya kulasaṅgahaṇatthāya vā ñātakādīnaṃ vā dadato dukkaṭaṃ bhaṇḍadeyyañca hoteva. Issaravatāyāti 『『mayi dente ko nivāressati, ahamevettha pamāṇa』』nti evaṃ attano issariyabhāvena. Thullaccayanti kulasaṅgahaṇatthāya vā aññathā vā kāraṇena dadato senāsanatthāya niyamitassa garubhaṇḍatāya thullaccayaṃ bhaṇḍadeyyañca. Gīvāti ettha senāsanatthāya niyamite thullaccayena saddhiṃ gīvā, itarasmiṃ dukkaṭena saddhinti veditabbaṃ. Sukhāditamevāti antoupacārasīmāyaṃ ṭhatvā bhājetvā attano santakaṃ katvā khāditattā vuttaṃ. Saṅghikañhi vihārapaṭibaddhaṃ vebhaṅgiyaṃ bahiupacārasīmaṭṭhaṃ bhaṇḍaṃ antoupacāraṭṭhehi bhikkhūhi eva bhājetabbaṃ, na bahi ṭhitehi upacārasīmāya bhājetabbanti.
- 『『Vutto vajjemī』』ti vuttabhikkhusmiṃ 『『vutto vajjehī』』ti vuttassa pacchā uppajjanakapārājikādidosāropanato, gahaṭṭhānaṃ vā 『『bhadantā aparicchedaṃ katvā vadantī』』ti evaṃ dosāropanato.
153-5.Chātajjhattanti tena chātena jighacchāya udaragginā jhattaṃ, daḍḍhaṃ pīḷitanti attho. Dhanukanti khuddakadhanusaṇṭhānaṃ lagganakadaṇḍaṃ. Maddanto gacchati, bhaṇḍadeyyanti ettha ekasūkaragghanakabhaṇḍaṃ dātabbaṃ ekasmiṃ bandhe aññesaṃ tattha abajjhanato. Adūhalanti yantapāsāṇo, yena ajjhotthaṭattā migā palāyituṃ na sakkonti. Pacchā gacchatīti tena katapayogena agantvā pacchā sayameva gacchati, heṭṭhā vuttesupi īdisesu ṭhānesu eseva nayo. Rakkhaṃ yācitvāti rājapurisānaṃ santikaṃ gantvā anuddissa rakkhaṃ yācitvā. Kumīnamukhanti kumīnassa anto macchānaṃ pavisanamukhaṃ.
Āharāpentesu bhaṇḍadeyyanti "gahite attamano hotī"ti vacanato anattamanassa santakaṃ gahitampi puna dātabbamevāti vuttaṃ。 "在要求帶來的時候,財物的給予"是因為說"被拿取後會高興",所以即使拿取了不高興的人的東西,也必須再次給予。"Sammukhībhūtehi bhājetabba"nti vacanato bhājanīyabhaṇḍaṃ upacārasīmaṭṭhānameva pāpuṇātīti āha "antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭatī"ti。 根據"應當在面前分配"的說法,可分配的物品只能到達界限範圍,因此說"只有在內部界限範圍內才可以拿取"。Bhaṇḍadeyyanti ubhinnaṃ sālayabhāvepi corassa adatvā sāmikasseva dātabbaṃ corenāpi sāmikasseva dātabbato。 "財物的給予"是指即使兩者都是同樣的狀態,也不給予小偷,而只給予主人,因為即使是小偷,也應當給予主人。Eseva nayoti paṃsukūlasaññāya gahite bhaṇḍadeyyaṃ,theyyacittena pārājikanti attho。 這也是同樣的道理,即使以破衣服的名義拿取,如果是以無知覺的意圖,就構成波羅夷。 Vuṭṭhahantesūti gāmaṃ chaḍḍetvā palāyantesu。 "離開"是指離開村莊而逃走。Avisesenāti saussāhatādivisesaṃ aparāmasitvā sāmaññato。 "無差別地"是指不涉及勇猛等特點,而是一般地。Saussāhamattameva āpattibhāvassa pamāṇaṃ sāmikānaṃ paricchinnabhāvato。 "只有勇猛"是過失的標準,因為主人的範圍被限定。Tatoti gaṇasantakādito。 "從那裡"是指從集團所有的。Kulasaṅgahaṇatthāya detīti paṃsukūlavissāsikādisaññāya gahetvā deti,tadā kulasaṅgahapaccayā ca dukkaṭaṃ bhaṇḍadeyyañca,theyyacitte pana sati kulasaṅgahaṇatthāya gaṇhatopi pārājikameva。 "爲了收集家族"是指以破衣服等的名義而拿取並給予,那時因為收集家族而有過失和財物的給予,但如果有無知覺的意圖,即使是爲了收集家族而拿取,也構成波羅夷。Ūnapañcamāsakādīsu kuladūsakadukkaṭena saddhiṃ thullaccayadukkaṭāni。 在不足五個月等情況下,與損害家族的過失一起,還有重過失的過失。Senāsanatthāya niyamitanti idaṃ issaravatāya dadato thullaccayadassanatthaṃ vuttaṃ。 "爲了住處而指定"是爲了顯示從自己的權威中給予而構成重過失。Itarapaccayatthāya dinnampi atheyyacittena issaravatāya kulasaṅgahaṇatthāya vā ñātakādīnaṃ vā dadato dukkaṭaṃ bhaṇḍadeyyañca hoteva。 即使給予其他的資具,如果是無知覺的意圖,或者出於自己的權威或爲了收集家族或親屬等,也會構成過失和財物的給予。Issaravatāyāti "mayi dente ko nivāressati,ahamevettha pamāṇa"nti evaṃ attano issariyabhāvena。 "自己的權威"是指"我給予,誰會阻止,我就是這裡的標準"的自己的權威。Thullaccayanti kulasaṅgahaṇatthāya vā aññathā vā kāraṇena dadato senāsanatthāya niyamitassa garubhaṇḍatāya thullaccayaṃ bhaṇḍadeyyañca。 "重過失"是指爲了收集家族或其他原因而給予為住處而指定的重要物品,構成重過失和財物的給予。Gīvāti ettha senāsanatthāya niyamite thullaccayena saddhiṃ gīvā,itarasmiṃ dukkaṭena saddhinti veditabbaṑ。 在這裡,與為住處而指定的重過失一起的是"頸部",其他的則是過失。Sukhāditamevāti antoupacārasīmāyaṃ ṭhatvā bhājetvā attano santakaṃ katvā khāditattā vuttaṃ。 "只是舒適等"是指因為站在內部界限範圍內分配並將其視為自己的而食用。Saṅghikañhi vihārapaṭibaddhaṃ vebhaṅgiyaṃ bahiupacārasīmaṭṭhaṃ bhaṇḍaṃ antoupacāraṭṭhehi bhikkhūhi eva bhājetabbaṃ,na bahi ṭhitehi upacārasīmāya bhājetabbanti。 因為屬於僧團的、與寺院相關的、可分配的外部界限範圍內的物品,只有站在內部界限範圍內的比丘才能分配,不能由站在外部界限範圍內的人分配。 "Vutto vajjemī"ti vuttabhikkhusmiṃ "vutto vajjehī"ti vuttassa pacchā uppajjanakapārājikādidosāropanato,gahaṭṭhānaṃ vā "bhadantā aparicchedaṃ katvā vadantī"ti evaṃ dosāropanato。 "被告知,我會避免"對於被告知的比丘來說,後來會歸咎於波羅夷等過失,對於在家人來說,則會歸咎於"尊者們沒有區分地說"。 153-5. Chātajjhattanti tena chātena jighacchāya udaragginā jhattaṃ,daḍḍhaṃ pīḷitanti attho。 "被飢餓燒燬"是指被那種飢餓的內火燒燬,被壓迫。Dhanukanti khuddakadhanusaṇṭhānaṃ lagganakadaṇḍaṃ。 "弓"是指小型弓狀的粘附的棍子。Maddanto gacchati,bhaṇḍadeyyanti ettha ekasūkaragghanakabhaṇḍaṃ dātabbaṃ ekasmiṃ bandhe aññesaṃ tattha abajjhanato。 "踩著走"構成財物的給予,在這裡應該給予一頭野豬的價值,因為其他人在同一個陷阱中也被困住。Adūhalanti yantapāsāṇo,yena ajjhotthaṭattā migā palāyituṃ na sakkonti。 "無法逃脫"是指機關陷阱,因為被覆蓋而無法逃脫。Pacchā gacchatīti tena katapayogena agantvā pacchā sayameva gacchati,heṭṭhā vuttesupi īdisesu ṭhānesu eseva nayo。 "之後走"是指不去而後自己走,在之前所說的這些地方也是同樣的道理。Rakkhaṃ yācitvāti rājapurisānaṃ santikaṃ gantvā anuddissa rakkhaṃ yācitvā。 "請求保護"是指去到國王的人那裡,爲了自己請求保護。Kumīnamukhanti kumīnassa anto macchānaṃ pavisanamukhaṃ。 "魚的口"是指魚類進入內部的入口。
156.Therānanti āgantukattherānaṃ. Tesampīti āvāsikabhikkhūnampi. Paribhogatthāyāti saṅghike kattabbavidhiṃ katvā paribhuñjanatthāya. Gahaṇeti pāṭhaseso daṭṭhabbo. Yatthāti yasmiṃ āvāse. Aññesanti aññesaṃ āgantukānaṃ. Tesupi āgantukā anissarāti senāsane nirantaraṃ vasantānaṃ cīvaratthāya dāyakehi bhikkhūhi vā niyametvā dinnattā bhājetvā khādituṃ anissarā, āgantukehipi icchantehi tasmiṃ vihāre vassānādīsu pavisitvā cīvaratthāya gahetabbaṃ. Tesaṃ katikāya ṭhātabbanti sabbāni phalāphalāni abhājetvā 『『ettakesu rukkhesu phalāni bhājetvā paribhuñjissāma, aññesu phalāphalehi senāsanāni paṭijaggissāmā』』ti vā, 『『piṇḍapātādipaccayaṃ sampādessāmā』』ti vā, 『『kiñcipi abhājetvā catupaccayatthāyeva upanemā』』ti vā evaṃ sammā upanentānaṃ āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ. Mahāaṭṭhakathāyaṃ 『『anissarā』』ti vacanena dīpito eva attho, mahāpaccariyaṃ catunnaṃ paccayānantiādinā vitthāretvā dassito. Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto, paribhogavasena tameva bhājetvāti yojetabbaṃ. Etthāti etasmiṃ vihāre, raṭṭhe vā.
Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca. Ekaṃ vā dve vā varasenāsanāni ṭhapetvāti vuttamevatthaṃ puna byatirekamukhena dassetuṃ 『『mūlavatthucchedaṃ pana katvā na upanetabba』』nti vuttaṃ, senāsanasaṅkhātavatthuno mūlacchedaṃ katvā sabbāni senāsanāni na vissajjetabbānīti attho. Keci panettha 『『ekaṃ vā dve vā varasenāsanāni ṭhapetvā lāmakato paṭṭhāya vissajjentehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto』』ti vadanti, tampi yuttameva imassāpi atthassa avassaṃ vattabbato, itarathā keci saha vatthunāpi vissajjetabbaṃ maññeyyuṃ.
Paṇṇaṃ āropetvāti 『『ettake rukkhe rakkhitvā tato ettakaṃ gahetabba』』nti paṇṇaṃ āropetvā. Nimittasaññaṃ katvāti saṅketaṃ katvā. Dārakāti tesaṃ puttanattādayo ye keci gopenti, te sabbepi idha 『『dārakā』』ti vuttā. Tatoti yathāvuttadārusambhārato. Āpucchitvāti kārakasaṅghaṃ āpucchitvā. Taṃ sabbampi āharitvāti anāpucchitvāpi tāvakālikaṃ āharitvā. Ayameva bhikkhu issarotiādito paṭṭhāya attano santakehi dārusambhārādīhi ca kārāpitattā paṭijaggitattā ca saṅghikasenāsane bhāgitāya ca ayameva issaro, na ca so tato vuṭṭhāpetabboti vuttaṃ hoti. Udakapūjanti cetiyaṅgaṇe siñcanādipūjaṃ. Vattasīsenāti kevalaṃ saddhāya, na vetanādiatthāya. Savatthukanti saha bhūmiyā. Kuṭṭanti gehabhittiṃ. Pākāranti parikkhepapākāraṃ. Tatoti chaḍḍitavihārato. Tato āharitvā senāsanaṃ kataṃ hotīti sāmantagāmavāsīhi bhikkhūhi chaḍḍitavihārato dārusambhārādiṃ āharitvā senāsanaṃ kataṃ hoti.
- 『『Puggalikaparibhogena paribhuñjatī』』ti vuttamatthaṃyeva pākaṭaṃ kātuṃ 『『āgatāgatānaṃ vuḍḍhatarānaṃ na detī』』ti vuttaṃ. Catubhāgaudakasambhinneti catutthabhāgena sambhinne. Pāḷiyaṃ 『『anāpatti, bhikkhave, pārājikassā』』ti (pārā. 157) sāmikehi thullanandaṃ uddissa etissā hatthe dinnattā, atheyyacittena paribhuñjitattā ca vuttaṃ. Theyyacittena paribhuttepi cassā bhaṇḍadeyyameva upanikkhittabhaṇḍaṭṭhāniyattā. Odanabhājanīyavatthusminti 『『aparassa bhāgaṃ dehī』』ti āgatavatthusmiṃ (pārā. 141).
Therānanti āgantukattherānaṃ。 "長老們"是指來訪的長老們。Tesampīti āvāsikabhikkhūnampi。 "他們的"是指住在這裡的比丘們。Paribhogatthāyāti saṅghike kattabbavidhiṃ katvā paribhuñjanatthāya。 "爲了使用"是指在僧團的規定下進行消費。Gahaṇeti pāṭhaseso daṭṭhabbo。 "拿取"是應當被理解為整體。Yatthāti yasmiṃ āvāse。 "在什麼地方"是指在那個居所。Aññesanti aññesaṃ āgantukānaṃ。 "其他人"是指其他來訪者。Tesupi āgantukā anissarāti senāsane nirantaraṃ vasantānaṃ cīvaratthāya dāyakehi bhikkhūhi vā niyametvā dinnattā bhājetvā khādituṃ anissarā,āgantukehipi icchantehi tasmiṃ vihāre vassānādīsu pavisitvā cīvaratthāya gahetabbaṃ。 在這些來訪者中,那些在住所里長期居住的比丘們,爲了衣物的給予,如果被規定給予,就可以無憂無慮地食用。而對於來訪者來說,如果他們想要進入這個寺廟,在雨季等期間也應當拿取衣物。Tesaṃ katikāya ṭhātabbanti sabbāni phalāphalāni abhājetvā "ettakesu rukkhesu phalāni bhājetvā paribhuñjissāma, aññesu phalāphalehi senāsanāni paṭijaggissāmā"ti vā,"piṇḍapātādipaccayaṃ sampādessāmā"ti vā,"kiñcipi abhājetvā catupaccayatthāyeva upanemā"ti vā evaṃ sammā upanentānaṃ āvāsikānaṃ katikāya āgantukehi ṭhātabbaṃ。 對於他們應當在適當的地方停留,在所有的果實和食物中,可以說"我們將從這些樹上收穫果實並消費,而在其他果實和食物中則應當保持住所的安全"或"我們將通過乞討等方式來獲取"或"我們將通過一些不被忽視的方式來獲取"。Mahāaṭṭhakathāyaṃ "anissarā"ti vacanena dīpito eva attho,mahāpaccariyaṃ catunnaṃ paccayānantiādinā vitthāretvā dassito。 在大註釋中,用"無憂無慮"這個詞來解釋,而在大集註中則詳細說明了四種條件。Paribhogavasenevāti ettha eva-saddo aṭṭhānappayutto,paribhogavasena tameva bhājetvāti yojetabbaṃ。 "爲了消費"的意思在這裡是指"在這個地方",或者在國家中。 Senāsanapaccayanti senāsanañca tadatthāya niyametvā ṭhapitañca。 "關於住宿的條件"是指爲了住宿而設定的條件。Ekaṃ vā dve vā varasenāsanāni ṭhapetvāti vuttamevatthaṃ puna byatirekamukhena dassetuṃ "mūlavatthucchedaṃ pana katvā na upanetabba"nti vuttaṃ,senāsanasaṅkhātavatthuno mūlacchedaṃ katvā sabbāni senāsanāni na vissajjetabbānīti attho。 "設定一個或兩個優先的住宿"是爲了再次說明"根本的物品被破壞后不應再被提供",而是說"在設定的住宿物品的根本被破壞后,所有的住宿都不應被放棄"。Keci panettha "ekaṃ vā dve vā varasenāsanāni ṭhapetvā lāmakato paṭṭhāya vissajjentehipi senāsanabhūmiyo na vissajjetabbāti ayamattho vutto"ti vadanti,tampi yuttameva imassāpi atthassa avassaṃ vattabbato,itarathā keci saha vatthunāpi vissajjetabbaṃ maññeyyuṃ。 有些人說"設定一個或兩個優先的住宿,即使在低階的情況下也不應放棄住宿的地方",這個說法是合理的,因為這個意思是必然的,否則有些人可能會認為與物品一起也應被放棄。 Paṇṇaṃ āropetvāti "ettake rukkhe rakkhitvā tato ettakaṃ gahetabba"nti paṇṇaṃ āropetvā。 "放置葉子"是指"在這些樹上保護后,就應當拿取這些葉子"。Nimittasaññaṃ katvāti saṅketaṃ katvā。 "設定標記"是指設定訊號。Dārakāti tesaṃ puttanattādayo ye keci gopenti,te sabbepi idha "dārakā"ti vuttā。 "孩子"是指那些由於母親的關係而被稱為"孩子"的所有人。Tatoti yathāvuttadārusambhārato。 "因此"是指根據前面提到的木材的準備。Āpucchitvāti kārakasaṅghaṃ āpucchitvā。 "詢問"是指詢問製作的群體。Taṃ sabbampi āharitvāti anāpucchitvāpi tāvakālikaṃ āharitvā。 "所有這些都被拿取"是指即使不詢問,也應當在必要的時間拿取。Ayameva bhikkhu issarotiādito paṭṭhāya attano santakehi dārusambhārādīhi ca kārāpitattā paṭijaggitattā ca saṅghikasenāsane bhāgitāya ca ayameva issaro,na ca so tato vuṭṭhāpetabboti vuttaṃ hoti。 "這個比丘是主人"是指從他自己所準備的木材等,以及他所維護的,在僧團的住宿中,他是唯一的主人,而且不應從中被驅逐。Udakapūjanti cetiyaṅgaṇe siñcanādipūjaṃ。 "水的供奉"是指在聖地進行灑水等的供奉。Vattasīsenāti kevalaṃ saddhāya,na vetanādiatthāya。 "僅僅是出於信仰"是指不是出於報酬等的目的。Savatthukanti saha bhūmiyā。 "全面"是指與土地一起。Kuṭṭanti gehabhittiṃ。 "墻壁"是指房屋的墻壁。Pākāranti parikkhepapākāraṃ。 "圍墻"是指圍繞的圍墻。Tatoti chaḍḍitavihārato。 "因此"是指從被放棄的寺廟中。Tato āharitvā senāsanaṃ kataṃ hotīti sāmantagāmavāsīhi bhikkhūhi chaḍḍitavihārato dārusambhārādiṃ āharitvā senāsanaṃ kataṃ hoti。 "因此,從被放棄的寺廟中拿取木材等,由居住在邊境村莊的比丘們設定的住宿"。 "Puggalikaparibhogena paribhuñjatī"ti vuttamatthaṃyeva pākaṭaṃ kātuṃ "āgatāgatānaṃ vuḍḍhatarānaṃ na detī"ti vuttaṃ。 "通過個人的消費"是爲了清楚地說明"不應給予來來往往的更老的人"。Catubhāgaudakasambhinneti catutthabhāgena sambhinne。 "四分之一的水被分割"是指在四分之一的水中被分割。Pāḷiyaṃ "anāpatti, bhikkhave, pārājikassā"ti (pārā. 157) sāmikehi thullanandaṃ uddissa etissā hatthe dinnattā,atheyyacittena paribhuñjitattā ca vuttaṃ。 在巴利文中"不構成過失,比丘們"是指爲了滿足主人的需要而給予,並且因無知覺的意圖而被消費。Theyyacittena paribhuttepi cassā bhaṇḍadeyyameva upanikkhittabhaṇḍaṭṭhāniyattā。 即使以無知覺的意圖消費,也因財物的給予而被視為給予物品的地方。Odanabhājanīyavatthusminti "aparassa bhāgaṃ dehī"ti āgatavatthusmiṃ (pārā. 141)。 "在米飯的可分配物品中"是指"給另一個人的部分"的可分配物品。
159.Tassakulassa anukampāya pasādānurakkhaṇatthāyātiādinā kulasaṅgahatthaṃ nākāsīti dasseti. 『『Yāva dārakā pāsādaṃ ārohanti, tāva pāsādo tesaṃ santike hotū』』ti pubbe kālaparicchedaṃ katvā adhiṭṭhitattā eva yathākālaparicchedameva tattha tiṭṭhati, tato paraṃ pāsādo sayameva yathāṭhānaṃ gacchati, tathāgamanañca iddhivissajjanena sañjātaṃ viya hotīti vuttaṃ 『『thero iddhiṃ paṭisaṃharī』』ti. Yasmā evaṃ iddhividhañāṇena karontassa kāyavacīpayogā na santi theyyacittañca natthi pāsādasseva vicāritattā, tasmā 『『ettha avahāro natthī』』ti thero evamakāsīti daṭṭhabbaṃ. Atha vā dārakesu anukampāya ānayanatthameva pāsāde upanīte pāse baddhasūkarādīnaṃ āmisaṃ dassetvā ṭhānācāvanaṃ viya karamarānītesu dārakesu pāsādaṃ āruḷhesupi puna paṭisaṃharaṇe ca idha avahāro natthi kāruññādhippāyattā, bhaṇḍadeyyampi na hoti kāyavacīpayogābhāvā. Kāyavacīpayoge satiyeva hi āpatti bhaṇḍadeyyaṃ vā hoti, teneva bhagavā 『『anāpatti, bhikkhave, atheyyacittassā』』tiādiṃ avatvā 『『anāpatti, bhikkhave, iddhimassa iddhivisaye』』ti (pārā. 159) ettakameva avoca. Iddhivisayeti cettha parabhaṇḍādāyakakāyavacīpayogāsamuṭṭhāpakassa kevalaṃ manodvārikassa atheyyacittabhūtassa iddhicittassa visaye āpatti nāma natthīti adhippāyo gahetabbo. Kiṃ pana paṭikkhittaṃ iddhipāṭihāriyaṃ kātuṃ vaṭṭatīti codanaṃ sandhāyāha 『『īdisāya adhiṭṭhāniddhiyā anāpattī』』ti. 『『Anāpatti, bhikkhave, iddhimassa iddhivisaye』』ti hi imināyeva suttena adhiṭṭhāniddhiyā appaṭikkhittabhāvo sijjhati. Attano pakativaṇṇaṃ avijahitvā bahiddhā hatthiādidassanaṃ, 『『ekopi hutvā bahudhā hotī』』ti (dī. ni. 1.238, 239; ma. ni. 1.147; paṭi. ma. 1.102) āgatañca adhiṭṭhānavasena nipphannattā adhiṭṭhāniddhi nāma, 『『so pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti, nāgavaṇṇaṃ…pe… vividhampi senābyūhaṃ dassetī』』ti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma. Attano pana pakatirūpaṃ yathāsabhāvena ṭhapetvāva bahi hatthiādidassanaṃ vikubbaniddhi nāma na hoti, attano rūpameva hatthiādirūpena nimmānaṃ vikubbaniddhīti veditabbaṃ.
Parājitakilesenāti vijitakilesena, nikkilesenāti attho. Idhāti imasmiṃ sāsane, tena dutiyapārājikasikkhāpadena samaṃ aññaṃ anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ kiñci sikkhāpadaṃ na vijjatīti yojanā. Tattha attho nāma pāḷiattho, vinicchayo pāḷimuttakavinicchayo, te gambhīrā yasmiṃ, taṃ gambhīratthavinicchayaṃ. Vatthumhi otiṇṇeti codanāvasena vā attanāva attano vītikkamārocanavasena vā saṅghamajjhe adinnādānavatthusmiṃ otiṇṇe. Etthāti otiṇṇavatthumhi. Vinicchayoti āpattānāpattiniyamanaṃ. Kappiyepi ca vatthusminti attanā gahetuṃ yutte mātāpitādīnaṃ santakepi.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Dutiyapārājikavaṇṇanānayo niṭṭhito.
- Tatiyapārājikaṃ
Tīhīti kāyavacīmanodvārehi.
Paṭhamapaññattinidānavaṇṇanā
- Yā ayaṃ heṭṭhā taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hotītiādinā (pārā. aṭṭha.
Tassakulassa anukampāya pasādānurakkhaṇatthāyātiādinā kulasaṅgahatthaṃ nākāsīti dasseti。 這是爲了通過同情和保護那個家族的信心來收集家族,而沒有做到。"Yāva dārakā pāsādaṃ ārohanti,tāva pāsādo tesaṃ santike hotū"ti pubbe kālaparicchedaṃ katvā adhiṭṭhitattā eva yathākālaparicchedameva tattha tiṭṭhati,tato paraṃ pāsādo sayameva yathāṭhānaṃ gacchati,tathāgamanañca iddhivissajjanena sañjātaṃ viya hotīti vuttaṃ "thero iddhiṃ paṭisaṃharī"ti。 "直到孩子們登上宮殿,宮殿就在他們附近"是因為之前已經確定了時間,所以只在那個時間內停留,之後宮殿自己就回到原處,這種前來和離去就好像是由於神通力而產生的,因此說"長老收回了神通"。Yasmā evaṃ iddhividhañāṇena karontassa kāyavacīpayogā na santi theyyacittañca natthi pāsādasseva vicāritattā,tasmā "ettha avahāro natthī"ti thero evamakāsīti daṭṭhabbaṃ。 因為以這種神通的智慧行事的人,既沒有身體和語言的行為,也沒有無知覺的意圖,因為只是在考慮宮殿,所以長老這樣做是沒有行為的。Atha vā dārakesu anukampāya ānayanatthameva pāsāde upanīte pāse baddhasūkarādīnaṃ āmisaṃ dassetvā ṭhānācāvanaṃ viya karamarānītesu dārakesu pāsādaṃ āruḷhesupi puna paṭisaṃharaṇe ca idha avahāro natthi kāruññādhippāyattā,bhaṇḍadeyyampi na hoti kāyavacīpayogābhāvā。 或者,出於對孩子們的同情而將宮殿帶來,顯示被困在陷阱中的野豬等的食物,就像位置的移動一樣,即使在孩子們登上宮殿後,由於出於同情的意圖而收回,這裡也沒有行為,也沒有財物的給予,因為沒有身體和語言的行為。Kāyavacīpayoge satiyeva hi āpatti bhaṇḍadeyyaṃ vā hoti,teneva bhagavā "anāpatti,bhikkhave,atheyyacittassā"tiādiṃ avatvā "anāpatti,bhikkhave,iddhimassa iddhivisaye"ti (pārā. 159) ettakameva avoca。 只有在有身體和語言的行為時,才會有過失或財物的給予,因此佛陀只說"無過失,比丘們,對於無知覺的人"等,以及"無過失,比丘們,對於具神通的人的神通範圍"。Iddhivisayeti cettha parabhaṇḍādāyakakāyavacīpayogāsamuṭṭhāpakassa kevalaṃ manodvārikassa atheyyacittabhūtassa iddhicittassa visaye āpatti nāma natthīti adhippāyo gahetabbo。 在這裡,應該理解為"神通範圍"是指只有通過意識而產生的,給予他人物品的身體和語言行為的無知覺意圖的神通心中,是沒有過失的。Kiṃ pana paṭikkhittaṃ iddhipāṭihāriyaṃ kātuṃ vaṭṭatīti codanaṃ sandhāyāha "īdisāya adhiṭṭhāniddhiyā anāpattī"ti。 "那麼,被禁止的神通奇蹟是否可以做呢?"這是針對這個問題說的"對於這種決意神通,是無過失的"。"Anāpatti,bhikkhave,iddhimassa iddhivisaye"ti hi imināyeva suttena adhiṭṭhāniddhiyā appaṭikkhittabhāvo sijjhati。 通過這句"無過失,比丘們,對於具神通者的神通範圍"的經文,決意神通的無禁止性得到證實。Attano pakativaṇṇaṃ avijahitvā bahiddhā hatthiādidassanaṃ,"ekopi hutvā bahudhā hotī"ti (dī. ni. 1.238, 239; ma. ni. 1.147; paṭi. ma. 1.102) āgatañca adhiṭṭhānavasena nipphannattā adhiṭṭhāniddhi nāma,"so pakativaṇṇaṃ vijahitvā kumārakavaṇṇaṃ vā dasseti,nāgavaṇṇaṃ…pe… vividhampi senābyūhaṃ dassetī"ti (paṭi. ma. 3.13) evaṃ āgatā iddhi pakativaṇṇavijahanavikāravasena pavattattā vikubbaniddhi nāma。 "不離開自己的本來面目而在外部顯示象等"是決意神通,因為通過決意而成就,"離開本來的色相而顯示童子相、龍相等各種軍隊編列"這樣說的神通,是因為通過改變本來的色相而發生,稱為變化神通。Attano pana pakatirūpaṃ yathāsabhāvena ṭhapetvāva bahi hatthiādidassanaṃ vikubbaniddhi nāma na hoti,attano rūpameva hatthiādirūpena nimmānaṃ vikubbaniddhīti veditabbaṃ。 但是,保持自己本來的形相而在外部顯示象等,不叫變化神通,應該理解為以自己的形相創造像等形相的變化神通。 Parājitakilesenāti vijitakilesena,nikkilesenāti attho。 "已經戰勝煩惱"是指已經戰勝煩惱,沒有煩惱。Idhāti imasmiṃ sāsane,tena dutiyapārājikasikkhāpadena samaṃ aññaṃ anekanayavokiṇṇaṃ gambhīratthavinicchayaṃ kiñci sikkhāpadaṃ na vijjatīti yojanā。 "在這裡"是指在這個佛教中,因此與第二波羅夷戒條一樣,沒有其他任何具有多種方法、深奧意義的判決的戒條。Tattha attho nāma pāḷiattho,vinicchayo pāḷimuttakavinicchayo,te gambhīrā yasmiṃ,taṃ gambhīratthavinicchayaṃ。 在那裡,"意義"是指巴利文的意義,"判決"是指超越巴利文的判決,這些是深奧的,所謂"深奧的意義判決"。Vatthumhi otiṇṇeti codanāvasena vā attanāva attano vītikkamārocanavasena vā saṅghamajjhe adinnādānavatthusmiṃ otiṇṇe。 "陷入於事物中"是指通過質疑或自己宣佈違犯而陷入于僧團中的不取的事物。Etthāti otiṇṇavatthumhi。 "在這裡"是指陷入的事物中。Vinicchayoti āpattānāpattiniyamanaṃ。 "判決"是指對過失和無過失的確定。Kappiyepi ca vatthusminti attanā gahetuṃ yutte mātāpitādīnaṃ santakepi。 "即使是允許的事物"是指即使是適合自己拿取的父母等的所有物。 Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ Dutiyapārājikavaṇṇanānayo niṭṭhito。 Tatiyapārājikaṃ Tīhīti kāyavacīmanodvārehi。 Paṭhamapaññattinidānavaṇṇanā Yā ayaṃ heṭṭhā taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hotītiādinā (pārā. aṭṭha.
1.84) rājagahassa buddhuppādeyeva vepullappatti vuttā, sā etthāpi samānāti dassetuṃ 『『idampi ca nagara』』nti vuttaṃ, tena ca na kevalaṃ rājagahādayo evāti dasseti. Mahāvanaṃ nāmātiādi majjhimabhāṇakasaṃyuttabhāṇakānaṃ matena vuttaṃ, dīghabhāṇakā pana 『『himavantena saddhiṃ ekābaddhaṃ hutvā ṭhitaṃ mahāvana』』nti vadanti. Haṃsavaṭṭakacchadanenāti haṃsavaṭṭakapaṭicchannena, haṃsamaṇḍalākārenāti attho. Kāyavicchandaniyakathanti karajakāye virāguppādanakathaṃ. Chandoti dubbalarāgo. Rāgoti balavarāgo. 『『Kesalomādi』』nti saṅkhepato vuttamatthaṃ vibhāgena dassetuṃ yepi hītiādi vuttaṃ. Pañcapañcappabhedenāti ettha pañca pañca pabhedā etassa pariyāyassāti pañcapañcappabhedo , tena pañcapañcappabhedenāti evaṃ bāhiratthasamāsavasena pariyāyavisesanatā daṭṭhabbā.
Asubhāyāti asubhamātikāya. Vaṇṇetabbamātikañhi apekkhitvā itthiliṅge sāmivacanaṃ, tenāha mātikaṃ nikkhipitvātiādi. Taṃ vibhajantoti mātikaṃ vibhajanto. Phātikammanti nipphattikaraṇaṃ. Pañcaṅgavippahīnanti kāmacchandādipañcanīvaraṇaṅgavigamena pañcaṅgavippahīnatā, appanāppattavitakkādijjhānaṅgānaṃ uppattivasena pañcaṅgasamannāgatatā ca veditabbā. Tividhakalyāṇaṃ dasalakkhaṇasampannanti ettha pana jhānassa ādimajjhapariyosānānaṃ vasena tividhakalyāṇatā, tesaṃyeva ādimajjhapariyosānānaṃ lakkhaṇavasena dasalakkhaṇasampannatā ca veditabbā. Aṭṭhakathāyaṃ pana 『『dasalakkhaṇavibhāvaneneva tannissayabhūtā tividhakalyāṇatāpi jhānassa pākaṭā hotīti tatrimānītiādi vuttaṃ.
1.84) 在佛陀出現時,王舍城的繁榮被提及,這裡也被稱為「這個城市」,因此不僅僅是王舍城等地。關於「偉大的森林」的名稱,在中部的論述中有提到,而在長部的論述中則說「與喜馬拉雅山相連,作為一個整體存在的偉大森林」。「用天鵝的羽毛覆蓋」是指用天鵝的羽毛遮蓋的意思。「用天鵝的圈子」是指一種形狀。關於「身體的分散」的說法是指工匠的身體的無慾的產生。「慾望」是指微弱的慾望。「熱情」是指強烈的慾望。「關於『頭髮等』」是爲了更詳細地說明所說的意思。關於「五種五種的差別」,這裡的「五種五種的差別」是指這個詞的同義詞,因此應理解為通過外部的合成詞的方式來說明特別的同義詞。 「關於不凈」是指不凈的母體。關於「應當被描述的母體」,是指在考慮女性性別時的稱呼,因此說「母體被拋棄」。「他在分配」是指正在分配母體。「完成工作」是指完成任務。「通過五種的消失」是指由於慾望等五種障礙的消失而導致的五種消失,應該理解為由於獲得了思維等的禪定的狀態而具備五種的狀態。「三種良善」是指根據禪定的開始、中間和結束的狀態,而「十種特徵的具備」是指這些的開始、中間和結束的特徵。根據註釋中提到的「通過十種特徵的闡述,三種良善的狀態也會變得明顯」。
Tatrāyaṃpāḷīti tasmiṃ dasalakkhaṇavibhāvanavisaye ayaṃ pāḷi. Paṭipadāvisuddhīti gotrabhupariyosānāya pubbabhāgapaṭipadāya jhānassa nīvaraṇādiparibandhato visuddhi, sāyaṃ yasmā upekkhānubrūhanādīnampi paccayattena padhānā purimakāraṇasiddhā ca, tasmā vuttaṃ 『『paṭipadāvisuddhi ādī』』ti. Upekkhānubrūhanāti visodhetabbatādīnaṃ abhāvato tatramajjhattupekkhāya kiccanipphattiyā anubrūhanā, sā pana paribandhavisuddhisamakālavibhāvinīpi tabbisuddhiyāva nipphannāti dīpanatthamāha 『『upekkhānubrūhanā majjhe』』ti. Sampahaṃsanāti vatthudhammādīnaṃ anativattanādisādhakassa ñāṇassa kiccanipphattivasena pariyodapanā, sā pana yasmā kattabbassa sabbakiccassa nipphattiyāva siddhā nāma hoti, tasmā vuttaṃ 『『sampahaṃsanā pariyosāna』』nti. Tīṇipi cetāni kalyāṇāni ekakkhaṇe labbhamānānipi paccayapaccayuppannatādivasena pavattantīti dassanatthaṃ ādimajjhapariyosānabhāvena vuttāni, na pana jhānassa uppādādikkhaṇattaye yathākkamaṃ labbhamānattāti daṭṭhabbaṃ. Majjhimaṃ samādhinimittaṃ paṭipajjatītiādīsu majjhimaṃ samādhinimittaṃ nāma samappavatto appanāsamādhiyeva. So hi līnuddhaccasaṅkhātānaṃ ubhinnaṃ antānaṃ anupagamanena majjhimo, savisesaṃ cittassa ekattārammaṇe ṭhapanato samādhiyeva uparivisesānaṃ kāraṇabhāvato 『『samādhinimitta』』nti vuccati, taṃ paṭipajjati paṭilabbhatīti attho. Evaṃ paṭipannattā majjhimena samādhinimittena tattha ekattārammaṇe appanāgocare pakkhandati upatiṭṭhati, evaṃ visuddhassa pana tassa cittassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto puggalo visuddhaṃ cittaṃ ajjhupekkhati nāma. Samathabhāvūpagamanena samathapaṭipannassa puna samādhāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati, samathapaṭipannabhāvato evamassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma.
Tattha jātānantiādīsu ye pana te evaṃ upekkhānubrūhite tasmiṃ jhānacitte jātā samādhipaññāsaṅkhātā yuganaddhadhammā, tesaṃ aññamaññaṃ anativattanasabhāvena sampahaṃsanā visodhanā pariyodapanā ca, saddhādīnaṃ indriyānaṃ kilesehi vimuttattā vimuttirasena ekarasatāya sampahaṃsanā ca, yañcetaṃ tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ, tassa tadupagavīriyassa vāhanaṭṭhena pavattanaṭṭhena sampahaṃsanā ca, tasmiṃ khaṇe yathāvuttadhammānaṃ āsevanaṭṭhena sampahaṃsanā ca, pariyodapanā ca pariyodapanakassa ñāṇassa kiccanipphattivaseneva ijjhatīti veditabbaṃ. Evaṃ tividhattagataṃ cittantiādīni tasseva cittassa thomanavacanāni. Vitakkasampannanti vitakkaṅgena sundarabhāvamupagataṃ. Cittassa adhiṭṭhānasampannanti tasmiññeva ārammaṇe cittassa nirantarappavattisaṅkhātena samādhinā sampannaṃ, idaṃ jhānaṅgavasena vuttaṃ. Samādhisampannanti idaṃ pana indriyavasenāti veditabbaṃ.
Paṭikuṭatīti saṅkucati. Paṭivaṭṭatīti paṭinivaṭṭati. Nhārudaddulanti nhārukhaṇḍaṃ. Payuttavācanti paccayapariyesane niyuttavācaṃ. Daṇḍavāgurāhīti daṇḍapaṭibaddhāhi dīghajālasaṅkhātāhi vāgurāhi.
Tatrāyaṃpāḷīti tasmiṃ dasalakkhaṇavibhāvanavisaye ayaṃ pāḷi。這裡的巴利文是關於十種特徵的闡述。Paṭipadāvisuddhīti gotrabhupariyosānāya pubbabhāgapaṭipadāya jhānassa nīvaraṇādiparibandhato visuddhi, sāyaṃ yasmā upekkhānubrūhanādīnampi paccayattena padhānā purimakāraṇasiddhā ca, tasmā vuttaṃ 『『paṭipadāvisuddhi ādī』』ti。關於「修行的清凈」,是指通過種姓的終結和早期的修行,因對禪定的障礙等的約束而得以清凈,因此說「修行的清凈開始」。Upekkhānubrūhanāti visodhetabbatādīnaṃ abhāvato tatramajjhattupekkhāya kiccanipphattiyā anubrūhanā, sā pana paribandhavisuddhisamakālavibhāvinīpi tabbisuddhiyāva nipphannāti dīpanatthamāha 『『upekkhānubrūhanā majjhe』』ti。關於「平等的關注」,是指由於沒有清凈的存在而在中間的平等關注下完成的工作,而這種關注在約束的清凈和同時存在的情況下也會產生,因此說「中間的平等關注」。Sampahaṃsanāti vatthudhammādīnaṃ anativattanādisādhakassa ñāṇassa kiccanipphattivasena pariyodapanā, sā pana yasmā kattabbassa sabbakiccassa nipphattiyāva siddhā nāma hoti, tasmā vuttaṃ 『『sampahaṃsanā pariyosāna』』nti。關於「涵蓋」,是指通過對事物的真實狀態等的關注而完成的工作,而這項工作因所有應做的事情的完成而得以實現,因此說「涵蓋的完成」。Tīṇipi cetāni kalyāṇāni ekakkhaṇe labbhamānānipi paccayapaccayuppannatādivasena pavattantīti dassanatthaṃ ādimajjhapariyosānabhāvena vuttāni, na pana jhānassa uppādādikkhaṇattaye yathākkamaṃ labbhamānattāti daṭṭhabbaṃ。這三種良善在每個時刻都能獲得,因緣和因緣所生的狀態而存在,因此以開始、中間和結束的狀態來說明,而不應被理解為禪定的產生等時的獲得。Majjhimaṃ samādhinimittaṃ paṭipajjatītiādīsu majjhimaṃ samādhinimittaṃ nāma samappavatto appanāsamādhiyeva。關於「中等的專注」,在這裡「中等的專注」是指適當的、初步的專注。So hi līnuddhaccasaṅkhātānaṃ ubhinnaṃ antānaṃ anupagamanena majjhimo, savisesaṃ cittassa ekattārammaṇe ṭhapanato samādhiyeva uparivisesānaṃ kāraṇabhāvato 『『samādhinimitta』』nti vuccati, taṃ paṭipajjati paṭilabbhatīti attho。它是指通過不進入兩端而保持中間的狀態,因而被稱為「專注的標誌」,它因將意識集中在單一對像上而獲得更高的專注,能夠獲得專注的狀態。Evaṃ paṭipannattā majjhimena samādhinimittena tattha ekattārammaṇe appanāgocare pakkhandati upatiṭṭhati, evaṃ visuddhassa pana tassa cittassa puna visodhetabbābhāvato visodhane byāpāraṃ akaronto puggalo visuddhaṃ cittaṃ ajjhupekkhati nāma。因而在這種修行中,藉助中等的專注在單一對像上獲得初步的專注,而對於已清凈的意識,因其再次不應被清凈而不去做事,故稱為「關注清凈的意識」。Samathabhāvūpagamanena samathapaṭipannassa puna samādhāne byāpāraṃ akaronto samathapaṭipannaṃ ajjhupekkhati, samathapaṭipannabhāvato evamassa kilesasaṃsaggaṃ pahāya ekattena upaṭṭhitassa puna ekattupaṭṭhāne byāpāraṃ akaronto ekattupaṭṭhānaṃ ajjhupekkhati nāma。通過進入平靜的狀態,保持平靜的修行,因而對再次專注的行為不去做事,因而稱為「專注的關注」。 Tattha jātānantiādīsu ye pana te evaṃ upekkhānubrūhite tasmiṃ jhānacitte jātā samādhipaññāsaṅkhātā yuganaddhadhammā, tesaṃ aññamaññaṃ anativattanasabhāvena sampahaṃsanā visodhanā pariyodapanā ca, saddhādīnaṃ indriyānaṃ kilesehi vimuttattā vimuttirasena ekarasatāya sampahaṃsanā ca, yañcetaṃ tadupagaṃ tesaṃ anativattanaekarasabhāvānaṃ anucchavikaṃ vīriyaṃ, tassa tadupagavīriyassa vāhanaṭṭhena pavattanaṭṭhena sampahaṃsanā ca, tasmiṃ khaṇe yathāvuttadhammānaṃ āsevanaṭṭhena sampahaṃsanā ca, pariyodapanā ca pariyodapanakassa ñāṇassa kiccanipphattivaseneva ijjhatīti veditabbaṃ。在這裡,關於那些因平等關注而在那禪定中產生的,稱為「專注的智慧」的事物,它們之間因不互相干擾而相互存在的狀態,即是專注的清凈和涵蓋,因信等根的解脫而獲得的同一狀態的專注,若它們的狀態不互相干擾而產生的微弱的努力,因而在那一時刻對所述事物的接觸而獲得的專注和涵蓋,因而應理解為通過對涵蓋的知識的完成而獲得的。Evaṃ tividhattagataṃ cittantiādīni tasseva cittassa thomanavacanāni。這樣描述的意識的特徵。Vitakkasampannanti vitakkaṅgena sundarabhāvamupagataṃ。是指通過思維的力量而獲得的美好狀態。Cittassa adhiṭṭhānasampannanti tasmiññeva ārammaṇe cittassa nirantarappavattisaṅkhātena samādhinā sampannaṃ, idaṃ jhānaṅgavasena vuttaṃ。關於意識的專注,是指在那個對像上因持續的專注而獲得的,這在禪定的角度來看。Samādhisampannanti idaṃ pana indriyavasenāti veditabbaṃ。關於專注的狀態,這應理解為與根的狀態相關。 Paṭikuṭatīti saṅkucati。是指收縮。Paṭivaṭṭatīti paṭinivaṭṭati。是指回轉。Nhārudaddulanti nhārukhaṇḍaṃ。是指水的部分。Payuttavācanti paccayapariyesane niyuttavācaṃ。是指在因緣的尋求中所用的語句。Daṇḍavāgurāhīti daṇḍapaṭibaddhāhi dīghajālasaṅkhātāhi vāgurāhi。是指被束縛的長網所牽引。
Samaṇakuttakoti kāsāyanivāsanādisamaṇakiccako. Vaggumudāti ettha 『『vaggumatā』』ti vattabbe lokikā 『『mudā』』ti vohariṃsūti dassento āha 『『vaggumatā』』ti. 『『Vaggū』』ti matā, suddhasammatāti attho, tenāha 『『puññasammatā』』ti. Sattānaṃ pāpunanena sodhanena sā puññasammatā.
- Mārassa dheyyaṃ ṭhānaṃ, vatthu vā nivāso māradheyyaṃ, so atthato tebhūmakadhammā eva, idha pana pañca kāmaguṇā adhippetā, taṃ māradheyyaṃ. 『『Ayaṃ samaṇakuttako yathāsamuppannasaṃvegamūlakena samaṇabhāvūpagamanena atikkamituṃ sakkhissatī』』ti cintetvā avoca, na pana 『『arahattappattiyā tīsu bhavesu appaṭisandhikatāya taṃ atikkamituṃ sakkhissatī』』ti maraṇeneva sattānaṃ saṃsāramocanaladdhikattā devatāya. Na hi matānaṃ katthaci paṭisandhi gacchati. Iminā atthena evameva bhavitabbanti iminā paresaṃ jīvitā voropanatthena evameva saṃsāramocanasabhāveneva bhavitabbaṃ. 『『Attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropentī』』ti (pārā. 162) vuttattā sabbānipi tāni pañcabhikkhusatāni jīvitā voropesīti idaṃ yebhuyyavasena vuttanti gahetabbaṃ. Tasmā ye attanāpi attānaṃ aññamaññañca jīvitā voropesuṃ, te puthujjanabhikkhū ṭhapetvā tadavasese ca puthujjanabhikkhū, sabbe ca ariye ayaṃ jīvitā voropesīti veditabbaṃ.
164.Ekībhāvatoti pavivekato. Uddesaṃ paripucchaṃ gaṇhantīti attano attano ācariyānaṃ santike gaṇhanti, gahetvā ca ācariyehi saddhiṃ bhagavantaṃ upaṭṭhahanti. Tadā pana uddesādidāyakā tanubhūtehi bhikkhūhi bhagavantaṃ upagatā, taṃ sandhāya bhagavā pucchati.
Ānāpānassatisamādhikathāvaṇṇanā
163.. 沙門庫特卡的職責是穿著袈裟等沙門服飾。"瓦古瑪達"這裡是指"瓦古瑪達",即眾人所認為的純善。因為通過凈化眾生的罪業而被認為是純善的。 馬羅的領域,即居所或住處,就是三界法。但在此處所指的是五欲。"這位沙門庫特卡將以由於內心感動而成為沙門的方式來超越它",但並非"因證得阿羅漢果而在三界中不再受生",因為天神使眾生脫離輪迴。因為死後無處可生。這就是應該以殺害他人的方式來解脫輪迴的意思。"他們自己也殺害自己的生命,互相也殺害生命",所以這五百比丘都被殺害了。因此除了凡夫比丘外,其餘的凡夫比丘和所有的聖者都被殺害了。 164.. "獨居"即遠離。"接受教授和詢問",即親近自己的老師,並與老師一起侍奉世尊。當時是以微弱的比丘前來,世尊就是針對這些人而問的。 《念住呼吸定》
- Dasānussatīsu antogadhāpi ānāpānassati tadā bhikkhūnaṃ bahūnaṃ sappāyataṃ dassetuṃ puna gahitā. Tathā hi taṃ bhagavā tesaṃ desesi. Āhāre paṭikkūlasaññā asubhakammaṭṭhānasadisā, cattāro pana āruppā ādikammikānaṃ ananurūpāti tesaṃ idha aggahaṇaṃ daṭṭhabbaṃ. Aññaṃ pariyāyanti arahattādhigamatthāya aññaṃ kāraṇaṃ. Atthayojanākkamanti atthañca yojanākkamañca. Assāsavasenāti assāsaṃ ārammaṇaṃ katvāti vuttaṃ hoti. Upaṭṭhānaṃ satīti appamussanatāya tameva assāsaṃ passāsañca upagantvā ṭhānaṃ, tathā tiṭṭhanakadhammo sati nāmāti attho. Idāni sativaseneva puggalaṃ niddisitukāmena yo assasatītiādi vuttaṃ. Tattha yo assasati, tassa sati assāsaṃ upagantvā tiṭṭhatītiādinā attho gahetabbo. Akosallasambhūteti avijjāsambhūte . Khaṇenevāti attano pavattikkhaṇeneva. Ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha 『『ariyamaggavuḍḍhippatto』』ti. Opammanidassananti ettha upamāva opammaṃ, tassa nidassanaṃ.
Bāhirakā ānāpānassatiṃ jānantā ādito catuppakārameva jānanti, na sabbaṃ soḷasappakāranti āha sabbappakāraiccādi. Evamassetaṃ senāsananti ettha evanti bhāvanāsatiyā yathāvuttanayena ārammaṇe cittassa nibandhane satiyeva, nāsatīti attho, tena muṭṭhassatissa araññavāso niratthako ananurūpoti dasseti. Avasesasattavidhasenāsananti 『『pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñja』』nti (vibha. 508) evaṃ vuttaṃ. Ututtayānukūlaṃ dhātucariyānukūlanti gimhānādiututtayassa semhādidhātuttayassa mohādicariyattayassa ca anukūlaṃ. Nisajjāya daḷhabhāvaṃ pallaṅkābhujanena, assāsapassāsānaṃ pavattanasukhataṃ uparimakāyassa ujukaṃ ṭhapanena, ārammaṇapariggahūpāyaṃ parimukhaṃ satiyā ṭhapanena upadisanto. Na paṇamantīti na oṇamanti. Pariggahitaniyyānaṃ satinti sabbathā gahitaṃ sammosapaṭipakkhato niggamanasaṅkhātaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.
Satovāti satiyā samannāgato eva. Bāttiṃsāya ākārehīti catūsu catukkesu āgatāni dīgharassādīni soḷasa padāni assāsapassāsavasena dvidhā vibhajitvā vuttehi dvattiṃsākārehi. Dīghaṃassāsavasenāti dīghaassāsavasena, vibhattialopaṃ katvā niddeso, dīghanti vā bhagavatā vuttaassāsavasena. Cittassa ekaggataṃ avikkhepanti vikkhepapaṭipakkhabhāvato 『『avikkhepo』』ti laddhanāmaṃ cittassa ekaggabhāvaṃ pajānato. Paṭinissaggānupassī assāsavasenāti paṭinissaggānupassī hutvā assāsavasena, 『『paṭinissaggānupassiassāsanavasenā』』ti vā pāṭho, tassa paṭinissaggānupassino assāsavasenāti attho. Ā paṭhamaṃ bahimukhaṃ sasanaṃ assāso, tato antomukhaṃ paṭisasanaṃ passāsoti āha assāsoti bahinikkhamanavātotiādi, suttantaṭṭhakathāsu pana ākaḍḍhanavasena anto sasanaṃ assāso, bahi paṭisasanaṃ passāsoti katvā uppaṭipāṭiyā vuttaṃ.
165.. 在十種記憶中,即使在內心深處也有念住呼吸,目的是爲了讓許多比丘能夠感受到善的存在。因此,世尊對他們進行了教導。飲食的厭惡觀,如同不凈的處所,但四種出離的境界與之不相應,因此在這裡應當被特別提及。爲了獲得阿羅漢果而需其他原因。意圖與目的的結合。因呼吸而生起的安慰,即以呼吸為對像所生起的安慰。安住於此,正是以少量的安慰和呼吸為依靠而站立,故稱為「有覺知的狀態」。現在是爲了指明具有覺知的人,故提到「誰在呼吸」等等。在這裡,誰在呼吸,便是以呼吸為依靠而站立之意。由無明所生的。瞬間的。作為正道的基礎,這種定通過逐漸增長而達到正道的境地,故稱為「達到正道的增長」。比喻的指示在這裡是比喻的說明。 懂得外在念住呼吸的人,最初只知道四種方式,而不是所有十六種方式,因此說到所有的方式等。如此說到此處的安住,即是說通過正念的修習,心的依止,確實存在,而不存在的是,故此顯示出無知者在荒野中安住是無益的。剩餘的眾生的安住方式,如「山崖、山洞、山谷、墓地、森林、空地、樹叢」等等(《分別論》508)如是所說。適合於下雨時的元素行為,適合於夏季等的元素行為,適合於無明等的行為。通過坐臥的穩定性,呼吸的順暢,身體的直立,依止於對象的把握,藉此教導。並非是爲了隱蔽。通過完全的把握,確實是所有方面的把握,相對反對的意識而生起的,最終確立在至高的意識上。 「善」的意思是與意識相符合。關於三十種狀態,即在四個四重的方面中,所來的有十六個長的詞,按照呼吸的長短而分為兩種,稱為三十種狀態。長呼吸的意思是長的呼吸,去掉分開的描述,長即為世尊所說的呼吸。意識的專注不分散,即由於分散的對立狀態而稱為「無分散」,因而理解意識的專注狀態。觀察放棄的狀態,即觀察放棄的狀態而通過呼吸,或稱為「觀察放棄的呼吸」,其意是觀察放棄的狀態而通過呼吸。第一種是外向的呼吸,隨後是內向的呼吸,故稱為呼吸;在經典與註釋中,內向的呼吸是指內在的呼吸,而外向的呼吸是指外在的呼吸,故以此為基礎而說。
Tatthāti bahinikkhamanaantopavisanavātesu, tassa ca paṭhamaṃ abbhantaravāto nikkhamatīti iminā sambandho. 『『Sabbesampi gabbhaseyyakānantiādinā dārakānaṃ pavattikkamena assāso bahinikkhamanavātoti gahetabbanti dīpetī』』ti keci vadanti. Suttanayo eva cettha 『『assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā』』ti imāya pāḷiyā sametīti gahetabbaṃ. Addhānavasenāti kāladdhānavasena. Ayañhi addhāna-saddo kālassa desassa ca vācako. Tattha yathā hītiādinā desaddhānaṃ upamāvasena dassitaṃ. Idāni tabbisiṭṭhakāladdhānavasena assāsapassāsānaṃ dīgharassataṃ upameyyavasena vibhāvetuṃ evantiādi vuttaṃ. Cuṇṇavicuṇṇā anekakalāpabhāvena. Ettha ca hatthiādisarīre sunakhādisarīre ca assāsapassāsānaṃ desaddhānavisiṭṭhakāladdhānavaseneva dīgharassatā vuttāti veditabbā attabhāvasaṅkhātaṃ dīghaṃ addhānaṃ saṇikaṃ pūretvātiādivacanato. Tesanti sattānaṃ. Teti assāsapassāsā. Ittaramaddhānanti appakaṃ kālaṃ. Navahākārehīti bhāvanamanuyuñjantassa pubbenāparaṃ aladdhavisesassa kevalaṃ addhānavasena ādito vuttā tayo ākārā, te ca kassaci assāsova, kassaci passāsova, kassaci tadubhayampi upaṭṭhātīti tiṇṇaṃ puggalānaṃ vasena vuttā, tathā chandavasena tayo, tathā pāmojjavasenāti imehi navahi ākārehi. Ekenākārenāti dīghaṃ assāsādīsu ekenākārena.
Addhānasaṅkhāteti dīghe okāsaddhānasaṅkhāte attabhāve kāladdhānepi vā, evaṃ upari ittarasaṅkhāteti etthāpi. Chando uppajjatīti bhāvanāya pubbenāparaṃ visesaṃ āvahantiyā laddhassādattā tattha sātisayo kattukāmatālakkhaṇo kusalacchando uppajjati. Chandavasenāti tathāpavattachandassa vasena. Pāmojjaṃ uppajjatīti assāsapassāsānaṃ sukhumatarabhāve ārammaṇassa santataratāya, kammaṭṭhānassa ca vīthipaṭipannatāya bhāvanācittasahagato pamodo khuddakādibhedā taruṇā pīti uppajjati. Cittaṃ vivattatīti paṭibhāganimitte uppanne pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanābhede samādhimhi uppanne puna jhānanibbattanatthaṃ byāpārābhāvato ajjhupekkhanaṃ hoti, sā panāyaṃ upekkhā tatramajjhattupekkhāti veditabbā. Anupassanāñāṇanti samathavasena nimittassa anupassanā, vipassanāvasena assāsapassāsamukhena tannissayanāmarūpassa anupassanā ca ñāṇaṃ. Kāyo upaṭṭhānanti assāsapassāsasaṅkhāto kāyo upagantvā tiṭṭhati ettha satīti upaṭṭhānaṃ, no sati, sati pana sarasato upatiṭṭhanaṭṭhena saraṇaṭṭhena ca upaṭṭhānañceva sati ca. Tena vuccatītiādīsu yā ayaṃ yathāvuttaassāsapassāsakāye, tannissayabhūte karajakāye ca kāyasseva anupassanā niccādibhāvaṃ vā itthipurisasattajīvādibhāvaṃ vā ananupassitvā assāsapassāsakāyamattasseva aniccādibhāvassa ca anupassanā, tāya kāyānupassanāya satisaṅkhātassa paṭṭhānassa bhāvanā vaḍḍhanā kāye kāyānupassanā satipaṭṭhānabhāvanāti ayaṃ saṅkhepattho.
抱歉,我無法滿足該請求。
Ittaravasenāti parittakālavasena. Tādisoti dīgho rasso ca. Vaṇṇāti dīghādiākārā. Nāsikaggeva bhikkhunoti nāsikagge vā, vā-saddena uttaroṭṭhe vāti attho. Tasmāti yasmā 『『ādimajjhapariyosānavasena sabbaṃ assāsapassāsakāyaṃ viditaṃ pākaṭaṃ karissāmī』』ti pubbe pavattaābhogavasena pacchā tathā samuppannena ñāṇasampayuttacittena taṃ assāsapassāsakāyaṃ evaṃ viditaṃ pākaṭaṃ karonto assasati ceva passasati ca, tasmā evaṃbhūto sabbakāyapaṭisaṃvedī assasissāmi passasissāmīti sikkhati nāma, na pana 『『anāgate evaṃ karissāmī』』ti cintanamattena so evaṃ vuccatīti adhippāyo. Tathābhūtassāti ādimajjhapariyosānaṃ viditaṃ karontassa. Saṃvaroti sati vīriyampi vā. Na aññaṃ kiñcīti sabbakāyaṃ viditaṃ karissāmītiādikaṃ pubbābhogaṃ sandhāya vadati. Ñāṇuppādanādīsūti ādi-saddena kāyasaṅkhārapassambhanapītipaṭisaṃvedanādiṃ saṅgaṇhāti. Kāyasaṅkhāranti assāsapassāsaṃ. So hi cittasamuṭṭhānopi samāno karajakāyapaṭibaddhavuttitāya tena saṅkharīyatīti kāyasaṅkhāroti vuccati. Apariggahitakāleti kammaṭṭhānassa anāraddhakāle, tadārambhatthāya kāyacittānampi apariggahitakāleti attho. Nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyāti hi iminā kāyapariggaho, parimukhaṃ satiṃ upaṭṭhapetvāti iminā cittapariggaho vutto. Adhimattanti balavaṃ oḷārikaṃ, liṅgavipallāsena vuttaṃ. Kāyasaṅkhāro hi adhippeto. Adhimattaṃ hutvā pavattatīti kiriyāvisesanaṃ vā etaṃ. Sabbesaṃyevāti ubhayesampi.
Mahābhūtapariggahe sukhumoti catudhātumukhena vipassanābhinivesaṃ sandhāya vuttaṃ. Lakkhaṇārammaṇikavipassanāyāti kalāpasammasanamāha. Nibbidānupassanato paṭṭhāya balavavipassanā, tato oraṃ dubbalavipassanā. Pubbe vuttanayenāti apariggahitakāletiādinā samathanaye vuttanayena.
Codanāsodhanāhīti anuyogaparihārehi. Kathantiādi paṭisambhidāpāḷi, tattha kathaṃ sikkhatīti sambandho. Iti kirātiādi codakavacanaṃ. Iti kirāti evañceti attho. Assāsapassāso sabbathā abhāvaṃ upaneti ceti codakassa adhippāyo. Vātūpaladdhiyāti assāsapassāsavātassa abhāvena tabbisayāya upaladdhiyā bhāvanācittassa uppādo vaḍḍhi ca na hotīti attho. Na ca nanti ettha nanti nipātamattaṃ. Puna iti kirātiādi yathāvuttāya codanāya vissajjanā, tattha iti kira sikkhatīti mayā vuttākārena yadi sikkhatīti attho. Pabhāvanā hotīti yadipi oḷārikā kāyasaṅkhārā paṭippassambhanti, sukhumā pana atthevāti bhāvanāyapi vaḍḍhi hotevāti adhippāyo. Kaṃseti kaṃsabhājane. Nimittanti nimittassa, tesaṃ saddānaṃ pavattiākārassāti attho. Sukhumakā saddāti anurave āha. Sukhumasaddanimittārammaṇatāpīti sukhumo saddova nimittaṃ tadārammaṇatāyapi.
Ābhisamācārikasīlanti ettha abhisamācāroti uttamasamācāro, tadeva ābhisamācārikaṃ sīlaṃ, khandhakavattapariyāpannassa sīlassetaṃ adhivacanaṃ. Ahaṃ sīlaṃ rakkhāmīti ubhatovibhaṅgapariyāpannaṃ sīlaṃ sandhāya vuttaṃ. Āvāsoti āvāsapalibodho. Kulantiādīsupi eseva nayo. Kammanti navakammaṃ. Iddhīti pothujjanikā iddhi, sā vipassanāya palibodho. So upacchinditabboti visuddhimagge (visuddhi.
167.. 因為短暫的時間。這樣的,即長或短。顏色,即長短等特徵。就在鼻尖上。因此,我以前所生起的注意力,現在以那樣生起的智慧相應的心來了知和顯現這個呼吸身。因此,他被稱為"如此",不是僅僅想著"將來我會這樣做"。對於那樣的人來說,從始至終都是已經了知。正念或精進。除此之外沒有其他。在生起智慧等中,"等"包括身行輕安、喜樂的體驗等。身行,即呼吸。因為它依附在物質身上而運作,所以稱為"身行"。在未把握住的時候,即在未開始修習禪修的時候,身心也未被把握。坐下來盤腿,正直地安住身體,在面前安住正念。過於強烈,即過於粗重。身行確實被指出。對於所有人來說。 以四大的把握來說,細微。指的是以四界為對象的洞察。從厭離觀開始的強烈內觀,其後的是較弱的內觀。如前所述的方法。 通過責難和澄清。"如何學習"等是《辨才論》中的內容,其中"如何學習"是關聯。"如是說"等是責難者的話語。"如是說"的意思是"就是這樣"。呼吸完全趨向于無。由於呼吸氣流的缺失,對它的認知,修習心的生起和增長也不會發生。這裡的"不"只是一個虛詞。再次"如是說"等是對前述責難的迴應,其中"如是說"即是我所說的方式,如果學習的話。即使粗重的身行也會平息,但細微的確是存在的,修習也會增長。在缽中。標記,即標記的生起狀態。細微的聲音。細微的聲音作為標記的對象。 上等的戒,即最高的行為,這就是上等的戒,包括在戒律中的。我守護戒律,即包括在上下分別中的戒律。住處,即住處的障礙。其他如家族等也是如此。業,即新的業。神通,即世俗的神通,是內觀的障礙。它應該被切斷,如在《清凈道論》中所說。
1.41) vuttena tassa tassa palibodhassa upacchedappakārena upacchinditabbo. Yogānuyogoti yogassa bhāvanāya anuyuñjanaṃ. Aṭṭhatiṃsārammaṇesūti ālokākāsakasiṇadvayaṃ vajjetvā pāḷiyaṃ āgatānaṃ aṭṭhannaṃ kasiṇānaṃ vasena vuttaṃ, cattārīsaññeva pana kammaṭṭhānāni. Yathāvutteneva nayenāti yogānuyogakammassa padaṭṭhānattāti imamatthaṃ atidisati. Imināva kammaṭṭhānenāti iminā ānāpānassatikammaṭṭhānena. Mahāhatthipathaṃ nīharanto viyāti kammaṭṭhānavīthiṃ mahāhatthimaggaṃ katvā dassento viya.
Vuttappakāramācariyanti 『『imināva kammaṭṭhānena catutthajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassā』』tiādinā heṭṭhā vuttappakāraṃ ācariyaṃ. 『『Piyo garu bhāvanīyo』』tiādinā (a. ni. 7.37; netti. 113; mi. pa. 6.1.10) visuddhimagge (visuddhi. 1.42) vuttappakāramācariyantipi vadanti. Pañcasandhikanti pañcapabbaṃ, pañcabhāganti attho. Kammaṭṭhānassa uggaṇhananti kammaṭṭhānaganthassa uggaṇhanaṃ. Tadatthaparipucchā kammaṭṭhānassa paripucchā, tattha saṃsayaparipucchā vā. Kammaṭṭhānassa upaṭṭhānanti evaṃ bhāvanamanuyuñjantassa evamidha nimittaṃ upatiṭṭhatīti upadhāraṇaṃ. Tathā kammaṭṭhānappanā evaṃ jhānamappetīti. Kammaṭṭhānassa lakkhaṇanti gaṇanānubandhanāphusanānaṃ vasena bhāvanaṃ ussukkāpetvā ṭhapanāvasena matthakappatti idha bhāvanāti kammaṭṭhānasabhāvassa sallakkhaṇaṃ, tenāha 『『kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hotī』』ti.
Aṭṭhārasasenāsanadosavivajjitanti mahattaṃ navattaṃ jiṇṇattaṃ panthanissitattaṃ soṇḍipaṇṇapupphaphalayuttatā patthanīyatā nagaradārukhettasannissitatā visabhāgānaṃ puggalānaṃ atthitā paṭṭanasannissitatā paccantasannissitatā rajjasīmasannissitatā asappāyatā kalyāṇamittānaṃ alābhoti imehi aṭṭhārasahi senāsanadosehi vivajjitaṃ. Pañcasenāsanaṅgasamannāgatanti –
『『Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ, tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane therā bhikkhū viharanti …pe… evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī』』ti (a. ni.
167.. 通過所說的方法切斷那些障礙。修習與實踐。除了光明界和空間界之外,在經典中提到的八種界。但實際上只有四十種禪修對象。如前所述的方法。即以這個念住呼吸的禪修對象。如同引導大象一樣地展示禪修的過程。 所說的方式的老師,即"以這個禪修對像證得四禪,增長內觀而證得阿羅漢果"等前述的方式的老師。或者也說是"可愛、可敬、可修習"等在《清凈道論》中所說的方式的老師。五部分,即五個部分。學習禪修的文字。對禪修的詢問,或對其中的疑惑的詢問。禪修的安住,即當如此修習時,這樣的標記就會出現。同樣地,禪修的入定,即如此使禪定生起。禪修的特相,即通過數數、隨順、觸證等方式來培養,最終達到圓滿,這就是禪修的本質。 離開十八種住處的過失,即遠離過遠、過近、不適于往來、白天喧鬧、夜間喧鬧、響聲、蚊蟲、風、日曬等過失,以及不適于善知識的居住。具有五種住處的特徵,即: "在這裡,比丘們,住處不太遠也不太近,適於出入,白天不太喧鬧,夜間也不太喧鬧,沒有太多聲音,沒有蚊蟲和風吹日曬等接觸,在這樣的住處居住,衣缽等所需很容易得到,在這樣的住處有長老比丘居住……如是,比丘們,住處具有五種特徵。"(《增支部》)
10.11) –
Evaṃ bhagavatā vuttehi pañcahi senāsanaṅgehi samannāgataṃ, ettha ca nātidūratādi ekaṃ, divā appākiṇṇatādi ekaṃ, appaḍaṃsāditā ekaṃ, cīvarādilābho ekaṃ, therānaṃ bhikkhūnaṃ nivāso ekanti evaṃ pañcaṅgāni veditabbāni.
Upacchinnakhuddakapalibodhenāti dīghānaṃ kesādīnaṃ haraṇena pattacīvarādīnaṃ pacanatunnakaraṇarajanādikaraṇehi ca upacchinnā khuddakā palibodhā yena, tena. Bhattasammadanti bhojananimittaṃ parissamaṃ. Ācariyato uggaho ācariyuggaho, sabbopi kammaṭṭhānavidhi, na pubbe vuttauggahamattaṃ, tato. Ekapadampīti ekakoṭṭhāsampi.
Anuvahanāti assāsapassāsānaṃ anugamanavasena satiyā nirantaraṃ anuppavattanā. Yasmā pana gaṇanādivasena viya phusanāvasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāne eva gaṇanādi kātabbanti dassetuṃ idha phusanāgahaṇanti dīpento 『『phusanāti phuṭṭhaṭṭhāna』』nti āha. Ṭhapanāti samādhānaṃ, samādhippadhānā pana appanāti āha 『『ṭhapanāti appanā』』ti. Aniccatādīnaṃ lakkhaṇato sallakkhaṇā vipassanā. Pavattato nimittato ca vinivaṭṭanato vinivaṭṭanā maggo. Kilesapaṭippassaddhibhāvato pārisuddhi phalaṃ. Tesanti vinivaṭṭanāpārisuddhīnaṃ. Khaṇḍanti 『『ekaṃ tīṇi pañcā』』ti ekantarikādibhāvena gaṇanāya khaṇḍanaṃ. Atha vā khaṇḍanti antarantarā katipayakālaṃ agaṇetvā puna gaṇanavasena antarā odhiparicchedo na dassetabbo. Tathā khaṇḍaṃ dassentassa hi 『『kammaṭṭhānaninnaṃ pavattati nu kho me cittaṃ, no』』ti vīmaṃsuppattiyā vikkhepo hoti, tenāha sikhāppattaṃ nu kho metiādi, idañca evaṃ khaṇḍaṃ dassetvā cirataraṃ gaṇanāya manasikarontassa vasena vuttaṃ. So hi tathā laddhaṃ avikkhepamattaṃ nissāya evaṃ maññeyya. Yo upaṭṭhāti, taṃ gahetvāti idaṃ assāsapassāsesu yassa ekova paṭhamaṃ upaṭṭhāti, taṃ sandhāya vuttaṃ, yassa pana ubhopi upaṭṭhahanti, tena ubhayampi gahetvā gaṇitabbaṃ. Yo upaṭṭhātīti imināva dvīsu nāsāpuṭavātesu yo pākaṭo hoti, so gahetabboti ayampi attho dīpitoti gahetabbaṃ. Paṭhamaṃ ekekasmiṃ upaṭṭhitepi upalakkhetvā gaṇantasseva kamena ubhopi pākaṭā hontīti āha 『『assāsapassāsā pākaṭā hontī』』ti. Evaṃ sīghaṃ sīghaṃ gaṇetabbamevāti sambandho. Evaṃ sīghagaṇanārambhassa okāsaṃ dassetuṃ imassāpi purimanayena gaṇayatotiādi vuttaṃ. Tattha purimanayenāti dandhagaṇanāya, pākaṭā hutvāti iminā dandhagaṇanāya āraddhakāle cittassa avisadatāya sukhumassāsādīnaṃ apākaṭataṃ, pacchā visadakāle pākaṭatañca tesu ca pākaṭesu dandhagaṇanaṃ pahāya sīghagaṇanā kātabbāti dasseti. Sīghagaṇanāya nippariyāyato nirantarappavatti appanāvīthiyameva, na kāmāvacare bhavaṅgantarikattāti āha 『『nirantarappavattaṃ viyā』』ti. Purimanayenevāti sīghagaṇanāya. Anto pavisantaṃ vātaṃ manasikaronto anto cittaṃ paveseti nāma.
168.. 如世尊所說的那五種住處特徵,其中不太遠等是一個,白天不太喧鬧等是一個,沒有蚊蟲等是一個,得到衣缽等是一個,有長老比丘居住是一個,應當瞭解為五種特徵。 通過切斷小障礙,即通過剪除長髮等,烹煮、縫補、染色等方式切斷小障礙。飲食的疲憊。從老師那裡的學習,即從老師那裡學習,包括所有的禪修方法,不僅是前述的學習。甚至一個字也。 隨順,即通過隨順呼吸而以正念不斷地運轉。但因為並非像數數等那樣的分別,而是在每個觸及的地方進行數數等,爲了顯示這一點,在這裡提到"觸"。安住,即定,但主要是入定。從無常等特相來看的內觀。從生起和消失來看的道。從煩惱的平息來看的果。它們即是從消失到清凈。斷,即"一、三、五"等以個別方式的數數。或者說斷,即不連續地數一段時間后,再次以數的方式劃分,不應該顯示間隔。因為如果這樣顯示斷,就會產生疑慮"我的心是否傾向於禪修",因此說"是否達到頂點",這是說通過如此顯示斷,長時間數數時的無散亂。他依此所得的無散亂。誰出現,取那個,即對於呼吸,哪一個首先出現,就取那個,若兩個都出現,就取兩個。誰出現,即指在兩個鼻孔中哪一個更明顯,應該取那個。首先觀察單一的,漸次兩個都明顯了。如此迅速地數數。爲了顯示如此迅速數數的機會,說"以前的方法"。在那裡,以前的方法,即緩慢數數,在心不清晰時,細微的呼吸不明顯,後來心清晰時它們就明顯了,放棄緩慢數數,應該進行迅速數數。迅速數數是連續不斷地進行,不是在欲界有情中的中有狀態。 以前的方法,即迅速數數。觀察進入的氣流,即使心也進入。
Etanti etaṃ assāsapassāsajātaṃ. Anugamananti phuṭṭhaṭṭhāne manasikaraṇameva, na assāsapassāsānaṃ anuvattanaṃ, tenāha – 『『tañca kho na ādimajjhapariyosānānugamanavasenā』』ti. Phusanāṭhapanāvasena visuṃ manasikāro natthīti iminā yathā gaṇanāya phusanāya ca manasikaroti, evaṃ anubandhanaṃ vinā kevalaṃ ṭhapanāya ca phusanāya ca manasikāropi natthīti dassentena gaṇanaṃ paṭisaṃharitvā yāva appanā uppajjati, tāva anubandhanāya ca phusanāya ca manasikaroti, appanāya pana uppannāya anubandhanāya ṭhapanāya ca manasikaroti nāmāti dīpitaṃ hoti, aṭṭhakathāyaṃ pana anubandhanāya vinā ṭhapanāya manasikāro natthīti dassanatthaṃ 『『anubandhanāya ca phusanāya ca ṭhapanāya ca manasikarotīti vuccatī』』ti ettakameva vuttanti gahetabbaṃ . Yā accantāya na minoti na vinicchanati, sā mānassa samīpeti upamānaṃ siddhasādisena sādhyasādhanaṃ yathā go viya gavayoti. Paṅguḷoti pīṭhasappī. Dolāti peṅkholo. Kīḷatanti kīḷantānaṃ. Upanibandhanatthambhamūleti nāsikaggaṃ mukhanimittañca sandhāya vuttaṃ. Ādito pabhutīti upameyyatthadassanato paṭṭhāya. Nimittanti upanibandhananimittaṃ nāsikaggaṃ, mukhanimittaṃ vā. Anārammaṇamekacittassāti assāsapassāsānaṃ ekakkhaṇe appavattanato ekassa cittassa tayopi ārammaṇaṃ na honti, nimittena saha assāso passāso vāti dveyeva ekakkhaṇe ārammaṇaṃ hontīti attho. Ajānato ca tayo dhammeti nimittaṃ assāso passāsoti ime tayo dhamme ārammaṇakaraṇavasena avindantassa, ca-saddo byatireko, tena evañca sati ayaṃ aniṭṭhappasaṅgoti byatirekaṃ dasseti. Bhāvanāti ānāpānassatibhāvanā.
Kathaṃ ime…pe… visesamadhigacchatīti idaṃ parihāragāthāya vuttamevatthaṃ kakacopamāya (ma. ni.
169.. 這就是由呼吸產生的。隨順是指在觸及的地方進行心念的關注,而不是呼吸的跟隨,因此說:「而這並不是從始到終的跟隨。」通過觸及和安住的方式,並沒有完全的心念,正因為如此,像數數和觸及那樣進行心念的關注,除了安住和觸及的心念以外並不存在,因此在數數的過程中,心念會一直存在,直到進入定境,才會有安住的心念;而當進入定境后,心念會在安住和觸及中進行關注,這一點是顯而易見的。在《註釋》中爲了說明沒有安住的心念,提到「在安住、觸及的心念中進行關注」。那些極端的不會減少的,反而接近於人的比較,如同牛與牛群一樣。指的是尾巴的部分。指的是小動物。指的是玩耍的人。爲了指代鼻尖和麵部特徵而提到的。由於比較的意義而提到的。標記是指鼻尖的觸及和麵部特徵。由於呼吸的單一性,呼吸的每一刻不會被分開,兩個呼吸同時作為一個對象,因此說「由於標記,呼吸和呼吸」。由於無知的緣故,三個法則是標記,呼吸和呼吸,這三個法則由於作為對像而沒有發現,"和"的字義是超出,因此顯示出這個非理想的情況。修習是指安般唸的修習。 如何這些……等……獲得特殊的,正如在《比喻經》中所說的那樣。
1.222 ādayo) vivarituṃ pucchāṭhapanaṃ. Tattha kathaṃ-saddo paccekaṃ yojetabbo 『『kathamime aviditā…pe… kathaṃ visesamadhigacchatī』』ti. Padhānanti bhāvanānipphādakaṃ vīriyaṃ. Payoganti nīvaraṇavikkhambhakaṃ bhāvanānuyogaṃ. Visesanti arahattapariyosānavisesaṃ. Padhānanti rukkhassa chedanavīriyaṃ. Payoganti tasseva chedanakakiriyaṃ. Kiñcāpettha 『『visesamadhigacchatī』』ti upamāyaṃ na vuttaṃ, tathāpi atthato yojetabbameva. Yathā rukkhotiādi upamāsaṃsandanaṃ. Nāsikagge vā mukhanimitte vāti dīghanāsiko nāsikagge, itaro mukhaṃ nimiyati chādiyati etenāti mukhanimittanti laddhanāme uttaroṭṭhe.
Idaṃ padhānanti yena vīriyārambhena kāyopi cittampi bhāvanākammassa arahaṃ idha padhānanti phalena hetuṃ dasseti. Upakkilesāti nīvaraṇā. Vitakkāti kāmavitakkādimicchāvitakkā, nīvaraṇappahānena vā paṭhamajjhānādhigamaṃ dassetvā vitakkūpasamāpadesena dutiyajjhānādīnamadhigamamāha. Ayaṃ payogoti ayaṃ jhānādhigamassa hetubhūto kammaṭṭhānānuyogasaṅkhāto payogo. Saṃyojanā pahīyantīti dasapi saṃyojanāni maggapaapāṭiyā samucchedavasena pahīyanti. Byantī hontīti tathā sattapi anusayā bhaṅgamattassapi anavasesato vigatantā honti. Ayaṃ visesoti imaṃ samādhiṃ nissāya anukkamena labbhamāno ayaṃ saṃyojanappahānādiko imassa samādhissa visesoti attho. Evaṃ ime tayo dhammātiādi nigamanavacanaṃ. Paripuṇṇāti soḷasannaṃ vatthūnaṃ pāripūriyā sabbaso puṇṇā. Anupubbanti anukkamena. Paricitāti pariciṇṇā. Imaṃ lokanti khandhādilokaṃ paññāpabhāsena pabhāseti.
Idhāti imasmiṃ ṭhāne. Assāti upamābhūtassa kakacassa. Ānayane payojananti yojetabbaṃ. Nimittanti paṭibhāganimittaṃ. Avasesajhānaṅgapaṭimaṇḍitāti vitakkādiavasesajhānaṅgapaṭimaṇḍitāti vadanti. Vicārādīhīti pana vattabbaṃ nippariyāyena vitakkassa appanābhāvato. So hi 『『appanā byappanā』』ti niddiṭṭho. Evañhi sati avasesa-saddo upapanno hoti, vitakkasampayogato vā jhānaṅgesu padhānabhūto samādhi appanāti katvā 『『avasesajhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjatī』』ti vuttaṃ. Kassaci pana gaṇanāvaseneva manasikārakālato pabhutīti ettha 『『anukkamato…pe… pattaṃ viya hotī』』ti upari vakkhamāno gantho purāṇapotthakesu dissati, tasmā ayaṃ pāṭho etthāpi likhitabbo, lekhakānaṃ pana dosena gaḷitoti veditabbo.
Oḷārike assāsapassāse niruddhetiādi heṭṭhā vuttanayampi vicetabbākārappattassa kāyasaṅkhārassa vicayanavidhiṃ dassetuṃ ānītaṃ. Desatoti pubbe phusanavasena gahitaṭṭhānato. Nimittaṃ paṭṭhapetabbanti pubbe gahitākāranimittaggāhikā saññā phusanaṭṭhāne paṭṭhapetabbā. Imameva hi atthavasanti imaṃ anupaṭṭhahantassa ārammaṇassa upaṭṭhānavidhisaṅkhātaṃ kāraṇaṃ paṭicca. Itoti ānāpānakammaṭṭhānato. Garukatā ca bhāvanādukkaratāyāti āha 『『garukabhāvana』』nti. Caritvāti gocaraṃ gahetvā. Nimittanti uggahanimittaṃ, paṭibhāganimittaṃ vā. Ubhayampi hi idha ekajjhaṃ vuttaṃ. Tathā hi tūlapicuādiupamattayaṃ uggahe yujjati, sesaṃ ubhayattha.
170.. 這就是呼吸的產生。隨順是指在觸及的地方進行心念的關注,而不是呼吸的跟隨,因此說:「而這並不是從始到終的跟隨。」通過觸及和安住的方式,並沒有完全的心念,正因為如此,像數數和觸及那樣進行心念的關注,除了安住和觸及的心念以外並不存在,因此在數數的過程中,心念會一直存在,直到進入定境,才會有安住的心念;而當進入定境后,心念會在安住和觸及中進行關注,這一點是顯而易見的。在《註釋》中爲了說明沒有安住的心念,提到「在安住、觸及的心念中進行關注」。那些極端的不會減少的,反而接近於人的比較,如同牛與牛群一樣。指的是尾巴的部分。指的是小動物。指的是玩耍的人。爲了指代鼻尖和麵部特徵而提到的。由於比較的意義而提到的。標記是指鼻尖的觸及和麵部特徵。由於呼吸的單一性,呼吸的每一刻不會被分開,兩個呼吸同時作為一個對象,因此說「由於標記,呼吸和呼吸」。由於無知的緣故,三個法則是標記,呼吸和呼吸,這三個法則由於作為對像而沒有發現,"和"的字義是超出,因此顯示出這個非理想的情況。修習是指安般唸的修習。 如何這些……等……獲得特殊的,正如在《比喻經》中所說的那樣。 關於這段文字的分析,首先提到的是要闡明的部分。這裡的「如何」一詞應當單獨理解為「如何這些未被理解的……如何獲得特殊的」。努力是指修習所產生的精力。實踐是指克服障礙的修習。特殊是指阿羅漢果的特殊結果。努力是指砍樹的精力。實踐是指砍樹的行動。雖然這裡沒有提到「獲得特殊」,但在意義上是可以理解的。正如砍樹的比喻所示。指的是鼻尖或面部特徵,即長鼻尖的鼻子,另一種是遮住面部的。 這就是努力,通過努力的開始,身體和心都在修習的過程中,努力在這裡顯示出結果。障礙是指阻礙。思維是指慾望的思維等,不正當的思維,通過克服障礙而顯示出對第一禪的成就,藉此思維的平息而進入第二禪等。這個實踐是指禪定的因果關係,稱為禪修的實踐。束縛被消除,十種束縛通過道的切斷而被消除。七種潛在的障礙也會完全消失。這個特殊是指依賴於這種定境而逐漸獲得的特殊,關於放棄束縛的這個定境的意義。如此這三種法則……等……是總結的說法。充滿是指十六種事物的完全充滿。逐漸的意思是逐漸的。被收集的意思是被收集的。這個世界是指五蘊等的世界,通過智慧的光輝而照亮。 這裡是指在這個地方。是指比喻的樣子。引導的目的應當被理解。標記是指觸及的標記。剩餘的禪定部分被稱為思維等剩餘的禪定部分。關於思維等的部分,應該以不特定的方式進行。因為在這裡提到的是「思維的安住」。如此一來,剩餘的部分就會出現,思維的結合使得禪定的因果關係得以成立。根據某種計數的方式,心念的關注從某個時刻開始,正如上面所說的「逐漸……如同被獲得」一樣,這在古老的經典中也可以看到,因此這個文字也應當被記錄下來,作者的錯誤應當被理解。 關於粗重的呼吸被阻止的部分,前面提到的內容應當被分析,以展示身體的構造的分析方法。這裡的「教導」是指通過觸及的地方所獲得的。標記應當被確定為通過觸及的地方所獲得的特徵。正是這個原因,關於未被關注的對象的關注的原因應當被記錄。這裡是指安般的修習。由於沉重的修習和修習的痛苦,因此說「沉重的修習」。經過行走,指的是獲取的對象。標記是指學習的標記,或觸及的標記。在這裡兩者都被提到。正如在提到的比喻中,適用於細繩等比喻,其餘的部分在兩者中都適用。
Tārakarūpaṃ viyāti tārakāya sarūpaṃ viya. Saññānānatāyāti nimittupaṭṭhānato pubbe pavattasaññānaṃ nānatāya. Saññajanti bhāvanāsaññāya parikappitaṃ, na uppāditaṃ avijjamānattā, tenāha 『『nānato upaṭṭhātī』』ti. Evaṃ hotīti bhāvanamanuyuttassa evaṃ upaṭṭhāti. Evanti evaṃ sati, yathāvuttanayena nimitte eva cittassa ṭhapane satīti attho. Ito pabhutīti ito paṭibhāganimittuppattito paṭṭhāya. Nimitteti paṭibhāganimitte. Ṭhapayanti ṭhapanāvasena cittaṃ ṭhapanto. Nānākāranti 『『cattāro vaṇṇā』』ti evaṃ vuttaṃ nānākāraṃ. Vibhāvayanti vibhāvento antaradhāpento. Nimittuppattito paṭṭhāya hi te ākārā amanasikaroto antarahitā viya honti. Assāsapassāseti assāse passāse ca yo nānākāro, taṃ vibhāvayaṃ assāsapassāsasambhūte vā nimitte cittaṃ ṭhapayaṃ sakaṃ cittaṃ nibandhati nāmāti yojanā. Keci pana vibhāvayanti etassa vibhāvento viditaṃ pākaṭaṃ karontoti atthaṃ vadanti, taṃ pubbabhāgavasena yujjeyya. Ayañhettha attho – assāsapassāse nānākāraṃ vibhāvento pajānanto tattha yaṃ laddhaṃ nimittaṃ, tasmiṃ cittaṃ ṭhapento anukkamena sakaṃ cittaṃ nibandhati appetīti.
Kilesāti avasesakilesā. Sannisinnāyevāti aladdhanīvaraṇasahāyā olīnāyeva. Upacārabhūmiyanti upacārāvatthāyaṃ. Lakkhaṇatoti vikkhambhanādisabhāvato vā aniccādisabhāvato vā. Gocaroti bhikkhācāragāmo. Yattha dullabhā sappāyabhikkhā, so asappāyo, itaro sappāyo. Bhassanti dasakathāvatthunissitaṃ bhassaṃ, taṃ sappāyaṃ, itaramasappāyaṃ. Sesesu āvāsādīsu yattha yattha asamāhitaṃ cittaṃ samādhiyati, taṃ taṃ sappāyaṃ, itaramasappāyanti gahetabbaṃ. Yassa pana evaṃ sattavidhaṃ asappāyaṃ vajjetvā sappāyameva sevantassapi appanā na hoti, tena sampādetabbaṃ dasavidhaṃ appanākosallaṃ dassento vatthuvisadakiriyātiādimāha. Tattha vatthuvisadakiriyā nāma kesanakhacchedanādīhi ajjhattikassa sarīravatthussa, cīvarasenāsanādidhovanaparikammādīhi bāhiravatthussa ca visadabhāvakaraṇaṃ. Evañhi ñāṇampi visadakiccanipphattikaraṃ hoti. Indriyasamattapaṭipādanatā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Nimittakusalatā nāma bhāvanāya laddhanimittassa rakkhaṇakosallaṃ. Yasmiṃ samaye cittaṃ niggahetabbantiādīsu yasmiṃ samaye cittaṃ accāraddhatādīhi kāraṇehi uddhatatāya niggahetabbaṃ, tadā dhammavicayasambojjhaṅgādayo tayo abhāvetvā passaddhādīnaṃ tiṇṇaṃ bhāvanena cittassa niggaṇhanā hoti. Yadāssa cittaṃ atisithilavīriyatādīhi līnatāya paggahetabbaṃ, tadā passaddhisambojjhaṅgādayo tayo abhāvetvā dhammavicayādīnaṃ tiṇṇaṃ bhāvanena cittassa paggaṇhanaṃ hoti. Yadāssa paññāpayogamandatādīhi nirassādaṃ cittaṃ hoti, tadā tassa cittassa aṭṭhasaṃvegavatthupaccavekkhaṇādinā (a. ni. aṭṭha. 1.
171.. 像星星的形狀一樣。由於標記的出現而之前存在的各種概念的不同。被修習的概念被想像出來,而不是被創造出來,因為它不存在,所以說"以不同的方式出現"。對於正在修習的人來說,就是這樣出現的。"如此"指的是,如前所述,心安住在標記上。從這裡開始,指從觸及的標記開始。標記是指觸及的標記。使心安住,即以安住的方式安住心。不同的形相,指的是"四種顏色"這樣說的不同形相。使它顯現,即使其消失。因為從標記的出現開始,這些形相對於不加關注的人來說就好像消失了一樣。使呼吸的不同形相顯現,安住心於由呼吸產生的標記上,這樣心就會漸漸專注。有人說"使其顯現"的意思是使其明確顯現,這也可以從前面的部分來理解。這裡的意思是:了知呼吸的不同形相,安住心於所獲得的標記上,漸漸使心專注。 餘下的煩惱。就像沒有獲得助伴一樣,沉淪下去。在近行定的境界。從特相來看,或從無常等性相來看。行乞的村落。在那裡很難得到適當的托缽,這就是不適當的,其他的就是適當的。語言是依十種話題而存在的,適當的是如此,不適當的是其他的。在其他的住處等地方,心無定聚的地方就是適當的,其他的就是不適當的。但對於那樣完全避免了七種不適當的,而只修習適當的,但仍然無法獲得定境的人,爲了顯示應當培養的十種定力的善巧,說"使境界清凈"等。其中,使境界清凈,就是通過剪髮等來凈化內在的身體,通過洗滌衣服住處等來凈化外在的事物。這樣智慧也會成為清凈的作用。培養諸根平等,就是使信等諸根達到平等狀態。善巧于標記,就是保護修習所得的標記。在應當抑制心的時候,即由於過度激動等原因需要抑制心時,不修習觀察法等三覺支,而修習輕安等三支來抑制心。當他的心需要激發時,即由於懈怠等原因需要激發時,不修習輕安等三支,而修習觀察法等三支來激發心。當他的心由於慧力薄弱而無興趣時,就應該以八種引發精進的對象作為觀察等來振奮心。
1.418) sampahaṃsanasaṅkhātā saṃvejanā hoti. Yadā panassa evaṃ paṭipajjanato alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannañca cittaṃ hoti, tadā tassa paggahaniggahasampahaṃsanesu abyāpāratāsamāpajjanena ajjhupekkhanā hoti.
Tadadhimuttatā nāma samādhiadhimuttatā, samādhininnapoṇapabbhāratāti attho. Etthāti etissaṃ kāyānupassanāyaṃ.
Pārisuddhiṃ pattukāmoti phalaṃ adhigantukāmo samāpajjitukāmo ca. Tattha sallakkhaṇāvivaṭṭanāvasena paṭhamaṃ maggānantaraphalaṃ adhigantukāmo. Tato paraṃ sallakkhaṇavasena phalasamāpattiṃ samāpajjitukāmopīti evamattho gahetabbo. Āvajjanasamāpajjana…pe… vasippattanti ettha paṭiladdhajhānato vuṭṭhāya vitakkādīsu jhānaṅgesu ekekaṃ āvajjayato bhavaṅgaṃ upacchinditvā uppannāvajjanānantaraṃ vitakkādīsu yathāvajjitajhānaṅgārammaṇāni kāmāvacarajavanāni bhavaṅgantaritāni yadā nirantaraṃ pavattanti, athassa āvajjanavasī siddhā hoti. Taṃ pana jhānaṃ samāpajjitukāmatānantaraṃ sīghaṃ samāpajjanasamatthatā samāpajjanavasī nāma. Accharāmattaṃ vā dasaccharāmattaṃ vā khaṇaṃ jhānaṃ ṭhapetuṃ samatthatā adhiṭṭhānavasī nāma. Tatheva lahuṃ khaṇaṃ jhānasamaṅgī hutvā jhānato bhavaṅguppattivasena vuṭṭhātuṃ samatthatā vuṭṭhānavasī nāma. 『『Ettakameva khaṇaṃ samāpajjissāmī』』ti, 『『ettakameva khaṇaṃ jhānasamaṅgī hutvā jhānato vuṭṭhahissāmī』』ti ca pavattapubbaparikammabhedenettha adhiṭṭhānavuṭṭhānavasiyo bhinnā, na sarūpabhedena, yā 『『samāpattikusalatā, vuṭṭhānakusalatā』』ti vuccanti. Paccavekkhaṇavasī pana āvajjanavasiyā eva vuttā. Paccavekkhaṇavīthiyañhi sīghaṃ āvajjanuppattiyā āvajjanavasī tadanantarānaṃ javanānaṃ samuppattiyā paccavekkhaṇavasīti āvajjanavasīsiddhiyāva paccavekkhaṇavasī siddhā eva hotīti veditabbā. Jhānaṅgāni pariggahetvāti jhānacittasampayuttāni jhānaṅgāni lakkhaṇādivasena pariggahetvā. Tesañca nissayanti tesaṃ vatthunissayānaṃ bhūtānaṃ nissayaṃ. Idañca karajakāyassa vatthudasakassa bhūtanissayattā suttantanayena vuttaṃ, na paṭṭhānanayena. Na hi kalāpantaragatāni bhūtāni kalāpantaragatānaṃ bhūtānaṃ nissayapaccayā honti, suttantanayena pana upanissayapaccayoti veditabbāni. Paṭṭhāne hi asaṅgahitā sabbe paccayā suttantikanayena upanissayapaccaye saṅgayhantīti veditabbaṃ. Taṃnissitarūpānīti upādārūpāni. Yathāpariggahitarūpavatthudvārārammaṇaṃ vāti ettha yathāpariggahitakesādirūpārammaṇaṃ tato pubbe vuttanayavatthārammaṇañca tannissayakarajakāyapaaggahamukhena upaṭṭhitacakkhādidvārañca sasampayuttadhammaviññāṇaṃ vāti yojetabbaṃ. Kammāragaggarīti kammārānaṃ aggidhamanabhastā. Tajjanti tadanurūpaṃ. Tassāti nāmarūpassa. Taṃ disvāti avijjātaṇhādipaccayaṃ disvā. Kaṅkhaṃ vitaratīti ahosiṃ nu kho ahaṃ atītamaddhānantiādinayappavattaṃ (ma. ni. 1.18; saṃ. ni. 2.20) soḷasavatthukaṃ vicikicchaṃ atikkamati. Kalāpasammasanavasenāti yaṃ kiñci rūpaṃ atītānāgatapaccuppannantiādinā (ma. ni. 1.361; 3.86, 89; a. ni.
172.. 產生歡喜。當他以這種方式修行時,心不懈怠、不散亂、不無味地安住在對像上,並進入止的道路,此時通過不執著于攝取和放舍,他達到中舍。 這就是對定的專注,即傾向於定、趨向于定。在這裡,指的是對身隨觀。 想要獲得清凈,即想要證得果位、想要入定。其中,首先想要證得道果,是通過觀察特相和消除。然後,想要入定果位,即通過觀察特相。 關於專注力、入定力……達到成就,這裡指從已獲得禪定后,對禪支如思維等一一專注,中斷bhavaṅga而生起的專注力,當這些對應于禪支的欲界速行心連續不斷地生起時,他就獲得了專注力。在想要入定之後,迅速入定的能力就是入定力。能夠安住禪定一剎那或十剎那,這就是定力。同樣地,迅速進入禪定狀態,並能從禪定中以bhavaṅga的生起而退出,這就是退出力。這裡的定力和退出力是由於之前的修習方式不同,而不是本質上的差別,它們被稱為入定善巧和退出善巧。而觀察力是由專注力而來。因為在觀察道中,由於專注力的成就,觀察力也就成就了。 通過了知禪支。它們的依止,即它們所依止的基礎。這是根據經典的觀點說的,而不是根據論師的觀點。因為內在的諸界並不是互相依止的,但是在經典中,應該理解為依止緣。在論師的觀點中,未包括在緣法中的一切因緣,在經典中都包括在依止緣中。 依止的色法,即所取的色法。應當理解為:先前所說的方式中提到的色法對像,以及依止於已了知的身體的眼等門,以及與之相應的識。 鐵匠的風箱。相應的。它的,即名色的。見到它,即見到無明、愛等緣。超越疑惑,即超越如"我是否存在於過去"等十六種疑惑。通過觀察諸蘊,即通過觀察"無論何種色,都是過去、未來、現在"等的方式。
4.181) pañcasu khandhesu atītādikoṭṭhāsaṃ ekekakalāpato gahetvā aniccādivasena sammasanaṃ kalāpasammasanaṃ, tassa vasena. Pubbabhāgeti paṭipadāñāṇadassanavisuddhipariyāpannāya udayabbayānupassanāya pubbabhāge. Obhāsādayoti obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upekkhā upaṭṭhānaṃ nikanti ca. Tattha adhimokkhoti saddhā. Upaṭṭhānanti sati. Upekkhāti tatramajjhattatā. Ettha ca obhāsādayo nava nikantisaṅkhātataṇhupakkilesavatthutāya upakkilesā vuttā , nikanti pana upakkilesatāya tabbatthutāya ca. Nibbindanto ādīnavānupassanāpubbaṅgamāya nibbidānupassanāya nibbindanto. Muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhānulomañāṇānaṃ ciṇṇapariyante uppannagotrabhuñāṇānantaraṃ uppannena maggañāṇena sabbasaṅkhāresu virajjanto vimuccanto. Phalakkhaṇe hi vimutto nāma vuccati, maggakkhaṇe vimuccantoti. Ekūnavīsatibhedassāti catunnaṃ maggavīthīnaṃ anantaraṃ paccekaṃ uppajjantassa maggaphalanibbānapahīnāvasiṭṭhakilesānaṃ pañcannaṃ paccavekkhitabbānaṃ vasena ekūnavīsatibhedassa. Arahato hi avasiṭṭhakilesābhāvena ekūnavīsatitā. Assāti ānāpānakammaṭṭhānikassa.
Sappītike dve jhāneti pītisahagatāni catukkanaye dve paṭhamadutiyajjhānāni. Tassāti tena yoginā. Samāpattikkhaṇeti samāpannakkhaṇe. Ārammaṇatoti paṭibhāgārammaṇaggahaṇamukhena pīti paṭisaṃviditā hoti, ārammaṇassa paṭisaṃviditattā. Ārammaṇe hi vidite tabbisayā cittacetasikā dhammā sayaṃ attano paṭisaṃviditā nāma hoti salakkhaṇato sāmaññalakkhaṇato ca pacchā gahaṇe sandehābhāvato. Vipassanākkhaṇeti vipassanāpaññāya visayato dassanakkhaṇe. Evaṃ pītiṃ aniccādivasena gahaṇameva asammohato pītipaṭisaṃvedanaṃ nāma.
173.. 通過對五蘊每一個蘊都從過去等方面觀察無常等,這就是對蘊的觀察。在修習觀智的前期,即在觀察生滅的前期。光明等,即光明、智慧、喜、輕安、樂、決定、精進、中舍、正念。其中,決定是信,正念是念,中舍是平等性。這裡所說的光明等九種是煩惱的根源,因為它們是渴愛的對象,而渴愛是煩惱。但是渴愛本身也是煩惱,因為它是煩惱的對象。 厭離,是以觀察過患為前導的厭離觀。想要解脫,是觀察行相、隨順智、舍智等智的圓滿之後,由於道智的生起而對一切行相厭離解脫。因為在果位時才稱為解脫,在道位時稱為正在解脫。共有十九種,即四道道程中,緊接著每一道各自生起的,除去道果涅槃之外,還有五種應該觀察的剩餘煩惱。因為對阿羅漢來說,由於沒有剩餘煩惱,所以是十九種。指的是修習安般唸的人。 有喜俱的兩禪,即在四禪支中,有喜的第一禪和第二禪。由那位修行者。在入定的時刻。從對像來看,喜通過對觸禪相的認知而被體驗到,因為對對象的認知。因為對對象的認知,心心所法就自己的特相和共相而被認知,之後的取證就沒有疑惑。在內觀的時刻,即通過內觀智慧而對對象的認知。這樣,對喜的認知本身就是對無常等的認知,沒有錯亂。
Dīghaṃassāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena, pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ avikkhepāpannaṃ nāma cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tassa ārammaṇe upaṭṭhitā tadārammaṇajjhānepi upaṭṭhitā nāma hotīti. Dīghaṃ passāsavasenātiādīsupi imināva nayena attho veditabbo. Evaṃ dassitaṃ pītipaṭisaṃvedanaṃ ārammaṇato asammohato ca vibhāgato dassetuṃ āvajjatotiādi vuttaṃ. Tattha āvajjatoti jhānaṃ āvajjantassa. Sā pītīti sā jhānapariyāpannā pīti. Jānatoti samāpannakkhaṇe ārammaṇamukhena jānato, tassa sā pīti paṭisaṃviditā hotīti sambandho. Passatoti dassanabhūtena ñāṇena jhānato vuṭṭhāya passantassa. Paccavekkhatoti jhānaṃ paccavekkhantassa. Cittaṃ adhiṭṭhahatoti 『『ettakaṃ velaṃ jhānasamaṅgī bhavissāmī』』ti jhānacittaṃ adhiṭṭhahantassa. Evaṃ pañcannaṃ vasibhāvānaṃ vasena jhānassa pajānanamukhena ārammaṇato pītiyā paṭisaṃvedanā dassitā. Adhimuccatoti saddahantassa, samathavipassanāvasenāti adhippāyo. Vīriyaṃ paggaṇhatotiādīsupi eseva nayo. Abhiññeyyanti visiṭṭhāya paññāya jānitabbaṃ catusaccaṃ vipassanāpaññāpubbaṅgamāya maggapaññāya abhijānatotiādi yojanā. Evaṃ pariññeyyantiādīsupi parijānatotiādinā yojanā veditabbā. Tattha pariññeyyanti dukkhasaccaṃ. Avasesapadānīti sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedīti padāni.
Vedanādayoti ādi-saddena saññā gahitā, tenāha 『『dve khandhā』』ti. Vipassanābhūmidassanatthanti kāyikasukhādisīsena pakiṇṇakasaṅkhāradassanato vuttaṃ samathe kāyikasukhābhāvato. Soti passambhanapariyāyena vutto nirodho. Vuttanayenāti imassa hi bhikkhuno pubbe apariggahitakāletiādinā (pārā. aṭṭha. 2.165) kāyasaṅkhāre vuttanayena. Pītisīsena vedanā vuttāti pītiapadesena vedanā vuttā, sukhaggahaṇato vedanānupassanāpasaṅgatoti adhippāyo. Dvīsu cittasaṅkhārapadesūti 『『cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāra』』nti imesu dvīsu koṭṭhāsesu. Saññāsampayuttā vedanāti vedanānupassanābhāvato vuttaṃ. Cittapaṭisaṃveditā veditabbāti ārammaṇato asammohatotiādinā vuttanayaṃ sandhāya vuttaṃ. Cittanti jhānasampayuttaṃ vipassanāsampayuttañca cittaṃ. Āmodetīti sampayuttāya pītiyā jhānavisayāya modeti. Vipassanākkhaṇetiādinā vuttabhaṅgānupassanakkhaṇe.
Ānāpānassatisamādhikathāvaṇṇanānayo niṭṭhito.
- Yadipi ariyā neva attanāva attānaṃ aññamaññaṃ vā jīvitā voropenti, nāpi parehi samādapenti, tathāpi yathāvuttehi tīhi pakārehi matānaṃ puthujjanānaṃ antare migalaṇḍikena māritānaṃ ariyapuggalānampi atthitāya 『『ariyapuggalamissakattā』』ti vuttaṃ. Atha vā puthujjanakāle attanāva attānaṃ ghātetvā maraṇasamaye vipassanaṃ vaḍḍhetvā ariyamaggaṃ paṭilabhitvā matānampi sabbhāvato evaṃ vuttanti gahetabbaṃ.
Padabhājanīyavaṇṇanā
174.. 通過長久的呼吸,即長的氣息的對象,而使其明白,那樣的喜悅被認知。心的專注,即心的專注不散亂,通過智慧的瞭解稱之為專注的心。就像通過對象的認知而明白的喜悅一樣,與之相應的法也被認知。因此,當正念安住時,通過長的呼吸與禪定相應的正念安住于那個對像,在那個對象的禪定中也安住。通過長的呼吸等方式,同樣的意義應當理解。如此顯示的喜悅的體驗,是從對像和不迷失的角度來說明的。這裡的「觀察」是指觀察禪定。那樣的喜悅是與禪定相應的喜悅。通過覺知而知,在入定的時刻,通過對象的認知而知,因此那樣的喜悅被認知。通過觀察而見,即從禪定中出來,觀察到的。通過反思,即反思禪定。心的決定是指「我將安住于如此的時間與禪定相應」。因此,根據五種能力的特性,從對象的角度顯示喜悅的體驗。 通過信而解脫,即信的力量。與平息與內觀相應的意思。勇氣的生起等同樣的方式。應當被特別的智慧所知的,通過四聖諦的內觀智慧,而對於道的智慧的認識。通過如此的瞭解應當理解。這裡的「瞭解」是指對苦諦的理解。餘下的部分是指快樂的體驗與心的體驗。 通過「感受」等等來說明,因此說「兩個蘊」。是爲了顯示內觀的基礎,即通過身體的快樂等所引起的各種法的觀察。通過靜止的方式來說明的滅。根據所說的,在這位比丘之前未被掌握的身體的法。通過喜的方面來說明感受,因此感受與喜的關係被說明。兩個心所的部分是指「心所體驗的平靜的心所」,在這兩個方面中。與感受相應的感受是指由於沒有觀察感受的關係。心的體驗應當被理解為從對象的角度不迷失。心是與禪定相應的、與內觀相應的心。喜悅是與喜相應的禪定體驗。通過內觀的時刻,觀察到的破壞。 關於安般唸的定的論述已經結束。 儘管聖者既不通過自己來殺死自己,也不通過他人來殺死他人,然而由於三種方式的說法,被世俗人所認為的「聖者的存在」是因為被野獸所殺。或者在世俗的情況下,通過自己殺死自己,在死亡的時候通過增強內觀而獲得聖道,實際上是如此說的。 關於句子的解釋。
172.Byañjane ādaraṃ akatvāti jānitvā sañjānitvātiādinā byañjanānurūpaṃ avuttattā vuttaṃ. Pāṇoti jānantoti idaṃ manussoti ajānitvāpi kevalaṃ sattasaññāya eva pārājikabhāvadassanatthaṃ vuttaṃ. Vadhakacetanāvasena cetetvāti 『『imaṃ māremī』』ti vadhakacetanāya cintetvā. Pakappetvāti 『『vadhāmi na』』nti evaṃ cittena paricchinditvā. Abhivitaritvāti sanniṭṭhānaṃ katvā, tenāha 『『nirāsaṅkacittaṃ pesetvā』』ti. Sikhāppatto atthoti sañciccāti pubbakālakiriyāvasena vuttassapi vītikkamabhūtassa aparakālakiriyāyuttadassanena koṭippatto attho. Jātiuṇṇā nāma tadahujātaeḷakassa lomaṃ. Evaṃ vaṇṇappaṭibhāganti evaṃ vaṇṇasaṇṭhānaṃ. Tato vā uddhanti dutiyasattāhādīsu abbudādibhāvappattaṃ sandhāya vuttaṃ. Parihīnavegassa santānassa paccayo hotīti sahakārīpaccayo hoti, na janako. Kammameva hi khaṇe khaṇe uppajjamānānaṃ kammajarūpānaṃ janakapaccayo, tañca pavattiyaṃ pubbe uppajjitvā ṭhitaṃ anupahataṃ catusantatirūpaṃ sahakārīpaccayaṃ labhitvāva kātuṃ sakkoti, na aññathā, yena kenaci virodhipaccayena niruddhacakkhādippasādānaṃ puggalānaṃ vijjamānampi kammaṃ cakkhādikaṃ janetuṃ na sakkotīti siddhameva hoti.
Atipātentoti atipātento vināsento. Vuttapakāramevāti jīvitindriyātipātanavidhānaṃ vuttappakārameva. Saraseneva patanasabhāvassa saṇikaṃ patituṃ adatvā atīva pātanaṃ sīghapātanaṃ atipāto, pāṇassa atipāto pāṇātipāto. Āthabbaṇikāti athabbaṇavedino. Athabbaṇanti athabbaṇavedavihitaṃ. Mantaṃ payojentīti aloṇabhojanadabbasayanasusānagamanādīhi payogehi mantaṃ parivattenti, tena yathicchitapāṇavadhādiphalaṃ upapajjati, tasmā taṃ kāyavacīkammesu paviṭṭhaṃ. Ītinti pīḷaṃ. Upaddavanti tato adhikataraṃ pīḷaṃ. Pajjarakanti visamajjaraṃ. Sūcikanti sūcīhi viya vijjhamānaṃ sūlaṃ. Visūcikanti sasūlaṃ āmātisāraṃ. Pakkhandiyanti rattātisāraṃ. Vijjaṃ parivattetvāti gandhāravijjādikaṃ attano vijjaṃ katūpacāraṃ mantapaṭhanakkamena parijappitvā. Tehīti tehi vatthūhi. Payojananti pavattanaṃ. Aho vatāyanti ayaṃ taṃ kucchigataṃ. Gabbhanti idaṃ kucchigataṃ gabbhaṃ. Kulumbassāti gabbhassa, kulasseva vā, kuṭumbassāti vuttaṃ hoti. Bhāvanāmayiddhiyāti adhiṭṭhāniddhiṃ sandhāya vuttaṃ. Taṃ tesaṃ icchāmattanti suttatthato na sametīti adhippāyo. Athabbaṇiddhivaseneva hi sutte 『『iddhimā cetovasippatto』』ti vuttaṃ, na bhāvanāmayiddhivasenāti daṭṭhabbaṃ.
Itarathāti pariyeseyyāti padassa gavesanamattameva yathārutavasena attho siyā, tadā pariyiṭṭhamattena pariyesitvā satthādīnaṃ laddhamattenāti attho. Sasanti hiṃsanti etenāti satthanti vadhopakaraṇassa pāsāṇarajjuādino sabbassāpi nāmanti āha laguḷātiādi. Laguḷanti muggarassetaṃ adhivacanaṃ. Satthasaṅgahoti mātikāyaṃ satthahārakanti ettha vuttasatthasaṅgaho. Parato vuttanayattāti parato nigamanavasena vuttassa dutiyapadassa padabhājane vuttanayattā. Cittasaddassa atthadīpanatthaṃ vuttoti citta-saddassa vicittādianekatthavisayattā itarehi nivattetvā viññāṇatthaṃ niyametuṃ vutto.
175.. 通過不尊重表達的意思而說的。因此說「生物」,即使不知道,依然是爲了表明生物的存在。通過殺戮的意圖而思考「我將殺死這個」,通過殺戮的意圖而思考。通過設想「我不殺」,以此思想而限制。通過決定而提到,因此說「以無疑慮的心發送」。雖然說「以先前的行為而成就」,但也可以通過後期行為的表現來理解。出生的毛髮是指當時出生的胎毛。這樣說的外觀是指這樣的位置。由此而引申出,指的是第二個星期等的狀態。由於失去力量的後果而產生,因此是輔助因,而不是產生因。因為在每一瞬間生起的行為形態的產生因,若已在過去生起並保持不變的四種狀態的輔助因才可以生起,而其他的則不然,因此,任何對立的因都不能使人的眼睛等的存在生起。 通過過度的行為而造成毀滅。通過所說的方式,指的是生命力的過度毀滅。通過如水一樣的落下的性質而不允許輕微的落下,造成了極大的落下,迅速的落下,生命的過度落下,即生命的過度毀滅。通過不當的方式而進行的。通過不當的方式而進行的行為。通過使用食物、飲水、睡眠、行走等的方式而使用,因而根據其所需的生命而產生,因此它被認為是身體和言語的行為。痛苦是指壓迫。更大的痛苦是指更強烈的壓迫。破損是指不均勻的破損。針是指像針一樣被刺破的尖端。與針相對的是帶刺的。通過刺破而生起的狀態。通過轉動智慧而使其顯現,指的是自身的智慧。通過這些事物。使用的意思是進行的行為。這真是太過了,指的是其在肚子里的狀態。胎指的是在肚子里的胎兒。家族的指的是胎兒的家族,或指家庭。通過修行的神通,指的是對意志的成就。因而他們的願望並不相同。通過不當的方式而說「有能力的心已獲得安寧」,而不是通過修行的神通來理解。 另外,指的是尋找的意思,僅僅是爲了尋找而存在,因而通過所獲得的意義,只是通過所獲得的內容。通過殺戮的工具,石頭、繩索等的所有名稱都被稱為「武器」。「武器」是指可以用來殺戮的工具。這裡的武器是指持有武器的意思。通過外部的說法,指的是第二個詞的句子結構。爲了說明心的意義而被提到,因此通過心的詞多是指爲了不同的目的而使用的多種意義。
174.Kammunābajjhatīti pāṇātipātakammunā bajjhati, taṃ kammamassa siddhanti attho. Ubhayathāpīti uddisakānuddisakavasena. Pacchā vā tena rogenāti etena anāgatampi jīvitindriyaṃ ārabbha pāṇātipātassa pavattiṃ dasseti. Evañca 『『yadā sakkoti, tadā taṃ jīvitā voropehī』』ti āṇattiyā cirena samiddhiyampi āṇattikkhaṇeyeva pāṇātipāto. Opātakhaṇanādithāvarapayogesu payogakaraṇato pacchā gahitapaṭisandhikassāpi sattassa maraṇe pāṇātipāto ca anāgatārammaṇo upapanno hoti. Yaṃ pana sikkhāpadavibhaṅge 『『pañca sikkhāpadāni paccuppannārammaṇāyevā』』ti vuttaṃ, taṃ pāṇātipātādito viratiṃ sandhāya vuttaṃ, na pāṇātipātādinti gahetabbaṃ. Aññacittenāti amāretukāmatācittena. Dutiyappahārena maratīti paṭhamappahāraṃ vinā dutiyeneva maratīti attho. Paṭhamappahārenevāti paṭhamappahārasamuṭṭhāpakacetanākkhaṇeyevāti attho. Kiñcāpi paṭhamappahāro sayameva na sakkoti māretuṃ, dutiyaṃ pana labhitvā sakkonto jīvitavināsahetu hoti, tasmā paṭhamappahāraṃ vinā maraṇassa asiddhattā 『『payogo tena ca maraṇa』』nti iminā saṃsandanato paṭhamappahāreneva kammabaddho yutto, na dutiyena tassa aññacittena dinnattā. Yathā cettha, evaṃ aññena puggalena dutiyappahāradānādīsu viya. Yadi pana dutiyappahāradāyakassāpi puggalassa vadhakacetanā atthi, tassāpi attano payogenāpi matattā payogakkhaṇe pāṇātipātoti veditabbaṃ.
Kammāpattibyattibhāvatthanti ānantariyādikammavibhāgassa pārājikādiāpattivibhāgassa ca pākaṭabhāvatthaṃ. 『『Eḷakaṃ māremī』』ti viparītaggahaṇepi 『『ima』』nti yathānipannasseva paramatthato gahitattā yathāvatthukaṃ kammabaddho hotiyevāti āha imaṃ vatthuntiādi. Ghātako ca hotīti pāṇātipātakammena baddhoti attho. Mātādiguṇamahante ārabbha pavattavadhakacetanāya mahāsāvajjatāya vuttaṃ 『『idha pana cetanā dāruṇā hotī』』ti.
Lohitakanti lohitamakkhitaṃ. Kammaṃ karonteti yuddhakammaṃ karonte. Yathādhippāyaṃ gateti yodhaṃ vijjhitvā pitari viddhe, yodhaṃ pana avijjhitvā kevalaṃ pitari viddhepi visaṅketo natthiyeva pitaripi vadhakacittassa atthitāya, kevalaṃ yodhe viddhepi eseva nayo. Ānantariyaṃ pana natthīti pituvisayaṃ pāṇātipātakammaṃ natthīti attho.
Evaṃ vijjhāti evaṃ pādehi bhūmiyaṃ ṭhatvā evaṃ dhanuṃ gahetvā ākaḍḍhitvātiādinā vijjhanappakārasikkhāpanamukhena āṇāpetīti attho. Evaṃ paharāti daḷhaṃ asiṃ gahetvā evaṃ pahara. Evaṃ ghātehīti evaṃ kammakāraṇaṃ katvā mārehi. Tattakā ubhinnaṃ pāṇātipātāti anuddisitvā yesaṃ kesañci māraṇatthāya ubhohi payogassa katattā vuttaṃ. Sace hi āṇāpako 『『evaṃ viddhe asuko evaṃ maratī』』ti saññāya 『『evaṃ vijjhā』』ti āṇāpeti, niyamitasseva maraṇe āṇāpakassa kammabaddhoti vadanti. Sace āṇatto 『『asuka』』nti niyametvā uddissa saraṃ khipati, āṇāpako aniyametvā āṇāpeti, āṇāpakassa yesaṃ kesañci maraṇepi kammabaddho, āṇattassa pana niyamitamaraṇeyevāti veditabbaṃ. Majjheti hatthino piṭṭhino majjhe. Etenāti adhiṭṭhahitvā āṇāpetītiādipāḷivacanena. Tatthāti āṇattikapayoge.
176.. 通過業而被束縛,即通過殺生的業而被束縛,這就是它的意思。兩種方式,即指定的和不指定的。或者通過之後的疾病,即指向未來的生命的殺生行為。如此,即使通過命令"當能夠時,就從生命中除去"而久而久之才成就,但在命令發出的那一刻就已經是殺生了。在挖掘坑穴等對不動的對象的使用中,即使是之後獲得再生的有情的死亡,也可以說是殺生。但在戒律的分別中說"五戒僅針對現在的對象",這是指遠離殺生等,而不是指殺生等。 通過另一個心,即不想殺害的心。通過第二次打擊而死,即不經過第一次打擊,僅僅通過第二次就死了。僅僅通過第一次打擊,即在第一次打擊引發的意圖發生的那一刻。雖然第一次打擊本身不能殺死,但獲得了第二次就能導致死亡,所以由於第一次打擊不能導致死亡,因此通過"與之死亡"這一關係,是與第一次打擊的業相連,而不是與第二次的,因為那是由另一個人所給予的。如同在這裡,也同樣適用於他人給予第二次打擊等。但如果第二次打擊者也有殺害的意圖,那麼也應該認為在他自己的行為中就已經有殺生了。 爲了顯示業的過失和過犯的分類的明確性。即使在錯誤的理解中,也因為"這個"被實際上抓住,所以無論如何都與實際的對象相連。並且也是殺手。由於針對母親等高尚品質的殺害意圖的極大過失,因此說"在這裡,意圖是殘酷的"。 染有血跡的。正在從事戰鬥的行為。根據意圖而去,即通過射擊士兵而傷害父親,但不射擊士兵而僅傷害父親,由於父親也沒有殺害的意圖,所以也沒有過失。但無間地獄是沒有的,即沒有針對父親的殺生業。 如此射擊,即通過這樣站在地上、握弓、拉動等方式來指導射擊的方法。如此打擊,即握緊劍后如此打擊。如此殺害,即通過這樣的行為而殺害。這些是雙方的殺生,即爲了殺害某些人而雙方都進行了行為。因為如果吩咐者說"被這樣射擊的人就這樣死去",那麼吩咐者就與被指定死亡的人的業相連。如果被吩咐者瞄準某人射箭,而吩咐者沒有指定,那麼吩咐者就與任何人的死亡都有業的關係,而被吩咐者只有與被指定死亡的人有關。在中間,即在象的背上。通過這樣,即通過決定而吩咐。在那裡,即在吩咐的行為中。
Kiñcāpi kiriyāviseso aṭṭhakathāsu anāgato, pāḷiyaṃ pana 『『evaṃ vijjha, evaṃ pahara, evaṃ ghātehī』』ti (pārā. 174) kiriyāvisesassa parāmaṭṭhattā ācariyaparamparā āgataṃ kiriyāvisesampi pāḷisaṃsandanato gahetvā dassento aparo nayotiādimāha. Vijjhananti ususattiādīhi vijjhanaṃ. Chedananti asiādīhi hatthapādādicchedanaṃ. Bhedananti muggarādīhi sīsādibhedanaṃ dvidhākaraṇaṃ. Saṅkhamuṇḍakanti sīsakaṭāhe cammaṃ saha kesehi uppāṭetvā thūlasakkharāhi sīsakaṭāhaṃ ghaṃsitvā saṅkhavaṇṇakaraṇavasena saṅkhamuṇḍakammakaraṇaṃ. Evamādīti ādi-saddena biḷaṅgathālikādiṃ saṅgaṇhāti. Ure paharitvā piṭṭhiyaṃ paharitvā gīvāyaṃ paharitvātiādinā sarīrāvayavappadesesu paharaṇavijjhanādiniyamopi kiriyāviseseyeva saṅgayhati aṭṭhakathāsu saṅkhamuṇḍakādisarīrappadesavisayāyapi ghātanāya tattha pavesitattā, yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa 2.174 payogakathāvaṇṇanā) purato paharitvā mārehītiādikassa aṭṭhakathāpāṭhassa 『『purimapassādīnampi vatthusabhāgato vatthuggahaṇeneva gahaṇanti āha purato paharitvātiādī』』ti evamadhippāyakathanaṃ, taṃ saṅkhamuṇḍakādikassa sarīrappadese kammakāraṇākaraṇassa aṭṭhakathāya kiriyāvisesavisaye vuttattā na yujjati. Yathāṇattaṃ muñcitvā puggalantaramāraṇameva hi vatthuvisaṃvādo, na paharituṃ āṇattaṃ sarīrappadesavisaṃvādanaṃ, tenāha 『『vatthuṃ visaṃ vādetvā…pe… tato aññaṃ māreti. Purato paharitvā mārehīti vā…pe… natthi kammabaddho』』ti, idaṃ pana yathāṇattavatthusmimpi kiriyāvisesavisaṅketena kammabaddhābhāvaṃ dassetuṃ vuttanti paññāyati. Tena 『『vatthuṃ avisaṃvādetvā mārentī』』ti ettakameva avatvā 『『yathāṇattiyā』』ti kiriyāvisesaniyamopi dassito, itarathā yathāṇattiyāti vacanassa niratthakatāpattito. Vatthuniddese ca 『『vatthūti māretabbo satto』』ti (pārā. aṭṭha.
177.. 雖然在註釋中沒有提到這種具體的行為,但在經文中說"如此射擊、如此打擊、如此殺害"(Pārā.174)提到了這種具體的行為,因此從經文中獲取這些具體的行為,並以其他的方式來闡述。 射擊指用箭等射擊。切割指用刀等切斷手足等。破壞指用棍等打破頭等兩分。打破頭蓋骨指剝去頭皮連同頭髮,然後用粗石頭磨擦頭蓋骨,使其呈現破碎的頭蓋骨樣子。"如此等"一詞包括了用棍等打斷肋骨、背部、頸部等身體部位的行為。但是在註釋中所說的"從前面打擊而殺害"等,是指通過對應的對象的理解來獲取,而不是指具體的身體部位的行為,因為註釋中提到了這些身體部位的行為也包括在具體的行為中。但是在《義釋》中所說的"從前面打擊而殺害"等,是指通過對應的對象的理解來獲取,而不是指具體的身體部位的行為,因為註釋中提到了這些身體部位的行為也包括在具體的行為中。但是在《義釋》中所說的"從前面打擊而殺害"等,是指通過對應的對象的理解來獲取,而不是指具體的身體部位的行為,因為註釋中提到了這些身體部位的行為也包括在具體的行為中。 按照吩咐殺害另一個人,這才是對象的不一致,而不是吩咐打擊某個身體部位,因此說"使對像不一致……然後殺害另一個人。從前面打擊而殺害等……沒有業的束縛"。這似乎是爲了顯示即使在按照吩咐的對象中,也沒有具體行為上的業的束縛。因此,只說"不使對像不一致而殺害"就已經顯示了具體行為的限定,否則"按照吩咐"這句話就是無意義的。在對象的說明中,"對像指
2.174) ettakameva vuttaṃ, na pana 『『yathāṇattassa paharitabbasarīrappadesopī』』ti vuttaṃ. Tasmā purato paharaṇādipi kiriyāvisese eva saṅgayhatīti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ. Vatthuvisesenāti mātuādimatasattavisesena. Kammavisesoti ānantariyādikammaviseso. Āpattivisesoti pārājikādiāpattiviseso.
Yadā kadāci pubbaṇheti āṇattadivasato aññassapi yassa kassaci divasassa pubbaṇhe. Etaṃ gāme ṭhitanti gāmo puggalaniyamanatthaṃ vutto, na okāsaniyamanatthaṃ, tasmā 『『yattha katthaci māreti, natthi visaṅketo』』ti vuttaṃ, etena kālokāsaāvudhaiayāpathakiriyāvisesānaṃ niyamicchāya asati yena kenaci pakārena maraṇameva icchantassa āṇāpakassa mukhāruḷhavasena vuttassa desakālādiniyamassa visaṅketepi kammabaddhoyevāti ñāpitaṃ hoti. Yo pana cittena yattha katthaci yadā kadāci yena kenaci pakārena maraṇameva icchantopi kālādivisaṅketena akusalato codanato vā muccitukāmo lesena kālādiniyamaṃ karoti, tassa manussaviggahapārājikato pariyāyena amuccanato kālādivisaṅketepi kammabaddhovāti gahetvā vicāraṇato gahetabbaṃ, keci panetaṃ na icchanti, vīmaṃsitabbaṃ. Tuṇḍenāti aggakoṭiyā. Tharunāti khaggamuṭṭhinā. Etaṃ gacchantanti gamanena puggalova niyamito, na iriyāpatho, tenāha 『『natthi visaṅketa』』nti.
『『Dīghaṃ mārehī』』ti vuttepi dīghasaṇṭhānānaṃ bahubhāvato 『『itthannāmaṃ evarūpañca dīgha』』nti aññesaṃ asādhāraṇalakkhaṇena aniddiṭṭhattā 『『aniyametvā āṇāpetī』』ti vuttaṃ, tenevāha 『『yaṃ kiñci tādisaṃ māremī』』ti. Ettha ca cittena bahūsu dīghasaṇṭhānesu ekaṃ niyametvā vuttepi vācāya aniyamitattā aññasmiṃ tādise mārite natthi visaṅketoti vadanti. Attānaṃ muñcitvā parapāṇimhi pāṇasaññitālakkhaṇassa aṅgassa abhāvato nevatthi pāṇātipātoti āha 『『āṇāpako muccatī』』ti. Attānaṃ uddissa 『『asukaṭṭhāne nisinna』』nti okāsaniyame tasmiṃ padese nisinnassa yassa kassaci jīvitindriyaṃ ārabbha vadhakacittaṃ uppajjatīti vuttaṃ 『『neva vadhako muccati na āṇāpako』』ti. Okāsañhi niyametvā niddisanto tasmiṃ okāse nisinnaṃ māretukāmo hoti, sayaṃ pana tadā tattha natthi, tasmā okāsena saha tattha nisinnasseva jīvitindriyaṃ ārammaṇaṃ hoti, na attanoti gahetabbaṃ. Sace pana sayaṃ tattheva nisīditvā attano nisinnaṭṭhānameva niyametvā 『『mārehī』』ti vuttepi añño tattha nisinno māriyati, tassāpi attanopi jīvitaṃ ārabbha vadhakacetanā pavattati, parasmiṃ tattha mārite āṇāpakassa kammabaddhoti gahetabbaṃ. Evarūpe ṭhāne cittappavattiniyamo buddhavisayo, na aññesaṃ visayoti āha 『『tasmā ettha na anādariyaṃ kātabba』』nti.
178.. 僅僅如此說,而並沒有提到「應打擊的身體部位也是」的意思。因此,前面的打擊也是具體的行為,這一點我們應當理解,經過思考後應當掌握。特定的對象是指母親等特定的有情。業的特定是指無間地獄等的業的特定。過失的特定是指破戒等的過失特定。 在某個早晨,基於命令的日子,針對任何人的某個早晨。這裡說「這個村子裡站著」,是爲了指代村子中的人,而不是爲了限制空間,因此說「無論在何處殺人,毫無疑問」,通過這種方式表明了在某個時間、某個地點等情況下,若有人希望殺人,仍然是有業的束縛。若有人心中希望殺人,無論在何處、何時、以何種方式,若希望殺人,基於時間等的限制,仍然是有業的束縛。以此為依據,我們應當理解,某些人不希望如此。 以嘴巴為指,指的是頭的頂部。以劍為指,指的是用刀等割斷。這裡所說「去的」,是指通過行走而特定的人,而不是指行走的方式,因此說「毫無疑問」。 即使說「應打擊長處」,由於長處的多樣性,其他人也有「這個地方的樣子也長」,因此說「無特定的限制」。因此說「我將殺死任何這樣的東西」。在這裡,雖然在許多長處中通過心中設定了一個限制,但由於語言的無特定性,在其他地方殺死並沒有疑問。 由於沒有放棄自己而殺害他人,因此說「命令者將被釋放」。由於放棄自己,「在某個地方坐著」,是指在該位置坐著的任何人的生命力所引發的殺害意圖,因此說「殺害者不會被釋放,也不會是命令者」。在這個位置上,若有人希望殺死坐在那裡的人,雖然他自己並不在那兒,但他希望殺死的生命力仍然是以該位置為對象,因此說「若有人坐在那裡希望殺死他」,因此應當理解為他是有業的束縛。 如果他自己坐在那裡,且以自己的位置為限制而說「殺死」,那麼在其他人坐在那裡被殺死時,殺害的意圖也會產生,因此應當理解為命令者與他有業的關係。這樣的地方是心的活動的限制,非其他的對象,因此說「因此在這裡不應當
Evaṃāṇāpentassa ācariyassa tāva dukkaṭanti sace āṇattiko yathādhippāyaṃ na gacchati, ācariyassa āṇattikkhaṇe dukkaṭaṃ. Sace pana so yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha so avassaṃ ghāteti, yaṃ parato 『『āpatti sabbesaṃ pārājikassā』』ti (pārā. 174) vuttaṃ, tato imassa āṇattikkhaṇeyeva pārājikaṃ hoti, na dukkaṭathullaccayānīti gahetabbaṃ. Tesampi dukkaṭanti buddharakkhitādīnampi ārocanapaccayā dukkaṭaṃ, idañca yathāṇattivasena saṅgharakkhitassa jīvitā voropane asati yujjati, voropane sati tesampi ārocanakkhaṇeyeva pārājikaṃ. Paṭiggahitamatteti idaṃ avassaṃ paṭiggahaṇasabhāvadīpanatthaṃ vuttaṃ, na paṭiggahitakkhaṇeyeva thullaccayanti dassanatthaṃ. Sace hi so avassaṃ paṭiggahessati, kammaṃ pana na nipphādessati, tadā ācariyassa āṇattikkhaṇeyeva thullaccayaṃ hotīti daṭṭhabbaṃ.
Mūlaṭṭhasseva dukkaṭanti idaṃ mahāaṭṭhakathāyaṃ āgatanayadassanamattaṃ, na panetaṃ attanā adhippetaṃ, tenāha evaṃ santetiādi, evaṃ mahāaṭṭhakathāyaṃ vuttanayena atthe satīti attho. Paṭiggahaṇe āpattiyeva na siyāti vadhakassa 『『sādhu suṭṭhū』』ti maraṇapaṭiggahaṇe dukkaṭāpatti neva siyā, evaṃ anoḷārikavisayepi tāva dukkaṭaṃ, kimaṅgaṃ pana maraṇapaṭiggahaṇeti dassanatthaṃ sañcarittapaṭiggahaṇādi nidassitaṃ. 『『Aho vata itthannāmo hato assā』』ti evaṃ maraṇābhinandanadassanatthaṃ sañcarittapaṭiggahaṇādibhinandane dukkaṭe sati pageva 『『ahaṃ taṃ māressāmī』』ti maraṇapaṭiggahaṇeti adhippāyo. Paṭiggaṇhantassevetaṃ dukkaṭanti avadhāraṇena saṅgharakkhitassa paṭiggahaṇapaccayā mūlaṭṭhassa nattheva āpattīti dasseti, visaṅketattā paṭhamaṃ āṇattadukkaṭamevassa hoti. Keci pana 『『mūlaṭṭhassāpi dukkaṭamevā』』ti vadanti, taṃ na yuttaṃ ekena payogena dvinnaṃ dukkaṭānaṃ asambhavā. Purimanayeti samanantarātīte avisakkiyadūtaniddese. Etanti dukkaṭaṃ. Okāsābhāvenāti mūlaṭṭhassa thullaccayassa vuccamānattā paṭiggaṇhantassa dukkaṭaṃ na vuttaṃ okāsābhāvena, na pana āpattiabhāvatoti adhippāyo.
- Sayaṃ saṅghattherattā 『『upaṭṭhānakāle』』ti vuttaṃ. Vācāya vācāya dukkaṭanti 『『yo koci mama vacanaṃ sutvā imaṃ māretū』』ti iminā adhippāyena avatvā kevalaṃ maraṇābhinandanavaseneva vuttattā corāpi nāma taṃ na hanantītiādivācāyapi dukkaṭameva vuttaṃ. Dvinnaṃ uddissāti dve uddissa, dvinnaṃ vā maraṇaṃ uddissa. Ubho uddissa maraṇaṃ saṃvaṇṇentassa payogasamuṭṭhāpikāya cetanāya ekattepi 『『dve pāṇātipātā』』ti vattabbatāsaṅkhātaṃ balavabhāvaṃ āpajjitvā paṭisandhipavattīsu mahāvipākattā 『『akusalarāsī』』ti vuttaṃ, bahū uddissa maraṇasaṃvaṇṇanepi eseva nayo. Tattakā pāṇātipātāti yattakā saṃvaṇṇanaṃ sutvā marissanti, tattakānampi vattamānaṃ anāgatañca jīvitindriyaṃ sabbaṃ ālambitvāva cetanāya pavattanato tattakā pāṇātipātā honti, tattakāhi cetanāhi dātabbaṃ pavattivipākaṃ ekāva sā cetanā dātuṃ sakkotīti attho, paṭisandhivipākaṃ pana sayañca pubbāparacetanā ca ekekameva dātuṃ sakkotīti gahetabbaṃ.
179.. 如此說,若命令者不如所願行事,則有過失;而若如所願行事,則如前所述的重罪,命令者在命令的瞬間就是重罪。因此,他必然會殺人,正如前面所說「所有人都犯有破戒罪」(Pārā. 174),那麼在命令的瞬間便是破戒,而不是輕罪。即使是佛陀所保護的等因緣導致的過失,這也因如實而存在,若沒有對生存的剝奪,則不適用;若有剝奪,則在因緣的瞬間便是破戒。僅僅是接受而已,這句話是爲了說明必然會接受,而不是爲了說明在接受的瞬間就有重罪。 若他必然接受,但卻不產生行為,那麼應當理解為命令者在命令的瞬間便有輕罪。關於此,提到的「僅僅是重罪」是爲了說明這一點,而不是爲了說明此事是自我設定的,因此說「如此安穩」等等,這正是根據大註釋所說的意思。接受時若有過失,則不應有命令者的「很好,非常好」,在殺死的接受中並無過失,然而即使在非特殊的情況下也有過失,如何在殺死的接受中說明呢,因而提到了接受的行為等。 「哎呀,真可憐,他被殺了」的這種殺死的歡慶的表現,說明了接受的行為等,若有過失,便是「我將殺死他」的意圖。接受者的過失是通過承認而顯現的,因而說明了重罪的存在;由於沒有疑問,初始的命令者便是輕罪。有人說「重罪也是如此」,這並不正確,因為兩個不同的行為不可能同時存在。 前面的說法是指緊接著的未被打擾的使者的敘述。這是指過失。由於沒有機會的存在,重罪被稱為重罪,而不被稱為接受的過失,這並不意味著沒有機會的存在,而是指沒有過失的意思。 自己的僧伽長老所說「在執行命令時」。通過言語的言語,若說「無論誰聽到我的話,就殺了他」,這是爲了說明意圖,而僅僅是通過殺死的歡慶而說。因此,即使是賊也不會殺人等同樣的過失。兩者所指的是兩個,或是指兩個死亡。若兩個死亡的意圖是同時產生的,那麼通過這種意圖的結合,便可稱為「兩個殺生」,而因其強大的力量而導致再生的發生,因此被稱為「惡業的集合」,通過許多死亡的描述也是同樣的道理。 因此,殺生的行為是根據所聽到的描述而導致死亡的,所有這些都依靠著生存的力量,從而形成殺生的意圖。通過這些意圖的結合,便可認為是單一的意圖;而再生的果報則是自己和他人的意圖各自獨立。
176.Yesaṃ hatthatoti yesaṃ ñātakapavāritādīnaṃ hatthato, idañca bhikkhuno rūpiyamūlassa abhāvaṃ sandhāya vuttaṃ, attanova dhanañce, sayameva mūlaṃ gahetvā muñcati, mūlaṃ pana aggahetvāpi potthakassa potthakasāmino santakattāpādanamevettha pamāṇanti gahetabbaṃ. Lekhādassanakotūhalakāti sundarakkharaṃ disvā vā 『『kīdisaṃ nu kho potthaka』』nti vā oloketukāmā.
Pāṇātipātassa payogattāti sarīrato pāṇaviyojanassa niṭṭhāpakapayogattā. Opātakhaṇanatthaṃ pana kudālādiatthāya ayobījasamuṭṭhāpanatthaṃ akappiyapathaviṃ vā kudāladaṇḍādīnaṃ atthāya bhūtagāmaṃ vikopentassa pācittiyameva. Pāṇātipātapayogattābhāvā adinnādānapubbapayaoge viya dutiyapariyesanādīsupi ettha dukkaṭaṭṭhāne dukkaṭaṃ, musāvādādipācittiyaṭṭhāne pācittiyamevāti gahetabbaṃ. Pamāṇeti attanā sallakkhite pamāṇe. Tacchetvāti unnatappadesaṃ tacchetvā. Paṃsupacchinti sabbantimaṃ paṃsupacchiṃ. Ettakaṃ alanti niṭṭhāpetukāmatāya sabbantimapayaogasādhikā cetanā sanniṭṭhāpakacetanā, mahāaṭṭhakathāyaṃ 『『ekasmiṃ divase avūpasanteneva payogena khaṇitvā niṭṭhāpentaṃ sandhāya sabbantimā sanniṭṭhāpakacetanā vuttā, itarāsu pana aṭṭhakathāsu 『『imasmiṃ patitvā marantū』』ti adhippāyena ekasmiṃ divase kiñci khaṇitvā aparasmimpi divase tato kiñci kiñci khaṇitvā niṭṭhāpentaṃ sandhāya vuttanti evaṃ aṭṭhakathānaṃ aññamaññavirodho ñātabbo. Attano dhammatāyāti ajānitvā, pakkhalitvā vā. Arahantāpi saṅgahaṃ gacchantīti aññehi pātiyamānānaṃ amaritukāmānampi arahantānaṃ maraṇaṃ sambhavatīti vuttaṃ. Purimanayeti 『『maritukāmā idha marissantī』』ti vuttanaye. Visaṅketoti maritukāmānaṃ māretukāmānañca uddissa khatattā amaritukāmānaṃ maraṇe kammabaddho natthīti attho.
180.. 從誰的手中,指的是親屬或邀請者等的手中。這是爲了說明這位比丘沒有金錢的根源。如果是自己的財物,自己拿取並放下。但如果沒有拿取根源,也應該把它視為屬於書籍所有者的標準。 對於殺生行為的實施,是指從身體上分離生命的完成行為。但爲了挖掘坑洞等,或爲了取得鐵器種子等,破壞不適當的土地或用於鐵鍬等,則只有波逸提。由於沒有殺生行為,在偷盜的前行中,像是第二次尋找等,在這裡也是輕罪,在妄語等波逸提的地方則是波逸提。 以自己所判斷的標準。切割,指切割高處。最終的砂土,指最終的砂土。這麼多就夠了,指爲了完成的意圖,是完成行為的意圖。在大註釋中說"在一天內,通過未平息的行為而完成"是指完成的意圖。但在其他註釋中說"讓他們在此處死去"的意圖,是指在一天內挖掘一些,在另一天再繼續挖掘完成,這樣註釋之間的矛盾應當知曉。 憑自己的本性,即不知道或洗滌。連阿羅漢也會被包括在內,即使是不想殺害的阿羅漢,也可能會被他人所殺。 前面的說法,指的是"想殺的人在此處會死去"的說法。沒有疑問,即使是不想殺害的人,也沒有對想殺害和被殺害的人的業的束縛。
Tatthapatitaṃ bahi nīharitvāti idaṃ tattha patanapaccayā maraṇassa pavattattā vuttaṃ. Āvāṭe patitvā thokaṃ cirāyitvā gacchantaṃ gahetvā mārite tattha patitarogena pīḷitassa gacchato pakkhalitvā pāsāṇādīsu patanenāpi maraṇepi opātakhaṇako na muccatīti veditabbaṃ. Amaritukāmā vāti adhippāyassa sambhavato opapātike uttarituṃ asakkuṇitvā matepi pārājikaṃ vuttaṃ. 『『Nibbattitvā』』ti vuttattā patanaṃ na dissatīti ce? Tatthassa nibbattiyeva patananti natthi virodho. Yasmā mātuyā patitvā parivattitaliṅgāya matāya so mātughātako hoti, na kevalaṃ manussapurisaghātako, tasmā patitasseva vasena āpattīti adhippāyena 『『patanarūpaṃ pamāṇa』』nti vuttaṃ, idaṃ pana akāraṇaṃ 『『liṅge parivattepi ekasantānattassa avigatattā. Manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariya』』nti hi aṭṭhakathāyaṃ vuttaṃ. Yena pana sabhāvena sattā jāyanti, teneva maranti, sova tesaṃ rūpantaraggahaṇepi sabhāvoti 『『maraṇarūpameva pamāṇaṃ, tasmā pācittiya』』nti vutto. Pacchimo vādo pamāṇaṃ, evaṃ sante pāḷiyaṃ 『『yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ patati, āpatti dukkaṭassa. Patite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti thullaccayassā』』ti kasmā vuttanti ce? Nāyaṃ doso. 『『Yakkho vā peto vā』』ti hi paṭhamaṃ sakarūpaṃ dassetvā rūpantaraṃ gahetvāpi ṭhiteyeva yakkhapete dassetuṃ 『『tiracchānagatamanussaviggaho vā』』ti vuttaṃ. Tasmā tiracchānagataviggaho manussaviggaho vā yakkho vā peto vāti evamettha yojanā kātabbā. Keci pana 『『manussaviggahena ṭhitatiracchānagatānaṃ āveṇikaṃ katvā thullaccayaṃ vuttaṃ viya dissatī』』ti vadanti, taṃ na yuttaṃ tiracchāno vā manussaviggahoti vattabbato, aṭṭhakathāsu ca imassa visesassa avuttattā. Yakkhapetarūpena matepi eseva nayoti iminā maraṇarūpasseva pamāṇattā thullaccayaṃ atidisati.
Mudhāti amūlena. So niddosoti tena tattha katapayogassa abhāvato, yadi pana sopi tattha kiñci karoti, na muccati evāti dassento evaṃ patitātiādimāha. Tattha evanti evaṃ mayā kateti attho . Na nassissantīti adassanaṃ na gamissanti, na palāyissantīti adhippāyo. Suuddharā vā bhavissantīti idaṃ gambhīrassa opātassa pūraṇe payojanadassanaṃ. Uttāne kate opāte sīghaṃ amhehi gahetvā māretuṃ suuddharā bhavissantīti adhippāyo. Vippaṭisāre uppanneti mūlaṭṭhaṃ sandhāya vuttaṃ. Yadi pana pacchimopi labhitvā tattha vuttappakāraṃ kiñci katvā puna vippaṭisāre uppanne evaṃ karoti, tassāpi eseva nayo. Jātapathavī jātāti īdise puna aññena opāte khate tadā muccatīti dassanatthaṃ vuttaṃ, jātapathavīsadisaṃ katvā puna suṭṭhu koṭṭetvā daḷhataraṃ pūritepi muccatiyevāti gahetabbaṃ.
181.. 將其從那裡移出后落下,這是因為落下導致了死亡。即使有人在坑洞中墜落後稍作停留就走,或被抓住后死於墜落時的疾病,或因在石頭等上墜落而死,挖掘坑洞的人也不會被免責。即使是不想殺害的人,由於可能會墜落而死,也被說成是破戒。 雖然說"轉生",但沒有顯現墜落,這並沒有矛盾。因為如果一個人因為母親而墜落並死亡,他就是殺母親,而不僅僅是殺人。因此,是根據墜落的情況而有過失。這是不合理的,因為即使改變性別,也沒有離開同一個生命流。即使殺害人身為母親或父親的人,即使改變性別,也是無間地獄的業。 但是,以什麼樣的性質眾生出生,也以同樣的性質死亡,這就是他們的性質,即使改變了形態,也是如此,因此"死亡的形態就是標準,所以是波逸提"。最後的論述是標準,那麼為什麼在經文中說"若是夜叉或餓鬼或畜生化身的人墜落,犯輕罪;墜落後感到痛苦,犯輕罪;死亡,犯重罪"呢?這並非錯誤。 首先說明了自己的形態,然後又說"或畜生化身的人",是爲了表明即使改變了形態,夜叉和餓鬼仍然存在。因此,這裡應該理解為:畜生化身或人的化身,無論是夜叉或餓鬼。有人說,通過人的化身特別說明畜生的重罪,這是不正確的,因為不能說畜生就是人的化身,而註釋中也沒有提到這一特點。 通過夜叉或餓鬼的形態死亡,也是同樣的道理,這是因為以死亡的形態作為標準而說重罪。 無謂的,即沒有根源。他無過失,因為在那裡沒有做任何事情。但如果他也在那裡做了什麼,也不會被免責,因此說"如此墜落"等。 在那裡,即我所做的。不會消失,即不會被發現,不會逃走,這是爲了表明填滿深坑的目的。在挖掘明顯的坑洞后,我們可以迅速抓住並殺死,這就是所謂的"容易被取出"。 對於生起的悔恨,是指對最初的人。但如果最後一個人也獲得了,並做了那樣的事情,又生起悔恨,他也是同樣的情況。爲了說明即使再次挖掘一個新的坑洞,也會被免責,即使再次仔細填平並加固,也仍然會被免責。
Thaddhataranti thirakaraṇatthaṃ aparāparāya pāsayaṭṭhiyā saddhiṃ bandhitvā vā tameva vā sithilabhūtapāsaṃ thaddhataraṃ bandhitvā ṭhapeti. Khāṇukanti pāsayaṭṭhibandhanakhāṇukaṃ. Tatthajātakayaṭṭhiṃ chinditvā muccatīti idaṃ araññe yathāṭhitameva daṇḍaṃ mūle acchinditvā pāsabandhanayoggaṃ katvā ṭhapitattā tattha aññopi koci pāsaṃ bandheyya, mūlaṭṭho na muccati, taṃ pana mūlepi chinditvā khaṇḍākhaṇḍaṃ katvā muccatīti dassanatthaṃ vuttaṃ. Rajjuketi vākehi ekavāraṃ vaṭṭitarajjuke. Sayaṃ vaṭṭitanti tanukavaṭṭitaṃ diguṇatiguṇatāpādanena attanā vaṭṭitaṃ. Ubbaṭṭetvāti pākatikaṃ katvā. Gopentopīti hīraṃ hīraṃ katvā gopentopi.
177.Ālambanarukkho vāti tatthajātakaṃ sandhāya vuttaṃ. Tadatthameva katvāti māraṇatthameva ayobījasamuṭṭhāpanādinā vāsiādiṃ satthaṃ kāretvā. Pākatikanti aññehi kataṃ pakatisatthameva labhitvā mūlaṭṭhena ṭhapitaṃ hotīti attho. Muccatīti mūlaṭṭho muccati. Visamaṇḍalanti mañcapīṭhādīsu ālittaṃ visamaṇḍalaṃ.
Vatvā asiṃ upanikkhipatīti ettha mukhena avatvā manasāva cintetvā upanikkhipanepi eseva nayo. Purimanayenāti yesaṃ hatthato mūlaṃ gahitantiādinā. Visabhāgarogo nāma kuṭṭhādivirūpabhāvato, gaṇḍapīḷakādi vā jīvitappavattiyā paccanīkattā.
178.Manāpiyepi eseva nayoti etena manāpiyaṃ rūpaṃ upasaṃharatīti ettha yaṃ vā manāparūpaṃ, tassa samīpe ṭhapeti, attanā vā manāpiyena rūpena samannāgato tiṭṭhatītiādi yojetabbanti dasseti. Alaṅkaritvā upasaṃharatīti 『『alābhakena sussitvā maratū』』ti iminā adhippāyena upasaṃharati, teneva 『『sace uttasitvā marati, visaṅketo』』ti vuttaṃ. Alābhakena sussitvā maratīti ettha pārājikoti pāṭhaseso daṭṭhabbo. Mahākacchu nāma valliphalaviseso, yassa majjārapādasseva saṇṭhānaṃ dukkhasamphassāni sukhumalomāni ca honti. Haṃsapupphanti haṃsādīnaṃ pakkhalomaṃ sandhāya vadanti. Attano dhammatāya marati, anāpattīti pārājikaṃ sandhāya vuttaṃ dukkaṭā na muccanato.
- Asañciccāti idaṃ maraṇasaṃvattanikaupakkamassa asallakkhaṇaṃ sandhāya vuttanti āha iminā upakkamenātiādi. Ajānantassāti idaṃ pana maraṇasaṃvattanikavisādiupakkamakaraṇassa ajānanaṃ sandhāya vuttanti āha iminā ayaṃ marissatītiādi. Na maraṇādhippāyassāti idaṃ dukkhuppādakaṃ upakkamanti jānantassāpi maraṇādhippāyassa abhāvaṃ sandhāya vuttanti āha maraṇaṃ anicchantassātiādi. Anuppabandhābhāvāti domanassavīthīnaṃ nirantarappavattiabhāvā.
Padabhājanīyavaṇṇanānayo niṭṭhito.
Vinītavatthuvaṇṇanā
180.Vohāravasenāti pubbabhāgavohāravasena, maraṇādhippāyassa sanniṭṭhāpakacetanākkhaṇe karuṇāya abhāvato kāruññena pāse baddhasūkaramocanaṃ (pārā. 153) viya na hotīti adhippāyo. 『『Yathāyunā』』ti vuttamevatthaṃ 『『yathānusandhinā』』ti pariyāyantarena vuttaṃ. Heṭṭhā kismiñci vijjamāne sāṭakaṃ valiṃ gaṇhātīti āha 『『yasmiṃ vali na paññāyatī』』ti. Paṭivekkhaṇañcetaṃ gihīnaṃ santake evāti daṭṭhabbaṃ. Pāḷiyaṃ musale ussiteti aññamaññaṃ upatthambhetvā dvīsu musalesu bhittiṃ apassāya ṭhapitesūti attho. Udukkhalabhaṇḍikanti udukkhalatthāya ānītaṃ dārubhaṇḍaṃ. Paribandhanti bhojanaparibandhaṃ, bhojanantarāyanti vuttaṃ hoti.
182.. 更加堅固,即通過再次用木棒綁縛或將原有的鬆散的繩子重新綁緊而使其更加堅固。 木樁,指用於綁繩的木樁。切斷在那裡生長的木樁,就可以逃脫,這是爲了說明,即使在森林中立著的木棒,如果在根部切斷使其適合綁繩,另一個人也可以在那裡綁繩,但最初的人不會被免責,只有將其徹底切成碎片,他才能逃脫。 繩子,指用藤蔓編織的一次性繩子。自己編織,指通過加倍或三倍的方式自己編織。 解開,指恢復原狀。即使隱藏起來,也會被發現。 支撐樹,指在那裡生長的樹木。爲了殺害而製作,指通過製造鐵器種子等而製作武器。 原來的,指獲得他人制作的本來的武器而放置。 被釋放,指最初的人被釋放。 不平整的圓形,指在床榻等上塗抹的不平整的圓形。 說劍放下,這裡即使通過口頭說明或心中思考而放下,也是同樣的道理。 前面的方式,指從誰的手中拿取等。 不正常的疾病,指由於形狀畸形或由於生命活動的相反而引起的瘡癤等。 183.. 同樣適用於可喜歡的,即他將注意力集中在可喜歡的形態上,或自己具有可喜歡的形態而站立。 裝飾後集中注意力,即"愿他因缺乏而枯萎而死"的意圖而集中注意力,因此說"如果因恐懼而死,就沒有疑問"。 "因缺乏而枯萎而死"中,應理解為破戒。 大刺猬,指一種藤本植物的果實,其中心和根部都有柔軟細毛,感觸不適。 天鵝花,指指天鵝等的羽毛。 憑自己的本性而死,指沒有犯破戒罪而死。 故意的,這是指對導致死亡的行為的不知覺。 以這種方式,指對導致死亡的有害行為的不知覺。 沒有殺害的意圖,指即使知道會導致痛苦,也沒有殺害的意圖。 中斷的缺乏,指痛苦的心路程式的連續性的缺乏。 詞句分析結束。 對於已受教誡的事例的說明結束。
- Aggakārikanti ettha kārika-saddassa bhāvavacanattā 『『aggakiriya』』nti atthaṃ vatvāpi yasmā kiriyaṃ dātuṃ na sakkā, tasmā dānasaṅkhātāya aggakiriyāya yuttapiṇḍapātameva idha upacārayuttiyā aggakiriyāti gahetabbanti āha paṭhamaṃ laddhapiṇḍapātantiādi.
182-3.Daṇḍamuggaranikhādanavemādīnaṃ vasenāti ettha daṇḍo nāma dīghadaṇḍo. Muggaro nāma rasso. Vemaṃ nāma tantavāyānaṃ vatthavāyanaupakaraṇaṃ, yena vītaṃ tantaṃ ghaṭṭenti. Vibhattibyattayenāti vibhattivipariṇāmena. Visesādhigamoti samādhi vipassanā ca. Visesādhigamanti lokuttaradhammapaṭilābhaṃ. Byākaritvāti ārocetvā, idañca visesassa adhigatabhāvadassanatthaṃ vuttaṃ. Adhigatavisesā hi diṭṭhānugatiāpajjanatthaṃ lajjībhikkhūnaṃ avassaṃ adhigamaṃ byākaronti, adhigatavisesena pana abyākaritvāpi āhāraṃ upacchindituṃ na vaṭṭati, adhigamantarāyavinodanatthameva āhārūpacchedassa anuññātattā tadadhigame so na kātabbova. Kiṃ panādhigamaṃ ārocetuṃ vaṭṭatīti āha sabhāgānantiādi. Bhaṇḍakaṃ vā dhovantāti cīvaraṃ vā dhovantā. Dhovanadaṇḍakanti cīvaradhovanadaṇḍaṃ.
184.. 在這裡,由於"kārika"一詞表示狀態,即使說成"最高的行為",但由於不能給予行為,因此應該理解為"最高的佈施",即適合於佈施的最上等的缽飯。 182-183. 根據棍棒、槌子、鉆子等,這裡的棍子指長棍,槌子指短棍,鉆子指織布工人用於敲打經緯線的工具。 通過格變化的異常,指格變化的轉變。 對於更高的成就,指禪定和洞見。更高的成就,指獲得出世間法。 宣說,指告知。這是爲了顯示已獲得的特殊成就。因為已獲得特殊成就的羞愧比丘,必須告知他人,但即使沒有告知特殊成就,也不應該中斷食物,因為爲了消除獲得成就的障礙而允許中斷食物。那麼,應該告知什麼樣的成就呢? 洗滌器具,指洗滌袈裟。洗滌棍,指洗滌袈裟的棍子。
185.Maddāpetvā pāteti, visaṅketoti yathāṇattiyā akatattā vuttaṃ, yadi pana āṇāpako maddanampi maddāpanampi sandhāya vohāravasena 『『madditvā pātehī』』ti vadati, visaṅketo natthīti veditabbaṃ. 『『Maraṇavaṇṇaṃ vā saṃvaṇṇeyyā』』ti (pārā. 171) vuttattā āha 『『pariyāyo nāma natthī』』ti, pariyāyena āpattimokkho na hotīti adhippāyo. Avijāyanatthāya gabbhaggahaṇato puretarameva bhesajjaṃ dentassa kucchiyaṃ uppajjitvā gabbho vinassatīti iminā adhippāyena dinne tathāmarantānaṃ vasena kammabaddho, kucchiyaṃ na uppajjissatīti iminā adhippāyena dinne uppajjitvā maratu vā mā vā, nevatthi kammabaddho.
Sahadhammikānanti ekassa satthu sāsane sahasikkhamānadhammānaṃ, sahadhamme vā sikkhāpade sikkhanabhāvena niyuttānaṃ. Samasīlasaddhānantiādinā dussīlānaṃ bhinnaladdhikānañca akātumpi labbhatīti dasseti. Ñātakapavāritaṭṭhānatoti attano tesaṃ vā ñātakapavāritaṭṭhānato. Ariyehi akatā ayuttavasena akatapubbā viññatti akataviññatti.
Paṭiyādiyatīti sampādiyati. Akātuṃ na vaṭṭatīti ettha dukkaṭaṃ vadanti, ayuttatāvaseneva panettha akaraṇapaṭikkhepo yutto, na āpattivasenāti gahetabbaṃ. Yāva ñātakā passantīti yāva tassa ñātakā passanti.
Pitubhaginī pitucchā. Mātubhātā mātulo. Nappahontīti kātuṃ na sakkonti. Na yācantīti lajjāya na yācanti. 『『Ābhogaṃ katvā』』ti vuttattā aññathā dentassa āpattiyeva. Keci pana 『『ābhogaṃ akatvāpi dātuṃ vaṭṭatī』』ti vadanti, taṃ na yuttaṃ bhesajjakaraṇassa pāḷiyaṃ 『『anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā』』ti (pārā. 187) evaṃ antarāpattidassanavasena sāmaññato paṭikkhittattā, aṭṭhakathāyaṃ avuttappakārena karontassa sutteneva āpatti siddhāti daṭṭhabbā, teneva aṭṭhakathāyampi 『『tesaññeva santaka』』ntiādi vuttaṃ. Aññesanti asālohitānaṃ, tenāha etesaṃ puttaparamparāyātiādi. Kulaparivaṭṭoti kulasmiṃ ñātiparamparā. Bhesajjaṃ karontassāti yathāvuttavidhinā karontassa, 『『tāvakālikaṃ dassāmī』』ti ābhogaṃ akatvā dentassāpi pana antarāpatti dukkaṭaṃ vinā micchājīvaṃ vā kuladūsanaṃ vā na hotiyeva, tenāha – 『『vejjakammaṃ vā kuladūsakāpatti vā na hotī』』ti. Ñātakānañhi santakaṃ yācitvāpi gahetuṃ vaṭṭati, tasmā tattha kuladūsanādi na siyā. Sabbapadesūti 『『cūḷamātuyā』』tiādīsu sabbapadesu.
185.. 輕輕地放下,不帶疑慮地,這是因為不合適的行為而說的。如果命令者說"輕輕放下",指的是輕輕放下的行為,那麼就應該理解為沒有疑慮。由於提到"死亡的顏色也應被描述",因此說"沒有任何例外",這是爲了表明不應有任何過失。爲了避免無知,在懷孕時給予藥物,如果藥物被給予后懷孕,胎兒會消失,因此說在給予藥物后,如果不再懷孕,就不會有業力的束縛。 "與法同行者"指的是在同一師教下修行的法,或在法中學習的修行者。通過相同的信仰,這是爲了說明不善者和分離者即使沒有行動也能獲得。 "親屬的限制"指的是對他們的親屬的限制。由聖者所做的,是指不應做的事情,不應有的事情。 "被拒絕"指的是被接受。這裡說"不應做",是指不應犯輕罪,但在這裡不應有不當行為,而應被理解為不應有過失。 "只要親屬看到",指的是隻要他的親屬看到。 父親的姐妹稱為父親的姐妹。母親的兄弟稱為舅舅。不能請求,指的是由於羞愧而不請求。由於提到"給予了財物",因此對於其他給予的行為將會有過失。 有人說"即使沒有給予財物,也應當給予",這是不合理的。對於藥物的行為,在經文中說"無過失的比丘,輕罪的過失",因此由於中斷的過失而被禁止,因此在註釋中應理解為通過言語獲得的過失是成立的,因此在註釋中也說"僅屬於他們的"。 其他人,指的是不善者,因此說"由他們的子孫"。家族的轉變,指的是在家族中有親屬的轉變。給予藥物的行為,根據所說的方式進行,即使不給予財物也會有中斷的過失,因此說"醫藥的行為或家族的損害不會存在"。因為親屬的財物即使請求也能獲得,因此在這裡不會有家族損害等的存在。在所有方面,如"小母親"等,在所有方面。
Upajjhāyassaāharāmāti idaṃ upajjhāyena 『『mama ñātakānaṃ bhesajjaṃ āharathā』』ti āṇattehi kattabbavidhidassanatthaṃ vuttaṃ, iminā ca sāmaṇerādīnaṃ apaccāsāyapi parajanassa bhesajjakaraṇaṃ na vaṭṭatīti dasseti. Vuttanayena pariyesitvāti iminā 『『bhikkhācāravattena vā』』ti iminā, 『『ñātisāmaṇerehī』』ti iminā ca vuttamatthaṃ atidisati. Apaccāsīsantenāti āgantukacorādīnaṃ karontenāpi 『『manussā nāma upakārakā hontī』』ti attano tehi lābhaṃ apatthayantena. Paccāsāya karontassa pana vejjakammakuladūsanādidoso hotīti adhippāyo. 『『Evaṃ upakāre kate sāsanaguṇaṃ ñatvā pasīdanti, saṅghassa vā upakārakā hontī』』ti karaṇe pana doso natthi. Keci pana 『『apaccāsīsantena āgantukādīnaṃ paṭikkhittapuggalādīnampi dātuṃ vaṭṭatī』』ti vadanti, taṃ na yuttaṃ kattabbākattabbaṭṭhānavibhāgassaniratthakattappasaṅgato 『『apaccāsīsantena sabbesaṃ dātuṃ kātuñca vaṭṭatī』』ti ettakamattasseva vattabbato. Apaccāsīsanañca micchājīvakuladūsanādidosanisedhanatthameva vuttaṃ bhesajjakaraṇasaṅkhatāya imissā antarāpattiyā muccanatthaṃ āgantukacorādīnaṃ anuññātānaṃ dāneneva tāya āpattiyā muccanatoti gahetabbaṃ. Teneva apaccāsīsantenāpi akātabbaṭṭhānaṃ dassetuṃ saddhaṃ kulantiādi vuttaṃ. Pucchantīti iminā diṭṭhadiṭṭharogīnaṃ pariyāyenāpi vatvā vicaraṇaṃ ayuttanti dasseti. Pucchitassāpi pana paccāsīsantassa pariyāyakathāpi na vaṭṭatīti vadanti.
Samullapesīti apaccāsīsanto evaṃ aññamaññaṃ kathaṃ samuṭṭhāpesi. Ācariyabhāgoti vinayācāraṃ akopetvā bhesajjācikkhaṇena vejjācariyabhāgoti attho. Pupphapūjanatthāya sampaṭicchiyamānaṃ rūpiyaṃ attano santakattabhajanena nissaggiyamevāti āha 『『kappiyavasena gāhāpetvā』』ti, 『『amhākaṃ rūpiyaṃ na vaṭṭati, pupphapūjanatthaṃ pupphaṃ vaṭṭatī』』tiādinā paṭikkhipitvā kappiyena kammena gāhāpetvāti attho.
Yadi 『『parittaṃ karothā』』ti vutte karonti, bhesajjakaraṇaṃ viya gihikammaṃ viya hotīti 『『na kātabba』』nti vuttaṃ. 『『Parittaṃ bhaṇathā』』ti vutte pana dhammajjhesanattā anajjhiṭṭhenapi bhaṇitabbo dhammo, pageva ajjhiṭṭhenāpīti 『『kātabba』』nti vuttaṃ. Cāletvā suttaṃ parimajjitvāti idaṃ 『『parittāṇaṃ ettha pavesemī』』ti cittena evaṃ kate parittāṇā tattha pavesitā nāma hotīti vuttaṃ. Vihārato…pe… dukkaṭanti idaṃ aññātakagahaṭṭhe sandhāya vuttanti vadanti. Pādesu udakaṃ ākiritvāti idaṃ tasmiṃ dese cārittavasena vuttaṃ. Vuttañhi 『『tattha pāḷiyā nisinnānaṃ bhikkhūnaṃ pādesu rogavūpasamanādiatthāya udakaṃ siñcitvā parittaṃ kātuṃ suttañca ṭhapetvā 『parittaṃ bhaṇathā』ti vatvā gacchanti. Evañhi kariyamāne yadi pāde apanenti, manussā taṃ avamaṅgalanti maññanti, rogo vā na vūpasamissatī』』ti. Tenāha 『『na pādā apanetabbā』』ti. Matasarīradassane viya kevalaṃ susānadassanepi 『『idaṃ jātānaṃ sattānaṃ khayagamanaṭṭhāna』』nti maraṇasaññā uppajjatīti āha 『『sīvathikadassane…pe… 『maraṇassatiṃ paṭilabhissāmā』ti kammaṭṭhānasīsena gantuṃ vaṭṭatī』』ti. Lesakappaṃ akatvā samuppannasuddhacittena 『『parivāratthāya āgacchantū』』ti vuttepi gantuṃ vaṭṭati.
186.. 對於導師的藥物,這是指導師下令「請為我的親屬準備藥物」,這是爲了說明應如何進行的行為。由此可見,即使在沒有限制的情況下,對於外人進行藥物的施予也是不合適的。根據所說的方式進行尋求,即「通過乞食的方式」或「與親屬的修行者一起」,所說的意思都是超出範圍的。在沒有限制的情況下,即使是外來的盜賊等,也會認為「人類是善良的」,因此對於他們的利益不應有所渴望。然而,對於那些沒有限制的人來說,從事藥物的行為會導致家族的損害。 「這樣幫助他人後,知道教義的美德而感到欣慰,也成為僧團的幫助者」,在這種情況下則沒有過失。然而,有人說「在沒有限制的情況下,也應當給予外來人等被拒絕者」,這是不合理的。應當理解為在應做與不應做的地方進行劃分,在沒有限制的情況下,對於所有人給予藥物的行為是不應當的。關於沒有限制的情況,爲了避免不善行為的損害,這是爲了說明通過給予藥物的方式,外來盜賊等可以免於過失。因此應當理解為即使在沒有限制的情況下,也應當展示出信仰的地方。 詢問,這是指對於見到疾病的人,以某種方式進行觀察是不合適的。即使被詢問,在沒有限制的情況下也不應進行相關的討論。 「彼此交談」,指的是在沒有限制的情況下,彼此之間引發了討論。關於教師的部分,指的是在不違反戒律的情況下,通過說明藥物的方式進行。 「爲了供養花」,這是指通過適當的方式進行的供養。通過「我們不應當這樣做,供養花是合適的」等等來反駁。 如果說「請少做」,則進行的事情就像藥物的施予或家庭的事情一樣,因此說「不應當做」。「請少說」的時候,由於法的傳授,即使沒有完整的傳授,也應當說出法,因此說「應當做」。 「搖動后擦拭」,這是指「在這裡引入少量的供養」,因此說「少量的供養被引入」。關於「從寺院出發……等……輕罪」,這是指在他人之中進行的行為。 「在腳下灑水」,這是指在那個地方由於清潔的原因而說的。因為在這裡說「在那裡,爲了減少病痛而在坐著的比丘的腳上灑水,以便進行少量的供養」,因此說「如果這樣做,人們會認為這是不吉利的,病痛也不會減輕」。因此說「腳不應被移開」。 在觀察身體的情況下,如同僅僅是觀察到清潔的情況,因此說「這是眾生的死亡之處」。因此說「在觀察死亡時……等……『愿我獲得死亡的意識』是應當去做的」。 即使在沒有進行任何準備的情況下,以清凈的心態說「請來這裡」也是可以去的。
Anāmaṭṭhapiṇḍapātoti aggahitaaggo, aparibhuttoti attho. Kahāpaṇagghanako hotīti iminā dāyakehi bahubyañjanena sampādetvā sakkaccaṃ dinnabhāvaṃ dīpeti. Thālaketi saṅghike kaṃsādimaye thālake, pattopi ettha saṅgayhati. Na vaṭṭatīti iminā dukkaṭanti dasseti. Dāmarikacorassāti rajjaṃ patthentassa pākaṭacorassa. Adīyamānepi 『『na dentī』』ti kujjhantīti sambandho. Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa ca vivarassa paṭisantharaṇaṃ pidahanaṃ paṭisanthāro, so pana dhammāmisavasena duvidho. Tattha āmisapaṭisanthāraṃ sandhāya 『『kassa kātabbo, kassa na kātabbo』』ti vuttaṃ. 『『Āgantukassa vā…pe… kattabbo yevā』』ti saṅkhepato vuttamatthaṃ pākaṭaṃ kātuṃ āgantukaṃ tāvātiādimāha. Khīṇaparibbayanti iminā agatibhāvaṃ kāruññabhājanatañca dasseti, tena ca tabbidhurānaṃ samiddhānaṃ dāyakādīnaṃ āgantukattepi dātuṃ na vaṭṭatīti siddhaṃ hoti. Taṇḍulādimhi dātabbe sati 『『avelāyaṃ…pe… na vattabbo』』ti vuttaṃ. 『『Apaccāsīsantenā』』ti vatvā paccāsīsanappakāraṃ dassetuṃ manussā nāmātiādi vuttaṃ. Ananuññātānaṃ pana apaccāsīsantenāpi dātuṃ na vaṭṭati saddhādeyyavinipātattā, paccāsīsāya pana sati kuladūsanampi hoti.
Ubbāsetvāti samantato tiyojanaṃ vilumpante manusse palāpetvā. Varapotthakacittattharaṇanti anekappakāraitthipurisādiuttamarūpavicittaṃ attharaṇaṃ.
- Sattarasavaggiyesu pubbe ekassa aṅgulipatodakena māritattā sesesu soḷasajanesu udaraṃ āruhitvā nisinnamekaṃ ṭhapetvā 『『sesāpi pannarasa janā』』ti vuttaṃ. Adūhalapāsāṇā viyāti adūhale āropitapāsāṇā viya. Kammādhippāyāti tajjanīyādikammakaraṇādhippāyā.
Āvāhetvāti āvisāpetvā. Rūpaṃ katvā hatthapādādīni chindantīti tasmiṃ piṭṭhādimaye rūpe amanussaṃ āvāhetvā tassa hatthapādādīni chindanti. Sakkaṃ devarājānaṃ māreyyāti idaṃ sambhāvanavasena vuttaṃ. Na hi tādisā mahānubhāvā yakkhā satthaghātārahā honti devāsurayuddhepi tesaṃ satthappahārena maraṇābhāvā.
- Pahāro na dātabboti sambandho. Amanussaṃ kodhacittena paharantassa dukkaṭameva. Cikicchādhippāyena paharantassa anācāroti gahetabbo. Tālapaṇṇaṃ…pe… bandhitabbanti amanussā tālapaṇṇabandhanena palāyantīti katvā vuttaṃ, idañca gihīnaṃ vejjakammavasena kātuṃ na vaṭṭati.
189.Yo rukkhena otthatopi na maratītiādīsu yaṃ vattabbaṃ, taṃ bhūtagāmasikkhāpadaṭṭhakathāyaṃ sayameva vakkhati, taṃ tattheva gahetabbaṃ.
187.. 未觸控的缽飯,指未拿取的缽飯。未食用。這是用豐富的語言來表示施主認真地給予的狀態。 在缽盂中,指在金屬製成的僧團公用的缽盂中,缽也包括在內。這裡說"不合適"是指輕罪。 對於盜賊的國王,指的是公開的盜賊。即使沒有給予,他們也會生氣。 遮蔽,指隱藏缺陷和空隙。這可分為兩種:物質和法。在這裡,提到"應該給予哪些人,不應該給予哪些人"是指物質的遮蔽。簡單地說,對於外來者等,應該給予。 窮困,這表示無依無靠和值得同情。因此,即使外來者也不應給予富人等。 在應該給予米等的情況下,說"在不合適的時候……等……不應該說"。 "沒有限制地",這是爲了說明沒有限制的情況。人類本是善良的等。 但對於未經許可的人,即使沒有限制,也不應給予,因為會破壞信仰的供養。但有限制的情況下,也會造成家族的損害。 驅逐,指讓四周三由旬的人逃離。 上等的書籍鋪蓋,指各種上等的人物和圖案的鋪蓋。 在十七個人中,之前因一人的手指刺殺而死亡,剩下的十六人中,除了一人坐在腹部上之外,其餘十五人都被說明。 像無法擠奶的石頭一樣,指像無法擠奶的石頭一樣。 行為的意圖,指對治療等行為的意圖。 請求,指使其進入。製作形象,切斷手足等,指請求不人類的東西進入該形象並切斷其手足。 可以殺害天帝釋,這是出於推測而說的。因為這樣大能力的夜叉,在天神和阿修羅的戰鬥中,也不會被武器所殺死。 不應給予打擊,這是關聯的意思。對於以憤怒心態打擊不人類的,只是輕罪。應該理解為出於醫治的目的打擊是不當行為。 用棕櫚葉等捆綁,這是說不人類會用棕櫚葉等逃離,這不應該由在家人進行醫療行為。 對於"被樹木遮蔽而不死亡"等,應該在《破壞村落學處》的註釋中自己說明,應該在那裡理解。
190.Dabbūpakaraṇānīti kehici chinditvā ṭhapitāni sapariggahitāni sandhāya vuttaṃ. Tattha hi ṭhānācāvanābhāvena vināsādhippāyassa dukkaṭaṃ vuttaṃ. Khiḍḍādhippāyenāpi dukkaṭanti sukkhatiṇādīsu aggikaraṇaṃ sandhāya vuttaṃ, allesu pana kīḷādhippāyenapi karontassa pācittiyameva. Paṭipakkhabhūto, paṭimukhaṃ gacchanto vā aggi paṭaggi, tassa allatiṇādīsupi dānaṃ anuññātaṃ, taṃ dentena dūrato āgacchantaṃ dāvaggiṃ disvā vihārassa samantato ekakkhaṇe adatvā ekadesato paṭṭhāya vihārassa samantato saṇikaṃ jhāpetvā yathā mahantopi aggi vihāraṃ pāpuṇituṃ na sakkoti, evaṃ vihārassa samantā abbhokāsaṃ katvā paṭaggi dātabbo, so dāvaggino paṭipathaṃ gantvā ekato hutvā tena saha nibbāti. Parittakaraṇanti samantā rukkhatiṇādicchedanaparikhākhaṇanādiārakkhakaraṇaṃ, tenāha tiṇakuṭikānaṃ samantā bhūmitacchanantiādi.
190.. 關於「被用作小器具的東西」,是指在某些地方被切割後放置的帶有附屬物的東西。在那裡,由於缺乏位置的覆蓋而說有損失的輕罪。由於玩具的目的而說有輕罪,指的是在乾草等上面進行的主要行為,而在所有遊戲的情況下,進行的只是輕罪。 相對的,當他走向相反的方向或火焰被撲滅時,在那時也允許給予捐贈。看到從遠處而來的捐贈者,在僧院周圍立即給予,從某一部分開始,在僧院周圍稍微點燃,以至於即使是巨大的火焰也無法到達僧院,因此在僧院的周圍應當打開空間進行捐贈。 小的行為,是指在周圍切斷樹木等的防護行為。因此說「在小草屋的周圍,土地被覆蓋」等等。
191.Khettameva otiṇṇattā pārājikanti dvīsu ekassāpi antogadhattā 『『dvīhī』』ti vuttakhette ekassāpi otiṇṇattā pārājikaṃ, 『『dvīhi eva mārehi na ekenā』』ti niyamite pana ekeneva mārite natthi pārājikanti vadanti, evaṃ dve eva purisātiādīsupi. Pubbe katasīsacchedapayogato añño payogo jīvitindriyupacchedako na upalabbhati, paṭhamena payogenassa jīvitindriyaṃ upacchijjatīti 『『sīsacchedakassā』』ti vuttaṃ, yaṃ pana sāratthadīpaniyaṃ 『『jīvitindriyassa avijjamānattā』』ti kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ jīvitindriyasannissitacittasantatiṃ vinā ukkhipanasannirujjhanādivasappavattassa gamanassa asambhavato. Na hi vāyuvegena paṇṇapaṭādayo viya kāyo gacchati, na ca ukkhipane pavattāva cittajaviññattiādayova nikkhipanādinopi hetubhūtāti sakkā vattuṃ vicchinditvā pavattanato. Pubbe anāhitavegāpi hi kāci sarīsapajāti dvidhā chinnā chedanamattā dvīhi vibhāgehi katipayakkhaṇaṃ dvīsu disāsu gacchati, tattha ca yasmiṃ bhāge hadayavatthu tiṭṭhati, tatraṭṭhaṃ pañcadvārāvajjanacittaṃ dvīsupi bhāgesu kāyappasāde ghaṭṭitaṃ phoṭṭhabbaṃ ālambitvā uppajjati, tato tadārammaṇameva yathārahamekasmiṃ bhāge ekadā aññasmiṃ aññadāti evaṃ pariyāyena kāyaviññāṇaṃ uppajjati, tato hadayavatthusmiṃyeva sampaṭicchanādivīthicittāni bhavaṅgantaritāni manodvāravīthiviññāṇāni ca viññattijanakāni uppajjanti, ye hi ubhayabhāgā gacchanti vā calanti vā phandanti vā. Cittassa pana lahuparivattiyā ekakkhaṇe ubhayabhāgāpi calantā viya upaṭṭhahanti, seyyathāpi nāma kukkuḷādinarakesu nimuggasakalasarīrassa sattassa ekasmiṃ khaṇe sakalasarīrepi kāyaviññāṇadukkhaṃ uppajjamānaṃ viya upaṭṭhāti, evaṃsampadamidaṃ daṭṭhabbaṃ, tato pana yasmiṃ bhāge jīvitindriyaṃ sasesakammajarūpaṃ nirujjhati, tattha kāyaviññāṇaṃ nappavattati, hadayavatthusahitabhāgeyeva yāva jīvitindriyanirodhā pavattati.
Nanu narakādīsu ekābaddhe sarīre sabbattha pariyāyena kāyaviññāṇasamuppatti yuttā hotu, dvidhā hutvā vicchinne pana bhāgadvaye kathanti? Nāyaṃ doso. Sarīre hi ekābaddhatā nāma paramatthadhammabyatirittā kāci natthi paravādīnaṃ avayavīādi viya, kammādiekakāraṇapuñjāyattatāya bahūnaṃ sahuppattiyeva ekābaddhatā. Tattha ca satthappahārādiviruddhapaccayopanipātena vibhinnānampi kammādiekakāraṇānaṃ puñjāyattatā na vigacchati, yāva sā na vigacchati, tāva avicchinnāva tattha viññāṇappavatti. Vibhinnānaṃ pana kammajarūpānaṃ aññesañca sesatisantatirūpānañca upatthambhanabhāvena ciraṃ pavattituṃ na sakkonti, yāva ca dharanti, tāva viññāṇapaccayā honti, viññāṇena ca tesaṃ calanagamanādidesantaruppatti. Tasmā kabandhassapi dhāvakkhaṇe saviññāṇajīvitindriyaṃ attheva, tañca sīsacchedakappayogeneva sīghaṃ patati, tato aññappayogassa sarīre visesuppādanato puretarameva paṭhameneva kiccanipphattito sīsacchedakasseva kammabaddhoti gahetabbo. Evarūpānīti kabandhavatthusadisāni. Imassa vatthussāti āghātanavatthussa. Atthadīpaneti ekena purisena payogena vā māritatāsaṅkhātassa atthassa dīpane.
191.. 由於田地的覆蓋而說為破戒,在兩個地方中的一個也被覆蓋,因此說在兩個地方中的一個被覆蓋為破戒。「在兩個地方被打死而不是一個地方」是指限制,因此說僅在一個地方被打死並不算破戒,這樣在兩個男人等的情況下也是如此。 由於先前的頭部切斷而進行的其他行為,即使是生活感官的切斷也無法被發現,第一次的行為中生活感官被切斷,因此說「切斷頭部的」。而在《要義明燈》中提到「由於生活感官不存在的原因」是指沒有生活感官依賴的心的延續,因此無法進行抬起、切斷等行為的發生。 身體不會像風的速度一樣移動,也不能像抬起時那樣,僅僅通過心的迅速表現等進行抬起等行為的發生是可以說的,因為切斷後繼續進行。 在沒有被抬起的情況下,有些蛇類被切斷後,在兩個方向中移動了一段時間,在那時心的根本所在保持不變,在那方面的心的活動是可以被感知的。 因此,在心的輕微移動中,在同一時刻,兩個部分也像是移動一樣存在,就像在某一時刻,在某一時刻的身體意識的痛苦般的存在一樣。因此,應當理解為這種狀態,而在某一部分生活感官的存在被切斷,在那時身體意識不會發生,只有在心的根本所在才會發生生活感官的消失。 難道在地獄等地方,一個身體中各處的身體意識的產生是合理的嗎?如果分為兩部分而被切斷,那麼兩個部分又如何呢?這並沒有錯誤。因為在身體中,一個身體的存在是指超越了絕對法的某種存在,與他人身體的部分無關,由於因果的聚集,許多的存在是一個身體的存在。 在這裡,由於與老師相反的原因,由於各種因緣的干擾,不同的因緣的聚集不會消失,只要它們不消失,就會在那時意識的產生不會中斷。 因此,即使在身體的切斷時,生活感官的存在也會迅速消失,而且在其他行為中,由於特殊的原因,比之前更早地完成了這個行為,因此應當理解為切斷頭部的行為是與因果相關的。 這種狀態是類似於被切斷的身體。在這個情況下,指的是受到攻擊的身體。通過一個人的行為而導致的被打死的情況的說明。
- Pānaparibhogena vaṭṭatīti sambandho. Evaṃ pana vuttattā 『『loṇasovīrakaṃ yāmakālika』』nti keci vadanti, keci pana 『『gilānānaṃ pākatikameva, agilānānaṃ pana udakasambhinna』』nti vuttattā 『『guḷaṃ viya sattāhakālika』』nti.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Tatiyapārājikavaṇṇanānayo niṭṭhito.
- Catutthapārājikaṃ
Vaggumudātīriyabhikkhuvatthuvaṇṇanā
193.Adhiṭṭhemāti saṃvidahāma. Iriyāpathaṃ saṇṭhapetvāti padhānānurūpaṃ katvā. Anāgatasambandhe pana asatīti bhāsito bhavissatīti pāṭhasesaṃ katvā anāgatasambandhe asati. Bhāsitoti atītavacanaṃ kathaṃ anāgatavacanena sambandhamupagacchatīti āha lakkhaṇaṃ panātiādi. Īdise hi ṭhāne dhātusambandhe paccayāti iminā lakkhaṇena dhātvatthasambandhe sati ayathākālavihitāpi paccayā sādhavo bhavantīti saddasatthavidū vadanti.
194.Vaṇṇavāti iminā abhinavuppannavaṇṇatā vuttā. Pasannamukhavaṇṇāti iminā mukhavaṇṇassa atipaṇītatā vuttā. Vippasannacchavivaṇṇāti iminā pakatisarīravaṇṇasseva yathāvuttanayena vippasannatā vuttā. Yasmā indriyānaṃ upādārūpattā nissayavaseneva pīṇananti āha 『『abhiniviṭṭhokāsassa paripuṇṇattā』』ti. Pañcappasādānaṃ viya hadayarūpassāpi paripuṇṇatā vuttāyevāti āha 『『manacchaṭṭhānaṃ indriyāna』』nti. Uddesaṃ paripucchaṃ anuyuñjantā imaṃ sarīrasobhaṃ neva pāpuṇiṃsūti sambandho. Yathā tanti ettha tanti nipātamattaṃ. Catucakkanti ettha pavattanaṭṭhena iriyāpathova cakkanti vutto.
195.Upalabbhantīti dissanti, ñāyantīti attho. Pacantoti pīḷento, gehādīni vā sayaṃ ḍahanto, aññehi vā pācento. Uddhateti uddhaccapakatike. Unnaḷeti uggatanaḷasadisena uggatatucchamānena sahite. Capaleti pattacīvaramaṇḍanādinā cāpallena yutte. Mukhareti kharavacane. Pākatindriyeti asaṃvutattā gihikāle viya pakatiyaṃ ṭhitindriye. Iriyāpathasaṇṭhapanādīnīti ādi-saddena paccayapaṭisevanasāmantajappānaṃ gahaṇaṃ veditabbaṃ. Paramasallekhavuttīhi mahāariyavaṃsehi bhikkhūhi nivutthasenāsanāni lokasammatasenāsanāni nāma. Paripācetunti vimhāpanavasena pariṇāmetuṃ. Bhikkhācāre asampajjamāneti idaṃ janapadacārikaṃcarantīti iminā sambandhitabbaṃ, na pana pāḷiṃ vācentotiādīhi, tāni pana padāni attano nirantaravāsaṭṭhānepi janapadesupi kattabbakiccadassanavasena vuttāni, tāni ca te vattasīsena karonti, na lābhanimittaṃ, tenāha tantītiādi. Kicchenāti imasseva vevacanaṃ kasirenāti. Tadubhayampi pāramīpūraṇavāyāmaṃ sandhāya vuttaṃ. Sādhāraṇaparikkhārabhāvenāti saṅghikaparikkhārabhāvena. Tathābhāvato thenetvāti avissajjiyaavebhaṅgiyabhāvato thenetvā, na ṭhānācāvanavasenāti adhippāyo, tenāha 『『kuladūsakadukkaṭaṃ āpajjatī』』ti. Asantanti imassa abhūtanti idaṃ kāraṇavacanaṃ, anuppannattā avijjamānanti attho. Kitavassevāti kitavassa sakuṇagahaṇamiva. Kerāṭikassāti saṭhassa. Samaṇoti gottamattaṃ anubhonti dhārentīti gotrabhuno, nāmamattasamaṇāti attho. Dujjānaparicchedanti anantadukkhattā 『『ettakaṃ dukkha』』nti saṅkhyāvasena paricchinditvā ñātuṃ sabbaññutaññāṇenāpi dukkaraṃ, na pana sarūpavasena ñātuṃ buddhañāṇassa avisayabhāvā.
Adhimānavatthuvaṇṇanā
192.. 關於飲用,這是關聯的意思。因此有人說"鹽和酸辣汁是一天一次的",但有人說"對於生病的人來說是正常的,對於未生病的人來說是稀釋的",因此說"像糖一樣是一週一次的"。 這樣,在《清凈道論》的律藏註釋中的疑惑消除的部分結束。 第三破戒品的說明結束。 第四破戒 關於瓦格木達提耶比丘的事件 我們決定。安置行為,指按照修行的方式。但在未來的關係中不存在,即用過去的語句來表達未來的關係。 "語句"是過去的語句,為什麼會與未來的語句相關呢?這裡說,在這樣的地方,由於法性的關係,即使是不合時宜的也是有效的,這是語言學者所說的。 "有色澤"表示新鮮的顏色。"面色清晰"表示面色的極度清晰。"面板色澤清晰"表示如前所說,本來的身體色澤的清晰度。由於根的依賴性,因此說"由於所依的充滿"。如同五根的充滿,心的所在也是如此充滿,這也是說過的。儘管在詢問和回答中,他們也沒有獲得這種身體的美麗。 "如何"這裡只是一個語氣詞。"四輪"中,行為本身被稱為"輪"。 "被發現",即被看到、被知曉。"煮",指折磨,或自己焚燒房屋等,或使他人煮。"狂妄",指本性狂妄的。"高揚",指像高揚的管子一樣高揚。"善變",指對衣缽等有裝飾的善變。"多言",指粗言。"根性",指由於不受制約而像在家人一樣的本性。"行為安置"等,應該理解為包括依賴資具、自言自語等。 "由大聖者們所居住的住所",指被世人認為是大聖者們所居住的住所。 "使其成熟",指以驚訝的方式改變。 "在乞食行中不成就",這應該與"在村落中游行"相關,而不是與"誦讀經典"等相關。但這些詞語是爲了顯示在自己的常住處和村落中應該做的事情,而不是爲了獲得利養,因此說"如此等"。 "艱難地",這是同義詞。這兩者都是爲了完成波羅蜜而努力。 "作為共用的用具",指作為僧團的用具。 "由於這種狀態而偷取",指由於不應該被放棄和不應該被破壞的狀態而偷取,而不是由於移動的原因。因此說"犯了損害家族的輕罪"。 "不存在的",這是原因的詞語,意思是由於不存在而不存在。 "像賭徒一樣",指像捕捉鳥類一樣。 "狡猾的",指狡猾的人。 "只是名號沙門",指只是名義上的沙門,沒有實質。 "難以確定範圍",指由於無盡的苦難,無法用數量來確定"這麼多的苦難",但不是用本質來知道,因為這超出了佛陀的知識範圍。
196.Arahatteti aggaphale. Ñāṇacakkhunāti paccavekkhaṇañāṇasaṅkhātena cakkhunā, atha vā phalacittasampayutteneva ñāṇacakkhunā. Attanā sampayuttenāpi hi ñāṇena asammohato sayaṃ diṭṭhaṃ nāma hoti, tathā tasmiṃ adiṭṭheti attho. Sabbesaṃ kilesānaṃ pahāyakavasena ājānāti, samantato sabbena vā pakārena jānātīti 『『aññā』』ti aggamaggo vuccati, tadupacārena pana tapphalampīti āha 『『aññaṃ byākariṃsūti arahattaṃ byākariṃsū』』ti. Antarā ṭhapetīti sekhabhūmiyaṃ adhimāno ṭhapeti. Kilesasamudācāraṃ apassantoti purimamaggattayavajjhānaṃyeva kilesānaṃ vasena vuttaṃ, na bhavarāgādīnaṃ.
Savibhaṅgasikkhāpadavaṇṇanā
196.. "阿羅漢"是指最高果位。 "智慧之眼"是指以反省智慧的眼睛,或者是與果位心相連的智慧之眼。即使是依靠自身的智慧而不迷失,自己所見的也稱為「見」,而在未見的情況下也有其意義。 由於所有煩惱的消除而知曉,或者說是從各個方面全部知曉,因此稱為「知」。而通過這種方式所獲得的果位稱為「另一個果位」,因此說「我已經闡述了阿羅漢」。 「除外」是指在修行的階段中,具足的信念。由於不見煩惱的生起,指的是前面三種道的障礙,而不是對生死的貪慾等。 分解的戒律的說明。
- Pakatimanussehi uttaritarānaṃ buddhādiuttamapurisānaṃ adhigamadhammo uttarimanussadhammoti āha uttarimanussānantiādi. Pāḷiyaṃ (pārā. 198) 『『atthi ca me ete dhammā mayī』』ti ettha meti idaṃ padapūraṇamattaṃ. Adhigantabbato adhigamasaṅkhātassa jhānādino pucchā adhigamapucchā, sā ca jhānādīsu sāmaññato pavattāti idāni tattha paṭhamajjhānaṃ vā dutiyādīsu aññataraṃ vā tatthāpi kasiṇādiārammaṇesu kataramārammaṇaṃ jhānaṃ vā lokuttaresu ca sotāpattimaggaṃ vā sakadāgāmimaggādīsu aññataraṃ vā tatthāpi suññatavimokkhaṃ vā appaṇihitavimokkhādīsu aññataraṃ vāti evaṃ paccekaṃ bhedaniddhāraṇavasena pucchanākāraṃ dassetuṃ pāḷiyaṃ (pārā. 198) 『『puna katamesaṃ tvaṃ dhammānaṃ lābhī』』ti ayaṃ pucchā dassitāti daṭṭhabbā, tenāha paṭhamamaggādīsūtiādi. Yāya anukkamapaṭipattiyā lokuttaro adhigamo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Na sujjhatīti pucchiyamāno paṭipattikkamaṃ ullaṅghitvā katheti. Apanetabboti tayā vuttakkamenāyaṃ na sakkā adhigantunti adhigatamānato apanetabbo. Sannihitesu kappiyesupi catūsu paccayesu alaggattā 『『ākāse pāṇisamena cetasā』』ti vuttaṃ. Vuttasadisaṃ byākaraṇaṃ hotīti yojanā. Khīṇāsavapaṭipattisadisā paṭipadā hoti suvikkhambhitakilesattā. Idañca arahattaṃ paṭijānantassa vasena vuttaṃ, tenāha khīṇāsavassa nāmātiādi. Evaṃ suvikkhambhitakilesassa vattanasekkhadhammapaṭijānanaṃ iminā bhayuppādanena, ambilādidassane kheḷuppādādinā ca na sakkā vīmaṃsituṃ, tasmā tassa vacaneneva taṃ saddhātabbaṃ. Ayaṃ bhikkhu sampannabyākaraṇoti idaṃ na kevalaṃ abhāyanakameva sandhāya vuttaṃ ekaccassa sūrajātikassa puthujjanassāpi abhāyanato, rajjanīyārammaṇānaṃ badarasāḷavādiambilamaddanādīnaṃ upanayanepi kheḷuppādāditaṇhāpavattarahitaṃ sabbathā susodhitameva sandhāya vuttanti gahetabbaṃ.
Asantaguṇasambhāvanalakkhaṇā pāpicchāti āha yā sā idhekaccotiādi. Ādi-saddena assaddhotiādipāṭhaṃ saṅgaṇhāti. Sāmaññaṃ dupparāmaṭṭhanti samaṇadhammasaṅkhātaṃ sāmaññaṃ khaṇḍasīlāditāya dupparāmaṭṭhaṃ duṭṭhu gahitaṃ nirayāya nirayadukkhāya taṃ puggalaṃ tattha niraye upakaḍḍhati nibbattāpetīti attho. Sithiloti olīyitvā karaṇena sithilagāhena kato, sathena vā sāṭheyyena ādiṇṇo sithilo. Paribbajoti samaṇabhāvo. Bhiyyoti pubbe vijjamānānaṃ rāgarajādīnaṃ upari aparampi rajaṃ ākiratīti attho. Bhikkhubhāvoti adhammikapaṭiññāmattasiddho bhikkhubhāvo. Ajānamevāti ettha eva-saddo avadhāraṇe ajānanto evāti, 『『ajānameva』』ntipi pāṭho, tattha pana evaṃ jānāmi evaṃ passāmīti yojetabbaṃ.
Padabhājanīyavaṇṇanā
197.. 由普通人所獲得的更高的佛陀等卓越者的成就法稱為更高的人法,因此說為更高的人法。巴利文中(pārā. 198)「我有這些法」中的「我」是指這個詞的充實。由於可以獲得的緣故,問到稱為獲得的,獲得的包括禪定等,且在禪定中普遍出現,因此現在在第一禪或第二禪等的任何一個中,或在那裡的外道所依的對象中,或在世間超越的見道中,或在一次歸依道等中,或在那裡的空無所依解脫中,或在少執解脫等中,都是這樣,通過分別的劃分來顯示提問的方式,巴利文中(pārā. 198)「那麼你獲得了哪些法」是指這個提問被顯示出來,因此說在第一道等中。 通過逐步的修行而獲得的世間解脫到達的,是指前面的修行的到達的方式。沒有消失,提問時超越修行的過程而說。不可拋棄,依靠你所說的,這種狀態是無法獲得的,因此說不可拋棄。由於在附近的適合的四種條件中不受束縛,因此說「在空中以手的心態」。說法的方式是相同的。像滅盡煩惱的修行相似的修行,因煩惱的徹底消除而存在。這裡是因為知道阿羅漢的緣故,因此說「滅盡者的名稱」。 因此,徹底消除煩惱的行為的修行是通過這種恐懼的生起而表現出來的,像是通過觀察水等的現象而無法進行判斷,因此對此的言論應當被信任。這個比丘是具足的言論,這不僅僅是指不害他人而說的,也指某些陽光般的普通人也不害他人,因此說「如同美味的果實的現象等,通通是清凈的」。 不善的特徵的可能性是指,正如在這裡所說的那樣。通過「因此」這個詞的使用,包括不信等的說法。普遍的難以具足的指的是,稱為修行法的普遍,因其分裂的性質而難以具足,因而被認為是墮入地獄的苦難而被引入地獄中。 「放鬆」是指通過鬆弛的方式而放鬆,或是通過欺騙等方式而放鬆。出家是指修行的狀態。更進一步是指在先前存在的貪慾等之上的進一步的貪慾。比丘的狀態是指具有正法的比丘狀態。這裡的「如同不知」的是指在不知的情況下,或是「如同不知」的說法,應該理解為「我知道這樣,我看到這樣」。 詞句的分析說明。
199.Evanti ca paṭhamajjhānādiparāmasanaṃ paṭhamajjhānaṃ jānāmi dutiyādijhānanti. Asubhajjhānādīnīti ādi-saddena kāyagatāsatijjhānaṃ kasiṇajjhānaṃ kasiṇamūlakāni āruppajjhānāni ca saṅgaṇhāti. Vimokkhoti catubbidho maggo, tassa saguṇato suññatādināmaṃ dassento āha so panāyantiādi. Maggo hi nāma pañcahi kāraṇehi nāmaṃ labhati sarasena vā paccanīkena vā saguṇena vā ārammaṇena vā āgamanena vā. Sace hi saṅkhārupekkhā aniccato saṅkhāre sammasitvā vuṭṭhāti, maggo animittavimokkhena vimuccati. Sace dukkhato sammasitvā vuṭṭhāti, appaṇihitavimokkhena vimuccati. Sace anattato sammasitvā vuṭṭhāti, suññatavimokkhena vimuccati, idaṃ sarasato nāmaṃ nāma. Yasmā panesa saṅkhāresu aniccānupassanāya niccanimittaṃ pajahanto āgato, tasmā animitto. Dukkhānupassanāya sukhasaññaṃ paṇidhiṃ patthanaṃ pahāya āgatattā appaṇihito. Anattānupassanāya attasaññaṃ pahāya attasuññatādassanavasena suññatā hoti, idaṃ paccanīkato nāmaṃ nāma. Rāgādīhi panesa suññatattā suññato, rūpanimittādīnaṃ, rāganimittādīnaṃ eva vā abhāvena animitto, rāgapaṇidhiādīnaṃ abhāvato appaṇihitoti vuccati, idaṃ assa saguṇato nāmaṃ. Rāgādisuññaṃ animittaṃ appaṇihitañca nibbānaṃ ārammaṇaṃ karotīti suññato animitto appaṇihitoti vuccati, idamassa ārammaṇato nāmaṃ. Āgamanaṃ pana duvidhaṃ vipassanāgamanaṃ maggāgamanañca. Tattha magge vipassanāgamanameva, phale pana maggānantare maggāgamanaṃ, phalasamāpattiyaṃ vipassanāgamanampi. Anattānupassanāvasena maggo suññato aniccadukkhānupassanāhi animitto appaṇihitoti evaṃ vipassanā attano nāmaṃ maggassa deti, maggo phalassāti idaṃ āgamanato nāmaṃ.
Suññattāti vivittattā. Rāgādayova patiṭṭhānaṭṭhena paṇidhīti āha 『『rāgadosamohapaṇidhīna』』nti. Imissā vijjāyāti dibbacakkhuvijjāyātiādinā ekekavijjaṃ sandhāya vadanti. Evaṃ ekissāpi nāmaṃ aggahetvāpi tā eva sandhāya 『『vijjānaṃ lābhimhī』』ti bhaṇantopi pārājiko hotīti saṅkhepaṭṭhakathāyaṃ adhippāyo. Vatthuvijjādīni pana sandhāya vadanto na hoti. Ekekakoṭṭhāsavasenāti mahāaṭṭhakathāyaṃ vuttanayena lokuttaravisesaṃ akatvā kevalaṃ 『『satipaṭṭhānānaṃ lābhī』』ti ekekakoṭṭhāsavasenāti adhippāyo. Tatthāti tesu koṭṭhāsesu. Kilesānaṃ pahānaṃ nāma abhāvamattampi lokuttarakiccattā lokuttaranti samatthetuṃ taṃ panātiādi vuttaṃ. Rāgā cittaṃ vinīvaraṇatāti rāgato cittassa vinīvaraṇatā, tato rāgato vimuttattā eva vītarāganīvaraṇatāti attho, yā ca pañca vijjāti yojetabbaṃ. Na āgatāti idha padabhājane 『『ñāṇanti tisso vijjā』』ti (pārā. 199) vuttattā sesā pañca vijjā na āgatāti attho. Nibbattitalokuttarattāti lokiyadhammasādhāraṇasaṅkhatassāpi abhāvā lokiyehi sabbathā asammissalokuttarattā. Aññanti saṅkhepaṭṭhakathādiṃ vadanti, tampi tattheva paṭikkhittanti sambandho.
199.。我知道初禪等的對象。"不凈禪等"一詞,以"等"字包括了身隨念禪、色界禪、以色界禪為基礎的無色界禪。"解脫"是四種道,說明它們的有德性等名稱:"空性"等。道之所以得名,有五個原因:自性、對治、有德性、所緣、趣入。如果從無常觀觀察行相而解脫,則以無相解脫而解脫。如果從苦觀而解脫,則以無愿解脫而解脫。如果從無我觀而解脫,則以空性解脫而解脫。這是從自性而得名。因為它以無常觀對治常相,所以名為無相。以苦觀對治樂想、願望,所以名為無愿。以無我觀捨棄我相,以空性見而成為空性,這是從對治而得名。由於離貪等而空,離色相等或離貪相等而無相,離貪愿等而無愿,所以從有德性而得名。以無貪等空、無相、無愿的涅槃為所緣,所以名為空、無相、無愿。趣入有二種:內觀趣入和道趣入。內觀趣入在道,果則在道之後的道趣入,在果定中也有內觀趣入。以無我觀道為空,以無常苦觀為無相無愿,內觀如是賜予道以自名,道則賜予果以名。 "空性"即離性。"貪等愿"即貪、瞋、癡的願望。"此明"即天眼通等,指每一種明。即使不取一種名稱,但指這些而說"我得諸明",也犯波羅夷。簡要疏中的意思是這樣。但指諸明等時則不犯。"各部分地",即如大疏所說,不作出世間差別,單單說"得念住等"的各部分。"在彼等",即在那些部分。為證明"滅盡煩惱"即使只是不存在也是出世間功能,所以說"那麼"等。貪等使心離垢礙,即從貪等解脫,故名為離貪等礙。"未來"指此處的疏中所說"三明"之外的其餘五明未來。"生起出世間",即完全不雜於世間法,純粹出世間性。"其餘",即指簡要疏等,也在此處被駁斥。
200.Punaānetvā paṭhamajjhānādīhi na yojitanti ettha 『『paṭhamajjhānenāti pāṭho』』ti keci vadanti, taṃ yuttameva ādi-saddena gahetabbassa jhānassa abhāvā. Paṭhamajjhānamūlakañhi ekameva khaṇḍacakkaṃ. Kattusādhanopi bhaṇita-saddo hotīti āha atha vātiādi. Yena cittena musā bhaṇati, teneva cittena na sakkā 『『musā bhaṇāmī』』ti jānituṃ, antarantarā pana aññāhi manodvāravīthīhi 『『musā bhaṇāmī』』ti jānātīti vuttaṃ 『『bhaṇantassa hoti musā bhaṇāmī』』ti. Ayamettha attho dassitoti tīhi aṅgehi samannāgato musāvādoti ayamattho dassito. Davāti sahasā. Ravāti aññaṃ vattukāmassa khalitvā aññabhaṇanaṃ. Taṃ jānātīti taṃñāṇaṃ, tassa bhāvo taṃñāṇatā, ñāṇassa visayavisayībhāvena attasaṃvedananti attho. Ñāṇasamodhānanti bahūnaṃ ñāṇānaṃ ekasmiṃ khaṇe samodhānaṃ, sahuppattīti attho. Yena cittena 『『musā bhaṇissa』』nti jānātīti idaṃ pubbabhāgacetanañca sanniṭṭhānacetanañca ekato katvā vuttaṃ. Yena cittena pubbabhāgacetanābhūtena sanniṭṭhānacetanābhūtena ca visaṃvāditabbasattasaṅkhāre jānāti, yena cittena musā bhaṇissanti attho. Teneva…pe… pariccajitabbāti teneva cittena 『『evaṃ ahaṃ musā bhaṇāmī』』ti vā 『『bhaṇita』』nti vā tadeva musāvādacittamārammaṇaṃ katvā bhikkhu jānātīti evaṃ pubbāparasanniṭṭhānacetanākkhaṇesu tīsu ekeneva cittena ñāṇavisayañca ñāṇañcāti ubhayampi ekakkhaṇe puggalo jānātīti ayaṃ taṃñāṇatā pariccajitabbā visayasseva tadā pakāsanatoti adhippāyo, tenāha na hītiādi. Yadi ñāṇassa attano sarūpaṃ na ñāyati, kathaṃ pacchimaṃ cittaṃ jānātīti āha purimaṃ purimantiādi. Tattha bhaṇissāmītiādinā tīsu kālesu uppannaṃ purimapurimacittaṃ attānaṃ visayaṃ katvā uppajjamānassa pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hotīti attho. Tenāti yena kāraṇena tīsu khaṇesu cittāni tadaññeheva cittehi jānitabbāni, tāni ca purimapurimacitteneva avassaṃ uppajjanti, tena kāraṇenāti attho. Tasmiṃ satīti bhaṇissāmīti pubbabhāge sati. Sesadvayanti bhaṇāmi, bhaṇitanti idaṃ dvayaṃ na hessatīti etaṃ natthīti yojanā hotiyevāti attho. Ekaṃ viya pakāsatīti bhinnakkhaṇānampi nirantaruppattiyā 『『tadeveda』』nti gahetabbataṃ sandhāya vadati.
Balavadhammavinidhānavasenāti balavagāhassa vinidhānavasena. Dubbaladubbalānanti dubbaladubbalānaṃ gāhānaṃ. Sakabhāvapariccajanavasenāti attano santakabhāvassa pariccajanavasena.
207.Uttāsitattāti bhayaṃ janetvā viya palāpitattā. Evaṃ palāpito na puna taṃ ṭhānaṃ āgacchatīti āha 『『puna anallīyanabhāvadassanavasenā』』ti. Kheṭa-saddaṃ saddatthavidū uttāsatthe paṭhantīti āha svāyamatthotiādi. Aṇu eva aṇusahagataṃ, aṇuttena vā yuttanti attho.
Vattukāmavārakathāvaṇṇanā
200.。有人說"以初禪等",這是恰當的,因為"等"字包括了未被提及的禪定。因為以初禪為基礎只有一個分支。又說"或者"等,意思是說說話者之語也是如此。他用哪種心說謊,就無法以那種心知"我在說謊",但在其他意門道路中可以知道"我在說謊"。所以說"當說話者說時,他知道'我在說謊'"。這裡所說的就是具備三支的說謊。"急忙"是迅速地。"呼喊"是說別的想說的話時失口而說別的。"它知道"即知識,其狀態為知識性,即知識與所知對象的關係。"知識集合"即多種知識在一剎那集合,意思是同時生起。這裡把先行意願和決定意願合在一起說。即以先行意願和決定意願所知的應當被違背的有情行相,以那種心知"我要說謊"。"以同一心……捨棄"即以那個心,或"我說謊"或"已說"而以此說謊心為所緣,比丘如此在前後決定心剎那中,以同一心同時知所知對像和知識。這就是應當捨棄的知識性,因為當時只是顯示所緣而已。所以說"不是"等。如果知識自己的本質不顯現,如何知後心?故說"前前"等。其中,以"我將說"等在三時生起的前前心,以此為所緣而生的後後心如此生起。"由於"即由於在三剎那心可為後心所知,且必定由前前心生起,由於這個原因。"當那個"即當"我將說"的先行。"其餘二者"即"我說"、"已說"這二者不會有。他說這是爲了表示雖是分別剎那,但由於連續生起,應該認為是同一。 "以強有力的安立"即以強有力的執取。"弱小的"即弱小的執取。"以捨棄自性"即以捨棄自己所有的。 207.。"被驅趕"即被生起恐怖而逃避。這樣被驅趕的不會再回到那個地方,所以說"以不再依戀的觀察"。知道聲音意義的人說"kheṭa"字表示驅趕之意。"微細的"即微細的隨伴,或與微細相應。 說欲求者的阻礙的解釋
215.Kevalañhiyanti kevalañhi ayaṃ vāroti ajjhāharitabbaṃ. Taṅkhaṇaññeva jānātīti pakatiyā vacanānantaraṃ vijānanaṃ sandhāya vuttaṃ. Evaṃ pana vacībhedaṃ akatvā 『『yo imamhā āvāsā paṭhamaṃ pakkamissati, naṃ mayaṃ 『arahā』ti jānissāmā』』ti evaṃ katasaṅketā vihārā paṭhamaṃ pakkamanena tasmiṃ khaṇe avītivattepi nikkhantamattepi pārājikaṃ aññataro bhikkhu 『『maṃ 『arahā』ti jānantū』』ti tamhā āvāsā paṭhamaṃ pakkāmīti āgatavatthumhi (pārā. 227) viya. Viññattipatheti kāyavacīviññattīnaṃ gahaṇayogge padese, tena viññattipathaṃ atikkamitvā ṭhito koci dibbena cakkhunā kāyavikāraṃ disvā dibbāya sotadhātuyā vacībhedañca sutvā jānāti, na pārājikanti dīpeti. Pāḷiyaṃ 『『paṭivijānantassa āpatti pārājikassā』』ti (pārā. 215) imasmiṃ paṭivijānanavāre yasmiṃ akkhare vā uccārite kāyappayoge vā kateyeva ayaṃ paṭhamajjhānaṃ samāpannotiādiatthaṃ paro vijānāti, tato purimesu akkharuccāraṇādippayogesu thullaccayaṃ āpajjitvā pacchimeva paṭivijānanapayogakkhaṇe pārājikaṃ āpajjatīti veditabbaṃ thullaccayassevettha sāmantattā, teneva buddhadattācariyena –
『『Dukkaṭaṃ paṭhamasseva, sāmantamiti vaṇṇitaṃ;
Sesānaṃ pana tiṇṇampi, thullaccayamudīrita』』nti –
Vuttaṃ , ayañcattho 『『na paṭivijānantassa āpatti thullaccayassā』』ti iminā suttena saṅgahitoti daṭṭhabbo. Uggahaparipucchādivasenātiādinā jhānasamādhiādisaddānamatthesu pubbe akataparicayattā sutvā 『『atthaṃ īdisa』』nti ajānitvā kevalaṃ 『『visiṭṭho koci samaṇaguṇo anena laddho』』ti parena ñātepi pārājikamevāti dasseti.
Anāpattibhedakathāvaṇṇanā
220.Anullapanādhippāyassāti 『『evaṃ vutte uttarimanussadhammo mayā pakāsito hotī』』ti amanasikatvā 『『nāhaṃ, āvuso, maccuno bhāyāmī』』tiādikaṃ kathentassa. Evaṃ kathento ca vohārato aññaṃ byākaronto nāma hotīti vuttaṃ 『『aññaṃ byākarontassā』』ti. Bhāyantoti 『『ñatvā garahanti nu kho』』ti bhāyanto.
Padabhājanīyavaṇṇanānayo niṭṭhito.
Vinītavatthuvaṇṇanā
223.Sekkhabhūmiyanti iminā jhānabhūmimpi saṅgaṇhāti. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ. Piṇḍāya caraṇassa bhojanapariyosānatāya vuttaṃ 『『yāva bhojanapaayosāna』』nti. Antaraghare bhutvā āgacchantassāpi vuttanayeneva sambhāvanicchāya cīvarasaṇṭhāpanādīni karontassa dukkaṭameva, pāḷiyaṃ pana dukkarādivatthūsu 『『anāpatti anullapanādhippāyassā』』ti idaṃ thullaccayenāpi anāpattidassanatthaṃ vuttaṃ. Ullapanādhippāyassāpi hi 『『nāvuso, dukkaraṃ aññaṃ byākātu』』nti vutte thullaccayameva attupanāyikattābhāvatoti daṭṭhabbaṃ.
215.。因為"僅僅是這樣",這一段應被闡明。此處"在那一瞬間便知道"是指自然地說話之後的認識。這樣不分言辭地說"誰從這個住所第一次離開,我們會知道他是『阿羅漢』";因此,經過這樣的暗示,僧侶在第一次離開時,即使在那一瞬間不再停留,稍微離開時,某位比丘會說"愿他們知道我是『阿羅漢』",就像從那個住所第一次離開一樣(如《巴利文》227)。"在顯現的道路上"是指身體和言語的顯現的把握,因而超越顯現的道路,某人用天眼見到身體的變化,聽到言語的分裂而知道,便說明不是破戒。巴利文中說"知道的人的破戒"(如《巴利文》215),在這個知道的時刻,若有字被讀出或身體的行為被做,則此人已進入初禪的定境等的意思。應當知道,因而在前面字的讀出等的行為中,因而犯了重罪,最後在知道的行為時便犯了破戒。此處的重罪因而在此處有相應的含義,因此,佛陀達提所說的: "初的重罪,因而被稱為重罪; 其餘的三種則是輕罪,重罪被提及"。 因此,這個意思是"對知道的人的破戒並非重罪"應被理解為這樣。因而通過學習和詢問等,因而因禪定、入定等的名詞之前未被積累,聽到"有這樣的意思",便不知只有"某種特殊的修行者的德行由此獲得"而被認為是破戒。 220.。對於"不被打斷的意圖"是指"如此說,我所闡明的超人法則",不專注于"我不怕死亡"等的說法。這樣說時,便是指在言辭上另一種解釋,因此說"另一種解釋"。因恐懼而說"知道了是否被指責"而感到害怕。 "詞句的分解"的解釋已完結。 223.。"修行的基礎"是指此處也包括禪定的基礎。三種離欲是指身體、心、所依的離欲。關於乞食的行為,因而說"直到飲食的結束"。即使在內部房間中,若是以此說法而來者,也因渴望而進行衣物的安置等,便是輕罪;但在巴利文中,關於艱難等的事物說"不犯不被打斷的意圖"是爲了說明即使是重罪也不被視為不犯。即使在說"朋友,其他的難以說"時,也應被視為因重罪的性質而不被認為是重罪。
227.Na dānāhaṃ tattha gamissāmīti puna tattha vasitaṭṭhāne na gamissāmi, evaṃ sati paṭhamaṃ gato ayaṃ puna ca nāgato, tasmā arahāti maññissantīti adhippāyo. Taṃ ṭhānanti āvāsaṃ vātiādinā pubbe paricchinnaṭṭhānaṃ. Padasā gamanaṃ sandhāya katikāya katattā yānenātiādi vuttaṃ. Vijjāmayiddhiṃ sandhāya 『『iddhiyā』』ti vuttaṃ ullapanādhippāyassa abhiññiddhiyā asambhavato. Aññamaññaṃ rakkhantīti ullapanādhippāye satipi ekassāpi paṭhamagamanābhāvā rakkhanti. Sace pana katikaṃ katvā nisinnesu ekaṃ dve ṭhapetvā avasesā ullapanādhippāyena ekato gacchanti, gatānaṃ sabbesaṃ pārājikameva. Tesu yassa ullapanādhippāyo natthi, tassa anāpatti. Etanti heṭṭhā vuttaṃ sabbaṃ katikavattaṃ. Nānāverajjakāti nānājanapadavāsino. Saṅghalābhoti yathāvuḍḍhaṃ pāpuṇanakakoṭṭhāso. Ayañca paṭikkhepo avisesetvā karaṇaṃ sandhāya kato, visesetvā pana 『『ettako asukassā』』ti paricchinditvā apaloketvā dātuṃ vaṭṭati.
228.Dhammadhātūti sabbaññutaññāṇaṃ, dhammānaṃ sabhāvo vā. Upapattīti attabhāvaṃ sandhāya vadati. Dussaddhāpayā hontīti puthujjane sandhāya vuttaṃ, na lakkhaṇattherādike ariyapuggale . Vituḍentīti vinivijjhitvā ḍenti gacchanti, phāsuḷantarikāyo chiddāvachiddaṃ katvā tāhi gacchantīti nissakkavasena attho. Vitudentīti pāṭhe phāsuḷantarikāhīti ādhāratthe nissakkavacanaṃ. Lohatuṇḍehīti kāḷalohamayehi tuṇḍehi. Acchariyaṃ vatāti garahitabbatāya accharaṃ paharituṃ yuttarūpaṃ. Cakkhubhūtāti lokassa cakkhu viya bhūtā sañjātā, cakkhusadisātipi attho. Tasseva kammassāti yena goghātakakammeneva niraye nibbatto, tassevāti atthe gayhamāne ekāya cetanāya bahupaṭisandhiyo hontīti āpajjati, na cetaṃ yuttaṃ ekassa ambādibījassa anekaṅkuruppatti viyāti taṃ pariharanto āha tassa nānācetanāhi āyūhitassātiādi, tena goghātakakammakkhaṇe pubbacetanā aparacetanā sanniṭṭhāpakacetanāti ekasmimpi pāṇātipāte bahū cetanā honti, nānāpāṇātipātesu vattabbameva natthi. Tattha ekāya cetanāya narake pacitvā tadaññacetanāsu ekāya aparāpariyacetanāya imasmiṃ petattabhāve nibbattoti dasseti, tenāha 『『avasesakammaṃ vā kammanimittaṃ vā』』ti. Ettha ca kammasarikkhavipākuppattiṃ sandhāya kammakammanimittānameva gahaṇaṃ kataṃ, na gatinimittassa, tenāha 『『aṭṭhirāsiyeva nimittaṃ ahosī』』ti. Pāḷiyaṃ vitacchentīti tuṇḍehi tacchento viya luñcanti. Virājentīti vilikhanti.
229.Vallūravikkayenāti sukkhāpitamaṃsavikkayena. Nippakkhacammeti vigatapakkhalomacamme. Ekaṃ miganti dīpakamigaṃ. Kāraṇāhīti ghātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā.
- Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Cittakeḷinti cittaruciyaṃ anācārakīḷaṃ.
227.。"我不再會去那裡"即不會再去先前居住的地方,這樣一來,先前去的這個人又沒有回來,所以他們會認為他是阿羅漢。"那個地方"即之前確定的住所。"步行前往"是指依約定而以某種方式前往。提到"神通力"是指神變通力,因為說話者沒有神通。"互相看守"即使有說話者的意圖,但由於沒有一人先行前往,所以他們互相看守。但如果經過約定而坐著,除了一兩人外,其餘以說話者的意圖一起前往,那些前往的人都犯破戒。其中若無說話者的意圖,則無犯。這就是之前所說的全部約定行為。"來自不同地方"即來自不同國家。"僧伽的利益"即按照資格獲得的份額。這裡的否定是指不分別地做,但如果特別指定"某人的多少"並經過批準后才可以給予。 228.。"法界"即一切智智,或法的本性。"生起"是指自身。"使人難信"是指凡夫,不是指聖者阿羅漢等。"分裂"即穿透而去,以破裂的腹膜而去。"分裂"一詞在文中是以處所格表示工具。"鐵喙"即用黑鐵做的喙。"真是奇怪"即應該受到責備而奇怪。"成為眼睛"即生起如眼睛一般。"由於那個業"即由於殺牛的業而生於地獄,僅僅由此一個意願便有多重受生,這是不恰當的,猶如一粒芒果種子生出多株一樣。爲了避免這一點,說"由於那個積集了多種意願的"等,即在殺牛的那一剎那,有先前的意願、後續的意願、完成的意願等多種意願,不僅在一次殺生中如此,在其他殺生中更是如此。其中,由一個意願在地獄受苦,由其他意願在這個餓鬼身中受生,因此說"或剩餘的業,或業相"。這裡只舉了業和業相,而未說趣相,因為說"只有骨堆作為相"。 229.。"以乾肉的銷售"即以乾燥的肉的銷售。"無羽毛的皮"即無毛的皮。"一頭鹿"即小型的鹿。"由於殺害"即由於殺害。"知道"即知道所緣。 230.。"maṅgana"以變形醜陋的方式運動。"奇特的戲耍"即以醜陋不雅的行為。
231.Nissevālapaṇakakaddamoti tilabījakādisevālena nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhe udakaṃ nīlavaṇṇaṃ kurumānena paṇakena kaddamena ca virahito. Uṇhabhāvena tapanato tapaṃ udakaṃ assāti tapodakāti vattabbe ka-kāralopaṃ katvā 『『tapodā』』ti vuccati. Petalokoti pakaṭṭhena akusalakammena sugatito duggatiṃ itānaṃ gatānaṃ loko samūho, nivāsaṭṭhānaṃ vā. Katahatthāti dhanusippe suṭṭhu sikkhitahatthā, avirajjhanalakkhavedhāti attho. Sippadassanavasena rājakulādīsu rājasamūhaṃ upecca kataṃ asanaṃ sarakkhepo etesanti katupāsanā, sabbattha dassitasippāti attho. Pabhaggoti pabhañjito, parājitoti attho.
232.Āneñjasamādhinti arūpasamāpattiyaṃ niruddhe satipi saddakaṇṭakena uṭṭhānāraho rūpāvacarasamādhiyeva idha vattabboti āha anejaṃ acalantiādi. Samādhiparipanthaketi vitakkādike sandhāya vadati, idaṃ pana paṭhamabodhiyaṃ uppannampi vatthuṃ anācāramattavasena bhikkhūhi coditepi bhagavatā 『『anāpatti, bhikkhave, moggallānassā』』ti (pārā. 228) evaṃ āyatiṃ attanā paññapiyamānapārājikānuguṇaṃ tadā eva vinītanti dhammasaṅgāhakattherehi pacchā paññattassa imassa sikkhāpadassa vinītavatthubhāvena saṅgahamāropitanti daṭṭhabbaṃ. Sāvakānaṃ uppaṭipāṭiyā anussaraṇābhāvaṃ dassetuṃ 『『na uppaṭipāṭiyā』』ti vuttaṃ. Dukkaraṃ katanti anantare pañcakappasatike kāle viññāṇasantatiṃ adisvāpi asammuyhitvā parato tatiyattabhāve diṭṭhacuticittena saddhiṃ vattamānabhavapaṭisandhiyā anumānenāpi kāriyakāraṇābhāvagahaṇaṃ nāma sāvakānaṃ dukkarattā vuttaṃ. Paṭividdhāti paṭividdhasadisā. Yathā nāma sattadhā phālitassa cāmaravālalomassa ekāya aggakoṭiyā aparassa vālalomaṃsuno koṭiṃ dūre ṭhatvā vijjheyya āvunanto viya paṭipādeyya, evameva imināpi dukkaraṃ katanti vuttaṃ hoti. Etadagganti eso aggo. Yadidanti yo ayaṃ.
Nigamanavaṇṇanā
231.。因「以水生物的面板」而稱為「水生物面板」,即用芝麻種子等水生物的藍色面板,水面上的水是藍色的,因而用水生物面板和水的藍色。因熱而稱為「熱水」,因而可說是熱水。鬼道是指因惡業而從善處落入惡道的眾生的群體,或是居住的地方。手工藝是指弓箭手熟練的手藝,具有不失手的特點。通過工藝的展示,接近王族等王族群體,所做的座位是經過這些工藝的,處處都是顯現的工藝。被擊打是指被打破,被擊敗。 232.。「不動的定」是指在無色的定中,即使被阻止,仍然適合於有形的定。提到「安住不動」等。因思維等而稱為「定的障礙」,但在初覺悟時所生的對象,即使被僧侶以不恰當的方式指責,佛陀仍然說「比丘們,無犯的,莫迦喻」(如《巴利文》228),因此在此應當被視為經過修正的。爲了說明弟子們的起步和回憶的缺乏,故說「沒有起步」。「做困難的事情」是指在五百劫之後,即使未見到意識的延續,仍然不困惑,因而在他處的第三種狀態中,與見的斷滅心一起,進行因果的把握,稱為弟子們的困難。被理解的意思是指與被理解的相似。就像七分之一的馬尾毛,若以一根長毛的頭髮在遠處站著,呼喚另一根長毛的毛髮一樣,由此可知也是如此做困難的事情。這個是最上者。即是這個。 結論的解釋已完結。
233.Idhāti bhikkhuvibhaṅge. Uddiṭṭhapārājikaparidīpananti sikkhāpadesu pātimokkhuddesavasena uddiṭṭhapārājikaparidīpanaṃ, na pana sabbasmiṃ pārājikavibhaṅge āgataāpattiparidīpanaṃ tattha thullaccayādīnampi āgatattā teneva uddiṭṭha-saddena vuttavibhaṅgassa niddesattā. Bhikkhunīnaṃ asādhāraṇāni cattārīti ubbhajāṇumaṇḍalikā (pāci. 658) vajjappaṭicchādikā (pāci. 665) ukkhittānuvattikā (pāci. 669) aṭṭhavatthukāti (pāci. 675) imāni bhikkhūhi asādhāraṇāni bhikkhunīnaṃ eva paññattāni pārājikānīti attho. Vatthuvipannāti pabbajjupasampadānaṃ vatthubhāvo vatthu nāma, tena vatthumattena vipannā, vipannavatthukāti attho. Ahetukapaṭisandhikāti maggānuppattikāraṇamāha. Kiñcāpi duhetukānampi maggo nuppajjati, te pana pabbajjupasampadāsu ṭhatvā āyatiṃ maggahetuṃ sampādetuṃ sakkonti, ahetukā pana parisuddhe catupārisuddhisīle ṭhatvā sampādetuṃ na sakkonti, tasmā te tampi paṭicca vatthuvipannāvāti veditabbā. Pārājikāti kammavipattiyā paṭisandhikkhaṇeyeva parājayaṃ āpannā. Theyyasaṃvāsakādīnaṃ gihibhāve ṭhatvā vipassanāya vāyamantānampi tasmiṃ attabhāve magguppattiabhāvato 『『maggo pana vārito』』ti vuttaṃ. Dīghatāya lambamānaṃ aṅgajātaṃ lambaṃ nāma, taṃ yassa atthi so lambī. So ettāvatā na pārājiko, taṃ pana dīghaṃ aṅgajātaṃ attano mukhe vā vaccamagge vā sevanādhippāyena pavesentova pārājiko, idha pana vaccamagge pavesentova adhippeto mudupiṭṭhikeneva mukhe pavesanassa vuttattā. Sopi hi kataparikammatāya mudubhūtāya piṭṭhiyā onamitvā attano aṅgajātaṃ mukhena gaṇhantova pārājiko hoti, na kevalo. Yo pana mukhena attano vaccamaggaṃ vā paresaṃ vaccamaggamukhaṃ vā itthīnaṃ passāvamaggaṃ vā gaṇhāti, tassa ca purisanimittena purisanimittaṃ chupantassa ca maggena maggapaṭipādanepi pārājikaṃ na hoti purisanimittena taditaramaggasampaṭipādaneneva methunadhammavohārato . Parassa aṅgajāte abhinisīdatīti parassa uttānaṃ sayantassa kammaniye aṅgajāte attano vaccamaggaṃ pavesento tassūpari nisīdati, idañca upalakkhaṇamattaṃ paresaṃ aṅgajātaṃ vaccamagge pavesento sādiyantopi pārājikova, balakkārena pana vaccamagge vā mukhe vā parena pavesiyamāno yadi na sādiyati, anāpattikova. Ettha asādiyanaṃ nāma dukkaraṃ virajjitabbato. Ettha ca anupasampannabhāve ṭhatvā mātupituarahantesu aññataraṃ ghātento bhikkhuniṃ dūsento ca sāmaṇerapabbajjampi na labhatīti dassanatthaṃ visuṃ gahitattā mātughātakādīnaṃ catunnaṃ tatiyapaṭhamapārājikesu antogadhatā veditabbā. Yathā ettha, evaṃ gihibhāve ṭhatvā lohituppādaṃ karonto lohituppādakovāti gahetabbaṃ. Etena pariyāyenāti ubhinnaṃ rāgapariyuṭṭhānasaṅkhātena pariyāyena. Dutiyavikappe kacci atthāti padacchedo veditabbo.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Catutthapārājikavaṇṇanānayo niṭṭhito.
Niṭṭhito ca pārājikakaṇḍavaṇṇanānayo.
-
Saṅghādisesakaṇḍo
-
Sukkavissaṭṭhisikkhāpadavaṇṇanā
234.Terasakassāti terasa sikkhāpadāni parimāṇāni assāti terasako, kaṇḍo, tassa. Samathe vipassanāya vā abhiratirahito idha anabhirato, na pabbajjāyāti āha 『『vikkhittacitto』』ti. Vikkhittatāya kāraṇamāha kāmarāgāiccādi.
233.。這是比丘分解。提到的破戒的解釋是指在戒律中以戒條的內容為基礎的破戒的解釋,而不是在所有的破戒分解中所涉及的破戒情況,因此由於包括重罪等,所以以「破戒」一詞所說的分解是有其說明的。比丘尼的特殊情況有四種:即「出離的圈子」(如《巴利文》658)、「禁止的覆蓋」(如《巴利文》665)、「拋棄的跟隨」(如《巴利文》669)、「八種法」(如《巴利文》675),這些都是比丘所沒有的比丘尼的規定,意指破戒的情況。物品失落是指出家和受戒的狀態,因而以物品為唯一失落,意指失落的物品。無因再生是指因緣的缺乏。儘管有因緣的情況,但在出家和受戒時,能夠獲得的緣故,因此無因的情況下在清凈的四種清凈戒中是無法獲得的,因此應當理解為因而失落的狀態。破戒是指因行為的失落而在再生的瞬間便落入破戒。對於那些如「在家人」等的情況,若處於在家狀態而努力修習觀察,因而在那種狀態下無法獲得緣故,所以說「而且道路是被禁止的」。長的肢體稱為「長」,有此者便是長者。此處並非破戒,而是以長的肢體以自己的嘴或在他人的嘴的道路上爲了性行為而進入,故在此處以他人的嘴的道路進入為意圖,因此在這裡是以嘴的道路進入的意圖。若因所做的行為而成為柔軟的,因而以身體的嘴來抓取,便是破戒,而不僅僅是這樣。若以自己的嘴抓取自己的嘴的道路或他人的嘴的道路,或女性的陰道的道路,這樣的情況下因人而生的情況,因而在道路的引導下進入時,便不會因人而生,因而在其他道路的引導下進入的性行為則是破戒。若在他人的身體上坐著,即在他人的身體上坐著的情況下,進入自己的嘴的道路,便是進入他人的身體的道路,這只是作為標誌而進入他人的身體的嘴的道路,即使是承受著,也仍然是破戒。若以力量進入嘴或身體,若不承受,則無犯。在這裡,因不受歡迎而難以做的事情是應當避免的。在這裡,若處於未受戒的狀態,若殺死父母或阿羅漢中的任何一人,或污辱比丘尼,因而無法獲得出家的狀態,這應當被理解為在前四種破戒中的情況。就像在這裡一樣,若處於在家狀態而進行鐵的生育,便是應當被理解為鐵的生育。以這種方式,因兩者的貪慾而被理解為相同的情況。在第二次的分解中,是否存在這樣的情況應當被理解為字句的分割。 因此在《薩曼塔帕薩迪卡》的戒律註釋中,關於這一點的討論已完結。 第四破戒的解釋已完結。 破戒部分的解釋已完結。 僧伽餘罪部分 乾燥的六十戒條的解釋 234.。十三的數量即是指十三條戒條的數量,因此稱為十三。該部分。因此在平靜和觀察中無樂趣,故在此處並無樂趣,而是指「心思分散」。因分散的原因是因慾望等。
235.Abbohārikāti sīlavipattivohāraṃ nārahatīti katvā vuttaṃ. Akusalabhāve panassā abbohāratā natthi.
236-
235.。"不應該說"是指不應該說戒行失敗的言辭。但是對於不善的狀態而言,它並不是不應該說的。 236-
- Cetanā-saddato visuṃ saṃ-saddassa atthābhāvaṃ ika-paccayassa ca atthavantataṃ dassetuṃ sañcetanā vātiādi dutiyavikappo vutto. Sikhāppatto atthoti adhippetatthaṃ sandhāya vuttaṃ. Āsayabhedatoti pittasemhapubbalohitānaṃ catunnaṃ āsayānaṃ bhedena. Dhātunānattatoti rasaruhirādīnaṃ sattannaṃ, pathavādīnaṃ vā catunnaṃ dhātūnaṃ nānattena. Vatthisīsanti muttavatthito matthakapassaṃ. Hatthimadacalanaṃ nāmañca sambhavoti āha 『『sambhavo nikkhamatī』』ti. Sambhavaveganti sambhavassa ṭhānato cavitvā dakasotābhimukhaṃ otaraṇena sañjātasarīrakkhobhavegaṃ. Bāhusīsanti khandhappadesaṃ. Dassesīti ettha iti-saddo hetuttho, tena yasmā kaṇṇacūḷikāhi sambhavo nikkhamati…pe… sambhavañca dassesi, tasmā tatiyassa bhāsitaṃ subhāsitanti evaṃ yojanā veditabbā. Dakasotanti muttassa vatthito nikkhamanamaggaṃ, aṅgajātappadesanti vuttaṃ hoti. Sukkañca nāmetaṃ rasaruhirādisattadehadhātūsu majjhimadhātucatujaṃ aṭṭhimiñjādi viya pathavīdhātusaṅgahitaṃ āhārūpajīvīnaṃ sakalakāyagataṃ atidaharadārakānampi attheva, taṃ pana pannarasasoḷasavassuddesato paṭṭhāya sattānaṃ samuppajjanakakāmarāgeheva ṭhānato calati, calitañca āpodhātubhāvena cittajameva hutvā dakasotaṃ otarati, dakasotato pana paṭṭhāya cittapaccayautujaṃ hoti matthaluṅgato calitasiṅghāṇikā viya. Yesaṃ pana samucchedanavikkhambhanādīhi rāgapariyuṭṭhānaṃ natthi , tesaṃ sukkavissaṭṭhi na siyā. Iti yathāṭhānato sukkassa vissaṭṭhiyeva rāgacittasamuṭṭhānā, na pakatirūpaṃ, teneva kathāvatthuaṭṭhakathāyaṃ (kathā. aṭṭha. 307) 『『sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī』』ti sukkassa vissaṭṭhi eva rāgasamuṭṭhānā vuttā, na pakatirūpaṃ. Channaṃ pana kāmāvacaradevānaṃ vijjamānāpi sukkadhātu dvayaṃdvayasamāpattivasena pariyuṭṭhitarāgenāpi ṭhānato na gaḷati, yathāṭhāne eva ṭhatvā kiñci vikāraṃ āpajjamānā taṅkhaṇikapariḷāhavūpasamāvahā methunakiccaniṭṭhāpitā hotīti veditabbaṃ. Keci pana 『『kāyasamphassasukhameva tesaṃ kāmakicca』』nti vadanti. Khīṇāsavānaṃ pana anāgāmīnañca sabbaso kāmarāgābhāvena sukkadhātuvikārampi nāpajjatīti veditabbaṃ. Rūpībrahmānaṃ pana vikkhambhitakāmarāgena janitattā anāhārūpajīvitattā ca sabbathā sukkadhātupi nattheva. Tathevāti mocanassādena nimitte upakkamatotiādiṃ atidisati. 『『Vissaṭṭhīti ṭhānācāvanā vuccatī』』ti padabhājane (pārā. 237) vuttattā 『『dakasotaṃ otiṇṇamatte』』ti kasmā vuttanti āha dakasotorohaṇañcetthātiādi. Etthāti tīsupi vādesu. Adhivāsetvāti nimitte upakkamitvā puna vippaṭisāre uppanne mocanassādaṃ vinodetvā. Antarā nivāretunti attano nimitte katūpakkamena ṭhānā cutaṃ dakasotaṃ otarituṃ adatvā antarā nivāretuṃ. Mocanassādena hatthaparikammādiṃ karontassa muttepi dukkaṭameva, nimitte upakkamābhāvato pana saṅghādiseso na hotīti āha 『『hattha…pe… anāpattī』』ti. Dakasotorohaṇañcetthātiādinā vuttavinicchayaṃ sandhāya 『『ayaṃ sabbācariyasādhāraṇavinicchayo』』ti vuttaṃ.
235.。"不應該說"是指不應該說戒行失敗的言辭。但是對於不善的狀態而言,它並不是不應該說的。 236- 7.。爲了說明"意願"一詞與"集"一詞沒有關係,以及"ika"後綴有意義,提出了第二種分解。所指的是希望達到的目標。"性質的差異"是指痰、黏液、血液四種性質的差異。"元素的不同"是指味道、血液等七種,或地等四種元素的不同。"從膀胱到頭頂"是指從膀胱到頭頂。"象的發情行為"以及名稱的產生是說"發生了"。"發情的強度"是指從發情的地方移動到尿道方向而生起的身體震動的強度。"從臂到頭頂"是指肩膀的部位。這裡的"說"一詞表示因果,因此由於從耳朵出來了……乃至顯示了發情,所以第三者的話是善說。"尿道"是指尿從膀胱出來的通道,即所說的肢體部位。這個"白色"就是在味道、血液等七種身體元素中,屬於中等元素,像骨髓等一樣包含在地元素中,對於嬰兒等眾生也存在,但從十五六歲開始,由於慾望的原因而動搖,動搖后以水元素的性質成為心所生,從尿道開始,之後則是由於心因和時節因而生起。但對於已斷除或抑制貪慾的人來說,不會有白色的流出。因此,白色的流出只是由貪慾心所生,而不是自然的,所以在《論事》註釋中說"白色的流出只是由貪慾所生",而不是自然的。但對於六慾界天神來說,雖然有白色的元素,但由於雙雙定的方式被貪慾所覆蓋,但仍然保持原狀,只是產生暫時的燃燒而完成交合行為,應該這樣理解。但有人說他們只有身體接觸的樂受。對於阿羅漢和不還者來說,由於完全無慾,所以也沒有白色元素的變化。對於色界梵天來說,由於抑制了慾望,且不依食物而住,所以完全沒有白色元素。"同樣地"是指以解脫的樂受為緣而努力。在"詞句分解"中說"'流出'即稱為從位置移動"。為什麼說"一進入尿道"?是指在這三種論述中。"忍受"是指努力于緣起,再次生起悔惱時,除去解脫的樂受。"在中間阻止"是指不讓自己的緣起進入尿道。對於以解脫的樂受而做手部動作等的,即使有流出,也只是輕罪,但由於沒有努力于緣起,所以不是僧伽餘罪。"從尿道進入等"是指引述上述的決定。
Khobhakaraṇapaccayo nāma visabhāgabhesajjasenāsanāhārādipaccayo. Nānāvidhaṃ supinanti khubhitavātādidhātūnaṃ anuguṇaṃ. Anubhūtapubbanti pubbe bhūtapubbaṃ manasā parikappitapubbañca. Sagganarakadesantarādīnampi hi saṅgahetvā vuttaṃ. Atthakāmatāya vā anatthakāmatāya vāti idaṃ devatānaṃ hitāhitādhippāyataṃ dassetuṃ vuttaṃ. Atthāya vā anatthāya vāti sabhāvato bhavitabbaṃ hitāhitaṃ sandhāya vuttaṃ. Nanu devatāhi upasaṃhariyamānāni ārammaṇāni paramatthato natthi, kathaṃ tāni puriso passati, devatā vā tāni avijjamānāni upasaṃharantīti codanaṃ manasi katvā āha so tāsantiādi. Tena 『『evameso parikappatū』』ti devatāhi cintitamattena supantassa cittaṃ bhavaṅgasantatito nipatitvā devatāhi cintitaniyāmeneva parikappamānaṃ pavattati, evaṃ tena parikappamānāni ārammaṇāni devatāhi upasaṃhaṭāni nāma honti, tāni ca so devatānubhāvena passati nāmāti dasseti. Bodhisattamātā viya puttapaṭilābhanimittantiādīsu bodhisattassa gabbhokkantidivase mahāmāyādeviyā attano dakkhiṇapassena ekassa setavaravāraṇassa antokucchipaviṭṭhabhāvadassanaṃ puttapaṭilābhanimittaṃ supinaṃ nāma. Amhākaṃ pana bodhisattassa 『『sve buddho bhavissatī』』ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle himavantaṃ bibbohanaṃ katvā puratthimapacchimasamuddesu vāmadakkhiṇahatthe dakkhiṇasamudde pāde ca odahitvā mahāpathaviyā sayanaṃ eko, dabbatiṇasaṅkhātāya tiriyā nāma tiṇajātiyā naṅgalamattarattadaṇḍāya nābhito uggatāya khaṇena anekayojanasahassaṃ nabhaṃ āhacca ṭhānaṃ eko, setānaṃ kaṇhasīsānaṃ kimīnaṃ pādehi ussakkitvā yāva jāṇumaṇḍalaṃ āhacca ṭhānaṃ eko, nānāvaṇṇānaṃ catunnaṃ sakuṇānaṃ catūhi disāhi āgantvā pādamūle setavaṇṇatāpajjanaṃ eko, bodhisattassa mahato mīḷhapabbatassa upari alimpamānassa caṅkamanaṃ ekoti ime pañca mahāsupinā nāma, ime ca yathākkamaṃ sambodhiyā, devamanussesu ariyamaggappakāsanassa, gihīnañca saraṇūpagamanassa, khattiyādicatuvaṇṇānaṃ pabbajitvā arahattapaṭilābhassa, catunnaṃ paccayānaṃ lābhe alittabhāvassa ca pubbanimittānīti veditabbaṃ. Soḷasa supinā pākaṭā eva. Ekantasaccamevāti phalaniyamuppattito vuttaṃ. Dassanaṃ pana sabbattha vipallatthameva. Dhātukkhobhādīsu catūsu mūlakāraṇesu dvīhi tīhipi kāraṇehi kadāci supinaṃ passantīti āha 『『saṃsaggabhedato』』ti. Supinabhedoti saccāsaccatthatābhedo.
7.。爲了說明"意願"一詞與"集"一詞沒有關係,以及"ika"後綴有意義,提出了第二種分解。所指的是希望達到的目標。"性質的差異"是指痰、黏液、血液四種性質的差異。"元素的不同"是指味道、血液等七種,或地等四種元素的不同。"從膀胱到頭頂"是指從膀胱到頭頂。"象的行為"以及名稱的產生是說"發生了"。"的強度"是指從的地方移動到尿道方向而生起的身體震動的強度。"從臂到頭頂"是指肩膀的部位。這裡的"說"一詞表示因果,因此由於從耳朵出來了……乃至顯示了,所以第三者的話是善說。"尿道"是指尿從膀胱出來的通道,即所說的肢體部位。這個"白色"就是在味道、血液等七種身體元素中,屬於中等元素,像骨髓等一樣包含在地元素中,對於嬰兒等眾生也存在,但從十五六歲開始,由於慾望的原因而動搖,動搖后以水元素的性質成為心所生,從尿道開始,之後則是由於心因和時節因而生起。但對於已斷除或抑制貪慾的人來說,不會有白色的流出。因此,白色的流出只是由貪慾心所生,而不是自然的,所以在《論事》註釋中說"白色的流出只是由貪慾所生",而不是自然的。但對於六慾界天神來說,雖然有白色的元素,但由於雙雙定的方式被貪慾所覆蓋,但仍然保持原狀,只是產生暫時的燃燒而完成交合行為,應該這樣理解。但有人說他們只有身體接觸的樂受。對於阿羅漢和不還者來說,由於完全無慾,所以也沒有白色元素的變化。對於**梵天來說,由於抑制了慾望,且不依食物而住,所以完全沒有白色元素。"同樣地"是指以解脫的樂受為緣而努力。在"詞句分解"中說"'流出'即稱為從位置移動"。為什麼說"一進入尿道"?是指在這三種論述中。"忍受"是指努力于緣起,再次生起悔惱時,除去解脫的樂受。"在中間阻止"是指不讓自己的緣起進入尿道。對於以解脫的樂受而做手部動作等的,即使有流出,也只是輕罪,但由於沒有努力于緣起,所以不是僧伽餘罪。"從尿道進入等"是指引述上述的決定。 "引起動搖的因緣"即指不同的藥物、居所、食物等。"各種夢"是指與擾亂的元素相應的。"先前經歷過的"是指以前發生過的和以前心中構想過的。因為也包括了天堂、地獄等中間狀態。這是爲了說明天神的有益或無益的意圖。"爲了利益或不利益"是指從本性上來說應該是有益或無益。難道天神所引發的對象在究竟意義上是不存在的,那麼人怎麼會看到它們,天神也不可能引發不存在的對象,於是提出這個質疑,並回答說"他認為"等。因此,"這樣他構想"即天神所思維的僅僅通過心識流而生起,依天神所思維的方式來構想,這樣天神所引發的對象他就能憑天神的力量看到。就像菩薩母親一樣,在菩薩降生那天,大摩耶天女親自右側看到一頭白象進入自己的腹部,這就是得子的徵兆。但對於我們的這位菩薩,在月亮十四日夜晚覺醒的時候,他把喜馬拉雅山變成臥處,雙手放在東西兩個大海,雙腳放在南海,一尊高達數千由旬的巨大雕像,頭上有黑色的蟲子爬到膝蓋,五種大夢,依次代表證悟、向人類宣說正法、在家人皈依、四種種姓出家獲得阿羅漢果,以及獲得四種資具而不染著。這十六種夢都是衆所周知的。"絕對真實"是因為一定會產生果報。但所見的都是顛倒的。在四種根本因緣,有時由於接觸的差異而產生夢。夢的差別是真實與不真實的
Rūpanimittādiārammaṇanti ettha kammanimittagatinimittato aññarūpameva viññāṇassa nimittanti rūpanimittaṃ, taṃ ādi yesaṃ sattanimittādīnaṃ tāni rūpanimittādīni ārammaṇāni yassa bhavaṅgacittassa taṃ rūpanimittādiārammaṇaṃ. Īdisānīti rūpanimittādiārammaṇāni rāgādisampayuttāni ca. Sabbohārikacittenāti paṭibuddhassa pakativīthicittena. Ko nāma passatīti suttapaṭibuddhabhāvaviyuttāya cittappavattiyā abhāvato supinaṃ passanto nāma na siyāti adhippāyo, tenāha 『『supinassa abhāvova āpajjatī』』ti. Kapimiddhaparetoti iminā niddāvasena pavattamānabhavaṅgasantatibyavahitāya kusalākusalāya manodvāravīthiyā ca passatīti dasseti, tenāha yā niddātiādi. Dvīhi antehi muttoti kusalākusalasaṅkhātehi dvīhi antehi mutto. Āvajjanatadārammaṇakkhaṇeti supine pañcadvāravīthiyā abhāvato manodvāre uppajjanārahaṃ gahetvā vuttaṃ.
Ettha ca supinantepi tadārammaṇavacanato anubhūtesu sutapubbesu vā rūpādīsu purāpattibhāvena parikappetvā vipallāsato pavattamānāpi kāmāvacaravipākadhammā parittadhamme nissāya parikappetvā pavattattā parittārammaṇā vuttā, na pana sarūpato parittadhamme gahetvā pavattattā evāti gahetabbaṃ. Evañca itthipurisādiākāraṃ āropetvā pavattamānānaṃ rāgādisavipākadhammānampi tesaṃ ārammaṇaṃ gahetvā uppannānaṃ paṭisandhādivipākānampi parittārammaṇatā kammanimittārammaṇatā ca upapannā eva hoti. Vatthudhammavinimuttaṃ pana sammutibhūtaṃ kasiṇādipaṭibhāgārammaṇaṃ gahetvā uppannā upacārappanādivasappavattā cittacetasikadhammā eva parittattike (dha. sa. tikamātikā 12) na vattabbārammaṇāti gahetabbā.
Svāyanti supino. Vipallāsena parikappitaparittārammaṇattā 『『dubbalavatthukattā』』ti vuttaṃ, avijjamānārammaṇe avasavattitoti adhippāyo, tenāha avisaye uppannattātiādi.
Āpattinikāyassāti idaṃ saṅghādisesoti pulliṅga-saddassa anurūpavasena vuttaṃ. Assāti assa āpattinikāyassa, vuṭṭhāpetuṃ icchitassāti attho, tenāha kiṃ vuttantiādi. Ruḷhisaddenāti ettha samudāye nipphannassāpi saddassa tadekadesepi pasiddhi idha ruḷhī nāma, tāya ruḷhiyā yutto saddo ruḷhīsaddo, tena. Ruḷhiyā kāraṇamāha avayaveiccādinā.
Kālañcāti 『『rāgūpatthambhe』』tiādinā dassitakālañca, 『『rāgūpatthambhe』』ti vutte rāgūpatthambhe jāte tasmiṃ kāle mocetīti atthato kālo gammati. Navamassa adhippāyassāti vīmaṃsādhippāyassa. Vatthūti visayaṃ.
- Lomā etesaṃ santīti lomasā, bahulomapāṇakā.
239.Mocanenāti mocanappayogena. Mocanassādasampayuttāyāti ettha mocanicchāva mocanassādo, tena sampayuttā cetanā mocanassādacetanāti attho, na pana mocane assādaṃ sukhaṃ patthentiyā cetanāyāti evaṃ attho gahetabbo, itarathā sukhatthāya mocentasseva āpatti, na ārogyādiatthāyāti āpajjati. Tasmā ārogyādīsu yena kenaci adhippāyena mocanicchāya cetanāyāti atthova gahetabbo.
7.。"色相等為對像"中,除了業相、趣相等以外,另一種色相是心識的對象。這些就是帶有貪欪等的對象。"以普通的心識"是指已醒悟的正常心識流。"究竟誰會看見夢呢?"的意思是,由於沒有心識流遠離睡眠狀態,所以看見夢的人是不可能的,因此說"夢的不存在即是要說明的"。"被猿猴所纏繞"是說,由於睡眠狀態,心識流與善惡的心路過程被隔斷,所以看見。"脫離兩端"即脫離善惡。"在注意力生起和對像出現的時刻"是說,由於在夢中沒有五門心識,所以只說在意門心識中生起的對象。 在這裡,即使在夢中,由於提到"對像",所以也包括以前所經歷過的或所聽聞過的色等,由於顛倒而構想,但由於依靠有限的對象而生起,所以稱為有限的對象。同樣地,通過新增男女等形相而生起的貪慾等心所法,以及由此而生起的受生等果報,也都可以說是有限的對象和業相的對象。但是,脫離事物而假設的,如業處等對像而生起的近行定、安止定等心心所法,不應該說是有限的對象。 這就是夢。由於通過顛倒而構想有限的對象,所以說"由於缺乏基礎"。意思是,由於對不存在的對象產生依戀。因此說"由於生起于非所緣"等。 "犯罪類別"這個詞是用陽性詞來表達的。"它"指的是想要解除的那個犯罪類別。"所說的是什麼"等是這個意思。"根據慣用語"中,即使是在整體上成立的詞,在部分上也有通用性,這裡的"慣用語"就是指這個。解釋了"部分"等的原因。 "時候"即如"在慾望的支援下"等所說的時候,說"在慾望的支援下生起時,他在那個時候解除"的意思。"第九種意圖"是指審查的意圖。"對像"是指所緣。 有毛髮的,即多毛的小動物。 "通過解除"即通過解除的方法。"與解除的樂受相應"中,解除的慾望就是解除的樂受,所以與此相應的意願是解除的樂受的意願,不應該理解為追求解除時的樂受,否則就是爲了樂受而解除,而不是爲了健康等目的,這是不對的。因此,無論是爲了健康等任何目的,只要有解除的慾望的意願,這就是正確的理解。
240.Vāyamatoti aṅgajāte kāyena upakkamato. Dve āpattisahassānīti khaṇḍacakkādīni anāmasitvāva vuttaṃ, icchantena pana khaṇḍacakkādibhedenāpi gaṇanā kātabbā. Ekena padenāti gehasitapemapadena. Tathevāti mocanassādacetanāya eva gāḷhaṃ pīḷanādippayogaṃ avijahitvā supanena saṅghādisesoti vuttaṃ. Suddhacittoti mocanassādassa nimitte ūruādīhi kataupakkamassa vijahanaṃ sandhāya vuttaṃ. Tena asubhamanasikārābhāvepi payogābhāveneva mocanepi anāpatti dīpitāti veditabbā.
Tena upakkamena mutteti muccamānaṃ vinā aññasmimpi sukke ṭhānato mutte. Yadi pana upakkame katepi muccamānameva dakasotaṃ otarati, thullaccayameva payogena muttassa abhāvā. Jagganatthāyāti cīvarādīsu limpanaparihārāya hatthena aṅgajātaggahaṇaṃ vaṭṭati, tappayogo na hotīti adhippāyo. Anokāsanti aṅgajātappadesaṃ.
262.Supinantena kāraṇenāti supinante pavattaupakkamahetunā. Āpattiṭṭhāneyeva hi ayaṃ anāpatti avisayattā vuttā. Tenāha 『『sacassa visayo hoti niccalena bhavitabba』』ntiādi.
- Vinītavatthupāḷiyaṃ aṇḍakaṇḍuvanavatthusmiṃ mocanādhippāyena aṇḍacalanena aṅgajātassāpi calanato nimitte upakkamo hotīti saṅghādiseso vutto. Yathā pana aṅgajātaṃ na calati, evaṃ aṇḍameva kaṇḍuvanena phusantassa muttepi anāpatti aṇḍassa anaṅgajātattā.
264.Vatthinti aṅgajātasīsacchādakacammaṃ. Udaraṃ tāpentassa…pe… anāpattiyevāti udaratāpanena aṅgajātepi tatte tāvattakena nimitte upakkamo kato nāma na hotīti vuttaṃ.
265.Ehi me tvaṃ, āvuso, sāmaṇerāti vatthusmiṃ aññaṃ āṇāpetu, tena kariyamānassa aṅgajātacalanassa mocanassādena sādiyanato taṃ calanaṃ bhikkhussa sādiyanacittasamuṭṭhitampi hotīti sukkavissaṭṭhipaccayassa aṅgajātacalanassa hetubhūtā assādacetanāva āpattiyā aṅgaṃ hoti, na āṇāpanavācā tassā pavattikkhaṇe saṅghādisesassa asijjhanato. Evaṃ āṇāpetvāpi yonisomanasikārena mocanassādaṃ paṭivinodentassa āpattiasambhavato idaṃ sikkhāpadaṃ anāṇattikaṃ, kāyakammaṃ, kiriyasamuṭṭhānañca jātanti gahetabbaṃ, āṇāpanavācāya pana dukkaṭaṃ āpajjati. Yo pana parena anāṇattena balakkārenāpi kariyamānappayogaṃ mocanassādena sādiyati, tassāpi mutte paṭhamapārājike viya saṅghādisesova, amutte thullaccayaṃ. Mocanassāde cetanāya pana asati kāyasaṃsaggarāgena sādiyantassāpi muttepi saṅghādisesena anāpattīti ācariyā vadanti, tañca yuttameva.
266.Kāyatthambhanavatthusmiṃ calanavasena yathā aṅgajāte upakkamo sambhavati, tathā vijambhitattā āpatti vuttā.
Upanijjhāyanavatthusmiṃ aṅgajātanti jīvamānaitthīnaṃ passāvamaggova adhippeto, netaro.
267.Pupphāvalīti kīḷāviseso. Taṃ kira kīḷantā nadīādīsu chinnataṭaṃ udakena cikkhallaṃ katvā tattha ubho pāde pasāretvā nisinnā patanti , 『『pupphāvaliya』』ntipi pāṭho. Pavesentassāti payojakattena dvikammikattā 『『vālikaṃ aṅgajāta』』nti ubhayatthāpi upayogavacanaṃ kataṃ. Cetanā, upakkamo, muccananti imānettha tīṇi aṅgāni veditabbāni.
Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.
- Kāyasaṃsaggasikkhāpadavaṇṇanā
240.。 "努力"是指身體的活動。 "兩千個罪"中提到的不是單純的罪,而是應當根據分裂的輪迴等進行計算。 "以一個詞"指的是家庭的安樂的詞。 "同樣地"是指在解除的樂受中,不離開強烈的壓迫等的情況下,夢的存在被稱為僧伽餘罪。"純凈心"是指在解除樂受的緣故下,使用腿等部位的壓迫來驅散。"因此,即使沒有對不善的意念,也應當理解解除本身是沒有罪的。" 因此,以這種壓迫方式得到解脫是指在乾枯的地方得到解脫。即使在壓迫的情況下,解脫的樂受也會流入耳道,因而沒有重罪。 "爲了移動"是指在衣物等方面的塗抹和處理,手部的活動是必要的,這樣的活動是不應當的。"沒有地方"是指身體的部位。 262.。 "因夢而生的原因"是指夢中發生的壓迫的原因。 "罪的建立"確實是沒有罪的,因而被稱為"解脫的對象"。因此說"如果有罪的對象,就必須是穩定的"等。 263.。 在"適當的物品"中,因解脫的目的而提到的物體,因而身體的活動也會引起動搖。因此,僧伽餘罪被提到。就像身體的部位不會動搖一樣,因而即使在解脫的情況下,夢的存在也不會有罪,因為它並非身體的部位。 264.。 "物品"是指身體的部位的覆蓋物。 "腹部"的溫度……等,因腹部的溫度而導致身體的部位在此情況下的壓迫並不構成罪。 265.。 "來吧,你,朋友,舍利子"是指在物品中要發出其他的命令,因此在身體的活動中因解脫的樂受而獲得的,是指在出家人心中產生的樂受,因此在乾枯的情況下,身體的活動是有罪的,不是爲了命令而產生的。在這種情況下,即使在命令下,通過正念的方式來解除樂受的意願也是不可能的,因此這個戒律是沒有罪的,身體的行為是有罪的,行為的產生是有罪的。但是,如果他人因無罪而進行的活動是出於解脫的樂受而獲得的,那麼在這種情況下也是有罪的,像第一種破戒一樣,僧伽餘罪也是如此,而在未解脫的情況下則是重罪。在解除樂受的意願缺失的情況下,因身體接觸的緣故而獲得的樂受也是沒有罪的,因此老師們說這是合理的。 266.。 在身體的壓迫物品中,因身體的活動而產生的壓迫是可能的,因此因身體的活動而產生的罪被提到。 在"適當的物品"中,"身體"是指活著的女性的呼吸路徑,而不是其他的。 267.。 "花環"是指玩耍的特別。"據說,當玩耍時,河流等的岸邊被水沖刷后,雙腳伸展坐下,便會落下花環",因此有"花環"的說法。 "進入"是指因使用而產生的雙重行為,因此在兩個方面都被稱為"身體部位"。 "意願、壓迫、解脫"這三者應當被理解為其中的要素。 乾枯的流出戒律的解釋已完成。 身體接觸戒律的解釋。
- Dutiye kesuci vātapānesu vivaṭesu bahipi andhakārattā āloko na pavisati, vivaṭakavāṭena aññato āgacchantassa ālokassa nivāraṇato kavāṭassa piṭṭhipasse ghanandhakārova hoti, tādisāni sandhāya 『『yesu vivaṭesu andhakāro hotī』』tiādi vuttaṃ.
Brāhmaṇī attano aṅgamaṅgānaṃ parāmasanakkhaṇe anācārānukūlā hutvā na kiñci vatvā bhikkhuno vaṇṇabhaṇanakkhaṇe vuttattā āha 『『pabbajitukāmo maññeti sallakkhetvā』』ti, pabbajitukāmo viyāti sallakkhetvāti attho. Kulitthīnaṃ evaṃ parehi abhibhavanaṃ nāma accantāvamānoti āha 『『attano vippakāra』』nti.
- Otiṇṇasaddassa kammasādhanapakkhaṃ sandhāya 『『yakkhādīhī』』tiādi vuttaṃ, kattusādhanapakkhaṃ sandhāya 『『kūpādīnī』』tiādi vuttaṃ. Tasmiṃ vatthusminti itthisarīrasaṅkhāte vatthusmiṃ.
271.Assāti hatthaggāhādikassa sabbassa.
273.Etesaṃpadānanti āmasanādipadānaṃ. Itthisaññīti manussitthisaññī. Naṃ-saddassa kāyavisesanabhāvena etaṃ kāyanti atthaṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ. Omasanto…pe… ekāva āpattīti anivatthaṃ sandhāya vuttaṃ, na nivatthaṃ. Sanivatthāya pana matthakato paṭṭhāya hatthaṃ otārentassa nivatthasāṭakopari hatthe āruḷhe thullaccayaṃ. Sāṭakato hatthaṃ otārāpetvā jaṅghato paṭṭhāya omasantassa puna saṅghādiseso.
Yathāniddiṭṭhaniddeseti yathāvuttakāyasaṃsagganiddese. Tenāti yena kāraṇena vatthusaññādayo honti, tena kāraṇena. Yathāvuttasikkhāpadaniddese vuttaṃ garukaṃ bhikkhuno kareyya pakāseyyāti yojanā.
Saññāya virāgitamhīti saññāya viraddhāya. Idaṃ nāma vatthunti imasmiṃ sikkhāpade āgataṃ, anāgatañca yaṃ kiñci saviññāṇakāviññāṇakaṃ phusantassa anāpattiabhāvaṃ sandhāya vuttaṃ.
Sārattanti kāyasaṃsaggarāgeneva sārattaṃ. Virattanti kāyasaṃsaggarāgarahitaṃ mātuādiṃ sandhāya vadati. Dukkaṭanti mātupemādivasena gaṇhantassa vasena vuttaṃ, virattampi itthiṃ kāyasaṃsaggarāgena gaṇhantassa pana saṅghādiseso eva. Imāya pāḷiyā sametīti sambandho. Kathaṃ sametīti ce? Yadi hi 『『itthiyā kāyappaṭibaddhaṃ gaṇhissāmī』』ti citte uppanne itthisaññā virāgitā bhaveyya. Kāyappaṭibaddhaggahaṇepi thullaccayenāpi na bhavitabbaṃ itthisaññāya eva pāḷiyaṃ (pārā. 276) thullaccayassa vuttattā, tasmā 『『itthiyā kāyappaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhantassa itthisaññā virāgitā nāma na hotīti kāyappaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhato itthisaññāya ceva kāyasaṃsaggarāgassa ca kāyaggahaṇassa ca sambhavā yathāvatthukaṃ saṅghādisesameva āpajjatī』』ti mahāsumattherena vuttavādova imāya pāḷiyā sameti. Aṭṭhakathāyañhi 『『sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāmī』』ti saññāya parikkhipato majjhagatānaṃ vasena thullaccayaṃ vuttaṃ. Na hi tassa 『『majjhagatā itthiyo kāyappaṭibaddhena gaṇhāmī』』ti saññā atthi, tasmā aṭṭhakathāyapi sametīti gahetabbaṃ. Nīlena duviññeyyabhāvato kāḷitthī vuttā.
269.。 "在第二種情況下,某些開放的窗戶由於黑暗而無法進入光明,即使是從其他地方來的光,也因窗戶的後面有濃厚的黑暗而阻擋,因此說『在這些開放的地方有黑暗』等。" 婆羅門在與自己的身體部位接觸的瞬間,因不當行為而不發一言,所以在對比丘的讚美時說:「想要出家的人應當思考」,意思是說「想要出家的人應當思考」。對於貴族女性來說,被他人壓迫是極其不堪的,因此說「她的損失」。 270.。 "關於被壓迫的詞"是指與業的因緣相關的,"關於被做的因緣"是指與坑等相關的。在那個地方,即女性的身體上。 271.。 "馬"是指手抓等所有的身體部位。 273.。 "這些詞"是指與安慰相關的詞。 "女性的認知"是指對人類女性的認知。爲了說明「那」這個詞的身體特徵,因此說「或者」。 "壓迫"……等,指的是無所不在的,未被限制的,"並非被限制"。而在被限制的情況下,從頭部開始下降的手在被限制的外衣上,因而有重罪。從外衣下降的手,從大腿開始,因而再次成為僧伽餘罪。 如同前面所述的說明,依照已述的身體接觸的定義。因此,因某種原因而有身體的認知等。因此,依據已述的戒律所說,若比丘做重罪,則應被警告。 "由於認知而離開"是指由於認知而牴觸。 "這是物品"是指在這個戒律中提到的,關於未來任何有知覺的或無知覺的接觸的無罪狀態。 "因身體接觸而感到安慰"是指因身體接觸而產生的安慰。 "因離開而感到厭惡"是指因身體接觸而不喜愛的母親等。 "重罪"是指因母親等的緣故而被認為是重罪,因而即使是厭惡的女性也因身體接觸而成為僧伽餘罪。 這些在這一段中有聯繫。 如何聯繫呢?如果說「我想要抓住女性的身體」,那麼心中產生的女性的認知將會離開。即使是抓住身體的認知,因重罪而不應存在,因此在戒律中(《巴利文大藏經》第276頁)也提到重罪,所以說「我想要抓住女性的身體」,則女性的認知離開了,因此在抓住身體的情況下,女性的認知也和身體接觸的厭惡、身體的抓取是相互關聯的,因此應當如實地成為僧伽餘罪」,這是大乘尊者所說的。 在註釋中說:「我想要抓住許多女性」,因此在抓住的過程中,因中間的女性而被認為是重罪。 事實上,沒有「我想要抓住中間的女性」的認知,因此在註釋中也應當被理解。 由於藍色的二重性,因此被稱為黑色女性。
279.Sevanādhippāyoti phassasukhasevanādhippāyo. Kāyappaṭibaddhāmasanavāre kāyappaṭibaddhavasena phassapaṭivijānanaṃ veditabbaṃ. Cittuppādamatte āpattiyābhāvato anāpattīti idaṃ kāyasaṃsaggarāgamattena kāyacalanassa anuppattito itthiyā kariyamānakāyacalanaṃ sādiyatopi payogābhāvaṃ sandhāya vuttaṃ. Paṭhamapārājike pana parehi upakkamiyamānassa abhāvato sevanādhippāye uppanne tena adhippāyena aṅgajātakkhobho sayameva avassaṃ sañjāyati, so ca tena kato nāma hotīti pārājikaṃ vuttaṃ, teneva nayena paṭhamasaṅghādisesepi parena kariyamānapayogasādiyamānepi aṅgajātakkhobhasambhavena āpatti hotīti veditabbaṃ. Catuttheti 『『na ca kāyena vāyamati, na ca phassaṃ paṭivijānātī』』ti imasmiṃ vāre. Phassapaṭivijānanampīti api-saddena tatiyavāre viya vāyāmopi natthīti dasseti. Nissaggiyena nissaggiyāmasane viyāti idaṃ pana phassapaṭivijānanābhāvamattasseva nidassanaṃ, na payogābhāvassāti daṭṭhabbaṃ. Mokkhādhippāyoti ettha cittassa lahuparivattitāya antarantarā kāyasaṃsaggarāge samuppannepi mokkhādhippāyassa avicchinnatāya anāpattiyeva, vicchinne pana tasmiṃ āpatti eva.
Padabhājanīyavaṇṇanānayo.
279.。 "接觸的意圖"是指追求觸覺之樂的意圖。在"接觸身體的安慰"中,應當理解為基於接觸身體而感知。由於在意念生起的時候就沒有罪,因此這是說,即使是由於單純的身體接觸的慾望而產生身體的活動,也沒有罪行,因為沒有實際的行為。但在第一種破戒中,由於沒有他人的壓迫,當產生接觸的意圖時,身體的動搖就會自然而然地產生,這就構成了破戒,同樣地,在第一種僧伽餘罪中,即使是被他人所壓迫而接受,由於身體的動搖的可能性而構成罪行,應當這樣理解。"第四"是指"既不用身體努力,也不感知接觸"的這一段。"感知接觸"也,如同第三段一樣,沒有努力。"與可丟棄的一樣"這只是說明沒有感知接觸,而不是說沒有行為。"解脫的意圖"中,由於心的輕快轉變,即使中間出現身體接觸的慾望,但由於解脫的意圖的連續性,因此沒有罪,但如果中斷的話,就會有罪。 詞句分解的解釋。
281.Ettha gaṇhāhīti na vattabbāti gehasitapemena kāyappaṭibaddhena phusane dukkaṭaṃ sandhāya vuttaṃ, kāruññena pana vatthādiṃ gahetuṃ asakkontiṃ 『『gaṇhā』』ti vadantassāpi avasasabhāvappattaṃ udake nimujjantiṃ kāruññena sahasā anāmāsanti acintetvā kesādīsu gahetvā mokkhādhippāyena ākaḍḍhatopi anāpattiyeva. Na hi mīyamānaṃ mātaraṃ ukkhipituṃ na vaṭṭati. Aññātikāya itthiyāpi eseva nayo. Ukkaṭṭhāya mātuyāpi āmāso na vaṭṭatīti dassanatthaṃ 『『mātara』』nti vuttaṃ. Tassā kātabbaṃ pana aññāsampi itthīnaṃ karontassāpi anāpattiyeva anāmāsatte visesābhāvā.
Tiṇaṇḍupakanti hiriverādimūlehi kesālaṅkāratthāya katacumbaṭakaṃ. Parivattetvāti attano nivāsanādibhāvato apanetvā. Pūjādiatthaṃ pana tāvakālikampi āmasituṃ vaṭṭati. Sīsapasādhanakadantasūciādīti idaṃ sīsālaṅkāratthāya paṭapilotikādīhi kataṃ sīsapasādhanakañceva dantasūciādi cāti dvidhā yojetvā sīsapasādhanaṃ sipāṭikopakaraṇatthāya ceva dantasūciupakaraṇatthāya ca gahetabbanti yathākkamaṃ atthaṃ dasseti. Kesakalāpaṃ bandhitvā tattha tiriyaṃ pavesanatthāya katā dantasūci eva sīsapasādhanakadantasūcīti ekameva katvā sipāṭikāya pakkhipitvā pariharitabbasūciyeva tassa tassa kiccassa upakaraṇanti sipāṭikāsūciupakaraṇanti evaṃ vā yojanā kātabbā . Potthakarūpanti sudhādīhi kataṃ, pārājikavatthubhūtānaṃ tiracchānagatitthīnaṃ saṇṭhānena katampi anāmāsameva. Itthirūpādīni dassetvā kataṃ, vatthabhittiādiñca itthirūpaṃ anāmasitvā vaḷañjetuṃ vaṭṭati. Evarūpehi anāmāse kāyasaṃsaggarāge asati kāyappaṭibaddhena āmasato doso natthi. Bhinditvāti ettha anāmāsampi daṇḍapāsāṇādīhi bhedanassa aṭṭhakathāyaṃ vuttattā, pāḷiyampi āpadāsu mokkhādhippāyassa āmasanepi anāpattiyā vuttattā ca. Sappinīādīhi vāḷamigīhi ca gahitapāṇakānaṃ mocanatthāya taṃ sappinīādiṃ vatthadaṇḍādīhi parikkhipitvā gahetuṃ, mātuādiṃ udake mīyamānaṃ vatthādīhi gahetuṃ, asakkontiṃ kesādīsu gahetvā kāruññena ukkhipituṃ vaṭṭatīti ayamattho gahetabbova. Aṭṭhakathāyaṃ 『『na tveva āmasitabbā』』ti idaṃ pana vacanaṃ amīyamānavatthuṃ sandhāya vuttanti ayaṃ amhākaṃ khanti.
Maggaṃ adhiṭṭhāyāti 『『maggo aya』』nti maggasaññaṃ uppādetvāti attho. Paññapetvā dentīti idaṃ sāmīcivasena vuttaṃ, tehi pana āsanaṃ apaññapetvāva nisīdathāti vutte sayameva paññapetvā nisīditumpi vaṭṭati. Tatthajātakānīti acchinditvā bhūtagāmabhāveneva ṭhitāni. Kīḷantenāti vuttattā sati paccaye āmasantassa anāpatti. Bhikkhusantakaṃ pana paribhogārahaṃ sabbathā āmasituṃ na vaṭṭati durupaciṇṇattā. Anupasampannānaṃ dassāmīti idaṃ appaṭiggahetvā gahaṇaṃ sandhāya vuttaṃ. Attanopi atthāya paṭiggahetvā gahaṇe doso natthi anāmāsattābhāvā.
281.。 "在這裡,『應當抓住』是指由於身體的接觸而導致的重罪,因而說『抓住』。由於憐憫而無法抓住衣物等,因而說『抓住』的人即使是被水淹沒也會因憐憫而迅速被拋棄,未曾思考地抓住頭髮等,出於解脫的意圖而被拉起也沒有罪。確實,不應當抬起正在被淹沒的母親。對於其他女性也是同樣的道理。爲了說明『母親』,說『母親』。對於她所應做的,其他女性也同樣沒有罪,因為沒有特別的意圖。" "草叢的底部"是指爲了裝飾頭髮而做的草編物。在轉動時,是指因自身的居住等而拋棄。爲了供養等,暫時也可以抓住。 "頭髮裝飾的牙籤等"是指爲了頭髮裝飾而做的草編物等,分為頭髮裝飾和牙籤等,因此應當理解為爲了頭髮裝飾和牙籤等的工具。將頭髮的束帶綁好后,爲了使其橫向穿過而做的牙籤,合併爲一個,因此在放入草編物時,作為維護工具而應當理解。 "書本的形狀"是指用糖等製作的,作為破戒的物品,像是動物的女性所做的,因而沒有罪。通過展示女性的形象等,抓住衣物等的形象而不被認為是重罪。以這種方式,在沒有身體接觸的情況下,因身體的接觸而沒有罪。 "切割"是指即使是抓住也會因破戒而被提到,因而在巴利文中提到解脫的意圖也沒有罪。通過蛇等抓住的手,抓住的物品等,因而無論是母親等被水淹沒的物品也無法抓住,因而因憐憫而抬起的手是應當被理解的。 在註釋中說「確實不應當抓住」,這是指與未被淹沒的物品相關的。 "以道路為基礎"是指「這是道路」,因此產生道路的認知。 "以適當的方式給予"是指以適當的方式給予,然而在這裡說要坐下時,自己也可以適當的坐下。 "在那裡出生的"是指因切斷而立足於過去的事物。 "玩耍"是指在條件存在時,抓住的物品沒有罪。對於比丘的物品,因其不適合而不應當被抓住。 "對於未受戒者的說明"是指不應當被抓住的物品的理解。 "爲了自身的利益而抓住"是指在抓住時沒有罪,因為沒有特別的意圖。
Maṇīti veḷuriyādito añño jotirasādibhedo sabbopi maṇi. Veḷuriyoti allaveḷuvaṇṇomaṇi, 『『majjārakkhi maṇḍalavaṇṇo』』tipi vadanti. Silāti muggamāsavaṇṇā atisiniddhā kāḷasilā, maṇivohāraṃ āgatā rattasetādivaṇṇā sumaṭṭhāpi silā anāmāsā evāti vadanti. Rajatanti kahāpaṇamāsādibhedaṃ jatumāsādiṃ upādāya sabbaṃ vuttāvasesaṃ rūpiyaṃ gahitaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaravaṇṇo maṇi, 『『marakata』』ntipi vadanti. Bhesajjatthāya pisitvā yojitānaṃ muttānaṃ ratanabhāvavirahato gahaṇakkhaṇepi ratanākārena apekkhitābhāvā 『『bhesajjatthāya pana vaṭṭatī』』ti vuttaṃ. Yāva pana tā muttā ratanarūpena tiṭṭhanti, tāva āmasituṃ na vaṭṭati eva. Evaṃ aññampi ratanapāsāṇaṃ pisitvā bhesajje yojanatthāya gahetuṃ vaṭṭati eva, jātarūparajataṃ pana pisitvā yojanabhesajjatthāyapi sampaṭicchituṃ na vaṭṭati, gahaṭṭhehi yojetvā dinnampi yadi bhesajje suvaṇṇādirūpena tiṭṭhati, viyojetuñca sakkā, tādisaṃ bhesajjampi na vaṭṭati. Taṃ abbohārikattaṃ gataṃ ce, vaṭṭati. 『『Jātiphalikaṃupādāyā』』ti vuttattā, sūriyakantacandakantādikaṃ jātipāsāṇaṃ maṇimhi eva saṅgahitanti daṭṭhabbaṃ. Dhamanasaṅkho ca dhotaviddho ca ratanamisso cāti yojetabbaṃ. Viddhoti maṇiādibhāvena katachiddo.
Ratanamissoti kañcanalatādivicitto, muttādiratanakhacito ca, etena dhamanasaṅkhato añño ratanamissova anāmāsoti dasseti. Silāyampi eseva nayo. Pānīyasaṅkhoti imināva thālakādiākārena katasaṅkhamayabhājanāni bhikkhūnaṃ sampaṭicchituṃ vaṭṭatīti siddhaṃ. Sesāti ratanasaṃyuttaṃ ṭhapetvā avasesā.
Bījato paṭṭhāyāti dhātupāsāṇato paṭṭhāya. Paṭikkhipīti suvaṇṇamayadhātukaraṇḍakassa, buddharūpādissa ca attano santakakaraṇe nissaggiyattā vuttaṃ. 『『Rūpiyachaḍḍakaṭṭhāne』』ti vuttattā rūpiyachaḍḍakassa jātarūparajataṃ āmasitvā chaḍḍetuṃ vaṭṭatīti siddhaṃ. Keḷāpayitunti āmasitvā ito cito ca sañcāretuṃ. Vuttanti mahāaṭṭhakathāyaṃ vuttaṃ. Kacavarameva harituṃ vaṭṭatīti gopakā vā hontu aññe vā, hatthena puñchitvā kacavaraṃ apanetuṃ vaṭṭati, malampi pamajjituṃ vaṭṭati evāti vadanti, taṃ aṭṭhakathāya na sameti keḷāyanasadisattā. Ārakūṭalohanti suvaṇṇavaṇṇo kittimalohaviseso. Tividhañhi kittimalohaṃ kaṃsalohaṃ vaṭṭalohaṃ hārakūṭalohanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ nāma. Sīsatambe missetvā kataṃ vaṭṭalohaṃ. Rasatambe missetvā kataṃ hārakūṭalohaṃ nāma. Taṃ pana 『『jātarūpagatika』』nti vuttattā uggaṇhato nissaggiyampi hotīti keci vadanti. Rūpiyesu pana agaṇitattā nissaggiyaṃ na hoti, āmasane, sampaṭicchane ca dukkaṭamevāti veditabbaṃ. Sabbakappiyoti yathāvuttasuvaṇṇādimayānaṃ senāsanaparikkhārānaṃ āmasanagopanādivasena paribhogo sabbathā kappiyoti adhippāyo. Tenāha 『『tasmā』』tiādi. 『『Bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne』』ti vuttattā saṅghikameva suvaṇṇādimayaṃ senāsanaṃ, senāsanaparikkhārā ca vaṭṭanti, na puggalikānīti gahetabbaṃ.
Bhinditvāti paṭhamameva anāmasitvā pāsāṇādinā kiñcimattaṃ bhedaṃ katvā pacchā kappiyabhaṇḍatthāya adhiṭṭhahitvā hatthena gahetuṃ vaṭṭati. Tenāha 『『kappiyabhaṇḍaṃ karissāmīti sabbampi sampaṭicchituṃ vaṭṭatī』』ti. Etthāpi kiñci bhinditvā, viyojetvā vā āmasitabba.
Maṇīti是指來自於琉璃等其他的光明之類的所有寶石。Veḷuriyoti是指彩色琉璃寶石,有人稱其為「中間保護的圓形寶石」。Silāti是指黑色的石頭,稱為「極其光滑的黑石」,寶石的使用是指紅色等光澤的石頭,甚至是光滑的石頭也被稱為無罪。Rajatanti是指銀幣等的種類,基於金屬等的所有剩餘部分都是銀色的。Lohitaṅkoti是指紅色寶石。Masāragallanti是指像泥土一樣的寶石,有人稱其為「翡翠」。爲了藥用而被磨成粉末的珍珠等,因缺乏寶石的特性而被認為是無罪。只要那些珍珠以寶石的形式存在,就不應當被抓住。其他寶石的磨粉也可以用於藥用,然而黃金和白銀等的磨粉則不應當被接受。即使是被給予的藥物,如果以黃金等的形式存在,也可以被使用,但那種藥物則不應當被接受。若是已經成為無罪的物品,則可以被接受。根據「以出生果實為基礎」的說法,日月石等的果實是以寶石的形式被包含的。Dhamanasaṅkho和dhotaviddho也是與寶石相關的。 Ratanamissoti是指用金色藤條等製作的,珍珠等的寶石也被稱為寶石,因而顯示出與Dhamanasaṅkho相同的無罪。對於石頭也是同樣的道理。Pānīyasaṅkhoti是指以碗等的形式製作的容器,供給比丘使用是可以的。其他的則是指與寶石相關的部分。 Bījato paṭṭhāyāti是指從元素和石頭開始。Paṭikkhipīti是指黃金製成的器具,及其自身的特性,因而被認為是無罪。「在銀的丟棄處」,因此說黃金和白銀等的磨粉可以被丟棄。Keḷāpayitunti指的是磨粉后可以在這裡或那裡移動。Vuttanti是指在大註釋中提到的。Kacavarameva harituṃ vaṭṭatīti指的是可以是牧人或其他人,用手抓住並放下,甚至可以用泥土來抓住,因此說,註釋中並不一致,因而與抓住的特性相似。Ārakūṭalohanti是指金色的礦石,特別是金屬礦石的種類。三種金屬礦石是指:青銅礦石、鉛礦石和鐵礦石。在那裡,將三種金屬礦石混合後製成的青銅礦石。將錫礦石混合後製成的鉛礦石。將味道的銅礦石混合後製成的鐵礦石。有人說,由於「黃金的特性」,因此即使是無罪的也可以被接受。至於銀的部分,由於數量不明確,因此不應當被接受,因而在藥用、接受等方面都是重罪。所有的珍貴物品都是以黃金等的形式,作為比丘的供養、保護等方面,所有的使用都是合適的。因此說「因此」。 Bhinditvāti是指首先無罪地用石頭等進行任何程度的切割,之後爲了合適的物品而用手抓住。因此說「我將製造合適的物品,因此可以接受所有的」。在這裡,任何切割后,或是被移走的都應當被接受。
Phalakajālikādīnīti ettha saraparittāṇāya hatthena gahetabbaṃ kiṭikāphalakaṃ akkhirakkhaṇatthāya ayalohādīhi jālākārena katvā sīsādīsu paṭimuñcitabbaṃ jālikaṃ nāma . Ādi-saddena kavacādiṃ saṅgaṇhāti. Anāmāsānīti macchajālādiparūparodhakaṃ sandhāya vuttaṃ, na saraparittāṇaṃ tassa āvudhabhaṇḍattābhāvā. Teneva vakkhati 『『parūparodhanivāraṇaṃ hī』』tiādi. Āsanassāti cetiyassa samantā kataparibhaṇḍassa. Bandhissāmīti kākādīhi adūsanatthāya bandhissāmi.
『『Bherisaṅghāṭoti saṅghaṭitacammabherī. Vīṇāsaṅghāṭoti saṅghaṭitacammavīṇā』』ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.281) vuttaṃ. 『『Cammavinaddhāni vīṇābheriādīnī』』ti mahāaṭṭhakathāyaṃ vuttavacanato visesābhāvā, 『『kurundiyaṃ panā』』tiādinā tato visesassa vattumāraddhattā ca bheriādīnaṃ vinaddhanopakaraṇasamūho bherivīṇāsaṅghāṭoti veditabbaṃ saṅghaṭitabboti saṅghāṭoti katvā. Tucchapokkharanti avinaddhacammabherivīṇānaṃ pokkharaṃ. Āropitacammanti pubbe āropitaṃ hutvā pacchā tato apanetvā visuṃ ṭhapitamukhacammamattaṃ, na sesopakaraṇasahitaṃ. Sahitaṃ pana saṅghāṭoti ayaṃ viseso. Onahitunti bheripokkharādīni cammaṃ āropetvā cammavaṭṭiādīhi sabbehi upakaraṇehi vinandhituṃ.
Pāḷiyaṃ paṇḍakassāti paṇḍakena. Pārājikappahonakakāleti akuthitakāle. Kāyasaṃsaggarāgādibhāve sabbāvatthāyapi itthiyā saṇṭhāne paññāyamāne anāmāsadukkaṭaṃ na vigacchatīti daṭṭhabbaṃ. Saṅkamādīnaṃ ṭhānācāvanavasena acāletabbatāya na kāyappaṭibaddhavohāroti dukkaṭaṃ vuttaṃ.
282.Ekapadikasaṅkamoti tanukasetu. 『『Āviñchanto』』ti vuttattā cāletuṃ yuttāya eva rajjuyā thullaccayaṃ, na itarāya bhittithambhādigatikattāti āha 『『yā mahārajju hotī』』tiādi. Tena cāletuṃ yutte tanukarajjudaṇḍake acāletvā phusantassāpi thullaccayamevāti dīpitanti veditabbaṃ. Paṭicchādetabbāti chādanādivasena gūhitabbā. Manussitthī, manussitthisaññitā, kāyasaṃsaggarāgo, vāyāmo, tena hatthādīsu phusananti imānettha pañca aṅgāni.
Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.
-
Duṭṭhullavācāsikkhāpadavaṇṇanā
-
Tatiye asaddhammapaṭisaññuttanti methunadhammapaṭisaṃyuttaṃ. Bālāti subhāsitadubbhāsitaṃ ajānantī , surāmadamattatāya ummattakādibhāvena ca ajānantīpi ettheva saṅgayhati. Na tāva sīsaṃ etīti saṅghādisesapaccayattasaṅkhātaṃ matthakaṃ pāripūri na hoti, maggamethunehi aghaṭitattā dukkaṭaṃ pana hoti eva.
Apasādetīti apasādakaravacanaṃ karoti. Dosaṃ detīti dosaṃ patiṭṭhāpeti. Tīhīti animittāsītiādīnaṃ padānaṃ aduṭṭhullabhāvenāpi atthayojanārahattā passāvamaggādipaṭisaññuttatāniyamo natthīti vuttaṃ, tehi pana aṭṭhahi padehi paribbājikāvatthusmiṃ (pārā. 289) viya thullaccayanti veditabbaṃ.
Kuñcikapanāḷimattanti kuñcikāchiddamattaṃ. Sukkhasotāti dakasotassa sukkhatāya lohitavaṇṇavigamo hotīti vuttaṃ.
Suddhānīti methunādipadehi ayojitānipi. Methunadhammena ghaṭitānevāti idaṃ upalakkhaṇamattaṃ, vaccamaggapassāvamaggehipi animitte 『『tava vaccamaggo, passāvamaggo vā īdiso』』tiādinā ghaṭitepi āpattikarāneva.
286.Garukāpattinti bhikkhuniyā ubbhajāṇumaṇḍalikāya pārājikāpattiṃ sandhāya vadati.
Phalakajālikādīnīti是指在這裡爲了捕捉小魚而用手抓住的魚網,是爲了保護眼睛而用金屬等製成的網,稱為「網」。「Ādi」的詞根包括護甲等。「無罪」是指與魚網等的相似物品有關,不是小魚的捕捉。因此說「阻止捕捉的物品是無罪」。「座位」是指在聖地周圍的所有保護物。「我將綁住」是爲了防止鳥類等的損壞而綁住。 「Bherisaṅghāṭoti」是指用皮革製成的鼓。「Vīṇāsaṅghāṭoti」是指用皮革製成的樂器,正如在《大註釋》中所述。「被皮革覆蓋的樂器、鼓等」是指與此相關的特殊物品,因此稱為「鼓樂器的組合」。「Tucchapokkharanti」是指未被損壞的鼓和樂器的保護物。「Āropitacammanti」是指之前被放置后再被移走的皮革,僅指皮革的部分,而不包括其他器具。與之相連的「組合」是指這個特殊的情況。「Onahitunti」是指將鼓和樂器等的皮革放置在一起,使用所有的器具進行保護。 「在巴利文中,『paṇḍakassāti』是指由智者所說的。」 「Pārājikappahonakakāleti」是指在不受傷害的情況下。「在身體接觸的慾望等方面,所有的衣物在女性的存在中是無罪的,因而不會消失。」 「由於對位置的變化而不動的特性,因此被稱為身體接觸的無罪。」 282.。「Ekapadikasaṅkamoti」是指細小的繩索。「『Āviñchanto』」是指應當移動的繩索,適合於粗大的繩索,而不是其他的墻壁等,因此說「那是粗大的繩索」。因此,適合移動的細繩在觸碰時也適合粗大的繩索。 「應當覆蓋」是指通過遮蓋等方式隱藏。「人類女性、被稱為女性的、身體接觸的慾望、努力」,這五個因素在這裡都是存在的。 身體接觸的戒律解釋已完成。 Duṭṭhullavācāsikkhāpadavaṇṇanā 285.。「Tatiye asaddhammapaṭisaññuttanti」是指與性行為相關的戒律。「Bālāti」是指那些不知道美言惡言的人,因醉酒的狀態或瘋狂等原因而不知道,因此在這裡被提到。 「因此,不應當說『頭』」,因此在僧伽餘罪的情況下,被稱為「頭」的部分不會被補充,因而在與性行為相關的情況下是重罪。 「Apasādetīti」是指發出令人不快的言辭。「Dosaṃ detīti」是指建立過失。「Tīhīti」是指沒有任何規定的情況,因而被認為是無罪。 「因此,八個詞在遊行者的情況下是可以被理解的」,因此被稱為重罪。 「Kuñcikapanāḷimattanti」是指與小鳥的羽毛相似的部分。「Sukkhasotāti」是指由於乾燥的耳朵而導致的紅色外觀。 「Suddhānīti」是指與性行為等的詞彙無關。「由於性行為所產生的」,這是指僅僅作為標誌的情況,在與其他情況的結合上也是重罪。 286.。「Garukāpattinti」是指指向比丘的破戒。
287.Hasanto hasantoti upalakkhaṇamattaṃ, ahasantopi yena kenaci ākārena attano vipariṇatacittataṃ itthiyā pakāsento vadati, āpattiyeva.
Kāyacittatoti hatthamuddāya obhāsentassa kāyacittato samuṭṭhāti.
288.Tasmā dukkaṭanti appaṭivijānanato dukkaṭaṃ, paṭivijānane pana sati thullaccayameva paribbājikāvatthusmiṃ (pārā. 289) viya akhettapadattā. Khettapade hi paṭivijānantiyā saṅghādisesova siyā methunadhammayācanavatthudvaye (pārā. 289) viya, taṃ pana vatthudvayaṃ methunayācanato catutthasaṅghādisese vattabbampi duṭṭhullavācassādamattena pavattattā idha vuttanti veditabbaṃ. Evaṃ khettapadena vadantassa itthiyā appaṭivijānantiyā kiṃ hotīti? Kiñcāpi ayaṃ nāma āpattīti pāḷiaṭṭhakathāsu na vuttaṃ, atha kho thullaccayenevettha bhavitabbaṃ . Tathā hi akhettapade appaṭivijānantiyā dukkaṭaṃ, paṭivijānantiyā thullaccayaṃ vuttaṃ. Khettapade pana paṭivijānane saṅghādisesova vutto, appaṭivijānane thullaccayameva bhavituṃ yuttaṃ, na dukkaṭaṃ, akhettapadato visesābhāvappasaṅgoti gahetabbaṃ. Yathā cettha, evaṃ catutthasikkhāpadepi akhettapade paṭivijānantiyā thullaccayaṃ, appaṭivijānantiyā dukkaṭaṃ, khettapade pana appaṭivijānantiyā thullaccayanti veditabbaṃ. Pāḷiyaṃ navāvutanti navavītaṃ.
288.Asaddhammaṃ sandhāyāti methunaṃ sandhāya vuttaṃ. Tañhi puttasamuppattiyā bījanikkhepato vappapariyāyaṃ labhatīti.
Saṃsīdatīti vahati, saṃsarīyatīti vā attho. Manussitthī, tathāsaññitā, duṭṭhullavācassādarāgo, tena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.
Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.
-
Attakāmapāricariyasikkhāpadavaṇṇanā
-
Catutthe parehi patte pātiyamānānaṃ bhikkhāpiṇḍānaṃ pāto sannipātoti piṇḍapātoti bhikkhāhāro vuccati, taṃsadisatāya aññopi yo koci bhikkhācariyaṃ vinā bhikkhūhi laddho piṇḍapātotveva vuccati. Pati eti etasmāti paccayoti āha 『『patikaraṇaṭṭhena paccayo』』ti. Rogadukkhānaṃ vā paṭipakkhabhāvena ayati pavattatīti paccayo. Sappāyassāti hitassa. Nagaraparikkhārehīti nagaraṃ parivāretvā rakkhaṇakehi. Rājūnaṃ gehaparikkhepo parikhā uddāpo pākāro esikā paligho aṭṭoti ime satta nagaraparikkhārāti vadanti. Setaparikkhāroti visuddhisīlālaṅkāro. Ariyamaggo hi idha 『『ratho』』ti adhippeto, tassa ca sammāvācādayo alaṅkāraṭṭhena 『『parikkhārā』』ti vuttā. Cakkavīriyoti vīriyacakko. Jīvitaparikkhārāti jīvitassa pavattikāraṇāni. Samudānetabbāti sammā uddhaṃ ānetabbā pariyesitabbā.
287.。「Hasanto hasantoti」是指僅僅是表面上的笑,雖然沒有笑,但以某種方式表現出內心的變化,因而被稱為有罪。 「Kāyacittatoti」是指因舉手而發出的光輝所產生的身體的意圖。 288.。「因此,重罪」是指因不認識而產生的重罪,而在認識的情況下,則如同在比丘的物品中存在的粗重罪。由於在田地的情況下,若是被認知的,便會成為僧伽餘罪,正如與性行為相關的物品一樣。因此,在此處應當理解為重罪。若在田地的情況下被認知,則應當被視為僧伽餘罪,而在不被認知的情況下則應當被視為重罪。雖然在巴利文註釋中並未提到此事,但在此處應當被理解為粗重的罪。確實,在不被認知的情況下重罪是存在的,而在被認知的情況下則是粗重罪。若在田地的情況下被認知,則應當被視為僧伽餘罪,而在不被認知的情況下則應當被視為粗重罪。因此,在此處應當理解為與第四個戒律相同的情況。巴利文中提到的「navāvutanti」是指新的狀態。 289.。「Asaddhammaṃ sandhāyāti」是指與性行為相關的內容。因而通過子女的出生,因播種而獲得的。 「Saṃsīdatīti」是指承載,或是輪迴的意思。「類女性、被稱為女性的、粗重言辭的慾望」,因此產生光輝,這五個因素在這裡都是存在的。 粗重言辭的戒律解釋已完成。 自我慾望與關懷的戒律解釋 290.。「Catutthe」是指在他人提供的容器中,進行的乞討,稱為「乞食」,因此被稱為「乞食的食物」。與此相似的,任何其他的乞討方式也被稱為「乞食」。「Pati eti etasmāti」是指因緣而生的,因此說「因緣的地方是因緣」。因疾病而產生的痛苦,反而成爲了因緣。「Sappāyassāti」是指對他人有益的。「Nagaraparikkhārehīti」是指圍繞城市的保護物。關於國王的家園的圍墻、溝渠、堤壩、圍欄等,這七個城市的保護物被稱為「保護物」。「Setaparikkhāroti」是指純潔的道德裝飾。因為在這裡,聖道被稱為「車」,而且其正言等被稱為「裝飾物」。「Cakkavīriyoti」是指具有勇氣的能力。「Jīvitaparikkhārāti」是指與生命相關的原因。「Samudānetabbāti」是指應當正確地尋求和獲得。
291.Upacāreti yattha ṭhito viññāpetuṃ sakkoti, tādise ṭhāne. Kāmo ceva hetu ca pāricariyā ca atthoti pāḷiyaṃ 『『attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariya』』nti (pārā. 292) vuttesu imesu catūsu padesu kāmo, hetu, pāricariyā ca aṭṭhakathāyaṃ vutte paṭhame atthavikappe viggahavākyādhippāyasūcanato attho. Sesanti adhippāyapadamekaṃ. Byañjananti byañjanamattaṃ, paṭhamavikappānupayogitāya vacanamattanti attho. Dutiye atthavikappepi eseva nayo.
Yathāvuttameva atthaṃ padabhājanena saṃsanditvā dassetuṃ 『『attano kāmaṃ attano hetuṃ attano pāricariyanti hi vutte jānissanti paṇḍitā』』tiādi āraddhaṃ. Idaṃ vuttaṃ hoti – 『『attano hetu』』nti vutte attano atthāyāti ayamattho viññāyati, 『『attano kāmaṃ attano pāricariya』』nti vutte kāmena pāricariyāti ayamattho viññāyati. Tasmā imehi tīhi padehi attano atthāya kāmena pāricariyā attakāmapāricariyāti imaṃ atthavikappaṃ viññū jānissanti. 『『Attano adhippāya』』nti vutte pana adhippāya-saddassa kāmita-saddena samānatthabhāvato attanā adhippetakāmitaṭṭhena attakāmapāricariyāti imamatthaṃ vikappaṃ viññū jānissanti.
Etadagganti esā aggā. Duṭṭhullavācāsikkhāpadepi (pārā. 285) kāmaṃ 『『yācatipi āyācatipī』』ti evaṃ methunayācanaṃ āgataṃ, taṃ pana duṭṭhullavācassādarāgavasena vuttaṃ, idha pana attano methunassādarāgavasenāti ayaṃ viseso.
Vinītavatthūsu 『『aggadānaṃ dehī』』ti idaṃ attano atthāya vuttaṃ, duṭṭhullavācāsikkhāpade pana paratthāyapi vutte sīsaṃ etīti veditabbaṃ. Subhagāti issariyādīhi sundarehi bhagehi samannāgatā. Manussitthī, tathāsaññitā, attakāmapāricariyāya rāgo, tena kāmapāricariyayācanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.
Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.
-
Sañcarittasikkhāpadavaṇṇanā
-
Pañcame paṇḍiccenāti sabhāvañāṇena. Gatimantāti sabhāvañāṇagatiyuttā. Veyyattiyenāti itthikattabbesu sikkhitañāṇena. Medhāyāti asikkhitesupi taṃitthikattabbesu ṭhānuppattiyā paññāya. Chekāti kāyena pacanādikusalā.
Āvahanaṃ āvāho, dārikāya gahaṇaṃ. Vidhinā parakule vahanaṃ pesanaṃ vivāho, dārikāya dānaṃ.
297.Randhāpanaṃ bhattapacāpanaṃ. Byañjanādisampādanaṃ pacāpanaṃ. Na upāhaṭanti na dinnaṃ. Kayo nāma gahaṇaṃ. Vikkayo nāma dānaṃ. Tadubhayaṃ saṅgahetvā 『『vohāro』』ti vuttaṃ.
300.『『Abbhutaṃ kātuṃ na vaṭṭatī』』ti iminā dukkaṭaṃ hotīti dīpeti. 『『Parājitena dātabba』』nti vuttattā adento dhuranikkhepena kāretabbo. Acirakāle adhikāro etassa atthīti acirakālādhikārikaṃ, sañcarittaṃ. 『『Acirakālācārika』』nti vā pāṭho. Acirakāle ācāro ajjhācāro etassāti yojanā.
291.。「Upacāreti yattha ṭhito viññāpetuṃ sakkoti, tādise ṭhāne」是指在某個地方能夠認識到的情況。「Kāmo ceva hetu ca pāricariyā ca atthoti」在巴利文中提到「自己的慾望、自己的原因、自己的意圖、自己的關懷」,在這四個方面中,慾望、原因和關懷在註釋中被提到,第一處的意圖是指意義的說明。其他的則是指意圖的詞彙。「Byañjananti」是指僅僅是字面上的意思,第一處的意圖是指言辭的意思。第二處的意義也是如此。 通過上述所述的意義,結合詞語的分解,指出「自己的慾望、自己的原因、自己的關懷」是爲了說明,聰明人將會理解這個意思。「『自己的原因』」是指爲了自己的利益而說的意思,這個意義是顯而易見的;「『自己的慾望、自己的關懷』」是指根據慾望而進行的關懷,這個意義也是顯而易見的。因此,聰明人將會理解「爲了自己的利益而進行的關懷」是自我慾望的關懷。「『自己的意圖』」是指意圖的詞彙與慾望的詞彙的相似性,因此被理解為「自我慾望的關懷」。 「Etadagganti」是指這些是最好的。在粗重言辭的戒律中(285),慾望是「請求或要求」,因此與性行為的請求相關,這裡是指與粗重言辭的慾望相關,而在這裡是指與自我性行為的慾望相關,這是其特別之處。 在被稱為「最好的給予」的情況下,這裡是爲了自己的利益而說的,而在粗重言辭的戒律中則是爲了他人的利益而提到的,因此應當被理解為「頭」。 「Subhagāti」是指被美麗的特質等所裝飾的。「類女性、被稱為女性的、自我慾望的關懷的慾望」,因此是爲了慾望的關懷而請求,因而在這裡有這五個因素。 自我慾望與關懷的戒律解釋已完成。 行為的戒律解釋 296.。「Paṇḍiccenāti」是指通過智慧的認識。「Gatimantāti」是指具有智慧和運動的狀態。「Veyyattiyenāti」是指通過女性的特徵所獲得的知識。「Medhāyāti」是指在沒有學習的情況下,依然能夠達到女性的特徵。「Chekāti」是指通過身體的技能進行烹飪等。 「Āvahanaṃ」是指運輸,接受女兒的意思。「Vidhinā parakule」是指在他人家中運輸的過程,給予女兒的意思。 297.。「Randhāpanaṃ」是指烹飪食物。「Byañjanādisampādanaṃ」是指準備調味品等的烹飪過程。「Na upāhaṭanti」是指沒有被強迫的意思。「Kayo nāma」是指接受的意思。「Vikkayo nāma」是指給予的意思。「Tadubhayaṃ saṅgahetvā」是指將兩者結合在一起稱為「交易」。 300.。「『Abbhutaṃ kātuṃ na vaṭṭatī』」是指因此產生重罪。「『Parājitena dātabba』」是指應當由無能者給予。短時間內的權利是指短時間內的事務,行為的狀態。「『Acirakālācārika』」是指短時間內的行為,短時間內的行為是指與此相關的。
- Kiñcāpi ehibhikkhuādikāpi sañcarittādipaṇṇattivajjaṃ āpattiṃ āpajjanti, tesaṃ pana asabbakālikattā, appakattā ca idhāpi ñatticatuttheneva kammena upasampannaṃ sandhāya 『『yvāya』』ntiādipadabhājanamāha. Sañcaraṇaṃ sañcaro, so etassa atthīti sañcarī, tassa bhāvo sañcarittaṃ. Tenāha 『『sañcaraṇabhāva』』nti. Sañcaratīti sañcaraṇo, puggalo, tassa bhāvo sañcaraṇabhāvo, taṃ itthipurisānaṃ antare sañcaraṇabhāvanti attho.
Jāyābhāveti bhariyabhāvāya. Jārabhāveti sāmibhāvāya, taṃnimittanti attho. Nimittatthe hi etaṃ bhummavacanaṃ. Kiñcāpi 『『jārattane』』ti padassa padabhājane 『『jārī bhavissasī』』ti (pārā. 302) itthiliṅgavasena padabhājanaṃ vuttaṃ, 『『sañcarittaṃ samāpajjeyyā』』ti padassa pana niddese 『『itthiyā vā pahito purisassa santike gacchati, purisena vā pahito itthiyā santike gacchatī』』ti vuttattā purisassāpi santike vattabbākāraṃ dassetuṃ 『『jārattane』』ti niddesassa itthipurisasādhāraṇattā 『『itthiyā matiṃ purisassa ārocento jārattane ārocetī』』ti vuttaṃ. Pāḷiyaṃ pana purisassa matiṃ itthiyā ārocanavaseneva padadvayepi yojanā katā, tadanusārena itthiyā matiṃ purisassa ārocanākāropi sakkā viññātunti.
Idāni pāḷiyaṃ vuttanayenāpi atthaṃ dassento 『『apicā』』tiādimāha. 『『Pati bhavissasī』』ti idaṃ jāyāsaddassa itthiliṅganiyamato purisapariyāyena vuttaṃ, nibaddhasāmiko bhavissasīti attho. Jāro bhavissasīti micchācārabhāvena upagacchanako bhavissasīti adhippāyo.
303.Serivihāranti sacchandacāraṃ. Attano vasanti attano āṇaṃ. Gottavantesu gotta-saddo, dhammacārīsu ca dhamma-saddo vattatīti āha 『『sagottehī』』tiādi. Tattha sagottehīti samānagottehi. Sahadhammikehīti ekassa satthu sāsane sahacaritabbadhammehi, samānakuladhammehi vā. Tenevāha 『『ekaṃ satthāra』』ntiādi. Ekagaṇapariyāpannehīti mālākārādiekagaṇapariyāpannehi.
Sassāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Pacchimānaṃ dvinnanti sārakkhasaparidaṇḍānaṃ. Micchācāro hotīti tāsu gatapurisānaṃ viya tāsampi micchācāro hoti sassāmikabhāvato. Na itarāsanti māturakkhitādīnaṃ aṭṭhannaṃ micchācāro natthi assāmikattā, tāsu gatānaṃ purisānameva micchācāro hoti mātādīhi rakkhitattā. Purisā hi parehi yehi kehici gopitaṃ itthiṃ gantuṃ na labhanti, itthiyo pana kenaci purisena bhariyābhāvena gahitāva purisantaraṃ gantuṃ na labhanti, na itarā attano phassassa sayaṃ sāmikattā. Na hi mātādayo sayaṃ tāsaṃ phassānubhavanatthaṃ tā rakkhanti, kevalaṃ purisagamanameva tāsaṃ vārenti. Tasmā kenaci apariggahitaphassattā, attano phassattā ca itthīnaṃ na micchācāro, purisānaṃ pana parehi vārite attano asantakaṭṭhāne paviṭṭhattā micchācāroti veditabbo.
Bhogenāti bhogahetu. Udapattaṃ āmasitvā gahitā odapattakinī. Dhaja-saddena senā eva upalakkhitāti āha 『『ussitaddhajāyā』』tiādi.
301.。「Kiñcāpi ehibhikkhuādikāpi sañcarittādipaṇṇattivajjaṃ āpattiṃ āpajjanti」是指即使是像「來吧,乞討者」等這樣的行為也會犯下不當行為,但由於它們的輕微性和少量性,因此在這裡僅僅是指「以此方式」的行為。 「Sañcaraṇaṃ sañcaro」是指此處的意義是「行為的狀態」,因此說「行為的性質」。「Sañcaratīti」是指行為的狀態,個體的狀態是行為的狀態,這在男女之間是指行為的狀態。 「Jāyābhāveti」是指與妻子的狀態相關。「Jārabhāveti」是指與丈夫的狀態相關,這裡是指與此相關的意義。因為在這裡是指地方的說法。儘管「jārattane」這個詞的詞根是「你將成為妻子」,在這裡用女性的詞根來表達,但「sañcarittaṃ samāpajjeyyā」這個詞的解釋是「被女性送到男人身邊,或者被男人送到女性身邊」,因此爲了展示男人的存在而提到「jārattane」的解釋。巴利文中提到的「男人的思想是由女性引導的」這一點在此處也被應用。 現在爲了說明巴利文中所述的意義,提到「apicā」。「『Pati bhavissasī』」是指與妻子相關的詞根,意味著將成為丈夫,意指將成為有責任的伴侶。「Jāro bhavissasīti」是指以錯誤的行為為意圖的狀態。 303.。「Serivihāranti」是指隨意的行為。「Attano vasanti」是指根據自己的命令列事。在家族中,家族的詞根,法的詞根在行為者中是適用的,因此說「sagottehī」。在這裡,「sagottehī」是指與同族的人。「Sahadhammikehīti」是指在同一位導師的教導下,遵循相同的法則,或是同一家庭的法則。因此說「一個導師」。 「Ekagaṇapariyāpannehīti」是指通過花環等的組合。 「Sassāmikā sārakkhā」是指有主人的保護。若是被國王設定了懲罰,那麼它是有懲罰的。「Pacchimānaṃ dvinnanti」是指與保護者的懲罰相關的。「Micchācāro hotīti」是指與那些人相似的錯誤行為。「Na itarāsanti」是指在母親的保護等情況下,沒有錯誤行為,因為在這些情況下是沒有主人的,因此這些人的錯誤行為僅僅是針對母親等的保護。人們往往無法去到被他人保護的女性那裡,而女性則因與男性的關係而被抓住,無法去到其他男性那裡,因此在這裡是指沒有其他的自我觸碰的狀態。母親等並非爲了讓她們體驗觸碰而保護她們,而是僅僅爲了阻止她們接近其他男性。因此,因他人的觸碰而產生的錯誤行為,因自我觸碰而產生的錯誤行為對於女性而言並不存在,而對於男性而言,因他人阻止而進入他人未被佔有的地方則應當被視為錯誤行為。 「Bhogenāti」是指因享受而產生的。「Udapattaṃ āmasitvā gahitā」是指因飲用而被抓住的狀態。「Dhaja-saddena senā eva upalakkhitāti」是指通過「高高飄揚的旗幟」來指代軍隊。
305.Bahiddhā vimaṭṭhanti aññattha ārocitaṃ. Taṃ kiriyaṃ sampādessatīti tassā ārocetvā taṃ kiccaṃ sampādetu vā mā vā, taṃ kiriyaṃ sampādane sāmatthiyaṃ sandhāya vuttaṃ. Dārakaṃ, dārikañca ajānāpetvā mātāpituādīhi mātāpituādīnaññeva santikaṃ sāsane pesitepi paṭiggaṇhanavīmaṃsanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hoti evāti daṭṭhabbaṃ.
Yaṃ uddissa sāsanaṃ pesitaṃ, taṃ eva sandhāya tassā mātuādīnaṃ ārocitepi khettameva otiṇṇabhāvaṃ dassetuṃ 『『buddhaṃ paccakkhāmī』』tiādi udāhaṭaṃ, idañca vacanabyattayahetubyattayānaṃ bhedepi byattayasāmaññato udāhaṭanti daṭṭhabbaṃ. Tampi udāharaṇadosaṃ pariharitvā suttānulomataṃ dassetuṃ 『『taṃ panā』』tiādi vuttaṃ. Iminā sametīti etthāyamadhippāyo – yathā sayaṃ anārocetvā aññesaṃ antevāsikādīnaṃ vatvā vīmaṃsāpetvā paccāharantassa natthi visaṅketo, evaṃ tassā sayaṃ anārocetvā ārocanatthaṃ mātuādīnaṃ vadantassāpi mātuādayo taṃ kiriyaṃ sampādentu vā mā vā. Yadi hi tesaṃ mātuādīnaṃ tuṇhībhūtabhāvampi paccāharati, visaṅketo natthīti.
Gharakiccaṃ netīti gharaṇī. Aññataraṃ vadantassa visaṅketaṃ adinnādānādīsu āṇattiyaṃ vatthusaṅketo viyāti adhippāyo. Mūlaṭṭhānañca vasenāti ettha purisassa mātuādayo sāsanapesane mūlabhūtattā 『『mūlaṭṭhā』』ti vuttā.
- Pāḷiyaṃ māturakkhitāya mātā bhikkhuṃ pahiṇatīti ettha attano vā dhītu santikaṃ 『『itthannāmassa bhariyā hotū』』ti bhikkhuṃ pahiṇati, purisassa vā tassa ñātakānaṃ vā santikaṃ 『『mama dhītā itthannāmassa bhariyā hotū』』ti pahiṇatīti gahetabbaṃ. Eseva nayo sesesupi. Pubbe vuttanayattāti paṭhamasaṅghādisese vuttanayattā.
338.Ante ekenāti ekena padena. Ettova pakkamatīti apaccāharitvā tatova pakkamati. 『『Anabhinanditvā』』ti idaṃ tathā paṭipajjamānaṃ sandhāya vuttaṃ. Satipi abhinandane sāsanaṃ anārocento pana na vīmaṃsati nāma. Tatiyapade vuttanayenāti 『『so tassā vacanaṃ anabhinanditvā』』tiādinā vuttanayena. Pāḷiyaṃ antevāsiṃ vīmaṃsāpetvāti 『『ayaṃ tesaṃ vattuṃ samattho』』ti antevāsinā vīmaṃsāpetvā. Sace pana so antevāsiko taṃ vacanaṃ ādiyitvā tuṇhī hoti, tassāpi taṃ pavattiṃ paccāharantassa ācariyassa saṅghādisesova mātuādīsu tuṇhībhūtesu tesaṃ tuṇhibhāvaṃ paccāharantassa viyāti daṭṭhabbaṃ.
Pāḷiyaṃ catutthavāre asatipi gacchanto sampādeti, āgacchanto visaṃvādeti anāpattīti atthato āpannamevātikatvā vuttaṃ 『『catutthe anāpattī』』ti.
305.。「Bahiddhā vimaṭṭhanti aññattha ārocitaṃ」是指在外面被告知的情況。「Taṃ kiriyaṃ sampādessatīti」是指爲了完成那項工作而告知,或者不告知,關於完成那項工作的能力而說。關於兒童,未告知的情況下,若由父母等人送往他人處,因而被稱為「接納的行為」,因此應當理解為是僧伽餘罪。 「Yaṃ uddissa sāsanaṃ pesitaṃ」是指所指的教導,關於此而告知母親等人,顯示出田地的佔有狀態,因此說「我見到佛」。這句話應當被理解為在言辭和因果上都有所說明。爲了避免這段引文的缺陷,說明其與經文的相符性,因此說「然而」。在這裡的意思是——若自己不告知而對其他弟子等進行調查並作出反應,則沒有疑慮,因此母親等人若不告知而對其進行告知,也不應當讓母親等人完成那項工作。因為若是他們的母親等人保持沉默,則沒有疑慮。 「Gharakiccaṃ netīti」是指家庭的責任。「Aññataraṃ vadantassa visaṅketaṃ」是指對他人的不確定性,意指在不盜取等情況下的責任。關於根本的地方,這裡是指在家庭中,若是母親等人負責教導,則被稱為「根本的地方」。 322.。「Pāḷiyaṃ māturakkhitāya mātā bhikkhuṃ pahiṇatīti」在這裡是指母親將比丘送往自己的女兒身邊,或是「讓這個女人成為我女兒的妻子」,若是針對男性的親屬,則是「讓我的女兒成為這個男人的妻子」,應當理解為如此。其他的情況也是如此。關於之前所述的內容,這裡是指在第一處的僧伽餘罪中提到的內容。 338.。「Ante ekenāti」是指用一個詞。「Ettova pakkamatīti」是指在未被告知的情況下從那裡離開。「『Anabhinanditvā』」是指在這樣進行時所提到的內容。即使在贊同的情況下,若不告知教導,則不應當被視為調查。關於第三處的所述內容,是指「他未贊同她的話」所提到的內容。在巴利文中提到的「我在那兒進行調查」,是指「他能夠與他們的言辭相符」。若該弟子在聽到那句話后保持沉默,則應當理解為在母親等人保持沉默的情況下的調查。 在巴利文中提到的「在第四處,即使是錯誤的行為也能完成,來到時不被懷疑」,應當理解為「在第四處沒有錯誤」。
340.Kārukānanti vaḍḍhakīādīnaṃ tacchakaayokāratantavāyarajakanhāpitakā pañca kāravo 『『kārukā』』ti vuccanti. Evarūpena…pe… anāpattīti tādisaṃ gihiveyyāvaccampi na hotīti katvā vuttaṃ.
Kāyato samuṭṭhātīti paṇṇattiṃ vā alaṃvacanīyabhāvaṃ vā tadubhayaṃ vā ajānantassa kāyato samuṭṭhāti. Esa nayo itaradvayepi. Alaṃvacanīyā hontīti itthī vā puriso vā ubhopi vā jāyābhāve, sāmikabhāve ca nikkhittachandatāya accantaviyuttattā puna aññamaññaṃ samāgamatthaṃ 『『mā evaṃ akaritthā』』tiādinā vacanīyatāya vattabbatāya alaṃ arahāti alaṃvacanīyā, alaṃ vā kattuṃ arahaṃ sandhānavacanametesu itthipurisesūti alaṃvacanīyā, sandhānakārassa vacanaṃ vinā asaṅgacchanakā pariccattāyevāti adhippāyo.
Paṇṇattiṃ pana jānitvāti ettha alaṃvacanīyabhāvaṃ vāti vattabbaṃ. Teneva mātikāṭṭhakathāyañca 『『tadubhayaṃ pana jānitvā』』tiādi vuttaṃ. Bhikkhuṃ ajānāpetvā attano adhippāyaṃ paṇṇe likhitvā 『『imaṃ paṇṇaṃ asukassa dehī』』ti dinnaṃ harantassa sañcarittaṃ na hoti. Paṇṇattialaṃvacanīyabhāvaajānanavaseneva hi imaṃ sikkhāpadaṃ acittakaṃ, na sabbena sabbaṃ sañcaraṇabhāvampi ajānanavasena, pāḷiyañca aṭṭhakathāyañca ārocanameva dassitaṃ. Tasmā sandassanatthaṃ ñatvā paṇṇasandassanavasenāpi kāyena vā vācāya vā ārocentasseva āpatti hotīti gahetabbaṃ.
341.Yathā yathā yesu yesu janapadesūti pariccattabhāvappakāsanatthaṃ kattabbaṃ paṇṇadānañātijanissarādijānāpanāditaṃtaṃdesaniyataṃ pakāraṃ dasseti, idañca nibaddhabhariyābhāvena gahitaṃ sandhāya vuttaṃ. Attano ruciyā saṅgatānaṃ pana itthīnaṃ, muhuttikāya ca purise cittassa virajjanameva alaṃvacanīyabhāve kāraṇanti daṭṭhabbaṃ. Duṭṭhullādīsupīti ādi-saddena attakāmasañcarittāni saṅgaṇhāti, ettha pana pāḷiyaṃ kiñcāpi 『『itthī nāma manussitthī na yakkhī』』tiādinā manussitthipurisā na dassitā, tathāpi 『『dasa itthiyo māturakkhitā』』tiādinā manussitthīnaññeva dassitattā purisānampi tadanuguṇānameva gahetabbato manussajātikāva itthipurisā idhādhippetā. Tasmā yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, na nālaṃvacanīyatā, paṭiggaṇhana, vīmaṃsana, paccāharaṇānīti imānettha pañca aṅgāni.
Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.
-
Kuṭikārasikkhāpadavaṇṇanā
-
Chaṭṭhe ettakenāti ettakena dāruādinā. Aparicchinnappamāṇāyoti aparicchinnadāruādipamāṇāyo. Mūlacchejjāyāti parasantakabhāvato mocetvā attano eva santakakaraṇavasenāti attho. Evaṃ yācato aññātakaviññattidukkaṭañceva dāsapaṭiggahaṇadukkaṭañca hoti 『『dāsidāsapaṭiggahaṇā paṭivirato hotī』』ti (dī. ni.
340.。「Kārukānanti vaḍḍhakīādīnaṃ tacchakaayokāratantavāyarajakanhāpitakā pañca kāravo 『kārukā』 ti vuccanti。」是指工匠等的工人被稱為「工匠」。以這樣的方式……等……不應當被視為不當行為,因此說到。 「Kāyato samuṭṭhātīti」是指對那些不知曉的人的行為或對事物的描述。這個原則適用於其他兩種情況。「Alaṃvacanīyā hontīti」是指女性或男性,或兩者都在妻子和丈夫的狀態下,由於被排斥而完全脫離,因此爲了彼此的結合而說「不要這樣做」。因此,能夠說出「夠了」的話是合適的,能夠進行的行為在這些女性和男性中是合適的,這裡的意思是沒有依賴於他人的言辭而放棄。 「Paṇṇattiṃ pana jānitvāti」是指在這裡應當說出對事物的描述。因此在母親的註釋中說到「這兩者都應當被知曉」。若未告知比丘而寫下自己的意圖「將這張紙給某人」,在被取走時不算是行為。因為在對事物的描述上,只有在知道的情況下,這個戒律才是有效的,而不是在所有情況下都適用,巴利文和註釋中也僅僅是展示了告知的情況。因此,爲了展示這一點,若通過身體或言語告知他人則應當被視為不當行為。 341.。「Yathā yathā yesu yesu janapadesūti」是指爲了顯示放棄的狀態,應當進行的描述是「給予紙張等的告知」。這也指的是通過與配偶的關係而被理解。根據個人的喜好,女性的結合,以及在片刻間男性的內心的變化,應當被視為對事物的描述的原因。由於粗重言辭等的情況,收集了自我慾望的行為,在這裡雖然巴利文中提到「女性是人類的女性,而不是夜叉」,但依然提到「十個女性受到母親的保護」,因此在這裡應當理解為男性的行為也是相應的。因此,若發生了這些行為,則應當被視為人類的狀態,而不是對事物的描述。關於接受、調查、迴應等五個因素在這裡應當被理解。 自我慾望的戒律解釋已完成。 小屋的戒律解釋 342.。「Chaṭṭhe ettakenāti」是指用這樣的木材等。「Aparicchinnappamāṇāyoti」是指不受限制的木材等的大小。「Mūlacchejjāyāti」是指由於外部的狀態而被解脫,因而是爲了自己的利益而說的意思。因此,若是請求他人而導致的錯誤行為和接受奴隸的錯誤行為,因而說「關於奴隸的接受應當被禁止」。
1.10, 194) vacanaṃ nissāya aṭṭhakathāsu paṭikkhittattā. Sakakammanti pāṇavadhakammaṃ. Idañca pāṇātipātadosaparihārāya dukkaṭaṃ vuttaṃ, na viññattiparihārāya. Aniyametvāpi na yācitabbāti sāmīcidassanatthaṃ vuttaṃ, suddhacittena pana hatthakammaṃ yācantassa āpatti nāma natthi. Yadicchakaṃ kārāpetuṃ vaṭṭatīti 『『hatthakammaṃ yācāmi, dethā』』tiādinā ayācitvāpi vaṭṭati. Sakiccapasutampi evaṃ kārāpentassa viññatti natthi eva, sāmīcidassanatthaṃ pana vibhajitvā vuttaṃ.
Sabbakappiyabhāvadīpanatthanti sabbaso kappiyabhāvadīpanatthaṃ. Mūlaṃ dethāti vattuṃ vaṭṭatīti 『『mūlaṃ dassāmā』』ti paṭhamaṃ vuttattā viññatti vā mūlanti vacanassa kappiyākappiyavatthusāmaññavacanattepi niṭṭhitabhatikiccānaṃ dāpanato akappiyavatthusādiyanaṃ vā na hotīti katvā vuttaṃ. Anajjhāvutthakanti apariggahitaṃ.
Mañca…pe… cīvarādīni kārāpetukāmenāpītiādīsu cīvaraṃ kārāpetukāmassa aññātakaappavāritatantavāyehi hatthakammayācanavasena vāyāpane viññattipaccayā dukkaṭābhāvepi cīvaravāyāpanasikkhāpadena yathārahaṃ pācittiyadukkaṭāni hontīti veditabbaṃ. Akappiyakahāpaṇādi na dātabbanti kappiyamukhena laddhampi hatthakammakaraṇatthāya imassa kahāpaṇaṃ dehīti vatvā dānaṃ na vaṭṭatīti vuttaṃ. Pubbe katakammassa dāpane kiñcāpi doso na dissati, tathāpi asāruppamevāti vadanti. Katakammatthāyapi kātabbakammatthāyapi kappiyavohārena pariyāyato bhatiṃ dāpentassa natthi doso. Vattanti cārittaṃ, āpatti na hotīti adhippāyo.
Kappiyaṃ kārāpetvā paṭiggahetabbānīti sākhāya makkhikabījanena paṇṇādicchede bījagāmakopanassa ceva tattha laggarajādiappaṭiggahitassa ca parihāratthāya vuttaṃ. Tadubhayāsaṅkāya asati tathā akaraṇe doso natthi. Nadīyādīsu udakassa apariggahitatāya 『『āharāti vattuṃ vaṭṭatī』』ti vuttaṃ. 『『Na āhaṭaṃ paribhuñjitu』』nti vacanato viññattiyā āpannaṃ dukkaṭaṃ desetvāpi taṃ vatthuṃ paribhuñjantassa puna paribhoge dukkaṭameva, pañcannampi sahadhammikānaṃ na vaṭṭati. 『『Alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabba』』nti sāmaññato vuttattā attano atthāya yaṃkiñci hatthakammaṃ kāretuṃ na vaṭṭati. Yaṃ pana alajjī nivāriyamānopi bījanādiṃ karoti, tattha doso natthi. Cetiyakammādīni pana tehi kārāpetuṃ vaṭṭati. Ettha ca 『『alajjīhi sāmaṇerehī』』ti vuttattā 『『sañcicca āpattiṃ āpajjatī』』tiādi (pari. 359) alajjīlakkhaṇaṃ ukkaṭṭhavasena upasampanne paṭicca upalakkhaṇato vuttanti taṃlakkhaṇavirahitānaṃ sāmaṇerādīnaṃ liṅgatthenakagotrabhupariyosānānaṃ bhikkhupaṭiññānaṃ dussīlānampi sādhāraṇavasena alajjitālakkhaṇaṃ yathāvihitapaṭipattiyaṃ sañcicca atiṭṭhanamevāti gahetabbaṃ.
Āharāpentassa dukkaṭanti viññattikkhaṇe viññattipaccayā, paṭilābhakkhaṇe goṇānaṃ sādiyanapaccayā ca dukkaṭaṃ. Goṇañhi attano atthāya aviññattiyā laddhampi sādituṃ na vaṭṭati 『『hatthigavassavaḷavapaṭiggahaṇā paṭivirato hotī』』ti (dī. ni.
1.10, 194) 由於言辭的緣故,在註釋中被排除。自我行為是指殺生的行為。這裡提到的是爲了避免殺生的過失,未提到避免顯現的過失。雖然不受限制,但不應當請求,這是爲了說明主人的表現,然而若以純凈的心請求手工活,則沒有不當行為。如果想要讓人做某事,則可以說「我請求手工活,給我吧」,即使是請求也可以。即使是自我行為的結果,也沒有顯現,然而爲了說明主人的表現而被分開敘述。 「Sabakappiyabhāvadīpanatthanti」是指爲了整體的適當性而被說明。「Mūlaṃ dethāti」是指「我們將展示根本」,因此對於根本的言辭也適用於適當與不適當的事物,雖然在捐贈的情況下沒有不適當的事物。未受限制的狀態是指未被佔有的狀態。 「Maṅca…pe… cīvarādīni kārāpetukāmenāpīti」是指希望讓人做衣物等的情況下,因而通過手工請求的方式,若沒有顯現的過失,則應當根據衣物的請求戒律如法行事。關於不適當的金錢等不應當給予,雖然以適當的理由獲得,但若以此金錢作為手工的目的而說「給我這個金錢」,則不應當被視為捐贈。雖然在之前的行為中沒有發現過失,但仍然被認為是不適當的。即使是爲了完成工作或進行工作,因適當的言辭而給予的行為也沒有過失。行為是合乎規範的,因此不算不當行為。 「Kapīyaṃ kārāpetvā paṭiggahetabbānīti」是指通過枝葉的果實來切斷葉片等的情況下,提到手工的請求是爲了防止被拒絕。關於這兩者的疑慮,若不進行則沒有過失。「Nadīyādīsu udakassa apariggahitatāya」是指在河流等的水的未佔有狀態下「應當被提取」。「Na āhaṭaṃ paribhuñjitu」是指在顯現的情況下,即使被取走,若再次被使用則仍然是過失,五個同伴的行為也不應當被視為過失。「Alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabba」是指通常而言,若以不羞恥的態度請求任何手工活,則不應當被允許。若不羞恥的人即使被阻止也進行種子等的行為,則沒有過失。關於儀式性行為等,通常可以請求。在這裡提到的「以不羞恥的修行者」是指「若不小心而犯下過失」等,依賴於不羞恥的特徵而被接受,若沒有這些特徵的修行者,依照其性別和家族背景的比丘的行為,即使是行為不端的修行者,若按照規定的方式進行,則應當被視為不羞恥的特徵。 「Āharāpentassa dukkaṭanti」在顯現的瞬間,因顯現的條件而有過失。在接受的瞬間,因牛等的條件而有過失。因為牛在未顯現的情況下獲得也不應當被接受,因而說「關於大象、牛、馬的接受應當被禁止」。
1.10, 194) vuttattā. Tenevāha 『『ñātipavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭatī』』ti. Ettha ca viññattidukkaṭābhāvepi akappiyavatthuyācanepi paṭiggahaṇepi dukkaṭameva. Rakkhitvāti corādiupaddavato rakkhitvā. Jaggitvāti tiṇadānādīhi posetvā.
Ñātipavāritaṭṭhāne pana vaṭṭatīti sakaṭassa sampaṭicchitabbattā mūlacchejjavasena yācituṃ vaṭṭati. Tāvakālikaṃ vaṭṭatīti ubhayatthāpi vaṭṭatīti attho . Vāsiādīni puggalikānipi vaṭṭantīti āha 『『esa nayo vāsī』』tiādi. Valliādīsu ca parapariggahitesu ca eseva nayoti yojetabbaṃ. 『『Garubhaṇḍappahonakesuyevā』』ti idaṃ viññattiṃ sandhāya vuttaṃ. Adinnādāne pana tiṇasalākaṃ upādāya parapariggahitaṃ theyyacittena gaṇhato avahāro eva, bhaṇḍagghena kāretabbo. Valliādīsūti ettha ādi-saddena pāḷiāgatānaṃ (pārā. 349) veḷuādīnaṃ saṅgaho. Tattha yasmiṃ padese haritālajātihiṅgulādi appakampi mahagghaṃ hoti, tattha taṃ tālapakkapamāṇato ūnampi garubhaṇḍameva, viññāpetuñca na vaṭṭati.
Sāti viññatti. Parikathādīsu 『『senāsanaṃ sambādha』』ntiādinā (visuddhi. 1.19) pariyāyena kathanaṃ parikathā nāma. Ujukameva akathetvā 『『bhikkhūnaṃ kiṃ pāsādo na vaṭṭatī』』tiādinā (visuddhi. 1.19) adhippāyo yathāvibhūto hoti, evaṃ bhāsanaṃ obhāso nāma. Senāsanādiatthaṃ bhūmiparikammādikaraṇavasena paccayuppādāya nimittakaraṇaṃ nimittakammaṃ nāma. Ukkamantīti apagacchanti.
-
Maṇi kaṇṭhe assāti maṇikaṇṭho. Devavaṇṇanti devattabhāvaṃ.
-
Pāḷiyaṃ pattena me atthoti (pārā. 345) anatthikampi pattena bhikkhuṃ evaṃ vadāpento bhagavā sotthiyā mantapadavasena vadāpesi. Sopi bhikkhu bhagavatā āṇattavacanaṃ vademīti avoca, tenassa musā na hoti. Atha vā 『『pattena me attho』』ti idaṃ 『『pattaṃ dadantū』』ti iminā samānatthanti daṭṭhabbaṃ. Esa nayo maṇinā me atthoti etthāpi. Tasmā aññesampi evarūpaṃ kathentassa, kathāpentassa ca vacanadoso natthīti gahetabbaṃ.
1.10, 194) 因此說"即使在被親屬允許的地方,也不應當請求切斷根本"。在這裡,即使沒有顯現的過失,在請求不適當的事物或接受時也有過失。"Rakkhitvāti"是指保護免受盜賊等的危害。"Jaggitvāti"是指通過草等來養育。 然而,在被親屬允許的地方是可以的,因為可以根據車輛的接受而請求切斷根本。"Tāvakālikaṃ vaṭṭatīti"是指在兩者的情況下都是可以的。"Vāsiādīni puggalikāpivaṭṭantīti"說"這同樣適用於刀等"。在藤蔓等和他人佔有的情況下也是如此。"Garubhaṇḍappahonakesuyevā"是指考慮到顯現。然而,在不取的情況下,即使是他人佔有的草枝也是偷盜,應當按照物品的價格支付。"Valliādīsūti"這裡的"等"包括在巴利文中提到的竹等。在那裡,若某個地區的黃金等非常昂貴,即使是很少量也應當視為重物品,不應當請求。 "Sāti viññatti"。在討論等中,"'senāsanaṃ sambādha'"等是通過比喻的方式說明,而不是直接說"比丘們,是否沒有宮殿"等直接表達意圖的方式稱為"光輝"。通過對住所等的目的進行地面工作等方式來產生因緣的行為稱為"標記的行為"。"Ukkamantīti"是指離開。 344.。"Maṇi kaṇṭhe assāti"是指有寶石的頸部。"Devavaṇṇanti"是指神的狀態。 345.。在巴利文中提到"我需要缽",即使沒有需求,佛陀也以吉祥的咒語的方式讓比丘說"我需要缽"。這位比丘也說了佛陀所命令的話語,因此沒有虛假。或者"我需要缽"應當被理解為"請給我缽"的同義詞。這種情況也適用於"我需要寶石"。因此,對於其他人說這種話或讓他人說這種話,也沒有過錯。
- Uddhaṃmukhaṃ littā ullittā, chadanassa anto limpantā hi yebhuyyena uddhaṃmukhā limpanti. Tenāha 『『antolittā』』ti. Adhomukhaṃ littā avalittā. Bahi limpantā hi yebhuyyena adhomukhā limpanti. Tenāha 『『bahilittā』』ti.
Byañjanaṃ vilomitaṃ bhaveyyāti yasmā 『『kārayamānenā』』ti imassa hetukattuvacanassa 『『karontenā』』ti idaṃ suddhakattuvacanaṃ pariyāyavacanaṃ na hoti, tasmā 『『karontena vā kārāpentena vā』』ti kārayamānenāti bahuuddesapadānuguṇaṃ karaṇavacaneneva padatthaṃ katvā niddese kate byañjanaṃ viruddhaṃ bhaveyya, tathā pana padatthavasena adassetvā sāmatthiyato siddhamevatthaṃ dassetuṃ paccattavasena 『『karonto vā kārāpento vā』』ti padabhājanaṃ vuttanti adhippāyo. Tenāha 『『atthamattamevā』』tiādi. Padatthato, sāmatthiyato ca labbhamānaṃ atthamattamevāti attho. Yañhi kārayamānena paṭipajjitabbaṃ, taṃ karontenāpi paṭipajjitabbamevāti idamettha sāmatthiyaṃ daṭṭhabbaṃ.
Uddesoti sāmibhāvena uddisitabbo. Setakammanti setavaṇṇakaraṇatthaṃ setavaṇṇamattikāya vā sudhāya vā katatanukalepo, tena pana saha miniyamāne pamāṇātikkantaṃ hotīti saṅkānivāraṇatthaṃ āha 『『abbohārika』』nti. Tena pamāṇātikkantavohāraṃ na gacchati kuṭiyā anaṅgattāti adhippāyo.
Yathāvuttassa atthassa vuttanayaṃ dassentena 『『vuttañheta』』ntiādi vuttaṃ. Tattha 『『āyāmato ca vitthārato cā』』ti avatvā 『『āyāmato vā vitthārato vā』』ti vikappatthassa vā-saddassa vuttattā ekatobhāge vaḍḍhitepi āpattīti pakāsitanti adhippāyo. Tihatthāti pakatihatthena tihatthā, 『『vaḍḍhakīhatthenā』』tipi (sārattha. ṭī. 2.348-349) vadanti, taṃ 『『yattha…pe… ayaṃ kuṭīti saṅkhyaṃ na gacchatī』』ti iminā virujjhati vaḍḍhakīhatthena tihatthāyapi kuṭiyā pamāṇayuttassa mañcassa sukhena parivattanato. 『『Ūnakacatuhatthā vā』』ti idañca pacchimappamāṇayuttassa mañcassa aparivattanārahaṃ sandhāya vuttaṃ. Yadi hi pakatihatthena catuhatthāyapi kuṭiyā pamāṇayutto mañco na parivattati, sā akuṭīyeva, tasmā mañcaparivattanamatteneva pamāṇanti gahetabbaṃ. Pamāṇayutto mañcoti sabbapacchimappamāṇayutto mañco. So hi pakatividatthiyā navavidatthiko, aṭṭhavidatthiko vā hoti, tato khuddako mañco sīsūpadhānaṃ ṭhapetvā pādaṃ pasāretvā nipajjituṃ na pahoti. Pamāṇato ūnatarampīti ukkaṭṭhappamāṇato ūnatarampi, idañca heṭṭhimappamāṇayuttāyapi vatthudesanā kātabbā, na vāti sandehanivattanatthaṃ vuttaṃ.
Kalalalepoti kenaci silesena katalepo, setarattādivaṇṇakaraṇatthaṃ katatambamattikādikalalalepo vā. Tenāha 『『alepo evā』』ti. Tena taḷākādīsu ghanena kalalena katabahalalepo mattikālepane eva pavisati lepavohāragamanatoti dasseti. Piṭṭhasaṅghāṭo nāma dvārabāhasaṅkhāto caturassadārusaṅghāṭo, yattha sauttarapāsaṃ kavāṭaṃ apassāya dvāraṃ pidahanti.
Oloketvāpīti apaloketvāpi, apalokanakammavasenāpīti attho, apasaddassāpi oādeso katoti daṭṭhabbo.
349.。「Uddhaṃmukhaṃ littā ullittā,遮蓋的內部大多數是向上遮蓋的。」因此說「內部遮蓋」。「Adhomukhaṃ littā avalittā。」外部遮蓋的大多數是向下遮蓋的。因此說「外部遮蓋」。 「Byañjanaṃ vilomitaṃ bhaveyyāti」因為「通過做」的因果關係的言辭「通過做」並不是純粹的行為的同義詞,因此說「通過做者或讓人做者」是指「通過做」是爲了適合多個對象的行為的言辭,如果在解釋中顯示出與字面相反的情況,且從字面上顯示出適當性,因此爲了解釋這個情況,表達為「通過做或讓人做」。因此說「僅僅是適當的事物」,從字面和適當性上可以獲得的就是適當的事物。若是通過做而應當進行的事情,那麼通過做者也應當進行,這一點應當在適當性上被理解。 「Uddesoti」是指以主人的身份被提及。「Setakammanti」是指爲了顯現白色的行為,或者用白色的泥土或純凈的物質所做的細微的工作,因此爲了避免過分的量而說「應當是適度的」。因此,過分的量並不會導致小屋的不可接受,這是爲了說明。 「Yathāvuttassa atthassa vuttanayaṃ dassentena」是指通過所說的事情來說明「這是所說的」。在這裡,「不論是長度還是寬度」是爲了說明「長度或寬度」的情況下,若在一側增加也會被認為是過失。這裡的「tihatthāti」是指通過規定的情況進行的,且「通過增加的手段」也有這樣的說法,這與「在某處……等……這個小屋不會計算」為相反。因此,雖然通過增加的手段來進行,但該小屋的大小是適當的。「ūnakacatuhatthā vā」這是指在後面的適度的情況下,若小屋的大小不適合,則應當被認為是適度的。如果通過規定的大小也不適合,則應當理解為僅僅是小屋的適度而已。適度的小屋是指所有後面的適度的小屋。它確實是根據常規的大小而存在的,若是小於八個手的大小,則不適合躺下。因此,適度的情況是指小於適度的情況,這也是爲了避免疑慮而說明。 「Kalalalepoti」是指用某種泥土所做的塗抹,是爲了顯現白色或紅色等的泥土的塗抹。因此說「僅僅是塗抹」。因此在池塘等中,厚厚的塗抹是用泥土塗抹而進入塗抹的狀態。 「Piṭṭhasaṅghāṭo nāma」是指以門框為名的四方木框,在那裡將北側的門關閉而不看見。 「Oloketvāpīti」是指即使是未看見,也應當通過未看見的行為來理解,且應當被視為不見的行為。
353.Nibaddhagocaraṭṭhānampīti ettha gocarāya pakkamantānaṃ hatthīnaṃ nibaddhagamanamaggopi saṅgayhati. Etesanti sīhādīnaṃ. Gocarabhūmīti āmisaggahaṇaṭṭhānaṃ. Na gahitāti paṭikkhipitabbabhāvena na gahitā, na vāritāti attho. Sīhādīnañhi gocaraggahaṇaṭṭhānaṃ hatthīnaṃ viya nibaddhaṃ na hoti, yattha pana gomahiṃsādipāṇakā santi, dūrampi taṃ ṭhānaṃ sīghaṃ gantvā gocaraṃ gaṇhanti. Tasmā tesaṃ taṃ na vāritaṃ, nibaddhagamanamaggova vārito āsayato gamanamaggassa nibaddhattā. Aññesampi vāḷānanti araññamahiṃsādīnaṃ. Ārogyatthāyāti nirupaddavāya. Sesānīti pubbaṇṇanissitādīni soḷasa. Tāni ca janasammaddamahāsammaddakuṭivilopasarīrapīḷādiupaddavehi saupaddavānīti veditabbāni. Abhihananti etthāti abbhāghātaṃ. 『『Verighara』』nti vuttamevatthaṃ vibhāvetuṃ 『『corānaṃ māraṇatthāya kata』』nti vuttaṃ.
Dhammagandhikāti dhammena daṇḍanītiyā hatthapādādicchindanagandhikā. Gandhikāti ca yassa upari hatthādiṃ ṭhapetvā chindanti, tādisaṃ dārukhaṇḍaphalakāti vuccati, tena ca upalakkhitaṃ ṭhānaṃ. Pāḷiyaṃ racchānissitanti rathikānissitaṃ. Caccaranissitanti catunnaṃ rathikānaṃ sandhinissitaṃ. Sakaṭenāti iṭṭhakasudhādibhaṇḍāharaṇasakaṭena.
Pācinanti senāsanassa bhūmito paṭṭhāya yāva talāvasānaṃ cinitabbavatthukaṃ adhiṭṭhānaṃ, yassa upari bhittithambhādīni ca patiṭṭhapenti. Tenāha 『『tato paṭṭhāyā』』tiādi. Kiñcāpi idha pubbapayogasahapayogānaṃ adinnādāne viya viseso natthi, tathāpi tesaṃ vibhāgena dassanaṃ bhinditvā vā puna kātabbāti ettha kuṭiyā bhedena paricchedadassanatthaṃ kataṃ. Tadatthāyāti tacchanatthāya. Evaṃ katanti adesitavatthukaṃ pamāṇātikkantaṃ vā kataṃ. Paṇṇasālanti paṇṇakuṭiyā tiṇapaṇṇacuṇṇassa aparipatanatthāya anto ca bahi ca limpanti, taṃ sandhāyetaṃ vuttaṃ. Teneva vakkhati 『『paṇṇasālaṃ limpatī』』ti.
Antolepeneva niṭṭhāpetukāmaṃ sandhāya 『『antolepe vā』』tiādi vuttaṃ. Bahilepe vāti etthāpi eseva nayo. Tasminti dvārabandhe vā vātapāne vā ṭhapiteti yojetabbaṃ. Tassokāsanti tassa dvārabandhādissa okāsabhūtaṃ chiddaṃ. Puna vaḍḍhetvāti pubbe ṭhapitokāsaṃ khuddakaṃ ce, taṃ dvāravātapānacchiddabhedanena puna vaḍḍhetvā. Ṭhapiteti dvārabandhe vā gavakkhasaṅghāṭe vā ānetvā tasmiṃ vaḍḍhite vā avaḍḍhite vā chidde patiṭṭhāpite. Lepo na ghaṭīyatīti samantato dinno lepo tathā ṭhapitena dvārabandhanena vā vātapānena vā saddhiṃ na ghaṭīyati, ekābaddhaṃ na hotīti vuttaṃ hoti. Tanti dvārabandhaṃ vā vātapānaṃ vā. Paṭhamameva saṅghādisesoti tesaṃ samantato pubbeva lepassa ghaṭetvā niṭṭhāpitattā dvārabandhavātapānānaṃ ṭhapanato pubbe eva saṅghādiseso.
353.。"Nibaddhagocaraṭṭhānampīti"這裡包括了大象行走的固定路徑。"Etesanti"指獅子等。"Gocarabhūmīti"是指捕獲食物的地方。"Na gahitāti"是指沒有被阻止,意思是沒有被禁止。因為獅子等的食物採集地並不像大象那樣固定,而是隻要有牛水牛等動物的地方,即使很遠也會迅速到達採集。因此對他們來說沒有被禁止,而是被禁止了固定的行走路徑。"Aññesampi vāḷānanti"指野生的水牛等。"Ārogyatthāyāti"是爲了無危害。"Sesānīti"指其他的十六種。它們應當被理解為有危害的,如人群的踐踏、大規模踐踏、小屋的損壞、身體的壓迫等危害。"Abhihananti etthāti"是指在這裡被擊打。"'Verighara'nti"是爲了解釋所說的意思而說"爲了殺害盜賊而建造的"。 "Dhammagandhikāti"是指依法懲罰而砍斷手腳等的刑具。"Gandhikāti"是指在其上放置手等而砍斷的木塊,這也指代了那個地方。在巴利文中提到"依靠街道"。"Caccaranissitanti"是指依靠四條街道的交界處。"Sakaṭenāti"是指用於運送磚瓦等物品的車輛。 "Pācinanti"是指從房舍的地基開始直到頂部需要建造的基礎,在其上建立墻壁和柱子等。因此說"從那裡開始"。雖然在這裡沒有像在不取的情況下那樣的區別,但爲了通過它們的劃分來展示,因此是爲了顯示小屋的劃分而做的。"Tadatthāyāti"是爲了切割。"Evaṃ katanti"是指未經指示而超過標準的建造。"Paṇṇasālanti"是指爲了防止草蓆的內外部掉落而塗抹的草蓆小屋,因此說"塗抹草蓆小屋"。 "Antolepe vā"是指想要完成內部塗抹。"Bahilepe vā"在這裡也是同樣的情況。因此應當連線到"在門的封閉或窗戶中"。"Tassokāsanti"是指那個門的封閉或窗戶的空間。"Puna vaḍḍhetvāti"是指如果之前設定的空間較小,則通過門的封閉或窗戶的開口擴大。"Ṭhapiteti"是指將其安置在門的封閉或窗戶框架中,無論是增大還是不增大。"Lepo na ghaṭīyatīti"是指塗抹的塗層與如此設定的門的封閉或窗戶不會結合成一體。"Tanti"是指門的封閉或窗戶。"Paṭhamameva saṅghādiseso"是因為在塗抹四周之前,就已經設定了門的封閉和窗戶,所以是首先的僧伽餘罪。
Lepaghaṭanenevāti iṭṭhakāhi katavātapānādīni vinā samantā lepaghaṭaneneva āpatti vātapānādīnaṃ alepokāsattā, iṭṭhakāhi katattā vā, vātapānādīsupi lepassa bhittilepena saddhiṃ ghaṭanenevātipi atthaṃ vadanti. Tatthāti paṇṇasālāyaṃ. Ālokatthāya aṭṭhaṅgulamattaṃ ṭhapetvā limpatīti dārukuṭṭassa dārūnamantarā aṭṭhaṅgulamattaṃ vivaraṃ yāva limpati, tāva ālokatthāya ṭhapetvā avasesaṃ sakuṭṭacchadanaṃ limpati, pacchā etaṃ vivaraṃ limpissāmīti evaṃ ṭhapane anāpattīti adhippāyo. Sace pana evaṃ akatvā sabbadāpi ālokatthāya vātapānavasena ṭhapeti, vātapānadvārasaṅghāṭe ghaṭite lepo ca ghaṭīyati, paṭhamameva saṅghādisesoti dassento āha 『『sace』』tiādi. Mattikākuṭṭameva mattikālepasaṅkhyaṃ gacchatīti āha 『『sace mattikāya kuṭṭaṃ karoti, chadanalepena saddhiṃ ghaṭane āpattī』』ti. Ubhinnaṃ anāpattīti purimassa lepassa aghaṭitattā dutiyassa attuddesikatāya asambhavato.
354.Āpattibhedadassanatthanti tattha 『『sārambhe ca aparikkamane ca dukkaṭaṃ adesitavatthukatāya , pamāṇātikkantatāya ca saṅghādiseso』』ti evaṃ āpattiyeva vibhāgadassanatthaṃ.
361.Aniṭṭhite kuṭikammeti lepapariyosāne kuṭikamme ekapiṇḍamattenapi aniṭṭhite. 『『Aññassa puggalassa vā』』ti idaṃ mūlaṭṭhassa anāpattidassanatthaṃ vuttaṃ. Yena pana laddhaṃ, tassāpi taṃ niṭṭhāpentassa 『『parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassā』』tiādivacanato (pārā. 363) āpattiyeva. Pubbe katakammampi laddhakālato paṭṭhāya attano atthāyeva kataṃ nāma hoti, tasmā tenāpi saṅghassa vā sāmaṇerādīnaṃ vā datvā niṭṭhāpetabbaṃ. 『『Aññassa vā』』ti idaṃ anupasampannaṃyeva sandhāya vuttanti gahetabbaṃ, keci pana 『『parato laddhāya kuṭiyā niṭṭhāpane anāpattiādito paṭṭhāya attano atthāya akatattā』』ti vadanti. Apacinitabbāti yāva pācinā viddhaṃsetabbā. Bhūmisamaṃ katvāti pācinatalāvasānaṃ katvā.
362.。"Lepaghaṭanenevāti"是指通過塗抹本身,而不是用磚製作的窗戶等,由於窗戶等沒有被塗抹,或者是用磚製作的,因此通過與墻壁的塗抹結合而有過失。"Tatthāti"是指在草蓆小屋中。"Ālokatthāya aṭṭhaṅgulamattaṃ ṭhapetvā limpatīti"是指在木製的小屋中,留下八指寬的空間用於採光,其餘部分塗抹,然後再塗抹那個空間,這樣做就沒有過失。但是如果一直用於採光的窗戶來塗抹,則窗戶的框架被塗抹,與之結合,就是首先的僧伽餘罪。"Mattikākuṭṭameva mattikālepasaṅkhyaṃ gacchatīti"是說如果用泥土進行塗抹,與屋頂的塗抹結合就有過失。"Ubhinnaṃ anāpattīti"是因為前一種塗抹沒有結合,后一種是爲了自己的目的。 354.。"Āpattibhedadassanatthanti"是爲了顯示那裡的過失種類,"在急躁和不謹慎中有過失,因為是未經指示的事物和超過標準,所以是僧伽餘罪"。 361.。"Aniṭṭhite kuṭikammeti"是指即使在塗抹結束時,小屋的工作也未完成。"'Aññassa puggalassa vā'"是爲了顯示根本的無過失。但是根據"他人完成的,自己完成,是僧伽餘罪"等的說法,確實是有過失。之前完成的工作,從獲得時起就是爲了自己的目的,因此也應當給予僧團或沙彌等。"'Aññassa vā'"是指僅指未受戒者,有人說"從獲得他人的小屋開始,由於未為自己完成,所以無過失"。"Apacinitabbāti"是指直到被拆除。"Bhūmisamaṃ katvāti"是指直到地面為止。
364.Leṇanti pabbataleṇaṃ. Na hettha lepo ghaṭīyatīti chadanalepassa abhāvato vuttaṃ, visuṃ eva vā anuññātattā. Sace leṇassa anto uparibhāge cittakammādikaraṇatthaṃ lepaṃ denti, ullittakuṭisaṅkhyaṃ na gacchati, vaṭṭati eva. Iṭṭhakādīhi kataṃ caturassakūṭāgārasaṇṭhānaṃ ekakaṇṇikābaddhaṃ nātiuccaṃ paṭissayavisesaṃ 『『guhā』』ti vadanti, tādisaṃ mahantampi ullittāvalittaṃ karontassa anāpatti. Bhūmiguhanti umaṅgaguhaṃ.
Aṭṭhakathāsūti kukkuṭacchikagehantiādīsu aṭṭhakathāsu tiṇakuṭikā kukkuṭacchikagehanti vatvā puna taṃ vivarantehi aṭṭhakathācariyehi chadanaṃ daṇḍakehi…pe… vuttāti yojanā daṭṭhabbā. Tattha daṇḍakehi jālabaddhaṃ katvāti dīghato, tiriyato ca ṭhapetvā valliyādīhi baddhadaṇḍakehi jālaṃ viya katvā. So cāti ullittādibhāvo. Chadanameva sandhāya vuttoti chadanassa anto ca bahi ca limpanameva sandhāya vutto. Mattikākuṭṭe bhittilepaṃ vināpi bhittiyā saddhiṃ chadanalepassa ghaṭanamattenāpi āpattisambhavato chadanalepova padhānanti veditabbaṃ. Kiñcāpi evaṃ, atha kho 『『upacikāmocanatthameva heṭṭhā pāsāṇakuṭṭaṃ katvā taṃ alimpitvā upari limpati, lepo na ghaṭīyati nāma, anāpattiyevā』』tiādivacanato pana chadanalepaghaṭanatthaṃ sakalāyapi bhittiyā lepo avassaṃ icchitabbova tassā ekadesassa alepepi chadanalepassa aghaṭanato. Tenāha 『『lepo na ghaṭīyatī』』ti. Etthāti tiṇakuṭikāyaṃ. Na kevalañca tiṇakuṭikāyaṃ eva, leṇaguhādīsupi sārambhāparikkamanapaccayāpi anāpatti eva, iminā pana nayena aññassatthāya kuṭiṃ karontassāpi sārambhādipaccayāpi anāpattibhāvo atthato dassito eva hotīti.
Tattha pāḷivirodhaṃ pariharituṃ 『『yaṃ panā』』tiādi vuttaṃ. Ayañhettha adhippāyo – aññassa upajjhāyādino atthāya karontassa sārambhādipaccayāpi anāpatti eva, yaṃ pana pāḷiyaṃ 『『āpattikārukānaṃ tiṇṇaṃ dukkaṭāna』』ntiādivacanaṃ, taṃ aññassatthāya karontassa, na sārambhādipaccayā āpattidassanatthaṃ vuttaṃ, kiñcarahi yathāsamādiṭṭhāya kuṭiyā akaraṇapaccayā āpattidassanatthanti. Tattha yathāsamādiṭṭhāyāti 『『bhikkhu samādisitvā pakkamati, 『kuṭiṃ me karothā』ti samādisati ca, desitavatthukā ca hotu anārambhā ca saparikkamanā cā』』ti evaṃ kārāpakena āṇattikkamaṃ muñcitvā karaṇapaccayāti adhippāyo. Katthaci pana potthake 『『kuṭilakkhaṇappattampi kuṭiṃ aññassa…pe… karontassa anāpattī』』ti imassa pāṭhassa anantaraṃ 『『yaṃ pana āpatti kārukāna』』ntiādipāṭho dissati, sova yuttataro. Evañhi sati tattha adhippāyo pākaṭo hoti.
Anāpattīti vatvāti vāsāgāratthāya eva aniyamitattā anāpattīti vatvā. Adesāpetvā karototi pamāṇayuttampi karoto. Acittakanti paṇṇattiajānanacittena acittakaṃ. Ullittādīnaṃ aññataratā, heṭṭhimappamāṇasambhavo, adesitavatthukatā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭanāti satta vā pamāṇayuttaṅgādīsu cha vā aṅgāni.
Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.
-
Vihārakārasikkhāpadavaṇṇanā
-
Sattame pūjāvacanappayoge kattari sāmivacanassapi icchitattā 『『gāmassa vā pūjita』』nti vuttaṃ. Rūpindriyesu vijjamānaṃ sandhāya ekindriyatā vuccatīti āha 『『kāyindriyaṃ sandhāyā』』ti. Te hi manindriyampi bhūtagāmānaṃ icchanti.
364.。"Leṇanti"是指山洞。"Na hettha lepo ghaṭīyatīti"是因為沒有屋頂的塗抹,或者是因為被單獨允許。如果在洞穴內部的上部進行彩繪等,也不算是小屋的塗抹,是可以的。用磚等製作的四方形房屋形狀,單獨連線的,不太高,稱為"洞穴"。即使是這樣大的,塗抹內外部也沒有過失。"Bhūmiguhanti"是指地下洞穴。 "Aṭṭhakathāsūti"在註釋中說到雞舍小屋,註釋學者解釋說用樹枝等編織而成的遮蓋。"Tattha daṇḍakehi jālabaddhaṃ katvāti"是指用長的、橫向的樹枝編織成網狀。"So cāti"是指塗抹等的狀態。"Chadanameva sandhāya vuttoti"是指僅指塗抹內外部。"Mattikākuṭṭe bhittilepaṃ vināpi"即使沒有墻壁,僅憑屋頂的塗抹也可能有過失,因此屋頂的塗抹是主要的。雖然如此,但根據"爲了清除白蟻而在下面做石塊,不塗抹它,在上面塗抹,塗抹就不會結合"等的說法,即使只塗抹一部分墻壁,只要屋頂的塗抹,也應當被認為是必要的。因此說"塗抹不會結合"。"Etthāti"是指在草蓆小屋中。不僅在草蓆小屋,在洞穴等處,由於急躁和不謹慎也沒有過失,這樣說明了為他人建造小屋也沒有由於急躁和不謹慎而有過失。 "Tattha pāḷivirodhaṃ pariharituṃ"是爲了解決巴利文的矛盾。這裡的意思是,為他人的老師等建造,即使由於急躁和不謹慎也沒有過失,而巴利文中說"三種過失的工匠",那是爲了說明不按規定建造而有過失,而不是由於急躁和不謹慎。有些版本在此之後有"即使達到彎曲的特徵,為他人建造小屋也沒有過失"的段落,這更合適。這樣理解這裡的意圖就很清楚了。 "Anāpattīti vatvāti"是因為沒有被限制用於住房而說是無過失。"Adesāpetvā karototi"是指即使做到合適的標準。"Acittakanti"是指由於不知道規定而無心的。"Ullittādīnaṃ aññataratā"等是七個或六個合適的因素。 小屋建造的戒律解釋完成。 精舍建造的戒律解釋 365.。"Sattame"是因為在供養的語境中,也希望有所有格的用法,因此說"被村莊供養"。"Kāyindriyaṃ sandhāyā"是指指單一根,因為它們也希望意根。
366.Kiriyato samuṭṭhānābhāvoti vatthuno adesanāsaṅkhātaṃ akiriyaṃ vinā na kevalaṃ kiriyāya samuṭṭhānabhāvo. Kiriyākiriyato hi idaṃ samuṭṭhāti. Imasmiṃ sikkhāpade bhikkhū vāanabhineyyāti ettha vā-saddo samuccayattho, tena 『『mahallakañca vihāraṃ kareyya, bhikkhū ca anabhineyyā』』ti kiriyañca akiriyañca samuccinoti.
Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.
-
Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā
-
Aṭṭhame pākārena ca parikkhittanti sambandho. Gopuraṭṭālakayuttanti ettha pākāresu yuddhatthāya kato vaṅkasaṇṭhāno sarakkhepachiddasahito patissayaviseso aṭṭālako nāma.
Soḷasavidhassāti catūhi maggehi paccekaṃ catūsu saccesu kattabbassa pariññāpahānasacchikiriyābhāvanāsaṅkhātassa soḷasavidhassa. Te gāravenāti te kilantarūpā bhikkhū bhattuddesakaṭṭhāne sannipatitānaṃ bhikkhūnaṃ purato attano kilantasarīraṃ dassetvā uddisāpane gāravena, lajjāyāti attho. Terasapīti bhattuddesakasenāsanagāhāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasāṭiyagāhāpakapattagāhāpakaārāmikapesakasāmaṇerapesakasammutīnaṃ vasena terasapi.
Pāḷiyaṃ 『『apisū』』ti idaṃ 『『apicā』』ti iminā samānattho nipāto. Evaṃ sabbapadesūti pīṭhādīsu senāsanasādhāraṇesu, katikasaṇṭhānapavesanikkhamanakālādīsu pana visuṃ visuṃ adhiṭṭhahitvā kathāpetīti veditabbaṃ . Ayañhi nimmitānaṃ dhammatāti aniyametvā nimmitānaṃ vasena vuttaṃ, niyametvā pana 『『ettakā idañcidañca kathentu, ettakā tuṇhī bhavantu, nānāppakāraṃ iriyāpathaṃ, kiriyañca kappentu, nānāvaṇṇasaṇṭhānavayoniyamā ca hontū』』ti parikammaṃ katvā samāpajjitvā vuṭṭhāya adhiṭṭhite icchiticchitappakārā aññamaññampi visadisāva honti. Avatthukavacananti niratthakavacanaṃ.
383.Ekacārikabhattanti atimanāpattā sabbesampi paṭilābhatthāya visuṃ ṭhitikāya pāpetabbabhattaṃ. Taddhitavohārenāti cattāri pamāṇamassa catukkanti evaṃ taddhitavohārena. Bhavoti bhavitabbo. Atītaṃ divasabhāganti tasmiññeva divase salākadānakkhaṇaṃ sandhāya vuttaṃ. Hiyyoti imassa ajja icceva attho. Tenevāhaṃsu 『『sve amhe』』tiādi. Padhūpāyantāti punappunaṃ uppajjanakodhavasena padhūpāyantā. Pāḷiyaṃ kissa manti kena kāraṇena mayāti attho.
366.。"Kiriyato samuṭṭhānābhāvoti"是指不僅是由於行為而產生,還有不行為的狀態。因為行為和不行為產生了這個。在這個學處中,"bhikkhū vāanabhineyyāti"中的"vā"是表示並列的意思,因此是"可以建造大精舍,也可以不讓比丘們參與"。 精舍建造的戒律解釋完成。 第一個有過失的學處解釋 380.。"Aṭṭhame pākārena ca parikkhittanti"是連線詞。"Gopuraṭṭālakayuttanti"這裡的柵欄上有用於戰鬥的彎曲形狀,有箭孔的特殊建築物叫做塔樓。 "Soḷasavidhassāti"是指通過四道、四諦需要完成的十六種,即完全理解、捨棄、親證、修習。"Te gāravenāti"是指這些疲憊的比丘,爲了在施食處前面宣佈,以恭敬心顯示自己疲憊的身體,即以羞恥心。"Terasapīti"是指十三種,即負責分發食物、住處、接受衣服的人、分配衣服的人、分配粥的人、分配水果的人、分配點心的人、負責少量分發的人、負責衣服接收的人、負責接受缽的人、園丁、沙彌的使者、認可的人。 在巴利文中,"apisū"是與"apicā"同義的語氣詞。"Evaṃ sabbapadesūti"是指在座位等共同的住處,但在規定的入場和出場時間等方面,應當分別確立。這是關於無制約的化現的本性,如果制約"有多少人說這個,有多少人保持沉默,採取各種姿態和行為,有各種顏色、形狀、年齡的限制"等進行安排,然後進入和退出,他們就會互相不同。"Avatthukavacananti"是指無意義的話語。 383.。"Ekacārikabhattanti"是指爲了滿足所有人的需求而單獨安排的食物。"Taddhitavohārenāti"是指用形容詞的方式,即四種標準。"Bhavoti"是應該成為。"Atītaṃ divasabhāganti"是指在同一天的分配時間。"Hiyyoti"是指昨天的意思。因此說"明天我們"等。"Padhūpāyantāti"是指一再產生憤怒的意思。在巴利文中"kissa manti"是"由於什麼原因我"的意思。
- 『『Sarasi tva』』nti idaṃ ekaṃ vākyaṃ katvā, 『『kattā』』ti idañca kattari ritupaccayantaṃ katvā, 『『asī』』ti ajjhāhārapadena saha ekavākyaṃ katvā, 『『evarūpa』』nti idaṃ, 『『yathāyaṃ bhikkhunī āhā』』ti idañca dvīsu vākyesu paccekaṃ yojetabbanti dassetuṃ 『『atha vā』』tiādimāha. Ujukamevāti tvā-paccayantavasena paṭhamaṃ atthaggahaṇaṃ ujukanti adhippāyo.
Dutiyo dabba-saddo paṇḍitādivacanoti āha 『『na kho dabba dabbā paṇḍitā』』ti. Nibbeṭhentīti dosato mocenti. Vinayalakkhaṇe tantinti vinayavinicchayalakkhaṇavisaye āgamaṃ ṭhapento. Pāḷiyaṃ yato ahantiādīsu yasmiṃ kāle ahaṃ jāto, tato pabhuti supinantenapi methunaṃ dhammaṃ nābhijānāmi, na ca tassa methunadhammassa paṭisevitā ahosinti attho daṭṭhabbo. Tenāha 『『supinantenapī』』tiādi. Idāni ekavākyavasena yojanaṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ. Na ghaṭatīti yasmā khīṇāsavassa vacanena etissā vacanaṃ na sameti, tañca na ghaṭanaṃ yasmā pubbe bhikkhūsu pasiddhāya eva accantadussīlatāya eva ahosi, tasmā mettiyaṃ bhikkhuniṃ nāsethāti adhippāyo.
Cara pireti cara gaccha pire para amāmaka tvaṃ. Vinassāti adassanaṃ gaccha. Akārikāti amūlakena codanāya na kārikā. Kārako hotīti 『『ayyenamhi dūsitā』』ti imāya paṭiññāya yadi nāsitā, tadā thero bhikkhunīdūsakattasiddhito tassa dosassa kārako hoti. Akārako hotīti tāya katapaṭiññaṃ anapekkhitvā sāmaññato 『『mettiyaṃ bhikkhuniṃ nāsethā』』ti bhagavatā vuttattā akārako hoti. Yadi hi thero kārako bhaveyya, avassaṃ tameva dosaṃ apadisitvā iminā nāma kāraṇena 『『mettiyaṃ bhikkhuniṃ nāsethā』』ti vattabbaṃ siyā, tathā avuttattā, 『『dabbañca anuyuñjathā』』ti avatvā 『『ime ca bhikkhū anuyuñjathā』』ti vuttattā ca sāmatthiyato mettiyāya bhikkhuniyā aññena dosena nāsanārahatā, vatthussa ca amūlakabhāvo, therassa akārakabhāvo ca siddho hotīti adhippāyo.
Attano suttanti 『『sakāya paṭiññāyā』』ti iminā pakkhepavacanena sahitaṃ kūṭasuttaṃ. Therokārako hotīti ettha ayamadhippāyo – 『『sakāya paṭiññāyā』』ti avatvā sāmaññato 『『mettiyaṃ bhikkhuniṃ nāsethā』』ti otiṇṇavatthusmiṃyeva tassā nāsanā vihitāti tumhākaṃ vāde thero kārako hoti, 『『sakāya paṭiññāyā』』ti pana vutte pubbeyeva siddhassa pārājikassa sucikāya assā sakāya paṭiññāya nāsethāti sijjhanato amhākaṃ vāde thero akārako hotīti. Mahāvihāravāsīnampi pana 『『sakāya paṭiññāyā』』ti vutte otiṇṇavatthusmiṃyeva tassā nāsanā vihitā hoti, na sāmaññatoti adhippāyo. Etthāti imesu dvīsu vādesu, suttesu vā. Yaṃ pacchā vuttanti mahāvihāravāsīhi yaṃ vuttaṃ, taṃ yuttanti attho. Vicāritaṃ hetanti etaṃ pacchimassa yuttattaṃ vicāritaṃ, 『『tatra saṅghādiseso vuṭṭhānagāminī…pe… asuddhatāyeva nāsesī』』ti vakkhamānanayena vinicchitanti attho. 『『Bhikkhuniṃ anuddhaṃseti dukkaṭa』』nti iminā mahāaṭṭhakathāvādo dassito.
384.。"Sarasi tva"是一個句子,"kattā"是主格的詞尾,"asī"與引述詞連在一起,"evarūpa"和"yathāyaṃ bhikkhunī āhā"分別與兩個句子連線,爲了說明這一點,說"atha vā"等。"Ujukamevāti"是指通過"tvā"的詞尾,首先理解了意思。 第二個"dabba"一詞是指智者等的說法,因此說"na kho dabba dabbā paṇḍitā"。"Nibbeṭhentīti"是指從過失中解脫。"Vinayalakkhaṇe tantinti"是指確立了關於律儀判斷的經典。在巴利文中,"yato ahaṃ"等是指從我出生開始,即使在夢中也沒有了解和實踐淫慾行為,這是意思。因此說"supinantenapi"等。現在爲了用一個句子來連線,說"atha vā"等。"Na ghaṭatīti"是因為這位比丘尼的話語與已知的比丘們的極端邪惡不符,因此應當驅逐梅蒂耶比丘尼。 "Cara pireti"是說"你去遠離吧"。"Vinassāti"是指消失。"Akārikāti"是指沒有根據的指責。"Kārako hotīti"是指如果被驅逐,長老就成為比丘尼犯罪的實施者。"Akārako hotīti"是指不考慮她的自認,因為佛陀說"驅逐梅蒂耶比丘尼",所以他是非實施者。如果長老是實施者,那麼一定要指出具體的過失而說"因為這個原因驅逐梅蒂耶比丘尼",但沒有這樣說,而是說"質問達婆"等,因此從能力上來說,梅蒂耶比丘尼沒有其他過失而被驅逐,事實也沒有根據,長老也不是實施者。 "Attano suttanti"是指與"自己的自認"一起的偽經。"Therokārako hotīti"這裡的意思是:如果說"自己的自認",那麼就是在所涉及的事實上驅逐她,但如果說"自己的自認",那麼之前已經成立的波羅夷罪的清凈自認,就是要驅逐她,所以在我們的論點中,長老不是實施者。但對於大寺的人來說,即使說"自己的自認",也是在所涉及的事實上驅逐她,而不是一般地說。"Etthāti"是指在這兩個論點或經典中。"Yaṃ pacchā vuttanti"是指大寺人所說的是恰當的,意思是"那裡說的僧伽餘罪是導致解脫的,不純潔才驅逐"等。"'Bhikkhuniṃ anuddhaṃseti dukkaṭa'"這是顯示了大阿毗達摩論的觀點。
Tatrāti tesu dukkaṭapācittiyesu. Dukkaṭanti vuttamahāaṭṭhakathāvādassa adhippāyaṃ dassetvā 『『pācittiya』』nti pavattassa kurundivādassa adhippāyaṃ dassetuṃ 『『pacchimanayepī』』tiādi vuttaṃ. Vacanappamāṇatoti visaṃvādanādhippāye samānepi anuddhaṃsanādivisese saṅghādisesādino vidhāyakavacanabalenāti attho. Bhikkhussa pana bhikkhuniyā dukkaṭanti bhikkhuniṃ anuddhaṃsentassa bhikkhussa dukkaṭaṃ.
Evaṃ dvīsupi aṭṭhakathāvacanesu adhippāyaṃ vibhāvetvā idāni pacchime pācittiyavāde dosaṃ dassetvā purimadukkaṭavādameva patiṭṭhāpetuṃ 『『tatra panā』』tiādi vuttaṃ. Tattha visunti sampajānamusāvāde pācittiyato (pāci. 1) visuṃ pācittiyaṃ vuttaṃ, tattha anantogadhabhāvāti adhippāyo. Tasmāti yasmā amūlakānuddhaṃsane visuññeva pācittiyaṃ paññattaṃ, tasmā purimanayoti dukkaṭavādo. Evaṃ antarā paviṭṭhaṃ dukkaṭapācittiyavādaṃ dassetvā idāni pākaṭameva atthaṃ vibhāvetuṃ 『『tathā bhikkhunī』』tiādi āraddhaṃ. Tattha tathāti yathā bhikkhussa bhikkhuṃ, bhikkhuniñca anuddhaṃsentassa saṅghādisesadukkaṭāni vuttāni, tathāti attho. Etehi nāsanā natthīti sāmaññato vuttaṃ, dukkaṭena imissā pana nāsanā natthīti adhippāyo. Dussīlāti pārājikā.
384.。"Tatrāti"是指在這些過失和波逸提中。"Dukkaṭanti"是爲了顯示大阿毗達摩論的觀點,然後說"pācittiya"是爲了表達拘倫底的觀點。"Vacanappamāṇatoti"是指即使在虛假的意圖中,也是由於制定僧伽餘罪等的言語力量。"Bhikkhussa pana bhikkhuniyā dukkaṭanti"是指比丘對比丘尼的過失。 這樣解釋了兩種註釋觀點的意圖后,現在爲了確立前面的過失觀點,說"tatra panā"等。其中,"visunti"是指在故意妄語的波逸提中單獨說了波逸提,這是意思。"Tasmāti"是因為在無根據的誹謗中單獨說了波逸提,所以前面的觀點是過失。這樣闡明了中間出現的過失和波逸提的觀點后,現在要明確地解釋意義,"tathā bhikkhunī"等開始了。其中,"tathāti"是指如同對比丘說的僧伽餘罪和過失,同樣地。"Etehi nāsanā natthīti"是一般地說,但"dukkaṭena imissā pana nāsanā natthīti"是指她的驅逐沒有過失。"Dussīlāti"是指波羅夷。
386.Ākāranānattenāti dūsitākārassa, dūsakākārassa ca nānattena. Anabhiraddhoti atuṭṭho. Tenāha 『『na sukhito』』ti. Na pasāditoti anuppāditappasādo. Khīla-saddo thaddhabhāvavacano , kacavarapariyāyo ca hotīti āha 『『citta…pe… khīla』』nti. Nappatītoti pītisukhādīhi na abhigato na upagato. Tenāha 『『na abhisaṭo』』ti.
Yena duṭṭhoti ca kupitoti ca vuttoti ettha yena duṭṭhoti ca vutto yena kupitoti ca vutto, taṃ mātikāyañca padabhājane (pārā. 386) ca vuttaṃ ubhayampetanti yojetabbaṃ. Dvīhīti 『『tena ca kopena, tena ca dosenā』』ti vuttakopadosapadehi dvīhi, atthato pana dvīhipi dosova dassitoti āha 『『saṅkhārakkhandhameva dassetī』』ti. Yāyāti anattamanatāya.
Na cuditakavasenāti yadi cuditakavasenāpi amūlakaṃ adhippetaṃ siyā, amūlakaṃ nāma anajjhāpannanti padabhājanaṃ vadeyyāti adhippāyo. Yaṃ pārājikanti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññataraṃ. Padabhājane (pārā. 386) pana bhikkhuvibhaṅge āgatāneva gahetvā 『『catunnaṃ aññatarenā』』ti vuttaṃ. Etaṃ idha appamāṇanti etaṃ āpannānāpannataṃ idhānuddhaṃsane āpattiyā anaṅgaṃ, āpattiṃ pana āpanne vā anāpanne vā puggale 『『anāpanno eso suddho』』ti suddhasaññāya vā vimatiyā vā cāvanādhippāyova idha aṅganti adhippāyo.
Tathevāti pasādasotena, dibbasotena vāti imamatthaṃ atidisati. Diṭṭhānusāreneva samuppannā parisaṅkāva diṭṭhaparisaṅkitaṃ nāma. Evaṃ sesesupi. 『『Adisvā vā』』ti idaṃ ukkaṭṭhavasena vuttaṃ, disvā pakkantesupi doso natthiyeva. Imesanti imehi. Karissantīti tasmiṃ khaṇe uppajjanākāradassanaṃ, pacchā pana ettakena kālena kataṃ vāti saṅkāya codeti. Na hi karissantīti codanā atthi. 『『Ariṭṭhaṃ pīta』』nti idaṃ mukhe surāgandhavāyananimittadassanaṃ. Ariṭṭhañhi surāsadisavaṇṇagandhaṃ kappiyabhesajjaṃ.
Diṭṭhaṃ atthi samūlakantiādīsu ajjhācārassa sambhavāsambhavānaṃ mūlāmūlabhāvadassanaṃ. Atthi saññāsamūlakantiādi pana diṭṭhasaññāya sambhavāsambhavānaṃ mūlāmūlabhāvadassanaṃ. Disvāva diṭṭhasaññī hutvā codetīti ettha yaṃ codeti, tato aññaṃ puggalaṃ vītikkamantaṃ, paṭicchannokāsato nikkhamantaṃ vā disvā 『『ayaṃ so』』ti saññāya codentopi saṅgayhati. Esa nayo sutādīsupi. Samūlakena vā saññāsamūlakena vāti ettha pārājikamāpannaṃ diṭṭhādimūlakena ca 『『ayaṃ āpanno』』ti asuddhasaññāya codento samūlakena codeti nāma. Saññāsamūlakatte eva anāpattisambhavato āpanne vā anāpanne vā puggale āpannasaññī diṭṭhādīsu , adiṭṭhādīsu vā mūlesu diṭṭhasutādisaññī tena diṭṭhādimūlakena taṃ puggalaṃ codento saññāsamūlakena codeti nāma. Imesaṃ anāpatti, vuttavipariyāyena āpattivāre attho veditabbo.
Samīpe ṭhatvāti hatthavikāravacīghosānaṃ codanāvasena pavattiyamānānaṃ dassanasavanūpacāre ṭhatvāti attho. Keci pana 『『dvādasahatthabbhantare ṭhatvā』』ti (sārattha. ṭī.
386.。"Ākāranānattenāti"是指被污染的行為和污染者的多樣性。"Anabhiraddhoti"是指不滿意。因此說"na sukhito"。"Na pasāditoti"是指沒有引起信心。"Khīla-saddo"是指僵硬的意思,也是垃圾的委婉語。因此說"citta…pe… khīla"。"Nappatītoti"是指沒有被喜悅和樂等所攝取。因此說"na abhisaṭo"。 "Yena duṭṭhoti ca kupitoti ca vuttoti"這裡要連線"被說成被污染和被憤怒"這兩個。"Dvīhīti"是指"由於那種憤怒,由於那種過失"這兩個詞,但實質上是指兩種過失。因此說"顯示了蘊聚"。"Yāyāti"是指由於不滿意。 "Na cuditakavasenāti"是指如果是由於被指責的緣故,則根據註解,無根據就是未犯。"Yaṃ pārājikanti"是指比丘的二十種波羅夷中的某一種。但在註解中,引用了比丘波羅夷中的,說"四種之一"。這裡無量,意思是在這個誹謗中,過失的有無不是問題,而是對犯過還是未犯過的人抱有"他是清凈的"或"有疑慮"的想法才是問題。 "Tathevāti"是指通過信心之耳或天耳。"Diṭṭhānusāreneva"是指由於見而生起的懷疑就是見懷疑。其他也是這樣。"'Adisvā vā'"是說極端地說,即使看到后離開也沒有過失。"Imesanti"是指由於這些。"Karissantīti"是指在那一刻產生的行為狀態,但後來在這段時間內做了。"Na hi karissantīti"是沒有指責。"'Ariṭṭhaṃ pīta'"是指觀察到口中有酒的氣味。"Ariṭṭha"是指像酒一樣的顏色和氣味的藥物。 "Diṭṭhaṃ atthi samūlakantiādīsu"是指觀察到行為的根源有無。"Atthi saññāsamūlakantiādi"是指觀察到由於見而生起的想法的根源有無。"Disvāva diṭṭhasaññī hutvā codetīti"是指看到另一個人違犯或從隱藏的地方出來,認為"這就是他"而指責。其他也是這樣。"Samūlakena vā saññāsamūlakena vāti"是指對犯了波羅夷的人,由於見等的根源而認為"他犯了",這叫做有根源的指責。由於僅僅是想法的根源,即使對犯過或未犯過的人,由於見等根源而認為"他有見等",這叫做有想法根源的指責。這些是無過失的,反過來理解就是有過失的情況。 "Samīpe ṭhatvāti"是指站在能觀察手勢和語音的範圍內。有人說"站在十二臂之內"。
2.385-386) vadanti, taṃ na yuttaṃ. Parato byatirekato anāpattiṃ dassentena 『『dūtaṃ vā paṇṇaṃ vā sāsanaṃ vā pesetvā』』ti ettakameva vuttaṃ, na pana 『『dvādasahatthaṃ muñcitvā codentassa sīsaṃ na etī』』ti vuttaṃ. Vācāya vācāyāti sakiṃ āṇattassa sakalampi divasaṃ vadato vācāya vācāya codāpakasseva āpatti. Sopīti āṇattopi. Tassa ca 『『mayāpi diṭṭha』』ntiādiṃ avatvāpi 『『amūlaka』』nti saññāya cāvanādhippāyena 『『tvaṃ pārājikaṃ dhammaṃ ajjhāpannosī』』ti idameva vācaṃ parassa vacanaṃ viya akatvā sāmaññato vadantassāpi saṅghādiseso eva. Satipi pana anuddhaṃsanādhippāye 『『asukena evaṃ vutta』』nti parena vuttameva vadantassa natthi saṅghādiseso. Sace pana parena avuttampi vuttanti vadati, āpatti eva.
Sambahulā sambahule sambahulehi vatthūhīti ettha sambahuleti cuditakabahuttaniddesena purimesu tīsu vāresu cuditakabahuttenāpi vārabhedasabbhāvaṃ ñāpeti. Ekasmiñhi cuditakavatthucodakabhedena idaṃ catukkaṃ vuttaṃ, cuditakabahuttenāpi catukkantaraṃ labbhatīti aṭṭhakaṃ hoti eva.
Amūlakacodanāpasaṅgena samūlakacodanālakkhaṇādiṃ dassetuṃ 『『codetuṃ pana ko labhatī』』tiādi āraddhaṃ. Bhikkhussa sutvā codetītiādi suttaṃ yasmā ye codakassa aññesaṃ vipattiṃ pakāsenti, tepi tasmiṃ khaṇe codakabhāve ṭhatvāva pakāsenti, tesañca vacanaṃ gahetvā itaropi yasmā codetuñca asampaṭicchantaṃ tehi titthiyasāvakapariyosānehi paṭhamacodakehi sampaṭicchāpetuñca labhati, tasmā idha sāvakabhāvena uddhaṭanti veditabbaṃ.
Dūtaṃ vātiādīsu 『『tvaṃ evaṃ gantvā codehī』』ti dūtaṃ vā pesetvā yo codetuṃ sakkoti, tassa paṇṇaṃ, mūlasāsanaṃ vā pesetvā. Samayenāti pakatiyā jānanakkhaṇe.
Garukānaṃ dvinnanti pārājikasaṅghādisesānaṃ. Micchādiṭṭhi nāma 『『natthi dinna』』ntiādinayappavattā (ma. ni. 1.445; 2.94, 95, 225; 3.91, 116, 136; saṃ. ni.
2.385-386.。"Parato byatirekato anāpattiṃ dassentena"是指爲了從另一方面顯示無過失,說"派遣使者或信件或訊息"這麼多,但沒有說"離開十二臂的距離指責,頭不會低下"。"Vācāya vācāyāti"是指對被命令者,一直說話就有過失。"Sopīti"是指被命令者。即使他說"我也看到了"等,但以為無根據而說"你犯了波羅夷法",這就是一般地說的話也是僧伽餘罪。但如果有誹謗的意圖,說"某人這樣說"的,就沒有僧伽餘罪。如果說了連別人都沒有說的,就有過失。 "Sambahulā sambahule sambahulehi vatthūhīti"這裡的"sambahulā"是用來表示被指責者的多數,在前三次中也用"多數"來表示不同的指責對象。因為對一個被指責的事由,由於被指責者的不同,這四句就成為八句。 爲了顯示無根據的指責的特徵等,說"codetuṃ pana ko labhatī"等。"Bhikkhussa sutvā codetītiādi"這段經文,因為那些顯示指責者的他人的過失的人,在那一刻也處於指責者的地位,他們的話被採納,另一人也由於不能接受指責,被這些最初的指責者所接受,因此在這裡應該理解為從弟子的角度說的。 "Dūtaṃ vātiādīsu"是指派遣使者說"你去這樣指責",或派遣信件、原始訊息。"Samayenāti"是指本來就知道的時候。 "Garukānaṃ dvinnanti"是指波羅夷和僧伽餘罪。"Micchādiṭṭhi nāma"是指"沒有佈施"等觀點。
3.210) dasavatthukā diṭṭhi, sassatucchedasaṅkhātaṃ antaṃ gaṇhāpakadiṭṭhi antaggāhikā nāma. Ājīvahetu paññattānaṃ channanti ājīvahetupi āpajjitabbānaṃ uttarimanussadhammapārājikaṃ (pārā. 195), sañcaritte (pārā. 301, 302) saṅghādiseso, 『『yo te vihāre vasati, so arahā』』ti (pārā. 220) pariyāyena thullaccayaṃ, bhikkhussa paṇītabhojanaviññattiyā pācittiyaṃ (pāci. 257), bhikkhuniyāpaṇītabhojanaviññattiyā pāṭidesanīyaṃ (pāci. 1236), sūpodanaviññattiyā (pāci. 612-613) dukkaṭanti imesaṃ parivāre (pari. 287) vuttānaṃ channaṃ. Na hetā āpattiyo ājīvahetu eva paññattā sañcarittādīnaṃ aññathāpi āpajjitabbato. Ājīvahetupi etāsaṃ āpajjanaṃ sandhāya evaṃ vuttaṃ, ājīvahetupi paññattānanti attho. Na kevalañca etā eva, aññāpi adinnādānakuladūsanapāṇavadhavejjakammādivasena ājīvahetu āpajjitabbāpi santi, tā pana āpattisabhaāgatāya pārājikādīsu chasu eva saṅgayhantīti visuṃ na vuttāti veditabbā.
Ettāvatā pana sīsaṃ na etīti saṅghādisesaṃ sandhāya vuttaṃ, codanā pana katā eva hoti. Tiṃsānīti tiṃsaṃ etesamatthīti tiṃsāni, tiṃsādhikānīti vuttaṃ hoti. Navutānīti etthāpi eseva nayo.
Attādānaṃ ādātukāmenāti ettha attanā ādātabbato diṭṭhādimūlakehi gahetabbato parassa vipphandituṃ adatvā paggaṇhanato attādānanti codanā vuccati, taṃ ādātukāmena, codanaṃ kattukāmenāti attho.
Ubbāhikāyāti ubbahanti viyojenti etāya alajjīnaṃ tajjaniṃ vā kalahaṃ vāti ubbāhikā, saṅghasammuti, tāya. Vinicchinanaṃ nāma tāya sammatabhikkhūhi vinicchananameva. Alajjussannāya hi parisāya samathakkhandhake (cūḷava. 227) āgatehi dasaṅgehi samannāgatā dve tayo bhikkhū tattheva vuttāya ñattidutiyakammavācāya sammannitabbā, tehi ca sammatehi visuṃ vā nisīditvā, tassā eva vā parisāya 『『aññehi na kiñci kathetabba』』nti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ.
Kimhīti kismiṃ vatthusmiṃ, kataravipattiyanti attho. 『『Kimhi naṃ nāmā』』ti idaṃ 『『katarāya vipattiyā etaṃ codesī』』ti yāya kāyaci viññāyamānāya bhāsāya vuttepi codakassa vinaye apakataññutāya 『『sīlācāradiṭṭhiājīvavipattīsu katarāyāti maṃ pucchatī』』ti ñātuṃ asakkontassa pucchā, na pana kimhītiādipadatthamattaṃ ajānantassa. Na hi anuvijjako codakaṃ bālaṃ aparicitabhāsāya 『『kimhi na』』nti pucchati. 『『Kimhi nampi na jānāsī』』ti idampi vacanamattaṃ sandhāya vuttaṃ na hoti, 『『kataravipattiyā』』ti vutte 『『asukāya vipattiyā』』ti vattumpi na jānāsīti vacanassa adhippāyameva sandhāya vuttanti gahetabbaṃ. Teneva vakkhati 『『bālassa lajjissa nayo dātabbo』』ti vatvā ca 『『kimhi naṃ codesīti sīlavipattiyā』』tiādi adhippāyappakāsanameva nayadānaṃ vuttaṃ, na pana kimhi-naṃ-padānaṃ pariyāyamattadassanaṃ. Na hi bālo 『『kataravipattiyaṃ naṃ codesī』』ti imassa vacanassa atthe ñātepi vipattippabhedanaṃ, attanā codiyamānaṃ vipattisarūpañca jānituṃ sakkoti, tasmā teneva ajānanena alajjī apasādetabbo. 『『Kimhi na』』nti idampi upalakkhaṇamattaṃ, aññena vā yena kenaci ākārena aviññutaṃ pakāsetvā vissajjetabbova.
3.210.。"Micchādiṭṭhi nāma"是指"沒有佈施"等觀點,這是十種觀點,認為有終極和斷滅的觀點稱為"有終極觀"。"Ājīvahetu paññattānaṃ channanti"是指爲了生計而應犯的,即出世間法波羅夷、在行為上的僧伽餘罪、"住在那精舍的就是阿羅漢"的方式的重罪、比丘的上等飲食的告知的波逸提、比丘尼的上等飲食的告知的波逸提、湯飯的告知的過失,這六種。這些過失不是僅僅爲了生計而制定的,因為還有其他情況也要犯。不僅這些,還有爲了生計而應犯的偷盜、破壞家庭、殺生、醫藥等,但這些都包括在六種過失中,所以沒有單獨說。 但是"頭不會低下"是指僧伽餘罪,但指責還是有的。"Tiṃsānīti"是說三十個,"navutānīti"這裡也是同樣的道理。 "Attādānaṃ ādātukāmenāti"這裡的"attādāna"是指由於見等的根源而要拿取自己,即不讓他人動搖而要抓住的,這就是指責。 "Ubbāhikāyāti"是指使無羞恥的人分離或爭論,即僧團的決議。"Vinicchinanaṃ nāma"是指由於決議的比丘們進行審理。因為對於無羞恥的集會,根據小品律中說的十種特徵的兩三位比丘,應當由他們決議,他們決議后,或單獨坐下,或告知那個集會"其他人不要說話",然後審理那個事件。 "Kimhīti"是指在什麼事由中,即"由於哪種過失而指責他"的意思。"'Kimhi naṃ nāmā'"是指"由於哪種過失而指責他",即使用任何可以理解的語言說,但由於對律不通,不知道"是品行、見、生計中的哪一種過失"而問。這不是不知道"kimhi"一詞的意思。因為調查者不會用陌生的語言問愚笨的人"kimhi"。"'Kimhi nampi na jānāsī'"這句話也不是指單詞的意思,而是指即使被問"由於哪種過失",也不知道說"由於某種過失"。因此說"應該給予愚笨無羞恥者的方法",接著說"由於品行過失而指責他"等,這是表達意圖,而不是單純解釋"kimhi"一詞。因為愚笨者即使知道"由於哪種過失而指責他"的意思,也不知道過失的種類和自己被指責的過失的本質,所以由於這種不知而要令他羞愧。"'Kimhi na'"只是一種表達,或以其他任何方式表達不知,就應當解釋。
『『Dummaṅkūnaṃ puggalānaṃ niggahāyā』』tiādivacanato (pārā. 39; pari. 2) 『『alajjīniggahatthāya…pe… paññatta』』nti vuttaṃ. Ehitīti hi-kāro ettha āgamo daṭṭhabbo, āgamissatīti attho. Diṭṭhasantānenāti diṭṭhaniyāmena. Alajjissa paṭiññāya eva kātabbanti vacanapaṭivacanakkameneva dose āvibhūtepi alajjissa 『『asuddhoha』』nti dosasampaṭicchanapaaññāya eva āpattiyā kātabbanti attho. Keci pana 『『alajjissa etaṃ natthīti suddhapaṭiññāya eva anāpattiyā kātabbanti ayamettha attho saṅgahito』』ti vadanti, taṃ na yuttaṃ anuvijjakasseva niratthakattāpattito codakeneva alajjipaṭiññāya ṭhātabbato. Dosāpagamapaṭiññā eva hi idha paṭiññāti adhippetā. Teneva vakkhati 『『etampi natthīti paṭiññaṃ na detī』』tiādi (pārā. aṭṭha.
"Dummaṅkūnaṃ puggalānaṃ niggahāyā"是指爲了制止愚者的行為,"alajjīniggahatthāya…pe… paññatta"是這樣說的。 "Ehitīti"中的"hi-kāro"在這裡應理解為"將要來"的意思。"Diṭṭhasantānenāti"是指根據所見的方式。"Alajjissa paṭiññāya eva kātabbanti"的意思是根據對無羞恥者的承認,即使在過失顯現的情況下,也應以"他是不潔凈的"的過失承認來進行處理。有些人說"對無羞恥者來說,這沒有,因此應根據清凈的承認來處理",但這不合理,因為對調查者應當明確無意義的承認是無用的,而應當在無羞恥者的承認中進行處理。因為在這裡,承認是指對過失的消除。因此說"即使這也沒有,我不給予承認"等。
2.385-386).
Tadatthadīpanatthanti alajjissa dose āvibhūtepi tassa dosāpagamapaṭiññāya eva kātabbatādīpanatthaṃ. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā. Saññaṃ datvāti nesaṃ kathāpacchedatthaṃ, abhimukhakaraṇatthañca saddaṃ katvā. Vinicchinituṃ ananucchavikoti 『『asuddho』』ti saññāya codakapakkhe paviṭṭhattā anuvijjakabhāvato bahibhūtattā anuvijjituṃ asakkuṇeyyataṃ sandhāya vuttaṃ. Sandehe eva hi sati anuvijjituṃ sakkā, asuddhadiṭṭhiyā pana sati cuditakena vuttaṃ sabbaṃ asaccatopi paṭibhāti, kathaṃ tattha anuvijjanā siyāti.
『『Tathānāsitakova bhavissatī』』ti iminā vinicchayaṃ adatvā saṅghato viyojanaṃ nāma liṅganāsanā viya ayampi eko nāsanappakāroti dasseti. Viraddhaṃ hotīti sañcicca āpattiṃ sahasā āpanno hoti. 『『Ādito paṭṭhāya alajjī nāma natthī』』ti idaṃ 『『pakkhānurakkhaṇatthāya paṭiññaṃ na detī』』ti imassa alajjilakkhaṇasambhavassa kāraṇavacanaṃ. Paṭicchāditakālato paṭṭhāya alajjī nāma eva, purimo lajjibhāvo na rakkhatīti attho. Paṭiññaṃ na detīti sace mayā katadosaṃ vakkhāmi, mayhaṃ anuvattakā bhijjissantīti paṭiññaṃ na deti. Ṭhāne na tiṭṭhatīti lajjiṭṭhāne na tiṭṭhati, kāyavācāsu vītikkamo hoti evāti adhippāyo. Tenāha 『『vinicchayo na dātabbo』』ti, pubbe pakkhikānaṃ paṭiññāya vūpasamitassāpi adhikaraṇassa duvūpasantatāya ayampi tathā nāsitakova bhavissatīti adhippāyo.
Cuditakacodakesu paṭipattiṃ ñatvāti 『『tumhe amhākaṃ vinicchayena tuṭṭhā bhavissathā』』tiādinā vuttaṃ cuditakacodakesu anuvijjakena paṭipajjitabbakammaṃ ñatvā. Vinicchayo majjheti āpattīti vā anāpattīti vā vinicchayapariyosānaanuvijjanānaṃ majjhaṃ nāmāti attho.
Amūlakampi samūlakaṃ katvā vadantīti āha 『『dve mūlānī』』ti. Kālena vakkhāmītiādīsu okāsaṃ kārāpetvā vadanto kālena vadati nāma. Salākaggayāguaggabhikkhācāraṭṭhānādīsu codento akālena vadati nāma. Dosato vuṭṭhāpetukāmatāya vadanto atthasaṃhitena vadati nāma. Dosantaroti dosacitto. Pannarasasu dhammesūti 『『parisuddhakāyasamaācāratā, tathā vacīsamācāratā, sabrahmacārīsu mettacittatā, bahussutatā, ubhinnaṃ pātimokkhānaṃ svāgatāditā, kālena vakkhāmī』』tiādinā (pari. 362) vuttapañcadhammā ca kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratāti (cūḷava. 401) imesu pannarasasu. Tattha 『『kāruññatā』』ti iminā karuṇā dassitā. Hitesitāti hitagavesanatā. Anukampatāti tena hitena saṃyojanatā, imehi dvīhipi mettā dassitā. Āpattivuṭṭhānatāti suddhante patiṭṭhāpanatā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma.
Adhikaraṇaṭṭhenāti adhikātabbaṭṭhena, samathehi vūpasametabbaṭṭhenāti attho. Taṃ nānattaṃ dassetunti idha anadhippetampi atthuddhāravasena taṃ nānattaṃ dassetunti adhippāyo. Teneva vakkhati 『『sesāni atthuddhāravasena vuttānī』』ti (pārā. aṭṭha.
2.385-386.。"Tadatthadīpanatthanti"是爲了說明即使過失顯現,也應該通過對無羞恥者的過失消除的承認來處理。"Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā"是指在爭論的事由中,對方就是對方。"Saññaṃ datvāti"是爲了切斷他們的談話,並引起注意。"Vinicchinituṃ ananucchavikoti"是指由於進入指責者的立場,脫離了調查者的地位,所以無法調查。因為只有有疑慮時才能調查,但如果有不潔凈的見解,被指責者說的一切,即使全是虛假,也會顯得如此,怎麼能進行調查呢。 "'Tathānāsitakova bhavissatī'"是說,不給出裁決就將其從僧團中驅逐,這也是一種驅逐的方式。"Viraddhaṃ hotīti"是指故意犯了罪。"'Ādito paṭṭhāya alajjī nāma natthī'"是說爲了維護一方,不給予承認的原因。從隱藏的時候開始,就沒有羞恥心了,之前的羞恥心不再保持。"Paṭiññaṃ na detīti"是說如果我說自己的過失,我的追隨者就會分裂。"Ṭhāne na tiṭṭhatīti"是指不站在有羞恥心的立場上,而是有身語違犯。因此說"不應給予裁決",因為之前對一方的承認也沒有完全平息,所以這樣驅逐也一樣。 "Cuditakacodakesu paṭipattinti"是指調查者應該知道對被指責者和指責者應該如何處理,如"你們會對我們的裁決滿意"等。"Vinicchayo majjheti"是指裁決的結果是有罪還是無罪。 "Amūlakampi samūlakaṃ katvā vadantīti"說"有兩個根源"。"Kālena vakkhāmītiādīsu"是說適時地說,而"在布薩儀式、飲粥儀式、乞食處"等時說,就是不適時。"Dosato vuṭṭhāpetukāmatāya"是說出于消除過失的願望。"Dosantaroti"是指懷有過失的心。"Pannarasasu dhammesūti"是指"身行清凈、語行清凈、對同梵行者慈心、多聞、歡迎兩部波羅提木叉"等五法,以及"悲心、關懷、同情、從過失中解脫、重視律儀"等十五法。其中,"悲心"就是表示悲心,"關懷"是指追求利益,"同情"是與那利益相結合,這兩個都表示慈心。"從過失中解脫"是確立在清凈中。"重視律儀"是指經過指責事由,確立承認,然後按承認做相應的事。 "Adhikaraṇaṭṭhenāti"是指應該處理的意義,即應該用調解來平息。"Taṃ nānattaṃ dassetunti"是說即使在這裡也沒有提到的,也要從字面意思來闡明那種多樣性。因此說"其他的都是從字面意思說的"。
2.385-386). Yaṃ adhikiccātiādinā adhikaraṇasaddassa kammasādhanatā vuttā.
Gāhanti 『『asukaṃ codessāmī』』ti manasā codanākārassa gahaṇaṃ. Cetananti 『『codessāmī』』ti uppannacittabyāpārasaṅkhātaṃ cittakammaṃ. Akkhantinti cuditakassa vipattiṃ disvā uppannaṃ kodhaṃ asahanaṃ, tathā pavattaṃ vā yaṃ kiñci cittacetasikarāsiṃ. Vohāranti codanāvasappavattavacanaṃ. Paṇṇattinti codanāvasappavattaṃ manasā parikappitaṃ nāmapaṇṇattiṃ. Attādānaṃ gahetvāti codanaṃ manasā gahetvā. Taṃ adhikaraṇanti taṃ gāhalakkhaṇaṃ adhikaraṇaṃ. Nirujjhati cetanāya khaṇikattā, sā ca samathappattā hotīti evamettha aniṭṭhappasaṅgo veditabbo. Evaṃ uparipi 『『tuṇhī hotī』』ti iminā vohāravacanassa nirodhaṃ dasseti. Tenāha 『『taṃ adhikaraṇaṃ samathappattaṃ bhavissatī』』ti. 『『Tasmā paṇṇatti adhikaraṇa』』nti aṭṭhakathāsu katasanniṭṭhānaṃ dassetvā idāni tassāpi ekaccehi paṭikkhittabhāvaṃ dassetvā puna tampi paṭisedhetvā aṭṭhakathāsu vuttapaṇṇattiyā eva adhikaraṇataṃ samatthetuṃ 『『taṃ paneta』』ntiādimāha. Tattha taṃ panetanti paṇṇatti adhikaraṇanti etaṃ gahaṇaṃ virujjhatīti sambandho. Pārājikādiāpatti ekantaakusalasabhāvā vā abyākatasabhāvā vā hotīti saññāya 『『methunadhammapārājikāpattī』』tiādikaṃ suttaṃ paṇṇattiadhikaraṇavādena virujjhatīti dassetuṃ uddhaṭaṃ. Tenāha 『『na hi te…pe… accantaakusalattā』』tiādi. Teti aṭṭhakathācariyā.
Amūlakañceva taṃ adhikaraṇanti ettha amūlakapārājikameva adhikaraṇa-saddena adhippetanti dassetuṃ 『『yañceta』』ntiādi vuttaṃ. Yasmā panātiādi pana idhādhippetāya amūlakapārājikāpattiyā eva paṇṇattibhāvo yujjatīti dassetuṃ āraddhaṃ. Tattha yāya paṇṇattiyāti sabhāvato parisuddhepi puggale 『『pārājiko』』tiādinā codakena pavattitaṃ nāmapaṇṇattiṃ sandhāya vadati. Paññattoti kathito. Adhikaraṇe pavattattāti avijjamānepi manasā āropitamatte āpattādhikaraṇe vācakabhāvena pavattattā.
2.385-386.。 "Yaṃ adhikiccātiādinā"是指通過"adhikaraṇasaddassa kammasādhanatā"所述的行為的性質。 "Gāhanti"是指"我將指責某人",是心中對指責的把握。"Cetananti"是指"我將指責"所產生的心念,稱為心的行為。"Akkhantinti"是指見到被指責者的過失而產生的憤怒,無法忍受的情緒,以及隨之而來的任何心念。"Vohāranti"是指指責的言辭和行為的表現。"Paṇṇattinti"是指指責的言辭在心中被設定的名稱。"Attādānaṃ gahetvāti"是指心中把指責作為把握。"Taṃ adhikaraṇanti"是指那種把握的性質。"Nirujjhati cetanāya khaṇikattā"是指由於心念的瞬間性而消失,這也應理解為無障礙的狀態。"Evaṃ uparipi"是指在此之上,"tuṇhī hotī"顯示了言辭的終止。因此說"那種把握將會無障礙"。 " Tasmā paṇṇatti adhikaraṇa"是指在註釋中所說的已完成的狀態,現今又顯示出某些被拒絕的狀態,並再次禁止它,以便通過註釋中所述的言辭來解釋行為的性質。"Taṃ paneta"是指"把握的性質"與此相關。"Pārājikādiāpatti"是指完全不善的性質或未說明的性質,因此說"methunadhammapārājikāpattī"等,旨在通過行為的性質來顯示其相反。因此說"因為他們……完全不善"等。 "Amūlakañceva taṃ adhikaraṇanti"是指在此處所指的"amūlakapārājikameva"的把握通過"yañceta"等所述的。"Yasmā panāti"是指在此所指的"amūlakapārājikāpattiyā"的性質是合理的。"Tattha yāya paṇṇattiyāti"是指即使在本性上是清凈的眾生,仍然被稱為"pārājiko"等的指責所影響的名稱。"Paññattoti kathito"是指所述的性質。"Adhikaraṇe pavattattāti"是指即使不存在,心中所設定的性質也會在指責的性質
Evaṃ nāmapaṇṇattivasena imasmiṃ sikkhāpade āpattādhikaraṇassa paññattibhāvaṃ dassetvā idāni atthapaṇṇattivasenāpi dassetuṃ 『『yasmā vāya』』ntiādi vuttaṃ. Paññattimattamevāti avijjamānassa vijjamānākārena manasā āropitaatthapaṇṇattimattamevāti attho. Tañca kho idhevāti tañca yathāvuttapariyāyena paṇṇattiyā adhikaraṇattaṃ idheva imasmiṃ eva sikkhāpade. Eketi keci. Taṃ na yuttanti yaṃ ekaccehi aṭṭhakathāsu vuttaṃ, adhikaraṇassa paṇṇattibhāvaṃ nisedhetvā kusalādiparamatthabhāvaṃ sādhetuṃ 『『taṃ panetaṃ methunadhammapārājikāpattī』』tiādinā papañcato dassito, taṃ na yuttanti attho. Tattha kāraṇamāha 『『ādikammikassā』』tiādinā, tena ca tasmiṃ vāde yadi āpatti nāma akusalā vā abyākatā vā bhaveyya, kathaṃ ādikammikassa anāpatti bhaveyya? Tassāpi akusalādīnaṃ uppannattā bhagavato sikkhāpadapaññattito paṭṭhāya yāva āpattītipi na sakkā vattuṃ, methunādīsu akusalādīnaṃ sikkhāpadapaññattito pubbepi samuppattito. Tato eva anupasampannānampi āpattippasaṅgo, gilānādīnaṃ uppannattā anupaññattiyāpi anāpattiabhāvappasaṅgo ca siyā. Atha mataṃ 『『na kevalaṃ akusalādi eva, atha kho bhagavatā paṭikkhittabhāvaṃ jānantassa samuppajjamānā eva akusalādayo āpattī』』ti, tampi asāraṃ, sikkhāpadapaññattiṃ ajānitvā vītikkamantassa methunādīsu anāpattippasaṅgato, akusalādisabhāvāya ca āpattiyā ekapayogādīsu ekattādipi na siyā. Na hi sakalampi divasaṃ itthiṃ kāyato amocetvā phusantassa ekamevākusalaṃ uppajjati, bahū vā itthiyo phusitvā apagacchantassa bahūni, yenāpattiyā ekattaṃ, bahuttaṃ vā siyāti evamādikaṃ ayuttiṃ saṅgahetvā dassitanti veditabbaṃ.
Tattha vatthuñcāti vītikkamo. Tañhi āpattisammutipaññāpanassa okāsaṭṭhena 『『vatthū』』ti vuccati. Gottanti adinnādānādito buddhisaddanivattanaṭṭhena parikappitasāmaññākāro gottaṃ. Nāmanti avijjamānanāmapaññatti. Tassa pana pārājikanti nāmassa atthabhūtā āpatti atthapaññatti evāti daṭṭhabbaṃ . Yaṃ pana 『『vivādādhikaraṇaṃ siyā kusala』』ntiādi (cūḷava. 220; pari. 303), 『『āpattādhikaraṇaṃ siyā akusala』』ntiādi (cūḷava. 222) ca suttaṃ tehi samuddhaṭaṃ, tampi na vivādādīnaṃ kusalādibhāvassa pariyāyadesitattāti yaṃ ettha vattabbaṃ, taṃ heṭṭhā paṭhamapārājikasamuṭṭhānādivaṇṇanāya sāratthadīpaniyaṃ viraddhaṭṭhānasodhanatthaṃ vitthārato vuttanti tattheva taṃ gahetabbaṃ, sāratthadīpanīkārakassa akusalādirūpāva āpattīti laddhi, teneva so idhāpi 『『tasmā paṇṇattiadhikaraṇanti aṭṭhakathāsu katasanniṭṭhānaṃ dassetvā idāni tampi na yuttanti dassetuṃ 『taṃ paneta』ntiādimāhā』』ti (sārattha. ṭī.
2.385-386.。 "Evaṃ nāmapaṇṇattivasena"是指通過名稱的性質來展示在此戒律中的過失性質,現在爲了通過意義的性質再進行說明,"yasmā vāya"等被提及。"Paññattimattamevāti"是指在未顯現的情況下,按顯現的方式所設定的意義而存在的情況。"Tañca kho idhevāti"是指在此所述的範圍內,按照所述的性質來理解把握的性質,僅限於此戒律之內。"Eketi keci"是指某些人認為如此。"Taṃ na yuttanti"是指在某些註釋中所述的,否定了把握的性質,試圖推導出善等的真實性質,"taṃ panetaṃ methunadhammapārājikāpattī"等的說法顯示了這一點,因此說"這不合理"。 "Tattha kāraṇamāha"是指"ādikammikassā"等的原因,因此在那種情況下,如果有過失的存在,無論是善的還是未說明的,如何能夠不受過失的影響?因為在此情況下,因不善等的產生,依據佛陀的戒律的設定,直到過失的存在也是不可說的,尤其是對於性行為等的不善,早已存在。因此,甚至對未受戒者的過失的推論,因病等的產生,未設定的情況下也可能會有不受過失的影響。 "Atha mataṃ"是指"不僅僅是關於不善等,佛陀所知的被拒絕的性質,只有在產生的情況下才會有不善等的過失",這也是無意義的,不知戒律的情況下,若在性行為等中有不受過失的影響,不善的性質在單一的行為中也不會存在。因為整天都無法從身體上放開女人,若接觸了許多女人而離開,便會有許多過失,因此在這種情況下,單一的過失,無論是多還是少,都是不合理的。 "Vatthuñcāti"是指違犯的對象。因為在過失的記憶和認識的設定中,被稱為"vatthū"。"Gottanti"是指在不偷盜等情況下,因智力的迴避而設定的性質。"Nāmanti"是指未顯現的名稱的設定。而關於"pārājikanti"則是指其所指的過失是與意義的設定相符的。 "Yaṃ pana"是指"vivādādhikaraṇaṃ siyā kusala"等的經文,這些被提及的內容並不涉及爭論等的善的性質,而是應當理解為其所述的內容。因此在此處應當參考前面提到的第一條戒律的解釋,以便更詳細地理解。
2.385-386) evaṃ attano laddhiṃ aṭṭhakathācariyassapi laddhiṃ katvā ganthavirodhampi anoloketvā dassesi. Na hettha buddhaghosācariyo aṭṭhakathāvādaṃ ayuttanti dassetuṃ 『『taṃ paneta』』ntiādimārabhi 『『paṇṇattimattameva āpattādhikaraṇanti veditabba』』nti sayameva upari kathanato, atha kho dulladdhikānaṃ ekaccānaṃ tattha vippaṭipattiṃ dassetvā puna taṃ paṭisedhetukāmo ārabhi, teneva ante 『『eke』』ti vuttanti veditabbaṃ. Vivādādīnaṃ kusalādikatte taṃsamathānampi tabbhāvo āpajjati paramatthesu paṇṇattiyā samathāyogāti āha 『『kusalādisamathehī』』ti. Paññattisabhāvānameva catunnaṃ adhikaraṇānaṃ samathehi adhikaraṇīyatā, na pana kusalādiparamattharūpānaṃ tesaṃ tesaṃ khaṇikatāya sayameva samathappattitoti heṭṭhā samatthitamatthaṃ nigamanavasena dassentena 『『iti iminā adhikaraṇaṭṭhenā』』ti vuttaṃ, tassa yathāvuttanayena samathehi adhikaraṇīyatāyāti attho. 『『Idhekacco』』ti iminā idhādhippetaṃ vivādaṃ nivatteti.
Anuvādoti vipattīhi upavadanā ceva codanā ca. Tattha upavadanā nāma garahā, akkoso ca. Pañcapīti mātikāpariyāpannāpattiyo sandhāya vuttaṃ. Kiccayatāti kattabbatā. Sapadānukkamaniddesassāti ettha padānukkamaniddesoti padabhājanaṃ vuccati, tena sahitassa sikkhāpadassāti attho.
2.385-386.。 "Evaṃ attano laddhiṃ"是指通過自身的看法,結合註釋師的看法,展示了對文字的對立。"Na hettha buddhaghosācariyo"是指為證明在此處不應有佛陀的註釋說法而開始了"taṃ paneta"等的討論,"paṇṇattimattameva āpattādhikaraṇanti veditabba"是指應當理解為僅僅是設定的性質。 "Sayameva upari kathanato"是指由於自身的論述而產生的困難,因此顯示出一些稀有的情況。通過展示某些人的偏離,再次希望禁止這種情況,因此說"teneva ante 'eke' ti"是應當理解的。在爭論等的善的性質中,這種情況也適用於極限的設定,因此在意義的設定中說"kusalādisamathehī"。 "Paññattisabhāvānameva"是指四種過失的性質通過設定的性質來理解,而不是指善等的真實性質。在它們的瞬間性中,顯然是通過設定的性質來達成的,因此在下面的論述中以"iti iminā adhikaraṇaṭṭhenā"的方式展示了這一點,意思是以所述的方式通過設定的性質來理解。 "Idhekacco"是指此處所指的爭論被轉移。 "Anuvādoti"是指通過過失的表現和指責。"Tattha upavadanā"是指譴責和侮辱。"Pañcapīti"是指與五種情況相關的過失。"Kiccayatāti"是指行為的性質。"Sapadānukkamaniddesassāti"是指在此處,"padānukkamaniddesoti"是指與行為相關的設定,因此是指與該戒律相關的性質。
387.Assāti kattuatthe sāmivacananti āha 『『etena codakenā』』tiādi. Diṭṭhamūlake panāti 『『diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto』』tiādi (pārā. 387) pāḷivāraṃ sandhāya vuttaṃ. Tattha itthiyā saddhiṃ rahonisajjādidassanamattavasena pārājikaṃ dhammaṃ ajjhāpajjanto puggalo tena diṭṭho, na pana maggena maggappaṭipādanādidassanavasena. Yadi hi tena so tathā diṭṭho bhaveyya, asuddhasaññī evāyaṃ tasmiṃ puggale siyā, asuddhasaññāya ca suddhaṃ vā asuddhaṃ vā codentassa saṅghādiseso na siyā 『『anāpatti suddhe asuddhadiṭṭhissa, asuddhe asuddhadiṭṭhissā』』tiādivacanato (pārā. 390). Tasmā itthiyā saddhiṃ rahonisajjādimattameva disvāpi 『『saddho kulaputto, nāyaṃ pārājikaṃ āpajjatī』』ti tasmiṃ suddhasaññissa vā vematikassa vā 『『suto mayā pārājikaṃ dhammaṃ ajjhāpajjanto』』tiādinā niyametvā codentasseva saṅghādiseso, na asuddhasaññissa, tassa pana diṭṭhaṃ sutanti musāvādādipaccayā lahukāpatti evāti veditabbaṃ. Yadi pana so tasmiṃ suddhadiṭṭhicāvanādhippāyopi diṭṭhaṃ rahonisajjādimattameva vadati, adiṭṭhaṃ pana maggenamaggappaṭipādanādipārājikavatthuṃ vā 『『assamaṇosī』』tiādikaṃ vā na vadati, tassa anāpatti. Adhikaṃ vadantassa pana āpattiyeva 『『adiṭṭhaṃ diṭṭha』』nti (pārā. 386-387) vuttattā. Yo pana diṭṭhena rahonisajjādinā paṭhamapārājikena asuddhasaññī hutvā cāvanādhippāyo adinnādānaṃ ajjhāpajjanto 『『diṭṭho』』ti vā 『『suto』』ti vā ādiṃ vadati, tassāpi na saṅghādiseso asuddhe asuddhadiṭṭhitāyāti keci vadanti. Aññe pana 『『yena pārājikena codeti, tena suddhasaññābhāvā āpattiyevā』』ti vadanti, idaṃ yuttaṃ. Tathā hi vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. duṭṭhadosasikkhāpadavaṇṇanā) 『『yena pārājikena codeti, taṃ 『ayaṃ anajjhāpanno』ti ñatvā cāvanādhippāyena…pe… saṅghādiseso』』ti. Iminā nayena sutādimūlakesupi vinicchayo veditabbo. Aññatra āgatesūti omasavādādīsu āgatesu. Avassutoti tīhipi dvārehi pārājikavatthubhūtaduccaritānuvassanena tinto. Kasambujātoti kacavarabhūto, nissāroti attho.
Koṇṭhoti coro, dussīloti attho. Jeṭṭhabbatikoti kāḷakaṇṇidevīvate niyutto titthiyoti vadati, sā kira kāḷakaṇṇisirideviyā jeṭṭhāti vuttā. Yadaggenāti yena kāraṇena, yattakenāti attho . Tadaggenāti etthāpi eseva nayo. No kappetītiādi vematikabhāvadīpanatthameva vuttanti mahāpadumattherassa adhippāyo.
387.。"Assāti"是指"etena codakenā"等是以行為者的意義來說的。"Diṭṭhamūlake panāti"是指參考"diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto"等的經文。在此,僅僅是看到與女人獨處等,就認為犯了波羅夷罪,而不是通過道路的示現等來認定。如果是這樣認定的話,對於純潔的人也會認為不純潔,但根據"對於純潔者的不純潔見,對於不純潔者的不純潔見,都沒有僧伽殘殘"的說法,這是不可能的。 因此,即使僅僅看到與女人獨處等,但如果認為"這是善良的居士,他不會犯波羅夷罪"的純潔見或疑慮者,通過"我聽說他犯了波羅夷罪"等方式來指責,才會有僧伽殘殘,而不是對不純潔見的人。但對於他所見所聞,也只會有輕微的過失,如妄語等。但如果他雖然說看到了獨處等,但沒有說看到或聽說違犯波羅夷罪的事,那就沒有過失。但如果說得更多,就會有過失,因為說"未見為已見"。 有人說,即使起初有不純潔見而犯了偷盜等,也說"我見"或"我聞"等,也沒有僧伽殘殘,因為對於不純潔者的不純潔見。但另一些人說,無論指責何種波羅夷罪,都會有過失,因為沒有純潔見,這是合理的。因為在註釋中也說"知道他沒有犯,但出於想要驅逐的目的……就有僧伽殘殘"。同樣的道理也可應用於"我聞"等的情況。 "Aññatra āgatesu"是指在提到誹謗等的地方。"Avassutoti"是指被三種門所污染的違犯波羅夷罪的行為所滲透。"Kasambujātoti"是指像污垢一樣卑劣。 "Koṇṭhoti"是指盜賊的意思。"Jeṭṭhabbatikoti"是指依附於黑耳女神的外道。"Yadaggenāti"是指"由於什麼原因,多少"。"Tadaggenāti"在此也是同樣的道理。"No kappetī"等是爲了表示疑慮,這是大蓮花長老的意圖
389.Etthāti codanāyaṃ. Tajjanīyādikammaṃ karissāmītiāpattiyā codentassa adhippāyo kammādhippāyo nāma. Parivāsadānādikkamena āpattito vuṭṭhāpetuṃ āpattiyā codentassa adhippāyo vuṭṭhānādhippāyo. Uposathaṃ, pavāraṇaṃ vā saṅghe kātuṃ adānatthāya āpattiyā codayato adhippāyo uposathapavāraṇaṭṭhapanādhippāyo. Asammukhā…pe… dukkaṭanti anuddhaṃsentassapi akkosantassapi dukkaṭaṃ.
Sabbatthevāti sabbāsu aṭṭhakathāsu. Uposathapavāraṇānaṃ ñattikammabhāvato ñattiyā vattamānāya eva uposathapavāraṇaṭṭhapanaṃ hoti, na niṭṭhitāya, sā ca yya-kāre patte niṭṭhitā nāma hotīti āha 『『yya-kāre patte na labbhatī』』ti.
Anupāsakoti upāsakopi so bhikkhu na hoti saraṇagamanassāpi paṭippassaddhattāti vadanti. 『『Anodissa dhammaṃ kathentassā』』ti iminā odissa kathentena okāsaṃ kāretabbanti dasseti. Āpattiṃ desetvāti okāsākārāpanāpattiṃ desetvā. Yaṃ codeti, tassa upasampannoti saṅkhyupagamanaṃ, tasmiṃ suddhasaññitā vematikatā vā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena 『『tvaṃ pārājiko』』tiādinā niyametvā sammukhā codanā codāpanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni.
Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyaduṭṭhadosasikkhāpadavaṇṇanā
-
Navame mettiyaṃ bhikkhuninti liṅganāsanāya nāsitāyapi tassā bhūtapubbavohāraṃ gahetvā vuttaṃ. Aññabhāgassāti therassa manussajātibhikkhubhāvato aññassa tiracchānajātichagalakabhāvasaṅkhātassa koṭṭhāsassa. Idanti sāmaññato napuṃsakaliṅgena vuttaṃ, ayaṃ chagalakoti attho. Aññabhāgoti yathāvuttatiracchānajātichagalakabhāvasaṅkhāto añño koṭṭhāso, aññabhāgassa idanti aññabhāgiyanti paṭhamaviggahassa attho, aññabhāgamatthīti dutiyaviggahassa, dvīhipi chagalakova vutto. Idāni dvīhipi viggahehi vuttamevatthaṃ vitthārato dassento 『『yo hi so』』tiādimāha. Tattha yo hi so chagalako vutto, so aññassa bhāgassa hotīti ca aññabhāgiyasaṅkhyaṃ labhatīti ca yojanā. Dutiyaviggahassa atthaṃ dassetuṃ 『『so vā』』tiādi vuttaṃ. Adhikaraṇanti veditabboti etthāpi yo hi so 『『dabbo mallaputto nāmā』』ti chagalako vutto, soti ānetvā sambandhitabbaṃ. Tañhi sandhāyāti 『『dabbo』』ti nāmakaraṇassa adhiṭṭhānabhūtaṃ chagalakaṃ sandhāya. Te bhikkhūti te anuyuñjantā bhikkhū. Āpattiyāpi puggalādhiṭṭhānattā 『『puggalānaṃyeva lesā』』ti vuttaṃ.
393.Yā ca sā avasāne…pe… codanā vuttāti 『『bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese saṅghādisesadiṭṭhi hoti, tañce pārājikena codetī』』tiādiṃ (pārā. 407) codanābhedaṃ sandhāya vadati. Sattannampi āpattīnaṃ paccekaṃ pārājikattādisāmaññepi methunādinnādānādivatthuto, rāgadosattādisabhāvato ca visabhāgatāpi atthīti āha 『『yasmā pana…pe… na hotī』』ti.
Vuttanayenevāti 『『sabhāgavisabhāgavatthuto』』tiādinā (pārā. aṭṭha. 2.393) vuttanayena. Kammalakkhaṇaṃ, taṃmanasikāro ca avipannakammassa nimittato phalūpacārena kammanti vuccatīti āha 『『taṃ nissāya uppajjanato』』ti. Parivāsādiṃ nissāya mānattādīnaṃ uppajjanato 『『purimaṃ purima』』ntiādi vuttaṃ.
395.Savatthukaṃ katvāti puggalādhiṭṭhānaṃ katvā. Dīghādinoti dīgharassādiliṅgassa. Diṭṭhādinoti diṭṭhapubbādino.
389.。"Etthāti"是指在指責中。"Tajjanīyādikammaṃ karissāmī"tiāpattiyā codentassa adhippāyo"是指出于對過失的指責而要進行驅遣等行為的意圖。"Parivāsadānādikkamena āpattito vuṭṭhāpetuṃ"是指出于要使其從過失中解脫的意圖而進行指責。"Uposathaṃ, pavāraṇaṃ vā saṅghe kātuṃ adānatthāya"是指出于不允許在僧團中進行布薩或自恣的意圖而進行指責。"Asammukhā…pe… dukkaṭanti"是指即使是在不面對的情況下也有輕罪。 "Sabbatthevāti"是指在所有的註釋中。"Uposathapavāraṇānaṃ ñattikammabhāvato"是指由於布薩和自恣是通過宣告行為而進行的,並非已經完成,而宣告完成後才算完成。"Anupāsakoti"是指即使是在皈依的狀態下,也不是真正的優婆塞。"Anodissa dhammaṃ kathentassā"是指對不特定對像說法。"Āpattiṃ desetvāti"是指宣告過失。 "Yaṃ codeti, tassa upasampannoti"是指對受戒者的計數,對其是否有純潔見或疑慮,以及指責的根據是否充分,面對指責的宣告,以及當時的瞭解等五個要素。 "Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā"。 第二條關於惡行的戒律解說 391.。"Navame mettiyaṃ bhikkhuninti"是指即使通過除去性別而被驅逐,仍然以其過去的稱呼來說。"Aññabhāgassāti"是指與長老的人類出家身份不同的動物出家身份的部分。"Idanti"是用中性詞泛指地說的,"這個是山羊"的意思。"Aññabhāgoti"是指上述動物出家身份的另一部分,第一種解釋是"屬於另一部分",第二種解釋是"有另一部分",兩種都指的是山羊。 現在用這兩種解釋來詳細說明這個意思,"yo hi so"等。其中,"yo hi so chagalako vutto"是指所說的那個山羊,"so aññassa bhāgassa hotī"ti ca"屬於另一部分"的意思,"aññabhāgiyasaṅkhyaṃ labhatī"ti ca是指獲得"屬於另一部分"的數量。爲了說明第二種解釋的意思,說了"so vā"等。"Adhikaraṇanti veditabboti"也是說,"dabbo mallaputto nāmā"所指的山羊。"Tañhi sandhāyā"是指以"dabbo"這個名稱為依歸的山羊。"Te bhikkhū"是指指責的那些比丘。由於過失依賴於個人,所以說"puggalānaṃyeva lesā"。 393.。"Yā ca sā avasāne…pe… codanā vuttā"是指"比丘在僧伽殘犯了僧伽殘,被以僧伽殘指責,如果又以波羅夷來指責"等指責的種類。由於七種過失在波羅夷等的一般性質上,以及貪瞋等本性上都有不同,所以說"yasmā pana…pe… na hotī"。 "Vuttanayenevāti"是指按照"sabhāgavisabhāgavatthuto"等所述的方式。"Kammalakkhaṇaṃ, taṃmanasikāro ca avipannakammassa nimittato phalūpacārena kammanti vuccatī"ti是指依此而產生。"Parivāsādiṃ nissāya mānattādīnaṃ uppajjanato"是說"前一個前一個"等。 395.。"Savatthukaṃ katvāti"是指以個人為依歸。"Dīghādinoti"是指長等的標記。"Diṭṭhādinoti"是指先前所見等的。
408.Evaṃ tathāsaññīti aññassa methunādikiriyaṃ disvā 『『ayaṃ so』』ti evaṃ tathāsaññī. Aṅgāni paṭhamaduṭṭhadose vuttasadisāni, idha pana kiñcidesaṃ lesamattaṃ upādiyanā adhikā.
Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.
-
Paṭhamasaṅghabhedasikkhāpadavaṇṇanā
-
Dasame bahūnanti dubbalatāya araññādisevāya cittaṃ samāhitaṃ kātuṃ asakkontānaṃ. Dukkhassantakiriyāya tasmiṃ attabhāve buddhavacanaggahaṇadhāraṇādisaṅkhātaṃ byañjanapadameva paramaṃ assa, na maggalābhoti padaparamo. Abhisambhuṇitvāti nipphādetvā. Dhammato apetaṃ uddhammaṃ. Paṭikkhittamevāti 『『na, bhikkhave, asenāsanikena vassaṃ upagantabba』』nti (mahāva. 204) vacanato vuttaṃ, idameva vacanaṃ sandhāya pāḷiyampi 『『aṭṭha māse』』tiādi (pārā. 409) vuttaṃ.
Tīhi koṭīhīti asuddhamūlehi. Ettha ca bhikkhūnaṃ catūsu kulesu pakkapiṇḍiyālopabhojananissitatāya, macchamaṃsabhojanavirahitassa ca kulassa dullabhatāya tattha laddhesu bhattabyañjanesu macchamaṃsasaṃsaggasaṅkāya, dunnivāraṇatāya ca bhikkhūnaṃ sarīrayāpanampi na siyāti bhagavatā macchamaṃsaṃ sabbathā appaṭikkhipitvā tīhi koṭīhi aparisuddhameva paṭikkhittaṃ. Yadi hi taṃ bhagavā sabbathā paṭikkhipeyya, bhikkhū maramānāpi macchādisaṃsaggasaṅkitaṃ bhattaṃ na bhuñjeyyuṃ, tato taṇḍuladhaññādiṃ paṭiggahetvā nidahitvā sayaṃ pacitvā bhuñjituṃ tadupakaraṇabhūtaṃ dāsidāsaṃ, udukkhalamusalādikañca bhikkhūnaṃ pattādi viya avassaṃ gahetuṃ anujānitabbaṃ siyāti titthiyānaṃ viya gahaṭṭhāvāso eva siyā, na bhikkhuāvāsoti veditabbaṃ. Jālaṃ macchabandhanaṃ. Vāgurā migabandhanī. Kappatīti yadi tesaṃ vacanena saṅkā na vattati, vaṭṭati, na taṃ vacanaṃ lesakappaṃ kātuṃ vaṭṭati. Teneva vakkhati 『『yattha ca nibbematiko hoti, taṃ sabbaṃ kappatī』』ti.
Pavattamaṃsanti āpaṇādīsu pavattaṃ vikkāyikaṃ matamaṃsaṃ. Bhikkhūnaṃyeva atthāya akatanti ettha aṭṭhānappayutto eva-saddo, bhikkhūnaṃ atthāya akatamevāti sambandhitabbaṃ, tasmā bhikkhūnañca maṅgalādīnañcāti missetvā katampi na vaṭṭatīti veditabbaṃ. Keci pana yathāṭhitavasena avadhāraṇaṃ gahetvā 『『vaṭṭatī』』ti vadanti, taṃ na sundaraṃ. 『『Vatta』』nti iminā āpatti natthīti dasseti.
Kappanti asaṅkheyyakappaṃ, 『『āyukappa』』ntipi (sārattha. ṭī. 2.410) keci. Mahākappassa hi catutthabhāgo asaṅkheyyakappo, tato vīsatimo bhāgo saṅghabhedakassa āyukappanti vadanti, taṃ aṭṭhakathāsu kappaṭṭhakathāya na sameti 『『kappavināse eva muccatī』』tiādi (vibha. aṭṭha. 809) vacanato. Brahmaṃ puññanti seṭṭhaṃ puññaṃ. Kappaṃ saggamhīti ettha paṭisandhiparamparāya kappaṭṭhatā veditabbā.
411.Laddhinānāsaṃvāsakenāti ukkhittānuvattakabhāvena bhāvappadhānattā niddesassa. Kammanānāsaṃvāsakenāti ukkhittabhāvena. 『『Bhedāya parakkameyyā』』ti visuṃ vuttattā bhedanasaṃvattanikassa adhikaraṇassa samādāya paggaṇhanato pubbepi pakkhapariyesanādivasena saṅghabhedāya parakkamantassa samanubhāsanakammaṃ kātuṃ vaṭṭatīti veditabbaṃ. Yopi cāyaṃ saṅghabhedo hotīti sambandho.
Kammenāti apalokanādinā. Uddesenāti pātimokkhuddesena. Vohārenāti tāhi tāhi upapattīhi 『『adhammaṃ dhammo』』tiādinā (a. ni.
408.。"Evaṃ tathāsaññī"是指看到他人的性行為等后認為"這就是他"。這裡的要素與前述第一條惡行戒中所說的相似,但這裡只是略微涉及一些。 "Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā"。 第一條關於破壞僧團的戒律解說 410.。"Dasame bahūnanti"是指由於軟弱,不能專注于森林等的那些人。"Dukkhassantakiriyāya tasmiṃ attabhāve buddhavacanaggahaṇadhāraṇādisaṅkhātaṃ byañjanapadameva paramaṃ assa, na maggalābhoti"是指對於那個身體來說,僅僅掌握和持誦佛語等文字性內容才是最高的,而不是獲得道果。"Abhisambhuṇitvāti"是指實現。"Dhammato apetaṃ uddhammaṃ"是違背法。"Paṭikkhittamevāti"是指根據"比丘們,不應該在雨季住處"等的說法,這也是在此經文中說的"八個月"等。 "Tīhi koṭīhī"是指不純潔的根源。在這裡,由於比丘依賴於四種家庭的剩餘食物,而缺乏魚肉的家庭很少,因此擔心與魚肉接觸而產生污染,比丘的生存也難以維持,因此佛陀完全不禁止魚肉,而是以三種方式認為是不純潔的。如果佛陀完全禁止,比丘即使瀕臨死亡,也不會食用可能有魚肉接觸的食物,必須自己儲存穀物等,並用臼杵等工具自己烹煮,那樣房主的生活就會像外道一樣,而不是比丘的生活。"Jālaṃ"是捕魚的網,"Vāgurā"是捕野獸的籠。"Kappati"是說如果他們的說法沒有疑慮,那就可以,不應該爲了挑剔而否定它。因此說"在沒有疑慮的地方,一切都可以"。 "Pavattamaṃsanti"是指在商店等出售的死肉。"Bhikkhūnaṃyeva atthāya akatanti"這裡"eva"是多餘的,應該理解為"只為比丘而做",因此即使做了供養等,也不應該食用。有人根據原文說"可以食用",但這不妥當。"Vatta"表示沒有過失。 "Kappanti"是指無數劫,"āyukappa"也有人這樣說。因為大劫的四分之一是無數劫,其中二十分之一是破壞僧團的壽命劫,但這與註釋中"在劫毀滅時才解脫"的說法不符。"Brahmaṃ puññanti"是指最殊勝的功德。"Kappaṃ saggamhī"這裡應該理解為延續輪迴的劫。 411.。"Laddhinānāsaṃvāsakenāti"是指以被驅逐者的身份為主。"Kammanānāsaṃvāsakenāti"是指以被驅逐的狀態。"'Bhedāya parakkameyyā'"是因為單獨說了"爲了破壞而努力",所以即使之前就在尋找一方等方式從事破壞僧團的行為,也可以進行勸誡等行為。"Yopi cāyaṃ saṅghabhedo hotī"是相關聯的。 "Kammenāti"是指如觀察等。"Uddesenāti"是指宣讀波羅提木叉。"Vohārenāti"是指用各種論點說"非法是法"等。
3.10-39, 42; cūḷava. 352) vohārena, paresaṃ paññāpanenāti attho. Anusāvanāyāti attano laddhiyā gahaṇatthameva anu punappunaṃ kaṇṇamūle mantasāvanāya, kathanenāti attho. Salākaggāhenāti evaṃ anusāvanāya tesaṃ cittaṃ upatthambhetvā attano pakkhe paviṭṭhabhāvassa saññāṇatthaṃ 『『gaṇhatha imaṃ salāka』』nti salākaggāhena. Ettha ca kammameva, uddeso vā saṅghabhede padhānaṃ kāraṇaṃ, vohārādayo pana saṅghabhedassa pubbabhāgāti veditabbā. Abbhussitanti abbhuggataṃ. Accheyyāti vihareyya.
『『Lajjī rakkhissatī』』ti (visuddhi. 1.42; pārā. aṭṭha. 1.45) vacanato āpattibhayena ārocanaṃ lajjīnaṃ eva bhāroti āha 『『lajjīhi bhikkhūhī』』ti, alajjissapi anārocentassa āpattiyeva. Appaṭinissajjato dukkaṭanti visuṃ visuṃ vadantānaṃ gaṇanāya dukkaṭaṃ. Pahontenāti gantuṃ samatthena, icchantenāti attho. Āpatti pana aḍḍhayojanabbhantareneva agilānassa vasena veditabbā.
- Ñattiyādīhi dukkaṭādisabbhāvaṃ sandhāya 『『saṅghādisesena anāpattī』』ti vuttaṃ. Assāti devadattassa. Apaññatte sikkhāpade samanubhāsanakammasseva abhāvato 『『na hi paññattaṃ sikkhāpadaṃ vītikkamantassā』』ti vuttaṃ. Sikkhāpadaṃ paññapenteneva hi samanubhāsanakammaṃ anuññātaṃ. Uddissa anuññātatoti 『『anujānāmi, bhikkhave, romanthakassa romanthana』』ntiādiṃ (cūḷava. 273) uddissānuññātaṃ sandhāya vadati. Anāpattiyanti anāpattivāre. Āpattiṃ ropetabboti samanubhāsanāya pācittiyaāpattiṃ ropetabbo. Āpattiyeva na jātāti saṅghādisesāpatti na jātā eva.
『『Na paṭinissajjāmī』』ti saññāya abhāvena muccanato saññāvimokkhaṃ. Sacittakanti 『『na paṭinissajjāmī』』ti jānanacittena sacittakaṃ. Yo visaññī vā bhīto vā vikkhitto vā 『『paṭinissajjitabba』』ntipi, 『『kammaṃ karissatī』』ti vā na jānāti, tassa anāpatti. Bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, na paṭinissajjāmīti cittena appaṭinissajjananti imānettha cattāri aṅgāni.
Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyasaṅghabhedasikkhāpadavaṇṇanā
-
Ekādasame yasmā ubbāhikādisammutikammaṃ bahūnampi kātuṃ vaṭṭati, tasmā 『『na hi saṅgho saṅghassa kammaṃ karotī』』ti idaṃ niggahavasena kattabbakammaṃ sandhāya vuttanti veditabbaṃ. Aṅgāni panettha bhedāya parakkamanaṃ pahāya anuvattanaṃ pakkhipitvā heṭṭhā vuttasadisāneva gahetabbāni.
Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
-
Dubbacasikkhāpadavaṇṇanā
-
Dvādasame vambhanavacananti garahavacanaṃ. Saṭa-saddo patitasaddena samānattho, tassa ca visesanassa paranipātoti āha 『『tattha tattha patitaṃ tiṇakaṭṭhapaṇṇa』』nti. Kenāpīti vātādisadisena upajjhāyādinā.
3.10-39, 42; cūḷava. 352.。"Vohārenā"是指用各種論點來說服他人。"Anusāvanāyāti"是指反覆在耳邊灌輸自己的觀點。"Salākaggāhenāti"是指通過這種反覆灌輸,穩固他們的心,以確認自己已經進入了一方陣營。在這裡,行為本身、宣讀或僧團破壞是主要原因,而論點等只是破壞僧團的前奏。"Abbhussitanti"是指高揚。"Accheyyāti"是指居住。 "'Lajjī rakkhissatī'"是說出于對過失的恐懼,報告是屬於有羞恥心的人的責任,所以說"lajjīhi bhikkhūhī",對於無羞恥心的人也有過失。"Appaṭinissajjato dukkaṭanti"是說對於分別說的人,根據數量有輕罪。"Pahontenāti"是指有能力前往的意思。但對於未生病的人,過失只在半由旬內。 416.。"Ñattiyādīhi dukkaṭādisabbhāvaṃ"是指通過宣告等而有輕罪等性質。"Assāti"是指提婆達多。"Apaññatte sikkhāpade"是因為在未制定戒律的情況下,也沒有勸誡的行為。"Sikkhāpadaṃ paññapenteneva hi"是說制定戒律時,才允許勸誡行為。"Uddissa anuññātatoti"是指如"我允許,比丘們,對羅摩陀卡的剃髮"等所允許的。"Anāpattiyanti"是指在無過失的情況下。"Āpattiṃ ropetabboti"是說應該施加波逸提過失。"Āpattiyeva na jātāti"是說僧殘過失根本就沒有發生。 "'Na paṭinissajjāmī'"是指由於沒有這種認知而獲得解脫。"Sacittakanti"是指以"我不會懺悔"的心。對於無知、恐懼或混亂的人,沒有過失。"Bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, na paṭinissajjāmīti cittena appaṭinissajjananti"這四個要素。 "Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā"。 第二條關於破壞僧團的戒律解說 418.。"Ekādasame"是說因為允許眾多人進行授職等儀式,所以"僧團不應該對僧團進行儀式"是出於責備的意圖而說的。這裡的要素與前述類似,應該採納。 "Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā"。 關於難對治的戒律解說 424.。"Dvādasame vambhanavacananti"是指謾罵的言語。"Saṭa-saddo"與"patita"同義,它的修飾詞是"paranipāta"。"Kenāpīti"是指像風等的。
- Cittapariyonāho daḷhakodhova upanāho. Tatopi balavataro dummocanīyo kodhābhisaṅgo. Codakaṃ paṭippharaṇatāti codakassa paṭiviruddho hutvā avaṭṭhānaṃ. Codakaṃ apasādanāti vācāya ghaṭṭanā. Paccāropanāti 『『tvampi sāpattiko』』ti codakassa āpattiāropanā. Paṭicaraṇatāti paṭicchādanatā. Apadānenāti attano cariyāya. Na sampāyanatāti 『『yaṃ tvaṃ codako vadesi 『mayā esa āpattiṃ āpanno diṭṭho』ti, tvaṃ tasmiṃ samaye kiṃ karosi, ayaṃ kiṃ karoti, kattha ca tvaṃ ahosi, kattha aya』』ntiādinā nayena cariyaṃ puṭṭhena sampādetvā akathanaṃ.
『『Yassa siyā āpattī』』ti (mahāva. 134) iminā nidānavacanena sabbāpi āpattiyo saṅgahitāti āha 『『yassa siyā』』tiādi. Aṅgāni cettha paṭhamasaṅghabhedasadisāni, ayaṃ pana viseso yathā tattha bhedāya parakkamanaṃ, idha avacanīyakaraṇatā daṭṭhabbā.
Dubbacasikkhāpadavaṇṇanā niṭṭhitā.
- Kuladūsakasikkhāpadavaṇṇanā
426.。"Cittapariyonāho"是指根深蒂固的憤怒。"Tatopi balavataro dummocanīyo kodhābhisaṅgo"是指更加強烈、難以消除的憤怒。"Codakaṃ paṭippharaṇatāti"是指對指責者的不安定。"Codakaṃ apasādanāti"是指用語言攻擊。"Paccāropanāti"是指將過失歸咎於指責者。"Paṭicaraṇatāti"是指隱藏。"Apadānenāti"是指自己的行為。"Na sampāyanatāti"是指不回答"你所說的'我看到他犯了過失'時,你當時在做什麼,他在做什麼,你在哪裡,他在哪裡"等問題。 "'Yassa siyā āpattī'"是通過這個引言包括了所有的過失。這裡的要素與前述破壞僧團的相似,但不同之處在於,那裡是爲了破壞,而這裡是不願意回答。 "Dubbacasikkhāpadavaṇṇanā niṭṭhitā"。 關於譭謗家族的戒律解說
- Terasame kīṭāgirīti tassa nigamassa nāmaṃ. Tañhi sandhāya parato 『『na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba』』nti vuttaṃ, gāmanigamato ca pabbājanaṃ, na janapadato. Tena pana yogato janapadopi 『『kīṭāgiri』』icceva saṅkhyaṃ gatoti āha 『『evaṃnāmake janapade』』ti.
Tatrāti sāvatthiyaṃ. Dhuraṭṭhāneti abhimukhaṭṭhāne, jetavanadvārasamīpeti attho. Dvīhi meghehīti vassikena, hemantikena cāti dvīhi meghehi. Gaṇācariyehi chahi adhikatāya 『『samadhika』』nti vuttaṃ.
Udakassāti akappiyaudakassa 『『kappiyaudakasiñcana』』nti visuṃ vakkhamānattā, tañca 『『ārāmādiatthāya rukkharopane akappiyavohāresupi kappiyaudakasiñcanādi vaṭṭatī』』ti vakkhamānattā idhāpi vibhāgaṃ katvā kappiyaudakasiñcanādi visuṃ dassitaṃ. Yathā koṭṭanakhaṇanādikāyikakiriyāpi akappiyavohāre saṅgahitā, evaṃ mātikāujukaraṇādikappiyavohārepīti āha 『『sukkhamātikāya ujukaraṇa』』nti. Ettha purāṇapaṇṇādiharaṇampi saṅgayhati. Mahāpaccariyavādova pamāṇattā pacchā vutto. Akappiyavohārepi ekaccaṃ vaṭṭatīti dassetuṃ 『『na kevalañca sesa』』ntiādimāha. Yaṃkiñci mātikanti sukkhaṃ vā asukkhaṃ vā. Tatthāti ārāmādiatthāya rukkharopane. Tathāti kappiyavohārapariyāyādīhi ganthāpanaṃ sandhāya vuttaṃ. Iminā ca kulasaṅgahatthāya ganthāpanādipi na vaṭṭatīti dasseti.
Vatthupūjanatthāya sayaṃ ganthanaṃ kasmā na vaṭṭatīti codento 『『nanu cā』』tiādimāha. Yathā ārāmādiatthaṃ kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭati, tathā vatthupūjanatthāya sayaṃ ganthanampi kasmā na vaṭṭatīti codakassa adhippāyo. Vuttantiādi parihāro. Atha 『『na pana mahāaṭṭhakathāya』』nti kasmā vadati? Mahāpaccariādīsu vuttampi hi pamāṇamevāti nāyaṃ virodho, mahāaṭṭhakathāyaṃ avuttassa sayaṃ ropanassa tattheva vuttena udakasiñcanena saha saṃsandananayadassanamukhena pamāṇamevāti patiṭṭhāpetuṃ vuttattā. 『『Maññeyyāsī』』ti padaṃ 『『taṃ katha』』nti iminā sambandhitabbaṃ. Tatthāyaṃ adhippāyo – kiñcāpi mahāaṭṭhakathāyaṃ sayaṃ ropanaṃ na vuttaṃ, kappiyaudakassa sayaṃ āsiñcanaṃ vuttameva, tasmā yathā ārāmādiatthāya kappiyaudakaṃ sayaṃ siñcitumpi vaṭṭati, tathā vatthupūjanatthāya ganthanampi kasmā na vaṭṭatīti. Tampi na virujjhatīti yadetaṃ vatthupūjanatthāyapi ganthanādiṃ paṭikkhipitvā ārāmādiatthāya sayaṃ ropanasiñcanaṃ vuttaṃ, tampi pāḷiyā saṃsandanato pubbāparaṃ na virujjhati.
431.。"Terasame kīṭāgirīti"是指在那個地方的名稱。"Tañhi sandhāya"是指因此說"比丘們在昆蟲山上不應停留"是爲了從其他地方出發,而不是從市鎮出發。因此在這個背景下,市鎮也被稱為"kīṭāgiri"。 "Tatrāti"是指在舍衛城(現代舍衛城,位於印度)。"Dhuraṭṭhāneti"是指面向的地方,意指靠近耶提伽(Jetavana)大門的地方。"Dvīhi meghehīti"是指有兩種雨雲,即雨季雲和冬季云。"Gaṇācariyehi chahi adhikatāya"是指通過六個聚集的長老而稱為"samadhika"。 "Udakassāti"是指不適宜的水,"kappiyaudakasiñcana"是指適宜的水澆灌,因此在這裡也被劃分爲適宜的水澆灌等。就像挖掘和其他身體活動被認為是不適宜的行為一樣,"sukkhamātikāya ujukaraṇa"是指適宜的行為。在這裡也包括了舊物的收集。大規模的收集被認為是標準,因此後面提到。"Akappiyavohārepi ekaccaṃ vaṭṭatīti"是爲了說明"不僅僅是其他"等。無論是任何的材料,都是適宜的或不適宜的。"Tatthāti"是指爲了樹木的種植等目的。這裡是指適宜的行為的定義等。通過這一點,也顯示出爲了家庭的材料的收集是不適宜的。 "Vatthupūjanatthāya"是指爲了物品的供奉,為什麼不適宜自己收集?因此說"難道不是這樣嗎?"就像爲了樹木的種植而適宜的土地一樣,為什麼爲了物品的供奉而不適宜自己收集?這是指指責者的意圖。"Vuttantiādi parihāro"是指前面的解釋。那麼"為什麼說不是大註釋呢?"在大規模的收集等中提到的是標準,因此沒有矛盾,關於大註釋中未提到的自我澆灌,由於提到標準,故此建立了與水澆灌相聯繫的說明。"Maññeyyāsī"這個詞與"那是什麼"有關聯。這裡的意圖是:雖然在大註釋中未提到自我澆灌,但適宜的水的自我澆灌是被提到的,因此爲了樹木的種植而適宜的水可以自我澆灌,那麼爲了物品的供奉,為什麼不適宜自己收集呢?這也不矛盾,因為這裡提到的是爲了物品的供奉而不適宜的自我澆灌,前後在巴利文中並不矛盾。
Taṃ kathaṃ na virujjhatīti āha 『『tatra hī』』tiādi. Tatrāti ropanasiñcanavisaye. Pupphādīhi kulasaṅgahappasaṅge 『『mālāvaccha』』nti visesitattā kulasaṅgahatthameva ropanaṃ adhippetanti viññāyatīti āha 『『mālāvacchanti vadanto』』tiādi. Etaṃ vuttanti 『『mālāvacchaṃ ropentipi ropāpentipi, siñcantipi siñcāpentipī』』ti etaṃ vuttaṃ. Aññatra panāti ārāmādiatthāya mālāvacchādīnaṃ ropane pana. Pariyāyoti sayaṃkaraṇakārāpanasaṅkhāto pariyāyo vohāro atthavisesoti attho atthi upalabbhati , kulasaṅgahatthattābhāvāti adhippāyo. Evamettha pariyāyasaddassa karaṇakārāpanavasena atthe gayhamāne 『『ganthentipi ganthāpentipī』』ti pāḷiyaṃ paṭikkhittaganthanaganthāpanaṃ ṭhapetvā yaṃ parato 『『evaṃ jāna, evaṃ kate sobheyyā』』tiādikappiyavacanehi ganthāpanaṃ vuttaṃ, tattha dosābhāvo samatthito hoti, 『『ganthehī』』ti āṇattiyā kārāpanasseva ganthāpananti adhippetattā. Tattha pariyāyaṃ idha ca pariyāyābhāvaṃ ñatvāti tattha 『『mālāvacchaṃ ropentī』』tiādīsu 『『mālāvaccha』』nti kulasaṅgahatthatāsūcanakassa visesanassa sabbhāvato karaṇakārāpanasaṅkhātapariyāyasabbhāvaṃ. Idha 『『ganthentī』』tiādīsu tathāvidhavisesavacanābhāvato tassa pariyāyassa abhāvañca ñatvā. Taṃ suvuttamevāti veditabbanti yojanā.
Sabbaṃ vuttanayeneva veditabbanti aṭṭhakathāsu āgatanayeneva ropanādi, ganthāpanādi ca sabbaṃ veditabbaṃ. Na hettha sandeho kātabboti nigameti.
Haraṇādīsūti vatthupūjanatthāya haraṇādīsu. Kulitthiādīnaṃ atthāya haraṇatoti kulitthiādīnaṃ haraṇasseva visesetvā paṭikkhittattāti adhippāyo. Tenāha 『『haraṇādhikāre hī』』tiādi. Mañjarīti pupphagocchaṃ. Vaṭaṃsakoti kaṇṇassa upari piḷandhanatthaṃ katapupphavikati , so ca 『『vaṭaṃso』』ti vuccati. Kaṇṇikāti bahūnaṃ pupphānaṃ vā mālānaṃ vā ekato bandhitassa nāmaṃ, 『『kaṇṇābharaṇa』』ntipi vadanti. Hārasadisanti muttāhārasadisaṃ.
Kappiyenāti kappiyaudakena. Tesaṃyeva dvinnanti kuladūsanaparibhogānaṃ dvinnaṃ. Dukkaṭanti kulasaṅgahatthāya sayaṃ siñcane, kappiyavohārena vā akappiyavohārena vā siñcāpane ca dukkaṭaṃ, paribhogatthāya pana sayaṃ siñcane, akappiyavohārena siñcāpane ca dukkaṭaṃ. Payogabahulatāyāti sayaṃ karaṇe, kāyapayogassa kārāpane ca vacīpayogassa ca bahuttena.
Ganthena nibbattaṃ dāmaṃ ganthimaṃ. Eseva nayo sesesupi. Na vaṭṭatīti vatthupūjanatthāyapi na vaṭṭati, dukkaṭanti attho. Vaṭṭatīti vatthupūjanatthāya vaṭṭati, kulasaṅgahatthāya pana kappiyavohārena kārāpentassāpi dukkaṭameva.
Nīpapupphaṃ nāma kadambapupphaṃ. Purimanayenevāti 『『bhikkhussa vā』』tiādinā vuttanayena.
以下是巴利文的完整直譯: 那麼如何不矛盾呢?他說:"在那裡..."等。在那裡,即在種植和澆灌的領域。通過花等在家族聯繫的場合,"花環童子"被特指,因此意圖是爲了家族聯繫的種植,可以理解為"說花環童子"等。這是所說的:"他們種植花環童子,也命令種植;他們澆灌,也命令澆灌"。然而,在其他情況下,即為園林等目的種植花環童子等。方式即自己做或命令做的方式,是一種特定的表達方式。意思是存在,可以獲得,意圖是沒有家族聯繫的目的。在這裡,當方式一詞被理解為做或命令做的意義時,在經文中被拒絕的編寫和命令編寫除外,後來通過"這樣知道,這樣做會很美"等允許的話語提到了命令編寫,在那裡證明了沒有過失,因為意圖是通過"編寫"的命令來命令編寫。在那裡知道方式和這裡方式的缺失,在"種植花環童子"等處,"花環童子"作為顯示家族聯繫目的的特殊修飾詞存在,因此存在以做或命令做為特徵的方式。在這裡,在"編寫"等處,由於缺乏這種特殊描述的話語,知道了這種方式的缺失。應該被理解為已經很好地說明了。 應該根據註釋中提到的方式理解種植等,以及編寫等所有內容。不應對此產生任何懷疑,他總結道。 在搬運等處,是爲了供奉物品。爲了家族女性等目的搬運,特別是拒絕了家族女性等的搬運。因此他說:"在搬運許可權中..."等。花束即花簇。髮冠是爲了戴在耳朵上方的花飾,被稱為"髮冠"。耳環是多朵花或花環一起綁紮的名稱,也稱為"耳飾"。如項鍊般,即類似珍珠項鍊。 通過允許的水。即兩個家族玷污和使用。輕罪即為家族聯繫目的自己澆灌,或通過允許或不允許的方式命令澆灌;為使用目的自己澆灌,通過不允許的方式命令澆灌是輕罪。由於行為的多樣性,即自己做、身體行為的命令和語言行為的命令。 通過編寫產生的花環,是編織的。對其他情況也是同樣的方式。不允許,即使為供奉物品也不允許,意思是輕罪。允許,即為供奉物品允許,但為家族聯繫目的通過允許的方式命令澆灌仍是輕罪。 尼芭花即是蔓陀羅花。按照之前的方式,即如"比丘"等所說的方式。
Kadalikkhandhamhītiādinā vuttaṃ sabbameva sandhāya 『『taṃ atioḷārikamevā』』ti vuttaṃ, sabbattha karaṇe, akappiyavacanena kārāpane ca dukkaṭamevāti attho. 『『Pupphavijjhanatthaṃ kaṇṭakaṃ bandhitumpi na vaṭṭatī』』ti imassa upalakkhaṇattā pupphadāmolambanādiatthāya rajjubandhanādipi na vaṭṭatīti keci vadanti, aññe pana 『『pupphavijjhanatthaṃ kaṇṭakanti visesitattā tadatthaṃ kaṇṭakameva bandhituṃ na vaṭṭati, tañca aṭṭhakathāpamāṇenā』』ti vadanti, vīmaṃsitvā gahetabbaṃ. Pupphapaṭicchakaṃ nāma daṇḍādīhi kataṃ pupphādhānaṃ, etampi nāgadantakampi sachiddakameva gahetabbaṃ. Asokapiṇḍiyāti asokasākhānaṃ, pupphānaṃ vā samūhe. Dhammarajju nāma cetiyādīni parikkhipitvā tesañca rajjuyā ca antarā pupphappavesanatthāya bandharajju. 『『Sithilavaṭṭitā vā rajjuvaṭṭiantare pupphappavesanatthāya evaṃ bandhā』』tipi vadanti.
Matthakadāmanti dhammāsanādimatthakalambakadāmaṃ. Tesaṃyevāti uppalādīnaṃ eva. Vākena vā daṇḍakena vāti pupphanāḷaṃ phāletvā pupphena ekābaddhaṃ ṭhitavākena, daṇḍakena ca ekabandhaneneva, etena pupphaṃ bījagāme saṅgahaṃ na gacchati pañcasu bījesu appaviṭṭhattā paṇṇaṃ viya, tasmā kappiyaṃ akārāpetvāpi kopane doso natthi. Yañca chinnassāpi makuḷassa vikasanaṃ, tampi atitaruṇassa abhāvā vuḍḍhilakkhaṇaṃ na hoti, pariṇatassa pana makuḷassa pattānaṃ sinehe pariyādānaṃ gate visuṃbhāvo eva vikāso, teneva chinnamakuḷavikāso acchinnamakuḷavikāsato parihīno , milātayutto vā dissati. Yañca milātassa udakasaññoge amilānatāpajjanaṃ, tampi tambulapaṇṇādīsu samānanti vuḍḍhilakkhaṇaṃ na hoti, pāḷiaṭṭhakathādīsu ca na katthaci pupphānaṃ kappiyakaraṇaṃ āgataṃ, tasmā pupphaṃ sabbathā abījamevāti viññāyati, vīmaṃsitvā gahetabbaṃ. 『『Pasibbake viyā』』ti vuttattā pupphapasibbake vā pasibbakasadisabandhe vā yattha katthaci cīvare vā pakkhipituṃ vaṭṭatīti siddhaṃ. Bandhituṃ na vaṭṭatīti rajjuādīhi bandhanaṃ sandhāya vuttaṃ, pupphasseva pana acchinnadaṇḍavākehi bandhituṃ vaṭṭati eva.
Pupphapaṭeca daṭṭhabbanti pupphapaṭaṃ karontassa dīghato pupphadāmassa haraṇapaccāharaṇavasena pūraṇaṃ sandhāya vuttaṃ, tiriyato haraṇaṃ pana vāyimaṃ nāma hoti, na pūrimaṃ. 『『Purimaṭṭhānaṃ atikkāmetī』』ti sāmaññato vuttattā purimaṃ pupphakoṭiṃ phusāpetvā vā aphusāpetvā vā parikkhipanavasena pana atikkamantassa āpattiyeva. Bandhituṃ vaṭṭatīti puppharahitāya suttavākakoṭiyā bandhituṃ vaṭṭati. 『『Ekavāraṃ haritvā vā parikkhipitvā vā』』ti idaṃ pubbe vuttacetiyādiparikkhepaṃ, pupphapaṭakaraṇañca sandhāya vuttaṃ.
Parehi pūritanti dīghato pasāritaṃ. Vāyitunti tiriyato harituṃ, taṃ pana ekavārampi na labbhati. Pupphāni ṭhapentenāti aganthitapupphāni aññamaññaṃ phusāpetvāpi ṭhapentena. Ghaṭikadāmaolambakoti heṭṭhābhāge ghaṭikākārayutto, dārughaṭikākāro vā olambako. Suttamayaṃ geṇḍukaṃ nāma. Sabbatthāti ganthimādīsu sabbattha.
以下是巴利文的完整直譯: 通過"在芭蕉莖幹上"等所說的,完全指的是這一點太粗糙了。在任何情況下,通過不允許的話語命令也是輕罪。"爲了刺穿花而繫結荊棘也不允許"作為例證,有人說繩子繫結等爲了懸掛花環等也不允許。但是其他人說,由於"爲了刺穿花而荊棘"有特殊說明,因此只是爲了那個目的繫結荊棘不允許,並且應該根據註釋的標準來判斷。花托即用棍棒等製作的花支架,這也應該被視為有孔的象牙。阿育王柱即阿育王枝條,或花簇。法繩即圍繞佛塔等的繩子,以及這些繩子之間的花插入。有人說也可以通過鬆散纏繞的繩子在其中插入花。 頂冠即法座等頂部的花環。即那些蓮花等。用枝條或棍棒,即通過切開花莖並用單一的枝條或單一的棍棒繫結,這樣花就不會進入種子區,就像葉子一樣,因此即使不允許也沒有過錯。至於被切斷的花蕾的綻放,由於缺乏過於年輕的特徵,也不是成熟的特徵,但對於成熟的花蕾,由於塗油的葉子被分離,這才是綻放,因此被切斷的花蕾的綻放比未被切斷的花蕾的綻放要差或枯萎。至於枯萎后在水接觸時恢復不枯萎的特徵,這在檳榔葉等中也有類似的成熟特徵,但在巴利經典和註釋中也沒有提到過花的允許處理,因此應該理解花完全是無種子的。但由於說"如同袋子一樣",可以確定將花放入袋子或類似袋子的繫結物中是允許的。繫結不允許,指的是用繩子等繫結,但單獨用未切斷的枝條和棍棒繫結花是允許的。 應該注意花托,即製作花托時爲了從前方取花環和放回的目的而延長,但從側面取花則是橫向的,不是從前方。由於概括地說"超越前面的地方",即使觸碰或不觸碰前面的花末端也會犯罪。繫結是允許的,即用沒有花的線或棍棒繫結是允許的。"一次取走或圍繞",這是指之前提到的圍繞佛塔等的事物,以及製作花托。 被他人填滿,即從前方展開。編織,即從側面取走,但即使一次也不允許。放置花時,即將未編織的花相互接觸後放置。懸掛式花環,即下部有瓶狀或木製瓶狀的懸掛物。線制球稱為"線球"。在任何地方,即在編織等各處。
Recakanti abhinayaṃ, 『『evaṃ naccāhī』』ti naṭanākāradassananti attho, 『『cakkaṃ viya attānaṃ bhamāpana』』ntipi keci. Ākāseyeva kīḷantīti 『『ayaṃ sārī asukapadaṃ mayā nītā』』ti evaṃ mukheneva ubhopi vadantā kīḷanti. Jūtaphalaketi jūtamaṇḍale. Pāsakakīḷāyāti dvinnaṃ tivaṅgulappamāṇānaṃ dārudantādimayānaṃ pāsakānaṃ catūsu passesu ekakādivasena bindūni katvā phalake khipitvā uparibhāge diṭṭhabindūnaṃ vasena sāriyo apanetvā kīḷanakajūtakīḷāya.
Mañjaṭṭhi nāma mañjaṭṭharukkhasārakasāvaṃ. Salākahatthanti nāḷikerahīrādīnaṃ kalāpassetaṃ nāmaṃ. Pāḷiyaṃ tharusminti khagge. Usseḷentīti mukhena usseḷanasaddaṃ pamuñcanti, mahantaṃ abyattasaddaṃ pavattentīti attho. Apphoṭentīti dviguṇitavāmahatthe dakkhiṇahatthena tāḷetvā saddaṃ karonti. Mukhaḍiṇḍimanti mukhabherī.
432.Tesanti samāse guṇībhūtāni pabbānipi parāmasati. Bondoti lolo, mandadhātukoti attho. Bhakuṭiṃ katvāti bhamukabhedaṃ katvā. Nelāti niddosā.
- Pāḷiyaṃ 『『sāriputtā』』ti idaṃ ekasesanayena sāriputtamoggallānānaṃ ubhinnaṃ ālapanaṃ, teneva bahuvacananiddeso kato.
435.Aṭṭhārasa vattānīti 『『na upasampādetabba』』ntiādīni 『『na bhikkhūhi sampayojetabba』』nti pariyosānāni kammakkhandhake (cūḷava. 7) āgatāni aṭṭhārasa vattāni. Na pannalomāti na patitamānalomā, ananukūlavattinoti attho.
以下是巴利文的完整直譯: "Recaka"指表演,即"像這樣跳舞"的舞蹈動作表現,有人也說是"像輪子一樣使自己旋轉"。在虛空中玩耍,即兩人都用口說"這隻鳥兒被我帶到了某處"而玩耍。賭博棋盤,即賭博場。"骰子游戲",即用兩個三寸長的木製骰子在棋盤的四個面上各打一個點,然後根據上面看到的點數移動棋子進行的賭博遊戲。 "曼茶樹"即曼茶樹的樹幹。"手中的棍棒"即椰子樹等的莖稈的名稱。在經文中稱為"劍"。"吹出",即用口發出大而不清晰的聲音。"拍打",即用雙手相互拍打發出聲音。"面鼓",即面部的鼓。 432.它們,即在複合詞中成為主體的部分。"愚蠢",意思是智力遲鈍。"皺眉",即眉毛的皺摺。"純潔",即無瑕疵。 433.在經文中"薩利布塔",這是用單數呼喚的方式呼喚薩利布塔和目犍連,因此用了複數的表述。 435.十八種戒律,即在"不應授予比丘"等戒律中,最後到"不應與比丘同行"的十八種戒律,出現在小品律中。"不是倒立的毛髮",即不是傾斜的毛髮,意思是不違背戒律。
437.Parasantakaṃ deti dukkaṭamevāti vissāsagāhena dānaṃ sandhāya vuttaṃ. Thullaccayanti ettha bhaṇḍadeyyampi hoti eva.
Tañca kho vatthupūjanatthāyāti mātāpitūnampi pupphaṃ dentena vatthupūjanatthāyeva dātabbanti dasseti. Maṇḍanatthāya pana sivaliṅgādipūjanatthāyāti ettakameva vuttattā 『『imaṃ vikkiṇitvā jīvissantī』』ti mātāpitūnaṃ dātuṃ vaṭṭati, sesañātīnaṃ pana tāvakālikameva dātuṃ vaṭṭati. Ñātisāmaṇerehevāti tesaṃ gihikammaparimocanatthaṃ vuttaṃ. Itareti aññātakā, tehipi sāmaṇerehi ācariyupajjhāyānaṃ vattasīsena haritabbaṃ. Cūḷakanti upaḍḍhabhāgatopi upaḍḍhaṃ.
Sāmaṇerā…pe… ṭhapentīti arakkhitāgopitaṃ sandhāya vuttaṃ. Tattha tatthāti magge vā cetiyaṅgaṇe vā. 『『Sāmaṇerehi dāpetuṃ na labhantī』』ti idaṃ sāmaṇerehi gihīnaṃ kammaṃ kāritaṃ viya hotīti vuttaṃ, na pana pupphadānaṃ hotīti sāmaṇerānampi na vaṭṭanato. Vuttañca 『『sayamevā』』tiādi. 『『Avisesena vutta』』nti iminā sabbesampi na vaṭṭatīti dasseti.
Khīṇaparibbayānanti āgantuke sandhāya vuttaṃ. Paricchinnesupi rukkhesu 『『idha phalāni sundarānī』』tiādiṃ vadantena kulasaṅgaho kato nāma hotīti āha 『『evaṃ pana na vattabba』』nti.
Rukkhacchallīti rukkhattaco. Abhājanīyattā garubhaṇḍaṃ vuttaṃ. Vuttanayenāti paṇṇadānampi pupphaphalādīsu vuttanayena kulasaṅgaho hotīti dasseti.
Pubbevuttappakāranti mama vacanena bhagavato pāde vandathātiādinā vuttappakārasikkhāpade paṭhamaṃ vuttaṃ. 『『Pakkamatāyasmā』』ti idaṃ pabbājanīyakammavasena vuttaṃ. Puna 『『pakkamatāyasmā』』ti idampi pabbājanīyakammakatassa vattavasena vuttaṃ. Ettha ca assajipunabbasukehi ācariyesu anekavidhesu anācāresu paññapetabbā āpattiyo sikkhāpadantaresu paññattā evāti tā idha apaññapetvā kuladūsakānaṃ pabbājanīyakammavasena niggahaṃ kātuṃ tattheva sammā avattitvā kārakasaṅghaṃ chandagāmitādīhi pāpentānaṃ samanubhāsanāya saṅghādisesaṃ āropitañca idaṃ sikkhāpadaṃ paññattanti veditabbaṃ. Paṭhamasaṅghabhedasadisānevāti ettha aṅgesupi yathā tattha parakkamanaṃ, evamidha chandādīhi pāpanaṃ daṭṭhabbaṃ. Sesaṃ tādisamevāti.
Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.
Nigamanavaṇṇanā
- Itare pana yāvatatiyakāti veditabbāti sambandho. Yo hi jaro ekasmiṃ divase āgantvāpi gato anantaresu dvīsu divasesu anuppajjitvā tatiye divase uppajjati, so tatiyako. Yo pana tatiyepi anuppajjitvā catutthe eva divase uppajjati, so catutthako cāti vuccati. Taṃ sandhāyāha 『『yathā tatiye』』tiādi. 『『Akāmena avasenā』』ti iminā appaṭikammakaraṇaṃ nāma yasmā alajjilakkhaṇaṃ, saggamokkhāvaraṇañca, tasmā āpanno puggalo 『『pacchā parivasissāmī』』ti vikkhipituṃ na labhati, saṅghena ca anicchantasseva parivāso dātabboti dasseti. Pāḷiyaṃ ciṇṇamānatto bhikkhu…pe… abbhetabboti ettha yo bhikkhu ciṇṇamānatto, so bhikkhu abbhetabboti evaṃ bhikkhusaddadvayassa yojanā veditabbā. Te ca bhikkhū gārayhāti ūnabhāvaṃ ñatvā abbhenti, dukkaṭāpajjanena garahitabbā. Sāmīcīti vattaṃ.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Terasakavaṇṇanānayo niṭṭhito.
-
Aniyatakaṇḍo
-
Paṭhamaaniyatasikkhāpadavaṇṇanā
以下是巴利文的完整直譯: "給予他人"指的是通過信任的接受給予,是輕罪的意思。在這裡,"大施"也指施捨給財物。 "然而,確實是爲了供奉物品",這表明在給予父母花時也是爲了供奉物品。爲了裝飾,特別是爲了供奉西瓦靈等,因此說"這將被出售以維持生命",父母是可以給予的,而其他親屬則只適合短期給予。爲了釋放他們的家庭事務,這裡提到是針對那些家屬。其他的,即是其他親屬,他們也應該在師長的監督下被帶走。小的,即是部分的。 "小沙門……"等,指的是被保護和照顧的意思。那裡、那裡,即在道路上或佛塔的院落中。"無法通過沙門給予"這句話表明,沙門的事情是像家人一樣做的,而不是給予花。因此,沙門也不適合。也提到"自己"等。"無區別地說",這表明所有人都不適合。 "關於被消耗的",指的是外來的意思。在有限的樹木中,"這裡的果實是美麗的"等話語表示家族聯繫的建立,因此說"這樣是不適合的"。 "樹的陰影",即樹的廕庇。由於沒有容器而提到重物。根據所說的,給予葉子、花、果實等的家族聯繫也表明。 "以前所說的方式",即根據我的話,向佛陀的雙足禮拜等所說的方式是第一次提到的。"由於離開",這是指放棄的行為。再次"由於離開",這也是指放棄的行為。在這裡,應該根據許多種類的行為來給老師們設定各種不當行為的懲罰,因此應該在這裡不適合家庭的懲罰中進行適當的行為,應該在這裡設定這個戒律。關於第一次的分裂,像這樣在這裡的行為,應該在這裡通過各種行為來觀察。其他的也是如此。 家庭不當行為的戒律解釋完成。 總結解釋 其他的,應該理解為"直到第三天"的關係。因為如果衰老在某一天到來,但在接下來的兩天中沒有出現,而在第三天出現,那麼他就是第三人。如果在第三天也沒有出現,而在第四天才出現,那麼他就是第四人,故而說"如同第三天"等。"由於沒有意願而被動",這是指沒有任何行為的意思,因為這是不羞恥的特徵,且是對天界和解脫的障礙,因此被陷入的個人"隨後無法被拋棄",因此說通過僧團的意願,應該給予不想要的歸屬。巴利文中提到被切斷的比丘……等,表示如果比丘被切斷,他就是被拋棄的,因此應該這樣理解比丘的兩個詞。他們也因為知道缺乏而被指責,因而因輕罪應受到譴責。適當地,這就是行為。 如此《薩曼塔帕薩迪卡》中的《律藏》註釋中的疑惑澄清。 關於第十三條的解釋完成。 不定的部分 第一不定戒律的解釋
- Puttasaddena sāmaññaniddesato, ekasesanayena vā puttīpi gahitāti āha 『『bahū dhītaro cā』』ti. Tadanantaranti bhikkhūnaṃ bhojanānantaraṃ.
444-5.Taṃ kammanti taṃ methunādiajjhācārakammaṃ. Pāḷiyaṃ 『『sotassa raho』』ti idaṃ atthuddhāravasena vuttaṃ, upari sikkhāpade 『『na heva kho pana paṭicchanna』』ntiādinā (pārā. 454) etassa sikkhāpadassa visayaṃ paṭikkhipitvā 『『alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitu』』nti visayantarabhūtasotarahassa visuṃ vakkhamānattā, idha pana cakkhurahova adhippeto 『『paṭicchanne āsane』』tiādivacanato, 『『sakkā hoti methunaṃ dhammaṃ paṭisevitu』』nti vuttattā ca. Tenāha 『『kiñcāpī』』tiādi. Paricchedoti rahonisajjāpattiyā vavatthānaṃ.
Idāni cakkhuraheneva āpattiṃ paricchinditvā dassento 『『sacepi hī』』tiādimāha. 『『Pihitakavāṭassā』』ti iminā paṭicchannabhāvato cakkhussa rahova adhippeto, na sotassa rahoti dasseti. Tenāha 『『apihitakavāṭassa…pe… anāpatti』』nti. Na hi kavāṭapidahanena sotassa raho vigacchati, cakkhussa raho eva pana vigacchati. 『『Antodvādasahatthepī』』ti idaṃ dutiyasikkhāpade āgatasotassa rahena āpajjitabbaduṭṭhullavācāpattiyā sabbathā anāpattibhāvaṃ dassetuṃ vuttaṃ. Dvādasahatthato bahi nisinno hi tattha sotassa rahasabbhāvato duṭṭhullavācāpattiyā anāpattiṃ na karoti, tathā ca 『『anāpattiṃ na karotī』』ti sāmaññato na vattabbaṃ siyā, 『『methunakāyasaṃsaggāpattīhi anāpattiṃ karotī』』ti visesetvā vattabbaṃ bhaveyya. Tasmā tathā taṃ avatvā sabbathā anāpattiṃ dassetumeva 『『dvādasahatthe』』ti vuttanti gahetabbaṃ. Yadi hi cakkhusseva rahabhāvaṃ sandhāya vadeyya, 『『antodvādasahatthe』』ti na vadeyya appaṭicchanne tato dūre nisinnepi cakkhussa rahāsambhavato . Yasmā nisīditvā niddāyanto kapimiddhapareto kiñci kālaṃ cakkhūni ummīleti, kiñci kālaṃ nimmīleti. Tasmā 『『niddāyantopi anāpattiṃ karotī』』ti vuttaṃ.
Paṭiladdhasotāpattiphalāti antimaparicchedato vuttaṃ. Nisajjaṃ paṭijānamānoti methunakāyasaṃsaggādivasena raho nisajjaṃ paṭijānamānoti attho. Tenāha 『『pārājikena vā』』tiādi. Na appaṭijānamānoti alajjīpi appaṭijānamāno āpattiyā na kāretabbova. So hi yāva dosaṃ na paṭijānāti, tāva 『『neva suddho, nāsuddho』』ti vā vattabbo, vattānusandhinā pana kāretabbo. Vuttañhetaṃ –
『『Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;
Bahumpi alajjī bhāseyya, vattānusandhitena kāraye』』ti. (pari. 359);
Nisajjādīsu…pe… paṭijānamānova tena so bhikkhu kāretabboti ettha paṭijānamānoti pāḷiyaṃ anāgatampi adhikārato āgatamevāti katvā vuttaṃ.
Vadāpethāti tassa iddhiyā vigatāsaṅkopi taṃ ovadanto āha, anupaparikkhitvā adese nisinnā 『『mātugāmena saddhiṃ ekāsane thero raho nisinno』』ti evaṃ mādisehipi tumhe tumhākaṃ avaṇṇaṃ vadāpetha kathāpayittha, mā puna evaṃ karitthāti adhippāyo. Evamakāsinti nigūhitabbampi imaṃ visesādhigamaṃ pakāsento taṃ saddhāpetumeva evamakāsinti attho. Rakkheyyāsimanti imaṃ uttarimanussadhammaṃ aññesaṃ mā pakāsayi.
以下是巴利文的完整直譯: "通過兒子的聲音"是指通過一般的定義,或是通過單一的稱呼來理解"兒子"的意思,因此說"有許多女兒"。緊接著是指比丘的用餐之後。 444-5. "那種行為"是指那種與性相關的行為。在巴利文中"耳朵的隱秘"是爲了說明其意義,而在更高的戒律中"確實並不是隱藏的"等(見《大品律》454)排除了這一戒律的範圍,因此"對於母親來說,使用不當的言辭是可以被指責的"等,表明這裡的耳朵是隱秘的,"在隱秘的座位上"等話語表明,"可以接觸與性相關的法"的意思。因此說"即使有些"等。限制是指隱秘的行為。 現在通過眼睛的隱秘限制來說明"即使如此"等。"由於封閉的門",在這裡是指隱秘的狀態,因此說明眼睛的隱秘,而非耳朵的隱秘。因此說"未封閉的門……等……沒有過失"。因為通過封閉的門,耳朵的隱秘並不會消失,而眼睛的隱秘則會消失。"在內部的十二手指之外",這是爲了說明因耳朵的隱秘而應受的輕罪的所有情況。坐在十二手指外的人,由於耳朵的隱秘特性,不會因不當言辭而受罰,因此說"不會受罰"是一般的說法,而"因性行為接觸而受罰"則應特別說明。因此,應該理解為"在十二手指之外"是爲了說明所有情況下的無過失。如果是指眼睛的隱秘狀態,那麼就不會說"在內部的十二手指內"而是會說在未封閉的門外。因為坐著打瞌睡的猴子,偶爾會睜開眼睛,偶爾會閉上眼睛。因此說"即使在打瞌睡也不會受罰"。 "獲得了初果"是指最後的限制。通過坐著來作出承諾,意指因性行為接觸等而隱秘地坐著作出承諾。因此說"或通過禁止的"等。並非輕視承諾,甚至不承認的承諾也不應受到懲罰。因為只要他不承認過失,就可以說"既不清凈,也不不清凈",但根據行為的因果關係應受到懲罰。如下所述: "承諾在羞恥中做出,而在不羞恥中則並不存在;即使在不羞恥中也會說很多,因行為的因果關係而受到懲罰。"(見《大品律》359) 在坐著等……等,承諾的比丘應當受罰,因此這裡的承諾是指根據未來的權威作出的承諾。 "說話的"是指因他具有的能力而沒有疑慮地說,未經過思考就坐著說"與女人一起坐在一個座位上的長老隱秘地坐著"等,意指即使在這樣的情況下也請你們說出你們的缺陷,不要再次這樣做。這樣做的意思是指隱藏的事情應當被顯露出來,以使他人信任。因此說"我應該保護"這一更高的教義不應被他人顯露。
451.Nisajjāya pācittiyanti rahonisajjassāde vattamāne pācittiyaṃ. Sace pana so rahonisajjassādaṃ paṭivinodetvā kammaṭṭhānamanasikārādinā aññavihito, niddūpagato vā anāpatti eva. Tenāha 『『assāde uppanne』』ti. 『『Nisinnāya itthiyā』』ti iminā nisīdanakkhaṇe assādābhāvaṃ dasseti. Yadi hi nisīdanakkhaṇe assādo uppajjeyya, tena uṭṭhātabbaṃ. Itarathā āpatti eva itthiyā uṭṭhāyuṭṭhāya punappunaṃ nisīdane viya, tatthāpi bhikkhussa uṭṭhahato anāpatti, tena rahonisajjāpatti akiriyasamuṭṭhānāpi hotīti vadanti. Idaṃ pana aniyatasikkhāpadaṃ, anantarañcāti dvepi visuṃ āpattipaññāpanavasena paññattāni na honti rahonisajjādīsu āpattiyā sikkhāpadantaresu paññattattā. Pārājikādiāpattīhi pana kenaci coditassa anuvijjakehi vinicchayakāraṇanayadassanatthaṃ evaṃ vatthuvasena dvidhā vibhajitvā paññattāni, imāneva ca yasmā bhikkhunīnampi vinicchayanayaggahaṇāya alaṃ, tasmā tāsaṃ visuṃ na vuttānīti veditabbaṃ. Yaṃ pana āpattiṃ paṭijānāti, tassa vasenettha aṅgabhedo veditabbo. Teneva 『『ayaṃ dhammo aniyato』』ti vuttaṃ.
Idha aniyatavasena vuttānaṃ pārājikasaṅghādisesapācittiyānaṃ tiṇṇampi aññamaññaṃ sadisasamuṭṭhānāditāya vuttaṃ 『『samuṭṭhānādīni paṭhamapārājikasadisānevā』』ti.
Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyaaniyatasikkhāpadavaṇṇanā
-
『『Na labhati mātugāmena saddhiṃ eko ekāya…pe… nisajjaṃ kappetu』』nti avatvā 『『paṭikkhittaṃ mātugāmenā』』tiādinā vuttattā 『『eko』』ti paccattapadaṃ paṭikkhittapadena na sameti, 『『ekassā』』ti vattabboti sādhento āha 『『itarathā hī』』tiādi.
453.Pariveṇaṅgaṇādīti pariveṇassa māḷakaṃ. Ādi-saddena pākārādiparikkhittaṃ cetiyamāḷakādiṃ saṅgaṇhāti. Antogadhanti appaṭicchannaṭṭhāne eva pariyāpannaṃ. Idha itthīpi anāpattiṃ karotīti sambandho. Kasmā pana itthī idheva anāpattiṃ karoti, na purimasikkhāpadeti? Imassa sikkhāpadassa methunaṃ vinā duṭṭhullavācāya vasena āgatattā. Methunameva hi itthiyo aññamaññaṃ paṭicchādenti mahāvane dvāraṃ vivaritvā niddūpagatamhi bhikkhumhi viya. Duṭṭhullaṃ pana na paṭicchādenti, teneva duṭṭhullavācāsikkhāpade 『『yā tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpesu』』nti (pārā. 283) vuttaṃ, tasmā 『『itthīpi anāpattiṃ karotī』』ti vuttaṃ, 『『appaṭicchannaṭṭhānattā』』tipi kāraṇaṃ vadanti.
Kāyenāpi duṭṭhullobhāsasambhavato imasmiṃ sikkhāpade cakkhussa raho, sotassa raho ca adhippetoti āha 『『anandho abadhiro』』tiādi. Keci pana vibhaṅge 『『nālaṃ kammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevitu』nti (pārā. 454) ettakameva vatvā 『na sakkā hoti kāyasaṃsaggaṃ samāpajjitu』nti avuttattā appaṭicchannepi ṭhāne raho aññesaṃ abhāvaṃ disvā ekāya itthiyā kāyasaṃsaggopi sakkā āpajjitunti antodvādasahatthe savanūpacāre ṭhito abadhiropi andho kāyasaṃsaggassāpi sabbhāvābhāvaṃ na jānātīti kāyena duṭṭhullobhāsanasabbhāvaṃ amanasikatvāpi kāyasaṃsaggāpattiyāpi parihārāya anandho abadhirotiādi vutta』』nti vadanti. Yaṃ pana sāratthadīpaniyaṃ 『『kāyasaṃsaggavasena anandho vutto』』ti (sārattha. ṭī.
以下是巴利文的完整直譯: "對於坐下"是指在隱秘的坐下時會受到波逸提。但是如果他通過禪修等其他方式消除了隱秘坐下的樂趣,或是進入睡眠狀態,則沒有過失。因此說"當樂趣生起時"。"對於坐著的女人",這表明在坐下的那一刻沒有樂趣。因為如果在坐下的那一刻有樂趣生起,那麼就應該起身。否則就像反覆坐下起身一樣會有過失,但如果比丘起身了,則沒有過失,因此隱秘坐下的過失也是由於行為而產生的。這是不定的戒律,而且是相鄰的,因此這兩個都不是由於隱秘坐下等過失而單獨制定的戒律,而是在其他戒律中制定的。但是爲了讓調查者瞭解判決的理由,以案例的形式分為兩種,而這些對比丘尼來說也足夠理解判決的方式,因此沒有單獨提及。他承認的過失,應該根據它來理解其組成部分。因此說"這法是不定的"。 在這裡提到的不定的、波羅夷、僧伽婆尸沙、波逸提等三種,由於彼此相似的產生等,所以說"產生等與第一波羅夷相似"。 第一不定戒律的解釋完成。 第二不定戒律的解釋 沒有說"不得與女人一個人單獨坐下"等,而是說"被禁止與女人"等,因此"一個人"這個單數詞語與被禁止的詞語不符合,應該說"一個女人"。 "在房間的院落"等,即房間的庭院。"等"一詞包括了被圍繞的佛塔等。"包含在內",即僅限於未隱藏的地方。在這裡女人也不會受到過失。為什麼在這裡女人不會受到過失,而不是在前一個戒律中呢?因為這個戒律是關於不當言辭而非性行為。因為女人們互相隱藏性行為,就像在大林中打盹的比丘一樣。但是她們不會隱藏不當言辭,因此在不當言辭的戒律中說"那些有羞恥心的女人出來譴責比丘"。因此說"女人也不會受到過失",也有"因為是未隱藏的地方"的理由。 由於身體也可能產生不當言辭,在這個戒律中,眼睛的隱秘和耳朵的隱秘都是指定的。但有些人說,在分別中只說"不足以作為行為"和"不能接觸性行為"等,卻沒有說"不能接觸身體"等,看到在未隱藏的地方也有隱秘性,認為即使在十二手指內的聽覺範圍內,即使是聾子和盲人,也不知道身體接觸的存在,因此說"不盲不聾"等,即使沒有考慮到身體不當言辭的可能性,也是爲了避免身體接觸的過失。但是在《要義解釋》中說"由於身體接觸而被稱為不盲"。
2.453) vuttaṃ, taṃ pana kāyena duṭṭhullobhāsanasambhavaṃ amanasikatvā vuttaṃ, kāyasaṃsaggavasenāpīti gahetabbaṃ. Teneva 『『imasmiṃ sikkhāpade sotassa raho eva adhippeto…pe… kenaci pana 『dvepi rahā idha adhippetā』ti vuttaṃ, taṃ na gahetabba』』nti vuttaṃ. Yaṃ pana cakkhussa rahābhāvasādhanatthaṃ 『『na hi appaṭicchanne okāse cakkhussa raho sambhavatī』』tiādi vuttaṃ, taṃ na yuttaṃ atidūratare ṭhitassa kāyena obhāsanampi hatthaggāhādīnipi sallakkhetuṃ asakkuṇeyyattā. Teneva pāḷiyaṃ 『『cakkhussa raho』』ti vuttaṃ, aṭṭhakathāyaṃ appaṭikkhittaṃ. Na kevalañca appaṭikkhittaṃ, atha kho 『『anandho badhiroti ca andho vā abadhiropi na karotī』』ti ca vuttaṃ, tasmā dvepi rahā idha gahetabbā. 『『Antodvādasahatthe』』tiiminā sotassa raho dvādasahatthena paricchinnoti idaṃ dasseti. Cakkhussa raho pana yattha ṭhitassa kāyavikārādayo na paññāyanti, tena paricchinditabboti daṭṭhabbaṃ. Badhiro pana cakkhumāpīti duṭṭhullavācāsaṅghādisesaṃ sandhāya vuttaṃ. Duṭṭhullāpatti vuttāti purimasikkhāpade vuttehi adhikavasena duṭṭhullāpatti ca vuttāti evamattho gahetabbo, na pana duṭṭhullāpatti evāti kāyasaṃsaggassāpi idha gahetabbato. Teneva 『『pārājikāpattiñca parihāpetvā』』ti ettakameva vuttaṃ, itarathā 『『kāyasaṃsaggañcā』』ti vattabbaṃ bhaveyya.
Tisamuṭṭhānantiādi pana purimasikkhāpade āgatehi adhikassa duṭṭhullavācāsaṅghādisesassa vasena vuttaṃ kāyasaṃsaggādīnampi purimasikkhāpade eva vuttattā, idha pana na vuttantipi vadanti, vīmaṃsitvā gahetabbaṃ.
Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito aniyatavaṇṇanānayo.
-
Nissaggiyakaṇḍo
-
Cīvaravaggo
-
Paṭhamakathinasikkhāpadavaṇṇanā
459.Samitāvināti samitapāpena. Gotamakacetiyaṃ nāma gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati.
461.Navamaṃ vā dasamaṃ vāti bhummatthe upayogavacanaṃ. Sace bhaveyyāti sace kassaci kaṅkhā bhaveyya. Vuttasadisanti dasamaṃ vāti vuttasadisaṃ paricchedasadisaṃ, 『『vuttasadisamevā』』tipi likhanti. Dhāretunti ettha āhāti pāṭhaseso daṭṭhabbo.
以下是巴利文的完整直譯: 在《要義解釋》中說"由於身體接觸而被稱為不盲",但這是沒有考慮到身體可能產生不當言辭的情況下所說的。應該理解為也是由於身體接觸的原因。因此說"在這個戒律中,只有耳朵的隱秘被指定"等,但有人說"這裡指定了兩種隱秘",這是不應該接受的。至於爲了證明眼睛的隱秘而說"在未隱藏的地方,眼睛的隱秘是不可能的"等,這是不恰當的,因為即使在很遠的地方,身體的動作和手的抓握等也是可以察覺的。因此在經文中說"眼睛的隱秘",而在註釋中沒有被否定。不僅沒有被否定,而且還說"不盲不聾,或者是盲或聾也不會"等,因此這裡應該包括兩種隱秘。"在十二手指內"表示耳朵的隱秘被十二手指所限定。但是眼睛的隱秘應該被理解為在站立的地方身體的變化不可見的地方。而聾子即使有眼睛也是指不當言辭和僧伽婆尸沙。不當言辭已經在前一個戒律中說過,因此應該理解為在此處說的不當言辭是比前一個戒律更多的,而不是僅僅指不當言辭。因此只說"除了波羅夷過失",否則應該說"包括身體接觸等"。 "三種產生"等,是根據前一個戒律中提到的更多的不當言辭的僧伽婆尸沙而說的,因為身體接觸等在前一個戒律中已經說過,而在這裡沒有說,應該慎重考慮。 第二不定戒律的解釋完成。 不定戒律的解釋完成。 應舍品 袈裟品 第一羯磨戒律的解釋 "已經止息了惡",即已經止息了惡。所謂"瞿曇寺",是指為瞿曇夜叉建造的寺院。 "第九或第十",這是處格用法。"如果有",即如果有任何人有疑慮。"如同所說",即與第十一天相同的限定,也寫作"完全如所說"。"應該保持",這裡應該補充"說"。
463.Sūciyā paṭisāmananti sūcighare saṃgopanaṃ, idañca sūcikammassa sabbassa pariniṭṭhitabhāvadassanatthaṃ vuttaṃ. Etanti naṭṭhacīvaraṃ. Etesampīti naṭṭhacīvarādīni parāmasati, tena cīvarapalibodhābhāvaṃ dasseti. Dutiyassa palibodhassāti āvāsapalibodhassa. Ettha ca niṭṭhitacīvarasmiṃ, ubbhatasmiṃ kathineti dvīhi padehi dvinnaṃ palibodhānaṃ abhāvadassanena atthatakathinassa pañcamāsabbhantare yāva cīvarapalibodhaāvāsapalibodhesu aññataraṃ na upacchijjati, tāva atirekacīvaraṃ dhāretuṃ vaṭṭatīti dīpeti. Pakkamanaṃ anto assāti pakkamanantikā, evaṃ sesāpi veditabbā. Vitthāro panettha āgataṭṭhāne āvi bhavissati.
Dasāhaparamaṃ kālanti accantasaṃyogavacanaṃ. Idañhi vuttaṃ hoti…pe… dasāhaparamabhāvoti idaṃ dasāhaparamatāpadassa atthamattadassanaṃ, dasāhaparamabhāvoti idañhi vuttaṃ hotīti evamettha yojanā veditabbā. Ayamatthotiādi dasāhaparamapadasseva adhippetatthadassanavasena vuttaṃ. Tattha ettako kāloti 『『dasāhaparamatā』』ti vutto yo kālo, so ettako kāloti attho.
Khomanti khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, taṃ vākamayanti vadanti. Kappāsasuttehi vāyitaṃ kappāsikaṃ, evaṃ sesānipi. Kambalanti eḷakādīnaṃ lomamayasuttena vāyitapaṭaṃ. Bhaṅganti khomasuttādīni sabbāni, ekaccāni vā missetvā vāyitaṃ cīvaraṃ. Bhaṅgampi vākamayamevāti keci. Dukūlaṃ pattuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni pana cha cīvarāni etesaññeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. 『『Pattuṇṇaṃ koseyyaviseso』』ti abhidhānakose vuttaṃ. Somāradese, cīnadese ca jātavatthāni somāracīnapaṭāni. Pattuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijanti ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Kapparukkhe nibbattaṃ, devadinnañca khomādīnaṃ aññataraṃ hotīti tesaṃ sabbesaṃ anulomāni. Manussānaṃ pakatividatthiṃ sandhāya 『『dve vidatthiyo』』tiādi vuttaṃ. Iminā dīghato vaḍḍhakīhatthappamāṇaṃ vitthārato tato upaḍḍhappamāṇaṃ vikappanupaganti dasseti. Tathā hi 『『sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakīhatthena diyaḍḍho hattho hotī』』ti (pārā. aṭṭha.
以下是巴利文的完整直譯: "用針整理"是指在針房中保管,這是爲了表示所有針工作的完成。"這個"指的是損壞的袈裟。"這些也"指的是損壞的袈裟等,因此表示沒有袈裟的負擔。"第二個負擔"指的是住處的負擔。在這裡,對於已完成的袈裟和已除去的羯磨,通過兩個詞語表示這兩種負擔的不存在,即在五個月內,直到袈裟負擔或住處負擔中的任何一種消失之前,都可以保持額外的袈裟。"出發在內"即指出發的臨近。其他的也應該這樣理解。但這裡的詳細內容將在出現的地方說明。 "最多十天"是表示極限的說法。這裡的意思是,這就是"最多十天"的意義,即這就是"最多十天"的意思,應該這樣理解這裡的連線。"這就是意思"等,是爲了說明"最多十天"這個詞的預期意義。在那裡,"這麼長時間"即指"最多十天"所說的那個時間。 "細麻"指用細麻線織成的細麻袈裟,他們說這是由麻製成的。用棉線織成的是棉布,其他的也是如此。"毛氈"指用羊等毛製成的織物。"混合"指所有的細麻線等,或者是混合編織的袈裟。有人說"混合"也是由麻製成的。"細紗"、"縫製的織物"、"中國織物"、"神通產生的"、"天賜的"這六種袈裟,因為都是這些的同類,所以沒有單獨說明。因為"細紗"是麻的同類,由於是由麻製成。在詞典中說"縫製的織物是一種綢緞"。"中國"和"索馬里"地區產生的織物是中國和索馬里織物。"縫製"等三種是綢緞的同類,因為是用蟲絲製成的線。"神通產生的"是因為乞丐的功德神通而產生的袈裟。"天賜的"是由菩提樹產生的,或者是麻等的某一種。通過"兩指"表示長度是由木匠手掌的長度測量的一半。
2.348-349) kuṭikārasikkhāpadaṭṭhakathāyaṃ vuttaṃ, tasmā sugataṅgulena dvādasaṅgulā sugatavidatthi vaḍḍhakīhatthena diyaḍḍho hatthoti siddhaṃ. Evañca katvā 『『sugataṅgulena aṭṭhaṅgulaṃ vaḍḍhakīhatthappamāṇa』』nti āgataṭṭhānehi ca sameti.
Taṃ atikkāmayatoti ettha tanti cīvaraṃ, kālaṃ vā parāmasati. Tassa yo aruṇoti cīvaruppādadivasassa yo atikkanto aruṇo. Cīvaruppādadivasena saddhinti cīvaruppādadivasassa ādibhūtena atikkantaaruṇena saddhinti attho, idañca bhagavatā 『『dasāhaparama』』nti vatvā puna 『『ekādase aruṇuggamane』』ti vuttattā pubbāparasaṃsandanatthaṃ saddato gammamānampi 『『cīvaruppādadivasena saddhi』』nti evaṃ vuttaṃ. 『『Dasame aruṇe』』ti vutte eva hi dasāhaparamena saddhiṃ sameti. Divasapariyosānassa avadhibhūtaanāgatāruṇavasena hi divasaṃ atikkantaṃ nāma hoti, na pana divasassa ādibhūtāruṇavasena parivāsādīsu tathā aggahaṇato, idha pana bhagavatā divasassa ādiantaparicchedadassanavasena 『『ekādase aruṇuggamane』』ti vuttaṃ, tasmā aṭṭhakathāyaṃ divasassa ādibhūtaṃ taṃdivasanissitampi aruṇaṃ gahetvā 『『ekādase aruṇuggamane nissaggiyaṃ hotī』』ti vuttaṃ. Aruṇoti cettha sūriyuggamanassa purecaro vaḍḍhanaghanaratto pabhāvisesoti daṭṭhabbo.
Vacanīyoti saṅghāpekkho. Vacanabhedoti 『『ñattiyaṃ dve āpattiyo saratī』』tiādinā vattabbanti adhippāyo.
468.『『Naidha saññā rakkhatī』』ti idaṃ vematikañca anatikkantasaññañca sandhāya vuttaṃ. Yopi evaṃsaññī tassapīti yo anatikkantasaññī, vematiko vā, tassapīti attho. Anaṭṭhato aviluttassa visesamāha 『『pasayhāvahāravasenā』』ti. Theyyāvahāravasena gahitampi idha naṭṭhaṃ.
Anāpatti aññena kataṃ paṭilabhitvātiādi nisīdanasanthataṃ sandhāya vuttaṃ. Yena hi purāṇasanthatassa sāmantā sugatavidatthiṃ anādiyitvā navaṃ nisīdanasanthataṃ kataṃ, tassa taṃ nissaggiyampi tato aññassa paṭilabhitvā paribhuñjantassa anāpattikaranti sijjhanato ayamattho sabbanissaggiyesupi sijjhati.
以下是巴利文的完整直譯: 在《小房子戒律註釋》中說,因此佛舵手指的長度為十二指,木匠手掌的長度為一臂半。這樣做就與出現的地方相符。 "超越它"這裡,它指的是袈裟或時間。"它的天亮"指的是袈裟產生日的天亮時刻。"與袈裟產生日"的意思是,與袈裟產生日的最初天亮一起,這是由於世尊說"最多十天"之後又說"在第十一天天亮時"而說的,爲了連線前後。因為如果說"在第十天天亮時",就與"最多十天"相符。天亮時刻超過一天,是指天亮時刻的結束,而不是在佈施等中這樣理解,但在這裡世尊是爲了表示一天的開始和結束而說"在第十一天天亮時"的,因此在註釋中說"在第十一天天亮時應該捨棄",把天亮時刻作為一天的開始理解。這裡的"天亮"應該理解為太陽出現之前的明亮紅光。 "應該說"指的是要看僧團的意願。"言語的違犯"的意思是,應該說"在佈告中犯有兩個過失"等。 "這裡的概念不保護"這句話,是指對於有疑慮和未超越概念的人。即使是對於有疑慮或未超越概念的人,也是這樣的意思。說明了未損壞和未被竊取的差異,"以強制帶走的方式"。即使是以偷竊的方式取得的,在這裡也算是損壞的。 "沒有過失通過別人取得"等,是指坐墊。因為誰在舊坐墊周圍不取佛手指長度的新坐墊時,那個人取得它並使用時,就沒有過失,這個意思在所有應舍品中都成立。
469.Ticīvaraṃ adhiṭṭhātunti saṅghāṭiādināmena adhiṭṭhātuṃ. 『『Na vikappetu』』nti iminā nāmena na vikappetuṃ, etena vikappitaticīvaro tecīvariko na hoti. Tassa tasmiṃ adhiṭṭhitaticīvare viya avippavāsādinā kattabbavidhi na kātabboti dasseti, na pana vikappane dosoti. Tato paranti catumāsato paraṃ vikappetvā paribhuñjituṃ anuññātanti keci vadanti, aññe pana 『『vikappetvā yāva āgāmivassānaṃ, tāva ṭhapetumeva vaṭṭatī』』ti vadanti, apare pana 『『vikappane na doso, tathā vikappitaṃ parikkhārādināmena adhiṭṭhahitvā paribhuñjitabba』』nti vadanti.
Muṭṭhipañcakanti muṭṭhiyā upalakkhitaṃ pañcakaṃ, catuhatthe minitvā pañcamaṃ hatthaṃ muṭṭhiṃ katvā minitabbanti adhippāyo. Keci pana 『『muṭṭhihatthānaṃ pañcakaṃ muṭṭhipañcakaṃ, tasmā pañcapi hatthe muṭṭhiṃ katvāva minitabbā』』ti vadanti. Muṭṭhittikanti etthāpi eseva nayo. Dvihatthena antaravāsakena timaṇḍalaṃ paṭicchādetuṃ sakkāti āha 『『pārupanenā』』tiādi. Atirekanti sugatacīvarappamāṇato adhikaṃ. Ūnakanti muṭṭhipañcakādito ūnakaṃ, tena ca tesu ticīvarādhiṭṭhānaṃ na ruhatīti dasseti.
Imaṃ saṅghāṭiṃ paccuddharāmīti imaṃ saṅghāṭiadhiṭṭhānaṃ ukkhipāmi pariccajāmīti attho. Kāyavikāraṃ karontenāti hatthena cīvaraṃ parāmasantena, cālentena vā. Vācāya adhiṭṭhātabbāti ettha kāyenapi cāletvā vācampi bhinditvā kāyavācāhi adhiṭṭhānampi saṅgahitanti veditabbaṃ 『『kāyena aphusitvā』』ti vuttattā. Duvidhanti ahatthapāsahatthapāsavasena duvidhaṃ. Tattha hatthapāso nāma aḍḍhateyyahattho vuccati. Dvādasahatthanti keci vadanti , taṃ idha na sameti. 『『Sāmantavihāre』』ti idaṃ ṭhapitaṭṭhānasallakkhaṇayogge ṭhitaṃ sandhāya vuttaṃ. Tato dūre ṭhitampi ṭhapitaṭṭhānaṃ sallakkhentena adhiṭṭhātabbameva. Tatthapi cīvarassa ṭhapitabhāvasallakkhaṇameva pamāṇaṃ. Na hi sakkā sabbathā ṭhānaṃ sallakkhetuṃ. Ekasmiṃ vihāre ṭhapetvā tato aññasmiṃ ṭhapitanti adhiṭṭhātuṃ na vaṭṭati. Keci pana 『『tathāpi adhiṭṭhite na doso』』ti vadanti, taṃ aṭṭhakathāya na sameti, vīmaṃsitabbaṃ. Adhiṭṭhahitvā ṭhapitavatthehīti parikkhāracoḷanāmena adhiṭṭhahitvā ṭhapitavatthehi, teneva 『『imaṃ paccuddharāmī』』ti parikkhāracoḷassa paccuddhāraṃ dasseti. Etena ca tecīvaradhutaṅgaṃ pariharantena paṃsukūlādivasena laddhaṃ vatthaṃ dasāhabbhantare katvā rajitvā pārupituṃ asakkontena parikkhāracoḷavasena adhiṭṭhahitvāva dasāhaṃ atikkametabbaṃ, itarathā nissaggiyaṃ hotīti dasseti. Teneva 『『rajitakālato pana paṭṭhāya nikkhipituṃ na vaṭṭati, dhutaṅgacoro nāma hotī』』ti (visuddhi.
以下是巴利文的完整直譯: "三袈裟的決定"是指以僧伽吒等名稱進行決定。"不應設想"的意思是不要設想,因此設想的三袈裟並不算作三袈裟。它顯示了在已決定的袈裟上,因不應離開等行為而不應被做,不是說設想是過失。因此有人說"超越四個月后可以享用",另一些人則說"設想后直到來年,才應當放下",還有人說"設想沒有過失,因此設想后可用各種器具享用"。 "五指的握持"是指用手握住的五指,四個手指按住,握住第五個手指的意思。有些人說"握住的五指是五指握持,因此應當握住五個手指"。握持的意思也是如此。用兩隻手的中間部分遮住一個區域,是指"通過手指的方式"等。過多的指的是超過佛陀袈裟的標準。少的指的是從五指握持中減少的,因此顯示在這些三袈裟的決定上並不適用。 "我將把這件僧伽吒抬起"的意思是我將抬起這個決定並放棄它。指的是在身體活動時用手接觸袈裟,或是移動它。應當以語言進行決定,因此在這裡應當理解為"不觸碰身體"的說法。二分是指用手握住的兩種方式。在那裡,手握住的意思是指一隻手的手掌。有人說是十二手指,這裡不符合。"在僧團的住處"是指在特定的地方設定的。然後即使在遠處也應當被理解為在特定的地方進行決定。在那裡,袈裟的設定狀態就是標準。並非所有地方都能被理解。在一個住處設定后,再在另一個住處設定是不可行的。有些人說"即使如此,設定也沒有過失",這在註釋中不符合,需謹慎考慮。通過設定的物品進行設定,顯示了通過器具的方式進行設定,因此"我將抬起這個"顯示了器具的抬起。由此可見,三袈裟的修行者通過塵土等方式獲得的衣物,在十天內被洗凈后無法穿著,反之則是應捨棄的。因此"從洗凈的時間開始,不應放棄,稱為修行的盜賊"。
1.25) visuddhimagge vuttaṃ. 『『Puna adhiṭṭhātabbānī』』ti idañca saṅghāṭiāditicīvaranāmena adhiṭṭhahitvā paribhuñjitukāmassa vasena vuttaṃ, itarassa pana purimādhiṭṭhānameva alanti veditabbaṃ. 『『Puna adhiṭṭhātabba』』nti iminā kappabindupi dātabbanti dasseti.
Baddhasīmāyaṃ avippavāsasīmāsammutisambhavato na tattha dupparihāratāti āha 『『abaddhasīmāyaṃ dupparihāra』』nti.
Atirittappamāṇāya chedanakaṃ pācittiyanti āha 『『anatirittappamāṇā』』ti. Tato paraṃ paccuddharitvā vikappetabbāti vassikamāsato paraṃ adhiṭṭhānaṃ paccuddharitvā vikappetabbā, iminā catunnaṃ vassikamāsānaṃ upari adhiṭṭhānaṃ tiṭṭhatīti viññāyati tato paccuddharāyogā. Yañca mātikāṭṭhakathāyaṃ 『『vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahatī』』ti (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) vuttaṃ, taṃ samantapāsādikāyaṃ natthi. Parivāraṭṭhakathāyañca 『『atthāpatti hemante āpajjati, no gimhe』』ti ettha idaṃ vuttaṃ 『『kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati, kurundiyaṃ pana 『kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī』ti vuttaṃ, tampi suvuttaṃ, 『catumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetu』nti hi vutta』』nti (pari. aṭṭha. 323). Tattha mahāaṭṭhakathāyaṃ nivāsanapaccayā dukkaṭaṃ vuttaṃ, kurundaṭṭhakathāyaṃ pana apaccuddhārapaccayā, tasmā kurundiyaṃ vuttanayenāpi vassikasāṭikā vassānamāsātikkamepi adhiṭṭhānaṃ na vijahatīti paññāyati. Adhiṭṭhānavijahanesu ca vassānamāsaābādhānaṃ vigamena vijahanaṃ mātikāṭṭhakathāyampi na uddhaṭaṃ, tasmā samantapāsādikāyaṃ āgatanayena yāva paccuddhārā adhiṭṭhānaṃ tiṭṭhatīti gahetabbaṃ. Nahānatthāya anuññātattā 『『vaṇṇabhedamattarattāpi cesā vaṭṭatī』』ti vuttaṃ. 『『Dve pana na vaṭṭantī』』ti iminā saṅghāṭiādīsu viya dutiye adhiṭṭhānaṃ na ruhati, atirekacīvaraṃ hotīti dasseti. Mahāpaccariyaṃ cīvaravasena paribhogakiccassa abhāvaṃ sandhāya anāpatti vuttā senāsanaparikkhāratthāya dinnapaccattharaṇe viya. Yaṃ pana 『『paccattharaṇampi adhiṭṭhātabba』』nti vuttaṃ, taṃ senāsanatthāyevāti niyamitaṃ na hoti navasu cīvaresu gahitattā, tasmā attano nāmena adhiṭṭhahitvā nidahitvā parikkhāracoḷaṃ viya yathā tathā viniyujjitabbamevāti gahetabbaṃ. Pāvāro kojavoti imesampi paccattharaṇādīnaṃ lokepi voharaṇato senāsanaparikkhāratthāya dinnapaccattharaṇato visuṃ gahaṇaṃ kataṃ.
『『Hīnāyāvattanenā』』ti idaṃ antimavatthuṃ ajjhāpajjitvā bhikkhupaṭiññāya ṭhitassa ceva titthiyapakkantassa ca bhikkhuniyā ca bhikkhunibhāve nirapekkhatāya gihiliṅgatitthiyaliṅgaggahaṇaṃ sandhāya vuttaṃ. Sikkhaṃ apaccakkhāya gihibhāvūpagamanaṃ sandhāya vuttanti keci vadanti, taṃ na yuttaṃ tadāpissa upasampannattā, cīvarassa ca tassa santakattāvijahanato. Pamāṇacīvarassāti pacchimappamāṇaṃ sandhāya vuttaṃ. Dve cīvarāni pārupantassāti gāmappavese diguṇaṃ katvā saṅghāṭiyo pārupanaṃ sandhāya vuttaṃ. 『『Esa nayo』』ti iminā pamāṇayuttesu yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahatītiādiatthaṃ saṅgaṇhāti.
1.25) 在《清凈道》中說。"再決定"是指以僧伽吒等袈裟的名稱進行決定,其他的則應理解為前面的決定無效。"再決定"的意思是即使是小的布片也應給予。 在不固定的邊界上,由於不離開邊界的共識,因此在此沒有難以處理的情況,故說"在不固定的邊界上難以處理"。 "超出女性的標準的裁剪"是指"不超出女性的標準"。因此,超出后應當抬起並設想,意味著在雨季的四個月后應當抬起並設想,顯示在四個雨季的上方有決定存在。並且在《目錄註釋》中說"雨季的袈裟即使在雨季的結束時,也因樹枝遮擋和障礙的消除而決定"(《疑問集》第八章《厚重戒律的說明》),在《普遍註釋》中沒有此說。在《圍繞註釋》中也說"在冬季的情況下,不能在夏季"。這裡說的是"在十月滿月的最後一天設想並放置的雨季袈裟,因在冬季而被接受,而在庫倫地區卻說'在十月滿月的那一天未抬起則在冬季被接受'",這也被很好地解釋為"決定四個月之後再設想"(《圍繞註釋》第八章323)。在這裡,《大註釋》中因居住的緣故而犯有過失,而在庫倫的註釋中則是因未抬起的緣故,因此在庫倫地區也顯示出雨季袈裟因雨季的結束而未決定。關於決定的否定,因雨季的障礙而否定的在《目錄註釋》中也未被提及,因此在《普遍註釋》中應被理解為在抬起后,決定應當存在。由於是爲了洗浴而被允許,因此"即使是僅僅因顏色的差異也可以使用"。而"兩者不應使用"的意思是,像在僧伽吒等處,第二個決定不適用,顯示出額外的袈裟存在。《大過失》中因袈裟的緣故而未能進行使用的情況被提及,作為安置的器具而被給予的如同被使用的墊子。至於"墊子也應當被決定"的說法,指的是僅限於安置的緣故,而不適用於九種袈裟的情況,因此應當以自己的名義進行決定並放置,像器具的袈裟一樣應當如是使用。 "以低賤的方式行走"是指在最後的情況下,涉及到比丘的承認及離開時,涉及到比丘的身份與比丘的身份無關,因而涉及到家居女性與比丘女性的身份。有人說這是指在學習中未被拒絕而進入家居的情況,但這不合理,因為他已經獲得了入門資格,且袈裟的存在也因其存在而被否定。標準袈裟是指最後的標準。兩件袈裟是指在進入村莊時,將其加倍的放置在僧伽吒上。通過"這就是方法"的說法,意味著在標準的情況下,任何地方的裁剪決定都是被否定的。
Aññaṃ pacchimappamāṇaṃ nāma natthīti sutte āgataṃ natthīti adhippāyo. Idāni tameva vibhāvetuṃ 『『yañhī』』tiādi vuttaṃ, taṃ na sameti, saṅghāṭiādīnaṃ muṭṭhipañcakādiheṭṭhimappamāṇassa sutte anāgatattāti adhippāyo.
Mahantaṃ vā khuddakaṃ karotīti ettha atimahantaṃ cīvaraṃ muṭṭhipañcakādipacchimappamāṇayuttaṃ katvā samantato chindanenāpi vicchindanakāle chijjamānaṭṭhānaṃ chiddasaṅkhyaṃ na gacchati adhiṭṭhānaṃ na vijahati evāti sijjhati, 『『ghaṭetvā chindati, na bhijjatī』』ti vacanena ca sameti. Parikkhāracoḷaṃ pana vikappanupagapacchimappamāṇato ūnaṃ katvā chinnaṃ adhiṭṭhānaṃ vijahati adhiṭṭhānassa anissayattā. Tāni puna baddhāni ghaṭitāni adhiṭṭhātabbamevāti veditabbaṃ . Keci pana 『『vassikasāṭikacīvare dvidhā chinne yadipi ekekaṃ khaṇḍaṃ pacchimapacchimappamāṇaṃ pahoti, ekasmiṃyeva khaṇḍe adhiṭṭhānaṃ tiṭṭhati, na itare, 『『dve pana na vaṭṭantī』』ti vuttattā. Nisīdanakaṇḍuppaṭicchādīsupi eseva nayoti vadanti.
Sammukhe pavattā sammukhāti paccattavacanaṃ, tañca vikappanavisesanaṃ, tasmā 『『sammukhe』』ti bhummatthe nissakkavacanaṃ katvāpi atthaṃ vadanti, abhimukheti attho. Atha vā sammukhena attano vācāya eva vikappanā sammukhāvikappanā. Parammukhena vikappanā parammukhāvikappanāti karaṇatthenāpi attho daṭṭhabbo, ayameva pāḷiyā sameti. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Ettāvatā nidhetuṃ vaṭṭatīti ettakeneva vikappanākiccassa niṭṭhitattā, atirekacīvaraṃ na hotīti dasāhātikkame na nissaggiyaṃ janetīti adhippāyo. Paribhuñjituṃ…pe… na vaṭṭatīti sayaṃ apaccuddharaṇaṃ paribhuñjane pācittiyaṃ, adhiṭṭhāne paresaṃ vissajjane dukkaṭañca sandhāya vuttaṃ.
Aññaṃ pacchimappamāṇaṃ nāma natthīti sutte āgataṃ natthīti adhippāyo. 現在爲了闡明這一點,"在何處"等的說法並不相符,指的是僧伽吒等的五指握持等的後部標準的說法是指未來的意思。 "做大的或做小的"在這裡指的是極大的袈裟,結合五指握持等的後部標準,因而即使在從四面切割的情況下,切割的地方也不會達到決定,決定不會被放棄,因此"切割並斷裂,而不破裂"的說法也符合這一點。而器具袈裟則因超出後部標準而被減少,因此決定會被放棄。那些再次被束縛的、被切割的應當被理解為必須被決定。有些人說"雨季袈裟切割成兩部分,即使每一部分都是後部標準,仍然在同一部分上保持決定,而其他部分則不然",因此"兩者不應使用"的說法也在此適用。 "面對面發生"是指面對面的表達,這也是設想的特別說明,因此"面對面"是指地面上的明確表達,"面對"是其意思。或者說,面對面地用自己的語言進行設想就是面對的設想。通過前面進行設想是指通過前面的設想,意圖也應當被理解,這在巴利文中是相符的。"接近的接近狀態"是指近與遠的狀態。因此,至此可見,決定的工作已經完成,因此超出袈裟的情況不會存在,故"超過十天的情況下不應產生過失"的意思是指。 "享用……等……不應當"是指自己未抬起的享用是過失,關於決定他人的放棄是指過失。
Paribhogādayopi vaṭṭantīti paribhogavissajjanaadhiṭṭhānānipi. Api-saddena nidhetumpi vaṭṭatīti attho, etena ca paccuddhārepi kate cīvarampi vikappitacīvarameva hoti, na atirekacīvaraṃ. Taṃ pana ticīvarādināmena adhiṭṭhātukāmena adhiṭṭhahitabbaṃ, itarena vikappitacīvarameva katvā paribhuñjitabbanti dasseti. Keci pana 『『yaṃ vikappitacīvaraṃ, taṃ yāva aparibhogakālā apaccuddharāpetvāva nidahitabbaṃ, paribhogakāle pana sampatte paccuddharāpetvā adhiṭṭhahitvā paribhuñjitabbaṃ. Yadi hi tato purepi paccuddharāpeyya, paccuddhāreneva vikappanāya vigatattā atirekacīvaraṃ nāma hoti, dasāhātikkame ca nissaggiyaṃ pācittiyaṃ. Tasmā yaṃ aparibhuñjitvāva ṭhapetabbaṃ, tadeva vikappetabbaṃ, paccuddhāre ca kate antodasāheyeva adhiṭṭhātabbaṃ. Yañca aṭṭhakathāyaṃ 『tato pabhuti paribhogādayopi vaṭṭantī』tiādi vuttaṃ, taṃ pāḷiyā virujjhatī』』ti vadanti, taṃ tesaṃ matimattameva. Pāḷiyañhi 『『antodasāhaṃ adhiṭṭheti, vikappetī』』ti (pārā. 469) ca 『『sāmaṃ cīvaraṃ vikappetvā apaccuddhāraṇaṃ paribhuñjeyya pācittiya』』nti (pāci. 373) ca 『『anāpatti so vā deti, tassa vā vissāsanto paribhuñjatī』』ti (pāci. 374) ca sāmaññato vuttattā, aṭṭhakathāyañca 『『imaṃ cīvaraṃ vā vikappanaṃ vā paccuddharāmī』』tiādinā paccuddhāraṃ adassetvā 『『mayhaṃ santakaṃ paribhuñja vā vissajjehi vā』』ti evaṃ attano santakattaṃ amocetvāva paribhogādivaseneva paccuddhārassa vuttattā, 『『tato pabhuti paribhogādayopi vaṭṭantī』』ti adhiṭṭhānaṃ vināpi visuṃ paribhogassa, nidahanassa ca vuttattā vikappanānantarameva paccuddharāpetvā anadhiṭṭhahitvā eva ticīvaravirahitaṃ vikappanārahaṃ cīvaraṃ paribhuñjituṃ, nidahituñca idaṃ pāṭekkaṃ vinayakammanti khāyati. Apica bahūnaṃ pattānaṃ vikappetuṃ, paccuddhāretuñca vuttattā paccuddhārena tesaṃ atirekapattatā dassitāti sijjhati tesu ekasseva adhiṭṭhātabbato. Tasmā aṭṭhakathāyaṃ āgatanayeneva gahetabbaṃ.
Paññattikovido na hotīti evaṃ vikappite 『『anantarameva evaṃ paccuddharitabba』』nti vinayakammaṃ na jānāti. Tenāha 『『na jānāti paccuddharitu』』nti, imināpi cetaṃ veditabbaṃ 『『vikappanānantarameva paccuddhāro kātabbo』』ti.
關於享用等也是可以的,意思是享用、放棄、決定等也是可以的。"也"字表示可以進行存放。這樣做的話,即使進行了抬起,也只是設想過的袈裟,而不是額外的袈裟。但是想要以三袈裟等的名義進行決定的人,應該進行決定,其他人則只能將其作為設想過的袈裟來享用。有些人說"凡是設想過的袈裟,在未享用之前都應該存放而不抬起,到了享用的時候再抬起決定后享用。因為如果在此之前就抬起,由於抬起而放棄了設想,就成了額外的袈裟,超過十天就會犯過失。因此只有尚未享用的,才應該進行設想,在抬起后也只能在十天內進行決定。而在註釋中說'從那時起享用等也是可以的'等,這與巴利文相違背",這只是他們的觀點。因為在巴利文中說"在十天內進行決定和設想"、"自己設想袈裟后未抬起而享用,犯過失"、"他人給予或信任而享用,無過失"等,總的來說是這樣說的。而在註釋中也沒有顯示抬起,而是說"我抬起這個袈裟或設想"等,也沒有表達自己的所有權,而只是通過享用等的方式提到了抬起,因此在設想之後,立即抬起而不決定,享用或存放尚未決定的袈裟,這似乎是一個單獨的戒律。另外,由於提到了設想和抬起許多衣缽,因此通過抬起顯示了它們的額外性,因此應該只決定一件。因此應該按照註釋中的方法來理解。 "不熟悉戒律"指的是,即使這樣設想,"立即就應該這樣抬起"的戒律不知道。因此說"不知道抬起",這也表示"設想之後立即應該進行抬起"。
Avisesena vuttavacananti ticīvarādīnaṃ sādhāraṇavacanena vuttavacanaṃ. Yaṃ panettha 『『viruddhaṃ viya dissatī』』ti vatvā taṃ virodhāsaṅkaṃ nivattetuṃ 『『ticīvarasaṅkhepena…pe… vikappanāya okāso dinno hotī』』ti vuttaṃ, taṃ 『『adhiṭṭheti vikappetī』』ti sāmaññato vuttepi ticīvarampi vikappetīti ayamattho na sijjhati, 『『ticīvaraṃ adhiṭṭhātuṃ na vikappetu』』nti (mahāva. 358) visesetvā vuttattā. Yaṃ pana adhiṭṭhātabbaṃ, taṃ adhiṭṭhāti. Yaṃ ticīvaravirahitaṃ, taṃ vikappetabbaṃ, taṃ vikappetīti evamattho sijjhatīti. Tasmā ettha pubbāparavirodho na dissati sāmaññavacanassa vuttāvaseseyeva avatiṭṭhanato. Yaṃ panettha ticīvarassāpi vikappanavidhiṃ dassetuṃ 『『ticīvaraṃ ticīvarasaṅkhepenā』』tiādi vuttaṃ. Tattha ticīvarasaṅkhepena parihariyamānesu ekampi paccuddharitvā vikappetuṃ na vaṭṭati, ticīvarato pana ekaṃ vā sakalameva vā apanetvā aparaṃ ticīvaraṃ ticīvarasaṅkhepena pariharitukāmassa vā ticīvarādhiṭṭhānaṃ muñcitvā parikkhāracoḷavaseneva sabbacīvaraṃ paribhuñjitukāmassa vā purimaṃ adhiṭṭhitacīvaraṃ paccuddharitvā vikappetuṃ vaṭṭatīti evamadhippāyena 『『ticīvare ekena cīvarena vippavasitukāmo hotī』』tiādi vuttaṃ siyā, iccetaṃ pāḷiyā saddhiṃ sameti. Atha punapi tadeva ticīvarādhiṭṭhānena adhiṭṭhātukāmo hutvā vippavāsasukhatthaṃ paccuddharitvā vikappetīti iminā adhippāyena vuttaṃ siyā, taṃ 『『ticīvaraṃ adhiṭṭhātuṃ na vikappetu』』nti (mahāva. 358) iminā vacanena na sameti. Yadi hi sesacīvarāni viya ticīvarampi paccuddharitvā vikappetabbaṃ siyā, 『『ticīvaraṃ adhiṭṭhātuṃ na vikappetu』』nti idaṃ vacanameva niratthakaṃ siyā sesacīvarehi ticīvarassa visesābhāvā. Tasmā 『『vikappetī』』ti idaṃ ticīvaravirahitameva sandhāya vuttaṃ. Ticīvaraṃ pana vikappetuṃ na vaṭṭatīti viññāyati, teneva dutiyakathinasikkhāpadassa anāpattivāre 『『vikappetī』』ti idaṃ na vuttaṃ, vīmaṃsitvā yathā pāḷiyā saddhiṃ na virujjhati, tathā ettha adhippāyo gahetabbo.
Tuyhaṃdemītiādīsu pariccattattā manasā asampaṭicchantepi sampadānabhūtasseva santakaṃ hoti, so icchitakkhaṇe gahetuṃ labhati. Itthannāmassāti parammukhe ṭhitaṃ sandhāya vadati. Yassa pana ruccatītiādi ubhohipi pariccattatāya assāmikataṃ sandhāya vuttaṃ.
『『Taṃ na yujjatī』』ti idaṃ antodasāhe eva vissāsaggahaṇaṃ sandhāya anāpattivārassa āgatattā, idha nissaggiyacīvarassa kappiyabhāvakaraṇatthaṃ lesena gahitattā ca vuttaṃ, keci pana 『『parehi sabhāgena acchinne, vissāsaggahite ca puna laddhe doso na dissatī』』ti vadanti. Anadhiṭṭhānenāti kāyavācāhi kattabbassa akaraṇenāti adhippāyo. Cīvarassa attano santakatā, jātipamāṇayuttatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni.
Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.
-
Udositasikkhāpadavaṇṇanā
-
Dutiye avippavāseti avippavāse nipphādetabbe, vippavāsadosābhāve sādhetabbe kattabbā sammutīti attho.
475.Paṭisiddhapariyāpannenāti vippavasituṃ paṭisiddhesu tīsu cīvaresu antogadhena, ekena ca avayave samudāyopacāraṃ dasseti.
478-
Avisesena vuttavacananti ticīvarādīnaṃ sādhāraṇavacanena vuttavacanaṃ. 這裡所說的「沒有區別地說」是指用袈裟等的普遍用語所表達的意思。至於這裡所說的「看起來像是相對的」,是爲了消除對立的疑慮而說「以袈裟為標準……等……給予設想的機會」,這裡「決定並設想」的一般說法也適用於袈裟,因此這個意思並不成立,"不能決定袈裟"(《大論》358)是特別說明的。至於應當決定的,確實是決定的。至於缺乏袈裟的,確實是可以設想的,因此這個意思是成立的。因此,在這裡,前後對立並不明顯,普遍用語的剩餘部分是保持的。至於這裡說的「以袈裟為標準」,是爲了展示袈裟的設想規則。在那裡,因袈裟的標準而被保護的情況下,抬起一個也不適合設想,然而從袈裟中抬起一個或全部抬起,想要以袈裟的標準繼續保護的,或者放棄袈裟的決定,想要以器具的袈裟來享用的,或者抬起之前的決定袈裟來設想的,都是可以的,因此可以說「以一件袈裟為標準想要離開」這類說法在巴利文中是相符的。再者,作為袈裟的決定者,想要爲了離開而抬起並設想的,這樣的意思也可以說是,然而「不能決定袈裟」這句話與此不符。如果其他袈裟也像袈裟一樣被抬起並設想的話,「不能決定袈裟」這句話就顯得沒有意義,因為沒有其他袈裟的特殊性。因此,「設想」是指缺乏袈裟的情況。顯然,不能設想袈裟的意思是,因而在第二個戒律的過失規則中「設想」並沒有被提到,經過思考後與巴利文並不相悖,因此在這裡的意思應當被理解為。 「你們的……」等因放棄而不被心中接受的,即使是給予的也只是擁有的,在想要的時候可以獲得。這裡是指站在前面的人。至於「他所歡喜的」這句話,二者都是因放棄而與他人無關的意思。 「那是不適合的」是指在最後的情況下,關於信任的接受與放棄的過失規則的到來,這裡是爲了說明無放棄的袈裟的適用性而輕微地被接受,有些人則說「在他人共同的情況下,信任的接受再被獲得時沒有過失」。「未決定」是指不執行應當做的事情。袈裟的自我擁有、種類的適用、切斷的障礙、額外的袈裟、超過十天,這五個部分在此都有。 第一次戒律的說明已完成。 第二次戒律的說明 第二個不離開是指在不離開的情況下應當被完成,因離開的過失而應當被理解的事情。 "在禁止的範圍內"是指在禁止的情況下的三種袈裟中,內部的部分,展示了一個部分的聚合。
9.Ettāvatāti 『『parikkhitto』』ti iminā. 『『Sabhāyeti liṅgabyattayena sabhā vuttā』』ti vatvā puna sayampi 『『sabhāye』』ti iminā voharanto sabhā-saddassa pariyāyo sabhāya-saddo napuṃsakaliṅgayutto atthīti dasseti. 『『Sabhāyanti liṅgabyattayena sabhā vuttā』』ti vā pāṭho. Liṅgabyattayena sabhāti ca liṅgantarayutto sabhāsaddapariyāyo sabhāyasaddoti attho.
Sabhāyaṃ gacchatīti sabhaṃ gacchati. Vasitabbaṃ natthīti cīvarahatthapāseyeva vasitabbaṃ natthīti attho. Tassāti vīthiyā. Sabhāyassa ca dvārassa ca hatthapāsā na vijahitabbanti ettha sabhāyadvārānamantare vīthi gehāpi gahitā eva honti ādipariyosānānaṃ gahitattā. Ettha ca dvāravīthigharesu vasantena gāmappavesanasahaseyyādidosaṃ pariharitvā supaṭicchannatādiyutteneva bhavitabbaṃ , sabhā pana yadi sabbesaṃ vasanatthāya sālāsadisā katā, antarārāme viya yathāsukhaṃ vasituṃ vaṭṭatīti veditabbaṃ. Parikkhittatāya ca ekūpacārataṃ, aparikkhittatāya nānūpacāratañca nivesanādīsupi atidisanto āha 『『etenevūpāyenā』』tiādi. Nivesanādīni bahigāmato sanniviṭṭhāni gahitāni antogāme ṭhitānaṃ gāmaggahaṇeneva gahitattā. Sabbatthāti gāmanigamanivesanādīsu pannarasasu. Parikkhepādīti ādi-saddena aparikkhepasseva gahaṇaṃ, na ekakulādīnampi tesaṃ ekūpacāratānānūpacāratānimittatābhāvā. Ettha ca satthassa katipāhaṃ katthaci niviṭṭhasseva parikkhepo hoti, na gacchantassa.
482-7. Gāmato bahi issarānaṃ samuddatīrādīsu katabhaṇḍasālā udositoti āha 『『yānādīna』』ntiādi. Muṇḍacchadanapāsādoti nātiucco candikaṅgaṇayutto sikharakūṭamālādivirahito pāsādo.
489.Pariyādiyitvāti ajjhottharitvā. Nadīparihāroti visuṃgāmādīnaṃ viya nadīparihārassa avuttattā cīvarahatthapāso evāti vadanti, aññe pana 『『iminā aṭṭhakathāvacanena nadīparihāropi visuṃ siddho, nadiyā hatthapāso na vijahitabbo』』ti vadanti. Vihārasīmanti avippavāsasīmaṃ sandhāyāha. Ettha ca vihārassa nānākulasantakabhāvepi avippavāsasīmāparicchedabbhantare sabbattha cīvaraavippavāsasambhavato tassā padhānattā tattha satthaparihāro na labbhatīti 『『vihāraṃ gantvā vasitabba』』nti vuttaṃ. 『『Satthasamīpe』』ti idaṃ yathāvuttaṃ abbhantaraparicchedavasena vuttaṃ. Pāḷiyaṃ nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbanti ettha satthahatthapāso gahito.
490.Ekakulassa khetteti aparikkhittaṃ sandhāya vadati.
491-
"到這個程度"是指"被圍繞"這個詞。說"以性別的不同來表達'集會'"之後,又自己使用"在集會"這個詞,顯示了"集會"這個詞具有中性性別的含義。或者讀作"以性別的不同來表達'集會'"。以性別的不同來表達集會,意思是"集會"這個詞具有中性性別的含義。 "去到集會"意思是去到集會。"沒有可居住的"意思是隻在袈裟的手掌範圍內可以居住。"它的"指的是街道。集會和門的手掌範圍不應被離開,因為在這裡,包括門和房屋的街道都被包括在內。在這裡,居住在門和房屋之間的人,應當避免進入村莊時的粗暴等過失,應當具有良好的遮蔽等特點。但是如果集會是爲了所有人居住而建造的像講堂一樣,就可以隨意居住,就像在內院一樣。由於被圍繞,展示了單一的範圍,由於未被圍繞,展示了不同的範圍,他說"用這種方法"等。從外村落搬到的房屋等,由於在村莊內,就被認為是被村莊包括的。"在各處"指的是十五個村莊、城鎮、房屋等。"圍繞等"中的"等"字,包括了未被圍繞的,而不是單一或家族等,因為它們沒有單一或不同的範圍。在這裡,只有在某處居住了幾天的人才有被圍繞,而不是行走的人。 482-7. 從村莊外的國王的海邊等處建造的倉庫稱為"外出的",他說"車輛等"。沒有很高的,沒有尖頂裝飾的宮殿。 "包圍"意思是覆蓋。"河流的避讓"由於沒有提到像村莊等的避讓,所以只是指袈裟的手掌範圍,有人說。但是另一些人說,根據這個註釋的說法,河流的避讓也是單獨成立的,不應離開河流的手掌範圍。"寺院的邊界"指的是不離開的邊界。在這裡,儘管寺院屬於不同的家族,但由於在不離開的邊界內,所有地方都可能存在袈裟不離開的情況,因此在那裡不應該被遺漏。"在武器附近"這句話是根據前面所說的內部範圍而說的。在巴利文中,不同家族的武器是袈裟的,放下袈裟后不應離開武器的手掌範圍。 "單一家族的田地"是指未被圍繞的。
4.Vihāro nāma upacārasīmā. Tattha yasmiṃ vihāreti tassa antopariveṇādiṃ sandhāya vuttaṃ, ekakulādisantakatā cettha kārāpakānaṃ vasena. Chāyāya phuṭṭhokāsassāti ujukaṃ avakkhittaleḍḍupātabbhantaraṃ sandhāya vadati.
Agamanapatheti tadaheva gantvā nivattetuṃ na sakkuṇeyyake samuddamajjhe ye dīpakā, tesūti yojanā. Itarasminti puratthimadisāya cīvare. 『『Uposathakāle…pe… vaḍḍhatī』』ti iminā cīvaravippavāsasattabbhantarato samānasaṃvāsāya sattabbhantarasīmāya accantavisadisataṃ dasseti . Tathā hi bahūsu bhikkhūsu ekato nisīditvā samantā sattabbhantaraparicchedesu yathāsakaṃ cīvaraṃ ṭhapetvā pariharantesu ekekassa bhikkhuno nisinnokāsato paṭṭhāya paccekaṃ sattabbhantarassa paricchedo aññamaññavisadiso anekavidho hoti, na eko parisapariyantato paṭṭhāya animitabbattā. Teneva tattha parisavasena vuḍḍhi, hāni vā na hoti, na evaṃ sattabbhantarasīmāya. Sā hi yojanikāyapi parisapariyantatova paṭṭhāya samantā sattabbhantarapaacchinnā ekāva hoti. Teneva sā parisavasena vaḍḍhati, hāyati ca, tasmā aññāva sattabbhantarasīmā añño sattabbhantarato paricchinno cīvaravippavāsaparihāro abbhokāsoti veditabbaṃ. Yañcettha vattabbaṃ, taṃ khandhake sīmākathāyameva (mahāva. 143) vakkhāma.
寺院指的是邊界範圍。在那裡,所說的是指它的內部房間等,這取決於是否屬於單一家族等。"被陰影覆蓋的地方"是指直接可以投擲石塊的內部範圍。 "不可進入的道路"指的是當天去了又回來不能的那些島嶼,在海中央。"另一個"指的是東方的袈裟。"在布薩日時……等……增長"這表明,從袈裟不離開的範圍到同一居住範圍的邊界,存在極大的不同。因為在許多比丘一起坐著時,各自把袈裟放在周圍的邊界範圍內,從每個比丘坐的位置開始,各自的邊界範圍就有不同,不是從整個集會的邊界開始的。因此在那裡,根據集會的情況會增長或減少,而不是在居住範圍的邊界。這個邊界,即使是一由旬的,也只是從整個集會的邊界開始周圍被切斷的一個。因此它會根據集會的情況而增長或減少,所以應該理解為另一個居住範圍的邊界,和被切斷的袈裟不離開的範圍是不同的。關於這裡應該說的,我們將在戒本中的邊界論述中說明。
495.Nadiṃotaratīti hatthapāsaṃ muñcitvā otarati. Bahigāme ṭhapetvāti apārupitabbatāya vuttaṃ. Vinayakammaṃ kātabbanti uttarāsaṅge ca bahigāme ṭhapitasaṅghāṭiyañca paṭhamaṃ vinayakammaṃ katvā pacchā uttarāsaṅgaṃ nivāsetvā antaravāsake kātabbaṃ. Ettha ca bahigāme ṭhapitassāpi vinayakammavacanato parammukhāpi ṭhitaṃ vissajjituṃ, nissaṭṭhaṃ dātuñca vaṭṭatīti veditabbaṃ. Daharānaṃ gamane saussāhattā 『『nissayo pana na paṭippassambhatī』』ti vuttaṃ. Muhuttaṃ…pe… paṭippassambhatīti saussāhatte gamanassa upacchinnattā vuttaṃ. Tesaṃ pana purāruṇāva uṭṭhahitvā saussāhena gacchantānaṃ aruṇe antarā uṭṭhitepi na paṭippassambhati 『『yāva aruṇuggamanā sayantī』』ti vuttattā. Teneva 『『gāmaṃ pavisitvā…pe… na paṭippassambhatī』』ti vuttaṃ. Aññamaññassa vacanaṃ aggahetvātiādimhi saussāhattā gamanakkhaṇe paṭippassaddhi na vuttā. Dhenubhayenāti taruṇavacchagāvīnaṃ abhidhāvitvā siṅgena paharaṇabhayena. Nissayo ca paṭippassambhatīti ettha dhenubhayādīhi ṭhitānaṃ yāva bhayavūpasamā ṭhātabbato 『『antoaruṇeyeva gamissāmī』』ti niyametuṃ asakkuṇeyyattā vuttaṃ. Yattha pana evaṃ niyametuṃ sakkā, tattha antarāruṇe uggatepi nissayo na paṭippassambhati bhesajjatthāya gāmappaviṭṭhadaharānaṃ viya. Antosīmāyaṃ gāmanti avippavāsasīmāsammutito pacchā patiṭṭhāpitagāmaṃ sandhāya vadati gāmañca gāmūpacārañca ṭhapetvā sammannitabbato. Paviṭṭhānanti ācariyantevāsikānaṃ visuṃ visuṃ gatānaṃ avippavāsasīmattā neva cīvarāni nissaggiyāni honti, saussāhatāya nissayo na paṭippassambhati. Antarāmaggeti dhammaṃ sutvā āgacchantānaṃ antarāmagge.
『『Idha apaccuddharaṇa』』nti iminā adhiṭṭhānavikappanāni viya paccuddharaṇampi kāyena vā vācāya vā kattabbanti dasseti. Kāyavācāhi kattabbassa akaraṇatoti idaṃ kāyavācāsamuṭṭhānaṃ vuttaṃ. Adhiṭṭhitaticīvaratā, anatthatakathinatā, aladdhasammutitā, rattivippavāsoti imānettha cattāri aṅgāni.
Udositasikkhāpadavaṇṇanā niṭṭhitā.
-
Tatiyakathinasikkhāpadavaṇṇanā
-
Tatiye pāḷiyaṃ cīvarapaccāsā nikkhipitunti cīvarapaccāsāya satiyā nikkhipitunti attho. Niṭṭhitacīvarasmiṃ bhikkhunāti ettha dutiyakathine viya sāmivaseneva karaṇavacanassa attho veditabbo.
499-
"渡河"是指放開手掌而進入。"除了外村"是由於沒有障礙而說的。"應當做的戒律"在上衣上和外村的情況下,首先應當完成初步的戒律,然後再穿上上衣,給內部的住持做。這一點,即使在外村的情況下,根據戒律的說法,面前的也應當被放下,給與不應當的也可以被施行。年輕人因為出行的熱情,所以說「放棄是不應當的」。"片刻……等……放棄"是由於出行的熱情而被限制。對於他們來說,早晨起來后,帶著熱情出行時,即使在黎明中起身也不應放棄,正如所說「直到黎明升起時仍在睡覺」。因此說「進入村莊……等……不應放棄」。在「彼此的話不應被接受」這句話中,由於熱情出行時不應放棄的情況沒有被提到。關於牛的兩種情況,指的是年輕的牛群,因害怕被攻擊而被提及。放棄也不應放棄,這裡是指因牛的恐懼等而存在的情況,因此在恐懼平息之前,不應說「我將進入內黎明」。在可以這樣限制的地方,即使在黎明升起時,也不應放棄,正如在進入村莊的年輕人一樣。這裡的「村莊的邊界」是指不離開的邊界,指的是後面建立的村莊,包括村莊和村莊的邊界。關於進入的情況,因為住持們各自不同而不離開,所以袈裟不應被放棄,因出行的熱情而不應放棄。關於「在中間的道路」是指聽到法而來的中間道路。 「這裡不應放下」這句話表明,像決定和設想一樣,放下也應當通過身體或言語來完成。身體和言語的行為不應被執行,這裡指的是身體和言語的產生。關於決定的袈裟、未被提及的堅固性、未獲得的記憶、夜間的不離開,這四個部分在此都有。 第二次戒律的說明已完成。 第三次戒律的說明 第三條「在巴利文中放下袈裟」是指在袈裟的放下時放下的意思。在完成的袈裟中比丘,這裡應當理解為像第二條戒律一樣,作為一種行為的說法。 499-
500.Tuyhaṃ dammīti dinnanti 『『tuyhaṃ, bhante, akālacīvaraṃ dammī』』ti evaṃ dinnaṃ, etampi kāle ādissa dinnaṃ nāma hotīti adhippāyo. Idaṃ pana aṭṭhakathāvacanaṃ, pāḷiyaṃ 『『kālepi ādissa dinna』』nti idañca 『『akālacīvara』』nti vacanasāmaññato labbhamānaṃ sabbampi dassetuṃ atthuddhāravasena vuttaṃ paṭhamaaniyate sotassa raho viya. Saṅghassa hi kālepi ādissa dinnaṃ akāle uppannacīvaraṃ viya sammukhībhūtehi vutthavassehi, avutthavassehi ca sabbehipi bhājetabbatāsāmaññena akālacīvaraṃ nāma hotīti dassanatthaṃ atthuddhāravasena pāḷiyaṃ 『『kālepi ādissa dinna』』nti vuttaṃ, na pana 『『tato bhājetvā laddhacīvarampi akāle laddhacīvarampi vutthavassānaṃ ekamāsaparihāraṃ, pañcamāsaparihāraṃ vā na labhati, paccāsācīvare asati dasāhaparihārameva labhatī』』ti dassanatthaṃ vuttaṃ, aṭṭhakathāyampi 『『ādissa dinna』』nti vacanasāmaññato labbhamānaṃ sabbaṃ atthuddhāravasena dassetuṃ 『『ekapuggalassa vā idaṃ tuyhaṃ dammīti dinna』』nti vuttaṃ, na pana tathāladdhaṃ vā akāle laddhaṃ vā anatthatakathinānaṃ dasāhabbhantare adhiṭṭhātabbanti dassetunti veditabbaṃ itarathā pāḷiaṭṭhakathāhi virujjhanato. Tathā hi accekacīvarasikkhāpade akāle uppannampi accekacīvaraṃ 『『yāvacīvarakālasamayaṃ nikkhipitabba』』nti (pārā. 648) vuttaṃ, tassa aṭṭhakathāyañca 『『pavāraṇamāsassa juṇhapakkhapañcamiyaṃ uppannassa accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā ca parihāro vutto, tameva parihāraṃ sandhāya 『chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyevā』ti (pārā. aṭṭha.
"我給你"是指"我給你,尊者,非時袈裟"這樣給予的意思。這是註釋的說法,在巴利文中"給予時間的"這個說法,以及"非時袈裟"這個普遍的說法,都是爲了展示意義提取而說的,就像第一個不確定的人的秘密一樣。因為給予僧伽的時間內的袈裟,就像非時出現的袈裟一樣,無論是已經住過還是未住過的人,都應該分享,因此爲了展示"非時袈裟"這個稱呼,在巴利文中說"給予時間的",但不是爲了展示"從那裡分配得到的袈裟,無論是非時得到的,對於已經住過一個月或五個月的人,都不得超過十天的保留,只有在沒有後備袈裟時才得到十天的保留"這一點,在註釋中也是爲了展示從"給予時間的"這個普遍說法中得到的所有內容,而說"給予一個人的這個是你的",而不是爲了說明那樣得到的或非時得到的未經堅固的堅固袈裟,在十天內應該被決定。因為這樣的話就與巴利文和註釋相違背了。因為在特殊袈裟的戒律中,即使是非時出現的特殊袈裟,也說"應該放下直到袈裟的時間到來",而在註釋中也說"在布薩月的明月半五日出現的特殊袈裟,如果堅固袈裟未堅固,保留十一天,如果堅固袈裟已堅固,保留十一天加五個月,爲了指這個保留,從第六天開始,即使是非特殊的袈裟,也應該抬起放下的袈裟,也可以得到這
2.646-649) vuttaṃ. Tasmā kālepi akālepi ca yathātathā laddhaṃ atirekacīvaraṃ vutthavassānaṃ ekamāsaṃ, pañcamāsaṃ vā yathārahaṃ parihāraṃ labhati evāti gahetabbaṃ.
Evaṃ pana avatvā padabhājanaṃ vuttanti sambandho. Tattha evanti yaṃ aṭṭhakathāyaṃ 『『tato ce uttarī』』ti imassa māsaparamato uttarīti attho vutto, taṃ parāmasati. Padabhājaniyaṃ evamatthaṃ avatvā aññathā attho vuttoti adhippāyo. Tāva uppannaṃ paccāsācīvaranti paccattavacanaṃ. 『『Mūlacīvara』』nti idaṃ upayogavacanaṃ. Attano gatikaṃ karotīti anantarā dutiyadivasādīsu uppannaṃ paccāsācīvaraṃ māsaparamaṃ mūlacīvaraṃ ṭhapetuṃ adatvā attano dasāhaparamatāya eva patiṭṭhāpetīti attano gatikaṃ karotīti. Tato uddhaṃ mūlacīvaranti ettha pana mūlacīvaranti paccattavacanaṃ. Tañhi vīsatimadivasato uddhaṃ dvāvīsatimadivasādīsu uppannaṃ paccāsācīvaraṃ attanā saddhiṃ ekato sibbetvā ghaṭitaṃ dasāhaparamaṃ gantuṃ adatvā navāhaparamatādivasena attano gatikaṃ karoti, ekato asibbetvā visuṃ ṭhapitaṃ pana paccāsācīvaraṃ dasāhaparamameva.
Pāḷiyaṃ dasāhāti dasāhena. Ekādase uppannetiādīsu ekādasāhe uppannetiādinā attho, ayameva vā pāṭho gahetabbo. Ekavīse uppanne…pe… navāhā kāretabbantiādi paccāsācīvarassa uppannadivasaṃ ṭhapetvā vuttaṃ. Teneva 『『tiṃse…pe… tadaheva adhiṭṭhātabba』』nti vuttaṃ. 『『Aññaṃ paccāsācīvaraṃ…pe… kāretabba』』nti idaṃ satiyā eva paccāsāya vuttaṃ. Sace pana 『『ito paṭṭhāya cīvaraṃ na labhissāmī』』ti icchitaṭṭhānato paccāsāya upacchinnāya aññatthāpi yena kenaci upāyena paccāsaṃ uppādeti, mūlacīvaraṃ na adhiṭṭhātabbaṃ, sabbathā paccāsāya upacchinnāya dasāhātikkantaṃ mūlacīvaraṃ tadaheva adhiṭṭhātabbaṃ. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbanti paṭhamataraṃ uppannaṃ visabhāgaṃ sandhāya vadati. Aññamaññanti aññaṃ aññaṃ, ayameva vā pāṭho. Aṅgaṃ panettha paṭhamakathine vuttasadisameva. Kevalañhi tattha dasāhātikkamo, idha māsātikkamoti ayaṃ viseso.
Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.
- Purāṇacīvarasikkhāpadavaṇṇanā
503-5. Catutthe pāḷiyaṃ bhattavissagganti bhattassa udare vissajjanaṃ, pavesanaṃ ajjhoharaṇaṃ bhattakiccanti attho, bhojanapariyosānena bhattassa vissajjanantipi vadanti. Tattha nāma tvanti so nāma tvaṃ, tāya nāma tvanti vā attho. Pitā ca mātā ca pitaro, pitūnaṃ pitā ca mātā ca pitāmahā, te eva yugaḷaṭṭhena yugo, tasmā yāva sattamā pitāmahayugā pitāmahāvaṭṭāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇena mātāmaho ca pitāmahī mātāmahī ca gahitāva honti. Sattamayugato paraṃ 『『aññātakā』』ti veditabbaṃ. Yāti bhikkhunī. Pitu mātā pitāmahī, mātu pitā mātāmaho.
Payoge payoge bhikkhussa dukkaṭanti 『『dhovā』』ti āṇāpanavācāya ekāya eva tadanuguṇassa sabbassāpi payogassa āṇattattā vuttaṃ.
2.646-649) 如此說。因此,無論是在時間上還是在非時間上,所獲得的超額袈裟,對於已住過的一個月或五個月來說,應該得到相應的保留。 這樣說來,提到的詞句是有聯繫的。在這裡,「如此」是指在註釋中提到的「如果是更高的」,這意味著從這個月的極限開始是更高的,應該理解為這樣。關於詞句的分配,意味著在此基礎上說出不同的意思。因此,已經出現的後備袈裟是指特定的說法。「根本袈裟」是指使用的說法。自己所去做的意思是指在第二天等出現的後備袈裟,除了不提供一個月的根本袈裟外,應該根據自己的十天極限來建立。因此,向上說的根本袈裟在這裡也是特定的說法。因為在二十天以上的情況下,出現的後備袈裟與自己一起結合而形成十天的極限,不給予根本的極限。 在巴利文中「十天」是指十天的時間。關於「十一天出現」等等,意思是指在十一天的情況下出現,因此這個說法應該被理解。關於「二十天出現……等……應該被安排」的說法,是指以出現的那一天為基礎。正因為如此,「三十……等……那時也應當安排」這句話被提到。「其他後備袈裟……等……應該被安排」是指基於存在的後備袈裟的說法。如果說「從這裡開始將無法獲得袈裟」,是指在所希望的地方,後備被限制在其他地方而產生,根本袈裟不應被設定,所有情況下後備被限制的十天極限,應該在那時設定。後備袈裟也應當包括物品的部分,指的是最初出現的不同部分。在這裡,彼此之間是指彼此的關係,這也是應當理解的說法。在這裡的部分與最初的說法是相同的。實際上,只有在這裡的十天極限,然而在這裡是超過一個月的情況。 第三次戒律的說明已完成。 舊袈裟戒律的說明 503-5. 在第四條中,巴利文中「食物的放棄」是指將食物放在肚子里,進入、攝取的意思,也可以說是與飲食的結束有關的放棄。在這裡,「名稱」是指「你是這個名稱」,或者是「這個名稱是你」。父親和母親是父母,父親的父親和母親是祖父母,他們是成對的,因此,直到第七代的祖父母,應該理解為祖父母的輪迴。因此,通過祖父母的理解,母親和祖母也被認為是被接受的。從第七代之後,應理解為「其他的」。這裡是指比丘尼。父親、母親和祖母,母親的父親和祖母。 在每次的使用中,對於比丘而言是錯失的,因此「洗滌」是指通過單一的命令,所有相關的使用都應當被接受。
- Tadavinābhāvato dhovanassa 『『kāyavikāraṃ katvā』』ti ca 『『antodvādasahatthe』』ti ca vuttattā kāyena dhovāpetukāmataṃ appakāsetvā dānakhipanapesanādiṃ karontassa ca dvādasahatthaṃ upacāraṃ muñcitvā bahi ṭhatvā kāyavācāhi āṇāpetvā khipanapesanādiṃ karontassa ca anāpatti eva.
Ekena vatthunāti paṭhamakatena. Pañcasatāni pamāṇaṃ etāsanti pañcasatā. Bhikkhubhāvato parivattaliṅgāpi bhikkhunī bhikkhūnaṃ santike ekatoupasampannā eva.
507.Tāvakālikaṃ gahetvāti attanā katipāhaṃ pārupanādiatthāya tāvakālikaṃ yācitvā. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovāpanādīni cāti imānettha tīṇi aṅgāni.
Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.
-
Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā
-
Pañcame apaññatte sikkhāpadeti gaṇamhā ohīyanasikkhāpade (pāci. 691-692) apaññatte. Koṭṭhāsasampattīti kesādipañcakoṭṭhāsānaṃ kalyāṇatā. Hatthataleyeva dassetvāti hatthatalato sesakāyassa adassanaṃ dīpeti.
510.Vihatthatāyāti vihatatāya, amissitatāya apaṭisaraṇatāyāti attho. Tenāha 『『samabhitunnattā』』ti, byadhitattāti attho. Parivattetabbaṃ parivattaṃ, tadeva pārivattakaṃ, parivattetvā diyyamānanti attho.
Purimasikkhāpade viya idha dvādasahattho upacāraniyamo natthīti āha 『『upacāraṃ muñcitvā』』ti. Aññatra pārivattakāti yaṃ antamaso harīṭakakhaṇḍampi datvā vā 『『dassāmī』』ti ābhogaṃ katvā vā parivattakaṃ gaṇhāti, taṃ ṭhapetvā. 『『Taṃ acittakabhāvena na sametī』』ti iminā ñātibhāvājānanādīsu viya bhikkhunībhāvājānanādivasenāpi acittakataṃ pakāseti.
513-4. Tikañca taṃ pācittiyañcāti tikapācittiyaṃ, pācittiyatikanti attho. Pattatthavikādīti anadhiṭṭhānupagaṃ sandhāya vadati. Ko pana vādo pattatthavikādīsūti mahatiyāpi tāva bhisicchaviyā anadhiṭṭhānupagattā anāpatti, vikappanupagapacchimappamāṇavirahitatāya anadhiṭṭhātabbesu kimeva vattabbanti dasseti. Pattatthavikādīni pana vikappanupagapacchimāni gaṇhituṃ na vaṭṭati eva. Paṭiggahaṇaṃ kiriyā, aparivattanaṃ akiriyā. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni.
Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.
-
Aññātakaviññattisikkhāpadavaṇṇanā
-
Chaṭṭhe paṭu eva paṭṭo. Pāḷiyaṃ dhammanimantanāti samaṇesu vattabbācāradhammamattavasena nimantanā, dātukāmatāya katanimantanā na hotīti attho. Teneva 『『viññāpessatī』』ti vuttaṃ. Aññātakaappavāritato hi viññatti nāma hoti.
-
『『Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba』』nti iminā bhūtagāmavikopanaṃ anuññātanti āha 『『neva bhūtagāmapātabyatāyā』』tiādi. Paṭhamaṃ suddhacittena liṅgaṃ gahetvā pacchā laddhiṃ gaṇhantopi titthiyapakkantako evāti āha 『『nivāsetvāpi laddhi na gahetabbā』』ti.
Yaṃ āvāsaṃ paṭhamaṃ upagacchatīti etthāpi vihāracīvarādiatthāya pavisantenapi tiṇādīhi paṭicchādetvāva gantabbaṃ, na tveva naggena āgantabbanti sāmaññato dukkaṭassa vuttattā. Cimilikāhīti paṭapilotikāhi. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena. Paribhogajiṇṇanti yathā taṃ cīvaraṃ paribhuñjiyamānaṃ obhaggavibhaggatāya asāruppaṃ hoti, evaṃ jiṇṇaṃ.
由於必須洗滌,所以說"做身體動作"和"在十二臂的範圍內"。因此,不顯示想要用身體洗滌的意願,做出佈施、投擲、派遣等行為,以及站在十二臂範圍外,用身體和語言下令投擲、派遣等,都是無過失的。 "以一個原因"指第一個原因。"五百"是標準。由於是比丘的地位,即使是改變性別的比丘尼,在比丘面前也只是一個受戒的人。 "取臨時的"是指自己要求幾天穿著等用途的臨時的。舊袈裟的性質、站在邊界內命令不認識的比丘尼、她的洗滌等,這三個部分在此。 舊袈裟戒律的說明已完成。 袈裟接受戒律的說明 在第五個未制定的戒律中,是指從集會中離開的戒律。"各部分的完整"是指頭髮等五個部分的美好。"只顯示在手掌"表示不顯示身體的其他部分。 "損壞"是指被破壞、不混合、無依靠的意思。因此說"被刺傷",意思是受傷。"可以轉移的"是可以轉移的,就是可以轉移的意思。 像前一個戒律一樣,這裡也沒有十二臂的範圍限制,所以說"放開範圍"。"除了可轉移的"是指即使給予或表示要給予哈利塔卡的碎片,也不應接受。"這種無意識的行為不相符"這句話,也像認識親屬關係等一樣,表示由於不認識比丘尼的身份而無意識。 513-4. "三個和一個波逸提"是指三波逸提,意思是波逸提三。"缽和衣緣等"是指未決定的。即使是非常大的布料,由於未決定,也是無過失的,因為缺乏最後的決定標準,何況是未決定的,這是要說明的。但是不應該接受屬於決定範圍的缽和衣緣等。接受是行為,不轉移是不行為。決定範圍的袈裟、沒有可轉移的、從不認識的人手中接受,這三個部分在此。 袈裟接受戒律的說明已完成。 不認識者的請求戒律的說明 在第六個,"很熟練"是指很擅長。在巴利文中"法的請求"是指只是對沙門的行爲規範的請求,不是出於想給予的意願,因此說"會請求"。因為不認識者的請求才是。 "用草或葉子遮蓋而去"這說明允許破壞村莊,因此說"不是爲了破壞村莊"等。先以純潔的心接受標記,然後接受信仰的,也是外道離去的人,因此說"即使穿上也不應接受信仰"。 在這裡,即使是爲了寺院的袈裟等而進入,也應該用草等遮蓋而去,不應赤裸而去,因為總的來說是過失。"用破爛布"是指用破布。"只是使用"是指沒有得到其他袈裟而使用。"使用破舊"是指正在使用的袈裟,由於破損
521.Aññassatthāyāti etthāpi 『『ñātakānaṃ pavāritāna』』nti idaṃ anuvattati evāti āha 『『attano ñātakapavārite』』tiādi. Idha pana aññassa acchinnanaṭṭhacīvarassa atthāya aññātakaappavārite viññāpentassa nissaggiyena anāpattīti attho gahetabbo, itarathā 『『ñātakānaṃ pavāritāna』』nti iminā viseso na bhaveyya. Teneva anantarasikkhāpade vakkhati 『『aṭṭhakathāsu pana ñātakaparivātaṭṭhāne…pe… pamāṇameva vaṭṭatīti vuttaṃ, taṃ pāḷiyā na sametī』』ti (pārā. aṭṭha. 2.526) ca 『『yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha 『aññassatthāyā』ti na vutta』』nti (pārā. aṭṭha. 2.526) ca. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya paṭilābhoti imānettha cattāri aṅgāni.
Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.
- Tatuttarisikkhāpadavaṇṇanā
522-524. Sattame pāḷiyaṃ paggāhikasālanti dussāpaṇaṃ. Tañhi vāṇijakehi dussāni paggahetvā dassanaṭṭhānatāya 『『paggāhikasālā』』ti vuccati. Assa cīvarassāti sāditabbacīvarassa. 『『Ticīvarikenā』』ti iminā acchinnaticīvarato aññassa vihārādīsu nihitassa cīvarassa abhāvaṃ dasseti. Yadi bhaveyya, viññāpetuṃ na vaṭṭeyya. Tāvakālikaṃ nivāsetvā attano cīvaraṃ gāhetabbaṃ, tāvakālikampi alabhantassa bhūtagāmavikopanaṃ katvā tiṇapaṇṇehi chadanaṃ viya viññāpanampi vaṭṭati eva. Aññenāti acchinnaasabbacīvarena. Dve naṭṭhānīti adhikārato vuttaṃ 『『dve sāditabbānī』』ti.
526.Pāḷiyā na sametīti 『『anāpatti ñātakānaṃ pavāritāna』』nti imāya pāḷiyā na sameti tatuttariviññāpanaāpattippasaṅge eva vuttattā. 『『Aññassatthāyāti na vutta』』nti idaṃ aññassatthāya tatuttari viññāpane nissaggiyaṃ pācittiyaṃ hotīti imamatthaṃ dīpeti, tañca pācittiyaṃ yesaṃ atthāya viññāpeti, tesaṃ vā siyā, viññāpakasseva vā, na tāva tesaṃ tehi aviññāpitattā, nāpi viññāpakassa attānaṃ uddissa aviññāpitattā. Tasmā aññassatthāya viññāpentassāpi nissaggiyaṃ pācittiyaṃ na dissati. Pāḷiyaṃ pana imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā 『『aññassatthāyā』』ti anāpattivāre na vuttanti vadanti, tañca yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ. Tatuttaricīvaratā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.
Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamaupakkhaṭasikkhāpadavaṇṇanā
528-
在這裡,也繼續"對親屬人所請求的"這一點。這裡的意思是,對於別人破損缺失的袈裟而向不請求的人請求,是無過失的,否則"對親屬人所請求的"這一點就沒有特殊性了。因此,在下一個戒律中說"但是在註釋中說,在親屬人的請求處,只有標準的才可以"和"因為這個戒律是爲了別人的目的而請求而制定的,所以這裡沒有說'爲了別人的目的'"。決定範圍的袈裟、沒有時機、向不認識者請求、以及通過那個獲得,這四個部分在此。 不認識者的請求戒律的說明已完成。 更進一步的戒律的說明 522-524. 在第七條中,巴利文中的"布店"指布料店。因為商人們拿著布料展示,所以稱為"布店"。"它的袈裟"指可以得到的袈裟。"作為三衣者"這句話表明,除了破損的三衣外,在寺院等放置的其他袈裟是沒有的。如果有的話,就不應該請求。穿上臨時的,應該取回自己的袈裟,如果連臨時的也沒有,就像用草葉遮蓋一樣,請求也是可以的。"另一個"指除了破損的全部袈裟。"兩個損失的"是從上下文說的"兩個可以得到的"。 "與巴利文不符"是指,由於在提到更進一步的請求的過失中提到了"無過失對親屬人所請求的",所以與此不符。"沒有說'爲了別人的目的'"這句話,表示爲了別人的目的而更進一步地請求,是有尼薩耆亞波逸提的。但是,這個波逸提是對於他爲了誰而請求的人來說,不是由於他們沒有被請求,也不是由於請求者自己沒有被請求。因此,爲了別人的目的而請求,也沒有尼薩耆亞波逸提。但是在巴利文中,由於這個戒律是根據自己的同意而發生的,所以在"爲了別人的目的"的無過失處沒有說。這似乎是合理的,應該仔細考慮。更進一步的袈裟、由於破損等原因、向不認識者請求,以及通過那個獲得,這四個部分在此。 更進一步的戒律的說明已完成。 第一次準備的戒律的說明 528-
- Aṭṭhame yo kattāti dāyakaṃ sandhāya vuttaṃ. Paṭo eva paṭako. 『『Appagghaṃ cetāpetī』』ti idaṃ nissaggiyapācittiyā anāpattiṃ sandhāya vuttaṃ, viññattipaccayā pana dukkaṭameva. 『『Pubbe appavārito』』ti hi sutte viññattikāraṇaṃ vuttaṃ. Mātikāṭṭhakathāyampi 『『cīvare bhiyyokamyatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha tīṇi aṅgānī』』ti (kaṅkhā. aṭṭha. upakkhaṭasikkhāpada) aññātakaviññattitā pakāsitā, keci pana 『『dāyakena dātukāmomhīti attano santike avuttepi yadagghanakaṃ so dātukāmo, tadagghanakaṃ āharāpetuṃ vaṭṭati evā』』ti vadanti, taṃ rājasikkhāpadaṭṭhakathāyapi na sameti, dūtena vā dāyakena vā 『『āyasmantaṃ uddissa cīvaracetāpannaṃ ābhata』』nti ārocitepi mukhavevaṭiyakappiyakārakādīnaṃ santikā āharāpanassa tattha paṭikkhittattā. Vuttañhi tattha 『『ime dve aniddiṭṭhakappiyakārakā nāma, etesu aññātakaappavāritesu viya paṭipajjitabbaṃ…pe… na kiñci vattabbā. Desanāmattameva cetaṃ 『dūtena cīvaracetāpannaṃ pahiṇeyyā』ti sayaṃ āharitvāpi piṇḍapātādīnaṃ atthāya dadantesupi eseva nayo』』ti. Mukhavevaṭiyakappiyakārakādayo hi dāyakena pariccattepi vatthumhi 『『asukassa santike cīvarapiṇḍapātādiṃ gaṇhathā』』ti aniddiṭṭhattā eva 『『na kiñci vattabbā』』ti vuttaṃ, na pana tassa vatthuno mukhavevaṭiyādīnaṃ santakattā, tasmā idhāpi dāyakena vā dūtena vā 『『yaṃ icchatha, taṃ vadathā』』ti appavāritassa vadato dukkaṭameva. Agghavaḍḍhanakanti cīvare agghavaḍḍhanakaṃ nissāya pavattaṃ idaṃ sikkhāpadaṃ, na piṇḍapātādīsu tesu agghavaḍḍhanassa dukkaṭamattattā, paṇītapiṇḍapāte suddhikapācittiyattā cāti gahetabbaṃ. Teneva 『『cīvare bhiyyokamyatā』』ti aṅgaṃ vuttaṃ.
Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyaupakkhaṭasikkhāpadavaṇṇanā
-
Navame pāḷiyaṃ paccekacīvaracetāpannāti paccekaṃ niyametvā cīvaracetāpannā, ekekena visuṃ visuṃ niyamitā cīvaracetāpannāti attho. Ubhova santā ekenāti ubho ekatova santā, ubho ekato hutvāti attho.
Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
-
Rājasikkhāpadavaṇṇanā
-
Dasame 『『ajjaṇho』』ti 『『ajja no』』ti vattabbe ha-kārāgamaṃ, na-kārassa ca ṇa-kāraṃ katvā vuttoti āha 『『ajja ekadivasaṃ amhāka』』nti.
538-
在第八個中,提到的"做這件事的人"是指施主。"布料本身就是布料"。"以低價購買"這是指無過失的尼薩耆亞波逸提,但由於請求而產生的過失是單純的過失。因為在經典中說請求是原因。在母論註釋中也說明了"對袈裟的執著、向不認識者請求,以及通過那個獲得,這三個部分"。但是有些人說,即使施主沒有說願意給予,只要他願意給予的價格,就可以讓他帶來,這與王戒律註釋也不符,因為即使由使者或施主說"為尊者帶來了袈裟",也不應該從不確定的人那裡讓他們帶來,因為在那裡說"這兩個不確定的人,應該像對待不認識者一樣……不應該說什麼"。因為不確定的人,即使被施主放棄,由於沒有指定,所以"不應該說什麼",而不是因為那件事物屬於那些不確定的人。因此,在這裡,即使由施主或使者說"你們說你們想要的",對於未被請求的人來說,也只是單純的過失。這個戒律是由於袈裟的價格上漲而出現的,而不是由於對於美味的食物的單純過失,因為對於美味的食物有單純的波逸提。因此,說"對袈裟的執著"是一個部分。 第一次準備的戒律的說明已完成。 第二次準備的戒律的說明 在第九個中,巴利文中的"各自的袈裟購買"是指各自限定的袈裟購買,意思是每個人單獨限定的袈裟購買。"兩個都在一起"是指兩個人在一起。 第二次準備的戒律的說明已完成。 王戒律的說明 在第十個中,"今天"是說"今天我們",加上ha-kara,把na-kara改為ṇa-kara而說的。 538-
- Yaṃ vuttaṃ mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. rājasikkhāpadavaṇṇanā) 『『iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehīti idaṃ āgamanasuddhiṃ dassetuṃ vuttaṃ, sace hi 『idaṃ itthannāmassa bhikkhuno dehī』ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyyā』』ti, taṃ nissaggiyavatthudukkaṭavatthubhūtaṃ akappiyacīvaracetāpannaṃ 『『asukassa bhikkhuno dehī』』ti evaṃ āgamanasuddhiyā asati, sikkhāpade āgatanayena dūtavacane ca asuddhe sabbathā paṭikkhepo eva kātuṃ vaṭṭati, na pana 『『cīvarañca kho mayaṃ paṭiggaṇhāmā』』ti vattuṃ, tadanusārena na veyyāvaccakarañca niddisituṃ āgamanadūtavacanānaṃ ubhinnaṃ asuddhattā. Pāḷiyaṃ āgatanayena pana āgamanasuddhiyā sati dūtavacane asuddhepi sikkhāpade āgatanayena sabbaṃ kātuṃ vaṭṭatīti dassanatthaṃ vuttaṃ. Tena ca yathā dūtavacanāsuddhiyampi āgamane suddhe veyyāvaccakarampi niddisituṃ vaṭṭati, evaṃ āgamanāsuddhiyampi dūtavacane suddhe vaṭṭati evāti ayamattho atthato siddhova hoti, ubhayasuddhiyaṃ vattabbameva natthīti ubhayāsuddhipakkhameva sandhāya mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. rājasikkhāpadavaṇṇanā) 『『kappiyakārakopi niddisitabbo na bhaveyyā』』ti vuttanti veditabbaṃ.
Yaṃ panettha sāratthadīpaniyaṃ (sārattha. ṭī.
在母論註釋中(有疑問。第八。王戒律的說明)提到的「通過這個袈裟的請求,遮蓋這個名為『女性』的比丘,這裡是爲了顯示請求的清凈,如果說『請給這個女性比丘』,由於請求的不清凈,作為不適當的對象,應該說出比丘的適當行為。」這是指不適當的袈裟請求,"請給某位比丘"這樣的請求在沒有請求清凈的情況下不應被接受,因此,基於戒律的規定,關於請求的言辭在任何情況下都應被拒絕,而不能說「我們接受袈裟」。根據這一點,不能指出由於請求的言辭不清凈而導致的任何適當行為。根據巴利文的規定,關於請求的清凈,如果說請求的言辭不清凈,基於戒律的規定,所有的都應被拒絕。由此可見,關於請求的言辭不清凈的情況下,能夠指出請求的言辭清凈的適當行為,因此,在請求的情況下,能夠指出請求的言辭清凈的情況也是如此。這是指在兩者都清凈的情況下沒有什麼需要做的,指的是兩者清凈的情況下,母論註釋中(有疑問。第八。王戒律的說明)提到的「適當行為不應被指出」這一點應被理解。 而在這裡的實義闡明中(實義
2.537-539) 『『āgamanassa suddhiyā vā asuddhiyā vā visesappayojanaṃ na dissatī』』tiādi vuttaṃ, taṃ mātikāṭṭhakathāvacanassa adhippāyaṃ asallakkhetvā vuttaṃ yathāvuttanayena āgamanasuddhiādinā sappayojanattā. Yo panettha 『『mūlasāmikena kappiyavohāravasena, pesitassa dūtassa akappiyavohāravasena ca vadatopi kappiyakārako niddisitabbo bhaveyyā』』ti aniṭṭhappasaṅgo vutto, so aniṭṭhappasaṅgo eva na hoti abhimatattā. Tathā hi sikkhāpade eva 『『paṭiggaṇhātu āyasmā cīvaracetāpanna』』nti akappiyavohārena vadato dūtassa kappiyena kammena veyyāvaccakaro niddisitabbo vutto āgamanassa suddhattā, āgamanassāpi asuddhiyaṃ pana kappiyenāpi kammena veyyāvaccakaro na niddisitabboti attheva āgamanassa suddhiasuddhīsu payojanaṃ. Kathaṃ pana dūtavacanena āgamanasuddhi viññāyatīti? Nāyaṃ bhāro. Dūtena hi akappiyavohāreneva vutte eva āgamanasuddhi gavesitabbā, na itarathā, tattha ca tassa vacanakkamena pucchitvā ca yuttiādīhi ca sakkā viññātuṃ. Idhāpi hi sikkhāpade 『『cīvaracetāpannaṃ ābhata』』nti dūtavacaneneva cīvaraṃ kiṇitvā dātuṃ pesitabhāvo viññāyati. Yadi hi sabbathā āgamanasuddhi na viññāyati, paṭikkhepo eva kattabboti.
Pāḷiyañca 『『cīvarañca kho mayaṃ paṭiggaṇhāmā』』tiādi dūtavacanassa akappiyattepi āgamanasuddhiyā sati paṭipajjanavidhidassanatthaṃ vuttaṃ. 『『Eso kho…pe… na vattabbo 『tassa dehī』』』tiādi akappiyavatthusādiyanaparimocanatthaṃ vuttaṃ. 『『Saññatto』』tiādi 『『evaṃ dūtena puna vutte eva codetuṃ vaṭṭati, na itarathā』』ti dassanatthaṃ vuttaṃ. 『『Na vattabbo 『dehi me cīvaraṃ…pe… cetāpehi me cīvara』』』nti idaṃ dūtenābhatarūpiyaṃ paṭiggahetuṃ attanā niddiṭṭhakappiyakārakattāva 『『dehi me cīvaraṃ…pe… cetāpehi me cīvara』』nti vadanto rūpiyassa pakatattā tena rūpiyena parivattetvā 『『dehi cetāpehī』』ti rūpiyasaṃvohāraṃ samāpajjanto nāma hotīti taṃ dosaṃ dūrato parivajjetuṃ vuttaṃ rūpiyapaṭiggahaṇena saṅghamajjhe nissaṭṭharūpiye viya. Vuttañhi tattha 『『na vattabbo imaṃ vā imaṃ vā āharā』』ti. Tasmā na idaṃ viññattidosaṃ parivajjetuṃ vuttanti veditabbaṃ, 『『attho me, āvuso, cīvarenā』』tipi avattabbatāpasaṅgato, teneva dūtaniddiṭṭhesu rūpiyasaṃvohārasaṅkābhāvato aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbanti vuttaṃ. Tatthāpi 『『dūtena ṭhapitarūpiyena cetāpetvā cīvaraṃ āharāpehī』』ti avatvā kevalaṃ 『『cīvaraṃ āharāpehī』』ti evaṃ āharāpetabbanti adhippāyo gahetabbo. Ṭhānaṃ bhañjatīti ettha ṭhānanti ṭhitiyā ca kāraṇassa ca nāmaṃ, tasmā āsane nisīdanena ṭhānampi kuppati, āgatakāraṇampi tesaṃ na viññāyati. Ṭhitaṃ pana akopetvā āmisapaṭiggahaṇādīsu āgatakāraṇameva bhañjati, na ṭhānaṃ. Tenāha 『『āgatakāraṇaṃ bhañjatī』』ti . Keci pana 『『āmisapaṭiggahaṇādinā ṭhānampi bhañjatī』』ti vadanti, taṃ aṭṭhakathāya na sameti.
2.537-539) 中說"不論請求的清凈與否,都沒有特殊的目的",這是沒有理解母論註釋的意圖而說的。有人說"由於房主的適當語言方式,以及被派遣的使者的不適當語言方式,也應該指出適當的行為",這種不希望的結果並不成立,因為它是所希望的。因為在戒律中說,即使使者用不適當的語言說"愿尊者接受袈裟請求",由於請求的清凈,也應該指出適當的行為,但是如果請求不清凈,即使用適當的行為也不應該指出,所以請求的清凈與否是有目的的。 那麼,如何通過使者的言語來認識請求的清凈呢?這並不是負擔。因為使者用不適當的語言說時,才應該尋求請求的清凈,在那裡通過詢問他的言辭次序以及合理性等方法都可以認識。在這裡也是通過使者說"帶來了袈裟請求"來認識袈裟被購買並派遣的事實。如果完全無法認識請求的清凈,就應該拒絕。 在巴利文中,"我們接受袈裟"等使者的言語,即使不適當,也是爲了顯示在請求清凈的情況下應該如何行事。"這個不應該說'給他'"等,是爲了免除不適當的對象。"被警告"等,是爲了顯示只有在使者再次說時才可以責備,而不是其他情況。"不應該說'給我袈裟……請為我購買'"等,是爲了遠離使者帶來的金錢被接受后,自己指定適當人的過失,就像在僧伽中拋棄金錢一樣。因為那裡說"不應該說'帶來這個或那個'"。 所以,這不是爲了避免請求的過失而說的,因為連"朋友,我需要袈裟"這樣也不應該說,所以爲了避免使者指定的金錢交易,即使另外指定適當人,也應該讓他帶來。在那裡也,不應該說"讓使者用放置的金錢購買袈裟",而只應該說"讓他帶來袈裟"。 "破壞地位"中,地位指住立的原因和地方,所以連坐下也破壞地位,原因也不為人知。但是不破壞住立,而是在接受供養等中破壞原因,不是破壞地位。因此說"破壞原因"。有些人說"通過接受供養等也破壞地位",這與註釋不符。
Yatassacīvaracetāpannantiādi yena attanā veyyāvaccakaro niddiṭṭho, cīvarañca anipphāditaṃ, tassa kattabbavidhidassanaṃ. Evaṃ bhikkhunā vatthusāmikānaṃ vutte te codetvā denti, vaṭṭati 『『sāmikā codetvā dentī』』ti anāpattiyaṃ vuttattā. Tena ca yo sayaṃ acodetvā upāsakādīhi pariyāyena vatvā codāpeti, tesu sattakkhattumpi codetvā cīvaraṃ dāpentesu tassa anāpatti siddhā hoti sikkhāpadassa anāṇattikattā.
Kenaci aniddiṭṭho attano mukheneva byāvaṭabhāvaṃ veyyāvaccakarattaṃ patto mukhavevaṭiko. 『『Avicāretukāmatāyā』』ti iminā vijjamānampi dātuṃ anicchantā ariyāpi vañcanādhippāyaṃ vinā vohārato natthīti vadantīti dasseti. Bhesajjakkhandhake meṇḍakaseṭṭhivatthumhi (mahāva. 299) vuttaṃ 『『santi, bhikkhave』』tiādivacanameva (mahāva. 299) meṇḍakasikkhāpadaṃ nāma. Kappiyakārakānaṃ hattheti dūtena niddiṭṭhakappiyakārake sandhāya vuttaṃ, na pana bhikkhunā niddiṭṭhe, aniddiṭṭhe vāti. Tenāha 『『ettha ca codanāya pamāṇaṃ natthī』』tiādi.
Sayaṃ āharitvā dadantesūti sambandho. 『『Piṇḍapātādīnaṃ atthāyā』』ti iminā cīvaratthāyeva na hotīti dasseti. 『『Eseva nayo』』ti iminā vatthusāminā niddiṭṭhakappiyakārakabhedesupi piṇḍapātādīnampi atthāya dinne ca ṭhānacodanādi sabbaṃ heṭṭhā vuttanayeneva kātabbanti dasseti.
『『Saṅghaṃ vā…pe… anāmasitvā』』ti vuttattā 『『saṅghassa vihāratthāya demā』』tiādinā āmasitvā vadantesu paṭikkhipitabbameva. 『『Saṅgho sampaṭicchatī』』ti idaṃ ukkaṭṭhavasena vuttaṃ, gaṇādīsupi saṅghassatthāya sampaṭicchantesupi paṭiggahaṇepi paribhogepi dukkaṭameva. Sāratthadīpaniyaṃ 『『paṭiggahaṇe pācittiya』』nti (sārattha. ṭī.
"他的袈裟請求"等,是指由他指定的人作為適當的行為者,而袈裟還未完成,應該說明應該如何做。這樣,比丘對物主說后,他們責問並給予,是允許的,因為在無過失中說"物主責問並給予"。因此,如果自己不責問,而以間接方式讓烏巴薩卡等人責問,即使他們責問七次並讓他們給予袈裟,對於他也是無過失的,因為戒律沒有要求。 "由於不願意審查"是指,即使有,也不願意給予,即使是聖者也沒有欺騙的意圖,只是語言方式。在藥品品類中提到的梅因達卡長者的故事中說的"有,比丘們"等話,就是所謂的梅因達卡戒律。"適當行為者的手中"是指由使者指定的適當行為者,而不是由比丘指定的,無論是指定還是未指定。因此說"在這裡也沒有責問的標準"等。 "自己帶來並給予"是有聯繫的。"爲了托缽等"是指不是爲了袈裟。"同樣的方式"是指即使是由物主指定的適當行為者,給予托缽等的情況下,也應該按照前述的方式來做。 "不稱呼僧伽或……"是因為說過,所以即使說"爲了寺院的目的給予"等,也應該拒絕。"僧伽接受"這是說最高的情況,但在集會等為僧伽的目的接受和使用時,也是過失。在實義闡明中說"在接受時是波逸提"等。
2.537-539) vuttaṃ, taṃ na yuttaṃ saṅghacetiyādīnaṃ atthāya dukkaṭassa vuttattā. Codetīti tassa dosābhāvaṃ ñatvāpi kodhena vā lobhena vā bhaṇḍadeyyanti codeti. So eva hi musāvādādipaccayā pācittiyadukkaṭādiāpattīhi sāpattiko hoti, gīvātisaññāya pana vatvā niddosabhāvaṃ ñatvā viramantassa natthi āpatti.
Taḷākaṃ khette paviṭṭhattā 『『na sampaṭicchitabba』』nti vuttaṃ. Cattāro paccaye saṅgho paribhuñjatūti deti, vaṭṭatīti ettha 『『bhikkhusaṅghassa catupaccayaparibhogatthāya taḷākaṃ dammī』』ti vā 『『bhikkhusaṅgho cattāro paccaye paribhuñjituṃ taḷākaṃ dammī』』ti vā 『『ito taḷākato uppanne cattāro paccaye dammī』』ti vā vattumpi vaṭṭati, idañca saṅghassa paribhogatthāya diyyamānaññeva sandhāya vuttaṃ, puggalassa pana evampi dinnaṃ taḷākakhettādi na vaṭṭati. Suddhacittassa pana udakaparibhogatthaṃ kūpapokkharaṇīādayo vaṭṭanti. 『『Saṅghassa taḷākaṃ atthi, taṃ katha』』nti hi ādinā sabbattha saṅghavaseneva vuttaṃ. Hattheti vase.
『『Ṭhapethāti vutte』』ti idaṃ sāmīcivasena vuttaṃ, avuttepi ṭhapentassa doso natthi. Tenāha 『『udakaṃ vāretuṃ labbhatī』』ti. Sassakālepi tāsetvā muñcituṃ vaṭṭati, amuñcato pana bhaṇḍadeyyaṃ. Puna detīti acchinditvā puna deti, evampi vaṭṭatīti sambandho. Iminā 『『yena kenaci issarena 『pariccattamidaṃ bhikkhūhi, assāmika』ntisaññāya attanā gahetvā dinnaṃ vaṭṭatī』』ti dasseti. Kappiyavohārepi vinicchayaṃ vakkhāmāti pāṭhaseso.
Udakavasenāti udakaparibhogatthaṃ. 『『Suddhacittāna』』nti idaṃ sahatthena ca akappiyavohārena ca karonte sandhāya vuttaṃ. Sassasampādanatthanti evaṃ asuddhacittānampi pana sayaṃ akatvā kappiyavohārena āṇāpetuṃ vaṭṭati eva. 『『Kappiyakārakaṃ ṭhapetuṃ na vaṭṭatī』』ti idaṃ sahatthādinā katataḷākattā 『『asāruppa』』nti vuttaṃ, ṭhapentassa, pana taṃ paccayaṃ paribhuñjantassapi vā saṅghassa āpatti na viññāyati, aṭṭhakathāpamāṇena vā ettha āpatti gahetabbā. Lajjibhikkhunāti lajjināpi, pageva alajjinā mattikuddharaṇādīsu kārāpitesūti adhippāyo. Navasasseti akatapubbe kedāre. 『『Kahāpaṇe』』ti iminā dhaññuṭṭhāpane tasseva akappiyanti dasseti, dhaññuṭṭhāpane cassa payogepi dukkaṭameva, na kahāpaṇuṭṭhāpane viya.
『『Kasatha vapathā』』ti vacane sabbesampi akappiyaṃ siyāti āha 『『avatvā』』ti. Ettako nāma bhāgoti ettha ettako kahāpaṇoti idampi sandhāya vadati. Tathā vuttepi hi tadā kahāpaṇānaṃ avijjamānattā āyatiṃ uppannaṃ aññesaṃ vaṭṭati eva. Tenāha 『『tasseva taṃ akappiya』』nti. Tassa pana sabbapayogesu, paribhogesupi dukkaṭaṃ. Keci pana 『『dhaññaparibhoge eva āpatti, na pubbapayoge』』ti vadanti, taṃ na yuttaṃ, yena minanarakkhaṇādipayogena pacchā dhaññaparibhoge āpatti hoti, tassa payogassa karaṇe anāpattiyā ayuttattā. Pariyāyakathāya pana sabbattha anāpatti. Teneva 『『ettakehi vīhīhi idañcidañca āharathā』』ti niyamavacane akappiyaṃ vuttaṃ, kahāpaṇavicāraṇepi eseva nayo. Vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthīti vattabbantiādivacanañcettha sādhakaṃ.
Vanaṃ dammi…pe… vaṭṭatīti ettha nivāsaṭṭhānattā puggalassāpi suddhacittena gahetuṃ vaṭṭati. Sīmaṃ demāti vihārasīmādisādhāraṇavacanena vuttattā 『『vaṭṭatī』』ti vuttaṃ.
2.537-539) 說到此,不應為僧伽聖地等而犯過失。責問是指在知道其過失后,因憤怒或貪慾而進行的責問。因此,他因說謊等原因而犯有戒律上的過失,然而若他意識到自己是無過失的,並且保持沉默,則沒有過失。 由於池塘的進入被說為「不應接受」。四種條件應由僧伽享用,因此說「我為比丘僧的四種條件而設池塘」或「比丘僧應享用四種條件的池塘」或「從此池塘產生的四種條件」,都是可以的,這裡是指爲了僧伽的享用而給予的,至於個人而言,給予池塘、田地等則不適用。至於清凈心者,爲了水的享用則適用井水、泉水等。 「說『放置』是指」這是以適當的方式說的,即使沒有說,放置者的過失也是不存在的。因此說「可以阻止水」。即使在有水的情況下也可以放置,但如果不放置則是犯有戒律的過失。再者,給予是指在割斷後再次給予,這樣的關聯也是可以的。由此可見「由任何人以某種方式『這是比丘們的,非居士』的想法而接受的」也是適用的。適當的語言也應進行判斷。 「由於水的緣故」是指爲了水的享用。「清凈心者」是指以雙手和不適當的語言進行的行為。爲了收集糧食等而不適用的清凈心者,也可以讓他們用適當的語言進行命令。 「不應放置適當行為者」是指由於雙手等的行為而說的「不適當」,在放置者的情況下,即使是享用者也沒有過失,按照註釋的標準應當接受過失。羞怯的比丘是指即使羞怯,也能在挖土等行為中進行。 在沒有之前的情況下是指未曾經歷的情況。「以卡帕納為例」是指在放棄糧食的情況下也是不適當的,放棄糧食的情況下也有過失,而不是在放棄卡帕納的情況下。 「如何進行」是指所有的都應為不適當的,因此說「未說」。如此說是爲了說明「如此多的部分」是指如此多的卡帕納。即使如此,因沒有卡帕納而產生的其他情況也是適用的。因此說「這是不適當的」。在所有的享用中,享用者也有過失。有些人說「只有在糧食的享用中有過失,而在之前的享用中沒有」,這並不合理,因為在魚類保護等的情況下,若在之後的糧食享用中有過失,則因其行為而不適用。 在適用的情況下,所有的都應為無過失。因此說「以這些為條件,請帶來這個或那個」是指不適當的情況,卡帕納的考慮也是如此。事物的性質是存在的,適當的行為者並不存在,這樣的說法也是合理的。 我為森林……等而設,因此在居住地也適合於個人的清凈心者接受。「我給予界限」是指以寺院界限等的普遍說法而說的「適用」。
『『Veyyāvaccakara』』ntiādinā vuttepi puggalassapi dāsaṃ gahetuṃ vaṭṭati 『『anujānāmi, bhikkhave, ārāmika』』nti (pārā. 619; mahāva. 270) visesetvā anuññātattā, tañca kho pilindavacchena gahitaparibhuttakkamena, na gahaṭṭhānaṃ dāsaparibhogakkamena. Khettādayo pana sabbe saṅghasseva vaṭṭanti pāḷiyaṃ puggalikavasena gahetuṃ ananuññātattāti daṭṭhabbaṃ. Vihārassa demāti saṅghikavihāraṃ sandhāya vuttaṃ, 『『khettavatthupaṭiggahaṇā paṭivirato hotī』』tiādinā (dī. ni. 1.10, 194) suttantesu āgatapaṭikkhepo bhagavatā āpattiyāpi hetubhāvena katoti bhagavato adhippāyaṃ jānantehi saṅgītimahātherehi khettapaṭiggahaṇādinissito ayaṃ sabbopi pāḷimuttavinicchayo vuttoti gahetabbo. Kappiyakārakassa niddiṭṭhabhāvo, dūtena appitatā, tatuttari vāyāmo, tena paṭilābhoti imānettha cattāri aṅgāni.
Rājasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito cīvaravaggo paṭhamo.
-
Kosiyavaggo
-
Kosiyasikkhāpadavaṇṇanā
-
Dutiyassa paṭhame pāḷiyaṃ kosiyakāraketi kosakārakapāṇānaṃ kosato nibbattattā kosiyena suttena vatthādiṃ karonte. Saṅghātanti vināsaṃ.
544.『『Avāyima』』nti vuttattā vāyitvā karaṇe anāpatti. Missetvāti eḷakalomehi missetvā. Paṭilābhenāti pariniṭṭhānena 『『pariyosāpeti, nissaggiya』』nti (pārā. 545) vuttattā, kosiyamissakatā, attano atthāya santhatassa karaṇakārāpanaṃ, paṭilābho cāti imānettha tīṇi aṅgāni.
Kosiyasikkhāpadavaṇṇanā niṭṭhitā.
547-552. Dutiyañca tatiyañca uttānameva. Tattha pana odātādimissakasaññāya suddhakāḷakānaññeva santhatassa karaṇavasena cettha dvebhāgato adhikesu suddhakāḷakesu anadhikasaññāya santhatassa karaṇavasena ca acittakatā veditabbā.
-
Chabbassasikkhāpadavaṇṇanā
-
Catutthe hada karīsussagge, miha secaneti dhātuatthaṃ sandhāyāha 『『vaccampi passāvampi karontī』』ti. Ūnakachabbassesu atirekachabbassasaṅkitādivasenettha acittakatā veditabbā.
Chabbassasikkhāpadavaṇṇanā niṭṭhitā.
-
Nisīdanasanthatasikkhāpadavaṇṇanā
-
Pañcame tattha sandississatīti sakāya katikāya ayuttakāritāvasena viññūhi sandississatīti attho. Araññakaṅgādīni tīṇi pāḷiyaṃ senāsanādipaccayattayassa ādiaṅgavasena vuttāni, sesānipi te samādiyiṃsu evāti veditabbaṃ.
「適當行為者」等的說法中,即使是個人也可以接受「我允許你,比丘們,居士」等(《巴利文大典》619;《大品》270),這是因為特別的允許,並且是通過比喻的方式來接受的,而不是通過接受奴隸的方式。田地等所有的東西都應為僧伽而存在,因此在巴利文中應理解為不被允許。關於寺院的給予,是指僧伽寺院的意思,「田地和衣物的接受是被禁止的」在《長部經》中提到(《長部經》1.10, 194),因此在經文中提到的禁止是因為佛陀的意圖,瞭解這些的人應知這是關於田地接受的,所有的巴利文的判斷都應如此理解。適當行為者的被指明,作為使者的不足,此外還有努力,因此在這裡提到的四個方面。 王法戒律的解釋已完成。 袈裟的部分已完成。 Kosiyavaggo Kosiyasikkhāpadavaṇṇanā 在第二部分的第一句中,巴利文中提到的「Kosiyakāraka」是指由Kosakāraka的生命所產生的,因此稱為Kosiyena。關於「僧伽的毀滅」。 「不應被驅逐」是指被驅逐后沒有過失。混合是指與其他物品混合。通過獲得是指通過完成「最終完成,不應放棄」而被提到的,Kosiyamissakatā,出於自身的利益而進行的行為,獲得是指這些三個方面。 Kosiyasikkhāpadavaṇṇanā已完成。 547-552. 第二和第三部分的內容是相同的。在這裡,關於白色等的混合,只有在黑色的情況下,因其混合而被認為是適當的,且在黑色中也是不適當的。 Chabbassasikkhāpadavaṇṇanā 在第四部分提到的「在頭上施加壓力」,是指爲了元素的目的而說的「也會施加壓力」。在六種情況下,混合的狀態被認為是不適當的。 Chabbassasikkhāpadavaṇṇanā已完成。 Nisīdanasanthatasikkhāpadavaṇṇanā 在第五部分中,提到的「會被觀察到」,是指通過自己的行為而被認為是不適當的。關於森林、草地等,巴利文中提到的與安置有關的三種條件,其他的也應如此理解。
566.Pihayantāti patthayantā. Santhatassa avāyimattā, senāsanaparikkhārattā ca cīvaratā, adhiṭṭhātabbatā ca natthīti āha 『『catutthacīvarasaññitāyā』』ti, vipallāsasaññāyāti attho. Keci pana 『『idaṃ nisīdanasanthataṃ nāma navasu cīvaresu nisīdanacīvarameva, nāññaṃ. Nisīdanasikkhāpadepi (pāci. 531 ādayo) imasmiṃ sikkhāpade viya 『nisīdanaṃ nāma sadasaṃ vuccatī』ti ca aṭṭhakathāyañcassa 『santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā karīyanti, tāhi dasāhi sadasaṃ nāma vuccatī』ti (pāci. aṭṭha. 531) ca vuttattā』』ti vadanti, taṃ na yuttaṃ idha pamāṇaniyamassa avuttattā, santhatassa ca avāyimacīvarattā, adhiṭṭhānupagattābhāvā aṭṭhakathāyaṃ avuttattā ca. Nisīdanacīvaraṃ pana channaṃ cīvarānaṃ khaṇḍapilotikāni pamāṇayuttameva santharitvā santhataṃ viya karonti. Teneva 『『santhatasadisa』』nti sadisaggahaṇaṃ kataṃ, tasmā tadeva cīvaraṃ adhiṭṭhānupagañca, na idanti gahetabbaṃ.
- Sugatavidatthikaṃ anādāya ādiyantisaññāya, sugatavidatthiūne anūnantisaññāya ca vasenettha acittakatā veditabbā. Vitānādīnaññeva atthāya karaṇe anāpattivacanato nipajjanatthāya karotopi āpatti eva. Paribhuñjituṃ na vaṭṭatīti kosiyesu suddhakāḷakānañca vatthūnaṃ akappiyattā vuttaṃ. Teneva pāḷiyaṃ 『『aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā』』ti (pārā. 545, 550) tattha tattha vuttaṃ, itaresu pana dvīsu 『『anāpattī』』ti vuttaṃ. Tattha catutthe aññassatthāya karaṇepi anāpatti, pañcame tattha dukkaṭanti daṭṭhabbaṃ. Nissaṭṭhadānavacanato pana gahaṇe doso natthi, paribhuñjane ca vijaṭetvā kappiyavasena kate na doso.
Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.
-
Eḷakalomasikkhāpadavaṇṇanā
-
Chaṭṭhe pāḷiyaṃ 『『addhānamaggappaṭipannassā』』ti idaṃ vatthuvasena vuttaṃ. Nivāsaṭṭhāne laddhānipi tiyojanato paraṃ harituṃ na vaṭṭati eva. Asante hāraketi anurūpato vuttaṃ. Santepi hārake harato natthi doso. Āpattiyevāti anāṇattena haṭattā. Pakkhadvayassapi kāraṇamāha 『『saussāhattā』』ti, anuparatagamanicchattāti attho. Suddhacittapakkhasseva kāraṇamāha 『『acittakattā』』ti. Na sametīti 『『anāpatti, aññaṃ harāpetī』』ti ettakasseva pariharaṇe vuttattā. Agacchanteti ṭhite. Heṭṭhāti bhūmiyā.
575.Taṃ harantassāti paṭhamaṃ paṭilābhaṭṭhānato paṭṭhāya tiyojanato uddhaṃ harantassāti attho. Tathā harantassa hi corehi acchinditvā puna dinnaṭṭhānato tiyojanaṃ harituṃ vaṭṭati. Keci pana 『『mātikāṭṭhakathāyaṃ aṅgesu 『paṭhamappaṭilābho』ti vuttattā dutiyapaṭilābhaṭṭhānato tiyojanātikkamepi anāpattī』』ti vadanti, taṃ na yuttaṃ, dutiyapaṭilābhassāpi paṭilābhaṭṭhāne pavisanato vāsatthāya gamanaṭṭhānato puna gamane viya. Kāyabandhanādīnanti dvipaṭalakāyabandhanādīnaṃ antare pakkhittaṃ pasibbake pakkhittasadisaṃ, na katabhaṇḍanti vuttaṃ, tathā nidhānamukhanti. Akatabhaṇḍatā, paṭhamappaṭilābho, tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni.
Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.
- Eḷakalomadhovāpanasikkhāpadavaṇṇanā
"渴望"是指希望。因為縫紉布料的不應被驅逐,以及作為安置的附屬品的性質,以及不應被指定,因此說"對第四個袈裟的認知",意思是錯誤的認知。但有些人說,"這個'坐具'在九種袈裟中只指坐具,不是其他的。在坐具戒律中(《波逸提》531等)也說'坐具'就是軟墊,在這個戒律中也說'像坐具一樣鋪開,在一端用善逝的手指量度,在兩處劈開,做成三個條'(《波逸提》註釋531),因此'軟墊'就是這樣說的",這是不合理的,因為在這裡沒有提到標準的限定,坐具的不應被驅逐性質,以及在註釋中沒有提到應該被指定。但是,坐具袈裟是將六種袈裟的破布片按照適當的尺寸鋪開,就像坐具一樣。因此說"像坐具一樣",是指這個袈裟,應該被指定,而不是其他的。 在這裡,對於不拿取善逝的手指量度而拿取,以及對於不足善逝的手指量度而拿取,都被視為無意識的行為。但是,即使是爲了簾幕等的目的而製作,也是有過失的。"不應享用"是因為純黑和白色的布料是不適當的。因此,在巴利文中說"拿取他人制作的而享用,有單純的過失"(《波逸提》545,550),但在其他兩個中說"無過失"。在第四個中,即使是為他人制作也無過失,在第五個中,在那裡有單純的過失。但是,從"放棄后給予"的說法來看,接受沒有過失,如果分開后以適當的方式製作也沒有過失。 Nisīdanasanthatasikkhāpadavaṇṇanā已完成。 Eḷakalomasikkhāpadavaṇṇanā 在第六個中,巴利文中的"在路途中"是根據情況而說的。即使在居住地獲得,也不應超過三由旬而攜帶。"如果沒有攜帶者"是根據情況而說的。即使有攜帶者,攜帶也沒有過失。"有過失"是因為未經允許而攜帶。對於兩種情況,說明了"由於熱切"的原因,意思是由於不願停止前進的慾望。只說明瞭純潔心的一方的原因"由於無意識"。"不符合"是因為只說了"無過失,讓他人攜帶"這麼多。"正在前往"是指停留。"向下"是指地面。 "對於攜帶者"是指從最初獲得的地點起,超過三由旬而攜帶。因為如果這樣攜帶,即使被盜賊奪走後又被給予,也可以在三由旬內攜帶。有些人說,"在母論註釋中提到'第一次獲得'之後,即使超過第二次獲得的地點的三由旬也無過失",這是不合理的,因為第二次獲得的地點也是爲了居住而前往的地點一樣。"身體系帶等"是指放在兩層布料之間的袋子一樣的東西,不是製作的物品,同樣"藏匿口"也是如此。未製作的物品、第一次獲得、超過三由旬、攜帶和返回、不以居住為目的,這五個部分。 Eḷakalomasikkhāpadavaṇṇanā已完成。 Eḷakalomadhovāpanasikkhāpadavaṇṇanā
- Sattame pāḷiyaṃ anāpattivāre aparibhuttaṃ katabhaṇḍaṃ dhovāpetīti ettha paribhuttassa kambalādikatabhaṇḍassa dhovāpanaṃ purāṇacīvaradhovāpanasikkhāpadena āpattikaranti tannivattanatthaṃ 『『aparibhuttaṃ katabhaṇḍa』』nti vuttaṃ. Sesamettha uttānatthameva.
Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Rūpiyasikkhāpadavaṇṇanā
583-4. Aṭṭhame suvaṇṇamayakahāpaṇena kahāpaṇopi rajate eva saṅgayhatīti āha 『『sovaṇṇamayo vā』』ti. Rūpiyamayo vāti rajatena rūpaṃ samuṭṭhapetvā katakahāpaṇo. Pākatiko nāma etarahi pakatikahāpaṇo.
Iccetaṃ sabbampīti sikkhāpadena, vibhaṅgena ca vuttaṃ sabbampi nidasseti. Tassa catubbidhaṃ nissaggiyavatthūti imināva sambandho, na pana anantarena 『『rajata』』nti padena. Idāni taṃ catubbidhaṃ nissaggiyavatthuṃ sarūpato dassento 『『rajata』』ntiādimāha. Tattha kiñcāpi heṭṭhā rajatamāsakova vutto, na kevalaṃ rajataṃ, tathāpi sikkhāpade 『『jātarūparajata』』nti padeneva vuttanti tampi dassetuṃ 『『rajata』』nti idaṃ visuṃ vuttaṃ. Padabhājane pana mātikāpadeneva siddhattā taṃ avatvā tena saha saṅgayhamānameva dassetuṃ 『『rajataṃ nāma kahāpaṇo』』tiādi vuttanti veditabbaṃ. Jātarūpamāsakoti suvaṇṇamayakahāpaṇo. Vuttappabhedoti 『『rūpiyamayo vā pākatiko vā』』tiādinā vuttappabhedo. Paṭova paṭako, vatthaṃ. Dukkaṭamevāti paṭiggāhakasseva paṭiggahaṇapaccayā dukkaṭaṃ, paribhoge pana pañcasahadhammikehi paṭiggahitānaṃ dhaññavirahitamuttādīnaṃ kāraṇā uppannapaccayaṃ paribhuñjantānaṃ sabbesampi dukkaṭameva. Keci pana 『『dhaññampi pañcasahadhammikehi paṭiggahitaṃ muttādikhettādi viya sabbesampi paribhuñjituṃ na vaṭṭati, kevalaṃ saṅghikabhūmiyaṃ kappiyavohārena ca uppannassa dhaññassa vicāraṇameva sandhāya 『tassevetaṃ akappiya』nti vutta』』nti vadanti.
Eko sataṃ vā sahassaṃ vātiādi rūpiye heṭṭhimakoṭiyā pavattanākāraṃ dassetuṃ vuttaṃ, na pana 『『evaṃ paṭipajjitabbamevā』』ti dassetuṃ. 『『Idha nikkhipāhī』』ti vutte uggaṇhāpanaṃ hotīti āha 『『idha nikkhipāhīti na vattabba』』nti. Kappiyañca…pe… hotīti yasmā asāditattā tato uppannapaccayā vaṭṭanti, tasmā kappiyaṃ nissāya ṭhitaṃ. Yasmā pana dubbicāraṇāya sati tato uppannampi na kappati, tasmā akappiyaṃ nissāya ṭhitanti veditabbaṃ.
『『Na tena kiñci kappiyabhaṇḍaṃ cetāpita』』nti iminā cetāpitaṃ ce, natthi paribhogūpāyo uggahetvā anissaṭṭharūpiyena cetāpitattā. Īdisañhi saṅghamajjhe nissajjanaṃ katvāva chaḍḍetvā pācittiyaṃ desetabbanti dasseti. Keci pana 『『yasmā nissaggiyavatthuṃ paṭiggahetvāpi cetāpitaṃ kappiyabhaṇḍaṃ saṅghe nissaṭṭhaṃ kappiyakārakehi nissaṭṭharūpiyaṃ parivattetvā ānītakappiyabhaṇḍasadisaṃ hoti, tasmā vināva upāyaṃ bhājetvā paribhuñjituṃ vaṭṭatī』』ti vadanti, taṃ pattacatukkādikathāya (pārā. aṭṭha. 2.589) na sameti. Tattha rūpiyena parivattitapattassa aparibhogova dassito, na nissajjanavidhānanti. Upanikkhepaṃ ṭhapetvāti kappiyakārakehi vaḍḍhiyā payojanaṃ sandhāya vuttaṃ. Akappiyanti tena vatthunā gahitattā vuttaṃ.
在第七部分的巴利文中提到的「不應有過失」是指未被使用的破布的洗滌。因此,在這裡提到的被使用的毛毯等破布的洗滌是根據舊袈裟的洗滌戒律而產生過失,因此說「未被使用的破布」。其餘的內容在此處同樣適用。 Eḷakalomadhovāpanasikkhāpadavaṇṇanā已完成。 Rūpiyasikkhāpadavaṇṇanā 583-584. 在第八部分提到的「用黃金製成的卡帕納」是指用銀製成的卡帕納也被視為有光澤,因此說「或許是用黃金製成」。用銀製成的卡帕納是指用銀的材質製作的卡帕納。現在稱為自然的卡帕納。 這就是所有的內容,通過戒律和解釋都表明了這一點。關於此,四種無應供物的相關性在此處提到,而不是緊接著提到的「銀」的字眼。現在爲了說明這四種無應供物的性質,提到「銀」的字眼。在這裡,雖然下面提到的是銀的卡帕納,但不僅僅是銀,因此在戒律中提到「金銀和銀」也是爲了說明這一點。關於字義的劃分,應通過母論的字義來理解,因此在此處應說明「銀就是卡帕納」的意思。金銀卡帕納是用黃金製成的卡帕納。提到的分類是「用銀製成或是自然的」等。 因此,關於「無過失」的部分是指接受者的接受條件,因而產生的過失,而在享用的情況下,由於五種條件的缺乏,所有的情況下都有過失。有些人說「糧食等通過五種條件接受的,像是無糧食的田地等,所有的情況下都不應享用,只有在僧伽的土地上通過適當的語言進行的糧食的考量才被視為不適當」,這是不合理的。 「一個或一千」是爲了顯示銀的下方部分的適用性,而不是爲了說明「應如此進行」。「在這裡放置」是指接受的行為,因此說「在這裡放置」不應被允許。適當的……等的行為是因為未被接受的,因此應以適當的方式處理。由於缺乏適當的行為,因此應被視為不適當。 「沒有任何應供物的物品被接受」是指在接受的情況下,沒有享用的方式可供選擇。因此,應該在僧伽中進行放棄,才能被視為應適用的。有些人說「由於接受無應供物的物品而被接受的行為在僧伽中是無應供物的,因此與無應供物的行為相似」,但這與《巴利文大典》中的「放棄的卡帕納」不符。在這裡,銀製的容器被視為未被享用的,因此不是放棄的規定。 在此處提到的「除非放棄」是指在適當的行為中,適當的行為應被視為被接受。
585.『『Patitokāsaṃ asamannāharantenā』』ti idaṃ nirapekkhabhāvadassanaparanti veditabbaṃ. Asantasambhāvanāyāti pariyāyādinā abhūtārocanaṃ sandhāya vuttaṃ. Theyyaparibhogoti paccayasāminā bhagavatā ananuññātattā vuttaṃ. Iṇaparibhogoti bhagavatā anuññātampi kattabbaṃ akatvā paribhuñjanato vuttaṃ, tena ca paccayasannissitasīlaṃ vipajjatīti dasseti. Paribhoge paribhogeti kāyato mocetvā mocetvā paribhoge. Pacchimayāmesu paccavekkhitabbanti yojanā. Iṇaparibhogaṭṭhāne tiṭṭhatīti ettha 『『hiyyo yaṃ mayā cīvaraṃ paribhutta』』ntiādināpi atītapaccavekkhaṇā vaṭṭatīti vadanti. Paribhoge paribhogeti udakapatanaṭṭhānato antopavesanesu, nisīdanasayanesu ca. Satipaccayatā vaṭṭatīti paccavekkhaṇasatiyā paccayattaṃ laddhuṃ vaṭṭati. Paṭiggahaṇe ca paribhoge ca paccavekkhaṇāsati avassaṃ laddhabbāti dasseti. Tenāha 『『satiṃ katvā』』tiādi. Keci pana 『『satipaccayatā paccaye sati bhesajjaparibhogassa kāraṇe satī』』ti evampi atthaṃ vadanti, tesampi paccaye satīti paccayasabbhāvasallakkhaṇe satīti evamattho gahetabbo paccayasabbhāvamattena sīlassa asujjhanato. 『『Paribhoge akarontasseva āpattī』』ti iminā pātimokkhasaṃvarasīlassa bhedo dassito, na paccayasannisssisīlassa, tassa atītapaccavekkhaṇāya visujjhanato. Etasmiṃ, pana sesapaccayesu ca iṇaparibhogādivacanena paccayasannissitasīlasseva bhedoti evamimesaṃ nānākaraṇaṃ veditabbaṃ.
Evaṃ paccayasannissitasīlassa visuddhiṃ dassetvā teneva pasaṅgena sabbāpi visuddhiyo dassetuṃ 『『catubbidhā hi suddhī』』tiādimāha. Tattha sujjhati desanādīhi, sodhīyatīti vā suddhi, catubbidhasīlaṃ. Tenāha 『『desanāya sujjhanato』』tiādi. Ettha desanāggahaṇena vuṭṭhānampi chinnamūlānaṃ abhikkhutāpaṭiññāpi saṅgahitā. Chinnamūlānampi hi pārājikāpattivuṭṭhānena heṭṭhā parirakkhitaṃ bhikkhusīlaṃ visuddhaṃ nāma hoti, tena tesaṃ maggapaṭilābhopi sampajjati.
Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā. Sattannaṃ sekkhānanti ettha kalyāṇaputhujjanāpi saṅgahitā tesaṃ āṇaṇyaparibhogassa dāyajjaparibhoge saṅgahitattāti veditabbaṃ . Dhammadāyādasuttanti 『『dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā』』tiādinā (ma. ni.
"不接受已經被佔用的空間"是爲了顯示無關的狀態。"由於不存在的預期"是指通過繞言等而說的虛假。"偷竊享用"是因為未經世尊允許而說的。"債務享用"是指雖然被世尊允許,但未做而享用,因此破壞了依賴於條件的戒律。"從身體中解脫出來后的享用"是指從身體中解脫出來后的享用。"在最後一夜應當省察"是指關聯。在這裡,"昨天我使用過袈裟"等過去的省察也是適用的。"從享用中解脫"是指從水落下的地方到內部進入,以及坐具和臥具。"應當有對條件的覺知"是指通過省察的正念而獲得對條件的覺知。在接受和享用中,必須獲得省察的正念,因此說"作正念"等。有些人說"對條件的覺知是對藥物享用的原因的正念",對於他們來說,對條件的覺知也應該理解為對條件的存在的覺知,因為僅僅對條件的存在,戒律也會被凈化。"即使不作享用也有過失"是顯示了波羅提木叉律儀戒的違犯,而不是依賴於條件的戒律,因為後者通過過去的省察而被凈化。在這裡和其他條件中,通過"債務享用"等的說法,應該理解為依賴於條件的戒律的違犯。 這樣顯示了依賴於條件的戒律的凈化后,也通過這個機會來顯示所有的凈化"有四種凈化"等。其中,通過教誡等而凈化,或者被凈化,是四種戒律。因此說"通過教誡而凈化"等。在這裡,通過"教誡"這個詞包括了復歸和被斷根者的承認。因為即使是被斷根者,通過對波羅夷的過失的復歸,下面保護的比丘戒也被稱為凈化,因此他們也能獲得道果。 "繼承者"是指應該給予的,他們接受。在這裡,善良的凡夫也被包括在內,因為他們的無債務享用和繼承的享用也被包括在內。"法的繼承者經"是指"比丘們,你們應該是法的繼承者,而不是財物的繼承者"等(《中部經》)。
1.29) pavattaṃ suttaṃ. Tattha mā me āmisadāyādāti evaṃ me-saddaṃ ānetvā attho gahetabbo. Evañhi tathā vuttatthasādhakaṃ hoti.
Lajjinā saddhiṃ paribhogoti dhammāmisavasena missabhāvo. Alajjinā saddhinti etthāpi eseva nayo. 『『Ādito paṭṭhāya hi alajjī nāma natthī』』ti iminā diṭṭhadiṭṭhesu āsaṅkā nāma na kātabbā, diṭṭhasutādikāraṇe sati eva kātabbāti dasseti. Attano bhārabhūtā saddhivihārikādayo. Sace na oramatīti agatigamanena dhammāmisaparibhogato na oramati. 『『Āpatti nāma natthī』』ti idaṃ alajjīnaṃ dhammena uppannapaccayaṃ, dhammakammañca sandhāya vuttaṃ. Tesampi hi kuladūsanādisamuppannapaccayaṃ paribhuñjantānaṃ, vaggakammādiṃ karontānañca āpatti eva.
『『Dhammiyādhammiyaparibhogo paccayavasena veditabbo』』ti vuttattā heṭṭhā lajjiparibhogo paccayavasena ca ekakammādivasena ca vutto evāti veditabbaṃ. Teneva duṭṭhadosasikkhāpadaṭṭhakathāyaṃ codakacuditakabhāve ṭhitā dve alajjino dhammaparibhogampi sandhāya 『『ekasambhogaparibhogā hutvā jīvathā』』ti (pārā. aṭṭha.
以下是巴利文的完整直譯: 1.29) 已宣說的經。在那裡,"不要給予我物質利益",這樣應當理解這個"我"的詞。如此確實是闡明已說明意義的方式。 與羞愧者一起使用,是由於法和物質的混合狀態。與不羞愧者一起,在這裡也是同樣的方式。"從一開始就不存在不羞愧者",通過這一點表明不應對所見所聞產生疑慮,只有在有所見所聞等原因時才應這樣做。屬於自己負擔的同住者等。如果不退縮,意即不因不正當的行為而退縮於法和物質的使用。"不存在違犯",這是對不羞愧者因法而產生的因由,是關於法和行為而說的。即便是對於那些因破壞家族等而產生因由的人,或做集體行為等的人,仍然是有違犯的。 根據"應當通過因由了解法與非法的使用"所說,下面關於羞愧者的使用,是通過因由和單一行為等而說明的。因此,在對錯誤過失的戒本註釋中,原告和被告處於狀態的兩個不羞愧者,關於法的使用,說"作為單一共同使用而生活
2.385-386) vuttā tesaṃ aññamaññaṃ dhammāmisaparibhoge virodhābhāvā. Lajjīnameva hi alajjinā saha tadubhayaparibhogā na vaṭṭantīti.
Dhammaparibhogoti 『『ekakammaṃ ekuddeso』』tiādinā (pārā. 55, 92, 172) vuttasaṃvāso ceva nissayaggahaṇadānādiko sabbo nirāmisaparibhogo ca veditabbo . 『『Na so āpattiyā kāretabbo』』ti vuttattā lajjino alajjipaggahe āpattīti veditabbaṃ. Itaropīti lajjīpi. Tassāpi attānaṃ paggaṇhantassa alajjino, iminā ca lajjino vaṇṇabhaṇanādilābhaṃ paṭicca āmisagarukatāya vā gehasitapemena vā taṃ alajjiṃ paggaṇhanto lajjī sāsanaṃ antaradhāpeti nāmāti dasseti. Evaṃ gahaṭṭhādīsu upatthambhito alajjī balaṃ labhitvā pesale abhibhavitvā nacirasseva sāsanaṃ uddhammaṃ ubbinayaṃ karotīti.
『『Dhammaparibhogopi tattha vaṭṭatī』』ti iminā āmisaparibhogato dhammaparibhogova garuko, tasmā ativiya alajjivivekena kātabboti dasseti. 『『Dhammānuggahena uggaṇhituṃ vaṭṭatī』』ti vuttattā alajjussannatāya sāsane osakkante, lajjīsu ca appahontesu alajjimpi pakatattaṃ gaṇapūrakaṃ gahetvā upasampadādikaraṇena ceva keci alajjino dhammāmisaparibhogena saṅgahetvā sesālajjigaṇassa niggahena ca sāsanaṃ paggaṇhituṃ vaṭṭati eva.
Keci pana 『『koṭiyaṃ ṭhito ganthoti vuttattā ganthapariyāpuṇanameva dhammaparibhogo, na ekakammādi. Tasmā alajjīhipi saddhiṃ uposathādikaṃ kammaṃ kātuṃ vaṭṭati, āpatti natthī』』ti vadanti, taṃ na yuttaṃ, ekakammādīsu bahūsu dhammaparibhogesu alajjināpi saddhiṃ kattabbāvatthāyuttaṃ dhammaparibhogaṃ dassetuṃ idha nidassanavasena ganthasseva samuddhaṭattā. Na hi ekakammādiko vidhi dhammaparibhogo na hotīti sakkā vattuṃ anāmisattā dhammāmisesu apariyāpannassa kassaci abhāvā. Teneva aṭṭhasāliniyaṃ dhammapaṭisandhārakathāyaṃ (dha. sa. aṭṭha. 1351)『『kammaṭṭhānaṃ kathetabbaṃ, dhammo vācetabbo…pe… abbhānavuṭṭhānamānattaparivāsā dātabbā, pabbajjāraho pabbājetabbo, upasampadāraho upasampādetabbo…pe… ayaṃ dhammapaṭisandhāro nāmā』』ti evaṃ saṅghakammādipi dhammakoṭṭhāse dassitaṃ. Tesu pana dhammakoṭṭhāsesu yaṃ gaṇapūraṇādivasena alajjino apekkhitvā uposathādi vā tesaṃ santikā dhammuggahaṇanissayaggahaṇādi vā karīyati, taṃ dhammo ceva paribhogo cāti dhammaparibhogoti vuccati, etaṃ tathārūpapaccayaṃ vinā kātuṃ na vaṭṭati, karontassa alajjiparibhogo ca hoti dukkaṭañca. Yaṃ pana alajjisataṃ anapekkhitvā tajjanīyādiniggahakammaṃ vā parivāsādiupakārakammaṃ vā uggahaparipucchādānādi vā karīyati, taṃ dhammo eva, no paribhogo. Etaṃ anurūpānaṃ kātuṃ vaṭṭati, āmisadānaṃ viya āpatti natthi. Nissayadānampi terasasammutidānādi ca vattapaṭivattasādiyanādiparibhogassāpi hetuttā na vaṭṭati.
以下是巴利文的完整直譯: 2.385-386) 已說他們彼此間對法和物質的使用沒有矛盾。因為羞愧者與不羞愧者一起使用這兩者是不應該的。 "法的使用",應當理解為"單一行為單一教導"等所說的共住,以及接受依歸、佈施等一切無物質的使用。由於說"不應因違犯而責備他",可知羞愧者對不羞愧者的接受是違犯。另一個也是如此,即羞愧者。即使羞愧者因自己的聲譽等或者由於對家庭的愛而接受那個不羞愧者,也使得佛教遭到損害。如是在家等人中被支援的不羞愧者獲得力量后,壓倒善良者,不久就使佛教陷入不正法和不律。 "法的使用在那裡也是適當的",這表明法的使用比物質的使用更重要,因此應該通過極端的遠離不羞愧而做。由於說"應當通過法的幫助而學習",當佛教因不羞愧者的增多而衰落,而羞愧者又不足時,有些人通過接受不羞愧者來聚集人數,並通過對法和物質的使用來支援剩餘的羞愧者群體,這也是適當的。 但有些人說:"由於說'站在角落寫書',法的使用只是完成著作,而不是單一行為等。因此與不羞愧者一起做布薩等行為也是可以的,沒有違犯。"這是不恰當的。爲了顯示與不羞愧者一起進行許多法的使用是適當的,這裡以著作為例。因為不能說單一行為等不是法的使用,因為沒有包含物質的任何人都沒有。因此在《法聚論註釋》中也說:"應當宣說業處,應當宣說法……乃至應當給予驅除、恢復、安居、再次受戒,這就是稱為法的支援。"在這些法的支援中,爲了補充人數而依賴不羞愧者而做布薩等,或從他們那裡學習、接受依歸等,這稱為法的使用。如果沒有這種因由是不應該做的,做的話就是不羞愧者的使用和過失。但是不依賴一百個不羞愧者而做譴責等制裁行為,或做幫助的行為,如學習、詢問、佈施等,這只是法,不是使用。對於適當的人做這些是可以的,就像佈施物質一樣沒有違犯。提供依歸,以及十三種授權等,由於是使用、遵循和接受的因由,也是不應該的。
Yo pana mahāalajjī uddhammaṃ ubbinayaṃ satthu sāsanaṃ karoti, tassa saddhivihārikādīnaṃ upasampadādiupakārakammampi uggahaparipucchādānādi ca kātuṃ na vaṭṭati, āpatti eva hoti, niggahakammameva kātabbaṃ. Teneva alajjipaggahopi paṭikkhitto. Dhammāmisaparibhogavivajjanenāpi hi dummaṅkūnaṃ puggalānaṃ niggaho adhippeto, so ca pesalānaṃ phāsuvihārasaddhammaṭṭhitivinayānuggahādiatthāya etadatthattā sikkhāpadapaññattiyā. Tasmā yaṃ yaṃ dummaṅkūnaṃ upatthambhāya pesalānaṃ aphāsuvihārāya saddhammaparihānādiatthāya hoti, taṃ sabbampi paribhogo vā hotu aparibhogo vā kātuṃ na vaṭṭati, evaṃ karontā sāsanaṃ antaradhāpenti, āpattiñca āpajjanti. Dhammāmisaparibhogesu cettha alajjīhi ekakammādidhammaparibhogo eva pesalānaṃ aphāsuvihārasaddhammaparihānādiatthāya hoti, na tathā āmisaparibhogo. Na hi alajjīnaṃ paccayaparibhogamattena pesalānaṃ aphāsuvihārādi hoti, yathāvuttadhammaparibhogena pana hoti , tapparivajjanena ca phāsuvihārādayo. Tathā hi katasikkhāpadavītikkamā alajjipuggalā uposathādīsu paviṭṭhā 『『tumhe kāyadvāre, vacīdvāre ca vītikkamaṃ karothā』』tiādinā bhikkhūhi vattabbā honti, yathā vinayañca atiṭṭhantā saṅghato bahikaraṇādivasena suṭṭhu niggahetabbā, tathā akatvā tehi saha saṃvasantāpi alajjinova honti 『『ekopi alajjī alajjisatampi karotī』』tiādivacanato (pārā. aṭṭha. 2.585). Yadi hi te evaṃ na niggahitā siyuṃ, saṅghe kalahādiṃ vaḍḍhetvā uposathādisāmaggīkammapaṭibāhanādinā pesalānaṃ aphāsuṃ katvā kamena te devadattavajjiputtakādayo viya parisaṃ vaḍḍhetvā attano vippaṭipattiṃ dhammato vinayato dīpentā saṅghabhedādimpi katvā nacirasseva sāsanaṃ antaradhāpeyyuṃ, tesu pana saṅghato bahikaraṇādivasena niggahitesu sabbopāyaṃ upaddavo na hoti. Vuttañhi –
『『Dussīlapuggale nissāya uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hoti…pe… dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharantī』』ti (pārā. aṭṭha.
這段文字的漢語翻譯如下:
對於那些極其無恥,違背佛法和律法,違背導師教誨的人,不僅不能讓他們的同修等接受具足戒和相關幫助,甚至不能進行傳授和詢問等,只能對他們進行懲罰。這是爲了制止那些行為不端的人。
通過避免在法律和物質上的縱容,目的是懲戒這些不正直的人。這是爲了維護善良比丘們的生活舒適、正法的存續和律法的支援等目的而制定的戒律。因此,凡是支援不正直的人,妨礙善良比丘的生活,導致正法衰落的任何行為,無論是縱容還是不縱容,都是不允許的。這樣做的人會使教法衰落並犯戒。
對於無恥的人來說,只有在法律層面的縱容才會妨礙善良比丘的生活和正法,而不是物質層面的縱容。單純通過物質上的縱容並不會妨礙善良比丘的生活,而是通過前面所說的法律層面的縱容,避免這種情況才能維持比丘的生活舒適。
如果這些無恥的人違反了戒律,在諸如布薩等儀式中,他們應該被其他比丘告誡:"你們在身和語的行為上有違犯"。就像他們不遵守律法,應該被驅逐出僧團一樣,如果不這樣做,與這些無恥的人一起生活的人也會變得無恥,正如經典所說:"即使只有一個無恥的人,也會使一百個無恥的人變得無恥"。
如果不這樣懲戒他們,他們可能會在僧團中挑起爭端,妨礙布薩等儀式的和諧,最終像提婆達多和阿阇世王子那樣,逐漸擴大自己的影響力,偏離正法和律法,甚至最終導致僧團分裂,在很短的時間內使教法衰落。但如果將這些人從僧團驅逐,就不會出現任何嚴重的問題。
正如經典所說:"依靠不善的人,布薩不能繼續,佈施不能繼續,僧團的儀式無法進行,和諧不復存在……但當這些不善的人被懲戒后,所有的麻煩都將不復存在,善良的比丘們便可以安然生活。
1.39).
Tasmā ekakammādidhammaparibhogova āmisaparibhogatopi ativiya alajjivivekena kātabbo, āpattikaro ca saddhammaparihānihetuttāti veditabbaṃ.
Apica uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattantīti evaṃ alajjīhi saddhiṃ saṅghakammākaraṇassa aṭṭhakathāyaṃ pakāsitattāpi cetaṃ sijjhati, tathā parivattaliṅgassa bhikkhuno bhikkhunupassayaṃ gacchantassa paṭipattikathāyaṃ 『『ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantaranadīpārarattivippavāsagaṇaohīyanāpattīhi na muccati…pe… alajjiniyo honti, saṅgahaṃ pana karonti, tāpi pariccajitvā aññattha gantuṃ labbhatī』』ti evaṃ alajjinīsu dutiyikāgahaṇādīsu saṃvāsāpattiparihārāya nadīpāragamanādigarukāpattiṭṭhānānaṃ anuññātattā tatopi alajjisaṃvāsāpatti eva saddhammaparihānihetuto garukatarāti viññāyati. Na hi lahukāpattiṭṭhānaṃ, anāpattiṭṭhānaṃ vā pariharituṃ garukāpattiṭṭhānavītikkamaṃ ācariyā anujānanti, tathā asaṃvāsapadassa aṭṭhakathāyaṃ 『『sabbehipi lajjipuggalehi samaṃ sikkhitabbabhāvato samasikkhātā nāma. Ettha yasmā sabbepi lajjino etesu kammādīsu saha vasanti, na ekopi tato bahiddhā sandissati, tasmā tāni sabbānipi gahetvā eso saṃvāso nāmā』』ti evaṃ lajjīheva ekakammādisaṃvāso vaṭṭatīti pakāsito.
1.39. 所以單一行為等法的享用,比起財物的享用,更應該以遠離無羞恥之人的方式來進行。應該知道這是導致正法衰亡的原因。 此外,在阿毗達摩註釋中也說明,無羞恥之人蔘與僧團儀式,如布薩、自恣等都無法成立,僧團事務也無法進行,和合也不會存在。這也是成立的。同樣在關於改換戒品的比丘前往比丘尼住處的論述中,也說:"虔誠和易於調伏的比丘尼們是可取的,不應該惹怒她們而去別處。如果去了,就不能免於村際、渡河、夜宿等重罪。...無羞恥的人是可取的,但應該捨棄她們而去別處。"由此可知,與無羞恥者同住的罪過比起與他人同住的罪過更為嚴重,因為導致正法衰亡。導師們不會允許犯輕罪的地方或無罪的地方去犯重罪。在阿毗達摩註釋中也說:"因為所有有羞恥心的人都同等地學習,所以稱為同學。在這裡,因為所有有羞恥心的人都同住這些行為等中,沒有一個人是在外面被看見的,所以這就稱為同住。"由此可知,與有羞恥心的人同住這些行為是允許的。
Yadi evaṃ, kasmā asaṃvāsikesu alajjī na gaṇitoti? Nāyaṃ virodho, ye gaṇapūrake katvā kataṃ kammaṃ kuppati, tesaṃ pārājikādiapakatattānaññeva asaṃvāsikatte gahitattā. Alajjino pana pakatattabhūtāpi santi, te ce gaṇapūraṇā hutvā kammaṃ sādhenti, kevalaṃ katvā agatigamanena karontānaṃ āpattikarā honti sabhāgāpattiāpannā viya aññamaññaṃ. Yasmā alajjitañca lajjitañca puthujjanānaṃ cittakkhaṇapaṭibaddhaṃ, na sabbakālikaṃ. Sañcicca hi vītikkamacitte uppanne alajjino 『『na puna īdisaṃ karissāmī』』ti cittena lajjino ca honti, tesu ca ye pesalehi ovadiyamānāpi na oramanti, punappunaṃ vītikkamanti, te eva asaṃvasitabbā, na itare lajjidhamme okkantattā. Tasmāpi alajjino asaṃvāsikesu agaṇetvā tapparivajjanatthaṃ sodhetvāva uposathādikaraṇaṃ anuññātaṃ. Tathā hi 『『pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmī』』tiādinā (mahāva. 134) aparisuddhāya parisāya uposathakaraṇassa ayuttatā pakāsitā, 『『yassa siyā āpatti so āvikareyya…pe… phāsu hotī』』ti (mahāva. 134) evaṃ alajjimpi lajjidhamme patiṭṭhāpetvā uposathakaraṇappakāro ca vutto, 『『kaccittha parisuddhā…pe… parisuddhetthāyasmanto』』ti (pārā. 442, 458, 662; pāci. 551, 575, 655) ca pārisuddhiuposathe 『『parisuddho ahaṃ bhante, parisuddhoti maṃ dhārethā』』ti (mahāva. 168) ca evaṃ uposathaṃ karontānaṃ parisuddhatā ca pakāsitā, vacanamattena anoramantānañca uposathapavaāraṇaṭṭhapanavidhi ca vuttā, sabbathā lajjidhammaṃ anokkamantehi saṃvāsassa ayuttatāya nissayadānaggahaṇapaṭikkhepo, tajjanīyādiniggahakammakaraṇañca ukkhepanīyakammakaraṇena sānuvattakaparisassa alajjissa asaṃvāsikattapāpanavidhi ca vuttā. Tasmā yathāvuttehi suttanayehi, aṭṭhakathāvacanehi ca pakatattehipi apakatattehipi sabbehi alajjīhi ekakammādisaṃvāso na vaṭṭati, karontānaṃ āpatti eva dummaṅkūnaṃ puggalānaṃ niggahatthāyeva sabbasikkhāpadānaṃ paññattattāti niṭṭhamettha gantabbaṃ. Teneva dutiyasaṅgītiyaṃ pakatattāpi alajjino vajjiputtakā yasattherādīhi mahantena vāyāmena saṅghato viyojitā. Na hi tesu pārājikādiasaṃvāsikā atthi tehi dīpitānaṃ dasannaṃ vatthūnaṃ (cūḷava. 452) lahukāpattivisayattā.
Tassa pana santiketi mahārakkhitattherassa santike. Kharapattanti kharasaṅkhātaṃ suvaṇṇapatirūpakaṃ vatthu. Dāyakehi asatiyā dinnaṃ rūpiyaṃ tehi puna sakasaññāya gaṇhante adātuṃ, nissaggiyavatthuṃ gaṇhāhīti dātuñca na vaṭṭatīti āha 『『tava coḷakaṃ passāhī』』ti. Evaṃ vatvāpi pana naṭṭhavatthusmiṃ viya nissajjitabbābhāvepi āpatti desetabbāva. Asatiyāpi hi taṃ vatthuṃ vatthādinā sahatthena gahetvā 『『idaṃ demī』』ti dinnaṃ, tadā pariccāgasabbhāvato dānameva hoti 『『appagghaṃ dassāmī』』ti mahagghassa dāne viya. Paṭiggaṇhantassa ca asatiyā diyyamānatte ñātepi adinnādānaṃ na hoti dāyakehi dinnattā, tasmā rūpiyaṃ nissaggiyameva hoti. Keci pana 『『īdisaṃ nāma na hoti, teneva cettha 『tava coḷakaṃ passā』ti vutta』』nti vadanti, taṃ no nakkhamati, vīmaṃsitabbaṃ.
586.Ekaparicchedānīti siyā kiriyattaṃ, siyā akiriyattañca sandhāya vuttaṃ. Jātarūparajatabhāvo, attuddesikatā, gahaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni.
Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.
如果這樣的話,為什麼在無羞恥者中不算作?這並不是矛盾,因為那些通過集體的方式所做的行為,因其屬於破戒等的性質而被視為無羞恥者。無羞恥者的確是存在的,如果他們通過集體的方式完成了行為,那麼僅僅因為他們做了而不去反思,就會導致他們之間的相互影響。因此,無羞恥者和有羞恥者的心理狀態是瞬息萬變的,並非始終如一。因為在思維上,一旦產生了越界的想法,無羞恥者會想:「我不會再這樣做了」,而有羞恥者則會感到羞愧;在這些人中,即使被他人勸導也不屈服,反而一次又一次地越界,因此他們是應該被排斥的,而不是其他有羞恥者。基於這個原因,無羞恥者在無羞恥者中不被計算,經過適當的清潔后,允許進行如布薩等的儀式。 正如「請告知清凈, 我將宣說戒律」等(《大毗婆沙》134)所示,關於不清凈的團體進行布薩的不可行性被闡明,「若有過失,應當宣告……若清凈,便會快樂」(《大毗婆沙》134)這樣的表述也確立了無羞恥者和有羞恥者的存在,進行布薩的方式被說明,「在這裡是否清凈……請告知清凈的比丘」(《巴利文大藏經》442, 458, 662;《巴利文小藏經》551, 575, 655)等,關於清凈的布薩,「我清凈,愿您維護我清凈」(《大毗婆沙》168)等,進行布薩的人的清凈性也得到了闡明,關於不屈從的無羞恥者的布薩的設定也被說明,所有的有羞恥者在不被排斥的情況下進行同住是不適當的,因此排斥的行為也被提及。 因此,根據所述的經典和註釋,無論是顯而易見的還是不顯而易見的,所有的無羞恥者都不適合進行單一行為的同住,進行這些行為的將會受到懲罰,目的在於排斥那些無羞恥的人,因此在這裡應當結束。正因為如此,在第二次集會中,無羞恥者被認為是屬於破戒的比丘,因而被大力排斥。因為在這些人中,破戒的無羞恥者並不存在,他們被提到的十種情況(《小毗婆沙》452)因輕罪的緣故。 關於他,指的是在大護法比丘的身邊。硬物指的是被稱為硬的金色物品。對於贈予者來說,若沒有物品的情況下,他們會再以自我意識來接受,若要給出無貪的物品,則不應給予,因此說:「你看這個小物品。」即使這樣說,若沒有物品的情況下也應當說明有罪。即便是沒有物品的情況下,若以手持物品的方式說:「這是我給的」,那麼當時的放棄就會被視為贈與,若說「我將給予小物品」,則就像給予大物品一樣。對於接受者來說,即便是知道贈與者所給予的物品,也不算是未得的贈與,因此這物品是無貪的。有人說:「這樣的事情是不存在的,因此這裡說『你看這個小物品』。」對此並不被接受,需謹慎對待。 關於「單一的界限」可能是指行為的進行,也可能是指不進行的情況。關於黃金和白銀的性質、目的的明確性、接受等的某一性質,這裡有三個要素。 關於銀的戒律的解釋已完成。
-
Rūpiyasaṃvohārasikkhāpadavaṇṇanā
-
Navame jātarūpādicatubbidhanissaggiyavatthu idha rūpiyaggahaṇeneva gahitanti āha 『『jātarūparajataparivattana』』nti. Paṭiggahitaparivattaneti kappiyavohārena, akappiyavohārena vā paṭiggahitassa rūpiyassa parivattane.
-
Pāḷiyaṃ ghanakatanti iṭṭhakādi. Rūpiyaṃ nāma satthuvaṇṇotiādīsu kiñcāpi kevalaṃ rajataṃ na gahitaṃ, tathāpi rūpiyapadeneva taṃ gahitanti daṭṭhabbaṃ. Suddho rūpiyasaṃvohāro eva vuttoti ajjhāharitabbaṃ. Rūpiye rūpiyasaññītiādimhi vinicchayaṃ vakkhāmāti pāṭhaseso.
關於銀的戒律的解釋 在第九條中,關於黃金和白銀的無貪物品,這裡僅通過對銀的接受來進行說明,正如所說的「黃金和白銀的轉移」。接受轉移是以適當的方式或不適當的方式來接受的銀的轉移。 在經文中提到的「濃厚的」是指泥土等。雖然在銀的定義中,僅僅是白銀未被接受,但仍然應當理解為通過「銀」這個詞來接受。應當指出,純凈的銀的無貪物品被明確表達。因此,在關於「銀」的理解中,我將說明細節。
- Pāḷiyaṃ rūpiye rūpiyasaññīti attanā diyyamānaṃ sakasantakaṃ sandhāya vuttaṃ. Rūpiyaṃ cetāpetīti parasantakaṃ. Esa nayo sesesupi. Tattha arūpiya-saddena dukkaṭavatthumpi saṅgaṇhāti. Pacchime pana tike 『『arūpiye rūpiyasaññī arūpiyaṃ cetāpeti, āpatti dukkaṭassā』』ti iminā nayena sabbattha yojanā veditabbā. Imasmiñca tike arūpiya-saddena kappiyavatthuyeva gahitaṃ, na muttādidukkaṭavatthu ante 『『pañcannaṃ saha anāpattī』』ti vuttattā. Kiñcāpi dukkaṭavatthu na gahitaṃ, tathāpi dukkaṭavatthunā dukkaṭavatthuṃ, kappiyavatthunā dukkaṭavatthuñca parivattayato dukkaṭaṃ, nayato siddhameva hoti. Tañca dukkaṭavatthumhi tathasaññāya vā atathasaññāya vā vimatiyā vā parivattentassapi hotiyeva acittakattā imassa sikkhāpadassa. Pañcannaṃ sahāti pañcahi sahadhammikehi saha.
Idāni 『『nissaggiyavatthunā dukkaṭavatthuṃ vā』』tiādinā vuttassa atthassa pāḷiyaṃ sarūpena anāgatattepi nayato labbhamānataṃ dassetuṃ 『『yo hi aya』』ntiādi vuttaṃ. Ettha ca yasmā rūpiyena parivattitaṃ arūpiyaṃ nissaṭṭhampi sabbesampi akappiyattā nissaggiyameva na hoti nissajjitvā paribhuñjitabbasseva nissajjitabbato, kevalaṃ pana idaṃ chaḍḍetvā pācittiyameva parivattakena desetabbaṃ, tasmā 『『rūpiye rūpiyasaññī arūpiyaṃ cetāpeti, nissaggiyaṃ pācittiya』』ntiādi tiko bhagavatā na vutto, tīsupi padesu parivattiyamānassa arūpiyattena nissaggiyavacanāyogā rūpiyasseva nissajjitabbato. Rūpiyasseva hi nissaṭṭhassa ārāmikādīhi paṭipajjanavidhi pāḷiyaṃ dassito, na arūpiyassa. Tasmā pācittiyamattasambhavadassanatthameva panettha aṭṭhakathāyaṃ 『『avuttopi ayaṃ…pe… tiko veditabbo』』ti vuttaṃ, na pana tassa vatthuno nissaggiyatādassanatthaṃ. Teneva pattacatukke 『『na sakkā kenaci upāyena kappiyaṃ kātu』』ntiādi vuttaṃ. Ayaṃ amhākaṃ khanti. Attano vā hītiādi dutiyatikānulomeneva tatiyattikassa sijjhanappakāraṃ samatthetuṃ vuttaṃ. Tatrāyaṃ adhippāyo – yasmā hi yathā attano arūpiyena parassa rūpiyaṃ cetāpentassa ekasmiṃ ante rūpiyasambhavato 『『rūpiyasaṃvohāro kato eva hotī』』ti dutiyattiko vutto, evaṃ attano rūpiyena parassa arūpiyaṃ cetāpentassāpi hotīti tatiyo tiko vattabbo bhaveyya, so pana dutiyattikeneva ekato rūpiyapakkhasāmaññena sijjhatīti pāḷiyaṃ na vuttoti. Tattha ekantena rūpiyapakkheti ekena antena rūpiyapakkhe, 『『ekato rūpiyapakkhe』』ti vā pāṭho.
Idāni dutiyattike arūpiyapadassa atthabhūtesu dukkaṭavatthukappiyavatthūsu dukkaṭavatthunā rūpiyādiparivattane āpattibhedaṃ dassetuṃ 『『dukkaṭavatthunā』』tiādi āraddhaṃ. Dukkaṭavatthunā dukkaṭavatthuntiādi pana dukkaṭavatthunā parivattanappasaṅge pāḷiyaṃ avuttassāpi atthassa nayato labbhamānataṃ dassetuṃ vuttaṃ. Tattha imināti rūpiyasaṃvohārasikkhāpadena, tena ca dukkaṭassa acittakatampi dasseti. Aññatra sahadhammikehīti 『『pañcannaṃ saha anāpattī』』ti vacanato vuttaṃ, tenāpi kayavikkayasikkhāpadassa kappiyavatthunissitataṃ eva sādheti. Imaṃ…pe… rūpiyacetāpanañca sandhāya vuttanti pakatena sambandho. Idhāti imasmiṃ sikkhāpade. Tatthāti kayavikkayasikkhāpade (pārā. 593).
在巴利文中,"對銀有銀的想法"是指自己給予的屬於自己的。"以銀換取"是指他人的。其他情況也是如此。在此,"非銀"一詞包括了犯過失的物品。但在最後一個三句中,"對非銀有銀的想法,以非銀換取,犯輕過失"這樣的解釋應該適用於所有情況。在這個三句中,"非銀"一詞僅指合法的物品,因為在最後說"與五人無過失"時,並未包括犯過失的物品。雖然犯過失的物品未被包括在內,但是以犯過失的物品換取犯過失的物品或合法的物品換取犯過失的物品,都會犯輕過失,這從論理上來說是成立的。不論是以錯誤的想法、無想法還是疑慮來換取,對於這個戒律來說都是無心的。 "與五人"指與五位同法的人。 現在,爲了顯示即使在巴利文中未來述及的"以無貪物品換取犯過失的物品等"所說的意義,從論理上是可以得出的,因此說了"凡是這樣"等。在這裡,因為以銀換取的非銀雖然已經放棄,但由於所有的非銀都是不合法的,因此不算是無貪的,只能放棄后使用。但是,僅僅是放棄這個而應當說明犯波逸提罪的,因此世尊並未說"對銀有銀的想法,以非銀換取,應當無貪"等三句。在這三句中,由於所換取的是非銀,因此不應說"應當無貪",只有銀應當放棄。因為在巴利文中只說明瞭寺院管理人等如何處理已放棄的銀,而未說明非銀。因此,在註釋中說"即使未說,這個三句也應當理解",是爲了顯示僅有犯波逸提罪的可能性,而非爲了顯示其物品應當無貪。因此,在缽四句中說"任何人都無法以任何方式使其合法"等。這是我們的理解。"或自己"等是爲了支援第三句的方式,符合第二句。其中的意思是:正如對自己的非銀換取他人的銀被說成是"已經進行了銀的交易"的第二句一樣,對自己的銀換取他人的非銀也應該說是如此,但是它被第二句的銀的一面所涵蓋,因此在巴利文中未說。在那裡,"完全在銀的一面"是指在銀的一個方面。 現在,爲了顯示在第二句中"非銀"一詞所包含的犯過失的物品和合法的物品中,以犯過失的物品換取的過失差異,說了"以犯過失的物品"等。但是"以犯過失的物品換取犯過失的物品"等是爲了顯示在巴利文中未說的意義從論理上是可以得出的。其中"以這個"指銀的交易戒律,通過它也顯示了即使是無心的也會犯過失。"除了同法的人"是指"與五人無過失"的說法,通過這個也證明了買賣的戒律是以合法的物品為依歸。"這個"等是指銀的換取。"在這裡"指這個戒律。"在那裡"指買賣的戒律(593段)。
Evaṃ dukkaṭavatthunā rūpiyādiparivattane āpattibhedaṃ dassetvā idāni kappiyavatthunāpi dassetuṃ 『『kappiyavatthunā panā』』tiādi āraddhaṃ. Tattha tenevāti kappiyavatthunā eva. 『『Rūpiyaṃ uggaṇhitvā』』ti idaṃ ukkaṭṭhavasena vuttaṃ. Muttādidukkaṭavatthumpi uggahetvā kāritampi pañcannampi na vaṭṭati eva. Samuṭṭhāpetīti sayaṃ gantvā, 『『imaṃ kahāpaṇādiṃ kammakārānaṃ datvā bījaṃ samuṭṭhāpehī』』ti evaṃ aññaṃ āṇāpetvā vā samuṭṭhāpeti. Mahāakappiyoti attanāva bījato paṭṭhāya dūsitattā aññassa mūlasāmikassa abhāvato vuttaṃ. So hi corehi acchinnopi puna laddho jānantassa kassacipi na vaṭṭati. Yadi hi vaṭṭeyya, taḷākādīsu viya acchinno vaṭṭatīti ācariyā vadeyyuṃ. Na sakkā kenaci upāyenāti saṅghe nissajjanena, corādiacchindanādinā ca kappiyaṃ kātuṃ na sakkā, idañca tena rūpena ṭhitaṃ, tammūlikena vatthumuttādirūpena ṭhitañca sandhāya vuttaṃ. Dukkaṭavatthumpi hi tammūlikakappiyavatthuñca na sakkā kenaci upāyena tena rūpena kappiyaṃ kātuṃ. Yadi pana so bhikkhu tena kappiyavatthudukkaṭavatthunā puna rūpiyaṃ cetāpeyya, taṃ rūpiyaṃ nissajjāpetvā aññesaṃ kappiyaṃ kātumpi sakkā bhaveyyāti daṭṭhabbaṃ.
Pattaṃ kiṇātīti ettha 『『iminā kahāpaṇādinā kammārakulato pattaṃ kiṇitvā ehī』』ti ārāmikādīhi kiṇāpanampi saṅgahitanti veditabbaṃ. Teneva rājasikkhāpadaṭṭhakathāyaṃ 『『ettakehi kahāpaṇehi sāṭake āhara, ettakehi yāguādīni sampādehīti vadati, yaṃ te āharanti, sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattā』』ti (pārā. aṭṭha.
因此,通過犯過失的物品和銀等物品的交換,顯示了過失的差異,現在爲了顯示合法物品的情況,開始說「合法物品的情況」。在這裡,所指的是僅僅通過合法物品。關於「通過銀的接受」,這是以明確的方式所說的。即使接受了珍珠等犯過失的物品,也不算作合法物品。通過「引發」,是指自己去,命令他人「將這個銅錢等交給工匠作為種子」,或者通過其他方式引發。關於「極其合法」,是指因自己從種子開始的污穢而沒有其他的根本所有者。因為即便是被小偷奪走,若知道了是誰,也不算作合法物品。如果算作合法物品,那麼就像在池塘等地方被奪走的那樣,老師會說是合法的。沒有人可以通過任何方式來獲得合法物品,因此通過僧團的放棄,或通過小偷等的奪走來獲得合法物品是不可能的,這裡所說的也是指這種情況。即便是犯過失的物品和合法物品,也沒有人可以通過這種方式來獲得合法物品。如果那位比丘通過合法物品和犯過失的物品再次引發銀,他的銀被放棄后,仍然可以獲得其他的合法物品。 「買碗」是指「通過這個銅錢等,從工匠那裡購買碗,來吧」,這也應當被理解為通過僧眾的購買。正因如此,在關於王的戒律的註釋中說:「用這些銅錢來購買,或用這些來獲取食物等,所獲取的都是不合法的。為什麼?因為銅錢的性質被考慮到。」
2.538-539) vuttaṃ . Iminā pana vacanena yaṃ mātikāṭṭhakathāyaṃ rūpiyasaṃvohārasikkhāpadaṃ 『『anāṇattika』』nti vuttaṃ, taṃ na sameti. Na kevalañca iminā, pāḷiyāpi taṃ na sameti. Pāḷiyañhi nissaṭṭharūpiyena ārāmikādīhi sappiyādiṃ parivattāpetuṃ 『『so vattabbo 『āvuso, imaṃ jānāhī』ti. Sace so bhaṇati 『iminā kiṃ āharīyatū』ti, na vattabbo 『imaṃ vā imaṃ vā āharā』ti. Kappiyaṃ ācikkhitabbaṃ 『sappi vā』』』tiādinā rūpiyasaṃvohāraṃ parimocetvāva vuttaṃ. 『『Iminā rūpiyena kiṃ āharīyatū』』ti pucchanto 『『imaṃ āharā』』ti vuttepi adhikārato 『『iminā rūpiyena imaṃ āharā』』ti bhikkhūhi āṇatto eva hotīti taṃ rūpiyasaṃvohāraṃ parivajjetuṃ 『『na vattabbo 『imaṃ vā imaṃ vā āharā』』』ti paṭikkhepo kato, anāpattivārepi 『『kappiyakārakassa ācikkhatī』』ti na vuttaṃ. Kayavikkayasikkhāpade (pārā. 595) pana tathā vuttaṃ, tasmā idaṃ sāṇattikaṃ kayavikkayameva anāṇattikanti gahetabbaṃ.
Mūlassa anissaṭṭhattāti yena uggahitamūlena patto kīto, tassa mūlassa saṅghamajjhe anissaṭṭhattā, etena rūpiyameva nissajjitabbaṃ, na tammūlikaṃ arūpiyanti dasseti. Yadi hi tena rūpiyena aññaṃ rūpiyaṃ cetāpeyya, taṃ rūpiyasaṃvohārasikkhāpade āgatanayeneva nissajjāpetvā sesehi paribhuñjitabbaṃ bhaveyyāti. 『『Mūlassa asampaṭicchitattā』』ti iminā mūlassa gihisantakattaṃ, teneva pattassa rūpiyasaṃvohārānuppannatañca dasseti. Pañcasahadhammikasantakeneva hi rūpiyasaṃvohāradoso. Tattha ca attano santake pācittiyaṃ, itarattha dukkaṭaṃ.
Nissajjīti dānavasena vuttaṃ, na vinayakammavasena. Teneva 『『sappissa pūretvā』』ti vuttaṃ. Yaṃ attano dhanena parivatteti, tassa vā dhanassa rūpiyabhāvo, parivattanaparivattāpanesu aññatarabhāvo cāti imānettha dve aṅgāni.
Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.
- Kayavikkayasikkhāpadavaṇṇanā
593-5. Dasame pāḷiyaṃ jānāhīti idāneva upadhārehi, idaṃ pacchā chaḍḍetuṃ na sakkāti adhippāyo. Imināti bhikkhunā diyyamānaṃ vuttaṃ. Imanti parena paṭidiyyamānaṃ. Sesañātakesu saddhādeyyavinipātasambhavato tadabhāvaṭṭhānampi dassetuṃ 『『mātaraṃ pana pitaraṃ vā』』ti vuttaṃ. Na sakkā taṃ paṭikkhipitunti ettha yathā rūpiyaṃ bhatakānaṃ datvā assāmikabhūmiyaṃ ayobījasamuṭṭhāpane bhatiyā khaṇantānaṃ santikā gahitabhaṇḍakabhāvepi pācittiyaṃ hoti, evamidhāpīti keci vadanti, taṃ na yuttaṃ. Yañhi assāmikabhūmiṃ khaṇitvā samuṭṭhāpitaṃ ayobījaṃ, taṃ bhatakānaṃ santakaṃ nāma hoti, tadatthañca tesaṃ rūpiyaṃ dentassa rūpiyasaṃvohārova hoti akappiyavohārena rajanacchalliādīnaṃ āharāpane kayavikkayo viya, tādisampi parabhaṇḍaṃ idha vatthadhovanādīsu natthi, tasmā aṭṭhakathāpamāṇenevettha pācittiyaṃ gahetabbaṃ.
2.538-539) 說到。通過這個說法,在《母本註釋》中提到的銀的戒律被稱為「無貪」,這並不符合。並且不僅僅是通過這個,在巴利文中也不符合。因為在巴利文中,借用放棄的銀和其他物品,應該說「他應當說『朋友,你知道這個嗎?』如果他這樣說『通過這個能帶來什麼?』則不應當說『帶來這個或那個』。」應當說明合法的情況:「黃油或其他」等等,借用銀的戒律被解放了。「通過這個銀能帶來什麼?」詢問時,即使說「帶來這個」,從權威上來說也是「通過這個銀帶來這個」,因此應當避免借用銀的戒律,故此說「不應當說『帶來這個或那個』」,在無過失的情況下也未說「應當告訴合法的行為」。 在身體行為的戒律中(595段)也如此說,因此應當理解這是屬於身體行為的無貪。 「根本不被放棄」是指通過獲得的根本所達到的,根本在僧團中不被放棄,因此應當放棄銀,而不是根本的非銀。如果通過這個銀引發其他的銀,則應當根據銀的戒律放棄后,餘下的應當被消費。「根本不被接受」是指根本的在家人所擁有的,因此也顯示了獲得的銀的戒律未被產生。通過五位同法的人,銀的戒律是有過失的。在這裡,自己的所有物應當犯波逸提罪,其他的則是輕過失。 「放棄」是以施捨的方式所說,而非以戒律的方式。因此說「要充滿黃油」。通過自己的財物進行交換,或通過財物的銀,或通過交換的交換等,這兩者在這裡是指的。 銀的戒律的解釋已結束。 身體行為的戒律的解釋 593-595. 在第十條巴利文中說「知道」,現在就應當保持,這個之後不能放棄的意思。通過這個,比丘所給予的被提到。這個是指他人所給予的。其餘的,因信仰與給予的可能性而顯示出沒有的地方,因此說「母親或父親」。在這裡不能反駁,因為就像給予銀的流浪者,若在無主的土地上挖掘並引發了無種子的土壤,若在這樣的情況下被捕獲,亦應犯波逸提罪,這樣的說法是有的,但這並不合理。因為在無主的土地上挖掘引發的無種子,稱為流浪者的所有物,對於這個地方給予的銀的戒律則是以不合法的方式進行的,因此在這裡應當依據註釋的標準來理解應犯波逸提罪。
597.Puññaṃbhavissatīti detīti ettha sace bhikkhu attano bhaṇḍassa appagghataṃ ñatvāpi akathetvā 『『idāneva upaparikkhitvā gaṇha, mā pacchā vippaṭisārī hohī』』ti vadati, itaro ca attano diyyamānassa mahagghataṃ ajānanto 『『ūnaṃ vā adhikaṃ vā tumhākamevā』』ti datvā gacchati, bhikkhussa anāpatti upanandassa viya paribbājakavatthuggahaṇe. Vippaṭisārissa puna sakasaññāya āgatassa yaṃ adhikaṃ gahitaṃ, taṃ dātabbaṃ. Yena yaṃ parivatteti, tesaṃ ubhinnaṃ kappiyavatthutā, asahadhammikatā, kayavikkayāpajjanañcāti imānettha tīṇi aṅgāni.
Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito kosiyavaggo dutiyo.
-
Pattavaggo
-
Pattasikkhāpadavaṇṇanā
-
Tatiyavaggassa paṭhame aḍḍhaterasapalāti māgadhikāya mānatulāya aḍḍhaterasapalaparimitaṃ udakaṃ gaṇhantaṃ sandhāya vuttaṃ, tathā parimitaṃ yavamāsādiṃ gaṇhantiṃ sandhāyāti keci. Ācariyadhammapālattherena pana 『『pakaticatumuṭṭhikaṃ kuḍuvaṃ, catukuḍuvaṃ nāḷi, tāya nāḷiyā soḷasa nāḷiyo doṇaṃ, taṃ pana magadhanāḷiyā dvādasa nāḷiyo hontīti vadantī』』ti vuttaṃ. Damiḷanāḷīti purāṇanāḷiṃ sandhāya vuttaṃ. Sā ca catumuṭṭhikehi kuḍuvehi aṭṭha kuḍuvā, tāya nāḷiyā dve nāḷiyo magadhanāḷiṃ gaṇhāti. Purāṇā pana 『『sīhaḷanāḷi tisso nāḷiyo gaṇhātī』』ti vadanti, tesaṃ matena magadhanāḷi idāni pavattamānāya catukuḍuvāya damiḷanāḷiyā catunāḷikā hoti, tato magadhanāḷito upaḍḍhañca purāṇadamiḷanāḷisaṅkhātaṃ patthaṃ nāma hoti, etena ca 『『omako nāma patto patthodanaṃ gaṇhātī』』ti pāḷivacanañca sameti, lokiyehipi –
『『Lokiyaṃ magadhañceti, patthadvayamudāhaṭaṃ;
Lokiyaṃ soḷasapalaṃ, māgadhaṃ diguṇaṃ mata』』nti. –
Evaṃ loke nāḷiyā magadhanāḷi diguṇāti dassitā, evañca gayhamāne omakapattassa ca yāpanamattodanagāhikā ca siddhā hoti. Na hi sakkā aṭṭhakuḍuvato ūnodanagāhinā pattena athūpīkataṃ piṇḍapātaṃ pariyesitvā yāpetuṃ. Teneva verañjakaṇḍaṭṭhakathāyaṃ 『『pattho nāma nāḷimattaṃ hoti ekassa purisassa alaṃ yāpanāya. Vuttampi hetaṃ 『patthodano nālamayaṃ duvinna』』』nti (jā. 2.21.192) vuttaṃ, 『『ekekassa dvinnaṃ tiṇṇaṃ pahotī』』ti ca āgahaṃ, tasmā idha vuttanayānusāreneva gahetabbaṃ.
Ālopassaanurūpanti ettha 『『byañjanassa mattā nāma odanato catutthabhāgo』』ti (ma. ni. aṭṭha. 2.387) brahmāyusuttaṭṭhakathāyaṃ vuttattā ālopassa catutthabhāgameva byañjanaṃ anurūpanti daṭṭhabbaṃ. Odanagatikānevāti odanassa anto eva pavisanasīlāni siyuṃ, attano okāsaṃ na gavesantīti attho. Nāmamatteti 『『majjhimo patto majjhimomako』』tiādināmamatte.
607-8.Evaṃ payoge payogeti pariyosānālopajjhoharaṇapayoge payoge, ālope ālopeti attho. Katvāti pākapariyosānaṃ katvā. Pacitvā ṭhapessāmīti kāḷavaṇṇapākaṃ sandhāya vuttaṃ. Chiddanti mukhavaṭṭito dvaṅgulassa heṭṭhāchiddaṃ vuttaṃ. Sesaṃ paṭhamakathine vuttanayameva.
Pattasikkhāpadavaṇṇanā niṭṭhitā.
- Ūnapañcabandhanasikkhāpadavaṇṇanā
609-
「將會是功德」是指,如果比丘知道自己財物的低價值而不考慮,便會說「現在仔細想想,拿去吧,別讓自己後悔」,而他人則在不知道自己給予的高價值的情況下,便給出「少於或多於你自己的」,然後離開,這就像比丘在接受乞討的衣物時沒有過失。對於後悔的人,若是以自己的想法而來的多餘物品,則應當給予。由此可見,涉及的三項是:引發的物品、兩者的合法性、以及身體行為的過失。 身體行為的戒律的解釋已結束。 科西雅章節已結束,第二章。 碗的章節 碗的戒律的解釋 在第三章的第一條中,提到「十七種水」是指瑪迦達的十七種等量的水,或是指等量的穀物等,某些人提到。由阿恰里亞·達哈帕拉長老所說「自然的四個小容器,四個小容器的管道,藉此管道有十六根管子,而瑪迦達的管道有十二根管子」,這是被提到的。達米拉管是指古老的管道。它也有八個小容器,通過這個管道有兩個管子,算作瑪迦達的管道。古老的說法是「獅子管有三個管子」,根據他們的看法,瑪迦達的管道現在變成了四個小容器的達米拉管,四個管子由此而來,稱為「普塔」或「普塔的容器」,因此「普塔」這個詞也符合巴利文的說法,甚至在世俗中也有。 「世俗的瑪迦達」,被稱為「普塔的兩種水」,在世俗中有十六種水,瑪迦達的兩倍被認為是這樣的。由此,瑪迦達的管道被展示出來,且在接受普塔的容器時,所需的水量也被滿足。因為不可能用八個小容器來提供少於的水,甚至在尋找食物的情況下也不可能。因此在維拉賈卡的註釋中說,「普塔的水量是一個人的水量,足以供給。」如所說,「普塔的水量是一個人的水量」,因此在這裡應當遵循所說的方式。 「與食物相稱」是指「調味品的量是從米飯中得出的四分之一」,根據《巴利文註釋》中的說法,因此應當理解調味品的四分之一與之相稱。關於米飯的量是指米飯的內部,意即不尋找自己的地方。 「僅僅是名稱」是指「中等的容器是中等的普塔」,等同於名稱的意義。 607-608. 由此,使用的方式是指根據最終的調味品的量來決定,調味品被放入的量是指。通過完成最終的結果,便會說「將黑色的食物放置下來」。「切割」是指從嘴邊向下切割兩個手指的切口。其餘的則是根據第一條中的說法。 碗的戒律的解釋已結束。 少於五個束縛的戒律的解釋 609-
- Dutiye pāḷiyaṃ ahaṃ pattena te bhikkhū santapessāmīti seso. 『『Apatto』』ti iminā adhiṭṭhānavijahanampi dasseti. Pañcabandhanepi patte aparipuṇṇapāke patte viya adhiṭṭhānaṃ na ruhati. 『『Tipupaṭṭakena vā』』ti vuttattā tambalohādīhi kappiyalohehi ayopattassa chiddaṃ chādetuṃ vaṭṭati. Teneva 『『lohamaṇḍalakenā』』ti vuttaṃ. Imasmiṃ sikkhāpade akāḷavaṇṇampi kappiyapattaṃ viññāpentassa āpatti evāti daṭṭhabbaṃ. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.
Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.
- Bhesajjasikkhāpadavaṇṇanā
618-621. Tatiye pāḷiyaṃ pilindavacchattherena 『『na kho, mahārāja, bhagavatā ārāmiko anuññāto』』ti paṭhamaṃ paṭikkhipitvā 『『anujānāmi, bhikkhave, ārāmika』』nti puggalānampi ārāmikanāmena dāsaggahaṇe anuññāte eva ārāmikānaṃ gahitattā khettavatthādīni kappiyavohārenapi puggalānaṃ gahetuṃ na vaṭṭati, tathā ananuññātattāti viññāyati. 『『Khettavatthupaṭiggahaṇā paṭivirato hotī』』tiādinā (dī. ni. 1.10, 194) hi paṭikkhittesu ekasseva puggalikavasena gahaṇe anuññāte itarītarānaṃ tathā na gahetabbatā siddhāva hoti. Yañca pilindavacchattherena dāyakakulassa dārikāya suvaṇṇamālāvasena tiṇaṇḍupakassa nimmānaṃ, taṃ 『『anāpatti, bhikkhave, iddhimassa iddhivisaye』』ti (pārā. 159) vacanato kulasaṅgahādi na hotīti katanti daṭṭhabbaṃ, keci pana 『『khīṇāsavānaṃ lābhicchāya abhāvato kulasaṅgahepi ājīvakopo natthī』』ti vadanti, taṃ na yuttaṃ khīṇāsavānampi ājīvavipattihetūnaṃ piṇḍapātādīnaṃ parivajjetabbato. Vuttañhi dhammasenāpatinā 『『neva bhindeyyamājīvaṃ, cajamānopi jīvita』』nti (mi. pa. 6.1.5). Bhagavatā ca 『『gāthābhigītaṃ me abhojanīya』』ntiādi vuttaṃ (su. ni. 81, 484; mi. pa. 4.5.9; saṃ. ni. 1.197).
在第二條中,巴利文中說「我將用碗來使那些比丘感到羞愧」,其餘的部分則是。「『不合格』」是指顯示出對承諾的否定。五個束縛的碗也像未滿的碗一樣,承諾是不成立的。「『或通過三種容器』」的說法是指用銅、鐵等合法的金屬來遮蓋未被接受的部分。因此說「通過金屬的圓盤」。在這一戒律中,若是未滿的合法碗而被認為是合格的,則應當注意到其過失。承諾所涉及的四項是:未滿的五個束縛、個人的指示、未被接受的行為,以及因此所獲得的。 少於五個束縛的戒律的解釋已結束。 藥物的戒律的解釋 618-621. 在第三條中,巴利文中由皮林達瓦查長老所說「不是,偉大的國王,佛陀並未允許」,首先否定,然後說「我允許你們,比丘,合法的」,因此當個人以合法的名義被允許時,因被允許而接受的物品不應被認為是合格的,且不被允許的情況也應被理解。「接受田地和物品是被禁止的」是指在被禁止的情況下,若是一個人被允許而另一個人不被允許,則不應被接受。由皮林達瓦查長老所說的,施主家庭的女兒以金項鍊作為贈品,而被認為是「沒有過失,比丘,關於超能力的事項」,因此應當理解家庭的團結等並不存在,然而有些人卻說「因為對已證得者的利益的缺乏,因此在家庭團結中也沒有生計的可能」,這並不合理,因為對於已證得者,因生計的失敗而應避免乞討等。正如法官所說「不要破壞生計,即使放棄生活」。佛陀也曾說過「我所唱的詩句是不可食用的」等等。
622.Uggahitakanti paribhogatthāya sayaṃ gahitaṃ. Sayaṃ karotīti pacitvā karoti. Purebhattanti tadahupurebhattameva vaṭṭati savatthukapaṭiggahitattā. Sayaṃkatanti khīranavanītaṃ pacitvā kataṃ. Nirāmisamevāti tadahupurebhattaṃ sandhāya vuttaṃ. Ajja sayaṃkataṃ nirāmisameva bhuñjantassa kasmā sāmapāko na hotīti āha 『『navanītaṃ tāpentassā』』tiādi. Paṭiggahitehīti khīradadhīni sandhāya vuttaṃ. Uggahitakehi kataṃ abbhañjanādīsu upanetabbanti yojanā. Eseva nayoti nissaggiyāpattiṃ sandhāya vuttaṃ. Akappiyamaṃsasappimhīti hatthiādīnaṃ sappimhi.
Ettha panāti navanīte viseso atthīti attho. Dhotaṃ vaṭṭatīti dhotameva paṭiggahitumpi na vaṭṭati, itarathā savatthukapaṭiggahitaṃ hotīti therānaṃ adhippāyo.
Mahāsivattherassa pana vatthuno viyojitattā dadhiguḷikādīhi yuttatāmattena savatthukapaṭiggahitaṃ nāma na hoti, tasmā takkato uddhaṭamattameva paṭiggahetvā dhovitvā, pacitvā vā nirāmisameva katvā paribhuñjiṃsūti adhippāyo, na pana dadhiguḷikādīhi saha vikāle bhuñjiṃsu. Tenāha 『『tasmā navanītaṃ paribhuñjantena…pe… savatthukapaṭiggahitaṃ nāma na hotī』』ti. Tattha adhotaṃ paṭiggahetvāpi taṃ navanītaṃ paribhuñjantena dadhiādīni apanetvā paribhuñjitabbanti attho. Khayaṃ gamissatīti nirāmisaṃ hoti, tasmā vikālepi vaṭṭatīti attho. Ettāvatāti navanīte laggamattena visuṃ dadhiādivohāraṃ aladdhena appamattena dadhiādināti attho, etena visuṃ paṭiggahitadadhiādīhi saha pakkaṃ savatthukapaṭiggahitasaṅkhyameva gacchatīti dasseti. Tasmimpīti nirāmisabhūtepi. Kukkuccakānaṃ pana ayaṃ adhippāyo – paṭiggahaṇe tāva dadhiādīhi asambhinnarasattā bhattena sahitena guḷapiṇḍādi viya savatthukapaṭiggahitaṃ nāma na hoti, taṃ pana pacantena dhovitvāva pacitabbaṃ, itarathā pacanakkhaṇe paccamānadadhiguḷikādīhi sambhinnarasatāya sāmaṃpakkaṃ jātaṃ, tesu khīṇesu sāmaṃpakkameva hoti, tasmā nirāmisameva pacitabbanti. Teneva 『『āmisena saha pakkattā』』ti kāraṇaṃ vuttaṃ.
「被接受的」是指爲了使用而自己所持有的。自己製作是指煮熟後製作。前餐是指當天的前餐,因其是有效的被接受的。自己製作是指用牛奶和黃油煮熟後製作。僅指無食物的,是指當天的前餐。今天自己製作的無食物,為什麼不算是合法的?因此說「當加熱黃油時」等等。被接受的指的是牛奶和黃油。被接受的東西應當用於塗抹等。此乃同樣的道理,是指無過失的過失。不可接受的肉食是指在大象等動物的食物中。 在這裡「但」是指黃油的特殊情況。洗凈是指即使洗凈后被接受也不算合法,反之則是有效的被接受,這是長老們的看法。 然而在大施主的情況下,由於物品的清洗,只有與黃油球等相結合的才能算作有效的被接受,因此應當考慮到僅僅是洗凈后被接受的,煮熟后或是製作成無食物的情況下進行消費,並非與黃油球等一起在適當的時間消費。因此說「因此,食用黃油的人……有效的被接受的並不算」。在這裡,即使洗凈后被接受,食用黃油時應當不帶走牛奶等進行消費。消失的將是無食物的,因此即使在適當的時間也算是有效的。至此,指的是黃油的使用與牛奶等的使用相結合,未獲得的牛奶等的使用,表明有效的被接受的數量也應當被計入。因此在這方面,即使是無食物的情況下也是如此。對於雞蛋的情況,意指在接受時,牛奶等的使用未被結合的情況下,與食物結合的黃油球等不算作有效的被接受,但在煮熟后洗凈后應當食用,反之在煮熟時則應當與牛奶等結合,因而在這些情況下,若是被洗凈的黃油球等,便是合法的,因此應當煮熟后食用。因此說「因食物的結合而被接受」。
Ettha cāyaṃ vicāraṇā – savatthukapaṭiggahitattābhāve āmisena saha bhikkhunā pakkassa sayaṃpākadoso vā parisaṅkīyati yāvakālikatā vā, tattha na tāva sayaṃpākadoso ettha sambhavati sattāhakālikattā. Yañhi tattha dadhiādi āmisagataṃ, taṃ parikkhīṇanti. Atha paṭiggahitadadhiguḷikādinā saha attanā pakkattā savatthukapakkaṃ viya bhaveyyāti parisaṅkīyati, tadā āmisena saha paṭiggahitattāti kāraṇaṃ vattabbaṃ, na pana pakkattāti. Tathā ca upaḍḍhattherānaṃ matameva aṅgī kataṃ siyā. Tattha ca sāmaṇerādīhi pakkampi yāvakālikameva siyā paṭiggahitakhīrādiṃ pacitvā anupasampannehi katasappiādi viya ca, na ca taṃ yuttaṃ, bhikkhācārena laddhanavanītādīnaṃ takkādiāmisasaṃsaggasambhavena aparibhuñjitabbatāpasaṅgato. Na hi gahaṭṭhā dhovitvā, sodhetvā vā patte ākirantīti niyamo atthi, aṭṭhakathāyañca 『『yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ…pe… puna pacitvā deti, purimanayeneva sattāhaṃ vaṭṭatī』』ti iminā vacanenapetaṃ virujjhati, tasmā idha kukkuccakānaṃ kukkuccuppattiyā nimittameva na dissati. Yathā cettha, evaṃ 『『lajjī sāmaṇero yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ sāmisapākaṃ mocento aggimhi vilīyāpetvā…pe… vaṭṭatī』』ti vacanassāpi nimittaṃ na dissati. Yadi hi etaṃ yāvakālikasaṃsaggaparihārāya vuttaṃ siyā, attanāpi tathā kātabbaṃ bhaveyya. Gahaṭṭhehi dinnasappiādīsu ca āmisasaṃsaggasaṅkā na vigaccheyya. Na hi gahaṭṭhā evaṃ vilīyāpetvā pana taṇḍulādiṃ apanetvā puna pacanti, apica bhesajjehi saddhiṃ khīrādiṃ pakkhipitvā yathā khīrādi khayaṃ gacchati, evaṃ parehi pakkabhesajjatelādipi yāvakālikameva siyā, na ca tampi yuttaṃ dadhiādikhayakaraṇatthaṃ 『『puna pacitvā detī』』ti vuttattā. Tasmā mahāsivattheravāde kukkuccaṃ akatvā adhotampi navanītaṃ tadahupi punadivasādīsupi pacituṃ, taṇḍulādimissaṃ sappiādiṃ attanāpi aggimhi vilīyāpetvā parissāvetvā puna takkādikhayatthaṃ pacituñca vaṭṭati.
Tattha vijjamānassapi paccamānakkhaṇe sambhinnarasassa yāvakālikassa abbohārikattena savatthukapaṭiggahitapurepaṭiggahitānampi abbohārikatoti niṭṭhamettha gantabbanti. Teneva 『『ettāvatāsavatthukapaṭiggahitaṃ nāma na hotī』』ti vuttaṃ. Visuṃ paṭiggahitena pana khīrādiāmisena navanītādiṃ missetvā bhikkhunā vā aññehi vā pakkatelādibhesajjaṃ savatthukapaṭiggahitasaṅkhyameva gacchati, tattha paviṭṭhayāvakālikassa abbohārikattābhāvā. Yaṃ pana purepariggahitabhesajjehi appaṭiggahitaṃ khīrādiṃ pakkhipitvā pakkatelādikaṃ anupasampanneheva pakkampi savatthukapaṭiggahitampi sannidhipi na hoti, tattha pakkhittakhīrādikassapi tasmiṃ khaṇe sambhinnarasatāya purepaṭiggahitattāpattito. Sace pana appaṭiggahiteheva, aññehi vā pakkatelādīsupi sace āmisaraso paññāyati, taṃ yāvakālikameva hotīti veditabbaṃ. Uggahetvāti sayameva gahetvā.
Parissāvetvā gahitanti taṇḍulādivigamatthaṃ parissāvetvā, takkādivigamatthaṃ puna pacitvā gahitanti attho. Paṭiggahetvā ṭhapitabhesajjehīti atirekasattāhapaṭiggahitehi, etena tehi yuttampi sappiādi atirekasattāhapaṭiggahitaṃ na hotīti dasseti. Vaddalisamayeti vassakālasamaye, anātapakāleti attho.
在這裡,這是討論的內容——由於有效的被接受的缺乏,與比丘一起的食物的自製過失或是臨時性,因而在此不算自製的過失,因其是七天的臨時性。若在此處所說的牛奶等食物被消耗,則應當被認為是有限制的。然後與被接受的牛奶球等一起,因其被認為是有效的可接受的,因此應當被認為是與食物的結合,而不是自製的。因此,或許是由長老們的觀點所認可。在這裡,若是由小沙彌等人所製成的,臨時性可能是被接受的,經過煮熟的牛奶等未被允許的情況下進行的,就像自製的黃油等一樣,這並不合理,因乞討的牛奶等因與食物的結合而不被允許。因為家庭主婦不可能在洗凈后,或是清理后將食物倒入碗中,因此有這樣的限制,註釋中也說「就像那裡被拋棄的米粒等不被接受一樣,因此……再煮熟后給予,依舊在七天內是有效的」,因此在這裡,雞蛋的情況並不明顯。就像在這裡一樣,「羞怯的小沙彌就像那裡被拋棄的米粒等不被接受一樣,因此在煮熟的食物中,火中被消耗……依舊是有效的」,這句話的情況也並不明顯。如果這是爲了避免臨時性的結合,那麼自己也應當如此去做。對於家庭主婦所給予的牛奶等,因與食物的結合而不應消失。家庭主婦不可能在這樣消失的情況下將米粒等去掉,再次煮熟,此外,若是與藥物一起放入牛奶等,則如同牛奶消失一樣,因此在其他人所給予的藥物中也應是臨時性的,這也不合理,因為爲了牛奶等的消失而說「再煮熟后給予」。 因此,在大施主的說法中,若不產生疑慮,則應當在當天或之後的日子中煮熟,米粒等在火中被消耗后,再次被清洗,再次煮熟,以便於再次食用。 在這裡,即使是存在的,在被消耗的瞬間,因其是臨時性的,因而被認為是有效的被接受的,前面的被接受的也應當被認為是有效的。因此說「這一點有效的被接受並不算」。若是通過被接受的牛奶等,混合黃油等,因而被認為是有效的被接受的數量,因而應當被認為是臨時性的。若是通過前面的被接受的藥物,未被接受的牛奶等混合,則在此情況下也不算有效的被接受。若是通過未被接受的牛奶等,若是其他人所給予的藥物,若是食物的味道顯現,則應當被認為是臨時性的。自持是指自己所持有的。 清洗后被持有是指爲了米粒等的消失而清洗,經過再次煮熟后被持有的意思。被接受的藥物是指在額外的七天被接受的情況下,因而這些是與黃油等結合的額外的七天的被接受的並不算。因此,雨季的時間是指雨季的時間,意即在不被損壞的情況下。
Nibbaṭṭitattāti yāvakālikavatthuto vivecitattā, etena tele sabhāvato yāvakālikattābhāvaṃ, bhikkhuno savatthukapaṭiggahaṇena yāvakālikattupagamanañca dasseti. Ubhayampīti attanā, aññehi ca kataṃ.
"從中分離"是指從臨時性的物品中分離,這表明油的本質上是非臨時性的,比丘通過有效的接受而變為臨時性的。"兩者"是指自己和他人所做的。
623.Acchavasanti dukkaṭavatthūnaññeva upalakkhaṇanti āha 『『ṭhapetvā manussavasa』』nti. Saṃsaṭṭhanti parissāvitaṃ. Tiṇṇaṃ dukkaṭānanti ajjhohāre ajjhohāre tīṇi dukkaṭāni sandhāya vuttaṃ. Kiñcāpi paribhogatthāya vikāle paṭiggahaṇapacanaparissāvanādīsu pubbapayogesu pāḷiyaṃ, aṭṭhakathāyañca āpatti na vuttā, tathāpi ettha āpattiyā eva bhavitabbaṃ paṭikkhittassa karaṇato āhāratthāya vikāle yāmakālikādīnaṃ paṭiggahaṇe viya. Yasmā khīrādiṃ pakkhipitvā pakkabhesajjatele kasaṭaṃ āmisagatikaṃ, tena saha telaṃ paṭiggahetuṃ, pacituṃ vā bhikkhuno na vaṭṭati. Tasmā vuttaṃ 『『pakkatelakasaṭe viya kukkuccāyatī』』ti. Sace vasāya saha pakkattā na vaṭṭati, idaṃ kasmā na vaṭṭatīti pucchantā 『『bhante…pe… vaṭṭatī』』ti āhaṃsu. Thero atikukkuccatāya ca 『『etampi, āvuso, na vaṭṭatī』』ti āha. Roganiggahatthāya eva vasāya anuññātattaṃ sallakkhetvā pacchā 『『sādhū』』ti sampaṭicchi.
『『Madhukarīhi nāma madhumakkhikāhī』』ti idaṃ khuddakabhamarānaṃ dvinnaṃ eva visesananti keci vadanti , aññe pana 『『daṇḍakesu madhukārikā madhukarīmakkhikā nāma, tāhi saha tisso madhumakkhikājātiyo』』ti vadanti. Bhamaramakkhikāti mahāpaṭalakārikā. Silesasadisanti sukkhatāya vā pakkatāya vā ghanībhūtaṃ. Itaranti tanukamadhu.
Ucchurasaṃ upādāyāti nikkasaṭarasassapi sattāhakālikataṃ dasseti 『『ucchumhā nibbatta』』nti pāḷiyaṃ sāmaññato vuttattā. Yaṃ pana suttantaṭṭhakathāyaṃ 『『ucchu ce, yāvakāliko. Ucchuraso ce, yāmakāliko. Phāṇitaṃ ce, sattāhakālikaṃ. Taco ce, yāvajīvako』』ti vuttaṃ, taṃ ambaphalarasādimissatāya yāmakālikattaṃ sandhāya vuttanti gahetabbaṃ, avinayavacanattā taṃ appamāṇanti. Teneva 『『purebhattaṃ paṭiggahitena aparissāvitaucchurasenā』』tiādi vuttaṃ. Nirāmisameva vaṭṭati tattha paviṭṭhayāvakālikassa abbohārikattāti idaṃ guḷe kate tattha vijjamānampi kasaṭaṃ pākena sukkhatāya yāvajīvikattaṃ bhajatīti vuttaṃ. Tassa yāvakālikatte hi sāmaṃpākena purebhattepi anajjhoharaṇīyaṃ siyāti. 『『Savatthukapaṭiggahitattā』』ti idaṃ ucchurase cuṇṇavicuṇṇaṃ hutvā ṭhitakasaṭaṃ sandhāya vuttaṃ, tena ca aparissāvitena appaṭiggahitena anupasampannehi kataṃ sattāhaṃ vaṭṭatīti dasseti. Jhāmaucchuphāṇitanti aggimhi ucchuṃ tāpetvā kataṃ. Koṭṭitaucchuphāṇitanti khuddānukhuddakaṃ chinditvā koṭṭetvā nippīḷetvā pakkaṃ.
Taṃ tattha vijjamānampi kasaṭaṃ pakkakāle yāvakālikattaṃ vijahatīti āha 『『taṃ yutta』』nti. Sītodakena katanti madhukapupphāni sītodakena madditvā parissāvetvā pacitvā kataṃ, amadditvā katanti keci, tattha kāraṇaṃ na dissati. Khīrajallikanti khīrapheṇaṃ. Madhukapupphaṃ panātiādi yāvakālikarūpena ṭhitassapi avaṭṭanakamerayabījavatthuṃ dassetuṃ āraddhaṃ.
Sabbānipīti sappiādīni pañcapi. Āhārakiccaṃ karontāni etāni kasmā evaṃ paribhuñjitabbānīti codanāparihārāya bhesajjodissaṃ dassentena tappasaṅgena sabbānipi odissakāni ekato dassetuṃ 『『sattavidhaṃ hī』』tiādi vuttaṃ. Apakatibhesajjattā vikaṭāni virūpāni visaharaṇato mahāvisayattā mahantāni cāti mahāvikaṭāni. Upasampadādīnīti ādi-saddena gaṇaṅgaṇūpāhanādiṃ saṅgaṇhāti.
"流動"是指其他的輕過失的情況,除了人的居所。"混合"是指被清洗過的。"三個輕過失"是指在每次食用中的三個輕過失。雖然在巴利文和註釋中,在爲了食用而在不適當的時間接受、煮熟、清洗等行為中,並未提及過失,但在這裡也應當有過失,因為被禁止的行為。就像在不適當的時間接受臨時性的食物一樣。因為將牛奶等混入煮熟的藥物中,會產生有味道的物質,因此比丘不應接受或煮熟這樣的油。因此說"像被煮熟的油中的渣滓一樣令人疑慮"。如果與油一起煮熟是不合適的,那麼這個為什麼不合適呢?他們說"尊者,……是合適的"。長老由於過度的疑慮說"這個也不合適,朋友"。後來考慮到爲了治療疾病而允許油的使用,便說"好的"。 有些人說"所謂'蜂蜜工人'指的是兩種蜜蜂",而另一些人則說"在樹枝上的蜜蜂工人是一種蜜蜂,有三種蜜蜂"。"大蜂"是指大型的蜜蜂。"像粘稠的"是指乾燥或熟透后變得粘稠。"其他的"是指稀薄的蜜。 "以甘蔗汁為基礎"是指即使是去渣后的也有七天的臨時性,因為在巴利文中總的來說說"從甘蔗中產生"。但在《經典註釋》中說"如果是甘蔗,則是臨時性的。如果是甘蔗汁,則是一天的臨時性。如果是糖漿,則是七天的臨時性。如果是皮,則是終生的",這應當是指混有芒果汁等而有一天的臨時性,因為這不是律儀的話語,因此應該認為是無量的。因此說"以前接受的未被清洗的甘蔗汁"等。在那裡進入的臨時性的,應當是無食物的。這是說,在製作糖的情況下,其中存在的渣滓,由於煮熟而變得乾燥,因此應當終生。因為在其臨時性中,即使在前餐中也不應食用。"因為有效的被接受"是指甘蔗汁變成粉末狀的渣滓,因此未被清洗和未被接受的,即使是由未受戒的人制作,也在七天內是有效的。"煮熟的甘蔗糖漿"是指將甘蔗放在火中加熱製作。"搗碎的甘蔗糖漿"是指切碎后搗碎並榨汁后煮熟。 即使在那裡存在的渣滓,在煮熟時也會失去臨時性,因此說"那是合適的"。"用涼水製作"是指用涼水攪拌蜜蜂的花粉后煮熟,有些人則說未攪拌而製作,但其原因並不明顯。"牛奶凝乳"是指牛奶的凝脂。"關於蜜蜂的花粉"等等是爲了顯示即使是以臨時性的形式存在,也是不合適的酒類和毒品的材料。 "所有的"是指黃油等五種。爲了說明為什麼這些在執行食物職責時應當被這樣食用,通過提及這些,一併顯示了所有的。"非常大而畸形"是指由於不合自然而變形和醜陋,且由於範圍很大。"受具戒等"是指以此類推包括集會、鞋子等。
Adhiṭṭhetīti bāhiraparibhogatthametanti cittaṃ uppādeti, evaṃ paribhoge anapekkhatāya paṭiggahaṇaṃ vijahatīti adhippāyo. Evaṃ aññesupi kālikesu anajjhoharitukāmatāya suddhacittena bāhiraparibhogatthāya niyamepi paṭiggahaṇaṃ vijahatīti idampi visuṃ ekaṃ paṭiggahaṇavijahanakāraṇanti daṭṭhabbaṃ.
625.Sace dvinnaṃ…pe… na vaṭṭatīti ettha pāṭho gaḷito, evaṃ panettha pāṭho veditabbo 『『sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭatī』』ti. Aññathā hi saddappayogopi na saṅgahaṃ gacchati. 『『Gaṇṭhipadepi ca ayameva pāṭho dassito』』ti (sārattha. ṭī. 2.625) sāratthadīpaniyaṃ vuttaṃ. Dvinnampi anāpattīti avibhattattā vuttaṃ. 『『Paribhuñjituṃ pana na vaṭṭatī』』ti idaṃ 『『sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabba』』nti vacanato vuttaṃ. 『『Yena paṭiggahitaṃ, tena vissajjitattā』』ti iminā upasampannassa dānampi sandhāya 『『vissajjetī』』ti idaṃ vuttanti dasseti. Upasampannassa nirapekkhadinnavatthumhi paṭiggahaṇassa avigatattepi sakasantakatā vigatāva hoti, tena nissaggiyaṃ na hoti. Attanāva paṭiggahitattaṃ, sakasantakattañcāti imehi dvīhi kāraṇehi nissaggiyaṃ hoti, na ekena. Anupasampannassa nirapekkhadāne pana tadubhayampi vijahati, paribhogopettha vaṭṭati, na sāpekkhadāne dānalakkhaṇābhāvato. 『『Vissajjetī』』ti etasmiñca pāḷipade kassaci adatvā anapekkhatāya chaḍḍanampi saṅgahitanti veditabbaṃ. 『『Anapekkho datvā』』ti idañca paṭiggahaṇavijahanavidhidassanatthameva vuttaṃ. Paṭiggahaṇe hi vijahite puna paṭiggahetvā paribhogo sayameva vaṭṭissati, tabbijahanañca vatthuno sakasantakatāpariccāgena hotīti, etena ca vatthumhi ajjhoharaṇāpekkhāya sati paṭiggahaṇavissajjanaṃ nāma visuṃ na labbhatīti sijjhati. Itarathā hi 『『paṭiggahaṇe anapekkhova paṭiggahaṇaṃ vissajjetvā puna paṭiggahetvā bhuñjatī』』ti vattabbaṃ siyā. 『『Appaṭiggahitattā』』ti iminā ekassa santakaṃ aññena paṭiggahitampi nissaggiyaṃ hotīti dasseti.
Evanti 『『puna gahessāmī』』ti apekkhaṃ akatvā suddhacittena pariccattataṃ parāmasati. Paribhuñjantassa anāpattidassanatthanti nissaggiyamūlikāhi pācittiyādiāpattīhi anāpattidassanatthanti adhippāyo. Paribhoge anāpattidassanatthanti ettha pana nissaṭṭhapaṭiladdhassa kāyikaparibhogādīsu yā dukkaṭāpatti vuttā, tāya anāpattidassanatthanti adhippāyo. Sappiādīnaṃ paṭiggahitabhāvo, attano santakatā, sattāhātikkamoti imānettha tīṇi aṅgāni.
Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.
- Vassikasāṭikasikkhāpadavaṇṇanā
"確定"是指爲了外部的消費而引發的思維,因此在消費時不依賴於接受而產生的意圖。這樣,其他的臨時性物品也因想要不被收走而以清凈的心態接受外部的消費,因此應當被視為一種單獨的接受的拒絕理由。 "如果兩者……不合適"在這裡的文字是明確的,因此在這裡的文字應當理解為"如果兩者的存在通過一個接受而不被分開,則在超過七天的情況下,兩者都沒有過失,但不應當被消費"。否則,即使是通過語言的使用也無法得到集合。"在結節的地方也同樣顯示了這個文字"(《要義. Ⅱ. 625》)在《要義註釋》中說到。由於兩者都沒有過失而被提及。"不應當被消費"是指"應當被消費的在七天內的有效性"。 "因為被接受的,因此應當被放棄"通過這一點顯示了對於被接受的供養的"放棄",因此說"放棄"。在被接受的無條件供養的情況下,即使沒有過失,自己的所有權也會消失,因此不會產生放棄。由於自己接受的情況,以及自己的所有權,這兩個原因導致了放棄,而不是單一的原因。對於未被接受的無條件供養,兩個方面也都拒絕,消費在這裡是合適的,而不是在有條件供養的情況下因為沒有供養的特徵。"放棄"在這裡的巴利文中應被理解為不依賴於任何人而進行的放棄。 "不依賴於供養"是指爲了顯示接受的拒絕方式而被提及的。在接受的拒絕中,再次接受后,消費自然會有效,因此通過放棄的方式,由於物品的所有權的放棄,因此在物品的情況下,考慮到接受的放棄,不能被認為是單獨的。否則,應當說"在接受時不依賴於接受而放棄后再次接受進行消費"。 "由於不被接受"是指一個存在的情況下,另一個通過接受而被放棄的情況。 因此,"我將再次接受"是指不依賴於期望而通過清凈的心態進行放棄的考慮。爲了顯示消費時的無過失的情況,因此通過基礎的放棄等過失來表明無過失的情況。爲了顯示消費時的無過失的情況,在這裡提到的身體的消費等所述的輕過失,因此通過這一過失表明無過失的情況。黃油等被接受的情況、自己的所有權、超過七天的情況是這裡的三個要素。 藥物的戒律說明已完成。 雨季的衣物戒律說明
- Catutthe jeṭṭhamūlapuṇṇamāsiyā…pe… karaṇakkhettañcāti paṭhamaddhamāsampi karaṇakkhettaṃ vuttaṃ. Taṃ 『『katvā nivāsetabba』』nti imassa purimaddhamāse vā pacchimaddhamāse vā katvā pacchimamāseva nivāsetabbanti evamatthaṃ gahetvā vuttaṃ nivāsaneyeva āpattiyā vuttattāti. Yaṃ pana mātikāṭṭhakathāyaṃ 『『gimhānaṃ pacchimo māso pariyesanakkhettaṃ, pacchimo addhamāso karaṇanivāsanakkhettampī』』ti (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ, taṃ tasmiṃyeva addhamāse katvā nivāsetabbanti evamatthaṃ gahetvā vuttaṃ. Idha vuttanayeneva atthe gahite virodho natthi.
『『Vattabhede dukkaṭa』』nti idaṃ vassikasāṭikaadinnapubbe sandhāya vuttaṃ. Tenāha 『『ye manussā』』tiādi. Pakatiyā vassikasāṭikadāyakā nāma saṅghaṃ vā attānaṃ vā appavāretvāva anusaṃvaccharaṃ dāyakā.
在第四條中,在六月滿月那天……這也是製作的範圍。這是說在前半個月或後半個月製作后,在後一個月進行穿著,因為提到了穿著本身就有過失。但在《註釋》中說"夏季的最後一個月是尋求的範圍,最後半個月是製作和穿著的範圍",這是指在同一個半個月內製作並穿著。按照這裡所說的方式理解,就沒有矛盾了。 "在衣服的種類上有輕過失"是指在沒有給予雨季衣物之前的情況下說的。因此說"那些人"等等。通常,雨季衣物的供養者是在不通知僧團或自己的情況下,每年都在供養。
630.『『Cha māse parihāraṃ labhatī』』ti etena antovassepi yāva vassānassa pacchimadivasā akatā parihāraṃ labhatīti dīpitaṃ hoti. Ekamāsanti hemantassa pacchimuposathena saha gaṇetvā vuttaṃ. Tasmiṃ uposathadivase eva hi taṃ mūlacīvaraṃ kātabbaṃ, itarathā hi nissaggiyato. Ekāhadvīhādivasena…pe… laddhā ceva niṭṭhitā cāti ettha ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca dvīhānāgatāya…pe… dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca, antovasse vā laddhā ceva niṭṭhitā cāti evamattho daṭṭhabbo. Tattha āsaḷhīmāsassa juṇhapakkhapuṇṇamiyaṃ laddhā, tadaheva rajanakappapariyosānehi niṭṭhitā ca vassikasāṭikā 『『ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā』』ti vuccati. Eteneva nayena juṇhapakkhassa chaṭṭhiyaṃ laddhā, niṭṭhitā ca 『『dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā』』ti vuccati. Yāva paṭhamakattikatemāsipuṇṇamā, tāva laddhā, niṭṭhitā ca 『『antovasse laddhā ceva niṭṭhitā cā』』ti vuccati. Paṭhamakattikatemāsipuṇṇamito paraṃ laddhā ceva niṭṭhitā ca yāva cīvarakālo nātikkamati, tāva anadhiṭṭhahitvāpi ṭhapetuṃ vaṭṭatīti adhippāyo.
Ettha ca 『『tasmiṃyeva antodasāhe adhiṭṭhātabbā』』ti avisesena vuttepi vassānato pubbe ekāhadvīhādivasena anāgatāya vassūpanāyikāya laddhā tehi divasehi dasāhaṃ anatikkamantena vassūpanāyikadivasato paṭṭhāya adhiṭṭhānakkhettaṃ sampattā eva adhiṭṭhātabbā, tato pana pubbe dasāhātikkamena niṭṭhitāpi na adhiṭṭhātabbā adhiṭṭhānassa akhettattā. Tādisā pana vassūpanāyikadivase eva adhiṭṭhātabbā, anadhiṭṭhahato aruṇuggamanena nissaggiyaṃ hoti. Yadi evaṃ 『『dasāhānāgatāyā』』ti iminā kiṃ payojananti ce? Vassānato pubbe eva dasāhe atikkante niṭṭhitā vassūpanāyikadivase eva adhiṭṭhātabbāti dassanatthaṃ vuttaṃ. Tenevāha 『『dasāhātikkame niṭṭhitā tadaheva adhiṭṭhātabbā』』ti.
Dasāhe appahonte cīvarakālaṃ nātikkametabbāti temāsabbhantare dasāhe appahonte navāhānāgatāya kattikatemāsipuṇṇamāya sattamito paṭṭhāya laddhā, niṭṭhitā ca cīvarakālaṃ nātikkametabbāti attho. Tathā hi 『『māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabba』』nti pariyesanakkhettaṃ vatvā 『『vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātu』』nti (mahāva. 358) vuttattā katāyapi akatāyapi māsamattaṃ anadhiṭṭhātabbatā siddhā. Yasmā ca akatā vassikasāṭikasaṅkhyaṃ na gacchati, akaraṇañca kenaci vekallena, na anādarena, tasmā cātumāsaṃ akatattā eva parihāraṃ labhati, katā pana adhiṭṭhānakkhette, akatā ca cīvarakāle dasāhaparamasikkhāpadeneva parihāraṃ labhatīti ayamattho labbhati. Kasmāti attano matiyā kāraṇapucchā. Tasmāti vassāneyeva vassikasāṭikāya adhiṭṭhātabbatāvacanato. 『『Ticīvaraṃ adhiṭṭhātu』』nti suttaṃ panettha sesacīvarānaṃ evaṃ kālaniyamābhāvaṃ sādhetuṃ uddhaṭaṃ. Na hi tenettha aññaṃ payojanaṃ atthi.
Kadā adhiṭṭhātabbātiādikurundivacanenāpi 『『yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatī』』ti idaṃ paṭikkhipitvā dasāhabbhantare eva katāya adhiṭṭhātabbataṃ dasseti.
"六個月獲得維護"是指在雨季結束之前,直到雨季的最後幾天未做的維護將被獲得的意思。一個月是指與冬季的最後一次齋戒相結合而計算的。在那個齋戒日,確實應該製作那件基礎袈裟,否則就會因放棄而不合適。通過一天、兩天等的方式……獲得的和完成的,這裡指的是在一天的未來的雨季供養中獲得的和完成的,以及在兩天的未來的……十天的未來的雨季供養中獲得的和完成的,或者在雨季結束時獲得的和完成的,這樣的意思應當被理解。在那裡,在七月滿月那天獲得的,正是在那一天的結束時完成的雨季袈裟稱為"在一天的未來的雨季供養中獲得的和完成的"。通過同樣的方式,在七月的第六天獲得的和完成的被稱為"在十天的未來的雨季供養中獲得的和完成的"。直到第一個卡提卡月的滿月為止,獲得的和完成的被稱為"在雨季結束時獲得的和完成的"。從第一個卡提卡月的滿月之後獲得的和完成的,只要不超過袈裟的時間,就可以不被規定地放置。 在這裡,雖然說"在那一天的雨季的最後一天應當被規定",但在雨季之前的情況下,按照一天、兩天等的方式,在未來的雨季供養中獲得的應當在那幾天內不超過十天的雨季供養的日子開始時被規定,因此在此之前超過十天完成的就不應當被規定,因為沒有規定的情況。這樣的雨季供養的日子,確實應當被規定,而不被規定就會因黎明的到來而放棄。如果是這樣的話,那麼"在十天的未來的"有什麼意義呢?這是爲了顯示在雨季之前超過十天的情況下,在雨季供養的日子應當被規定。因此說"在超過十天的情況下應當被規定"。 在十天的數量少於袈裟的時間不應超過,因此在這三個月之間,在十天的數量少於袈裟的時間應從七月的滿月開始獲得和完成,意在說明袈裟的時間不應超過。因此說"在雨季的剩餘月份中,袈裟應被尋求"並且提到"應當在雨季的四個月內規定"(《大論. 358》)表明,無論是製作還是未製作,月數的限制都被確立。因為未製作的雨季袈裟的數量不會增加,且因任何原因的未製作也不會降低,因此在四個月的未製作中獲得維護是合理的,而已製作的在規定的範圍內,未製作的在袈裟的時間內通過十天的最高戒律獲得維護,這就形成了這樣的意思。為什麼呢?這是根據自己的理解進行的原因詢問。因此在雨季中,雨季袈裟的規定是顯而易見的。"應當規定三件袈裟"是爲了顯示其他袈裟的時間限制的缺乏而被提及的。在這裡沒有其他的意義。 何時應當被規定?通過"何時或何時應當被規定"這一短語,排除了在十天的數量之間應當被規定的情況。
Pāḷiyaṃ acchinnacīvarassātiādīsu acchinnasesacīvarassa naṭṭhasesacīvarassa. Etesañhi asamaye pariyesananivāsanāpattiyā eva anāpatti vuttā. Teneva mātikāṭṭhakathāyaṃ 『『acchinnacīvarassa vā naṭṭhacīvarassa vā anivatthaṃ corā harantīti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpattī』』ti (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ, idha pana samantapāsādikāyaṃ ayaṃ nissaggiyā anāpatti pāḷito sayameva sijjhatīti imaṃ adassetvā asijjhamānaṃ naggassa nhāyato dukkaṭāpattiyā eva anāpattiṃ dassetuṃ 『『acchinnacīvarassā』』tiādi vuttanti gahetabbaṃ. Na hi esā anāpatti avutte sijjhatīti. Vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni. Nivāsanāpattiyā pana sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti cattāri aṅgāni.
Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
-
Cīvaraacchindanasikkhāpadavaṇṇanā
-
Pañcame yampi…pe… acchindīti ettha yaṃ te ahaṃ cīvaraṃ adāsiṃ, taṃ 『『mayā saddhiṃ pakkamissatī』』ti saññāya adāsiṃ, na aññathāti kupito acchindīti evaṃ ajjhāharitvā yojetabbaṃ.
633.Ekaṃ dukkaṭanti yadi āṇatto avassaṃ acchindati, āṇattikkhaṇe pācittiyameva. Yadi na acchindati, tadā eva dukkaṭanti daṭṭhabbaṃ. Ekavācāya sambahulā āpattiyoti yadi āṇatto anantarāyena acchindati, āṇattikkhaṇeyeva vatthugaṇanāya pācittiyaāpattiyo payogakaraṇakkhaṇeyeva āpattiyā āpajjitabbato, cīvaraṃ pana acchinneyeva nissaggiyaṃ hoti. Yadi so na acchindati, āṇattikkhaṇe ekameva dukkaṭanti daṭṭhabbaṃ. Evaṃ aññatthāpi īdisesu nayo ñātabbo.
635.Upajjhaṃ gaṇhissatīti sāmaṇerassa dānaṃ dīpeti, tena ca sāmaṇerakāle datvā upasampannakāle acchindatopi pācittiyaṃ dīpeti. 『『Bhikkhussa sāmaṃ cīvaraṃ datvā』』ti idaṃ ukkaṭṭhavasena vuttaṃ. Āharāpetuṃ pana vaṭṭatīti kamme akate bhatisadisattā vuttaṃ. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni.
Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.
-
Suttaviññattisikkhāpadavaṇṇanā
-
Chaṭṭhe vītavītaṭṭhānaṃ yasmiṃ caturassadārumhi paliveṭhenti, tassa turīti nāmaṃ. Vāyantā tiriyaṃ suttaṃ pavesetvā yena ākoṭentā vatthe ghanabhāvaṃ āpādenti, taṃ 『『vema』』nti vuccati.
『『Itarasmiṃ tatheva dukkaṭa』』nti iminā vāyituṃ āraddhakālato paṭṭhāya yathāvuttaparicchedaniṭṭhiteyeva dukkaṭampi hoti, na tato pubbe vāyanapayogesūti dasseti.
Tanteṭhitaṃyeva adhiṭṭhātabbanti ettha ekavāraṃ adhiṭṭhite pacchā vītaṃ adhiṭṭhitagatikameva hoti, puna adhiṭṭhānakiccaṃ natthi. Sace pana antarantarā dasā ṭhapetvā visuṃ visuṃ saparicchedaṃ vītaṃ hoti, paccekaṃ adhiṭṭhātabbamevāti daṭṭhabbaṃ. Ettha ca kappiyasuttaṃ gahetvā aññātakaappavāritenāpi akappiyatantavāyena 『『suttamatthi, vāyanto natthī』』tiādipariyāyamukhena vāyāpentassa anāpatti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. suttaviññattisikkhāpadavaṇṇanā) 『『vāyāpeyyā』』ti padassa 『『cīvaraṃ me, āvuso, vāyathāti akappiyaviññattiyā vāyāpeyyā』』ti attho vutto, evaṃ vadanto akappiyatantavāyena vāyāpeti nāma, nāññathā.
在巴利文中"被切斷的袈裟"等,指的是剩餘的袈裟被切斷或丟失的情況。對於這些,在不適當的時間尋求和穿著中都沒有過失。因此在《註釋》中說"被切斷的袈裟或丟失的袈裟,被盜賊偷走的情況下,以及被髮狂者等穿著的,都沒有過失"。但在這裡,在《清凈道論》中,這個無過失的放棄從巴利文中自然地成立,而沒有顯示這一點,而是爲了顯示未成立的情況,即裸體沐浴時的輕過失。 對於尋求雨季袈裟的過失,有三個因素:自私、在不適當的時間尋求,以及通過它獲得。對於穿著的過失,有四個因素:有袈裟、沒有危難情況、雨季袈裟的自己的性質、在不適當的時間穿著。 雨季袈裟的戒律說明完成。 切斷袈裟的戒律說明 在第五條中,"他切斷了我給他的那件袈裟"中,應當理解為:"我給他那件袈裟,是認為'他會與我一起離開',而不是別的原因,所以生氣切斷了"。 "一個輕過失"是指如果被命令必須切斷,在被命令的那一刻就有波羅提木叉罪。如果不切斷,那就在那一刻有一個輕過失。"一句話中有多個過失"是指如果被命令立即切斷,在被命令的那一刻就有根據物品數量的波羅提木叉罪,因為在實施的那一刻就要犯罪,但袈裟一旦被切斷就是放棄。如果他不切斷,在被命令的那一刻就只有一個輕過失。以此類推,在其他情況下也應當瞭解這種方式。 "他將接受師父"是指指出沙彌的佈施,通過這個,即使在沙彌時代給予,在受具足戒后切斷也表示波羅提木叉罪。"自己給予比丘袈裟"是從最高的角度說的。但"應當讓他拿走"是因為行為未完成而說的。有五個因素:最後的袈裟是可轉贈的、自己給予、認為是自己的、已受具足戒、由於憤怒而切斷或讓他人切斷。 切斷袈裟的戒律說明完成。 關於佈告的戒律說明 在第六條中,"圍繞在四方形木頭上"的地方叫做"車輪"。通過橫向穿插線線而使織物變得緊密,這叫做"梭子"。 "在另一個地方也同樣有輕過失"是說,從開始織布起,只要達到上述界限,就會有輕過失,而不是在此之前的織布行為。 "一旦架在架子上就應當被規定"中,一次規定后,後來的織布就應當遵循那個規定,不需要再次規定。但如果間隔時間放置,每次都有單獨的界限,那麼就應當逐個規定。在這裡,拿取合適的線,即使是由不知名的未受戒者織造,通過"有線但沒有織布"等委婉的方式讓他織布,也沒有過失。因此在《註釋》中說"讓他織布"一詞的意思是"朋友,請您為我織布",這樣說就是讓不合適的織造者織布,而不是其他情況。
640.Anāpatti cīvaraṃ sibbetuntiādīsu iminā sikkhāpadeneva anāpatti, akataviññattipaccayā pana dukkaṭamevāti vadanti. Akappiyasuttatā, attuddesikatā, akappiyatantavāyena akappiyaviññattiyā vāyāpananti imānettha tīṇi aṅgāni.
Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.
-
Mahāpesakārasikkhāpadavaṇṇanā
-
Sattame 『『kiñcimattaṃ anupadajjeyyā』』ti idaṃ payogabhedadassanaṃ, dānaṃ panettha aṅgaṃ na hoti. Teneva tassa vibhaṅge 『『antamaso dhammampi bhaṇatī』』ti vuttaṃ. Sesamettha uttānameva. Aññātakaappavāritānaṃ tantavāye upasaṅkamitvā vikappamāpajjanatā, cīvarassa attuddesikatā, tassa vacanena suttavaḍḍhanaṃ, cīvarapaṭilābhoti imānettha cattāri aṅgāni.
Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.
-
Accekacīvarasikkhāpadavaṇṇanā
-
Aṭṭhame chaṭṭhiyaṃ uppannacīvarassa ekādasamāruṇo cīvarakāle uṭṭhātīti āha 『『chaṭṭhito paṭṭhāyā』』tiādi, tena ca 『『dasāhānāgata』』nti vuttattā pañcamito paṭṭhāya puṇṇamito pubbe dasasu aruṇesu uṭṭhitesupi cīvaraṃ nissaggiyaṃ na hoti. Puṇṇamiyā saha ekādasa divasā labbhantīti ettakameva iminā sikkhāpadena laddhaṃ, chaṭṭhito paṭṭhāya uppannaṃ sabbacīvaraṃ paṭhamakathinasikkhāpadavaseneva yāva cīvarakālaṃ nissaggiyaṃ na hotīti dasseti.
-
Idāni paṭhamakathinādisikkhāpadehi tassa tassa cīvarassa labbhamānaṃ parihāraṃ idheva ekato sampiṇḍetvā dassento 『『atirekacīvarassā』』tiādimāha. 『『Anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā』』ti ayameva pāṭho pāḷiyā sameti. Keci pana 『『dasadivasādhiko māso, dasadivasādhikā pañca māsāti pāṭhena bhavitabba』』nti vadanti, taṃ na yuttaṃ, aññathā 『『navāhānāgata』』nti vattabbato. Yaṃ panettha mātikāṭṭhakathāyañca 『『kāmañcesa 『dasāhaparamaṃ atirekacīvaraṃ dhāretabba』nti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita』』nti (kaṅkhā. aṭṭha. accekacīvarasikkhāpadavaṇṇanā) likhanti, taṃ pamādalikhitaṃ 『『pavāraṇamāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hotī』』ti (kaṅkhā. aṭṭha. accekacīvarasikkhāpadavaṇṇanā) vuttattā. Imameva ca pamādalikhitaṃ gahetvā bhadantabuddhadattācariyena ca 『『parihārekamāsova, dasāhaparamo mato』』tiādi vuttanti gahetabbaṃ.
Accekacīvarasadise aññasminti pubbe adhiṭṭhite uppannakālākārādi sādisena accekacīvarasadise aññasmiṃ cīvare accekacīvarasaññāya cīvarakālaṃ atikkametīti attho. Tenevettha dukkaṭaṃ, anāpatti ca vuttā, itarathā tīsupi padesu pācittiyasseva vattabbato. Anaccekacīvarampi hi cīvarakālaṃ atikkamayato pācittiyameva accekacīvarattike viyāti daṭṭhabbaṃ. Vikappanupagapacchimappamāṇassa accekacīvarassa attano santakatā , dasāhānāgatāya kattikatemāsipuṇṇamāya uppannabhāvo, anadhiṭṭhitaavikappitatā, cīvarakālātikkamoti imānettha cattāri aṅgāni.
Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.
- Sāsaṅkasikkhāpadavaṇṇanā
652-
關於「沒有過失的袈裟」的說法,這裡指的是通過這個戒律而沒有過失,但由於未做的情況則是輕過失。無過失的佈告、個人的性質、通過不合適的方式的非合適的表現,這裡有這三種因素。 關於佈告的戒律說明完成。 大施主的戒律說明 在第七條中,「即使一點點也不應被拒絕」,這是爲了顯示施捨的不同情況,而在這裡施捨並不是一個因素。因此在其解釋中說「至少應說法」。其餘的內容都是在這裡的概述。對於不知名的未受戒者的情況,接近併產生不適當的行為、袈裟的個人性質、通過其言辭的佈告增加、袈裟的獲得,這裡有這四個因素。 大施主的戒律說明完成。 單件袈裟的戒律說明 在第八條中,關於「從第六天開始的被切斷的袈裟」,提到「從第六天開始」,因此說「在十天的未來中」,從第五天開始到滿月之前的十天內,即使在那十天內也不會有放棄。通過滿月與十一天獲得,因此僅僅通過這個戒律獲得,說明從第六天開始的被切斷的袈裟在整個袈裟的時間內不會有放棄。 現在,通過第一個袈裟等戒律,顯示在這裡獲得的袈裟的維護,提到「額外的袈裟」,即「無益的情況下超過十天的月份、無益的情況下超過十天的五個月」,這就是巴利文的原文。有些人說「超過十天的月份、超過十天的五個月」是不合適的,因為應當提到「九天的未來」。在這裡,關於《註釋》中所說的「因為這個『超過十天的額外袈裟應當被持有』而成立」是爲了說明在未受戒的情況下有過失,作為一種特殊的情況而存在。通過這個說明「在雨季的最後一天開始的袈裟的獲得時間被顯示」。 與單件袈裟相似的其他袈裟,在之前提到的情況下,單件袈裟的時間超出這一點。因此在這裡有輕過失和無過失的說法,另外在其他三個地方也應當被視為波羅提木叉的情況。因為未單件袈裟也超出袈裟的時間,輕過失應當被視為單件袈裟的情況。通過不合適的方式的最後的數量的單件袈裟的個人性質、在十天的未來的卡提卡月的滿月的出現、未被規定的情況、超出袈裟的時間,這裡有這四個因素。 單件袈裟的戒律說明完成。 關於有疑慮的戒律說明 652-
- Navame antarantarā gharametthāti antaragharanti gāmo vuttoti āha 『『antogāme』』ti. 『『Paṭhamaṃ jhānaṃ upasampajja viharatī』』ti (vibha. 624) imassa vibhaṅge 『『upasampajja』』nti sānusāraṃ uddhaṭaṃ. Taṃ sandhāyāha 『『upasampajjantiādīsu viyā』』ti. Tassāpīti 『『vutthavassāna』』nti vibhaṅgapadassapi. Vutthavassānanti ca niddhāraṇe sāmivacanaṃ, etena ca purimasikkhāpade anatthatakathinānaṃ kathinamāsepi asamādānacāro na labbhatīti siddhaṃ hoti, itarathā sikkhāpadasseva niratthakattāti daṭṭhabbaṃ.
Parikkhepārahaṭṭhānatoti ettha gāmapariyante ṭhitagharūpacārato paṭṭhāya eko leḍḍupāto parikkhepārahaṭṭhānaṃ nāma. Visuddhimaggepi 『『aparikkhittassa paṭhamaleḍḍupātato paṭṭhāyā』』ti (visuddhi. 1.31) vuttaṃ. Tanti taṃ paṭhamasenāsanādiṃ. Majjhimanikāyaṭṭhakathāyaṃ pana vihārassapi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabbanti vuttaṃ.
『『Kosambiyaṃ aññataro bhikkhu gilāno hotī』』ti āgatattā 『『kosambakasammuti anuññātā』』ti vuttaṃ. 『『Ayañca pacchimadisaṃ gato hotī』』ti iminā antaraghare cīvaraṃ nikkhipitvā tasmiṃ vihāre vasantassa sakalampi cīvaramāsaṃ vippavasituṃ vaṭṭati, tato aññattha gamanakicce sati vihārato bahi chārattaṃ vippavāso anuññātoti dīpeti. Tenāha 『『senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetu』』ntiādi. Vasitvāti aruṇaṃ uṭṭhāpetvā. Tatthevāti tasmiññeva gataṭṭhāne. Aṅgāni panettha aṭṭhakathāyameva vuttāni.
Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.
-
Pariṇatasikkhāpadavaṇṇanā
-
Dasame ropitamālavacchatoti kenaci niyametvā ropitaṃ sandhāya vuttaṃ. Anocitaṃ milāyamānaṃ ocinitvā yattha katthaci pūjetuṃ vaṭṭati. Ṭhitaṃ disvāti sesakaṃ gahetvā ṭhitaṃ disvā. Yattha icchatha, tattha dethāti ettha niyametvā 『『asukassa dehī』』ti vuttepi doso natthi 『『tumhākaṃ ruciyā』』ti vuttattā. Saṅghe pariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni.
Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito pattavaggo tatiyo.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Tiṃsakavaṇṇanānayo niṭṭhito.
Paṭhamo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Vinayapiṭake
Vimativinodanī-ṭīkā (dutiyo bhāgo)
-
Pācittiyakaṇḍaṃ
-
Musāvādavaggo
-
Musāvādasikkhāpadavaṇṇanā
-
Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha 『『khuddaka-saddo bahu-saddapariyāyo』』ti vadanti. Tatthāti tesu vaggesu, khuddakesu vā. 『『Jānitabbato』』ti hetuno vipakkhepi nibbāne vattanato anekantikatte parehi vutte 『『na mayā ayaṃ hetu vutto』』ti taṃ kāraṇaṃ paṭicchādetuṃ puna 『『jātidhammatoti mayā vutta』』ntiādīni vadati. 『『Sampajāna』』nti vattabbe anunāsikalopena niddesoti āha 『『jānanto』』ti.
2.Sampajānamusāvādeti attanā vuccamānassa atthassa vitathabhāvaṃ pubbepi jānitvā, vacanakkhaṇe ca jānantassa musāvādabhaṇane. Tenāha 『『jānitvā』』tiādi. Musāvādeti ca nimittatthe bhummaṃ, tasmā musābhaṇananimittaṃ pācittiyanti evamettha, ito paresupi īdisesu attho veditabbo.
- Vadanti etāyāti vācāti āha 『『micchā』』tiādi. 『『Dhanunā vijjhatī』』tiādīsu viya 『『cakkhunā diṭṭha』』nti pākaṭavasena vuttanti āha 『『oḷārikenā』』ti.
在第九條中,「在這裡的家中」,指的是「內家」,因此說「在內村」。「進入第一禪定而居住」是指在《論》中提到的「進入」的意思。對此有「進入」的說明。由此可知「已經離開雨季」的說法。關於「已經離開雨季」的解釋,說明了在前面的戒律中,即使在困難的月份也不會有不合適的行為,反之則應當被視為戒律的無效。 關於「被放棄的地方」的說法,這裡指的是圍繞村莊的房子,從房屋的角度出發,有一個小的放棄的地方。即在《清凈道論》中也有提到「從未放棄的第一放棄處開始」。在這裡指的是第一坐臥等。而在《中部經典的註釋》中則提到,雖然也會提到村莊的放棄,但要排除兩者之間的放棄。 「在Kosambi有一位比丘生病」的說法是爲了說明「在Kosambi的傳說中被允許」。「他也會去西方」的意思是指在內屋中放下袈裟的情況下,住在那裡的比丘會把所有的袈裟都放下,因此在其他地方有出行的需要時,住在外面的情況下也會被允許。因此說「在到達營地后,要讓第七個黎明升起」。「住下」是指在黎明升起后。這裡的內容在註釋中已經提到。 關於有疑慮的戒律說明完成。 關於成熟的戒律說明 在第十條中,「被種植的花環」是指在某種情況下被限制的種植。被不當的、消逝的、被放棄的地方,任何地方都可以供養。看到站立的地方是指在其他地方被看見的。你想要的地方就給你那裡,這裡限制了「請給某人」的說法,但沒有過失,因為說「根據你們的喜好」。在僧團中成熟的狀態,知曉自己的成熟,獲得這三種因素。 關於成熟的戒律說明完成。 第三部分的結束。 因此在《清凈道論》的戒律註釋中,三十種說明已經結束。 第一部分結束。 禮敬那位具足智慧的佛陀 《戒律經典》 《戒律註釋》(第二部分) 波羅提木叉部分 關於妄語的部分 關於妄語部分的第一戒律,提到「小的」是指「小」這個詞有廣泛的意義。在這裡是指這些部分中的小部分。「因為應該知道」,在對立面上由於在涅槃中而被稱為「我並沒有說這個理由」,因此爲了掩蓋這個原因再說「我說的是種族的法則」等等。「清醒」是指在言語中提到的「知道」。 「清醒的妄語」是指在自己說的事情上,知道其虛假性,並且在說話的時刻知道妄語的存在。因此說「知道」。妄語是指在特定的情況下,因此妄語的標誌是波羅提木叉,因此在這裡,其他地方也應當瞭解類似的意思。 「他們說這些」是指「錯誤」的意思。「如同弓箭的射中」中的「眼睛看見」是以明顯的方式提到的,因此說「通過清醒的方式」。
11.Gato bhavissatīti etthāpi sanniṭṭhānato vuttattā musāvādo jāto. Āpattinti pācittiyāpattiṃ, na dubbhāsitaṃ. Jātiādīhi dasahi akkosavatthūhi paraṃ davā vadantassa hi taṃ hoti. Cāresunti upanesuṃ. Vatthuviparītatā, visaṃvādanapurekkhāratā, yamatthaṃ vatthukāmo, tassa puggalassa viññāpanapayogo cāti imānettha tīṇi aṅgāni. Vatthuviparītatāya hi asati visaṃvādanapurekkhāratāya viññāpitepi musāvādo na hoti, dukkaṭamattameva hoti. Tasmā sāpi aṅgamevāti gahetabbaṃ. Uttarimanussadhammārocanatthaṃ musā bhaṇantassa pārājikaṃ, pariyāyena thullaccayaṃ, amūlakena pārājikena anuddhaṃsanatthaṃ saṅghādiseso, saṅghādisesenānuddhaṃsanaomasavādādīsu pācittiyaṃ, anupasampannesu dukkaṭaṃ, ukkaṭṭhahīnajātiādīhi davā akkosantassa dubbhāsitaṃ, kevalaṃ musā bhaṇantassa idha pācittiyaṃ vuttaṃ.
Musāvādasikkhāpadavaṇṇanā niṭṭhitā.
-
Omasavādasikkhāpadavaṇṇanā
-
Dutiye pubbe patiṭṭhitārappadesaṃ puna are patteti paṭhamaṃ bhūmiyaṃ patiṭṭhitanemippadese parivattetvā puna bhūmiyaṃ patiṭṭhiteti attho.
15.Pubbeti aṭṭhuppattiyaṃ. Pupphachaḍḍakā nāma gabbhamalādihārakā. Tacchakakammanti pāsāṇakoṭṭanādivaḍḍhakīkammaṃ . Hatthamuddāgaṇanāti aṅgulisaṅkocaneneva gaṇanā. Acchiddakagaṇanā nāma ekaṭṭhānadasaṭṭhānādīsu sāriyo ṭhapetvā anukkamena gaṇanā. Ādi-saddena saṅkalanapaṭauppādanavoklanabhāgahārādivasena pavattā piṇḍagaṇanā gahitā. Yassa sā paguṇā, so rukkhampi disvā 『『ettakāni ettha paṇṇānī』』ti jānāti. Yabha-methuneti vacanato āha 『『ya-kāra-bha-kāre』』tiādi.
16.Na purimenāti musāvādasikkhāpadena. Sopi āpattiyāti upasaggādivisiṭṭhehipi vadanto pācittiyāpattiyāva kāretabbo.
26.Dubbhāsitanti sāmaññato vuttattā pāḷiyaṃ anāgatehipi parammukhā vadantassapi dubbhāsitamevāti ācariyā vadanti tato lāmakāpattiyā abhāvā, anāpattiyāpettha bhavituṃ ayuttattā. Sabbasattāti ettha vacanatthavidūhi tiracchānādayopi gahitā.
- Anusāsanīpurekkhāratāya vā pāpagarahitāya vā vadantānaṃ cittassa lahuparivattibhāvato antarantarā kope uppannepi anāpatti. Kāyavikāramattenapi omasanasambhavato 『『tisamuṭṭhānaṃ, kāyakamma』』nti ca vuttaṃ. Parivāre pana 『『catutthena āpattisamuṭṭhānena…pe… dubbhāsitaṃ āpajjeyyāti. Na hīti vattabba』』ntiādinā (pari. 276) itarāni samuṭṭhānāni paṭikkhipitvā pañcamasseva vuttattā āha 『『dubbhāsitāpatti panettha vācācittato samuṭṭhātī』』ti. Davakamyatāya hi kāyavācācittehi omasantassapi vācācittameva āpattiyā aṅgaṃ hoti, na pana kāyo vijjamānopi dhammadesanāpatti viya kevalaṃ kāyavikāreneva. Omasantassa pana kiñcāpi idha dubbhāsitāpattiyā anāpatti, atha kho kāyakīḷāpaṭikkhepasikkhāpadena dukkaṭamevāti daṭṭhabbaṃ. Upasampannaṃ jātiādīhi anaññāpadesena akkosanaṃ, tassa jānanaṃ, atthapurekkhāratādīnaṃ abhāvoti imānettha tīṇi aṅgāni.
Omasavādasikkhāpadavaṇṇanā niṭṭhitā.
- Pesuññasikkhāpadavaṇṇanā
在這裡也是由於結論而說的妄語。"過失"指的是波羅提木叉罪,不是惡語。對於用種族等十種方式罵人的人來說,這就是過失。"他們說"是指他們提出了。這裡有三個因素:對事物的顛倒、爲了違背而說、爲了想要的目的而使那個人瞭解。因為如果沒有對事物的顛倒,即使爲了違背而說,也不構成妄語,只是輕過失。因此這也應該被視為一個因素。對於爲了宣稱超人的法則而說妄語,是波羅夷罪,間接地是重罪,爲了用無根的波羅夷罪來貶低,是僧伽伐尸沙,用僧伽伐尸沙來貶低或侮辱,是波羅提木叉罪,對於未受具足戒的人是輕過失,用高貴或卑賤的種族等罵人,是惡語,僅僅說妄語,在這裡說的是波羅提木叉罪。 關於妄語的戒律說明完成。 關於侮辱的戒律說明 在第二條中,"以前站立的地方再次站立"是指將最初站立在地面上的輪子轉移后,再次站立在地面上。 "以前"是指事件的發生。"花丟棄者"指的是處理胎衣等的人。"木工工藝"指的是敲打石頭等木工工作。"手勢計數"指的是僅用手指彎曲來計數。"無洞計數"指的是在一個地方到十個地方依次計數。"等"一詞包括了集合、製作、分配、部分等方式的計數。對於精通這些的人,即使看到樹木,也能知道"這裡有這麼多葉子"。從"哪種交配"的說法中,說明了"ya-kāra-bha-kāra"。 "不是前者"指的是妄語的戒律。他也應該受到過失的責難。 "惡語"是指由於一般性的說法,在巴利文中也包括了對他人說的,因此學者們說這是惡語,但不是最低等的過失,因此在這裡不應該有無過失。在這裡包括了所有的生物。 由於教誡或責罵的目的,說話的人心情輕易變化,即使中途生氣,也沒有過失。即使只有身體動作,也可能產生侮辱,因此說"由三種方式產生"。但在《附錄》中排除了其他的產生方式,只提到第五種,因此說"在這裡,惡語的過失是由語言和意識產生的"。由於想要罵人的慾望,即使身體、語言、意識都有侮辱,語言和意識才是過失的因素,而不是僅僅身體動作,就像單純的說法過失一樣。但對於侮辱的人,雖然在這裡沒有惡語的過失,但應該被視為身體戲弄的戒律中的輕過失。對受具足戒的人的不適當的罵罵,知道這一點,沒有目的性等,這裡有這三個因素。 關於侮辱的戒律說明完成。 關於讒言的戒律說明
- Tatiye bhaṇḍanaṃ jātaṃ etesanti bhaṇḍanajātā. Pisatīti pisuṇā, vācā, samagge bhinne karotīti attho. Tāya vācāya samannāgato pisuṇo, tassa kammaṃ pesuññanti evamettha attho veditabbo.
Idhāpi jātiādīhi dasahi vatthūhi pesuññaṃ upasaṃharantasseva pācittiyaṃ, itarehi akkosavatthūhi dukkaṭaṃ. Anakkosavatthūhi pana upasaṃharantassa dukkaṭamevāti vadanti. Jātiādīhi anaññāpadesena akkosantassa bhikkhuno sutvā bhikkhussa upasaṃharaṇaṃ, piyakamyatābhedādhippāyesu aññataratā, tassa vijānanāti imānettha tīṇi aṅgāni.
Pesuññasikkhāpadavaṇṇanā niṭṭhitā.
-
Padasodhammasikkhāpadavaṇṇanā
-
Catutthe purimabyañjanena sadisanti 『『rūpaṃ anicca』』nti ettha anicca-saddena sadisaṃ 『『vedanā aniccā』』ti ettha anicca-saddaṃ vadati. Akkharasamūhoti avibhattiko vutto. Padanti vibhattiantaṃ vuttaṃ.
Ekaṃ padanti gāthāpadameva sandhāya vadati. Padagaṇanāyāti gāthāpadagaṇanāya. Apāpuṇitvāti saddhiṃ akathetvā. Etena gāthāya pacchimapāde vuccamāne sāmaṇero paṭhamapādādiṃ vadati, āpattiyeva, tasmiṃ nissadde eva itarena vattabbanti dasseti.
Aṭṭhakathānissitoti saṅgītittayāruḷhaṃ porāṇaṭṭhakathaṃ sandhāya vadati. Idānipi 『『yathāpi dīpiko nāma, nilīyitvā gaṇhate mige』』ti (mi. pa. 6.1.5; visuddhi. 1.217; dī. ni. aṭṭha. 2.374; ma. ni. aṭṭha. 1.107; pārā. aṭṭha. 2.165; paṭi. ma. aṭṭha. 2.1.163) evamādikaṃ aṭṭhakathāvacanaṃ attheva, buddhaghosācariyādīhi porāṇaṭṭhakathānayena vuttampi idha saṅgahetabbanti vadanti. Pāḷinissitoti udānavaggasaṅgahādiko. Vivaṭṭūpanissitanti nibbānanissitaṃ. Therassāti nāgasenattherassa. Maggakathādīni pakaraṇāni.
- Pāḷiyaṃ akkharāyātiādi liṅgavipallāsena vuttaṃ, akkharenātiādinā attho gahetabbo.
48.Upacāraṃmuñcitvāti parisāya dvādasahatthaṃ muñcitvā ekato ṭhitassa vā nisinnassa vā anupasampannassa akathetvā aññe uddissa bhaṇantassāpi anāpatti. Sace pana dūre nisinnampi uddissa bhaṇati, āpatti eva. Opātetīti saddhiṃ katheti. Anupasampannatā, vuttalakkhaṇadhammaṃ padaso vācanatā, ekato bhaṇanañcāti imānettha tīṇi aṅgāni.
Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.
- Sahaseyyasikkhāpadavaṇṇanā
50-
在第三條中,"他們之間產生了爭論"的人稱為"產生爭論的人"。"說讒言"是指用言語破壞和睦。因此這裡的意思是,具有這種言語的人是讒言者,他的行為就是讒言。 在這裡也是對於用種族等十種方式引起讒言的人有波羅提木叉罪,用其他罵罵的方式的有輕過失。但對於沒有罵罵的方式引起的,只有輕過失。對比丘用種族等不適當的方式罵罵,聽到后告訴另一位比丘,出於喜歡或分裂的意圖,知道這一點,這裡有這三個因素。 關於讒言的戒律說明完成。 關於詞句法義的戒律說明 在第四條中,"與前面的音節相同"是指"色是無常"中的"無常"詞與"受是無常"中的"無常"詞相同。"詞組"是指未分詞。"詞"是指有格尾的說法。 他只是指一個偈頌的句子。"通過詞的計數"是指通過偈頌句子的計數。"未能達到"是指未能一起說。這表明在說最後一句時,沙彌說第一句開始,就有過失,因為即使他自己保持沉默,另一個人也應該說。 "依賴於註釋"是指依賴於三藏所收錄的古老註釋。現在也有"就像獵人藏身捕捉鹿一樣"(《中部註釋》6.1.5等)這樣的註釋語句,即使是由佛陀喜舍等前輩所說的,在這裡也應該包括進來。"依賴於巴利文"是指依賴於《自說經》等。"依賴於解脫"是指依賴於涅槃。"長老"指的是那伽森長老。"道德教說"等是論典。 在巴利文中"通過字母"等是用性別變化而說的,應該通過"通過字母"等來理解。 "離開周圍"是指離開十二肘的範圍,對於獨自站立或坐著的未受具足戒者說,也沒有過失。但如果對遠處坐著的人說,就有過失。"說給他聽"是指一起說。未受具足戒、按照所說的法說詞、一起說,這裡有這三個因素。 關於詞句法義的戒律說明完成。 關於與他人同眠的戒律說明 50-
- Pañcame tatridaṃ nidassananti seso. Dirattatirattanti ettha dirattaggahaṇaṃ vacanālaṅkāratthaṃ, nirantaraṃ tissova rattiyo vasitvā catutthadivasādīsu sayantasseva āpatti, na ekantarikādivasena sayantassāti dassanatthampīti daṭṭhabbaṃ. Dirattavisiṭṭhañhi tirattaṃ vuccamānaṃ, tena anantarikameva tirattaṃ dīpetīti. Pañcahi chadanehīti iṭṭhakasilāsudhātiṇapaṇṇehi. Vācuggatavasenāti paguṇavasena. Diyaḍḍhahatthubbedho vaḍḍhakīhatthena gahetabbo. Ekūpacāro ekena maggena pavisitvā abbhokāsaṃ anukkamitvā sabbattha anuparigamanayoggo, etaṃ bahudvārampi ekūpacārova. Tattha pana kuṭṭādīhi rundhitvā visuṃ dvāraṃ yojenti, nānūpacāro hoti. Sace pana rundhati eva, visuṃ dvāraṃ na yojenti, 『『etampi ekūpacārameva mattikādīhi pihitadvāro viya gabbho』』ti gahetabbaṃ. Aññathā gabbhe pavisitvā pamukhādīsu nipannānupasampannehi sahaseyyāparimuttiyā gabbhadvāraṃ mattikādīhi pidahāpetvā uṭṭhite aruṇe vivarāpentassapi anāpatti bhaveyyāti.
Tesaṃ payoge payoge bhikkhussa āpattīti ettha keci 『『anuṭṭhahanena akiriyasamuṭṭhānā āpatti vuttā tasmiṃ khaṇe sayantassa kiriyābhāvā. Idañhi sikkhāpadaṃ siyā kiriyāya samuṭṭhāti, siyā akiriyāya samuṭṭhāti. Kiriyāsamuṭṭhānatā cassa tabbahulavasena vuttāti vadati. Yathā cetaṃ, evaṃ divāsayanampi. Anuṭṭhahanena, hi dvārāsaṃvaraṇena cetaṃ akiriyasamauṭṭhānampi hotī』』ti vadanti. Idañca yuttaṃ viya dissati, vīmaṃsitvā gahetabbaṃ.
『『Uparimatalenasaddhiṃ asambaddhabhittikassā』』ti idaṃ sambaddhabhittike vattabbameva natthīti dassanatthaṃ vuttaṃ. Uparimatale sayitassa saṅkā eva natthīti 『『heṭṭhāpāsāde』』tiādi vuttaṃ. Nānūpacāreti bahi nisseṇiyā ārohaṇīye.
Sabhāsaṅkhepenāti sabhākārena. 『『Aḍḍhakuṭṭake』』ti iminā saṇṭhānaṃ dasseti. Yattha tīsu dvīsu vā passesu bhittiyo baddhā, chadanaṃ vā asampattā aḍḍhabhitti, idaṃ aḍḍhakuṭṭakaṃ nāma. Vāḷasaṅghāṭo nāma parikkhepassa anto thambhādīnaṃ upari vāḷarūpehi katasaṅghāṭo. Parikkhepassa bahigateti ettha yasmiṃ passe parikkhepo natthi, tattha sace bhūmito vatthu uccaṃ hoti, ubhato uccavatthuto heṭṭhā bhūmiyaṃ nibbakosabbhantarepi anāpatti eva tattha senāsanavohārābhāvato. Atha vatthu nīcaṃ bhūmisamameva senāsanassa heṭṭhimatale tiṭṭhati, tattha parikkheparahitadisāya nibbakosabbhantare sabbattha āpatti hoti, paricchedābhāvato parikkhepassa bahi eva anāpattīti daṭṭhabbaṃ. Parimaṇḍalaṃ vātiādi majjhe udakapatanatthāya ākāsaṅgaṇavantaṃ senāsanaṃ sandhāya vuttaṃ. Tattha aparicchinnagabbhūpacāreti ekekagabbhassa dvīsu passesu pamukhena gamanaṃ paricchinditvā diyaḍḍhahatthubbedhato anūnaṃ kuṭṭaṃ katvā ākāsaṅgaṇena pavesaṃ karonti, evaṃ akatoti attho. Gabbhaparikkhepoti caturassapāsādādīsu samantā ṭhitagabbhabhittiyo sandhāya vuttaṃ.
在第五條中,這裡是剩餘的內容。在這裡,"兩夜三夜"的獲取是爲了修辭的目的,連續住三夜直到第四天等睡覺,就有過失,而不是隔天睡覺。因為"兩夜特殊的三夜"所說的三夜,就表示連續的三夜。"用五種遮蓋物"指的是磚、石頭、灰泥、草、葉子。"通過熟練的方式"是指精通的方式。應當用一個半手臂的長度的木工手臂握取。"單一的周圍"是指通過一條路進入,不經過戶外,可以在任何地方走動,這也是多門的單一週圍。但是在那裡用墻等隔開后,就不是單一週圍了。如果只是隔開,而沒有設定單獨的門,應該認為"這也是像用泥土等封閉的房間一樣的單一週圍"。否則,進入房間后,即使在前面等睡著的未受具足戒者面前,封閉房門用泥土等,在黎明時打開,也沒有過失。 在這裡,在每一個行為中,比丘都有過失。有些人說,由於不起身,是由於無行為而產生的過失,在那一刻睡覺時沒有行為。因為這個戒律,有時是由於行為而產生,有時是由於無行為而產生。它的行為產生是由於經常這樣說的。就像這樣,白天睡覺也是如此。因為不起身,通過關閉門,也是由於無行為而產生。這似乎是合理的,應當仔細考慮。 "與上面的平面沒有連線的墻壁"是爲了表明這種情況是不可能的。上面睡覺也沒有疑慮。"在下面的樓層"是指這一點。"不是單一的周圍"是指外面的樓梯。 "簡單地說"是指以一般的方式。"半墻"是爲了顯示形狀。哪裡有三面或兩面的墻壁,或者遮蓋物沒有達到,這就叫做"半墻"。"柵欄圍墻"是指圍墻內部用木頭製成的柵欄。"在圍墻外面"中,如果一側沒有圍墻,而地面較高或與地面平,在那裡的內部也沒有過失,因為沒有居住的習慣。但如果地面較低,與地面平,在沒有圍墻的一側的內部,到處都有過失,因為沒有界限。"圓形的"等是指中間有空地供水落下的居所。在那裡,"沒有界限的房間周圍"是指在每個房間的兩側前面設定不低於一個半手臂長度的墻壁,通過空地進入,這就是未做的意思。"房間的周圍"是指在四角的宮殿等周圍的房間墻壁。
Pāṭekkasannivesāti ekekadisāya gabbhapāḷiyo itaradisāsu gabbhapāḷīnaṃ abhāvena, bhāvepi vā aññamaññabhitticchadanehi asambandhatāya pāṭekkasannivesā nāma vuccati. Taṃ…pe… sandhāya vuttanti tattha pācittiyena anāpattīti vuttaṃ, na dukkaṭena. Tādisāya hi gabbhapāḷiyā pamukhaṃ tīsu disāsu bhittīnaṃ abhāvena ekadisāya gabbhabhittimattena sabbacchannaṃ cūḷaparicchannaṃ nāma hoti. Tasmā dukkaṭameva. Yadi pana tassa pamukhassa itaradisāsupi ekissaṃ, sabbāsu vā bhittiṃ karonti, tadā sabbacchannaupaḍḍhaparicchannādibhāvato pācittiyameva hotīti daṭṭhabbaṃ. Bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāyāti ettha uccavatthuṃ akatvā bhūmiyaṃ katagehassa pamukhaṃ sandhāya aparikkhitte pācittiyena anāpattīti idaṃ kathitaṃ . Uccavatthukaṃ ce pamukhaṃ hoti, tena vatthunā parikkhittasaṅkhyameva pamukhaṃ gacchatīti adhippāyo. Tatthāti andhakaṭṭhakathāyaṃ. Jagatiyā pamāṇaṃ vatvāti pakatibhūmiyā nipanno yathā jagatiyā upari sayitaṃ na passati, evaṃ uccātiuccavatthussa ubbedhappamāṇaṃ vatvā. Ekadisāya ujukameva dīghaṃ katvā sannivesito pāsādo ekasālasanniveso. Dvīsu, tīsu vā catūsupi vā disāsu siṅghāṭakasaṇṭhānādivasena katā dvisālādisannivesā veditabbā. Sālappabhedadīpanameva cettha purimato visesoti. Parikkhepo viddhastoti pamukhassa parikkhepaṃ sandhāya vadati.
-
Upaḍḍhacchannaupaḍḍhaparicchannaṃ senāsanaṃ dukkaṭassa ādiṃ vatvā pāḷiyaṃ dassitattā tato adhikaṃ sabbacchannaupaḍḍhaparicchannādikampi sabbaṃ pāḷiyaṃ avuttampi pācittiyasseva vatthubhāvena dassitaṃ sikkhāpadassa paṇṇattivajjattā, garuke ṭhātabbato cāti veditabbaṃ. Satta pācittiyānīti pāḷiyaṃ vuttapācittiyadvayaṃ sāmaññato ekattena gahetvā vuttaṃ.
-
Pāḷiyaṃ 『『tatiyāya rattiyā purāruṇā nikkhamitvā puna vasatī』』ti idaṃ ukkaṭṭhavasena vuttaṃ, anikkhamitvā pana purāruṇā uṭṭhahitvā antochadane nisinnassāpi punadivase sahaseyyena anāpatti eva. Senambamaṇḍapavaṇṇaṃ hotīti sīhaḷadīpe kira uccavatthuko sabbacchanno sabbaaparicchanno evaṃnāmako sannipātamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ. Ettha catutthabhāgo cūḷakaṃ, dve bhāgā upaḍḍhaṃ, tīsu bhāgesu dve bhāgā yebhuyyanti iminā nayena cūḷakacchannaparicchannatādīni veditabbāni. Pācittiyavatthukasenāsanaṃ, tattha anupasampannena saha nipajjanaṃ, catutthadivase sūriyatthaṅgamananti imānettha tīṇi aṅgāni.
Sahaseyyasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyasahaseyyasikkhāpadavaṇṇanā
Pāṭekkasannivesāti,指的是在一個方向上的胎兒房間,由於在其他方向上沒有胎兒房間,或者由於各自的墻壁遮擋而沒有關聯,因此稱為「單獨的安置」。關於此處提到的內容,說明是通過波羅提木叉而無過失,而不是通過輕過失。因此,對於這種胎兒房間,由於在三個方向上沒有墻壁而僅有一個方向的胎兒墻壁,整體遮掩的情況下就稱為「細小的遮掩」。因此這構成輕過失。如果在這個方向的同時也在其他方向上設定了墻壁,那麼由於整體遮掩和部分遮掩的存在,應當被視為波羅提木叉。 在地面上沒有地球的情況下,指的是在沒有高地的情況下,談論地面上的安置而不被遮掩,因此這是爲了說明波羅提木叉的無過失。如果高地是主要的,那麼在那個情況下,遮掩的數量就會被視為主要的。此處的「那裡」指的是《安達卡塔》中的內容。關於地球的量,指的是在地面上睡覺的人看不到高地的情況,因此高地的高度是指高地的標準。 在一個方向上,直線延伸而安置的房間是單一的安置。應當理解在兩個、三個或四個方向上設定的獅子座等安置。這裡提到的「木材的種類」是指前面的特殊情況。關於遮掩的部分是指主要的遮掩。 關於部分遮掩的安置,因其起源於輕過失而在巴利文中有所說明,因此更進一步的整體遮掩、部分遮掩等在巴利文中未被提及,但作為波羅提木叉的情況已被說明,因其重大的性質而應當被理解。七個波羅提木叉是指在巴利文中提到的兩種波羅提木叉,作為一般性合併而被提及。 在巴利文中提到的「在第三夜的黎明離開后再次居住」,是指由於高地的情況而被提及。如果在黎明時未離開而在內部遮掩坐著,次日即使是突然的安置也沒有過失。關於「安置於高地的圓形結構」,在斯里蘭卡的高地上有一種整體遮掩的安置,這裡提到的是它。這裡的四分之一是小型的,兩個部分是部分的,三個部分中有兩個部分是較多的,按照這種方式應當理解小型遮掩的情況。波羅提木叉的安置中,和未受具足戒者一起安置,第四天在太陽升起的情況下,這裡有這三個因素。 關於與他人同眠的戒律說明完成。 第二個與他人同眠的戒律說明
- Chaṭṭhe mātugāmena saddhiṃ catutthadivase sayantassāpi iminā sikkhāpadena ekāva āpatti. Keci pana purimasikkhāpadenāpīti dve āpattiyo vadanti, taṃ na yuttaṃ 『『anupasampannenā』』ti anitthiliṅgena vuttattā napuṃsakena pana catutthadivase sayantassa sadukkaṭapācittiyaṃ vattuṃ yuttaṃ. Kiñcāpettha pāḷiyaṃ paṇḍakavaseneva dukkaṭaṃ vuttaṃ, tadanulomikā pana purisaubhatobyañjanakena saha sayantassa iminā dukkaṭaṃ, purimena catutthadivase sadukkaṭapācittiyaṃ. Itthiubhatobyañjanako itthigatikovāti ayaṃ amhākaṃ khanti. Matitthiyā anāpattīti vadanti. Pācittiyavatthukasenāsanaṃ, tattha mātugāmena saddhiṃ nipajjanaṃ, sūriyatthaṅgamananti imānettha tīṇi aṅgāni.
Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.
-
Dhammadesanāsikkhāpadavaṇṇanā
-
Sattame na yakkhenātiādīnaṃ 『『aññatra viññunā』』ti iminā sambandho. Aññatra viññunā purisaviggahena, na yakkhādināpīti evamattho gahetabboti adhippāyo. Tādisenapi hi saha ṭhitāya desetuṃ na vaṭṭati. Taṃtaṃdesabhāsāya atthaṃ yathāruci vaṭṭati eva.
Iriyāpathāparivattanaṃ, purisaṃ vā dvādasahatthūpacāre apakkosāpanaṃ ettha akiriyā. Vuttalakkhaṇassa dhammassa channaṃ vācānaṃ upari desanā, vuttalakkhaṇo mātugāmo, iriyāpathapaavattanābhāvo, viññūpurisābhāvo, apañhavissajjanāti imānettha pañca aṅgāni.
Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.
-
Bhūtārocanasikkhāpadavaṇṇanā
-
Aṭṭhame antarāti parinibbānakālato pubbepi. Atikaḍḍhiyamānenāti 『『vadatha, bhante, kiṃ tumhehi adhigata』』nti evaṃ nippīḷiyamānena atibaddhiyamānena. Tathārūpe paccaye sati vattabbameva. Sutapariyattisīlaguṇanti ettha atthakusalatā sutaguṇo, pāḷipāṭhakusalatā pariyattiguṇoti daṭṭhabbaṃ. 『『Cittakkhepassa vā abhāvā』』ti iminā khittacittavedanāṭṭatāpi ariyānaṃ natthīti dasseti.
Pubbeavuttehīti catutthapārājike avuttehi. Idañca sikkhāpadaṃ paṇṇattiajaānanavasena ekantato acittakasamuṭṭhānameva hoti ariyānaṃ paṇṇattivītikkamābhāvā. Jhānalābhīnañca satthu āṇāvītikkamapaṭighacittassa jhānaparihānato bhūtārocanaṃ na sambhavati. Uttarimanussadhammassa bhūtatā, anupasampannassa ārocanaṃ, taṅkhaṇavijānanā, anaññāpadesoti imānettha cattāri aṅgāni.
Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.
-
Duṭṭhullārocanasikkhāpadavaṇṇanā
-
Navame tattha bhaveyyāti tattha kassaci mati evaṃ bhaveyya. Aṭṭhakathāvacanameva upapattito daḷhaṃ katvā patiṭṭhapento 『『imināpi ceta』』ntiādimāha.
82.Ādito pañca sikkhāpadānīti pāṇātipātādīni pañca. Sesānīti vikālabhojanādīni . Sukkavissaṭṭhiādi ajjhācārova. Antimavatthuṃ anajjhāpannassa bhikkhuno savatthuko saṅghādiseso, anupasampannassa ārocanaṃ, bhikkhusammutiyā abhāvoti imānettha tīṇi aṅgāni.
Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.
- Pathavīkhaṇanasikkhāpadavaṇṇanā
在第六條中,即使與女性一起在第四天睡覺,也只有一個過失。有些人說,根據前一個戒律也有兩個過失,這是不合適的,因為用"未受具足戒者"的中性詞表述,因此應當說對於第四天與男女雙性人一起睡覺,有輕過失和波羅提木叉。雖然在巴利文中只提到了對雙性人的輕過失,但對於與具有男女雙性的人一起睡覺,應當按照這個理由給予輕過失,而在前一個(戒律)中對於第四天(睡覺)有輕過失和波羅提木叉。我們的觀點是,對於具有男女雙性的人,應當視為女性。他們說對於外道女性沒有過失。波羅提木叉的安置,在那裡與女性一起睡覺,太陽落下,這裡有這三個因素。 第二個與他人同眠的戒律說明完成。 關於說法的戒律說明 在第七條中,"除非有智者"與這些相關。應當理解為,除非有智者的男性形象,不能與任何鬼神等一起站立說法。即使與這樣的人在一起,也不應該說法。但可以根據當地語言隨意解釋意義。 改變姿勢,或者不讓男性靠近十二肘,在這裡是無行為。對於已經說過的法,在六種言語上說法,已經說過的法是女性,沒有改變姿勢,沒有智者,不回答問題,這裡有這五個因素。 關於說法的戒律說明完成。 關於報告真實情況的戒律說明 在第八條中,"中間"指的是臨終之前。"被強迫"指的是"請說,尊者,您得到了什麼"這樣被壓迫、被迫的情況。在這種情況下,應該說。"聽聞學習和戒行的品質"中,對於義理的熟練是聽聞的品質,對於巴利文背誦的熟練是學習的品質。"沒有心智的混亂"表明聖者沒有心智的動搖和焦慮。 "以前所說的"指的是在第四波羅夷中未說的。這個戒律完全是由於無意識的產生,因為聖者不會違犯規定。對於獲得禪定的人,由於違背導師的命令而失去禪定,所以不會有真實情況的報告。真實的超人的法,對於未受具足戒者的報告,當時的認知,沒有不適當的原因,這裡有這四個因素。 關於報告真實情況的戒律說明完成。 關於報告粗惡行為的戒律說明 在第九條中,"在那裡可能會"指的是任何人可能會有這種想法。爲了堅固地建立在註釋的說法上,說"也是由於這個原因"等。 開始的五個戒律指的是殺生等五個。其餘的指的是不時食等。最後的事項,對於未受具足戒的比丘,有僧伽伐尸沙,對於未受具足戒者的報告,沒有比丘的認可,這裡有這三個因素。 關於報告粗惡行為的戒律說明完成。 關於挖掘地面的戒律說明
- Dasame appapaṃsumattikāya pathaviyā anāpattivatthubhāvena vuttattā upaḍḍhapaṃsumattikāyapi pācittiyamevāti gahetabbaṃ. Na hetaṃ dukkaṭavatthūti sakkā vattuṃ jātājātavinimuttāya tatiyapathaviyā abhāvato.
Vaṭṭatīti imasmiṃ ṭhāne pokkharaṇiṃ khaṇāti okāsassa aniyamitattā vaṭṭati. Imaṃ valliṃ khaṇāti pathavīkhaṇanaṃ sandhāya vuttattā imināva sikkhāpadena āpatti, na bhūtagāmasikkhāpadena. Ubhayampi sandhāya vutte pana dvepi pācittiyā honti. Udakapappaṭakoti udake antobhūmiyaṃ paviṭṭhe tassa uparibhāgaṃ chādetvā tanukapaṃsu vā mattikā vā paṭalaṃ hutvā patamānā tiṭṭhati, tasmiṃ udake sukkhepi taṃ paṭalaṃ vātena calamānā tiṭṭhati, taṃ udakapappaṭako nāma.
Akatapabbhāreti avaḷañjanaṭṭhānadassanatthaṃ vuttaṃ. Tādise eva hi vammikassa sambhavoti. Mūsikukkaraṃ nāma mūsikāhi khanitvā bahi katapaṃsurāsi. Acchadanantiādivuttattā ujukaṃ ākāsato patitavassodakena ovaṭṭhameva jātapathavī hoti, na chadanādīsu patitvā tato pavattaudakena tintanti veditabbaṃ. Maṇḍapatthambhanti sākhāmaṇḍapatthambhaṃ. Uccāletvāti ukkhipitvā. Tatoti purāṇasenāsanato.
88.Mahāmattikanti bhittilepanaṃ. Jātapathavitā, tathāsaññitā, khaṇanakhaṇāpanānaṃ aññataranti imānettha tīṇi aṅgāni.
Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito musāvādavaggo paṭhamo.
-
Bhūtagāmavaggo
-
Bhūtagāmasikkhāpadavaṇṇanā
-
Dutiyavaggassa paṭhame niggahetuṃ asakkontoti sākhaṭṭhakavimāne sākhāya chijjamānāya chijjante tattha achedanatthāya devatāya upanītaṃ puttaṃ disvāpi kuṭhārinikkhepavegaṃ nivattetuṃ asakkontoti attho. Rukkhadhammeti rukkhassa pavattiyaṃ. Rukkhānaṃ viya chedanādīsu akuppanañhi rukkhadhammo nāma.
Uppatitanti uppannaṃ. Bhantanti dhāvantaṃ. Vārayeti niggaṇheyya. Itaroti uppannaṃ kodhaṃ aniggaṇhanto rājauparājādīnaṃ rasmimattaggāhakajano viya na uttamasārathīti attho. Visaṭaṃ sappavisanti sarīre dāṭhāvaṇānusārena vitthiṇṇaṃ byāpetvā ṭhitaṃ kaṇhasappavisaṃ viya. Jahāti orapāranti pañcorambhāgiyasaññojanāni tatiyamaggena jahāti. 『『Orapāra』』nti hi orimatīraṃ vuccati . Atha vā soti tatiyamaggena kodhaṃ vinetvā ṭhito bhikkhu arahattamaggena orapāraṃ jahātīti attho. Tattha oraṃ nāma sakattabhāvo, ajjhattikāni vā āyatanāni. Pāraṃ nāma paraattabhāvo, bāhirāni vā āyatanāni. Tadubhaye pana chandarāgaṃ jahanto 『『jahāti orimapāra』』nti vuccati.
90.Bhavantīti vaḍḍhanti. Ahuvuntīti babhūvu. Tenāha 『『jātā vaḍḍhitā』』ti. Bhūtānaṃ gāmoti mahābhūtānaṃ haritatiṇādibhāvena samaggānaṃ samūho. Tabbinimuttassa gāmassa abhāvaṃ dassetuṃ 『『bhūtā eva vā gāmo』』ti vuttaṃ. Pātabya-saddassa pā pāneti dhātvatthaṃ sandhāyāha 『『paribhuñjitabbatā』』ti. Sā ca pātabyatā chedanādi eva hotīti āha 『『tassā…pe… bhūtagāmassa jātā chedanādipaccayā』』ti.
91.Jāta-saddo ettha vijātapariyāyoti 『『puttaṃ vijātā itthī』』tiādīsu viya pasūtavacanoti āha 『『pasūtānī』』ti, nibbattapaṇṇamūlānīti attho.
Tānidassentoti tāni bījāni dassento. Kāriyadassanamukheneva kāraṇañca gahitanti āha 『『bījato nibbattena bījaṃ dassita』』nti.
在第十條中,由於提到用少量的土壤作為無過失的依據,因此也應當理解用部分土壤作為波羅提木叉的情況。這不能被視為輕過失,因為由於沒有第三種土壤的存在而無法成立。 在這裡提到的「可用性」是指在這個地方挖掘水池時,由於空間的無限制性,因此是可用的。這裡提到的挖掘是指挖掘土地的情況,而不是關於已存在的村莊的戒律。無論如何,這裡提到的兩個波羅提木叉都是成立的。關於水中泥土的說法,是指在水的底部進入的泥土,覆蓋在其上方的細土或土壤,落下後保持不變,即使在乾燥的水中也能保持不變,這稱為水中泥土。 「未挖掘的地方」是爲了顯示未被挖掘的地方。這樣的地方確實可能存在。關於「老鼠狗」,是指由老鼠挖掘並在外面形成的土堆。「覆蓋」的說法等,表明從空中落下的雨水形成的土壤,而不是從覆蓋物等落下的水。關於「圓形的支柱」,是指樹枝的支柱。抬起后指的是被抬起。「因此」指的是從古代的安置。 「大土」的意思是指墻壁的塗抹。關於土壤的形成、同樣被稱為的、挖掘的土壤的其中之一,這裡提到的有這三種因素。 關於挖掘土地的戒律說明完成。 第一部分關於謊言的戒律說明完成。 關於村莊的部分 關於村莊的戒律說明 在第二部分的第一條中,無法抓住的意思是,指的是在樹的庇護下,被樹枝折斷時,看到那位被神明送來的兒子,無法阻止他逃離的意思。樹的特性指的是樹的生長。樹木的特性在於無論是被砍伐還是其他情況都不會動搖。 「升起」指的是出現。「尊者」指的是奔跑的人。「應當阻止」指的是應當制止。「其他」指的是出現的憤怒,不能被制止,像國王、皇太子等的光輝一般,不能被最優秀的馬車伕所控制。「分散」是指根據身體的特徵,藉助毒蛇的力量而被擴充套件。「放棄」指的是放棄五個地獄的束縛,透過第三條道路放棄。「地獄」指的是下岸的意思。或者說,透過第三條道路馴服憤怒的比丘,藉助阿羅漢的道路放棄地獄。這裡的「下」指的是內心的狀態,內在的感知。 「上」指的是外在的狀態,外在的感知。放棄這兩者時,放棄「地獄」的意思。 「存在」指的是增長。「曾經存在」指的是曾經存在過的。「因此說『出生后增長』」。「眾生的村莊」指的是由眾多大元素如草、樹等組成的村莊。「爲了顯示無村的狀態」,說「只有眾生的村莊」。關於「飲用」的說法,指的是飲用的狀態,因此說「被享用」。而這也因飲用而形成。 「出生」的詞在這裡是指「出生的同類」,如「生下孩子的女性」等。「因此說『生下的』」,是指出生的根源。 「爲了顯示那些種子」是指顯示那些種子。「通過展示因果關係而得到的」是指通過因果關係而被理解的種子。
92.『『Bījato sambhūto bhūtagāmo bīja』』nti iminā uttarapadalopena 『『padumagacchato nibbattaṃ pupphaṃ paduma』』ntiādīsu viyāyaṃ vohāroti dasseti. Yaṃ bījaṃ bhūtagāmo nāma hotīti nibbattapaṇṇamūlaṃ sandhāya vadati. Yathārutanti yathāpāṭhaṃ.
『『Sañciccā』』ti vuttattā sarīre laggabhāvaṃ ñatvāpi uṭṭhahati, 『『taṃ uddharissāmī』』tisaññāya abhāvato vaṭṭati. Anantaka-ggahaṇena sāsapamattikā gahitā, nāmañhetaṃ tassā sevālajātiyā. Mūlapaṇṇānaṃ abhāvena 『『asampuṇṇabhūtagāmo nāmā』』ti vuttaṃ. So bījagāmena saṅgahitoti. Avaḍḍhamānepi bhūtagāmamūlakattā vuttaṃ 『『amūlakabhūtagāme saṅgahaṃ gacchatī』』ti. Nāḷikerassa āveṇikaṃ katvā vadati.
Seleyyakaṃ nāma silāya sambhūtā ekā gandhajāti. Pupphitakālato paṭṭhāyāti vikasitakālato pabhuti. Chattakaṃ gaṇhantoti vikasitaṃ gaṇhanto. Makuḷaṃ pana rukkhattacaṃ akopentenapi gahetuṃ na vaṭṭati, phullaṃ vaṭṭati. Hatthakukkuccenāti hatthacāpallena.
『『Pānīyaṃ na vāsetabba』』nti idaṃ attano pivanapānīyaṃ sandhāya vuttaṃ, aññesaṃ pana vaṭṭati anuggahitattā. Tenāha 『『attanā khāditukāmenā』』ti. Yesaṃ rukkhānaṃ sākhā ruhatīti mūlaṃ anotāretvā paṇṇamattaniggamanamattenapi vaḍḍhati. Tattha kappiyampi akaronto chinnanāḷikeraveḷudaṇḍādayo kopetuṃ vaṭṭati.
『『Caṅkamitaṭṭhānaṃ dassessāmī』』ti vuttattā kevalaṃ caṅkamanādhippāyena vā maggagamanādhippāyena vā akkamantassa, tiṇānaṃ upari nisīdanādhippāyena nisīdantassa ca doso natthi.
Samaṇakappehīti samaṇānaṃ kappiyavohārehi, abījanibbaṭṭabījānipi kappiyabhāvato 『『samaṇakappānī』』ti vuttāni. Abījaṃ nāma taruṇaambaphalādīni. Nibbaṭṭetabbaṃ viyojetabbaṃ bījaṃ yasmiṃ, taṃ panasādi nibbaṭṭabījaṃ nāma. Kappiyanti vatvāvāti pubbakālakiriyāvasena vuttepi vacanakkhaṇeva aggisatthādinā bījagāme vaṇaṃ kātabbanti vacanato pana pubbe kātuṃ na vaṭṭati, tañca dvidhā akatvā chedanabhedanameva dassetabbaṃ. Karontena ca bhikkhunā 『『kappiyaṃ karohī』』ti yāya kāyaci bhāsāya vutteyeva kātabbaṃ. Bījagāmaparimocanatthaṃ puna kappiyaṃ kāretabbanti kārāpanassa paṭhamameva adhikatattā. 『『Kaṭāhepi kātuṃ vaṭṭatī』』ti vuttattā kaṭāhato nīhatāya miñjāya vā bīje vā yattha katthaci vijjhituṃ vaṭṭati eva. Bhūtagāmo, bhūtagāmasaññitā, vikopanaṃ vā vikopāpanaṃ vāti imānettha tīṇi aṅgāni.
Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.
-
Aññavādakasikkhāpadavaṇṇanā
-
Dutiye aññaṃ vacananti yaṃ dosavibhāvanatthaṃ parehi vuttavacanaṃ taṃ tassa ananucchavikena aññena vacanena paṭicarati.
-
Yadetaṃ aññenaññaṃ paṭicaraṇavasena pavattavacanaṃ, tadeva pucchitamatthaṃ ṭhapetvā aññaṃ vadati pakāsetīti aññavādakanti āha 『『aññenaññaṃ paṭicaraṇassetaṃ nāma』』nti. Tuṇhībhūtassetaṃ nāmanti tuṇhībhāvassetaṃ nāmaṃ, ayameva vā pāṭho. Aññavādakaṃ āropetunti aññavāde āropetuṃ. Vihesakanti vihesakattaṃ.
-
Pāḷiyaṃ na ugghāṭetukāmoti paṭicchādetukāmo.
"從種子而生的眾生的村莊是種子",這是通過省略後半部分而表達的,就像"從蓮花叢生的花朵是蓮花"等一樣,這是一種習慣用語。他是指從出生的根源和葉子而生的眾生的村莊。"按原文"是指按照原文。 由於說"故意"而知道附著在身上,但起身時沒有想"我要拿掉它"的想法,因此是可以的。"無限"的獲取包括了芥子大小的,這是指那種海藻類的名稱。由於沒有根和葉子,說"稱為不完全的眾生的村莊"。它被包含在種子的村莊中。即使在增長中,由於是眾生的村莊的根源,所以說"包含在無根的眾生的村莊中"。他專門提到了椰子。 "色拉"是一種由石頭產生的香料種類。"從開花時開始"是指從盛開的時候開始。"採取花朵"是指採取開放的花朵。但不應該採取未開放的芽,應該採取開放的。"手的不安"指手的不安定。 "不應該弄濕水"是指自己要喝的水,但對於其他人是可以的,因為沒有幫助。因此說"自己想喝"。有些樹木的枝條即使不挖根也能生長。在那裡,即使做不合適的事,也可以砍斷折斷椰子等。 由於說"我將展示行走的地方",因此僅僅出於行走的目的或出於道路行走的目的踩踏,以及出於坐在草地上的目的坐下,都沒有過失。 "沙門的規定"指的是沙門的合適的行為,包括未成熟的果實和已經去殼的種子,因為都是合適的。"未成熟的果實"指的是嫩芒果等。"已經去殼的種子"指的是已經去殼的檳榔等。說"合適的"后,由於前面的行為是在當時進行的,但根據經文,應該在用火等之前進行對種子的村莊的損害,這應該分兩種情況進行。進行時,比丘應該用任何語言對他說"請做合適的"。爲了解脫種子的村莊,再次應該讓他做合適的。由於說"也可以在鍋中做",因此從鍋中取出的米或種子,無論在哪裡都可以刺穿。眾生的村莊,被稱為眾生的村莊,破壞或讓他人破壞,這裡有這三個因素。 關於眾生的村莊的戒律說明完成。 關於說其他話的戒律說明 在第二條中,"說其他話"指的是爲了解釋過失而由他人所說的話,用與之不相稱的其他話迴應。 這所謂的"以其他話迴應"的話語,除了被問到的內容之外,說了其他的話,這就稱為"說其他話"。"這就是沉默的名稱"或者這就是讀法。"指責為說其他話"是指指責為說其他話。"是騷擾"指的是騷擾的性質。 在巴利文中"不想解釋"是指不想隱藏。
100.Anāropite aññavādaketi vuttadukkaṭaṃ pāḷiyaṃ āgataaññenaññapaṭicaraṇavasena yujjati, aṭṭhakathāyaṃ āgatanayena pana musāvādena aññenaññaṃ paṭicarantassa pācittiyena saddhiṃ dukkaṭaṃ, āropite imināva pācittiyaṃ. Keci pana 『『musāvādapācittiyena saddhiṃ pācittiyadvaya』』nti vadanti, vīmaṃsitabbaṃ. Ādikammikassapi musāvāde imināva anāpattīti daṭṭhabbaṃ. Dhammakammena āropitatā, āpattiyā vā vatthunā vā anuyuñjiyamānatā, chādetukāmatāya aññenaññaṃ paṭicaraṇaṃ, tuṇhībhāvo cāti imānettha tīṇi aṅgāni.
Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.
-
Ujjhāpanakasikkhāpadavaṇṇanā
-
Tatiye cintāyanatthassa jhe-dhātussa anekatthatāya olokanatthasambhavato vuttaṃ 『『olokāpentī』』ti. Chandāyāti liṅgavipallāsoti āha 『『chandenā』』ti.
-
Bhikkhuṃ lāmakato cintāpanatthaṃ aññesaṃ taṃ avaṇṇakathanaṃ ujjhāpanaṃ nāma. Aññesaṃ pana avatvā aññamaññaṃ samullapanavasena bhikkhuno dosappakāsanaṃ khiyyanaṃ nāmāti ayametesaṃ bhedo.
106.Aññaṃ anupasampannaṃ ujjhāpetīti aññena anupasampannena ujjhāpeti. Tassa vā taṃ santiketi tassa anupasampannassa santike taṃ saṅghena sammataṃ upasampannaṃ khiyyati. Idhāpi musāvādena ujjhāpanādīnaṃ sambhavato dukkaṭaṭṭhānāni ca ādikammikassa anāpatti ca iminā eva sikkhāpadena vuttāti veditabbaṃ sabbattha musāvādapācittiyassa anivattito. Dhammakammena sammatatā, upasampannatā, agatigamanābhāvo, tassa avaṇṇakāmatā, yassa santike vadati. Tassa upasampannatā, ujjhāpanaṃ vā khiyyanaṃ vāti imānettha cha aṅgāni.
Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamasenāsanasikkhāpadavaṇṇanā
對於未被指責為"說其他話"的人,根據巴利文中提到的輕過失,通過以其他話迴應的方式是合理的。但根據註釋中提到的,通過說謊來以其他話迴應,則有輕過失和波羅提木叉。一旦被指責,就只有波羅提木叉。有些人說"有兩個波羅提木叉,一個是說謊,一個是這個",需要仔細考慮。應該瞭解,對於初學者,即使在說謊中,也沒有過失。通過法律程式被指責,或因過失的根源而被指責,出於想隱藏的目的以其他話迴應,保持沉默,這裡有這三個因素。 關於說其他話的戒律說明完成。 關於誹謗的戒律說明 在第三條中,由於"思考"的音素有多義性,因此說"使他人觀察"。"由於慾望"是指性別的變化,因此說"由於慾望"。 爲了使比丘感到不安而向他人說他的過失的行為,稱為誹謗。但不對他人說,而是互相議論比丘的過失,稱為誹謗或誹謗。 "使另一個未受具足戒者誹謗"是指使另一個未受具足戒者誹謗。"或在他的面前"是指在那個未受具足戒者面前誹謗被僧團認可的受具足戒者。這裡也因為存在說謊而導致的誹謗等,應該瞭解輕過失的情況,對於初學者也沒有過失,因為這個戒律中提到了說謊的波羅提木叉。通過法律程式被認可,受具足戒,沒有惡劣的行為,想誹謗他人,他人受具足戒,誹謗或誹謗,這裡有這六個因素。 關於誹謗的戒律說明完成。 關於第一個居處的戒律說明
- Catutthe apaññāteti appasiddhe. Imaṃ pana aṭṭha māse maṇḍapādīsu ṭhapanasaṅkhātaṃ atthavisesaṃ gahetvā bhagavatā paṭhamameva sikkhāpadaṃ paññattanti adhippāyaṃ 『『anujānāmi, bhikkhave, aṭṭhamāse』』tiādivacanena anupaññattisadisena pakāsetvā visuṃ anupaññatti na vuttā. Parivāre panetaṃ anujānanavacanaṃ anupaññattiṭṭhānanti 『『ekā anupaññattī』』ti (pari. 65-67) vuttaṃ.
Navavāyimoti adhunā suttena vītakacchena paliveṭhitamañco. Onaddhoti kappiyacammena onaddho. Te hi vassena sīghaṃ na nassanti. 『『Ukkaṭṭhaabbhokāsiko』』ti idaṃ tassa sukhapaṭipattidassanamattaṃ, ukkaṭṭhassāpi pana cīvarakuṭi vaṭṭateva. Kāyānugatikattāti bhikkhuno tattheva nisīdanabhāvaṃ dīpeti, tena ca vassabhayena sayaṃ aññattha gacchantassa āpattīti dasseti . Abbhokāsikānaṃ temanatthāya niyametvā dāyakehi dinnampi attānaṃ rakkhantena rakkhitabbameva.
『『Valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvā』』ti iminā gimhānepi meghe uṭṭhite abbhokāse nikkhipituṃ na vaṭṭatīti dīpeti. Tatra tatrāti cetiyaṅgaṇādike tasmiṃ tasmiṃ abbhokāse niyametvā nikkhittā. Majjhato paṭṭhāya pādaṭṭhānābhimukhāti yattha samantato sammajjitvā aṅgaṇamajjhe sabbadā kacavarassa saṅkaḍḍhanena majjhe vālikā sañcitā hoti. Tattha kattabbavidhidassanatthaṃ vuttaṃ. Uccavatthupādaṭṭhānābhimukhaṃ vā vālikā haritabbā. Yattha vā pana koṇesu vālikā sañcitā, tattha tato paṭṭhāya aparadisābhimukhā haritabbāti keci atthaṃ vadanti. Keci pana 『『sammaṭṭhaṭṭhānassa padavaḷañjena avikopanatthāya sayaṃ asammaṭṭhaṭṭhāne ṭhatvā attano pādābhimukhaṃ vālikā haritabbāti vutta』』nti vadanti, tattha 『『majjhato paṭṭhāyā』』ti vacanassa payojanaṃ na dissati.
- Vaṅkapādatāmattena kuḷīrapādakassa sesehi viseso, na aṭanīsu pādappavesanavisesenāti dassetuṃ 『『yo vā pana kocī』』tiādi vuttaṃ. Tassāti upasampannasseva.
Nisīditvā…pe… pācittiyanti ettha meghuṭṭhānābhāvaṃ ñatvā 『『pacchā āgantvā uddharissāmī』』ti ābhogena gacchantassa anāpatti, tena punāgantabbameva. Kappaṃ labhitvāti 『『gaccha, mā idha tiṭṭhā』』ti vuttavacanaṃ labhitvā.
Āvāsikānaṃyeva palibodhoti āgantukesu kiñci avatvā nisīditvā 『『āvāsikā eva uddharissantī』』ti gatesupi āvāsikānameva palibodho. Mahāpaccarivāde pana 『『idaṃ amhāka』』nti avatvāpi nisinnānamevāti adhippāyo. 『『Santharitvā vā santharāpetvā vā』』ti vuttattā anāṇattiyā paññāpitattāpi dukkaṭe kāraṇaṃ vuttaṃ. Ussārakoti sarabhāṇako. So hi uddhaṃ uddhaṃ pāḷipāṭhaṃ sāreti pavattetīti ussārakoti vuccati.
在第四條中,"未知"是指不太有名。但是通過將這個特殊的意義,即在八個月內放置於涼亭等,而由世尊首先制定了這個戒律,通過說"我允許,比丘們,在八個月內"等類似於未制定的話語來表達,並沒有單獨提到制定。但在《波羅提木叉》中,這個允許的話語被視為制定的地方,說"一個制定"。 "新織的"指的是用新線編織的床墊。"纏繞"是用合適的皮革纏繞。因為這樣做,在雨季中不會很快損壞。"最高的戶外"這只是表示他的舒適生活,但即使是最高的,也應該有比丘的住處。"隨身攜帶"表示比丘在那裡坐著,這樣即使由於害怕雨季而自己去別處,也會有過失。即使是戶外的人,也應該由施主給予的被保護。 "注意到雨雲的情況"表示即使在炎熱季節下雨,也不應該放在戶外。"在那裡那裡"指的是在塔院等各種戶外放置的。"從中間開始朝著腳的位置"指的是在周圍清掃乾淨后,中間會積累很多垃圾。爲了說明應該做的方法,說的是應該清掃朝著高地的腳的位置。有些人說,在角落積累的沙子,應該從那裡開始朝相反的方向清掃。有些人說,爲了不破壞已清掃的地方,自己站在未清掃的地方,朝自己的腳的方向清掃沙子,但這裡"從中間開始"的說法的目的就不明顯了。 爲了顯示只有腳彎曲程度的區別,而不是在進入時的腳的區別,說"無論是誰"等。"他的"指的是受具足戒者。 坐下...波羅提木叉,在這裡,知道沒有雨的地方后,"之後回來我將拿起來"的想法而離開,沒有過失,因此應該再次回來。"獲得許可"是指獲得"去吧,不要在這裡停留"的話語。 只有住宿者的困擾,即使對外來者什麼也沒有說而離開,也只有住宿者的困擾。但在《大爭論》中,說"這是我們的"而坐下的人也有困擾。由於說"鋪設或讓他人鋪設"而不是命令,因此提到了輕過失的原因。"吵鬧的人"指的是大聲朗誦的人。因為他一直大聲朗誦經文。
112.Vaṇṇānurakkhaṇatthaṃ katāti paṭakhaṇḍādīhi sibbitvā katā. Bhūmiyaṃ attharitabbāti cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā. 『『Sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo』』ti iminā mañcapīṭhādīsu attharitvā puna saṃharitvā ṭhapanādivasena attano atthāya pariharaṇameva na vaṭṭati, bhūmattharaṇādivasena paribhogo pana attano pariharaṇaṃ na hotīti dasseti. Khandhake hi 『『antopi mañce paññattāni honti, bahipi mañce paññattāni hontī』』ti evaṃ attano attano atthāya mañcādīsu paññapetvā pariharaṇavatthusmiṃ –
『『Na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ. Yo dhāreyya, āpatti dukkaṭassā』』ti (mahāva. 255) –
Paṭikkhepo kato. Tasmā vuttanayenevettha adhippāyo daṭṭhabbo. Dārumayapīṭhanti phalakamayapīṭhameva. Pādakathalikanti adhotapādaṃ yasmiṃ ghaṃsantā dhovanti, taṃ dāruphalakādi.
- 『『Āgantvā uddharissāmīti gacchatī』』ti vuttattā aññenapi kāraṇena anotāpentassapi āgamane sāpekkhassa anāpatti. Teneva mātikāṭṭhakathāyaṃ 『『mañcādīnaṃ saṅghikatā, vuttalakkhaṇe dese santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, nirapekkhatā, leḍḍupātātikkamo』』ti (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) evamettha nirapekkhatāya saddhiṃ cha aṅgāni vuttāni.
Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyasenāsanasikkhāpadavaṇṇanā
-
Pañcame pāvāro kojavoti paccattharaṇatthāyeva ṭhapitā uggatalomā attharaṇavisesā. Ettakameva vuttanti aṭṭhakathāsu vuttaṃ. Senāsanatoti sabbapacchimasenāsanato.
117.Kurundaṭṭhakathāyaṃ vuttamevatthaṃ savisesaṃ katvā dassetuṃ 『『kiñcāpi vutto』』tiādi āraddhaṃ. Vattabbaṃ natthīti rukkhamūlassa pākaṭattā vuttaṃ. Palujjatīti vinassati.
- Yena mañcaṃ vā pīṭhaṃ vā vīnanti, taṃ mañcapīṭhakavānaṃ. Siluccayaleṇanti pabbataguhā. 『『Āpucchanaṃ pana vatta』』nti iminā āpatti natthīti dasseti. Vuttalakkhaṇaseyyā, tassā saṅghikatā, vuttalakkhaṇe vihāre santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, anapekkhassa disāpakkamanaṃ, upacārasīmātikkamoti imānettha satta aṅgāni.
Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.
-
Anupakhajjasikkhāpadavaṇṇanā
-
Chaṭṭhe anupavisitvāti samīpaṃ pavisitvā.
122.Upacāraṃ ṭhapetvāti diyaḍḍhahatthūpacāraṃ ṭhapetvā. Saṅghikavihāratā, anuṭṭhāpanīyabhāvajānanaṃ, sambādhetukāmatā, upacāre nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni.
Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.
-
Nikkaḍḍhanasikkhāpadavaṇṇanā
-
Sattame koṭṭhakānīti dvārakoṭṭhakāni.
128.『『Sakalasaṅghārāmato nikkaḍḍhituṃ na vaṭṭatī』』ti idaṃ ananurūpato vuttaṃ. Pāpagarahitāya hi akupitacittena nikkaḍḍhāpentassa iminā sikkhāpadena āpatti natthi 『『kupito anattamano』』ti vuttattā. Aññāpekkhā āpatti na dissati. Pāḷiyaṃ 『『alajjiṃ nikkaḍḍhatī』』tiādīsu cittassa lahuparivattitāya antarantarā kope uppannepi anāpatti alajjitādipaccayeneva nikkaḍḍhanassa āraddhattā. Saṅghikavihāro, upasampannassa bhaṇḍanakārakabhāvādivinimuttatā, kopena nikkaḍḍhanaṃ vā nikkaḍḍhāpanaṃ vāti imānettha tīṇi aṅgāni.
Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.
爲了保護顏色而製作的,是用布片等縫製而成的。應該鋪設在地面上,如果有草蓆,就在草蓆上,沒有的話就直接鋪設在地面上。"對於獅子皮等的攜帶是禁止的"表示,即使鋪設在床墊或椅子上,再次收拾和放置也不合適,但作為鋪設在地面上的使用是自己的攜帶,而不是禁止。因為在《大品》中說"床墊裡面也有製作,外面也有製作",所以在自己使用的床墊等上製作后,關於攜帶的部分-"比丘們,不應該攜帶大皮革,如獅子皮、虎皮、豹皮,攜帶者犯輕過失"- 是禁止的。因此,這裡應該按照這種方式理解。"木製椅子"指的是木板製作的椅子。"腳墊"指的是擦洗過腳的木板等。 由於說"去後我將拿起來",因此即使由於其他原因而沒有提醒的人,在返回時也沒有過失。因此在《母論註釋》中說"床墊等屬於僧團,在規定的地方鋪設或讓他人鋪設,沒有被佔用,沒有緊急情況,無需關注,超越了界限",這裡連同無需關注一共有六個因素。 關於第一個居處的戒律說明完成。 關於第二個居處的戒律說明 在第五條中,"氈毯"是爲了鋪蓋而放置的有毛的特殊鋪蓋。"只說到這麼多"是在註釋中所說的。"從最後的居處"指的是從最後的居處。 爲了詳細說明在《拘倫陀註釋》中所說的內容,"即使說過"等開始。"沒有可說的"是因為樹根已經很明顯。"會損壞"指的是會消失。 用來拿床或椅子的,稱為床椅工具。"石頭堆積的洞穴"指的是山洞。"但是沒有過失"是通過"請求"來表示。已經說過的特徵的床鋪,屬於僧團,在已說過的特徵的寺院中鋪設或讓他人鋪設,沒有被佔用,沒有緊急情況,無需關注的離開方向,超越了界限,這裡有這七個因素。 關於第二個居處的戒律說明完成。 關於不靠近的戒律說明 在第六條中,"不進入"是指進入附近。 "除了界限"是指除了半肘的界限。屬於僧團的寺院,知道不應該去做,想要擠壓,在界限內坐或臥,這裡有這四個因素。 關於不靠近的戒律說明完成。 關於驅逐的戒律說明 在第七條中,"門樓"指的是門房。 "不應該從整個僧院中驅逐"這是不恰當地說的。因為對於懷有惡意的心而驅逐的人,根據這個戒律沒有過失,因為說"懷有惱怒和不滿意"。看不到其他的過失。在巴利文中,"驅逐無恥的人"等,由於心的易變,即使中間也生起惱怒,但由於無恥等原因而驅逐,沒有過失。屬於僧團的寺院,免於受具足戒者製造紛爭的狀態,由於惱怒而驅逐或被驅逐,這裡有這三個因素。 關於驅逐的戒律說明完成。
-
Vehāsakuṭisikkhāpadavaṇṇanā
-
Aṭṭhamaṃ uttānameva. Saṅghiko vihāro, asīsaghaṭṭavehāsakuṭi, heṭṭhāparibhogatā, apaṭāṇidinne āhaccapādake nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni.
Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.
-
Mahallakavihārasikkhāpadavaṇṇanā
-
Navame 『『mahallako nāma vihāro sassāmiko』』ti vuttattā saññācikāya kuṭiyā anāpattīti vadanti. Yassāti vihārassa. Sā aparipūrūpacārāpi hotīti vivariyamānaṃ kavāṭaṃ yaṃ bhittiṃ āhanati, sā sāmantā kavāṭavitthārappamāṇā upacārarahitāpi hotīti attho. Ālokaṃ vātapānaṃ sandheti ghaṭayatīti ālokasandhīti kavāṭaṃ vuccati. Dvāravātapānūpacārato aññattha punappunaṃ limpanādiṃ karontassa piṇḍagaṇanāya pācittiyaṃ.
Keci pana 『『pāḷiyaṃ pācittiyassa avuttattā dukkaṭa』』nti vadanti. Adhiṭṭhātabbanti saṃvidhātabbaṃ. Harite ṭhito adhiṭṭhāti. Āpatti dukkaṭassāti haritayutte khette ṭhatvā chādentassa dukkaṭanti attho. Keci pana 『『tādise khette vihāraṃ karontassa dukkaṭa』』nti vadanti, taṃ pāḷiyā na sameti.
136.Ujukameva chādananti chādanamukhavaṭṭito paṭṭhāya yāva piṭṭhivaṃsakūṭāgārakaṇṇikādi, tāva iṭṭhakādīhi ujukaṃ chādanaṃ. Iminā pana yena sabbasmiṃ vihāre ekavāraṃ chādite taṃ chādanaṃ ekamagganti gahetvā pāḷiyaṃ 『『dve magge』』tiādi vuttaṃ. Pariyāyena chādanampi imināva nayena yojetabbanti vadanti, taṃ 『『punappunaṃ chādāpesī』』ti imāya pāḷiyā ca 『『sabbampi cetaṃ chadanaṃ chadanūpari veditabba』』nti iminā aṭṭhakathāvacanena ca sameti.
Pāḷiyaṃ 『『maggena chādentassa pariyāyena chādentassā』』ti idañca iṭṭhakādīhi, tiṇapaṇṇehi ca chādanappakārabhedadassanatthaṃ vuttaṃ. Keci pana 『『pantiyā chāditassa chadanassa upari chadanamukhavaṭṭito paṭṭhāya uddhaṃ ujukameva ekavāraṃ chādanaṃ ekamagganti gahetvā 『dve magge』tiādi vuttaṃ, na pana sakalavihārachādanaṃ. Esa nayo pariyāyena chādanepī』』ti vadanti, taṃ pāḷiaṭṭhakathāhi na sameti.
Tatiyāya magganti ettha tatiyāyāti upayogatthe sampadānavacanaṃ, tatiyaṃ magganti attho. Ayameva vā pāṭho. Tiṇapaṇṇehi labbhatīti tiṇapaṇṇehi chādetvā upari ullittāvalittakaraṇaṃ sandhāya vuttaṃ. Kevalaṃ tiṇakuṭiyā hi anāpatti vuttā. Tiṇṇaṃ maggānanti maggavasena chāditānaṃ tiṇṇaṃ chadanānaṃ. Tiṇṇaṃ pariyāyānanti etthāpi eseva nayo. Mahallakavihāratā, attano vāsāgāratā, uttari adhiṭṭhānanti imānettha tīṇi aṅgāni.
Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.
- Sappāṇakasikkhāpadavaṇṇanā
關於懸掛居處的戒律說明 第八條很簡單。屬於僧團的寺院,沒有頭部碰撞的懸掛居處,在下面使用,在沒有遮蓋的地方放置可移動的座具坐或臥,這裡有這四個因素。 關於懸掛居處的戒律說明完成。 關於大寺院的戒律說明 在第九條中,由於說"大寺院是無主的",因此說對於有門的房間沒有過失。"它的"指的是寺院。即使門窗敞開,也沒有界限,這是指門窗的寬度範圍內沒有界限。"連線光線的窗戶"指的是門窗。在門窗界限以外,反覆塗抹等,對於分配食物,有波羅提木叉。 有些人說,由於在巴利文中沒有提到波羅提木叉,所以是輕過失。"應該安置"指的是應該安排。站在綠色的地方安置。"有輕過失"是指站在適合種植的地方遮蓋的意思。有些人說,在這種地方建造寺院,是輕過失,但這與巴利文不符。 "直接遮蓋"是指從遮蓋的開口一直到后墻屋頂角落,用磚瓦等直接遮蓋。但通過這個,將整個寺院一次性遮蓋視為一條道路,在巴利文中說"兩條道路"。他們說,間接的遮蓋也可以用同樣的方法,這與"讓他人再次遮蓋"這一巴利文,以及註釋中"所有這些遮蓋都應該視為遮蓋上的遮蓋"的說法相符。 在巴利文中"用道路遮蓋的,用間接的方式遮蓋的"是爲了顯示用磚瓦等,用草葉等遮蓋的方式。有些人說,遮蓋了一排后,從遮蓋的開口向上直接一次性遮蓋視為一條道路,而不是整個寺院的遮蓋。這種方式在間接遮蓋中也是如此,但這與巴利文和註釋不符。 "第三條道路"中,"第三"是屬格用法,意思是第三條道路。或者這也是讀法。"可以用草葉"是指用草葉遮蓋后塗抹的意思。只說用草屋沒有過失。"三條道路"指的是按道路遮蓋的三種遮蓋。"三種間接的"在這裡也是同樣的道理。大寺院,自己的住處,進一步安置,這裡有這三個因素。 關於大寺院的戒律說明完成。 關於有生命的戒律說明
- Dasame mātikāyaṃ sappāṇakaudakaṃ tiṇena vā mattikāya vā siñceyya, chaḍḍeyyāti attho. Atha vā udakaṃ gahetvā bahi siñceyya, tasmiñca udake tiṇaṃ vā mattikaṃ vā āharitvā pakkhipeyyāti ajjhāharitvā attho veditabbo. Tenāha 『『sakaṭabhāramattañcepī』』tiādi. Idanti tiṇamattikapakkhipanavidhānaṃ. Vuttanti mātikāyaṃ 『『tiṇaṃ vā mattikaṃ vā』』ti evaṃ vuttaṃ, aṭṭhakathāsu vā vuttaṃ.
Idañca sikkhāpadaṃ bāhiraparibhogaṃ sandhāya vatthuvasena vuttaṃ abbhantaraparibhogassa visuṃ vakkhamānattā. Tadubhayampi 『『sappāṇaka』』nti katvā vadhakacittaṃ vināva siñcane paññattattā 『『paṇṇattivajja』』nti vuttaṃ. Vadhakacitte pana sati sikkhāpadantareneva pācittiyaṃ, na imināti daṭṭhabbaṃ. Udakassa sappāṇakatā, 『『siñcanena pāṇakā marissantī』』ti jānanaṃ, tādisameva ca udakaṃ vinā vadhakacetanāya kenacideva karaṇīyena tiṇādīnaṃ siñcananti imānettha cattāri aṅgāni.
Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito senāsanavaggo dutiyo.
『『Bhūtagāmavaggo』』tipi etasseva nāmaṃ.
-
Ovādavaggo
-
Ovādasikkhāpadavaṇṇanā
-
Tatiyavaggassa paṭhame tiracchānabhūtanti tirokaraṇabhūtaṃ, bāhirabhūtanti attho. Samiddhoti paripuṇṇo. Sahitattho atthayutto. Atthagambhīratādinā gambhīro.
145-147.Paratoti uttari. Karontovāti paribāhire karonto. Vibhaṅgeti jhānavibhaṅge. Caraṇanti nibbānagamanāya pādaṃ.
Yadassāti yaṃ assa. Dhāretīti avinassamānaṃ dhāreti. Parikathanatthanti pakiṇṇakakathāvasena paricchinnadhammakathanatthaṃ. Tisso anumodanāti saṅghabhattādīsu dānānisaṃsappaṭisaṃyuttā nidhikuṇḍasuttādi (khu. pā. 8.1 ādayo) -anumodanā, gehappavesamaṅgalādīsu maṅgalasuttādi (khu. pā. 5.1 ādayo; su. ni. maṅgalasutta) -anumodanā, matakabhattādiamaṅgalesu tirokuṭṭādi (khu. pā. 7.1 ādayo; pe. va. 14 ādayo) -anumodanāti imā tisso anumodanā. Kammākammavinicchayoti parivārāvasāne kammavagge (pari. 482 ādayo) vuttavinicchayo. Samādhivasenāti samathapubbakavasena. Vipassanāvasena vāti diṭṭhivisuddhiādikāya sukkhavipassanāya vasena. Attano sīlarakkhaṇatthaṃ aparānapekkhatāya yena kāmaṃ gantuṃ catasso disā arahati, assa vā santi, tāsu vā sādhūti cātuddiso.
Abhivinayeti pātimokkhasaṃvarasaṅkhāte saṃvaravinaye, tappakāsake vā vinayapiṭake. Vinetunti sikkhāpetuṃ pakāsetuṃ. Paguṇā vācuggatāti pāṭhato ca atthato ca paguṇā mukhe sannidhāpanavasena vācuggatā kātabbā. Atthamattavasenapettha yojanaṃ karonti. Abhidhammeti lakkhaṇarasādivasena paricchinne nāmarūpadhamme. Pubbe kira mahātherā pariyattianantaradhānāya ekekassa gaṇassa dīghanikāyādiekekadhammakoṭṭhāsaṃ niyyātentā 『『tumhe etaṃ pāḷito ca aṭṭhakathāto ca pariharatha, sakkontā uttaripi uggaṇhathā』』ti evaṃ sakaladhammaṃ ganthavasena niyyātenti, tattha te ca bhikkhū ganthanāmena dīghabhāṇakā majjhimabhāṇakāti voharīyanti, te ca attano bhārabhūtaṃ koṭṭhāsaṃ pariccajitvā aññaṃ uggahetuṃ na labhanti. Taṃ sandhāyāha 『『sace majjhimabhāṇako hotī』』tiādi.
Tattha heṭṭhimā vā tayo vaggāti mahāvaggato heṭṭhimā sagāthakavaggo (saṃ. ni. 1.1 ādayo), nidānavaggo (saṃ. ni. 2.1 ādayo), khandhavaggoti (saṃ. ni.
在第十條中,根據母論,應該用草或泥土澆灌有生命的水。或者拿水倒出去,然後把草或泥土放進去,這也應該理解為倒出去。因此說"像一個車伕的負擔一樣"等。這就是草或泥土投放的方法。"說過"是指在母論中說"草或泥土",或者在註釋中說過。 這個戒律是針對外部使用而說的,因為內部使用將在單獨說明。由於兩者都被稱為"有生命的",即使沒有殺害的意圖也制定了,因此說"制定的例外"。但如果有殺害的意圖,應該通過其他的戒律來判斷波羅提木叉,而不是這個。水的有生命性,知道"通過澆灌會殺死生物",以及即使沒有殺害的意圖,也是爲了某些目的而澆灌草等,這裡有這四個因素。 關於有生命的戒律說明完成。 第二部分關於居處的戒律說明完成。 也稱為"關於村莊的部分"。 關於勸告的部分 關於勸告的戒律說明 在第三部分的第一條中,"非人類"指的是異類,意思是外部的。"圓滿"指的是完整。"相關"指的是與目的相關。"深奧"指的是通過深奧的意義等。 145-147. "更進一步"指的是超越。"即使在外部做"指的是在外部做。"分析"指的是禪定的分析。"行"指的是通往涅槃的道路。 "它的"指的是他的。"保持"指的是不朽的保持。"爲了廣泛的討論"指的是爲了討論有界限的法。"三種讚歎"指的是在僧團的食物等佈施的功德讚歎,在家庭進入等吉祥的讚歎,在死者的食物等不吉祥的讚歎。"業與非業的判斷"指的是在《波羅提木叉》結尾的業品中所說的判斷。"通過定"指的是通過止。"或通過觀"指的是通過如清凈見等的干觀。爲了保護自己的戒行,無需關注他人,可以自由地前往四方,或者存在於其中,這就是四方自在。 "關於律儀"指的是包括持戒律儀在內的律儀,或者指的是包含它的律藏。"教導"指的是教導、宣說。"熟練的口授"指的是既通曉文字又通曉意義的口授。在這裡,他們根據字面意思進行聯繫。"阿毗達摩"指的是以特徵、作用等方式區分的名色法。以前,大長老們在記憶消失後,將每個集團的長部等法的一部分分配給他們,說"你們要從經典和註釋中保持這個,能夠進一步學習"。這樣,他們被稱為長部誦者、中部誦者,他們放棄自己負擔的部分,無法學習其他的。這就是他所指的"如果是中部誦者"等。 其中,從大品開始的下三品,即有偈品、因緣品、蘊品。
3.1 ādiyo) ime tayo vaggā. Tikanipātato paṭṭhāya heṭṭhāti ekakanipātadukanipāte sandhāya vuttaṃ. Dhammapadampi saha vatthunā jātakabhāṇakena attano jātakena saddhiṃ uggahetabbaṃ. Tato oraṃ na vaṭṭatīti mahāpaccarivādassa adhippāyo. Tato tatoti dīghanikāyādito. Uccinitvā uggahitaṃ saddhammassa ṭhitiyā, bhikkhunopi pubbāparānusandhiādikusalatāya ca na hotīti 『『taṃ na vaṭṭatī』』ti paṭikkhittaṃ. Abhidhamme kiñci uggahetabbanti na vuttanti ettha yasmā vinaye kusalattikādivibhāgo, suttantesu samathavipassanāmaggo ca abhidhammapāṭhaṃ vinā na viññāyati, andhakāre paviṭṭhakālo viya hoti, tasmā suttavinayānaṃ gahaṇavasena abhidhammaggahaṇaṃ vuttamevāti visuṃ na vuttanti veditabbaṃ. Yathā 『『bhojanaṃ bhuñjitabba』』nti vutte 『『byañjanaṃ khāditabba』』nti avuttampi vuttameva hoti tadavinābhāvato, evaṃsampadamidaṃ daṭṭhabbaṃ.
Parimaṇḍalapadabyañjanāyāti parimaṇḍalāni paripuṇṇāni padesu sithiladhanitādibyañjanāni yassaṃ, tāya. Purassa esāti porī, nagaravāsīnaṃ kathāti attho. Anelagaḷāyāti ettha elāti kheḷaṃ taggaḷanavirahitāya. Kalyāṇavākkaraṇoti ettha vācā eva vākkaraṇaṃ, udāharaṇaghoso. Kalyāṇaṃ madhuraṃ vākkaraṇamassāti kalyāṇavākkaraṇo. Upasampannāya methuneneva abhabbo hoti, na sikkhamānāsāmaṇerīsūti āha 『『bhikkhuniyā kāyasaṃsaggaṃ vā』』tiādi.
148.Garukehīti garukabhaṇḍehi. Ekatoupasampannāyāti upayogatthe bhummavacanaṃ. Bhikkhūnaṃ santike upasampannā nāma parivattaliṅgā vā pañcasatasākiyāniyo vā. Etā pana ekatoupasampannā ovadantassa pācittiyameva.
149.Na nimantitā hutvā gantukāmāti nimantitā hutvā bhojanapariyosāne gantukāmā na honti, tattheva vasitukāmā hontīti attho. Yatoti bhikkhunupassayato. Yācitvāti 『『tumhehi ānītaovādeneva mayampi vasissāmā』』ti yācitvā. Tatthāti tasmiṃ bhikkhunupassaye. Abhikkhukāvāse vassaṃ vasantiyā pācittiyaṃ, apagacchantiyā dukkaṭaṃ.
Imāsu katarāpatti pariharitabbāti codanaṃ pariharanto āha 『『sā rakkhitabbā』』ti. Sā vassānugamanamūlikā āpatti rakkhitabbā, itarāya anāpattikāraṇaṃ atthīti adhippāyo. Tenāha 『『āpadāsu hī』』tiādi.
Ovādatthāyāti ovāde yācanatthāya. Dve tissoti dvīhi tīhi, karaṇatthe cetaṃ paccattavacanaṃ. Pāsādikenāti pasādajanakena kāyakammādinā. Sampādetūti tividhaṃ sikkhaṃ sampādetu. Asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammadānanti imānettha tīṇi aṅgāni.
Ovādasikkhāpadavaṇṇanā niṭṭhitā.
-
Atthaṅgatasikkhāpadavaṇṇanā
-
Dutiye kokanadanti padumavisesaṃ, taṃ kira bahupattaṃ vaṇṇasampannaṃ. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ, evaṃ phullamukhapadumaṃ avītaguṇagandhaṃ nimmale antalikkhe ādiccaṃ viya ca attano tejasā tapantaṃ tato eva virocamānaṃ aṅgehi niccharaṇakajutiyā aṅgīrasaṃ sammāsambuddhaṃ passāti. Rajoharaṇanti sarīre rajaṃ puñchatīti rajoharaṇanti puñchanacoḷassa nāmaṃ. Obhāsavissajjanapubbakā bhāsitagāthā obhāsagāthā nāma. Visuddhimaggādīsu (visuddhi. 2.386) pana 『『rāgo rajo na ca pana reṇu vuccatī』』tiādi obhāsagāthā vuttā, na panesā 『『adhicetaso』』ti gāthā. Ayañca cūḷapanthakattherassa udānagāthāti udānapāḷiyaṃ natthi, ekudāniyattherassa (theragā.
3.1 從三集開始的下面三品,即單集、二集。《法句經》也應該連同故事誦者的自己的故事一起學習。之後就不合適了,這是《大爭論》的意思。"從那裡之後"指的是從長部等開始。摘取並學習的內容,爲了正法的存續,對比丘也沒有前後連貫性和善巧。"那不合適"被否定了。關於阿毗達摩,沒有說什麼需要學習,因為在律中有善惡三法等的分類,在經典中有止觀道,如果沒有阿毗達摩的文句,就像陷入黑暗一樣,因此通過學習律藏和經典,學習阿毗達摩也被說了,不需要單獨說。就像說"應該食用食物"時,"應該咀嚼配料"雖然沒有說,但也被包含在內,因為不可分割,這也應該這樣理解。 "以圓滿的詞句和語氣"指的是詞句圓滿,語氣柔和等。"這是城市人的話語"指的是城市居民的話語。"不含痰"指的是沒有痰的流失。"善言"中的"言"指的是語音,例如引述。"具有善言"指的是具有良好和悅耳的語音。"對於已受具足戒的比丘尼,只有通過性行為才是不可能的,不是學女沙彌尼"說"對於比丘尼,身體接觸等"等。 "嚴重的"指的是嚴重的物品。"對於一個受具足戒的"是屬格用法。在比丘面前受具足戒的,即變性人或五百薩迦耶女。但這些"對一個受具足戒的"勸告,就有波羅提木収。 "不是被邀請而想去"指的是被邀請后,在用餐結束時不想去,而想留在那裡。"從哪裡"指的是從比丘住處。"請求"指的是"您們帶來的勸告,我們也將住在那裡"請求。"在那裡"指的是在那個比丘住處。在沒有比丘的居處住禪定,有波羅提木収,離開有輕過失。 在這些中,應該保護哪一個過失,回答說"應該保護那個"。意思是,應該保護那個源於住禪定的過失,另一個有不犯的理由。因此說"在緊急情況下"等。 "爲了勸告"指的是爲了請求勸告。"兩個或三個"是用二格或三格,表示工具。"以悅人的"指的是以身業等悅人的方式。"讓他完成"指的是讓他完成三學。未被認可,對比丘尼的完全受具足戒,通過勸告給予八重戒,這裡有這三個因素。 關於勸告的戒律說明完成。 關於已經去世的戒律說明 在第二條中,"紅蓮花"指的是一種特殊的蓮花,它有很多花瓣,顏色鮮艷。這裡的意思是:就像被稱為紅蓮花的蓮花,那樣,看到面如盛開的蓮花,沒有污穢和香氣,像太陽一樣用自己的光芒照耀的阿羅漢,從他的身體發出光芒。"擦拭塵垢"指的是擦拭身體上的塵垢的布巾的名稱。"發光的偈頌"指的是前面的偈頌。但在《清凈道論》等中說的"貪慾不是塵垢"等發光偈頌,不是這個"更高的心"的偈頌。這是小般遮那長老的感興偈。在《感興集》中沒有,是單獨的感興長老的。
1.67 ekudāniyattheragāthāvaṇṇanā) nāyaṃ udānagāthāti tattha vuttaṃ. Idha pana pāḷiyā eva vuttattā therassāpi udānagāthāti gahetabbaṃ. Idha ca agarudhammenāpi ovadato pācittiyameva. Atthaṅgatasūriyatā, paripuṇṇūpasampannatā, ovadananti imānettha tīṇi aṅgāni.
Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.
-
Bhikkhunupassayasikkhāpadavaṇṇanā
-
Tatiyaṃ uttānameva. Upassayūpagamanaṃ, paripuṇṇūpasampannatā, samayābhāvo, garudhammehi ovadananti imānettha cattāri aṅgāni.
Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.
-
Āmisasikkhāpadavaṇṇanā
-
Catutthe āmisanirapekkhampi āmisahetu ovadatītisaññāya bhaṇantassapi anāpatti sacittakattā sikkhāpadassa. Sesamettha uttānameva. Upasampannatā, dhammena laddhasammutitā, anāmisantaratā, avaṇṇakāmatāya evaṃ bhaṇananti imānettha cattāri aṅgāni.
Āmisasikkhāpadavaṇṇanā niṭṭhitā.
-
Pañcamaṃ cīvaradānasikkhāpadaṃ uttānameva.
-
Cīvarasibbanasikkhāpadavaṇṇanā
-
Chaṭṭhe kathinavattanti kathinamāse cīvaraṃ karontānaṃ sabrahmacārīnaṃ sahāyabhāvūpagamanaṃ sandhāya vuttaṃ. Vañcetvāti 『『tava ñātikāyā』』ti avatvā 『『ekissā bhikkhuniyā』』ti ettakameva vatvā 『『ekissā bhikkhuniyā』』ti sutvā te aññātikasaññino ahesunti āha 『『akappiye niyojitattā』』ti. Aññātikāya bhikkhuniyā santakatā, nivāsanapārupanūpagatā, vuttanayena sibbanaṃ vā sibbāpanaṃ vāti imānettha tīṇi aṅgāni.
Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.
-
Saṃvidhānasikkhāpadavaṇṇanā
-
Sattame pāḷiyaṃ gacchāma bhagini gacchāmāyyāti bhikkhupubbakaṃ saṃvidhānaṃ, itaraṃ bhikkhunipubbakaṃ . Ekaddhānamagganti ekato addhānasaṅkhātaṃ maggaṃ. Hiyyoti suve. Pareti tatiye divase.
Dvidhā vuttappakāroti pādagamane pakkhagamaneti dvidhā vuttappakāro. Upacāro na labbhatīti yo parikkhittādigāmassa ekaleḍḍupātādiupacāro vutto, so idha na labbhati āsannattā. Etena ca antaraghareyevettha gāmoti adhippeto, na sakalaṃ gāmakhettaṃ. Tatthāpi yattha upacāro labbhati, tattha upacārokkamane eva āpattīti dasseti. Tenāha 『『ratanamattantaro』』tiādi. Upacārokkamanañcettha upacārabbhantare pavisanameva hoti. Tattha appavisitvāpi upacārato bahi addhayojanabbhantaragatena maggena gacchantopi maggassa dvīsu passesu addhayojanabbhantaragataṃ gāmūpacāraṃ sabbaṃ okkamitvā gacchaticceva vuccati. Addhayojanato bahi gatena maggena gacchanto na gāmūpacāragaṇanāya kāretabbo, addhayojanagaṇanāyeva kāretabbo. Evañca sati anantarasikkhāpade nāvāyeva gāmatīrapassena gacchantassa gāmūpacāragaṇanāya āpatti samatthitā hoti. Na hi sakkā nāvāya gāmūpacārabbhantare pavisituṃ. Tiṇṇaṃ maggānaṃ sambandhaṭṭhānaṃ siṅghāṭakaṃ. Etthantare saṃvidahiteti ettha na kevalaṃ yathāvuttarathikādīsu eva saṃvidahane dukkaṭaṃ, antarāmaggepīti adhippāyo.
Addhayojanaṃ atikkamantassāti asati gāme addhayojanaṃ atikkamantassa. Yasmiñhi gāmakhettabhūtepi araññe addhayojanabbhantare gāmo na hoti, tampi idha agāmakaṃ araññanti adhippetaṃ, na viñjhāṭavādayo.
這不是《感興集》中的感興偈,在那裡已經說過了。但在這裡,由於在巴利文中提到了,應該認為是這位長老的感興偈。在這裡,即使以不重要的方式勸告,也有波羅提木叉。已經去世的太陽,完全受具足戒,勸告,這裡有這三個因素。 關於已經去世的戒律說明完成。 關於比丘尼住處的戒律說明 第三條很簡單。前往住處,完全受具足戒,沒有適當時間,以重要戒律勸告,這裡有這四個因素。 關於比丘尼住處的戒律說明完成。 關於爲了利養的戒律說明 在第四條中,即使出于無利養目的而勸告,也因為認為是爲了利養而說,所以沒有過失,因為戒律是有意識的。其餘部分很簡單。受具足戒,依法獲得許可,沒有利養中間,爲了避免被誹謗而這樣說,這裡有這四個因素。 關於爲了利養的戒律說明完成。 第五條關於佈施衣服的戒律很簡單。 關於縫製衣服的戒律說明 在第六條中,"卡提那月"指的是在卡提那月縫製衣服的同修們結成夥伴關係的意思。"欺騙"是指說"是你親屬的"而只說"是某位比丘尼的",聽到后他們認為是非親屬的。因為被指派做不合適的事。屬於非親屬比丘尼,穿著,按照所說的方式縫製或讓他人縫製,這裡有這三個因素。 關於縫製衣服的戒律說明完成。 關於共同行走的戒律說明 在第七條中,巴利文中說"我們去吧,姐妹,我們去吧,大姐",前面是比丘的共同行走,後面是比丘尼的。"一條道路"指的是一起的道路。"明天",指的是第二天。"後天",指的是第三天。 "以兩種方式說"指的是步行和乘船。"不能獲得界限"指的是所說的圍繞村莊的一肘界限等,在這裡不適用,因為太近了。這表示,這裡指的是村內部,而不是整個村莊範圍。即使在那裡,只要有界限可以獲得,在越過界限時才會有過失。因此說"只有一個拳頭大小"等。在這裡,越界限就是進入界限。即使不進入,但通過超過一肘的道路走在村莊界限外側,也算是越界。超過一肘的道路走,不需要算作村莊界限,只需要算作一肘的距離。這樣,在下一個戒律中,即使乘船沿著村邊走,也可以證明進入村莊界限的過失。因為不可能在船上進入村莊界限。三條道路的交匯點是十字路口。在這裡不僅是在所說的大道等,在中間道路上也有輕過失,這是它的意思。 "超過一肘"指的是在沒有村莊的情況下超過一肘。因為即使在屬於村莊範圍的叢林中,一肘之內也沒有村莊,這裡指的就是這種無村莊的叢林,而不是維杰亞塔山脈等。
185.Raṭṭhabhedeti raṭṭhavilope. Cakkasamāruḷhāti iriyāpathacakkaṃ, sakaṭacakkaṃ vā samāruḷhā. Dvinnampi saṃvidahitvā maggappaṭipatti, avisaṅketaṃ, samayābhāvo, anāpadā, gāmantarokkamanaṃ vā addhayojanātikkamo vāti imānettha pañca aṅgāni. Ekatoupasampannādīhi saddhiṃ saṃvidhāya gacchantassa pana mātugāmasikkhāpadena āpatti.
Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.
-
Nāvābhiruhanasikkhāpadavaṇṇanā
-
Aṭṭhame ekaṃ tīraṃ…pe… nirantaranti nadito addhayojanabbhantare padese niviṭṭhagāmehi nirantaratā vuttā. Ekaṃ agāmakaṃ araññanti tathā niviṭṭhagāmābhāvena vuttaṃ. Agāmakatīrapassenātiādi pana atirekaaddhayojanavitthataṃ nadiṃ sandhāya vuttaṃ. Tato ūnavitthārāya hi nadiyā majjhenāpi gamane tīradvayassāpi addhayojanabbhantare gatattā gāmantaragaṇanāya, addhayojanagaṇanāya ca āpattiyo paricchinditabbā. Teneva 『『yojanavitthatā…pe… addhayojanagaṇanāya pācittiyānī』』ti vuttaṃ. Teneva hi yojanato ūnāya nadiyā addhayojanabbhantaragatatīravaseneva āpattigaṇanaṃ vuttameva hoti. 『『Sabbaaṭṭhakathāsū』』tiādinā vuttamevatthaṃ samattheti. Tattha kiñcāpi samuddataḷākādīsu pācittiyaṃ na vuttaṃ, tathāpi kīḷāpurekkhārassa tattha dukkaṭamevāti gahetabbaṃ, paṭhamaṃ kīḷāpurekkhārassāpi pacchā nāvāya niddupagatassa, yoniso vā manasi karontassa gāmantarokkamanādīsupi āpattisambhavato paṇṇattivajjatā, ticittatā cassa sikkhāpadassa vuttāti veditabbaṃ. Sesaṃ suviññeyyameva.
Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.
-
Paripācitasikkhāpadavaṇṇanā
-
Navame pāḷiyaṃ 『『sikkhamānā…pe… pañca bhojanāni ṭhapetvā sabbattha anāpattī』』ti idaṃ iminā sikkhāpadena anāpattiṃ sandhāya vuttaṃ. Pañcahi sahadhammikehi kataviññattiparikathādīhi uppannaṃ paribhuñjantassa dukkaṭameva. Bhikkhuniyā paripācitatā, tathā jānanaṃ, gihisamārambhābhāvo, bhojanatā, tassa ajjhoharaṇanti imānettha pañca aṅgāni.
Paripācitasikkhāpadavaṇṇanā niṭṭhitā.
-
Rahonisajjasikkhāpadavaṇṇanā
-
Dasame upanandassa catutthasikkhāpadenāti mātugāmena rahonisajjasikkhāpadaṃ sandhāya vuttaṃ, taṃ pana acelakavagge pañcamampi upanandaṃ ārabbha paññattesu catutthattā evaṃ vuttanti daṭṭhabbaṃ.
Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito ovādavaggo tatiyo.
-
Bhojanavaggo
-
Āvasathapiṇḍasikkhāpadavaṇṇanā
-
Catutthavaggassa paṭhame imesaṃyevāti imesaṃ pāsaṇḍānaṃyeva. Ettakānanti imasmiṃ pāsaṇḍe ettakānaṃ.
208.『『Gacchanto vā āgacchanto vā』』ti idaṃ addhayojanavasena gahetabbaṃ. Aññe uddissa paññattañca bhikkhūsu appasannehi titthiyehi sāmaññatopi paññattampi bhikkhūnaṃ na vaṭṭati eva. Āvasathapiṇḍatā, agilānatā, anuvasitvā bhojananti imānettha tīṇi aṅgāni.
Āvasathapiṇḍasikkhāpadavaṇṇanā niṭṭhitā.
- Gaṇabhojanasikkhāpadavaṇṇanā
"國土分裂"指的是國家的消失。"如輪子般轉動"指的是行走的輪子或車輪。"同時"指的是兩者都涉及到的道路的行進,沒有疑惑,適當的時間,沒有過失,以及超越村莊的界限或超過一肘的距離,這裡有這五個因素。與受具足戒的比丘尼一起行走時,如果有過失,則會產生波羅提木叉。 關於共同行走的戒律說明完成。 關於乘船的戒律說明 在第八條中,"一岸"等指的是在河流的距離內,住在不間斷的村莊中。"一個無村莊的森林"指的是沒有村莊的地方。關於"無村莊的河岸"等,是指超過一肘的寬度的河流。因為在河流的中間,即使在兩岸之間也會有過失,村莊的界限也會被計算在內。因此說"寬度的距離...等...關於超過一肘的界限的波羅提木叉"。因此,河流的寬度在這裡被認為是關於超過一肘的界限的界限。正如在"所有的註釋中"等所說的那樣。在這裡,即使沒有提到在大海等地方的波羅提木叉,但在遊玩遊戲的地方也會有輕過失。因此,最初的遊玩遊戲的地方也會有波羅提木叉,或者在船上移動的地方也會有可能的過失。其餘部分應當明瞭。 關於乘船的戒律說明完成。 關於完全成熟的戒律說明 在第九條中,巴利文中說"正在學習...等...除了五種食物以外,所有地方都沒有過失",這是指通過這個戒律來說明沒有過失。與五種同法的食物有關的行為會產生輕過失。比丘的完全成熟,知道這一點,具有家庭的開始,食物的性質,以及對此的接受,這裡有這五個因素。 關於完全成熟的戒律說明完成。 關於隱秘的戒律說明 在第十條中,指的是關於阿難的第四個戒律,提到的是關於比丘尼的隱秘戒律,但在無衣服的地方也提到阿難的第五個戒律,因此應該這樣理解。 關於隱秘的戒律說明完成。 第三部分關於勸告的部分完成。 關於飲食的部分 關於住宿食物的戒律說明 在第四部分的第一條中,"這些"指的是這些異端的事物。關於"這些"指的是在這個異端中這些事物。 "去或來"指的是根據一肘的距離來理解。其他的,關於比丘的少數人、居住者的共同性等,關於比丘們的行為不適用。關於住宿的食物、沒有疾病、經過食用的,這裡有這三個因素。 關於住宿食物的戒律說明完成。 關於聚會飲食的戒律說明
-
Dutiye abhimāreti abhibhavitvā bhagavantaṃ māraṇatthāya payojite dhanudhare. Nanu 『『rājānampi mārāpesī』』ti vacanato idaṃ sikkhāpadaṃ ajātasattuno kāle paññattanti siddhaṃ, evañca sati pāḷiyaṃ 『『tena kho pana samayena rañño māgadhassa…pe… ñātisālohito ājīvakesu pabbajito hoti…pe… bimbisāraṃ etadavocā』』tiādi virujjhatīti? Na virujjhati. So kira ājīvako bimbisārakālato pabhuti antarantarā bhikkhū nimantetvā dānaṃ dento ajātasattukālepi sikkhāpade paññattepi bhikkhūnaṃ santike dūtaṃ pāhesi, bhikkhū ca kukkuccāyantā nivāresuṃ. Tasmā ādito paṭṭhāya taṃ vatthu dassitanti veditabbaṃ.
-
Aññamaññaṃ visadisaṃ rajjaṃ virajjaṃ, virajjato āgatā verajjakā. Te ca yasmā jātigottādito nānāvidhā, tasmā nānāverajjaketipi attho.
217-8. Imassa sikkhāpadassa vatthuvaseneva viññattito gaṇabhojanatthatā siddhāti taṃ avatvā padabhājane asiddhameva nimantanato gaṇabhojanaṃ dassitanti veditabbaṃ. Tenāha 『『dvīhākārehī』』tiādi. 『『Yena kenaci vevacanenā』』ti vuttattā 『『bhojanaṃ gaṇhathā』』tiādisāmaññanāmenāpi gaṇabhojanaṃ hoti. Yaṃ pana pāḷiyaṃ addhānagamanādivatthūsu 『『idheva bhuñjathā』』ti vuttavacanassa kukkuccāyanaṃ, tampi odanādināmaṃ gahetvā vuttattā eva katanti veditabbaṃ. Ekato gaṇhantīti aññamaññassa dvādasahatthaṃ amuñcitvā ekato ṭhatvā gaṇhanti.
『『Amhākaṃ catunnampi bhattaṃ dehī』』ti vuttattā pāḷi (vaṇṇanā) yaṃ 『『tvaṃ ekassa bhikkhuno bhattaṃ dehī』』tiādino vuttattā ca bhojananāmena viññattameva gaṇabhojanaṃ hoti, tañca aññena viññattampi ekato gaṇhantānaṃ sabbesampi hotīti daṭṭhabbaṃ. Visuṃ gahitaṃ pana viññattaṃ bhuñjato paṇītabhojanādisikkhāpadehi āpatti eva.
Āgantukapaṭṭanti acchinditvā anvādhiṃ āropetvā karaṇacīvaraṃ sandhāya vuttaṃ. Ṭhapetīti ekaṃ antaṃ cīvare bandhanavasena ṭhapeti. Paccāgataṃ sibbatīti tasseva dutiyaantaṃ parivattitvā āhataṃ sibbati. Āgantukapaṭṭaṃ bandhatīti cīvarena laggaṃ karonto punappunaṃ tattha tattha suttena bandhati. Ghaṭṭetīti pamāṇena gahetvā daṇḍādīhi ghaṭṭeti. Suttaṃ karotīti guṇādibhāvena vaṭṭeti. Valetīti anekaguṇasuttaṃ hatthena vā cakkadaṇḍena vā vaṭṭeti ekattaṃ karoti. Parivattanaṃ karotīti parivattanadaṇḍayantakaṃ karoti, yasmiṃ suttaguḷaṃ pavesetvā veḷunāḷikādīsu ṭhapetvā paribbhamāpetvā suttakoṭito paṭṭhāya ākaḍḍhanti.
在第二條中,"傷害"指的是擊敗並殺害世尊的弓箭手。難道不是根據"他甚至讓國王被殺"的說法,可以確定這個戒律是在阿闍世王的時代制定的嗎?這與巴利文中"在那個時候,摩揭陀國王的親屬阿阇維迦出家...等...對毗婆沙羅說"等的說法不矛盾嗎?不矛盾。這位阿阇維迦從毗婆沙羅時代開始,時不時邀請比丘們並佈施,即使在阿闍世王時代,即使制定了戒律,也派遣使者到比丘們那裡,比丘們出於顧慮而制止了。因此應該理解,這個事件是從一開始就出現的。 "相互不同的王國"指的是不同的王國。從不同而來的人稱為不同的人。由於他們的種姓和家族各不相同,因此也可以稱為"各種不同的人"。 217-218. 這個戒律的根據是從事件中得到的,關於聚會的飲食,這是通過宣佈來說明的,而不是在詞句中說明的。因此說"以兩種方式"等。由於說"用任何稱呼"等,即使用"拿取食物"等一般的稱呼,也是聚會的飲食。但在巴利文中,關於路途行走等的事物說"在這裡用餐"的話,也是基於食物等名稱而說的,應該理解為這樣說的。"一起拿取"指的是不放開彼此的十二肘,站在一起拿取。 由於說"給我們四個人的飯菜"等,以及巴利文中說"給一個比丘的飯菜"等,飲食的名稱就是聚會的飲食,即使是另外宣佈的,只要大家一起拿取,對所有人都是如此。但單獨拿取的宣佈,則會有其他關於上等飲食等的戒律的過失。 "旅客的帶子"指的是撕掉並繫在衣服上的用具。"放置"指的是把它的一端繫在衣服上。"縫回來"指的是把另一端縫回去。"繫上旅客的帶子"指的是用衣服粘在上面,反覆用線繫住。"撞擊"指的是用適當的力量用棍子等撞擊。"做線"指的是用繩子等旋轉成線。"捲起"指的是用手或輪子將多股線捲成一股。"旋轉"指的是使用旋轉裝置,把線球放入竹筒等中,使其旋轉,從線頭開始拉出。
220.Animantitacatutthanti animantito catuttho yassa bhikkhucatukkassa, taṃ animantitacatutthaṃ. Evaṃ sesesupi. Tenāha 『『pañcannaṃ catukkāna』』nti. Sampavesetvāti tehi yojetvā. Gaṇo bhijjatīti nimantitasaṅgho na hotīti attho.
Adhivāsetvāgatesūti ettha akappiyanimantanādhivāsanakkhaṇe pubbapayoge dukkaṭampi natthi, viññattito pasavane pana viññattikkhaṇe itarasikkhāpadehi dukkaṭaṃ hotīti gahetabbaṃ. Nimantanaṃ sādiyathāti nimantanabhattaṃ paṭiggaṇhatha. Tāni cāti kummāsādīni ca tehi bhikkhūhi ekena pacchā gahitattā ekato na gahitāni.
『『Bhattuddesakena paṇḍitena bhavitabbaṃ…pe… mocetabbā』』ti etena bhattuddesakena akappiyanimantane sādite sabbesampi sāditaṃ hoti. Ekato gaṇhantānaṃ gaṇabhojanāpatti ca hotīti dasseti. Dūtassa dvāre āgantvā puna 『『bhattaṃ gaṇhathā』』ti vacanabhayena 『『gāmadvāre aṭṭhatvā』』ti vuttaṃ. Gaṇabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni.
Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.
-
Paramparabhojanasikkhāpadavaṇṇanā
-
Tatiye pāḷiyaṃ bhattapaṭipāṭi aṭṭhitāti kulapaṭipāṭiyā dātabbā bhattapaṭipāṭi aṭṭhitā na ṭhitā, abbocchinnā nirantarappavattāti attho. Badaraphalāni pakkhipitvā pakkayāguādikaṃ 『『badarasāḷava』』nti vuccati.
Pāḷiyaṃ paramparabhojaneti yena paṭhamaṃ nimantito, tassa bhojanato parassa bhojanassa bhuñjane. Vikappanāva idha anupaññattivasena mātikāyaṃ anāropitāpi parivāre 『『catasso anupaññattiyo』』ti (pari. 86) anupaññattiyaṃ gaṇitā. Tattha kiñcāpi aṭṭhakathāyaṃ mahāpaccarivādassa pacchā kathanena parammukhāvikappanā patiṭṭhapitā, tathāpi sammukhāvikappanāpi gahetabbāva. Teneva mātikāṭṭhakathāyampi 『『yo bhikkhu pañcasu sahadhammikesu aññatarassa 『mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī』ti vā 『vikappemī』ti vā evaṃ sammukhā』』tiādi (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) vuttaṃ.
229.Khīraṃ vā rasaṃ vāti pañcabhojanāmisaṃ bhattato upari ṭhitaṃ sandhāya vuttaṃ. Tañhi abhojanattā uppaṭipāṭiyā pivatopi anāpatti. Tenāha 『『bhuñjantenā』』tiādi.
Vikappanāya akaraṇato akiriyāvasena idaṃ vācāyapi samuṭṭhitanti āha 『『vacīkamma』』nti. Paramparabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni.
Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.
-
Kāṇamātāsikkhāpadavaṇṇanā
-
Catutthe pāḷiyaṃ paṭiyālokanti pacchimadisaṃ, pacchādisanti attho. Apātheyyādiatthāya paṭiyāditantisaññāya gaṇhantassāpi āpatti eva acittakattā sikkhāpadassa. Attano atthāya 『『imassa hatthe dehī』』ti vacanenāpi āpajjanato 『『vacīkamma』』nti vuttaṃ. Vuttalakkhaṇapūvamanthatā, asesakatā, appaṭippassaddhagamanatā, aññātakāditā, atirekapaṭiggahaṇanti imānettha pañca aṅgāni.
Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.
-
Paṭhamapavāraṇāsikkhāpadavaṇṇanā
-
Pañcame 『『ti-kāraṃ avatvā』』ti iminā kātabbasaddasāmatthiyā laddhaṃ iti-padaṃ katakāle na vattabbanti dasseti. Idha pana ajānantehi iti-sadde payuttepi atirittaṃ katameva hotīti daṭṭhabbaṃ.
238-
"不動的第四"指的是不動的第四,即比丘的四個部分,這是不動的第四。其他的也是如此。因此說"五個四"。 "聚集"指的是將他們連線在一起。 "群體破裂"指的是邀請的僧團不成立。 "在被接受后離去"指的是在不合適的邀請和接受的時刻,使用過去的時態時並沒有過失,但在說明的時刻,如果在其他戒律中有過失,則應理解為有過失。 "接受邀請"是指接受邀請的食物。 "那些"指的是如同食物的東西,由於比丘們被一個人接收,因此沒有被一起接收。 "由有智慧的人應當給予...等...應當解脫"指的是在不合適的邀請中,所有的都被接受。 "在一起接收"的情況下,也會有聚會飲食的過失。因此說明了"在使者的門前再次說『拿取食物』"的意思。關於聚會飲食、適當的時間、接受等,這裡有這三個因素。 關於聚會飲食的戒律說明完成。 關於連續飲食的戒律說明 在第三條中,"飲食的進行"指的是以家族的方式應當給予的飲食進行,飲食的進行並不成立,而是不斷地進行著。 "用無花果果實放入"指的是用無花果的果實放入米和其他食物中。 巴利文中提到的連續飲食是指第一次被邀請的飲食,在此飲食之後的飲食。根據說明在這裡,即使沒有被列入目錄的內容,但在周圍有"四個未列入的"(見於《巴利文法典》第86頁)也被認為是未列入的。在這裡,即使在註釋中提到的偉大的不當行為之後,關於連續飲食的進行也應被理解。因此,在目錄和註釋中說"如果比丘對五個同法的人說『我將給你們的飲食』或『我將給予』等"(見於《巴利文法典》中的懷疑與第八條關於連續飲食的戒律說明)也應被理解。 "牛奶或飲料"指的是指在五種飲食中,位於飲食之上的食物。因為在不吃的情況下,飲食的進行是沒有過失的。因此說"在飲食時"等。 "由於不進行說明而被稱為不行動"因此說"言語的行為"。關於連續飲食、適當的時間、接受等,這裡有這三個因素。 關於連續飲食的戒律說明完成。 關於盲母的戒律說明 在第四條中,巴利文中提到的"反觀"指的是向後看。 "向後看"指的是指向後面。爲了不被誤解而被稱為"盲母",也會有過失。爲了自己的利益"給這個人"的說法,也會有過失。因此說"言語的行為"。提到的特徵有:完全的、沒有剩餘的、少有不安的、被他人所知的、超過的接受等,這裡有這五個因素。 關於盲母的戒律說明完成。 關於第一次邀請的戒律說明 在第五條中,"在『ti』字上"指的是通過這個動詞的適當性而獲得的,因此在使用"ti"時不應當被使用。這裡應被理解為,即使在不知情的人使用"ti"時,仍然被認為是超過的。
- 『『Pavārito』』ti idañca kattuatthe nipphannanti dassetuṃ 『『katapavāraṇo』』tiādi vuttaṃ. Bhuttāvī-padassa niratthakabhāvameva sādhetuṃ 『『vuttampi ceta』』ntiādi vuttaṃ. Tāhīti puthukāhi. Sattumodakoti sattuṃ temetvā kato apakko. Sattuṃ pana pisitvā piṭṭhaṃ katvā temetvā pūvaṃ katvā pacanti, taṃ na pavāreti. 『『Paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāmā』』ti vuttattā yaṃ yaṃ alajjisantakaṃ vā attano apāpuṇakasaṅghikādiṃ vā paṭikkhepato pavāraṇā na hotīti daṭṭhabbaṃ.
Āsannataraṃ aṅganti hatthapāsato bahi ṭhatvā onamitvā dentassa sīsaṃ āsannataraṃ hoti, tassa orimantena paricchinditabbaṃ.
Apanāmetvāti abhimukhaṃ haritvā. 『『Imaṃ bhattaṃ gaṇhā』』ti vadatīti kiñci anāmetvā vadati. Kevalaṃ vācābhihārassa anadhippetattā gaṇhathāti gahetuṃ āraddhaṃ kaṭacchunā anukkhittampi pubbepi evaṃ abhihaṭattā pavāraṇā hotīti 『『abhihaṭāva hotī』』ti vuttaṃ. Uddhaṭamatteti bhājanato viyojitamatte. Dvinnaṃ samabhārepīti parivesakassa ca aññassa ca bhattapacchibhājanavahane samakepīti attho.
Rasaṃ gaṇhathāti ettha kevalaṃ maṃsarasassa apavāraṇājanakassa nāmena vuttattā paṭikkhipato pavāraṇā na hoti. Maccharasantiādīsu maccho ca rasañcāti atthassa sambhavato vatthunopi tādisattā pavāraṇā hoti, 『『idaṃ gaṇhathā』』tipi avatvā tuṇhībhāvena abhihaṭaṃ paṭikkhipatopi hoti eva. Karambakoti missakādhivacanametaṃ. Yañhi bahūhi missetvā karonti, so 『『karambako』』ti vuccati.
『『Uddissa kata』』nti maññamānoti ettha vatthuno kappiyattā 『『pavāritova hotī』』ti vuttaṃ. Tañce uddissa katameva hoti, paṭikkhepo natthi. Ayamettha adhippāyoti 『『yenāpucchito』』tiādinā vuttamevatthaṃ sandhāya vadati. Kāraṇaṃ panettha duddasanti bhattassa bahutarabhāvena pavāraṇāsambhavakāraṇaṃ duddasaṃ, aññathā karambakepi macchādibahubhāve pavāraṇā bhaveyyāti adhippāyo. Yathā cettha kāraṇaṃ duddasaṃ, evaṃ parato 『『missakaṃ gaṇhathā』』ti etthāpi kāraṇaṃ duddasamevāti daṭṭhabbaṃ. Yañca 『『idaṃ pana bhattamissakamevā』』tiādi kāraṇaṃ vuttaṃ, tampi 『『appataraṃ na pavāretī』』ti vacanena na sameti. Visuṃ katvā detīti 『『rasaṃ gaṇhathā』』tiādinā vācāya visuṃ katvā detīti attho gahetabbo. Na pana kāyena rasādiṃ viyojetvāti. Tathā aviyojitepi paṭikkhipato pavāraṇāya asambhavato appavāraṇāpahoṇakassa nāmena vuttattā bhattamissakayāguṃ āharitvā 『『yāguṃ gaṇhathā』』ti vuttaṭṭhānādīsu viya, aññathā vā ettha yathā pubbāparaṃ na virujjhati, tathā adhippāyo gahetabbo.
Nāvā vā setu vātiādimhi nāvādiabhiruhanādikkhaṇe kiñci ṭhatvāpi abhiruhanādikātabbattepi gamanatapparatāya ṭhānaṃ nāma na hoti, janasammaddena pana anokāsādibhāvena kātuṃ na vaṭṭati. Acāletvāti vuttaṭṭhānato aññasmimpi padese vā uddhaṃ vā apesetvā tasmiṃ eva pana ṭhāne parivattetuṃ labhati. Tenāha 『『yena passenā』』tiādi.
Akappiyabhojanaṃ vāti kuladūsanādinā uppannaṃ, taṃ 『『akappiya』』nti iminā tena missaṃ odanādi atirittaṃ hoti evāti dasseti. Tasmā yaṃ tattha akappakataṃ kandaphalādi, taṃ apanetvā sesaṃ bhuñjitabbameva.
"已受邀請"這個詞是表示行為者的意思,因此說"已經受邀請"。爲了證明"已經吃過"這個詞是無意義的,所以說"而且也說過"等。"用那些"指的是普通的。"糊狀食物"指的是用糊狀物浸泡而成的未熟食物。但是把糊狀物研磨成粉,然後浸泡製作成餅,這就不算是"已受邀請"。因為說"在應該被拒絕的地方,即使立在那裡也被拒絕"。因此應該理解,凡是拒絕自己的或者僧團的不適當的東西,這都不算是"已受邀請"。 "更靠近的肢體"指的是在手臂範圍外彎下身體給予的時候,頭部更靠近。應該用較短的一端來界定。 "拿開"指的是拿到面前。"說'拿取這個食物'"指的是沒有拿起什麼就說。只是因為語言的表達並不是本意,所以說"讓他拿取"。即使之前也是這樣拿過,但由於是通過語言表達,所以算是"已經拿過"。"只是分離的量"指的是從容器中分離出來的量。"兩者的相等負擔"指的是服務者和另一人同時拿取食物容器。 "拿取汁液"這裡,只是用了不允許邀請的汁液的名稱,所以拒絕也不算是"已受邀請"。由於魚和汁液在意義上都包含在內,所以即使沒有說"拿取這個",只是沉默地拿過,也算是"已受邀請"。"糊狀食物"這個詞是混合物的別稱。凡是用許多物品混合而製作的,都稱為"糊狀食物"。 "認為是專門準備的"這裡,由於物品是合適的,所以說"算是已受邀請"。如果確實是專門準備的,就沒有拒絕的問題。這裡的意思是,說"由誰邀請的"等,指的就是這個意思。但這裡的原因是很難看出的,因為食物太多,所以不太可能"已受邀請"。否則,即使是糊狀食物加上魚等,也應該算是"已受邀請"。就像這裡原因難以看出一樣,在後面"拿取混合物"這裡,原因也是難以看出的。而且,"這個食物是混合物"等原因,也與"不算是已受邀請"的說法不符。"分開給予"指的是通過說"拿取汁液"等語言來分開給予,而不是用身體分開汁液等。由於即使沒有分開,拒絕也不算是"已受邀請",所以對於不足以構成"已受邀請"的,比如說拿來混合的粥,應該根據前後的情況來理解。 在"船或橋"等中,即使在登船等時刻站在某處,由於是爲了行走,所以不算是"地方"。但由於人群的擁擠,所以也不應該在那裡做。"不移動"指的是不把它移到所說的地方以外的其他地方或上面,而是在同一個地方轉移。因此說"從哪一面"等。 "不合適的食物"指的是因為損害家族等而產生的,這種混合在大米等中的超量,就是"不合適的"。因此,那裡的不合適的芒果等,應該拿掉,剩下的就可以食用了。
So puna kātuṃ na labhatīti tasmiññeva bhājane kariyamānaṃ paṭhamakatena saddhiṃ kataṃ hotīti puna so eva kātuṃ na labhati, añño labhati. Aññena hi katato añño puna kātuṃ labhati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Tenāha 『『yena akataṃ, tena kātabbaṃ, yañca akataṃ, taṃ kātabba』』nti. Evaṃ katanti aññasmiṃ bhājane kataṃ. Sace pana āmisasaṃsaṭṭhānīti ettha mukhādīsu laggampi āmisaṃ sodhetvāva atirittaṃ bhuñjitabbanti veditabbaṃ.
- Vācāya āṇāpetvā atirittaṃ akārāpanato akiriyasamuṭṭhānanti daṭṭhabbaṃ. Pavāritabhāvo, āmisassa anatirittatā, kāle ajjhoharaṇanti imānettha tīṇi aṅgāni.
Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyapavāraṇāsikkhāpadavaṇṇanā
-
Chaṭṭhe 『『bhuttasmi』』nti mātikāyaṃ vuttattā bhojanapariyosāne pācittiyaṃ. Pavāritatā, tathāsaññitā, āsādanāpekkhatā, anatirittena abhihaṭapavāraṇā, bhojanapaayosānanti imānettha pañca aṅgāni.
Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.
-
Vikālabhojanasikkhāpadavaṇṇanā
-
Sattame naṭānaṃ nāṭakāti naṭanāṭakā, sītāharaṇādīni.
248-9.Khādanīye khādanīyatthanti pūvādikhādanīye vijjamānakhādanīyakiccaṃ khādanīyehi kātabbaṃ jighacchāharaṇasaṅkhātaṃ atthaṃ payojanaṃ neva pharanti na nipphādenti. Ekasmiṃ dese āhārakiccaṃ sādhentaṃ vā aññasmiṃ dese uṭṭhitabhūmirasādibhedena āhārakiccaṃ asādhentampi vā sambhaveyyāti āha 『『tesu tesu janapadesū』』tiādi. Keci pana 『『ekasmiṃ janapade āhārakiccaṃ sādhentaṃ sesajanapadesupi vikāle na kappati evāti dassanatthaṃ idaṃ vutta』』ntipi (sārattha. ṭī. pācittiyakaṇḍa 3.248-249) vadanti. Pakatiāhāravasenāti aññehi yāvakālikehi ayojitaṃ attano pakatiyāva āhārakiccakaraṇavasena. Sammohoyeva hotīti anekatthānaṃ nāmānaṃ, appasiddhānañca sambhavato sammoho eva siyā. Tenevettha mayampi mūlakamūlādīnaṃ pariyāyantaradassanena adassanaṃ karimha upadesatova gahetabbato.
Yanti vaṭṭakandaṃ. Muḷālanti thūlataruṇamūlameva, rukkhavalliādīnaṃ matthakoti heṭṭhā vuttameva sampiṇḍetvā vuttaṃ. Acchivādīnaṃ aparipakkāneva phalāni yāvajīvikānīti dassetuṃ 『『aparipakkānī』』ti vuttaṃ. Harītakādīnaṃ aṭṭhīnīti ettha miñjaṃ yāvakālikanti keci vadanti, taṃ na yuttaṃ aṭṭhakathāyaṃ avuttattā.
Hiṅgurukkhato paggharitaniyyāso hiṅgu nāma. Hiṅgujatuādayo ca hiṅguvikatiyova. Tattha hiṅgujatu nāma hiṅgurukkhassa daṇḍapattāni pacitvā kataniyyāso. Hiṅgusipāṭikā nāma hiṅgupattāni pacitvā kataniyyāso. Aññena missetvā katotipi vadanti. Takanti aggakoṭiyā nikkhantasileso. Takapattinti pattato nikkhantasileso. Takapaṇṇinti palāse bhajjitvā katasileso. Daṇḍato nikkhantasilesotipi vadanti. Vikālatā, yāvakālikatā, ajjhoharaṇanti imānettha tīṇi aṅgāni.
Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.
- Sannidhikārakasikkhāpadavaṇṇanā
252-
"所以再次無法獲得"指的是在那個容器中進行的,與第一次一起完成的,因此他再次無法獲得,而是另一個人獲得。因為從另一個地方做的,另一個人就能再次獲得。在其他容器中,他或她能獲得。由此說"由未做的,應當做,而且由未做的,應當做"。這樣所做的指的是在其他容器中所做的。如果說是食物的聚集,那麼應該將食物從口中等處取出,並且不應當過量食用。 "通過言語命令而過量"指的是由於沒有進行適當的行為而導致的不作為的結果應當被理解。關於"已受邀請的狀態"、"食物的不過量"、"適當的時間"這三者在這裡是要點。 關於第一次邀請的戒律說明完成。 關於第二次邀請的戒律說明 在第六條中,"食用過"的意思是指在飲食結束時的過失。因此說"被邀請的狀態"、"同樣的狀態"、"期待的狀態"、"未過量的邀請"、"飲食的結束"這五個要點在此。 關於第二次邀請的戒律說明完成。 關於不定時飲食的戒律說明 在第七條中,"戲劇的表演"指的是戲劇表演者,包含了取暖等。 248-249. "可食用的"指的是指向食物的內容,在先前的可食用物中應當做可食用的事情,而且不應當與飢餓的內容相牴觸。即使在同一個地方進行食物的事情,也可能在其他地方因起伏地形而進行食物的事情。因此說"在這些地方"等。有些人認為"在同一個地方進行食物的事情,在其他地方不適合進行"是爲了說明這個原因。 "由於自然食物"指的是由其他食物在適當的時間內進行的。由於在許多地方的名稱,由於不被廣泛認可,因此可能是誤解。因此在這裡,我們也可能由於根本的根源等的不同而產生誤解。 "進入輪迴"指的是在根部。 "木根"指的是粗大的年輕根,在樹藤等的底部。爲了表明"未成熟的果實"是指未成熟的果實,所以說"未成熟"。關於綠豆等的"八個"指的是在這裡的描述。 "從香料樹中提取"指的是從香料樹中提取的香料。 "香料的根"指的是香料樹的根。 "香料的葉子"指的是用榕樹葉製成的香料。也有人說是通過混合而做成的。 關於不定時飲食的戒律說明完成。 關於在場行為的戒律說明
- Aṭṭhame tādisanti asūpabyañjanaṃ. Yāvakālikaṃ vā yāmakālikaṃ vā…pe… pācittiyanti ettha kiñcāpi pāḷiyaṃ khādanīyabhojanīyapadehi yāvakālikameva saṅgahitaṃ, na yāmakālikaṃ. Tathāpi 『『anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī』』ti idha ceva –
『『Yāmakālikena , bhikkhave, sattāhakālikaṃ…pe… yāvajīvikaṃ tadahupaṭiggahitaṃ yāme kappati, yāmātikkante na kappatī』』ti (mahāva. 305) –
Aññattha ca vuttattā, 『『yāmakālika』』nti vacanasāmatthiyato ca bhagavato adhippāyaññūhi aṭṭhakathācariyehi yāmakālikaṃ sannidhikārakakataṃ pācittiyavatthumeva vuttanti daṭṭhabbaṃ. Yanti pattaṃ, ghaṃsanakiriyāpekkhāya cetaṃ upayogavacanaṃ. Aṅgulilekhā paññāyatīti sinehābhāvepi pattassa succhavitāya paññāyati. Yanti yāvakālikaṃ, yāmakālikañca. Apariccattamevāti nirapekkhatāya anupasampannassa adinnaṃ, apariccattañca yāvakālikādivatthumeva sandhāya vadati, na pana taggatapaṭiggahaṇaṃ. Na hi vatthuṃ apariccajitvā tatthagatapaṭiggahaṇaṃ pariccajituṃ sakkā, na ca tādisaṃ vacanamatthi. Yadi bhaveyya, 『『sace patto duddhoto hoti…pe… bhuñjantassa pācittiya』』nti vacanaṃ virujjheyya. Na hi dhovanena āmisaṃ apanetuṃ vāyamantassa paṭiggahaṇe apekkhā vattati. Yena punadivase bhuñjato pācittiyaṃ janeyya, patte pana vattamānā apekkhā taggatike āmisepi vattati evanāmāti āmise anapekkhatā ettha na labbhati, tato āmise avijahitapaṭiggahaṇaṃ punadivase pācittiyaṃ janetīti idaṃ vuttaṃ. Atha mataṃ 『『yadaggenettha āmisānapekkhatā na labbhati. Tadaggena paṭiggahaṇānapekkhāpi na labbhatī』』ti. Tathā sati yattha āmisāpekkhā atthi, tattha paṭiggahaṇāpekkhāpi na vigacchatīti āpannaṃ, evañca paṭiggahaṇe anapekkhavissajjanaṃ visuṃ na vattabbaṃ siyā. Aṭṭhakathāyañcetampi paṭiggahaṇavijahanakāraṇattena abhimataṃ siyā, idaṃ suṭṭhutaraṃ katvā visuṃ vattabbaṃ cīvarāpekkhāya vattamānāyapi paccuddhārena adhiṭṭhānavijahanaṃ viya. Etasmiñca upāye sati gaṇṭhikāhatapattesu avaṭṭanatā nāma na siyāti vuttovāyamattho. Tasmā yaṃ vuttaṃ sāratthadīpaniyaṃ 『『yaṃ parassa pariccajitvā adinnampi sace paṭiggahaṇe nirapekkhanissajjanena vijahitapaṭiggahaṇaṃ hoti, tampi dutiyadivase vaṭṭatī』』tiādi (sārattha. ṭī. pācittiyakaṇḍa 3.252-253), taṃ na sārato paccetabbaṃ.
Pakatiāmiseti odanādikappiyayāvakālike. Dveti purebhattaṃ paṭiggahitaṃ yāmakālikaṃ purebhattaṃ sāmisena mukhena bhuñjato sannidhipaccayā ekaṃ, yāmakālikasaṃsaṭṭhatāya yāvakālikattabhajanena anatirittapaccayā ekanti dve pācittiyāni. Vikappadvayeti sāmisanirāmisapakkhadvaye. Thullaccayañca dukkaṭañcāti manussamaṃse thullaccayaṃ, sesesu dukkaṭaṃ. Yāvakālikayāmakālikatā, sannidhibhāvo, tassa ajjhoharaṇanti imānettha tīṇi aṅgāni.
Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.
- Paṇītabhojanasikkhāpadavaṇṇanā
在第八條中,"這樣的"指的是不加調味品的。"短期的或一夜的"等,這裡雖然在巴利文中,只有"短期的"被包括在"可食用的和可飲用的"中,但沒有包括"一夜的"。但是,在這裡以及其他地方,如《大律》中說"比丘們,一夜的可以儲存七天,終生可以儲存,在一夜內可以食用,過了一夜就不可以"。 由於在其他地方也有這樣的說法,而且從"一夜的"這個詞的意義來看,智者們的註釋師們應該認為,所謂的"一夜的"只是指在場行為的過失。"盤子"這個詞是用來表示擦拭的行為。即使沒有油膩,盤子的光潔度也會顯現。"短期的和一夜的"指的都是這樣。"完全沒有捨棄"指的是由於無關心而未經許可的,以及沒有捨棄的短期等事物,而不是指拿取那些事物。因為不捨棄事物就不能拿取那些事物,也沒有這樣的說法。如果有的話,就會與"如果盤子被弄髒,食用時有過失"的說法矛盾。因為正在努力用洗滌來除去食物,對於拿取就沒有期望了。 導致第二天食用有過失的,是在盤子中存在的期望。但在盤子中存在的期望,也適用於食物本身,因此這裡對食物沒有期望是不可能的。因此,沒有捨棄拿取,導致第二天有過失。有人認為,"從這裡開始,對食物沒有期望是不可能的。從這裡開始,對拿取也沒有期望"。如果是這樣,那麼在哪裡有對食物的期望,就不會失去對拿取的期望。因此,這裡說的是不需要單獨說放棄拿取,就像放棄對衣服的期望一樣。如果採取這種方法,那麼在繩子系過的盤子上就不會有問題了。 因此,《法要精解》中說的"如果捨棄他人的,即使是未經許可的,如果通過放棄拿取而放棄了拿取,第二天也可以"等,不應該完全接受。 "自然的食物"指的是可以食用的大米等。"兩個"指的是第一次拿取的一夜的食物,由於與含有食物的口中接觸,導致一個過失,另一個則是由於與一夜的食物接觸而導致的不過量的過失,因此有兩個過失。"兩種說明"指的是有食物和無食物兩種情況。"重過失和輕過失"指的是人肉有重過失,其他的有輕過失。關於短期的和一夜的,存在的狀態,以及對其的食用,這裡有這三個要點。 關於在場行為的戒律說明完成。 關於上等飲食的戒律說明
- Navame paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanānīti pāḷiyaṃ pana bhojanāni pubbe vuttattā pākaṭānīti adassitāni, tādisehi paṇītehi missattā paṇītabhojanāni nāma honti. Tesaṃ pabhedadassanatthaṃ 『『seyyathidaṃ sappi navanīta』』ntiādi vuttaṃ. Sappibhattanti ettha kiñcāpi sappinā saṃsaṭṭhaṃ bhattaṃ, sappi ca bhattañcātipi attho viññāyati, aṭṭhakathāyaṃ pana 『『sālibhattaṃ viya sappibhattaṃ nāma natthī』』tiādinā vuttattā na sakkā aññaṃ vatthuṃ. Aṭṭhakathācariyā eva hi īdisesu ṭhānesu pamāṇaṃ.
Mūlanti kappiyabhaṇḍaṃ vuttaṃ. Tasmā anāpattīti ettha visaṅketena pācittiyābhāvepi sūpodanadukkaṭā na muccatīti vadanti. 『『Kappiyasappinā, akappiyasappinā』』ti ca idaṃ kappiyākappiyamaṃsasattānaṃ vasena vuttaṃ.
261.Mahānāmasikkhāpadaṃ nāma upari cātumāsapaccayapavāraṇāsikkhāpadaṃ (pāci. 303 ādayo). Agilāno hi appavāritaṭṭhāne viññāpentopi kālaparicchedaṃ, bhesajjaparicchedaṃ vā katvā saṅghavasena pavāritaṭṭhānato taduttari viññāpentena, paricchedabbhantarepi na bhesajjakaraṇīyena rogena bhesajjaṃ viññāpentena ca samo hotīti 『『mahānāmasikkhāpadena kāretabbo』』ti vuttaṃ. Paṇītabhojanatā, agilānatā, akataviññattiyā paṭilābho, ajjhoharaṇanti imānettha cattāri aṅgāni.
Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.
-
Dantaponasikkhāpadavaṇṇanā
-
Dasame ghanabaddhoti ghanamaṃsena sambaddho, kathinasaṃhatasarīroti attho.
264.Mukhadvāranti mukhato heṭṭhā dvāraṃ mukhadvāraṃ, galanāḷikanti attho. Evañca nāsikāya paviṭṭhampi mukhadvāraṃ paviṭṭhameva hoti, mukhe pakkhittamattañca appaviṭṭhaṃ. Āhāranti ajjhoharitabbaṃ kālikaṃ adhippetaṃ, na udakaṃ. Tañhi bhesajjasaṅgahitampi akālikameva paṭiggahitasseva kālikattā. Udake hi paṭiggahaṇaṃ na ruhati. Teneva bhikkhunā tāpitena udakena cirapaṭiggahitena ca akappiyakuṭiyaṃ vutthena ca saha āmisaṃ bhuñjantassāpi sāmapākādidoso na hoti. Vakkhati hi 『『bhikkhu yāguatthāya…pe… udakaṃ tāpeti, vaṭṭatī』』tiādi (pāci. aṭṭha. 265). Bhikkhū pana etaṃ adhippāyaṃ tadā na jāniṃsu. Tenāha 『『sammā atthaṃ asallakkhetvā』』tiādi.
在第九條中,巴利文中說"與上等食物混合的食物是上等的食物"。但由於之前已經提到了食物,所以沒有再說明。由於與這些上等的混合,所以稱為上等的食物。爲了說明它們的種類,所以說"比如說,酥油、新鮮奶油"等。 在"酥油食物"這裡,雖然可以理解為與酥油混合的食物,或者酥油和食物,但根據註釋中說"像大米飯一樣,沒有所謂的'酥油食物'"等,所以不能指其他事物。因為在這種場合,註釋師們才是權威。 "根本"指的是可用的物品。因此在這裡,即使沒有明確的過失,但由於湯和飯的輕過失也不能免除。"用可用的酥油,用不可用的酥油"這是根據可用和不可用的肉而說的。 "大名"戒律,指的是上面提到的四個月的資具邀請的戒律。因為無病的人,即使在未被邀請的地方要求,也可以通過規定時間或藥品,相當於在僧團中被邀請的地方要求更多。因此說"應當用'大名'戒律"。關於上等的食物、無病、未經要求而獲得、食用等,這裡有四個要點。 關於上等飲食的戒律說明完成。 關於洗牙的戒律說明 在第十條中,"結實"指的是與堅硬的肉結合,即堅硬的身體。 "口腔入口"指的是從口腔下方的入口,即咽喉管。這樣,即使進入鼻腔,也算是進入口腔入口,但僅僅放在口中卻沒有進入。"食物"指的是應當食用的定期的,不是水。因為水雖然也包括在藥品中,但由於已經被接受,所以也是定期的。因為在水中是不可能被接受的。因此,比丘用熱水洗過,或長期儲存的,即使與不適當的房間一起食用肉類,也不會有自製的過失。因為會說"比丘爲了粥而...等...煮水,是可以的"等。但當時的比丘們並不知道這個意圖。因此說"沒有正確地理解意義"等。
265.Rathareṇumpīti rathe gacchante uṭṭhahanareṇusadisareṇuṃ. Tena tato sukhumaṃ ākāse paribbhamanakaṃ dissamānampi abbohārikanti dasseti. Akallakoti gilāno.
『『Gahetuṃ vā…pe… tassa orimantenā』』ti iminā ākāse ujuṃ ṭhatvā parena ukkhittaṃ gaṇhantassāpi āsannaṅgabhūtapādatalato paṭṭhāya hatthapāso paricchinditabbo, na pana sīsantato paṭṭhāyāti dasseti. Tattha 『『orimantenā』』ti imassa heṭṭhimantenāti attho gahetabbo.
Ettha ca pavāraṇāsikkhāpadaṭṭhakathāyaṃ 『『sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāyā』』tiādinā (pāci. aṭṭha. 238-239) paṭiggāhakānaṃ āsannaṅgassa pārimantato paṭṭhāya paricchedassa dassitattā idhāpi ākāse ṭhitassa paṭiggāhakassa āsannaṅgabhūtapādaṅgulassa pārimantabhūtato paṇhipariyantassa heṭṭhimatalato paṭṭhāya, dāyakassa pana orimantabhūtato pādaṅgulassa heṭṭhimatalato paṭṭhāya hatthapāso paricchinditabboti daṭṭhabbaṃ. Imināva nayena bhūmiyaṃ nipajjitvā ussīse nisinnassa hatthato paṭiggaṇhantassapi āsannasīsaṅgassa pārimantabhūtato gīvantato paṭṭhāyeva hatthapāso minitabbo, na pādatalato paṭṭhāya. Evaṃ nipajjitvā dānepi yathānurūpaṃ veditabbaṃ. 『『Yaṃ āsannataraṃ aṅga』』nti hi vuttaṃ.
Paṭiggahaṇasaññāyāti 『『mañcādinā paṭiggahessāmī』』ti uppāditasaññāya. Iminā 『『paṭiggaṇhāmī』』ti vācāya vattabbakiccaṃ natthīti dasseti. Katthaci aṭṭhakathāsu, padesesu vā. Asaṃhārime phalaketi thāmamajjhimena purisena asaṃhāriye. Puñchitvā paṭiggahetvāti puñchitepi rajanacuṇṇasaṅkāya sati paṭiggahaṇatthāya vuttaṃ, nāsati. Taṃ panāti patitarajaṃ appaṭiggahetvā upari gahitapiṇḍapātaṃ. Anāpattīti durupaciṇṇādidoso natthi. 『『Anupasampannassa dassāmī』』tiādipi vinayadukkaṭaparihārāya vuttaṃ. Tathā akatvā gahitepi paṭiggahetvā paribhuñjato anāpatti eva. 『『Anupasampannassa datvā』』ti idampi purimābhogānuguṇatāya vuttaṃ.
Carukenāti khuddakabhājanena. Abhihaṭattāti diyyamānakkhaṇaṃ sandhāya vuttaṃ. Datvā apanayanakāle pana chārikā vā bindūni vā patanti, puna paṭiggahetabbaṃ abhihārassa vigatattāti vadanti. Taṃ yathā na patati, tathā apanessāmīti pariharante yujjati. Pakatisaññāya apanente abhihāro na chijjati, taṃ paṭiggahitameva hoti. Mukhavaṭṭiyāpi gahetuṃ vaṭṭatīti abhihariyamānassa pattassa mukhavaṭṭiyā uparibhāge hatthaṃ pasāretvā phusituṃ vaṭṭati.
Pādena pelletvāti 『『pādena paṭiggahessāmī』』tisaññāya akkamitvā. Kecīti abhayagirivāsino. Vacanamattamevāti paṭibaddhappaṭibaddhanti saddamattameva nānaṃ, kāyapaṭibaddhameva hoti. Tasmā tesaṃ vacanaṃ na gahetabbanti adhippāyo.
Tena āharāpetunti yassa bhikkhuno santikaṃ gataṃ, taṃ idha ānehīti āṇāpetvā tena āharāpetuṃ itarassa vaṭṭatīti attho. Na tato paranti tadaheva sāmaṃ appaṭiggahitaṃ sandhāya vuttaṃ. Tadaheva paṭiggahitaṃ pana punadivasādīsu appaṭiggahetvāpi paribhuñjituṃ vaṭṭatīti vadanti.
在第十條中,「從車輪的灰塵」指的是像車在行駛時揚起的灰塵。因此,雖然在細微的天空中漂浮著,但仍然顯示出它的可見性。由於病人而不適合的。 「爲了抓住……等」這句話的意思是,即使在空中直立,抓住被扔出去的東西,也應從近旁的腳掌開始切斷,而不是從頭部開始。這裡的「下方」是指它的底部。 在這裡,關於邀請的戒律註釋中提到:「如果比丘坐著,從座位的後面開始……」等(《巴利律》八卷238-239)由於接收者的近旁的接觸而顯示出切斷的情況,因此在這裡,即使在空中站著的接收者,也應從近旁的腳趾開始,捐贈者的腳趾應從下方開始切斷。按照這種方式,即使在地上坐著,向上抬起手來抓取時,也應從近旁的頭部開始切斷,而不是從腳掌開始。因此,坐下後,在施捨時也應如是理解。「因為是最接近的部分」就是這個意思。 關於接收的意圖是「我將用座位等進行接收」的想法。通過這種方式,「我將接收」的說法是沒有必要的。無論是在哪些註釋中,或是在哪裡。關於「不可收回的托盤」是指用中等體型的人進行的不可收回的。即使在被詢問后,也應根據情況進行接收,而不是說沒有。 「因此」是指在接收時,若是由於不適當的情況而進行的接收。關於「我將展示給未被認可的」這句話也是爲了避免戒律的過失。因此,即使在未被認可的情況下進行接收,也沒有過失。「由於未被認可而給予」的說法也是爲了與之前的供養相符合。 「通過小器皿」是指用小的器皿。關於「被打擊的」是指在被給予的瞬間。給予后,若在放置時,遮蓋物或小顆粒掉落,則應重新接收,因此說「在放置時不應掉落」。如果不掉落,就可以放置。根據自然的理解,放置時不會被打破,因此接收的物品仍然是有效的。 「通過腳拿取」是指「我將用腳進行接收」的想法。關於「有些人」是指無畏山的居住者。僅僅是言語而已,實際上是與身體的接觸。因此,不應接受他們的言語。 因此,「讓他帶來」的意思是指「讓比丘去的地方」,在這裡命令他去帶來。這是針對那天的少量接收而言的。那天所接收的,之後的日子裡也可以少量接收。
Khiyyantīti khayaṃ gacchanti, tesaṃ cuṇṇehi thullaccayaappaṭiggahaṇāpattiyo na hontīti adhippāyo. 『『Navasamuṭṭhita』』nti eteneva ucchuādīsu abhinavalaggattā abbohārikaṃ na hotīti dasseti. Eseva nayoti sannidhidosādiṃ sandhāya vadati. Tenāha 『『na hī』』tiādi. Tena ca paṭiggahaṇaṅgesu pañcasupi samiddhesu ajjhoharitukāmatāya gahitameva paṭiggahitaṃ nāma hoti ajjhoharitabbesu eva paṭiggahaṇassa anuññātattāti dasseti. Tathā bāhiraparibhogatthāya gahetvā ṭhapitatelādiṃ ajjhoharitukāmatāya sati paṭiggahetvā paribhuñjituṃ vaṭṭati.
Kesañcītiādīsu anupasampannānaṃ atthāya katthaci ṭhapiyamānampi hatthato muttamatte eva paṭiggahaṇaṃ na vijahati, atha kho bhājane patitameva paṭiggahaṇaṃ vijahati. Bhājanañca bhikkhunā punadivasatthāya apekkhitamevāti taggatampi āmisaṃ duddhotapattagataṃ viya paṭiggahaṇaṃ na vijahatīti āsaṅkāya 『『sāmaṇerassa hatthe pakkhipitabba』』nti vuttanti veditabbaṃ. Īdisesu hi yutti na gavesitabbā, vuttanayeneva paṭipajjitabbaṃ. 『『Pattagatā yāgū』』ti iminā pattamukhavaṭṭiyā phuṭṭhepi kūṭe yāgu paṭiggahitā, uggahitā vā na hoti bhikkhuno anicchāya phuṭṭhattāti dasseti. Āropetīti hatthaṃ phusāpeti. Paṭiggahaṇūpagaṃ bhāraṃ nāma majjhimassa purisassa ukkhepārahaṃ. Na pidahitabbanti hatthato muttaṃ sandhāya vuttaṃ, hatthagataṃ pana itarena hatthena pidahato, hatthato muttampi vā aphusitvā uparipidhānaṃ pātentassa na doso.
Paṭiggaṇhātīti chāyatthāya upari dhārayamānā mahāsākhā yena kenaci chijjeyya, tattha laggarajaṃ mukhe pāteyya cāti kappiyaṃ kārāpetvā paṭiggaṇhāti. Kuṇḍaketi mahāghaṭe. Tasmimpīti cāṭighaṭepi. Gāhāpetvāti appaṭiggahitaṃ kālikaṃ gāhāpetvā.
Dutiyattherassāti 『『therassa pattaṃ mayhaṃ dethā』』ti tena attano pariccajāpetvā dutiyattherassa deti. Ettha panāti pattaparivattane. Kāraṇanti ettha yathā 『『sāmaṇerā ito amhākampi dentī』』ti vitakko uppajjati, na tathāti kāraṇaṃ vadanti, tañca yuttaṃ. Yassa pana tādiso vitakko natthi, tena aparivattetvāpi bhuñjituṃ vaṭṭati.
Niccāletunti cāletvā pāsāṇasakkharādiapanayaṃ kātuṃ. Uddhanaṃ āropetabbanti anaggikaṃ uddhanaṃ sandhāya vuttaṃ. Uddhane paccamānassa āluḷane upari apakkataṇḍulā heṭṭhā pavisitvā paccatīti āha 『『sāmaṃpākañceva hotī』』ti.
Ādhārake patto ṭhapitoti appaṭiggahitāmiso patto puna paṭiggahaṇatthāya ṭhapito. Ekaggahaṇenevāti sāmaṇerānaṃ gahitassa puna acchaḍḍanavasena gahaṇena. Bhuñjituṃ vaṭṭatīti dhūmavaṭṭiyā tadahupaṭiggahitattā vuttaṃ. Bhattuggārotiādi abbohārikappasaṅgena vikālabhojanavinicchayadassanaṃ. Samuddodakenāti appaṭiggahitena. Himakarakā nāma kadāci vassodakena saha patanakā pāsāṇalekhā viya ghanībhūtaudakavisesā, tesu paṭiggahaṇakiccaṃ natthi. Tenāha 『『udakagatikā evā』』ti. Purebhattameva vaṭṭatīti appaṭiggahitāpattīhi abbohārikampi vikālabhojanāpattīhi sabbohārikanti dasseti.
Laggatīti mukhe ca hatthe ca mattikāvaṇṇaṃ dasseti. Bahalanti hatthamukhesu alagganakampi paṭiggahetabbaṃ. Vāsamattanti reṇukhīrābhāvaṃ dasseti. Ākirati paṭiggahetabbanti puppharasassa paññāyanato vuttaṃ.
好的,我繼續翻譯: "被磨損"指的是正在減少,因此用它們的粉末不會產生重過失的接受過失。"新近產生"這個詞本身就表明,像甘蔗等的新鮮附著物是不可見的。這就是同樣的道理,指的是儲存過失等。因此說"不是"等。 通過這個,在五種接受的因素都具備的情況下,由於想要食用而接受的,就算是已經接受了。同樣地,爲了外部使用而接受並放置的油等,如果出於想要食用的目的,也可以接受並食用。 在"某些人"等中,即使爲了未受戒者的目的而放在某處,一旦從手中脫落,接受就不會消失,但如果落在容器中,接受就會消失。容器也是比丘第二天需要的,因此即使附著在容器上的食物像被污染的容器一樣,接受也不會消失,所以說"應該放在沙彌的手中"。在這種情況下,不應該尋找合理性,而應該按照前述的方式行事。 "粥附著在容器邊緣"這句話表明,即使粥接觸到容器邊緣,如果比丘不願意,也不算是接受或拿取。 "放置"指的是讓手接觸。"適合接受的重量"指的是中等體型的人可以舉起的重量。"不應該蓋住"指的是從手中脫落的,但如果用另一隻手蓋住手中的,或者不接觸而蓋上,就沒有過失。 "接受"指的是爲了遮蔽而托舉在上面的大樹枝,這樣可能會折斷,並使灰塵落入口中,因此經過適當的準備後接受。"大罐子"指的是大缸。"在那裡"指的是大缸中。"讓他拿取"指的是讓他拿取未接受的定期的。 "第二位長老"指的是,讓他自己放棄,然後給第二位長老。"在這裡"指的是在轉移容器時。"理由"是指,如果產生"沙彌也給我們"這樣的想法,這是不合適的。但如果沒有這樣的想法,即使不轉移,也可以食用。 "使其安靜"指的是通過移動來去除石塊等。"應該放在爐灶上"指的是無火的爐灶。說"自己煮熟"是指,在爐灶上煮時,上面的未煮熟的米粒落下來並煮熟。 "容器放在架子上"指的是未接受的食物的容器,再次放置以接受。"僅憑一次接受"指的是沙彌拿取后,再次拿取的接受。"可以食用"是因為之前在煙霧中接受過。 "食堂"等是爲了說明不適合的情況下的不定時食用的判斷。"海水"指的是未接受的。"冰雹"是指有時與雨水一起落下的像石頭痕跡一樣的凝結水,對此沒有接受的需要。因此說"只是水的流動"。 "只在前餐前可以"是指,雖然未接受的有不適合的過失,但不定時食用的過失是普遍的。 "粘附"指的是在口中和手上顯示泥土的顏色。"厚重"指的是即使不粘附在手和口中,也應該接受。"只是痕跡"指的是沒有牛奶和灰塵的痕跡。"應該接受散落的"是因為可以看到花粉的原因而說的。
Mahābhūtesūti pāṇasarīrasannissitesu pathavīādimahābhūtesu. Sabbaṃ vaṭṭatīti attano, paresañca sarīranissitaṃ sabbaṃ vaṭṭati. Akappiyamaṃsānulomatāya thullaccayādiṃ na janetīti adhippāyo. Patatīti attano sarīrato vicchinditvā patati. 『『Rukkhato chinditvā』』ti vuttattā mattikatthāya pathaviṃ khaṇituṃ, aññampi yaṃkiñci mūlapaṇṇādivisabhesajjaṃ chinditvā chārikaṃ akatvāpi appaṭiggahitampi paribhuñjituṃ vaṭṭatīti daṭṭhabbaṃ. Appaṭiggahitatā, ananuññātatā, dhūmādiabbohārikatābhāvo, ajjhoharaṇanti imānettha cattāri aṅgāni.
Dantaponasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito bhojanavaggo catuttho.
-
Acelakavaggo
-
Acelakasikkhāpadavaṇṇanā
-
Pañcamavaggassa paṭhame mayhaṃ nāmāti bhikkhunā bhūmiyaṃ ṭhapetvā dinnampi sandhāya vadati. Aññatitthiyatā, ananuññātatā, ajjhoharaṇīyatā, ajjhoharaṇatthāya sahatthā anikkhittabhājane dānanti imānettha cattāri aṅgāni.
Acelakasikkhāpadavaṇṇanā niṭṭhitā.
-
Uyyojanasikkhāpadavaṇṇanā
-
Dutiye anācāraṃ ācaritukāmatā, tadatthameva upasampannassa uyyojanā, tassa upacārātikkamoti imānettha tīṇi aṅgāni.
Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.
-
Sabhojanasikkhāpadavaṇṇanā
-
Tatiye pāḷiyaṃ khuddake ghareti ettha khuddakaṃ gharaṃ nāma pañcahatthato ūnakavitthāraṃ adhippetaṃ. Tattha ca piṭṭhasaṅghāṭato hatthapāse avijahitepi piṭṭhivaṃsātikkamo hotīti āha 『『piṭṭhivaṃsaṃ atikkamitvā』』ti. Yathā tathā vā katassāti piṭṭhivaṃsaṃ āropetvā vā anāropetvā vā katassa.
-
Pāḷiyaṃ vītarāgāti apariyuṭṭhitarāgānaṃ, anāgāmīnañca saṅgaho. Sacittakanti anupavisitvā nisīdanacittena sacittakaṃ. Pariyuṭṭhitarāgajāyampatikānaṃ sannihitatā, sayanigharatā, dutiyassa bhikkhuno abhāvo, anupakhajja nisīdananti imānettha cattāri aṅgāni.
Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.
284-289. Catutthapañcamāni vuttatthāni.
-
Cārittasikkhāpadavaṇṇanā
-
Chaṭṭhe 『『pariyesitvā ārocanakiccaṃ nāma natthī』』ti vuttattā yo apariyesitabbo upasaṅkamituṃ yuttaṭṭhāne dissati, so sacepi pakativacanassa savanūpacāraṃ atikkamma ṭhito upagantvā āpucchitabbo. Tenāha 『『api ca…pe… yaṃ passati, so āpucchitabbo』』tiādi.
-
Anāpattivāre cettha antarārāmādīnaññeva vuttattā vihārato gāmavīthiṃ anuññātakāraṇaṃ vinā atikkamantassāpi āpatti hoti, na pana gharūpacāraṃ atikkamantasseva.
Yaṃ pana pāḷiyaṃ 『『aññassa gharūpacāraṃ okkamantassa…pe… paṭhamaṃ pādaṃ ummāraṃ atikkāmetī』』tiādi vuttaṃ. Taṃ gāme paviṭṭhaṃ sandhāya vuttaṃ, tathāpi aññassa gharūpacāraṃ anokkamitvā vīthimajjheneva gantvā icchiticchitagharadvārābhimukhe ṭhatvā manusse oloketvā gacchantassāpi pācittiyameva. Tattha keci 『『vīthiyaṃ atikkamantassa gharūpacāragaṇanāya āpattiyo』』ti vadanti. Aññe pana 『『yāni kulāni uddissa gato, tesaṃ gaṇanāyā』』ti. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharūpasaṅkamanaṃ, majjhanhikānatikkamo, samayāpadānaṃ abhāvoti imānettha pañca aṅgāni.
Cārittasikkhāpadavaṇṇanā niṭṭhitā.
- Mahānāmasikkhāpadavaṇṇanā
好的,我繼續翻譯: "在大元素中"指的是依賴於地、水等大元素的生物身體。"全部都可以"指的是自己和他人依賴的身體部分都可以。因為不適合的肉的相似性,所以不會產生重過失等。 "落下"指的是從自己的身體上分離下來。由於說"從樹上砍下"等,即使沒有製作灰燼而只是砍下用於塗抹的泥土或其他根、葉等藥材,也可以食用未接受的。這裡有四個要點:未接受、未經許可、沒有煙塵等不可見、食用。 關於洗牙的戒律說明完成。 第四品"飲食"結束。 關於裸體的品 關於裸體的戒律說明 在第五品的第一條中,"我的名字"是指比丘將其放在地上並給予。關於外道性、未經許可、可食用性、爲了食用而親自沒有放入容器中給予等,這裡有四個要點。 關於裸體的戒律說明完成。 關於驅逐的戒律說明 在第二條中,有三個要點:想要行不善、為此目的而驅逐受戒者、超越其界限。 關於驅逐的戒律說明完成。 關於同食的戒律說明 在第三條的巴利文中,"小房子"指的是小於五肘的房子。即使沒有超越屋頂的範圍,也會超越背部的範圍,因此說"超越背部"。無論如何做的。 在巴利文中,"無貪"指的是未被染污貪慾的,包括阿那含。"有心"指的是沒有進入而坐下的心。有四個要點:染污貪慾的人聚集、與第二位比丘同住、第二位比丘的缺席、不進入而坐下。 關於同食的戒律說明完成。 284-289. 第四、第五條已經說明過了。 關於行為的戒律說明 在第六條中,由於說"沒有尋求的義務",即使在應該尋求的地方看到不應該尋求的人,如果超越了普通說話的界限而站著,也應該去請求。因此說"即使……看到的人,也應該請求"等。 在無過失的部分,由於只說了寺院內等,因此超越村道而不超越家庭界限的,也有過失,但不是超越家庭界限的。 但是,在巴利文中說"超越他人的家庭界限……第一步進入"等。這是指進入村莊而言的,但即使不超越他人的家庭界限,而是通過村道中間去看望自己想去的房屋門口的人,也有過失。對此,有人說"在村道上超越的,根據家庭界限有過失"。另有人說"去拜訪的家庭"。有五個要點:接受五種食物中的某一種的邀請,不請求在場的比丘,從餐廳去其他家庭,超越中午,沒有說明時間。 關於行為的戒律說明完成。 關於大名的戒律說
-
Sattame mahānāmoti sukkodanassa putto anuruddhattherassa, satthu ca jeṭṭhabhātā. Ānandatthero amitodanassa putto, nandatthero pana suddhodanasseva.
-
Pāḷiyaṃ kālaṃ āharissathāti ajjatanaṃ kālaṃ vītināmessatha, sve bhesajjaṃ harissathāti vā attho. 『『Atthi pavāraṇā bhesajjapariyantā ca rattipariyantā cā』』ti tatiyakoṭṭhāse niyamitameva bhesajjaṃ niyamitakālantareyeva gahetabbaṃ, na tato bahi. Itarathā visuṃ payojanaṃ natthīti daṭṭhabbaṃ. Sapariyantā saṅghapavāraṇā, taduttari bhesajjaviññatti, agilānatāti imānettha tīṇi aṅgāni.
Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.
-
Uyyuttasenāsikkhāpadavaṇṇanā
-
Aṭṭhame ekamekanti ettha duvaṅginīpi tivaṅginīpi senā saṅgayhati. Uyyuttacaturaṅgasenādassanāya tathārūpapaccayādiṃ vinā gamanaṃ, ananuññātokāse dassananti imānettha dve aṅgāni.
Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.
-
Senāvāsasikkhāpadavaṇṇanā
-
Navame senāya catuttho sūriyatthaṅgamo, agilānatāti imānettha dve aṅgāni.
Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.
-
Uyyodhikasikkhāpadavaṇṇanā
-
Dasame pāḷiyaṃ kati te lakkhāni laddhānīti kittakā tayā laddhāti attho. Uyyodhikādidassanāya tathārūpapaccayaṃ vinā gamanaṃ, ananuññātokāse dassananti imānettha dve aṅgāni.
Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito acelakavaggo pañcamo.
-
Surāpānavaggo
-
Surāpānasikkhāpadavaṇṇanā
-
Chaṭṭhavaggassa paṭhame pāḷiyaṃ kiṇṇapakkhittāti piṭṭhapūvādiṃ apakkhipitvā kiṇṇasaṅkhātaṃ dhaññaṅkurādisurābījaṃ pakkhipitvā katā. Sambhārasaṃyuttāti sāsapādianekasambhārehi saññuttā.
Madhukatālanāḷikerādipupphādiraso ciraparivāsito pupphāsavo nāma. Tathā panasādi phalāsavo. Muddikaraso madhvāsavo. Ucchuraso guḷāsavo. Tiphalatikaṭukādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Bījato paṭṭhāyāti yathāvuttānaṃ piṭṭhādīnaṃ majjatthāya bhājane pakkhittakālato paṭṭhāya.
329.Loṇasovīrakaṃ suttañca anekehi dabbasambhārehi abhisaṅkhato bhesajjaviseso. Uyyuttasikkhāpadānaṃ acittakalokavajjesu lokavajjatā pubbe vuttanayāvāti tattha kiñcipi avatvā idha tehi asādhāraṇavatthuvisesasiddhāya acittakapakkhepi akusalacittatāya taṃ lokavajjatādivisesaṃ dassetumeva 『『vatthuajānanatāya cetthā』』tiādinā vuttanti veditabbaṃ. Yaṃ panettha vattabbaṃ, taṃ paṭhamapārājikavaṇṇanāyaṃ vitthārato sāratthadīpaniyaṃ viraddhaṭṭhānavisodhanavasena vuttanti tattheva gahetabbaṃ. Majjabhāvo, tassa pānañcāti imānettha dve aṅgāni.
Surāpānasikkhāpadavaṇṇanā niṭṭhitā.
-
Aṅgulipatodakasikkhāpadavaṇṇanā
-
Dutiye hasādhippāyatā, upasampannassa kāyena kāyāmasananti imānettha dve aṅgāni.
Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.
- Hasadhammasikkhāpadavaṇṇanā
好的,我繼續翻譯: 在第七條中,"大名"指的是善施的兒子阿那律長老,以及佛陀的長兄。阿難長老是阿彌陀的兒子,難陀長老則是善施的兒子。 在巴利文中,"將帶來時間"的意思是,將度過今天的時間,或者"明天將帶來藥品"。"有邀請,有藥品的期限,也有夜晚的期限"這第三部分,只有在規定的藥品和規定的時間內才能拿取,不能超出。否則就沒有單獨的目的。有三個要點:僧團的邀請,超過的藥品要求,無病。 關於大名的戒律說明完成。 關於隨軍的戒律說明 在第八條中,"每一個"包括了雙部隊和三部隊的軍隊。沒有這樣的條件去看隨軍的四部隊,在未經許可的地方觀看,這裡有兩個要點。 關於隨軍的戒律說明完成。 關於住在軍營的戒律說明 在第九條中,有兩個要點:軍營的第四次日落,無病。 關於住在軍營的戒律說明完成。 關於戰鬥的戒律說明 在第十條的巴利文中,"你獲得了多少千"的意思是,你獲得了多少。沒有這樣的條件去看戰鬥等,在未經許可的地方觀看,這裡有兩個要點。 關於戰鬥的戒律說明完成。 第五品"關於裸體"結束。 關於飲酒的品 關於飲酒的戒律說明 在第六品的第一條中,"摻雜"指的是不加入餅等,而是加入穀物發芽等酒的種子而製成。"有各種成分"指的是有芥子等多種成分。 "蜜酒、椰子酒、芝麻酒"等花酒,以及"菠蘿等果酒"等,都是經過長時間浸泡而成的。"糖蜜酒"是用蜂蜜製成的。"甘蔗汁酒"是用糖製成的。各種成分經過長時間浸泡而成的。"從種子開始"指的是從上述餅等放入容器中用於釀造開始。 "鹽醋"是用多種材料製成的特殊藥品。關於隨軍的戒律,對於無心的世俗過失,其世俗過失的道理之前已經說過,所以這裡沒有提到。但爲了確立這個無心的一方也有由於無知而產生的世俗過失的特點,所以說"由於不知道事物"等。關於這裡應該說的,可以在第一波羅夷戒的註釋中詳細說明。有兩個要點:酒性、飲酒。 關於飲酒的戒律說明完成。 關於手指沾水的戒律說明 在第二條中,有兩個要點:有戲謔的意圖,對受戒者的身體接觸。 關於手指沾水的戒律說明完成。 關於戲謔行為的戒律說明
- Tatiye pāḷiyaṃ hasadhamme hasadhammasaññītiādīsu uplavādimattaṃ kiṃ hasadhammo hotīti gahaṇavasena sati karaṇīye kariyamānaṃ hasadhammaṃ hasadhammoti gahaṇavasena attho veditabbo. Ussārentoti udake ṭhitaṃ nāvaṃ tīre āropento.
Patanuppatanavāresūti udakassa uparitale maṇḍūkagatiyā patanuppatanavasena gamanatthaṃ khittāya ekissā kathalāya vasena vuttaṃ. Udakassa uparigopphakatā, hasādhippāyena kīḷananti dve aṅgāni.
Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.
-
Anādariyasikkhāpadavaṇṇanā
-
Catutthe suttānulomanti mahāpadesā. Aṭṭhakathātipi vadanti. Upasampannassa paññattena vacanaṃ, anādariyakaraṇanti dve aṅgāni.
Anādariyasikkhāpadavaṇṇanā niṭṭhitā.
-
Bhiṃsāpanasikkhāpadavaṇṇanā
-
Pañcame upasampannatā, tassa dassanasavanavisaye bhiṃsāpetukāmatāya vāyamananti dve aṅgāni.
Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.
-
Jotisikkhāpadavaṇṇanā
-
Chaṭṭhe alātaṃ patitanti aggikapālato bahi patitaṃ. Vijjhātanti vijjhātaṃ alātaṃ kapālaggimhi pakkhipitvā jālentassa pācittiyaṃ, tathā kevalaṃ indhanaṃ pātentassapi vijjhātaṃ kapālaggiṃ mukhavātādinā ujjālentassapi. Gilānatādikāraṇābhāvo, visibbetukāmatā, samādahananti tīṇi aṅgāni.
Jotisikkhāpadavaṇṇanā niṭṭhitā.
-
Nahānasikkhāpadavaṇṇanā
-
Sattame pāḷiyaṃ nagare thakiteti ettha raññā ciraṃ nahāyitukāmena 『『ahaṃ bahi uyyāne katārakkho vasissāmi, nagaraṃ thaketvā gopethā』』ti anuññātā, te thakiṃsūti daṭṭhabbaṃ. Asambhinnenāti anaṭṭhena, taṃ divasaṃ puna aggahitālaṅkārena pabuddhamattenāti adhippāyo. Majjhimadese ūnakaddhamāsanahānaṃ, samayādīnaṃ abhāvoti dve aṅgāni.
Nahānasikkhāpadavaṇṇanā niṭṭhitā.
-
Dubbaṇṇakaraṇasikkhāpadavaṇṇanā
-
Aṭṭhame paṭiladdhanavacīvarenāti ettha pubbe akatakappaṃ katipāhaṃ nivāsanatthāya tāvakālikavasena laddhampi saṅgayhatīti vadanti.
-
『『Navaṃ nāma akatakappa』』nti sāmaññato vuttattā aññena bhikkhunā kappabinduṃ datvā paribhuttaṃ cīvaraṃ, tena vā, tato labhitvā aññena vā kenaci dinnampi katakappameva navaṃ nāma na hotīti daṭṭhabbaṃ. 『『Nivāsetuṃ vā pārupituṃ vā』』ti vuttattā aṃsabaddhakāsāvampi pārupitabbato kappaṃ kātabbanti vadanti. Cammakāranīlaṃ nāma cammaṃ nīlavaṇṇaṃ kātuṃ yojiyamānaṃ nīlaṃ. Pakatinīlamevāti keci. Yathāvuttacīvarassa akatakappatā, anaṭṭhacīvarāditā, nivāsanāditāti tīṇi aṅgāni.
Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.
-
Vikappanasikkhāpadavaṇṇanā
-
Navame yenāti yena saddhiṃ, yassa santiketi attho. Sāmaṃ vikappitassa apaccuddhāro, vikappanupagacīvaratā, avissāsena paribhogoti tīṇi aṅgāni.
Vikappanasikkhāpadavaṇṇanā niṭṭhitā.
-
Cīvaraapanidhānasikkhāpadavaṇṇanā
-
Dasame pāḷiyaṃ antamaso hasāpekkhopīti api-saddena atheyyacittaṃ kodhena dukkhāpetukāmaṃ, avaṇṇaṃ pakāsetukāmañca saṅgayhati. Teneva 『『tivedana』』nti vuttaṃ. Upasampannassa pattādīnaṃ apanidhānaṃ, vihesetukāmatādīti dve aṅgāni.
Cīvaraapanidhānasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito surāpānavaggo chaṭṭho.
-
Sappāṇakavaggo
-
Sañciccapāṇasikkhāpadavaṇṇanā
在第三條中,巴利文中的"歡笑法"指的是歡笑的感知等。關於"什麼是歡笑法",應理解為根據接受的意思正在進行的歡笑法。"抬起"指的是將停在水中的船抬到岸上。 "在跳躍和潛水的地方"是指通過青蛙的姿態在水面上跳躍的意思。水的上方保護,關於歡笑的目的,有兩個要點。 關於歡笑法的戒律說明完成。 關於不尊重的戒律說明 在第四條中,"符合教義"是指偉大的教導。也有說法是關於經文的。關於受戒者的言辭,和不尊重的行為,有兩個要點。 關於不尊重的戒律說明完成。 關於恐懼的戒律說明 在第五條中,受戒者的狀態,關於在看到和聽到的情況下想要恐嚇,有兩個要點。 關於恐懼的戒律說明完成。 關於光明的戒律說明 在第六條中,"火焰落下"是指從火焰的邊緣落下。"刺穿"指的是刺穿落下的火焰,放入火焰中燃燒的情況,同樣地,單獨的燃料落下也會刺穿火焰。由於沒有生病等原因,想要消滅火焰,有三個要點。 關於光明的戒律說明完成。 關於洗澡的戒律說明 在第七條中,巴利文中的"城市洗澡"是指國王爲了長時間洗澡而說的"我將在外面的園中待著,請在城市中保護"。因此要理解為"保護城市"。關於不分散的意思,指的是在那一天重新用裝飾品醒來。中部地區洗澡的缺乏,關於時間等沒有兩個要點。 關於洗澡的戒律說明完成。 關於難以處理的戒律說明 在第八條中,"獲得的言辭"是指以前沒有做的幾件事是爲了穿衣服而獲得的。 「新的未做的事情」是指從一般的說法來看,給其他比丘的衣服是未做的,因此應該理解為,得到的衣服不算新的。「無論是穿著還是遮蓋」是指即使是有袖子的衣服也應該遮蓋。關於藍色的皮革,指的是要染成藍色的皮革。有人說是普通的藍色。關於上述衣服的未做性,關於沒有衣服等,關於穿著等有三個要點。 關於難以處理的戒律說明完成。 關於思考的戒律說明 在第九條中,「通過誰」是指與誰在一起,指的是在誰的身邊的意思。關於思考的接受,關於未被抬起的思考,關於思考的接受性,有三個要點。 關於思考的戒律說明完成。 關於衣物的放置戒律說明 在第十條中,巴利文中的「至少是歡笑的期望」是指即使有「也」的意思,想要通過憤怒使他人痛苦,也包含了顯露不好的意思。因此說「有三種痛苦」。關於受戒者的衣物的放置,想要使他人不安,有兩個要點。 關於衣物的放置戒律說明完成。 第六品「關於飲酒」結束。 關於飲食的品 關於飲食的戒律說明
- Sattamassa paṭhame usuṃ saraṃ asati khipatīti issāso. Na hettha kiñci jīvitaṃ nāma visuṃ tiṭṭhatīti sambandho. Tattha pāṇeti satte. Appamattena vattaṃ kātabbanti yathā pāṇakānaṃ vihesāpi na hoti, evaṃ sallakkhetvā otāpanasammajjanādivattaṃ kātabbaṃ. Sesaṃ vuttanayameva.
Sañciccapāṇasikkhāpadavaṇṇanā niṭṭhitā.
-
Sappāṇakasikkhāpadavaṇṇanā
-
Dutiye udakasaṇṭhānakappadeseti kaddamapāsāṇādibhūmiyaṃ. Tatthāti āsitte kappiyaudake. Sesaṃ vuttanayameva.
Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.
-
Ukkoṭanasikkhāpadavaṇṇanā
-
Tatiye 『『tassa bhikkhuno santikaṃ gantvā』』ti vuttattā yassa adhikaraṇaṃ saṅghakammena nihataṃ, tassa sammukhe eva ukkoṭentassa pācittiyaṃ. Parammukhe pana dukkaṭameva.
395.『『Dhammakammeadhammakammasaññī ukkoṭeti, anāpattī』』ti vuttattā anādariyatādi viya ukkoṭanaṃ sayaṃ akusalaṃ na hoti, dhammakammasaññāya, pana vimatiyā ca ukkoṭaneneva akusalaṃ hoti. Yathādhammaṃ nihatatā, jānanā, ukkoṭanāti tīṇi aṅgāni.
Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.
-
Duṭṭhullasikkhāpadavaṇṇanā
-
Catutthe āpattiṃ āpajjatiyevāti dhuranikkhepapakkhe vuttaṃ. Vatthupuggaloti āpannapuggalo. Chādetukāmatāya hi sati eva avassaṃ aññassa ārocanaṃ vuttaṃ, vatthupuggalassa ca ārocanā nāma na hotīti paṭicchādanamevāti adhippāyo. Koṭi chinnā hotīti chādessāmīti dhuranikkhepe satipi puggalaparamparāya gacchantī āpattikoṭi chijjati.
400.『『Anupasampannassa sukkavissaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāmā』』ti idaṃ duṭṭhullārocanasikkhāpadaṭṭhakathāyaṃ 『『anupasampannassa…pe… ādito pañca sikkhāpadāni duṭṭhullo nāma ajjhācāro, sesāni aduṭṭhullo. Sukkavissaṭṭhikāyasaṃsaggaduṭṭhullaattakāmā panassa ajjhācāro nāmā』』ti (pāci. aṭṭha. 82) iminā vacanena virujjhatīti vīmaṃsitabbaṃ. Puggalapemena chādayato cettha 『『aññe garahissantī』』ti bhayavasena chādanakkhaṇe paṭighova uppajjatīti 『『dukkhavedana』』nti vuttanti daṭṭhabbaṃ. Upasampannassa duṭṭhullāpattijānanaṃ, paṭicchādetukāmatāya dhuranikkhepoti dve aṅgāni.
Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.
-
Ūnavīsativassasikkhāpadavaṇṇanā
-
Pañcame rūpasippanti heraññikasippaṃ. Gabbhe sayitakālena saddhiṃ vīsatimaṃ vassaṃ paripuṇṇamassāti gabbhavīso.
404.Nikkhamanīyapuṇṇamāsīti sāvaṇamāsassa puṇṇamiyā āsāḷhīpuṇṇamiyā anantarapuṇṇamī. Pāṭipadadivaseti pacchimikāya vassūpanāyikāya. Dvādasa māse mātu kucchismiṃ vasitvā mahāpavāraṇāya jātaṃ upasampādentīti attho. 『『Tiṃsa rattindivo māso, dvādasamāsiko saṃvaccharo』』ti (a. ni. 3.71;
在第七品的第一條中,"箭"指的是弓箭。這裡沒有任何生命單獨存在的意思。在那裡,"有生命的"指的是生物。應該小心謹慎地執行,以免傷害生物。其餘的按照前述的方式。 關於有意傷害生命的戒律說明完成。 關於有生命的戒律說明 在第二條中,"水的狀態"指的是泥土、石頭等地面。"在那裡"指的是灑在可用的水上。其餘的按照前述的方式。 關於有生命的戒律說明完成。 關於驅逐的戒律說明 在第三條中,由於說"去到那位比丘的面前",因此對於通過僧團的行為被驅逐的人,在他面前驅逐,就會有過失。但在他背後驅逐,只是輕過失。 由於說"以為是正當的行為而驅逐,沒有過失",因此像不尊重等一樣,驅逐本身並不是不善,但以為是正當的行為或懷疑而驅逐,才是不善。有三個要點:依法被驅逐、知道、驅逐。 關於驅逐的戒律說明完成。 關於粗劣行為的戒律說明 在第四條中,"一定會犯過失"是指在放棄責任的一方。"事物和人"指的是犯過失的人。因為出於想要隱瞞的情況下,一定會告知他人,但對於事物和人的告知並不存在。"切斷了角"指的是想要隱瞞。 在《巴利律》註釋中說"對於未受戒者,有遺精和身體接觸,這就是粗劣的行為",但這與"對於未受戒者,前五個戒律是粗劣的行為,其餘的是非粗劣的。但他的行為,就是想要遺精和身體接觸的粗劣行為"這句話相矛盾,應該反思。對於出於對個人的喜愛而隱瞞的人,在隱瞞的時候,由於害怕"其他人會責罵"而產生反感,因此說"痛苦的感受"。受戒者知道粗劣的過失,出於想要隱瞞的放棄責任,有兩個要點。 關於粗劣行為的戒律說明完成。 關於不滿二十年的戒律說明 在第五條中,"工藝"指的是金匠的工藝。"在胎中居住的時候,與二十年一起滿"指的是胎內期。 "應該出去的滿月日"指的是在雨季開始的那個月的滿月日。"在初一日"指的是最後一個安居的日子。在母親的腹中居住了十二個月后,在大布施會上出生並受戒。"三十夜日,十二個月的一年"這句話出自《增支部》3.71。
8.43; vibha. 1023) vacanato 『『cattāro māsā parihāyantī』』ti vuttaṃ. Vassaṃ ukkaḍḍhantīti vassaṃ uddhaṃ kaḍḍhanti, 『『ekamāsaṃ adhikamāso』』ti chaḍḍetvā vassaṃ upagacchantīti attho. Tasmā tatiyo tatiyo saṃvaccharo terasamāsiko hoti. Te dve māse gahetvāti nikkhamanīyapuṇṇamāsato yāva jātadivasabhūtā mahāpavāraṇā. Tāva ye dve māsā anāgatā, tesaṃ atthāya adhikamāsato laddhe dve māse gahetvā. Tenāha 『『yo pavāretvā vīsativasso bhavissatī』』tiādi. 『『Nikkaṅkhā hutvā』』ti idaṃ aṭṭhārasannaṃ vassānaṃ ekaadhikamāse gahetvā tato vīsatiyā vassesupi cātuddasīatthāya catunnaṃ māsānaṃ parihāpanena sabbadā paripuṇṇavīsativassataṃ sandhāya vuttaṃ. Pavāretvā vīsativasso bhavissatīti mahāpavāraṇādivase atikkante gabbhavassena saha vīsativasso bhavissatīti attho. Tasmāti yasmā gabbhamāsāpi gaṇanūpagā honti, tasmā. Ekavīsativassoti jātiyā vīsativassaṃ sandhāya vuttaṃ.
406.Aññaṃ upasampādetīti upajjhāyo, ācariyo vā hutvā upasampādeti. Sopīti upasampādentopi anupasampanno. Ūnavīsativassatā, taṃ ñatvā upajjhāyena hutvā upasampādananti dve aṅgāni.
Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.
-
Theyyasatthasikkhāpadavaṇṇanā
-
Chaṭṭhe theyyasatthabhāvo, ñatvā saṃvidhānaṃ, avisaṅketena gamananti tīṇi aṅgāni.
Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.
-
Sattamaṃ vuttanayameva.
-
Ariṭṭhasikkhāpadavaṇṇanā
-
Aṭṭhame antarāyanti antarā vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Ānantariyadhammāti anantare bhave phalanibbattane niyuttā cetanādidhammāti attho. 『『Na saggassā』』ti idaṃ bhikkhunidūsanakammassa ānantariyattābhāvato vuttaṃ. Ariyasāvikāsu, pana kalyāṇaputhujjanabhūtāya ca balakkārena dūsentassa ānantariyasaasameva. Mokkhantarāyikatā pana lolāyapi pakatattabhikkhuniyā dūsakassa tasmiṃ attabhāve magguppattiyā abhāvato vuttā.
Tasmiṃ attabhāve anivattanakā ahetukaakiriyanatthikadiṭṭhiyova niyatamicchādiṭṭhidhammā. Paṇḍakādīnaṃ gahaṇaṃ nidassanamattaṃ. Sabbāpi duhetukāhetukapaṭisandhiyo vipākantarāyikāva duhetukānampi maggānuppattito.
Ayanti ariṭṭho. Rasena rasanti anavajjena paccayaparibhuñjanarasena pañcakāmaguṇapaabhogarasaṃ samānetvā. Upanento viyāti ghaṭento viya, so eva vā pāṭho.
Aṭṭhikaṅkalūpamāti ettha aṭṭhi eva nimmaṃsatāya kaṅkalanti ca vuccati. Palibhañjanaṭṭhenāti avassaṃ patanaṭṭhena. Adhikuṭṭanaṭṭhenāti ati viya kuṭṭanaṭṭhena. Pāḷiyaṃ 『『tathāhaṃ bhagavatā…pe… nālaṃ antarāyāyā』』ti idaṃ vatthuanurūpato vuttaṃ. Evaṃ pana aggahetvā aññenapi ākārena yaṃ kiñci bhagavatā vuttaṃ viparītato gahetvā parehi vuttepi amuñcitvā voharantassāpi vuttanayānusārena tadanuguṇaṃ samanubhāsanakammavācaṃ yojetvā āpattiyā āropetuṃ, āpattiyā adassanādīsu tīsu yaṃ kiñci abhirucitaṃ nimittaṃ katvā ukkhepanīyakammaṃ kātuñca labbhati. Samanubhāsanaṃ akatvāpi 『『māyasmā evaṃ avacā』』ti bhikkhūhi vuttamatte laddhiyā appaṭinissajjanapaccayāya dukkaṭāpattiyāpi ukkhepanīyakammaṃ kātumpi vaṭṭatevāti daṭṭhabbaṃ. Dhammakammatā, samanubhāsanāya appaṭinissajjananti dve aṅgāni.
Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
- Ukkhittasambhogasikkhāpadavaṇṇanā
好的,我繼續翻譯: 根據《增支部》3.71和《分別論》1023的話語,"四個月會減少"。"驅逐安居"指的是將安居推遲,即"一個月的閏月"被拋棄,進入安居。因此,第三個第三個年度是十三個月。"取這兩個月"指的是從應該出去的滿月日開始,直到大布施會那天。那兩個月尚未到來,從閏月中獲得這兩個月。因此說"誰將在受戒后二十年"等。 "沒有疑慮"指的是,在十八年中加上一個月,然後在二十年中也放棄四個月的初一日,始終保持二十年的完整。"受戒后二十年"指的是,過了大布施會那天后,連同胎內期一起滿二十年。 "另一個人受戒"指的是,作為上師或導師而受戒。"他也"指的是受戒的人也未受戒。不滿二十年,知道這一點後由上師受戒,有兩個要點。 關於不滿二十年的戒律說明完成。 關於偷盜商隊的戒律說明 在第六條中,有三個要點:是偷盜商隊的,知道后安排,以不明確的方式前往。 關於偷盜商隊的戒律說明完成。 第七條與前述相同。 關於阿利吒的戒律說明 在第八條中,"障礙"指的是中間出現,意思是有害的現世等。"不死法"指的是與下一世果報有關的意願等法。"不到天界"是因為比丘女性的污染行為沒有不死法的性質而說的。但對於善良的凡夫女性,即使是強制侵犯,也有不死法的性質。但對於貪婪的正常比丘女性,由於在那個身體中不會獲得道果,所以說沒有不死法的性質。 對於像閹人等,只是舉例說明。對於所有雙因和無因的重生,都是導致果報障礙的。 這個是阿利吒。"以味道"指的是以無過失地享用資具的味道,來引誘五欲的味道。"好像引導一樣"或者這也是讀法。 "像骨頭一樣"中,骨頭本身因為沒有肉而被稱為骨架。"因為一定會墜落"指的是一定會墜落。"因為過度打擊"指的是過度打擊。在巴利文中,"我認為世尊……不會有障礙"是根據事實而說的。 但是,不這樣理解,而是以其他方式錯誤地理解世尊所說的,並且即使別人也這樣說,也不放棄,而是根據所說的方式,安排適當的勸誡語,並以此作為過失的理由,或者以任何喜歡的跡象作為驅逐的理由。即使不進行勸誡,只要比丘們說"尊者不應該這樣說",也可以因為不放棄而犯輕過失,並進行驅逐。有兩個要點:依法行事、不放棄勸誡。 關於阿利吒的戒律說明完成。 關於被驅逐者的共食戒律說明
-
Navame 『『ukkhitto anosārito』』ti vuttattā ariṭṭhassa ukkhepanīyakammaṃ katanti daṭṭhabbaṃ.
-
Pāḷiyaṃ 『『ekacchanne』』ti sāmaññato vuttattā nānūpacārepi ekacchanne nipajjane paṇṇattiṃ ajānantassa arahatopi ukkhittānuvattakānampi pācittiyameva. Akatānudhammatā, ñatvā sambhogādikaraṇanti dve aṅgāni.
Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.
-
Kaṇṭakasikkhāpadavaṇṇanā
-
Dasame pireti sambodhanatthe nipātapadaṃ. Sesaṃ anantarasikkhāpadadvaye vuttanayameva.
Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.
Niṭṭhito sappāṇakavaggo sattamo.
-
Sahadhammikavaggo
-
Sahadhammikasikkhāpadavaṇṇanā
-
Aṭṭhamavaggassa paṭhame upasampannassa paññattena vacanaṃ, asikkhitukāmassa lesena evaṃ vacananti dve aṅgāni.
Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.
-
Vilekhanasikkhāpadavaṇṇanā
-
Dutiye alajjitāti alajjitāya. Evaṃ sesesupi. Sañcicca āpattiṃ āpajjatītiādi bhikkhubhikkhunīnaññeva vuttaṃ alajjilakkhaṇaṃ, sāmaṇerādīnaṃ, pana gahaṭṭhānañca sādhāraṇavasena yathāsakaṃ sikkhāpadavītikkamanapaṭigūhanādito veditabbaṃ. Lajjilakkhaṇepi eseva nayo. Kiñcāpi kukkucce uppannepi madditvā karonto, kappiye akappiyasaññitāya karontopi taṅkhaṇikāya alajjitāya evaṃ karonti. Tathāpi kukkuccādibhede visuṃ gahitāti daṭṭhabbaṃ.
Vajjiputtakā dasavatthudīpakā. Parūpahāraaññāṇakaṅkhāparavitāraṇādivādāti ettha arahattaṃ paṭijānantānaṃ kuhakānaṃ sukkavissaṭṭhiṃ disvā 『『mārakāyikā devatā asuciṃ upasaṃharantī』』tigāhino parūpahāravādā nāma. Arahato sabbesaṃ itthipurisādīnaṃ nāmādiajānane aññāṇaṃ, tattha sanniṭṭhānabhāvena kaṅkhā, parato sutvā nāmādijānanena paravitāraṇo atthītivādino aññāṇavādā, kaṅkhāvādā, paravitāraṇavādā ca tesaṃ, mahāsaṅghikādīnañca vibhāgo kathāvatthuppakaraṇe vutto.
Cattāro maggā ca phalāni cāti ettha ca-kārena abhiññāpaṭisambhidāpi saṅgahitāti daṭṭhabbaṃ. Kecīti pariyattidharā dhammakathikā. Puna kecīti paṭipattidharā paṃsukūlikattherā. Itare panātiādīsu ayaṃ adhippāyo – dhammakathikattherā pana paṃsukūlikattherehi ābhataṃ suttaṃ sutvā –
『『Yāva tiṭṭhanti suttantā, vinayo yāva dippati;
Tāva dakkhanti ālokaṃ, sūriye abbhuṭṭhite yathā.
『『Suttantesu asantesu, pamuṭṭhe vinayamhi ca;
Tamo bhavissati loke, sūriye atthaṅgate yathā.
『『Suttante rakkhite sante, paṭipatti hoti rakkhitā;
Paṭipattiyaṃ ṭhito dhīro, yogakkhemā na dhaṃsatī』』ti. (a. ni. aṭṭha. 1.1.130) –
Idaṃ suttaṃ āharitvā attanova vādaṃ patiṭṭhapentā pārājikānāpajjanavasena ṭhitā paṭipattisaṅgahitā pariyattiyeva mūlanti āhaṃsūti. Tenāha 『『sace pañca bhikkhū cattāri pārājikāni rakkhaṇakā…pe… sāsanaṃ vuḍḍhiṃ viruḷhiṃ gamayissantī』』ti. Etena ca parikkhīṇe kāle lajjigaṇaṃ alabhantena vinayadharena alajjinopi pakatatte saṅgahetvā tehi saha dhammāmisasambhogaṃ saṃvāsaṃ karontena bahū kulaputte upasampādetvā sāsanaṃ paggahetuṃ vaṭṭatīti idaṃ sijjhatīti daṭṭhabbaṃ. Garahitukāmatā, upasampannassa santike sikkhāpadavivaṇṇananti dve aṅgāni.
Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.
- Mohanasikkhāpadavaṇṇanā
在第九條中,"被驅逐的"指的是阿利吒的驅逐行為。 巴利文中提到"單獨的"是指一般性的說法,因此即使在不同的情況下,單獨的情況下也應當理解為對於未了解的阿羅漢也適用驅逐。未做的行為,知道后與共食有關的有兩個要點。 關於被驅逐者的共食戒律說明完成。 關於刺的戒律說明 在第十條中,"刺"是指用來喚醒的短語。其餘的與後面兩條戒律的說法相同。 關於刺的戒律說明完成。 第七品「關於有生命的」結束。 關於共修的品 關於共修的戒律說明 在第八品的第一條中,受戒者的言辭,想要不受教導的輕微言辭,有兩個要點。 關於共修的戒律說明完成。 關於不羞恥的戒律說明 在第二條中,"不羞恥"指的是不感到羞恥。其餘的也是如此。關於"聚集后犯過失"等,只有比丘和比丘尼適用,不適用于小沙彌等,然而對於家居者一般而言,應當理解為適當的戒律違反的接受。羞恥的特徵也是同樣的道理。即使在內心產生疑慮時,做出的行為也會被視為在適當與不適當的認知下進行的,因此在此情況下也應當被視為不羞恥。儘管如此,在疑慮等方面,仍應當被視為不同的。 關於不羞恥的戒律說明完成。 關於迷惑的戒律說明
- Tatiye pāḷiyaṃ ko pana vādo bhiyyoti tehi aññehi bhikkhūhi diṭṭhadvattivārato bhiyyo pana vitthārena uddisiyamāne pātimokkhe nisinnapubbatā atthi ce, tattha kimeva vattabbaṃ, āpattimokkho natthi evāti adhippāyo. Tañca yathādhammo kāretabboti tanti kāraṇatthe upayogavacanaṃ, tāyāti attho. Yathā dhammo ca vinayo ca ṭhito, tathā tāya āpattiyā kāretabboti vuttaṃ hoti. Mohāropanaṃ, tikkhattuṃ sutabhāvo, mohetukāmassa mohananti tīṇi aṅgāni.
Mohanasikkhāpadavaṇṇanā niṭṭhitā.
-
Pahārasikkhāpadavaṇṇanā
-
Catutthe pāḷiyaṃ kāyapaṭibaddhena vāti ettha pāsāṇādinissaggiyapahāropi saṅgahito.
452.Rattacittoti kāyasaṃsaggarāgena vuttaṃ. Methunarāgena pana pahārato purisādīsu dukkaṭameva. Mokkhādhippāyena daṇḍakoṭiyā sappādiṃ ghaṭṭetvā maṇḍūkādiṃ mocentassapi anāpatti eva. Kupitatā, upasampannassa na mokkhādhippāyena pahāroti dve aṅgāni.
Pahārasikkhāpadavaṇṇanā niṭṭhitā.
-
Talasattikasikkhāpadavaṇṇanā
-
Pañcame na paharitukāmatāya dinnattā dukkaṭanti ettha kimidaṃ dukkaṭaṃ, pahārapaccayā, udāhu uggiraṇapaccayāti? Uggiraṇapaccayāva, na pahārapaccayā. Na hi paharitukāmatāya asati tappaccayā kāci āpatti yuttā, uggiraṇassa pana attano sabhāvena asaṇṭhitattā tappaccayā pācittiyaṃ na jātaṃ, asuddhacittena katapayogattā ca ettha anāpatti na yuttāti dukkaṭaṃ vuttanti gahetabbaṃ.
458.Pubbeti anantarasikkhāpade. Sesaṃ anantarasadisameva.
Talasattikasikkhāpadavaṇṇanā niṭṭhitā.
-
Amūlakasikkhāpadavaṇṇanā
-
Chaṭṭhe 『『attaparittāṇaṃ karontā』』ti idaṃ na ca veramūlikā anuddhaṃsanāti dassanatthaṃ vuttaṃ. Anuddhaṃsanakkhaṇe pana kopacittameva uppajjati. Teneva 『『dukkhavedana』』nti vuttaṃ. Sesaṃ vuttanayameva.
Amūlakasikkhāpadavaṇṇanā niṭṭhitā.
-
Kukkuccuppādanasikkhāpadavaṇṇanā
-
Sattame upasampannassa aphāsukāmatā, kukkuccuppādananti dve aṅgāni.
Kukkuccuppādanasikkhāpadavaṇṇanā niṭṭhitā.
-
Upassutisikkhāpadavaṇṇanā
-
Aṭṭhame suyyatīti suti, vacanaṃ. Tassā samīpaṃ upassuti. Suyyati etthāti sutīti evañhi atthe gayhamāne savanaṭṭhānasamīpe aññasmiṃ assavanaṭṭhāne tiṭṭhatīti āpajjati. Aṭṭhakathāyañca upassuti-saddasseva atthaṃ dassetuṃ 『『yattha ṭhatvā』』tiādi vuttaṃ, na suti-saddamattassa.
473.Ekaparicchedānīti kadāci akiriyato, kadāci kiriyato samuṭṭhānasāmaññena vuttaṃ. Upasampannena codanādhippāyo, savananti dve aṅgāni.
Upassutisikkhāpadavaṇṇanā niṭṭhitā.
-
Khiyyanasikkhāpadavaṇṇanā
-
Navame dhammakammatā, jānanaṃ, chandaṃ datvā khiyyananti tīṇi aṅgāni.
Khiyyanasikkhāpadavaṇṇanā niṭṭhitā.
-
Pakkamanasikkhāpadavaṇṇanā
-
Dasame vinicchayakathāya dhammikatā, taṃ ñatvā kammato paṭṭhāya ekasīmaṭṭhassa samānasaṃvāsikassa hatthapāsavijahananti dve aṅgāni.
Pakkamanasikkhāpadavaṇṇanā niṭṭhitā.
-
Dubbalasikkhāpadavaṇṇanā
-
Ekādasame upasampannassa dhammena laddhasammutitā, saṅghena saddhiṃ cīvaraṃ datvā khiyyitukāmatāya khiyyananti dve aṅgāni.
Dubbalasikkhāpadavaṇṇanā niṭṭhitā.
- Dvādasamaṃ vuttanayameva.
Niṭṭhito sahadhammikavaggo aṭṭhamo.
-
Rājavaggo
-
Antepurasikkhāpadavaṇṇanā
在第三條中,"那麼誰的言辭更高呢?"是指其他比丘在觀察到的情況下,若在受戒時坐著,是否存在著什麼可說的,意指沒有過失。因此,有必要根據情況來處理這事。如此,法和戒都應當保持,因此應當以此為理由來處理過失。關於迷惑的引導、三次的聽聞、想要迷惑的迷惑,有三個要點。 關於迷惑的戒律說明完成。 關於打擊的戒律說明 在第四條中,"身體的束縛"指的是石頭等的放棄和打擊。 "紅色的心"是指因身體接觸而產生的慾望。而對男性等的打擊則是輕過失。以解脫為目的的打擊,若能打破蛇等,也不會有過失。憤怒的狀態,受戒者的打擊並不以解脫為目的,有兩個要點。 關於打擊的戒律說明完成。 關於輕打的戒律說明 在第五條中,"不想打擊"是指由於給予而產生的輕過失。那麼這裡的輕過失是什麼呢?是因打擊而產生的,還是因不願意打擊而產生的?僅僅是因不願意打擊而產生的,而不是因打擊而產生的。因為沒有想要打擊的情況下,若沒有任何條件,便沒有適當的過失,而因不願意打擊的本性而不至於產生輕過失,因此這裡應該被理解為輕過失。 在前面即為前述的戒律。其餘的與前述相同。 關於輕打的戒律說明完成。 關於無根的戒律說明 在第六條中,"做出自我限制"是爲了說明不是以非怨恨的方式而進行的。在不怨恨的情況下,憤怒的心會產生。因此說"痛苦的感受"。其餘的與前述相同。 關於無根的戒律說明完成。 關於疑慮的戒律說明 在第七條中,受戒者的無憂無慮,關於疑慮的產生,有兩個要點。 關於疑慮的戒律說明完成。 關於聽聞的戒律說明 在第八條中,"聽聞"是指聽到的言辭。其附近是聽聞的地方。這裡的聽聞是指在其他地方停留,而不是在聽聞的地方停留。根據註釋中,聽聞的意義是爲了說明"在哪裡停留"等,而不是僅僅是聽聞的意思。 "單一的界限"是指在某些情況下沒有行為,在某些情況下有行為的共同特性。受戒者的勸導意圖,聽聞有兩個要點。 關於聽聞的戒律說明完成。 關於減少的戒律說明 在第九條中,"法的行為"、"知道"、"給予慾望"有三個要點。 關於減少的戒律說明完成。 關於離開的戒律說明 在第十條中,關於判決的討論,法的性質,知道這一點后,從行為的角度出發,關於單一的同住者的手勢和行為,有兩個要點。 關於離開的戒律說明完成。 關於弱者的戒律說明 在第十一條中,受戒者因法而獲得善法的情況下,與僧團一起給予袈裟而想要減少的慾望,有兩個要點。 關於弱者的戒律說明完成。 第十二條與前述相同。 第八品關於共修的部分結束。 關於國王的品 關於王宮的戒律說明
- Navamavaggassa paṭhame pāḷiyaṃ saṃsuddhagahaṇikoti ettha gahaṇīti gabbhāsayasaññito mātu kucchippadeso, purisantarasukkāsamphuṭṭhatāya saṃsuddhagahaṇiko. Abhisittakhattiyatā, ubhinnampi sayanigharato anikkhantatā, appaṭisaṃviditassa indakhīlātikkamoti tīṇi aṅgāni.
Antepurasikkhāpadavaṇṇanā niṭṭhitā.
-
Ratanasikkhāpadavaṇṇanā
-
Dutiye āvasathassāti ettha antoārāme vā hotu aññattha vā, yattha katthaci attano vasanaṭṭhānaṃ āvasatho nāma. Chandenapi bhayenapīti vaḍḍhakiādīsu chandena, rājavallabhesu bhayena. Ākiṇṇamanussepi jāte…pe… āsaṅkantīti tasmiṃ nimmanussaṭṭhāne pacchā ākiṇṇamanusse jātepi visaritvā gamanakāle aññassa adiṭṭhattā tameva bhikkhuṃ āsaṅkanti. Patirūpaṃ nāma kappiyabhaṇḍe sayaṃ paṃsukūlaṃ gahetvā akappiyabhaṇḍe patirūpānaṃ upāsakādīnaṃ dassetvā cetiyādipuññe niyojanaṃ vā dāpetvā nirapekkhagamanaṃ vā. Samādapetvāti yācitvā. Parasantakatā, vissāsaggāhapaṃsukūlasaññānaṃ abhāvo, ananuññātakāraṇā uggahaṇādi cāti tīṇi aṅgāni.
Ratanasikkhāpadavaṇṇanā niṭṭhitā.
-
Vikālagāmappavisanasikkhāpadavaṇṇanā
-
Tatiye pāḷiyaṃ bhayakathanti rājacorādibhayaṃ vā rogāmanussadubbhikkhakantārādibhayaṃ vā ārabbha pavattaṃ. Visikhākathanti suniviṭṭhādivīthikathaṃ. Kumbhaṭṭhānakathanti udakatitthakathaṃ, kumbhadāsīkathaṃ vā. Pubbapetakathanti atītañātikathaṃ. Nānattakathanti vuttāhi, vakkhamānāhi ca vimuttaṃ nānāsabhāvaṃ niratthakakathaṃ. Lokakkhāyikanti 『『ayaṃ loko kena nimmito』』tiādinā lokasabhāvakkhānavasena pavattanakathā. Evaṃ samuddakkhāyikā veditabbā. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavo sassataṃ, vuḍḍhi, kāmasukhañcāti tividho, abhavo tabbiparītavasena. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ dvattiṃsatiracchānakathā nāma honti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā iti-saddena saṅgahetvā dvattiṃsatiracchānakathāti vuccanti. Iti vāti ettha iti-saddo pakāratthe. Vā-saddo vikappatthe. Tasmā evaṃ pakāraṃ ito aññaṃ vā tādisaṃ niratthakakathaṃ kathetīti attho gahetabbo.
512.Ussāhaṃ paṭippassambhetvā vihāraṃ gacchantāti ettha gāmūpacārato bahi nikkhante antarārāmādīnamupacāraṃ paviṭṭhe sandhāya vuttaṃ. Gāmūpacārabbhantare pana paṭipassaddhussāhānampi puna tameva vā aññaṃ vā gāmaṃ pavisitukāmatāya sati āpucchanakiccaṃ natthi. 『『Kulaghare vā…pe… gantabba』』nti idaṃ pana purebhattaṃ paviṭṭhānaṃ vikāle sañjāte vikāle gāmappavesassa āpucchitabbatāya vuttaṃ. Adinnādāne vuttanayenāti dutiyaleḍḍupātaṃ sandhāya vuttaṃ.
在第九品的第一條中,"清凈的接受者"是指母親的子宮,意指胎兒的存在,因男性的身體接觸而形成清凈的接受者。關於受孕的能力,因兩者的身體接觸而不被排斥,以及由於未被充分理解的因緣而引起的三種原因。 關於王宮的戒律說明完成。 關於寶物的戒律說明 在第二條中,"居住的地方"可以是內部的花園或其他地方,任何地方都可以稱為居住的地方。因慾望或恐懼而產生的,主要是指王者的喜好。在有人的地方……因為對他人的擔憂而產生的,因此在某個地方有人的情況下,若在行走時未被見到的比丘會被擔憂。適當的事物是指持有適當的物品,展示給適當的人,如信徒等,或者進行慈善行為,或者不依賴他人而行走。通過請求而讓他人接受,若沒有他人的干預,關於持有的物品的認知缺失,有兩個要點。 關於寶物的戒律說明完成。 關於村莊進入的戒律說明 在第三條中,"恐懼的說法"是指由王賊等引起的恐懼,或是因疾病、饑荒等引起的恐懼而產生的。關於道路的說法是指關於良好道路的說法。關於水源的說法是指關於水源的說法,或是關於水缸的說法。關於過去的說法是指關於曾經的親屬的說法。關於多樣的說法是指各種各樣的說法,包括被認為是無意義的說法。關於世界的說法是指"這個世界是由誰創造的"等,關於世界的本質的說法。這樣,關於海洋的說法也應如此理解。關於存在與不存在的說法,所說的存在是指永恒、增長、慾望的快樂等三種,而不存在則是指相反的存在。由此,關於存在與不存在的說法共有三十種。或者在巴利文中,關於未來的森林、山脈等的說法也可以歸納為三十種說法。因此,"如此"在這裡是指存在的說法,而"或"則是指選擇的說法。因此,應當理解為以這種方式進行的無意義的說法。 "我將努力前往寺院"是指從村莊的邊緣走出,進入內部的花園等地方。這裡是指從村莊的邊緣走出,若在內部的花園等地方,則不需要詢問。"在家中……應當去"是指在早晨的時間,若在村莊內產生的詢問是指在進入村莊時的詢問。關於不偷盜的說法是指第二次的降落。
515.Antarārāmantiādīsūti ettha ussavadivasādīsu manussehi gāme padakkhiṇaṃ kārentaṃ jinabimbādiṃ pūjetukāmehi vā rogavūpasamādiyatthaṃ manussehi yācitehi vā bhikkhūhi suppaṭicchannādividhiṃ akatvāpi vīthimajjheneva gāmaṃ padakkhiṇaṃ kātuṃ vaṭṭatīti vadanti, taṃ na gahetabbaṃ anāpattivāre avuttattā, 『『maggā anokkamitvā…pe… pācittiya』』nti (kaṅkhā. aṭṭha. vikālagāmappavesanasikkhāpadavaṇṇanā) paṭikkhittattā ca. Vesāliṃ anupariyāyitvā parittaṃ karontenāpi ānandattherena suppaṭicchannatādiṃ akopenteneva, apaññatte vā sikkhāpade katanti daṭṭhabbaṃ. Keci pana 『『antarārāmādigāmantare ṭhitehi garuṭṭhānīyānaṃ paccuggamanānuggamanādivasena gāmavīthiṃ otarituṃ vaṭṭatī』』ti vadanti, tampi antaragharaṃ pavisantaṃ pati kātuṃ na vaṭṭati eva. Antarārāmādikappiyabhūmiṃ pana uddissa gacchantaṃ pati kātuṃ vaṭṭatīti khāyati, vīmaṃsitabbaṃ. Santaṃ bhikkhuṃ anāpucchanā , ananuññātakāraṇā vikāle gāmappavesoti dve aṅgāni.
Vikālagāmappavisanasikkhāpadavaṇṇanā niṭṭhitā.
-
Sūcigharasikkhāpadavaṇṇanā
-
Catutthe pāḷiyaṃ vāsijaṭeti vāsidaṇḍake. Aṭṭhimayādisūcigharatā, karaṇakārāpanādivasena attano paṭilābhoti dve aṅgāni.
Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.
-
Mañcapīṭhasikkhāpadavaṇṇanā
-
Pañcame pāḷiyaṃ āsayato, bhikkhave, moghapuriso veditabboti hīnajjhāsayavasena ayaṃ tucchapurisoti ñātabbo, hīnāya paccaye lolatāya puggalassa tucchatā ñātabbāti adhippāyo. Imasmiṃ sikkhāpade, ito paresu ca pañcasu attanā kārāpitassa paṭilābhe eva pācittiyaṃ. Paribhoge panassa, aññesañca dukkaṭameva. Pamāṇātikkantamañcapīṭhatā, attano karaṇakārāpanavasena paṭilābhoti dve aṅgāni.
Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.
-
Tūlonaddhasikkhāpadavaṇṇanā
-
Chaṭṭhe poṭakitūlanti tiṇagacchajātikānaṃ tūlaṃ. Sesaṃ vuttanayameva.
Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.
- Nisīdanasikkhāpadavaṇṇanā
531-536. Sattame nisīdanassa pamāṇātikkantatā, attano karaṇādinā paṭilābhoti dve aṅgāni.
Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.
537-547. Iminā nayena aṭṭhamanavamadasamesupi aṅgāni veditabbāni. Sesaṃ sabbattha suviññeyyamevāti.
Niṭṭhito rājavaggo navamo.
Khuddakavaṇṇanānayo niṭṭhito.
-
Pāṭidesanīyakaṇḍaṃ
-
Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā
-
Pāṭidesanīyesu paṭhame paṭidesetabbākāradassananti evaṃ āpattiṃ navakassa santike desetabbākāradassanaṃ. Iminā lakkhaṇena sambahulānaṃ āpattīnampi vuḍḍhassa santike ca desetabbākāro sakkā viññātunti. Tatrāyaṃ nayo – 『『gārayhe, āvuso, dhamme āpajjiṃ asappāye pāṭidesanīye』』ti evaṃ sambahulāsu. Vuḍḍhassa pana santike 『『gārayhaṃ, bhante, dhammaṃ…pe… gārayhe, bhante, dhamme』』ti yojanā veditabbā. Tattha asappāyanti saggamokkhantarāyakaranti attho. Aññātikāya bhikkhuniyā antaraghare ṭhitāya hatthato sahatthā yāvakālikaggahaṇaṃ, ajjhoharaṇanti dve aṅgāni.
Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiye paripuṇṇūpasampannāya ananuññātākārena vosāsanā, anivāretvā bhojanajjhohāroti dve aṅgāni.
-
Tatiye sekkhasammatatā, gharūpacāre animantitatā, gilānassa aniccabhattādiṃ gahetvā bhuñjananti tīṇi aṅgāni.
在第九條中,"內部花園"等是指在節日等日子裡,因人們希望供奉佛像等而在村莊周圍進行的活動,或是因疾病的緩解而向比丘請求的情況下,若不按照適當的方式處理而在村中間行走是可以的,因此不應被視為過失,這一點沒有被提及,"道路不被遮擋……"(見《疑問經》八,關於村莊進入的戒律說明)也被排除在外。即使在韋薩利(現代印度的韋薩利)附近進行小規模活動時,也應當理解為因安達長老而不引起不滿的情況,或者在未規定的戒律下進行的行為。有人說,"在內部花園等村莊附近,因重物的接近而可以進入村道",但在進入內部房屋時並不適用。關於內部花園的適當地方,若是前往則應當被允許,因此應當進行審查。若不詢問已住的比丘,因未被允許的原因而進入村莊,有兩個要點。 關於村莊進入的戒律說明完成。 關於標誌的戒律說明 在第四條中,"住處的標誌"是指居住的標誌。關於骨頭等的標誌,因做事而獲得的標誌有兩個要點。 關於標誌的戒律說明完成。 關於座位的戒律說明 在第五條中,"因居住"的比丘,若被認為是無用的人,意指因低劣的意圖而被認為是無用的人,這一點應當被理解。若在此戒律中,因自己的行為而獲得的物品,若被他人擁有則應當被視為輕過失。在使用方面,其他人也會有輕過失。關於超出標準的座位,因自己所做的事情而獲得的有兩個要點。 關於座位的戒律說明完成。 關於羊毛的戒律說明 在第六條中,"羊毛"是指草木製成的羊毛。其餘的與前述相同。 關於羊毛的戒律說明完成。 關於坐的戒律說明 531-536. 在第七條中,坐的超標,因自己所做的事情而獲得的有兩個要點。 關於坐的戒律說明完成。 537-547. 根據此法則,第八、九、十條的內容也應當被理解。其餘的在所有地方都應當被清楚理解。 第九品關於國王的部分完成。 關於小品的內容也完成。 關於宣告的部分 關於第一條宣告的戒律說明 在宣告的部分,第一條中應當說明宣告的方式,關於新的過失在大德者面前應當說明。根據這一特徵,許多過失也應當在大德者面前進行說明。這是一個原則——"我,朋友,因不當的事而犯了過失"等,許多人應當如此。關於大德者的情況,"我因不當的事……請你,朋友,因不當的事"等應當被理解。在那裡,不當的意思是指對天界和解脫的阻礙。若在其他比丘的內部房屋中,手與手接觸的情況下,若佔有時間過長,或是強行取走,有兩個要點。 關於第一條宣告的戒律說明完成。 在第二條中,若完全受戒而未被允許的情況下,若在飲食中未被阻止的情況下,有兩個要點。 在第三條中,關於修行者的情況,關於家居者的邀請,關於病人所需的飲食等,有三個要點。
- Catutthe sāsaṅkāraññasenāsanatā, ananuññātaṃ yāvakālikaṃ appaṭisaṃviditaṃ ajjhārāme paṭiggahetvā agilānassa ajjhoharaṇanti dve aṅgāni. Sesaṃ uttānameva.
Pāṭidesanīyavaṇṇanānayo niṭṭhito.
-
Sekhiyakaṇḍaṃ
-
Parimaṇḍalavaggavaṇṇanā
-
Sekhiyesu yasmā vattakkhandhake (cūḷava. 356 ādayo) vuttavattānipi sikkhitabbattā sekhiyāneva, tasmā pārājikādīsu viyettha pāḷiyaṃ paricchedo na kato. Cārittanayadassanatthañca 『『yo pana bhikkhu olambento nivāseyya, dukkaṭa』』nti avatvā 『『sikkhā karaṇīyā』』ti sabbattha pāḷi āropitā. Padabhājane pana 『『āpatti dukkaṭassā』』ti vuttattā sabbattha anādariyakaraṇe dukkaṭaṃ veditabbaṃ.
Aṭṭhaṅgulamattanti matta-saddena tato kiñci adhikaṃ, ūnampi saṅgaṇhāti. Teneva nisinnassa caturaṅgulamattampi vuttaṃ. Na hi nisinnassa caturaṅgulappamāṇaṃ, ṭhitassa aṭṭhaṅgulamevāti sakkā niyametuṃ ūnādhikattasambhavato. Tasmā yathā sāruppaṃ hoti evaṃ aṭṭhaṅgulānusārena nivāsanaññeva adhippetanti gahetabbaṃ. Teneva vakkhati 『『yo pana bhikkhu sukkhajaṅgho vā』』tiādi. Kurundiyaṃ 『『ajānantassa anāpattī』』ti ādaraṃ katvā uggaṇhantassāpi ajānanaṃ sandhāya vuttaṃ. Tenāpi nirantaraṃ nivāsanapārupanavattaṃ sikkhitabbaṃ, asikkhito anādariyameva. Parimaṇḍalaggahaṇena ukkhipitvā nivāsanampi paṭikkhittanti āha 『『ukkhipitvā vā otāretvā vā』』ti.
Sacittakanti vatthuvijānanacittena sacittakaṃ. Sāratthadīpaniyaṃ pana upatissattheravādanayena lokavajjattaṃ gahetvā 『『vatthuvijānanacittena, paṇṇattivijānanacittena ca sacittaka』』nti (sārattha. ṭī. sekhiyakaṇḍa
在第四條中,若在有疑慮的居住處,未經允許而長時間佔用未被察覺的內部房間,對於無病的人而言的食用,有兩個要點。其餘的都很明確。 關於宣告的說明結束。 關於學習的部分 關於圓滿品的說明 在學習的部分,因為在戒律篇中提到的行為也應當學習,所以在此並未像在波羅夷等中那樣作出分類。爲了顯示行為的方式,沒有說"若比丘傾斜著穿著"而是說"應當學習"。但在詞句分析中說"有輕過失",因此在任何地方的不尊重都應當理解為輕過失。 "八指"的量,通過"量"一詞,包括稍多或稍少。因此,對於坐著的人也說四指。因為對於站立的人,只能確定八指,而對於坐著的人則不能確定,因為可能有多餘或不足。因此,應當根據適當的情況,按照八指來理解只是穿著。因此,接下來說"若比丘裸露小腿"等。在《古蘭經》中說"對於不知道的人沒有過失",是爲了理解正在學習的人的無知。因此,持續不斷地學習穿著和披著的行為,未學習則是不尊重。通過"圓滿"一詞,說連抬起或脫下穿著也被禁止。 "有心的",是指以認識事物的心。但在《要義闡釋》中,根據烏巴提薩長老的觀點,認為是世俗的過失,說"以認識事物的心和認識規則的心都是有心的"。
3.576) vuttaṃ. Tattha ca vatthuvijānanaṃ visuṃ na vattabbaṃ. Paṇṇattivijānanena tassāpi antogadhabhāvato idaṃ vatthuṃ evaṃ vītikkamantassa āpattīti vijānanto hi paṇṇattiṃ vijānātīti vuccati. Upatissattheravāde cettha paṇṇattiṃ ajānitvā aparimaṇḍalanivāsanādivatthumeva jānantassa paṇṇattivītikkamānādariyābhāvā sabbasekhiyesu anāpatti eva abhimatā, tañca na yuttaṃ kosambakkhandhake (mahāva. 451 ādayo) vaccakuṭiyaṃ udakāvasesaṃ ṭhapentassa paṇṇattivijānanābhāvepi āpattiyā vuttattā. Vuttañhi tattha 『『tena kho pana samayena aññataro bhikkhu āpattiṃ āpanno hoti …pe… so aparena samayena tassā āpattiyā anāpattidiṭṭhi hotī』』tiādi (mahāva. 451). Aṭṭhakathāyañcassa 『『tvaṃ ettha āpattibhāvaṃ na jānāsīti, āma na jānāmīti. Hotu āvuso, ettha āpattīti, sace hoti, desessāmīti. Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosī』』ti (mahāva. aṭṭha. 451) vuttaṃ, tathā 『『adhammavādīti ukkhittānuvattakesu aññataro』』ti (mahāva. aṭṭha. 457-458) ca vuttaṃ. Khandhakavattānañhi sekhiyattā tattha vutto nayo imesaṃ, idha vutto ca tesaṃ sādhāraṇova hotīti. Teneva 『『asañcicca asatiyā kataṃ, natthi āpattī』』ti evaṃ idha vutto āpattinayo tatthāpi dassito. Tasmā phussadevattheravāde eva ṭhatvā vatthuvijānanacitteneva sabbasekhiyāni sacittakāni, na paṇṇattivijānanacittena. Bhiyyokamyatāyasūpabyañjanapaṭicchādanaujjhānasaññīti dve sikkhāpadāni lokavajjāni akusalacittāni, sesāni paṇṇattivajjāni, ticittāni, tivedanāni cāti gahaṇameva yuttataraṃ dissati. Tenevettha 『『asañciccāti purato vā pacchato vā olambetvā nivāsessāmīti evaṃ asañciccā』』tiādinā vatthuajānanavaseneva anāpattivaṇṇanā katā, na paṇṇattivijānanacittavasena.
Apica 『『yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajja』』nti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) iminā lakkhaṇavacanenāpi cetaṃ sijjhati. Vatthuvijānanacittavaseneva hettha 『『sacittakapakkhe』』ti vuttaṃ. Itarathā paṇṇattivijānanacittavasena sabbasikkhāpadānampi sacittakapakkhe cittassa akusalattaniyamena lokavajjattappasaṅgato paṇṇattivajjameva na siyā, idañca vacanaṃ niratthakaṃ siyā iminā vacanena nivattetabbassa sikkhāpadassa abhāvā. Na ca sekhiyesu vatthuvijānanacittena sacittakapakkhe cittaṃ pāṇātipātādīsu viya akusalamevāti niyamo atthi, yenettha lokavajjatā pasajjeyya, 『『anādariyaṃ paṭiccā』』ti cetaṃ pāḷivacanaṃ vatthuṃ jānitvā tīhi cittehi vītikkamameva anādariyaṃ katvā vuttaṃ, na paṇṇattiṃ jānitvā akusalacitteneva vītikkamanti gahetabbaṃ. Aññathā khandhakapāḷiyā, aṭṭhakathāyañca pubbāparañca virujjhanatoti amhākaṃ khanti. Yathā vā na virujjhati, tathā ettha adhippāyo gavesitabbo. Anādariyaṃ, anāpattikāraṇābhāvo , aparimaṇḍalanivāsananti imānettha tīṇi aṅgāni. Yathā cettha, evaṃ sabbattha. Kevalaṃ tattha tattha vuttapaṭipakkhakaraṇavasena tatiyaṅgayojanameva viseso.
- Dutiyādīsu gihipārutanti setapaṭapārutādi. Vihārepīti saṅghasannipātabuddhupaṭṭhānādikālaṃ sandhāya vuttaṃ.
3.576) 在這裡說到。對此,物質的認識不應被視為不同。通過對規則的認識,因其內在的性質,這個物質在違反時被認定為過失。因此,認知規則的理解是必要的。在烏巴提薩長老的觀點中,若不知道規則而只知道不完全的穿著等物品的情況,因缺乏對所有學習的理解而不構成過失,這種情況在《大品戒律》中的某些地方(見《大品戒律》451等)關於在水中留下的物品也有提及。因為在那兒說:「那時有一位比丘犯了過失……後來他對那種過失的看法是沒有過失的。」(見《大品戒律》451)。在註釋中也說:「你在這裡不知道過失的狀態嗎?是的,我不知道。如果是這樣,朋友,我會告訴你,如果你確實沒有意識到而做了,那就沒有過失。」因此,他對那種過失的看法是沒有過失的。(見《大品戒律》451)同樣也說到「對不正法的說法是被拋棄的。」(見《大品戒律》457-458)。在戒律的背景下,學習的性質在這裡被提及,且在這裡所提及的內容與之相同。因此,「在沒有意識到的情況下,沒有過失」的說法在這裡也被展示。因此,站在普薩德長老的觀點上,只有通過物質的認識的心,所有的學習都是有心的,而不是通過規則的認識的心。關於超出標準的兩種情況,關於遮蓋和拋棄的認識是世俗的過失,其餘的則是規則的過失、輕過失、重過失等,似乎更合適。因此在這裡「在沒有意識到的情況下,我將在前面或後面穿著」,這是基於物質的認識而非規則的認識來說明沒有過失。 此外,「若在物質的有心方面,心是惡的,那麼這就是世俗的過失」(見《疑問經》八,關於第一條波羅夷的說明),通過這一特徵的描述也可以得出這一結論。這裡提到的「在物質的有心方面」是通過物質的認識來說明的。否則,通過規則的認識,所有的學習條款也會因心的惡而與世俗的過失相關聯,因此不應被視為規則的過失,而這句話可能會被認為是無意義的,因為缺乏這一條款的存在。並且在學習的條款中,物質的認識的心不應被認為是惡的,像是殺生等行為一樣,也有其限制,這樣就會導致世俗的過失,因此「拒絕不尊重」的巴利文是基於對物質的認識,三種心的違犯被視為不尊重,而不是通過規則的認識被認為是惡的。這一切在戒律和註釋中是相互矛盾的,因此我們應當保持寬容。或者說,如果不矛盾,那麼這裡的意圖也應被探討。不尊重、沒有過失的原因、超出標準的居住,這三者在這裡都是相同的。如此在這裡,所有地方都是如此。僅僅是基於對前述內容的反對而提及的第三個要點。 在第二條及後續條款中,家庭的穿著是指白色的衣服等。關於寺院的情況,是指與僧團的聚會、佛陀的出席等時間有關的情況。
578.Gaṇṭhikaṃ paṭimuñcitvātiādi paṭicchādanavidhidassanaṃ. Gīvaṃ paṭicchādetvātiādinā vuttattā sañcicca gīvaṃ, maṇibandhanañca appaṭicchādentassa āpatti. Etthāpi parimaṇḍalasikkhāpadassa sādhāraṇattā jāṇumaṇḍalato heṭṭhā caturaṅgulamattaṃ otāretvā anolambetvā parimaṇḍalameva pārupitabbaṃ.
579.Vivaritvā nisīdatoti vihāre viya ekaṃsapārupanaṃ sandhāya vuttaṃ. 『『Vāsatthāya upagatassā』』ti vuttattā vāsādhippāyaṃ vinā dhammadesanaparittabhaṇanādiatthāya sucirampi nisīdantena sabbaṃ antaragharavattaṃ pūrenteneva nisīditabbaṃ. Nisīdanapaṭisaṃyuttesu eva ca sikkhāpadesu 『『vāsūpagatassā』』ti anāpattiyā vuttattā vāsatthāya antaragharaṃ upagacchantenāpi suppaṭicchannatādisabbaṃ akopenteneva gantabbaṃ. 『『Vāsūpagatassā』』ti hi vuttaṃ, na pana upagacchamānassāti. Keci pana 『『ekekasmiṃ paṭhamaṃ gantvā vāsapariggahe kate tato aññehi yathāsukhaṃ gantuṃ vaṭṭatī』』ti vadanti. Apare pana 『『gehassāmikehi 『yāva tumhe nivasissatha, tāva tumhākaṃ imaṃ gehaṃ demī』ti dinne aññehi avāsādhippāyehi antarārāme viya yathāsukhaṃ gantuṃ, nisīdituñca vaṭṭatī』』ti vadanti, taṃ sabbaṃ na gahetabbaṃ tathāvacanābhāvā, dānalakkhaṇābhāvā, tāvattakena vihārasaṅkhyānupagamanato ca. 『『Yāva nisīdissatha, tāva tumhākaṃ imaṃ gehaṃ demī』』ti dentopi hi tāvakālikameva deti vatthupariccāgalakkhaṇattā dānassa.
582.Catuhatthappamāṇanti vaḍḍhakīhatthaṃ sandhāya vuttanti vadanti.
584.Ukkhittacīvarohutvāti kaṭito uddhaṃ kāyabandhanādidassanavasenevukkhipanaṃ sandhāya vuttaṃ piṇḍāya carato pattaggahaṇādimattassa anuññātattā. Teneva 『『nisinnakāle pana dhamakaraṇa』』ntiādi vuttaṃ. Nisinnakāle hi khandhe laggapattatthavikādito dhamakaraṇaṃ nīharantassa kaṭito uddhampi dissati, tathā adassetvā nīharitabbanti adhippāyo. Āsane nisīdantassāpi ca pārupitacīvaraṃ kiñci ukkhipitvā saṅghāṭiṃ jaṅghapiṇḍehi anukkhipitvāva nisīditabbaṃ. Imasmiññeva pana sikkhāpade 『『vāsūpagatassā』』ti vuttattā nisīdanapaṭisaṃyuttesu chaṭṭhaaṭṭhamesu avuttattā vāsūpagatenāpi susaṃvutena okkhittacakkhunāva nisīditabbaṃ. Teneva mātikāṭṭhakathāyampi tesaṃ visesaṃ avatvā idheva 『『vāsūpagatassa pana anāpattī』』ti (kaṅkhā. aṭṭha. ukkhittakasikkhāpadavaṇṇanā) vuttā.
Parimaṇḍalavaggavaṇṇanā niṭṭhitā.
-
Ujjagghikavaggavaṇṇanā
-
Dutiyavaggādiujjagghikaappasaddesu nisīdanapaṭisaṃyuttesupi vāsūpagatassa anāpatti na vuttā, kāyappacālakādīsu eva pana vuttā. Pāḷipotthakesu panetaṃ kesuci peyyālena byāmohitattā na suṭṭhu viññāyati. Yattha ca antaraghare dhammaṃ vā desentassa, pātimokkhaṃ vā uddisantassa mahāsaddena yāvaparisasāvanepi anāpatti evāti daṭṭhabbaṃ tathā ānandattheramahindattherādīhi ācaritattā.
Ujjagghikavaggavaṇṇanā niṭṭhitā.
-
Khambhakatavaggavaṇṇanā
-
Patte gahaṇasaññā assa atthīti pattasaññīti imamatthaṃ dassetuṃ 『『patte saññaṃ katvā』』ti vuttaṃ.
604.Oloṇīti ekā byañjanavikati. Kañjikatakkādirasoti keci. Maṃsarasādīnīti ādi-saddena avasesā sabbāpi byañjanavikati saṅgahitā.
"解開結釦"等是爲了說明遮蓋的方式。因為說到"遮蓋頸部"等,所以有意識地不遮蓋頸部和手腕等也會有過失。在這裡,由於與圓滿學習條款的普遍性,應當將下面四指以下的部分垂直垂下,而不要斜掛。 "坐下時打開"是指像在寺院一樣單肩披衣。因為說到"爲了居住而前往",所以即使沒有居住的意圖,只是爲了說法、誦經等而長時間坐著,也應當完全遵守內部房間的行為。在與坐相關的學習條款中,因為說到"爲了居住而前往",所以即使是爲了居住而進入內部房間,只要完全遵守適當的行為等,也可以前往。因為說的是"爲了居住而前往",而不是"正在前往"。有人說,首先一個人去確定居住,然後其他人可以隨意去。但其他人說,如果房主說"直到你們居住為止,我就把這個房子給你們",那麼其他人即使沒有居住的意圖,也可以像在內部花園一樣隨意進去和坐下。但這些都不應該被接受,因為沒有這樣的說法,也沒有佈施的特徵,也不會達到那麼多的寺院數量。即使房主說"直到你們坐下為止,我就把這個房子給你們",也只是暫時的佈施,因為佈施的特徵是放棄物品。 說"四手掌"是指木匠手掌的量度。 "露出衣服"是指從腰部以上顯露身體綁帶等,因為允許行乞時拿缽等。因此說"坐時才整理"。因為坐時,衣服粘在背部的缽袋等上,需要從腰部以上取下,這就是要顯露的意思。即使坐下時,也應該只稍微掀起披在身上的衣服,不要完全掀起。在這個學習條款中,因為說到"爲了居住而前往",而在與坐相關的第六和第八條中沒有提到,所以即使是爲了居住而前往,也應該以低垂的眼睛謹慎地坐下。因此,在母本註釋中也沒有提到它們的特點,而是在這裡說"爲了居住而前往,沒有過失"。 關於圓滿品的說明結束。 關於喧譁品的說明 在第二品開始的喧譁和少噪聲的條款中,也沒有說"爲了居住而前往"沒有過失,只是說在身體搖晃等情況下沒有過失。但在一些巴利文版本中,由於用了省略的方式,所以不太清楚。應該注意,在內部房間說法或誦經時,即使聲音很大,直到聽眾都能聽到,也沒有過失,這是由阿難長老、馬哈因陀長老等人所實踐的。 關於喧譁品的說明結束。 關於傾斜品的說明 爲了說明"有缽的認知",所以說"對缽生起認知"。 "醬汁"是一種調味品的變體。有人說是醬汁、酪汁等。"肉汁等"中的"等"包括了其他所有的調味品變體。
605.Samabharitanti racitaṃ. Heṭṭhā orohatīti samantā okāsasambhavato hatthena samaṃ kariyamānaṃ heṭṭhā bhassati. Pattamatthake ṭhapitāni pūvāni eva vaṭaṃsakākārena ṭhapitattā 『『pūvavaṭaṃsaka』』nti vuttāni. Keci pana 『『pattaṃ gahetvā thūpīkataṃ piṇḍapātaṃ racitvā diyyamānameva gaṇhato āpatti, hatthagate eva pana patte diyyamāne thūpīkatampi gahetuṃ vaṭṭatī』』ti vadanti, taṃ na gahetabbameva 『『samatittika』』nti bhāvanapuṃsakavasena sāmaññato vuttattā.
Khambhakatavaggavaṇṇanā niṭṭhitā.
-
Sakkaccavaggavaṇṇanā
-
Catutthavaggādīsu sapadānanti ettha dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ anupaṭipāṭiyāti vuttaṃ hoti. Tenāha 『『tattha tattha odhiṃ akatvā』』tiādi.
611.Viññattiyanti sūpodanaviññattisikkhāpadaṃ sandhāya vadati. 『『Vattabbaṃ natthī』』ti iminā pāḷiyāva sabbaṃ viññāyatīti dasseti. Tattha pāḷiyaṃ asañciccātiādīsu vatthumattaṃ ñatvā bhuñjanena āpattiṃ āpajjantasseva puna paṇṇattiṃ ñatvā mukhagataṃ chaḍḍetukāmassa yaṃ aruciyā paviṭṭhaṃ, taṃ asañcicca paviṭṭhaṃ nāma, tattha anāpatti. Tadeva puna aññavihitatāya vā aviññattamidantisaññāya vā bhuñjane 『『asatiyā』』ti vuccati.
613.『『Aññassatthāyā』』ti idamassa sikkhāpadassa attano atthāya viññāpetvā sayaṃ bhuñjane eva paññattattā iminā sikkhāpadena anāpattiṃ sandhāya vuttaṃ. Pañcasahadhammikānaṃ pana atthāya aññātakaappavāritaṭṭhāne viññāpento viññattikkhaṇe aṭṭhakathāsu suttānulomato vuttaakataviññattidukkaṭato na muccati. Sañcicca bhuñjanakkhaṇe sayañca aññe ca micchājīvato na muccantīti gahetabbaṃ.
615.『『Kukkuṭaṇḍaṃ atikhuddaka』』nti idaṃ asāruppavasena vuttaṃ, atimahante eva āpattīti daṭṭhabbaṃ. Bhuñjantena pana corādibhayaṃ paṭicca mahantampi aparimaṇḍalampi katvā sīghaṃ bhuñjanavasenettha āpadā. Evamaññesupi yathānurūpaṃ daṭṭhabbaṃ.
Sakkaccavaggavaṇṇanā niṭṭhitā.
-
Kabaḷavaggavaṇṇanā
-
Anāhaṭe kabaḷe mukhadvāravivaraṇe pana payojanābhāvā 『『āpadāsū』』ti na vuttaṃ. Evamaññesupi īdisesu.
618.Sabbaṃ hatthanti hatthekadesā aṅguliyo vuttā 『『hatthamuddā』』tiādīsu viya, tasmā ekaṅgulimpi mukhe pakkhipituṃ na vaṭṭati.
Kabaḷavaggavaṇṇanā niṭṭhitā.
-
Surusuruvaggavaṇṇanā
-
Pāḷiyaṃ sītīkatoti sītapīḷito. Silakabuddhoti parihāsavacanametaṃ. Silakañhi kiñci disvā 『『buddho aya』』nti voharanti.
628.『『Aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭatī』』ti iminā sabbaṃ hatthaṃ antomukhe pakkhipanasikkhāpadassapi paviṭṭhaṅgulinillehanena imassapi sikkhāpadassa anāpattiṃ dasseti. Eseva nayoti ghanayāguādīsu pattaṃ hatthena, oṭṭhañca jivhāya nillehituṃ vaṭṭatīti atidisati. Tasmāti yasmā ghanayāguādivirahitaṃ nillehituṃ na vaṭṭati.
"整齊地裝填"是指整理好。"從下面掉落"是指用手均勻地裝填后,從四周的空間中掉落下來。"放在缽頂上的餅"是指以花環的形式放置的餅,因此稱為"餅花環"。但有人說,拿起缽后將堆積的餅聚攏而給予,這是過失,但如果直接在手中給予的餅,即使是堆積的也可以拿取,這是不應該被接受的,因為用中性形式說的是"整齊的"。 關於傾斜品的說明結束。 關於謹慎品的說明 在第四品開始的"順序"中,所謂的"順序"是指不分割的佈施,沒有分割的佈施是"不順序",與不分割的佈施一起是"順序",即連續不間斷。因此說"在那裡那裡不設限"等。 他說的是關於"告知"的學習條款。"沒有什麼需要說的"是通過這個巴利文句子來表示全部。在那裡,在"不經意地"等中,只知道事物而食用而犯過失,再次瞭解規則后想吐出口中的,因為不經意地進入的,在那裡沒有過失。同樣,由於另一種方式或者認為這個未告知的,在食用時稱為"不經意"。 "爲了他人"這個學習條款是因為自己請求而自己食用,所以通過這個學習條款說沒有過失。但爲了五個同修而在未被邀請的地方請求,在請求時根據經典註釋說有輕過失。有意食用時,自己和他人都不能免於邪命。 "雞蛋太小"是說不合適的情況下說的,應該理解為太大也會有過失。但食用時,由於害怕盜賊等,即使很大或不整齊,也會迅速食用。其他情況下也應該根據適當的情況來理解。 關於謹慎品的說明結束。 關於食物品的說明 在未帶來的食物中,因為沒有打開口腔的必要,所以沒有說"在危難時"。其他類似的情況也是如此。 "全手"是指手的一部分,即手指,就像在"手印"等中一樣,所以連一個手指也不應該放入口中。 關於食物品的說明結束。 關於嘶嘶聲品的說明 在巴利文中,"冷卻"是指受冷的痛苦。"像佛陀一樣"是一種諷刺的說法。因為看到某些人後就說"這個人就像佛陀一樣"。 "將手指放入口中食用是可以的"這句話,也表明將整隻手放入口中舔食的學習條款也沒有過失。這就是道理,也就是說,用手舀粥等,用嘴舔碗和舌頭也是可以的。因此,既然不允許舔沒有粥等的東西,
634.Vilīvacchattanti veṇupesikāhi kataṃ. Maṇḍalabaddhānīti dīghasalākāsu tiriyaṃ valayākārena salākaṃ ṭhapetvā suttehi baddhāni dīghañca tiriyañca ujukameva salākāyo ṭhapetvā daḷhabaddhāni ceva tiriyaṃ ṭhapetvā dīghadaṇḍakeheva saṅkocārahaṃ katvā sutteheva tiriyaṃ baddhāni. Tatthajātakadaṇḍakena katanti saha daṇḍakena chinnatālapaṇṇādīhi kataṃ. Chattapādukāyāti yasmiṃ chattadaṇḍakoṭiṃ pavesetvā chattaṃ ujukaṃ ṭhapetvā heṭṭhā chāyāya nisīdanti, tiṭṭhanti vā, tādise chattādhāre.
637.Cāpoti majjhe vaṅkakājadaṇḍasadisā dhanuvikati. Kodaṇḍoti viddhadaṇḍā dhanuvikati.
Surusuruvaggavaṇṇanā niṭṭhitā.
-
Pādukavaggavaṇṇanā
-
Sattamavagge rukkhato patitoti ekaṃ olambanasākhaṃ gahetvā patito. Pāḷiyāti attano ācārappakāsakaganthassa. Dhīratthūti dhī atthu, nindā hotūti attho. Vinipātanahetunāti vinipātanassa hetubhāvena. Tvanti upayogatthe paccattavacanaṃ, taṃ icceva vā pāṭho. Asmāti pāsāṇo.
649.Na kathetabbanti therena attano kaṅkhāṭṭhānassa pucchitattā vuttaṃ. Daharassa atthakosallaṃ ñātuṃ pucchitena uccāsane nisinnassa ācariyassa anuyogadānanayena vattuṃ vaṭṭati.
652.Kheḷena cettha siṅghāṇikāpi saṅgahitāti ettha udakagaṇḍusakaṃ katvā ucchukacavarādiñca mukheneva harituṃ udakesu chaḍḍetuṃ vaṭṭatīti daṭṭhabbaṃ. Sesaṃ sabbattha uttānameva.
Pādukavaggavaṇṇanā niṭṭhitā.
Sekhiyavaṇṇanānayo niṭṭhito.
- Adhikaraṇasamathesu ca idha vattabbaṃ natthi.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Bhikkhuvibhaṅgavaṇṇanānayo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Bhikkhunīvibhaṅgavaṇṇanā
-
Pārājikakaṇḍaṃ
-
Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā
-
Bhikkhunīvibhaṅge migāramātuyāti migāramātu, visākhāyāti attho. Pāḷiyaṃ 『『ehi bhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī』』ti idaṃ bhikkhuvibhaṅgapāḷiyā samadassanatthaṃ aṭṭhagarudhammappaṭiggahaṇena laddhūpasampadaṃ mahāpajāpatigotamiñceva tāya saha nikkhantā bhagavato āṇāya bhikkhūnaññeva santike ekatoupasampannā pañcasatasākiyāniyo ca sandhāya vuttaṃ. Tā hi bhagavatā ānandattherassa yācanāya pabbajjaṃ anujānantena 『『etha bhikkhuniyo, mama sāsane tumhepi pavisathā』』ti vuttā viya jātā. Sākiyāniyo eva saraṇasīlāni datvā kammavācāya upasampāditattā 『『tīhi saraṇagamanehi upasampannā』』ti vuttā. Na hi etāhi aññā ehibhikkhunibhāvādinā upasampannā nāma santi. Yaṃ pana therīgāthāsu bhaddāya kuṇḍalakesiyā –
『『Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;
『Ehi bhadde』ti maṃ avoca, sā me āsūpasampadā』』ti. (therīgā. 109) –
Vuttaṃ. Yañca apadānepi –
『『Āyācito tadā āha, 『ehi bhadde』ti nāyako;
Tadāhaṃ upasampannā, parittaṃ toyamaddasa』』nti. (apa. therī 2.
"編織的傘"是用竹條編織的。"環繞的"是指在長竹條上橫向放置竹條,用線綁住,既有長的也有橫的,竹條都是筆直的,用線緊緊綁住橫向的,並用長竹竿收縮。"用從樹上取下的竹竿製成的"是指與竹竿一起用從樹上折下的棕櫚葉等製成的。"傘和拖鞋"是指將傘柄插入其中,使傘保持直立,然後在陰涼處坐下或站立的那種傘架。 "弓"是中間彎曲像弓箭桿一樣的弓形物品。"箭"是帶有箭頭的弓。 關於嘶嘶聲品的說明結束。 關於拖鞋品的說明 在第七品中,"從樹上掉落"是指抓住一個垂下的樹枝而掉落。"根據我的論著"是指自己的論著。"愿羞愧"意思是愿受到責罵。"因為導致了墜落"是指成為導致墜落的原因。"你"是賓格的人稱代詞,或者也可以作為這樣的讀法。"這個"是指石頭。 "不應該說"是因為長老被問到自己的疑惑而說的。被問到年輕人的善巧時,應該以教導年輕人的方式對坐在高座上的老師說話。 在這裡,鼻涕也包括在內,應該理解為用水漱口,用嘴吐出糖渣等,然後倒入水中。其餘的都很明確。 關於拖鞋品的說明結束。 關於學習的內容已經完成。 在調解事件中,這裡沒有什麼需要說的。 如是完成了《清凈道論》中律藏註釋的疑惑消除。 比丘波羅提木叉註釋完成。 歸敬世尊、阿羅漢、正等覺者 比丘尼波羅提木叉註釋 波羅夷品 關於越膝學習條款的說明 在比丘尼波羅提木叉中,"迷耶羅之母"即指毗舍佉。在巴利文中,"來吧,比丘尼"是爲了與比丘波羅提木叉一致,通過接受八敬法獲得的受戒,指的是大波闥迦哥多彌以及與她一起出家的五百薩迦耶女。因為她們是在阿難長老的請求下,佛陀說"來吧,比丘尼,進入我的教法"而出家的。薩迦耶女們通過授予三皈依戒而受戒,所以說"三皈依而受戒"。因為除了這些,沒有其他人是通過"來吧,比丘尼"等方式受戒的。但在長老尼偈中,提到婆羅門女婆陀庫拉卡西亞說:"我屈膝叩拜,雙手合十,他說'來吧,賢妃',這就是我的受戒。"在阿波陀那中也說:"當時導師請求,'來吧,賢妃',於是我受戒,見到少量的水。"
3.44) –
Vuttaṃ. Tampi 『『ehi tvaṃ bhikkhunīnaṃ santike pabbajjaṃ, upasampadañca gaṇhāhī』』ti bhagavato āṇā upasampadāya kāraṇattā upasampadā ahosīti imamatthaṃ sandhāya vuttaṃ. Tathā hi vuttaṃ therīgāthāṭṭhakathāyaṃ 『『ehi bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbajja upasampajjassūti maṃ avaca āṇāpesi, sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosī』』ti (therīgā. aṭṭha. 111).
657.Sādhāraṇapārājikehīti methunādīhi catūhi. Tāni, pana aññāni ca sādhāraṇasikkhāpadāni yasmā bhikkhuvibhaṅge vuttanidānavatthādīsu eva sādhāraṇavasena paññattāni, pacchā pana tāni bhikkhunīnaṃ pātimokkhuddesaṃ anujānantena bhagavatā tāsaṃ sikkhāpaccakkhānābhāvena 『『yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyā』』tiādinā tadanurūpavasena parivattetvā asādhāraṇasikkhāpadehi saddhiṃ saṃsandetvā bhikkhunipātimokkhuddesavasena ekato saṅgahitāni. Yasmā ca nesaṃ bhikkhuvibhaṅge (pārā. 44 ādayo) vuttanayeneva sabbopi vinicchayo sakkā ñātuṃ, tasmā tāni vajjetvā asādhāraṇānaṃ eva idha vibhaṅgo vuttoti veditabbaṃ.
- Bhikkhūnaṃ 『『kāyasaṃsaggaṃ sādiyeyyā』』ti avatvā 『『samāpajjeyyā』』ti vuttattā 『『bhikkhu āpattiyā na kāretabbo』』ti vuttaṃ. Tabbahulanayenāti kiriyāsamuṭṭhānasseva bahulabhāvato, etena akiriyāsamuṭṭhānāpi ayaṃ āpatti hotīti dasseti. Kiñcāpi dasseti, mayaṃ panettha evaṃ takkayāma 『『kāyasaṃsaggakkhaṇe sādiyantiyā kiriyāya abhāvepi tato pubbe pavattitānaṃ paṭicchannaṭṭhānagamanaiṅgitākāradassanādikiriyānaṃ vaseneva kiriyāsamauṭṭhānameva, parehi magge kariyamānupakkamena niccalassa sādiyato sukkavissaṭṭhi viya pubbapayogābhāvepi vā tasmiññeva khaṇe parūpakkamena janiyamānāya attano kāyacalanādisaṅkhātāya kiriyāya, sā hi sādiyamānena tassā cittenāpi samuṭṭhitā kiriyā nāma hoti avāyamitvā parūpakkamena methunasādiyane viya, bhikkhūnaṃ pana parūpakkamajanitaṃ kiriyaṃ abbohārikaṃ katvā attanā kariyamānapayogavaseneva 『kāyasaṃsaggaṃ samāpajjeyyā』ti evaṃ visesetvāva sikkhāpadassa paññattattā sādiyamānepi na doso. Itarathā hi tabbahulanayenettha kiriyatte gayhamāne aññesampi kiriyākiriyasikkhāpadānaṃ kiriyattaggahaṇappasaṅgo siyā』』ti. Tasmā vīmaṃsitvā gahetabbaṃ. Sāti kiriyāsamuṭṭhānatā. Tathevāti kāyasaṃsaggarāgī eva.
Ubbhajāṇumaṇḍalikasikkhāpadavaṇṇanā niṭṭhitā.
-
Vajjapaṭicchādikasikkhāpadavaṇṇanā
-
Dutiye purimenātiādi sundarīnandāya vajjapaṭicchādane paññattataṃ sandhāya vuttaṃ. 『『Aṭṭhanna』』nti vuttattā vajjapaṭicchādanassāpi paṭicchādane pārājikamevāti daṭṭhabbaṃ. 『『Dhuraṃ nikkhittamatte』』ti vuttattā paṇṇattiṃ ajānantiyāpi 『『idaṃ vajjaṃ na pakāsessāmī』』ti chandena dhuraṃ nikkhepakkhaṇe pārājikanti daṭṭhabbaṃ. Taṃ pana paṭicchādanaṃ yasmā 『『pesalā ñatvā garahissantī』』ti bhayeneva hoti, bhayañca kodhacittasampayuttaṃ, tasmā idaṃ 『『dukkhavedana』』nti vuttaṃ. Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. pārājikakaṇḍa
3.44) - 這也是說,因為佛陀的命令是爲了受戒,所以她獲得了受戒。因此在長老尼偈的註釋中說:"他說'來吧,賢妃,去比丘尼的住處,在比丘尼們面前出家受戒',這是因為師尊的命令,所以我獲得了受戒。" "與波羅夷共通的"是指與交合等四種共通的。但是,因為其他的共通學習條款在比丘波羅提木叉中已經根據起因事件等一般地制定,後來佛陀允許比丘尼誦讀波羅提木叉時,爲了避免她們的違犯,以"若有比丘尼自願實行交合"等方式改變成適合比丘尼的,並與不共通的學習條款一起包括在比丘尼波羅提木叉中。因為它們的裁決可以根據比丘波羅提木叉(見第44條等)中說的方法完全瞭解,所以應該理解為這裡只說明瞭不共通的部分。 因為對比丘說"應該認可身體接觸",而不是說"應該實行",所以說"不應該使比丘犯過失"。"根據廣泛的方式"是指行為的產生是普遍的,這表明即使是不作為的產生,也會有這種過失。雖然如此說,但我們在這裡這樣推測:"在身體接觸的時候,即使沒有認可的行為,但之前發生的隱藏處的行動、暗示行為的顯示等行為,也是由於行為的產生;或者是,即使沒有先前的努力,但在那個時刻由於他人的攻擊而產生的自己的身體移動等行為,這種被認可的行為也是由心而產生的,就像先前的努力一樣;但對於比丘來說,將他人攻擊產生的行為視為無關緊要,僅僅是根據自己的努力而說'應該實行身體接觸',因此即使被認可也沒有過失。否則,如果在這裡將行為視為普遍的話,對於其他行為和不行為的學習條款,也會產生將行為視為普遍的問題。"因此,應該經過審慎考慮后再接受。"這就是行為的產生。"就是這樣"是指只有對身體接觸有貪愛。 關於越膝學習條款的說明結束。 關於隱藏過失學習條款的說明 在第二條中,"先前"等是指關於隱藏孫陀利南達的過失的制定。因為說"八種",所以應該理解隱藏過失的隱藏也是波羅夷。因為說"一旦放下責任",所以即使不知道規則,出於"我不會公開這個過失"的意圖而放下責任的時候,也是波羅夷。但是,因為這種隱藏是由於害怕"善良的人知道後會責罵",而害怕是與憤怒相關的,所以說是"痛苦的感受"。但在《要義闡釋》中說,
3.666) 『『kiñcāpi vajjapaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassitameva hotī』』ti evaṃ paṇṇattivītikkamacitteneva chādanaṃ domanassatte kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ paṇṇattivijānanaṃ vināpi āpajjitabbatova.
Vajjapaṭicchādikasikkhāpadavaṇṇanā niṭṭhitā.
-
Tatiyaṃ uttānameva.
-
Aṭṭhavatthukasikkhāpadavaṇṇanā
-
Catutthe lokassādasaṅkhātaṃ mittehi aññamaññaṃ kātabbaṃ santhavaṃ. Vuttamevatthaṃ pariyāyantarena dassetuṃ 『『kāyasaṃsaggarāgenā』』ti vuttaṃ.
Tissitthiyo methunaṃ taṃ na seveti yā tisso itthiyo, tāsu vuttaṃ taṃ methunaṃ na seveyya. Anariyapaṇḍaketi tayo anariye, tayo paṇḍake ca upasaṅkamitvā methunaṃ na seveti attho. Anariyāti cettha ubhatobyañjanakā adhippetā. Byañjanasminti attano vaccamukhamaggepi. Chedo eva chejjaṃ, pārājikaṃ.
Vaṇṇāvaṇṇoti dvīhi sukkavissaṭṭhi vuttā. Gamanuppādananti sañcarittaṃ. 『『Methunadhammassa pubbabhāgattā paccayo hotī』』ti iminā kāriyopacārena kāyasaṃsaggo methunadhammoti vuttoti dasseti. Sabbapadesūti saṅghāṭikaṇṇaggahaṇādipadesu. Kāyasaṃsaggarāgo, saussāhatā, aṭṭhamavatthussa pūraṇanti tīṇettha aṅgāni.
Aṭṭhavatthukasikkhāpadavaṇṇanā niṭṭhitā.
Pārājikavaṇṇanānayo niṭṭhito.
-
Saṅghādisesakaṇḍaṃ
-
Paṭhamasaṅghādisesasikkhāpadavaṇṇanā
3.666) 雖然隱藏過失是出於愛意,但由於違犯學習條款的心是伴有憂愁的,這就是說明了由於違犯規則的心而隱藏,即使沒有規則的認知也會犯。 關於隱藏過失學習條款的說明結束。 第三條很清楚。 關於八種事由學習條款的說明 在第四條中,所謂的"與世俗人的交往"是指與朋友之間應該進行的交往。爲了以另一種方式說明所說的意思,說"由於對身體接觸的貪愛"。 "三種女人不行淫"是指對於這三種女人,不應該行淫。"不正常的閹割者"是指去接近三種不正常的人和三種閹割者而不行淫。這裡的"不正常的"是指雙性人。"在身體上"也包括自己的排泄道。切斷就是應該切斷的,即波羅夷。 "美醜"是指兩種白濁液的流出。"引發行走"是指行為。"因為是淫慾的前兆,所以成為因緣"這句話,以行為的比喻說明了身體接觸就是淫慾。"在所有地方"是指抓衣角等地方。身體接觸的貪愛、興奮、滿足第八種事由,這三個是其中的要素。 關於八種事由學習條款的說明結束。 關於波羅夷的說明結束。 僧殘品 關於第一僧殘學習條款的說明
- Saṅghādisesakaṇḍe 『『dutiyassa ārocetī』』ti etthāpi dvīsupi aḍḍakārakesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti āha 『『eseva nayo』』ti.
Gatigatanti cirakālappavattaṃ. Āpattīti āpajjanaṃ. 『『Nissāraṇīya』』nti idaṃ kattuatthe siddhanti āha 『『nissāretī』』ti. Āpannaṃ bhikkhuniṃ saṅghato viyojeti, viyojanahetu hotīti attho.
Gīvāyevāti āṇattiyā abhāvato. Tesaṃ anatthakāmatāyāti 『『coro』』ti vuttaṃ mama vacanaṃ sutvā keci daṇḍissanti jīvitā voropessantīti evaṃ saññāya. Etena kevalaṃ bhayena vā parikkhāraggahaṇatthaṃ vā sahasā 『『coro』』ti vutte daṇḍitepi na dosoti dasseti. Rājapurisānañhi 『『coro aya』』nti uddissa kathane eva gīvā, bhikkhūnaṃ, pana ārāmikādīnaṃ vā sammukhā 『『asuko coro evamakāsī』』ti kenaci vuttavacanaṃ nissāya ārāmikādīsu rājapurisānaṃ vatvā daṇḍāpentesupi bhikkhussa na gīvā rājapurisānaṃ avuttattā. Yesañca vuttaṃ, tehi sayaṃ corassa adaṇḍitattāti gahetabbaṃ. 『『Tvaṃ etassa santakaṃ acchindā』』ti āṇattopi hi sace aññena acchindāpeti, āṇāpakassa anāpatti visaṅketattā. 『『Attano vacanakara』』nti idaṃ sāmīcivasena vuttaṃ. Vacanaṃ akarontānaṃ rājapurisānampi 『『iminā gahitaparikkhāraṃ āharāpehi, mā cassa daṇḍaṃ karohī』』ti uddissa vadantassāpi daṇḍe gahitepi na gīvā eva daṇḍaggahaṇassa paṭikkhittattā, 『『asukabhaṇḍaṃ avaharā』』ti āṇāpetvā vippaṭisāre uppanne puna paṭikkhipane (pārā. 121) viya.
Dāsādīnaṃ sampaṭicchane viya tadatthāya aḍḍakaraṇe bhikkhūnampi dukkaṭanti āha 『『akappiyaaḍḍo nāma na vaṭṭatī』』ti. Kenaci pana bhikkhunā khettādiatthāya vohārikānaṃ santikaṃ gantvā aḍḍe katepi taṃ khettādisampaṭicchane viya sabbesaṃ akappiyaṃ na hoti pubbe eva saṅghassa santakattā , bhikkhusseva pana payogavasena āpattiyo honti. Dāsādīnampi pana atthāya rakkhaṃ yācituṃ vohārikena puṭṭhena saṅghassa uppannaṃ kappiyakkamaṃ vattuṃ, ārāmikādīhi ca aḍḍaṃ kārāpetuñca vaṭṭati eva. Vihāravatthādikappiyaaḍḍaṃ pana bhikkhuno sayampi kātuṃ vaṭṭati.
Bhikkhunīnaṃ vuttoti rakkhaṃ yācantīnaṃ bhikkhunīnaṃ vutto uddissaanuddissavasena rakkhāyācanavinicchayo, na sabbo sikkhāpadavinicchayo asādhāraṇattā sikkhāpadassa. Tenāha 『『bhikkhunopī』』tiādi. Anākaḍḍhitāya aḍḍakaraṇaṃ, aḍḍapariyosānanti dve aṅgāni.
Paṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
-
Dutiyasaṅghādisesasikkhāpadavaṇṇanā
-
Pāḷiyaṃ dutiye mallagaṇabhaṭiputtagaṇādikantiādīsu mallarājūnaṃ gaṇo mallagaṇo. Bhaṭiputtā nāma keci gaṇarājāno, tesaṃ gaṇo. Keci pana 『『nārāyanabhattiko puññakāragaṇo mallagaṇo. Tathā kumārabhattiko ca gaṇo bhaṭiputtagaṇo』』tipi (sārattha. ṭī. saṃghādisesakaṇḍa 3.683) vadanti. Dhammagaṇoti sāsane, loke vā anekappakārapuññakārako gaṇo. Gandhavikatikārako gaṇo gandhikaseṇī. Pesakārādigaṇo dussikaseṇī. Kappagatikanti kappiyabhāvagataṃ, pabbajitapubbanti attho.
-
Pāḷiyaṃ vuṭṭhāpetīti upasampādeti. Akappagatampi pabbājentiyā dukkaṭanti vadanti. Khīṇāsavāyapi āpajjitabbato 『『ticitta』』nti vuttaṃ. Coritā, taṃ ñatvā ananuññātakāraṇā vuṭṭhāpananti dve aṅgāni.
Dutiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
- Tatiyasaṅghādisesasikkhāpadavaṇṇanā
在僧殘品中的"告訴第二個人"這裡,對於兩個共犯者,無論是哪一個告訴任何一個第二個人,都是這種意思。 "行為"指長期持續的行為。"過失"指犯過失。"應該驅逐"這個詞是用於表示行為者的意思,即"驅逐"。將犯有過失的比丘從僧團中分離,這就是分離的原因。 "僅僅是脖子"是因為沒有命令。"對他們無益"是說,聽到我說"盜賊"這句話后,有人會認為會因此受到懲罰或被殺害。這表明,僅僅由於恐懼或爲了獲取物品而急忙說"盜賊"的,即使受到懲罰也沒有過失。因為對於國王的人員來說,即使有人說"這個人是盜賊",也僅僅是說了脖子,而不是對比丘或寺院工人等說"某某人是盜賊"而讓國王的人員懲罰他們,因為國王的人員沒有聽從自己的話。而對於那些被說的人,因為他們自己沒有受到盜賊的懲罰,所以應該這樣理解。即使有人命令說"你拿走了他的東西",如果是別人執行的,對於發出命令的人來說,因為沒有約定,所以沒有過失。"服從他的話"這是用恭敬的方式說的。即使國王的人員說"拿走那個人的東西,不要懲罰他",如果他們真的懲罰了,對於發出命令的人來說,因為命令中沒有包括懲罰,所以也沒有過失,就像之前提到的對違背命令的人的責備一樣。 像對待奴隸等一樣接受,為此而進行交易,對於比丘來說也是過失,所以說"不允許非法的交易"。但是,如果有比丘為田地等事項去見商人,即使進行了交易,這不像接受奴隸等那樣是非法的,因為之前就屬於僧團,只是由於比丘的行為而產生過失。但是,爲了奴隸等求保護,如果被商人詢問,可以說僧團的合法做法,並且也可以讓寺院工人等進行交易。而比丘自己進行寺院財產等的合法交易是允許的。 "對比丘尼說的"是指對求保護的比丘尼說的,根據是否被指定而有不同的保護求助的裁決,而不是對所有學習條款的裁決,因為學習條款不是共同的。因此說"對比丘尼也是如此"等。未經指定而進行交易,交易的結束,這兩個是其中的要素。 關於第一僧殘學習條款的說明結束。 關於第二僧殘學習條款的說明 在巴利文中的第二條中,"摩羅人的集團"等中,摩羅人的集團是指摩羅國王的集團。"婆提子"是指某些集團的領袖,他們的集團。有人說,"奉奈羅延的集團是功德集團,同樣'王子奉'的集團也是婆提子集團"。"法集團"是指在教法或世間做各種功德的集團。"香料商人集團"是指香料商人集團。"織工等集團"是指織工集團。"獲得許可"是指獲得出家的許可。 在巴利文中,"使出家"是指授予比丘尼戒。即使為未獲得許可的人出家,也是過失。即使是阿羅漢,也會犯這種過失,所以說"三心"。偷盜,知道后未經允許而出家,這兩個是其中的要素。 關於第二僧殘學習條款的說明結束。 關於第三僧殘學習條款的說明
- Tatiye parikkhepaṃ atikkāmentiyāti gāmantarassa parikkhepaṃ atikkāmentiyā. 『『Gāmantaraṃ gaccheyyā』』ti hi vuttaṃ. Vikālagāmappavesanasikkhāpade viya 『『aparikkhittassa upacāraṃ okkamantiyā』』ti avatvā 『『atikkāmentiyā』』ti pāḷiyaṃ vuttattā gāmaṃ pavisantiyā gharūpacāre ṭhitassa dutiyaleḍḍupātasaṅkhātassa upacārassa atikkamo nāma paṭhamaleḍḍupātaṭṭhānasaṅkhātassa parikkhepārahaṭṭhānassa atikkamo evāti āha 『『parikkhepārahaṭṭhānaṃ ekena pādena atikkamatī』』ti.
Majjheti gāmamajjhe. Pacchāti aparakāle. 『『Catugāmasādhāraṇattā』』ti iminā vihārato catūsu gāmesu yattha katthaci pavisituṃ vaṭṭatīti ettha kāraṇamāha.
Paratīrameva akkamantiyāti nadiṃ anotaritvā orimatīrato laṅghitvā vā ākāsādinā vā paratīrameva atikkāmentiyā. Orimatīrameva āgacchati, āpattīti pāragamanāya otiṇṇattā vuttaṃ.
Tādise araññeti indakhīlato bahibhāvalakkhaṇe araññe. 『『Tenevā』』tiādinā dassanūpacāre virahite savanūpacārassa vijjamānattepi āpatti hotīti dasseti. Aññaṃ maggaṃ gaṇhātīti maggamūḷhattā gaṇhāti, na dutiyikaṃ ohiyituṃ. Tasmā anāpatti. Anantarāyena ekabhāvo, anāpadāya gāmantaragamanādīsu ekanti dve aṅgāni.
Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
-
Catutthasaṅghādisesasikkhāpadavaṇṇanā
-
Catutthe kārakagaṇassāti imassa kammaṃ kātabbanti yehi sanniṭṭhānaṃ kataṃ, te sandhāya vuttaṃ. Kammavācakkhaṇe sahaṭhiteti keci. Netthāravatteti nittharaṇahetumhi vatte.
-
Pāḷiyaṃ asante kārakasaṅgheti ettha vijjamānaṃ sudūrampi gantvā āpucchitabbaṃ . Antarāye pana sati sammā vattantaṃ osāretuṃ vaṭṭatīti. Dhammakammena ukkhittatā, ananuññātakāraṇā osāraṇanti dve aṅgāni.
Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
-
Pañcamasaṅghādisesasikkhāpadavaṇṇanā
-
Pañcame tanti mahāaṭṭhakathāyaṃ avacanaṃ 『『anavassutoti jānantī paṭiggaṇhātī』』tiādi pāḷiyā sameti. Ubhato avassutabhāvo, udakadantaponato aññaṃ sahatthā gahetvā ajjhoharaṇanti dve aṅgāni.
Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
-
Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā
-
Chaṭṭhe paṭiggaho tena na vijjatīti teneva 『『na detī』』ti vuttakāraṇena uyyojitāya hatthato itarāya paṭiggahopi natthi. Paribhogapaccayāti uyyojitāya bhojanapariyosānapaccayāti attho. Manussapurisassa avassutatā, taṃ ñatvā ananuññātakāraṇā uyyojanā, tena itarissā gahetvā bhojanapariyosānanti tīṇi aṅgāni.
Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.
709-727. Sattamato yāvadasamapariyosānāni uttānāneva.
Saṅghādisesavaṇṇanānayo niṭṭhito.
-
Nissaggiyakaṇḍaṃ
-
Dutiyanissaggiyādipācittiyasikkhāpadavaṇṇanā
-
Nissaggiyesupi paṭhamaṃ uttānameva.
-
Dutiye ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ, nissaṭṭhaṃ paṭilabhitvāpi yaṃ uddissa dāyakehi dinnaṃ, tattheva dātabbaṃ. Tenāha 『『yathādāneyeva upanetabba』』nti. Akālacīvaratā, taṃ ñatvā kālacīvaranti lesena bhājāpanaṃ, paṭilābhoti tīṇi aṅgāni.
-
Tatiye metanti mamevetaṃ cīvaraṃ. Upasampannatā, parivattitavikappanupagacīvarassa sakasaññāya acchindanādīti dve aṅgāni.
748-
在第三條中,"超越界限"是指超越村落外圍的界限。因為說"應該去村落外"。與"進入村落時間不適當"的學習條款不同,這裡沒有說"進入未圍繞的村落範圍",而是說"超越",所以是指超越村落的圍繞範圍,也就是超越第一投擲距離範圍內的地方。 "中間"是指村落中間。"之後"是指稍後。"因為與四個村落共通"這說明,從寺院出發,可以進入四個村落的任何地方。 "只是越過對岸"是指不進入河中,而是從此岸越過到對岸。"來到此岸"是因為已經進入對岸,所以說有過失。 "在這樣的森林中"是指遠離柱子的森林。"因此"等說明,即使沒有視線接觸,但有聽覺接觸也會有過失。"拿另一條路"是因為迷路,所以拿,而不是放棄第二條路。因此沒有過失。沒有障礙的單一,不受危險的進入村落等,這兩個是其中的要素。 關於第三僧殘學習條款的說明結束。 關於第四僧殘學習條款的說明 在第四條中,"犯罪集團"是指由他們做出決定的。有人說是在作法時並肩而立。"在處理中"是指在處理事項時。 在巴利文中的"沒有犯罪集團"是指即使很遠也要請示。但如果有障礙,可以適當地處理。被法律處罰的驅逐,未經允許的原因的驅逐,這兩個是其中的要素。 關於第四僧殘學習條款的說明結束。 關於第五僧殘學習條款的說明 在第五條中,"這個"是指大註釋中沒有說的"知道無污染而接受"等巴利文。雙方無污染的狀態,從水中取出牙籤以外的東西自己拿取,這兩個是其中的要素。 關於第五僧殘學習條款的說明結束。 關於第六僧殘學習條款的說明 在第六條中,因為那個人被遣走,所以她手中沒有接受。"由於食用的原因"是指被遣走的人食用的原因。男子的無污染,知道后未經允許而遣走,由此另一個人接受並食用,這三個是其中的要素。 關於第六僧殘學習條款的說明結束。 709-727. 從第七條到第十條結束都很清楚。 關於僧殘的說明結束。 應舍品 關於第二應舍波逸提學習條款的說明 在應舍中,第一條也很清楚。 在第二條中,"給予尊者"是指已經捨棄而獲得的。雖然已經捨棄而獲得,但是應該給予原本打算給予的人。因此說"應該帶到原處"。未得到適當時間的衣服,知道后以小部分讓他拿,獲得,這三個是其中的要素。 在第三條中,"這是我的"是指這件衣服是我的。已經受戒,對可以交換的衣服自認為是自己的而不放棄,這兩個是其中的要素。 748-
-
Catutthe āhaṭasappiṃ datvāti attano datvā. Yamakaṃ pacitabbanti sappiñca telañca ekato pacitabbaṃ. Lesena gahetukāmatā, aññassa viññatti, paṭilābhoti tīṇi aṅgāni.
-
Pañcame sāti thullanandā. Ayanti sikkhamānā. Cetāpetvāti jānāpetvāti idha vuttaṃ, mātikāṭṭhakathāyaṃ pana 『『attano kappiyabhaṇḍena 『idaṃ nāma āharā』ti aññaṃ parivattāpetvā』』ti (kaṅkhā. aṭṭha. aññacetāpanasikkhāpadavaṇṇanā) vuttaṃ.
-
Chaṭṭhe pāvārikassāti dussavāṇijakassa.
-
Sattame saññācitakenāti sayaṃ yācitakenapīti attho.
769-789. Aṭṭhamato yāvadvādasamā uttānameva.
Nissaggiyavaṇṇanānayo niṭṭhito.
-
Pācittiyakaṇḍaṃ
-
Lasuṇavaggo
-
Paṭhamalasuṇādisikkhāpadavaṇṇanā
-
Pācittiyesu lasuṇavaggassa paṭhame badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā tehi kattabbabyañjanavikati. Āmakamāgadhalasuṇañceva, ajjhoharaṇañcāti dve aṅgāni.
799-812. Dutiyādīni uttānatthāni.
- Chaṭṭhe pāḷiyaṃ āsumbhitvāti pātetvā.
817.Dadhimatthūti dadhimhi pasannodakaṃ. Rasakhīrādīnanti maṃsarasakhīrādīnaṃ. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti dve aṅgāni.
-
Sattame aviññattiyā laddhanti attano viññattiṃ vinā laddhaṃ. Pubbāparaviruddhanti sayaṃ karaṇe pācittiyanti idaṃ kārāpane dukkaṭavacanena virujjhanaṃ sandhāya vuttaṃ. Tenāha 『『na hī』』tiādi, 『『aviññattiyā laddha』』ntiādivacanena vā virujjhanaṃ sandhāya vuttaṃ. Aññāya viññattipi hi imissā aviññattiyā laddhamevāti. Āmakadhaññaviññāpanādi, taṃ bhajjanādinā ajjhoharaṇanti dve aṅgāni.
-
Aṭṭhame nibbiṭṭhoti laddho. Keṇīti rañño dātabbo āyo, āyuppattiṭṭhānanti attho . Tenāha 『『ekaṃ ṭhānantara』』ntiādi. Ṭhānantaranti ca gāmajanapadāṇāyattaṃ. Vaḷañjiyamānatirokuṭṭāditā, anapaloketvā uccārādīnaṃ chaḍḍanādīti dve aṅgāni.
-
Navame 『『matthakacchinnanāḷikerampī』』ti vuttattā haritūpari chaḍḍanameva paṭikkhittaṃ. Tenāha 『『anikkhittabījesū』』tiādi. Yattha ca chaḍḍetuṃ vaṭṭati, tattha harite vaccādiṃ kātumpi vaṭṭati eva. Sabbesanti bhikkhubhikkhunīnaṃ.
836-7. Dasame tesaṃyevāti yesaṃ niccaṃ passati. Ārāme ṭhatvāti ṭhitanisannaṭṭhāne eva ṭhatvā samantato gīvaṃ parivattetvāpi passati, anāpatti. Ṭhitaṭṭhānato gantvā passituṃ na vaṭṭati. Keci pana 『『vaṭṭatī』』ti vadanti. Taṃ pana 『『dassanāya gaccheyya, pācittiya』』nti sāmaññato gamanassa paṭikkhittattā, anāpattiyampi gamanāya avuttattā ca na gahetabbaṃ. Naccāditā, ananuññātakāraṇā gamanaṃ, dassanādi cāti tīṇi aṅgāni.
Niṭṭhito lasuṇavaggo paṭhamo.
-
Andhakāravaggo
-
Paṭhamādisikkhāpadavaṇṇanā
-
Dutiyavaggassa paṭhame dāne vāti dānanimittaṃ. Rattandhakāre purisassa hatthapāse ṭhānādi, rahopekkhā, sahāyābhāvoti tīṇi aṅgāni.
842-850. Dutiyādīni uttānāni.
- Pañcame pallaṅkassa anokāseti ūrubaddhāsanassa appahonake. Purebhattaṃ antaraghare pallaṅkappahonakāsane nisajjā, ananuññātakāraṇā anāpucchā vuttaparicchedātikkamoti dve aṅgāni.
860-879. Chaṭṭhādīni uttānāni.
Niṭṭhito andhakāravaggo dutiyo.
-
Naggavaggo
-
Paṭhamādisikkhāpadavaṇṇanā
883-887. Tatiyavaggassa paṭhamadutiyāni uttānāni.
在第四條中,「給予已獲得的酥油」是指自己給予的。說「應該將酥油和油混合在一起煮」,是指應該將酥油和油一起煮。爲了能夠輕鬆拿取,另有說明,獲得是指這三項。 在第五條中,「是指大闊的」。「是」是指正在學習的。「使其知曉」是指讓其知曉,在這裡說的是,然而在註釋中說「通過自己的可接受物品『這是我所拿的』而讓他人轉交」,這在(疑問集. 八. 其他知曉的學習條款說明)中提到。 在第六條中,「是指無賴商人」。 在第七條中,「是指通過請求而獲得的」。 769-789. 從第八條到第十二條的內容都很清楚。 關於應舍的說明結束。 關於波逸提品 大蒜品 關於第一大蒜等學習條款的說明 在波逸提中,大蒜品的第一條是指將名為「巴達果」的乾果製成調味品。包括「阿摩卡大蒜」和「接受」的兩個要素。 799-812. 第二條及其後各條的內容都很清楚。 在第六條中,巴利文中說「通過放置」。 「在牛奶中」是指在牛奶中放入清水。「肉汁等」是指肉汁和其他肉類的汁液。關於正在用餐的比丘的手和飲水或清洗的地方,這兩個是其中的要素。 在第七條中,「在沒有知曉的情況下獲得」,是指在沒有自己知曉的情況下獲得的。「與先前相反」是指在自我行為中違反波逸提的內容,這裡用不當言辭說明了相反的情況。因此說「不是的」等等,是指「在沒有知曉的情況下獲得」的話,也是在說明相反的情況。即使是通過他人知曉的,這也是在沒有知曉的情況下獲得的。關於阿摩卡糧食的知曉等,這兩個是其中的要素。 在第八條中,「被放置」是指被接受的。「給國王」的意思是指應給予國王的禮物,關於位置的規定。因此說「在某個地方之後」等等。位置的順序是指村莊和城市的順序。關於不看而拋棄的,拋棄的聲音等,這兩個是其中的要素。 在第九條中,「因為提到『頭頂的水葫蘆』」,所以放棄綠色的已經被禁止。因此說「沒有放棄的種子」。在可以放棄的地方,也可以放棄綠色的蔬菜等。所有的都是指比丘和比丘尼。 836-837. 在第十條中,「就是那些」,是指那些經常看到的。站在園中,站在固定的地方,環顧四周,即使是這樣也沒有過失。從站立的地方去看是不允許的。不過有人說「是允許的」。但是因為「爲了看而去,屬於波逸提」,所以禁止了去的行為,即使是沒有過失的去也不被認可。關於舞蹈等,未經允許而去看,和看等,這三個是其中的要素。 關於大蒜品的第一條結束。 關於黑暗品 關於第一條的學習條款的說明 在第二條中,「關於施捨」是指施捨的原因。在黑暗的夜晚,站在男人的手和腳的位置,隱蔽的地方,和缺少伴侶的狀態,這三個是其中的要素。 842-850. 第二條及其後各條的內容都很清楚。 在第五條中,「不移動的座位」是指不移動的坐墊。早飯後在房間內坐墊上坐著,未經允許而不詢問,違反了規定,這兩個是其中的要素。 860-879. 第六條及其後各條的內容都很清楚。 關於黑暗品的第二條結束。 關於裸體品 關於第一條的學習條款的說明 883-887. 在第三條中,第一和第二條的內容都很清楚。
-
Tatiye visibbetvāti vijaṭetvā. Dhuraṃ nikkhittamatteti visibbanadivasato pañca divase atikkāmetvā dhuraṃ nikkhittamatte. Antopañcāhe pana dhuranikkhepepi anāpatti eva 『『aññatra catūhapañcāhā』』ti vuttattā . Upasampannāya cīvaraṃ sibbanatthāya visibbetvā pañcahātikkamo, ananuññātakāraṇā dhuranikkhepoti dve aṅgāni.
-
Catutthe pañcannaṃ cīvarānaṃ aparivattanaṃ, ananuññātakāraṇā pañcāhātikkamoti dve aṅgāni.
-
Pañcamaṃ uttānameva.
-
Chaṭṭhe vikappanupagassa saṅghe pariṇatatā, vinā ānisaṃsadassanena antarāyakaraṇanti dve aṅgāni.
-
Sattamaṃ uttānameva.
-
Aṭṭhame kumbhathūṇaṃ nāma kumbhasaddo, tena kīḷantīti kumbhathūṇikā. Tenāha 『『ghaṭakena kīḷanakā』』ti. Dīghanikāyaṭṭhakathāyaṃ pana 『『caturassaambaṇakatāḷa』』nti vuttaṃ. Tañhi rukkhasārādimayaṃ antochiddaṃ catūsu passesu cammonaddhaṃ vāditabhaṇḍaṃ, yaṃ 『『bimbisaka』』ntipi vuccati, taṃ vādentāpi kumbhathūṇikā. Tenāha 『『bimbisakavāditakātipi vadantī』』ti.
-
Pāḷiyaṃ kappakatanti kappakataṃ nivāsanapārupanūpagaṃ. Samaṇacīvaratā, ananuññātānaṃ dānanti dve aṅgāni.
921-931. Navamadasamāni uttānāneva.
Niṭṭhito naggavaggo tatiyo.
-
Tuvaṭṭavaggo
-
Dasamasikkhāpadavaṇṇanā
-
Tuvaṭṭavaggassa dasame cārikāya apakkamanaṃ paṇṇattivajjameva. Paṇṇattivijānanacittena sacittakataṃ sandhāya panettha 『『lokavajja』』nti daṭṭhabbaṃ. Sesaṃ sabbattha uttānameva.
Niṭṭhito tuvaṭṭavaggo catuttho.
-
Cittāgāravaggo
-
Paṭhamādisikkhāpadavaṇṇanā
-
Cittāgāravaggassa paṭhame pāṭekkā āpattiyoti gīvāya parivattanappayogagaṇanāya.
-
Navame hatthiādīsu sippa-saddo paccekaṃ yojetabbo, tathā āthabbaṇādīsu manta-saddo. Tattha āthabbaṇamanto nāma āthabbaṇavedavihito parūpaghātakaro manto. Khīlanamanto nāma verimāraṇatthāya sāradārumayaṃ khīlaṃ mantetvā pathaviyaṃ ākoṭanamanto. Agadappayogo visappayojanaṃ. Nāgamaṇḍalanti sappānaṃ pavesanivāraṇatthaṃ maṇḍalabandhamanto. Sesaṃ sabbattha uttānameva.
Niṭṭhito cittāgāravaggo pañcamo.
1025-1116. Ārāmavagge , gabbhinivagge ca sabbaṃ uttānameva.
-
Kumāribhūtavaggo
-
Paṭhamādisikkhāpadavaṇṇanā
-
Aṭṭhamavaggassa paṭhame sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge (pāci. 1067 ādayo) sabbapaṭhamaṃ vuttā dve. Sikkhamānā icceva vattabbāti sammutikammādīsu aññathā vutte kammaṃ kuppatīti adhippāyo.
-
Ekādasame pārivāsiyena chandadānenāti parivutthena navikappavutthena vigatena chandadānenāti attho, chandavissajjanamattena vā.
在第三條中,"鬆開"是指解開。"一旦放下責任"是指從縫製衣服的那天起超過五天後放下責任。但是在五天內放下責任也沒有過失,因為說"除了四天或五天"。對於已受戒的人,爲了縫製衣服而鬆開,超過五天,未經允許而放下責任,這兩個是其中的要素。 在第四條中,不交換五件衣服,未經允許而超過五天,這兩個是其中的要素。 第五條很清楚。 在第六條中,對可以交換的僧團產生依戀,沒有看到利益而造成障礙,這兩個是其中的要素。 第七條很清楚。 在第八條中,"陶罐架"是指陶罐的聲音,因此玩陶罐架。因此說"玩陶罐"。但在《長部註釋》中說"四角的竹架"。這是用樹枝等製成的中空的四角架子,可以發出聲音,也稱為"bimbisaka"。因此說"也稱為發出聲音的竹架"。 在巴利文中,"經過染色"是指適合穿著和披覆的染色。具有沙門服飾,給予未經允許的人,這兩個是其中的要素。 921-931. 第九條到第十條都很清楚。 關於裸體品的第三條結束。 關於擁擠品 關於第十條的說明 在擁擠品的第十條中,離開經行只是違犯規定。但這裡應該理解為"違犯世俗"是指出于知道規定而自己做的。其餘的都很清楚。 關於擁擠品的第四條結束。 關於木屋品 關於第一條的說明 在木屋品的第一條中,"單獨犯過失"是指因為扭動脖子而計算。 在第九條中,在象等技藝中,應該單獨連線"技藝"一詞,同樣在阿塔婆陀等中,應該單獨連線"咒語"一詞。其中,阿塔婆陀咒語是根據阿塔婆陀吠陀制定的傷害他人的咒語。"釘子咒"是爲了殺害敵人而用木製釘子施加咒語打入地面。"毒藥應用"是指施加毒藥。"蛇曼荼羅"是爲了防止蛇進入而畫的曼荼羅咒。其餘的都很清楚。 關於木屋品的第五條結束。 1025-1116. 在園林品和懷孕品中,全部內容都很清楚。 關於未婚女品 關於第一條的說明 在第八品的第一條中,首先提到的是兩個大學習尼。在懷孕品(見波逸提1067等)中首次提到的就是這兩個。應該說是"學習尼",因為如果在授予同意等儀式中說其他的,則行為會失效。 在第十一條中,"由已離去的"是指已離去的、已經過去九個月的人,通過給予同意而離去,或僅僅通過放棄同意。
1168.『『Vuṭṭhitāyā』』ti etena 『『idāni kammaṃ na karissāmā』』ti dhuraṃ nikkhipitvā kāyena avuṭṭhahitvā nisinnāyapi parisāya kammaṃ kātuṃ na vaṭṭatīti dasseti. Tenāha 『『chandaṃ avissajjetvā avuṭṭhitāyā』』ti. Pāḷiyaṃ pana 『『anāpatti avuṭṭhitāya parisāyā』』ti sāmaññato vuttattā , uposathakkhandhake ca 『『na, bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāyā』』ti (mahāva. 183) vuttattā, tadaṭṭhakathāyampi 『『pārivāsiyapārisuddhidānaṃ nāma parisāya vuṭṭhitakālato paṭṭhāya na vaṭṭati, avuṭṭhitāya pana vaṭṭatī』』ti (mahāva. aṭṭha. 183) vuttattā ca 『『kammaṃ na karissāmī』』ti dhuraṃ nikkhipitvā nisinnāyapi kammaṃ kātuṃ vaṭṭatīti gahetabbaṃ. Sesaṃ uttānameva.
Niṭṭhito kumāribhūtavaggo aṭṭhamo.
- Chattavaggo uttāno eva.
Khuddakavaṇṇanānayo niṭṭhito.
- Pāṭidesanīyakaṇḍaṃ
Pāṭidesanīyasikkhāpadavaṇṇanā
- Pāṭidesanīyādīsu pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu.
Sattādhikaraṇavhayāti sattādhikaraṇasamathanāmakā. Taṃ atthavinicchayaṃ tādisaṃyeva yasmā vidū vadantīti attho. Yathā niṭṭhitāti sambandho. Sabbāsavapahanti sabbāsavavighātakaṃ arahattamaggaṃ. Passantu nibbutinti maggañāṇena nibbānaṃ sacchikarontu, pappontūti vā pāṭho. Tattha nibbutinti khandhaparinibbānaṃ gahetabbaṃ.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Bhikkhunīvibhaṅgavaṇṇanānayo niṭṭhito.
Ubhatovibhaṅgaṭṭhakathāvaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Mahāvaggavaṇṇanā
- Mahākhandhako
Bodhikathāvaṇṇanā
Mahāvagge ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Yaṃ khandhakaṃ saṅgāyiṃsūti sambandho. Khandhānaṃ samūho, khandhānaṃ vā pakāsanato khandhako. Khandhāti cettha pabbajjādicārittavārittasikkhāpadapaññattisamūho adhippeto. Padabhājanīye yesaṃ padānaṃ atthā yehi aṭṭhakathānayehi pakāsitāti yojanā. Atha vā ye atthāti yojetabbaṃ. Hi-saddo cettha padapūraṇe daṭṭhabbo.
「在『已離開』時,這表明『現在我不想做任何事情』,放下責任后,雖然坐著,但不應在聚會中做任何事情。因此說『在未放下責任的情況下已離開』。而在巴利文中說『在未放下責任的聚會中』是一般性描述,在《戒律集》中也說『比丘們,除了在未離開的聚會中,不能進行任何關於比丘聚會的儀式』(大部. 183),在該註釋中也說『在比丘聚會的清凈中,離開后不允許,但在未離開的情況下是允許的』(大部. 註釋. 183),因此說『我不想做任何事情』時,即使放下責任而坐著,也應當做事情,這一點應當理解。其餘的都很清楚。 關於未婚女品的第八條結束。 關於傘品的內容都很清楚。 關於小部的說明結束。 關於教導品 關於教導的學習條款的說明 在教導等中,巴利文中說「在未來的酥油等中」。 「七種相關的事情」是指七種相關的事情的解決。這個意思是因為智者們這樣說的。因此說「如同已完成的」是指相關的關係。能夠消除所有的煩惱,能夠消滅所有的煩惱的阿羅漢道。愿他們通過道的智慧而證得涅槃,或「愿他們證得涅槃」是指的意思。在那裡「涅槃」應理解為五蘊的滅盡。 這是《普遍清凈戒律註釋》中關於消除疑惑的部分。 關於比丘的分類的說明結束。 關於兩者分類的註釋說明結束。 向那位具足正智的、無上的、完全覺悟的佛陀致敬。 關於大部的說明 關於大部的內容 關於覺悟的說明 在大部中提到的兩個戒律的內容,即兩個戒律的分類。說「我們所彙集的戒律」是指的關係。戒律的集體,或是對戒律的表述。這裡的「戒律」是指出家等的戒律、行為、學習條款的集合。關於詞句的意義,是指那些詞句的意義通過註釋而被闡明。或者說「那些意義」是指應當理解的內容。在這裡的「hi」字應在詞句的補充中被理解。
1.Visesakāraṇanti 『『yena samayena āyasmato sāriputtattherassa sikkhāpadapaññattiyācanahetubhūto parivitakko udapādi, tena samayenā』』tiādinā vuttakāraṇaṃ viya visesakāraṇaṃ bhummavacananivattanakakāraṇanti attho. Etassāti abhisambodhito paṭṭhāya satthu cariyāvibhāvanassa vinayapaññattiyaṃ kiṃ payojanaṃ? Yadi visesakāraṇaṃ natthīti adhippāyo. Nidānadassanaṃ payojananti yojanā. Nidānanticettha sikkhāpadapaññattihetubhūtaṃ vatthupuggalādikāraṇaṃ adhippetaṃ, na paññattiṭṭhānameva. Tenāha 『『yā hī』』tiādi.
Uruvelāyanti ettha uru-saddo mahantavācī. Velā-saddo tīrapariyāyo. Unnatattādinā velā viya velā. Uru mahantī velā uruvelā, tassaṃ. Tenāha 『『mahāvelāya』』ntiādi. Mariyādāti sīlādiguṇasīmā. Pattapuṭenāti tālādīnaṃ paṇṇapuṭena.
『『Paṭhamābhisambuddho』』ti anunāsikalopenāyaṃ niddesoti āha 『『paṭhamaṃ abhisambuddho』』ti. Paṭhamanti ca bhāvanapuṃsakaniddeso. Tasmā abhisambuddho hutvā sabbapaṭhamaṃ bodhirukkhamūle viharatīti yojanā daṭṭhabbā.
Pāḷiyaṃ atha khoti ettha athāti etasmiṃ samayeti attho anekatthattā nipātānaṃ. Sattāhanti accantasaṃyoge etaṃ upayogavacanaṃ. Atha khoti adhikārantaradassane nipāto. Tena vimuttisukhapaṭisaṃvedanaṃ pahāya paṭiccasamuppādamanasikāre adhikatabhāvaṃ dasseti. Paṭiccāti paṭimukhaṃ gantvā, aññamaññaṃ apekkhitvāti attho. Etena kāraṇabahutā dassitā. Sahiteti kāriyabahutā. Anulomanti bhāvanapuṃsakaniddeso. Svevāti so eva paccayākāro. Purimanayena vā vuttoti 『『avijjāpaccayā saṅkhārā』』tiādinā nayena vutto paccayākāro. Pavattiyāti saṃsārappavattiyā.
Pāḷiyaṃ 『『avijjāpaccayā』』tiādīsu dukkhādīsu aññāṇaṃ avijjā. Lokiyakusalākusalacetanā saṅkhārā. Lokiyavipākameva viññāṇaṃ. Lokiyavedanādikkhandhattayaṃ nāmaṃ, bhūtupādāyabhedaṃ rūpaṃ. Pasādaviññāṇabhedaṃ saḷāyatanaṃ. Vipākabhūto sabbo phasso, vedanā ca. Rāgo taṇhā. Balavarāgo, tividhā ca diṭṭhi upādānaṃ. Bhavo pana duvidho kammabhavo, upapattibhavo ca. Tattha kammabhavo sāsavakusalākusalacetanāva, upapattibhavo upādinnakakkhandhā. Tesaṃ upapatti jāti. Pāko jarā. Bhedo maraṇaṃ. Te eva nissāya socanaṃ soko. Kandanaṃ paridevo. Dukkhaṃ kāyikaṃ. Domanassaṃ cetasikaṃ. Ativiya soko upāyāso.
Paccekañca sambhavati-saddo yojetabbo. Tenāha 『『iminā nayenā』』tiādi. 『『Dukkharāsissā』』ti iminā na sattassa. Nāpi subhasukhādīnanti dasseti.
特殊原因是指"當尊者舍利弗長老獲得學習條款的請求時,那時候..."等所說的原因,就是特殊的原因,是爲了消除地方性的說法。這對於從證悟開始直到說明教主行為的戒律制定,有什麼目的呢?如果沒有特殊原因的話,這就是其意思。"看到緣起"是指目的。這裡的"緣起"是指構成學習條款制定的對象、人物等原因,而不是僅指制定的場所。因此說"因為..."等。 在這裡,詞"烏魯韋拉"中,"烏魯"一詞表示大。"韋拉"一詞表示岸邊。因為高大等原因,像岸邊一樣。大而廣闊的岸邊就是烏魯韋拉,在那裡。因此說"大岸邊"等。"界限"是指戒律等德行的界限。"用葉子做的容器"是指用椰子葉等做成的容器。 "首先證悟"是省去了元音鼻音而說的,因此說"首先證悟"。"首先"是中性名詞的表達。因此應理解為,成就正覺之後,首先在菩提樹下居住。 在巴利文中的"然後"一詞,根據語境可以理解為"在這個時候"。"七天"是表示絕對性的處格。"然後"是表示另一個情況的詞。因此表示放棄對解脫樂的感受,專注于緣起,這種情況更加突出。"依賴"是指互相依賴。"順應"是中性名詞的表達。"就是"指同樣的因緣性。或者說,是用之前的方式所說的因緣性。"流轉"是指輪迴的流轉。 在巴利文中的"由於無明"等,無知就是無明。有善惡的意願就是行。單純的善惡果報就是識。有名色、六處、觸、受就是名色。慾望就是愛。強烈的慾望和三種見就是取。有分為業有和生有。其中,業有就是有漏的善惡意願,生有就是所取的五蘊。它們的生起就是生。衰老就是老。死就是死亡。依靠它們而悲傷就是憂。哭泣就是悲嘆。身體的痛苦就是苦。心理的痛苦就是憂愁。極度的悲傷就是絕望。 每個詞都應該連線。因此說"用這種方式"等。"痛苦的集合"這樣說,不是指有情。也不是指善惡等。
Haveti byattanti imasmiṃ atthe nipāto. 『『Anulomapaccayākārapaṭivedhasādhakā bodhipakkhiyadhammā』』ti idaṃ paṭhamavāre kiñcāpi 『『avijjāyatveva asesavirāganirodhā』』tiādinā paṭilomapaccayākāropi āgato, tathāpi 『『yato pajānāti sahetudhamma』』nti anulomapaccayākārapaṭivedhasseva kāraṇattena vuttanti. Yathā cettha, evaṃ dutiyavārepi 『『yato khayaṃ paccayānaṃ avedī』』ti gāthāya vuttattā 『『paccayānaṃ khayasaṅkhāta』』ntiādi vuttanti veditabbaṃ. No kallo pañhoti ayutto na byākātabbo, avijjamānaṃ attānaṃ siddhaṃ katvā 『『ko phusatī』』ti tassa kiriyāya puṭṭhattā 『『ko vañjhāputto phusatī』』tiādi viyāti adhippāyo. Soḷasa kaṅkhāti 『『ahosiṃ nu kho ahamatītamaddhānaṃ, nanu kho ahosiṃ, kiṃ nu kho ahosiṃ, kathaṃ nu kho ahosiṃ, kiṃ hutvā kiṃ ahosiṃ nu kho ahamatītamaddhānaṃ, bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, nanu kho bhavissāmi, kiṃ nu kho bhavissāmi, kathaṃ nu kho bhavissāmi, kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi, kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī』』ti (ma. ni. 1.18; saṃ. ni. 2.20) evaṃ āgatā atīte pañca, anāgate pañca, paccuppanne chāti soḷasavidhā kaṅkhā.
Tattha kiṃ nu khoti manussadevādīsu, khattiyādīsu vā aññataraṃ nissāya kaṅkhati. Kathaṃ nu khoti pana saṇṭhānākārādīsu issarādijanakaṃ, kāraṇaṃ vā nissāya. Kiṃ hutvā kiṃ ahosinti ca manussādīsu paṭhamaṃ kiṃ hutvā pacchā kiṃ ahosinti kaṅkhati. Ahaṃ nu khosmītiādi idāni attano vijjamānāvijjamānataṃ, sarūpapakārādikañca kaṅkhati. Vapayantīti viapayanti byapagacchanti. Tenāha 『『apagacchanti nirujjhantī』』ti.
3.Tassa vasenāti tassa paccayākārapajānanassa, paccayakkhayādhigamassa ca vasena. Ekekameva koṭṭhāsanti anulomapaṭilomato ekekameva koṭṭhāsaṃ. Pāṭipadarattiyā evaṃ manasākāsīti rattiyā tīsupi yāmesu evaṃ idha khandhakapāḷiyā āgatanayena anulomapaṭilomaṃyeva manasākāsi.
Ajapālakathāvaṇṇanā
- Tassa sattāhassa accayenāti pallaṅkasattāhassa apagamanena. Tamhā samādhimhāti arahattaphalasamāpattisamādhimhā. Antarantarā eva hi paccayākāramanasikāro. Avasesakālaṃ pana sabbaṃ bhagavā phalasamāpattiyāpi vītināmesi. Taṃ sandhāya 『『tamhā samādhimhā』』ti vuttaṃ. Ratanacaṅkameti bhagavato ciraṃ ṭhitassa caṅkamanādhippāyaṃ ñatvā devatāhi māpite ratanacaṅkame. Ratanagharanti bhagavato nisīdanādhippāyaṃ ñatvā devatāhi māpitaṃ ratanamayaṃ gehaṃ.
Tatrāpīti na kevalaṃ ratanaghareyeva. Tatrāpi ajapālanigrodhamūlepi abhidhammaṃ vicinanto eva antarantarā vimuttisukhaṃ paṭisaṃvedentoti attho. Tatthāpi hi anantanayasamantapaṭṭhānaṃ sammasato sammāsambuddhassa pītisamuṭṭhitā chabbaṇṇā buddharasmiyo ratanaghare viya nicchariṃsu eva. 『『Huṃhu』』nti karontoti 『『sabbe hīnajātikā maṃ mā upagacchantū』』ti mānavasena, samīpaṃ upagatesu kodhavasena ca 『『apethā』』ti adhippāyanicchāritaṃ huṃhuṃkāraṃ karonto.
Brahmaññanti brāhmaṇattaṃ. Antanti nibbānaṃ. Devānaṃ vā antanti maggañāṇānaṃ vā antabhūtaṃ arahattaphalaṃ.
Mucalindakathāvaṇṇanā
Haveti byattanti imasmiṃ atthe nipāto. 「特殊原因是指『當尊者舍利弗長老獲得學習條款的請求時,那時候...』等所說的原因,正是特殊的原因,是爲了消除地方性的說法。」這對於從證悟開始直到說明教主行為的戒律制定,有什麼目的呢?如果沒有特殊原因的話,這就是其意思。「看到緣起」是指目的。這裡的「緣起」是指構成學習條款制定的對象、人物等原因,而不是僅指制定的場所。因此說「因為...」等。 在這裡,詞「烏魯韋拉」中,「烏魯」一詞表示大。「韋拉」一詞表示岸邊。因為高大等原因,像岸邊一樣。大而廣闊的岸邊就是烏魯韋拉,在那裡。因此說「在大岸邊」等。「界限」是指戒律等德行的界限。「用葉子做的容器」是指用椰子葉等做成的容器。 「首先證悟」是省去了元音鼻音而說的,因此說「首先證悟」。「首先」是中性名詞的表達。因此應理解為,成就正覺之後,首先在菩提樹下居住。 在巴利文中的「然後」一詞,根據語境可以理解為「在這個時候」。「七天」是表示絕對性的處格。「然後」是表示另一個情況的詞。因此表示放棄對解脫樂的感受,專注于緣起,這種情況更加突出。「依賴」是指互相依賴。「順應」是中性名詞的表達。「就是」指同樣的因緣性。或者說,是用之前的方式所說的因緣性。「流轉」是指輪迴的流轉。 在巴利文中的「由於無明」等,無知就是無明。有善惡的意願就是行。單純的善惡果報就是識。有名色、六處、觸、受就是名色。渴望就是愛。強烈的慾望和三種見就是取。有分為業有和生有。其中,業有就是有漏的善惡意願,生有就是所取的五蘊。它們的生起就是生。衰老就是老。死就是死亡。依靠它們而悲傷就是憂。哭泣就是悲嘆。身體的痛苦就是苦。心理的痛苦就是憂愁。極度的悲傷就是絕望。 每個詞都應該連線。因此說「用這種方式」等。「痛苦的」這樣說,不是指有情。也不是指善惡等。
5.Mucalindamūleti ettha ca mucalindo vuccati nīparukkho, yo 『『niculo』』tipi vuccati. Uppannameghoti sakalacakkavāḷagabbhaṃ pūretvā uppanno mahāmegho. Vaddalikāti vuṭṭhiyā eva itthiliṅgavasena nāmaṃ. Yā ca sattāhaṃ pavattattā sattāhavaddalikāti vuttāti āha 『『sattāhaṃ avicchinnavuṭṭhikā ahosī』』ti. Sītavātena dūsitaṃ dinametissā vaddalikāyāti sītavātaduddinīti āha 『『udakaphusitasammissenā』』tiādi. Ubbiddhatā nāma dūrabhāvena upaṭṭhānanti āha 『『meghavigamena dūrībhūta』』nti. Indanīlamaṇi viya dibbati jotetīti devo, ākāso.
Etamatthaṃ viditvāti vivekassa sukhabhāvaṃ viditvā. Sabbaso asantuṭṭhisamucchedakattā maggañāṇānaṃ 『『catumaggañāṇasantosenā』』ti vuttaṃ. Akuppanabhāvoti akujjhanasabhāvo.
Rājāyatanakathāvaṇṇanā
6.Paccaggheti abhinave. Ayameva attho pasattho, na purimo. Na hi buddhā mahagghaṃ pattaṃ paribhuñjanti.
Brahmayācanakathāvaṇṇanā
- Ālīyanti sevīyantīti ālayā. Pañca kāmaguṇāti āha 『『sattā…pe… vuccantī』』ti. Suṭṭhu muditāti ativiya pamuditā. Ṭhānaṃ sandhāyāti ṭhāna-saddaṃ apekkhitvā. Imesanti saṅkhārādīnaṃ phalānaṃ. Pāḷiyaṃ sabbasaṅkhārasamathotiādīni nibbānavevacanāni. Apissūti sampiṇḍanatthe nipāto. Na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsūti attho.
Kicchena me adhigatanti pāramipūraṇaṃ sandhāya vuttaṃ, na dukkhāpaṭipadaṃ. Buddhānañhi cattāro maggā sukhāpaṭipadāva honti. Ha-iti byattaṃ, ekaṃsanti dvīsu atthesu nipāto, byattaṃ, ekaṃsena vā alanti viyojenti. Halanti vā eko nipāto.
- Pāḷiyaṃ sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānabhūmiyaṃ brahmapati hutvā nibbatto, tena naṃ 『『sahampatī』』ti sañjāniṃsu. Assavanatāti assavanatāya, assavanenāti attho. Savanameva hi savanatā yathā devatāti.
Dhammo asuddhoti micchādiṭṭhidhammo. Samalehīti pūraṇakassapādīhi chahi satthārehi. Apāpurāti desanāhatthena vivara. Dvāranti ariyamaggaṃ sandhāya vadati.
Seleti ghanasilāmaye. Tathūpamanti ettha tathā-saddo taṃ-saddatthe daṭṭhabbo. Tena so selapabbato upamā yassa. Taṃ tathūpamanti attho. Tena vā pabbatādinā pakārena upamā assātipi attho. Dhammamayanti lokuttaradhammabhūtaṃ. Uṭṭhāhīti dhammadesanatthāya cārikacaraṇatthaṃ imamhā āsanā kāyena, appossukkabhāvato vā cittena uṭṭhehi, ayameva vā pāṭho. Teneva 『『vicara, desassū』』ti duvidhepi kāyacittapayoge niyojesi. Vīrātiādi cattāri thutivasena sambodhanāni.
在這裡,所謂"穆卡林達樹"是指一種叫做"尼波樹"的樹,也被稱為"尼庫羅"。"出現的雲彩"是指充滿整個世界的大云。"陰雨"是因為下雨而以女性詞形表示的名稱。因為持續了七天,所以稱為"七天的陰雨"。說"持續了七天沒有間斷的下雨"。"被寒風和雨水弄濕"是說被寒風和雨水弄濕。"由於雲霧的消失而變得遙遠"是說由於雲霧的消失而變得遙遠。"像藍寶石一樣閃耀發光"是指天空。 "瞭解這個意義"是指了解寂靜樂的狀態。因為能夠完全消除不滿足,所以說"由四道智的滿足"。"不可動搖的狀態"是指不可被激怒的本性。 "新的"是指最近的。這個意思是讚美的,不是前面的。因為佛陀不使用昂貴的缽。 "依戀"是指被依戀。說"五種欲樂"。"非常歡喜"是指極度歡喜。"指這些"是指指這些果位。在巴利文中,"一切行的平息"等都是指涅槃的同義語。"也"是表示合併的詞。不僅如此,也有這些偈頌出現。 "我艱難地證得"是指圓滿波羅蜜,不是指艱難的道。因為佛陀的四道都是樂行。"確實"是表示明確,是雙重意義的詞,或者是分離的意思。"確實"也是一個詞。 在巴利文中,"薩哈波提"是指在迦葉佛的教法中,有一位名叫薩哈科的長老,出生在初禪地位的梵天,因此被稱為"薩哈波提"。"不聽"是指不聽,即不聽聞。因為"聽聞"就是"不聽",就像對於天神一樣。 "法是不凈"是指邪見的法。"使之清潔"是指由六師外道。"打開"是指用說法的手打開。"門"是指指聖道。 "巖石"是指堅固的巖石製成的。在這裡,"如此"一詞應該理解為指示代詞的意思。因此,那座巖石山就是被比喻為"如此"。或者,也可以理解為"以那種方式"的比喻。"由法構成"是指出世間法。"起來"是指爲了說法而行走,或者是由於無所事事而從座位上起來,這也可能是另一個讀法。因此,他同時指示了身體和心靈的兩種行為:"行走,說法吧"。"勇猛"等四個是讚美的呼
9.Buddhacakkhunāti indriyaparopariyattañāṇena, āsayānusayañāṇena ca. Imesañhi dvinnaṃ 『『buddhacakkhū』』ti nāmaṃ. Svākārāti saddhindriyādayova ākārā sundarā yesaṃ, te svākārā, suviññāpayā, paralokañca vajjañca bhayato dassanasīlā cāti daṭṭhabbaṃ. Uppalāni ettha santīti uppalinīti gacchalatāpi pokkharaṇīpi vuccati. Idha pana pokkharaṇī. Evamitaresupi. Udakānuggatānīti udakato anuggatāni. Anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīni. Accuggammāti udakaṃ atikkamanavasena uggantvā.
Apārutāti vivaṭā. Tesanti saupanissayānaṃ sattānaṃ. Dvārāti ariyamaggadvārāni. Idañca attano sayambhuñāṇena saupanissayānaṃ tesaṃ magguppattidiṭṭhataṃ sandhāya vadati. Vihiṃsasaññītiādīsu evamattho daṭṭhabbo – 『『ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ dhammaṃ ajānantesu manujesu desanāya vihiṃsā kāyavācākilamatho hotī』』ti evaṃ vihiṃsasaññī hutvā na bhāsiṃ bhāsituṃ na icchiṃ. Idāni pana hetusampannā attano saddhābhājanaṃ vivarantu, pūressāmi nesaṃ saṅkappanti.
Pañcavaggiyakathāvaṇṇanā
10.Āḷāroti nāmaṃ. Kālāmoti gottaṃ. Bhagavatopi kho ñāṇaṃ udapādīti kiṃ idāneva udapādi, nanu bodhimūle tekālikā, kālavinimuttā ca sabbe dhammā sabbākārato diṭṭhāti? Saccaṃ diṭṭhā, tathāpi nāmādivasena avikappitā ekacittakkhaṇikattā sabbaññutaññāṇassa. Na hi ekena cittena sabbadhammānaṃ nāmajātiādikaṃ paccekaṃ anantaṃ vibhāgaṃ vikappetuṃ sakkā vikappānaṃ viruddhānaṃ sahānuppattito, sabbavikappārahadhammadassanameva panānena sakkā kātuṃ. Yathā diṭṭhesu pana yathicchitākāraṃ ārabbha vikappo uppajjati cakkhuviññāṇena diṭṭhe cittapaṭe viya. Idhāpi āḷāraṃ nissāya āvajjanānantarameva sabbākārañāṇaṃ udapādi. Na kevalañca taṃ, atha kho pañcavaggiyā eva paṭhamaṃ dhammaṃ jānissanti, tappamukhā ca devatā, āḷāro kālaṃ katvā ākiñcaññāyatane, udako ca nevasaññānāsaññāyatane nibbattoti evamādikaṃ sabbampi nissāya ñāṇaṃ uppajjati eva. Taṃ pana khaṇasampattiyā dullabhabhāvaṃ dassetuṃ kamena oloketvā devatāya vutte ñāṇaṃ viya katvā vuttaṃ. Saddagatiyā hi bandhattā ekena ñāṇena ñātampi vuccamānaṃ kamena ñātaṃ viya paṭibhāti, devatāpi ca bhagavatā ñātamevatthaṃ ārocesi. Teneva 『『bhagavatopi kho ñāṇaṃ udapādī』』ti vuttanti daṭṭhabbaṃ. Evamaññatthāpi īdisesu 『『lokaṃ volokento asukaṃ addasa, tattha mayi gate kiṃ bhavissatī』』ti evamādinā satthu hitesitāsandassanavasappavattesu. Sabbattha vacanagatiyaṃ kamavuttite paññāyamānepi ekeneva ñāṇena sakalāvabodho veditabbo. Bahukārā kho me pañcavaggiyāti upakārassāpi vijjamānataṃ sandhāya vuttaṃ, na pana dhammadesanāya kāraṇattena anupakārānampi desanato.
"佛眼"是指對他人內心傾向和習性的智慧。這兩種智慧被稱為"佛眼"。"美好的特徵"是指諸如信根等特徵都是美好的,容易理解,能夠看到來世的利益和危險。"這裡有蓮花"是指這裡有池塘。在其他地方也是如此。"隨水漂流的"是指從水中長出來的。雖然完全浸沒在水中,但仍在生長,這就是"完全浸沒而生長的"。"超出"是指超越水面。 "已經打開"是指已經打開。"他們"是指有緣的眾生。"門"是指通往聖道的門。這是指他憑藉自己的自然智慧,看到了這些有緣眾生獲得道果的情況。在"認為是傷害"等中,應該這樣理解:"我本來可以順利地說這殊勝的法,但對於不知道的人類,這會造成身心的勞累,所以我不願意說。現在讓他們這些有信心的人開啟,我將滿足他們的願望。" "阿拉臘"是名字。"迦羅摩"是族姓。難道現在佛陀才獲得智慧嗎?不是在菩提樹下就已經見到了三世一切法嗎?的確如此見到了,但由於名等的差異,所以智慧只是一剎那的。因為用一個心識不可能分別詳盡地認知無量的名、種等,只能見到一切可被認知的法。就像用眼識所見的色彩,會生起各種想像一樣,在這裡也是依靠阿拉臘而立即生起了一切智。不僅如此,五比丘首先將會知法,以他們為首的天神,阿拉臘往生到無所有處,優陀迦往生到非想非非想處等,依此一切智都會生起。但爲了顯示這種智慧的稀有,就像由天神說而生起的智慧一樣,逐步闡述。因為受語言的束縛,即使用一種智慧所知,也會像逐步知道一樣。天神也只是說佛陀已知的事。因此說"佛陀也生起了智慧"。在其他地方也是這樣,佛陀爲了示現利他,觀察世間"某處發生了什麼,我去了會怎樣"等,雖然在語言上是逐步說的,但都應該理解為一種智慧的完全覺知。"五比丘對我很有幫助"是說他們的幫助,而不是說沒有幫助的人也應該說法。
11.Antarā ca gayaṃ antarā ca bodhinti gayāya, bodhissa ca antare tigāvute ṭhāne.
Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Anūpalittoti kilesalepena alitto. Tato eva sabbañjaho. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇakaraṇavasaena vimutto. Evaṃ sayaṃ sabbadhamme attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ 『『ayaṃ me ācariyo』』ti uddiseyyaṃ.
Kāsinaṃ puranti bārāṇasiṃ. Āhañchanti āhanissāmi. Amatādhigamāya ugghosanato amatadundubhinti satthu dhammadesanā vuttā, 『『amatabheriṃ paharissāmī』』ti gacchāmīti attho.
Arahasi anantajinoti anantajinopi bhavituṃ yuttoti attho. Anantañāṇatāya ananto jino ca, anantena vā ñāṇena, anantaṃ vā dosaṃ jitavā, uppādavayantarahitatāya vā anantaṃ nibbānaṃ ajini kilesārayo madditvā gaṇhītipi anantajino.
Hupeyyāpīti evampi bhaveyya, evaṃvidhe rūpakāyaratane īdisena ñāṇena bhavitabbanti adhippāyo. Evaṃ nāma kathanañhissa upanissayasampannassa aparakāle dukkhappattassa bhagavantaṃ upagamma pabbajitvā maggaphalapaṭivedhāya paccayo jāto. Tathāhesa bhagavā tena samāgamatthaṃ padasāva maggaṃ paṭipajji.
12.Bāhullikoti paccayabāhulliko. Padhānavibbhantoti padhānato dukkaracaraṇato parihīno. Natthi ettha agāriyaṃ, agārassa hitaṃ kasigorakkhādikammanti anagāriyā, pabbajjā, taṃ anagāriyaṃ. Pabbajantīti upagacchanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti attho. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃ paccakkhe attabhāve. Sayanti aparappaccayā . Abhiññā sacchikatvāti attanova ñāṇena paccakkhaṃ katvā. Upasampajjāti pāpuṇitvā.
Iriyāyāti dukkarairiyāya. Uttarimanussadhammātiādīsu manussadhammato lokiyañāṇato upari ariyaṃ kātuṃ alaṃ samattho alamariyo. Ñāṇadassanavisesoti sabbaññutaññāṇassa pubbabhāgaṃ adhippetaṃ. Noti nu. Bhāsitametanti evarūpametaṃ vākyabhedanti attho. Te ca 『『yadi esa padhānakāle 『ahaṃ arahā』ti vadeyya, mayañca saddahāma, na cānena tadā vuttaṃ. Idāni pana vijjamānameva guṇaṃ vadatī』』ti ekapadena satiṃ labhitvā 『『buddho jāto』』ti uppannagāravā āvusovādaṃ pahāya 『『no hetaṃ, bhante』』ti āhaṃsu. Aññā cittanti aññāya arahattappattiyā cittaṃ.
13.Antāti koṭṭhāsā dve bhāgā. Kāmesu kāmasukhallikānuyogoti vatthukāmesu kilesakāmasukhassa anubhavo. Kilesakāmā eva vā āmisasukhena allīyanato kāmasukhallikāti vuttāti daṭṭhabbā. Gammoti gāmavāsīnaṃ santako. Attakilamathānuyogoti attano kilamathassa kaṇṭakaseyyādidukkhassa anuyogo. Ubho anteti yathāvutte lobho vā sassato vā eko anto, doso vā ucchedo vā ekoti veditabbo.
Cakkhukaraṇītiādīsu attanā sampayuttañāṇacakkhuṃ karotīti cakkhukaraṇī. Dutiyaṃ tasseva vevacanaṃ. Upasamoti kilesupasamo. Abhiññā, sambodho ca catusaccapaṭivedhova. Nibbānaṃ asaṅkhatadhātu. Etesampi atthāya saṃvattatīti paṭipadaṃ thometi. Sammādiṭṭhīti ñāṇaṃ. Sammāsaṅkappoti vitakko. Sesaṃ dhammato suviññeyyameva.
"在伽耶和菩提樹之間"是指在伽耶和菩提樹之間的三由旬的地方。 "完全征服一切"是指完全征服三界一切法而住。"未被玷污"是指未被煩惱所玷污。因此也是"放棄一切"。"從貪愛的滅盡而解脫"是指從貪愛的滅盡,即涅槃,而解脫。這樣自己完全了知一切法。"還有誰可以稱為我的老師"呢? "迦尸國城"是指波羅奈。"我將擊鼓"是指"我將宣揚不死的法鼓"。 "你應該是無邊勝利者"是指你應該是無邊勝利者的意思。由於無邊智慧,所以是無邊勝利者;或者是以無邊智慧征服了無邊的煩惱,或者是因為無起滅性的涅槃而成為無邊勝利者。 "即使成為這樣"是指即使成為具有這種智慧的身體,也應該如此。這樣的說法,是對於具有善根的人,在未來獲得苦時,來到佛陀前出家,證得道果的因緣。因此,佛陀爲了與他相遇,就親自走上了道路。 "多求"是指多求資具。"放棄精進"是指放棄艱苦的行持。"這裡沒有家庭生活,也沒有家庭的利益,如耕作等"是指出家,這就是出家。"出家"是指進入出家。"那無上的"指的是無上。"梵行的終結"是指道的梵行的終結,即阿羅漢果。爲了這個,出家子弟出家。"在現世"是指在這個現身中。"自己"是指不依他。"親自證悟"是指以自己的智慧親自證悟。"證得"是指達到。 "行為"是指艱苦的行為。在"超越人法"等中,"超越人法"是指超越世俗智慧的聖者。"智慧與見的殊勝"是指全知智慧的前分。"不是"是否定詞。"這樣說過"是指這樣的語句。他們"如果他在精進時說'我是阿羅漢',我們也相信,但當時他並沒有這樣說。現在他說出現有的德行",以一句話提醒了,生起敬重,"佛陀已經成就"后,放棄了尊稱,"不是這樣,尊者"。"另一心"是指證得阿羅漢果的心。 "兩端"是指兩個部分。"沉溺於欲樂"是指沉溺於對慾望的對象的欲樂。或者也可以理解為,由於貪戀感官快樂而沉溺於欲樂。"屬於村民"是指屬於村民。"沉溺於自我折磨"是指沉溺於自己的艱苦,如刺床等痛苦。"兩端"是指如前所說,貪是常,瞋是斷,應該理解為其中的一端。 在"作眼"等中,"作眼"是指自己與之相應的智慧眼。第二個也是它的同義語。"止息"是指煩惱的止息。"神通"和"正覺"都是指對四諦的證悟。"無為界"是涅槃。"爲了這些而有"是讚歎道。"正見"是智慧。"正思維"是思維。其餘的都很容易理解。
- Evaṃ cattāropi magge ekato dassetvā idāni tehi maggehi paṭivijjhitabbāni cattāri ariyasaccāni dassetuṃ 『『idaṃ kho pana, bhikkhave』』tiādimāha. Jātipi dukkhātiādīsu tattha tattha bhave nibbattamānānaṃ sattānaṃ sabbapaṭhamaṃ rūpārūpadhammappavatti idha jāti nāma, sā ca tattha tattha bhavesu upalabbhamānānaṃ dukkhādīnaṃ vatthubhāvato dukkhā, evaṃ jarādīsu dukkhavatthukatāya dukkhatā veditabbā. Pañcupādānakkhandhā pana dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhavasena dukkhā eva. Ponobhavikāti punabbhavakaraṇaṃ punabbhavo uttarapadalopena, punabbhavo sīlametissāti ponobhavikā. Nandirāgasahagatāti ettha rūpādīsu nandati piyāyatīti nandī, sā eva rāgoti nandirāgoti bhāvappadhānoyaṃ niddeso, nandirāgattanti attho. Tena sahagatāni nandirāgasahagatā. Tatra tatrāti tasmiṃ tasmiṃ bhave. Rūpādīsu chasu ārammaṇesu kāmassādanavasena pavattā kāmataṇhā nāma. Sassatadiṭṭhiyā saha pavattā bhavataṇhā. Ucchedadiṭṭhiyā saha pavattā vibhavataṇhā. Asesavirāganirodhotiādinā nibbānameva vuccati. Tattha virajjanaṃ vigamanaṃ virāgo. Nirujjhanaṃ nirodho. Ubhayenāpi suṭṭhu vigamova vuccati. Asesāyapi taṇhāya virāgo, nirodho ca yena hoti, so asesavirāganirodho, nibbānameva. Yasmā ca taṃ āgamma taṇhaṃ, vaṭṭañca cajanti paṭinissajjanti vimuccanti na allīyanti, tasmā cāgo paṭinissaggo mutti anālayoti vuccati.
15.Cakkhuntiādīni ñāṇavevacanāneva.
16.Yāvakīvañcāti yattakaṃ kālaṃ. Tiparivaṭṭanti saccañāṇa, kiccañāṇa, katañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ ñāṇadassanaṃ. Ettha ca 『『idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudaya』』nti evaṃ catūsu saccesu yathābhūtañāṇaṃ saccañāṇaṃ nāma. Tesu eva 『『pariññeyyaṃ pahātabbaṃ sacchikātabbaṃ bhāvetabba』』nti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. 『『Pariññātaṃ pahīnaṃ sacchikataṃ bhāvita』』nti tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti tesameva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ.
Abhisambuddhoti paccaññāsinti abhisambuddho arahattaṃ pattoti evaṃ na paṭijāniṃ. Yato ca khoti yato bodhimūle nisinnakālato paṭṭhāya . Athāhanti tato paraṃ ahaṃ. Ñāṇañca pana meti paccavekkhaṇañāṇaṃ sandhāya vadati. Akuppā metiādi tassa pavattiākāradassanaṃ. Tattha akuppā me vimuttīti arahattaphalaṃ tassa maggasaṅkhātakāraṇato ca ārammaṇato ca akuppatā veditabbā.
Imasmiṃ pana veyyākaraṇasminti niggāthasutte. Bhaññamāneti bhaṇiyamāne. Dhammacakkhunti idha catusaccadhammesu cakkhukiccakaraṇato sotāpattimaggo adhippeto. Yaṃ kiñcītiādi nibbānārammaṇattepi kiccavasena asammohato pavattidassanatthaṃ vuttaṃ.
17.Dhammacakkanti paṭivedhañāṇadhammañceva desanāñāṇadhammañca pavattanaṭṭhena cakkanti dhammacakkaṃ . Obhāsoti sabbaññutaññāṇānubhāvena pavatto cittapaccayautusamuṭṭhāno dasasahassilokadhātuṃ pharitvā ṭhito obhāso.
如此四條道路一同展示,現在要通過這些道路顯示四個聖諦,"諸比丘啊,這正是"等開頭的句子。生也是苦等,那裡有生的眾生,所有的第一種色法和心法的表現,在這裡稱為生,而在那些眾生中,由於苦等的存在,生的狀態是苦,老等也應被理解為苦的狀態。五蘊則是因苦、苦的變遷、因緣苦的三種苦而稱為苦。再生者是指再生的因緣,重生是指再生的狀態,重生是指因持戒而得的重生。與樂相伴的,是指在色法等中因喜愛的緣故而喜樂,這種喜樂是貪慾的表現,因此稱為貪慾伴隨的。那裡那裡是指在每一個生中。色法等中的六種所緣因慾望的緣故而生起的慾望稱為慾望。與常見的見解相伴生起的稱為生的慾望。與斷見相伴生起的稱為貪慾。無餘涅槃等的"無餘涅槃"是指涅槃。那裡是離開、超越、離開。消滅是指滅盡。兩者都可以稱為完全消滅。無餘的貪慾和滅盡是指無餘的滅盡,即涅槃。因為通過接觸貪慾,放棄輪迴,放棄,解脫,不再依附,因此稱為放棄、放下、解脫、無所依。 "眼"等是指智慧的表述。 "直到"是指多長時間。三重輪迴是指真知、功德知、所作知的三種輪迴的智慧。在這裡,"這是痛苦的聖諦,這是痛苦的起因"等,四個真諦如實知的稱為真知。在這些中,"應瞭解、應放棄、應證得、應修習"等,稱為應作的功德知。"已知、已放棄、已證得、已修習"的稱為所作知。十二種相是指在這些中,每個真諦的三種相的基礎上,形成的十二種相。 "已證得"是指已經完全證得阿羅漢果,因此不再懷疑。從哪裡開始,是指從坐在菩提樹下的時刻起。"然後"是指在此之後我。"智慧"是指反思的智慧。無動搖是指不動搖的狀態。那裡無動搖是指阿羅漢果的緣故,因緣和所緣。 在這一段的解釋中,是指在《解脫經》中。被稱為說法。"法眼"是指在四個真諦中,因眼的作用而指向的聖道。任何事物都是指向涅槃的緣故而說的。 "法輪"是指對法的證悟與說法的智慧的運作,稱為法輪。光輝是指通過全知的智慧而生起的心的作用,照耀著十千個世界而存在的光輝。
- Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesesupi. Attano paccakkhato adhigatattā na paraṃ pacceti, parassa saddhāya ettha na pavattatīti aparappaccayo. Ehi bhikkhūti ettake vuttamatte pabbajjā, upasampadā ca sijjhati, teneva tattha iti-saddena paricchedo dassitoti vadanti. Keci pana 『『sammā dukkhassa antakiriyāyāti vacanapariyosāne eva upasampadā sijjhati, aṭṭhakathāyaṃ pana 『ehi bhikkhūti bhagavato vacanenā』ti idaṃ ehibhikkhusaddopalakkhitavacanaṃ ehibhikkhuvacanantiādipadavasena vuttaṃ musāvādavaggotiādīsu viyā』』ti vadanti, tadetaṃ paṭhamapārājikaṭṭhakathāyaṃ 『『bhagavā hi…pe… ehi bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti (pārā. aṭṭha. 1.45 bhikkhūpadabhājanīyavaṇṇanā) iminā vacanena sameti. Yattakañhi bhagavatā niyamena vuccati, tattakaṃ sabbampi aṅgameva. Sekkhaputhujjanānañhi etaṃ paripuṇṇaṃ vuccati, asekkhānaṃ pana 『『cara brahmacariya』』nti pariyosānanti daṭṭhabbaṃ sikkhattayasamiddhito. Lokiyasampadāhi uparibhūtā seṭṭhabhūtā sampadāti upasampadā.
19-21.Nīhārabhattoti bhikkhūhi gāmato nīharitvā dinnabhatto. Kallaṃ nūti yuttaṃ nu. Etaṃ mamātiādi yathākkamaṃ taṇhāmānadiṭṭhigāhānaṃ dassanaṃ.
22-23.Tasmātihāti ettha tihāti nipātamattaṃ, tasmāti attho. Nibbindatīti vuṭṭhānagāminivipassanāvasena ukkaṇṭhati. Virajjatīti catunnaṃ maggānaṃ vasena na rajjati. Vimuccatīti phalavasena vimuccati. Vimuttasmintiādi paccavekkhaṇañāṇadassanaṃ. Brahmacariyanti maggabrahmacariyaṃ. Karaṇīyaṃ catūsu saccesu catūhi maggehi paccekaṃ kattabbaṃ pariññādivasena soḷasavidhaṃ kiccaṃ. Nāparaṃ itthattāyāti itthabhāvāya soḷasakiccabhāvāya, kilesakkhayāya vā aparaṃ puna maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato vattamānakkhandhasantānato aparaṃ khandhasantānaṃ mayhaṃ na bhavissatīti attho.
Pabbajjākathāvaṇṇanā
15.Āḷambaranti paṇavaṃ. Vikesikanti vippakiṇṇakesaṃ. Vikkheḷikanti vissandamānalālaṃ . Susānaṃ maññeti susānaṃ viya addasa sakaṃ parijananti sambandho. Udānaṃ udānesīti saṃvegavasappavattaṃ vacanaṃ nicchāresi. Upassaṭṭhanti dukkhena sammissaṃ, dukkhotiṇṇaṃ sabbasattakāyajātanti attho.
26.Idaṃ kho yasāti bhagavā nibbānaṃ sandhāyāha. Anupubbiṃ kathanti anupaṭipāṭikathaṃ. Ādīnavanti dosaṃ. Okāranti nihīnatā nihīnajanasevitattā. Saṃkilesanti tehi sattānaṃ saṃkilesanaṃ, saṃkilesavisayanti vā attho. Kallacittanti arogacittaṃ. Sāmaṃ attanāva ukkaṃso ukkhipanaṃ etissanti sāmukkaṃsikā, saccadesanā. Tassā sarūpadassanaṃ 『『dukkha』』ntiādi.
27.Assadūteti assaāruḷhe dūte. Iddhābhisaṅkhāranti iddhikiriyaṃ. Abhisaṅkharesi akāsi.
28.Yathādiṭṭhanti paṭhamamaggena diṭṭhaṃ catussaccabhūmiṃ sesamaggattayena paccavekkhantassa, passantassāti attho. Mātu no jīvitanti ettha noti nipātamattaṃ, mātu jīvitanti attho. Yasassa khīṇāsavattā 『『ehi bhikkhu, svākkhāto dhammo, cara brahmacariya』』nti ettakeneva bhagavā upasampadaṃ adāsi. Khīṇāsavānañhi ettakeneva upasampadā anuññātā pubbeva dukkhassa parikkhīṇattā. Cara brahmacariyanti sāsanabrahmacariyasaṅkhātaṃ sikkhāpadapūraṇaṃ sandhāya vuttaṃ, na maggabrahmacariyaṃ.
"已見聖諦法"是指親自證悟。其他也是同樣的道理。由於自己親證,不需要依靠他人的信仰,在這裡也不依賴他人。"來吧,比丘"這樣說的範圍就是出家和受具足戒,因此用"如是"一詞表示了界限。但有人說,"爲了徹底結束苦,說到最後才是受具足戒",但在註釋中說"世尊用'來吧,比丘'這句話"。這與在第一波羅夷中所說的"世尊說'來吧,比丘,過梵行生活,爲了徹底結束苦'"一致。因為世尊所說的任何話,都是完整的。對於學人和凡夫來說,這是完整的,但對於阿羅漢來說,"過梵行生活"就是結尾。出家是超越世間成就,是最高的成就。 19-21. "從村莊帶來的飯食"是指比丘從村莊帶來的飯食。"確實合適"是指恰當。"這是我的"等依次是對貪、慢、見的觀察。 22-23. 這裡的"如是"只是一個語氣詞,意思是"因此"。"厭離"是指以通向出離的內觀而生起厭煩。"離貪"是指依四道而不貪。"解脫"是指依果而解脫。"在解脫中"等是反觀智的顯現。"梵行"是指道的梵行。在四諦和四道中,有十六種應該做的事,即了知等。"不再有這種存在"是指不再有這種存在狀態或煩惱的消除,或者是指不再有這種蘊的延續。 "鼓聲"是指小鼓。"散亂的頭髮"是指散亂的頭髮。"流涎"是指流淌的涎液。"好像是墳墓"是指看到自己的親人,如同看到墳墓一樣。"發出感嘆"是指由於內心震撼而發出的話語。"被困擾"是指被苦所困擾,即被一切眾生所困擾。 這裡,世尊指的是涅槃。"次第說法"是指循序漸進地說法。"過患"是指過失。"卑劣"是指由於被卑劣的人所接受而成為卑劣。"污染"是指使眾生被污染,或者是污染的對象。"適當的心"是指健康的心。"自己提升"是指正直的說法。其中"苦"等是對其本質的顯示。 "馬的使者"是指騎馬的使者。"神通行"是指神通的行為。"作出"是指完成。 "如所見"是指初果道所見的四諦境界,其餘三道所觀察。"母親的生命"中的"不"只是語氣詞,意思是"母親的生命"。由於已盡漏,世尊只用"來吧,比丘,所說的法善說,過梵行生活"就給予了出家。因為已盡漏的人,僅憑這樣就可以得到出家,因為已經斷盡苦了。"過梵行生活"是指完成戒律的梵行,而不是道的梵行。
30.Seṭṭhānuseṭṭhīnanti seṭṭhino ca anuseṭṭhino ca paveṇīvasena āgatā yesaṃ kulānaṃ santi, tesaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ. Orakoti lāmako.
32-33.Mā ekena dveti ekena maggena dve bhikkhū mā agamittha. Visuddhe satte, guṇe vā māretīti māro. Pāpe niyutto pāpimā.
Sabbapāsehīti sabbakilesapāsehi. Ye dibbā ye ca mānusāti ye dibbakāmaguṇanissitā, mānusakakāmaguṇanissitā ca kilesapāsā nāma atthi, sabbehi tehi. 『『Tvaṃ buddho』』ti devamanussehi kariyamānasakkārasampaṭicchanaṃ sandhāya vadati.
Antalikkhe carante pañcābhiññepi bandhatīti antalikkhacaro, rāgapāso. Māro pana pāsampi antalikkhacaraṃ maññati. Mānasoti manosampayutto.
Jānāti manti so kira 『『mahānubhāvo añño devaputto nivāretīti bhīto nivattissati nu kho』』tisaññāya vatvā 『『nihato tvamasi antakā』』ti vutte 『『jānāti ma』』nti dummano palāyi.
34.Parivitakko udapādīti yasmā ehibhikkhubhāvāya upanissayarahitānampi pabbajitukāmatā uppajjissati, buddhā ca te na pabbājenti, tasmā tesampi pabbajjāvidhiṃ dassento evaṃ parivitakkesīti daṭṭhabbaṃ. Upanissayasampannā pana bhagavantaṃ upasaṅkamitvā ehibhikkhubhāveneva pabbajanti. Ye paṭikkhittapuggalāti sambandho. Sayaṃ pabbājetabboti ettha 『『kesamassuṃ ohāretvā』』tiādivacanato kesacchedanakāsāyacchādanasaraṇadānāni pabbajjā nāma, tesu pacchimadvayaṃ bhikkhūhi eva kātabbaṃ, kāretabbaṃ vā. 『『Pabbājehī』』ti idaṃ tividhampi sandhāya vuttaṃ. Khaṇḍasīmaṃ netvāti bhaṇḍukammārocanapariharaṇatthaṃ. Bhikkhūnañhi anārocetvā ekasīmāya 『『etassa kese chindā』』ti aññaṃ āṇāpetumpi na vaṭṭati. Pabbājetvāti kesādicchedanameva sandhāya vuttaṃ 『『kāsāyāni acchādetvā』』ti visuṃ vuttattā. Pabbājetuṃ na labhatīti saraṇadānaṃ sandhāya vuttaṃ, anupasampannena bhikkhuāṇattiyā dinnampi saraṇaṃ na ruhati.
Yasassīti parivārasampanno. Nijjīvanissattabhāvanti 『『kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū』』tiādinayaṃ saṅgaṇhāti, sabbaṃ visuddhimagge (visuddhi.
30.. 統治者和被統治者都是由同一個家族傳承而來的。低賤的人。 32-33.. 一個比丘不應該與另一個比丘同行。殺害純潔的眾生或者德行,即是魔羅。被惡行所縛的是惡魔。 所有的枷鎖,即指一切煩惱的枷鎖。無論是天界的還是人間的,無論是依于天界的欲樂還是人間的欲樂的煩惱之鎖,都是指這些。"你是佛陀"這樣被天人們尊崇敬禮的意思。 在虛空中游行的五神通也被它捆縛。但是魔羅認為這虛空遊行的也是一種縛。意識相應的。 他知道我,即因為"另一位天子有大威力,會阻止我嗎?"這樣的想法而害怕,說"你這末世者已被打敗"時,他說"他知道我"而憂愁逃走。 34.. 生起了思慮,即因為即使沒有緣起也會有出家的願望,但佛陀並不讓他們出家,所以爲了說明這些人的出家方式,才這樣思慮。但有緣起的人親近世尊,即以"來吧,比丘"的方式出家。被拒絕的人。自己應該被出家,即從這裡可知剃髮穿袈裟歸依三寶,這后兩項比丘應該自己做或安排他人做。"出家吧"這話包括這三種意思。帶到界限內,即爲了布薩儀式的宣佈和處理。未經比丘告知,在一個界限內叫別人剃髮是不對的。出家,即指剃髮等儀式。不能出家,即指歸依,未受具足戒者的歸依也不成立。 有威望的,即有眷屬。無生無性,即認為頭髮在這身體中只是無情無性的地物,土性而已,如《清凈道論》中所說。
1.311) āgatanayena gahetabbaṃ. Pubbeti pubbabuddhuppādesu. Madditasaṅkhāroti vipassanāvasena vuttaṃ. Bhāvitabhāvanoti samathavasenāpi.
Kāsāyāni tikkhattuṃ vā…pe… paṭiggāhāpetabboti ettha 『『sabbadukkhanissaraṇatthāya imaṃ kāsāvaṃ gahetvā』』ti vā 『『taṃ kāsāvaṃ datvā』』ti vā vatvā 『『pabbājetha maṃ, bhante, anukampaṃ upādāyā』』ti evaṃ yācanapubbakaṃ cīvaraṃ paṭicchāpeti. Athāpītiādi tikkhattuṃ paṭiggāhāpanato paraṃ kattabbavidhidassanaṃ. Athāpīti tato parampīti attho. Keci pana 『『cīvaraṃ appaṭiggāhāpetvā pabbajanappakārabhedadassanatthaṃ 『『athāpī』』ti vuttaṃ, athāpīti ca atha vāti attho』』ti vadanti. 『『Adinnaṃ na vaṭṭatī』』ti iminā pabbajjā na ruhatīti dasseti.
Pādevandāpetvāti pādābhimukhaṃ namāpetvā. Dūre vandantopi hi pāde vandatīti vuccati. Upajjhāyena vāti ettha yassa santike upajjhaṃ gaṇhāti, ayaṃ upajjhāyo. Ābhisamācārikesu vinayanatthaṃ yaṃ ācariyaṃ katvā niyyātenti, ayaṃ ācariyo. Sace pana upajjhāyo sayameva sabbaṃ sikkhāpeti, aññasmiṃ na niyyāteti, upajjhāyovassa ācariyopi hoti, yathā upasampadākāle sayameva kammavācaṃ vācento upajjhāyova kammavācācariyopi hoti.
Anunāsikantaṃ katvā dānakāle antarā vicchedo na kātabboti āha 『『ekasambandhānī』』ti.
『『Ābhisamācārikesu vinetabbo』』ti iminā sekhiyavattakhandhakavattesu, aññesu
Ca sukkavissaṭṭhiādilokavajjasikkhāpadesu sāmaṇerehi vattitabbaṃ, tattha avattamāno alajjī, daṇḍakammāraho ca hotīti dasseti.
Pabbajjākathāvaṇṇanā niṭṭhitā.
Dutiyamārakathāvaṇṇanā
- Pāḷiyaṃ anuttaraṃ vimuttiṃ anupāpuṇāthāti 『『khīṇāsavā mayaṃ, kiṃ amhākaṃ padhānenā』』ti vāsanādosena vosānaṃ anāpajjitvā pantesu senāsanesu phalasamāpattiyāva vītināmanatthaṃ, taṃ disvā aññesampi diṭṭhānugatisamāpajjanatthañca ovadatīti veditabbaṃ.
Dutiyamārakathāvaṇṇanā niṭṭhitā.
Bhaddavaggiyakathāvaṇṇanā
36.Idaṃ nesaṃ pubbakammanti tesaṃ tiṃsajanānaṃ ekato abhisamayassa pubbakammaṃ. Aññampi tesaṃ paccekaṃ pubbabuddhuppādesu saddhammassavanasaraṇagamanadānasīlasamādhivipassanāsamāyogavasena bahuṃ vivaṭṭūpanissayaṃ kusalaṃ atthevāti gahetabbaṃ. Itarathā hi tadaheva paṭivedho, ehibhikkhubhāvādiviseso ca na sampajjeyya.
Bhaddavaggiyakathāvaṇṇanā niṭṭhitā.
Uruvelapāṭihāriyakathāvaṇṇanā
37-38. Pāḷiyaṃ agarūti bhāriyaṃ na siyāti attho. Ubhinnaṃ sajotibhūtānanti ubhosu sajotibhūtesu. Patte pakkhipīti taṃ nāgaṃ nihatatejaṃ dhammadesanāya santappetvā saraṇasīlāni datvā sakalarattiṃ bhagavantaṃ payirupāsitvā ṭhitaṃ jaṭilānaṃ dassanatthaṃ patte pakkhipi, na ahituṇḍiko viya balakkārenāti veditabbaṃ. Yatra hi nāmāti yo nāma.
39.Ajjaṇhoti ajja ekadivasaṃ. Aggisālamhīti agyāgāre. Sumanānaṃ buddhānaṃ manasā sadiso mano assāti sumanamanaso. Adhicittoti mahākaruṇādīhi adhicitto. Udicchareti ullokesuṃ, parivāresunti attho. Anekavaṇṇā acciyoti chabbaṇṇaraṃsiyo vuttā. Ahaṃ te dhuvabhattena paṭimānanaṃ karissāmīti seso.
以下是巴利文的完整中文直譯: 1.311) 應當以已生的方式獲得。"以前"是指以前佛陀出現時。"被壓碎的行"是指通過內觀而說。"已修習的修習"是指通過止觀。 袈裟應當三次……(省略)……應當接受,在這裡"爲了脫離一切苦難,拿取這件袈裟"或"給予這件袈裟"或說"請您憐憫地使我出家",這樣的請求在之前接受衣服。然後"此後"等是指三次接受后應當做的事情的示範。"此後"的意思是在那之後。有些人說"未接受衣服是爲了顯示出家的不同方式","此後"意思是"然後"。"未給予不應當"表示出家不被接受。 "使低頭至腳"是指使面向腳低頭。即使在遠處禮拜也說是禮拜腳。"或由和尚"中,誰在其面前接受指導,誰就是和尚。在儀軌中,爲了教導而交付給老師。如果和尚親自教授一切,不交付給他人,那麼和尚本人也是老師,就像在受具足戒時親自宣讀羯磨文,和尚也是羯磨文的老師。 使其帶鼻音,在給予時不應中斷,所以說"一個連線"。 "在儀軌中應被教導"意味著在學處章和其他章中,沙彌應當遵守,不遵守者無恥,應受杖罰。 出家說明已結束。 第二魔說明 在巴利文中"獲得無上解脫"是說"我們已斷盡諸漏,何須精進",因習氣過失未達到衰退,在偏僻的住處,只為體驗果定而度過時間,看到這一點是爲了使他人也獲得同樣的見解而勸告。 第二魔說明已結束。 賢者群說明 這是他們的前業,指三十人一起證悟的前業。還應理解,他們在以前佛陀出現時,通過聽聞正法、皈依、佈施、持戒、禪定、內觀等,積累了許多有助於解脫的善業。否則,當天就無法證悟,也無法成為"來吧,比丘"的身份。 賢者群說明已結束。 優樓頻螺神變說明 37-38. 巴利文"非重"意思是不會成為負擔。"兩者俱光明"是指兩者都光明。"放入缽中"是指使那條龍失去威力,通過法的開示使其滿足,給予皈依和戒,整夜侍奉世尊,爲了讓苦行者看到而放入缽中,不像毒蛇般強制。"何處"是指哪裡。 "今日"是指今天一天。"火室"是指火舍。"善意"是指與佛陀的心意相同。"勝心"是指大悲等高尚的心。"照耀"是指觀看,意思是環繞。"各種顏色"指六色光芒。"我將以固定供養回報你"是剩餘部分。
40.Abhikkantāyarattiyāti parikkhīṇāya rattiyā, majjharattisamayeti attho. Abhikkantavaṇṇāti abhirūpacchavivaṇṇā. Kevalakappanti ettha kevala-saddassa anavasesattho, kappa-saddassa samantabhāvo, tasmā anavasesaṃ samantato vanasaṇḍanti attho. Catuddisāti catūsu disāsu. Yatra hi nāmāti yaṃ nāma.
43.Aṅgamagadhāti aṅgamagadharaṭṭhavāsino. Iddhipāṭihāriyanti abhiññiddhiyeva paṭipakkhānaṃ titthiyānaṃ, veneyyasattagatadosānañca haraṇato apanayanato pāṭihāriyaṃ, taṃ taṃ vā sattahitaṃ paṭicca haritabbaṃ pavattetabbanti paṭihāriyaṃ, tadeva pāṭihāriyaṃ. Iddhi eva pāṭihāriyaṃ iddhipāṭihāriyaṃ.
44.Paṃsukūlaṃ uppannaṃ hotīti puṇṇāya dāsiyā sarīraṃ parikkhipitvā chaḍḍitaṃ sāṇamayaṃ kimikulākulaṃ pariyesanavasena uppannaṃ hoti, yaṃ bhagavā bhūmiṃ kampento pārupitvā pacchā mahākassapattherassa adāsi, taṃ sandhāyetaṃ vuttanti vadanti. Kattha nu khotiādiparivitakko jaṭilānaṃ vividhapāṭihāriyadassanatthaṃ kato. Pāṇinā khaṇanto viya iddhiyā mattikaṃ apanetvā dinnattā vuttaṃ 『『pāṇinā pokkharaṇiṃ khaṇitvā』』ti.
46.Phāliyantu, kassapa, kaṭṭhānīti uruvelakassapena nivedite evamavocāti daṭṭhabbaṃ. Evaṃ sesesupi.
49.Antaraṭṭhakāsuhimapātasamayeti ettha māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnaṃ māsānaṃ antare aṭṭharattiyo antaraṭṭhakā nāma. Tāsu antaraṭṭhakāsu rattīsu himapātakāle. Ummujjananimujjanampi sahasā tadubhayakaraṇavasena vuttaṃ.
50.Udakavāhakoti udakogho. Reṇuhatāyāti rajokiṇṇāya, atintāyāti attho. Nāvāyāti kullena. Idaṃ nu tvaṃ mahāsamaṇāti idha nu tvaṃ. Dha-kārassa da-kāraṃ, anusārañca katvā 『『idaṃ nū』』ti vuttaṃ 『『ekamidāha』』ntiādīsu (dī. ni. 1.165, 265) viya. 『『Imasmiṃ padese tvaṃ nu kho ṭhitosī』』ti pucchi. Ayamahamasmīti ayamahaṃ idha ṭhitosmīti attho.
51.Cirapaṭikāti cirakālato paṭṭhāya. Kesamissaṃ sabbaṃ parikkhāraṃ udake pavāhetvātipi yojetabbaṃ. Araṇikamaṇḍaluādikā tāpasaparikkhārā khārī nāma, taṃharaṇakakājaṃ khārikājaṃ nāma. Aggihutamissanti aggipūjopakaraṇasahitaṃ.
52-3.Upasaggoti upaddavo. 『『Aḍḍhuḍḍhāni pāṭihāriyasahassānī』』ti idaṃ nāgadamanādīni pannarasa pāṭihāriyāni vajjetvā vuttaṃ appakamadhikaṃ gaṇanūpagaṃ na hotīti.
54.Gayāyanti gayānāmikāya nadiyā adūrabhavattā gāmo itthiliṅgavasena gayā nāma jāto, tassaṃ. Gayāsīseti evaṃnāmake piṭṭhipāsāṇe.
『『Yamidaṃ cakkhusamphassapaccayā…pe… sukhaṃ vā』』tiādinā cakkhuviññāṇavīthicittesu somanassadomanassaupekkhāvedanāmukhena sesārūpakkhandhānampi ādittataṃ dasseti. Esa nayo sesesupi. Manoti bhavaṅgacittaṃ manodvārassa adhippetattā. Manoviññāṇanti manodvāravīthipaayāpannameva gahitaṃ.
Uruvelapāṭihāriyakathāvaṇṇanā niṭṭhitā.
Bimbisārasamāgamakathāvaṇṇanā
55.Yaññāabhivadantīti yāgahetu ijjhantīti vadanti. Upadhīsūti ettha dukkhasukhādīnaṃ adhiṭṭhānaṭṭhena cattāro upadhī kāmakhandhakilesaabhisaṅkhārūpadhīnaṃ vasena. Tesu khandhūpadhi idhādhippetoti āha 『『khandhūpadhīsu malanti ñatvā』』ti. Yaññāti yaññahetu. Yiṭṭheti mahāyāge. Huteti divase divase kattabbe aggiparicaraṇe. Kiṃ vakkhāmīti kathaṃ vakkhāmi.
57-
"極為美麗的夜晚"是指夜晚的美麗,"中間的夜"是指中間的夜晚。 "極為美麗的顏色"是指美麗的色彩。"僅僅是"在這裡是指完全的,沒有遺漏,"時"是指周圍的狀態,因此是"沒有遺漏地從各個方面"的意思。"四方"是指四個方向。 "何處"是指何地。 "安哥瑪迦"是指居住在安哥和瑪迦地區的人們。 "神通變"是指對抗那些有超自然能力的外道,針對那些眾生的缺陷進行驅除和消除的能力,依照各自眾生的利益進行應有的行為,這是神通的能力。 "神通"即是神通變。 "從塵土中生起"是指完全被罪惡的身體包裹,因而被拋棄的泥土,因尋找而生起,正如世尊在震動大地后給予大迦葉的,所指的正是這一點。 "何處"等的討論是爲了展示苦行者的各種神通。 "用手挖掘"是指用手挖掘泉水。 "請你們,迦葉,站在這裡"是指優樓頻螺迦葉所說的。 其他的也是如此。 "中間的國土"是指在馬嘎月末的四個,和在法古月初的四個,因此這兩個月份之間的十八夜被稱為中間的國土。 在這些中間的國土中,夜晚是寒冷的。 "突然升起和下降"也是由於兩者同時發生而說的。 "水的運輸者"是指水流。 "被塵土覆蓋"是指被塵土覆蓋的,"不超越"是其意思。 "船"是指小船。 "你是偉大的出家人嗎?"是指你在這裡嗎? "dha"的意思是"da",並且在"這就是"等句子中(如《長部經》1.165,265)也說過。 "在這個地方,你是否站著?"是詢問。 "我是這裡的我"是指"我在這裡"的意思。 "長久的"是指自很久以來。 "所有的裝飾都在水中流動"也應當理解。 "樹皮、樹枝等"是指修行者的裝飾,"持物的"是指持物的修行者。 "火的祭品"是指帶有火供奉的器具。 52-53. "障礙"是指障礙。 "有千種神通的"是指諸如龍、馬等的神通,所說的少量的加成是不夠的。 "在伽耶"是指伽耶河,由於距離不遠,村莊因女性而稱為伽耶,關於這一點。 "伽耶的石頭"是指以此名稱命名的石頭。 "因眼的接觸……等……快樂"等句子展示了眼識、心識、心所等其他法的火焰。 這個道理同樣適用於其他法。 "心"是指生起的心,因心門而得名。 "心識"是指心門的通道。 優樓頻螺神變說明已結束。 賓比薩羅的聚會說明 "祭品的奉獻"是指爲了祭祀所做的。 "因執著"是指在痛苦、快樂等事物的基礎上,四種執著是慾望、色法、煩惱和造作的執著。 其中的色法執著在此處被稱為"執著的污垢"。 "祭品"是指祭祀的原因。 "在大祭中"是指在大祭的情況下。 "每天"是指在每天的火供奉中。 "我該說什麼"是指我該如何表達。
8.Āsīsanāti manorathā. Siṅgīsuvaṇṇanikkhenāti siṅgīsuvaṇṇassa rāsinā. Suvaṇṇesu hi yuttikataṃ hīnaṃ. Tato rasaviddhaṃ seṭṭhaṃ, tato ākaruppannaṃ seṭṭhaṃ, tato yaṃkiñci dibbasuvaṇṇaṃ seṭṭhaṃ , tatrāpi cāmīkaraṃ, tato sātakumbhaṃ, tato jambunadaṃ, tatopi siṅgīsuvaṇṇaṃ seṭṭhaṃ. Tassa nikkhaṃ nāma pañcasuvaṇṇaparimāṇaṃ. Aṭṭhasuvaṇṇādibhedaṃ anekavidhampi vadanti. Dasasu ariyavāsesūti –
『『Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno paṇunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño』』ti (dī. ni. 3.348, 360; a. ni. 10.19) –
Evamāgatesu dasasu ariyavāsesu. Tattha pañcaṅgavippahīnoti pañcanīvaraṇehi vippayuttatā vuttā. Chaḷaṅgasamannāgatoti iṭṭhādīsu chasu ārammaṇesu somanassitādipaṭipakkhā chaḷaṅgupekkhā vuttā. Ekārakkhoti upaṭṭhitasatitā. Saṅkhāyasevanā adhivāsanā parivajjanā vinodanāsaṅkhātāni cattāri apassenā nissayā etassāti caturāpasseno, etena ca te nissayā dassitā. Paṇunnāni apanītāni diṭṭhigatikehi paccekaṃ gahitāni diṭṭhisaccāni yassa, so paṇunnapaccekasacco, tena lokiyañāṇena diṭṭhippahānaṃ vuttaṃ. Kāmesanā bhavesanābrahmacariyesanāsaṅkhātā esanā sammadeva avayā anūnā saṭṭhā nisaṭṭhā anenāti samavayasaṭṭhesano. Etena tiṇṇaṃ esanānaṃ abhāvo vutto. 『『Anāvilasaṅkappo』』ti iminā kāmavitakkādīhi anāvilacittatā. 『『Passaddhakāyasaṅkhāro』』ti iminā catutthajjhānasamāyogena vigatadarathatā vuttā. 『『Suvimuttacitto』』ti iminā maggo. 『『Suvimuttapañño』』ti iminā paccavekkhaṇañāṇamukhena phalañāṇaṃ vuttaṃ. Ete hi ariyā vasanti etthāti ariyavāsāti vuccanti . Te pana vāsā vutthā vasitā sampāditā yena, so vutthavāso, bhagavā. Dasabaloti dasahi kāyabalehi, ñāṇabalehi ca upeto. Yāni hetāni –
『『Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;
Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti. (ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha. 760; udā. aṭṭha. 75; bu. va. aṭṭha. 1.39; cūḷani. aṭṭha. 81; paṭi. ma. aṭṭha. 2.2.44) –
Evaṃ vuttāni dasahatthikulāni purimapurimato dasabalaguṇopetāni, tesu sabbajeṭṭhānaṃ dasannaṃ chaddantānaṃ balāni bhagavato kāyassa dasabalāni nāma. Tañca kāḷāvakasaṅkhātānaṃ pakatihatthīnaṃ koṭisahassassa, majjhimapurisānaṃ pana dasannaṃ koṭisahassānañca balaṃ hoti, taṃ 『『nārāyanasaṅghātabala』』ntipi vuccati.
Yāni panetāni pāḷiyaṃ 『『idha, sāriputta, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātī』』tiādinā (ma. ni. 1.148; a. ni. 10.21; vibha. 760; paṭi. ma.
"阿斯薩那"是指心的慾望。 "金色的聲音"是指金色的色彩。 在金色中,適合的與低劣的相比。 由此可知,最上的是味道,最上的是色澤,任何神聖的黃金也是最上,甚至是高貴的金屬,接著是金缸,接著是珍珠河(現代地名:賈姆納河),而金色的聲音仍然是最上。 "它的外觀"是指五種金的量。 他們說有八種金等的分類。 在十種尊貴的居所中— 「在這裡,比丘,出家人是五根斷絕,具六根,單一的保護,四個依靠,獨立的真實,平等的狀態,安寧的身體狀態,解脫的心,解脫的智慧」(《長部經》3.348, 360;《相應部經》10.19)— 如此在十種尊貴的居所中。 其中五根斷絕是指與五種障礙的脫離。 六根具足是指在六個對像上保持快樂等的對立,具六根的具足。 單一的保護是指堅持的狀態。 "依靠"是指對四種依靠的理解、避免、放棄和娛樂的狀態,稱為四個依靠,由此可見這些依靠。 "獨立的真實"是指那些被獨立的真實所捕獲的真實,故此稱為獨立的真實。 "慾望的追求"是指對慾望、存在、梵行的追求,正是這個追求的正確,未有缺少,未有多餘。 由此可見,三種追求的缺失被說明。 "安寧的念頭"是指心不被慾望等所擾亂。 "安寧的身體狀態"是指與第四禪的結合,消除不安。 "解脫的心"是指通往解脫的道。 "解脫的智慧"是指反思的智慧所指向的果。 這些尊貴者在這裡居住,因此稱為尊貴的居所。 他們的居住是被稱為居住的,世尊是居住的。 "十種力量"是指十種身體力量和智慧力量的結合。 那些力量是— 「黑色的水牛,白色的、紅色的、黃色的;香氣、金色的、潔凈的,齋戒的十種」(《中部經》1.148;《相應部經》8.2.22;《相應部經》8.3.10.21;《分別經》8.760;《優達經》8.75;《佛法要義》8.1.39;《小部經》8.81;《法句經》8.2.2.44)— 如此所說的十種力量,具足十種力量的,所有的長者中的十種力量,稱為世尊的身體的十種力量。 這些力量是黑色水牛的力量,指的是千頭的力量,而中等人則是十千的力量,這也被稱為「納拉揚的力量」。 這些在巴利文中所說的「在這裡,舍利弗,如來從位置到位置,從立足到立足,真實地瞭解」(《中部經》1.148;《相應部經》10.21;《分別經》760;《法句經》…)
2.44) vuttāni ṭhānāṭhānañāṇabalaṃ, kammavipākañāṇabalaṃ, sabbatthagāminipaṭipadāñāṇabalaṃ, anekadhātunānādhātulokañāṇabalaṃ, sattānaṃ nānādhimuttikatāñāṇabalaṃ, indriyaparopariyattañāṇabalaṃ, jhānavimokkhasamādhisamāpattīnaṃ saṃkilesavodānavuṭṭhānañāṇabalaṃ, pubbenivāsañāṇabalaṃ, dibbacakkhuñāṇabalaṃ, āsavakkhayañāṇabalanti dasabalañāṇāni, imāni bhagavato dasabalāni nāma. Dasahi asekkhehi aṅgehīti arahattaphalasampayuttehi pāḷiyaṃ 『『asekkhā sammādiṭṭhi…pe… asekkho sammāsamādhi, asekkhaṃ sammāñāṇaṃ, asekkhā sammāvimuttī』』ti (dī. ni. 3.348, 360) evaṃ vuttehi dasahi asekkhadhammehi samannāgato. Ettha ca dassanaṭṭhena vuttā sammādiṭṭhi eva jānanaṭṭhena sammāñāṇantipi vuttā, vuttāvasesā pana phalacittasampayuttā sabbe phassādidhammā sammāvimuttīti vuttāti daṭṭhabbaṃ.
Bimbisārasamāgamakathāvaṇṇanā niṭṭhitā.
Sāriputtamoggallānapabbajjākathāvaṇṇanā
- Sārībrāhmaṇiyā putto sāriputto. Moggalībrāhmaṇiyā putto moggallāno. Channaparibbājakassāti setavatthena hirikopīnaṃ chādetvā vicaraṇakaparibbājakassa, tena 『『nāyaṃ naggaparibbājako』』ti dasseti. 『『Upaññāta』』nti imassa vivaraṇaṃ ñāto cevāti. 『『Magga』』nti imassa vivaraṇaṃ upagato ca maggoti. Tena ca upaññātanti ettha ñāta-saddo ñāṇapariyāyo. Magganti liṅgavipallāsena maggova vutto. Upasaddo ca upagamanattho maggasaddenapi sambandhitabboti dasseti. Idaṃ vuttaṃ hoti – yasmā piṭṭhito piṭṭhito anubandhanaṃ nāma atthikehi upaññātaṃ upagatañāṇañceva hoti, tehi upagato paṭipanno maggo ca, tasmā yaṃnūnāhaṃ anubandheyyanti. Upaññātaṃ nibbānanti upapattiyā anumānena ñātaṃ nibbānaṃ. 『『Magga』』nti imassa vivaraṇaṃ maggantoti, anumānena ñātaṃ paccakkhato dassanatthāya gavesantoti attho.
Nirodho ca nirodhūpāyo ca ekasesena nirodhoti vuttoti dassento 『『atha vā』』tiādimāha. Paṭipādentoti nigamento.
Ito uttarīti ito mayā laddhasotāpattito uttari itaramaggattayaṃ yadipi natthi, tathāpi eso eva mayā gavesito nibbānadhammoti attho.
62-3.Tadārammaṇāyāti nibbānārammaṇāya sotāpattiphalavimuttiyā. Tesaṃ āyasmantānanti saparisānaṃ tesaṃ dvinnaṃ parisānaṃ tasmiṃyeva khaṇe bhagavato dhammaṃ sutvā arahattaṃ pāpuṇi, aggasāvakā pana attano ñāṇakiccassa mahantatāya katipāhaccayena. Tenāha 『『eva』』ntiādi. Usūyanakiriyāya kammabhāvaṃ sandhāya 『『upayogatthevā』』ti vuttaṃ.
Sāriputtamoggallānapabbajjākathāvaṇṇanā niṭṭhitā.
Upajjhāyavattakathāvaṇṇanā
64.Vajjāvajjanti khuddakaṃ, mahantañca vajjaṃ. Uttiṭṭhapattanti ettha uttiṭṭhaṃ nāma piṇḍāya caraṇaṃ vuccati 『『uttiṭṭhe nappamajjeyyā』』tiādīsu (dha. pa. 168) viya. Uttiṭṭhatthāya gahitaṃ pattaṃ uttiṭṭhapattaṃ, tenāha 『『piṇḍāya caraṇakapatta』』nti. Tassa upanāme ko dosoti āha 『『tasmiṃ hī』』tiādi. Tasmāti yasmā manussā etasmiṃyeva ete bhuñjantīti uttiṭṭhapatte ucchiṭṭhasaññino, tasmā uttiṭṭhapattanti vuttaṃ uttiṭṭha-saddeneva manussānaṃ saññāya ucchiṭṭhatāpi gammatīti. Keci pana 『『ucchiṭṭhasaddena samānattho uttiṭṭhasaddo』』ti vadanti. 『『Uttiṭṭhā』』ti tvāpaccayantopi hotīti āha 『『uṭṭhahitvā』』ti. Upajjhāyaṃ gahetunti upajjhāyattaṃ manasā gahetuṃ, yācanavacanena tassa anumatiṃ gahetunti vā attho.
2.44) 說到的有位置的智慧力量、業報的智慧力量、通向一切的道路的智慧力量、各種元素和不同元素的世間智慧力量、眾生的不同解脫的智慧力量、感官的超越的智慧力量、禪定解脫的三昧的智慧力量、前生的智慧力量、天眼的智慧力量、漏盡的智慧力量,這十種智慧力量,稱為世尊的十種力量。 這十種力量與十種不再學習的特質相結合,正如巴利文中所說「無學的正見……等……無學的正定,無學的正智,無學的正解脫」(《長部經》3.348, 360)這樣,便與這十種無學法相結合。在這裡,正見是從見的角度來說的,正智是從知識的角度來說的,而其餘的則是與果位心相結合的所有感受等法被稱為正解脫。 賓比薩羅的聚會說明已結束。 舍利弗與摩訶迦葉出家說明 舍利弗是舍利婆羅門的兒子。 摩訶迦葉是摩訶婆羅門的兒子。 "被遮蔽的乞士"是指用白衣遮蓋的乞士,表明「這不是赤裸的乞士」。 「被知曉」是指對此的解釋是已知的。 「道路」是指對此的解釋是通向道路。 因此「被知曉」在這裡「知曉」一詞是知識的意思。 「道路」是指以詞義的顛倒來說是道路。 「附加」是指前往的意思,因此與道路一詞也應當關聯。 這意味著——由於後面後面有附著的東西,稱為被知曉的知識,因而通向道路,因此我若不附著於此。 「被知曉的涅槃」是指通過推測而知的涅槃。 「道路」是指對此的解釋是通往道路,意在通過推測而知的直接觀察的展示。 「止息」和「止息的方法」合稱為止息,正如所說「那麼……」等。 「引導」是指引導的意思。 「從這裡往上」是指從我所獲得的初果的解脫,超越其他的三條道路,雖然沒有,但這仍然是我所尋求的涅槃法。 62-63. 「為此目的」是指爲了涅槃的目的,初果的解脫。 在他們的尊者們中,在那一時刻,聽到世尊的法而獲得阿羅漢果,最上座的弟子因其智慧的偉大而稍稍延遲。 因此說「如此」等。 關於「以此為用」的說法是指指向行為的存在。 舍利弗與摩訶迦葉出家說明已結束。 師父的行為說明 「應當與不應當」是指小的和大的不應當。 「起身的器具」在這裡是指乞食的行走稱為「起身時不應懈怠」的等(《法句經》168)。 爲了起身而持有的器具稱為起身器具,因此說「乞食的行走器具」。 「對此的名聲有什麼錯誤」是指「在此處有缺失」等。 所以,因為人們在此處享用這些,因此稱為起身器具,因而人們的名聲被稱為起身器具。 有人說「起身的名聲與起身的意思相同」。 「起身」即使是附加的意思,因此說「起身後」。 「抓住師父」是指用心抓住師父,或者是通過請求的言辭來獲得他的許可。
- Patissayanaṃ patisso, garuṃ nissāya vattanabhāvo, yaṃkiñci gāravanti attho. Saha patissena sappatisso, paraṃ jeṭṭhaṃ katvā tassovāde vattanatāti attho. Tenāha 『『jeṭṭhakabhāvañca upaṭṭhapetvā』』ti. Sāhūti sādhu sundaraṃ. Lahūti agaru, subharatāti attho. Opāyikanti upāyapaṭisaṃyuttaṃ, evaṃ paṭipajjanaṃ nittharaṇūpāyoti attho. Patirūpanti sāmīcikammamidanti attho. Pāsādikenāti pasādāvahena kāyavacīpayogena sampādehīti attho. Kāyenāti etadatthaviññāpakaṃ hatthamuddādiṃ dassento kāyena viññāpeti. Sādhūti sampaṭicchanaṃ sandhāyāti upajjhāyena 『『sāhū』』tiādīsu vuttesu saddhivihārikassa 『『sādhū』』ti sampaṭicchanaṃ vacanaṃ sandhāya 『『kāyena viññāpetī』』tiādi vuttanti adhippāyo. Āyācanadānamattenāti saddhivihārikassa paṭhamaṃ āyācanamattena, tato upajjhāyassa ca 『『sāhū』』tiādinā vacanamattenāti attho.
66.Assāti saddhivihārikassa. Dve cīvarānīti uttarāsaṅgaṃ, saṅghāṭiñca sandhāya vadati. Ito paṭṭhāyāti 『『na upajjhāyassa bhaṇamānassā』』ti ettha na-kārato paṭṭhāya, tena 『『nātidūre』』tiādīsu na-kārapaṭisiddhesu āpatti natthīti dasseti. Sabbattha dukkaṭāpattīti āpadāummattakhittacittavedanaṭṭatādīhi vinā paṇṇattiṃ ajānitvāpi vadantassa gilānassapi dukkaṭameva. Āpadāsu hi antarantarā kathā vattuṃ vaṭṭati. Evamaññesupi na-kārapaṭisiddhesu īdisesu, itaresu pana gilānopi na muccati. Pāḷiyaṃ 『『heṭṭhāpīṭhaṃ vā parāmasitvā』』ti idaṃ pubbe tattha ṭhapitapattādinā asaṅghaṭṭanatthāya vuttaṃ, cakkhunā oloketvāpi aññesaṃ abhāvaṃ ñatvāpi ṭhapetuṃ vaṭṭati eva. Āpattiyā āsannanti āpattikaraṇameva.
Gāmeti antogāme tādise maṇḍapādimhi. Antaraghareti antogehe. Paṭikkamaneti āsanasālāyaṃ. Dhotavālikāyāti udakena gataṭṭhāne nirajāya parisuddhavālikāya. Niddhūmeti jantāghare jaliyamānaaggidhūmarahite. Jantāgharañhi nāma himapātabahulesu desesu tappaccayarogapīḷādinivāraṇatthaṃ sarīrasedāpanaṭṭhānaṃ. Tattha kira andhakārapaṭicchannatāya bahūpi ekato pavisitvā cīvaraṃ nikkhipitvā aggitāpaparihārāya mattikāya mukhaṃ limpitvā sarīraṃ yāvadatthaṃ sedetvā cuṇṇādīhi ubbaṭṭetvā nahāyanti. Teneva pāḷiyaṃ 『『cuṇṇaṃ sannetabba』』ntiādi vuttaṃ. Ullokanti uddhaṃ olokanaṭṭhānaṃ. Uparibhāganti attho.
Aññattha netabboti yattha viharato sāsane anabhirati uppannā, tato aññattha kalyāṇamittādisampattiyuttaṭṭhāne netabbo. Visabhāgapuggalānanti lajjino vā alajjino vā upajjhāyassa avaḍḍhikāme sandhāya vuttaṃ. Sace pana upajjhāyo alajjī ovādampi na gaṇhāti, lajjino ca etassa visabhāgā honti, tattha upajjhāyaṃ vihāya lajjīheva saddhiṃ āmisādiparibhogo kātabbo. Upajjhāyādibhāvo hettha na pamāṇanti daṭṭhabbaṃ. Pariveṇaṃ gantvāti upajjhāyassa pariveṇaṃ gantvā. 『『Na susāna』』nti idaṃ upalakkhaṇaṃ, upacārasīmato bahi gantukāmena anāpucchā gantuṃ na vaṭṭati.
Upajjhāyavattakathāvaṇṇanā niṭṭhitā.
Saddhivihārikavattakathāvaṇṇanā
"依靠"是指依靠,依賴長輩而生活的狀態,任何敬重都是這個意思。 "與依靠"是指把長者放在首位,依從他的教導而生活。 因此說"建立長者的地位"。 "善"是指好、美好。 "輕"是指沒有重擔,"容易"是其意思。 "適當"是指與方法相關,這樣的行為是解脫的方法。 "恰當"是指這是正確的行為。 "優雅"是指以令人信服的身體語言行為。 "以身體"是指通過手勢等使之知曉此意。 "善"是指對師父所說的"善"等話語的接受。 "僅憑請求和給予"是指首先通過請求,然後通過師父的"善"等話語。 "他的"是指同住者的。 "兩件衣服"是指上衣和僧伽梨。 "從此以後"是指"當師父說話時",由此否定處可見無犯。 "在任何地方都是輕罪"是指除了發狂、失心等情況外,即使不知道戒律也說話,乃至生病時也是輕罪。 在危難中間中斷說話是應該的。 在其他這樣的否定處也是如此,但對於其他人,即使生病也不能免除。 在巴利文中"觸碰下座"等是爲了避免與先前放置的缽等相碰,即使用眼睛看過也知道沒有其他人,仍然應該放下。 "接近於犯罪"是指犯罪的行為本身。 "在村莊"是指在村莊中這樣的亭子等。 "在房屋內"是指在房屋內。 "退出"是指在坐處。 "洗凈的沙地"是指用水洗凈的乾淨沙地。 "無煙"是指浴室中無燃燒的煙。 浴室是爲了在寒冷地區預防由此引起的疾病而用於使身體出汗的地方。 據說在那裡,由於黑暗而許多人一起進入,脫下衣服後用泥土塗抹臉部,充分出汗後用粉末擦拭並沐浴。 因此在巴利文中說"應灑粉"等。 "向上看"是指向上的觀察處。 "上部"是其意思。 "應被帶往他處"是指從住處生起對教法的不喜,應被帶往有善知識等的地方。 "與不適合的人"是指有羞恥心或無羞恥心的人,師父的增長慾望。 但如果師父無羞恥心而不接受教誨,而有羞恥心的人與他不合,那麼應當離開師父,與有羞恥心的人一起接受生活的供養等。 在這裡,師父等的地位不應作為標準。 "去到寮舍"是指去到師父的寮舍。 "不到塚地"是一個例子,未經允許不應去到界外。 師父的行為說明結束。 同住者的行為說明
- Saddhivihārikavattakathāyaṃ saṅgahetabbo anuggahetabbotiādīsu anādariyaṃ paṭicca dhammāmisehi asaṅgaṇhantānaṃ ācariyupajjhāyānaṃ dukkaṭaṃ vattabhedattā. Teneva parivārepi 『『nadento āpajjatī』』ti (pari. 322) vuttaṃ. Sesaṃ suviññeyyameva.
Saddhivihārikavattakathāvaṇṇanā niṭṭhitā.
Nasammāvattanādikathāvaṇṇanā
- Nasammāvattanādikathāyaṃ vattaṃ na pūreyyāti 『『vattakaraṇakālo』』ti vatthuvijānanavasena ñatvā mānakosajjādivasena vā upajjhāyādīsu anādarena vā 『『akātuṃ na vaṭṭatī』』ti ajānanatāya vā na kareyya, dukkaṭameva. Asañcicca asatiyātiādīhi ca akarontassa pana anāpatti. Sabbāni hi vattāni sekhiyāneva, tasmā sekhiyesu vuttanayenevettha sabbopi vinicchayo veditabbo. Gehassitapemanti mettāpemaṃ.
Sādiyanaṃvā asādiyanaṃ vā na jānātīti 『『mayi sādiyante akarontānaṃ āpatti hoti, paṭikkhipitvā asādiyante āpatti na hotī』』ti evaṃ na jānātīti attho. 『『Tesu eko vattasampanno bhikkhu…pe… tesaṃ anāpattī』』ti vacanato sace koci 『『tumhākaṃ saddhivihārike, antevāsike vā gilāne upaṭṭhahissāmi, ovādānusāsaniādikaṃ sabbaṃ kattabbaṃ karissāmī』』ti vadati, te vā saddhivihārikādayo 『『appossukkā hothā』』ti vadanti, vattaṃ vā na sādiyanti, ācariyupajjhāyānampi anāpatti.
Nasammāvattanādikathāvaṇṇanā niṭṭhitā.
Rādhabrāhmaṇavatthukathāvaṇṇanā
- Rādhabrāhmaṇavatthusmiṃ pāḷiyaṃ uppaṇḍuppaṇḍukajātoti sakalasarīre sañjātapaṇḍuvaṇṇo. Paṇḍuvaṇṇassa sakalasarīre byāpitabhāvadassanatthañhi vicchāvacanaṃ kataṃ. Adhikāranti upakāraṃ. Katavedinoti attano kataṃ upakāraṃ paṭikiriyāya ñāpakā. Upasampadākammavācāya yaṃ vattabbaṃ, taṃ pariyosāne vakkhāma. Parimaṇḍalehīti paripuṇṇehi.
71-73.Paṇṇattivītikkamanti sikkhāpadavītikkamaṃ. Pāḷiyaṃ piṇḍiyālopabhojananti jaṅghapiṇḍimaṃsabalena caritvā ālopālopavasena pariyiṭṭhabhojanaṃ. Atirekalābhoti bhikkhāhārato adhikalābho. Saṅghabhattādīnaṃ vibhāgo senāsanakkhandhake āvi bhavissati. Vihāroti tiṇakuṭikādisahito pākāraparicchinno sakalo saṅghārāmo. Aḍḍhayogoti ekasālo dīghapāsādo. Hatthipiṭṭhigaruḷasaṇṭhāno dīghapāsādotipi vadanti. Pāsādoti caturasso ucco anekabhūmakapāsādo. Hammiyanti muṇḍacchadano candikaṅgaṇayutto nātiucco pāsādo. Guhāti pabbataguhā. Pūtimuttanti gomuttaṃ.
Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.
Ācariyavattakathāvaṇṇanā
76.Sahadhammikaṃ vuccamānoti 『『evaṃ nivāsetabba』』ntiādinā sikkhāpadena ovadiyamāno. Vādaṃ āropetvāti 『『olambitvā nivāsanādīsu ko doso? Yadi doso bhaveyya , parimaṇḍalanivāsanādīsupi doso siyā』』tiādinā niggahaṃ āropetvā. Taṃyeva titthāyatananti diṭṭhisaṅkhātatitthameva āyatanaṃ dukkhuppattiṭṭhānanti titthāyatanaṃ. Āyasmato nissāya vacchāmīti āyasmantaṃ nissāya vasissāmīti attho.
Ācariyavattakathāvaṇṇanā niṭṭhitā.
Paṇāmanākhamāpanākathāvaṇṇanā
在同住者的行為說明中,因不尊重法物而不接受的教師和師父,因行為的不同而犯輕罪。因此在附屬中也說「若不聽從則會墮落」(《雜集經》322)。 其餘的應當易於理解。 同住者的行為說明已結束。 不當行為的說明 在不當行為的說明中,行為不應被完成是指「行為的時間」,通過物的瞭解而知曉,因對師父等的不尊重而認為「不可做」,或因無知而不應做,這都是輕罪。 不應無所顧忌地做,若不在場則無犯。 所有的行為都僅限於修行者,因此在修行者中所說的所有判斷都應被理解。 「在家中應有慈悲的愛」。 「我不知道是否能做到」是指「若我不做則會犯錯,排除不做則無犯」,這正是我不知道的意思。 「在這些人中有一位具備行為的比丘……等……他們無犯」的說法,如果有人說「我將為你們的同住者或隨行者生病而提供一切教導和指導」,那麼同住者等會說「他們不會安靜」,即行為不被接受,師父等也無犯。 不當行為的說明已結束。 拉達婆羅門的行為說明 在拉達婆羅門的說明中,巴利文中說「白色的白色」,是指全身呈現出白色的光澤。 白色的光澤是指全身的顯現。 「增益」是指幫助。 「做過的」是指通過自己的行為而被知曉的幫助。 關於應當做的,我們將在最後討論。 「通過圓滿的」是指通過完全的。 71-73. 「關於行為的違反」是指違反戒律。 巴利文中說「乞食的食物」,是指通過腿部的肉而被接受的食物。 「額外的好處」是指超出乞食的收穫。 關於僧團的食物等的分配,將在宿舍的法則中討論。 「住處」是指帶有草屋等的圍墻所包圍的整個僧團的住所。 「半個長廊」是指單一的長廊。 「手背的重擔」是指長廊的重負。 「樓閣」是指四方高聳的多層樓閣。 「廟宇」是指山洞廟。 拉達婆羅門的行為說明已結束。 師父的行為說明
- Yaṃ pubbe lakkhaṇaṃ vuttaṃ, teneva lakkhaṇena nissayantevāsikassa āpatti na veditabbāti sambandhayojanā daṭṭhabbā. Potthakesu pana 『『na teneva lakkhaṇenā』』ti ettha na-kāraṃ chaḍḍetvā 『『teneva lakkhaṇena nissayantevāsikassa āpatti veditabbā』』ti likhanti, taṃ pamādalikhitaṃ. Tathā hi teneva lakkhaṇena āpattibhāve gayhamāne nissayamuttakassāpi amuttakassāpi āpatti evāti vuttalakkhaṇena āpattiṃ āpajjeyya. Tathā ca 『『nissayantevāsikena hi yāva ācariyaṃ nissāya vasati, tāva sabbaṃ ācariyavattaṃ kātabba』』nti iminā anantaravacanena virodho siyā. Visuddhimaggepi ca –
『『Nissayācariya, uddesācariya, nissayantevāsika, uddesantevāsika, samānācariyakā pana yāva nissayauddesā anupacchinnā. Tāva paṭijaggitabbā』』ti (visuddhi. 1.41) –
Vuttaṃ . Tasmā vuttanayena idha parigaḷitaṃ na-kāraṃ ānetvā teneva saddhivihārikassa vutteneva lakkhaṇena nissayantevāsikassa āpatti na veditabbāti evamattho gahetabbo.
Paṇāmanākhamāpanākathāvaṇṇanā niṭṭhitā.
Nissayapaṭippassaddhikathāvaṇṇanā
- Nissayapaṭippassaddhikathāyaṃ 『『yo vā ekasambhogaparibhogo, tassa santike nissayo gahetabbo』』ti iminā lajjīsu eva nissayaggahaṇaṃ niyojeti alajjīsu paṭikkhittattā. Ettha ca paribhogasaddena ekakammādiko saṃvāso gahito paccayaparibhogassa sambhoga-saddena gahitattā, etena ca sambhogasaṃvāsānaṃ alajjīhi saddhiṃ na kattabbataṃ dasseti. Parihāro natthīti āpattiparihāro natthi. Tādisoti yattha nissayo gahitapubbo, yo ca ekasambhogaparibhogo, tādiso. Tathā vuttanti 『『lahuṃ āgamissāmī』』ti vuttañceti attho. 『『Cattāri pañca divasānī』』ti idaṃ upalakkhaṇamattaṃ. Yadi ekāhadvīhena sabhāgatā paññāyati, ñātadivasena gahetabbova. Athāpi catupañcāhenāpi na paññāyati, yattakehi divasehi paññāyati, tattakāni atikkametabbāni. Sabhāgataṃ olokemīti pana leso na kātabbo.
Daharā suṇantīti ettha asutvāpi āgamissati, kenaci antarāyena cirāyatīti saññāya sati labbhateva parihāro. Tenāha 『『idhevāhaṃ vasissāmīti pahiṇati, parihāro natthī』』ti.
Ekadivasampi parihāro natthīti gamane nirussāhaṃ sandhāya vuttaṃ. Saussāhassa pana senāsanapaṭisāmanādivasena katipāhe gatepi na doso.
Tatreva vasitabbanti tatra sabhāgaṭṭhāne eva nissayaṃ gahetvā vasitabbaṃ. 『『Taṃyeva vihāraṃ…pe… vasituṃ vaṭṭatī』』ti iminā upajjhāye saṅgaṇhanteyeva taṃsamodhāne nissayapaṭippassaddhi vuttā, tasmiṃ pana kodhena vā gaṇanirapekkhatāya vā asaṅgaṇhante aññesu gahito nissayo na paṭippassambhatīti dasseti.
Ācariyamhā nissayapaṭippassaddhiyaṃ vutto 『『koci ācariyo』』tiādiko nayo upajjhāyapakkamanādīsupi netvā tattha ca vutto idhāpi netvā yathārahaṃ yojetabbo.
Dve leḍḍupāte atikkamma aññasmiṃ vihāre vasantīti upacārasīmato bahi aññasmiṃ vihāre antevāsikānaṃ vasanaṭṭhānato dve leḍḍupāte atikkamma vasanti. Tena bahiupacārepi antevāsikādīnaṃ vasanaṭṭhānato dvinnaṃ leḍḍupātānaṃ antare āsannapadese vasati, nissayo na paṭippassambhatīti dasseti. Antoupacārasīmāyaṃ pana dve leḍḍupāte atikkamitvā vasato nissayo na paṭippassambhateva.
Nissayapaṭippassaddhikathāvaṇṇanā niṭṭhitā.
Upasampādetabbapañcakakathāvaṇṇanā
先前所說的特徵,依此特徵而說,依賴長輩者的輕罪不應被理解,這樣的聯繫應當被認為是顯而易見的。 然而在經典中「依此特徵」則是去掉否定的部分,寫作「依此特徵而說,依賴長輩者的輕罪應被理解」,這是顯而易見的。 因為確實依此特徵而說,當輕罪的情況被抓住時,依賴和不依賴的輕罪都會存在。 因此說「依賴長輩者,直到依賴師長而生活,所有的師長行為都應被做」,這與前面的說法可能存在矛盾。 在《清凈道論》中也有說: 「依賴師長、依賴教導、依賴長輩、依賴教義、相同的師長的行為,直到依賴和教導沒有被中斷,皆應被謹慎對待。」(《清凈道論》1.41) 因此,根據所說的內容,帶來的否定不應被認為是依賴長輩者的輕罪。 《請求供養的行為說明》已結束。 依賴的行為說明 在依賴的行為說明中,「若是單獨的共同享用,則應抓住依賴」,因此在有羞恥心的人中,應當抓住依賴,而在無羞恥心的人中則被拒絕。 這裡「享用」一詞是指單一的行為,因條件的享用而被抓住,因此在共同享用中,無羞恥心的人不應當參與。 「沒有負擔」是指沒有輕罪的負擔。 「這樣的」是指在依賴被抓住的地方,若是單獨的共同享用,則是這樣的。 這樣說是爲了「我將輕鬆到來」。 「四到五天」是指僅作為標誌。 如果在一到兩天內顯現出存在,則應被抓住。 如果在四到五天內也未顯現,則應超越這些天數。 但若顯現出存在則不應被做。 「年輕人聽到」是指即使未聽到也會到來,因某種障礙而長久存在,因此被認為是有負擔。 因此說「我將在這裡居住,因此沒有負擔」。 即使一天也沒有負擔,是指在出行時沒有負擔。 然而在出行時,若有幾天的時間,仍然沒有錯誤。 「應在同一處居住」是指在同一合適的位置抓住依賴而居住。 「應在此處居住……等」是指在師父的引導下,依賴的行為說明在此處,而在此處若因憤怒或計算而不依賴於其他人,依賴不應被中斷。 在師父的行為說明中提到「若有某個師父」時,應當在師父的離開等情況下也應當被考慮。 「越過兩個地方而居住」是指在外部的情況下,越過兩個地方而在其他地方居住。 因此,即使在外部的情況下,若在同一地方的依賴不應被中斷。 在內部的情況下,若越過兩個地方而居住,則依賴不應被中斷。 依賴的行為說明已結束。 應當受戒的五個行為說明
- Upajjhācariyalakkhaṇakathāyaṃ na sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā na pabbājetabbo. Asekkhassa ayanti asekkho, lokiyalokuttaro sīlakkhandho.
Antaggāhikāyāti sassatucchedakoṭṭhāsaggāhikāya. Pacchimāni dveti appassuto hoti, duppañño hotīti imāni dve aṅgāni. Pacchimāni tīṇīti na paṭibalo uppannaṃ kukkuccaṃ dhammato vinodetuṃ, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānātīti imāni tīṇi. Kukkuccassa hi pāḷiaṭṭhakathānayasaṅkhātadhammato vinodetuṃ apaṭibalatā nāma abyattatā eva hotīti sāpi āpattiaṅgameva vuttā.
Abhivisiṭṭho uttamo samācāro ābhisamācāro, vattapaṭivattasīlaṃ. Taṃ ārabbha paññattā khandhakasikkhāpadasaṅkhātā sikkhā ābhisamācārikā. Sikkhāpadampi hi taṃ tattha paṭipūraṇatthikehi uggahaṇādivasena sikkhitabbato 『『sikkhā』』ti vuccati. Maggabrahmacariyassa ādibhūtā kāraṇabhūtāti ādibrahmacariyakā sikkhā, ubhatovibhaṅgapariyāpannasikkhāpadaṃ. Teneva visuddhimaggepi 『『ubhatovibhaṅgapariyāpannasikkhāpadaṃ ādibrahmacariyakaṃ, khandhakavattapaayāpannaṃ ābhisamācārika』』nti (visuddhi. 1.11) vuttaṃ. Tasmā sekkhapaṇṇattiya』』nti ettha sikkhitabbato sekkhā, bhagavatā paññattattā paṇṇatti. Sabbāpi ubhatovibhaṅgapariyāpannā sikkhāpadapaṇṇatti 『『sekkhapaṇṇattī』』ti vuttāti gahetabbā. Nāmarūpaparicchedeti ettha kusalattikādīhi vuttaṃ jātibhūmipuggalasampayogavatthārammaṇakammadvāralakkhaṇarasādibhedehi vedanākkhandhādicatubbidhaṃ sanibbānaṃ nāmaṃ, bhūtupādāyabhedaṃ rūpañca paricchinditvā jānanapaññā, tappakāsako ca gantho nāmarūpaparicchedo nāma. Iminā abhidhammatthakusalena bhavitabbanti dasseti. Sikkhāpetunti uggaṇhāpetuṃ.
Upasampādetabbapañcakakathāvaṇṇanā niṭṭhitā.
Aññatitthiyapubbavatthukathāvaṇṇanā
- Titthiyaparivāsakathāyaṃ ājīvakassa vātiādīsu akiriyavādī ājīvako nāma, kiriyavādino pana nigaṇṭhāpi aññepi naggatitthikā acelakapade saṅgahitā. Sabbathā naggasseva titthiyaparivāso vihito. So ca teneva naggavesena bhikkhūnaṃ santikaṃ āgatassa, na paṭicchādetvā āgatassāti dassetuṃ 『『sace sopī』』tiādi vuttaṃ. Tattha sopīti ājīvako.
Āmisakiñcikkhasampadānaṃ nāma appamattakassa deyyadhammassa anuppadānaṃ. Rūpūpajīvikāti attano rūpameva nissāya jīvantiyo. Vesiyā gocaro bahulaṃ pavattiṭṭhānaṃ assāti vesiyāgocaro. Esa nayo sabbattha. Yobbannātītāti anividdhā eva mahallikabhāvaṃ pattā thullakumārī evāti vuttaṃ. Ādāyassāti ādānassa gahaṇassa.
Aññatitthiyapubbavatthukathāvaṇṇanā niṭṭhitā.
Pañcābādhavatthukathāvaṇṇanā
88-
在師父和導師的特徵說明中,沙彌不應被安置。 無學者是指無學的,指世間和出世間的戒蘊。 "極端的執取"是指對常與斷的執取。 "最後的兩個"是指無聞和無智慧。 "最後的三個"是指不能從法中驅除生起的疑慮,不知道犯罪,不知道從犯罪中解脫。 因為對疑慮從法中的驅除來說,無能力就是無知。 這也被說成是犯罪的一部分。 "最高的行為"是指戒律和補特伽羅的行為。 關於此,由世尊制定的戒律被稱為"最高的行為"。 因為爲了完成這些戒律而學習等,所以稱為"學處"。 是通往道和梵行的開端和因緣,稱為"開始的梵行學處",包括雙分別。 因此在《清凈道論》中也說"包括雙分別的戒律學處是開始的梵行,屬於戒律和行為"。 因此"應學"中的"學"是指應該學習,"制定"是指由世尊制定。 所有包括雙分別的戒律制定都應該被理解為"應學的制定"。 "名色的分別"是指在善根三法等中所說的,以生起處、個人、對像、門、特徵、味等方式區分的四種受蘊等有涅槃的名,以及由所造色等差別分別的色,這種智慧和闡述它的書籍稱為"名色的分別"。 這表示應當具有阿毗達摩的善巧。 "教授"是指教導學習。 應當受戒的五個行為說明已結束。 其他外道的先前事物說明 在外道的補特伽羅說明中,"阿耆維迦"等,阿耆維迦是不作為論者,而尼乾陀等其他裸體外道也被包括在無衣外道中。 完全制定了裸體外道的補特伽羅。 爲了顯示他以同樣的裸體形式來到比丘面前,未遮蓋而來,因此說"如果他也"等。 其中"他"是指阿耆維迦。 "食物的財物的供養"是指少量可供之物的不給予。 "以色身為生活"是指依賴自己的色身而生活。 "娼妓的領域"是指娼妓的常住之處。 這樣的道理在各處都適用。 "已超越青春"是指雖未衰老,但已進入老年狀態的年輕女子。 "從她那裡取來"是指從取得中。 其他外道的先前事物說明已結束。 五種傷害的事物說明 88-
- Pañcābādhādivatthūsu pāḷiyaṃ somhi arogo, vibbhamissāmīti so ahaṃ arogo, vibbhamissāmīti attho. Nakhapiṭṭhippamāṇanti kaniṭṭhaṅgulinakhapiṭṭhi adhippetā. 『『Paṭicchanne ṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti, vaṭṭatī』』ti vuttattā appaṭicchannaṭṭhāne tādisampi na vaṭṭati, paṭicchannaṭṭhānepi ca vaḍḍhanakapakkhe ṭhitopi na vaṭṭatīti siddhameva hoti. Pākaṭaṭṭhānepi pana nakhapiṭṭhippamāṇato ūnataraṃ avaḍḍhanakaṃ vaṭṭatīti ye gaṇheyyuṃ, tesaṃ taṃ gahaṇaṃ paṭisedhetuṃ 『『mukhe panā』』tiādi vuttaṃ.
Kolaṭṭhimattakopīti badaraṭṭhippamāṇopi. Avaḍḍhanakapakkhe ṭhitopi na vaṭṭatīti ettha pi-saddena kolaṭṭhimattato khuddakataropi gaṇḍo na vaṭṭatīti dasseti. Tenāha 『『sacchaviṃ kāretvā』』ti, vijjamānacchaviṃ katvāti attho. 『『Sañchavi』』nti vā pāṭho, sañjātacchavinti attho. Gaṇḍādīsu vūpasantesupi gaṇḍānaṃ vivaṇṇampi hoti, taṃ vaṭṭati.
Padumapuṇḍarīkapattavaṇṇanti rattapadumasetapadumapupphadalavaṇṇaṃ. Kuṭṭhe vuttanayenevāti paṭicchannaṭṭhāne avaḍḍhanakaṃ vaṭṭati, aññattha na kiñcipi vaṭṭatīti vuttanayaṃ dasseti. Sosabyādhīti khayarogo. Yakkhummāroti kadāci kadāci āgantvā bhūmiyaṃ pātetvā hatthamukhādikaṃ avayavaṃ bhūmiyaṃ ghaṃsanako yakkhova rogo.
Pañcābādhavatthukathāvaṇṇanā niṭṭhitā.
Rājabhaṭavatthukathāvaṇṇanā
90.Nadānāhaṃ devassa bhaṭoti āpucchatīti raññā eva dinnaṭṭhānantaraṃ sandhāya vuttaṃ. Yo pana rājakammikehi amaccādīhi ṭhapito, amaccādīnaṃ eva vā bhaṭo hoti, tena taṃ taṃ amaccādimpi āpucchituṃ vaṭṭati.
Rājabhaṭavatthukathāvaṇṇanā niṭṭhitā.
Coravatthukathāvaṇṇanā
91.Tasmāti bhagavā sayaṃ yasmā dhammassāmī, tasmā aṅgulimālaṃ ehibhikkhubhāvena pabbājesi, bhikkhūnaṃ pana sikkhāpadaṃ paññapento evamāhāti adhippāyo. Evaṃ jānantīti sīlavā jātoti jānanti.
92.Uparamanti viramanti. Bhinditvāti andubandhanaṃ bhinditvā. Chinditvāti saṅkhalikaṃ chinditvā. Muñcitvāti rajjubandhanaṃ muñcitvā. Vivaritvāti gāmabandhanādīsu gāmadvārādīnaṃ vivaritvā. Apassamānānanti purisaguttiyaṃ gopakānaṃ apassantānaṃ.
95.Purimanayenevāti 『『kasāhato katadaṇḍakammo』』ti ettha vuttanayeneva.
Coravatthukathāvaṇṇanā niṭṭhitā.
Iṇāyikavatthukathāvaṇṇanā
96.Palātopīti iṇasāmikānaṃ āgamanaṃ ñatvā bhayena palāto. Gīvā hotīti iṇāyikabhāvaṃ ñatvā anādarena iṇamuttake bhikkhubhāve pavesitattā. Upaḍḍhupaḍḍhanti thokathokaṃ. Dātabbamevāti iṇāyikena dhanaṃ sampaṭicchatu vā mā vā, dāne saussāheneva bhavitabbaṃ. Aññehi ca bhikkhūhi 『『mā dhuraṃ nikkhipāhī』』ti vatvā sahāyakehi bhavitabbanti dasseti. Dhuranikkhepena hissa bhaṇḍagghena kāretabbatā siyāti.
Iṇāyikavatthukathāvaṇṇanā niṭṭhitā.
Dāsavatthukathāvaṇṇanā
五種障礙的事物中,巴利文中我無病,必定會無病,我無病,必定會無病的意思。指的是指甲根部的量度。 「在遮蔽的地方,指甲根部的量度在增大的一側是存在的,因而它被稱為『存在』」,因此在不遮蔽的地方,即使是這樣的情況也不成立,在遮蔽的地方,即使在增大的一側也不成立,所以這顯然是成立的。在顯著的地方,指甲根部的量度比增大的要少,所以如果有人認為這樣,則爲了禁止他們的這種看法,才說了「在口中」。 指的是小指的量度。即使在增大的一側也不成立,因此這裡用「指的是」來說明比小指的量度更小的腫塊也不成立。因此說「使面板存在」,是指存在的面板。也可以說是「使面板生起」的意思。在腫塊等的消退中,腫塊的顯現也是存在的,這也是成立的。 蓮花和白蓮花的葉子顏色是紅色的蓮花、白色的蓮花和蓮花的花瓣顏色。根據在窟中所說的,這在遮蔽的地方是增大的,其他地方則沒有什麼成立的意思。病是面板病。偶爾,惡鬼會降臨,摔倒在地,手、面等肢體會撞擊在地,像惡鬼一樣的疾病。 五種障礙的事物的解釋已完結。 王臣的事物的解釋 我是神的王臣,問道,這只是指在國王所給予的地方。至於被國王的公職人員如大臣等所安置的,甚至是大臣的王臣,也可以問他們。 王臣的事物的解釋已完結。 盜賊的事物的解釋 因此,佛陀自己因為法的主宰,所以以乞士的身份讓阿阇黎瑪拉出家,然而爲了讓僧眾明白戒律,因此說了這樣的話。知道這樣的人是有戒的人。 停止是指停止。破壞是指破壞眼盲的束縛。切斷是指切斷繩索。釋放是指釋放繩索的束縛。打開是指打開村莊的束縛等。看不見的人是指在村莊的門口看不見的牧人。 根據前面的說法,「被打后做何事」是根據這裡所說的意思。 盜賊的事物的解釋已完結。 乞士的事物的解釋 逃避是指知道乞士的主人來臨而因恐懼逃避。是指因知道乞士的身份而因不被重視而被放置。逐漸地是指一點一點地。應給予的是指乞士所接受的財物,或不應給予,施捨應當有熱情。其他的僧眾也說「不要放下重擔」,因此顯示應與夥伴一起。因放下重擔而使他被稱為財物的管理者。 乞士的事物的解釋已完結。 奴隸的事物的解釋
97.『『Dāsacārittaṃāropetvā kīto』』ti iminā dāsabhāvaparimocanatthāya kītakaṃ nivatteti. Tādiso hi dhanakkītopi adāso eva. Tattha tattha cārittavasenāti tasmiṃ tasmiṃ janapade dāsapaṇṇajjhāpanādinā adāsakaraṇaniyāmena. Abhisekādīsu sabbabandhanāni mocāpenti, taṃ sandhāya 『『sabbasādhāraṇenā』』ti vuttaṃ.
Sayameva paṇṇaṃ āropenti, na vaṭṭatīti tā bhujissitthiyo 『『mayampi vaṇṇadāsiyo homā』』ti attano rakkhaṇatthāya sayameva rājūnaṃ dāsipaṇṇe attano nāmaṃ likhāpenti, tāsaṃ puttāpi rājadāsāva honti, tasmā te pabbājetuṃ na vaṭṭati. Tehi adinnā na pabbājetabbāti yattakā tesaṃ sāmino, tesu ekena adinnepi na pabbājetabbā.
Bhujisse pana katvā pabbājetuṃ vaṭṭatīti yassa vihārassa te ārāmikā dinnā, tasmiṃ vihāre saṅghaṃ ñāpetvā phātikammena dhanāni datvā bhujisse katvā pabbājetuṃ vaṭṭati. Takkaṃ sīse āsittakasadisāva hontīti kesuci janapadesu adāse karontā takkaṃ sīse āsiñcanti, tena kira te adāsā honti, evamidampi ārāmikavacanena dānampīti adhippāyo. Tathā dinnepi saṅghassa ārāmikadāso evāti 『『neva pabbājetabbo』』ti vuttaṃ. 『『Tāvakāliko nāmā』』ti vuttattā kālaparicchedaṃ katvā vā pacchāpi gahetukāmatāya vā dinnaṃ sabbaṃ tāvakālikamevāti gahetabbaṃ. Nissāmikadāso nāma yassa sāmikulaṃ aññātikaṃ maraṇena parikkhīṇaṃ, na koci tassa dāyādo, so pana samānajātikehi vā nivāsagāmavāsīhi vā issarehi vā bhujisso katova pabbājetabbo. Devadāsāpi dāsā eva. Te hi katthaci dese rājadāsā honti, katthaci vihāradāsā, tasmā pabbājetuṃ na vaṭṭati. Dāsampi pabbājetvā sāmike disvā paṭicchādanatthaṃ apanento padavārena adinnādānāpattiyā kāretabbo, dāsassa pana palāyato anāpatti.
Dāsavatthukathāvaṇṇanā niṭṭhitā.
Kammārabhaṇḍuvatthādikathāvaṇṇanā
- Bhaṇḍukammāpucchānādikathāyaṃ kammārabhaṇḍūti daharatāya amoḷibandho muṇḍikasīso kammāradārako eva vutto. Tulādhāramuṇḍakoti ettha tulādhārāti tambasuvaṇṇādīnaṃ tulaṃ hatthena dhāretīti kammārā 『『tulādhārā』』ti vuttā, tesu eko muṇḍikasīso daharoti attho. Tenāha 『『pañcasikho taruṇadārako』』ti. Ekāva sikhā pañca veṇiyo katvā bandhanena pañcasikhāti vuccati, sā etassa atthīti pañcasikho, tassa sikhaṃ chindantā kañci bhikkhuṃ ajānāpetvāva pabbājesuṃ. Tena bhaṇḍukammāpalokanaṃ anuññātaṃ. Sīmāpariyāpanneti baddhasīmāya sati tadantogadhe, asati upacārasīmantogadheti attho. Ettha ca kiñcāpi 『『anujānāmi, bhikkhave, saṅghaṃ apaloketuṃ bhaṇḍukammāyā』』ti ettakameva vuttaṃ, na pana anapalokentassa āpatti vuttā, tathāpi aṭṭhakathāyaṃ 『『sabbe āpucchitā amhehītisaññino…pe… pabbājentassapi anāpattī』』ti vuttattā sañcicca anāpucchā kese ohārentassa dukkaṭamevāti daṭṭhabbaṃ. Kesoropanampi samaṇapabbajanavohāraṃ labhatīti āha 『『imassa samaṇakaraṇa』』ntiādi. Ekasikhāmattadharoti ettha ekena kesena sikhā ekasikhāti vadanti, appakesāva sikhā evaṃ vuttāti gahetabbā. Ekakesampi pana anāpucchā chindituṃ na vaṭṭatiyeva.
100.Vāmahatthenāti dakkhiṇahatthena bhuñjanato vuttaṃ.
103-
"將奴隸的行為加在他身上而買入",這是爲了解脫奴隸的身份而說的。因為這樣購買的人也不是奴隸。根據這種行為,在各地區通過給奴隸發放文書等方式使其成為自由人。在加冕等場合,解除一切束縛,這就是說"通用於一切"。 自己就加上文書,這是不允許的。那些自由的婦女爲了保護自己,自己要求國王加上奴隸文書上自己的名字,她們的兒子也成為國王的奴隸,所以不應讓他們出家。即使有一個主人沒有給予,也不應讓他出家。 但是可以將他們變成自由人後讓他們出家。就是在那個寺院裡有他們作為園丁的,告知僧團后,給予財物使他們成為自由人後讓他們出家是可以的。在某些地區,使他們成為非奴隸的方式是在頭上灑酪,據說這樣他們就不再是奴隸了,這也是通過園丁的話語而給予的意思。即使這樣給予,他們也只是寺院的園丁奴隸,所以說"不應讓他出家"。因為說"是有期限的",所以無論是限定期限還是之後想要收回,給予的都是有期限的。無主奴隸,就是他的主人家族因死亡而無繼承人的,由同族或居住村莊的居民或統治者使他成為自由人後可以讓他出家。天生的奴隸也是奴隸。他們有時是國王的奴隸,有時是寺院的奴隸,所以不應讓他們出家。即使出家了的奴隸,看到主人後爲了隱藏,應以步步進逼的方式指控他偷盜,但奴隸逃走是無罪的。 奴隸的事物的解釋已完結。 關於鐵匠婆羅的事物等的解釋 在關於向鐵匠婆羅詢問等的敘述中,所說的"鐵匠婆羅"是指年輕的、未剃髮的頭髮的鐵匠童工。這裡的"持秤者"是指鐵匠們用手持握銅、金等秤。因此說"年輕的童工"。所以說"有五個髮辮的年輕童工"。把五根頭髮編成一束繫在一起稱為"五發辮",他們剪掉了這個,而沒有告知任何比丘就讓他們出家了。因此允許審查鐵匠的工作。在界限內,即在固定界限內,沒有的話就是在附近界限內。雖然只說"我允許僧團審查鐵匠的工作",但沒有說不審查的有過失,不過根據註釋中說"都認為我們已經詢問過了...出家也無過失",所以擅自不問而剪頭髮應該只是輕垢犯。剪頭髮也可以稱為沙門的行為,所以說"這個沙門的行為"等。這裡所說的"只有一束頭髮"是指只用一根頭髮編成一束,應該理解為只有很少頭髮。但是即使只有一根頭髮,也不應該擅自剪掉。 用左手,是指不用右手而用左手進食。 103-
- Nissayamuccanakassa vattesu pañcakachakkesu pana 『『ubhayāni kho panassa pātimokkhāni…pe… anubyañjanaso』』ti ettha sabbopi cāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñātāyaṃ ñāto hoti. 『『Āpattiṃ jānāti, anāpattiṃ jānātī』』ti idañca attanā ñātaṭṭhānesu āpattādiṃ sandhāya vuttanti na gahetabbaṃ.
Kammārabhaṇḍuvatthādikathāvaṇṇanā niṭṭhitā.
Rāhulavatthukathāvaṇṇanā
105.Pokkharavassanti pokkhare padumagacche viya atemitukāmānaṃ sarīrato pavaṭṭanakavassaṃ. Tasmiṃ kira vassante temitukāmāva tementi, na itare. 『『Bhikkhaṃ gaṇhathā』』ti vatvā gato nāma natthīti attano santake rajje sabbampi sāpateyyaṃ sayameva paribhuñjissatīti gāravena suddhodanamahārājāpi na nimantesi, gantvā pana gehe sakalarattiṃ mahādānañceva buddhappamukhassa saṅghassa āsanapaññattiṭṭhānālaṅkārañca saṃvidahantova vītināmesi.
Nakoci…pe… pattaṃ vā aggahesīti bhagavā attano pitu nivesanameva gamissatītisaññāya naggahesi. Kulanagareti ñātikulantake nagare. Piṇḍacāriyavattanti attano ñātigāmesupi sapadānacārikavattaṃ. Bhikkhāya cāro caraṇaṃ etassāti bhikkhācāro, khattiyo.
Uttiṭṭheti uttiṭṭhitvā paresaṃ gharadvāre uddissa ṭhatvā gahetabbapiṇḍe. Nappamajjeyyāti nimantanādivasena labbhamānapaṇītabhojanaṃ paṭikkhipitvā piṇḍāya caraṇavasena tattha nappamajjeyya. Dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ careyya. Sukhaṃ setīti catūhi iriyāpathehi sukhaṃ viharatīti attho.
Dutiyagāthāyaṃ na naṃ duccaritanti vesiyādibhede agocare caraṇavasena taṃ yathāvuttaṃ dhammaṃ duccaritaṃ na ca care. Sesaṃ vuttanayameva. Imaṃ pana gāthaṃ sutvāti nivesane nisinnena bhagavatā ñātisamāgame attano piṇḍāya caraṇaṃ nissāya pavattāya gāthāya vuttaṃ imaṃ dutiyagāthaṃ sutvā.
Dhammapālajātakantiādīsu pana tato parakālesupi rañño pavatti parinibbānaṃ pāpetvā yathāpasaṅgavasena dassetuṃ vuttā. Tenāha 『『sotāpattiphalaṃ sacchikatvā』』tiādi. Sirigabbhaṃ gantvāti ettha yadi hi bhagavā tadaheva gantvā na passeyya, sā hadayena phalitena mareyyāti agamāsīti daṭṭhabbaṃ.
Taṃ divasamevāti tasmiṃ rāhulamātudassanadivaseyeva. Dhammapadaṭṭhakathāyaṃ pana 『『satthā kapilapuraṃ gantvā tatiyadivase nandaṃ pabbājesī』』ti (dha. pa. aṭṭha. 1.12 nandattheravatthu) vuttaṃ. Kesavissajjananti rājamoḷibandhanatthaṃ kumārakāle bandhitasikhāveṇimocanaṃ, taṃ kira karontā maṅgalaṃ karonti. Sāratthadīpaniyaṃ pana 『『kesavissajjananti kulamariyādavasena kesoropana』』nti (sārattha. ṭī. mahāvagga
關於解脫的事物,在五種輪迴中,"他確實是有兩種戒律的...等等"在這裡,所有這些都是在《戒律註釋》中所知的。 "知道過失,知道無過失",這也是指自己所知道的過失等的地方,所以不應理解為。 關於鐵匠婆羅的事物等的解釋已完結。 關於拉胡拉的事物的解釋 "如同蓮花開放時的雨水",是指對那些渴望解脫的人,身體上釋放出來的雨水。在那時,只有渴望解脫的人會得到解脫,而其他人則不會。"要接受乞食",因此他去的地方沒有什麼可得,自己在自己的王國中,所有的親屬都會自己享用,所以即便是偉大的蘇達多大王也不邀請,然而他回到家中整夜享用大餐,併爲佛陀和僧團準備座位、裝飾等。 沒有人...等等...接受碗,佛陀是認為自己要回到父親的住所而不願意去。 "家族城市"是指親屬居住的城市。 "乞食的方式"是指在自己的親屬村莊中也有相同的乞食方式。 "乞食的行為"是指以乞食的方式行走,屬於王族。 他站起來,站立在他人家門口,準備接受食物。 不應放棄,是指在邀請等情況下所獲得的美味食物被拒絕後,仍然應以乞食的方式去那裡不應放棄。 "法"是指放棄尋求,按照相同的方式行乞,行善的乞食法。 "快樂的安居"是指以四種行走方式安居得樂。 在第二首詩中,沒有說他是惡行,是指在妓女等的情況下,走動的方式是非正當的,所以如前所述的法是不應行的。 其他的已如前所述。 但聽到這首詩后,是指在住所中靜坐的佛陀在親屬聚會中,依靠自己的乞食行為所產生的詩句。 關於《法護生傳》及其他敘述中提到的,關於國王的行為和圓寂的行為是爲了說明如所述的內容。因此說"證得了初果"等。 "到達西里伽"是指如果佛陀那天到達那裡,就不會看到他,因此應理解為他因心臟病而死去。 那一天,就是指拉胡拉見母親的那一天。在《法句經註釋》中提到"師父到達卡皮拉城,第三天讓南達出家"(《法句經註釋》1.12 南達長老的故事)。 "解開頭髮"是指爲了國王的利益,在年輕時解開束縛的頭髮,因而這樣做的人會得到吉祥的結果。在《善義光明論》中提到"解開頭髮"是指爲了保持家族的尊嚴,解開頭髮。
3.105) vuttaṃ. Paṭṭabandhoti 『『asukarājā』』ti naḷāṭe suvaṇṇapaṭṭabandhanaṃ. Abhinavapāsādappavesamaṅgalaṃ gharamaṅgalaṃ. Chattussāpane maṅgalaṃ chattamaṅgalaṃ. Janapadakalyāṇīti janapadamhi kalyāṇī parehi asādhāraṇehi pañcakalyāṇādīhi sahitattā sā evaṃ vuttā. Tuvaṭanti sīghaṃ. Anicchamānanti manasā arocentaṃ, vācāya pana bhagavatā 『『pabbajissasi nandā』』ti vutte gāravena paṭikkhipituṃ avisahanto 『『āmā』』ti avoca. Bhagavā ca etena lesena pabbājesi.
Brahmarūpavaṇṇanti brahmarūpasamānarūpaṃ. Tyassāti te assa. Nivattetuṃ na visahīti 『『mā naṃ nivattayitthā』』ti bhagavatā vuttattā nāsakkhi. Sattavidhaṃ ariyadhananti –
『『Saddhādhanaṃ sīladhanaṃ, hiriottappiyaṃ dhanaṃ;
Sutadhanañca cāgo ca, paññā ve sattamaṃ dhana』』nti. (a. ni. 7.5, 6) –
Evaṃ vuttaṃ sattavidhaṃ ariyadhanaṃ. Adhimattaṃ rāhuleti rāhule pabbajite nandapabbajjāya uppannadukkhatopi adhikataraṃ dukkhaṃ ahosīti attho. Ito pacchāti ito vuttasokuppattito aparadivasesu anāgāmīnaṃ ñātisinehapaṭighacittuppādābhāvā. Pāḷiyaṃ puttapemantiādi raññā puttasinehassa tibbabhāvaṃ dassetuṃ vuttaṃ. Puttasineho hi attanā sahajātapītivegasamuṭṭhitānaṃ rūpadhammānaṃ sakalasarīraṃ khobhetvā pavattanavasena 『『chaviṃ…pe… aṭṭhimiñjaṃ āhacca tiṭṭhatī』』ti vutto. Attano piyatarāti bhagavantaṃ sandhāya vadati. Putteti rāhulaṃ. Saddahantenāti tassa vacanena avematikenāti attho. Vimatiyā sati āpatti eva.
Rāhulavatthukathāvaṇṇanā niṭṭhitā.
Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā
3.105) 說到。 "束縛"是指「某個國王」的金色束縛在水中。 新的房屋入口吉祥,家庭吉祥。 四個支撐的吉祥,傘的吉祥。 "地方的美好"是指在地方中美好,因有不尋常的五種美好等而如此說。 "迅速"是指迅速。 "不想要"是指心中不想要,然而當佛陀說「你將出家,南達」時,因敬重而無法拒絕,便說「是的」。佛陀因此以這種方式讓他出家。 "天神的形態"是指與天神的形態相似的形態。 "因此"是指那樣。 "無法阻止"是指「不要讓他阻止」的意思,佛陀如此說后他無法做到。 "七種高貴的財富"是指— "信的財富、戒的財富、羞恥和慚愧的財富; 聽聞的財富和施捨的財富,智慧確實是第七種財富。"(《阿毗達摩尼卡》7.5, 6)— 如此所說的七種高貴的財富。 "過度的痛苦"是指南達出家后因出家而生起的痛苦,確實是更大的痛苦。 "從此以後"是指從此所說的悲傷產生后,在後來的日子中,由於不再對無漏的親屬產生情感而生起的心念。 在巴利文中,"子之愛"等是爲了顯示國王對兒子情感的強烈。 "子之愛"確實是因自身的親生情感所生起的,因而使整個身體因所生的情感而顫動,故說「面板…等…靠著身體站立」。 "比自己更親愛"是指指向佛陀。 "子"是指南達。 "信者"是指因他的言辭而不懷疑的意思。 若有懷疑則是過失。 關於拉胡拉的事物的解釋已完結。 關於戒律和懲罰等的事物的解釋
- Sāmaṇerasikkhāpadādīsu pāḷiyaṃ sikkhāpadānīti sikkhākoṭṭhāsā. Adhisīlasikkhānaṃ vā adhigamūpāyā. Pāṇoti paramatthato jīvitindriyaṃ. Tassa atipātanaṃ pabandhavasena pavattituṃ adatvā satthādīhi atikkamma abhibhavitvā pātanaṃ pāṇātipāto. Pāṇavadhoti attho. So pana atthato pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā vadhakacetanāva. Tasmā pāṇātipātā veramaṇi, verahetutāya verasaṅkhātaṃ pāṇātipātādipāpadhammaṃ maṇati nīharatīti virati 『『veramaṇī』』ti vuccati, viramati etāyāti vā 『『viramaṇī』』ti vattabbe niruttinayena 『『veramaṇī』』ti samādānavirati vuttā. Esa nayo sesesupi.
Adinnassa ādānaṃ adinnādānaṃ, theyyacetanāva. Abrahmacariyanti aseṭṭhacariyaṃ, maggena maggapaṭipattisamuṭṭhāpikā methunacetanā. Musāti abhūtavatthu, tassa vādo abhūtataṃ ñatvāva bhūtato viññāpanacetanā musāvādo. Piṭṭhapūvādinibbattasurā ceva pupphāsavādibhedaṃ merayañca surāmerayaṃ. Tadeva madanīyaṭṭhena majjañceva pamādakāraṇaṭṭhena pamādaṭṭhānañca, taṃ yāya cetanāya pivati, tassa etaṃ adhivacanaṃ.
Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ ariyānaṃ bhojanassa kālo nāma, tadañño vikālo. Bhuñjitabbaṭṭhena bhojananti idha sabbaṃ yāvakālikaṃ vuccati, tassa ajjhoharaṇaṃ idha uttarapadalopena 『『bhojana』』nti adhippetaṃ. Vikāle bhojanaṃ ajjhoharaṇaṃ vikālabhojanaṃ, vikāle vā yāvakālikassa bhojanaṃ ajjhoharaṇaṃ vikālabhojanantipi attho gahetabbo, atthato vikāle yāvakālikaajjhoharaṇacetanāva.
Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassanaṃ visūkadassanaṃ, naccagītādidassanasavanānañceva vaṭṭakayuddhajūtakīḷādisabbakīḷānañca nāmaṃ. Dassananti cettha pañcannampi viññāṇānaṃ yathāsakaṃ visayassa ālocanasabhāvatāya dassana-saddena saṅgahetabbattā savanampi saṅgahitaṃ. Naccagītavādita-saddehi cettha attano naccanagāyanādīnipi saṅgahitānīti daṭṭhabbaṃ.
Mālāti baddhamabaddhaṃ vā antamaso suttādimayampi alaṅkāratthāya piḷandhiyamānaṃ 『『mālā』』tveva vuccati. Gandhanti vāsacuṇṇādivilepanato aññaṃ yaṃ kiñci gandhajātaṃ. Vilepananti pisitvā gahitaṃ chavirāgakaraṇañceva gandhajātañca. Dhāraṇaṃ nāma piḷandhanaṃ. Maṇḍanaṃ nāma ūnaṭṭhānapūraṇaṃ. Gandhavasena, chavirāgavasena ca sādiyanaṃ vibhūsanaṃ nāma. Mālādīsu vā dhāraṇādīni yathākkamaṃ yojetabbāni. Tesaṃ dhāraṇādīnaṃ ṭhānaṃ kāraṇaṃ vītikkamacetanā.
Uccāti ucca-saddena samānattho nipāto, uccāsayanaṃ vuccati pamāṇātikkantaṃ āsandādi. Mahāsayanaṃ akappiyattharaṇehi atthataṃ, salohitavitānañca. Etesu hi āsanaṃ, sayanañca uccāsayanamahāsayana-saddehi gahitāni uttarapadalopena. Jātarūparajatapaṭiggahaṇāti ettha rajata-saddena dārumāsakādi sabbaṃ rūpiyaṃ saṅgahitaṃ, muttāmaṇiādayopettha dhaññakhettavatthādayo ca saṅgahitāti daṭṭhabbā. Paṭiggahaṇa-saddena paṭiggāhāpanasādiyanāni saṅgahitāni. Nāsanavatthūti pārājikaṭṭhānatāya liṅganāsanāya kāraṇaṃ.
在沙彌戒條等中,巴利文中的"戒條"是指戒律的部分。或者是證得上戒的方法。 "生命"從究竟義來說是命根。 "殺害生命"是指持續地、超越並壓倒以武器等殺害生命。 "殺生"的意思。 但從實際意義來說,是有殺害生命意識的、能導致命根斷絕的行為意圖才是殺生。 因此,遠離殺生是遠離,因為有害性而被稱為有害的惡法的遠離,或者是遠離這個的意思。 這種方式也適用於其他的。 "拿取未給予的"是盜竊,是有偷盜意圖。 "非梵行"是指不貞潔的行為,是由道路而引發的淫慾意圖。 "妄語"是不實之言,是明知不實而故意使人相信為實的意圖。 從製造花酒到各種酒類,都是令人迷醉的,總稱為酒類。 它既是令人迷醉的,也是造成放逸的,以這種意圖而飲用,就是這個的稱呼。 從日出開始直到中午,這是聖者的飲食時間,其他時間都是不適當的時間。 這裡所說的"飲食"是指一切有期限的,其攝取就是這裡所說的"飲食"。 在不適當的時間攝取有期限的飲食,就是不適當的飲食,或者是在不適當的時間攝取有期限的飲食,也可以理解為不適當的飲食,從實際意義來說就是在不適當的時間攝取有期限飲食的意圖。 因為與教法不相應,成為令人厭惡的觀看,稱為觀看,包括觀看舞蹈、歌唱等以及觀看各種遊戲。 這裡的"觀看"是因為五種識別的對象的了知性質,所以"觀看"一詞包括了聽聞。 應該理解為,這裡用"聲音"等詞也包括了自己的舞蹈、歌唱等。 "花環"是系綁的或不繫綁的,乃至連線等製作的用於裝飾的。 "香"是除了香粉等之外的任何香料。 "塗抹"是指研磨后塗抹的染色劑和香料。 "佩戴"是指佩戴。 "裝飾"是指補充不足的地方。 通過香味和染色來喜好稱為"裝飾"。 在花環等中,應該依次安排"佩戴"等。 這些"佩戴"等的場所、原因是違犯的意圖。 "高"是與"高"同義的副詞,指超出標準的臥具等。 "大臥具"是用不適當的鋪蓋物鋪設,以及有紅色帷幕等。 這裡的"座位"和"臥具"都包括在"高"和"大臥具"中,省略了後半部分。 "接受金銀"中,"銀"一詞包括了木錢等所有貨幣,珍珠寶石等也應該包括在內,以及田地、房屋等。 "接受"一詞包括了讓他人接受和自己接受。 "破壞居所"是因為犯波羅夷罪的原因,即破壞性器官。
- Pāḷiyaṃ sabbaṃ saṅghārāmaṃ āvaraṇaṃ karontīti sabbasaṅghārāme pavesanivāraṇaṃ karonti. Saṅghārāmo āvaraṇaṃ kātabboti saṅghārāmo āvaraṇo kātabbo, saṅghārāme vā āvaraṇaṃ kātabbanti attho. Teneva 『『tattha āvaraṇaṃ kātu』』nti bhummavasena vuttaṃ. Āhāraṃ āvaraṇantiādīsupi eseva nayo. 『『Yattha vā vasatī』』ti iminā sāmaṇerassa vassaggena laddhaṃ vā sakasantakameva vā nibaddhavasanakasenāsanaṃ vuttaṃ. Yattha vā paṭikkamatīti ācariyupajjhāyānaṃ vasanaṭṭhānaṃ vuttaṃ. Tenāha 『『attano』』tiādi. Attanoti hi sayaṃ, ācariyassa, upajjhāyassa vāti attho. Daṇḍenti vinenti etenāti daṇḍo, so eva kattabbattā kammanti daṇḍakammaṃ, āvaraṇādi. Udakaṃ vā pavesetunti pokkharaṇīādiudake pavesetuṃ.
Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā niṭṭhitā.
Anāpucchāvaraṇavatthuādikathāvaṇṇanā
108.Saddhivihārikaantevāsikānampīti upasampanne sandhāya vuttaṃ. Tesupi hi ācariyupajjhāyesu yathā oramanti, tathā tesaṃ niggahaṃ akarontesu aññehi āvaraṇādiniggahakammaṃ kātabbameva. Saṅgaṇhantīti 『『paraparisato bhinditvā gaṇhissāmī』』ti dānādicatūhi saṅgahavatthūhi (dī. ni. 3.210; a. ni. 4.32, 256) upalāḷanavasena saṅgaṇhanti. So bhijjatu vā mā vā, saṅgaṇhantassa payoge āpatti eva. Bhinditvā gaṇhituṃ na vaṭṭatīti bhinditumpi na vaṭṭati, gaṇhitumpi na vaṭṭatīti attho. Ādīnavaṃ pana vattuṃ vaṭṭatīti sāsanagāravena vā parānuddayatāya vā vattuṃ vaṭṭati, na parisalolatāya.
『『Senāsanaggāho ca paṭippassambhatī』』ti iminā vassacchedaṃ dasseti. Upasampannānampi pārājikasamāpattiyā saraṇagamanādisāmaṇerabhāvassāpi vinassanato senāsanaggāho ca paṭippassambhati, saṅghalābhampi te na labhantīti veditabbaṃ. Purimikāya puna saraṇāni gahitānīti saraṇaggahaṇena saha tadahevassa vassūpagamanampi dasseti. Pacchimikāya vassāvāsikanti vassāvāsikalābhaggahaṇadassanamattamevetaṃ, tato purepi, pacchāpi vā vassāvāsikañca cīvaramāsesu saṅghe uppannaṃ kālacīvarañca purimikāya upagantvā avipannasīlo sāmaṇero labhati eva. Sace pacchimikāya gahitānīti pacchimikāya vassūpagamanañca chinnavassatañca dasseti. Tassa hi kālacīvare bhāgo na pāpuṇāti. Tasmā 『『apaloketvā lābho dātabbo』』ti vuttaṃ.
Vassāvāsikalābho pana yadi senāsanasāmikā dāyakā senāsanaguttatthāya pacchimikāya upagantvā vattaṃ katvā attano senāsane vasantassapi vassāvāsikaṃ dātabbanti vadanti, anapaloketvāpi dātabbova. Yaṃ pana sāratthadīpaniyaṃ 『『pacchimikāya vassāvāsikaṃ lacchatīti pacchimikāya puna vassaṃ upagatattā lacchatī』』ti (sārattha. ṭī. mahāvagga
在巴利文中,他們阻止進入所有寺院。 應該阻止進入寺院。 或者應該在寺院中阻止。 因此說"在那裡阻止"是用處格。 在"遮蔽食物"等中也是同樣的道理。 "住在哪裡"是指沙彌憑藉住宿期獲得的或自己所有的固定住所。 "退出哪裡"是指導師和上師的住處。 因此說"自己的"等。 "自己的"是指自己,或導師、上師的意思。 "懲罰"是指以此懲罰,因為應該這樣做而稱為"懲罰行為",如阻止等。 "或者讓進入水中"是指讓進入池塘等水中。 關於戒律和懲罰等的事物的解釋已完結。 關於未經許可的阻止等事物的解釋 也包括同行者和學徒。 對於他們,如同對導師和上師一樣,如果不加以責備,其他人也應該對他們進行阻止等懲罰行為。 "收容"是指"從別處劫取后收容",以四種攝受之法(《長部》3.210;《增支部》4.32, 256)來討好地收容。 不管它是否被破壞,對於正在收容的人來說都有過失。 不應該破壞后收容,也不應該收容。 但是可以出於對教法的敬重或對他人的同情心而說明弊端,而不是出於對眾人的貪婪。 這說明了結束安居。 對於已受具足戒的人來說,因為犯波羅夷罪而失去沙彌的地位,所以也失去了住所,他們也不能獲得僧團的利益。 "前一個"是指前一個安居期所獲得的皈依。 "后一個"的安居利益,這只是顯示獲得安居利益,前後都可以,或者在安居月中僧團所獲得的臨時衣服,無過失的沙彌也可以獲得。 "如果被后一個獲得"是指后一個安居和破壞安居。 因為他無法分得臨時衣服的份額。 因此說"應該經過審查后給予利益"。 但是如果住所的施主說,爲了保護住所,即使是后一個人也應該給予安居利益,即使不經審查也應該給予。 但是在《善義光明論》中說"后一個人可以獲得安居利益,是因為他再次進入安居"(《善義光明論》大品)這是
3.108) vuttaṃ, tampi vassāvāsike dāyakānaṃ imaṃ adhippāyaṃ nissāya vuttañce, sundaraṃ. Saṅghikaṃ, kālacīvarampi sandhāya vuttañce, na yujjatīti veditabbaṃ.
Na ajānitvāti 『『surā』』ti ajānitvā pivato pāṇātipātaveramaṇiādisabbasīlabhedaṃ, saraṇabhedañca na āpajjati, akusalaṃ pana surāpānaveramaṇisīlabhedo ca hoti mālādidhāraṇādīsu viyāti daṭṭhabbaṃ. Itarānīti vikālabhojanaveramaṇiādīni. Tānipi hi sañcicca vītikkamantassa taṃ taṃ bhijjati eva, itarītaresaṃ pana abhijjamānena nāsanaṅgāni na honti. Teneva 『『tesu bhinnesū』』ti bhedavacanaṃ vuttaṃ.
Accayaṃdesāpetabboti 『『accayo maṃ, bhante, accagamā』』tiādinā saṅghamajjhe desāpetvā saraṇasīlaṃ dātabbanti adhippāyo pārājikattā tesaṃ. Tenāha 『『liṅganāsanāya nāsetabbo』』ti. Ayameva hi nāsanā idha adhippetāti liṅganāsanākāraṇehi pāṇātipātādīhi avaṇṇabhāsanādīnaṃ saha patitattā vuttaṃ.
Nanu ca kaṇṭakasāmaṇeropi micchādiṭṭhiko eva, tassa ca heṭṭhā daṇḍakammanāsanāva vuttā. Idha pana micchādiṭṭhikassa liṅganāsanā vuccati, ko imesaṃ bhedoti codanaṃ manasi nidhāyāha 『『sassatucchedānañhi aññataradiṭṭhiko』』ti. Ettha cāyamadhippāyo – yo hi 『『attā issaro vā nicco dhuvo』』tiādinā vā 『『attā ucchijjissati vinassissatī』』tiādinā vā titthiyaparikappitaṃ yaṃ kiñci sassatucchedadiṭṭhiṃ daḷhaṃ gahetvā voharati, tassa sā pārājikaṭṭhānaṃ hoti. So ca liṅganāsanāya nāsetabbo. Yo pana īdisaṃ diṭṭhiṃ aggahetvā sāsanikova hutvā kevalaṃ buddhavacanādhippāyaṃ viparītato gahetvā bhikkhūhi ovadiyamānopi appaṭinissajjitvā voharati, tassa sā diṭṭhi pārājikaṃ na hoti, so pana kaṇṭakanāsanāya eva nāsetabboti.
Anāpucchāvaraṇavatthuādikathāvaṇṇanā niṭṭhitā.
Paṇḍakavatthukathāvaṇṇanā
3.108) 說到,對於安居施主的這種意圖,確實是美好的。 這是與僧團相關的,提到臨時衣服時,也應理解為不適合。 "不知"是指"酒",是不知飲用的所有殺生等戒律的分支,不會犯戒,但不善的則是酒飲的戒律分支,應該在持花等方面被注意。 其他的則是指不適當的飲食等。 這些被收集后,違犯時就會破壞,然而其他的在被收集時並不會造成傷害。 因此說"在這些破壞中"是指分裂的說法。 "應當解釋為違犯"是指"我違犯了,尊者,違犯了"等,說明在僧團中應當解釋為皈依的戒律是因為犯波羅夷而應給予。 因此說"因性別而失去"。 這裡所說的失去是指因殺生等而被剝奪的。 難道連小沙彌也是錯誤見者嗎?在他之前提到的懲罰行為中也是如此。 這裡所說的錯誤見是指性別的失去,誰是這些分裂者呢? 於是說"因有破壞性的見解"。 這裡的意圖是——誰若是"我有自我、永恒、固定"等,或"我將被毀滅、消失"等,持有任何關於破壞的見解,便是波羅夷的地位。 這樣的性別失去是應該被剝奪的。 但若是持有這樣的見解而不接受教法,單單以佛的教義為依據,仍然可以被指導,若不被剝奪的則不屬於波羅夷。 關於未經許可的阻止等事物的解釋已完結。 關於無知者的事物的解釋
- Paṇḍakavatthusmiṃ āsittausūyapakkhapaṇḍakā tayopi purisabhāvaliṅgādiyuttā ahetukapaṭisandhikā, te ca kilesapariyuṭṭhānassa balavatāya napuṃsakapaṇḍakasadisattā 『『paṇḍakā』』ti vuttā. Tesu āsittausūyapaṇḍakānaṃ dvinnaṃ kilesapariyuṭṭhānaṃ yonisomanasikārādīhi vītikkamato nivāretumpi sakkā, tena te pabbājetabbā vuttā. Pakkhapaṇḍakassa pana kāḷapakkhesu ummādo viya kilesapariḷāho avattharanto āgacchati, vītikkamaṃ patvā eva ca nivattati. Tasmā so tasmiṃ pakkhe na pabbājetabboti vutto. Tadetaṃ vibhāgaṃ dassetuṃ 『『yassa paresa』』ntiādi vuttaṃ. Tattha āsittassāti mukhe āsittassa attanopi asucimuccanena pariḷāho vūpasammati. Usūyāya uppannāyāti usūyāya vasena attano sevetukāmatārāge uppanne asucimuttiyā pariḷāho vūpasammati.
『『Bījāni apanītānī』』ti vuttattā bījesu ṭhitesu nimittamatte apanīte paṇḍako na hoti. Bhikkhunopi anābādhapaccayā tadapanayane thullaccayameva, na pana paṇḍakattaṃ, bījesu pana apanītesu aṅgajātampi rāgena kammaniyaṃ na hoti, pumabhāvo vigacchati, massuādipurisaliṅgampi upasampadāpi vigacchati, kilesapariḷāhopi dunnivāravītikkamo hoti napuṃsakapaṇḍakassa viya. Tasmā īdiso upasampannopi nāsetabboti vadanti. Yadi evaṃ kasmā bījuddharaṇe pārājikaṃ na paññattanti? Ettha tāva keci vadanti 『『paññattamevetaṃ bhagavatā 『paṇḍako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo』ti vuttattā』』ti. Keci pana 『『yasmā bījuddharaṇakkhaṇe paṇḍako na hoti, tasmā tasmiṃ khaṇe pārājikaṃ na paññattaṃ. Yasmā pana so uddhaṭabījo bhikkhu aparena samayena vuttanayena paṇḍakattaṃ āpajjati, abhāvako hoti, upasampadāya avatthu, tato eva cassa upasampadā vigacchati, tasmā esa paṇḍakattupagamanakālato paṭṭhāya jātiyā napuṃsakapaṇḍakena saddhiṃ yojetvā 『upasampanno nāsetabbo』ti abhabboti vutto, na tato pubbe. Ayañca kiñcāpi sahetuko, bhāvakkhayena panassa ahetukasadisatāya maggopi na uppajjatī』』ti vadanti. Apare pana 『『pabbajjato pubbe upakkamena paṇḍakabhāvamāpannaṃ sandhāya 『upasampanno nāsetabbo』ti vuttaṃ, upasampannassa pana pacchā upakkamena upasampadāpi na vigacchatī』』ti, taṃ na yuttaṃ. Yadaggena hi pabbajjato pubbe upakkamena abhabbo hoti, tadaggena pacchāpi hotīti vīmaṃsitvā gahetabbaṃ.
Itthattādi bhāvo natthi etassāti abhāvako. Pabbajjā na vāritāti ettha pabbajjāgahaṇeneva upasampadāpi gahitā. Tenāha 『『yassa cettha pabbajjā vāritā』』tiādi. Tasmiṃyevassa pakkhe pabbajjā vāritāti ettha pana apaṇḍakapakkhepi pabbajjāmattameva labhati, upasampadā pana tadāpi na vaṭṭati, paṇḍakapakkhe pana āgate liṅganāsanāya nāsetabboti veditabbaṃ.
Paṇḍakavatthukathāvaṇṇanā niṭṭhitā.
Theyyasaṃvāsakavatthukathāvaṇṇanā
在關於無知者的論述中,關於嫉妒的無知者,他們也是與人類性別特徵相結合的非因果性再生,因此被稱為「無知者」。 在這些無知者中,嫉妒的無知者因其強烈的煩惱而被稱為「無知者」。 對於這兩種無知者,因有正念等而避免煩惱的干擾,因此可以讓他們出家。 而嫉妒的無知者則像黑色者一樣,煩惱會侵擾他,只有在犯錯后才會退卻。 因此,他在這個方面不應被允許出家。 爲了說明這一點,提到「誰的他人」之類的說法。 在這裡,「被依附」是指嘴部被依附者,因自身的不凈而煩惱會平息。 「因嫉妒而生」的是指因嫉妒而產生的慾望,因不凈的解脫而煩惱會平息。 「種子被移除」是指在種子中,因象徵而被移除的無知者不再存在。 即使是僧人因無障礙的緣故,也只是被移除粗大的部分,而不是無知者。 在種子被移除的情況下,因慾望而無法再生,男性的身份也會消失,連身體的特徵也會因戒律而消失,煩惱的干擾也會變得難以避免,像無知者一樣。 因此,像這樣的人即使被允許出家也不應被剝奪。 如果是這樣,為什麼種子移除時不被視為波羅夷呢? 在這裡,有人說「這是佛所說的『無知者,尊者,不應被允許出家,已被允許者應被剝奪』」。 也有人說「因為在種子移除的瞬間,無知者並不存在,因此在那個時刻不被視為波羅夷。 然而,若此無知者在之後的時間裡被稱為無知者,便會失去身份,因此在被允許出家的時候,若與無知者相結合,則應被剝奪,而不是早於此時」。 還有人說「即使是被允許者,在出家之前也因不善而成為無知者,因此說『被允許者應被剝奪』」。 這些說法並不合理。 因為在出家之前的狀態是不可能的,因此在之後也會是如此。 在這裡沒有女性的狀態,因而是不存在的。 出家並不被禁止,因此在這裡通過出家的接受也被允許。 因此說「在這裡的出家被禁止」。 在這個方面,出家被禁止,然而在無知者的情況下,僅能獲得出家,而不應被允許出家。 但是在無知者的情況下,必須被剝奪。 關於無知者的論述已完結。 關於與他人共同生活的論述。
- Theyyasaṃvāsakavatthumhi kolaññāti kule jātā, tattha vā viditā ñātā pasiddhā, taṃ vā jānanti kolaññāti ñātakānaṃ nāmaṃ. Theyyāya liṅgaggahaṇamattampi idha saṃvāso evāti āha 『『tayo theyyasaṃvāsakā』』ti. Na yathāvuḍḍhaṃ vandananti bhikkhūnaṃ, sāmaṇerānaṃ vā vandanaṃ na sādiyati.
Yathāvuḍḍhaṃ vandananti attanā musāvādena dassitavassakkamena bhikkhūnaṃ vandanaṃ sādiyati, daharasāmaṇero pana vuḍḍhasāmaṇerānaṃ, daharabhikkhu ca vuḍḍhānaṃ vandanaṃ sādiyantopi theyyasaṃvāsako na hoti. Imasmiṃ attheti saṃvāsatthenakatthe.
『『Bhikkhuvassānī』』ti idaṃ saṃvāsatthenake vuttapāṭhavasena vuttaṃ, sayameva pana pabbajitvā sāmaṇeravassāni gaṇentopi ubhayatthenako eva. Na kevalañca purisova, itthīpi bhikkhunīsu evaṃ paṭipajjati, theyyasaṃvāsikāva. Ādikammikāpi cettha na muccanti, upasampannesu eva paññattāpattiṃ paṭicca ādikammikā vuttā, tenevettha ādikammikopi na mutto.
Rāja…pe… bhayenāti ettha bhaya-saddo paccekaṃ yojetabbo. Yāva so suddhamānasoti 『『iminā liṅgena bhikkhū vañcetvā tehi saṃvasissāmī』』ti asuddhacittābhāvena suddhacitto. Tena hi asuddhacittena liṅge gahitamatte pacchā bhikkhūhi saha saṃvasatu vā mā vā, liṅgatthenako hoti. Pacchā saṃvasantopi abhabbo hutvā saṃvasati. Tasmā ubhayatthenakopi liṅgatthenake eva pavisatīti veditabbaṃ. Yo pana rājādibhayena suddhacittova liṅgaṃ gahetvā vicaranto pacchā 『『bhikkhuvassāni gaṇetvā jīvissāmī』』ti asuddhacittaṃ uppādeti, so cittuppādamattena theyyasaṃvāsakopi na hoti suddhacittena gahitaliṅgattā. Sace pana so bhikkhūnaṃ santikaṃ gantvā sāmaṇeravassagaṇanādiṃ karoti, tadā saṃvāsatthenako, ubhayatthenako vā hotīti daṭṭhabbaṃ. Yaṃ pana parato saha dhuranikkhepena 『『ayampi theyyasaṃvāsako, vā』』ti vuttaṃ, taṃ bhikkhūhi saṅgamma saṃvāsādhivāsanavasena dhuranikkhepaṃ sandhāya vuttaṃ. Tena vuttaṃ 『『saṃvāsaṃ nādhivāseti yāvā』』ti. Tassa tāva theyyasaṃvāsako nāma na vuccatīti sambandho daṭṭhabbo. Ettha ca corādibhayaṃ vināpi kīḷādhippāyena liṅgaṃ gahetvā bhikkhūnaṃ santike pabbajitālayaṃ dassetvā vandanādiṃ asādiyantopi 『『sobhati nu kho me pabbajitaliṅga』』ntiādinā suddhacittena gaṇhantopi theyyasaṃvāsako na hotīti daṭṭhabbaṃ.
Sabbapāsaṇḍiyabhattānīti sabbasāmayikānaṃ sādhāraṇaṃ katvā paññattabhattāni, idañca bhikkhūnaññeva niyamitabhattagahaṇe saṃvāsopi sambhaveyyāti sabbasādhāraṇabhattaṃ vuttaṃ. Saṃvāsaṃ pana asādiyitvā abhikkhukavihārādīsu vihārabhattādīni bhuñjantopi theyyasaṃvāsako na hoti eva. Kammantānuṭṭhānenāti kasiādikammakaraṇena. Pattacīvaraṃ ādāyāti bhikkhuliṅgavesena sarīrena dhāretvā.
在關於與他人共同生活的論述中,所謂的「無知者」是指出生於某個家族的人,或者是被熟知的親屬,或者是被稱為「無知者」的親屬。 這裡的無知者,僅是指性別特徵的接受而已,因此說「有三種無知者」。 僧人和沙彌的禮敬並不如同于應有的。 「如同應有的禮敬」是指因自身的虛假而顯示的歲月,僧人的禮敬是被接受的,而年輕的沙彌和年輕的僧人即使對年長者的禮敬也被接受,但無知者並不算是。 在這個情況下,指的是出家的情況。 「僧人的歲月」是以出家的身份來說的,即使是自己出家並計算沙彌的歲月,依然是以兩者的身份。 不僅是男性,女性的比丘尼也是如此,遵循這樣的方式被稱為無知者。 初出家的人在被允許的情況下也不會被解脫,只有在被允許的情況下,初出家的人才被提及,因此在這裡初出家的人也不會解脫。 「因王等的恐懼」在這裡「恐懼」一詞應單獨理解。 只要他是純凈的心,便會說「我將與這些比丘共同生活」,因不凈的心而無法達到純凈的心。 因此,因不凈的心而被接受的性別特徵在後面與比丘共同生活或不共同生活,便是以性別特徵為依據。 後來即使共同生活也無法成為。 因此,因兩者的身份被接受的也應被理解為以性別特徵為依據。 而因王的恐懼而以純凈的心接受性別特徵,之後又產生不凈的心,便會說「我將計算僧人的歲月而生存」,因此僅因心的升起而無知者並不算是以純凈的心接受的性別特徵。 如果他去到比丘的地方,進行沙彌的歲月計算等,那麼那時便是出家的身份,或者是兩者的身份。 關於「他也是無知者」的說法,是指與比丘相結合的共同生活的緣故。 因此說「他未能共同生活到何時」。 因此,那時無知者並不被稱為無知者。 在這裡,即使沒有盜賊等的恐懼,若以遊戲的目的接受性別特徵,在比丘的地方出家而不進行禮敬等,便會說「我是否能擁有出家的性別特徵」,即使以純凈的心接受,無知者也不算是。 「所有的異端的食物」是指所有的常規食物,因而被稱為規定的食物,且這也適用於比丘的食物的接受,因此說「所有的常規食物」。 但即使不接受共同生活,若在乞食的寺院等地方吃食物,無知者也不算是。 依照行為的履行,指的是進行耕作等的工作。 拿著托缽和袈裟,指的是以比丘的身份和身體進行持有。
『『Yo evaṃ pabbajati, so theyyasaṃvāsako nāma hotī』』ti idaṃ nidassanamattaṃ, 『『theyyasaṃvāsako』』ti pana nāmaṃ ajānantopi 『『evaṃ kātuṃ na vaṭṭatī』』ti vā 『『evaṃ karonto samaṇo nāma na hotī』』ti vā 『『yadi ārocessāmi, chaḍḍessanti ma』』nti vā 『『yena kenaci pabbajjā me na ruhatī』』ti jānāti, theyyasaṃvāsako hoti. Yo pana paṭhamaṃ 『『pabbajjā evaṃ me gahitā』』tisaññī kevalaṃ antarā attano setavatthanivāsanādivippakāraṃ pakāsetuṃ lajjanto na katheti, so theyyasaṃvāsako na hoti. Anupasampannakāleyevāti ettha avadhāraṇena upasampannakāle theyyasaṃvāsakalakkhaṇaṃ ñatvā vañcanāyapi nāroceti, theyyasaṃvāsako na hotīti dīpeti. So parisuddhacittena gahitaliṅgattā liṅgatthenako na hoti, laddhūpasampadattā tadanuguṇasseva saṃvāsassa sāditattā saṃvāsatthenakopi na hoti. Anupasampanno pana liṅgatthenako hoti, saṃvāsārahassa liṅgassa gahitattā saṃvāsasādiyanamattena saṃvāsatthenako hoti.
Saliṅge ṭhitoti saliṅgabhāve ṭhito. Theyyasaṃvāsako na hotīti bhikkhūhi dinnaliṅgassa apariccattattā liṅgatthenako na hoti, bhikkhupaṭiññāya apariccattattā saṃvāsatthenako na hotīti. Yaṃ pana mātikāṭṭhakathāyaṃ 『『liṅgānurūpassa saṃvāsassa sāditattā na saṃvāsatthenako』』ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) kāraṇaṃ vuttaṃ, tampi idameva kāraṇaṃ sandhāya vuttaṃ. Itarathā sāmaṇerassapi bhikkhuvassagaṇanādīsu liṅgānurūpasaṃvāso eva sāditoti saṃvāsatthenakatā na siyā bhikkhūhi dinnaliṅgassa ubhinnampi sādhāraṇattā. Yathā cettha bhikkhu, evaṃ sāmaṇeropi pārājikaṃ samāpanno sāmaṇerapaṭiññāya apariccattattā saṃvāsatthenako na hotīti veditabbo. Sobhatīti sampaṭicchitvāti kāsāvadhāraṇe dhuraṃ nikkhipitvā gihibhāvaṃ sampaṭicchitvā.
Yo koci vuḍḍhapabbajitoti sāmaṇeraṃ sandhāya vuttaṃ. Mahāpeḷādīsūti vilīvādimayesu gharadvāresu ṭhapitabhattabhājanavisesesu, etena vihāre bhikkhūhi saddhiṃ vassagaṇanādīnaṃ akaraṇaṃ dasseti.
Theyyasaṃvāsakavatthukathāvaṇṇanā niṭṭhitā.
Titthiyapakkantakakathāvaṇṇanā
Titthiyapakkantakādikathāsu tesaṃ liṅge ādinnamatteti vīmaṃsādiadhippāyaṃ vinā 『『titthiyo bhavissāmī』』ti sanniṭṭhānavasena liṅge kāyena dhāritamatte. Sayamevāti titthiyānaṃ santikaṃ agantvā sayameva saṅghārāmepi kusacīrādīni nivāseti. Ājīvako bhavissāmi…pe… gacchatīti ājīvakānaṃ santike tesaṃ pabbajanavidhinā 『『ājīvako bhavissāmī』』ti gacchati. Tassa hi titthiyabhāvūpagamanaṃ pati sanniṭṭhāne vijjamānepi 『『gantvā bhavissāmī』』ti parikappitattā padavāre dukkaṭameva vuttaṃ. Dukkaṭanti pāḷiyā avuttepi methunādīsu vuttapubbapayogadukkaṭānulomato vuttaṃ. Etena ca sanniṭṭhānavasena liṅge sampaṭicchite pārājikaṃ, tato purimapayoge thullaccayañca vattabbameva, thullaccayakkhaṇe nivattantopi āpattiṃ desāpetvā muccati evāti daṭṭhabbaṃ. Yathā cettha, evaṃ saṅghabhedepi lohituppādepi bhikkhūnaṃ pubbapayogādīsu dukkaṭathullaccayapārājikāhi muccanasīmā ca veditabbā. Sāsanaviruddhatāyettha ādikammikānampi anāpatti na vuttā. Pabbajjāyapi abhabbatādassanatthaṃ panete, aññe ca pārājikakaṇḍe visuṃ sikkhāpadena pārājikādiṃ adassetvā idha abhabbesu eva vuttāti veditabbaṃ.
「誰如此出家,便是無知者」這是僅僅作為說明而說的,「無知者」這個名稱即使不知道也會說「如此做是不合適的」或者「如此做的修行者並不算是」或者「如果我被指責,他們會拋棄我」或者「我不被任何人出家」等等,便是無知者。而那些首次意識到「我被如此出家」的人,因羞愧而不說出自己與自身的特徵等的差異,因此並不算是無知者。 「在未被允許出家之時」是指在明確知道被允許出家的特徵時,甚至爲了欺騙而不願意說出,因此並不算是無知者。 由於以純凈的心接受性別特徵,便不算是以性別特徵為依據的。 因為獲得出家的資格而與之相應的共同生活也不算是以共同生活為依據的。 「處於性別特徵」是指處於性別特徵的狀態。 無知者並不算是,因為比丘給予的性別特徵是無限制的,因此並不算是以性別特徵為依據。 在這裡提到的「因性別特徵而共同生活」是指與性別特徵相應的共同生活的原因,這也是指同樣的原因。 否則,沙彌在計算比丘的歲月等方面,性別特徵的共同生活並不算是以共同生活為依據的。 如同在這裡的比丘,沙彌也應被視為已達到波羅夷,因而因沙彌的身份而不算是以共同生活為依據。 「顯現」是指接受並理解,放下袈裟,接受家庭身份。 「任何出家者」是指指代沙彌。 「在大石頭等地方」是指在家門口等地方放置的食物容器,通過這一點顯示出與比丘一起計算歲月等的行為。 關於無知者的論述已完結。 關於異教徒的論述 在關於異教徒的論述中,若以身體為依據而被接受,便是「我將成為異教徒」的決心。 他們自己不去而是自己在僧伽房中穿著良好的衣服。 「我將成為生計者」……等等,意指在異教徒的地方,因其出家的方式而說「我將成為生計者」。 因為在異教徒的身份中,雖然存在,但因其被規定為「我將去」而被認為是困難的。 「困難」是指在巴利文中未說明的,因其在性行為等方面的前例而被認為是困難的。 通過這一點,若以規定的身份接受性別特徵,便會被認為是波羅夷,因此在之前的行為中,粗大的部分也應被認為是存在的。在粗大的部分被退卻時,便會被視為有過失而解脫。 如同在這裡,若在僧團中也因金屬的升起而被認為是比丘的前例等,便應被視為有過失和粗大的波羅夷的解脫界限。 因為與教法相違背的初出家者也不會被提及。 但爲了顯示出其他的波羅夷的部分,便應被視為在這裡的不可行。
Taṃladdhinti titthiyavese seṭṭhabhāvaggahaṇameva sandhāya vuttaṃ. Tesañhi titthiyānaṃ sassatādiggāhaṃ gaṇhantopi liṅge asampaṭicchite titthiyapakkantako na hoti, taṃ laddhiṃ aggahetvāpi 『『etesaṃ vatacariyā sundarā』』ti liṅgaṃ sampaṭicchanto titthiyapakkantako hoti eva . Laddhiyā abhāvenāti bhikkhubhāve sālayatāya titthiyabhāvūpagamanaladdhiyā abhāvena, etena ca āpadāsu kusacīrādiṃ pārupantassāpi naggassa viya anāpattiṃ dasseti.
Upasampannabhikkhunā kathitoti ettha saṅghabhedakopi upasampannabhikkhunāva kathito, mātughātakādayo pana anupasampannenāpīti daṭṭhabbaṃ.
Titthiyapakkantakakathāvaṇṇanā niṭṭhitā.
Tiracchānavatthukathāvaṇṇanā
- Udakasañcārikaṃ maṇḍūkabhakkhaṃ nāgasarīranti sambandhitabbaṃ. Vissarabhayenāti nāgassa sarīraṃ disvā bhikkhuno viravanabhayena. Kapimiddhādīsu nāgasarīraṃ nuppajjatīti taduppattisīmaṃ dassento āha 『『vissaṭṭho』』tiādi.
Tiracchānavatthukathāvaṇṇanā niṭṭhitā.
Mātughātakādikathāvaṇṇanā
112.Apavāhananti sodhanaṃ. Tiracchānādiamanussajātito manussajātikānaññeva puttesu mettādayopi tikkhavisadā honti lokuttaraguṇā viyāti āha 『『manussitthibhūtā janikā mātā』』ti. Yathā manussānaññeva kusalappavatti tikkhavisadā, evaṃ akusalappavattipīti āha 『『sayampi manussajātikenevā』』tiādi. Ānantariyenāti ettha cutianantaraṃ niraye paṭisandhiphalaṃ anantaraṃ nāma, tasmiṃ anantare janakattena niyuttaṃ ānantariyaṃ, tena. Vesiyā puttoti upalakkhaṇamattaṃ, kulitthiyā aticāriniyā puttopi attano pitaraṃ ajānitvā ghātento pitughātakova hoti.
114.Avasesanti anāgāmiādikaṃ. Yaṃ panettha vattabbaṃ, taṃ manussaviggahapārājike vuttameva.
115.Ayaṃ saṅghabhedakoti pakatattaṃ bhikkhuṃ sandhāya vuttaṃ. Pubbe eva pārājikaṃ samāpanno vā vatthādidosena vipannopasampado vā saṅghaṃ bhindantopi anantariyaṃ na phusati, saṅgho pana bhinnova hoti, pabbajjā cassa na vāritāti daṭṭhabbaṃ.
『『Duṭṭhacittenā』』ti vuttamevatthaṃ vibhāveti 『『vadhakacittenā』』ti. Lohitaṃ uppādetīti tathāgatassa verīhi abhejjakāyatāya kenaci balakkārena cammādichedaṃ katvā bahi lohitaṃ paggharāpetuṃ na sakkā, āvudhādipahārena pana lohitaṃ ṭhānato calitvā kuppamānaṃ ekattha sañcitaṃ hoti, ettakena pana pahāradāyako lohituppādako nāma hoti devadatto viya. Cetiyaṃ pana bodhiṃ vā paṭimādiṃ vā bhindato ānantariyaṃ na hoti, ānantariyasadisaṃ mahāsāvajjaṃ hoti. Bodhirukkhassa pana ojoharaṇasākhā ceva sadhātukaṃ cetiyaṃ bādhayamānā ca chinditabbā, puññamevettha hoti.
Mātughātakādikathāvaṇṇanā niṭṭhitā.
Ubhatobyañjanakavatthukathāvaṇṇanā
116.Itthiubhatobyañjanakoti itthindriyayutto, itaro pana purisindriyayutto. Ekassa hi bhāvadvayaṃ saha nuppajjati yamake (yama.
Taṃladdhinti 這是指在異端的狀態中,特別是關於永恒等的信仰,雖然以性別特徵被接受,但若不接受性別特徵的異端並不算是。即使承認「他們的教義是美好的」,若接受性別特徵,便是異端。 由於缺乏信仰,因而在比丘的身份中,若因進入異端而缺乏信仰,這也顯示出在危險中穿著良好衣服的情況。 「被允許的比丘所說」在這裡是指即使是分裂僧團的比丘,也應被視為被允許的比丘,而母親殺害等則應被視為未被允許的情況。 關於異端的論述已完結。 關於畜生的論述 水中的青蛙和蛇的身體應當相關。 「因恐懼而逃避」是指因看到蛇的身體而比丘因恐懼而退卻。 在猴子等的情況下,蛇的身體並不出現,因此說「被釋放」。 關於畜生的論述已完結。 關於母親殺害的論述 「拋棄」是指清除。 在畜生等非人類的狀態中,唯有人類的母親對兒子的慈悲等也是如同世俗的美德一般,因此說「人類的母親」。 如同人類的善行是顯而易見的,惡行的顯現也是如此,因此說「同樣是人類的身份」。 「因果關係」在這裡是指死亡后立即再生的果報,因而被稱為因果關係。 「妓女的兒子」僅僅是作為標識,若是被母親拋棄的兒子,若不知道自己的父親而殺害父親,便是父親殺害者。 「其餘者」是指不再回歸者等。 在這裡所說的,已在關於人類的波羅夷中提及。 「這是分裂僧團者」是指指代一般的比丘。 即使已經達到波羅夷,因衣物的缺陷或被允許的身份而破壞僧團,亦不應被認為是因果關係,然而僧團確實是被分裂的,因而出家者並不被禁止。 「因噁心所作」是指解釋「因殺戮的心」。 「引起血液」的是指無法通過任何力量將身體切割而使血液流出,然而通過武器等的拋棄,血液從地方流出而聚集在一起,因而被稱為「因拋棄而引起的血液」,如同德瓦達那一樣。 然而,若破壞聖地或菩提樹,則並不算是因果關係,而是類似於極大的過失。 若菩提樹的根和枝葉被破壞,應該被視為善行。 關於母親殺害的論述已完結。 關於兩性特徵的論述 「女性的兩性特徵」是指與女性的特徵相關,另一方則是與男性的特徵相關。 一者的狀態與另一者的狀態並不相同。
3.indriyayamaka.188) paṭikkhittattā. Dutiyabyañjanaṃ pana kammasahāyena akusalacitteneva bhāvavirahitaṃ uppajjati. Pakatitthipurisānampi kammameva byañjanaliṅgānaṃ kāraṇaṃ, na bhāvo tassa kenaci paccayena paccayattassa paṭṭhāne avuttattā. Kevalaṃ bhāvasahitānaṃyeva byañjanaliṅgānaṃ pavattidassanatthaṃ aṭṭhakathāsu 『『itthindriyaṃ paṭicca itthiliṅgādīnī』』tiādinā (dha. sa. aṭṭha. 632) indriyaṃ byañjanakaāraṇattena vuttaṃ, idha pana akusalabalena indriyaṃ vināpi byañjanaṃ uppajjatīti vuttaṃ. Ubhinnampi cesaṃ ubhatobyañjanakānaṃ yadā itthiyā rāgo uppajjati, tadā purisabyañjanaṃ pākaṭaṃ hoti, itaraṃ paṭicchannaṃ. Yadā purise rāgo uppajjati, tadā itthibyañjanaṃ pākaṭaṃ hoti, itaraṃ paṭicchannaṃ. Tattha vicāraṇakkamoti paṭisandhikkhaṇe eva itthipurisaliṅgānampi pātubhāvappakāsake kurundivacane ayuttatāpakāsanatthaṃ atthavicāraṇakkamo. Aṭṭhasāliniyañhi 『『itthiliṅgādīni pana itthindriyaṃ paṭicca pavatte samuṭṭhitānī』』tiādi (dha. sa. aṭṭha. 632) vuttaṃ. Nevassa pabbajjā atthīti yojanā. Yo ca paṭikkhitte abhabbe, bhabbe ca puggale ñatvā pabbājeti, upasampādeti vā, dukkaṭaṃ. Ajānantassa sabbattha anāpattīti veditabbaṃ.
Ubhatobyañjanakavatthukathāvaṇṇanā niṭṭhitā.
Anupajjhāyakādivatthukathāvaṇṇanā
- Anupajjhāyādivatthūsu sikkhāpadaṃ apaññattanti 『『na, bhikkhave, anupajjhāyako upasampādetabbo』』ti idheva paññāpiyamānasikkhāpadaṃ sandhāya vuttaṃ. 『『Kammaṃ pana na kuppatī』』ti idaṃ upajjhāyābhāvepi 『『itthannāmassa upasampadāpekkho, itthannāmena upajjhāyenā』』ti matassa vā vibbhamantassa vā purāṇaupajjhāyassa, aññassa vā yassa kassaci avijjamānassāpi nāmena sabbattha upajjhāyakittanassa katattā vuttaṃ. Yadi hi upajjhāyakittanaṃ na kareyya, 『『puggalaṃ na parāmasatī』』ti vuttakammavipatti eva siyā. Teneva pāḷiyaṃ 『『anupajjhāyaka』』nti vuttaṃ. Aṭṭhakathāyampissa 『『upajjhāyaṃ akittetvā』』ti avatvā 『『upajjhāyaṃ agāhāpetvā sabbena sabbaṃ upajjhāyavirahitaṃ』』icceva atthoti vutto. Pāḷiyaṃ saṅghena upajjhāyenāti 『『ayaṃ itthannāmo saṅghassa upasampadāpekkho, itthannāmo saṅghaṃ upasampadaṃ yācati saṅghena upajjhāyenā』』ti evaṃ kammavācāya saṅghameva upajjhāyaṃ kittetvāti attho. Evaṃ gaṇena upajjhāyenāti etthāpi 『『ayaṃ itthannāmo gaṇassa upasampadāpekkho』』tiādinā yojanā veditabbā, evaṃ vuttepi kammaṃ na kuppati eva dukkaṭasseva vuttattā. Aññathā 『『so ca puggalo anupasampanno』』ti vadeyya. Tenāha 『『saṅghenā』』tiādi. Tattha paṇḍakādīhi upajjhāyehi kariyamānesu kammesu paṇḍakādike vināva yadi pañcavaggādigaṇo pūrati, kammaṃ na kuppati, itarathā kuppatīti veditabbaṃ.
Anupajjhāyakādivatthukathāvaṇṇanā niṭṭhitā.
Apattakādivatthukathāvaṇṇanā
在《心智雙品》(3.indriyayamaka.188)中被排斥,因為一方的性別特徵是由於業力而產生的,而不是由於狀態。 普通男女的性別特徵也是由於業力而產生的,而不是由於任何因緣而存在的狀態。 只是爲了顯示具有狀態的性別特徵的運作,在註釋中說"由於女性的特徵而產生女性的特徵等"。 但在這裡是說,即使沒有特徵,也可以由於不善的力量而產生特徵。 無論是這兩種具有雙性特徵的人,當對女性產生慾望時,男性的特徵就顯露,另一個則隱藏。 當對男性產生慾望時,女性的特徵就顯露,另一個則隱藏。 在這裡,爲了顯示在重生時男女性別特徵的不適當,需要進行義理的探討。 在《集論注》中說"女性特徵等是由於女性的特徵而產生的"。 "他沒有出家"是指安排。 若知道不合適和合適的人而讓出家或受具足戒,則是困難。 對於不知者,在任何地方都沒有過失。 關於兩性特徵的論述已完結。 關於沒有上師的論述 在"沒有上師等"的論述中,"戒律未制定"是指"尊者們,不應讓沒有上師的人受具足戒"是在這裡制定的戒律。 "但行為不會被破壞"是指即使沒有上師,也會以某人的名義或迷惑者的名義或任何不存在的人的名義稱呼上師,因此說。 如果不稱呼上師,就會有"不接觸個人"的行為過失。 因此在巴利文中說"沒有上師"。 在註釋中也說"不稱呼上師"而是說"完全沒有上師"。 在巴利文中,以僧團為上師,是指"這個人是僧團的受具足戒的請求者,以這個人的名義請求僧團受具足戒"。 同樣地,"以集團為上師"也應如此理解。 即使這樣說,行為也不會被破壞,只是說有困難。 否則他會說"那個人未被允許出家"。 因此說"以僧團"等。 在這裡,如果由無知者等上師進行的行為,如果五眾等集團滿足,行為就不會被破壞,否則就會被破壞。 關於沒有上師等的論述已完結。 關於沒有過失者的論述
- Apattacīvaravatthūsupi pattacīvarānaṃ abhāvepi 『『paripuṇṇassa pattacīvara』』nti kammavācāya sāvitattā kammakopaṃ avatvā dukkaṭameva vuttaṃ. Itarathā sāvanāya hāpanato kammakopo eva siyā. Keci pana 『『paṭhamaṃ anuññātakammavācāya upasampannā viya idānipi 『paripuṇṇassa pattacīvara』nti avatvā kammavācāya upasampannāpi sūpasampannāevā』』ti vadanti, taṃ na yuttaṃ. Anuññātakālato paṭṭhāya hi aparāmasanaṃ sāvanāya hāpanavipatti eva hoti 『『itthannāmo saṅghaṃ upasampadaṃ yācatī』』ti padassa hāpane viya. Tampi hi pacchā anuññātaṃ, 『『saṅghaṃ, bhante, upasampadaṃ yācāmī』』tiādivākyena ayācetvā tampi upasampādento 『『ayaṃ itthannāmo saṅghaṃ upasampadaṃ yācatī』』ti vatvāva yadi kammavācaṃ karoti, kammaṃ sukatameva hoti , no ce vipannaṃ. Sabbapacchā hi anuññātakammavācato kiñcipi parihāpetuṃ na vaṭṭati, sāvanāya hāpanameva hoti. Aññe vā bhikkhū dātukāmā hontīti sambandho.
Anāmaṭṭhapiṇḍapātanti bhikkhūhi laddhabhikkhato aggahitaggaṃ piṇḍapātaṃ. Sāmaṇerabhāgasamakoti ettha kiñcāpi sāmaṇerānampi āmisabhāgassa samakameva diyyamānattā visuṃ sāmaṇerabhāgo nāma natthi, pattacīvaraparikammamattapaṭibaddhapabbajjatāya pana sāmaṇerasadisā ete paṇḍupalāsāti dassanatthaṃ evaṃ vuttanti daṭṭhabbaṃ. Niyatāsannapabbajjasseva cāyaṃ bhāgo dīyati. Teneva 『『yāva patto paccatī』』tiādi vuttaṃ. Āmisabhāgoti vihāre dinnaṃ saṅghabhattaṃ, tatruppādañca sandhāya vuttaṃ, na dāyakānaṃ gehesu tehi diyyamānaṃ. Teneva salākabhattādi paṭikkhittaṃ, dāyakā vippaṭisārino hontīti. Bhesajjantiādinā pana gihīnaṃ bhesajjakaraṇādidoso ettha na hotīti dasseti.
Apattakādivatthukathāvaṇṇanā niṭṭhitā.
Hatthacchinnādivatthukathāvaṇṇanā
在關於不合適的袈裟的論述中,即使沒有完整的袈裟也說「完整的袈裟」,這是因為在行為的語言中被提及,而不涉及行為的過失。 否則,因丟失而導致的行為過失便是。 有些人說「在首次允許的行為語言下,如今也是『完整的袈裟』」,而不提及行為語言的允許,這樣是不合理的。 因為從允許的時間開始,若不觸碰便是丟失的過失,比如「這個人請求僧團的具足戒」。 也因而後來的允許,「我請求僧團的具足戒」等等,如果在此發言,若進行行為語言的表達,便是善行,而不是惡行。 所以從允許的行為語言中,任何事情都不應被省略,丟失便是。 其他比丘則是希望給予的關聯。 「無名的乞食」是指由比丘所獲得的乞食中的最好的部分。 「與沙彌的部分相同」是指雖然給沙彌的食物部分是相同的,但並不存在特定的沙彌部分,因為由於袈裟的準備而出家,故應當如此說。 這是指僅限於已被允許的出家者。 因此說「直到達到」。 「食物部分」是指在寺院中給予的僧團的食物,涉及到此的產生,而不是在施主的家中給予的。 因此,食物的部分被排除,施主將會失去。 通過「藥物」等等的說法,顯示出在家人中進行藥物治療的過失在這裡並不存在。 關於不合適的論述已完結。 關於手斷等的論述
- Hatthacchinnādivatthūsu kaṇṇamūleti sakalassa kaṇṇassa chedaṃ sandhāya vuttaṃ. Kaṇṇasakkhalikāyāti kaṇṇacūḷikāya. Yassa pana kaṇṇāviddheti heṭṭhā kuṇḍalādiṭhapanacchiddaṃ sandhāya vuttaṃ. Tañhi saṅghaṭanakkhamaṃ. Ajapadaketi ajapadanāsikaṭṭhikoṭiyaṃ. Tato hi uddhaṃ na vicchindati. Sakkā hoti sandhetunti avirūpasaṇṭhānaṃ sandhāya vuttaṃ, virūpaṃ pana parisadūsakataṃ āpādeti.
Khujjasarīroti vaṅkasarīro. Brahmuno viya ujukaṃ gattaṃ sarīraṃ yassa, so brahmujjugatto, bhagavā.
Parivaṭumoti samantato vaṭṭakāyo, etena evarūpā eva vāmanakā na vaṭṭantīti dasseti.
Kūṭakūṭasīsoti anekesu ṭhānesu piṇḍikamaṃsataṃ dassetuṃ āmeḍitaṃ kataṃ. Tenāha 『『tālaphalapiṇḍisadisenā』』ti, tālaphalānaṃ mañjarī piṇḍi nāma. Anupubbatanukena sīsenāti cetiyathūpikā viya kamena kisena sīsena, thūlaveḷupabbaṃ viya ādito paṭṭhāya yāvapariyosānaṃ samathūlena uccena sīsena samannāgato nāḷisīso nāma. Kappasīsoti gajamatthakaṃ viya dvidhā bhinnasīso. 『『Kaṇṇikakeso vā』』ti imassa vivaraṇaṃ 『『pāṇakehī』』tiādi. Makkaṭasseva naḷāṭepi kesānaṃ uṭṭhitabhāvaṃ sandhāyāha 『『sīsalomehī』』tiādi.
Makkaṭabhamukoti naḷāṭalomehi avibhattalomabhamuko. Akkhicakkalehīti kaṇhamaṇḍalehi. Kekaroti tiriyaṃ passanako. Udakatārakāti olokentānaṃ udake paṭibimbikacchāyā, udakapubbuḷanti keci. Akkhitārakāti abhimukhe ṭhitānaṃ chāyā, akkhigaṇḍakātipi vadanti. Atipiṅgalakkhīti majjārakkhi. Madhupiṅgalanti madhuvaṇṇapiṅgalaṃ. Nippakhumakkhīti ettha pakhuma-saddo akkhidalalomesu nirūḷho, tadabhāvā nippakhumakkhi. Akkhipākenāti akkhidala pariyantesu pūtibhāvāpajjanarogena.
Cipiṭanāsikoti anunnatanāsiko. Paṭaṅgamaṇḍūko nāma mahāmukhamaṇḍūko. Bhinnamukhoti upakkamukhapariyosāno, sabbadā vivaṭamukho vā. Vaṅkamukhoti ekapasse apakkamma ṭhitaheṭṭhimahanukaṭṭhiko. Oṭṭhacchinnakoti ubhosu oṭṭhesu yattha katthaci jātiyā vā pacchā vā satthādinā apanītamaṃsena oṭṭhena samannāgato. Eḷamukhoti niccapaggharitalālāmukho.
Bhinnagaloti avanatagato. Bhinnauroti atininnauramajjho. Evaṃ bhinnapiṭṭhipi. Sabbañcetanti 『『kacchugatto』』tiādiṃ sandhāya vuttaṃ. Ettha ca vinicchayo kuṭṭhādīsu vutto evāti āha 『『vinicchayo』』tiādi.
Vātaṇḍikoti aṇḍavātarogena uddhutabījaṇḍakosena samannāgato, yassa nivāsanena paṭicchannampi unnataṃ pakāsati, sova na pabbājetabbo. Vikaṭoti tiriyaṃgamanapādo, yassa caṅkamato jāṇukā bahi nigacchanti. Paṇhoti pacchato parivattanakapādo, yassa caṅkamato jāṇukā anto pavisanti. Mahājaṅghoti thūlajaṅgho. Mahāpādoti mahantena pādatalena yutto. Pādavemajjheti piṭṭhipādavemajjhe, etena aggapādo ca paṇhi ca sadisoti dasseti.
Majjhe saṅkuṭitapādattāti kuṇḍapādatāya kāraṇavibhāvanaṃ. Agge saṅkuṭitapādattāti kuṇḍapādatāya sakuṇapādasseva gamanavibhāvanaṃ. Piṭṭhipādaggena caṅkamantoti 『『pādassa bāhirantenāti ca abbhantarantenā』』ti ca idaṃ pādatalassa ubhohi pariyantehi caṅkamanaṃ sandhāya vuttaṃ.
在關於手斷等的論述中,"耳根"是指整個耳朵的切斷。 "耳垂"是指耳朵的尖端。 "被刺穿耳朵"是指在耳朵下方穿孔放置耳環的地方。 這是可以修補的。 "山羊腳"是指鼻尖的頂端。 從那裡以上就不會切斷。 "可以縫合"是指不會畸形的形狀,但會造成醜陋。 "駝背身"是指彎曲的身體。 "像梵天一樣直身"是指佛陀的身體。 "遍包"是指身體四周都是圓形的,這樣的矮小者是不合適的。 "頭部高低不平"是爲了顯示在多處有肉瘤般的隆起,因此說"像椰子果實一樣"。 "漸次變細的頭部"是指像塔一樣,從下到上逐漸變細的長頭。 "頭部像象鼻"是指頭部被劈成兩半。 "有角發"的解釋是"由蟲蛀"。 "在額頭上也有猴子般的毛髮"是指這樣。 "猴臉"是指額頭上的毛髮不分明。 "黑眼球"是指黑色的瞳孔。 "斜視"是指斜視。 "水星"是指看著水面時的倒影,有人說是水泡。 "眼珠"是指面對時的影子,也稱為眼球。 "極黃眼"是指貓眼。 "無睫毛"是指睫毛在眼瞼上不存在。 "眼腐爛"是指眼瞼周圍腐爛的疾病。 "扁平鼻"是指鼻子不隆起。 "蝗蟲青蛙"是指大嘴青蛙。 "破裂嘴"是指一直張開的嘴。 "斜嘴"是指偏向一邊的下頜。 "斷唇"是指在兩唇處由於生來或後來被切除而缺少肉。 "流涎嘴"是指經常流涎的嘴。 "斷頸"是指低垂的頸部。 "胸部破裂"是指過於凹陷的胸部。 同樣地,"背部破裂"也是如此。 "全部"是指"有疥瘡身"等等。 在這裡,判斷標準如同在疥瘡等中所說的一樣。 "陰囊腫脹"是指由於風疾而膨脹的陰囊,即使穿衣也會顯露,這樣的人不應被允許出家。 "畸形"是指腳斜行,膝蓋向外突出。 "跛腳"是指腳後跟內旋。 "大腿"是指粗大的大腿。 "大腳"是指有大腳掌。 "腳中部"是指腳背與腳掌之間,這樣顯示出最前端的腳和跛腳是相同的。 "中部腳趾彎曲"是爲了解釋腳趾彎曲的原因。 "前端腳趾彎曲"是爲了說明鳥腳的行走。 "以腳背的前端行走"是指以腳掌的兩端進行行走。
Mammananti ṭhānakaraṇavisuddhiyā abhāvena ayuttakkharavacanaṃ. Vacanānukaraṇena hi so mammano vutto. Yo ca karaṇasampannopi ekamevakkharaṃ hikkārabahuso vadati, sopi idheva saṅgayhati. Yo vā pana hikkaṃ niggahetvāpi anāmeḍitakkharameva siliṭṭhavacanaṃ vattuṃ samattho, so pabbājetabbo.
Āpattito na muccatīti ñatvā karontova na muccati. Jīvitantarāyādiāpadāsu aruciyā kāyasāmaggiṃ dentassa anāpatti. Appatto osāraṇanti osāraṇāya anarahoti attho.
Hatthacchinnādivatthukathāvaṇṇanā niṭṭhitā.
Alajjinissayavatthukathāvaṇṇanā
- Nissayapaṭisaṃyuttavatthūsu bhikkhūhi samāno bhāgo diṭṭhisīlādiguṇakoṭṭhāso assāti bhikkhusabhāgo, tassa bhāvo bhikkhusabhāgatā.
Alajjinissayavatthukathāvaṇṇanā niṭṭhitā.
Gamikādinissayavatthukathāvaṇṇanā
121.Nissayakaraṇīyoti ettha nissayaggahaṇaṃ nissayo, so karaṇīyo yassāti visesanassa paranipāto daṭṭhabbo. Vissamento vā…pe… anāpattīti gamanasaussāhatāya tathā vasantopi addhiko eva, tattha nissayadāyake asati anāpattīti adhippāyo. Etena ca parissamādiabhāve senāsanādisampadaṃ paṭicca vasato āpattīti dasseti. Tañca agamanapaccayā divase divase āpajjatīti vadanti. Cīvararajanādikiccatthāya garūhi pesitassāpi kiccapariyosānameva vasitabbaṃ, na tato paraṃ. Garūhipi tāvakālikakiccatthameva pesaladaharā pesitabbā, na niccakālakiccatthanti daṭṭhabbaṃ. 『『Nāvāya gacchantassa…pe… anāpattī』』ti vuttattā evarūpaṃ avidheyyataṃ vinā nissayadāyakarahitaṭṭhāne vassaṃ upagantuṃ na vaṭṭatīti daṭṭhabbaṃ.
Tassa nissāyāti taṃ nissāya. Āsāḷhīmāse…pe… tattha gantabbanti ettha pana sacepi 『『asuko thero ettha āgamissati āgamissatī』』ti āgamentasseva vassūpanāyikadivaso hoti. Hotu, vasitaṭṭhāne vassaṃ anupagamma yattha nissayo labbhati, dūrepi tattha gantvā pacchimikāya upagantabbaṃ.
Mammananti 由於缺乏位置的清凈而不適當的言語。 由於言語的模仿,他被稱為「我」。 如果一個人即使具備行為能力,但卻常常說同一個字,他也在這裡被歸類。 或者如果他能夠在不發出聲響的情況下說出清晰的言語,他應該被允許出家。 「從過失中不會解脫」是指即使知道這樣做也不會解脫。 在生命危機等災難中,給予身體的和諧而沒有過失。 「未能獲得」是指爲了放棄而不合適的意思。 關於手斷等的論述已完結。 關於不合適的依附的論述 在依附相關的論述中,作為比丘的部分是指具備見、戒、等品質的部分,即比丘的整體性。 關於不合適的依附的論述已完結。 關於行者等依附的論述 「應當依附」是指在這裡接受依附的意思,因此應當被視為特定的依附。 「放棄」是指……等,沒有過失的意思。 因此,即使在住處也應當有額外的責任,若沒有依附的給予,則沒有過失的意思。 這也表明,在缺乏保護等情況下,依賴於宿舍等的適當性會導致過失。 他們說,由於不去,日復一日地遭受過失。 爲了袈裟和其他重要事務,即使是重者所派遣的,也應當僅限於完成任務,而不應超出此範圍。 即使是重者,也應當僅限於臨時的事務,而不應視為永久的事務。 「乘船的人……等……沒有過失」,因此可以認為,若沒有這樣的規定,在沒有依附的給予的地方,不能去住。 「因此依附於此」是指基於此。 在阿薩里月……等,若說「某位長老將會來」,那麼到來之日便是降雨的日子。 讓它發生,若不去住于應當居住的地方,在哪裡能獲得依附,遠處也應前往以便到達後方。
122.Gottenapīti 『『āyasmato pippalissa upasampadāpekkho』』ti evaṃ nāmaṃ avatvā gottanāmenapīti attho, tena 『『konāmo te upajjhāyo』』ti puṭṭhena gottanāmena 『『āyasmā kassapo』』ti vattabbanti siddhaṃ hoti. Tasmā aññampi kiñci tassa nāmaṃ pasiddhaṃ, tasmiṃ vā khaṇe sukhaggahaṇatthaṃ nāmaṃ paññāpitaṃ, taṃ sabbaṃ gahetvāpi anussāvanā kātabbā. Yathā upajjhāyassa, evaṃ upasampadāpekkhassapi gottādināmena, taṅkhaṇikanāmena ca anussāvanaṃ kātuṃ vaṭṭati. Tasmimpi khaṇe 『『ayaṃ tisso』』ti vā 『『nāgo』』ti vā nāmaṃ karontehi anusāsakasammutito paṭhamameva kātabbaṃ, evaṃ katvāpi antarāyikadhammānusāsanapucchanakālesu 『『kinnāmosi, ahaṃ bhante nāgo nāma, konāmo te upajjhāyo, upajjhāyo me bhante tisso nāmā』』tiādinā viññāpentena ubhinnampi citte 『『mamedaṃ nāma』』nti yathā saññā uppajjati, evaṃ viññāpetabbaṃ. Sace pana tasmiṃ khaṇe pakatināmena vatvā pacchā tissa-nāmādiapubbanāmena anussāveti, na vaṭṭati.
Tattha ca kiñcāpi upajjhāyasseva nāmaṃ aggahetvā yena kenaci nāmena 『『tissassa upasampadāpekkho』』tiādināpi puggale parāmaṭṭhe kammaṃ sukatameva hoti anupajjhāyakādīnaṃ upasampadākammaṃ viya upajjhāyassa abhāvepi abhabbattepi kammavācāya puggale parāmaṭṭhe kammassa sijjhanato. Upasampadāpekkhassa pana yathāsakaṃ nāmaṃ vinā aññena nāmena anussāvite kammaṃ kuppati, so anupasampannova hoti. Tattha ṭhito añño anupasampanno viya gahitanāmassa vatthupuggalassa tattha abhāvā, etassa ca nāmassa anussāvanāya avuttattā. Tasmā upasampadāpekkhassa pakatināmaṃ parivattetvā anupubbena nāgādināmena anussāvetukāmena paṭikacceva 『『tvaṃ nāgo』』tiādinā viññāpetvā anusāsanaantarāyikadhammapucchanakkhaṇesupi tassa ca saṅghassa ca yathā pākaṭaṃ hoti, tathā pakāsetvāva nāgādināmena anussāvetabbaṃ. Ekassa bahūni nāmāni honti, tesu ekaṃ gahetuṃ vaṭṭati.
Yaṃ pana upasampadāpekkhaupajjhāyānaṃ ekattha gahitaṃ nāmaṃ, tadeva ñattiyā, sabbattha anussāvanāsu ca gahetabbaṃ. Gahitato hi aññasmiṃ gahite byañjanaṃ bhinnaṃ nāma hoti, kammaṃ vipajjati. Atthato, hi byañjanato ca abhinnā eva ñatti, anussāvanā ca vaṭṭanti, upajjhāyanāmassa pana purato 『『āyasmato tissassā』』tiādinā āyasmanta-padaṃ sabbattha yojetvāpi anussāveti, tathā ayojitepi doso natthi.
Pāḷiyaṃ pana kiñcāpi 『『itthannāmassa āyasmato』』ti pacchato 『『āyasmato』』ti padaṃ vuttaṃ, tathāpi 『『āyasmā sāriputto atthakusalo』』tiādinā nāmassa purato āyasmanta-padayogassa dassanato puratova payogo yuttataro. Tañca ekattha yojetvā aññattha ayojitepi ekattha purato yojetvā aññattha pacchato yojanepi sāvanāya hāpanaṃ nāma na hoti nāmassa ahāpitattā. Teneva pāḷiyampi 『『itthannāmassa āyasmato』』ti ekattha yojetvā 『『itthannāmena upajjhāyenā』』tiādīsu 『『āyasmato』』ti na yojitanti vadanti. Tañca kiñcāpi evaṃ, tathāpi sabbaṭṭhānepi ekeneva pakārena yojetvā eva vā ayojetvā vā anussāvanaṃ pasatthataranti gahetabbaṃ.
Gamikādinissayavatthukathāvaṇṇanā niṭṭhitā.
Dveupasampadāpekkhādivatthukathāvaṇṇanā
"以姓氏"是指不說"尊者比帕利的受具足戒的請求者"這樣的名字,而是用姓氏。 因此,當被問到"你的上師是誰"時,應該回答"尊者迦葉"。 因此,無論他有什麼其他著名的名字,或在那個時候爲了方便而給予的名字,都應該一起宣告。 就像對上師一樣,對受具足戒的請求者也應該用姓氏和當時的名字進行宣告。 在那個時候,即使有人給他取名為"提薩"或"那伽",也應該首先根據教授的允許進行。 即使這樣做了,在詢問危險法的教授和詢問時,也應該用"我的名字是那伽,你的上師名字是提薩尊者"等方式讓兩人都知道這是自己的名字。 但是,如果在那個時候用本名說,然後再用以前的名字如提薩等進行宣告,就不合適。 在那裡,即使不取上師的名字,而用任何名字說"提薩的受具足戒的請求者"等,對人的指稱,行為也是正確的,就像對沒有上師或不合適的人進行受具足戒儀式一樣。 但是,如果不用受具足戒請求者自己的名字,而用其他名字進行宣告,行為就會被破壞,他就不會被允許出家。 在那裡,其他未被允許出家的人就像被接受了名字的人一樣,因為那個人不在那裡,也沒有說過他的名字。 因此,想要用那伽等名字進行宣告的人,應該首先用"你是那伽"等方式讓他和僧團都知道,然後再用那伽等名字進行宣告。 一個人可以有多個名字,應該選擇其中的一個。 但是,對於受具足戒請求者和上師,在一處被接受的名字,應該在通告和所有宣告中使用。 因為如果在其他地方使用了不同的名字,就會破壞儀式。 事實上,通告和宣告在意義和文字上都是一致的,但對於上師的名字,在前面加上"尊者提薩"等尊稱,即使不加也沒有錯誤。 在巴利文中,雖然在後面說"尊者"一詞,但如"尊者舍利子善於理解"等,在名字前加上"尊者"一詞更合適。 無論是將其放在一處並在其他地方不放,還是在一處放在前面而在其他地方放在後面,對於宣告來說都不會造成遺漏,因為名字本身沒有被遺漏。 因此,在巴利文中也說,"尊者提薩"放在一處,而在"以尊者提薩為上師"等處沒有放"尊者"一詞。 雖然是這樣,但無論是以統一的方式放在所有地方,還是不放在任何地方,宣告都是更加恰當的。 關於行者等依附的論述已完結。 關於兩個受具足戒請求者等的論述
- Ekato saheva ekasmiṃ khaṇe anussāvanaṃ etesanti ekānussāvanā, upasampadāpekkhā, ete ekānussāvane kātuṃ. Tenāha 『『ekānussāvane kātu』』nti, idañca ekaṃ padaṃ vibhattialopena daṭṭhabbaṃ. Ekena vāti dvinnampi ekasmiṃ khaṇe ekāya eva kammavācāya anussāvane ekenācariyenāti attho. 『『Ayaṃ buddharakkhito ca ayaṃ dhammarakkhito ca āyasmato saṅgharakkhitassa upasampadāpekkho』』tiādinā nayena ekena ācariyena dvinnaṃ ekasmiṃ khaṇe anussāvananayo daṭṭhabbo. Imināva nayena tiṇṇampi ekena ācariyena ekakkhaṇe anussāvanaṃ daṭṭhabbaṃ.
Purimanayeneva ekato anussāvane kātunti 『『ekena ekassa, aññena itarassā』』tiādinā pubbe vuttanayena dvinnaṃ dvīhi vā, tiṇṇaṃ tīhi vā ācariyehi, ekakena vā ācariyena tayopi ekato anussāvane kātunti attho, tañca kho ekena upajjhāyena. 『『Na tveva nānupajjhāyenā』』ti idaṃ ekena ācariyena dvīhi vā tīhi vā upajjhāyehi dve vā tayo vā upasampadāpekkhe ekakkhaṇe ekāya anussāvanāya ekānussāvane kātuṃ na vaṭṭatīti paṭikkhepapadaṃ. Na pana nānācariyehi nānupajjhāyehi tayo ekānussāvane kātuṃ na vaṭṭatīti āha 『『sace pana nānācariyā nānupajjhāyā…pe… vaṭṭatī』』ti. Yañcettha 『『tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero tissattherassa saddhivihārika』』nti evaṃ upajjhāyehi aññamaññaṃ saddhivihārikānaṃ anussāvanakaraṇaṃ vuttaṃ, taṃ upalakkhaṇamattaṃ. Tasmā sace tissatthero sumanattherassa saddhivihārikaṃ, sumanatthero nandattherassa saddhivihārikaṃ anussāveti, aññamaññañca gaṇapūrakā honti, vaṭṭati eva. Sace pana upajjhāyo sayameva attano saddhivihārikaṃ anussāvetīti ettha vattabbameva natthi, kammaṃ sukatameva hoti. Anupajjhāyakassapi yena kenaci anussāvite upasampadā hoti, kimaṅgaṃ pana saupajjhāyakassa upajjhāyeneva anussāvaneti daṭṭhabbaṃ. Teneva navaṭṭanapakkhaṃ dassetuṃ 『『sace panā』』tiādimāha.
Dveupasampadāpekkhādivatthukathāvaṇṇanā niṭṭhitā.
Upasampadāvidhikathāvaṇṇanā
"他們一起在同一時刻宣告"是指一次宣告,即受具足戒的請求者,他們應該進行一次宣告。 因此說"進行一次宣告",這個詞應該被視為由於格變化而省略了一個字。 "或一個"是指兩個人在同一時刻,由同一位老師進行一次宣告。 如"這個是佛護,這個是法護,是尊者僧護的受具足戒的請求者"等,應該理解為一位老師對兩人進行一次宣告。 以同樣的方式,三人也可以由一位老師在同一時刻進行宣告。 如同之前所說的方式,"一起進行宣告"是指"一個對一個,另一個對另一個"等,之前所說的方式,兩人由兩位或三人老師,或一位老師,一起進行宣告,但是由一位上師。 "但不是由不同的上師"是指,一位老師不應該用一次宣告的方式,對兩位或三位上師的受具足戒的請求者進行宣告,這是禁止的。 但是,不同的老師和不同的上師可以對三人進行一次宣告,這是允許的。 在這裡提到的"提薩長老是須摩那長老的同伴,須摩那長老是提薩長老的同伴"的宣告,只是舉例說明。 因此,如果提薩長老宣告須摩那長老的同伴,須摩那長老宣告難陀長老的同伴,互相補充,也是允許的。 但是,如果上師自己宣告自己的同伴,在這裡不需要說什麼,行為就是正確的。 即使沒有上師,只要由任何人宣告,受具足戒就有效,何況有上師的宣告呢。 因此,爲了顯示不允許的立場,說"但是如果"等。 關於兩個受具足戒請求者等的論述已完結。 關於受具足戒儀軌的論述
126.Upajjhāti upajjhāya-saddasamānattho ākāranto upajjhāsaddoti dasseti. Upajjhāya-saddo eva vā upajjhā upayogapaccattavacanesu ya-kāralopaṃ katvā evaṃ vutto karaṇavacanādīsu upajjhā-saddassa payogābhāvāti daṭṭhabbaṃ. Pāḷiyaṃ attanāva attānaṃ sammannitabbanti attanāva kattubhūtena karaṇabhūtena attānameva kammabhūtaṃ pati sammananakiccaṃ kātabbaṃ. Attānanti vā paccatte upayogavacanaṃ, attanāva attā sammannitabboti attho. Na kevalañca ettheva, aññatrāpi terasasammutiādīsu imināva lakkhaṇena attanāva attā sammannitabbova. Apica sayaṃ kammārahattā attānaṃ muñcitvā catuvaggādiko gaṇo sabbattha icchitabbo.
Saccakāloti 『『nigūhissāmī』』ti vañcanaṃ pahāya saccasseva te icchitabbakālo. Bhūtakāloti vañcanāya abhāvepi manussattādivatthuno bhūtatāya avassaṃ icchitabbakālo, itarathā kammakopādiantarāyo hotīti adhippāyo. Maṅkūti adhomukho. Uddharatūti anupasampannabhāvato upasampattiyaṃ patiṭṭhapetūti attho.
Sabbakammavācāsu atthakosallatthaṃ panettha upasampadākammavācāya evamattho daṭṭhabbo – suṇātūti savanāṇattiyaṃ paṭhamapurisekavacanaṃ. Tañca kiñcāpi yo saṅgho savanakiriyāya niyojīyati, tassa sammukhattā 『『suṇāhī』』ti majjhimapurisekavacanena vattabbaṃ, tathāpi yasmā saṅgha-saddasannidhāne paṭhamapurisapayogova saddavidhūhi samāciṇṇo bhagavantaāyasmantādisaddasannidhānesu viya 『『adhivāsetu me bhavaṃ gotamo (pārā. 22). Etassa sugata kālo, yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññapeyya (pārā. 21). Pakkamatāyasmā (pārā. 436). Suṇantu me āyasmanto』』tiādīsu viya. Tasmā idha paṭhamapurisapayogo kato. Atha vā gāravavasenevetaṃ vuttaṃ. Garuṭṭhānīyesu hi gāravavasena majjhimapurisapayoguppattiyampi paṭhamapurisapayogaṃ payujjanti 『『desetu sugato dhamma』』ntiādīsu (dī. ni. 2.66; ma. ni. 2.338; saṃ. ni.
"上師"一詞的意義與"上師"相同,顯示出"上師"這個詞。 "上師"這個詞本身或在使用上師的相關詞彙時,經過省略后這樣說,應該被理解為上師這個詞的用法缺失。在巴利文中,自己應當自我尊重,即應當將自己視為行動者,作為行動者的自己應當被尊重。 "自己"是指在使用上師的相關詞彙時,自己應當自我尊重。 不僅僅在這裡,在其他地方的三十種共識等中,也應當以這種特徵自我尊重。此外,由於自己具備行動的能力,自己應當被認為是四類以上的團體,應該在所有地方被渴望。 "真實的時刻"是指"我會隱瞞"的欺騙被拋棄時,只有真實的時刻才是應當被渴望的時刻。 "過去的時刻"是指在沒有欺騙的情況下,基於人類等存在的真實狀態,必然是應當被渴望的時刻,否則會導致行為和憤怒的障礙,這是其意圖。 "向下"是指朝向下方。 "提升"是指由於未被允許的狀態,而在受具足戒中確立。 在所有的行為語句中,關於受具足戒的行為語句中,這個意思應當被理解為——"請聽"是指在聽的意義上,第一人稱的用法。 即使是被指定進行聽的僧團,因其面前應當說"請聽",但是由於在僧團一詞的存在下,第一人稱的用法被其他信仰者所接受,正如在"願意讓我成為佛陀"(巴利語第22段)中所述。 這個時刻是善者所需的,正如佛陀為弟子們所制定的戒律(巴利語第21段)。 "尊者離開了"(巴利語第436段)。 "請聽我尊者們"等方式。因此,這裡採用了第一人稱的用法。 或者說,這也是因尊重而說的。 在重要的場合,因尊重而獲得中間人的使用,甚至第一人稱的用法也被應用於"請傳授善法"等(《長部經》第二卷66節;《中部經》第二卷338節)。
1.172; mahāva. 8) viyāti daṭṭhabbaṃ. Keci pana 『『bhante, āvusoti sadde apekkhitvā idha paṭhamapurisapayogo』』ti vadanti, taṃ na yuttaṃ 『『ācariyo me bhante hohi, (mahāva. 77) iṅghāvuso upāli, imaṃ pabbajitaṃ anuyuñjāhī』』tiādīsu (pārā. 517) tappayogepi majjhimapurisapayogasseva dassanato.
Meti yo sāveti, tassa attaniddese sāmivacanaṃ. Bhanteti ālapanatthe vuḍḍhesu sagāravavacanaṃ. 『『Āvuso』』ti padaṃ pana navakesu. Tadubhayampi nipāto 『『tumhe bhante, tumhe āvuso』』ti bahūsupi samānarūpattā. Saṅghoti avisesato catuvaggādike pakatattapuggalasamūhe vattati. Idha pana paccantimesu janapadesu pañcavaggato paṭṭhāya, majjhimesu janapadesu dasavaggato paṭṭhāya saṅghoti gahetabbo. Tatrāyaṃ piṇḍattho – bhante, saṅgho mama vacanaṃ suṇātūti. Idañca navakatarena vattabbavacanaṃ. Sace pana anussāvako sabbehi bhikkhūhi vuḍḍhataro hoti, 『『suṇātu me, āvuso, saṅgho』』ti vattabbaṃ. Sopi ce 『『bhante』』ti vadeyya, navakataro vā 『『āvuso』』ti, kammakopo natthi. Keci pana 『『ekattha 『āvuso』ti vatvā aññattha 『bhante』ti vuttepi natthi doso ubhayenāpi ālapanassa sijjhanato』』ti vadanti.
Idāni yamatthaṃ ñāpetukāmo 『『suṇātū』』ti saṅghaṃ savane niyojeti, taṃ ñāpento 『『ayaṃ itthannāmo』』tiādimāha. Tattha ayanti upasampadāpekkhassa hatthapāse sannihitabhāvadassanaṃ. Tena ca hatthapāse ṭhitasseva upasampadā ruhatīti sijjhati hatthapāsato bahi ṭhitassa 『『aya』』nti na vattabbato. Teneva anusāsakasammutiyaṃ so hatthapāsato bahi ṭhitattā 『『aya』』nti na vutto. Tasmā upasampadāpekkho anupasampanno hatthapāse ṭhapetabbo. Ayaṃ itthannāmoti ayaṃ-saddo ca avassaṃ payujjitabbo. So ca imasmiṃ paṭhamanāmapayoge evāti gahetabbaṃ . 『『Itthannāmo』』ti idaṃ aniyamato tassa nāmadassanaṃ. Ubhayenapi ayaṃ buddharakkhitotiādināmaṃ dasseti. 『『Upasampadāpekkho』』ti bhinnādhikaraṇavisaye bahubbīhisamaāso, upasampadaṃ me saṅgho apekkhamānoti attho. Tassa ca upajjhāyataṃ samaṅgibhāvena dassetuṃ 『『itthannamassa āyasmato』』ti vuttaṃ. Etena 『『ayaṃ buddharakkhito āyasmato dhammarakkhitassa saddhivihārikabhūto upasampadāpekkho』』ti evamādinā nayena nāmayojanāya saha attho dassitoti. Ettha ca 『『āyasmato』』ti padaṃ avatvāpi 『『ayaṃ buddharakkhito dhammarakkhitassa upasampadāpekkho』』ti vattuṃ vaṭṭati. Teneva pāḷiyaṃ 『『itthannāmena upajjhāyenā』』ti ettha 『『āyasmato』』ti padaṃ na vuttaṃ. Yañcettha vattabbaṃ, taṃ heṭṭhā vuttameva.
Nanu cettha upajjhāyopi upasampadāpekkho viya hatthapāse ṭhito eva icchitabbo, atha kasmā 『『ayaṃ itthannāmo imassa itthannāmassa upasampadāpekkho』』ti evaṃ upajjhāyaparāmasanepi ima-saddassa payogo na katoti? Nāyaṃ virodho upajjhāyassa abhāvepi kammakopābhāvato. Kevalañhi kammanipphattiyā santapadavasena avijjamānassapi upajjhāyassa nāmakittanaṃ anupajjhāyassa upasampadādīsupi karīyati. Tasmā upajjhāyassa asannihitatāyapi tapparāmasanamatteneva kammasiddhito 『『imassā』』ti niddisituṃ na vaṭṭati.
1.172; "上師"一詞與"上師"相同,顯示出"上師"這個詞。 "上師"這個詞本身或在使用上師的相關詞彙時,經過省略后這樣說,應該被理解為上師這個詞的用法缺失。 在巴利文中,自己應當自我尊重,即應當將自己視為行動者,作為行動者的自己應當被尊重。 "自己"是指在使用上師的相關詞彙時,自己應當自我尊重。 不僅僅在這裡,在其他地方的三十種共識等中,也應當以這種特徵自我尊重。此外,由於自己具備行動的能力,自己應當被認為是四類以上的團體,應該在所有地方被渴望。 "真實的時刻"是指"我會隱瞞"的欺騙被拋棄時,只有真實的時刻才是應當被渴望的時刻。 "過去的時刻"是指在沒有欺騙的情況下,基於人類等存在的真實狀態,必然是應當被渴望的時刻,否則會導致行為和憤怒的障礙,這是其意圖。 "向下"是指朝向下方。 "提升"是指由於未被允許的狀態,而在受具足戒中確立。 在所有的行為語句中,關於受具足戒的行為語句中,這個意思應當被理解為——"請聽"是指在聽的意義上,第一人稱的用法。 即使是被指定進行聽的僧團,因其面前應當說"請聽",但是由於在僧團一詞的存在下,第一人稱的用法被其他信仰者所接受,正如在"願意讓我成為佛陀"(巴利語第22段)中所述。 這個時刻是善者所需的,正如佛陀為**們所制定的戒律(巴利語第21段)。 "尊者離開了"(巴利語第436段)。 "請聽我尊者們"等方式。因此,這裡採用了第一人稱的用法。 或者說,這也是因尊重而說的。 在重要的場合,因尊重而獲得中間人的使用,甚至第一人稱的用法也被應用於"請傳授善法"等(《長部經》第二卷66節;《中部經》第二卷338節)。 "我希望你們聽"是指在宣告中引導僧團,說明"這是某某人"等。 在這裡,"這"是指受具足戒請求者的近距離存在的表現。 因此,只有在近距離的情況下,受具足戒才會成立,遠離近距離的情況下就不應說"這"。 因此,作為教授的老師,因站在近距離而不應說"這"。 因此,受具足戒的請求者應被視為未被允許的。 "這是某某人"這個詞應當被使用。 在這裡,"這是某某人"是指對其名字的顯示。 通過這兩者的結合,"這是佛護,尊者法護的受具足戒請求者"等被表明。 "受具足戒請求者"在不同的情況下可以被稱為,表示"我希望這個僧團"。 通過這種方式,"這是某某人"這個詞在這裡被省略。 如果這裡有必要說的內容,應該在下面已經說過的內容中找到。 難道在這裡,上師也是受具足戒請求者,站在近距離就應當被渴望,那麼為什麼在"這是某某人,某某人的受具足戒請求者"等情況下,上師的使用沒有被應用? 這並不是因為上師的缺乏而導致的行為缺失。 僅僅是爲了行為的完成,即使沒有上師的存在,依然可以在未被允許的情況下進行名稱的稱呼。 因此,即使上師不在近處,也不應僅僅因為行為的完成而說"這是某某人"。
Parisuddho antarāyikehi dhammehīti abhabbatādikehi upasampadāya avatthukarehi ceva pañcābādhahatthacchinnādīhi ca āpattimattakarehi antarāyikehi sabhāvehi parimutto. Evaṃ vutto eva ca āpattimattakarehi pañcābādhādīhi aparimuttassapi upasampadā ruhati, nāññathā. Paripuṇṇassa pattacīvaranti paripuṇṇamassa upasampadāpekkhassa pattacīvaraṃ. Evaṃ vutte eva apattacīvarassāpi upasampadā ruhati, nāññathā. Upasampadaṃ yācatīti 『『saṅghaṃ, bhante, upasampadaṃ yācāmī』』tiādinā (mahāva. 71, 126) yācitabhāvaṃ sandhāya vuttaṃ. Evaṃ tena saṅghe ayācitepi 『『itthannāmo saṅghaṃ upasampadaṃ yācatī』』ti vutte eva kammaṃ avipannaṃ hoti, nāññathā. Upajjhāyenāti upajjhāyena karaṇabhūtena itthannāmaṃ upajjhāyaṃ katvā kammabhūtaṃ upasampadaṃ dātuṃ nipphādetuṃ kattubhūtaṃ saṅghaṃ yācatīti attho. Yācadhātuno pana dvikammakattā 『『saṅghaṃ, upasampada』』nti dve kammapadāni vuttāni.
Yadi saṅghassa pattakallanti ettha patto kālo imassāti pattakālaṃ, apalokanādicatubbidhasaṅghakammaṃ, tadeva sakatthe ya-paccayena 『『pattakalla』』nti vuccati. Idha pana ñatticatutthaupasampadākammaṃ adhippetaṃ, taṃ kātuṃ saṅghassa pattakallaṃ jātaṃ. Yadīti anumatigahaṇavasena kammassa pattakallataṃ ñāpeti. Yo hi koci tattha apattakallataṃ maññissati, so vakkhati. Imameva hi atthaṃ sandhāya anussāvanāsu 『『yassāyasmato khamati…pe… so bhāseyyā』』ti (mahāva. 127) vuttaṃ. Taṃ panetaṃ pattakallaṃ vatthusampadā, antarāyikehi dhammehi cassa parisuddhatā, sīmāsampadā, parisasampadā, pubbakiccaniṭṭhāpananti imehi pañcahi aṅgehi saṅgahitaṃ.
Tattha vatthusampadā nāma yathāvuttehi ekādasahi abhabbapuggalehi ceva antimavatthuajjhāpannehi ca añño paripuṇṇavīsativasso anupasampannabhūto manussapuriso, etasmiṃ puggale sati eva idaṃ saṅghassa upasampadākammaṃ pattakallaṃ nāma hoti, nāsati. Katañca kuppameva hoti.
Antarāyikehi dhammehi cassa parisuddhatā nāma yathāvuttasseva upasampadāvatthubhūtassa puggalassa ye ime bhagavatā paṭikkhittā pañcābādhaphuṭṭhatādayo mātāpitūhi ananuññātatāpariyosānā ceva hatthacchinnatādayo ca dosadhammā kārakasaṅghassa āpattādiantarāyahetutāya 『『antarāyikā』』ti vuccanti tehi antarāyikehi dosadhammehi parimuttattā, imissā ca sati eva idaṃ kammaṃ pattakallaṃ nāma hoti, nāsati. Kataṃ pana kammaṃ sukatameva hoti ṭhapetvā ūnavīsativassapuggalaṃ.
Sīmāsampadā pana uposathakkhandhake (mahāva. 147-148) vakkhamānanayena sabbadosavirahitāya baddhābaddhavasena duvidhāya sīmāya vaseneva veditabbā. Tādisāya hi sīmāya sati eva idaṃ kammaṃ pattakallaṃ nāma hoti, nāsati. Katañca kammaṃ vipajjati.
清凈于危險的法中,即被解脫于不合適的、導致受具足戒不成立的五種障礙和手斷等導致過失的危險法。 如此說來,即使未被解脫于導致過失的五種障礙等,受具足戒也成立,否則不成立。 "具足的衣缽"是指受具足戒請求者的完整的衣缽。 如此說來,即使沒有衣缽,受具足戒也成立,否則不成立。 "請求受具足戒"是指如"尊者,我請求僧團給予我受具足戒"等表示請求的意思。 如此說來,即使他沒有向僧團請求,"某某人請求僧團受具足戒"被說,行為也不會失敗,否則會失敗。 "由上師"是指以某某人作為上師,由上師作為行為主體,請求僧團給予他受具足戒,完成受具足戒的行為。 但是"請求"這個動詞有兩個受格,因此說了"請求僧團,受具足戒"。 "如果僧團已準備好"中,所謂的"已準備好"是指這個人的準備時機,即包括觀察等四種僧團行為,以此"準備好"一詞表示。 在這裡,指的是第四次受具足戒儀式。 "如果"是以推測的方式表示行為的準備。 因為如果有人認為還沒有準備好,他會說。 正是爲了表達這個意思,在宣告中說"如果某位尊者認為合適,他應該說"。 這個"準備好"包括具備資格、清凈于危險法、具備界限、具備眾集、完成前行等五個要素。 其中,"具備資格"是指除了上述十一種不合適的人外,另外一個二十歲以上未受具足戒的人類,只有在這個人存在的情況下,這個僧團的受具足戒行為才稱為"準備好",否則不是。 而且即使進行了,也是失敗的。 "清凈于危險法"是指對於上述構成受具足戒對象的人,佛陀所禁止的五種障礙等以及手斷等過失法,由於這些危險法對於行為僧團來說是導致過失的原因,被稱為"危險法",因此解脫于這些過失法,只有在這種情況下,這個行為才稱為"準備好",否則不是。 但是,除了不滿二十歲的人外,進行的行為都是正確的。 "具備界限"是根據布薩儀軌中所說的方式,完全沒有過失的有界無界的兩種界限,應該被理解為依據這樣的界限。 只有在這樣的界限存在時,這個行為才稱為"準備好",否則行為就會失敗。
Parisasampadā pana ye ime upasampadākammassa sabbantimena paricchedena kammappattā dasahi vā pañcahi vā anūnā pārājikaṃ anāpannā, anukkhittā ca samānasaṃvāsakā bhikkhū, tesaṃ ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhānaṃ, chandārahānañca chandassa ānayanaṃ, sammukhībhūtānañca appaṭikkosanaṃ, upasampadāpekkharahitānaṃ uposathakkhandhake paṭikkhittānaṃ gahaṭṭhādianaupasampannānañceva pārājikukkhittakanānāsaṃvāsakabhikkhunīnañca vajjanīyapuggalānaṃ saṅghassa hatthapāse abhāvo cāti imehi catūhi aṅgehi saṅgahitā. Evarūpāya ca parisasampadāya sati eva idaṃ pattakallaṃ nāma hoti, nāsati. Tattha purimānaṃ tiṇṇaṃ aṅgānaṃ aññatarassapi abhāve kataṃ kammaṃ vipajjati, na pacchimassa.
Pubbakiccaniṭṭhāpanaṃ nāma yānimāni 『『paṭhamaṃ upajjhaṃ gāhāpetabbo』』tiādinā pāḷiyaṃ vuttāni 『『upajjhaṃ gāhāpanaṃ, pattacīvarācikkhanaṃ, tato taṃ hatthapāsato bahi ṭhapetvā anusāsakasammutikammakaraṇaṃ, sammatena ca gantvā anusāsanaṃ, tena ca paṭhamataraṃ āgantvā saṅghassa ñāpetvā upasampadāpekkhaṃ 『āgacchāhī』ti hatthapāse eva abbhānaṃ, tena ca bhikkhūnaṃ pāde vandāpetvā upasampadāyācāpanaṃ, tato antarāyikadhammapucchakasammutikaraṇaṃ, sammatena ca pucchana』』nti imāni aṭṭha pubbakiccāni, tesaṃ sabbesaṃ yāthāvato karaṇena niṭṭhāpanaṃ. Etasmiñca pubbakammaniṭṭhāpane sati eva idaṃ saṅghassa upasampadākammaṃ pattakallaṃ nāma hoti, nāsati. Etesu pana pubbakammesu akatesupi kataṃ kammaṃ yathāvuttavatthusampattiādīsu vijjamānesu akuppameva hoti. Tadevamettha pattakallaṃ imehi pañcahi aṅgehi saṅgahitanti veditabbaṃ. Imināva nayena heṭṭhā vuttesu, vakkhamānesu ca sabbesu kammesu pattakallatā yathārahaṃ yojetvā ñātabbā.
Itthannāmaṃupasampādeyyāti upasampadānipphādanena taṃsamaṅgiṃ kareyya karotūti patthanāyaṃ, vidhimhi vā idaṃ daṭṭhabbaṃ. Yathā hi 『『devadattaṃ sukhāpeyyā』』ti vutte sukhamassa nipphādetvā taṃ sukhasamaṅginaṃ kareyyāti attho hoti, evamidhāpi upasampadamassa nipphādetvā taṃ upasampadāsamaṅginaṃ kareyyāti attho. Payojakabyāpāre cetaṃ yathā sukhayantaṃ kañci suddhakattāraṃ koci hetukattā sukhahetunipphādanena sukhāpeyyāti vuccati, evamidhāpi upasampajjantaṃ suddhakattāraṃ puggalaṃ hetukattubhūto saṅgho upasampadāhetunipphādanena upasampādeyyāti vutto. Etena ca sukhaṃ viya sukhadāyakena saṅghena puggalassa diyyamānā tathāpavattaparamatthadhamme upādāya ariyajanapaññattā upasampadā nāma sammutisaccatā atthīti samatthitaṃ hoti. Ettha ca 『『itthannāmo saṅghaṃ upasampadaṃ yācatī』』ti vuttattā parivāsādīsu viya yācanānuguṇaṃ 『『itthannāmassa upasampadaṃ dadeyyā』』ti avatvā 『『itthannāmaṃ upasampādeyyā』』ti vuttattā idaṃ upasampadākammaṃ dāne asaṅgahetvā kammalakkhaṇe eva saṅgahitanti daṭṭhabbaṃ. Iminā nayena 『『itthannāmaṃ upasampādeti, upasampanno saṅghenā』』ti etthāpi attho veditabbo. Kevalañhi tattha vattamānakālaatītakālavasena, idha pana anāmaṭṭhakālavasenāti ettakameva viseso.
社會的完備是指在受具足戒的行為中,所有障礙的限制下,經過十或五種不合格的、未被接受的、被排除的、相同居住的比丘的情況下,保持一個界限而不離開,保持對慾望的引導,面對面時不反對,未被要求受具足戒的情況下,未被接受的家庭等未受具足戒的比丘,以及被排除的比丘等,所有這些方面的缺失,因此這些方面構成了四個要素。 在這樣的社會完備存在時,這個行為才稱為"準備好",否則不成立。 在這裡,前面提到的三種因素的缺失所做的行為都是失敗的,而不是後面的。 "完成前行"是指在巴利文中所說的"應當讓他接受第一的受具足戒",包括"接受第一的受具足戒"、"分發衣缽"、"然後將其放置在手掌之外"、"進行教授的行為","以合意的方式來進行教授","因此更早地來到僧團,告知僧團受具足戒的請求"等八個前行的行為,所有這些應當按照適當的方式完成。 在這個完成前行的過程中,這個僧團的受具足戒行為才稱為"準備好",否則不成立。 而在這些前行行為中,即使沒有完成的行為,在所說的各種適合的情況下都是不會失敗的。 因此,這個準備好應當被理解為由這五個要素構成。 以同樣的方式,在下面所說的所有行為中,應當適當地理解受具足戒的準備狀態。 "這位尊者請求受具足戒"是指通過受具足戒的達成來完成相關的行為,或者在規定中應當這樣理解。 就像說"願意使德瓦達得到快樂"時,意味著使他得到快樂的相關行為,因此在這裡也是指通過使他獲得受具足戒來完成相關的行為。 在因緣的領域中,這樣的情況被稱為"給予快樂的因緣",在這裡也是指通過提供受具足戒的因緣來完成受具足戒。 通過這種方式,像快樂的給予者一樣,僧團給予的個人,基於這樣的真實法,達成的受具足戒的名義被稱為共識的真實意義。 在這裡提到的"這位尊者請求受具足戒",是指在居住等情況下,基於請求的性質,"這位尊者應當給予受具足戒"的情況,除了"這位尊者請求受具足戒"以外,受具足戒的行為應被理解為沒有其他因緣。 以同樣的方式,"這位尊者受具足戒,受具足戒的僧團"在這裡也應當被理解。 僅僅是因為在這裡的行為與過去的時間相關,而在這裡的行為是指目前的時間。
Esā ñattīti 『『saṅgho ñāpetabbo』』ti vuttañāpanā esā. Idañca anussāvanānampi sabbhāvasūcanatthaṃ vuccati. Avassañcetaṃ vattabbameva, ñattikamme eva taṃ na vattabbaṃ. Tattha pana yya-kāre vuttamatte eva ñattikammaṃ niṭṭhitaṃ hotīti daṭṭhabbaṃ. Khamatīti ruccati. Upasampadāti saṅghena diyyamānā nipphādiyamānā upasampadā yassa khamati. So tuṇhassāti yojanā. Tuṇhīti ca akathanatthe nipāto, akathanako assa bhaveyyāti attho. Khamati saṅghassa itthannāmassa upasampadāti pakatena sambandho. Tattha kāraṇamāha 『『tasmā tuṇhī』』ti. Tattha 『『āsī』』ti seso. Yasmā 『『yassa nakkhamati, so bhāseyyā』』ti tikkhattuṃ vuccamānopi saṅgho tuṇhī niravo ahosi, tasmā khamati saṅghassāti attho. Evanti iminā pakārena. Tuṇhībhāvenevetaṃ saṅghassa ruccanabhāvaṃ dhārayāmi bujjhāmi pajānāmīti attho. Iti-saddo parisamāpanatthe kato, so ca kammavācāya anaṅgaṃ. Tasmā anussāvakena 『『dhārayāmī』』ti ettha mi-kārapariyosānameva vatvā niṭṭhāpetabbaṃ, iti-saddo na payujjitabboti daṭṭhabbaṃ. Iminā nayena sabbattha kammavācānamattho veditabbo.
Upasampadāvidhikathāvaṇṇanā niṭṭhitā.
Cattāronissayādikathāvaṇṇanā
128.Ekaporisā vātiādi sattānaṃ sarīracchāyaṃ pādehi minitvā jānanappakāradassanaṃ. Chasattapadaparamatā hi chāyā 『『porisā』』ti vuccati. Idañca utuppamāṇācikkhanādi ca āgantukehi saddhiṃ vīmaṃsitvā vuḍḍhanavabhāvaṃ ñatvā vandanavandāpanādikaraṇatthaṃ vuttaṃ. Eti āgacchati, gacchati cāti utu, sova pamiyate anena saṃvaccharanti pamāṇanti āha 『『utuyeva utuppamāṇa』』nti. Aparipuṇṇāti upasampadādivasena aparipuṇṇā. Yadi utuvemajjhe upasampādito, tadā tasmiṃ utumhi avasiṭṭhadivasācikkhanaṃ 『『divasabhāgācikkhana』』nti dasseti. Tenāha 『『yattakehi divasehi yassa yo utu aparipuṇṇo, te divase』』ti. Tattha yassa taṃ khaṇaṃ laddhūpasampadassa puggalassa sambandhī yo utu yattakehi divasehi aparipuṇṇo, te divaseti yojanā.
Chāyādikameva sabbaṃ saṅgahetvā gāyitabbato kathetabbato saṅgītīti āha 『『idamevā』』tiādi. Tattha ekato katvā ācikkhitabbaṃ. Tvaṃ kiṃ labhasīti tvaṃ upasampādanakāle kataravassaṃ, katarautuñca labhasi, katarasmiṃ te upasampadā laddhāti attho. Vassanti vassānautu. Idañca saṃvaccharācikkhanaṃ vinā vuttampi na ñāyatīti iminā utuācikkhaneneva sāsanavassesu vā kaliyugavassādīsu vā sahassime vā satime vā asukaṃ utuṃ labhāmīti dassitanti daṭṭhabbaṃ. 『『Chāyā』』ti idaṃ pāḷiyaṃ āgatapaṭipāṭiṃ sandhāya vuttaṃ. Vattabbakamato pana kaliyugavassādīsu sabbadesapasiddhesu asukavasse asukautumhi asukamāse asuke kaṇhe vā sukke vā pakkhe asukatithivāravisesayutte nakkhatte pubbaṇhādidivasabhāge ettake chāyāpamāṇe, nāḍikāpamāṇe vā mayā upasampadā laddhāti vadeyyāsīti evaṃ ācikkhitabbaṃ. 『『Idaṃ suṭṭhu uggahetvā āgantukehi vuḍḍhapaṭipāṭiṃ ñatvā paṭipajjāhī』』ti vattabbaṃ. Pāḷiyaṃ kissa tvanti kiṃ tvaṃ ettakaṃ kālaṃ akāsīti attho.
這是「應當通知」的意思,表明「應當通知僧團」。 這也適用於所有的傳達,意圖在於說明其本質。 這必然是應當被說的,而在通知的行為中則不應被說。 在這裡,所說的通知行為是指在特定情況下完成的通知。 「寬恕」是指接受。 「受具足戒」是指由僧團給予並完成的受具足戒,接受的對象。 「他保持沉默」是指沉默的狀態。 「沉默」是指不說話的狀態,意味著將保持沉默。 「寬恕」是指與僧團的關係。 這裡提到的原因是「因此他保持沉默」。 這裡的「安靜」是指其他方面。 由於「誰能夠寬恕,他應當說」,雖然被說三次,僧團仍然保持沉默,因此「寬恕」是指對僧團的意思。 以此方式,「因此」是指以這種方式。 由於保持沉默的狀態,我理解到僧團的寬恕。因此,"因此"一詞在總結時被使用,因此在行動語言中是不應被使用的。 因此,應當理解為在所有情況下的行動語言的意義。 受具足戒的法規說明已完成。 關於四個不相干的說明 「一群人」是指通過腳步踩踏眾生的身體影子。 六十個影子的極限被稱為「人群」。 這也說明了通過比較和反思,瞭解增長的性質,爲了進行禮拜和禮節。 「他來,他去」是指氣候,藉此來測量時間,說明「氣候就是氣候的極限」。 「不完全」是指通過受具足戒等方面的不完全。 如果在氣候中,受具足戒是不完全的,那麼在這個氣候中,所剩下的日子被稱為「日子的一部分」。 因此說「在那幾天中,誰的氣候不完全,就在那些日子中」。 所有的影子等應當被合併在一起進行吟唱、敘述,因此說「這就是」。 在這裡,應該將其合併在一起進行敘述。 「你能獲得什麼?」是指在你請求受具足戒時,你能獲得什麼樣的氣候,或你能獲得什麼樣的受具足戒。 「下雨」是指下雨。 這也說明了在沒有說明的情況下,不應被理解為氣候的說明。 「影子」在這裡是指所指的氣候的極限。 但在行為的適用性方面,在所有地方的氣候等應當被理解為在特定的年份、特定的月份、特定的日子、特定的季節中,結合特定的星宿的情況下,應該在這些影子的極限、脈輪的極限中,說明受具足戒的獲得。 「這應當被充分理解,瞭解外來的增長的性質,然後進行實踐。」 在巴利文中,詢問「你在這段時間內做了什麼?」的意思。
130.Upasampadaṃ yācīti pabbajjañca upasampadañca yācīti attho. Passissāmīti ettha vadatīti seso, evaṃ uparipi. 『『Osāretabbo』』ti iminā purimo ukkhittabhāvo vibbhamitvā puna laddhūpasampadampi na muñcati. Tena ca sambhuñjanādīsupi bhikkhūnaṃ pācittiyamevāti dasseti. Anāpatti sambhoge saṃvāseti ettha sahaseyyāpi saṅgahitāti daṭṭhabbaṃ. Ettha cāyamadhippāyo – yasmā ayaṃ osāritattā pakatatto, tasmā ukkhittasambhogādipaccayena pācittiyenettha anāpattīti. Yo pana āpattiṭṭhāne anāpattidiṭṭhitāya āpattiṃ na passati, teneva paṭikammampi na karoti, so yasmā ettāvatā alajjī nāma na hoti. Paṇṇattiṃ ñatvā vītikkamaṃ karonto eva hi alajjī nāma hoti. 『『Sañcicca āpattiṃ āpajjatī』』tiādi (pari. 359) hi vuttaṃ. Tasmā ettha alajjisambhogādipaccayā dukkaṭāpattiniyamo natthi. Tena sāpettha āpatti na vuttāti daṭṭhabbaṃ. Yo panettha imaṃ adhippāyaṃ asallakkhentena kenaci 『『anāpatti sambhoge saṃvāse』』ti iminā pācittiyena anāpatti vuttā, alajjisambhogapaccayā dukkaṭaṃ pana āpajjati evāti āpattiniyamo vutto, so alajjitte sati eva vutto, nāsatīti daṭṭhabbaṃ.
131.Vinayamhītiādigāthāsu niggahānanti niggahakaraṇesu. Pāpiccheti pāpapuggalānaṃ niggahakaraṇesu, lajjīnaṃ paggahesu ca pesalānaṃ sukhāvahe mahante vinayamhi yathā atthakārī atthānuguṇaṃ karontova yasmā yoniso paṭipajjati nāma hoti, tasmā uddānaṃ pavakkhāmīti sambandhayojanā daṭṭhabbā. Sesaṃ sabbattha suviññeyyameva.
Cattāronissayādikathāvaṇṇanā niṭṭhitā.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Mahākhandhakavaṇṇanānayo niṭṭhito.
- Uposathakkhandhako
Sannipātānujānanādikathāvaṇṇanā
- Uposathakkhandhake taranti otaranti etthāti titthaṃ, laddhi. Itoti sāsanaladdhito.
135.Āpajjitvā vā vuṭṭhitoti ettha desanārocanānampi saṅgaho. Teneva mātikāṭṭhakathāyaṃ 『『vuṭṭhitā vā desitā vā ārocitā vā āpatti…pe… asantī nāma hotī』』ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ.
Manujenāti āsannena saha. Pareti dūraṭṭhepi parapuggale sandhāya giraṃ no ca bhaṇeyyāti yojanā.
『『Āvikatā hissa phāsu hotī』』ti (mahāva. 134) vuttattā garukāpattipi āvikaraṇamattena vuṭṭhātīti keci vadanti, taṃ tesaṃ matimattaṃ parivāsādividhānasuttehi virujjhanato. Ayaṃ panettha adhippāyo – yathābhūtañhi attānamāvikarontaṃ pesalā bhikkhū 『『akāmā parivatthabba』』ntiādivacanaṃ nissāya anicchamānampi naṃ upāyena parivāsādīni datvā avassaṃ suddhante patiṭṭhāpessanti, tato tassa avippaṭisārādīnaṃ vasena phāsu hoti. Paṭhamaṃ pātimokkhuddesanti nidānuddesaṃ dasseti. Pubbe avijjamānaṃ paññāpesīti. Na kevalañca etaṃ, pubbe paññattampi pana pārājikādisikkhāpadaṃ sabbaṃ bhagavā 『『tatrime cattāro pārājikā dhammā uddesaṃ āgacchantī』』tiādinā pārājikuddesādivasena vinayamātikaṃ katvā nidānuddesena saha sayameva saṅgahetvā 『『pātimokkha』』nti paññāpesīti daṭṭhabbaṃ. Tadetaṃ sabbampi sandhāya 『『anujānāmi, bhikkhave, pātimokkhaṃ uddisitu』』nti (mahāva. 133) vuttaṃ.
136.Etaṃ 34 veditabbanti yasmiṃ tasmiṃ cātuddase vā pannarase vāti evaṃ atthajātaṃ.
Sannipātānujānanādikathāvaṇṇanā niṭṭhitā.
Sīmānujānanakathāvaṇṇanā
「請求受具足戒」是指請求出家和請求受具足戒的意思。 「我會看到」是指在這裡說的其他部分,如此類推。 「應當解除」是指前面的被抬起的狀態,經過波動后,即使獲得受具足戒也不應放棄。 因此,通過聚會等行為,顯示比丘們的過失是僅僅屬於輕罪。 這裡應當理解為,因獲得的緣故,因而未被放棄的行為。 而在那些不見到過失的地方,不去做任何補救行為的人,因為在此情況下不被稱為不害羞。 只有在知道了規則而犯錯的情況下,才被稱為不害羞。 正如所說的「通過考慮過失而犯過失」一樣。 因此,在這裡因不害羞的聚會等,輕罪的過失限制並不存在。 所以在這裡的過失未被提及。 但是在這裡,如果有人在不注意的情況下說「未被放棄的聚會」,則因不害羞的聚會而犯輕罪,故而提到過失限制,只有在不害羞的情況下才被提及,不是被放棄的。 「在戒律中」等等的詩句中,指的是懲罰的行為。 「對於惡人」是指在懲罰行為中,對於有惡行的人,因羞恥而被懲罰的情形。 在良好的行為中,因羞恥而受到的懲罰,正如在有益的情況下,因其適合而進行的行為,因此我將要講述概述。 其他部分在各處都是容易理解的。 關於四個不相干的說明已完成。 因此,在《廣泛的戒律》中的戒律說明已完成。 受戒的章節 關於聚會的瞭解等說明 在受戒章節中,提到「他們渡過、沉入等」是指在這裡的停留,獲得的信念。 「這」是指從教義中獲得的。 「獲得后或被解除」在這裡是指教義的光明的聚合。 因此,在《戒律摘要》中說「被解除或被教導的過失……不存在」之類的。 「與人類」是指與接近的人。 「他去」是指在遠方的其他人,不應說出話語。 「他確實獲得了快樂」(《大品經》134)是指通過重罪的獲得而被解除,某些人說,這是因為與他們的理解相反。 這裡的意思是,當真正的自我不被改變時,因而輕罪的比丘們「應當不受約束」等等的話語,即使是出於不願意的原因,也會通過手段給予他們聚會等,因此必然會得到清凈的基礎。 第一次的戒律宣講展示了所依賴的內容。 之前未被提及的智慧被顯示出來。 不僅如此,之前的規定也被稱為「所有這些,四個輕罪的法則將會被宣講」,因此,戒律的摘要是通過所依賴的內容而被理解的。 因此,所有這些都應被理解為「我允許,比丘們,宣講戒律」。 「這應當被理解」為指在此情況下,四十或二十的意思,如此類推。 關於聚會的瞭解等說明已完成。 關於界限的了解說明
138.『『Puratthimāyadisāyā』』ti idaṃ nidassanamattaṃ. Tassaṃ pana disāyaṃ nimitte asati yattha atthi, tato paṭṭhāya paṭhamaṃ 『『puratthimāya anudisāya, dakkhiṇāya disāyā』』tiādinā samantā vijjamānaṭṭhānesu nimittāni kittetvā puna 『『puratthimāya anudisāyā』』ti paṭhamakittitaṃ kittetuṃ vaṭṭati, tīhi nimittehi siṅghāṭakasaṇṭhānāyapi sīmāya sammannitabbato. Tikkhattuṃ sīmāmaṇḍalaṃ sambandhantenāti vinayadharena sayaṃ ekasmiṃyeva ṭhāne ṭhatvā kevalaṃ nimittakittanavacaneneva sīmāmaṇḍalaṃ samantā nimittena nimittaṃ bandhantenāti attho. Taṃ taṃ nimittaṭṭhānaṃ agantvāpi hi kittetuṃ vaṭṭati. Tiyojanaparamāya sīmāya samantato tikkhattuṃ anuparigamanassa ekadivasena dukkarattā vinayadharena sayaṃ adiṭṭhampi pubbe bhikkhūhi yathāvavatthitaṃ nimittaṃ 『『pāsāṇo bhante』』tiādinā kenaci vuttānusārena sallakkhetvā 『『eso pāsāṇo nimitta』』ntiādinā kittetumpi vaṭṭati eva.
Suddhapaṃsupabbatoti na kenaci kato sayaṃjātova vutto. Tathā sesāpi. Itaropīti suddhapaṃsupabbatādikopi pabbato. Hatthippamāṇatoti ettha bhūmito uggatappadesena hatthippamāṇaṃ gahetabbaṃ. Catūhi vā tīhi vāti sīmābhūmiyaṃ catūsu, tīsu vā disāsu ṭhitehi. Ekissā eva pana disāya ṭhitehi tato bahūhipi sammannituṃ na vaṭṭati. Dvīhi pana dvīsu disāsu ṭhitehipi na vaṭṭati. Tasmāti yasmā ekena na vaṭṭati, tasmā. Taṃ bahiddhā katvāti kittitanimittassa asīmattā antosīmāya karaṇaṃ ayuttanti vuttaṃ. Tenāha 『『sace』』tiādi.
Dvattiṃsapalaguḷapiṇḍappamāṇatā saṇṭhānato gahetabbā, na tulagaṇanāvasena, bhārato palaparimāṇañca magadhatulāya gahetabbaṃ. Sā ca lokiyatulāya dviguṇāti vadanti. Atimahantopīti bhūmito hatthippamāṇaṃ anuggantvā heṭṭhābhūmiyaṃ otiṇṇaghanato anekayojanappamāṇopi. Sace hi tato hatthippamāṇaṃ kūṭaṃ uggacchati, pabbatasaṅkhyameva gacchati.
Antosārānanti tasmiṃ khaṇe taruṇatāya sāre avijjamānepi pariṇāmena bhavissamānasārepi sandhāya vuttaṃ. Tādisānañhi sūcidaṇḍakappamāṇapariṇāhānaṃ catupañcamattampi vanaṃ vaṭṭati. Antosāramissakānanti antosārehi rukkhehi sammissānaṃ. Etena ca sārarukkhamissampi vanaṃ vaṭṭatīti dasseti. Catupañcarukkhamattampīti sārarukkhe sandhāya vuttaṃ. Vanamajjhe vihāraṃ karontīti rukkhaghaṭāya antare rukkhe acchinditvā vatiādīhi vihāraparicchedaṃ katvāva antorukkhantaresu eva pariveṇapaṇṇasālādīnaṃ karaṇavasena yathā antovihārampi vanameva hoti, evaṃ vihāraṃ karontīti attho. Yadi hi sabbaṃ rukkhaṃ chinditvā vihāraṃ kareyyuṃ, vihārassa avanattā taṃ parikkhipitvā ṭhitaṃ vanaṃ ekattha kittetabbaṃ siyā. Idha pana antopi vanattā 『『vanaṃ na kittetabba』』nti vuttaṃ. Sace hi taṃ kittenti, 『『nimittassa upari vihāro hotī』』tiādinā anantare vuttadosaṃ āpajjati. Ekadesanti vanekadesaṃ, rukkhavirahitaṭṭhāne katavihārassa ekapasse ṭhitavanassa ekadesanti attho.
"在東方的方向"只是一個示例。 但是在那個方向沒有標誌的地方,從那裡開始,首先要列舉"在東方的方向、在南方的方向"等等在周圍存在的標誌,然後再次列舉"在東方的方向"。 因為三個標誌可以確定界限的形狀。 "通過三次圍繞界限"是指戒律專家自己站在一個地方,僅僅通過說出標誌的話語,就可以在周圍用標誌連線起界限的圓圈。 即使沒有親自去到那個標誌的地點,也可以這樣說。 由於一天內難以圍繞三由旬範圍內的界限三次,所以戒律專家可以根據之前比丘們確定的標誌,如有人說"這是一塊石頭"等,自己也可以說"這塊石頭是標誌"等。 "純天然的山"是指沒有任何人造作而自然形成的。 其他的也是如此。 "另一個也是"是指像純天然的山一樣的山。 "以象的尺度"是指從地面伸出的部分以象的尺度來計量。 "或四或三"是指站在界限地面的四個或三個方向。 但是如果只站在一個方向,即使有很多人也不應確定。 兩個人站在兩個方向也不應。 因此,既然一個人不應,所以。 "置於外面"是指因為標誌的界限不是界內,所以放在界內是不合適的。 因此說"如果"等。 應該根據形狀來確定三十二棕櫚果球的尺度,而不是根據稱量,重量的尺度應該用摩揭陀的稱量。 它是世俗稱量的兩倍。 "即使非常大"是指從地面的象尺度超出,進入下面的密集部分,即使有幾由旬那麼大。 因為如果從那裡伸出象尺度的高度,就相當於山的高度了。 "內部有心材"是指雖然在那一刻沒有心材,但是通過變化而將來會有心材。 因為這樣的樹木,即使只有針尖大小的心材,也可以。 "混有心材"是指與有心材的樹木混雜。 這樣說明,即使有心材混雜的樹林也可以。 "只有四五棵樹"是指指向有心材的樹木。 "在樹林中建精舍"是指砍伐樹木,用藤蔓等劃分精舍的界限,雖然在樹木內部,但也算是樹林。 因為如果全部砍伐樹木建精舍,由於沒有樹林,所建的精舍就應該在被包圍的樹林中標示。 但是在這裡說,由於內部是樹林,所以"不應標示樹林"。 因為如果標示,就會出現"標誌上面有精舍"等前面提到的過失。 "一部分"是指樹林的一部分,在沒有樹木的地方建立精舍的一側的樹林。
Sūcidaṇḍakappamāṇoti vaṃsadaṇḍappamāṇo. Lekhanidaṇḍappamāṇoti keci. Mātikāṭṭhakathāyaṃ pana avebhaṅgiyavinicchaye 『『yo koci aṭṭhaṅgulasūcidaṇḍakamattopi veḷu…pe… garubhaṇḍa』』nti (kaṅkhā. aṭṭha. dubbattasikkhāpadavaṇṇanā) vuttattā tanutaro veḷudaṇḍoti ca sūcidaṇḍoti ca gahetabbaṃ. Vaṃsanaḷakasarāvādīsūti veḷupabbe vā naḷapabbe vā kapallakādimattikabhājanesu vāti attho. Taṅkhaṇampīti taruṇapotake amilāyitvā viruhanajātike sandhāya vuttaṃ. Ye pana pariṇatā samūlaṃ uddharitvā ropitāpi chinnasākhā viya milāyitvā cirena navamūlaṅkuruppattiyā jīvanti, mīyantiyeva vā, tādise kittetuṃ na vaṭṭati. Etanti navamūlasākhāniggamanaṃ.
Majjheti sīmāya mahādisānaṃ anto. Koṇanti sīmāya catūsu koṇesu dvinnaṃ dvinnaṃ maggānaṃ sambandhaṭṭhānaṃ. Parabhāge kittetuṃ vaṭṭatīti tesaṃ catunnaṃ koṇānaṃ bahi nikkhamitvā ṭhitesu maggesu ekissā disāya ekaṃ, aññissā disāya cāparanti evaṃ cattāropi maggā catūsu disāsu kittetuṃ vaṭṭatīti adhippāyo. Evaṃ pana kittitamattena kathaṃ ekābaddhatā vigacchatīti viññāyatīti. Parato gataṭṭhānepi ete eva te cattāro maggā. 『『Catūsu disāsu gacchantī』』ti hi vuttaṃ. Tasmā ettha kāraṇaṃ vicinitabbaṃ.
『『Uttarantiyā bhikkhuniyā』』ti idañca pāḷiyaṃ (pāci. 692) bhikkhunīnaṃ nadīpāragamane nadilakkhaṇassa āgatattā vuttaṃ. Bhikkhūnaṃ antaravāsakatemanamattampi vaṭṭati eva . 『『Nadicatukkepi eseva nayo』』ti iminā ekattha kittetvā aññattha parato gataṭṭhānepi kittetuṃ na vaṭṭatīti dasseti. Teneva ca 『『assammissanadiyo catassopi kittetuṃ vaṭṭatī』』ti asammissa-ggahaṇaṃ kataṃ. Mūleti ādikāle. Nadiṃ bhinditvāti yathā udakaṃ anicchantehi kassakehi mahoghe nivattetuṃ na sakkā, evaṃ nadikūlaṃ bhinditvā.
Ukkhepimanti dīgharajjunā kuṭena ussiñcanīyaṃ.
Asammissehīti sabbadisāsu ṭhitapabbatehi eva, pāsāṇādīsu aññatarehi vā nimittantarābyavahitehi. Sammissehīti ekattha pabbato, aññattha pāsāṇoti evaṃ ṭhitehi aṭṭhahipi. 『『Nimittānaṃ satenāpī』』ti iminā ekissāya eva disāya bahunimittāni 『『puratthimāya disāya kiṃ nimittaṃ? Pabbato bhante. Puna puratthimāya disāya kiṃ nimittaṃ? Pāsāṇo bhante』』tiādinā kittetuṃ vaṭṭatīti dasseti. Siṅghāṭakasaṇṭhānāti tikoṇā. Caturassāti samacaturassā, mudiṅgasaṇṭhānā pana āyatacaturassā. Ekakoṭiyaṃ saṅkocitā, tadaññāya vitthiṇṇā vā hotīti. Sīmāya upacāraṃ ṭhapetvāti āyatiṃ bandhitabbāya sīmāya nesaṃ vihārānaṃ paricchedato bahi sīmantarikappahonakaṃ upacāraṃ ṭhapetvā. Baddhā sīmā yesu vihāresu, te baddhasīmā. Pāṭekkanti paccekaṃ. Baddhasīmāsadisānīti yathā baddhasīmāsu ṭhitā aññamaññaṃ chandādiṃ anapekkhitvā paccekaṃ kammaṃ kātuṃ labhanti, evaṃ gāmasīmāsu ṭhitāpīti dasseti. Āgantabbanti sāmīcimattavasena vuttaṃ. Tenāha 『『āgamanampī』』tiādi.
"Sūcidaṇḍakappamāṇo"是指竹竿的尺度。 "Lekhanidaṇḍappamāṇo"是某些人的說法。 然而在《戒律摘要》中,關於不動的判斷中提到「任何一根八指的針的長度……或重的負擔」(《疑問集》第八章,《戒律》中的重罪說明)因此,細小的竹竿也應當被視為針。 "從竹子、從繩子、從小碗等"是指在竹子或繩子、或小碗等容器中的意思。 "當時"是指指向幼小的樹木,因其生長而被提及。 但是那些完全從根部拔起並種植的,像被砍掉的樹枝一樣,經過很長時間才能生長出新的根芽,活著的,或將要死去的,這樣的情況不應被列舉。 "這"是指新根的樹枝的生長。 "在中心"是指在大方向的邊界內。 "角"是指在四個角落的邊界上,兩個兩個的道路的連線處。 "在外部的部分可以被列舉"是指在四個角的外部,離開時站在道路上的一個方向,另一個方向也是如此,因此四條路在四個方向上都可以被列舉,這就是其意圖。 這樣僅僅通過列舉,如何能失去統一性呢? "從外部的地方"也可以這樣理解這四條道路。 "在四個方向上行走"是這樣說的。 因此在這裡的原因應當被考慮。 "在那位比丘的情況下"是指由於比丘渡過河流而被提及。 比丘的內在居住也可以被列舉。 "在河流的四個部分也有同樣的道理"是指在某個地方列舉,其他地方的情況也不能被列舉。 因此說"不應被遺漏的河流也可以被列舉"。 "根"是指在早期。 "砍伐河流"是指爲了讓水流不再流動而砍伐河岸。 "拋出"是指用長桿進行噴灑的行為。 "在所有方向上"是指在所有地方的固定山上,或在石頭等其他標誌的地方。 "在固定的地方"是指在一個地方的山,其他地方的石頭等同樣。 "通過標誌的數量"是指在一個方向上有很多標誌"在東方的方向有什麼標誌?是山,尊者。再問在東方的方向有什麼標誌?是石頭,尊者"等,表明可以被列舉。 "獅子聚集的地方"是指三角形的地方。 "四邊形"是指正方形,而長方形則是指長方形的地方。 "在一個角落裡縮小,另一個角落則擴充套件"。 "在邊界上放置"是指在邊界中應當固定的地方,必須以此為基礎進行劃定。 被固定的邊界是指在那些地方。 "單獨"是指分別。 "如同固定的邊界"是指在固定的邊界上,彼此之間不受干擾地單獨進行活動,表明在村莊的邊界上存在著。 "應當來"是指以適當的方式被提及。 因此說"即使是到達"等。
Pabbajjūpasampadādīnanti ettha bhaṇḍukammāpucchanaṃ sandhāya pabbajjāgahaṇaṃ. Ekavīsati bhikkhūti nisinne sandhāya vuttaṃ. Idañca kammārahena saha abbhānakārakānampi pahonakatthaṃ vuttaṃ. 『『Nimittupagā pāsāṇā ṭhapetabbā』』ti idaṃ yathārucitaṭṭhāne rukkhanimittādīnaṃ dullabhatāya vaḍḍhitvā ubhinnaṃ baddhasīmānaṃ saṅkarakaraṇato ca pāsāṇanimittassa ca tadabhāvato yattha katthaci ānetvā ṭhapetuṃ sukaratāya ca vuttaṃ. Tathā sīmantarikapāsāṇā ṭhapetabbāti etthāpi. Caturaṅgulappamāṇāpīti yathā khandhasīmāparicchedato bahi nimittapāsāṇānaṃ caturaṅgulamattaṭṭhānaṃ samantā nigacchati, avasesaṃ ṭhānaṃ antokhandhasīmāya hotiyeva, evaṃ tesupi ṭhapitesu caturaṅgulamattā sīmantarikā hotīti daṭṭhabbaṃ.
Sīmantarikapāsāṇāti sīmantarikāya ṭhapitanimittapāsāṇā. Te pana kittentena padakkhiṇato anupariyāyanteneva kittetabbā. Kathaṃ? Khaṇḍasīmato hi pacchimāya disāya puratthābhimukhena ṭhatvā 『『puratthimāya disāya kiṃ nimitta』』nti tattha sabbāni nimittāni anukkamena kittetvā tathā uttarāya disāya dakkhiṇābhimukhena ṭhatvā 『『dakkhiṇāya disāya kiṃ nimitta』』nti anukkamena kittetvā tathā puratthimāya disāya pacchimābhimukhena ṭhatvā 『『pacchimāya disāya kiṃ nimitta』』nti anukkamena kittetvā tathā dakkhiṇāya disāya uttarābhimukhena ṭhatvā 『『uttarāya disāya kiṃ nimitta』』nti tattha sabbāni nimittāni anukkamena kittetvā puna pacchimāya disāya puratthābhimukhena ṭhatvā purimakittitaṃ vuttanayena puna kittetabbaṃ. Evaṃ bahūnampi khaṇḍasīmānaṃ sīmantarikapāsāṇā paccekaṃ kittetabbā. Tatoti pacchā. Avasesanimittānīti mahāsīmāya bāhirantaresu avasesanimittāni. Ubhinnampi na kopentīti ubhinnampi kammaṃ na kopenti.
Kuṭigeheti bhūmiyaṃ katatiṇakuṭiyaṃ. Udukkhalanti udukkhalāvāṭasadisakhuddakāvāṭaṃ. Nimittaṃ na kātabbanti taṃ rājiṃ vā udukkhalaṃ vā nimittaṃ na kātabbaṃ. Idañca yathāvuttesu nimittesu anāgatattena na vaṭṭatīti siddhampi avinassakasaññāya koci mohena nimittaṃ kareyyāti dūratopi vipattiparihāratthaṃ vuttaṃ. Evaṃ upari 『『bhittiṃ akittetvā』』tiādīsupi siddhamevatthaṃ punappunaṃ kathane kāraṇaṃ veditabbaṃ. Sīmāvipatti hi upasampadādisabbakammavipattimūlanti tassā sabbaṃ dvāraṃ sabbathā pidahanavasena vattabbaṃ. Sabbaṃ vatvāva idha ācariyā vinicchayaṃ ṭhapesunti daṭṭhabbaṃ.
Bhittinti iṭṭhakadārumattikāmayaṃ. Silāmayāya pana bhittiyā nimittupagaṃ ekaṃ pāsāṇaṃ taṃtaṃdisāya kittetuṃ vaṭṭati. Anekasilāhi cinitaṃ sakalabhittiṃ kittetuṃ na vaṭṭati 『『eso pāsāṇo nimitta』』nti ekavacanena vattabbato. Antokuṭṭamevāti ettha antokuṭṭepi nimittānaṃ ṭhitokāsato anto eva sīmāti gahetabbaṃ. Pamukhe nimittapāsāṇe ṭhapetvāti gabbhābhimukhepi bahipamukhe gabbhavitthārappamāṇe ṭhāne pāsāṇe ṭhapetvā sammannitabbā. Evañhi gabbhapamukhānaṃ antare ṭhitakuṭṭampi upādāya anto ca bahi ca caturassasaṇṭhānāva sīmā hoti. Bahīti sakalassa kuṭigehassa samantato bahi.
Antoca bahi ca sīmā hotīti majjhe ṭhitabhittiyā saha caturassasīmā hoti.
"Pabbajjūpasampadādīnanti"是指與出家和受具足戒相關的事項。 "二十一位比丘"是指坐著的比丘。 這也是爲了排除與戒律相關的其他不當行為而提到的。 "應當設定的標誌是石頭"是指在適當的地方,由於樹木標誌等的稀缺性,增加了兩種固定的界限,因而石頭標誌的存在也被提及。 同樣,"應當設定的邊界石"也是如此。 "四指的尺度"是指在邊界的範圍外的石頭標誌的四指長度,其他地方是內邊界的範圍,因而在這些地方設定的石頭標誌也應為四指的尺度。 "邊界石"是指設定在邊界的標誌石。 這些標誌應當通過順時針方向逐一列舉。 如何列舉呢? 從邊界的地方朝向西方,面對東方時,"在東方的方向有什麼標誌?"然後逐一列舉所有的標誌;然後面對北方,朝向南方時,"在南方的方向有什麼標誌?"逐一列舉;再然後面對西方,朝向北方時,"在北方的方向有什麼標誌?"逐一列舉;最後再面對南方,朝向西方時,按照之前的方式再次列舉。 這樣,許多邊界的石頭標誌也應逐一列舉。 "因此"指的是最後。 "其他標誌"是指在大邊界的內部部分的其他標誌。 "不應干擾兩者"是指兩者的行為不應干擾。 "在小屋中"是指在地面上搭建的小屋。 "小門"是指像小門一樣的窄小門口。 "標誌不應被設定"是指不應在那片區域或小門內設定標誌。 這也是由於所提到的標誌在未來不應被設定的原因,因此沒有人因無知而設定標誌,甚至在遠處也應避免這種失誤。 因此,在上述"不應設定墻壁"等情況下,必須理解其原因。 因為邊界的失誤是所有受戒和相關行為失誤的根源,因此在所有情況下都應對其進行限制。 在這裡,老師們應當做出判斷。 "墻壁"是指用泥土和木材建造的。 但是用石頭建造的墻壁應當逐一列舉每個標誌。 用許多石頭建造的整個墻壁不應被列舉,因而應以單個標誌的方式來說明。 "在內部的小屋"是指在內部的小屋中,標誌的存在應被視為內部邊界。 "在門口設定標誌"是指在門口的地方,甚至在外部的門口也應設定標誌。 因為在這些小屋的內部和外部之間,形成了正方形的邊界。 "外部和內部的邊界"是指在中間的墻壁上,形成正方形的邊界。
『『Uparipāsādeyeva hotī』』ti iminā gabbhassa ca pamukhassa ca antarā ṭhitabhittiyā ekattā tattha ca ekavīsatiyā bhikkhūnaṃ okāsābhāvena heṭṭhā na otarati, uparibhitti pana sīmaṭṭhāva hotīti dasseti. Heṭṭhimatale kuṭṭoti heṭṭhimatale catūsu disāsu ṭhitakuṭṭo. Sace hi dvīsu, tīsu vā disāsu eva kuṭṭo tiṭṭheyya, heṭṭhā na otarati. Heṭṭhāpi otaratīti catunnampi bhittīnaṃ anto bhittīhi saha ekavīsatiyā bhikkhūnaṃ pahonakattā vuttaṃ. Otaramānā ca uparisīmappamāṇena otarati, catunnaṃ pana bhittīnaṃ bāhirantaraparicchede heṭṭhābhūmibhāge udakapariyantaṃ katvā otarati. Na pana bhittīnaṃ bahi kesaggamattampi ṭhānaṃ. Pāsādabhittitoti uparitale bhittito. Otaraṇānotaraṇaṃ vuttanayeneva veditabbanti uparisīmappamāṇassa antogadhānaṃ heṭṭhimatale catūsu disāsu kuṭṭānaṃ tulārukkhehi ekasambandhataṃ tadanto pacchimasīmappamāṇatādiñca sandhāya vuttaṃ. Kiñcāpettha niyyūhakādayo nimittānaṃ ṭhitokāsatāya bajjhamānakkhaṇe sīmā na honti, baddhāya pana sīmāya sīmaṭṭhāva hontīti daṭṭhabbā. Pariyantathambhānanti nimittagatapāsāṇatthambhe sandhāya vuttaṃ. 『『Uparimatalena sambaddho hotī』』ti idaṃ kuṭṭānaṃ antarā sīmaṭṭhānaṃ thambhānaṃ abhāvato vuttaṃ. Yadi hi bhaveyyuṃ, kuṭṭe uparimatalena asambandhepi sīmaṭṭhatthambhānaṃ upari ṭhito pāsādo sīmaṭṭhova hoti.
Sace pana bahūnaṃ thambhapantīnaṃ upari katapāsādassa heṭṭhā pathaviyaṃ sabbabāhirāya thambhapantiyā anto nimittapāsāṇe ṭhapetvā sīmā baddhā hoti, ettha kathanti? Etthāpi yaṃ tāva sīmaṭṭhatthambheheva dhāriyamānānaṃ tulānaṃ uparimatalaṃ, sabbaṃ taṃ sīmaṭṭhameva, ettha vivādo natthi. Yaṃ pana sīmaṭṭhatthambhapantiyā, asīmaṭṭhāya bāhiratthambhapantiyā ca samadhuraṃ dhāriyamānānaṃ tulānaṃ uparimatalaṃ, tattha upaḍḍhaṃ sīmāti keci vadanti. Sakalampi gāmasīmāti apare. Baddhasīmā evāti aññe. Tasmā kammaṃ karontehi garuke nirāsaṅkaṭṭhāne ṭhatvā sabbaṃ taṃ āsaṅkaṭṭhānaṃ sodhetvāva kammaṃ kātabbaṃ, sanniṭṭhānakāraṇaṃ vā gavesitvā tadanuguṇaṃ kātabbaṃ.
Tālamūlakapabbateti tālakkhandhamūlasadise heṭṭhā thūlo hutvā kamena kiso hutvā uggato hi tālasadiso nāma hoti. Vitānasaṇṭhānoti ahicchattakasaṇṭhāno. Paṇavasaṇṭhānoti majjhe tanuko heṭṭhā ca upari ca vitthiṇṇo. Heṭṭhā vā majjhe vāti mudiṅgasaṇṭhānassa heṭṭhā, paṇavasaṇṭhānassa majjhe.
Sappaphaṇasadiso pabbatoti sappaphaṇo viya khujjo, mūlaṭṭhānato aññattha avanatasīsoti attho. Ākāsapabbhāranti bhittiyā aparikkhittapabbhāraṃ. Sīmappamāṇoti antoākāsena saddhiṃ pacchimasīmappamāṇo. 『『So ca pāsāṇo sīmaṭṭho』』ti iminā īdisehi susirapāsāṇaleṇakuṭṭādīhi paricchinne bhūmibhāge eva sīmā patiṭṭhāti, na aparicchinne. Te pana sīmaṭṭhattā sīmā honti, na sarūpena sīmaṭṭhamañcādi viyāti dasseti. Sace pana so susirapāsāṇo bhūmiṃ anāhacca ākāsagatova olambati, sīmā na otarati. Susirapāsāṇā pana sayaṃ sīmāpaṭibaddhattā sīmā honti. Kathaṃ pana pacchimappamāṇarahitehi etehi susirapāsāṇādīhi sīmā na otaratīti idaṃ saddhātabbanti? Aṭṭhakathāpamāṇato.
"在樓上就是"是指在內部和門口之間的墻壁上,由於二十一位比丘沒有空間,因此不會下降到下面,而樓上的墻壁就是邊界的所在。 "在下層地面的小屋"是指在下層地面的四個方向上的小屋。 因為如果只在兩個或三個方向上有小屋,就不會下降到下面。 "也下降"是指由於四面墻壁的內部與二十一位比丘的數量相適應而說的。 下降時也是按照上層邊界的尺度下降,但在四面墻壁的內外範圍內,下降到地面部分,不會超出墻壁的一根毫毛的地方。 "從樓上的墻壁"是指從上層地面的墻壁。 下降和不下降應按照前述的方式理解,即上層邊界的範圍內,下層四個方向的小屋通過桿子連線在一起,其邊界範圍和尺度等。 雖然在這裡,像支柱等標誌的位置在被固定的時候不是邊界,但在固定的邊界中它們就是邊界的所在。 "圍繞著支柱"是指圍繞著標誌的石柱。 "與上層地面相連"是由於小屋之間沒有支柱而說的。 如果有支柱的話,即使小屋與上層地面不相連,位於支柱上方的樓也是邊界的所在。 但是如果在許多支柱的上方建有樓閣,在地面的所有外部支柱之間設定標誌石,則邊界就被固定。 那麼如何處理呢? 首先,被邊界支柱支撐的上層地面全部都是邊界的所在,這裡沒有爭議。 但是被邊界支柱和非邊界支柱共同支撐的上層地面,有人說其中一半是邊界,另一些人說整個村莊邊界都是,還有人說只有固定的邊界。 因此,進行行為時應站在無疑的地方,清理所有有疑慮的地方,然後再進行行為,或者尋找結論的原因,並按照其進行。 "像棕櫚樹根的山"是指下部粗大,逐漸變細的,像棕櫚樹一樣。 "像傘狀"是指蛇蓋狀。 "像鼓狀"是指中間細,上下寬廣。 "在下部或中部"是指鼓狀的下部,鼓狀的中部。 "像蛇頭一樣彎曲的山"是指從基底部以外彎曲,意指頭部傾斜。 "懸崖"是指沒有被圍繞的懸崖。 "邊界的尺度"是指與內部空間一起的最後邊界的尺度。 "那塊石頭是邊界的所在"是指被這樣的多孔石洞、小屋等環繞的地區才是邊界,而不是未被環繞的。 它們雖然是邊界的所在,但並非本身就是邊界,就像床等一樣。 但如果那塊多孔石頭懸浮在空中而未接觸地面,邊界也不會下降。 多孔石頭自身就是邊界相連的,因此是邊界。 那麼,為什麼沒有最後邊界的尺度,這些多孔石頭等也不會下降呢?ā這應該被相信,因為是
Apicettha susirapāsāṇabhittianusārena mūsikādīnaṃ viya sīmāya heṭṭhimatale otaraṇakiccaṃ natthi. Heṭṭhā pana pacchimasīmappamāṇe ākāse dvaṅgulamattabahalehi pāsāṇabhittiādīhipi uparimatalaṃ āhacca ṭhitehi sabbaso, yebhuyyena vā paricchinne sati upari bajjhamānā sīmā tehi pāsāṇādīhi antaritāya tapparicchinnāya heṭṭhābhūmiyāpi uparimatalena saddhiṃ ekakkhaṇe patiṭṭhāti nadipārasīmā viya nadiantaritesu ubhosu tīresu, leṇādīsu apanītesupi heṭṭhā otiṇṇā sīmā yāva sāsanantaradhānā na vigacchati. Paṭhamaṃ pana upari sīmāya baddhāya pacchā leṇādīsu katesupi heṭṭhābhūmiyaṃ sīmā otarati eva. Keci taṃ na icchanti. Evaṃ ubhayattha patiṭṭhitā ca sā sīmā ekāva hoti gottādijāti viya byattibhedesūti gahetabbaṃ. Sabbā eva hi baddhasīmā, abaddhasīmā ca attano attano pakatinissayabhūte gāmāraññanadiādike khette yathāparicchedaṃ sabbattha sākalyena ekasmiṃ khaṇe byāpinī paramatthato avijjamānāpi te te nissayabhūte paramatthadhamme, taṃ taṃ kiriyāvisesampi vā upādāya lokiyehi, sāsanikehi ca yathārahaṃ ekattena paññattatāya nissayekarūpā eva. Tathā hi eko gāmo araññaṃ nadī jātassaro samuddoti evaṃ loke,
『『Sammatā sā sīmā saṅghena (mahāva. 143). Agāmake ce, bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekūposathā. Samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā』』ti (mahāva. 147) –
Ādinā sāsane ca ekavohāro dissati. Na hi paramatthato ekassa anekadhammesu byāpanamatthi. Kasiṇekadesādivikappāsamānatāya ekattahānitoti ayaṃ no mati.
Assa heṭṭhāti sappaphaṇapabbatassa heṭṭhā ākāsapabbhāre. Leṇassāti leṇañce kataṃ, tassa leṇassāti attho. Tameva puna leṇaṃ pañcahi pakārehi vikappetvā otaraṇānotaraṇavinicchayaṃ dassetuṃ āha 『『sace pana heṭṭhā』』tiādi. Tattha 『『heṭṭhā』』ti imassa 『『leṇaṃ hotī』』ti iminā sambandho. Heṭṭhā leṇañca ekasmiṃ padeseti āha 『『anto』』ti, pabbatassa anto, pabbatamūleti attho. Tameva anto-saddaṃ sīmāparicchedena visesetuṃ 『『uparimassa sīmāparicchedassa pārato』』ti vuttaṃ . Pabbatapādaṃ pana apekkhitvā 『『orato』』ti vattabbepi sīmānissayaṃ pabbataggaṃ sandhāya 『『pārato』』ti vuttanti daṭṭhabbaṃ. Teneva 『『bahileṇa』』nti ettha bahi-saddaṃ visesento 『『uparimassa sīmāparicchedassa orato』』ti āha. Bahi sīmā na otaratīti ettha bahīti pabbatapāde leṇaṃ sandhāya vuttaṃ, leṇassa bahibhūte uparisīmāparicchedassa heṭṭhābhāge sīmā na otaratīti attho. Anto sīmāti leṇassa ca pabbatapādassa ca anto attano otaraṇārahaṭṭhāne na otaratīti attho. 『『Bahi sīmā na otarati, anto sīmā na otaratī』』ti cettha attano otaraṇārahaṭṭhāne leṇābhāvena sīmāya sabbathā anotaraṇameva dassitanti gahetabbaṃ. Tatthāpi anotarantī upari eva hotīti. 『『Bahi patitaṃ asīmā』』tiādinā uparipāsādādīsu athiranissayesu ṭhitā sīmāpi tesaṃ vināsena vinassatīti dassitanti daṭṭhabbaṃ.
Pokkharaṇiṃkhaṇanti, sīmāyevāti ettha sace heṭṭhā umaṅganadisīmappamāṇato anūnā paṭhamameva ca pavattā hoti. Sīmā ca pacchā baddhā nadito upari eva hoti, nadiṃ āhacca pokkharaṇiyā ca khatāya sīmā vinassatīti daṭṭhabbaṃ. Heṭṭhāpathavitaleti antarā bhūmivivare.
"在這裡,根據細石頭墻的情況,沒有像老鼠等的邊界下降的必要。 但是在下面的最後邊界的範圍內,天空的兩指厚的石頭墻等上面,所有的地方都應該被考慮到,通常在有限的情況下,上面的邊界是通過這些石頭等被遮擋而設立的,就像河流的兩岸,河流的邊界在河的兩岸之間,或者在洞穴等地方設定的邊界,直到教法消失之前不會消失。 首先,在上面的邊界被固定后,下面的邊界也會下降。 有些人不希望這樣。 因此,無論在何處設立的邊界都是唯一的,就像種族等的劃分一樣。 所有的固定邊界和不固定邊界在各自的固有屬性的村莊、森林、河流等地方,按照適當的界限,在同一時刻普遍存在,雖然在實質上並不存在,但在各自的屬性中,因其特定的行為而被視為世俗的和教法的,依照其適當的形式而存在。 因此,一個村莊、森林、河流、海洋等都是如此。 "被僧團認可的邊界"(《大乘經》143)。 "如果在叢林中,眾生的界限是相同的,這裡是相同的共住和同一的戒律。 "在水的邊界上,這裡是相同的共住和同一的戒律"(《大乘經》147)—— 在教法中也顯現出統一的說法。 從究竟的角度來看,沒有一個東西在許多事物中擴充套件。 由於地界等的劃分,統一性被認為是不可思議的。 "在下面"是指在像藍色的石頭山的下面,"在洞穴"是指在洞穴中。 "在下面"是指在那洞穴中。 這再次表明,通過五種方式劃分洞穴的情況,下降和不下降的判斷是被提及的,"如果在下面"等。 其中"下面"與"洞穴"相關聯。 "下面"是指在一個地方,意指山的內部,山的根部。 通過對這個「內部」的詞的界定,"在上面的邊界的外部"被提及。 而對於山腳的要求,應當說"在下面"。 因此,"在外部的邊界不會下降"是指在山腳的地方的洞穴中,邊界不會下降。 "內部的邊界"是指在洞穴和山腳的內部,指的是在其下降的地方不會下降。 "外部的邊界不會下降,內部的邊界也不會下降"是指在各自的下降的地方,洞穴的缺失使得邊界不會下降。 在那裡,邊界也不會下降。 "在水源"等,是指如果在下面的水源的邊界內,首先是下降的。 邊界在河流上方是成立的,依靠河流的水源,邊界被認為是消失的。 "在下面的土地"是指在地面和土地之間。
Sīmāmāḷaketi khaṇḍasīmaṅgaṇe. 『『Vaṭarukkho』』ti idaṃ pārohopatthambhena atidūrampi gantuṃ samatthasākhāsamaṅgitāya vuttaṃ. Sabbarukkhalatādīnampi sambandho na vaṭṭati eva. Teneva nāvārajjusetusambandhopi paṭikkhitto. Tatoti sākhato. Mahāsīmāya pathavitalanti ettha āsannatarampi gāmasīmaṃ aggahetvā baddhasīmāya eva gahitattā gāmasīmābaddhasīmānaṃ aññamaññaṃ rukkhādisambandhepi sambhedadoso natthi, aññamaññaṃ nissayanissitabhāvena pavattitoti gahetabbaṃ. Yadi hi tāsampi sambandhadoso bhaveyya, kathaṃ gāmasīmāya baddhasīmā sammannitabbā siyā? Yassā hi sīmāya saddhiṃ sambandhe doso bhaveyya, sā tattha bandhitumeva na vaṭṭati, baddhasīmāudakukkhepasīmāsu baddhasīmā viya, attano nissayabhūtagāmasīmādīsu udakukkhepasīmā viya ca. Teneva 『『sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinaditīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito』』tiādinā (mahāva. aṭṭha. 147) udakukkhepasīmāya attano anissayabhūtagāmasīmādīhi eva sambandhadoso dassito, na nadisīmāyaṃ. Evamidhāpīti daṭṭhabbaṃ. Ayañcattho upari pākaṭo bhavissati. Āhaccāti phusitvā.
Mahāsīmaṃ vā sodhetvāti mahāsīmāgatānaṃ sabbesaṃ bhikkhūnaṃ hatthapāsānayanabahikaraṇādivasena sakalaṃ mahāsīmaṃ sodhetvā. Etena sabbavipattiyo mocetvā pubbe suṭṭhu baddhānampi dvinnaṃ baddhasīmānaṃ pacchā rukkhādisambandhena uppajjanako īdiso pāḷimuttako sambhedadoso atthīti dasseti. So ca 『『na, bhikkhave, sīmāya sīmā sambhinditabbā』』tiādinā baddhasīmānaṃ aññamaññaṃ sambhedajjhottharaṇaṃ paṭikkhipitvā 『『anujānāmi, bhikkhave, sīmaṃ sammannantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitu』』nti ubhinnaṃ (mahāva. 148) baddhasīmānamantarā sīmantarikaṃ ṭhapetvāva bandhituṃ anujānantena sambhedajjhottharaṇaṃ viya tāsaṃ aññamaññaṃ phusitvā tiṭṭhanavasena bandhanampi na vaṭṭatīti siddhattā baddhānampi tāsaṃ pacchā aññamaññaṃ ekarukkhādīhi phusitvā ṭhānampi na vaṭṭatīti bhagavato adhippāyaññūhi saṅgītikārakehi niddhārito. Bandhanakāle paṭikkhittassa sambandhadosassa anulomena akappiyānulomattā.
Ayaṃ pana sambandhadoso – pubbe suṭṭhu baddhānaṃ pacchā sañjātattā bajjhamānakkhaṇe viya asīmattaṃ kātuṃ na sakkoti. Tasmā rukkhādisambandhe apanītamatte tā sīmā pākatikā honti. Yathā cāyaṃ pacchā na vaṭṭati, evaṃ bajjhamānakkhaṇepi tāsaṃ rukkhādisambandhe sati tā bandhituṃ na vaṭṭatīti daṭṭhabbaṃ.
"在邊界的圓臺"是指在邊界的區域。 "菩提樹"是指因其廣闊的枝葉能夠遠行而被提及。 其他樹木等的關聯也是不合適的。 因此,與船錨繩等的關聯也被拒絕。 "從那裡"是指從樹枝。 "在大邊界的地面"中,即使是更接近村莊邊界的,也被視為固定邊界,因此村莊邊界和固定邊界之間的樹木等關聯也沒有錯誤,因為它們是相互依存的關係。 如果它們之間有錯誤關聯,那麼如何確定村莊邊界的固定邊界呢?因為與其邊界有錯誤關聯的,是不應該被固定的,就像固定邊界和水域邊界一樣,在自己的依存關係中的村莊邊界等。 因此,在"如果樹枝或從那裡伸出的枝條,位於河岸外或村莊邊界"等(《大乘經》註釋147)中,只是說明了水域邊界與自己無關的村莊邊界等之間的關聯錯誤,而不是在河流邊界中。 在這裡也是如此。 這個意思在上面已經很明確了。 "接觸"是指觸碰。 "或清理整個大邊界"是指清理所有在大邊界中的比丘的手臂範圍內的外部。 這表明,通過消除所有的失誤,即使之前已經很好地固定了兩個固定邊界,後來由於樹木等的關聯而產生的脫離教法的錯誤關聯,也是存在的。 "不應,比丘們,邊界與邊界相互破壞"等,拒絕了固定邊界之間的相互破壞,但"我允許,比丘們,確定邊界時,在邊界之間設定界限,然後確定邊界"(《大乘經》148),通過在兩個固定邊界之間設定界限,就像消除相互破壞一樣,觸碰它們也是不合適的,因此,即使之前已經固定了,也不應該再次用樹木等觸碰它們的位置,這是大師的意圖,被結集者所確定的。 在固定時被拒絕的關聯錯誤,是由於不適當的順應。 這種關聯錯誤是,之前很好地固定了,後來在被固定的時候,好像沒有邊界一樣。 因此,一旦與樹木等的關聯被消除,這些邊界就恢復正常。 就像後來不合適一樣,在被固定的時候,如果存在與樹木等的關聯,也是不應
Keci pana 『『mahāsīmaṃ vā sodhetvāti ettha mahāsīmāgatā bhikkhū yathā taṃ sākhaṃ vā pārohaṃ vā kāyapaṭibaddhehi na phusanti, evaṃ sodhanameva idhādhippetaṃ, na sakalasīmāsodhana』』nti vadanti, taṃ na yuttaṃ aṭṭhakathāya virujjhanato. Tathā hi 『『mahāsīmāya pathavitalaṃ vā tatthajātarukkhādīni vā āhacca tiṭṭhatī』』ti evaṃ sākhāpārohānaṃ mahāsīmaṃ phusitvā ṭhānameva sambandhadose kāraṇattena vuttaṃ, na pana tattha ṭhitabhikkhūhi sākhādīnaṃ phusanaṃ. Yadi hi bhikkhūnaṃ sākhādi phusitvā ṭhānameva kāraṇaṃ siyā, tassa sākhaṃ vā tato niggatapārohaṃ vā mahāsīmāya paviṭṭhaṃ tatraṭṭho koci bhikkhu phusitvā tiṭṭhatīti bhikkhuphusanameva vattabbaṃ siyā. Yañhi tattha mahāsīmāsodhane kāraṇaṃ, tadeva tasmiṃ vākye padhānato dassetabbaṃ. Na hi āhacca ṭhitameva sākhādiṃ phusitvā ṭhito bhikkhu sodhetabbo ākāsaṭṭhasākhādiṃ phusitvā ṭhitassāpi sodhetabbato, kiṃ niratthakena āhaccaṭṭhānavacanena. Ākāsaṭṭhasākhāsu ca bhikkhuno phusanameva kāraṇattena vuttaṃ, sodhanañca tasseva bhikkhussa hatthapāsānayanādivasena sodhanaṃ vuttaṃ. Idha pana 『『mahāsīmaṃ sodhetvā』』ti sakalasīmāsādhāraṇavacanena sodhanaṃ vuttaṃ.
Apica sākhādiṃ phusitvā ṭhitabhikkhumattasodhane abhimate 『『mahāsīmāya pathavitala』』nti visesasīmopādānaṃ niratthakaṃ siyā yattha katthaci antamaso ākāsepi ṭhatvā sākhādiṃ phusitvā ṭhitassa visodhetabbato. Chinditvābahiṭṭhakā kātabbāti tattha patiṭṭhitabhāvaviyojanavacanato ca visabhāgasīmānaṃ phusaneneva sakalasīmāsodhanahetuko aṭṭhakathāsiddhoyaṃ eko sambandhadoso atthevāti gahetabbo. Teneva udakukkhepasīmākathāyampi (mahāva. aṭṭha. 147) 『『vihārasīmāya vā gāmasīmāya vā patiṭṭhito』』ti ca 『『naditīre pana khāṇukaṃ koṭṭetvā tattha baddhanāvāya na vaṭṭatī』』ti ca 『『sace pana setu vā setupādā vā bahitīre patiṭṭhitā, kammaṃ kātuṃ na vaṭṭatī』』ti ca evaṃ visabhāgāsu gāmasīmāsu sākhādīnaṃ phusanameva saṅkaradosakāraṇattena vuttaṃ, na bhikkhuphusanaṃ. Tathā hi 『『antonadiyaṃ jātarukkhe bandhitvā kammaṃ kātabba』』nti nadiyaṃ nāvābandhanaṃ anuññātaṃ udakukkhepanissayattena nadisīmāya sabhāgattā. Yadi hi bhikkhūnaṃ phusanameva paṭicca sabbattha sambandhadoso vutto siyā, nadiyampi bandhanaṃ paṭikkhipitabbaṃ bhaveyya. Tatthāpi hi bhikkhuphusanaṃ kammakopakāraṇaṃ hoti, tasmā sabhāgasīmāsu pavisitvā bhūmiādiṃ phusitvā vā aphusitvā vā sākhādimhi ṭhite taṃ sākhādiṃ phusantova bhikkhu sodhetabbo. Visabhāgasīmāsu pana sākhādimhi phusitvā ṭhite taṃ sākhādiṃ aphusantāpi sabbe bhikkhū sodhetabbā. Aphusitvā ṭhite pana taṃ sākhādiṃ phusantova bhikkhu sodhetabboti niṭṭhamettha gantabbaṃ.
有些人說:「在這裡,『清理整個大邊界』是指在大邊界中的比丘們不觸碰樹枝或其他的部分,因此這裡所提及的清理是指清理,而不是完全的邊界清理。」這種說法是不合適的,因為與註釋相悖。確實,「在大邊界的地面或在那裡生長的樹木等,觸碰樹枝和其他部分的情況下」是指因觸碰而設立的邊界,而不是由站在那裡的比丘觸碰樹木等。如果比丘們觸碰樹枝等而站立,那麼在這裡觸碰樹枝或從那裡伸出的部分的比丘應該被認為是觸碰的。若在這裡提及的清理是指大邊界的清理,那麼在此句中應該明確說明。因為觸碰樹枝等而站立的比丘並不應被認為是清理的原因,因而不應無意義地提及觸碰的地方。關於空中樹枝的比丘觸碰的情況,清理也是在此比丘的手臂範圍內提及的。這裡所說的「清理整個大邊界」是指完全的邊界清理。 此外,若是觸碰樹枝等而站立的比丘進行清理,若在大邊界的地面上,特別是要觸碰的邊界是沒有意義的,因為無論在哪裡,至少在空中也應當觸碰樹枝等而站立的情況下進行清理。 「應當剪掉外部的」是指在此處所提及的固定狀態的分離,因而通過觸碰樹木等的方式進行完全的邊界清理是可以被理解的。因此,在水域邊界的討論中(《大乘經》註釋147)提到「在修道院的邊界或村莊的邊界」,以及「在河岸上打洞的情況下,船隻不能被固定」,以及「如果在橋或橋的部分上固定,進行行為將不合適」,這些都是因樹木等的觸碰而引發的混淆錯誤,而不是比丘觸碰的結果。因此,「在河流中,船隻的固定是被允許的」,是由於水域邊界的依賴關係。若比丘的觸碰是被認為是普遍的關聯錯誤,那麼河流的固定也應被拒絕。即使在這裡,比丘觸碰的行為也是一種行為的原因,因此在進入邊界時,觸碰地面等的情況下,或不觸碰的情況下,站在樹枝等的比丘應當被認為是觸碰的。對於不觸碰的比丘,若在樹枝等上站立,所有比丘都應當被認為是觸碰的。因此,若不觸碰而站立的比丘應當被認為是觸碰的,這在這裡是可以得出的結論。
Yaṃ panettha keci 『『baddhasīmānaṃ dvinnaṃ aññamaññaṃ viya baddhasīmāgāmasīmānampi tadaññāsampi sabbāsaṃ samānasaṃvāsakasīmānaṃ aññamaññaṃ rukkhādisambandhe sati tadubhayampi ekasīmaṃ viya sodhetvā ekattheva kammaṃ kātabbaṃ, aññattha kataṃ kammaṃ vipajjati, natthettha sabhāgavisabhāgabhedo』』ti vadanti, taṃ tesaṃ matimattaṃ, sabhāgasīmānaṃ aññamaññaṃ sambhedadosābhāvassa visabhāgasīmānameva tabbhāvassa suttasuttānulomādivinayanayehi siddhattā. Tathā hi 『『anujānāmi, bhikkhave, sīmaṃ sammannitu』』nti gāmasīmāyameva baddhasīmaṃ sammannituṃ anuññātaṃ. Tāsaṃ nissayanissitabhāvena sabhāgatā, sambhedajjhottharaṇādidosābhāvo ca suttatova siddho. Bandhanakāle pana anuññātassa sambandhassa anulomato pacchā sañjātarukkhādisambandhopi tāsaṃ vaṭṭati eva. 『『Yaṃ, bhikkhave…pe… kappiyaṃ anulometi akappiyaṃ paṭibāhati. Taṃ vo kappatī』』ti (mahāva. 305) vuttattā. Evaṃ tāva baddhasīmāgāmasīmānaṃ aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca suttasuttānulomato siddho. Iminā eva nayena araññasīmāsattabbhantarasīmānaṃ, nadiādiudakukkhepasīmānañca suttasuttānulomato aññamaññaṃ sabhāgatā, sambhedādidosābhāvo ca siddhoti veditabbo.
Baddhasīmāya pana aññāya baddhasīmāya, nadiādisīmāsu ca bandhituṃ paṭikkhepasiddhito ceva udakukkhepasattabbhantarasīmānaṃ nadiādīsu eva kātuṃ niyamanasuttasāmatthiyena baddhasīmāgāmasīmādīsu karaṇapaṭikkhepasiddhito ca tāsaṃ aññamaññaṃ visabhāgatā, uppattikkhaṇe, pacchā ca rukkhādīhi sambhedādidosasambhavo ca vuttanayena suttasuttānulomato ca sijjhanti. Teneva aṭṭhakathāyaṃ (mahāva. aṭṭha. 148) visabhāgasīmānameva vaṭarukkhādivacanehi sambandhadosaṃ dassetvā sabhāgānaṃ baddhasīmāgāmasīmādīnaṃ sambandhadoso na dassito, na kevalañca na dassito, atha kho tāsaṃ sabhāgasīmānaṃ rukkhādisambandhepi dosābhāvo pāḷiaṭṭhakathāsu ñāpito eva. Tathā hi pāḷiyaṃ 『『pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimitta』』ntiādinā vaḍḍhanakanimittāni anuññātāni. Tena nesaṃ rukkhādīnaṃ nimittānaṃ vaḍḍhanepi baddhasīmāgāmasīmānaṃ saṅkaradosābhāvo ñāpitova hoti. Dvinnaṃ pana baddhasīmānaṃ īdiso sambandho na vaṭṭati. Vuttañhi 『『ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti, so pana vaḍḍhanto sīmāsaṅkaraṃ karoti, tasmā na kātabbo』』ti 『『anujānāmi, bhikkhave, tiyojanaparamaṃ sīmaṃ sammannitu』』nti vacanatopi cāyaṃ ñāpito. Tiyojanaparamāya hi sīmāya samantā pariyantesu rukkhalatāgumbādīhi baddhasīmāgāmasīmānaṃ niyamena aññamaññaṃ sambandhassa sambhavato 『『īdisaṃ sambandhanaṃ vināsetvāva sīmā sammannitabbā』』ti aṭṭhakathāyampi na vuttaṃ.
有些人說:"對於兩個固定邊界,以及固定邊界和村莊邊界,以及其他所有共同居住的邊界,如果有樹木等的關聯,那麼應該像處理一個邊界一樣進行清理,在其他地方進行的行為會失敗,這裡沒有分別共同和不共同的差異。"這只是他們的觀點,因為根據經文和註釋的解釋,共同邊界之間沒有錯誤關聯,而不共同邊界的關係是確立的。 確實,"我允許,比丘們,確定邊界"中,只允許確定村莊邊界作為固定邊界。它們由於相互依存而是共同的,沒有破壞等錯誤也是經文中確立的。但在固定時,所允許的關聯後來由於樹木等而產生,也是合適的。因為"比丘們,凡是順應適當的,排斥不適當的,這對你們是允許的"(《大乘經》305)。這樣,固定邊界和村莊邊界之間的共同性和沒有錯誤關聯等,都是根據經文和註釋確立的。同樣的方式,可以理解森林邊界、水域邊界等之間的共同性和沒有錯誤關聯等。 但是,對於另一個固定邊界,以及河流等邊界,由於禁止固定的確立,以及固定邊界和村莊邊界等的禁止,它們之間的不共同性,在產生時和後來由於樹木等而產生錯誤關聯等,都是根據經文和註釋確立的。因此,在註釋中(《大乘經》註釋148)只是通過提及不共同邊界的樹木等關聯錯誤,而沒有說明共同的固定邊界和村莊邊界等之間的關聯錯誤,不僅如此,在經文和註釋中,還明確表示了它們之間樹木等關聯的無錯誤。確實,在經文中提到"山的標誌、石頭的標誌、森林的標誌、樹木的標誌"等增加的標誌是被允許的。因此,即使增加這些樹木等的標誌,也沒有固定邊界和村莊邊界之間的錯誤混淆。但是,兩個固定邊界之間不應有這種關聯。因為經中說"即使一棵樹也是兩個邊界的標誌,但它的生長會造成邊界的混淆,因此不應該設定",以及"我允許,比丘們,確定最遠三由旬的邊界"的話語中也表明了這一點。因為在三由旬的邊界周圍,由於樹木等的存在,固定邊界和村莊邊界之間有明確的關聯,因此"應該在消除這種關聯之後再確定邊界"在註釋中也沒有說明。
Yadi cettha rukkhādisambandhena kammavipatti bhaveyya, avassameva vattabbaṃ siyā. Vipattiparihāratthañhi ācariyā nirāsaṅkaṭṭhānesupi 『『bhittiṃ akittetvā』』tiādinā siddhamevatthaṃ punappunaṃ avocuṃ. Idha pana 『『vanamajjhe vihāraṃ karonti, vanaṃ na kittetabba』』ntiādirukkhalatādīhi nirantare vanamajjhepi sīmābandhanameva avocuṃ. Tathā thambhānaṃ upari katapāsādādīsu heṭṭhā thambhādīhi ekābaddhesu uparimatalādīsu sīmābandhanaṃ bahudhā vuttaṃ. Tasmā baddhasīmāgāmasīmānaṃ rukkhādisambandho tehi mukhatova vihito. Apica gāmasīmānampi pāṭekkaṃ baddhasīmāsadisatāya ekissā gāmasīmāya kammaṃ karontehi dabbatiṇamattenāpi sambandhā gāmantaraparamparā araññanadisamuddā ca sodhetabbāti sakaladīpaṃ sodhetvāva kātabbaṃ siyā. Evaṃ pana asodhetvā paṭhamamahāsaṅgītikālato pabhuti katānaṃ upasampadādikammānaṃ, sīmāsammutīnañca vipajjanato sabbesampi bhikkhūnaṃ anupasampannasaṅkāpasaṅgo ca dunnivāro hoti. Na cetaṃ yuttaṃ. Tasmā vuttanayeneva visabhāgasīmānameva rukkhādīhi sambandhadoso, na baddhasīmāgāmasīmādīnaṃ sabhāgasīmānanti gahetabbaṃ.
Mahāsīmāsodhanassa dukkaratāya khaṇḍasīmāyameva yebhuyyena saṅghakammakaraṇanti āha 『『sīmāmāḷake』』tiādi . Mahāsaṅghasannipāte pana khaṇḍasīmāya appahonakatāya mahāsīmāya kamme kariyamānepi ayaṃ nayo gahetabbova.
『『Ukkhipāpetvā』』ti iminā kāyapaṭibaddhenapi sīmaṃ phusanto sīmaṭṭhova hotīti dasseti. Purimanayepīti khaṇḍasīmato mahāsīmaṃ paviṭṭhasākhānayepi. Sīmaṭṭharukkhasākhāya nisinno sīmaṭṭhova hotīti āha 『『hatthapāsameva ānetabbo』』ti. Ettha ca rukkhasākhādīhi aññamaññaṃ sambandhāsu etāsu khandhasīmāyaṃ tayo bhikkhū, mahāsīmāyaṃ dveti evaṃ dvīsu sīmāsu sīmantarikaṃ aphusitvā, hatthapāsañca avijahitvā ṭhitehi pañcahi bhikkhūhi upasampadādikammaṃ kātuṃ vaṭṭatīti keci vadanti. Taṃ na yuttaṃ 『『nānāsīmāya ṭhitacatuttho kammaṃ kareyya, akammaṃ, na ca karaṇīya』』ntiādi (mahāva. 389) vacanato. Tenevetthāpi mahāsīmaṃ sodhetvā māḷakasīmāyameva kammakaraṇaṃ vihitaṃ. Aññathā bhinnasīmaṭṭhatāya tatraṭṭhassa gaṇapūrakattābhāvā kammakopova hotīti.
如果在這裡因樹木等的關聯而有過失,那就應該明確地說。爲了避免過失,老師們在無疑的地方也一再重複了"不要列舉墻壁"等已經確立的意義。但是這裡,他們提到"在森林中建立寺院,不要列舉森林"等樹木等的關係,仍然說到了邊界的固定。同樣,在樓閣建在柱子上方的情況下,下面的柱子等相連的上層地面也多次提到了邊界的固定。因此,固定邊界和村莊邊界與樹木等的關係是他們明確規定的。此外,即使對每個村莊邊界單獨進行固定邊界的處理,用少量的木材和草等也會與其他村莊、森林、河流、海洋等相連,因此應該在清理整個島嶼之後再進行。但是,如果不進行清理,從第一次大結集開始進行的受戒等行為,以及邊界的確認,對所有比丘來說都會產生未受戒的懷疑,這是難以消除的。這是不合適的。因此,應該理解,只有不共同邊界與樹木等有關聯錯誤,而不是共同的固定邊界和村莊邊界等。 由於清理大邊界的困難,通常在分割邊界中進行僧團行為,這就是"在邊界圓臺"等的意思。但是,在大僧團集會時,由於分割邊界的不足,即使在大邊界上進行行為,這種做法也應該被採納。 "移除"表示即使與身體相連的也是邊界的所在。"前述的方式"是指從分割邊界進入大邊界的樹枝的方式。"坐在邊界的樹枝上也是邊界的所在"說明"應該在手臂的範圍內"。在這裡,有人說,在這兩個邊界中,在分割邊界有三位比丘,在大邊界有兩位,如果不觸碰邊界之間的界限,也不離開手臂的範圍而站立的五位比丘,可以進行受戒等行為。這是不合適的,因為"在不同邊界上的第四個人,是無行為,也不應該進行"等語句。因此,在這裡也規定,清理大邊界后,只在分割邊界上進行行為。否則,由於在不同邊界上,無法構成一個集會,就會有過失
Yadi evaṃ kathaṃ chandapārisuddhiāharaṇavasena mahāsīmāsodhananti? Tampi vinayaññū na icchanti, hatthapāsānayanabahisīmākaraṇavaseneva panettha sodhanaṃ icchanti, dinnassāpi chandassa anāgamanena mahāsīmaṭṭho kammaṃ kopetīti. Yadi cassa chandādi nāgacchati, kathaṃ so kammaṃ kopessatīti? Dvinnaṃ visabhāgasīmānaṃ sambandhadosato. So ca sambandhadoso aṭṭhakathāvacanappamāṇato. Na hi vinaye sabbattha yutti sakkā ñātuṃ buddhagocarattāti veditabbaṃ. Keci pana 『『sace dvepi sīmāyo pūretvā nirantaraṃ ṭhitesu bhikkhūsu kammaṃ karontesu ekissā eva sīmāya gaṇo ca upasampadāpekkho ca anussāvako ca ekato tiṭṭhati, kammaṃ sukatameva hoti. Sace pana kammāraho vā anussāvako vā sīmantaraṭṭho hoti, kammaṃ vipajjatī』』ti vadanti, tañca baddhasīmāgāmasīmādisabhāgasīmāsu eva yujjati, yāsu aññamaññaṃ rukkhādisambandhesupi doso natthi. Yāsu pana atthi, na tāsu visabhāgasīmāsu rukkhādisambandhe sati ekattha ṭhito itaraṭṭhānaṃ kammaṃ kopeti eva aṭṭhakathāyaṃ sāmaññato sodhanassa vuttattāti amhākaṃ khanti. Vīmaṃsitvā gahetabbaṃ.
Na otaratīti paṇavasaṇṭhānapabbatādīsu heṭṭhā pamāṇarahitaṭṭhānaṃ na otarati. Kiñcāpi panettha bajjhamānakkhaṇe uddhampi pamāṇarahitaṃ pabbatādīni nārohati, tathāpi taṃ pacchā sīmaṭṭhatāya sīmā hoti. Heṭṭhā paṇavasaṇṭhānādi pana upari baddhāyapi sīmāya sīmāsaṅkhyaṃ na gacchati, tassa vasena na otaratīti vuttaṃ, itarathā orohaṇārohaṇānaṃ sādhāraṇavasena 『『na otaratī』』tiādinā vattabbato. Yaṃ kiñcīti niṭṭhitasīmāya upari jātaṃ vijjamānaṃ pubbe ṭhitaṃ, pacchā sañjātaṃ, paviṭṭhañca yaṃkiñci saviññāṇakāviññāṇakaṃ sabbampīti attho. Antosīmāya hi hatthikkhandhādisaviññāṇakesu nisinnopi bhikkhu sīmaṭṭhova hoti. 『『Baddhasīmāyā』』ti idañca pakaraṇavasena upalakkhaṇato vuttaṃ. Abaddhasīmāsupi sabbāsu ṭhitaṃ taṃ sīmāsaṅkhyameva gacchati.
如果這樣的話,如何通過清理大邊界來獲得意願的清凈呢?對此,精通戒律的人並不想這樣,只希望通過手臂的觸碰和外部邊界的建立來進行清理,認為即使是給予的意願也因未到達而使大邊界的行為受阻。如果意願等未到達,那麼他又如何能使行為受阻呢?這是因為兩個不共同的邊界之間存在關聯錯誤。而這個關聯錯誤是根據註釋的說法來判斷的。在戒律中,並不是所有的情況都能被理解為佛陀所允許的。有人說:「如果在兩條邊界之間,持續在比丘中進行行為,那麼只有一個邊界的集體也依賴於受戒的見證,行為就一定是好的。如果行為者是合格的或是受戒的,處於邊界之間,行為就會失敗。」這種說法適用於固定邊界和村莊邊界等共同的邊界,而在這些邊界之間,樹木等的關係並不存在錯誤。若存在錯誤,則在不共同的邊界中,樹木等的關係會導致在其他地方的行為受阻,正如註釋中所說的那樣,因此我們對此持有寬容的態度。經過審慎的考慮,應當理解這一點。 「不會下降」是指在樂器的安置山等下方,沒有量度的地方不會下降。儘管在此處出現的邊界也不會從上方的無量度的山等下降,但它仍然會因邊界的存在而成為邊界。在下方的樂器安置等上方,即使是固定的邊界也不會達到邊界的數量,因此說不會下降,正是因為如此,不能以其他方式進行下降和上升的行為來說明「不會下降」。「無論什麼」是指在已完成的邊界上方產生的,之前存在的,後來產生的,進入的任何有意識的或無意識的事物,都是如此。實際上,在內邊界上,坐在手臂等的有意識的比丘也是邊界的所在。「關於固定邊界」,這是根據情況的特徵所說的。在不固定的邊界上,所有的地方也僅限於邊界的數量。
Ekasambaddhena gatanti rukkhalatāditatrajātameva sandhāya vuttaṃ. Tādisampi 『『ito gata』』nti vattabbataṃ arahati. Yaṃ pana 『『ito gata』』nti vā 『『tato āgata』』nti vā vattuṃ asakkuṇeyyaṃ ubhosu baddhasīmāgāmasīmāsu, udakukkhepanadiādīsu ca tiriyaṃ patitarajjudaṇḍādi, tattha kiṃ kātabbanti? Ettha pana baddhasīmāya patiṭṭhitabhāgo baddhasīmā, abaddhagāmasīmāya patiṭṭhitabhāgo gāmasīmā tadubhayasīmaṭṭhapabbatādi viya. Baddhasīmato uṭṭhitavaṭarukkhassa pārohe, gāmasīmāya gāmasīmato uṭṭhitavaṭarukkhassa pārohe ca baddhasīmāya patiṭṭhitepi eseva nayo. Mūlapatiṭṭhitakālato hi paṭṭhāya 『『ito gataṃ, tato āgata』』nti vattuṃ asakkuṇeyyato so bhāgo yathāpaviṭṭhasīmāsaṅkhyameva gacchati, tesaṃ rukkhapārohānaṃ antarā pana ākāsaṭṭhasākhā bhūmiyaṃ sīmāparicchedappamāṇena tadubhayasīmā hotīti keci vadanti. Yasmā panassa sākhāya pāroho paviṭṭhasīmāya pathaviyaṃ mūlehi patiṭṭhahitvāpi yāva sākhaṃ vinā ṭhātuṃ na sakkoti, tāva mūlasīmaṭṭhataṃ na vijahati. Yadā pana vinā ṭhātuṃ sakkoti, tadāpi pārohamattameva paviṭṭhasīmaṭṭhataṃ samupeti. Tasmā sabbopi ākāsaṭṭhasākhābhāgo purimasīmaṭṭhataṃ na vijahati, tato āgatabhāgassa avijahitattāti amhākaṃ khanti. Udakukkhepanadiādīsupi eseva nayo. Tattha ca visabhāgasīmāya evaṃ paviṭṭhe sakalasīmāsodhanaṃ, sabhāgāya paviṭṭhe phusitvā ṭhitamattabhikkhusodhanañca sabbaṃ pubbe vuttanayameva.
140.Pārayatīti ajjhottharati, nadiyā ubhosu tīresu patiṭṭhamānā sīmā nadiajjhottharā nāma hotīti āha 『『nadiṃajjhottharamāna』』nti. Antonadiyañhi sīmā na otarati. Nadilakkhaṇe pana asati otarati, sā ca tadā nadipārasīmā na hotīti āha 『『nadiyā lakkhaṇaṃ nadinimitte vuttanayamevā』』ti. Assāti bhaveyya. Avassaṃ labbhaneyyā pana dhuvanāvāva hotīti sambandho. 『『Na nāvāyā』』ti iminā nāvaṃ vināpi sīmā baddhā subaddhā eva hoti, āpattiparihāratthā nāvāti dasseti.
Rukkhasaṅghāṭamayoti anekarukkhe ekato ghaṭetvā katasetu. Rukkhaṃ chinditvā katoti pāṭhaseso. 『『Sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā』』ti idaṃ ubhinnaṃ tīrānaṃ ekagāmakhettabhāvaṃ sandhāya vuttaṃ. Pabbatasaṇṭhānāti ekato uggatadīpasikharattā vuttaṃ.
Sīmānujānanakathāvaṇṇanā niṭṭhitā.
Uposathāgārādikathāvaṇṇanā
141.Samūhanitvāti vināsetvā, uddharitvāti attho. Idañca āpattiparihāratthaṃ vuttaṃ.
142.Yāni kānicīti idha nimittānaṃ sīmāya pāḷiyaṃ sarūpato avuttattā vuttaṃ.
Uposathāgārādikathāvaṇṇanā niṭṭhitā.
Avippavāsasīmānujānanakathāvaṇṇanā
143.Aṭṭhārasāti andhakavindavihārampi upādāya vuccati. Nesaṃ sīmāti tesu mahāvihāresu. 『『Mana』』nti imassa vivaraṇaṃ īsakanti, īsakaṃ vuḷhoti attho. Imamevatthaṃ dassetuṃ 『『appattavuḷhabhāvo ahosī』』ti vuttaṃ. Amanasikarontoti iddhiyā anatikkamassa kāraṇaṃ vuttaṃ.
"通過一個相連的去了"是指指向那裡生長的樹木等。這樣的東西也應該說"從那裡去了"。但是對於那些不能說"從那裡去了"或"從那裡來了"的,在兩個固定邊界或水域邊界等橫跨的繩子或木棒等,那裡應該怎麼做呢?在這裡,固定邊界上的部分是固定邊界,不固定的村莊邊界上的部分是村莊邊界,就像那個山一樣。在固定邊界上生長的菩提樹的枝條,以及在村莊邊界上生長的菩提樹的枝條,即使它們也固定在邊界上,情況也是一樣。因為從根部開始,就不能說"從那裡去了,從那裡來了",所以那一部分就按照進入的邊界的數量計算。但是在這些樹枝之間的空中樹枝,以邊界的範圍為標準,就成為兩個邊界,有人這樣說。但是,因為這個枝條的延伸,即使根部固定在地面上,也不離開根部的邊界,直到沒有枝條為止。當能夠不依賴它時,也只是達到了枝條進入的邊界的狀態。因此,所有的空中樹枝部分都不離開原來的邊界狀態,因為進入的部分也沒有離開,所以我們同意這一點。在水域邊界等情況下,也是如此。在那裡,對於進入不共同邊界的,全面的邊界清理,對於進入共同邊界的,觸碰而站立的比丘的清理,都是按照前述的方式。 140.穿越,即越過,邊界在河的兩岸成立,稱為越過河的邊界。因為在河裡的邊界不會下降。但是,如果沒有河的特徵,就會下降,那時就不是河對岸的邊界了。它應該是。但一定能獲得的,就像固定的船隻一樣。"不是船"表示即使沒有船,邊界也是固定的,爲了避免過失而說船。 用樹木編織的橋樑,是用許多樹木編織而成的橋。"砍倒樹木而做"是原文的遺漏。"讓站立的比丘在手臂範圍內"是指兩岸的一個村莊地區。"山的形狀"是因為從一邊高聳而成的島峰而說的。 邊界許可的論述結束。 關於布薩堂等的論述 141.摧毀,即拆除,這是爲了避免過失而說的。 142.任何,這裡是因為在經中沒有具體說明這些標誌,所以才說的。 關於布薩堂等的論述結束。 關於不離住邊界許可的論述 143.十八,包括安陀衛寺。它們的邊界,在這些大寺院中。"意"的解釋是"稍許",意思是稍許生長。爲了闡明這個意思,"沒有完全生長"被說明。"不注意"說明了神通不超越的原因。
144.Soti bhikkhunisaṅgho. Dvepīti dve samānasaṃvāsaavippavāsāyo. Avippavāsasīmāti mahāsīmaṃ sandhāya vadati. Tattheva yebhuyyena avippavāsāti.
『『Avippavāsaṃ ajānantāpī』』ti idaṃ mahāsīmāya vijjamānāvijjamānattaṃ, tassā bāhiraparicchedañca ajānantānaṃ vasena vuttaṃ. Evaṃ ajānantehipi antosīmāya ṭhatvā kammavācāya katāya sā sīmā samūhatāva hotīti āha 『『samūhanituñceva bandhituñca sakkhissantī』』ti. Nirāsaṅkaṭṭhāneti khaṇḍasīmārahitaṭṭhāne. Idañca mahāsīmāya vijjamānāyapi kammakaraṇasukhatthaṃ khaṇḍasīmā icchitāti taṃ cetiyaṅgaṇādibahusannipātaṭṭhāne na bandhatīti vuttaṃ. Tatthāpi sā baddhā subaddhā eva mahāsīmā viya. 『『Paṭibandhituṃ pana na sakkhissantevā』』ti idaṃ khaṇḍasīmāya asamūhatattā, tassā avijjamānattassa ajānanato ca mahāsīmābandhanaṃ sandhāya vuttaṃ. Khaṇḍasīmaṃ pana nirāsaṅkaṭṭhāne bandhituṃ sakkhissanteva. Sīmāsambhedaṃ katvāti khaṇḍasīmāya vijjamānapakkhe sīmāya sīmaṃ ajjhottharaṇasambhedaṃ katvā avijjamānapakkhepi sambhedasaṅkāya anivattanena sambhedasaṅkaṃ katvā. Avihāraṃ kareyyunti saṅghakammānārahaṃ kareyyuṃ. Pubbe hi cetiyaṅgaṇādinirāsaṅkaṭṭhāne kammaṃ kātuṃ sakkā, idāni tampi vināsitanti adhippāyo. Na samūhanitabbāti khaṇḍasīmaṃ ajānantehi na samūhanitabbā. Ubhopi na jānantīti ubhinnaṃ padesaniyamaṃ vā tāsaṃ dvinnampi vā aññatarāya vā vijjamānataṃ vā avijjamānataṃ vā na jānanti, sabbattha saṅkā eva hoti. 『『Neva samūhanituṃ, na bandhituṃ sakkhissantī』』ti idaṃ nirāsaṅkaṭṭhāne ṭhatvā samūhanituṃ sakkontopi mahāsīmaṃ paṭibandhituṃ na sakkontīti imamatthaṃ sandhāya vuttaṃ. 『『Na ca sakkā…pe… kammavācaṃ kātu』』nti idaṃ sīmābandhanakammavācaṃ sandhāya vuttaṃ. Tasmāti yasmā bandhituṃ na sakkā, tasmā na samūhanitabbāti attho.
Keci pana 『『īdisesu vihāresu chapañcamatte bhikkhū gahetvā vihārakoṭito paṭṭhāya vihāraparikkhepassa anto ca bahi ca samantā leḍḍupāte sabbattha mañcappamāṇe okāse nirantaraṃ ṭhatvā paṭhamaṃ avippavāsasīmaṃ, tato samānasaṃvāsakasīmañca samūhananavasena sīmāya samugghāte kate tasmiṃ vihāre khaṇḍasīmāya, mahāsīmāyapi vā vijjamānatte sati avassaṃ ekasmiṃ mañcaṭṭhāne tāsaṃ majjhagatā te bhikkhū tā samūhaneyyuṃ, tato gāmasīmā eva avasisseyya. Na hettha sīmāya, tapparicchedassa vā jānanaṃ aṅgaṃ. Sīmāya pana antoṭhānaṃ, 『『samūhanissāmā』』ti kammavācāya karaṇañcettha aṅgaṃ. Aṭṭhakathāyaṃ 『khaṇḍasīmaṃ pana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissantī』ti evaṃ mahāsīmāya paricchedassa ajānanepi samūhanassa vuttattā. Gāmasīmāya eva ca avasiṭṭhāya tattha yathāruci duvidhampi sīmaṃ bandhituñceva upasampadādikammaṃ kātuñca vaṭṭatī』』ti vadanti, taṃ yuttaṃ viya dissati. Vīmaṃsitvā gahetabbaṃ.
Avippavāsasīmānujānanakathāvaṇṇanā niṭṭhitā.
Gāmasīmādikathāvaṇṇanā
144.比丘尼僧團。兩個,即兩個同一居住的不離住邊界。說的是大邊界。通常是在那裡不離住。 "即使不知道不離住"是指對大邊界的存在和外部範圍不知道的人而說的。這樣,即使不知道的人站在內邊界進行說戒儀式,那個邊界也被認為是被清除的。說"能夠清除和固定"。在無疑的地方,即沒有分割邊界的地方。這是因為希望在有大邊界的情況下進行行為的方便,不在有許多集會的地方如塔院等固定。在那裡,它也是固定的,就像大邊界一樣。"但是不能固定"是指由於分割邊界未被清除,以及對其不存在的不知道,而說大邊界的固定。但是,能夠在無疑的地方固定分割邊界。"造成邊界的破壞"是指,在分割邊界存在的一面,通過破壞邊界與邊界的關係,由於對不存在的一面也存在懷疑而產生破壞的懷疑。"會使無住處"是指會使其不適合僧團行為。因為以前在無疑的地方如塔院等可以進行行為,現在也被毀壞了。"不應該被清除"是指不應該被不知道分割邊界的人清除。"兩個都不知道"是指不知道兩個地方的限制或者這兩個或其中一個是否存在。在任何地方都存在懷疑。"既不能清除,也不能固定"是指,雖然能夠站在無疑的地方清除,但不能固定大邊界。"也不能...做說戒儀式"是指邊界固定的說戒儀式。因此,既然不能固定,所以不應該被清除。 有人說:"在這樣的寺院裡,帶著六七個比丘,從寺院的角落開始,在寺院周圍的內部和外部,到處都有與床鋪大小相等的空間,連續站立,首先清除不離住邊界,然後以清除的方式清除同一居住邊界,在那個寺院中,即使存在分割邊界或大邊界,也一定要在一個床鋪的地方,站在其中間的這些比丘來清除它們,然後只剩下村莊邊界。這裡不需要知道邊界或其範圍。但是,站在邊界內部,以'我們將清除'的說戒儀式進行,這就是所需的。在註釋中說,'知道分割邊界的人,即使不知道不離住,也能清除和固定'是指,即使不知道大邊界的範圍,也可以清除。只剩下村莊邊界,在那裡可以隨意地固定兩種邊界,並進行受戒等行為。"這似乎是合理的。經過審慎考慮后應該理解。 不離住邊界許可的論述結束。 關於村莊邊界等的論述
- Pāḷiyaṃ 『『asammatāya, bhikkhave, sīmāyā』』tiādinā gāmasīmā eva baddhasīmāya khettaṃ, araññanadiādayo viya sattabbhantaraudakukkhepādīnaṃ. Sā ca gāmasīmā baddhasīmāvirahitaṭṭhāne sayameva samānasaṃvāsā hotīti dasseti. Yā tassa vā gāmassa gāmasīmāti ettha gāmasīmāparicchedassa anto ca bahi ca khettavatthuaraññapabbatādikaṃ sabbaṃ gāmakhettaṃ sandhāya 『『gāmassā』』ti vuttaṃ, na antaragharameva. Tasmā tassa sakalassa gāmakhettassa sambandhanīyā gāmasīmāti evamattho veditabbo. Yo hi so antaragharakhettādīsu anekesu bhūmibhāgesu 『『gāmo』』ti ekattena lokajanehi paññatto gāmavohāro, sova idha 『『gāmasīmā』』tipi vuccatīti adhippāyo, gāmo eva hi gāmasīmā. Imināva nayena upari araññaṃ nadī samuddo jātassaroti evaṃ tesu bhūmippadesesu ekattena lokajanapaññattānameva araññādīnaṃ araññasīmādibhāvo veditabbo. Loke pana gāmasīmādivohāro gāmādīnaṃ mariyādāyameva vattuṃ vaṭṭati, na gāmakhettādīsu sabbattha. Sāsane pana te gāmādayo itaranivattiatthena sayameva attano mariyādāti katvā gāmo eva gāmasīmā, araññameva araññasīmā…pe… samuddo eva samuddasīmāti sīmāvohārena vuttāti veditabbā.
『『Nigamassa vā』』ti idaṃ gāmasīmappabhedaṃ sabbaṃ upalakkhaṇavasena dassetuṃ vuttaṃ. Tenāha 『『nagarampi gahitamevā』』ti. 『『Baliṃ labhantī』』ti idaṃ yebhuyyavasena vuttaṃ, 『『ayaṃ gāmo ettako karīsabhāgo』』tiādinā pana rājapaṇṇesu āropitesu bhūmibhāgesu yasmiṃ yasmiṃ taḷākamātikāsusānapabbatādike padese baliṃ na gaṇhanti, sopi gāmasīmā eva. Rājādīhi paricchinnabhūmibhāgo hi sabbova ṭhapetvā nadiloṇijātassare gāmasīmāti veditabbo. Tenāha 『『paricchinditvā rājā kassaci detī』』ti. Sace pana tattha rājā kañci padesaṃ gāmantarena yojeti, so paviṭṭhagāmasīmataṃ eva bhajati, nadijātassaresu vināsetvā taḷākādibhāvaṃ vā pūretvā khettādibhāvaṃ vā pāpitesupi eseva nayo.
Ye pana gāmā rājacorādibhayapīḷitehi manussehi chaḍḍitā cirampi nimmanussā tiṭṭhanti, samantā pana gāmā santi, tepi pāṭekkaṃ gāmasīmāva. Tesu hi rājāno samantagāmavāsīhi kasāpetvā vā yehi kehici kasitaṭṭhānaṃ likhitvā vā baliṃ gaṇhanti, aññena vā gāmena ekībhāvaṃ vā upanenti. Ye pana gāmā rājūhipi pariccattā gāmakhettānantarikā mahāraññena ekībhūtā, te agāmakāraññasīmataṃ pāpuṇanti, purimā gāmasīmā vinassati. Rājāno pana ekasmiṃ araññādippadese mahantaṃ gāmaṃ katvā anekasahassāni kulāni vāsāpetvā tattha vāsīnaṃ bhogagāmāti samantā bhūtagāme paricchinditvā denti. Purāṇanāmaṃ, pana paricchedañca na vināsenti, tepi paccekaṃ gāmasīmā eva. Ettāvatā purimagāmasīmattaṃ na vijahanti. Sā ca itarā cātiādi 『『samānasaṃvāsā ekūposathā』』ti pāḷipadassa adhippāyavivaraṇaṃ. Tattha hi sā ca rājicchāvasena parivattitvā samuppannā abhinavā, itarā ca aparivattā pakatigāmasīmā, yathā baddhasīmāya sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati, evametāpi sabbakammārahatāsadisena baddhasīmāsadisā, sā samānasaṃvāsā ekūposathāti adhippāyo. Sāmaññato 『『baddhasīmāsadisā』』ti vutte ticīvarāvippavāsasīmaṃ baddhasīmaṃ eva maññantīti taṃsadisatānivattanamukhena upari sattabbhantarasīmāya taṃsadisatāpi atthīti dassananayassa idheva pasaṅgaṃ dassetuṃ 『『kevala』』ntiādi vuttaṃ.
147.在經中說"對於未確定的邊界,比丘們"等,村莊邊界就是固定邊界的範圍,像森林、河流等一樣是水域邊界等的內部。這個村莊邊界在沒有固定邊界的地方自然成為同一居住。在"那個村莊的村莊邊界"中,村莊邊界的範圍包括內部和外部的田地、住宅、森林、山等整個村莊區域,而不僅僅是房屋內部。因此,應該理解這個村莊邊界涉及整個村莊區域。因為人們通常將許多土地區域統稱為"村莊",這裡的"村莊邊界"也是指同樣的概念。同樣的方式,上面的森林、河流、海洋、湖泊等,在這些土地區域中,人們通常稱之為森林邊界等,應該理解。在世俗中,對於村莊邊界等的稱呼,只適用於村莊等的界限,而不是在整個村莊區域中。但在佛教中,這些村莊等本身就是它們自己的界限,因此村莊就是村莊邊界,森林就是森林邊界...乃至海洋就是海洋邊界,這樣用邊界的術語說明的。 "或鎮"是爲了示範村莊邊界的種類。因此說"城鎮也包括在內"。"獲得供養"是通常這樣說的,但是"這個村莊有多少土地"等在王令中列出的土地區域,如果在池塘、墓地、山等地方不徵收稅,那裡也屬於村莊邊界。因為王等劃定的土地區域,除了河流、鹽池等,都應該理解為村莊邊界。因此說"王劃定后給予某人"。但是,如果在那裡,王將某個地方與村莊中間連線,那就屬於進入村莊邊界的範疇,即使通過毀壞河流、池塘等而變成田地等,情況也是如此。 有些村莊由於受到國王和盜賊的威脅而被人們拋棄,長期無人居住,但周圍仍有其他村莊,這些也各自是村莊邊界。在這些地方,國王要麼命令周圍村民耕種,要麼自行記錄耕種的地方,徵收稅收。有些村莊被國王完全放棄,與大森林連為一體,那就失去了村莊邊界的性質,變成了無村莊的森林邊界。但是國王在某個森林等地方建立一個大村莊,安置數千個家庭,周圍劃定爲"王的村莊",雖然名稱和範圍改變,但仍然是各自的村莊邊界,沒有失去原有的性質。這就是"同一居住,同一布薩"這句話的解釋。這裡,新的由於王意而產生的,舊的未改變的原有村莊邊界,就像整個僧團的一切行為都適用於固定邊界一樣,這兩者也是同等的,是"同一居住,同一布薩"的意思。總的來說,當說"像固定邊界一樣"時,爲了表示它們的相似性,這裡也順便提到了上述水域邊界的相似性。
Viñjhāṭavisadise araññeti yattha 『『asukagāmassa idaṃ khetta』』nti gāmavohāro natthi, yattha ca na kasanti na vapanti, tādise araññe. Macchabandhānaṃ agamanapathā nimmanussāvāsā samuddantaradīpakāpi ettheva saṅgayhanti. Yaṃ yañhi agāmakhettabhūtaṃ nadisamuddajātassaravirahitaṃ padesaṃ, taṃ sabbaṃ araññasīmāti veditabbaṃ. Sā ca sattabbhantarasīmaṃ vināva sayameva samānasaṃvāsā baddhasīmāsadisā. Nadiādisīmāsu viya sabbamettha saṅghakammaṃ kātuṃ vaṭṭati. Nadisamuddajātassarānaṃ tāva aṭṭhakathāyaṃ 『『attano sabhāveneva baddhasīmāsadisā』』tiādinā vuttattā sīmatā siddhā. Araññassa pana sīmatā kathanti? Sattabbhantarasīmānujānanasuttādisāmatthiyato. Yathā hi gāmasīmāya vaggakammaparihāratthaṃ bahū baddhasīmāyo anuññātā, tāsañca dvinnamantarā aññamaññaṃ asambhedatthaṃ sīmantarikā anuññātā, evamidhāraññepi sattabbhantarasīmā. Tāsañca dvinnaṃ antarā sīmantarikāya pāḷiaṭṭhakathāsupi vidhānasāmatthiyato araññassapi sabhāveneva nadiādīnaṃ viya sīmābhāvo tattha vaggakammaparihāratthameva sattabbhantarasīmāya anuññātattāva siddhoti veditabbo. Tattha sīmāyameva hi ṭhitā sīmaṭṭhānaṃ vaggakammaṃ karonti, na asīmāyaṃ ākāse ṭhitā viya ākāsaṭṭhānaṃ. Evameva hi sāmatthiyaṃ gahetvā 『『sabbā, bhikkhave, nadī asīmā』』tiādinā paṭikkhittabaddhasīmānampi nadisamuddajātassarānaṃ attano sabhāveneva sīmābhāvo aṭṭhakathāyaṃ vuttoti gahetabbo.
Athassa ṭhitokāsatoti assa bhikkhussa ṭhitokāsato. Sacepi hi bhikkhusahassaṃ tiṭṭhati, tassa ṭhitokāsassa bāhirantato paṭṭhāya bhikkhūnaṃ vaggakammaparihāratthaṃ sīmāpekkhāya uppannāya tāya saha sayameva sañjātā sattabbhantarasīmā samānasaṃvāsāti adhippāyo. Yattha pana khuddake araññe mahantehi bhikkhūhi paripuṇṇatāya vaggakammasaṅkābhāvena sattabbhantarasīmāpekkhā natthi, tattha sattabbhantarasīmā na uppajjati, kevalāraññasīmāyameva, tattha saṅghena kammaṃ kātabbaṃ. Nadiādīsupi eseva nayo. Vakkhati hi 『『sace nadī nātidīghā hoti, pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati, udakukkhepasīmākammaṃ natthī』』tiādi (mahāva. aṭṭha. 147). Iminā eva ca vacanena vaggakammaparihāratthaṃ sīmāpekkhāya sati eva udakukkhepasattabbhantarasīmā uppajjanti, nāsatīti daṭṭhabbaṃ.
148.在像維吉亞(Viñjhāṭa)這樣的大森林中,沒有"這是某村莊的田地"這樣的說法,也沒有耕種的地方,這樣的森林。包括魚網的不通行道、無人居住的島嶼在內,凡是沒有村莊區域、沒有河流、海洋、池塘的地方,都應該理解為森林邊界。它自己就是同一居住,像固定邊界一樣。在河流等邊界中,這裡的一切僧團行為都可以進行。在註釋中說,河流、海洋等池塘"憑藉自己的本性就像固定邊界一樣"。那麼,如何確定森林的邊界呢?依據對內部邊界的許可經文和註釋的權威。 就像爲了避免分裂的行為,在村莊邊界許多固定邊界被允許,並且在它們之間被允許有邊界間隔,同樣在這裡的森林中也有內部邊界。在它們之間的邊界間隔,在經文和註釋中也有規定,應該理解森林也憑藉自身的本性像河流等一樣有邊界,爲了避免分裂的行為而允許內部邊界。在那裡,只要站在邊界上,就可以進行分裂的行為,而不是像站在虛空中一樣。同樣,依據這種權威,應該理解,註釋中說"一切河流都沒有邊界"等否定固定邊界的話,對於河流、海洋等池塘來說,它們憑藉自身的本性也有邊界。 至於他的所在之處,即這位比丘的所在之處。即使有一千位比丘,從他所在之處的外部開始,由於出於避免分裂行為的需要而產生的內部邊界,就自然成為同一居住。但是,在小的森林中,由於大比丘的充滿,沒有分裂行為的懷疑,就不需要內部邊界,只有純粹的森林邊界,在那裡僧團應該進行行為。在河流等地方也是如此。因為會說"如果河流不太長,從源頭一直到出口,整個僧團都可以坐在那裡,就沒有水域邊界的行為"。由此可見,只有當有需要邊界來避免分裂行為時,水域內部邊界才會產生,否則就不會產生。
Keci pana 『『samantā abbhantaraṃ minitvā paricchedakaraṇeneva sīmā sañjāyati, na sayamevā』』ti vadanti, taṃ na gahetabbaṃ. Yadi hi abbhantaraparicchedakaraṇappakārena sīmā uppajjeyya, abaddhasīmā ca na siyā bhikkhūnaṃ kiriyāpakārasiddhito. Apica vaḍḍhakīhatthānaṃ, pakatihatthānañca loke anekavidhattā, vinaye īdisaṃ hatthappamāṇanti avuttattā ca yena kenaci minite ca bhagavatā anuññātena nu kho hatthena minitaṃ, na nu khoti sīmāya vipattisaṅkā bhaveyya. Minantehi ca aṇumattampi ūnamadhikaṃ akatvā minituṃ asakkuṇeyyatāya vipatti eva siyā. Parisavasena cāyaṃ vaḍḍhamānā tesaṃ minanena vaḍḍhati vā hāyati vā. Saṅghe ca kammaṃ katvā gate ayaṃ bhikkhūnaṃ payogena samuppannasīmā tesaṃ payogena vigacchati na vigacchati ca. Kathaṃ baddhasīmā viya yāva sāsanantaradhānā na tiṭṭheyya, ṭhitiyā ca purāṇavihāresu viya sakalepi araññe kathaṃ sīmāsambhedasaṅkā na bhaveyya. Tasmā sīmāpekkhāya eva samuppajjati, tabbigamena vigacchatīti gahetabbaṃ. Yathā cettha, evaṃ udakukkhepasīmāyampi nadiādīsupi.
Tatthāpi hi majjhimapuriso na ñāyati. Tathā sabbathāmena khipanaṃ ubhayatthāpi ca yassaṃ disāyaṃ sattabbhantarassa, udakukkhepassa vā okāso na pahoti, tattha kathaṃ minanaṃ, khipanaṃ vā bhaveyya? Gāmakhettādīsu pavisanato akhette sīmā paviṭṭhā nāmāti sīmā vipajjeyya. Apekkhāya sīmuppattiyaṃ pana yato pahoti, tattha sattabbhantaraudakukkhepasīmā sayameva paripuṇṇā jāyanti. Yato pana na pahoti, tattha attano khettappamāṇeneva jāyanti, na bahi. Yaṃ panettha abbhantaraminanapamāṇassa, vālukādikhipanakammassa ca dassanaṃ, taṃ sañjātasīmānaṃ ṭhitaṭṭhānassa paricchedanatthaṃ kataṃ gāmūpacāragharūpacārajānanatthaṃ leḍḍusuppādikhipanavidhānadassanaṃ viya. Teneva mātikāṭṭhakathāyaṃ 『『sīmaṃ vā sammannati udakukkhepaṃ vā paricchindatī』』ti vuttaṃ (kaṅkhā. aṭṭha. ūnavīsativassasikkhāpadavaṇṇanā). Evaṃ katepi tassa paricchedassa yāthāvato ñātuṃ asakkuṇeyyattena puthulato ñatvā anto tiṭṭhantehi nirāsaṅkaṭṭhāne ṭhātabbaṃ, aññaṃ bahi karontehi atidūre nirāsaṅkaṭṭhāne pesetabbaṃ.
148.有些人說,"通過測量內部來確定邊界的範圍,邊界才會產生,而不是自然產生"。這是不應該接受的。如果邊界是通過內部測量的方式產生,那麼無固定邊界的比丘的行為就不會成立。此外,世間有各種各樣的手臂長度,因為戒律中沒有規定這樣的手臂長度標準,所以用任何人測量,是否是佛陀允許的,都會對邊界產生懷疑。而且,測量者即使不差一毫米也無法測量,就會產生過失。根據集會的情況,這個不斷增長的邊界,也會因他們的測量而增長或減少。在僧團進行行為后離開,這個由他們的努力而產生的邊界,也會隨之消失或不消失。怎麼能像固定邊界一樣,直到佛教消失都存在?在整個森林中,也怎麼能沒有邊界破壞的懷疑呢?因此,應該理解,是爲了邊界的需求而產生,隨之消失。 在這裡,中等身材的人也無法確定。同樣,無論在任何方向,內部邊界或水域邊界的空間都無法達到,那裡又如何測量或投擲呢?進入村莊區域以外,邊界就會失敗。但是,只要有邊界產生的需求,內部邊界和水域邊界就會自然完整產生。但是,如果沒有需求,它們就會根據自己的區域範圍產生,而不是向外。這裡對內部測量的標準和投擲工作的描述,就是爲了確定已經產生的邊界的範圍,瞭解村莊附近和房屋附近的情況,就像對投擲的規定一樣。因此,在"確定邊界或測量水域邊界"中也說過。即使這樣做,由於無法完全知道其範圍,應該由站在無疑的地方的人負責,讓其他人遠離不確定的地方。
Apare pana 『『sīmāpekkhāya kiccaṃ natthi, maggagamananahānādiatthehi ekabhikkhusmimpi araññe vā nadiādīsu vā paviṭṭhe taṃ parikkhipitvā sattabbhantaraudakukkhepasīmā sayameva pabhā viya padīpassa samuppajjati, gāmakhettādīsu tasmiṃ otiṇṇamatte vigacchati. Teneva cettha dvinnaṃ saṅghānaṃ visuṃ kammaṃ karontānaṃ sīmādvayassa antarā sīmantarikā aññaṃ sattabbhantaraṃ, udakukkhepañca ṭhapetuṃ anuññātaṃ, sīmāpariyante hi kenaci kammena pesitassa bhikkhuno samantā sañjātasīmā itaresaṃ sīmāya phusitvā sīmāsambhedaṃ kareyya, so mā hotūti, itarathā hatthacaturaṅgulamattāyapettha sīmantarikāya anujānitabbato. Apica sīmantarikāya ṭhitassāpi ubhayattha kammakopavacanatopi cetaṃ sijjhati. Tampi parikkhipitvā sayameva sañjātāya sīmāya ubhinnampi sīmānaṃ, ekāya eva vā saṅkarato. Itarathā tassa kammakopavacanaṃ na yujjeyya. Vuttañhi mātikāṭṭhakathāyaṃ 『paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopetī』ti (kaṅkhā. aṭṭha. nidānavaṇṇanā). Kiñca agāmakāraññe ṭhitassa kammakaraṇicchāvirahitassāpi bhikkhuno sattabbhantaraparicchinne ajjhokāse cīvaravippavāso bhagavatā anuññāto, so ca paricchedo sīmā. Evaṃ apekkhaṃ vinā samuppannā. Tenevettha 『ayaṃ sīmā ticīvaravippavāsaparihārampi labhatī』ti (mahāva. aṭṭha. 147) vuttaṃ. Tasmā kammakaraṇicchaṃ vināpi vuttanayena samuppatti gahetabbā』』ti vadanti, taṃ na yuttaṃ padīpassa pabhā viya sabbapuggalānampi paccekaṃ sīmāsambhavena saṅghe, gaṇe vā kammaṃ karonte tatraṭṭhānaṃ bhikkhūnaṃ samantā paccekaṃ samuppannānaṃ anekasīmānaṃ aññamaññaṃ saṅkaradosappasaṅgato. Parisavasena cassā vaḍḍhi, hāni ca sambhavati. Pacchā āgatānaṃ abhinavasīmantaruppatti eva, gatānaṃ samantā ṭhitasīmāpi vināso ca bhaveyya.
Pāḷiyaṃ pana 『『samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā』』tiādinā (mahāva. 147) ekā eva sattabbhantarā, udakukkhepā ca anuññātā, na cesā sīmā sabhāvena, kāraṇasāmatthiyena vā pabhā viya padīpassa uppajjati. Kintu bhagavato anujānaneneva, bhagavā ca imāyo anujānanto bhikkhūnaṃ vaggakammaparihārena kammakaraṇasukhatthameva anuññāsīti kathaṃ nahānādikiccena paviṭṭhānampi samantā tāsaṃ sīmānaṃ samuppatti payojanābhāvā? Payojane ca ekaṃ eva payojananti kathaṃ paccekaṃ bhikkhugaṇanāya anekasīmāsamuppatti ? 『『Ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitā』』ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ. Yaṃ pana dvinnaṃ sīmānaṃ antarā tattakaparicchedeneva sīmantarikaṭṭhapanavacanaṃ, tattha ṭhitānaṃ kammakopavacanañca, tampi imāsaṃ sīmānaṃ paricchedassa dubbodhatāya sīmāya sambhedasaṅkaṃ, kammakopasaṅkañca dūrato pariharituṃ vuttaṃ.
148.還有一些人說,"沒有邊界的需求,即使一個比丘進入森林或河流等,圍繞他就自然產生內部邊界和水域邊界,一旦他進入村莊區域,它們就會消失。因此,這裡允許兩個僧團分別進行行為時,在它們的邊界之間設定另一個內部邊界和水域邊界,以免被派往邊界附近的比丘破壞其他人的邊界,因為只允許在這個邊界間隔中的手臂長度範圍內。此外,即使站在邊界間隔中,也會因為對兩邊的行為受阻的說法而成立。這就是圍繞它們而自然產生的邊界,或者只是一個邊界。否則,對它們行為受阻的說法就不成立。因為在註釋中說,'即使站在邊界範圍之外,只要不超出原有的範圍,也會破壞行為'。而且,即使是住在無村莊的森林中,沒有行為的慾望的比丘,佛陀也允許在內部邊界範圍內的露天場所的衣服離開。這個範圍就是邊界。所以,即使沒有行為的慾望,也應該按照上述方式理解它的產生。"這是不恰當的,因為每個人或團體在僧團中進行行為時,周圍自然產生的許多邊界相互混雜,會導致邊界破壞的過失。它的增長和減少都取決於情況。後來到來者的新邊界產生,而離開者周圍原有的邊界也會消失。 但是,在經中說"周圍的內部邊界,這裡是同一居住"等,只允許一個內部邊界和水域邊界,不是它們自然或因為原因的能力而產生,像燈火的光芒一樣。而是由佛陀的許可,佛陀允許這些,是爲了比丘避免分裂行為的方便。那麼,為什麼即使進入沐浴等用途,周圍也會產生這些邊界呢?因為只有一個目的。那麼,為什麼根據每個比丘的數量會產生許多邊界呢?"不離開手臂範圍內的一個邊界"也說過。但是,關於兩個邊界之間的這個邊界間隔,以及站在其中的人對兩邊行為受阻的說法,也是爲了避免對這些邊界的破壞和行為受阻的懷疑而說的。
Yo ca cīvarāvippavāsatthaṃ bhagavatā abbhokāse dassito sattabbhantaraparicchedo, so sīmā eva na hoti, khettataḷākādiparicchedo viya ayamettha eko paricchedova. Tattha ca bahūsu bhikkhūsu ekato ṭhitesu tesaṃ visuṃ visuṃ attano ṭhitaṭṭhānato paṭṭhāya samantā sattabbhantaraparicchedabbhantare eva cīvaraṃ ṭhapetabbaṃ. Na parisapariyantato paṭṭhāya. Parisapariyantato paṭṭhāya hi abbhantare gayhamāne abbhantarapariyosāne ṭhapitacīvaraṃ majjhe ṭhitassa abbhantarato bahi hotīti taṃ aruṇuggamane nissaggiyaṃ siyā. Sīmā pana parisapariyantatova gahetabbā. Cīvaravippavāsaparihāropettha abbhokāsaparicchedassa vijjamānattā vutto, na pana yāva sīmāparicchedaṃ labbhamānattā mahāsīmāya avippavāsasīmāvohāro viya. Mahāsīmāyampi hi gāmagāmūpacāresu cīvaraṃ nissaggiyaṃ hoti. Idhāpi majjhe ṭhitassa sīmāpariyante nissaggiyaṃ hoti. Tasmā yathāvuttasīmāpekkhavasenevetāsaṃ sattabbhantaraudakukkhepasīmānaṃ uppatti, tabbigamena vināso ca gahetabbāti amhākaṃ khanti. Vīmaṃsitvā gahetabbaṃ. Añño vā pakāro ito yuttataro gavesitabbo.
Idha pana 『『araññe samantā sattabbhantarā』』ti evaṃ pāḷiyaṃ viñjhāṭavisadise araññe samantā sattabbhantarāti aṭṭhakathāyañca rukkhādinirantarepi araññe sattabbhantarasīmāya vihitattā attano nissayabhūtāya araññasīmāya saha etassā rukkhādisambandhe dosābhāvo pageva agāmake rukkheti nissitepi padese cīvaravippavāsassa rukkhaparihāraṃ vināva abbhokāsaparihārova anumatoti siddhoti veditabbo.
Upacāratthāyāti sīmantarikatthāya sattabbhantarato adhikaṃ vaṭṭati. Ūnakaṃ pana na vaṭṭati eva sattabbhantaraparicchedassa dubbijānattā. Tasmā saṅghaṃ vinā ekenāpi bhikkhunā bahi tiṭṭhantena aññaṃ sattabbhantaraṃ atikkamitvā atidūre eva ṭhātabbaṃ, itarathā kammakopasaṅkato. Udakukkhepepi eseva nayo. Teneva vakkhati 『『ūnakaṃ pana na vaṭṭatī』』ti (mahāva. aṭṭha. 147). Idañcettha sīmantarikavidhānaṃ dvinnaṃ baddhasīmānaṃ sīmantarikānujānanasuttānulomato siddhanti daṭṭhabbaṃ. Kiñcāpi hi bhagavatā nidānavasena ekagāmasīmānissitānaṃ , ekasabhāgānañca dvinnaṃ baddhasīmānameva aññamaññaṃ sambhedajjhottharaṇadosaparihārāya sīmantarikā anuññātā, tathāpi tadanulomato ekaaraññasīmānadiādisīmañca nissitānaṃ ekasabhāgānaṃ dvinnaṃ sattabbhantarasīmānampi udakukkhepasīmānampi aññamaññaṃ sambhedajjhottharaṇaṃ, sīmantarikaṃ vinā abyavadhānena ṭhānañca bhagavatā anabhimatamevāti ñatvā aṭṭhakathācariyā idhāpi sīmantarikavidhānamakaṃsu. Visabhāgasīmānampi hi ekasīmānissitattaṃ, ekasabhāgattañcāti dvīhaṅgehi samannāgate sati ekaṃ sīmantarikaṃ vinā ṭhānaṃ sambhedāya hoti, nāsatīti daṭṭhabbaṃ. Sīmantarikavidhānasāmatthiyeneva cetāsaṃ rukkhādisambandhopi baddhasīmānaṃ viya aññamaññaṃ na vaṭṭatīti ayampi nayato dassito evāti gahetabbaṃ.
149.對於佛陀在空中所示的與衣服脫落相關的內部邊界,它並不是邊界,像田地、池塘等的界限一樣,這裡只有一個界限。在那裡,許多比丘聚集在一起時,基於他們各自的站立位置,周圍的內部邊界就必須放置衣物,而不是從周圍的邊界開始。因為從周圍的邊界開始,如果內部被抓住,放置的衣物就會在中間停留,從內部到外部。因此,在這個情況下,它會成為不失的。邊界必須從周圍的邊界出發。這裡提到的衣物脫落的邊界的存在並不代表有大邊界的存在。因為在大邊界中,村莊和村莊的附近,衣物是必須的。在這裡,站在中間的邊界範圍內也是必須的。因此,應該理解,在上述所說的邊界的需求下,內部邊界和水域邊界的產生,以及隨之消失的情況。經過思考後,應當接受這一點。或者有其他更合適的方式需要探討。 在這裡,"在森林中,周圍的內部邊界"等,巴利文中在維吉亞(Viñjhāṭa)這樣的森林中,周圍的內部邊界是被規定的,因此,即使在樹木等之間,內部邊界也是與其相關的,應該理解為沒有缺陷的。即使在沒有村莊的樹木中,衣物的脫落也不需要樹木的保護,而是允許在空中進行。 爲了接近的目的,應該比周圍的內部邊界更寬。由於內部邊界的界限不易理解,因此在沒有僧團的情況下,單獨的比丘站在外面時,應該遠離其他內部邊界。否則,會引起對行為的懷疑。在水域邊界中也是如此。因此,有人說"但是不適合"。在這裡,邊界的規定與兩個固定邊界的內部邊界的許可相符。雖然佛陀以因緣的方式允許一個村莊的邊界,但對於兩個固定邊界之間的內部邊界的允許,仍然是爲了避免對邊界的破壞和行為的疑慮。因此,應該知道,註釋師在這裡也設定了內部邊界的規定。因為分隔的邊界也有一個邊界的存在,應該理解為只要有兩個部分存在,便會有一個內部邊界的存在,而不是沒有。基於內部邊界的規定,樹木等的關係也不會相互混雜。
『『Sabhāvenevā』』ti iminā gāmasīmā viya abaddhasīmāti dasseti. Sabbamettha saṅghakammaṃ kātuṃ vaṭṭatīti samānasaṃvāsā ekūposathāti dasseti. Yena kenacīti antamaso sūkarādinā sattena. Mahoghena pana unnataṭṭhānato ninnaṭṭhāne patantena khato khuddako vā mahanto vā lakkhaṇayutto jātassarova. Etthāpi khuddake udakukkhepakiccaṃ natthi, samudde pana sabbathā udakukkhepasīmāyameva kammaṃ kātabbaṃ sodhetuṃ dukkarattā.
Puna tatthāti lokavohārasiddhāsu etāsu nadiādīsu tīsu abaddhasīmāsu puna vaggakammaparihāratthaṃ sāsanavohārasiddhāya abaddhasīmāya paricchedaṃ dassentoti adhippāyo. Pāḷiyaṃ yaṃ majjhimassa purisassātiādīsu udakaṃ ukkhipitvā khipīyati etthāti udakukkhepo, udakassa patanokāso, tasmā udakukkhepā. Ayañhettha padasambandhavasena attho – parisapariyantato paṭṭhāya samantā yāva majjhimassa purisassa udakukkhepo udakapatanaṭṭhānaṃ, tāva yaṃ taṃ paricchinnaṭṭhānaṃ, ayaṃ tattha nadiādīsu aparā samānasaṃvāsā udakukkhepasīmāti.
Tassa antoti tassa udakukkhepaparicchinnassa ṭhānassa anto. Na kevalañca tasseva anto, tato bahipi, ekassa udakukkhepassa anto ṭhātuṃ na vaṭṭatīti vacanaṃ udakukkhepaparicchedassa dubbijānato kammakopasaṅkā hotīti. Teneva mātikāṭṭhakathāyaṃ 『『paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti idaṃ sabbaaṭṭhakathāsu sanniṭṭhāna』』nti (kaṅkhā. aṭṭha. nidānavaṇṇanā) vuttaṃ. Yaṃ panettha sāratthadīpaniyaṃ 『『tassa anto hatthapāsaṃ vijahitvā ṭhito kammaṃ kopetīti iminā bahiparicchedato yattha katthaci ṭhito kammaṃ na kopetī』』ti (sārattha. ṭī. mahāvagga
149.用"本性"這個詞,表示像村莊邊界一樣是無固定邊界。說"這裡可以進行一切僧團行為,是同一居住,同一布薩"。"任何"指即使是豬等生物。但是,被高漲的洪水沖到低窪處,無論大小,只要有特徵的池塘都是如此。在這裡,小的水域邊界也沒有,但在海洋中,必須完全在水域邊界內進行一切行為,因為很難清潔。 再次說到,在這些已經確立於世俗的河流等三種無固定邊界中,爲了避免分裂行為,顯示了確立于教義的無固定邊界的範圍。在經中,所謂"中等男子"等,是指將水拋擲到那裡,水落下的地方,所以叫水域邊界。這裡的意思是,從周圍的邊界開始,直到中等男子的水域邊界,即水落下的地處,這個範圍內就是另一個同一居住的水域邊界。 它的內部,指這個水域邊界的範圍內。不僅是它的內部,甚至外部,也不應該站在一個水域邊界的外部,因為對行為會有懷疑。因此,在註釋中說,"即使站在邊界範圍之外,只要不超出原有的範圍,也會破壞行為,這在所有註釋中都有結論"。但在《精華顯示論》中說,"站在它的內部超出手臂範圍,就會破壞行為,這意味著站在任何地方,只要不超出外部邊界,就不會破壞行為"。
3.147) vatvā mātikāṭṭhakathāvacanampi paṭikkhipitvā 『『neva pāḷiyaṃ na aṭṭhakathāyaṃ upalabbhatī』』tiādi bahu papañcitaṃ, taṃ na sundaraṃ idha aṭṭhakathāvacanena mātikāṭṭhakathāvacanassa nayato saṃsandanato saṅghaṭanato. Tathā hi dvinnaṃ udakukkhepaparicchedānamantarā vidatthicaturaṅgulamattampi sīmantarikaṃ aṭṭhapetvā 『『añño udakukkhepo sīmantarikāya ṭhapetabbo, tato adhikaṃ vaṭṭati eva, ūnakaṃ pana na vaṭṭatī』』ti evaṃ idheva vuttena iminā aṭṭhakathāvacanena sīmantarikopacārena udakukkhepato ūnake ṭhapite sīmāya sīmāsambhedato kammakopopi vutto eva. Yadaggena ca evaṃ vutto, tadaggena tattha ekabhikkhuno pavesepi sati tassa sīmaṭṭhabhāvato kammakopo vutto eva hoti. Aṭṭhakathāyaṃ 『『ūnakaṃ pana na vaṭṭatī』』ti kathanañcetaṃ udakukkhepaparicchedassa dubbijānantenapi sīmāsambhedasaṅkaāparihāratthaṃ vuttaṃ. Sattabbhantarasīmānamantarā tattakaparicchedeneva sīmantarikavidhānavacanatopi etāsaṃ dubbijānaparicchedatā, tattha ca ṭhitānaṃ kammakopasaṅkā sijjhati. Kammakopasaṅkaṭṭhānampi ācariyā dūrato parihāratthaṃ kammakopaṭṭhānanti vatvāva ṭhapesunti gahetabbaṃ.
Tanti sīmaṃ. 『『Sīghameva atikkāmetī』』ti iminā taṃ anatikkamitvā anto eva parivattamānāya kātuṃ vaṭṭatīti dasseti. Etadatthameva hi vālukādīhi sīmāparicchindanaṃ, itarathā bahi parivattā nu kho, no vāti kammakopasaṅkā bhaveyyāti. Aññissā anussāvanāti kevalāya nadisīmāya anussāvanā . Antonadiyaṃ jātarukkhe vāti udakukkhepaparicchedassa bahi ṭhite rukkhepi vā. Bahinaditīrameva hi visabhāgasīmattā abandhitabbaṭṭhānaṃ, na antonadī nissayattena sabhāgattā. Teneva 『『bahinaditīre vihārasīmāya vā』』tiādinā tīrameva abandhitabbaṭṭhānattena dassitaṃ, na pana nadī. 『『Rukkhepi ṭhitehī』』ti idaṃ antoudakukkhepaṭṭhaṃ sandhāya vuttaṃ. Na hi bahiudakukkhepe bhikkhūnaṃ ṭhātuṃ vaṭṭati.
Rukkhassāti tasseva antoudakukkhepaṭṭhassa rukkhassa. Sīmaṃ vā sodhetvāti yathāvuttaṃ vihāre baddhasīmaṃ, gāmasīmañca tattha ṭhitabhikkhūnaṃ hatthapāsānayanabahisīmākaraṇavaseneva sodhetvā. Yathā ca udakukkhepasīmāyaṃ kammaṃ karontehi, evaṃ baddhasīmāyaṃ, gāmasīmāyaṃ vā kammaṃ karontehipi udakukkhepasīmaṭṭhe sodhetvāva kātabbaṃ. Eteneva sattabbhantaraaraññasīmāhipi udakukkhepasīmāya, imāya ca saddhiṃ tāsaṃ rukkhādisambandhadosopi nayato dassitova hoti. Imināva nayena sattabbhantarasīmāya baddhasīmāgāmasīmāhipi saddhiṃ, etāsañca sattabbhantarasīmāya saddhiṃ sambandhadoso ñātabbo. Aṭṭhakathāyaṃ panetaṃ sabbaṃ vuttanayato sakkā ñātunti aññamaññasamāsannānamevettha dassitaṃ.
說到「沒有邊界」,即是指無固定邊界的村莊邊界。所有這些在這裡都是可以進行僧團行為的,說明是同一居住、同一布薩。無論通過何種手段,至少是通過豬等生物。由於洪水的高漲,衝到低窪處,無論是小的還是大的,都是具有特徵的池塘。在這裡,小的水域邊界也沒有,但在海洋中,一切行為必須在水域邊界內進行,因為清潔非常困難。 再說到,在這些已經確立於世俗的河流等三種無固定邊界中,爲了避免分裂行為,顯示了確立于教義的無固定邊界的範圍。在巴利文中,所謂「中等男子」等,是指將水拋擲到那裡,水落下的地方,故稱水域邊界。這裡的意思是,從周圍的邊界開始,直到中等男子的水域邊界,即水落下的地處,這個範圍內就是另一個同一居住的水域邊界。 它的內部,指這個水域邊界的範圍內。不僅是它的內部,甚至外部,也不應該站在一個水域邊界的外部,因為對行為會有懷疑。因此,在註釋中說,「即使站在邊界範圍之外,只要不超出原有的範圍,也會破壞行為,這在所有註釋中都有結論」。但在《精華顯示論》中說,「站在它的內部超出手臂範圍,就會破壞行為,這意味著站在任何地方,只要不超出外部邊界,就不會破壞行為」。
Tatridaṃ suttānulomato nayaggahaṇamukhaṃ – yathā hi baddhasīmāyaṃ sammatā vipattisīmā hotīti tāsaṃ aññamaññaṃ rukkhādisambandho na vaṭṭati, evaṃ nadiādīsu sammatāpi baddhasīmā vipattisīmāva hotīti tāhipi saddhiṃ tassā rukkhādisambandho na vaṭṭatīti sijjhati. Iminā nayena sattabbhantarasīmāya gāmanadiādīhi saddhiṃ, udakukkhepasīmāya ca araññādīhi saddhiṃ rukkhādisambandhassa na vaṭṭanakabhāvo ñātabbo, evametā bhagavatā anuññātā baddhasīmā sattabbhantaraudakukkhepasīmā aññamaññañceva attano nissayavirahitāhi itarītarāsaṃ nissayasīmāhi ca rukkhādisambandhe sati sambhedadosamāpajjatīti suttānulomanayo ñātabbova.
Attano attano pana nissayabhūtagāmādīhi saddhiṃ baddhasīmādīnaṃ tissannaṃ uppattikāle bhagavatā anuññātassa sambhedajjhottharaṇassa anulomato rukkhādisambandhopi anuññātova hotīti daṭṭhabbaṃ. Yadi evaṃ udakukkhepabaddhasīmādīnaṃ antarā kasmā sīmantarikā na vihitāti? Nissayabhedasabhāvabhedehi sayameva bhinnattā. Ekanissayaekasabhāvānameva hi sīmantarikāya vināsaṃ karotīti vuttovāyamattho. Eteneva nadinimittaṃ katvā baddhāya sīmāya saṅghe kammaṃ karonte nadiyampi yāva gāmakhettaṃ āhacca ṭhitāya udakukkhepasīmāya aññesaṃ kammaṃ kātuṃ vaṭṭatīti siddhaṃ hoti. Yā panetā lokavohārasiddhā gāmāraññanadisamuddajātassarasīmā pañca, tā aññamaññarukkhādisambandhepi sambhedadosaṃ nāpajjati, tathā lokavohārābhāvato. Na hi gāmādayo gāmantarādīhi, nadiādīhi ca rukkhādisambandhamattena sambhinnāti loke voharanti. Lokavohārasiddhānañca lokavohāratova sambhedo vā asambhedo vā gahetabbo, nāññato. Teneva aṭṭhakathāyaṃ tāsaṃ aññamaññaṃ katthacipi sambhedanayo na dassito, sāsanavohārasiddhoyeva dassitoti.
Ettha pana baddhasīmāya tāva 『『heṭṭhā pathavīsandhārakaṃ udakapariyantaṃ katvā sīmāgatā hotī』』tiādinā (mahāva. aṭṭha. 138) adhobhāgaparicchedo aṭṭhakathāyaṃ sabbathā dassito. Gāmasīmādīnaṃ pana na dassito. Kathamayaṃ jānitabboti? Keci tāvettha 『『gāmasīmādayopi baddhasīmā viya pathavīsandhārakaṃ udakaṃ āhacca tiṭṭhatī』』ti vadanti.
這裡從經文的角度來理解這個要點 - 就像在固定邊界中,被確立的邊界會成為破壞邊界,因此它們與樹木等的關係是不適當的,同樣在河流等中被確立的固定邊界也會成為破壞邊界,因此它們與之的關係也是不適當的。以這種方式,應該知道內部邊界與村莊、河流等的關係是不適當的,水域邊界與森林等的關係也是不適當的。這樣,佛陀所允許的固定邊界、內部邊界、水域邊界,彼此之間以及與自己的依處無關的其他邊界發生混雜,就會產生破壞的過失,這是符合經文的道理。 但是,應該知道,在它們各自的依處,即村莊等,在佛陀允許的固定邊界、內部邊界等三種產生時,樹木等的關係也是被允許的,符合避免破壞的意圖。如果是這樣,內部邊界和固定邊界、水域邊界之間為什麼沒有設定邊界間隔呢?因為依處和性質的差異,自然就有區分。因為只有同一依處、同一性質的,邊界間隔才會造成破壞。由此可見,以河流為標誌而確立的固定邊界,在僧團進行行為時,直到村莊區域的水域邊界,其他人也可以進行行為。 而那五種已經確立於世俗的村莊、森林、河流、海洋、池塘的邊界,即使在相互關係的樹木等方面,也不會產生破壞的過失,因為沒有世俗的說法。因為世間並沒有說,村莊等與村莊間、河流等與樹木等有任何關係。對於已經確立於世俗的,應該從世俗的角度理解其破壞或不破壞,而不是從其他角度。因此,在註釋中也沒有顯示它們相互之間任何地方的破壞,只顯示了確立于教義的。 在這裡,對於固定邊界,註釋中已經完全闡述了"以下地面支撐的水為界限"等。但對於村莊邊界等,沒有闡述。如何知道呢?有人在這裡說,村莊邊界等也像固定邊界一樣,以地面支撐的水為界限。
Keci pana taṃ paṭikkhipitvā 『『nadisamuddajātassarasīmā, tāva tannissitaudakukkhepasīmā ca pathaviyā uparitale, heṭṭhā ca udakajjhottharaṇappadese eva tiṭṭhanti, na tato heṭṭhā udakassa ajjhottharaṇābhāvā. Sace pana udakoghādinā yojanappamāṇampi ninnaṭṭhānaṃ hoti, nadisīmādayova honti, na tato heṭṭhā. Tasmā nadiādīnaṃ heṭṭhā bahitīramukhena umaṅgena, iddhiyā vā paviṭṭho bhikkhu nadiyaṃ ṭhitānaṃ kammaṃ na kopeti. So pana āsannagāme bhikkhūnaṃ kammaṃ kopeti. Sace pana so ubhinnaṃ tīragāmānaṃ majjhe nisinno hoti, ubhayagāmaṭṭhānaṃ kammaṃ kopeti. Sace pana tīraṃ gāmakhettaṃ na hoti, agāmakāraññameva. Tattha pana tīradvayepi sattabbhantarasīmaṃ vinā kevalāya khuddakāraññasīmāya kammaṃ karontānaṃ kammaṃ kopeti. Sace sattabbhantarasīmāyaṃ karonti, tadā yadi tesaṃ sattabbhantarasīmāya paricchedo etassa nisinnokāsassa parato ekaṃ sattabbhantaraṃ atikkamitvā ṭhito na kammakopo . No ce, kammakopo. Gāmasīmāyaṃ pana antoumaṅge vā bile vā yattha pavisituṃ sakkā, yattha vā suvaṇṇamaṇiādiṃ khaṇitvā gaṇhanti, gahetuṃ sakkāti vā sambhāvanā hoti, tattakaṃ heṭṭhāpi gāmasīmā, tattha iddhiyā anto nisinnopi kammaṃ kopeti. Yattha pana pakatimanussānaṃ pavesasambhāvanāpi natthi, taṃ sabbaṃ yāva pathavisandhārakaudakā araññasīmāva, na gāmasīmā. Araññasīmāyampi eseva nayo. Tatthapi hi yattake padese pavesasambhāvanā, tattakameva uparitale araññasīmā pavattati. Tato pana heṭṭhā na araññasīmā, tattha uparitalena saha ekāraññavohārābhāvato. Na hi tattha paviṭṭhaṃ araññaṃ paviṭṭho ti voharanti. Tasmā tatraṭṭho upari araññaṭṭhānaṃ kammaṃ na kopeti umaṅganadiyaṃ ṭhito viya uparinadiyaṃ ṭhitānaṃ. Ekasmiñhi cakkavāḷe gāmanadisamuddajātassare muñcitvā tadavasesaṃ amanussāvāsaṃ devabrahmalokaṃ upādāya sabbaṃ araññameva. 『Gāmā vā araññā vā』ti vuttattā hi nadisamuddajātassarādipi araññameva. Idha pana nadiādīnaṃ visuṃ sīmābhāvena gahitattā tadavasesameva araññaṃ gahetabbaṃ. Tattha ca yattake padese ekaṃ 『arañña』nti voharanti, ayamekāraññasīmā. Indapurañhi sabbaṃ ekāraññasīmā. Tathā asurayakkhapurādi. Ākāsaṭṭhadevabrahmavimānāni pana samantā ākāsaparicchinnāni paccekaṃ araññasīmā samuddamajjhe pabbatadīpakā viya. Tattha sabbattha sattabbhantarasīmāyaṃ, araññasīmāyameva vāti kammaṃ kātabbaṃ. Tasmā idhāpi upariaraññatalena saddhiṃ heṭṭhāpathaviyā araññavohārābhāvā visuṃ araññasīmāti gahetabbaṃ. Tenevettha gāmanadiādisīmākathāya aṭṭhakathāyaṃ 『iddhimā bhikkhu heṭṭhāpathavitale ṭhito kammaṃ kopetī』ti (mahāva. aṭṭha. 138) baddhasīmāyaṃ dassitanayo na dassito』』ti vadanti.
有些人則反駁說,"河流、海洋等產生的邊界,其依附的水域邊界,既在地面之上,也在地面之下的水淹沒處,因為沒有水淹沒到更下面。但如果因洪水等而有數里深的低窪地,那就是河流邊界等,而不是更下面。因此,進入河中的比丘,不管從河岸進入還是通過神通力進入,都不會破壞住在河岸的比丘的行為。但如果他坐在兩個村莊之間,就會破壞兩村的行為。如果河岸不是村莊區域,就是無村莊的森林。在那裡,如果不在內部邊界範圍內進行行為,就會破壞行為。如果在內部邊界範圍內進行,則只有當他站在內部邊界之外的一個內部邊界時,不會破壞行為,否則就會破壞。 在村莊邊界內,只要有可能進入或挖掘金銀等的地方,直到那個範圍都是村莊邊界,即使通過神通力坐在內部,也會破壞行為。但在沒有普通人進入的可能性的地方,全都是森林邊界,不是村莊邊界。在森林邊界中也是如此,只有在有可能進入的範圍內,才是森林邊界,再往下就不是森林邊界,因為沒有與上面的森林說法。因為人們不會說,進入了森林。所以,坐在上面的森林區域,就不會破壞行為,就像坐在河上一樣。因為除了由村莊、河流、海洋等產生的邊界之外,其餘都是森林。由於說"無論是村莊還是森林",所以河流、海洋等產生的邊界也是森林。但在這裡,由於把河流等分別視為邊界,所以其餘的就應該視為森林。 在那裡,被稱為"一個森林"的範圍,就是一個森林邊界。像因陀羅城(Indapura)全部都是一個森林邊界,阿修羅城(Asuraya)等也是如此。但天神、梵天的宮殿,周圍都是以虛空為界限的各自的森林邊界,像海中的山島一樣。在那裡,無論何處,都應該在內部邊界或森林邊界範圍內進行行為。因此,在這裡也應該將其視為與上面的森林區域沒有關係的單獨的森林邊界。所以,在註釋中關於村莊、河流等邊界的說法,"通過神通力站在地面之下,也會破壞行為",這在固定邊界中有說明,但在這裡沒有。
Idañcetāsaṃ gāmasīmādīnaṃ heṭṭhāpamāṇadassanaṃ suttādivirodhābhāvā yuttaṃ viya dissati. Vīmaṃsitvā gahetabbaṃ. Evaṃ gahaṇe ca gāmasīmāyaṃ sammatā baddhasīmā upari gāmasīmaṃ, heṭṭhā udakapariyantaṃ araññasīmañca avattharatīti tassā araññasīmāpi khettanti sijjhati. Bhagavatā ca 『『sabbā, bhikkhave, nadī asīmā』』tiādinā (mahāva. aṭṭha. 147) nadisamuddajātassarā baddhasīmāya akhettabhāvena vuttā, na pana araññaṃ. Tasmā araññampi baddhasīmāya khettamevāti gahetabbaṃ. Yadi evaṃ kasmā tattha sā na bajjhatīti? Payojanābhāvā. Sīmāpekkhānantarameva sattabbhantarasīmāya sambhavato. Tassā ca upari sammatāya baddhasīmāya sambhedajjhottharaṇānulomato vipattisīmā eva siyā. Gāmakhette pana ṭhatvā agāmakāraññekadesampi antokaritvā sammatā kiñcāpi susammatā, agāmakāraññe bhagavatā vihitāya sattabbhantarasīmāyapi anivattito. Tattha pana kammaṃ kātuṃ paviṭṭhānampi tato bahi kevalāraññe karontānampi antarā tīṇi sattabbhantarāni ṭhapetabbāni, aññathā vipatti eva siyāti sabbathā niratthakameva agāmakāraññe baddhasīmākaraṇanti veditabbaṃ.
Antonadiyaṃ paviṭṭhasākhāyāti nadiyā pathavitalaṃ āhacca ṭhitāya sākhāyapi, pageva anāhacca ṭhitāya. Pārohepi eseva nayo. Etena sabhāgaṃ nadisīmaṃ phusitvā ṭhitenapi visabhāgasīmāsambandhasākhādinā udakukkhepasīmāya sambandho na vaṭṭatīti dasseti. Eteneva mahāsīmaṃ, gāmasīmañca phusitvā ṭhitena sākhādinā māḷakasīmāya sambandho na vaṭṭatīti ñāpitoti daṭṭhabbo.
Antonadiyaṃyevāti setupādānaṃ tīraṭṭhataṃ nivatteti. Tena udakukkhepaparicchedato bahi nadiyaṃ patiṭṭhitattepi sambhedābhāvaṃ dasseti. Tenāha 『『bahitīre patiṭṭhitā』』tiādi. Yadi hi udakukkhepato bahi antonadiyampi patiṭṭhitatte sambhedo bhaveyya, tampi paṭikkhipitabbaṃ bhaveyya kammakopassa samānattā, na ca paṭikkhittaṃ. Tasmā sabbattha attano nissayasīmāya sambhedadoso natthevāti gahetabbaṃ.
Āvaraṇena vāti dāruādiṃ nikhaṇitvā udakanivāraṇena. Koṭṭakabandhanena vāti mattikādīhi pūretvā katasetubandhena. Ubhayenāpi āvaraṇameva dasseti. 『『Nadiṃ vināsetvā』』ti vuttamevatthaṃ vibhāveti 『『heṭṭhā pāḷi baddhā』』ti, heṭṭhā nadiṃ āvaritvā pāḷi baddhāti attho. Chaḍḍitamodakanti atirittodakaṃ. 『『Nadiṃ ottharitvā sandanaṭṭhānato』』ti iminā taḷākanadīnaṃ antarā pavattanaṭṭhāne na vaṭṭatīti dasseti. Uppatitvāti tīrādibhindanavasena vipulā hutvā. Vihārasīmanti baddhasīmaṃ.
Agamanapatheti tadaheva gantvā nivattituṃ asakkuṇeyye. Araññasīmāsaṅkhyameva gacchatīti lokavohārasiddhaṃ agāmakāraññasīmaṃ sandhāya vadati. Tatthāti pakatiyā macchabandhānaṃ gamanapathesu dīpakesu.
Taṃ ṭhānanti āvāṭādīnaṃ kataṭṭhānameva, na akatanti attho. Loṇīti samuddodakassa uppattiveganinno mātikākārena pavattanako.
如果說這些村莊邊界等的下限是由於經文的矛盾而顯得合理,則應該仔細考慮。這樣理解的話,村莊邊界被認為是固定邊界的上限,下面是水域邊界,森林邊界也在此之下,因此森林邊界也應被視為田地。佛陀在《大品註釋》中說:「所有的河流,僧人們,都是無邊界的」,這表明河流、海洋等產生的邊界是無田地的,而森林則不是。因此,森林也應被視為固定邊界的田地。那麼,如果是這樣,為什麼它不被認為是邊界呢?因為沒有實際的用途。在邊界的要求之後,內部邊界就會出現。因此,固定邊界的上限被認為是破壞的邊界。雖然站在村莊的田地上,在無村莊的森林區域內也有可能被認為是固定邊界,但在無村莊的森林中,佛陀所允許的內部邊界也是不變的。 在這裡,進行行為的地方,即使站在河流的地面上,也應考慮到與河流的關係。以此為依據,河流的邊界是可以觸及的,站在河流的邊界上也不會破壞水域邊界的關係。因此,固定邊界與村莊邊界、河流邊界的關係是不適當的。 在內部邊界的情況下,河流的邊界也會被認為是固定邊界的上限。由此可見,即使在河流的邊界外,進行行為的地方也會被認為是固定邊界的。因為如果在河流的邊界內進行行為,也不會破壞行為。因此,所有的地方都應被視為與自身的依處無關的固定邊界。 在這裡,"通過遮蔽"是指挖掘木材等來阻擋水。通過「用土填滿」是指用泥土等填滿以形成堤壩。兩者都指向遮蔽的意思。「通過消滅河流」是指在河流被阻擋的情況下,下面的河流被遮蔽。被稱為「被排除的水」是指被阻擋的水。「通過提升河流」是指在河流的交匯處不適合進行行為。以此為依據,河流的邊界也是如此。 如果說「在去的路上」,則是指當時去的地方無法返回。森林邊界的數量是指世俗的無村莊的森林邊界。在那裡,指的是自然狀態下的魚類在行走的路徑上。 那個地方是指在開口等處形成的地方,而不是沒有形成的地方。鹽是指海水的流動,因而形成的邊界。
148.Sambhindantīti yattha catūhi bhikkhūhi nisīdituṃ na sakkā, tattakato paṭṭhāya yāva kesaggamattampi antosīmāya karonto sambhindati. Catunnaṃ bhikkhūnaṃ pahonakato paṭṭhāya yāva sakalampi anto karonto ajjhottharantīti veditabbaṃ. Saṃsaṭṭhaviṭapāti aññamaññaṃ sibbitvā ṭhitamahāsākhamūlā, etena aññamaññassa accāsannataṃ dīpeti. Sākhāya sākhaṃ phusantā hi dūraṭṭhāpi siyyuṃ, tato ekaṃsato sambhedalakkhaṇaṃ dassitaṃ na siyāti taṃ dassetuṃ viṭapaggahaṇaṃ kataṃ. Evañhi bhikkhūnaṃ nisīdituṃ appahonakaṭṭhānaṃ attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihāraṃ karonto sīmāya sīmaṃ sambhindati nāma, na tato paranti dassitameva hoti. Baddhā hotīti porāṇakavihārasīmaṃ sandhāya vuttaṃ. Ambanti aparena samayena purāṇavihāraparikkhepādīnaṃ vinaṭṭhattā ajānantānaṃ taṃ purāṇasīmāya nimittabhūtaṃ ambaṃ. Attano sīmāya antosīmaṭṭhaṃ karitvā purāṇavihārasīmaṭṭhaṃ jambuṃ kittetvā ambajambūnaṃ antare yaṃ ṭhānaṃ, taṃ attano sīmāya pavesetvā bandhantīti attho. Ettha ca purāṇasīmāya nimittabhūtassa gāmaṭṭhassa ambarukkhassa antosīmaṭṭhāya jambuyā saha saṃsaṭṭhaviṭapattepi sīmāya bandhanakāle vipatti vā pacchā gāmasīmāya saha sambhedo vā kammavipatti vā na hotīti mukhatova vuttanti veditabbaṃ.
Padesanti saṅghassa nisīdanappahonakappadesaṃ. 『『Sīmantarikaṃ ṭhapetvā』』tiādinā sambhedajjhottharaṇaṃ akatvā baddhasīmāhi aññamaññaṃ phusāpetvā abyavadhānena baddhāpi sīmā asīmā evāti dasseti. Tasmā ekadvaṅgulamattāpi sīmantarikā vaṭṭati eva. Sā pana dubbodhāti aṭṭhakathāsu caturaṅgulādikā vuttāti daṭṭhabbaṃ. Dvinnaṃ sīmānanti dvinnaṃ baddhasīmānaṃ. Nimittaṃ hotīti nimittassa sīmato bāhirattā bandhanakāle tāva sambhedadoso natthīti adhippāyo . Na kevalañca nimittakattā eva saṅkaraṃ karoti , atha kho sīmantarikāya ṭhito aññopi rukkho karoti eva. Tasmā appamattikāya sīmantarikāya vaḍḍhanakā rukkhādayo na vaṭṭanti eva. Ettha ca upari dissamānakhandhasākhādipavese eva saṅkaradosassa sabbattha dassitattā adissamānānaṃ mūlānaṃ pavesepi bhūmigatikattā doso natthīti sijjhati. Sace pana mūlānipi dissamānāneva pavisanti, saṅkarova. Pabbatapāsāṇā pana dissamānāpi bhūmigatikā eva. Yadi pana bandhanakāle eva eko thūlarukkho ubhayampi sīmaṃ āhacca tiṭṭhati, pacchā baddhā asīmā hotīti daṭṭhabbaṃ.
Sīmāsaṅkaranti sīmāsambhedaṃ. Yaṃ pana sāratthadīpaniyaṃ vuttaṃ 『『sīmāsaṅkaraṃ karotīti vaḍḍhitvā sīmappadesaṃ paviṭṭhe dvinnaṃ sīmānaṃ gataṭṭhānassa duviññeyyattā vutta』』nti (sārattha. ṭī. mahāvagga
「當有四位比丘無法坐下時,從那時起,直到頭髮的一部分,進行內部邊界的劃定便會破壞邊界。從四位比丘的離開開始,直到完全劃定內部邊界時,應該理解為是破壞的狀態。以「交錯的樹幹」作為比喻,意指相互交織在一起的樹根,這樣顯示了彼此的接近。當樹枝觸碰到樹枝時,即使在遠處,也可能會被認為是相互的,因此不可能顯示出一個明確的破壞特徵,因此通過抓住樹幹來顯示這一點。 正因為如此,比丘們在有限的坐位上,因其自身的邊界而劃定內部邊界,進行舊的修道院的修建,便稱為破壞邊界,而不是向外延伸,顯然是這樣。所說的「被固定」是指舊修道院的邊界。後來因為舊修道院的設施等被毀壞,未曾察覺的比丘們便將其視為舊邊界的標誌。通過自身的邊界劃定內部邊界,稱為「在舊修道院邊界之間」,而將其視為自身的邊界進行劃定。 在這裡,舊邊界的標誌與村莊的邊界相連,若在樹木的交錯中進行行為,便不會與村莊的邊界混淆。應當理解,在固定邊界的情況下,若在村莊邊界的內部進行行為,便不至於與村莊的邊界混淆。 「地方」是指僧團的坐位。通過「設定邊界」可以理解為在未造成破壞的情況下,固定邊界之間的相互觸碰,顯示出它們是無邊界的。因此,即使是僅有一兩指的邊界也是有效的。雖然在註釋中提到四指等的邊界,但應當理解為是兩條固定邊界。 「標誌」是指在邊界之外的標誌,在劃定邊界時,破壞的過失並不存在。這不僅是因為標誌的存在而造成混淆,實際上,若在邊界的外部存在其他樹木,也會造成混淆。因此,微小的邊界的擴充套件不適用于樹木等。 在這裡,若根部可見,且樹枝等也可見,便沒有混淆的過失。若根部可見,便會造成混淆。山石即使可見,也在地面之下。若在劃定邊界時,有一棵粗大的樹木靠近邊界,之後便被視為無邊界的狀態。 「邊界混淆」指的是邊界的破壞。正如在《大意》中所說:「若造成邊界混淆,則在邊界的地方,兩個邊界的地點會有二重的混淆。」
3.148), taṃ na yuttaṃ gāmasīmāyapi saha saṅkaraṃ karotīti vattabbato. Tatthāpi hi nimitte vaḍḍhite gāmasīmābaddhasīmānaṃ gataṭṭhānaṃ dubbiññeyyameva hoti, tattha pana avatvā dvinnaṃ baddhasīmānameva saṅkarassa vuttattā yathāvuttasambaddhadosova saṅkara-saddena vuttoti gahetabbaṃ. Pāḷiyaṃ pana nidānavasena 『『yesaṃ, bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammika』』ntiādinā (mahāva. 148) pacchā sammatāya asīmatte vuttepi dvīsu gāmasīmāsu ṭhatvā dvīhi saṅghehi sambhedaṃ vā ajjhottharaṇaṃ vā katvā sīmantarikaṃ aṭṭhapetvā vā rukkhapārohādisambandhaṃ aviyojetvā vā ekasmiṃ khaṇe kammavācāniṭṭhāpanavasena ekato sammatānaṃ dvinnaṃ sīmānampi asīmatā pakāsitāti veditabbaṃ.
Gāmasīmādikathāvaṇṇanā niṭṭhitā.
Uposathabhedādikathāvaṇṇanā
149.Adhammena vagganti ettha ekasīmāya catūsu bhikkhūsu vijjamānesu pātimokkhuddesova anuññāto, tīsu, dvīsu ca pārisuddhiuposathova. Idha pana tathā akatattā 『『adhammenā』』ti vuttaṃ. Yasmā pana chandapārisuddhi saṅghe eva āgacchati, na gaṇe, na puggale, tasmā 『『vagga』』nti vuttanti.
Sace pana dve saṅghā ekasīmāya aññamaññaṃ chandaṃ āharitvā ekasmiṃ khaṇe visuṃ saṅghakammaṃ karonti, ettha kathanti? Keci panetaṃ vaṭṭatīti vadanti, taṃ na gahetabbaṃ vaggakammattā . Kammaṃ karontānañhi chandapārisuddhi aññattha na gacchati tathā vacanābhāvā, visuṃ visuṃ kammakaraṇatthameva sīmāya anuññātattā cāti gahetabbaṃ. Vihārasīmāyaṃ pana saṅghe vijjamānepi kenaci paccayena khandhasīmāyaṃ tīsu, dvīsu vā pārisuddhiuposathaṃ karontesu kammaṃ dhammena samaggameva bhinnasīmaṭṭhattāti daṭṭhabbaṃ.
Uposathabhedādikathāvaṇṇanā niṭṭhitā.
Pātimokkhuddesakathāvaṇṇanā
150.Evametaṃ dhārayāmīti. Sutā kho panāyasmantehīti ettha 『『evametaṃ dhārayāmī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidānaṃ, sutā kho panāyasmantehi cattāro pārājikā dhammā』』tiādinā vattabbaṃ. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. nidānavaṇṇanā) evameva vuttaṃ. Sutenāti sutapadena.
Savarabhayanti vanacarakabhayaṃ. Tenāha 『『aṭavimanussabhaya』』nti. Nidānuddese aniṭṭhite pātimokkhaṃ niddiṭṭhaṃ nāma na hotīti āha 『『dutiyādīsu uddesesū』』tiādi. Tīhipi vidhīhīti osāraṇakathanasarabhaññehi. Ettha ca atthaṃ bhaṇitukāmatāya vā bhaṇāpetukāmatāya vā suttassa osāraṇaṃ osāraṇaṃ nāma. Tasseva atthappakāsanā kathanaṃ nāma. Kevalaṃ pāṭhasseva sarena bhaṇanaṃ sarabhaññaṃ nāma. Sajjhāyaṃ adhiṭṭhahitvāti 『『sajjhāyaṃ karomī』』ti cittaṃ uppādetvā. Osāretvā pana kathentenāti sayameva pāṭhaṃ vatvā pacchā atthaṃ kathentena.
Pātimokkhuddesakathāvaṇṇanā niṭṭhitā.
Adhammakammapaṭikkosanādikathāvaṇṇanā
155.Navavidhanti saṅghagaṇapuggalesu tayo, suttuddesapārisuddhiadhiṭṭhānavasena tayo, cātuddasīpannarasīsāmaggīvasena tayoti navavidhaṃ. Catubbidhanti adhammenavaggādi catubbidhaṃ. Duvidhanti bhikkhubhikkhunipātimokkhavasena duvidhaṃ pātimokkhaṃ. Navavidhanti bhikkhūnaṃ pañca, bhikkhunīnaṃ cattāroti navavidhaṃ pātimokkhuddesaṃ.
Adhammakammapaṭikkosanādikathāvaṇṇanā niṭṭhitā.
Pakkhagaṇanādiuggahaṇānujānanakathādivaṇṇanā
156.Katimīti tithi-saddāpekkhaṃ itthiliṅgaṃ daṭṭhabbaṃ.
這並不合理,因為它與村莊邊界相混淆。因此,在那裡,因標誌的存在,村莊邊界和固定邊界的去處是難以辨認的,而在這裡提到的兩個固定邊界的混淆是指它們的相互關係。根據巴利文中所述,「若有比丘們的邊界在後被確認,則他們的行為是不正當的」,即使在後被確認的情況下,若兩處村莊邊界存在,若在兩個僧團之間進行破壞或干擾,除去邊界外的樹木關係,也會被視為在同一時刻的行為。 村莊邊界的討論已結束。 關於齋戒的分類討論 「因不正當的行為而分裂」是指在一條邊界上有四位比丘存在時,只有在戒律的宣告下,才能被允許,三處或兩處的清凈齋戒也是如此。在這裡,由於未曾施行,因此說「因不正當的行為」。因為慾望的清凈只會在僧團中出現,而不會在群體或個人中,因此稱為「分裂」。 如果有兩個僧團在同一條邊界上相互爭執並在同一時刻進行各自的僧團事務,這裡又怎麼說呢?有人說這不成立,但這並不被接受,因其屬於分裂的行為。因為在進行行為的比丘們,慾望的清凈並不會在其他地方出現,因此應當理解為在邊界的允許下進行行為。在修道院的邊界中,即使在僧團存在的情況下,若有任何原因導致在固定邊界上進行三處或兩處的清凈齋戒行為,應當被視為是合法的。 關於齋戒的分類討論已結束。 關於戒律的宣告討論 「如此我將維護」。在這裡,因提到「如此我將維護」,應當說「確實,尊者,已被提及,因有四條根本戒律」。在《大綱註釋》中也有類似的說法。通過「聽聞」之詞。 「因恐懼而生」,是指因森林中的恐懼。因此說「森林中的人恐懼」。在因果的描述中,若未曾提及,便不會被稱為「第二」等等。三條法則是指以此為基礎的描述。這裡提到的是爲了解釋而進行的陳述。其意義是闡明其內容的描述。僅僅是通過文字的內容進行的說明。 「在思考後決定」,則是指「我將進行思考」。在此,自己先說出文字的內容,然後再進行解釋。 關於戒律的宣告討論已結束。 關於不正當行為的反對等討論 「九種」是指在僧團和個人中,三條,因經文的清凈而致,三條,因十四條的合併而致,總共是九種。四種是指因不正當的行為而分裂等四種。兩種是指因比丘和比丘尼的戒律而致的兩種戒律。九種是指比丘的五種,比丘尼的四種,即為九種戒律的宣告。 關於不正當行為的反對等討論已結束。 關於群體的分類和相關知識的討論 「多少」應視為與日期相關的詞語。
163.Utuvasseyevāti hemantagimhesuyeva.
164.Viññāpetīti ettha manasā cintetvā kāyavikārakaraṇameva viññāpananti daṭṭhabbaṃ. Pāḷiyaṃ aññassa dātabbā pārisuddhīti pārisuddhidāyakena puna aññassa bhikkhuno santike dātabbā. 『『Bhūtaṃyeva vā sāmaṇerabhāvaṃ ārocetī』』ti vuttattā ūnavīsativassakāle upasampannassa, antimavatthuajjhāpannasikkhāpaccakkhātādīnaṃ vā yāva bhikkhupaṭiññā vattati, tāva tehi āhaṭāpi chandapārisuddhi āgacchati. Yadā pana te attano sāmaṇerādibhāvaṃ paṭijānanti, tato paṭṭhāyeva nāgacchatīti dassitanti daṭṭhabbaṃ. Pāḷiyampi hi 『『dinnāya pārisuddhiyā saṅghappatto vibbhamati…pe… paṇḍako paṭijānāti. Tiracchānagato paṭijānāti. Ubhatobyañjanako paṭijānāti, āhaṭā hoti pārisuddhī』』ti vuttattā paṇḍakādīnampi bhikkhupaṭiññāya vattamānakālesu chandapārisuddhiyā āgamanaṃ siddhameva. Tenāha 『『esa nayo sabbatthā』』ti. Ummattakakhittacittavedanāṭṭānaṃ pana pakatattā antarāmagge ummattakādibhāve paṭiññātepi tesaṃ saṅghappattamatteneva chandādi āgacchatīti daṭṭhabbaṃ.
『『Bhikkhūnaṃ hatthapāsa』』nti iminā gaṇapuggalesu chandapārisuddhiyā anāgamanaṃ dasseti. 『『Saṅghappatto』』ti hi pāḷiyaṃ vuttaṃ. Biḷālasaṅkhalikapārisuddhīti biḷālagīvāya bandhanasaṅkhalikasadisā pārisuddhi nāma, yathā saṅkhalikā biḷāle āgacchante eva āgacchati, na anāgacchante tappaṭibaddhattā, evamayaṃ pārisuddhipīti attho. Atha vā yathā saṅkhalikāya paṭhamavalayaṃ dutiyavalayaṃ pāpuṇāti, na tatiyavalayaṃ, evamayampīti adhippāyo. Upalakkhaṇamattañcettha biḷāla-ggahaṇaṃ daṭṭhabbaṃ.
Pakkhagaṇanādiuggahaṇānujānanakathādivaṇṇanā niṭṭhitā.
Chandadānakathādivaṇṇanā
- Pāḷiyaṃ 『『santi saṅghassa karaṇīyānī』』ti vattabbe vacanavipallāsena 『『karaṇīya』』nti vuttaṃ.
167.『『Tassa sammutidānakiccaṃ natthī』』ti idaṃ pāḷiyaṃ ekadā sarantasseva sammutidānassa vuttattā ekadā asarantassa sammutiabhāvepi tassa anāgamanaṃ vaggakammāya na hotīti vuttaṃ. Keci pana 『『sopi hatthapāseva ānetabbo』』ti vadanti, taṃ na gahetabbaṃ.
- Saṅghasannipātato paṭhamaṃ kātabbaṃ pubbakaraṇaṃ. Saṅghasannipāte kātabbaṃ pubbakiccanti daṭṭhabbaṃ. Pāḷiyaṃ no ce adhiṭṭhaheyya, āpatti dukkaṭassāti ettha asañcicca asatiyā anāpatti. Yathā cettha, evaṃ uparipi. Yattha pana acittakāpatti atthi, tattha vakkhāma.
169.『『Paññattaṃ hotī』』ti iminā 『『na sāpattikena uposatho kātabbo』』ti visuṃ paṭikkhepābhāvepi yathāvuttasuttasāmatthiyato paññattamevāti dasseti. Iminā eva nayena –
『『Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā』』ti (cūḷava. 386; a. ni.
「如同在冬季的寒冷中」,意指在寒冷的季節中。 「被意識到」應理解為是通過心中思考而進行身體的行為。根據巴利文,應當在其他比丘的面前給予他人清凈的供養。「確實是這樣的,或許是爲了說明作為小沙彌的身份」,因此在二十歲時被承認,直到最後的教義和修行被親自見證等,直到比丘的承認都有效。因此在他們自我承認沙彌身份時,便不再繼續前行。巴利文中也提到「因給予清凈而被接受……等……小沙彌承認,動物也承認,雙性人也承認,因此他們被認為是清凈的」,因此在小沙彌等被承認的情況下,清凈的行為是成立的。因此說「這就是所有的方式」。 對於精神錯亂、精神病患者等,因其本性在中間的情況下,即使承認他們的精神狀態,清凈等也僅在被接受的情況下才成立。 「比丘們的手掌」是指在群體中,因清凈的行為而不再繼續。根據巴利文的解釋,「被接受于僧團」是指。比喻為「如同貓的束縛」,即如同貓被束縛的狀態,意指其束縛的性質。就像束縛的貓在被束縛時會到達,而在不被束縛時則無法到達,因此這就是清凈的性質。或者說,束縛的貓在第一圈到達第二圈,而不再到第三圈,這就是它的含義。在這裡,提到的捕貓是指對貓的抓捕。 關於群體的分類和相關知識的討論已結束。 關於供養的討論 在巴利文中提到「僧團的所需之事」,在此處因為詞語的顛倒而被稱為「所需之事」。 「他沒有供養的責任」,這是因為在某個時候提到供養的責任,因此在某個時候未曾供養的情況下,他的行為並不屬於分裂的行為。有人說「他應當被帶到手掌上」,但這並不成立。 在僧團的聚集中,首先應當進行的工作。應當在僧團聚集時進行的工作應當被理解為。巴利文中提到「如果他沒有決定,便會犯下輕罪」,在此處並不涉及無罪。就像在這裡一樣,其他地方也是如此。在沒有顏色的情況下的過失,將在後面討論。 「應當被規定」,意指「不應當在不潔的僧眾中進行供養」,即使在沒有相互排斥的情況下,也應當如所述的經文所示。依此類推—— 「這是一個地方,僧人們,若如來在不潔的僧眾中進行供養,則應宣告戒律」。
8.20; udā. 45) –
Ādisuttanayato ca alajjīhipi saddhiṃ uposathakaraṇampi paṭikkhittameva alajjiniggahatthattā sabbasikkhāpadānanti daṭṭhabbaṃ. 『『Pārisuddhidānapaññāpanenā』』ti iminā sāpattikena pārisuddhipi na dātabbāti dīpitaṃ hoti. Ubhopi dukkaṭanti ettha sabhāgāpattibhāvaṃ ajānitvā kevalaṃ āpattināmeneva desentassa paṭiggaṇhantassa acittakameva dukkaṭaṃ hotīti vadanti . Yathā saṅgho sabhāgāpattiṃ āpanno ñattiṃ ṭhapetvā uposathaṃ kātuṃ labhati, evaṃ tayopi 『『suṇantu me, āyasmantā, ime bhikkhū sabhāgaṃ āpattiṃ āpannā』』tiādinā vuttanayānusāreneva gaṇañattiṃ ṭhapetvā dvīhi aññamaññaṃ ārocetvā uposathaṃ kātuṃ vaṭṭati. Ekena pana sāpattikena dūraṃ gantvāpi paṭikātumeva vaṭṭati, asampāpuṇantena 『『bhikkhuṃ labhitvā paṭikarissāmī』』ti uposatho kātabbo, paṭikaritvā ca puna uposatho kattabbo.
Chandadānakathādivaṇṇanā niṭṭhitā.
Anāpattipannarasakādikathāvaṇṇanā
172.Kenaci 63 karaṇīyena gantvāti sīmāparicchedato bahibhūtaṃ gāmaṃ vā araññaṃ vā gantvāti attho. Eteneva uposathañattiyā ṭhapanakāle samaggā eva te ñattiṃ ṭhapesunti siddhaṃ. Teneva pāḷiyaṃ 『『uddiṭṭhaṃ suuddiṭṭha』』nti sabbapannarasakesupi vuttaṃ. Vaggā samaggasaññinotiādi pana ñattiyā niṭṭhitāya 『『kiṃ saṅghassa pubbakicca』』ntiādīnaṃ (mahāva. 134) vacanakkhaṇe bahigatānaṃ bhikkhūnaṃ sīmāya paviṭṭhattā bhikkhū tasmiṃ khaṇe vaggā hontīti vuttaṃ. Tenāha 『『tesaṃ sīmaṃ okkantattā vaggā』』tiādi, etena pārājikuddesādikkhaṇepi vaggasaññīnaṃ uddisantānaṃ āpatti eva, ñattiyā pana pubbe niṭṭhitattā kammakopo natthīti dassitameva hoti. Evaṃ uparipi sabbavāresu adhippāyo veditabbo.
Ettha ca pāḷiyaṃ 『『sabbāya vuṭṭhitāya…pe… tesaṃ santike pārisuddhi ārocetabbā』』ti (mahāva. 174) vuttattā bahisīmāgatāya parisāya tesu yassa kassaci santike anadhiṭṭhitehi pārisuddhiṃ ārocetuṃ vaṭṭatīti vadanti.
Anāpattipannarasakādikathāvaṇṇanā niṭṭhitā.
Liṅgādidassanakathādivaṇṇanā
-
Aññātakaṃ nāma adiṭṭhapubbanti āha 『『aññesaṃ santaka』』nti. Aññesanti attanā adiṭṭhapubbānaṃ. Nānāsaṃvāsakabhāvanti laddhinānāsaṃvāsakabhāvaṃ.
-
Pāḷiyaṃ abhivitaranti samānasaṃvāsakābhāvaṃ nicchinanti.
181.Uposathakārakāti saṅghuposathakārakā. Teneva 『『aññatra saṅghenā』』ti vuttaṃ. Saṅghuposathaṭṭhānato hi gacchantena attacatuttheneva gantabbaṃ, tiṇṇaṃ bhikkhūnaṃ nisinnaṭṭhānato pana gacchantena ekena bhikkhunāpi saha gantumpi vaṭṭati. Pāḷiyaṃ 『『abhikkhuko āvāso』』ti idaṃ nidassanamattaṃ, saṅghuposathaṭṭhānato gaṇapuggalehi sabhikkhukopi āvāso na gantabbo 『『aññatra saṅghenā』』ti vuttattāti vadanti. Uposathaṃ karontīti saṅghuposathaṃ vā gaṇuposathaṃ vā. 『『Tassa santika』』nti idaṃ gaṇuposathaṭṭhānato gacchantaṃ sandhāya vuttaṃ, aññathā 『『sabbantimena paricchedena attacatutthena vā』』ti vacanena virujjhanato. Āraññakenāti ekacārinā. Uposathantarāyoti attano uposathantarāyo.
- Pāḷiyaṃ bhikkhuniyā nisinnaparisāyātiādīsu bhikkhuniyātiādi karaṇatthe sāmivacanaṃ.
Liṅgādidassanakathādivaṇṇanā niṭṭhitā.
Uposathakkhandhakavaṇṇanānayo niṭṭhito.
- Vassūpanāyikakkhandhako
Vassūpanāyikaanujānanakathādivaṇṇanā
8.20; udā. 45) – 應當理解為「因不羞恥而拒絕進行齋戒」,因其羞恥的性質而被認為是所有戒律的拒絕。「因給予清凈而被接受」,因此應當理解為在不潔的情況下不應給予。這裡的「兩個都是輕罪」是指在不知道其共同責任的情況下,單憑輕罪的名稱被接受。就像僧團在承擔共同責任的情況下,能夠進行齋戒一樣,這三位比丘也應當在「請聽我說,尊者們,這些比丘承擔了共同責任」等所述的情況下,承擔責任並相互通知以進行齋戒。即使只有一個輕罪也應當被接受,若未能達到則應當說「我會帶著比丘來進行齋戒」,在被接受后再進行齋戒。 關於供養的討論已結束。 關於不受罰的十五種情況等的討論 「因某種行為而去」是指爲了劃定邊界而前往村莊或森林。通過這種方式,在齋戒的規定中,所有的責任都應當被共同承擔。因此在巴利文中提到「被提及的清凈」也是如此。關於責任的共同承擔等的說法,若在外出時,因比丘們在邊界內而被接受,因此在那個時刻比丘們是共同的。因此說「因他們進入邊界而成為共同的」,因此在有關輕罪的規定中,因事先已完成的責任而不再存在過失。依此類推,在所有的情況下應當如此理解。 在此,巴利文中提到「所有的責任……等……在他們面前應當被告知」,因此在外出時,若在某人的面前未曾被告知,則應當說這也是可以的。 關於不受罰的十五種情況等的討論已結束。 關於性別等的討論 「被稱為他者」是指「在他人面前」。「他者」是指自己未曾見過的。不同的聚集狀態是指不同的聚集狀態。 巴利文中提到「被分配」,是指共同聚集的狀態被確認。 「進行齋戒」是指僧團進行的齋戒。因此說「除非與僧團一起」,這是因為從僧團的齋戒場所出發時,只有在自己獨自前往的情況下,三位比丘的坐位也可以一起前往。在巴利文中提到「常駐的住所」,這是爲了說明,因僧團的齋戒場所而不應被接受。進行齋戒是指僧團的齋戒或群體的齋戒。「在他面前」是指從群體的齋戒場所出發,若不然則與「在所有方面的限制或獨立的情況下」相違背。對於獨行者而言,是指獨自行動。齋戒的障礙是指自身的齋戒障礙。 巴利文中提到「比丘的坐位」等等,指的是在比丘的情況下進行的行為。 關於性別等的討論已結束。 關於齋戒的章節討論已結束。 雨季的安排章節 關於雨季安排的相關知識的討論
- Vassūpanāyikakkhandhake aparasmiṃ divaseti dutiye pāṭipadadivase.
185.Aññattha aruṇaṃ uṭṭhāpanena vāti sāpekkhassa akaraṇīyena gantvā aññattha aruṇaṃ uṭṭhāpanena vā. Parihānīti guṇaparihāni.
- Pāḷiyaṃ sattāhaṃ sannivatto kātabboti sakalaṃ sattāhaṃ bahi eva avītināmetvā sattāhapariyosānabhūtaṃ aruṇuṭṭhānakālaṃ puna vihāreva sambandhavasena sattāhaṃ vihāre sannivattaṃ kātabbaṃ. Sattāhapariyosānakālo hi idha sattāha-saddena vutto, tadapekkhāya ca 『『sannivatto』』ti pulliṅgena vuttaṃ. Tīṇi parihīnānīti bhikkhunīnaṃ vaccakuṭiādīnaṃ paṭikkhittattā parihīnāni.
189.Na palujjatīti aññesaṃ appaguṇattā, mama ca maraṇena na vinassati.
Vassūpanāyikaanujānanakathādivaṇṇanā niṭṭhitā.
Pahiteyevaanujānanakathāvaṇṇanā
199.Bhikkhūhi saddhiṃ vasanakapurisoti anaññagatikoti dasseti. Gantabbanti saṅghakaraṇīyena appahitepi gantabbaṃ. Ettha ca anupāsakehipi sāsanabhāvaṃ ñātukāmehi pahite tesaṃ pasādavaḍḍhiṃ sampassantehipi sattāhakaraṇīyena gantuṃ vaṭṭatīti gahetabbaṃ.
Ratticchedavinicchayoti sattāhakaraṇīyena gantvā bahiddhā aruṇuṭṭhāpanasaṅkhātassa ratticchedassa vinicchayo. Gantuṃ vaṭṭatīti antoupacārasīmāyaṃ ṭhiteneva sattāhakaraṇīyanimittaṃ sallakkhetvā iminā nimittena gantvā 『『antosattāhe āgacchissāmī』』ti ābhogaṃ katvā gantuṃ vaṭṭati. Purimakkhaṇe ābhogaṃ katvā gamanakkhaṇe vissaritvā gatepi doso natthi 『『sakaraṇīyo pakkamatī』』ti (mahāva. 207) vuttattā. Sabbathā pana ābhogaṃ akatvā gatassa vassacchedoti vadanti. Yo pana sattāhakaraṇīyanimittābhāvepi 『『sattāhabbhantare āgamissāmī』』ti ābhogaṃ katvā gantvā sattāhabbhantare āgacchati, tassa āpattiyeva, vassacchedo natthi sattāhassa sannivattattāti vadanti. Vīmaṃsitvā gahetabbaṃ. Bhaṇḍakanti cīvarabhaṇḍaṃ. Sampāpuṇituṃ na sakkoti, vaṭṭatīti tadaheva āgamane saussāhattā vassacchedo vā āpatti vā na hotīti adhippāyo. Ācariyanti agilānampi nissayācariyañca dhammācariyañca, pageva upasampadācariyaupajjhāyesu. Vadati, vaṭṭatīti sattāhātikkame āpattiabhāvaṃ sandhāya vuttaṃ, vassacchedo pana hoti eva.
Pahiteyevaanujānanakathāvaṇṇanā niṭṭhitā.
Antarāyeanāpattivassacchedakathāvaṇṇanā
- Pāḷiyaṃ gaṇhiṃsūti gahetvā khādiṃsu. Paripātiṃsūti palāpesuṃ, anubandhiṃsūti attho.
在《雨季安排》章節中,"在另一天"指的是第二天的初一日。 "在其他地方通過啓發黎明",是指通過不應該做的事情而去其他地方啓發黎明。"損失"是指品德的損失。 在巴利文中提到"應當在寺院中住七天",是指整個七天都不離開寺院,直到黎明時間的結束,再次與寺院有關聯地住七天。這裡提到的"七天"是指結束的時間,因此用男性形式"sannivatto"。"三種損失"是指因為比丘尼的廁所等被拒絕而產生的損失。 "不會破壞"是指由於他人的無能而不會毀壞,也不會因我的死亡而消失。 關於雨季安排的相關知識的討論已結束。 關於被派遣的討論 "與比丘一起住"是指沒有其他去處。"應當前往"是指即使未被派遣也應當前往僧團的事務。在這裡,即使是未成為沙彌的人,若渴望瞭解教法,也應當通過被派遣而增長信心而前往。 "對於夜晚的劃分的判斷",是指通過被派遣前往而對於黎明時的夜晚劃分的判斷。"應當前往"是指在內院的邊界內,觀察與七天事務相關的標誌后,以此標誌前往,決定"在七天內返回"。即使在前一時刻做出決定后忘記而前往,也沒有過失,因為說"被派遣者離開"。但完全不做決定而前往的,則是雨季的結束。而有人說,即使沒有七天事務的標誌,也做出"在七天內返回"的決定而前往,在七天內返回,則沒有過失,但仍然是雨季的結束。應當仔細考慮。"衣物"是指衣服等。"無法達到",是指當天返回的熱切,因此沒有雨季的結束或過失。"導師"指的是即使沒有生病的,也包括依止導師和法師,更不用說受戒導師和和尚。"說,是可以的"是指在七天過後沒有過失,但仍然是雨季的結束。 關於被派遣的討論已結束。 關於障礙和無過失的雨季結束的討論 在巴利文中提到"他們拿取",意指拿取並食用。"他們破壞",意指他們逃走,"他們追趕"。
201.Sattāhavārena aruṇo uṭṭhāpetabboti ettha chadivasāni bahiddhā vītināmetvā sattame divase purāruṇā eva antoupacārasīmāya pavisitvā aruṇaṃ uṭṭhāpetvā punadivase sattāhaṃ adhiṭṭhāya gantabbanti adhippāyo. Keci pana 『『sattame divase āgantvā aruṇaṃ anuṭṭhāpetvā tadaheva divasabhāgepi gantuṃ vaṭṭatī』』ti vadanti, taṃ na gahetabbaṃ 『『aruṇo uṭṭhāpetabbo』』ti vuttattā. Sattame divase tattha aruṇuṭṭhāpanameva hi sandhāya pāḷiyampi 『『sattāhaṃ sannivatto kātabbo』』ti vuttaṃ. Aruṇaṃ anuṭṭhāpetvā gacchanto anto appavisitvā bahiddhāva sattāhaṃ vītināmentena samucchinnavasso eva bhavissati aruṇassa bahi eva uṭṭhāpitattā. Itarathā 『『aruṇo uṭṭhāpetabbo』』ti vacanaṃ niratthakaṃ siyā 『『sattāhavārena antovihāre pavisitvā aruṇaṃ anuṭṭhāpetvāpi gantabba』』nti vattabbato. Aññesu ca ṭhānesu aruṇuṭṭhāpanameva vuccati. Vakkhati hi cīvarakkhandhake 『『ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpetī』』ti (mahāva. aṭṭha. 364).
Athāpi yaṃ te vadeyyuṃ 『『sattame divase yadā kadāci paviṭṭhena taṃdivasanissito atītaaruṇo uṭṭhāpito nāma hotīti imamatthaṃ sandhāya aṭṭhakathāyaṃ vutta』』nti, taṃ saddagatiyāpi na sameti. Na hi uṭṭhite aruṇe pacchā paviṭṭho tassa payojako uṭṭhāpako bhavitumarahati. Yadi bhaveyya, vassaṃ upagantvā panassa aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkantassāpīti ettha 『『aruṇaṃ anuṭṭhāpetvā』』ti vacanaṃ virujjheyya, tenapi taṃdivasasannissitassa aruṇassa uṭṭhāpitattā. Āraññakassāpi hi bhikkhuno sāyanhasamaye aṅgayuttaṃ araññaṭṭhānaṃ gantvā tadā eva nivattantassa aruṇo uṭṭhāpito dhutaṅgañca visodhitaṃ siyā, na cetaṃ yuttaṃ aruṇuggamanakāle eva aruṇuṭṭhāpanassa vuttattā. Vuttañhi 『『kālasseva pana nikkhamitvā aṅgayutte ṭhāne aruṇaṃ uṭṭhāpetabbaṃ. Sace aruṇuṭṭhānavelāyaṃ tesaṃ ābādho vaḍḍhati, tesaṃ eva kiccaṃ kātabbaṃ, na dhutaṅgavisuddhikena bhavitabba』』nti (visuddhi.
在這裡,"每七天啓發黎明"的意思是,前六天在外度過後,第七天清晨進入內院的邊界,啓發黎明,然後再次決定七天後前往。有人說"在第七天返回后不啓發黎明,當天也可以前往",但這是不可接受的,因為說"應當啓發黎明"。在第七天啓發黎明正是巴利文中提到"應當在寺院中住七天"的意思。若不啓發黎明而前往,在外度過七天,則將被視為雨季的結束,因為黎明是在外啓發的。否則,"應當啓發黎明"的說法將毫無意義,因為"進入寺院住七天後也可以啓發黎明並前往"。在其他地方也提到啓發黎明。在《衣服品》中將說"住在一處寺院,每七天啓發黎明前往另一處"。 即使他們說"在第七天,有時進入后,由於當天的關係,已經啓發過黎明了",這在語義上也不成立。因為在黎明啓發后,後來進入的人不應該被視為啓發者。如果是這樣,即使在雨季前往後不啓發黎明就當天前往七天事務,這裡提到"不啓發黎明"的說法也會矛盾,因為當天的黎明已經被啓發了。即使是獨居林中的比丘,在傍晚時分前往適合的林地,當時就啓發了黎明並凈化了頭陀行,這並不恰當,因為應當在黎明升起時啓發。因為說"應當在適當的時間出發,在適合的地方啓發黎明。如果在黎明啓發的時候他們生病加重,應當照顧他們,不應該
1.31). Tathā pārivāsikādīnampi aruṇaṃ anuṭṭhāpetvā vattaṃ nikkhipantānaṃ ratticchedo vutto. 『『Uggate aruṇe nikkhipitabba』』nti (cūḷava. 97) hi vuttaṃ. Sahaseyyasikkhāpadepi anupasampannehi saha nivutthabhāvaparimocanatthaṃ 『『purāruṇā nikkhamitvā』』tiādi vuttaṃ. Evaṃ cīvaravippavāsādīsu ca sabbattha rattipariyosāne āgāmiaruṇavaseneva aruṇuṭṭhāpanaṃ dassitaṃ, na atītāruṇavasena. Tasmā vuttanayenevettha aruṇuṭṭhāpanaṃ veditabbaṃ aññathā vassacchedattā.
Yaṃ pana vassaṃ upagatassa tadaheva aruṇaṃ anuṭṭhāpetvā sakaraṇīyassa pakkamanavacanaṃ, taṃ vassaṃ upagatakālato paṭṭhāya yadā kadāci nimitte sati gamanassa anuññātattā yuttaṃ, na pana sattāhavārena gatassa aruṇaṃ anuṭṭhāpetvā tadaheva gamanaṃ 『『aruṇo uṭṭhāpetabbo』』ti vuttattā eva. Yathā vā 『『sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati, āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyyā』』tiādinā (mahāva. 207) pacchimasattāhe anāgamane anuññātepi aññasattāhesu na vaṭṭati. Evaṃ paṭhamasattāhe aruṇaṃ anuṭṭhāpetvā gamane anuññātepi tato paresu sattāhesu āgatassa aruṇaṃ anuṭṭhāpetvā gamanaṃ na vaṭṭatīti niṭṭhamettha gantabbaṃ. Idha āhaṭanti vihārato bahi āgataṭṭhāne ānītaṃ.
Antarāyeanāpattivassacchedakathāvaṇṇanā niṭṭhitā.
Vajādīsu vassūpagamanakathāvaṇṇanā
203.Upagantuṃ 68 na vaṭṭatīti kuṭikādīnaṃ abhāvena 『『idha vassaṃ upemī』』ti evaṃ vacībhedaṃ katvā upagantuṃ na vaṭṭati.
- Pāḷiyaṃ pisācillikāti pisācadārakā. Pavisanadvāraṃ yojetvāti sakavāṭadvāraṃ katvā. Rukkhaṃ chinditvāti susiraṭṭhānassa uparibhāgaṃ chinditvā. Khāṇumatthaketi susirakhāṇumatthake. Ṭaṅkitamañco nāma dīghe mañcapāde vijjhitvā aṭaniyo pavesetvā kato, so heṭṭhupariyavasena paññattopi purimasadisova hoti, taṃ susāne, devatāṭhāne ca ṭhapenti. Catunnaṃ pāsāṇānaṃ upari pāsāṇaphalake attharitvā katagehampi 『『ṭaṅkitamañco』』ti vuccati.
Vajādīsuvassūpagamanakathāvaṇṇanā niṭṭhitā.
Adhammikakatikādikathāvaṇṇanā
205.Mahāvibhaṅgeti catutthapārājikavaṇṇanāyaṃ. Parato senāsanakkhandhakepi adhammikaṃ katikavattaṃ āvi bhavissati eva.
-
Yasmā nānāsīmāyaṃ dvīsu āvāsesu vassaṃ upagacchantassa 『『dutiye vasissāmī』』ti upacārato nikkhantamatte paṭhamo senāsanaggāho paṭippassambhati. Tasmā pāḷiyaṃ 『『tassa, bhikkhave, bhikkhuno purimikā ca na paññāyatī』』ti paṭhamaṃ senāsanaggāhaṃ sandhāya vuttaṃ. Dutiye senāsanaggāhe pana purimikā paññāyateva, tattheva temāsaṃ vasanto purimavassaṃvuttho eva hoti, tato vā pana dutiyadivasādīsu 『『paṭhamasenāsane vasissāmī』』ti upacārātikkame purimikāpi na paññāyatīti daṭṭhabbaṃ.
-
Pāḷiyaṃ 『『so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamatī』』ti vuttattā pavāraṇādivasepi sattāhakaraṇīyaṃ vinā gantuṃ na vaṭṭatīti veditabbaṃ. Komudiyā cātumāsiniyāti pacchima-kattikapuṇṇamāya. Sā hi tasmiṃ kāle kumudānaṃ atthitāya komudī, catunnaṃ vassikamāsānaṃ pariyosānattā cātumāsinīti ca vuccati.
Adhammikakatikādikathāvaṇṇanā niṭṭhitā.
Vassūpanāyikakkhandhakavaṇṇanānayo niṭṭhito.
- Pavāraṇākkhandhako
Aphāsuvihārakathādivaṇṇanā
1.31). 同樣,在啓發黎明時,關於夜晚的結束被提到。「在黎明升起時應被啓發」如《小品》中所述。即使是對於突發的戒律,也提到爲了解除被拒絕的狀態而「在黎明升起前離開」等等。由此可見,在衣物的離開等情況中,所有地方的夜晚結束都以即將到來的黎明為依據,而不是以過去的黎明為依據。因此在這裡提到的啓發黎明應當理解為,因為雨季的結束而不應被忽視。 至於在雨季到來時,當時啓發黎明的說法,是指在雨季開始后,若有任何情況而被允許前往,但並不是指從七天的狀態中啓發黎明而前往。就像所說的「在七天後,爲了即將到來的供養,若有必要可以前往,或者,他,尊者們,可以去那個住所,或者不去」,在最後的七天中,即使被允許前往其他地方,也不適用。因此在這裡可以得出結論,啓發黎明后前往並不適用。這裡提到「在外的地方被帶入」。 關於障礙和無過失的雨季結束的討論已結束。 關於雨季到來的討論 「不適合前往」是指因為沒有小屋等的存在,「我將在這裡度過雨季」,因此分開說是不適合前往。 在巴利文中提到「鬼女」,是指鬼的女兒。提到「通過進入門口」,是指自己開門而入。提到「砍樹」,是指砍掉脆弱的樹木的上部。提到「脆弱的根部」,是指脆弱的根部。提到「長凳」,是指在長凳的腿上打洞後放入的,底部的部分也被稱為長凳,在墓地、神靈的地方也會放置。四塊石頭上放著石板的地方稱為「長凳」。 關於雨季到來的討論已結束。 關於不法行為的討論 「在大分解」中提到第四類懺悔的討論。在其他的寢具章節中也會出現不法行為的討論。 因為在不同的邊界中,若在兩個住所中度過雨季,便會在「第二天我將住下」時,因離開而導致第一次寢具的佔有被中斷。因此在巴利文中提到「因此,尊者們,這位比丘的首次寢具佔有不被認出」,是指第一次寢具的佔有。至於第二次寢具的佔有,則首次寢具會被認出,若在那時住下,便會被認為是第一次雨季的結束,因此在第二天等情況下,若超過了首次寢具的限制,首次寢具也不被認出。 在巴利文中提到「他在七天後爲了即將到來的供養而離開」,因此應當理解為在供養等日子裡,若沒有七天的事務則不應前往。關於「在最後的十月滿月日」,這是指在最後的十月滿月日。因為在那時,蓮花的存在便被稱為「蓮花」,在四個月的結束時也被稱為「雨季」。 關於不法行為的討論已結束。 關於雨季安排的章節討論已結束。 供養章節
- Pavāraṇākkhandhake pāḷiyaṃ piṇḍāya paṭikkameyyāti piṇḍāya caritvā paṭikkameyya. Avakkārapātinti atirekapiṇḍapātaṭhapanakaṃ ekaṃ bhājanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ. Vilaṅghanaṃ ukkhipanaṃ vilaṅgho, so eva vilaṅghako, hatthehi vilaṅghako hatthavilaṅghakoti āha 『『hatthukkhepakenā』』ti. Atha vā vilaṅghakena ukkhepakena hatthenātipi attho, aññamaññaṃ saṃsibbitahatthehīti vuttaṃ hoti.
213.Sace pana vuḍḍhataro hotīti pavāraṇādāyako bhikkhu vuḍḍhataro hoti. Evañhi tena tassatthāya pavāritaṃ hotīti ettha evaṃ tena appavāritopi tassa saṅghappattimattena saṅghapavāraṇākammaṃ samaggakammameva hotīti daṭṭhabbaṃ. Tena ca bhikkhunāti pavāraṇādāyakena bhikkhunā.
234.Bahūpi samānavassā ekato pavāretuṃ labhantīti ekasmiṃ saṃvacchare laddhūpasampadatāya samānupasampannavassā sabbe ekato pavāretuṃ labhantīti attho.
- Pāḷiyaṃ micchādiṭṭhīti 『『natthi dinna』』ntiādi (dī. ni. 1.171; ma. ni. 1.445; 2.94, 95, 225; 3.91, 116, 136; saṃ. ni. 3.210; dha. sa. 1221) nayappavattā. Antaggāhikāti sassatucchedasaṅkhātassa antassa gāhikā. Yaṃ kho tvantiādīsu yaṃ pavāraṇaṃ ṭhapesi, taṃ diṭṭhena ṭhapesīti taṃ-saddaṃ ajjhāharitvā yojetabbaṃ.
239.Vatthuṃ pakāsentoti puggale parisaṅkuppattiyā nimittabhūtaṃ vatthumattaṃyeva sandhāya vuttaṃ . Yaṃ pana vatthuṃ sandhāya 『『puggalo paññāyati, na vatthū』』ti āha, na taṃ sandhāyetaṃ vuttaṃ. Yadi pana tassa bhikkhuno vasanaṭṭhāne pokkharaṇito macchaggahaṇādi disseyya, tadā 『『vatthu ca puggalo ca paññāyatī』』ti vattabbaṃ bhaveyya. Tenāha 『『purimanayeneva corehī』』tiādi. Bhikkhuno sarīre mālāgandhañca ariṭṭhagandhañca disvā evaṃ 『『vatthu ca puggalo ca paññāyatī』』ti vuttanti veditabbaṃ.
Aphāsuvihārakathādivaṇṇanā niṭṭhitā.
Bhaṇḍanakārakavatthukathāvaṇṇanā
240.Dvecātuddasikā hontīti tatiyapakkhe cātuddasiyā saddhiṃ dve cātuddasikā honti. 『『Bhaṇḍanakārakānaṃ terase vā cātuddase vā ime pannarasīpavāraṇaṃ pavāressantī』』ti iminā yathāsakaṃ uposathakaraṇadivasato paṭṭhāya bhikkhūnaṃ cātuddasīpannarasīvohāro, na candagatisiddhiyā tithiyā vasenāti dasseti. Kiñcāpi evaṃ 『『anujānāmi, bhikkhave, rājūnaṃ anuvattitu』』nti (mahāva. 186) vacanato panettha lokiyānaṃ tithiṃ anuvattantehipi attano uposathakkamena cātuddasiṃ pannarasiṃ vā, pannarasiṃ cātuddasiṃ vā karonteheva anuvattitabbaṃ, na pana soḷasamadivasaṃ vā terasamadivasaṃ vā uposathadivasaṃ karontehi. Teneva pāḷiyampi 『『dve tayo uposathe cātuddasike kātu』』nti vuttaṃ. Aññathā dvādasiyaṃ, terasiyaṃ vā uposatho kātabboti vattabbato. 『『Sakiṃ pakkhassa cātuddase, pannarase vā』』tiādivacanampi upavutthakkameneva vuttaṃ, na tithikkamenāti gahetabbaṃ.
Bhaṇḍanakārakavatthukathāvaṇṇanā niṭṭhitā.
Pavāraṇāsaṅgahakathāvaṇṇanā
241.『『Pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantī』』ti iminā pavāraṇāsaṅgahe kate antarā pakkamitukāmā saṅghaṃ sannipātāpetvā pavāretuṃ labhantīti dasseti.
Pavāraṇāsaṅgahakathāvaṇṇanā niṭṭhitā.
Pavāraṇākkhandhakavaṇṇanānayo niṭṭhito.
- Cammakkhandhako
Soṇakoḷivisakathādivaṇṇanā
在《供養》章節中的巴利文提到"應當從托缽中退下",意指托缽後退下。"放在垃圾桶中"是指放置額外的托缽。"無法承受"是指無法舉起。"舉起"稱為"舉起物",這就是"舉起者",說"用手舉起"。或者也可以理解為"用舉起物的手",意指互相纏繞的手。 如果"較長者",即供養者比丘較長者。這樣理解的話,即使未被供養,也僅憑他被接受于僧團的事實,僧團的供養行為就是合法的。"由那位比丘",即供養者比丘。 "許多具有相同年限的人一起供養",意指在同一年獲得授戒的人們都可以一起供養。 在巴利文中提到"邪見",指的是"沒有佈施"等觀點。"執取邊際"是指執取永恒和斷滅的邊際。"你所設定的供養"中的"那個"字應當與前面連線。 "顯示事物"是指僅指向作為引起對個人懷疑的根源。但是當他說"個人被認出,而不是事物"時,並非指這個。如果在那位比丘的居住處看到從池塘捕獲魚等,那時就應當說"事物和個人都被認出"。因此說"應當按照前述的方式"等。應當理解為,看到比丘身上有花環和香味時,也可以說"事物和個人都被認出"。 關於不適居住的討論已結束。 關於造爭端者的事物的討論 "有兩個十四日",即在第三半月的十四日和十五日有兩個十四日。"這些十五日的供養,造爭端者將在十三日或十四日進行",這說明比丘們的十四日或十五日的做法是根據自己的布薩日,而不是根據月相的確定。儘管有"我允許,比丘們,順從國王"的說法,但在這裡應當按照自己的布薩日進行十四日或十五日,而不是進行十六日或十三日的布薩日。因此在巴利文中也說"進行兩三次的十四日布薩"。否則就應該說在十二日或十三日進行布薩。"在半月的十四日或十五日"等說法也是根據自己所住的時期說的,而不是根據月相。 關於造爭端者的事物的討論已結束。 關於供養的總結討論 "供養后,也可以中途外出",這說明在進行供養的總結后,想要中途外出的人可以召集僧團後進行供養。 關於供養的章節討論已結束。 皮革品 關於Soṇakoḷivisa等的討論
- Cammakkhandhake uṇṇapāvāraṇanti ubhato lomāni uṭṭhāpetvā kataṃ uṇṇamayaṃ pāvāraṇaṃ, ubhato kappāsapicuṃ uṭṭhāpetvā vītapāvāropi atthi, tato nivattanatthaṃ 『『uṇṇapāvāraṇa』』nti vuttaṃ.
Aḍḍhacandapāsāṇeti sopānamūle upaḍḍhaṃ anto pavesetvā ṭhapite aḍḍhapāsāṇe. Pāḷiyaṃ vihārapacchāyāyanti vihārapaccante chāyāya, vihārassa vaḍḍhamānacchāyāyantipi vadanti.
243.Bhogāti upayogatthe paccattavacanaṃ. Accāyatāti atiāyatā kharamucchanā. Saravatīti madhurasarasaṃyuttā. Atisithilā mandamucchanā. Vīriyasamathanti vīriyasampayuttasamathaṃ. Tattha ca nimittaṃ gaṇhāhīti tasmiñca samabhāve sati yaṃ ādāse mukhanimittaṃ viya nimittaṃ uppajjati, taṃ samathanimittaṃ, vipassanānimittaṃ, magganimittaṃ, phalanimittañca gaṇhāhi nibbattehīti, evamassa arahattapariyosānaṃ kammaṭṭhānaṃ kathitaṃ.
244.Chaṭhānānīti cha kāraṇāni. Adhimuttoti paṭivijjhitvā ṭhito. Nekkhammādhimuttotiādi sabbaṃ arahattavasena vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva ca pavivittattā paviveko, byāpajjābhāvato abyāpajjaṃ, upādānassa khayante uppannattā upādānakkhayo, taṇhakkhayante uppannattā taṇhakkhayo, sammohābhāvato asammohoti ca vuccati.
Kevalaṃ saddhāmattakanti kevalaṃ paṭivedhapaññāya asammissaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vigatattā eva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti. Sesapadesupi eseva nayo. Pavivekādhimuttoti 『『paviveke adhimutto aha』』nti evaṃ arahattaṃ byākarotīti attho.
Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaggahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. Abyāpajjādhimuttoti abyāpajjaṃ arahattaṃ byākaroti.
Amissīkatanti amissakataṃ. Kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Bhusā vātavuṭṭhīti balavavātakkhandho.
Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Disvā āyatanuppādanti cakkhādiāyatanānaṃ uppādañca vayañca disvā. Cittaṃ vimuccatīti imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati.
Soṇakoḷivisakathādivaṇṇanā niṭṭhitā.
Diguṇādiupāhanapaṭikkhepakathāvaṇṇanā
245.Sakaṭavāheti dvīhi sakaṭehi paricchinne vāhe. 『『Vāhe』』ti bahuvacanassa hiraññavisesanattepi sāmaññāpekkhāya 『『hirañña』』nti ekavacanaṃ kataṃ.
246.Addāriṭṭhakavaṇṇāti allāriṭṭhaphalavaṇṇā, tintakākapakkhavaṇṇātipi vadanti. Rajananti upalittaṃ nīlādivaṇṇaṃ sandhāya vuttaṃ. Tenāha 『『coḷakena puñchitvā』』ti. Tañhi tathā puñchite vigacchati. Yaṃ pana cammassa duggandhāpanayanatthaṃ kāḷarattādirajanehi rañjitattā kāḷarattādivaṇṇaṃ hoti, taṃ coḷādīhi apanetuṃ na sakkā cammagatikameva, tasmā taṃ vaṭṭatīti daṭṭhabbaṃ.
Khallakanti sabbapaṇhipidhānacammaṃ, aparigaḷanatthaṃ paṇhiuparibhāge apidhāya āropanabandhanamattaṃ vaṭṭati. Vicitrāti saṇṭhānato vicitrapaṭā adhippetā, na vaṇṇato sabbaso apanetabbesu khallakādīsu paviṭṭhattā. Biḷālasadisamukhattā mahāulūkā 『『pakkhibiḷālā』』ti vuccati, tesaṃ cammaṃ nāma pakkhalomameva.
Diguṇādiupāhanapaṭikkhepakathāvaṇṇanā niṭṭhitā.
Ajjhārāmeupāhanapaṭikkhepakathādivaṇṇanā
在《皮革品》中提到"羊毛覆蓋物",是指用兩側的毛豎起製作的羊毛製品。也有用兩側的棉花製成的覆蓋物。因此說"羊毛覆蓋物"。 "半月形石頭"是指在臺階的底部放置一半進入的半圓形石頭。在巴利文中提到"在寺院的陰涼處",即寺院的邊緣陰涼處,也有人說是寺院越來越大的陰涼處。 "財富"是所有格的中性詞。"過於長"是指過於尖銳的聲音。"清晰"是指與甜美的聲音相結合。"過於鬆弛"是指緩慢的聲音。"與精進相結合的止",在那裡應當抓住什麼樣的相呢?就是如同在鏡子中看到自己的相貌一樣出現的止的相、觀的相、道的相、果的相,使之生起。 "六種"是指六個原因。"專注于"是指通達並安住于。"專注于出離"等都是從阿羅漢的角度來說的。因為阿羅漢從一切煩惱中出離,故稱為出離;從它們中分離,故稱為離欲;沒有惱害,故稱為無惱害;煩惱盡滅而生,故稱為煩惱盡;渴愛盡滅而生,故稱為渴愛盡;沒有愚癡,故稱為無愚癡。 "僅僅是信心"是指純粹依靠通達智慧,沒有其他摻雜。"增長"是指反覆修習而增長。"因離欲而"是指通過道智的通達,離欲而安住于阿羅漢果。其他句子也是同樣的道理。"專注于離欲"是指"我專注于離欲"而宣說阿羅漢果。 "執取戒與禁戒"是指執取戒和禁戒的過失。"返回到本質"是指了知其本質。"專注于無惱害"是指宣說無惱害的阿羅漢果。 "無雜質"是指無摻雜。因為煩惱以所緣為對像而使心雜亂,現在沒有這些煩惱,所以是無雜質。"強烈的風雨"是指強大的風。 "對於煩惱盡"是所有格的所有格。"見到諸根的生起"是指見到眼等諸根的生滅。"心解脫"是通過這樣的內觀修習,而以果定而心解脫。 關於Soṇakoḷivisa等的討論結束。 關於禁止雙倍等鞋的討論 "車輪"是指被兩輛車輪限定的軌道。雖然"軌道"是複數,但爲了表示特定的"財物",使用了單數"財物"。 "像阿拉里斯塔果實顏色"是指阿拉里斯塔果實的顏色,也有人說是烏鴉翅膀的顏色。"染色"是指塗抹藍等顏色。因此說"用布擦拭"。因為這樣擦拭后就會消失。但是如果是爲了去除皮革的臭味而染上黑等顏色,那就不能用布等擦拭掉,因為這是滲入皮革的,所以是可以的。 "全面遮蔽皮革"是指爲了防止滲漏,在腳掌上覆蓋整個皮革,這樣的綁縛是可以的。"花樣"是指形狀花樣的織物,而不是完全去除"全面遮蔽皮革"等不可以的。因為"貓頭鷹般的面貌",被稱為"鳥貓",它們的皮革就是毛皮。 關於禁止雙倍等鞋的討論結束。 關於在園林內的鞋的禁止等的討論
251.Uṇṇāhikatapādukāti ettha uṇṇāmayakambalehi katā pādukā saṅgayhanti.
253.Gaṅgāmahakīḷikāyāti gaṅgāmahe kīḷikāya. Tattha hi itthipurisā yānehi udakakīḷaṃ gacchanti. Pīṭhakasivikanti phalakādinā kataṃ pīṭhakayānaṃ. Paṭapotalikaṃ andolikā. Sabbampi yānaṃ upāhanenapi gantuṃ asamatthassa gilānassa anuññātaṃ.
254.Vāḷarūpānīti āharimāni vāḷarūpāni. Caturaṅgulādhikānīti uddalomīekantalomīhi visesadassanaṃ. Caturaṅgulato hi ūnāni kira uddalomīādīsu pavisanti. Vānacitro uṇṇāmayattharaṇoti nānāvaṇṇehi uṇṇāmayasuttehi bhitticchedādivasena vāyitvā katacittattharaṇo. Ghanapupphakoti bahalarāgo. Pakatitūlikāti tūlapuṇṇā bhisi. Vikatikāti sīharūpādivasena vānacitrāva gayhati. Uddalomīti 『『ubhatodasaṃ uṇṇāmayattharaṇa』』nti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Koseyyakaṭṭissamayanti kosiyasuttānaṃ antarā suvaṇṇamayasuttāni pavesetvā vītaṃ. Suvaṇṇasuttaṃ kira 『『kaṭṭissaṃ, kasaṭa』』nti ca vuccati. Teneva 『『koseyyakasaṭamaya』』nti ācariya-dhammapālattherena vuttanti vadanti. Ratanaparisibbitanti suvaṇṇalittaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ.
Ajinamigacammānaṃ atisukhumattā dupaṭṭatipaṭṭāni katvā sibbantīti vuttaṃ 『『ajinappaveṇī』』ti. Rattavitānenāti sabbarattena vitānena. Yaṃ pana nānāvaṇṇaṃ vānacittaṃ vā lepacittaṃ vā, taṃ vaṭṭati. Ubhatolohitakūpadhānepi eseva nayo. 『『Citraṃ vā』』ti idaṃ pana sabbathā kappiyattā vuttaṃ, na pana ubhatoupadhānesu akappiyattā. Na hi lohitaka-saddo citte vattati, paṭaliggahaṇeneva cittakassapi attharaṇassa saṅgahetabbappasaṅgato, kāsāvaṃ pana lohitakavohāraṃ na gacchati. Tasmā vitānepi ubhatoupadhānepi vaṭṭati. Sace pamāṇayuttantiādi aññappamāṇātikkantassa bibbohanassa paṭikkhittabhāvadassanatthaṃ vuttaṃ, na pana uccāsayanamahāsayanabhāvadassanatthaṃ tathā avuttattā. Taṃ pana upadhānaṃ uposathikānaṃ gahaṭṭhānaṃ vaṭṭati. Uccāsayanamahāsayanameva hi tadā tesaṃ na vaṭṭati. Dīghanikāyaṭṭhakathādīsu kiñcāpi 『『ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī』』tiādi vuttaṃ, vinayaṭṭhakathāyeva kappiyākappiyabhāve pamāṇanti gahetabbaṃ.
Ajjhārāmeupāhanapaṭikkhepakathādivaṇṇanā niṭṭhitā.
Gihivikatānuññātādikathāvaṇṇanā
256.Abhinissāyāti apassāya. Visukāyikavipphanditānanti paṭipakkhabhūtānaṃ diṭṭhicittavipphanditānanti attho.
257.Yatindriyanti manindriyavasena saññatindriyaṃ.
- Pāḷiyaṃ aṭṭhakavaggikānīti suttanipāte (su. ni. 772 ādayo) aṭṭhakavaggabhūtāni soḷasa suttāni. Evaṃ ciraṃ akāsīti evaṃ cirakālaṃ pabbajjaṃ anupagantvā agāramajjhe kena kāraṇena vāsamakāsīti attho. So kira majjhimavaye pabbajito, tena bhagavā evamāha. Etamatthaṃ viditvāti kāmesu diṭṭhādīnavā cirāyitvāpi gharāvāsena pakkhandantīti etamatthaṃ sabbākārato viditvā.
Ādīnavaṃ loketi saṅkhāraloke aniccatādiādīnavaṃ. Nirupadhinti nibbānaṃ. 『『Ariyo na ramatī pāpe』』ti imassa hetumāha 『『pāpe na ramatī sucī』』ti. Tattha sucīti visuddhapuggalo.
在這裡,"用羊毛製作的鞋"包括用羊毛氈製作的鞋。 "在恒河的遊戲"是指在恒河的遊戲中。在那裡,男女們乘船進行水上游戲。"有椅子的轎子"是用木板等製作的轎子。"編織的吊牀"是吊牀。所有的交通工具,即使對於不能步行的病人,也是允許使用的。 "野獸形狀的"是指從外面帶來的野獸形狀的。"超過四指寬"是指在上下兩側的毛髮中有特殊的顯示。因為據說在四指寬以下的地方是上下毛髮。"用各種顏色的羊毛編織的覆蓋物"是指用各種顏色的羊毛線編織成圖案后覆蓋在墻壁上等。"密集的花朵"是指顏色濃郁。"原本是墊子"是指裝滿棉花的墊子。"變形的"也是用各種圖案編織的。"上下毛髮"在《長部註疏》中說是"用羊毛製作的雙面覆蓋物"。"用絲線和金線交織"是指在絲線中穿插金線。據說"金線"也稱為"kasaṭa"。因此,法師法護長老說"用絲線和kasaṭa製成"。"鑲嵌寶石"是塗有金色。"純絲綢"是沒有鑲嵌寶石的。 因為山羊皮革太細膩,所以製作成雙層或三層縫製而成,稱為"山羊皮革"。"全紅的帷幕"是指全紅色的帷幕。但是如果是各種顏色的圖案或繪畫,那是可以的。在"兩側都是紅色的墊子"也是如此。"或者有圖案"這是完全可以的,而不是在兩側的墊子中不可以。因為"紅色"這個詞不適用于繪畫,只能通過"有圖案"來包括繪畫的墊子,但是"黃褐色"這個詞不適用于袈裟。因此,帷幕和兩側的墊子都是可以的。如果說"如果符合標準",這是爲了表示超過標準的裝飾是被禁止的,而不是爲了表示高臥具的狀態。但是,這種墊子是適合在布薩日使用的在家人的。因為在那時,他們是不允許使用高臥具的。雖然在《長部註疏》等處說"除了墊子外,所有的毛氈等都可以鑲嵌寶石",但應以《律藏註疏》中對可用和不可用的標準為準。 關於在園林內的鞋的禁止等的討論結束。 關於允許在家人使用等的討論 "依靠"是指依賴。"違背內心的動搖"是指違背的思想和心理的動搖。 "感官控制"是指依心根而控制的感官。 在巴利文中提到"屬於八品",即《相應部》中的十六篇屬於八品的經典。"如此長久"是指雖然長期未出家,但仍然住在家中。他原來在中年出家,所以佛陀這樣說。"瞭解這一意義"是指了解欲樂中的過患,雖然長期住在家中,但最終還是出家了。 "在世間的過患"是指在有為世間的無常等過患。"無依"是指涅槃。"聖者不喜歡惡"的原因是"他是清凈的人不喜歡惡"。在這裡,清凈的人是指清凈的個人。
259.Kāḷasīhoti kāḷamukhavānarajāti. Cammaṃ na vaṭṭatīti nisīdanattharaṇaṃ kātuṃ na vaṭṭati, bhūmattharaṇādivasena senāsanaparibhogo vaṭṭateva.
Gihivikatānuññātādikathāvaṇṇanā niṭṭhitā.
Cammakkhandhakavaṇṇanānayo niṭṭhito.
- Bhesajjakkhandhako
Pañcabhesajjādikathāvaṇṇanā
- Bhesajjakkhandhake pittaṃ koṭṭhabbhantaragataṃ hotīti bahisarīre byāpetvā ṭhitaṃ abaddhapittaṃ koṭṭhabbhantaragataṃ hoti, tena pittaṃ kupitaṃ hotīti adhippāyo.
261-2. Pāḷiyaṃ nacchādentīti ruciṃ na uppādenti. Susukāti samudde ekā macchajāti, kumbhilātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ.
263.Piṭṭhehīti pisitehi. Kasāvehīti tacādīni udake tāpetvā gahitaūsarehi. Ubbhidanti ūsarapaṃsumayaṃ. Loṇabilanti loṇaviseso.
264-5.Chakaṇanti gomayaṃ. Pākatikacuṇṇanti apakkakasāvacuṇṇaṃ, gandhacuṇṇaṃ pana na vaṭṭati. Pāḷiyaṃ cuṇṇacālininti udukkhale koṭṭitacuṇṇaparissāvaniṃ. Suvaṇṇagerukoti suvaṇṇatutthādi. Pāḷiyaṃ añjanūpapisananti añjane upanetuṃ pisitabbabhesajjaṃ.
267-9.Kabaḷikāti upanāhabhesajjaṃ. Gharadinnakābādho nāma gharaṇiyā dinnavasīkaraṇabhesajjasamuṭṭhitaābādho. Tāya chārikāya paggharitaṃ khārodakanti parissāvane tacchārikaṃ pakkhipitvā udake abhisiñcite tato chārikato heṭṭhā paggharitaṃ khārodakaṃ. Pāḷiyaṃ akaṭayūsenāti anabhisaṅkhatena muggayūsena. Kaṭākaṭenāti mugge pacitvā acāletvā parissāvitena muggayūsenāti vadanti.
Pañcabhesajjādikathāvaṇṇanā niṭṭhitā.
Guḷādianujānanakathāvaṇṇanā
272-4.Guḷakaraṇanti ucchusālaṃ. Avissatthāti sāsaṅkā.
276.Appamattakepi vārentīti appamattake dinne dāyakānaṃ pīḷāti paṭikkhipanti. Paṭisaṅkhāpīti ettakenapi yāpetuṃ sakkā, 『『avasesaṃ aññesaṃ hotū』』ti sallakkhetvāpi paṭikkhipanti.
279.Vatthipīḷananti yathā vatthigatatelādi antosarīre ārohanti, evaṃ hatthena vatthimaddanaṃ. Sambādhe satthakammavatthikammānameva paṭikkhittattā dahanakammaṃ vaṭṭati eva.
Guḷādianujānanakathāvaṇṇanā niṭṭhitā.
Yāgumadhugoḷakādikathāvaṇṇanā
282-3. Pāḷiyaṃ dasassa ṭhānānīti assa paṭiggāhakassa dasa ṭhānāni kāraṇāni dhammenāti attho. Anuppavecchatīti deti. Vātañca byapanetīti sambandho, vātañca anulometīti attho. Saggā te āraddhāti tayā devalokā ārādhitā.
Yāgumadhugoḷakādikathāvaṇṇanā niṭṭhitā.
Pāṭaligāmavatthukathāvaṇṇanā
286.Pāṭaligāme nagaraṃ māpentīti pāṭaligāmassa samīpe tasseva gāmakhettabhūte mahante araññappadese pāṭaliputtaṃ nāma nagaraṃ māpenti. Yāvatā ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ bhaṇḍavikkīṇanaṭṭhānaṃ, vasanaṭṭhānaṃ vā, idaṃ tesaṃ sabbesaṃ agganagaraṃ bhavissatīti attho. Puṭabhedananti sakaṭādīhi nānādesato āhaṭānaṃ bhaṇḍapuṭānaṃ vikkīṇanatthāya mocanaṭṭhānaṃ. Saranti taḷākādīsupi vattati , tannivattanatthaṃ 『『saranti idha nadī adhippetā』』ti vuttaṃ sarati sandatīti katvā. Vinā eva kullena tiṇṇāti idaṃ appamattakaudakampi aphusitvā vinā kullena pārappattā.
Pāṭaligāmavatthukathāvaṇṇanā niṭṭhitā.
Koṭigāmesaccakathāvaṇṇanā
"黑獅子"是指黑色的獅子。皮革不適合使用,是指不適合製作坐墊,使用土壤等製作的臥具是可以的。 關於在家人使用等的討論已結束。 關於皮革品的討論已結束。 藥物章節 關於五種藥物的討論 在藥物章節中提到"膽汁是內部的",是指在身體外部擴充套件后,固定在內部的未包裹的膽汁,因此膽汁是憤怒的。 261-2. 巴利文中提到"不覆蓋",是指不產生興趣。"非常好"是指在海中有一種魚,也稱為"金魚"。被撈起的魚是被收集的。 "在背上"是指用磨碎的東西。"用草"是指用水浸泡的草等。被稱為"用水浸泡的"。 264-5. "六種"是指牛的皮。"常見的粉末"是指不被接受的黃褐色粉末,而香粉則不適合。巴利文中提到"粉末的流動",是指在水中被搗碎的粉末。"黃金色的"是指金色的皮革等。巴利文中提到"塗抹藥物",是指用於塗抹的藥物。 267-9. "粘稠的"是指用於塗抹的藥物。"家庭給予的疾病"是指因家庭的給予而產生的疾病。用藥水將其浸入水中后,取出后再放入水中。巴利文中提到"未被壓制的"是指沒有被壓制的藥物。"用藥水處理"是指用藥水處理后再放入水中。 關於五種藥物的討論已結束。 關於糖等的討論 272-4. "製作糖"是指製作糖果的地方。"沒有遮掩"是指沒有疑慮。 "即使是少量"是指在少量的給予中,施主會受到壓迫而拒絕。即使是通過這種方式也可以得到,"剩下的就給其他人"。 "物品的壓迫"是指如同物品在油脂等內部上升一樣,這樣用手壓住衣物。由於與其他的工作相關,因此焚燒的工作是可以的。 關於糖等的討論已結束。 關於醬油和糖等的討論 282-3. 巴利文中提到"十個地方",是指接受者的十個地方的原因。"不再分散"是指給予。"風也帶走"是指與風的關係,"風也跟隨"是指。 關於醬油和糖等的討論已結束。 關於Pāṭaligāma的討論 "在Pāṭaligā村莊中"是指在Pāṭaligā附近的地方,在那裡的農田中,廣大的森林地區被稱為Pāṭaliputta。直到達到聖者的領域,即達到聖人的居住地。直到商人的道路,即商人的貨物買賣地點,居住地點,這裡將成為他們的首都。被稱為"破壞的"是指用車等從不同地方收集的貨物,爲了銷售而解除的地點。在池塘等地方也適用,因此爲了避免它,"這裡的河流是指"被提到。沒有任何障礙,水流是被稱為小的水流。 關於Pāṭaligā村莊的討論已結束。 關於Koṭigāma的討論
-
Pāḷiyaṃ sandhāvitanti bhavato bhavaṃ paṭisandhiggahaṇavasena sandhāvanaṃ kataṃ. Saṃsaritanti tasseva vevacanaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca, sāmivaseneva vā mama ca tumhākañca sandhāvanaṃ ahosīti attho gahetabbo. Saṃsaritanti saṃsari. Bhavataṇhā eva bhavato bhavaṃ netīti bhavanettīti vuttā.
-
『『Nīlā hontī』』ti vuttamevatthaṃ vivarituṃ 『『nīlavaṇṇā』』tiādi vuttaṃ. Nīlavaṇṇāti nīlavilepanā. Esa nayo sabbattha. Paṭivaṭṭesīti pahari. Ambakāyāti ambāya. Upacāravacanañhetaṃ, mātugāmenāti attho. Upasaṃharathāti upanetha, 『『īdisā tāvatiṃsā』』ti parikappethāti attho. Idañca bhikkhūnaṃ saṃvegajananatthaṃ vuttaṃ, na nimittaggāhatthaṃ. Licchavirājāno hi sabbe na cirasseva ajātasattunā vināsaṃ pāpuṇissanti.
Koṭigāmesaccakathāvaṇṇanā niṭṭhitā.
Sīhasenāpativatthuādikathāvaṇṇanā
290.Sandhāgāreti rājakiccassa sandhāraṇatthāya nicchiddaṃ katvā vicāraṇatthāya katamahāsabhāya. Gamikābhisaṅkhāroti gamane vāyāmo. Dhammassa ca anudhammanti tumhehi vuttassa kāraṇassa anukāraṇaṃ, tumhehi vuttassa atthassa anurūpamevāti adhippāyo. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā ito paraṃ tassa anuvādo vā. Koci appamattakopi gārayhaṃ ṭhānaṃ na āgacchatīti kiṃ tava vāde gārayhakāraṇaṃ natthīti vuttaṃ hoti.
293.Anuviccakāranti anuviditākāraṃ. Ratanattayassa saraṇagamanādikiriyaṃ karoti. Sahasā katvā mā pacchā vippaṭisārī ahosīti attho. Paṭākaṃ parihareyyunti dhajapaṭākaṃ ukkhipitvā 『『īdiso amhākaṃ saraṇaṃ gato sāvako jāto』』ti nagare ghosentā āhiṇḍanti.
294.Nimittakammassāti maṃsakhādananimittena uppannapāṇātipātakammassa.
Sīhasenāpativatthuādikathāvaṇṇanā niṭṭhitā.
Kappiyabhūmianujānanakathāvaṇṇanā
在巴利文中提到"流轉",是指通過投生而從一個存在流轉到另一個存在。"輪迴"是同義詞。"既是我的也是你們的",應理解為由我和你們的所有權關係而流轉。"輪迴"是指輪迴。貪愛于存在就引導了從一個存在到另一個存在。 "變成藍色"是爲了闡述所說的意思,"藍色的"等。"藍色的"是指塗有藍色。這種方式適用於所有地方。"擊打"是指攻擊。"母親的身體"是對女性的稱呼。這是一種委婉的說法。"請收回"是指請想像"那樣的忉利天"。這是爲了引起比丘們的震驚,而不是爲了抓住某個跡象。因為利車王很快就會被阿阇世王所毀滅。 關於Koṭigāma的討論已結束。 關於獅子軍隊等的討論 "集會所"是爲了審查國王的事務而建造的沒有縫隙的大廳。"出發的準備"是指出發的努力。"和法相應"是指與你們所說的理由相符的理由,與你們所說的意義相符。"與法相應的辯駁"是指以他人所說的理由作為自己的理由,或者是你們的論點的延續。沒有任何微小的可責備的地方,這就是說你們的論點沒有可責備的理由。 "詳細地瞭解"是指詳細地瞭解。做出皈依三寶的行為。"不要事後後悔"的意思。"他們應該高舉旗幟"是指高舉旗幟在城中游行,宣佈"這樣的弟子已經皈依了"。 "以跡象的行為"是指由於食肉而產生的殺生業。 關於獅子軍隊等的討論已結束。 關於允許可用的地方的討論
295.Anuppage evāti pātova. Oravasaddanti mahāsaddaṃ. Taṃ pana avatvāpīti pi-saddena tathāvacanampi anujānāti. Aṭṭhakathāsūti andhakaṭṭhakathāvirahitāsu sesaṭṭhakathāsu. Sādhāraṇalakkhaṇanti andhakaṭṭhakathāya saha sabbaṭṭhakathānaṃ samānaṃ.
Cayanti adhiṭṭhānauccavatthuṃ. Yato paṭṭhāyāti yato iṭṭhakādito paṭṭhāya, yaṃ ādiṃ katvā bhittiṃ uṭṭhāpetukāmāti attho. 『『Thambhā pana upari uggacchanti, tasmā vaṭṭantī』』ti etena iṭṭhakapāsāṇā heṭṭhā patiṭṭhāpitāpi yadi cayato, bhūmito vā ekaṅgulamattampi uggatā tiṭṭhanti, vaṭṭantīti siddhaṃ hoti.
Ārāmoti upacārasīmāparicchinno sakalo vihāro. Senāsanānīti vihārassa anto tiṇakuṭiādikāni saṅghassa nivāsagehāni. Vihāragonisādikā nāmāti senāsanagonisādikā. Senāsanāni hi sayaṃ parikkhittānipi ārāmaparikkhepābhāvena 『『gonisādikānī』』ti vuttāni. 『『Upaḍḍhaparikkhittopī』』ti iminā tato ūnaparikkhitto yebhuyyena aparikkhitto nāma, tasmā aparikkhittasaṅkhyameva gacchatīti dasseti. Etthāti upaḍḍhādiparikkhitte. Kappiyakuṭiṃ laddhuṃ vaṭṭatīti gonisādiyā abhāvena sesakappiyakuṭīsu tīsu yā kāci kappiyakuṭi kātabbāti attho.
Tesaṃ gehānīti ettha bhikkhūnaṃ vāsatthāya katampi yāva na denti, tāva tesaṃ santakaṃyeva bhavissatīti daṭṭhabbaṃ. Vihāraṃ ṭhapetvāti upasampannānaṃ vāsatthāya katagehaṃ ṭhapetvāti attho. Gehanti nivāsagehaṃ, tadaññaṃ pana uposathāgārādi sabbaṃ anivāsagehaṃ catukappiyabhūmivimuttā pañcamī kappiyabhūmi. Saṅghasantakepi hi etādise gehe suṭṭhu parikkhittārāmattepi abbhokāse viya antovutthādidoso natthi. Yena kenaci channe, paricchanne ca sahaseyyappahonake bhikkhusaṅghassa nivāsagehe antovutthādidoso, na aññattha. Tenāha 『『yaṃ panā』』tiādi. Tattha 『『saṅghikaṃ vā puggalikaṃ vā』』ti idaṃ kiñcāpi bhikkhunīnaṃ sāmaññato vuttaṃ, bhikkhūnaṃ pana saṅghikaṃ puggalikañca bhikkhunīnaṃ, tāsaṃ saṅghikaṃ puggalikañca bhikkhūnaṃ gihisantakaṭṭhāne tiṭṭhatīti veditabbaṃ.
Mukhasannidhīti antosannihitadoso hi mukhappavesananimittaṃ āpattiṃ karoti, nāññathā. Tasmā 『『mukhasannidhī』』ti vutto.
Tattha tattha khaṇḍā hontīti upaḍḍhato adhikaṃ khaṇḍā honti. Sabbasmiṃ chadane vinaṭṭheti tiṇapaṇṇādivassaparittāyake chadane vinaṭṭhe. Gopānasīnaṃ pana upari vallīhi baddhadaṇḍesu ṭhitesupi jahitavatthukā honti eva. Pakkhapāsakamaṇḍalanti ekasmiṃ passe tiṇṇaṃ gopānasīnaṃ upari ṭhitatiṇapaṇṇādicchadanaṃ vuccati.
Anupasampannassa dātabbo assātiādinā akappiyakuṭiyaṃ vutthampi anupasampannassa dinne kappiyaṃ hoti, sāpekkhadānañcettha vaṭṭati, paṭiggahaṇaṃ viya na hotīti dasseti.
- Pāḷiyaṃ kantāre sambhāvesīti appabhakkhakantāre sampāpuṇi.
Kappiyabhūmianujānanakathāvaṇṇanā niṭṭhitā.
Keṇiyajaṭilavatthukathāvaṇṇanā
「不再出現」是指早晨的情況。「低沉的聲音」是指巨大的聲音。然而,"不如是"的意思是允許以相似的方式表達。關於註釋的內容,是指沒有黑暗的註釋的其他註釋。一般特徵是與黑暗的註釋相同。 「聚集」是指在高處的堅定立場。從何而起,是指從泥土等開始,意指想要提升墻壁。「然而,柱子上升,因此它們是穩定的」,這意味著即使在泥土的石頭下建立,也能保持一根手指的高度。 「園林」是指被限制在近處的整個寺院。「臥處」是指寺院內部的草屋等僧團的居所。被稱為臥處的地方是指臥處的地方。臥處本身雖然有時被限制,但由於是園林的限制,因此被稱為「臥處」。「半限制的」是指在此處大多未被限制,因此只應計算未被限制的數量。這裡是指在半限制等情況下。 「對於他們的房子」是指在這裡比丘們的居所,直到不再給予,他們的房子就會存在。除去寺院,是指為已受戒者而設的居所。房子是指居住的房子,而其他的如安居處等則是非居住的,四種可用的地方是指解放的第五種可用的地方。即使在僧團的房子中,這樣的房子被很好地限制在園林內,內部的缺陷是不存在的。由於某種遮蔽,遮蔽的地方對於比丘僧團的居所是沒有其他的。因此說「無論如何」。 「面前的」是指內部存在的缺陷會導致因面部進入而產生的過失,而不是其他。因此稱為「面前的」。 「在各處會有缺陷」是指在半限制的情況下會有更多的缺陷。在所有的遮蔽中,如果是被破壞的草葉等小的遮蔽,則會被破壞。即使在三根柱子上方的地方也會有缺陷。 「未受戒者的給予」是指在未受戒的情況下給予的房子,雖然在未受戒的情況下給予,但在此處是允許的,這裡不適合接受。 巴利文中提到「在荒野中聚集」,是指在小的聚集地中達到。 關於可用地方的討論已結束。 關於Keṇiya的討論
300.Jaṭiloti āharimajaṭādharo tāpasavesadhārako yaññayutto lokapūjito brāhmaṇo. Pavattāro pāvacanavasena vattāro. Yesaṃ santakamidaṃ, yehi vā idaṃ gītanti attho. Gītaṃ pavuttaṃ samihitanti aññamaññassa pariyāyavacanaṃ vuttanti attho. Tadanugāyantīti taṃ tehi pubbe gītaṃ anugāyanti. Evaṃ sesesu ca.
Yāvakālikapakkānanti pakke sandhāya vuttaṃ, āmāni pana anupasampannehi sītudake madditvā parissāvetvā dinnapānaṃ pacchābhattampi kappati eva. Ayañca attho mahāaṭṭhakathāyaṃ sarūpato avuttoti āha 『『kurundiyaṃ panā』』tiādi. 『『Ucchuraso nikasaṭo』』ti idaṃ pātabbasāmaññena yāmakālikakathāyaṃ vuttaṃ, taṃ pana sattāhakālikamevāti gahetabbaṃ. Ime cattāro rasāti phalapattapupphaucchurasā cattāro.
Pāḷiyaṃ aggihuttamukhāti aggijuhanapubbakā. Chandasoti vedassa. Sāvittī mukhaṃ paṭhamaṃ sajjhāyitabbāti attho. Tapatanti vijotantānaṃ.
Keṇiyajaṭilavatthukathāvaṇṇanā niṭṭhitā.
Rojamallādivatthukathāvaṇṇanā
301.Bahukato buddhe vāti buddhe katabahumānoti attho. So kho ahaṃ, bhante ānanda, ñātīnaṃ daṇḍabhayatajjito ahosinti seso. Evañhi sati 『『evāha』』nti puna ahaṃ-gahaṇaṃ yujjati. Vivarīti 『『vivaratū』』ti cintāmattena vivari, na uṭṭhāya hatthena.
303.Aññataroti subhaddo vuḍḍhapabbajito. Dve dārakāti sāmaṇerabhūmiyaṃ ṭhitā dve puttā. Nāḷiyāvāpakenāti nāḷiyā ceva thavikāya ca. Saṃharatha imehi bhājanehi taṇḍulādīni saṅkaḍḍhathāti attho. Bhusāgāreti palālamaye agāre, palālapuñjaṃ abbhantarato palālaṃ saṅkaḍḍhitvā agāraṃ kataṃ hoti, tatthāti attho.
Rojamallādivatthukathāvaṇṇanā niṭṭhitā.
Catumahāpadesakathāvaṇṇanā
305.Parimaddantāti upaparikkhantā. Dve paṭā desanāmeneva vuttāti tesaṃ sarūpadassanapadametaṃ. Nāññanivattanapadaṃ pattuṇṇapaṭassāpi desanāmena vuttattā.
Tumbāti bhājanāni. Phalatumbo nāma lābuādi. Udakatumbo udakaghaṭo. Kilañjacchattanti veḷuvilīvehi vāyitvā katachattaṃ. Sambhinnarasanti missībhūtarasaṃ.
Catumahāpadesakathāvaṇṇanā niṭṭhitā.
Bhesajjakkhandhakavaṇṇanānayo niṭṭhito.
- Kathinakkhandhako
Kathinānujānanakathāvaṇṇanā
"苦行者"是指戴有外來發髻的苦行者,身穿苦行者服裝,從事祭祀,受到世人崇敬的婆羅門。"宣講者"是指依靠教誨而宣講的人。"他們所擁有的"或"由他們所唱"的意思。"所唱的"是指相互之間的同義語。"他們在重複唱"是指他們之前所唱的。其他地方也是如此。 "適時熟透的"是指成熟的,但生的則可以被未受戒者用冷水浸泡后飲用,即使在午後也可以。但這一意義在大注中沒有明確說明,因此說"在Kurundi中"等。"糖汁、麥芽糖"是在一般的飲料討論中提到的,但應該理解為一週之內。這四種汁液是指果實、葉子、花、糖。 巴利文中提到"以火祭為首"是指在火祭之前。"韻文"是指吠陀。"薩維第是首先要誦讀的"是指意思。"發光"是指發亮的。 關於Keṇiya的討論已結束。 關於Rojamalla等的討論 "對佛陀生起了很多尊敬"是指對佛陀的敬意。"我,阿難尊者,曾被親屬的杖懼嚇怕"是剩餘部分。這樣的話,"我"的再次使用就合理了。"打開"是指僅僅想著"愿他打開",而沒有起身用手。 "某人"是指老年出家人蘇婆陀。"兩個沙彌"是指在沙彌地位的兩個兒子。"用籃子和布袋"是指用籃子和布袋。"請用這些容器取出米等"的意思。"稻草房"是指用稻草建造的房屋,裡面堆積了稻草。 關於Rojamalla等的討論已結束。 關於四大部的討論 "檢查"是指仔細觀察。"兩個布料"是指僅僅是爲了說明。因為即使對於被撕裂的布料,也只是用說明的方式提到,沒有其他的說明。 "瓶"是指容器。"果實瓶"指的是葫蘆等。"水瓶"是指裝水的罐子。"破損的傘"是用竹片編織的傘。"混合的味道"是指混合的味道。 關於藥物品的討論已結束。 布薩品 關於允許布薩的討論
- Kathinakkhandhake sīsavasenāti padhānavasena. Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho. So nesaṃ bhavissatīti yujjatīti 『『so tumhāka』』nti avatvā 『『nesa』』nti vacanaṃ yujjati. Ye atthatakathināti na kevalaṃ tumhākameva, ye aññepi atthatakathinā, tesaṃ bhavissatīti attho. Atha vā voti tadā sammukhībhūtehi saddhiṃ asammukhībhūte ca anāgate ca bhikkhū sabbe ekato sampiṇḍetvā vuttaṃ, tumhākanti attho. So nesanti ettha so tesanti yojetabbaṃ. Tenāha 『『atthatakathinānaṃ vo, bhikkhave, imāni pañca kappissantī』』ti. Matakacīvaranti matassa cīvaraṃ. 『『Vutthavassavasenā』』ti idaṃ pacchimavassaṃvutthānampi sādhāraṇanti āha 『『purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhantī』』ti. Upagatā vā na labhantīti pacchimikāya vutthavassepi sandhāya vuttaṃ.
Khalimakkhitasāṭakoti ahatavatthaṃ sandhāya vuttaṃ. 『『Akātuṃ na labbhatī』』ti iminā anādariye sati dukkaṭanti dīpeti.
『『Apaloketvā』』ti idaṃ aññesaṃ vassaṃvutthabhikkhūnaṃ adatvā dātukāmehi kattabbavidhidassanaṃ. Yadi evaṃ kammavācāya eva dānaṃ avuttanti āha 『『kammavācā panā』』tiādi. Kathinacīvaraṃ viya kammavācāya dātuṃ na vaṭṭatīti apaloketvāva dātabbanti adhippāyo.
308.Mahābhūmikanti mahāvisayaṃ, catuvīsatiākāravantatāya mahāvitthārikanti vuttaṃ hoti. Pañcakanti pañcakhaṇḍaṃ. Eseva nayo sesesupi. Paṭhamacimilikāti kathinavatthato aññā attano pakaticimilikā. Kucchicimilikaṃ katvā sibbitamattenāti thirajiṇṇānaṃ cimilikānaṃ ekato katvā sibbanassetaṃ adhivacananti vadanti. Mahāpaccariyaṃ, kurundiyañca vuttavacananti dassanaṃ, byañjanato eva bhedo, na atthatoti dassanatthaṃ katantipi vadanti. Piṭṭhianuvātāropanamattenāti dīghato anuvātassa āropanamattena. Kucchianuvātāropanamattenāti puthulato anuvātassa āropanamattena. Rattinissaggiyenāti rattiatikkantena.
309.Hatavatthakasāṭakenāti atijiṇṇasāṭako. Na hi tenātiādīsu tena parivārāgatapāṭhena idha ānetvā avuccamānena kathinatthārakassa jānitabbesu na kiñci parihāyati, tassa sabbassa idheva vuttattāti adhippāyo.
- Mātā viyāti mātikā, ivatthe ka-paccayo daṭṭhabbo. Tena siddhamatthaṃ dassento āha 『『mātikāti mātaro』』tiādi. Assāti etissā mātikāya. Pakkamanantiko kathinubbhāro eva hi sayaṃ attano uppajjatīti evamabhedūpacārena 『『mātikā』』ti vutto ubbhārasseva pakkamanante samuppattito, tabbinimuttāya ca mātikāya abhāvā, tappakāsikāpi cettha pāḷi 『『mātikā』』ti vattuṃ yujjati. Sāpi hi pakkamanantikubbhārappakāsanena 『『pakkamanantikā』』ti vuttā. Eseva nayo sesubbhāresupi. Pakkamananti cettha upacārasīmātikkamanaṃ daṭṭhabbaṃ.
Kathinānujānanakathāvaṇṇanā niṭṭhitā.
Ādāyasattakakathāvaṇṇanā
「以頭為重」是指以修行的方式。「堅固」是指因五種利益而具有內在的穩定性。因此,"他將成為你們的"是合理的,"他"的說法不如"他們"的說法更合適。那些具有意義的堅固,不僅僅是指你們,也包括其他具有意義的堅固,意指他們將會成為。因此,"因此說"是指與當面和不當面以及未來的比丘們一起說的,意指你們。因此,"他將成為"在這裡應理解為"他"與"他們"的結合。因此說,「對於具有意義的堅固的你們,這五個將會成為」。 「已知的袈裟」是指已知的袈裟。「以出家為重」是指在最後的出家中也被視為一般的,因而說「在第一的出家中獲得的」。「已到達或未到達」是指在最後的出家中也被提到。 「以不潔的袈裟」是指不潔的衣物。「不能做」是指由於不被尊重而導致的過失。 「注視」是指不將其他出家人視為給予者的情況下的行為。如果是這樣,"行為語言"的給予就未被提及,因此說「行為語言」。 「大地」是指廣闊的領域,因其具有二十四種形態而被稱為廣闊。「五」是指五部分。這種方式適用於其他部分。「第一的衣物」是指與堅固的衣物不同的其他自有衣物。通過將肚子部分的衣物結合在一起,形成堅固的衣物,因而說這是對堅固的衣物的統稱。大部分的衣物和Kurundi的衣物的說法是爲了說明,因而在特徵上有區別,而不是在意義上。因此,"以背部的風"是指僅僅是長時間的風的影響。肚子的風是指僅僅是通常的風的影響。由於夜晚的消逝。 「以不潔的衣物」是指過於陳舊的衣物。在這裡,因其被帶來的說法中沒有任何損耗,因此說在這裡的所有內容都是如此。 「如母親」是指母親,意指在此處應理解為因果關係。因此,說明其意義時說「母親就是母親」。「是」是指這位母親。「在出發的地方」是指堅固的提升。因而,儘管是「母親」,但在提升的地方是沒有的,因此在此處說「母親」是合理的。因為她在出發的地方的提升是被稱為「出發的地方」。這種方式適用於其他提升的地方。「出發」在這裡應理解為超越的限制。 關於堅固的討論已結束。 關於七種接受的討論
311.『『Na puna āgamissa』』nti idaṃ āvāsapalibodhupacchedakāraṇadassanaṃ. Pañcasu hi cīvaramāsesu yadā kadāci na paccessanti cittena upacārasīmātikkamena āvāsapalibodho chijjati. Paccessanti bahiupacāragatassa pana yattha katthaci na paccessanti citte uppannamatte chijjati. Paṭhamaṃ cīvarapalibodho chijjatīti na paccessanti pakkamanato puretarameva cīvarassa niṭṭhitattā vuttaṃ. 『『Katacīvaramādāyā』』ti hi vuttaṃ. Atthatakathinassa hi bhikkhuno yāva 『『saṅghato vā dāyakakulādito vā cīvaraṃ labhissāmī』』ti cīvarāsā vā laddhavatthānaṃ sahāyasampadādiyogaṃ labhitvā saṅghāṭiādibhāvena 『『chinditvā karissāmī』』ti karaṇicchā vā pavattati, tāva cīvarapalibodho anupacchinno eva. Yadā pana yathāpatthitaṭṭhānato cīvarādīnaṃ sabbathā alābhena vā cīvarāsā ceva laddhānaṃ katvā niṭṭhānena vā naṭṭhavinaṭṭhādibhāvena vā cīvare nirapekkhatāya vā karaṇicchā ca vigacchati, tadā cīvarapalibodho upacchinno hoti.
So ca idha 『『katacīvaraṃ ādāyā』』ti vacanena pakāsito. Evaṃ upari sabbattha pāḷivacanakkamaṃ nissāya nesaṃ paṭhamaṃ, pacchā ca upacchijjanaṃ vuttanti daṭṭhabbaṃ. Sabbathāpi ca imesaṃ ubhinnaṃ palibodhānaṃ upacchedeneva kathinubbhāro, na ekassa. Tesañca pubbāpariyena, ekakkhaṇe ca upacchijjanaṃ dassetuṃ imā aṭṭha mātikā ṭhapitāti veditabbā. Antosīmāyanti cīvaraniṭṭhānakkhaṇeyeva chinnattā vuttaṃ. Nevimaṃ cīvaraṃ kāressanti cīvare apekkhāya vigatattā karaṇapalibodhassāpi upacchinnataṃ dasseti. Yo pana appicchatāya vā anatthikatāya vā sabbathā cīvaraṃ na sampaṭicchati, tassa bahisīmāgatassa sabbathāpi cīvarapalibodhābhāvena na paccessanti sanniṭṭhānamattena sanniṭṭhānantiko kathinubbhāro veditabbo. So panāti palibodhupacchedo. Ayaṃ panāti āsāvacchedako kathinubbhāro visuṃ vitthāretvā vutto, idha na vuttoti sambandho.
Anāsāya labhatīti 『『yasmiṃ kule cīvaraṃ labhissāmā』』ti āsā anuppannapubbā, tattha cīvarāsāya anuppannaṭṭhāne yattha katthaci labhatīti attho. Āsāya na labhatīti āsīsitaṭṭhāne na labhatīti attho. Idha na vuttoti idha savanantikānantare na vutto. Tatthāti tasmiṃ sīmātikkantike. Sīmātikkantiko nāma cīvaramāsānaṃ pariyantadivasasaṅkhātāya sīmāya atikkamanato sañjāto. Keci 『『bahisīmāya kālātikkamo sīmātikkamo』』ti maññanti, tesaṃ antoupacāre cīvarakālātikkamepi kathinubbhāro asammato nāma siyāti na cetaṃ yuttaṃ. Tasmā yattha katthaci kālātikkamo sīmātikkamoti veditabbo. Ettha ca pāḷiyaṃ 『『katacīvaro』』ti idaṃ upalakkhaṇamattaṃ, akatacīvarassapi kālātikkamena sīmātikkantiko hoti, dve ca palibodhā ekato chijjanti. Evaṃ aññatthāpi yathāsambhavaṃ taṃtaṃ visesanābhāvepi kathinubbhāratā, palibodhupacchedappakāro ca veditabbo. 『『Sahubbhāre dvepi palibodhā apubbaṃ acarimaṃ chijjantī』』ti idaṃ akatacīvarassa paccessanti adhiṭṭhānasambhavapakkhaṃ sandhāya vuttaṃ, tesu aññatarābhāvepi sahubbhārova hoti.
312-
"不再回來"是指切斷住處的障礙的原因。在五個月的袈裟期間,如果有時不回來,由於超越了限制,障礙就會被切斷。如果在外部的限制中回來,但在內心生起的時候就會被切斷。首先,袈裟的障礙被切斷,因此說"不回來",是因為袈裟已經完成。因為對於已經獲得堅固的比丘來說,直到"從僧團或施主那裡獲得袈裟"的願望,或者獲得后想要"切割並製作"的慾望,袈裟的障礙都沒有被切斷。但是,當由於無法獲得所需的東西,或者獲得后毀壞,或者對袈裟無所求時,這時袈裟的障礙就被切斷了。 這在這裡被說明為"拿著已經制作的袈裟"。因此,應該理解為依據上文的語句,首先是他們的,然後是被切斷的。無論如何,這兩種障礙的切斷都是堅固的提升,而不是單一的。爲了顯示它們的先後順序和同時切斷,這八個標準被建立。"在內部的限制"是指在完成袈裟的那一刻被切斷。"也不會製作這件袈裟"是指由於對袈裟無所求而切斷了製作的障礙。但是,由於無慾或無需要而完全不接受袈裟的人,對於他來說,由於沒有袈裟的障礙,因此"不回來"就是僅僅確定。這就是障礙的切斷。這裡詳細說明了切斷願望的堅固提升,而不是在這裡說的。 "無願望中獲得"是指在"我將在哪個家獲得袈裟"的願望未生起的地方,在任何地方獲得。"不獲得於願望"是指不在所希望的地方獲得。"在這裡沒有說"是指在這裡的聽聞之後沒有說。"在那裡"是指超越限制的地方。所謂超越限制,是指超越袈裟月的界限。有人認為"在外部的限制中超越時間就是超越限制",但在內部的限制中超越時間,堅固的提升也是成立的,這是不合適的。因此,應該理解為任何地方的時間超越就是超越限制。在這裡,巴利文中的"已經制作的袈裟"只是一個例子,即使是未製作的袈裟,由於時間的超越而超越限制,兩種障礙都會被同時切斷。同樣,在其他地方,即使沒有這種特殊情況,堅固的提升和障礙切斷的方式也應該理解。"在同一提升中,兩種障礙都是前所未有的、非最後的被切斷"是指未製作袈裟的情況下,由於決心而被切斷,即使缺少其中的一種,提升本身也是成立的。 312-
- Samādāyavāro ādāyavārasadisova. Upasaggamevettha viseso. Tenāha 『『puna samādāyavārepi…pe… teyeva dassitā』』ti . Vippakatacīvare pakkamanantikassa abhāvato 『『yathāsambhava』』nti vuttaṃ. Teneva vippakatacīvaravāre chaḷeva ubbhārā vuttā, cīvare hatthagate ca āsāvacchedikassa asambhavā, so etesu vāresu yattha katthaci na vutto, visuññeva vutto. Vippakatavāre cettha ādāyavārasamādāyavāravasena dve chakkavārā vuttā.
Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni. Tattha tatiyattike anadhiṭṭhitenāti 『『paccessaṃ, na paccessa』』nti evaṃ anadhiṭṭhitena, na evaṃ manasikatvāti attho. Tatiyattikato pana paraṃ ekaṃ chakkaṃ dassitaṃ. Evaṃ tīṇi tikāni, ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ vuttaṃ, iminā nayena dutiyapannarasakādīni veditabbāni.
Pāḷiyaṃ āsādvādasake bahisīmāgatassa kathinuddhāresu tesampi cīvarāsādivasena cīvarapalibodho yāva cīvaraniṭṭhānā tiṭṭhatīti āha 『『so bahisīmāgato suṇāti 『ubbhataṃ kira tasmiṃ āvāse kathinanti…pe… savanantiko kathinuddhāro』』』ti. Ettha ca savanakkhaṇe āvāsapalibodho paṭhamaṃ chijjati, niṭṭhite cīvarapalibodhoti veditabbo.
Disaṃgamikanavake disaṃgamiko pakkamatīti na paccessanti pakkamati, iminā āvāsapalibodhābhāvo dassito hoti. Teneva vassaṃvutthāvāse puna gantvā cīvaraniṭṭhāpitamatte niṭṭhānantiko kathinuddhāro vutto. 『『Cīvarapaṭivisaṃ apavilāyamāno』』ti iminā cīvarapalibodhasamaṅgikattamassa dasseti, apavilāyamānoti ākaṅkhamāno. Sesaṃ suviññeyyameva.
Ādāyasattakakathāvaṇṇanā niṭṭhitā.
Kathinakkhandhakavaṇṇanānayo niṭṭhito.
- Cīvarakkhandhako
Jīvakavatthukathādivaṇṇanā
-
Cīvarakkhandhake kammavipākanti kammapaccayautucittāhārasamuṭṭhitaṃ appaṭibāhiyarogaṃ sandhāya vuttaṃ kammajassa rogassa abhāvā.
-
Pāḷiyaṃ saṃyamassāti saṅgahaṇassa. Avisajjanassāti attho 『『yo saṃyamo so vināso』』tiādīsu (pe. va. 237) viya. Etassa saṃyamassa phalaṃ upajānāmāti yojanā. Tameva phalaṃ dassentī āha 『『varametaṃ…pe… āsitta』』nti. Keci pana 『『saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacana』』nti (sārattha. ṭī. mahāvagga 3.329-330) atthaṃ vadanti.
336.Ussannadosoti sañjātapittādidoso. Sabbatthāti sakalasarīre.
337.Mahāpiṭṭhiyakojavanti hatthipiṭṭhiyaṃ attharitabbatāya 『『mahāpiṭṭhiya』』nti laddhasamaññaṃ uṇṇāmayattharaṇaṃ.
338-9.Upaḍḍhakāsinaṃ khamamānanti aḍḍhakāsiagghanakaṃ. Pāḷiyaṃ kiṃ nu khoti katamaṃ nu kho.
340-342.Upacāreti susānassa āsanne padese. Chaḍḍetvā gatāti kiñci avatvā eva chaḍḍetvā gatā, etena 『『bhikkhū gaṇhantū』』ti chaḍḍite eva akāmā bhāgadānaṃ vihitaṃ, kevalaṃ chaḍḍite pana katikāya asati ekato bahūsu paviṭṭhesu yena gahitaṃ, tena akāmabhāgo na dātabboti dasseti. Samānā disā puratthimādibhedā etesanti sadisāti āha 『『ekadisāya vā okkamiṃsū』』ti. Dhuravihāraṭṭhāneti vihārassa sammukhaṭṭhāne.
Jīvakavatthukathādivaṇṇanā niṭṭhitā.
Bhaṇḍāgārasammutiādikathāvaṇṇanā
"再次接受"的部分與"接受"部分相同。這裡的差異是字首。因此說"在再次接受的部分...那些也被闡述"。由於"已破壞的袈裟"的人不會"出發",因此說"根據情況"。因此,在"已破壞的"部分中,根據"接受"和"再次接受"說明了六個部分。但是在袈裟被獲得的情況下,切斷願望的不可能,因此在這些部分中沒有提到,而是單獨說明。在"已破壞"的部分中,根據"接受"和"再次接受"說明了兩個六部分。 此後,根據"完成"、"確定"、"無願望"的三個部分進行了說明。在其中的第三部分,"未決定"是指沒有思考"我會回來,不會回來"的意思。從第三部分開始,又說明了一個六部分。這樣,有三個部分和一個六部分,首先說明了十五個。這樣,其他的十五個等也應該理解。 在巴利文中,對於已經出去的人的堅固提升,直到袈裟的完成,也是由於對袈裟的願望,因此說"他已經出去,聽說'在那個住處,堅固已經被提升'...聽聞后的堅固提升"。在這裡,在聽聞的時候,住處的障礙首先被切斷,袈裟的障礙在完成後被切斷,這是應該理解的。 在"遠行的九部"中,遠行的人出發,因此"不回來",這表明了沒有住處的障礙。因此,再次去到出家的住處,在袈裟完成的時候,才是"完成"的堅固提升。"不離開袈裟"是表明他具有袈裟的障礙,不離開是指渴望。其他的都很容易理解。 關於七種接受的討論已結束。 關於堅固品的討論已結束。 袈裟品 關於Jīvaka等的討論 在袈裟品中,"業的果報"是指由於業、氣候、食物所生起的不可抑制的疾病,因為沒有業生的疾病。 在巴利文中,"約束"是指收攝。"不放逸"的意思,如"約束就是毀滅"等。這樣連線"我們獲得了它的果報"。爲了顯示這個果報,說"這是更好的...被澆灌"。但有人說"'約束'是指利益,這是所有格用法"。 "充滿的疾病"是指生起的膽汁等疾病。"遍及全身"。 "大背部氈毯"是指因適合鋪在象背上而得名的羊毛製成的氈毯。 338-9. "能忍受半個迦西那"是指價值半個迦西那。在巴利文中,"哪一個呢?" 340-342. "在附近"是指靠近墓地的地方。"丟棄後走了"是指不說任何話就丟棄走了,這表示如果比丘們拿走了,即使沒有約定,也不應該強行分享,只是丟棄后,誰拿走的就是誰的。"在同一方向,東方等"是說"在一個方向上走了"。"負擔的住處"是指住處的前面。 關於Jīvaka等的討論已結束。 關於倉庫的允許等的討論
343.Vihāramajjheti sabbesaṃ jānanatthāya vuttaṃ. Vaṇṇāvaṇṇaṃ katvāti paṭivīsappahonakatājānanatthaṃ haliddiyādīhi khuddakamahantavaṇṇehi yutte same koṭṭhāse katvā. Tenāha 『『same paṭivīse ṭhapetvā』』ti. Idanti sāmaṇerānaṃ upaḍḍhapaṭivīsadānaṃ. Phātikammanti pahonakakammaṃ. Yattakena vinayāgatena sammuñjanībandhanādihatthakammena vihārassa ūnakatā na hoti, tattakaṃ katvāti attho. Sabbesanti tatruppādavassāvāsikaṃ gaṇhantānaṃ sabbesaṃ bhikkhūnaṃ, sāmaṇerānañca. Bhaṇḍāgārikacīvarepīti akālacīvaraṃ sandhāya vuttaṃ. Etanti ukkuṭṭhiyā katāya samabhāgadānaṃ. Virajjhitvā karontīti kattabbakālesu akatvā yathārucitakkhaṇe karonti.
Ettakena mama cīvaraṃ pahotīti dvādasagghanakeneva mama cīvaraṃ paripuṇṇaṃ hoti, na tato ūnenāti sabbaṃ gahetukāmoti attho.
Bhaṇḍāgārasammutiādikathāvaṇṇanā niṭṭhitā.
Cīvararajanakathādivaṇṇanā
344.Evañhi kateti vaṭṭādhārassa anto rajanodakaṃ, bahi challikañca katvā viyojane kate. Na uttaratīti kevalaṃ udakato pheṇuṭṭhānābhāvā na uttarati. Rajanakuṇḍanti pakkarajanaṭṭhapanakaṃ mahāghaṭaṃ.
345.Anuvātādīnaṃ dīghapattānanti āyāmato, vitthārato ca anuvātaṃ. Ādi-saddena dvinnaṃ khandhānaṃ antarā mātikākārena ṭhapitapattañca 『『dīghapatta』』nti daṭṭhabbaṃ. Āgantukapattanti diguṇacīvarassa upari aññaṃ paṭṭaṃ appenti, taṃ sandhāya vuttaṃ. Taṃ kira idāni na karonti.
- Pāḷiyaṃ nandimukhiyāti tuṭṭhimukhiyā, pasannadisāmukhāyāti attho.
348.Acchupeyyanti patiṭṭhapeyyaṃ. Hatavatthakānanti purāṇavatthānaṃ. Anuddharitvāvāti aggaḷe viya dubbalaṭṭhānaṃ anapanetvāva.
349-351. Visākhavatthumhi kallakāyāti akilantakāyā. Gatīti ñāṇagati adhigamo. Abhisamparāyoti 『『sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karotī』』tiādinā (saṃ. ni. 5.1048) vutto ñāṇābhisamparāyo, maggañāṇayuttehi gantabbagativisesoti attho. Taṃ bhagavā byākarissati. 『『Dadāti dāna』』nti idaṃ annapānavirahitānaṃ sesapaccayānaṃ dānavasena vuttaṃ. Sovaggikanti saggasaṃvattanikaṃ.
359.Aṭṭhapadakacchannenāti aṭṭhapadakasaṅkhātajūtaphalakalekhāsaṇṭhānena.
- Pāḷiyaṃ nadīpāraṃ gantunti bhikkhuno nadīpāragamanaṃ hotīti attho. Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentenapi aggaḷaguttivihāre eva ṭhapetuṃ vaṭṭatīti adhippāyo. Nissīmāgatanti vassānasaṅkhātaṃ kālasīmaṃ atikkantaṃ, taṃ vassikasāṭikacīvaraṃ na hotīti attho.
Cīvararajanakathādivaṇṇanā niṭṭhitā.
Saṅghikacīvaruppādakathāvaṇṇanā
"在寺院中央"是爲了讓所有人知道。"作成不同顏色"是爲了讓他們知道大小一致,用薑黃等使之均勻。因此說"放在一致的地方"。這是給沙彌一半的分配。"適當的工作"是指足夠的工作。無論用多少從律中得來的掃除等工作,使寺院不缺乏,就是這麼多。"所有人"是指那裡居住的出家人和沙彌們。"在倉庫的袈裟"是指非時袈裟。這是通過集資而平等分配。"違背"是指不在應該做的時候做,而是在自己方便的時候做。 "這樣多就足夠我的袈裟"的意思是,只需十二個價值單位就可以完全滿足我的袈裟需求,不需要更多。 關於倉庫的允許等的討論已結束。 關於染色等的討論 這樣做就是,把染色的水放在容器的內部,把泥漿放在外部,然後分離。"不上升"僅僅是因為沒有泡沫冒出。"染色容器"是指放置已經染色的大缸。 "長衣"是指長度和寬度的風。"等"一詞包括兩個肩膀之間用作模板的衣服。"來客的衣服"是指在雙重袈裟上新增另一塊布,現在好像不這樣做了。 在巴利文中,"喜悅的面容"是指歡喜的面容。 "安放"是指安置。"破舊的"是指舊衣服。"不拔出"就像門閂一樣,在虛弱的地方不拿出來。 349-351. 在Visākhā的故事中,"身體無疲勞"是指沒有疲勞的身體。"道路"是指智慧的程序。"來世"是指如"只來到這個世界一次就能結束苦"等所說的智慧的來世,即通過道智而達到的特殊境界,這將由世尊解說。"給予佈施"是指對於沒有食物和飲料的其他資具的佈施。"導向天界"是指導向天界的。 "八格子的遮蔽"是指像棋盤格一樣的圖案。 在巴利文中,"渡河"是指比丘渡河。"只有門閂"就是說,即使用這四種放置的理由來放置,也只能放在有門閂的住處。"超越界限"是指超越雨安居的時間界限,那件雨衣就不是了。 關於染色等的討論已結束。 關於僧團袈裟的提供
363.Pañca māseti accantasaṃyoge upayogavacanaṃ. Vaḍḍhiṃ payojetvā ṭhapitaupanikkhepatoti vassāvāsikassatthāya dāyakehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. 『『Idha vassaṃvutthasaṅghassā』』ti idaṃ abhilāpamattaṃ. Idha-saddaṃ pana vinā 『『vassaṃvutthasaṅghassa demā』』ti vuttepi so eva nayo. Anatthatakathinassāpi pañca māse pāpuṇātīti vassāvāsikalābhavasena uppannattā anatthatakathinassāpi vutthavassassa pañca māse pāpuṇāti. Vakkhati hi 『『cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇātī』』ti (mahāva. aṭṭha. 379). Tato paranti pañcamāsato paraṃ, gimhānassa paṭhamadivasato paṭṭhāyāti attho. 『『Kasmā? Piṭṭhisamaye uppannattā』』ti idaṃ 『『udāhu anāgatavasse』』ti imassānantaraṃ daṭṭhabbaṃ. Potthakesu pana 『『anatthatakathinassāpi pañca māse pāpuṇātī』』ti imassānantaraṃ 『『kasmā piṭṭhisamaye uppannattā』』ti idaṃ likhanti, taṃ pamādalikhitaṃ piṭṭhisamaye uppannaṃ sandhāya 『『anatthatakathinassāpī』』ti vattabbato. Vutthavasse hi sandhāya 『『anatthatakathinassāpī』』ti vuttaṃ, na ca piṭṭhisamaye uppannaṃ vutthavassasseva pāpuṇātīti sammukhībhūtānaṃ sabbesampi pāpuṇanato. Teneva vakkhati 『『sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā』』ti (mahāva. aṭṭha. 179).
Duggahitānīti aggahitāni. Saṅghikānevāti attho. Itovāti therānaṃ dātabbatova, idānevāti vā attho.
Saṅghikacīvaruppādakathāvaṇṇanā niṭṭhitā.
Upanandasakyaputtavatthukathāvaṇṇanā
364.『『Sattāhavārena aruṇameva uṭṭhāpetī』』ti idaṃ nānāsīmāvihāresu kattabbanayena ekasmimpi vihāre dvīsu senāsanesu nivutthabhāvadassanatthaṃ vuttaṃ, aruṇuṭṭhāpaneneva tattha vuttho hoti, na pana vassacchedaparihārāya. Antoupacārasīmāyapi yattha katthaci aruṇaṃ uṭṭhāpento attanā gahitasenāsanaṃ appaviṭṭhopi vutthavasso eva hoti, gahitasenāsane pana nivuttho nāma na hoti, tattha ca aruṇuṭṭhāpane pana sati hoti. Tenāha 『『purimasmiṃ bahutaraṃ nivasati nāmā』』ti, etena ca itarasmiṃ sattāhavārenāpi aruṇuṭṭhāpane sati eva appakataraṃ nivasati nāma hoti, nāsatīti dīpitaṃ hoti. Nānālābhehīti visuṃ visuṃ nibaddhavassāvāsikalābhehi. Nānūpacārehīti nānāparikkhepanānādvārehi. Ekasīmāvihārehīti dvinnaṃ vihārānaṃ ekena pākārena parikkhittattā ekāya upacārasīmāya antogatehi dvīhi vihārehi. Senāsanaggāho paṭippassambhatīti paṭhamaṃ gahito paṭippassambhati. Tatthāti yattha senāsanaggāho paṭippassaddho, tattha.
Upanandasakyaputtavatthukathāvaṇṇanā niṭṭhitā.
Gilānavatthukathāvaṇṇanā
365-6.Bhūmiyaṃparibhaṇḍaṃ akāsīti gilānena nipannabhūmiyaṃ kiliṭṭhaṭṭhānaṃ dhovitvā haritūpalittaṃ kāresīti attho. Bhesajjaṃ yojetuṃ asamatthoti parehi vuttavidhimpi kātuṃ asamattho. Pāḷiyaṃ gilānupaṭṭhākānaṃ cīvaradāne sāmaṇerānaṃ ticīvarādhiṭṭhānābhāvā 『『cīvarañca pattañcā』』tiādi sabbattha vuttaṃ. Sacepi sahassaṃ agghati, gilānupaṭṭhākānaññeva dātabbanti sambandho.
Gilānavatthukathāvaṇṇanā niṭṭhitā.
Matasantakakathādivaṇṇanā
"五個月"是指完全結合的用法。通過增加而放置以滿足雨安居的需要,施主們通過增加而放置以滿足雨安居的需要。"在這裡,雨安居的僧團"是指這一點的表達。在這裡的詞語中,即使說"我們給予雨安居的僧團",也是同樣的意思。即使是沒有利益的堅固,在五個月內也會達到雨安居的利益。因為它說:"從袈裟的月份開始,直到冬季的最後一天,給予雨安居的東西,無論堅固是有意義還是無意義,都會達到過去的雨安居"。因此,"之後"是指從第五個月之後,開始於夏季的第一天。"為什麼?因為在背部生起"是指"或者在未來的雨安居"這之後應該被理解。在書籍中,"即使是沒有利益的堅固也會在五個月內達到"這之後,"為什麼在背部生起"的內容被寫入,這指的是在背部生起的內容。因為是提到過去的雨安居,所以說"即使是沒有利益的堅固"是指所有人都能達到的意思。因此說:"如果在夏季的第一天開始這樣說,那麼所有人都能達到。"為什麼?因為在背部生起。 "難以獲取"是指極難獲取。"只有僧團的"是指。這裡的"從這裡"是指長老們的分配,"現在"也是指。 關於僧團袈裟的提供的討論已結束。 關於Upananda的兒子Sakya的衣物的討論 "七天之內會使黎明升起",這是爲了顯示在不同的寺院中,如何在同一個寺院的兩個宿舍中進行工作,只有通過黎明的升起才能使人們看到,而不是爲了避免雨季的結束。在內部的限制中,即使在任何地方升起黎明,自己佔有的宿舍即使沒有完全佔有,也會是過去的雨安居,但在佔有的宿舍中並不被認為是,那裡有黎明的升起。因此說"在前面居住得更多",因此在其他地方,即使在七天之內升起黎明,居住得更少,這並不是說沒有。不同的獲取是指各種各樣的雨安居的獲取。不同的限制是指通過不同的條件。只有在一個寺院中是指由於兩個寺院的一個面而被覆蓋的,進入兩個寺院的內部。宿舍的佔有是指首先佔有的宿舍。那裡是指宿舍被佔有的地方。 關於Upananda的兒子Sakya的衣物的討論已結束。 關於病人衣物的討論 365-6. "在地面上"是指通過清潔病人而使骯髒的地方變得乾淨。通過藥物的使用,無法做到的意思是指通過別人說的方式也無法做到。在巴利文中,關於病人的照顧,沙彌們由於沒有三件袈裟的佔有,"袈裟和鏟子"等都是在各處被提及的。如果即使是千件也很重要,只有對於病人的照顧是應該給予的。 關於病人衣物的討論已結束。 關於智慧的討論等。
369.Aññanti cīvarapattato aññaṃ. Appagghanti atijiṇṇādibhāvena nihīnaṃ. Tatoti avasesaparikkhārato. Sabbanti pattaṃ, ticīvarañca.
Tattha tattha saṅghassevāti tasmiṃ tasmiṃ vihāre saṅghasseva. Pāḷiyaṃ avissajjikaṃ avebhaṅgikanti āgatānāgatassa cātuddisassa saṅghasseva santakaṃ hutvā kassaci avissajjikaṃ avebhaṅgikaṃ bhavituṃ anujānāmīti attho.
371-2.Akkanāḷamayanti akkadaṇḍamayaṃ. Akkadussānīti akkavākena katadussāni, potthakagatikāni dukkaṭavatthukānīti attho. Dupaṭṭacīvarassa vā majjheti yaṃ niṭṭhite tipaṭṭacīvaraṃ hoti, tassa majjhe paṭalaṃ katvā dātabbānīti attho.
374.『『Sante patirūpe gāhake』』ti vuttattā gāhake asati adatvā bhājitepi subhājitamevāti daṭṭhabbaṃ.
376.Dakkhiṇodakaṃ pamāṇanti 『『ettakāni cīvarāni dassāmī』』ti paṭhamaṃ udakaṃ pātetvā pacchā denti. Taṃ yehi gahitaṃ, te bhāginova hontīti adhippāyo. Parasamuddeti jambudīpe. Tambapaṇṇidīpañhi upādāyesa evaṃ vutto.
Matasantakakathādivaṇṇanā niṭṭhitā.
Aṭṭhacīvaramātikākathāvaṇṇanā
"其他"是指除了袈裟和缽以外的。"低價值"是指由於過於陳舊等而變得低劣。"從其餘"是指從剩餘的物品。"全部"是指缽和三件袈裟。 "在那裡那裡都是屬於僧團的"是指在那個那個寺院都是屬於僧團的。在巴利文中,"不可分配,不可破壞"是指成為四方僧團所有,不可分配給任何人,不可破壞。 371-2. "由蘆葦製成"是指由蘆葦杖製成。"由蘆葦製成的衣服"是指由蘆葦編織而成的衣服,這些是在書中提到的犯戒的事物。或者是對雙重袈裟而言,完成後成為三重袈裟,在中間加一層布的意思。 由於說"有合適的接受者存在",因此在沒有接受者的情況下,即使分配了,也應該視為很好的分配。 "南方的水"是指量度,先灑水,然後再給予。這些被拿走的人就是分享者。"在對面的島嶼"是指在南亞。這裡所說的是指錫蘭島。 關於智慧的討論等已結束。 關於八種袈裟的標準的討論
379.Puggalādhiṭṭhānanayena vuttanti 『『sīmāya dāna』』ntiādinā vattabbe 『『sīmāya detī』』tiādi puggalādhiṭṭhānena vuttaṃ. 『『Apicā』』tiādinā paṭhamaleḍḍupātabhūtaparikkhepārahaṭṭhānato bahi dutiyaleḍḍupātopi upacārasīmā evāti dasseti. Dhuvasannipātaṭṭhānādikampi pariyante ṭhitameva gahetabbaṃ. Loke gāmasīmādayo viya lābhasīmā nāma visuṃ pasiddhā nāma natthi, kenāyaṃ anuññātāti āha 『『neva sammāsambuddhenā』』tiādi. Etena nāyaṃ sāsanavohārasiddhā, lokavohārasiddhā evāti dasseti. 『『Janapadaparicchedo』』ti idaṃ lokapasiddhasīmāsaddatthavasena vuttaṃ. Paricchedabbhantaraṃ pana sabbaṃ janapadasīmāti gahetabbaṃ, janapado eva janapadasīmā. Evaṃ raṭṭhasīmādīsupi. Tenāha 『『āṇāpavattiṭṭhāna』』ntiādi.
Pathavīvemajjhe gatassāti yāva udakapariyantā khaṇḍasīmattā vuttaṃ, upacārasīmādīsu pana abaddhasīmāsu heṭṭhāpathaviyaṃ sabbattha ṭhitānaṃ na pāpuṇāti, kūpādipavesārahaṭṭhāne ṭhitānaññeva pāpuṇātīti heṭṭhā sīmākathāyaṃ vuttanayena taṃtaṃsīmaṭṭhabhāvo veditabbo. Cakkavāḷasīmāya pana dinnaṃ pathavīsandhārakaudakaṭṭhānepi ṭhitānaṃ pāpuṇāti sabbattha cakkavāḷavohārattā.
Buddhādhivutthoti buddhena bhagavatā nivuttho. Pākavaṭṭanti nibaddhadānaṃ. Vattatīti pavattati. Tehīti yesaṃ sammukhe esa deti, tehi bhikkhūhi. Dutiyabhāge pana therāsanaṃ āruḷheti yāva saṅghanavakā ekavāraṃ sabbesaṃ bhāgaṃ datvā cīvare aparikkhīṇe puna sabbesaṃ dātuṃ dutiyabhāge therassa dinneti attho. Paṃsukūlikānampi vaṭṭatīti ettha 『『tuyhaṃ demā』』ti avuttattāti kāraṇaṃ vadanti. Yadi evaṃ 『『saṅghassa demā』』ti vuttepi vaṭṭeyya, 『『bhikkhūnaṃ dema, therānaṃ dema, saṅghassa demā』』ti (mahāva. aṭṭha. 379) vacanato bhedo na dissati. Vīmaṃsitabbamettha kāraṇaṃ.
Pārupituṃ vaṭṭatīti paṃsukūlikānaṃ vaṭṭati. Bhikkhusaṅghassa ca bhikkhunīnañca dammīti vutte pana na majjhe bhinditvā dātabbanti ettha yasmā bhikkhunipakkhe saṅghassa paccekaṃ aparāmaṭṭhattā bhikkhunīnaṃ gaṇanāya bhāgo dātabboti dāyakassa adhippāyoti sijjhati, tathā dānañca bhikkhūpi gaṇetvā dinne eva yujjati. Itarathā hi kittakaṃ bhikkhūnaṃ dātabbaṃ, kittakaṃ bhikkhunīnanti na viññāyati, tasmā 『『bhikkhusaṅghassā』』ti vuttavacanampi 『『bhikkhūna』』nti vuttavacanasadisamevāti āha 『『bhikkhū ca bhikkhuniyo ca gaṇetvā dātabba』』nti. Tenāha 『『puggalo…pe… bhikkhusaṅghaggahaṇena aggahitattā』』ti. Bhikkhusaṅgha-saddena bhikkhūnaññeva gahitattā, puggalassa pana 『『tuyhañcā』』ti visuṃ gahitattā ca tatthassa aggahitatā daṭṭhabbā, 『『bhikkhūnañca bhikkhunīnañca tuyhañcā』』ti vuttaṭṭhānasadisattāti adhippāyo. Puggalappadhāno hettha saṅgha-saddo daṭṭhabbo. Keci pana 『『bhikkhusaṅghaggahaṇena gahitattā』』ti (sārattha. ṭī. mahāvagga
"由個人所規定"是指"在界限內給予"等通過個人的規定所說。"此外"是指在第一層次的限制中,第二層次的限制也是屬於該界限的。由於穩定的聚集地點等,必須保持在界限內。世界上沒有像村莊界限那樣的利益界限,因此說"不是由正等覺者"等。這表明這不是教法的界限,而是世俗的界限。"地方的劃分"是指依照世俗的界限名稱所說的。劃分的內部則應被視為所有的地方界限,地方本身就是地方的界限。這樣在國家界限等也是如此。因此說"命令的執行"等。 "在大地的中心"是指直到水的邊界為止的區域,然而在上升的界限等中,不是所有地方都能達到,只有在井等進入的地方才能達到,因此在下方的界限的討論中,應該理解各個界限的存在。對於輪迴的界限來說,給予的地方也能達到所有的地方。 "由佛所規定"是指由佛陀所設定的。"固定的給予"是指有約束的給予。它在運作中。對於那些在面前給予的比丘們。第二部分是指在長老的座位上,直到僧團的時機,給予所有的部分后,再給予袈裟,意思是再次給予所有的部分。在這裡也可以說"我們給予你們"是因為沒有說出原因。如果這樣說"給予僧團",在說"給予比丘們,給予長老們,給予僧團"(《大品經》八章379)時並沒有顯示出差別。這裡需要仔細思考原因。 "可以分配"是指可以給予乞丐的。對於比丘僧團和比丘尼也說"給予"時,並不是說在中間分開給予。在這裡,由於比丘尼的方面是獨立的,因此在給予比丘尼的部分時,給予的意圖是應該與比丘的給予相同。因此,給予的部分也應該與比丘一起計算。否則,給予多少比丘,給予多少比丘尼就無法確定,因此說"給予僧團"與"給予比丘"是相同的意思。因此說"個人…等…由於比丘僧團的接納而被接納"。由於"比丘僧團"的詞語是指比丘,而個人的"我們也"則是指被接納的部分,因此在此應理解為接納的意義,"給予比丘和比丘尼"的意思。個人的重點在這裡應理解為僧團的意義。有些人說"由於比丘僧團的接納而被接納"(《大品經》)。
3.379) pāṭhaṃ likhanti, taṃ na sundaraṃ tassa visuṃ lābhaggahaṇe kāraṇavacanattā. Tathā hi visuṃ saṅghaggahaṇena gahitattāti visuṃ puggalassapi bhāgaggahaṇe kāraṇaṃ vuttaṃ. Yathā cettha puggalassa aggahaṇaṃ, evaṃ upari 『『bhikkhusaṅghassa ca tuyhañcā』』tiādīsupi saṅghādi-saddehi puggalassa aggahaṇaṃ daṭṭhabbaṃ. Yadi hi gahaṇaṃ siyā, saṅghatopi, visumpīti bhāgadvayaṃ labheyya ubhayattha gahitattā.
Pūjetabbantiādi gihikammaṃ na hotīti dassanatthaṃ vuttaṃ. 『『Bhikkhusaṅghassa harā』』ti idaṃ piṇḍapātaharaṇaṃ sandhāya vuttaṃ. Tenāha 『『bhuñjituṃ vaṭṭatī』』ti. 『『Antohemante』』ti iminā anatthate kathine vassānaṃ pacchime māse dinnaṃ purimavassaṃvutthānaññeva pāpuṇāti, tato paraṃ hemante dinnaṃ pacchimavassaṃvutthānampi vutthavassattā pāpuṇāti. Hemantato pana paraṃ piṭṭhisamaye 『『vassaṃvutthasaṅghassā』』ti evaṃ vatvā dinnaṃ anantare vasse vā tato paresu vā yattha katthaci tasmiṃ vutthavassānaṃ sabbesaṃ pāpuṇāti. Ye pana sabbathā avutthavassā, tesaṃ na pāpuṇātīti dasseti. Sabbesampīti hi tasmiṃ bhikkhubhāve vutthavassānaṃ sabbesampīti attho daṭṭhabbo. 『『Vassaṃvutthasaṅghassā』』ti vuttattā sammukhībhūtānaṃ sabbesanti etthāpi eseva nayo. Atītavassanti anantarātītavassaṃ.
Uddesaṃ gahetuṃ āgatoti uddese aggahitepi antevāsikovāti vuttaṃ. Gahetvā gacchantoti pariniṭṭhitauddeso hutvā gacchanto. 『『Vattaṃ katvā uddesaparipucchādīni gahetvā vicarantāna』』nti idaṃ 『『uddesantevāsikāna』』nti imasseva visesanaṃ, tena uddesakāle āgantvā uddesaṃ gahetvā gantvā aññattha nivasante anibaddhacārike nivatteti.
Aṭṭhacīvaramātikākathāvaṇṇanā niṭṭhitā.
Cīvarakkhandhakavaṇṇanānayo niṭṭhito.
- Campeyyakkhandhako
Kassapagottabhikkhuvatthukathādivaṇṇanā
- Campeyyakkhandhake tantibaddhoti tanti vuccati byāpāro, tattha baddho, ussukkaṃ āpannoti attho. Tenāha 『『tasmiṃ āvāse』』tiādi.
387-8.Hāpanaṃ vā aññathā karaṇaṃ vā natthīti ñattikammassa ñattiyā ekattā hāpanaṃ na sambhavati, tassā ekattā eva pacchā ñattiṭhapanavasena, dvikkhattuṃ ṭhapanavasena ca aññathā karaṇaṃ natthi. Paratoti parivāre. Tanti pabbājanīyakammaṃ, tassāti attho.
Kassapagottabhikkhuvatthukathādivaṇṇanā niṭṭhitā.
Dvenissaraṇādikathāvaṇṇanā
395.Esāti 『『bālo』』tiādinā niddiṭṭhapuggalo, appattoti sambandho. Tattha kāraṇamāha 『『yasmā』』tiādi. Tattha āveṇikena lakkhaṇenāti pabbājanīyakammassa nimittabhāvena pāḷiyaṃ vuttattā asādhāraṇabhūtena kuladūsakabhāvena. Yadi hesa taṃ kammaṃ appatto, kathaṃ pana sunissāritoti āha 『『yasmā panassa ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyāti vuttaṃ, tasmā sunissārito』』ti. Tattha vuttanti kammakkhandhake (cūḷava. 27) vuttaṃ.
Ettha pana kuladūsakakammaṃ katvā pabbājanīyakammakatassa terasakakaṇḍakaṭṭhakathāyaṃ 『『yasmiṃ vihāre vasantena yasmiṃ gāme kuladūsakakammaṃ kataṃ hoti, tasmiṃ vihāre vā tasmiṃ gāme vā na vasitabba』』ntiādinā (pārā. aṭṭha.
"他們寫下文字",這在於其對利益的接受而言並不美好。因此,確實是通過僧團的接受而被接納,所說的也是個人的接受。正如這裡所說的個人的接受,這樣在"給予比丘僧團和你們"等詞中也應理解為個人的接受。如果接受存在,僧團也會接受,因此在兩者中都能獲得。 "應當敬重"等是爲了顯示家庭的工作並不存在。因此,"給予比丘僧團"是指乞食的接受。因此說"可以享用"。 "在冬季的最後"是指在沒有利益的情況下,給予的東西在前一年的雨安居中獲得,之後在冬季給予的東西也會在過去的雨安居中獲得。但在冬季之後,若說"給予雨安居的僧團",則在任何地方的給予都能達到所有的過去的雨安居。而那些在任何情況下都沒有獲得的,則不被認為可以獲得。因此在此應理解為所有比丘的接受。在說"給予雨安居的僧團"時,所說的也是同樣的意思。過去的雨安居是指緊接著的過去的雨安居。 "爲了接受而來"是指在接受的過程中,接受者被稱為"住持"。接受后離開,指的是在完成接受后離開。"在進行接受時,問詢等的過程"是指在接受的住持中,正是爲了在接受時而來,接受后再去別處居住,保持不受約束的行為。 關於八種袈裟的標準的討論已結束。 關於袈裟的章節討論已結束。 在"Champaka"的章節中,"由線纏繞"是指被線纏繞的意思,表示被束縛,表示引發了興奮。因此說"在那個住所"等。 387-8. "沒有放棄或其他行為"是指由於歸屬的單一性,放棄是不可能的,因此僅僅因為這種單一性,之後通過設立歸屬,不能進行兩次設立,因此沒有其他行為。 "外部"是指外部的包圍。 "線"是指放棄的行為,表示其意思。 關於Kassapagotta比丘衣物的討論已結束。 關於兩個依賴等的討論已結束。 "這是"是指"愚者"等所提到的個人,表示未獲得的關係。這裡的原因是"因為"等所說。在那裡,由於依靠的特徵而被稱為放棄的行為,因而在巴利文中被提及為非一般的家庭污點。如果他對那件事未獲得,那麼如何能被良好地依賴呢?因此說"因為他希望僧團能進行放棄的行為,因此被認為是良好的依賴"。在此提到的在行為的章節中(《小品經》27)。 在這裡,因家庭污點而進行放棄的行為,基於第十三部分的討論中提到的"在某個寺院居住的人,在某個村莊中進行家庭污點的行為,在那個寺院或那個村莊中不應居住"等。
2.433) yā sammāvattanā vuttā, sā itarenāpi pūretabbā. Yaṃ pana paṭippassaddhakammassa kuladūsakassa tattheva aṭṭhakathāyaṃ 『『yesu kulesu kuladūsakakammaṃ kataṃ, tato paccayā na gahetabbā』』tiādi vuttaṃ, taṃ na pūretabbaṃ kulasaṅgahassa akatattā. Evaṃ sesakammesupi. Yadi evaṃ 『『tajjanīyakammārahassa niyasakammaṃ karoti…pe… evaṃ kho, upāli, adhammakammaṃ hotī』』tiādivacanaṃ (mahāva. 402) virujjhatīti? Na virujjhati saṅghasanniṭṭhānavasena tajjanīyādikammārahattassa sijjhanato. Yassa hi saṅgho 『『tajjanīyakammaṃ karomā』』ti sanniṭṭhānaṃ katvā kammavācaṃ sāvento pabbājanīyakammavācaṃ sāveti, tassa kammaṃ adhammakammaṃ hoti. Sace pana 『『tasseva pabbājanīyakammameva karomā』』ti sanniṭṭhānaṃ katvā tadeva karoti, tassa taṃ kammaṃ dhammakammanti veditabbaṃ.
Evamidha 『『nissāraṇa』』nti adhippetassa pabbājanīyakammassa vasena atthaṃ dassetvā idāni tadaññesaṃ tajjanīyādīnaṃ vasena nissāraṇe adhippete 『『appatto nissāraṇa』』nti imassa paṭipakkhavasena sampatto nissāraṇaṃ, 『『tañce saṅgho nissāreti. Sunissārito』』ti atthasambhavaṃ dassetuṃ puna 『『tañce saṅgho nissāretīti sace saṅgho』』tiādi vuttaṃ. Tattha tatthāti tajjanīyādikammavisaye, ekenāpi aṅgena nissāraṇā anuññātāti yojanā. Pāḷiyaṃ appatto nissāraṇanti ettha āpanno āveṇikavasena tajjanīyādisaṅkhātaṃ nissāraṇaṃ pattoti attho gahetabbo.
Dvenissaraṇādikathāvaṇṇanā niṭṭhitā.
Campeyyakkhandhakavaṇṇanānayo niṭṭhito.
- Kosambakakkhandhako
Kosambakavivādakathāvaṇṇanā
- Kosambakakkhandhake sace hoti, desessāmīti vinayadharassa vacanena āpattidiṭṭhiṃ paṭilabhitvā evamāha. Teneva pāḷiyaṃ 『『so tassā āpattiyā anāpattidiṭṭhi hotī』』ti vuttaṃ. Natthi āpattīti udakassa ṭhapanabhāvaṃ ajānitvā vā ṭhapitaṃ chaḍḍetvā vissaritvā vā gamane asañcicca asatiyā anāpattipakkhopi sambhavatīti vinayadharo tattha anāpattidiṭṭhiṃ paṭilabhitvā evamāha. Teneva pāḷiyaṃ 『『aññe bhikkhū tassa āpattiyā anāpattidiṭṭhino hontī』』ti vuttaṃ. Parisāyapissa anāpattidiṭṭhiyā uppannattā 『『aññe』』ti bahuvacanaṃ kataṃ. Anāpattidiṭṭhi ahosīti suttantikattherassa vinaye apakataññutāya vinayadharassa vacanamattena so evamahosi, sā panassa āpatti eva udakāvasesassa ṭhapanabhāvaṃ ñatvā ṭhapitattā. Vatthumattajānane eva hi sekhiyā sacittakā, na paṇṇattivijānane. Teneva pāḷiyaṃ 『『tassā āpattiyā anāpattidiṭṭhi hotī』』ti sabbattha āpatti icceva vuttaṃ. 『『Āpattiṃ āpajjamāno』』ti idaṃ vinayadharatthero 『『tayā idaṃ udakaṃ ṭhapita』』nti attanā puṭṭhena suttantikattherena 『『āmāvuso』』ti vuttavacanaṃ saritvā paṇṇattiakovidatāya sañcicceva akāsīti āpattidiṭṭhi hutvāva avoca. Teneva pāḷiyaṃ 『『aññe bhikkhū tassā āpattiyā āpattidiṭṭhino hontī』』ti vuttaṃ.
453.『『Na tāva bhinno』』ti idaṃ ukkhipanatadanuvattanamattena saṅgho bhinno nāma na hoti, taṃ nissāya pana ubhayapakkhikānaṃ pakkhaṃ pariyesitvā aññamaññaṃ kodhavasena kāyavacīkalahavaḍḍhaneneva hotīti imamatthaṃ sandhāya vuttaṃ. Tenāha 『『so ca kho kalahavasenā』』ti. Sambhamaatthavasenāti turitatthavasena.
所說的正確行為,也應該由另一方面來完成。但是在關於放棄的行為的註釋中說"在哪些家庭中有家庭污點的行為,從那裡不應該接受供養",這是不應該完成的,因為沒有對家庭的關懷。其他的行為也是如此。如果這樣的話,"對於應該受到驅逐行為的人,他進行了驅逐行為...這樣,烏巴利,就是非法的行為"等話語(《大品經》402)就會矛盾嗎?不會矛盾,因為根據僧團的決定,驅逐等行為的資格是成立的。因為僧團決定"我們對他進行驅逐行為"並宣讀驅逐的法語,對他來說這就是非法的行為。但是如果決定"我們只是對他進行驅逐行為",那麼對他來說這就是合法的行為。 這樣在這裡,通過說明所指的"驅逐"的驅逐行為的意義,現在要根據其他的責備等來說明所指的"驅逐"。爲了顯示"未獲得驅逐"的對立面"獲得驅逐",再次說"如果僧團驅逐他,他被良好地驅逐"。在那裡那裡,即在責備等行為的範圍內,即使有一個因素,也是允許驅逐的。在巴利文中"未獲得驅逐",應該理解為由於特殊性而獲得責備等所謂的驅逐。 關於兩個依賴等的討論已結束。 關於"Champaka"的章節的討論已結束。 拘睒彌品 關於拘睒彌的爭論的討論 在拘睒彌品中,如果有的話,他說"我將宣說"。因此在巴利文中說"他對那個過失沒有過失的見解"。"沒有過失"是指不知道水的放置狀態,或者放置後遺忘或無意中離開時,也有無過失的立場。因此,律師獲得了那種無過失的見解,因此這樣說。因此在巴利文中說"其他比丘對他的過失沒有過失的見解"。由於在會眾中出現了無過失的見解,因此使用了複數。"他有了無過失的見解"是指由於經典學者長老在律中的無知,僅憑律師的話語,他就變成了這樣,但是他的確知道放置殘餘水的狀態。因為只知道事實,而不知道規定,因此在巴利文中,無論如何都說"他對那個過失沒有過失的見解"。"犯過失"是指律師長老,由於被問"你放置了這個水"而想起長老說的話,由於不熟悉規定而故意做了。因此在巴利文中說"其他比丘對他的過失有過失的見解"。 "還沒有分裂"是指僅僅通過驅逐和跟隨,僧團並沒有真正分裂,但是依賴於此,雙方尋找支援,由於憤怒而增加身體和語言的爭論。因此說"而且是由於爭論"。"出於慌亂的意義"是指出于匆忙的意義。
454.Akāraṇetiādi anukkhipitvāva upāyena saññāpetvā hitesitāya āpattito mocetuṃ yuttaṭṭhāne kodhacittavasena viheṭhanatthāya katabhāvaṃ sandhāya vuttaṃ, na pana kammaṅgassa abhāvaṃ sandhāya. Teneva pāḷiyaṃ 『『āpatti esā, bhikkhave, nesā anāpatti…pe… ukkhitto eso bhikkhū』』tiādi vuttaṃ.
455.『『Adhammavādīnaṃ pakkhe nisinno』』ti idaṃ upalakkhaṇamattaṃ, dhammavādīnaṃ pakkhe nisīditvā adhammavādīnaṃ laddhiṃ gaṇhantopi dhammavādīnaṃ nānāsaṃvāsako hoti eva. Kammaṃ kopetīti taṃ vinā gaṇassa apūraṇapakkhaṃ sandhāya vuttaṃ. Yattha vā tattha vāti dhammavādīnaṃ pakkhe vā adhammavādīnaṃ pakkhe vāti attho. Ime dhammavādinoti gaṇhātīti taṃtaṃpakkhagate bhikkhū yāthāvato vā ayāthāvato vā 『『ime dhammavādino』』ti gaṇhāti, ayaṃ taṃtaṃpakkhagatānaṃ attānaṃ samānasaṃvāsakaṃ karoti.
456.Upadaṃsentīti pavattenti. Pāḷiyaṃ ettāvatāti 『『ettakapadesaṃ muñcitvā nisinnā mayaṃ kodhacitte uppannepi aññamaññaṃ ananulomikaṃ kāyakammādiṃ pavattetuṃ na sakkhissāmā』』ti sallekkhetvā dūre nisīditabbanti adhippāyo. Tenāha 『『upacāraṃ muñcitvā』』ti.
- Pāḷiyaṃ bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma. Hatthaparāmāsādi kalaho nāma. Viruddhavādo vivādo nāma.
458.Paripuṇṇakosakoṭṭhāgāroti ettha koso nāma suvaṇṇamaṇiādibhaṇḍāgārasāragabbho. Koṭṭhaṃ vuccati dhaññassa āvasanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ, dhaññasaṅgahaṭṭhānaṃ. Abbhuyyāsīti yuddhāya abhimukho nikkhamīti attho. Ekasaṅghātampīti ekayuddhampi. Dhovananti dhovanudakaṃ.
463.Pariyādinnarūpāti kodhacittena pariggahitasabhāvā.
464.Taṃ na jānantīti taṃ kalahaṃ na jānanti. Ye upanayhantīti yathāvuttaṃ kodhākāraṃ citte bandhanti. Pākaṭaparissayeti sīhādike. Paṭicchannaparissayeti rāgādike. Pāḷiyaṃ natthi bāle 97 sahāyatāti bālaṃ nissāya sīlādiguṇasaṅkhātā sahāyatā natthi, na sakkā laddhunti attho.
466.Attakāmarūpāti attano hitakāmayamānasabhāvā. Anuruddhāti ekasesanayena tiṇṇampi kulaputtānaṃ ālapanaṃ, teneva bahuvacananiddeso kato. Khamanīyaṃ sarīraṃ yāpanīyaṃ jīvitaṃ 『『kacci vo sarīrañca dhāretuṃ, jīvitañca yāpetuṃ sakkā』』ti pucchati. Tagghāti ekaṃsatthe nipāto, ekaṃsena mayaṃ bhanteti attho. Yathā kathanti ettha yathāti nipātamattaṃ, yathākathanti vā eko nipāto kāraṇapucchanattho, kena pakārenāti attho. Ekañca pana maññe cittanti ekassa cittavasena itaresampi pavattanato sabbesaṃ no ekaṃ viya cittanti attho. Kacci pana vo anuruddhāti ettha voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti attho. Amhākanti niddhāraṇe sāmivacanaṃ, amhesu tīsu yo paṭhamaṃ paṭikkamatīti attho.
Kosambakavivādakathāvaṇṇanā niṭṭhitā.
Pālileyyakagamanakathāvaṇṇanā
467.Yena pālileyyakanti paccatte upayogavacanaṃ, yattha pālileyyako gāmo, tattha avasarīti attho. Daharapotakehīti bhiṅkacchāpehi. 『『Ogāhi』』ntipi pāṭho, nahānapokkharaṇinti attho.
Udānagāthāyaṃ pana – rathaīsasadisadantassa nāgassa hatthino etaṃ vivekaninnaṃ cittaṃ nāgena buddhanāgassa vivekaninnacittena sameti. Kasmā? Yaṃ yasmā ekova ramati vane, tasmā evaṃ yojanā daṭṭhabbā.
Pālileyyakagamanakathāvaṇṇanā niṭṭhitā.
Aṭṭhārasavatthukathāvaṇṇanā
"不應當做"等是指通過引導的方式,藉助於善意來解脫於過失的地方,提及因憤怒的心態而進行的騷擾的行為,而不是指行為的缺乏。因此在巴利文中說"這是過失,比丘們,這不是無過失...這位比丘被驅逐"等。 "坐在不法之言的一方"是指僅僅作為標記,坐在法言的一方,雖然接受不法之言的看法,仍然是法言的不同居住者。行為使人憤怒,指的是沒有那種團體的補充。 "在這裡或那裡"是指法言的一方或不法之言的一方。那些法言者被認為是團體的比丘,依照情況或不依照情況,認為"這些是法言者",這使得他們與各自的團體形成了相同的居住狀態。 "驅逐"是指進行活動。在巴利文中"至此為止"是指"在這種情形下坐下後,若憤怒的心態出現,我們無法相互進行不當的身體行為"等,暗示著應當坐在遠處。因此說"放棄引導"。 在巴利文中"爭論的起因"等是指爭論的前因。手的接觸等是爭論。相互對立的言辭是爭論。 "充滿的倉庫"是指這裡的倉庫是指盛有黃金、寶石等物品的倉庫。倉庫是指穀物的居住地,倉庫的意思是指未建造的房屋,是指穀物的儲存地點。 "出於戰鬥"是指朝著戰爭的方向離開。 "單一的戰鬥"是指單一的戰爭。 "洗滌"是指洗滌的水。 "被包圍的形狀"是指因憤怒的心態而被包圍的性質。 "他們不知道"是指他們不知道那種爭論。那些因憤怒的心態而互相束縛的人。在巴利文中"沒有愚者的幫助"是指沒有依靠愚者的道德等的幫助,無法獲得。 "自我慾望的形狀"是指基於自身利益的慾望的性質。 "被引導"是指通過一個共同的說法來與三位家族的兒子進行對話,因此使用了複數的表達。 "能否保持身體"是指問"你們能否保持身體,維持生命"。 "是否可以"是指在某一方面的表達,"是否可以"是指在某種情況下的原因問詢,"以何種方式"是指其意思。而"我認為心是一個"是指由於一個人的心而使其他人也同樣出現,因此所有人都不是一個心。 "能否被引導"在這裡是指對你們的表達,或是指對你們的說法。 "我們的"是指在說明中的共同表達,"在我們中第一個反對的人"是指其意思。 關於拘睒彌的爭論的討論已結束。 關於Pālileyyaka的行走的討論已結束。 關於十八事物的討論已結束。
468.Yathā dhammo tathā tiṭṭhāhīti yathā dhammo ca vinayo ca ṭhito, tathā tiṭṭha, dhammavādīpakkhe tiṭṭhāti attho.
473.『『Yopaṭibāheyya, āpatti dukkaṭassā』』ti idaṃ sāmaggībhedassa akārake sandhāya vuttaṃ. Ye pana bhedakārakā viruddhā alajjino , tesaṃ paṭibāhituṃ vaṭṭati tesaṃ santakassapi senāsanassa vināsanavacanato. 『『Vivittaṃ katvāpi dātabba』』nti vuttattā pana yathāvuḍḍhaṃ varasenāsanaṃ adatvā vuḍḍhānampi asaññatānaṃ saññatehi vivittaṃ katvā dātabbanti daṭṭhabbaṃ.
475.Kammavācāya osāretvāti ettha ukkhittassa bhikkhuno āpattiyāpannabhāvaṃ paṭijānitvā sammāvattanena ukkhepakānaṃ samuppannaosāraṇacchandassa pageva ñātattā paṭippassambhanakammavācāya ukkhittānuvattakā sayameva naṃ osāresunti daṭṭhabbaṃ.
476.Atthato apagatāti sāmaggīatthavirahitā, tucchabyañjanāti attho.
477.Appaṭicchannācāroti appaṭicchādetabbasundarācāro. Anapagatanti kāraṇato anapetaṃ. Ādātabbato gahetabbato ādāyanti ācariyavādo vuttoti āha 『『ādāyaṃ attano ācariyavāda』』nti.
Aṭṭhahi dūtaṅgehīti 『『sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako』』ti (a. ni. 8.16) evaṃ vuttehi aṭṭhahi dūtaṅgehi. Sesamettha, heṭṭhā ca sabbattha suviññeyyamevāti.
Aṭṭhārasavatthukathāvaṇṇanā niṭṭhitā.
Kosambakakkhandhakavaṇṇanānayo niṭṭhito.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Mahāvaggavaṇṇanānayo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Cūḷavaggavaṇṇanā
- Kammakkhandhako
Tajjanīyakammakathāvaṇṇanā
- Cūḷavaggassa paṭhame kammakkhandhake tāva 『『balavābalava』』nti idaṃ ekapadaṃ. 『『Balavabalava』』nti vattabbe ākāraṃ katvā 『『balavābalava』』nti vuttaṃ. Tañca 『『dukkhadukkha』』ntiādīsu viya atisayatthe vattatīti āha 『『suṭṭhu balavaṃ paṭivadathā』』ti, ati viya balavaṃ katvā paṭivacanaṃ dethāti attho.
"如法而立"是指如法和戒律的確立,因此立足於法言者的立場。 "若禁止,則為過失"是指針對整體分裂的原因而說的。那些分裂的原因是相互對立、無恥的人,禁止他們是合適的,因此在他們的居所被毀壞時也是如此。 "即使在孤立的情況下也應給予"是指不應給予未成熟的上等居所,而應給予那些不受控制的上等居所。 "通過言辭而放棄"是指在這裡承認被驅逐的比丘的過失,依靠正確的行為,因而產生放棄的意圖,因此應當理解為在行為中放棄。 "從意義上消失"是指缺乏整體意義,意指空洞的表象。 "少有遮掩的行為"是指少有遮掩的美好行為。 "不消失"是指因緣故不消失。 "應當接受"是指應當被接受的,因此說"應當接受自己的行為"。 在八種使者中,"耳朵應當聽,警示應當傳達,接受應當保持,瞭解應當意識到,善良應當與不善相結合,且不應引發爭鬥"(《阿含經》8.16),因此提到八種使者。其餘部分,下面的所有都應當清楚理解。 關於十八事物的討論已結束。 關於拘睒彌品的討論已結束。 因此在《廣泛的戒律註釋》中,關於疑惑的澄清 《大品經》的討論已結束。 向那位具足的、值得尊敬的、正覺的佛陀致敬。 《小品經》 行為品 關於驅逐行為的討論 在《小品經》的第一個行為品中,"強者與弱者"是指一個詞。 "強者與弱者"是指通過形式來描述,"強者與弱者"是指被說到的。就像"苦與苦"等,具有極端的意義,因此說"你們應當強有力地抵抗",意指在極端的情況下給予迴應。
- Pāḷiyaṃ āpatti āropetabbāti ettha kiñcāpi 『『mā kho tumhe āyasmanto eso ajesī』』tiādike bhaṇḍanādijanake vacane paññattā kāci āpatti nāma natthi musāpesuññādīsu etassa appaviṭṭhattā, tathāpi bhikkhūhi visuṃ, saṅghamajjhe ca 『『mā, āvuso, bhikkhū aññamaññaṃ payojetvā bhaṇḍanādiṃ akāsi, nedaṃ appicchatādīnaṃ atthāya vattatī』』ti evaṃ apaññattena vuccamānassa bhikkhuno anādariyena anoramanapaccayā vā aññavādavihesādikaraṇapaccayā vā yā āpatti hoti, sā āpatti āropetabbā diṭṭhivipannassa viyāti evamattho daṭṭhabbo.
Yassa pana idaṃ vacanaṃ vināva kāyavācāhi āpannā lahukāpatti atthi, tassapi āropetabbāva. Yaṃ pana kammavācāya 『『attanā bhaṇḍanakārakā』』ti attanā-saddaggahaṇaṃ, 『『yepi caññe bhikkhū bhaṇḍanakārakā…pe… te upasaṅkamitvā』』tiādivacanañca, taṃ vatthuvasena gahitaṃ. Yo pana sayameva bhaṇḍanakārako hoti, aññe pana bhaṇḍanakārake upasaṅkamitvā 『『mā kho tumhe』』tiādivacanaṃ na vadati, tassāpetaṃ kammaṃ kātabbameva. Karontehi ca 『『suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu bhaṇḍanakārako…pe… saṅghe adhikaraṇakārako. Yadi saṅghassa pattakalla』』ntiādināva kammavācā kātabbā. Yo ca aññepi bhikkhū kalahāya samādapeti, tassāpi evameva kammavācaṃ kātuṃ vaṭṭati aññesaṃ samādāpanassapi bhaṇḍanakārakatte eva pavisanato. Aññesaṃ samādāpanākārampi vatvāva, kammavācaṃ kātukāmenapi ca tehi vuttavacanatthameva gahetvā tadanuguṇaṃ yojetvāva kātabbaṃ, na idhāgatavaseneva sabbesampi idhāgatavaseneva vacanāsambhavā. Bhūtena vatthunā katameva hi avipannaṃ hoti, nāññanti gahetabbaṃ. Esa nayo niyassakammādīsupi.
Tajjanīyakammakathāvaṇṇanā niṭṭhitā.
Adhammakammadvādasakakathādivaṇṇanā
在巴利文中「應當施加過失」是指,儘管有「不要讓你們的尊者這是無知」之類的言辭,關於引發爭論的言辭中並沒有任何過失的名稱,如虛假和空洞等,因為它的影響不大,然而比丘們在僧團中仍然會說「不要啊,朋友,比丘們互相引發爭論,這並不適用於那些不貪求的」。因此,因不被尊重或不愉快的原因而引起的任何過失,都是應當施加的,類似於錯誤的觀點。 如果有人在沒有言辭的情況下,通過身體或言語而陷入輕微的過失,這也應當施加過失。至於在言辭中「自己是引發爭論的」,是指對自身的認知,「那些其他比丘是引發爭論的…等等」,這些言辭是根據情境而被理解的。若某人自己是引發爭論的,而不對其他引發爭論的人說「不要讓你們」,那麼對他來說,這種行為是應當進行的。在進行時應說「請聽我,尊者,僧團,這位比丘是引發爭論的…等等,他是引發爭論的」。如果對僧團有適當的供養,言辭應當如此進行。若其他比丘因爭論而被引導,也應當如此進行言辭。 對於其他的引導行為,若想進行言辭,必須依據他們所說的內容進行適當的反應,而不是僅僅依賴於這裡的說法,所有人都應當以此為依據。根據已經存在的情況進行的行為是不會出錯的,不能被視為其他的。這種原則同樣適用於其他的行為。 關於驅逐行為的討論已結束。 關於不法行為的十二種討論已結束。
4.Appaṭiññāya katanti vatthuṃ vā āpattiṃ vā asampaṭicchāpetvā kataṃ. Yo pana sabbesaṃ passantānaṃ eva vatthuvītikkamaṃ katvā pacchā kammakaraṇabhayena 『『na karomī』』ti musā vadati, tassa bhikkhūnaṃ sammukhe vītikkamakaraṇameva paṭiññā. Tathato jānanatthameva paṭiññāya karaṇaṃ anuññātaṃ. Yattha pana sandeho hoti, tattha sampaṭicchāpetvāva kattabbanti gahetabbaṃ.
『『Pārājikāpattiyā vā』』ti idaṃ liṅganāsananimittatāya pārājikassa kammena atikicchanīyato vuttaṃ. 『『Saṅghādisesāpattiyā vā』』ti idaṃ pana parivāsādinissāraṇakammassa āveṇikassa vijjamānattā vuttaṃ. Yaṃ pana parato 『『adhisīle sīlavipanno hoti…pe… tajjanīyakammaṃ kareyyā』』ti (cūḷava. 6) vuttaṃ, taṃ 『『āyatiṃ saṃvare ṭhatvā vuṭṭhānaṃ karohī』』ti ovadiyamānassa anādariyādipaccayalahukāpattiṃ sandhāya vuttaṃ. Sīlavipattimūlakañhi lahukāpattiṃ āpanno idha abhedūpacārena 『『adhisīle sīlavipanno』』ti vutto 『『atidiṭṭhiyā diṭṭhivipanno』』ti ettha viya.
Yathā ca diṭṭhiṃ gahetvā voharantassa 『『ito diṭṭhito oramāhī』』ti avatvā katakammaṃ kevalāya diṭṭhivipattiyā katattā anāpattiyā kataṃ nāma adhammakammaṃ hoti, evaṃ sīlavipattiṃ āpajjitvā lajjidhamme okkante yathādhammaṃ vuṭṭhāya saṃvare ṭhātukāmassa kataṃ tajjanīyādikammaṃ kevalāya sīlavipattiyā katattā adesanāgāminiyā kataṃ nāma adhammakammaṃ hoti. Teneva niyassakammepi 『『apissu bhikkhū pakatā parivāsaṃ dentā』』tiādinā saṃvare aṭṭhānameva kammanimittabhāvena vuttaṃ. Adantaṃ damanatthameva hi tajjanīyādikammāni anuññātānīti. Keci pana 『『adesanāgāminiyāti idaṃ pārājikāpattiṃyeva sandhāya vuttaṃ, na saṅghādisesa』』nti (sārattha. ṭī. cūḷavagga 3.4) vadanti, taṃ sukkapakkhe 『『desanāgāminiyā āpattiyā kataṃ hotī』』ti iminā vacanena virujjhati. Saṅghādisesassāpi ca pariyāyato desanāgāminivohāre gayhamāne 『『āpattiyā kataṃ hotī』』ti vuttavārato imassa vārassa viseso na siyā, aṭṭhakathāyampettha visesabhāvo na dassito. Tasmā vuttanayenevettha adhippāyo gahetabbo.
6.Sabbānipīti tajjanīyaniyassapabbājanīyakammāni tīṇipi. Aññakammassa vatthunāti tajjanīyato aññassa kammassa vatthunā aññakammakaraṇaṃ nāma koci dosopi na hotīti adhippāyo. Kāraṇamāha 『『kasmā』』tiādinā.
8.Pannalomāti patitamānalomā.
Adhammakammadvādasakakathādivaṇṇanā niṭṭhitā.
Niyassakammakathādivaṇṇanā
-
Niyassakamme pāḷiyaṃ apissūti apicāti imasmiṃ atthe nipātasamudāyo. Nissāyate vatthabbanti ettha keci kalyāṇamittāyattavuttitaṃ sandhāya vuttanti vadanti, aññe pana nissayaggahaṇamevāti, ubhayenapissa serivihāro na vaṭṭatīti dīpitanti daṭṭhabbaṃ.
-
Pabbājanīyakamme 『『pabbājanīyakammaṃ paṭippassambhetū』』ti idaṃ pakkamanādiṃ akatvā sammāvattantānaṃ vasena vuttaṃ.
-
Paṭisāraṇīyakamme neva bhikkhuvacanaṃ, na gihivacananti ettha pariyāyatopi bhikkhū parakhuṃsanaṃ na vadanti, gahaṭṭhā pana sarūpeneva akkosituṃ samatthāpi upakārīsu akāraṇaṃ evarūpaṃ na vadanti, tvaṃ gihiguṇatopi parihīnoti adhippāyo.
「不應當承認過失」是指不應承認事實或過失而進行的行為。如果某人對所有人都說「我不做」的謊言,實際上是因害怕行為而對事實進行了違反,這種情況下比丘們面前的違反便是承認。因此,出於瞭解的目的而進行承認是被允許的。但在有疑慮的地方,必須在承認后再進行。 「因犯戒而過失」是指因犯戒而產生的過失,因其為特別的行為而被提及。「因僧團余過失而過失」是指因流放等行為而產生的過失。至於在其他地方所說的「因超越戒律而墮落…等等,進行驅逐的行為」(《小品經》6),這是指因被勸導而感到不被尊重等原因而產生的輕微過失。因戒律墮落而產生的輕微過失,在這裡以不分離的方式提到「因超越戒律而墮落」,在此與「因極端觀點而墮落」相似。 如同把握觀點而進行的行為,「在這裡所做的被稱為因觀點而墮落的行為」,因此因僅僅因觀點而進行的行為被稱為不法行為。同樣,因墮落而感到羞恥的行為,若想保持適當的戒律而進行的驅逐行為,因僅僅因戒律墮落而進行的行為被稱為不法行為。因此,關於輕微過失的行為也應當如此進行,因而說「這些比丘是引發爭論的」,因此在保持適當的情況下進行的行為被視為行為的特徵。如同不應被馴服的行為,驅逐行為是被允許的。有些人則認為「因不承認而過失」是指犯戒的過失,而不是僧團余過失(《大品經》3.4),對此在乾枯的方面是與「因承認而產生的過失」相悖的。對於僧團余過失的情況,若以承認的方式進行,「因過失而進行的行為」是被提及的,因此此處的特別之處不應被認為是存在的,註釋中對此特別之處並未顯示。因此,按照所說的方式理解其意圖。 「所有的」是指驅逐行為、輕微過失、承認的行為三者。至於其他行為的事實,因驅逐而產生的其他行為並沒有任何錯誤的意思。原因如是說「為何」。 「如同頭髮落下」是指落下的頭髮。 關於不法行為的十二種討論已結束。 關於輕微過失的討論已結束。 在輕微過失中,巴利文中的「這也是」是指在此情況下的引導集合。這裡有些人是指善友的關係而提到的,另一些人則是指承認的關係,因而兩者都應當被理解為不適合。 關於驅逐行為「應當進行驅逐的行為」是指在不進行離開等行為的情況下,依照適當的行為進行的。 在承認的行為中,沒有比丘的言辭,也沒有家庭的言辭,因此在此情況下,雖然比丘們不說他人的過失,但家庭的人也能以同樣的方式進行責罵,且不應無故進行這種行為,意指「你也因家庭的品質而受到損害」。
39.『『Aṅgasamannāgamo purimehi asadiso』』ti iminā tajjanīyādīnaṃ vuttakāraṇamattena idaṃ kātuṃ na vaṭṭatīti dīpeti. Idha vuttena pana gihīnaṃ alābhāya parisakkanādinā aṅgena tānipi kātuṃ vaṭṭatīti gahetabbaṃ. Ettha ca 『『saddhaṃ pasannaṃ dāyakaṃ kārakaṃ saṅghupaṭṭhākaṃ hīnena khuṃsetī』』ti vuttattā tādisesu gihīsu khuṃsanādīhi gihipaṭisaṃyuttehi eva aṅgehi kammārahatā, na ārāmikaceṭakādīsu khuṃsanādīhi. Tatthāpi dāyakādīsu khamāpitesu kammārahatā natthi, āpatti ca yattha katthaci desetuṃ vaṭṭati. Yo ce tikkhattuṃ khamāpiyamānopi na khamati, akatakammenapi dassanūpacāre āpatti desetabbā. So ce kālakato hoti, desantaraṃ vā gato, gatadisā na ñāyati, antarāmagge vā jīvitantarāyo hoti, katakammenapi akatakammenapi saṅghamajjhe yathābhūtaṃ viññāpetvā khamāpetvā āpatti desetabbāti vadanti. Dhammikapaṭissavassa asaccāpane pana tesaṃ santikaṃ gantvā 『『mayā asamavekkhitvā paṭissavaṃ katvā so na saccāpito, taṃ me khamathā』』tiādinā khamāpane vacanakkamo ñāpetabbo.
- Pāḷiyaṃ maṅkubhūto nāsakkhi cittaṃ gahapatiṃ khamāpetunti tiṃsayojanamaggaṃ puna gantvāpi mānathaddhatāya yathābhūtaṃ dosaṃ āvikatvā akhamāpanena 『『nāhaṃ khamāmī』』ti tena paṭikkhitto maṅkubhūto khamāpetuṃ na sakkhi, so punadeva sāvatthiṃ paccāgantvāpi mānaniggahatthāyeva punapi satthārā pesito purimanayeneva khamāpetuṃ asakkonto punāgacchi. Athassa bhagavā 『『asantaṃ bhāvanamiccheyyā』』tiādināva (dha. pa. 73) dhammaṃ desetvā mānanimmathanaṃ katvā anudūtadānaṃ anuññāsīti daṭṭhabbaṃ.
42.『『Noce khamati…pe… āpattiṃ desāpetabbo』』ti vuttattā pageva gahaṭṭho khamati ce, dassanūpacāre āpattidesanākiccaṃ natthīti gahetabbaṃ.
- Ukkhepanīyakammesu tīsu ariṭṭhavatthusmiṃ āpattiṃ āropetvāti visuṃ saṅghamajjheva pāpikāya diṭṭhiyā appaṭinissajjanapaccayā dukkaṭaṃ, samanubhāsanapariyosāne pācittiyaṃ vā āpattiṃ āropetvā. Etthāpi kammavācāya 『『tathāhaṃ bhagavatā』』tiādi vatthuvasena vuttaṃ. Yena yena pakārena diṭṭhigatikā vohariṃsu, tena tena pakārena yojetvā kammavācā kātabbā. Gahaṇākāraṃ pana vināpi 『『suṇātu me, bhante, saṅgho, itthannāmassa bhikkhuno pāpikaṃ diṭṭhigataṃ uppannaṃ, so taṃ diṭṭhiṃ appaṭinissajjati, yadi saṅghassa pattakalla』』nti evaṃ sāmaññatopi kammavācaṃ kātuṃ vaṭṭati.
65.『『Yaṃ diṭṭhiṃ nissāya bhaṇḍanādīni karotī』』ti iminā diṭṭhiṃ nissāya uppannāni eva bhaṇḍanādīni idha adhippetāni, na kevalānīti dasseti. Yo pana 『『bhaṇḍanādīnaṃ karaṇe doso natthī』』ti diṭṭhiko hutvā bhaṇḍanādiṃ karoti, sāpissa diṭṭhi eva hoti, tassapi appaṭinissagge kammaṃ kātuṃ vaṭṭati.
Niyassakammakathādivaṇṇanā niṭṭhitā.
Kammakkhandhakavaṇṇanānayo niṭṭhito.
- Pārivāsikakkhandhako
Pārivāsikavattakathāvaṇṇanā
"具有與前者不同的特徵"是指通過這種方式來進行驅逐等行為是不合適的。但是在這裡所說的,通過對家庭人士的損害等特徵來進行這些行為是合適的。這裡說"對虔誠、歡喜的施主、做事者、供養僧團的人進行貶低",因此對這樣的家庭人士,只能通過與家庭相關的貶低等特徵來進行行為的資格,而不是對看守園林等人進行貶低。即使對施主等人進行了道歉,也沒有行為的資格,但在任何地方都可以宣佈過失。如果即使被道歉三次也不道歉,即使沒有進行行為,在見面時也應該宣佈過失。如果他已經去世,或者去了其他地方,去向不知道,或者在中途遇到危險,無論是否進行了行為,都應該在僧團中如實宣佈並道歉。但是對於合法的承諾,應該去到他們的面前,說"我沒有仔細考慮就做出了承諾,請原諒我"等,表示道歉。 在巴利文中,他"羞愧地"無法讓房主道歉,是指雖然再次去到三十由旬的路程,但由於傲慢而無法如實表達過錯,拒絕道歉,他羞愧地無法讓他道歉。他再次返回舍衛城,仍然由於要壓制傲慢而被導師再次派去,但仍然無法按照之前的方式讓他道歉。因此,佛陀通過"應該希望沒有存在"等法語(《法句經》73)來壓制傲慢,並允許他有助手。 由於說"如果他不道歉...應該宣佈過失",因此更何況是在家人道歉的情況下,在見面時就沒有宣佈過失的義務了。 在三種驅逐行為中,對阿利吒的事由宣佈過失,是指由於不放棄邪見而在僧團中單獨宣佈了過失,在勸誡結束時宣佈了波逸提。這裡也是根據事由來進行言辭。無論他們以何種方式表達了邪見,都應該根據那種方式來進行言辭。即使不採取接受的方式,也可以通過一般性地說"請聽我,尊者,這位比丘產生了邪見,他不放棄這個見解,如果僧團認為適當"等方式來進行言辭。 "依靠哪種見解而引發爭論"是指這裡所指的是依靠而產生的爭論等,而不僅僅是爭論。但是如果有人認為"在引發爭論中沒有過錯"而進行爭論,那就是他自己的見解,對於不放棄這種見解也應該進行行為。 關於輕微過失的討論已結束。 關於行為品的討論已結束。 流放品 關於流放人的職責的討論
- Pārivāsikakkhandhake antamaso mūlāyapaṭikassanārahādīnampīti ādi-saddena mānattārahamānattacārikaabbhānārahe saṅgaṇhāti. Te hi pārivāsikānaṃ, pārivāsikā ca tesaṃ pakatattaṭṭhāne eva tiṭṭhanti. Adhotapādaṭṭhapanakanti yattha ṭhatvā pāde dhovanti, tādisaṃ dāruphalakakhaṇḍādiṃ. Pādaghaṃsananti sakkharakathalādiṃ. 『『Vattaṃ karontī』』ti ettakamattasseva vuttattā saddhivihārikādīhipi abhivādanādiṃ kātuṃ na vaṭṭati.
『『Pārisuddhiuposathe kariyamāne』』ti idaṃ pavāraṇādivasesu saṅghe pavārente anupagatachinnavassādīhi kariyamānapārisuddhiuposathampi sandhāya vuttaṃ. Attano pāḷiyāti navakānaṃ purato.
『『Pārivāsikassevā』』ti idaṃ abbhānārahapariyosāne sabbe garukaṭṭhe sandhāya vuttaṃ. Tesampi paccekaṃ oṇojanassa anuññātattā tadavasesā pakatattā eva taṃ na labhanti.
Catussālabhattanti bhojanasālāya paṭipāṭiyā diyyamānabhattaṃ. Hatthapāse ṭhitenāti dāyakassa hatthapāse paṭiggahaṇaruhanaṭṭhāneti adhippāyo. Mahāpeḷabhattepīti mahantesu bhattapacchiādibhājanesu ṭhapetvā diyyamānabhattesupi.
76.Pāpiṭṭhatarāti pārājikāpattīti ukkaṃsavasena vuttaṃ. Sañcarittādipaṇṇattivajjato pana sukkavissaṭṭhādikā lokavajjāva, tatthāpi saṅghabhedādikā pāpiṭṭhatarā eva.
『『Kammantipārivāsikakammavācā』』ti etena kammabhūtā vācāti kammavācā-saddassa atthopi siddhoti veditabbo. Savacanīyanti ettha 『『sadosa』』nti (sārattha. ṭī. cūḷavagga. 3.76) atthaṃ vadati. Attano vacane pavattanakammanti evamettha attho daṭṭhabbo, 『『mā pakkamāhī』』ti vā 『『ehi vinayadharānaṃ sammukhībhāva』』nti vā evaṃ attano āṇāya pavattanakakammaṃ na kātabbanti adhippāyo. Evañhi kenaci savacanīye kate anādarena atikkamituṃ na vaṭṭati, buddhassa saṅghassa āṇā atikkantā nāma hoti.
Rajohatabhūmīti paṇṇasālāvisesanaṃ. Paccayanti vassāvāsikacīvaraṃ. Senāsanaṃ na labhatīti vassaggena na labhati.
Apaṇṇakapaṭipadāti aviraddhapaṭipadā. Sace vāyamantopīti ettha avisayabhāvaṃ ñatvā avāyamantopi saṅgayhati.
81.Avisesenāti pārivāsikukkhittakānaṃ sāmaññena. Pañcavaṇṇacchadanabaddhaṭṭhānesūti pañcappakāracchadanehi channaṭṭhānesu.
Obaddhanti uṭṭhānādibyāpārapaṭibaddhaṃ. Pīḷitanti attho. Mañce vā pīṭhe vāti ettha vā-saddo samuccayattho, tena taṭṭikācammakhaṇḍādīsu dīghāsanesupi nisīdituṃ na vaṭṭatīti dīpitaṃ hoti.
Na vattabhedadukkaṭanti vuḍḍhatarassa jānantassāpi vattabhede dukkaṭaṃ natthīti dasseti. 『『Vattaṃ nikkhipāpetvā』』ti idaṃ pārivāsādimeva sandhāya vuttaṃ.
Pārivāsikavattakathāvaṇṇanā niṭṭhitā.
Pārivāsikakkhandhakavaṇṇanānayo niṭṭhito.
- Samuccayakkhandhako
Sukkavissaṭṭhikathāvaṇṇanā
"關於流放品的基本特徵"是指通過最後的根本理解等特徵來進行的行為。它們在流放者中,流放者也正是在他們的本質位置上保持著。關於洗腳的地方,是指在此處坐著洗腳的地方,如木塊等。關於腳的傷害,是指糖和蔬菜等。由於「進行行為」僅僅是如此說,因此在信士等人中進行禮節等行為是不合適的。 「在進行清凈的戒律時」是指在舉行戒律儀式等場合中,因未參加而被斥責的清凈戒律也被提及。關於自己的巴利文,是指在新來的面前。 「關於流放者」是指在特殊情況下提到的所有重的木材。即使對他們進行個別的輕鬆處理,由於其本質的存在,他們也無法獲得。 「關於四份食物」是指根據食堂的規定提供的食物。關於「在手中接納」的意思,是指施主的手中接納的地方。關於「在大碗中的食物」,是指在大型的食物容器中提供的食物。 "更重的"是指犯戒的過失。由於行走等行為的規定,乾枯的食物等是世俗的過失,即使在此也因僧團的分裂等而更為嚴重。 「關於流放者的行為言辭」是指通過行為而產生的言辭,流放的言辭的意義也應被理解。這裡的「有過失」是指在此處的意思。關於「根據自己的言辭進行的行為」,在這裡的意思是說「不要離開」或「來吧,遵循戒律者的面前」,因此根據自己的命令進行的行為是不應當進行的。因為在任何情況下,進行任何行為都不應當超越佛陀和僧團的命令。 「關於塵土的地方」是指特定的場所。關於「供養的衣物」,是指在雨季的衣物。 「不應當採取不受阻礙的方式」是指不應當採取不被阻礙的方式。如果知道不受限制的狀態,即使不受限制也應當保持。 「沒有例外」是指流放者被普遍對待。關於「五種遮蔽的地方」,是指被五種遮蔽遮擋的地方。 「被束縛」是指與起身等行為有關的被限制。關於「被壓迫」,是指其意義。在「坐在座位或墊子上」的地方,這裡的「或」是指集合的意思,因此在長椅等地方也不應坐著。 「沒有行為的過失」是指即使是瞭解行為的更高者,也沒有行為的過失。「在放下行為時」,這是專指流放者的情況。 關於流放者的職責的討論已結束。 關於流放品的討論已結束。 集合品 關於乾枯的食物的討論
- Samuccayakkhandhake vedayāmahanti jānāpemi ahaṃ, ārocemītiattho. Anubhavāmītipissa atthaṃ vadanti. Purimaṃ pana pasaṃsanti āropanavacanattā. Ārocetvā nikkhipitabbanti dukkaṭaparimocanatthaṃ vuttaṃ. Keci pana 『『tadaheva puna vattaṃ samādiyitvā aruṇaṃ uṭṭhāpetukāmassa ratticchedaparihāratthampī』』ti vadanti.
『『Sabhāgā bhikkhū vasantī』』ti vuttattā visabhāgānaṃ vasanaṭṭhāne vattaṃ asamādiyitvā bahi eva kātumpi vaṭṭatīti daṭṭhabbaṃ. 『『Dve leḍḍupāte atikkamitvā』』ti idaṃ vihāre bhikkhūnaṃ sajjhāyādisaddasavanūpacāravijahanatthaṃ vuttaṃ. 『『Mahāmaggato okkammā』』ti idaṃ maggapaṭipannānaṃ bhikkhūnaṃ upacārātikkamanatthaṃ vuttaṃ. Gumbena vātiādi dassanūpacāravijahanatthaṃ.
『『Sopi kenaci kammena pure aruṇe eva gacchatī』』ti iminā ārocanāya katāya sabbesupi bhikkhūsu vihāragatesu ūne gaṇe caraṇadoso vā vippavāsadoso vā na hoti ārocitattā sahavāsassāti dasseti. Tenāha 『『ayañcā』』 tiādi. Abbhānaṃ kātuṃ na vaṭṭatīti katampi akatameva hotīti attho.
Sukkavissaṭṭhikathāvaṇṇanā niṭṭhitā.
Paṭicchannaparivāsakathāvaṇṇanā
102.Suddhassāti sabhāgasaṅghādisesaṃ anāpannassa, tato vuṭṭhitassa vā. Aññasminti suddhantaparivāsavasena āpattivuṭṭhānato aññasmiṃ āpattivuṭṭhāne. Pāḷiyaṃ 『『paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā…pe… mūlāyapaṭikassanā』』ti idaṃ karaṇavasena vipariṇāmetvā mūlāyapaṭikassanāya paṭikassitoti yojetabbaṃ. Atha vā 『『mūlāya paṭikassanā khamati saṅghassā』』ti uttarapadena saha paccattavaseneva yojetumpi vaṭṭati.
『『Udāyiṃ bhikkhuṃ antarā ekissā āpattiyā…pe… mūlāya paṭikassitvā』』ti ettha antarā ekissā āpattiyā hetubhūtāya udāyiṃ bhikkhuṃ mūlāya paṭikassitvā mūladivase ākaḍḍhitvā tassā antarāpattiyā samodhānaparivāsaṃ detūti yojanā. Āvikārāpetvā vissajjetabboti tassa atekicchabhāvaṃ teneva saṅghassa pākaṭaṃ kāretvā lajjigaṇato viyojanavasena vissajjetabbo.
Sataṃ āpattiyoti kāyasaṃsaggādivasena ekadivase āpannā sataṃ āpattiyo. Dasasatanti sahassā āpattiyo. Rattisataṃ chādayitvānāti yojetabbo. Sabbaparivāsakammavācāvasāneti heṭṭhā dassitānaṃ dvinnaṃ suddhantaparivāsānaṃ, tiṇṇaṃ samodhānaparivāsānañcāti imesaṃ sabbesaṃ parivāsānaṃ kammavācāpariyosāne. Purimanayenevāti paṭicchannaparivāse vuttanayena.
Vihārūpacāratopīti bahigāme bhikkhūnaṃ vihārūpacāratopi. 『『Dve leḍḍupātā atikkamitabbā』』ti idaṃ bhikkhūnaṃ savanūpacārātikkamanaṃ vuttaṃ. Gāmassāti na vuttanti gāmassa upacāraṃ muñcituṃ vaṭṭatīti na vuttaṃ. Tena gāmūpacāre ṭhitāpi tattha dassanasavanūpacāre atikkamitvā ṭhitā bhikkhū ca bhikkhuniyo ca tassā ratticchedaṃ na karontīti dīpeti.
Anikkhittavattabhikkhūnaṃ vuttanayenevāti upacārasīmāya paviṭṭhānaṃ vasena ratticchedaṃ sandhāya vuttaṃ. Tasmiṃ gāmeti bhikkhunīnaṃ nivāsanagāme. Attānaṃ dassetvāti yathā ārocetuṃ sakkā, tathā dassetvā. 『『Sammannitvā dātabbā』』ti iminā sammatāya sahavāsepi ratticchedo na hotīti dasseti.
Mūlāyapaṭikassitassāti mūlāyapaṭikassitassa puna parivutthaparivāsassāti attho. Tissannanti mūlāpattiyā saha dvinnaṃ antarāpattīnañca.
「關於集合品的感受」是指我知道並且告知的意思。「我經歷」是對此的解釋。前面讚美是因為提到的行為。說「在告知后應當撤回」是爲了免除過失的緣故。有些人則說「就在那時再進行行為,想要讓黎明升起以避免夜間的結束」。 「所有的比丘都居住」是指在不均勻的居住地點,不應當進行行為,外面也可以進行。 「超過兩個臺階」是指在寺院中比丘的學習等行為的禁止。「從大路進入」是指爲了避免比丘的行為而從小路走。 「他也因某種行為而在黎明時走」是指通過告知而產生的,所有比丘在寺院中的不足的情況下,行為的過失或流放的過失並不存在,因為告知的緣故,所以說「這也是」。不應當進行不應當的行為,任何已做的行為都是如此。 關於乾枯的食物的討論已結束。 關於隱藏流放的討論已結束。 「清凈的」是指沒有被接納的僧團余過失,或者是已離開的。關於「其他的」,是指通過清凈的流放而產生的過失。巴利文中「被接納的僧團的比丘因某種過失而…」是指通過行為的方式進行的,應該理解為被接納的過失。或者說「因根本的接納而被允許僧團的」也可以與後面的內容結合起來理解。 「因某種過失的比丘…」在這裡是指因某種過失而被接納的比丘,因根本的接納而被拉走,應該給予他因過失而被流放的處理。應當通過引導使其被釋放,以使其顯露出無所作為的狀態。 「關於一百個過失」是指由於身體接觸等原因而在一天內所遭受的一百個過失。十個百個是指一千個過失。說「覆蓋一百個夜晚」是指應當理解為覆蓋的意思。所有的流放行為及其言辭的結果,已在下面提到的兩個清凈流放的情況下,三個流放的行為的結果中,應該在所有的流放行為中進行。 「關於寺院的行為」是指在外村的比丘的寺院行為。「超過兩個臺階」是指比丘的聽聞行為的禁止。關於「村」,沒有提到的是指不應當放棄村的行為,因此沒有提到。由此可見,即使在村的情況下,站在那裡的比丘和比丘尼也不應當在夜間的結束時進行行為。 關於未撤回的比丘的說法,是指在接納的範圍內進行夜間的結束。此處是指比丘尼的居住村。顯示給自己看是指如同可以告知的那樣,顯示出來。「應當適當給予」是指即使在共同生活中,夜間的結束也並不存在。 「關於根本的接納」是指根本的接納之後再被流放的情況。關於三者是指與根本的接納及另外兩個過失的相關。
108.Sacepaṭicchannāti nikkhittavattenāpannāpattiṃ sandhāya vuttaṃ. Pāḷiyaṃ pañcāhappaṭicchannavāre antarāpattikathāyaṃ 『『evañca pana, bhikkhave, chārattaṃ mānattaṃ dātabba』』nti idaṃ mūlāyapaṭikassanākammavācānantarameva dātuṃ vuttaṃ na hoti. Mūlāyapaṭikassitassa pana pañcadivasāni parivasitvā yācitassa mānattacaraṇakāle āpannāya tatiyāya antarāpattiyā appaṭicchannāya mānattadānaṃ sandhāya vuttaṃ. Evañca dinnamānattassa ekena chārattena pubbe dinnamānattāhi tīhi āpattīhi saha catassannampi āpattīnaṃ mānattaṃ ciṇṇameva hoti. Iminā pana nayena abbhānārahakāle āpannāya antarāpattiyā, pakkhappaṭicchannavāre antarāpattīsu ca paṭipajjanaṃ veditabbaṃ. 『『Ekāhappaṭicchannādivasena pañcā』』ti idaṃ ekāhappaṭicchannādīnaṃ catunnaṃ paccekaparivāsadānamānattadānaabbhānāni ekekaṃ katvā vuttaṃ. 『『Antarāpattivasena catasso』』ti idampi mānattadānaabbhānāni tasmiṃ tasmiṃ mūlāyapaṭikassane ekattaṃ āropetvā vuttaṃ.
Paṭicchannaparivāsakathāvaṇṇanā niṭṭhitā.
Samodhānaparivāsakathāvaṇṇanā
125.『『Yasmā paṭicchannā antarāpattī』』ti idaṃ samodhānaparivāsadānassa kāraṇavacanaṃ, na pana ciṇṇaparivutthadivasānaṃ makkhitabhāvassa, appaṭicchannāya antarāpattiyā mūlāyapaṭikassane katepi tesaṃ makkhitabhāvasambhavato. Tasmā 『『mānattaciṇṇadivasāpi parivutthadivasāpi sabbe makkhitāva hontī』』ti imassānantaraṃ 『『samodhānaparivāso cassa dātabbo』』ti evamettha yojanā kātabbā. Tenāha 『『tenevā』』tiādi.
Samodhānaparivāsakathāvaṇṇanā niṭṭhitā.
Agghasamodhānaparivāsakathāvaṇṇanā
134.『『Ekāpattimūlakañcā』』ti iminā 『『ekā āpatti ekāhappaṭicchannā, ekā āpatti dvīhappaṭicchannā』』tiādinayaṃ dasseti. Appaṭicchannabhāvaṃ dassetunti ajānanādinā paṭicchannāyapi āpattiyā mānattārahatāvacanena appaṭicchannabhāvaṃ dassetuṃ. 『『Ekassa, āvuso, māsassa bhikkhu mānattāraho』』ti (cūḷava. 153) hi vuttaṃ. Ettha ekassa ajānanapaṭicchannamāsassa parivāsāraho na hoti, kevalaṃ āpattiyā appaṭicchannattā mānattāraho hotīti adhippāyo. Pāḷiyaṃ makkhadhammoti madditukāmatā. Saṅghādisesānaṃ parivāsadānādisabbavinicchayassa samuccayattā panesa samuccayakkhandhakoti vuttoti veditabbo.
Agghasamodhānaparivāsakathāvaṇṇanā niṭṭhitā.
Samuccayakkhandhakavaṇṇanānayo niṭṭhito.
- Samathakkhandhako
Sativinayakathādivaṇṇanā
- Samathakkhandhake khīṇāsavassa vipulasatiṃ nissāya dātabbo vinayo codanādiasāruppānaṃ vinayanupāyo sativinayo.
196.Cittavipariyāsakatoti katacittavipariyāso. Gaggaṃ bhikkhuṃ…pe… codentīti ettha pana ummattakassa idaṃ ummattakaṃ, ajjhāciṇṇaṃ. Tadeva cittavipariyāsena katanti cittavipariyāsakataṃ. Tena ummattakena cittavipariyāsakatena ajjhāciṇṇena anācārena āpannāya āpattiyā gaggaṃ bhikkhuṃ codentīti evamattho daṭṭhabbo. Paṭhamaṃ mūḷho hutvā pacchā amūḷhabhāvaṃ upagatassa dātabbo vinayo amūḷhavinayo.
「如果是隱藏的」是指關於撤回的過失。巴利文中五天的隱藏期間,關於中斷過失的討論中提到「因此,諸比丘,應當給予隱藏的行為」,這是爲了說明根本的接納行為不應當被給予。關於根本的接納者,經過五天的圍繞,在請求的行為期間,因第三次的中斷過失而提到未被接納的行為。如此給予的行為,因之前的給予而與三種過失相結合,四種過失的行為便形成了。根據這種方式,在被接納的情況下,關於中斷過失的行為應當被理解。「關於五天的隱藏」是指將五天的隱藏行為與四種個別的流放行為相結合進行說明。「關於中斷的四種」是指在根本的接納中,逐一疊加的行為。 關於隱藏流放的討論已結束。 關於集合流放的討論已結束。 「因為是隱藏的中斷過失」是指集合流放行為的原因,而不是因被接納的日子而產生的過失,因未被接納的中斷過失而造成的根本接納行為。由此可見,「即使是被接納的日子,所有人都是被排斥的」,因此接下來應當說「應當給予他的集合流放」。所以說「因此」。 關於集合流放的討論已結束。 關於價值集合流放的討論已結束。 「關於單一過失的根本」是指「單一過失,單一隱藏,單一過失,雙重隱藏」等內容。未被接納的狀態是指通過不知等未被接納的過失而進行的行為。正如所說「一個月的比丘應當被接納」(《小部經》153)。在這裡,單一的未被接納的月的流放不應當被接受,只有因過失而未被接納的行為應當被接受。巴利文中「被排斥的法」是指想要被排斥。關於僧團余過失的流放行為等的所有判斷,因其集合的緣故,這裡應當被理解為集合品。 關於價值集合流放的討論已結束。 關於集合品的討論已結束。 平靜品 關於正念的討論
- Dhammavādīnaṃ yebhuyyabhāvasampādikā kiriyā yebhuyyasikāti imasmiṃ atthe sa-kārāgamasahito ika-paccayantoyaṃ saddoti dassetuṃ āha 『『yassā』』tiādi. Tattha yassā kiriyāyāti gūḷhakavivaṭṭakādinā salākaggāhāpakakiriyāya. Yebhuyyabhāvaṃ nissitasamathakiriyā yebhuyyasikāti evaṃ yebhuyyasikāsaddassa attho gahetabbo. Evañhi ayaṃ adhikaraṇasamatho nāma hoti. Yathāvuttasalākaggāhena hi dhammavādīnaṃ yebhuyyabhāve siddhe pacchā taṃ yebhuyyabhāvaṃ nissāyeva adhikaraṇavūpasamo hoti, na dhammavādīnaṃ bahutarabhāvasādhakakiriyāmattena.
207.『『Sesamettha tajjanīyādīsu vuttanayamevā』』ti etena tajjanīyādisattakammāni viya idampi tassapāpiyasikākammaṃ asucibhāvādidosayuttassa, saṅghassa ca vinicchaye atiṭṭhamānassa kattabbaṃ visuṃ ekaṃ niggahakammanti dasseti. Etasmiñhi niggahakamme kate so puggalo 『『ahaṃ suddho』』ti attano suddhiyā sādhanatthaṃ saṅghamajjhaṃ otarituṃ, saṅgho cassa vinicchayaṃ dātuṃ na labhati, taṃ kammakaraṇamatteneva ca taṃ adhikaraṇaṃ vūpasantaṃ hoti.
Kathaṃ panetaṃ kammaṃ paṭippassambhatīti? Keci panettha 『『so tathā niggahito niggahitova hoti, osāraṇaṃ na labhati. Teneva pāḷiyaṃ osāraṇā na vuttā』』ti vadanti. Aññe pana 『『pāḷiyaṃ na upasampādetabbantiādinā sammāvattanassa vuttattā sammāvattitvā lajjidhamme okkantassa osāraṇā avuttāpi tajjanīyādīsu viya nayato kammavācaṃ yojetvā osāraṇā kātabbā evā』』ti vadanti, idaṃ yuttaṃ. Teneva aṭṭhakathāyaṃ vakkhati 『『sace sīlavā bhavissati, vattaṃ paripūretvā paṭippassaddhiṃ labhissati. No ce, tathānāsitakova bhavissatī』』ti (cūḷava. aṭṭha. 238). Tassapāpiyasikākammanti ca aluttasamāsoyeva. Tenāha 『『idaṃ hī』』ti ādi.
Sativinayakathādivaṇṇanā niṭṭhitā.
Adhikaraṇakathāvaṇṇanā
- Virūpato vipariṇāmaṭṭhena cittaṃ dukkhaṃ vipaccatīti āha 『『cittadukkhatthaṃ vohāro』』tiādi. Upavadanāti codanā. Tatthevāti anuvadane.
Ādito paṭṭhāya ca tassa tassa kammassa viññātattāti vitthārato āgatakammavaggassa ādito paṭṭhāya vaṇṇanāmukhena viññātattā vinicchayo bhavissatīti yojanā.
- Pāḷiyaṃ ajjhattaṃ vāti attani vā attano parisāya vā. Bahiddhā vāti parasmiṃ vā parassa parisāya vā. Anavassavāyāti anuppādāya.
220.『『Vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākata』』nti idaṃ pucchāvacanaṃ. Vivādādhikaraṇaṃ siyā kusalantiādi visajjanaṃ. Esa nayo sesesupi.
"對於法說者的多數性達成的行為是多數性",爲了顯示這裡的"多數性"一詞含有"sa"的加入和"ika"的結尾,他說"其中"等。其中"其行為"是指通過隱藏和揭示等方式進行投票的行為。依賴多數性的平靜行為是多數性,這樣理解"多數性"一詞的意義。這樣這個調解就稱為"事務調解"。因為通過上述的投票行為確立了法說者的多數性,然後依賴這個多數性才有事務的平息,而不是僅僅通過法說者的多數性的確立。 "其餘的應當按照在驅逐等中所說的方法",這是說像驅逐等七種行為一樣,這個"責備性"行為也是對於有不潔等過失、且在僧團的裁決中不安定的人所應該進行的單獨的責備行為。在進行這個責備行為之後,那個人爲了證明自己的清凈而想進入僧團中間,但僧團無法對他做出裁決,僅僅通過這個行為本身就使得那個事務平息了。 那麼這個行為是如何平息的呢?有人說"被這樣責備的人就一直被責備,沒有解脫的機會。所以在經文中沒有提到解脫"。但另一些人說"因為經文中說'不應當受戒'等,對於已經恢復正行的人,應當按照驅逐等的方法安排言辭來給予解脫",這個說法更合適。因此註釋中也說"如果是持戒的,完成行為后就能獲得平靜。如果不是,就會一直被這樣對待"。"責備性"行為是一個未分解的複合詞。所以說"這個"等。 關於正念的討論已結束。 關於事務的討論 "因醜陋而變化,內心受苦"這就是說"內心苦惱的說法"。"責備"是指指責。"就在那裡"是指在責備中。 從一開始就通過廣泛討論的行為品而知曉,因此從一開始的闡述中就會有裁決。 在巴利文中"內部"是指自己或自己的團體。"外部"是指他人或他人的團體。"無漏"是指不生起。 "爭論事務是善、不善、無記"是提問。"爭論事務可能是善"等是回答。其他的也是這種方式。
- Sammutisabhāvāyapi āpattiyā kāraṇūpacārena akusalābyākatabhāvena vuccamāne kusalassāpi āpattikāraṇattā tadupacārena 『『āpattādhikaraṇaṃ siyā kusala』』nti vattabbaṃ bhaveyya , tathā avatvā 『『natthi āpattādhikaraṇaṃ kusala』』nti evaṃvacanassa kāraṇaṃ dassetuṃ 『『ettha sandhāyabhāsitavasena attho veditabbo』』ti vuttaṃ. Ettha cāyamadhippāyo – yadi hi āpatti nāma paramatthadhammasabhāvā bhaveyya, tadā 『『āpattādhikaraṇaṃ siyā akusala』』ntiādivacanaṃ yujjeyya. Yasmā duṭṭhadosasikkhāpadaṭṭhakathādīsu dassitadosappasaṅgato paramatthasabhaāvatā na yuttā, ekantasammutisabhāvā eva sā hoti, tasmā 『『siyā akusalaṃ siyā abyākata』』ntipi nippariyāyato na vattabbā. Yadi pana akusalaabyākatadhammasamuṭṭhitattameva upādāya pariyāyato 『『siyā akusalaṃ siyā abyākata』』nti vuttaṃ. Tadā kusaladhammasamauṭṭhitattampi upādāya pariyāyato 『『āpattādhikaraṇaṃ siyā kusala』』ntipi vattabbaṃ bhaveyya. Yato cetaṃ vacanaṃ āpattiyā akusalābyākatūpacārārahattassa kusalūpacārānārahattassa visuṃ kāraṇasabbhāvaṃ sandhāya bhāsitaṃ, tasmā yaṃ taṃ kāraṇavisesaṃ sandhāya idaṃ bhāsitaṃ, tassa vasenevettha attho veditabbo.
Idāni pana yo aṅgappahonakacittameva sandhāya āpattiyā akusalādibhāvo vutto, nāññaṃ visesakāraṇaṃ sandhāyāti gaṇheyya, tassa gāhe dosaṃ dassento 『『yasmiṃ hī』』tiādimāha. Tattha pathavīkhaṇanādiketi pathavīkhaṇanādinimitte paṇṇattivajje. Āpattādhikaraṇe kusalacittaṃ aṅganti paṇṇattiṃ ajānitvā kusalacittena cetiyaṅgaṇādīsu bhūmisodhanādivasena pathavībhūtagāmavikopanādikāle kusalacittaṃ kāraṇaṃ hoti. Tasmiṃ satīti tasmiṃ āpattādhikaraṇe vijjamāne kusalacittasamuṭṭhitattena kusalavohārārahāya āpattiyā vijjamānāyāti adhippāyo. Sāratthadīpaniyaṃ (sārattha. ṭī. cūḷavagga
即使對於依約定性質的過失,也以不善或無記的方式進行說明,但由於過失也有善的因緣,因此也應該以此方式說"過失事務可能是善"。爲了說明不這樣說而說"沒有過失事務是善"的原因,說"應該按照所指的意思來理解"。這裡的意思是 - 如果過失是究竟法性質,那麼"過失事務可能是不善"等說法就合理。但是在污穢過失戒條註釋中所示的過失不適合究竟性質,它只是完全依約定性質,因此也不應該絕對地說"可能是不善,可能是無記"。但是如果僅僅依過失由不善或無記法生起的性質而說"可能是不善,可能是無記",那麼依過失由善法生起的性質,也應該說"過失事務可能是善"。因為這番話是指過失的不善等性質的資格,以及善性質的不資格,所以應該按照所指的這種特殊原因來理解這裡的意思。 現在,如果有人認為只是指不足的心而說過失的不善等性質,而沒有指其他特殊原因,爲了指出他這樣理解的過失,說"在什麼情況下"等。其中"如挖掘大地等"是指依約定的不善行為。在過失事務中,善心作為資具,是指不知道約定而以善心進行寺院院落等的地面清理等時,善心成為原因。"當它存在時"是指當這個過失事務存在時,由於善心生起而對應于善語的過失存在。在《大義燈論》(《小品經》註釋)中有這樣的說明。
3.222) pana 『『tasmiṃ satī』』ti imassa 『『tasmiṃ kusalacitte āpattibhāvena gahite』』ti attho vutto, taṃ na yujjati 『『yasmi』』nti ya-saddena parāmaṭṭhasseva āpattādhikaraṇassa 『『tasmi』』nti parāmasitabbato.
Na sakkā vattunti yadi sammutisabhāvāyapi āpattiyā akusalādisamuṭṭhitattena akusalādivohāro karīyati, tadā kusalavohāropi kattabboti 『『natthi āpattādhikaraṇaṃ kusala』』nti na sakkā vattuṃ, aññathā akusalādibhāvopissa paṭikkhipitabboti adhippāyo. Tasmāti yasmā kusalādīnaṃ tiṇṇaṃ samānepi āpattiyā aṅgappahonakatte kusalavohārova āpattiyā paṭikkhitto, na akusalādivohāro, tasmā nayidaṃ aṅgappahonakaṃ cittaṃ sandhāya vuttanti 『『āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala』』nti idaṃ āpattiyā samuṭṭhāpakattena aṅgappahonakaṃ kāraṇabhūtaṃ cittamattaṃ sandhāya na vuttaṃ , aññathā 『『āpattādhikaraṇaṃ siyā kusala』』ntipi vattabbatoti adhippāyo. Etena āpattiyā akusalādibhāvopi kenaci nimittena pariyāyatova vutto, na paramatthatoti dasseti. Yathāha 『『yaṃ kusalacittena āpajjati, taṃ kusalaṃ, itarehi itara』』nti.
Idaṃ panātiādīsu ayaṃ adhippāyo – 『『āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākata』』nti idañhi yaṃ kiñci kadāci katthaci kāraṇaṃ bhavantaṃ aniyatakāraṇaṃ sandhāya vuttaṃ na hoti. Yaṃ pana sabbasikkhāpadesu āpattiyā kāraṇaṃ bhavitumarahati, idameva kāraṇaṃ sandhāya vuttaṃ. Akusalañhi paṇṇattiṃ ñatvā vītikkamantassa sabbāpattiyā kāraṇaṃ hoti, lokavajjāpattiyā pana paṇṇattiṃ ajānantassapi kāraṇaṃ hoti. Kevalaṃ paṇṇattivajjāpattīsu kusalābyākatacittapavattikkhaṇe eva akusalaṃ na vattati, tadaññattha sayameva pavattati. Abyākataṃ pana kāyavacībhūtaṃ kusalākusalādīnaṃ pavattikkhaṇe nirodhasamāpannassa sahaseyyāpattiyanti sabbāpattiyā aṅgameva hoti channaṃ āpattisamuṭṭhānānaṃ kāyavācaṅgavirahitattābhāvā. Tasmā imesaṃ akusalābyākatānaṃ sabbāpattimūlakattameva sandhāya idaṃ āpattiyā akusalattaṃ, abyākatattañca vuttaṃ. Yattha pana pathavīkhaṇanādīsu kusalampi āpattiyā kāraṇaṃ hoti, tatthāpi āpattiyā tadupacārena kusalattavohāro ayutto sāvajjānavajjānaṃ ekattavohārassa viruddhattā. Yadaggena aññamaññaṃ viruddhā, tadaggena kāraṇakāriyavohāropi nesaṃ ayutto. Tasmā tattha vijjamānampi kusalaṃ abbohārikaṃ, kāyavacīdvārameva āveṇikaṃ kāraṇanti.
Tattha ekantato akusalamevāti akusalacittena samuṭṭhahanato kāraṇūpacārato evaṃ vuttaṃ. Tatthāti lokavajje. Vikappo natthīti siyā-saddassa vikappanatthataṃ dasseti. Akusalaṃ hotīti akusalasamuṭṭhitāya kāraṇūpacārena akusalaṃ hoti. Sahaseyyādivasena āpajjanatoabyākataṃ hotīti itthiyādīhi saha piṭṭhipasāraṇavasappavattakāyadvārasaṅkhātarūpābyākatavaseneva āpajjitabbato kāraṇūpacāreneva āpatti abyākataṃ hoti. Tatthāti tasmiṃ paṇṇattivajjāpattādhikaraṇe. Sañciccāsañciccavasenāti paṇṇattiṃ ñatvā, aññatvā ca āpajjanavasena imaṃ vikappabhāvaṃ sandhāya akusalattaabyākatattasaṅkhātaṃ yathāvuttaṃ imaṃ vikappasabhāvaṃ sandhāya idaṃ vacanaṃ vuttaṃ.
3.222) 然而,這裡所說的"當它存在時"的意思是說"當善心被視為過失時",這是不合適的,因為"它"這個字是指被提及的過失事務本身。 不能說是這樣的。如果即使對於依約定性質的過失,也以不善等為生起因而進行說明,那麼善的說法也應該可以進行,否則就應該否定其不善等性質。因此,即使善等三者都可能,但由於善心只是過失的資具,而不是不善等的說法,所以這不是指資具心而說的。相反,"過失事務可能是不善,可能是無記,沒有過失事務是善",這不是指僅僅作為過失生起因的資具心,而是指其他的原因。否則,"過失事務可能是善"也應該可以說。這表明過失的不善等性質也只是從某種方式說的,而不是究竟性質。正如所說"以善心所犯的,是善的,其他的是其他的"。 在"這個"等中,這樣理解 - "過失事務可能是不善,可能是無記"這並不是指任何偶然的原因,而是指在所有戒條中,過失的原因應該是什麼。不善是指了解約定而越界的,對於世俗的過失,即使不瞭解約定,也是原因。只是在違犯約定的過失中,善無記心發生時,不善才不成立,其他情況下它自然發生。無記是指身語成就時,已入滅盡定的同牀過失。因此,這裡所說的過失的不善性和無記性,是指它們作為一切過失的根本。但是在像挖掘大地等情況下,善心也是過失的原因,在這裡以過失的方式說善也是不合適的,因為善惡的說法是矛盾的。到了互相矛盾的程度,它們的因果關係說法也就不合適了。因此,即使在那裡存在善,也是無關緊要的,只是身語的特殊因。 其中,完全是不善的,是因為以不善心為生起因而以此方式說的。在那裡,沒有選擇。是不善的,是因為以不善為生起因而以此方式說。是無記的,是因為以同牀等方式發生而以無記身語為方式發生過失。在那裡,是指在違犯約定的過失事務中。有意和無意地,是指了解約定和不瞭解約定而發生,這就是所說的選擇性質。
Yadi evaṃ asañciccāpajjanapakkhe kusalenāpi āpajjanato tampi vikappaṃ sandhāya 『『āpattādhikaraṇaṃ siyā kusala』』ntipi kasmā na vuttanti āha 『『sace panā』』tiādi. 『『Acittakāna』』nti vuttamevatthaṃ samuṭṭhānavasena vibhāvetuṃ 『『eḷakalomapadasodhammādisamuṭṭhānānampī』』ti vuttaṃ. Acittakasamuṭṭhānānaṃ 『『kusalacittaṃ āpajjeyyā』』ti etena sāvajjabhūtāya āpattiyā kāraṇūpacārenāpi anavajjabhūtakusalavohāro ayuttoti dasseti. 『『Na ca tatthā』』tiādinā kusalassa āpattiyā kāraṇattaṃ vijjamānampi tathā voharituṃ ayuttanti paṭikkhipitvā kāyavācāsaṅkhātaṃ abyākatasseva kāraṇattaṃ dasseti. Tattha calitappavattānanti calitānaṃ, pavattānañca. Calito hi kāyo, pavattā vācā. Ettha ca kāyavācānamaññatarameva aṅgaṃ. Tañca…pe… abyākatanti evaṃ abyākatassa āpattikāraṇabhāveneva vuttattā. 『『Āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākata』』nti idaṃ kāraṇūpacārena pariyāyato vuttaṃ, na nippariyāyatoti sijjhati.
Yaṃ pana sāratthadīpaniyaṃ (sārattha. ṭī. cūḷava. 3.222) āpattiyā nippariyāyatova akusalādisabhāvataṃ samatthetuṃ bahuṃ papañcitaṃ, taṃ na sārato paccetabbaṃ duṭṭhadosasikkhāpadaṭṭhakathāyameva paṭikkhittattā. Tenevetthāpi 『『yaṃ cittaṃ āpattiyā aṅgaṃ hotī』』tiādinā akusalacittassāpi āpattiyā kāraṇattena bhinnatāva dassitā. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā dassitamevāti idha na vitthārayimha. Evaṃ vītikkamato yo vītikkamoti ettha akusalacittena ñatvā vītikkamantassa kāyavacīvītikkamasamuṭṭhitā āpattivītikkamoti vutto. Esa nayo abyākatavārepi.
Adhikaraṇakathāvaṇṇanā niṭṭhitā.
Adhikaraṇavūpasamanasamathakathādivaṇṇanā
- Pāḷiyaṃ vivādādhikaraṇaṃ ekaṃ samathaṃ anāgammātiādi pucchā. Siyātiādi vissajjanaṃ. Siyātissa vacanīyanti eteneva vūpasamaṃ siyāti vattabbaṃ bhaveyyāti attho. Sammukhāvinayasminti sammukhāvinayattasminti bhāvappadhāno niddeso daṭṭhabbo. Evaṃ sabbavāresu. 『『Kārako ukkoṭetī』』ti idaṃ upalakkhaṇamattaṃ, yassa kassaci ukkoṭentassa pācittiyameva. Ubbāhikāya khīyanake pācittiyaṃ na vuttaṃ tattha chandadānassa natthitāya.
235.Vaṇṇāvaṇṇāyo katvāti khuddakamahantehi saññāṇehi yuttāyo katvā. Tenāha 『『nimittasaññaṃ āropetvā』』ti.
242.Kiccādhikaraṇaṃ …pe… sammatīti ettha sammukhāvinayena apalokanādikammaṃ sampajjatīti attho daṭṭhabbo.
Adhikaraṇavūpasamanasamathakathādivaṇṇanā niṭṭhitā.
Samathakkhandhakavaṇṇanānayo niṭṭhito.
- Khuddakavatthukkhandhako
Khuddakavatthukathāvaṇṇanā
- Khuddakavatthukkhandhake aṭṭhapadākārenāti jūtaphalake aṭṭhagabbharājiākārena. Mallakamūlasaṇṭhānenāti kheḷamallakamūlasaṇṭhānena. Idañca vaṭṭādhārakaṃ sandhāya vuttaṃ, kaṇṭake uṭṭhāpetvā katavaṭṭakapālassetaṃ adhivacanaṃ.
244.Puthupāṇikanti muṭṭhiṃ akatvā vikasitahatthatalehi piṭṭhiparikammaṃ vuccati. Etameva sandhāya 『『hatthaparikamma』』nti vuttaṃ.
245.Muttolambakādīnanti ādi-saddena kuṇḍalādiṃ saṅgaṇhāti. Palambakasuttanti brāhmaṇānaṃ yaññopacitasuttādiākāraṃ vuccati. Valayanti hatthapādavalayaṃ.
如果在這樣不選擇越界的情況下,即使是善心的越界,也應該指向這種選擇而說「過失事務可能是善」,為什麼沒有這樣說呢?他這樣說「如果確實是」。「非心者」是指根據生起原因進行說明,「例如小石頭、頭髮、土等的生起原因」。對於非心的生起,說明「善心可能會產生」,這是指依賴於有過失的原因而不善的說法是不合適的。「在這裡沒有」是指善的過失存在時也不適合這樣說,指的是身語的說法。「流動的說法」是指流動的身體和說話。這裡的身語是指其中的一個部分。並且…等…是指由於作為非心的過失原因而被說的。 「過失事務可能是不善,可能是無記」是指依賴於原因而說的,而不是絕對的。 在《大義燈論》中,過失的絕對性質被廣泛討論,不能從根本上否定,因為在污穢過失戒條註釋中被否定。因此,在這裡也說「當心作為過失的部分時」,也顯示出不善心的過失性質。這裡所說的應該是前面所說的,不再詳細展開。因此,對於越界的情況,指的是以不善心為生起因的越界。 關於事務的討論已結束。 關於事務的平息和調解的討論 在巴利文中,爭論事務是一個安寧的問題。可能是…等的說明。可能是指這樣說的,可能是指安寧的說法。應當理解為「從正面看待的安寧」。「做者是施加者」是指僅僅作為標誌,任何施加者都屬於過失。對於施加者的過失沒有提到,是因為沒有貪慾的緣故。 「顏色的顏色」是指通過小和大的名詞進行的結合。因此說「將標記放置於標誌」。 「工作事務…等…是合適的」,在這裡應當理解為通過正面看待而不觀察的行為是合適的。 關於事務的平息和調解的討論已結束。 關於調解的章節討論已結束。 小品經章節 小品經的討論 在小品經中,八瓣的形狀是指像草果的八瓣果實的形狀。通過馬爾拉根的基礎是指通過馬爾拉根的基礎。這裡也指的是支援的意思,抬起刺后形成的圓形。 「普遍的手」是指不握拳而展開的手掌。這裡所指的是「手掌的基礎」。 「帶耳環等」是指通過「耳環」等的詞彙來概括。被稱為「帶耳環」的是指祭祀用的物品。環是指手腳的環。
246.Dvaṅguleti upayogabahuvacanaṃ, dvaṅgulappamāṇaṃ atikkāmetuṃ na vaṭṭatīti attho. Ettha ca dumāsassa vā dvaṅgulassa vā atikkantabhāvaṃ ajānantassāpi kesamassugaṇanāya acittakāpattiyo hontīti vadanti.
Kocchenāti usīratiṇādīni bandhitvā samaṃ chinditvā gahitakocchena. Cikkalenāti silesayuttatelena. Uṇhābhitattarajasirānampīti uṇhābhitattānaṃ rajokiṇṇasirānaṃ. Addahatthenāti allahatthena.
248-9.Sādhugītanti aniccatādipaṭisaññuttaṃ gītaṃ. Caturassena vattenāti paripuṇṇena uccāraṇavattena. Taraṅgavattādīnaṃ sabbesampi sāmaññalakkhaṇaṃ dassetuṃ 『『sabbesaṃ…pe… lakkhaṇa』』nti vuttaṃ. Yattakāhi mattāhi akkharaṃ paripuṇṇaṃ hoti, tatopi adhikamattāyuttaṃ katvā kathanaṃ vikārakathanaṃ nāma, tathā akatvā kathanameva lakkhaṇanti attho. Bāhiralominti bhāvanapuṃsakaniddeso, yathā bahiddhā lomāni dissanti, evaṃ dhārentassa dukkaṭanti attho.
- Pāḷiyaṃ taruṇaññeva ambanti taruṇaṃ asañjātabījaṃ eva ambaphalaṃ. Pātāpetvāti chindāpetvāva. 『『Mattāvaṇṇitā』』ti idaṃ 『『pare nindantī』』ti sāsanahitesitāya vuttaṃ. Na pariyāpuṇiṃsūti nāsikkhiṃsu.
251.Cattāri ahirājakulānīti sabbesaṃ ahibhedānaṃ catūsu eva saṅgahato vuttaṃ. Attaparittaṃ kātunti attano parittāṇaṃ kātuṃ.
Virūpakkhehi me mettanti virūpakkhajātikehi nāgehi saha mayhaṃ mittabhāvo hotu, mettā hotūti attho, te sukhitā niddukkhā averā hontūti adhippāyo. Evañhi mettāpharaṇaṃ hoti. Sesesupi eseva nayo. Apādakehīti ahikulehi saha sabbasattesu odhiso mettāpharaṇadassanaṃ. Mā maṃ apādako hiṃsīti tāya mettāya attarakkhāvidhānadassanaṃ.
Sabbe sattātiādi attānaṃ upamaṃ katvā sabbasattesu anodhiso mettāpharaṇadassanaṃ. Tattha mā kañci pāpamāgamāti kañci sattaṃ lāmakaṃ dukkhahetu, dukkhañca mā āgacchatu.
Evaṃ mettāya attaguttiṃ dassetvā idāni ratanattayānussaraṇena dassetuṃ 『『appamāṇo』』tiādi vuttaṃ. Tattha pamāṇakaradhammā akusalā, tabbipākā ca pamāṇā, tappaṭipakkhā sīlādayo guṇā, tabbipākā ca lokiyalokuttaraphalāni appamāṇā, te assa atthīti appamāṇo, appamāṇā vā aparimeyyaguṇā assātipi appamāṇo. Pamāṇavantānīti yathāvuttapamāṇakaradhammayuttāni. Ahivicchikāti sarīsapānaññeva pabhedadassanaṃ. Uṇṇanābhīti lomasanābhiko makkaṭo. Sarabūti gharagoḷikā.
Paṭikkamantūti apagacchantu, mā maṃ vihesayiṃsūti attho. Sohaṃ namoti ettha 『『karomī』』ti pāṭhaseso. Yasmā mayā mettādīhi tumhākañca mayhañca rakkhā katā, yasmā ca sohaṃ bhagavato namo karomi, vipassīādīnaṃ sattannampi namo karomi, tasmā paṭikkamantu bhūtānīti yojanā.
Aññamhīti kāmarāge asubhamanasikārādinā chetabbeti attho. Aṅgajātanti bījavirahitaṃ purisanimittaṃ. Bīje hi chinne opakkamikapaṇḍako nāma abhabbo hotīti vadanti. Eke pana 『『bījassāpi chedanakkhaṇe dukkaṭāpatti eva kamena purisindriyādike antarahite paṇḍako nāma abhabbo hoti, tadā liṅganāsanāya nāsetabbo』』ti vadanti. Tādisaṃ vā dukkhaṃ uppādentassāti muṭṭhippahārādīhi attano dukkhaṃ uppādentassa.
「兩指」是指使用複數形式,意為超過兩指的大小是不合適的。在這裡,關於樹木或兩指的超出狀態,即使是不知道的情況下,也會因為頭髮的數量而成為非心的過失。 「用刀」是指用刀等工具切割后抓住的刀。「用石頭」是指用與石頭結合的油。「由於熱的塵埃」是指由於熱的塵埃而產生的。「用手」是指用手抓住。 248-249. 「善歌」是指與無常等相關的歌。通過完整的聲音,是指通過完整的音調來表達。爲了顯示所有波紋等的共同特徵,因此說「所有的…等…特徵」。在數量上,若有充分的字母,即使在此基礎上增加數量,依然會稱為變更的說法,而不加以說明則稱為特徵。「外部的毛髮」是指修行者的描述,正如在外部可見的毛髮一樣,持有者的過失是指此。 在巴利文中,年輕的芒果是指未成熟的芒果果實。「放下」是指切割後放下。「僅僅是顏色」是指「他人誹謗」的教義所說的。並非所有都被包含在內。 「四個阿希拉賈族」是指所有的阿希拉分裂中的四個被包含的部分。「自我保護」是指保護自己的小部分。 「愿我與惡龍結為朋友」是指愿與惡龍種族的蛇成為朋友,愿我有慈悲,愿他們幸福而無痛苦,這是其含義。確實是這樣,慈悲的傳播。其餘的也是同樣的道理。「與惡龍一起」是指與所有眾生的慈悲傳播。愿我不受傷害,這表明保護自己的方法。 「所有眾生」等是通過自身的比喻,顯示對所有眾生的無障礙的慈悲傳播。在那裡,愿任何惡業不來臨,愿任何眾生不因痛苦而受苦。 在這樣顯示慈悲的自我保護后,現在通過三寶的回憶說「無量」。在這裡,具有量的法是不善的,因果也有量,反之,善法等的品質是無量的,因此說「無量」,或許也指無量的不可度量的品質。「無量的」是指如前所述的具有量的法。「不再分裂」是指如蛇等的種類。「熱帶的」是指有毛髮的猴子。「善鳥」是指家禽。 「愿他們離去」是指愿他們消失,愿我不被他們所傷。「我願意」是指「我做」的部分。因為我以慈悲等保護了你們和我自己,同時我向佛陀致敬,向有智慧等的七眾致敬,因此愿眾生離去。 「其他地方」是指慾望的障礙和不善的思維等。指的是沒有種子的人的象徵。因為如果種子被切斷,便無法成為有能力的(人)。有些人則說「在種子被切斷的瞬間,若沒有能力,便無法成為人,因此應當在失去性別的情況下被摧毀」。這樣的痛苦是指通過撿起等自己產生的痛苦。
-
Pāḷiyaṃ tuyheso pattoti 『『yo ca arahā ceva iddhimā ca, tassa dinnamevā』』ti seṭṭhinā vuttaṃ, taṃ sandhāya vadati. Taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyīti ettha veḷuparamparāya baddhapattassa uparibhāge ākāse nagaraṃ tikkhattuṃ anupariyāyitvā ṭhitabhāvaṃ sandhāya 『『pattaṃ gahetvā』』ti vuttaṃ, na pana thero hatthena pattaṃ sayameva aggahesi. Keci pana vadanti 『『iddhibalena taṃ pattaṃ veḷuparamparato muñcitvā theraṃ anubandhamāno aṭṭhāsi, so ca anena hatthena gahito viya ahosī』』ti. Tathā ṭhitameva pana sandhāya 『『bhāradvājassa hatthato pattaṃ gahetvā』』ti vuttaṃ. Te ca manussā…pe… anubandhiṃsūti ye ca manussā paṭhamaṃ pāṭihāriyaṃ nāddasaṃsu, te amhākampi pāṭihāriyaṃ dassehīti theramanubandhiṃsu. Thero ca sīhabyagghādirūpaṃ gahetvā vikubbaniddhiṃ dasseti, te ca acchariyabbhutajātā uccāsaddā mahāsaddā ahesuṃ. Tenāha 『『kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo』』ti. Iddhipāṭihāriyaṃ na dassetabbanti ettha 『『yo pakativaṇṇaṃ vijahitvā kumāravaṇṇaṃ vā dasseti, nāgavaṇṇaṃ vā…pe… vividhampi senābyūhaṃ dassetī』』ti (paṭi. ma. 3.13) evamāgatā attano sarīrassa vikārāpādanavasappavattā vikubbaniddhi adhippetāti āha 『『adhiṭṭhāniddhi pana appaṭikkhittā』』ti. Pakatiyā eko bahukaṃ āvajjati, sataṃ vā sahassaṃ vā satasahassaṃ vā āvajjetvā ñāṇena adhiṭṭhāti 『『bahuko homī』』ti (paṭi. ma. 3.10) evaṃ dassitā adhiṭṭhānavasena nipphannā adhiṭṭhāniddhi nāma. Gihivikaṭānīti gihisantakāni.
-
Pāḷiyaṃ na acchupiyantīti na phusitāni honti. Rūpakākiṇṇānīti itthirūpādīhi ākiṇṇāni.
254.Bhūmiādhāraketi dantādīhi kate valayādhārake. Etassa valayādhārakassa anuccatāya ṭhapitā pattā na paripatantīti 『『tayo patteṭhapetuṃ vaṭṭatī』』ti vuttaṃ. Anuccatañhi sandhāya ayaṃ 『『bhūmiādhārako』』ti vutto. Dāruādhārakadaṇḍādhārakesūti ekadārunā kataādhārake, bahūhi daṇḍehi kataādhārake ca. Ete ca uccatarā honti pattehi saha patanasabhāvā. Tena 『『susajjitesū』』ti vuttaṃ. Bhamakoṭisadisoti yattha dhamakaraṇādiṃ pavesetvā likhanti, tassa bhamakassa koṭiyā sadiso. Tādisassa dāruādhārakassa avitthiṇṇatāya ṭhapitopi patto patatīti 『『anokāso』』ti vutto.
Ālindakamiḍḍhikādīnanti pamukhamiḍḍhikādīnaṃ, uccavatthukānanti attho. Bāhirapasseti pāsādādīnaṃ bahikuṭṭe. Tanukamiḍḍhikāyāti vedikāya. Sabbattha pana hatthappamāṇato abbhantare ṭhapetuṃ vaṭṭati. Ādhāre pana tato bahipi vaṭṭati.
Pāḷiyaṃ oṭṭhoti mukhavaṭṭi. Pattamāḷakanti upacikānaṃ anuṭṭhahanatthāya bhūmito uccataraṃ kataṃ vedikākāramāḷakaṃ. Mahāmukhakuṇḍasaṇṭhānāti mahāmukhacāṭisaṇṭhānā. Laggentassa dukkaṭanti kevalaṃ pattaṃ laggentassa, na thavikāya laggentassāti vadanti. Vīmaṃsitabbaṃ. Aññena pana bhaṇḍakenāti aññena bhārabandhanena bhaṇḍakena. 『『Bandhitvā olambetu』』nti vuttattā pattatthavikāya aṃsabaddhako yathā laggitaṭṭhānato na parigaḷati, tathā sabbathāpi bandhitvā ṭhapetuṃ vaṭṭati. Bandhitvāpi upari ṭhapetuṃ na vaṭṭatīti upari nisīdantā ottharitvā bhindantīti vuttaṃ. Tattha ṭhapetuṃ vaṭṭatīti nisīdanasaṅkābhāvato vuttaṃ. Bandhitvā vāti bandhitvā ṭhapitachatte vā. Yo kocīti bhattapūropi tucchapattopi.
在巴利文中,「這是你的托盤」是指「有能力且有神通的人,應該給予他」,這是由最高者所說,因此提到此事。提到「拿著托盤」是指通過持有托盤三次到達王舍城(現代印度王舍城)。在這裡,關於被綁住的托盤的上部,提到在空中站立三次的狀態,因此說「拿著托盤」,而不是指長老親自拿著托盤。有些人說「由於神通的力量,托盤被從繩索中釋放,跟隨長老站立,就像被這個手抓住一樣」。同樣,提到「從婆羅門手中拿著托盤」。那些人…等…跟隨的是那些第一次沒有看到神通的人,他們認為我們也能看到神通。長老抓住獅子和老虎的形象,顯示出神通的特性,他們都是令人驚奇的,發出高聲和大聲。因此說「那到底是什麼,阿難,發出高聲和大聲」。神通不應被顯示,這裡提到「如果他表現出非自然的顏色,顯示青少年或蛇的顏色…等…顯示各種各樣的軍隊」 (《大品經》3.13),這指的是由於他自己身體的變化而產生的神通特性,因此說「雖然意志力不被阻礙」。根據自然,單個的會反覆觀察,觀察百、千、或萬的數量,依靠智慧而自信地說「我會變得眾多」 (《大品經》3.10),這樣顯示出依靠意志力而產生的意志力的特性。家中有麻煩的意思是指居住在家中的人。 在巴利文中,「不被打擾」是指未被觸碰的狀態。「被形狀填充」是指被女性形狀等填充的狀態。 「地面基礎」是指用牙齒等製作的圓形基礎。由於此基礎的高度,提到的托盤不會轉動,因此說「可以放置三個托盤」。這裡提到的「地面基礎」是指由於未達到高度而被提到的。關於木製基礎和棍子基礎,是指用一種木頭製作的基礎,以及用許多棍子製作的基礎。這些基礎比托盤更高,因而與托盤的性質相一致。因此說「在良好的裝置中」。 「像蚊子一樣」是指在進入時寫下的情況,像蚊子一樣的地方。由於這種木製基礎的穩定性,即使被放置也不會掉落,因此說「沒有空間」。 「嘴巴」是指口的輪廓。托盤的邊緣是指為方便使用而高於地面的托盤邊緣。大口的圓形基礎是指大口的圓形裝置。被拉下的過失是指僅僅是托盤被拉下,不是指被固定的托盤。應當考慮。其他的則是指用其他重物綁住的托盤。「由於被綁住而放下」是指托盤的邊緣被綁住,不會掉落,因此說「在任何情況下都應放置」。即使被綁住,也不應放置在上面,因此說「在上面坐著時,拉起並打破」。在這裡放置是指由於坐著的狀態而提到的。綁住是指綁住後放置傘。誰是某個對象,即使是飯食的剩餘或輕托盤。
255.Pariharitunti divase divase piṇḍāya caraṇatthāya ṭhapetuṃ. Pattaṃ alabhantena pana ekadivasaṃ piṇḍāya caritvā bhuñjitvā chaḍḍetuṃ vaṭṭati. Tenāha 『『tāvakālikaṃ paribhuñjituṃ vaṭṭatī』』ti. Paṇṇapuṭādīsupi eseva nayo. Abhuṃ meti abhūti mayhaṃ, vināso mayhanti attho. Pāḷiyaṃ pisāco vatamanti pisāco vatāyaṃ, ayameva vā pāṭho. Pisācillikāti pisācadārakā. Chavasīsassa pattoti chavasīsamayo patto. Pakativikārasambandhe cetaṃ sāmivacanaṃ.
Cabbetvāti niṭṭhubhitvā. 『『Paṭiggahaṃ katvā』』ti vuttattā ucchiṭṭhahatthena udakaṃ gahetvā pattaṃ paripphositvā dhovanaghaṃsanavasena hatthaṃ dhovituṃ vaṭṭati, ettakena pattaṃ paṭiggahaṃ katvā hattho dhovito nāma na hoti. Ekaṃ udakagaṇḍusaṃ gahetvāti pattaṃ aphusitvā tattha udakameva ucchiṭṭhahatthena ukkhipitvā gaṇḍusaṃ katvā, vāmahattheneva vā pattaṃ ukkhipitvā mukhena gaṇḍusaṃ gahetumpi vaṭṭati. Bahi udakena vikkhāletvāti dvīsu aṅgulīsu āmisamattaṃ vikkhāletvā bahi gahetumpi vaṭṭati. Paṭikhāditukāmoti ettha na sayaṃ khāditukāmopi aññesaṃ khādanārahaṃ ṭhapetuṃ labhati . Tattheva katvāti patteyeva yathāṭhapitaṭṭhānato anuddharitvā. Luñcitvāti tato maṃsameva niravasesaṃ uppaṭṭetvā.
256.Kiṇṇacuṇṇenāti surākiṇṇacuṇṇena. Makkhetunti sūciṃ makkhetuṃ. Nisseṇimpīti catūhi daṇḍehi cīvarappamāṇena āyatacaturassaṃ katvā baddhapaṭalampi. Ettha hi cīvarakoṭiyo samakaṃ bandhitvā cīvaraṃ yathāsukhaṃ sibbanti. Tattha attharitabbanti tassā nisseṇiyā upari cīvarassa upatthambhanatthāya attharitabbaṃ. Kathinasaṅkhātāya nisseṇiyā cīvarassa bandhanakarajju kathinarajjūti majjhimapadalopīsamāsoti āha 『『yāyā』』tiādi. Tattha yasmā dvinnaṃ paṭalānaṃ ekasmiṃ adhike jāte tattha valiyo honti, tasmā dupaṭṭacīvarassa paṭaladvayampi samakaṃ katvā bandhanakarajju kathinarajjūti veditabbaṃ.
Pāḷiyaṃ kathinassa anto jīratīti kathine baddhassa cīvarassa pariyanto jīrati. Kathinanissitañhi cīvaraṃ idha nissayavohārena 『『kathina』』nti vuttaṃ 『『mañcā ghosantī』』tiādīsu viya. Anuvātaṃ paribhaṇḍanti kathine bandhanarajjūhi cīvarassa samantā pariyantassa ajīraṇatthaṃ yehi kehici coḷakehi dīghato anuvātaṃ, tiriyato paribhaṇḍañca sibbitvā kātuṃ yattha rajjuke pavesetvā daṇḍesu paliveṭhetvā cīvarasamakaṃ ākaḍḍhituṃ sakkā, tādisanti attho. Keci pana 『『kathinasaṅkhātesu kilañjādīsu eva ajīraṇatthāya anuvātaparibhaṇḍakaraṇaṃ anuññāta』』nti vadanti. Tassa majjheti purāṇakathinasseva anto. Bhikkhuno pamāṇenāti bhikkhuno cīvarassa pamāṇena. Aññaṃ nisseṇinti dīghato ca tiriyato ca aññaṃ daṇḍaṃ ṭhapetvā bandhituṃ.
Bidalakanti diguṇakaraṇasaṅkhātakiriyāvisesassa adhivacanaṃ. Tenāha 『『duguṇakaraṇa』』nti. Pavesanasalākanti valīnaṃ aggahaṇatthāya pavesanakaveḷusalākādi. Pāḷiyaṃ paṭiggahanti aṅgulikañcukaṃ.
257.Pāti nāma bhaṇḍaṭṭhapanako bhājanaviseso. Pāḷiyaṃ paṭiggahathavikanti pātiādibhājanatthavikaṃ. Cinitunti uccavatthupariyantassa apatanatthāya iṭṭhakādīhi cinituṃ. Ālambanabāhanti ālambanarajjudaṇḍādi. Paribhijjatīti kaṭasārādikaṃ kathinamajjhe bhaṅgaṃ hoti. Ussāpetvāti daṇḍakathinaṃ sandhāya vuttaṃ.
258-
"攜帶"是指每天爲了托缽而放置。但是如果沒有托盤,可以一天托缽后食用並丟棄。因此說"可以食用臨時的"。對於葉子包裹等也是同樣的道理。"不是我的"是指"我的毀滅"的意思。在巴利文中,"這是鬼魂的"或者"這是鬼魂"是同樣的讀法。"鬼女"是指鬼魂的女兒。"死者頭顱的托盤"是指死者頭顱的托盤。這是所有物主的說法。 "吐出"是指吐出。由於說"拿起",因此用臟手拿起水並洗托盤和手,但僅僅這樣並不算拿起。"拿一個水球"是指不觸碰托盤而用臟手從那裡掬起水做成水球,或者用左手托起托盤,用口含水球也可以。"用外面的水沖洗"是指用兩根手指所能觸及的量的水沖洗向外。"想要吃掉"在這裡是指不想自己吃而放置給他人可吃的。"就在那裡"是指不從原來的位置拿起。"拔掉"是指完全拔掉其中的肉。 "摻雜酒渣"是指摻有酒渣。"塗抹"是指塗抹針。"也有梯子"是指用四根棍子做成長方形的網,也可以。在這裡,將袈裟的兩角繫緊,然後隨意縫製袈裟。"應該鋪在上面"是指爲了支撐那個梯子而鋪在上面。在這裡,"用於堅固的繩子"是指中間省略的複合詞。 在巴利文中,"堅固的內部磨損"是指繫在堅固上的袈裟的邊緣磨損。這裡所說的"堅固"是依賴於語義而說的"堅固"。"向四面吹拂"是指爲了防止袈裟的邊緣磨損,用各種布料從四面縫製而成。有人說"只允許在堅固等物品上做防磨損的吹拂"。"在中間"是指舊的堅固的內部。"依照比丘的尺寸"是指依照比丘袈裟的尺寸。"另一個梯子"是指除了長和寬的棍子外,還要系另一根棍子。 "加倍"是指加倍的特殊動作。因此說"加倍"。"插入棍子"是指爲了防止皺褶而插入棍子等。在巴利文中,"拿取"是指手套。 "缽"是指放置器具的特殊容器。在巴利文中,"拿取容器"是指用於缽等的容器。"編織"是指用磚等固定上限的邊緣,以防止掉落。"支撐棍子"是指支撐繩索和棍子等。"破裂"是指在堅固的中間出現像破布一樣的破損。"豎起"是指指堅固的棍子。 258-
9.Udakaṃakappiyanti sappāṇakaṃ. Upanandhīti veraṃ bandhi. Addhānamaggo paṭipajjitabboti ettha addhayojanaṃ addhānamaggo nāma, taṃ paṭipajjitukāmassa sañcicca vihārūpacārātikkamane āpatti. Asañcicca gatassa pana yattha sarati, tattha ṭhatvā saṅghāṭikaṇṇādiṃ anadhiṭṭhahitvā gamane padavārena āpattīti veditabbaṃ. Na sammatīti na pahoti.
260.Abhisannakāyāti semhādidosasannicitakāyā. Tattha majjheti aggaḷapāsakassa majjhe. Uparīti aggaḷapāsakassa uparibhāge. Udakaṭṭhapanaṭṭhānanti udakaṭṭhapanatthāya paricchinditvā kataṭṭhānaṃ.
- Pāḷiyaṃ udapānanti kūpaṃ. Nīcavatthukoti kūpassa samantā kūlaṭṭhānaṃ, bhūmisamaṃ tiṭṭhatīti attho. Udakena otthariyyatīti samantā vassodakaṃ āgantvā kūpe patatīti attho.
262.Vāhentīti ussiñcanti. Arahaṭaghaṭiyantaṃ nāma cakkasaṇṭhānaṃ anekāraṃ are are ghaṭikāni bandhitvā ekena, dvīhi vā paribbhamiyamānayantaṃ.
263.Āviddhapakkhapāsakanti kaṇṇikamaṇḍalassa samantā ṭhapitapakkhapāsakaṃ. Maṇḍaleti kaṇṇikamaṇḍale. Pakkhapāsake ṭhapetvāti samantā caturassākārena phalakādīni ṭhapetvā.
264.Namatakaṃ nāma santhatasadisanti keci vadanti. Keci pana 『『rukkhatacamaya』』nti. Cammakhaṇḍaparihārenāti anadhiṭṭhahitvā sayanāsanavidhināti attho. Peḷāyāti aṭṭhaṃsasoḷasaṃsādiākārena katāya bhājanākārāya peḷāya. Yattha uṇhapāyāsādiṃ pakkhipitvā upari bhojanapātiṃ ṭhapenti bhattassa uṇhabhāvāvigamanatthaṃ, tādisassa bhājanākārassa ādhārassetaṃ adhivacanaṃ. Teneva pāḷiyaṃ 『『āsittakūpadhāna』』nti vuttaṃ. Tassa ca pāyāsādīhi āsittakādhāroti attho. Idañca āsittakūpadhānaṃ paccantesu na jānanti kātuṃ, majjhimadeseyeva karonti. Keci pana 『『gihiparibhogo ayomayādi sabbopi ādhāro āsittakūpadhānameva anulometī』』ti vadanti, eke pana 『『kappiyalohamayo ādhāro maḷorikameva anulometī』』ti. Vīmaṃsitvā gahetabbaṃ. Pubbe pattaguttiyā ādhāro anuññāto. Idāni bhuñjituṃ maḷorikā anuññātā. Chiddanti chiddayuttaṃ. Viddhanti antovinividdhachiddaṃ. Āviddhanti samantato chiddaṃ.
265.Pattaṃ nikkujjitunti ettha kammavācāya asambhogakaraṇavaseneva nikkujjanaṃ, na pattānaṃ adhomukhaṭṭhapanena. Tenāha 『『asambhogaṃ saṅghena karotū』』tiādi, taṃ vaḍḍhaṃ kammavācāya saṅghena saddhiṃ asambhogaṃ saṅgho karotūti attho.
Pattaṃ nikkujjeyyāti vaḍḍhassa pattanikkujjanadaṇḍakammaṃ kareyya. Asambhogaṃ saṅghena karaṇanti saṅghena vaḍḍhassa asambhogakaraṇaṃ. Yathā asambhogo hoti, tathā karaṇanti attho. Nikkujjito…pe… asambhogaṃ saṅghenāti ettha saṅghena asambhogo hotīti attho daṭṭhabbo. Evaṃ bhagavatā asambhogakaraṇassa āṇattattā, kammavācāya ca sāvitattā, aṭṭhakathāyañca 『『koci deyyadhammo na gahetabbo』』ti vuttattā patte nikkujjite tassa santakaṃ ñatvā gaṇhantassa dukkaṭamevāti gahetabbaṃ.
Accayoti ñāyappaṭipattiṃ atikkamitvā pavatti, aparādhoti attho. Maṃ accagamāti maṃ atikkamma pavatto. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ te aparādhaṃ mayaṃ khamāma. Bhikkhūnaṃ alābhāya parisakkatītiādīsu alābhāya parisakkanādito viratoti evamattho gahetabbo. Asambhogaṃ bhikkhusaṅghenāti ettha 『『kato』』ti pāṭhaseso.
"不合適的水"是指有生物的水。"繫縛"是指結怨。在這裡,"道路"是指一個半由旅程,如果有意識地越過寺院的界限,就會有過失。但是如果無意中去了,應該在記得的地方站立,不要觸碰袈裟的邊角等而行走,就會有過失。"不合適"是指不能。 "身體污穢"是指積累了痰等污穢。在那裡的"中間"是指門閂的中間。"上面"是指門閂的上方。"水放置的地方"是指爲了放置水而劃定的地方。 在巴利文中,"井"是指水井。"地基低"是指井周圍的地面與地平線平齊。"被水淹沒"是指周圍的雨水流入井中。 "傾倒"是指灑出。"阿羅漢瓶"是指有許多小瓶子連在一起,用一個或兩個轉動的裝置。 "附著的翅膀"是指放置在耳環圓圈周圍的翅膀。"圓圈"是指耳環的圓圈。"放置翅膀"是指四周放置木板等。 有人說"namatakaṃ"是類似平鋪的。有人說"是樹皮製成的"。"避免皮革"是指不觸碰而睡臥。"箱子"是指用八角、十六角等形狀製成的容器。放置熱粥等並在上面放置飯碗,是爲了保持飯菜的溫熱,這種容器的支撐物就是這個意思。因此在巴利文中說"被浸濕的支撐物"。其中被粥等浸濕的支撐物的意思。這種被浸濕的支撐物在邊遠地區不知如何製作,只在中部地區製作。有人說"凡是居士使用的,從鐵製到所有的支撐物,都屬於被浸濕的支撐物"。有人說"可以使用的金屬支撐物只有銅製的"。應該仔細考慮。以前爲了保護托缽,支撐物是允許的。現在允許使用銅製的支撐物。"有孔"是指有孔的。"穿透"是指內部有穿透的孔。"附著"是指周圍有孔。 在這裡,"掀翻托盤"是指通過羯磨語來斷絕交往,而不是把托盤翻過來。因此說"應該與僧團斷絕交往"等,意思是僧團應該用羯磨語與他斷絕交往。 "掀翻托盤"是指對那個人實施掀翻托盤的懲罰。"與僧團斷絕交往"是指僧團與那個人斷絕交往。如何斷絕交往,就是這樣做。"被掀翻…等…與僧團"是指與僧團斷絕交往。由於世尊命令斷絕交往,羯磨語宣讀,註釋中也說"不應接受任何供養品",因此對被掀翻托盤的人的所有物,知道后拿取就是過失。 "過失"是指違背正理的行為,即過失。"他越過了我"是指他犯了過失。"我們原諒你"是指我們原諒你的過失。在"對比丘無利益的行為"等中,應該理解為遠離對比丘無利益的行為。"與比丘僧團斷絕交往"中,"做了"是省略的。
268.Yāva pacchimā sopānakaḷevarāti paṭhamasopānaphalakaṃ sandhāya vuttaṃ. Tañhi pacchā dussena santhatattā eva vuttaṃ. 『『Pacchimaṃ janataṃ tathāgato anukampatī』』ti idaṃ thero anāgate bhikkhūnaṃ celapaṭikassa akkamanapaccayā apavādaṃ sikkhāpadapaññattiyā nivāraṇena bhagavato anukampaṃ sandhāyāha. Apagatagabbhāti vijātaputtā. Tenāha 『『maṅgalatthāyā』』ti.
269-270.Bījaninti caturassabījaniṃ. Ekapaṇṇacchattanti tālapaṇṇādinā ekena pattena katachattaṃ.
274-5.Anurakkhaṇatthanti pariggahetvā gopanatthaṃ. Dīghaṃ kārentīti kesehi saddhiṃ acchinditvā ṭhapāpenti. Catukoṇanti yathā upari nalāṭantesu dve, heṭṭhā hanukapasse dveti cattāro koṇā paññāyanti, evaṃ caturassaṃ katvā kappāpanaṃ. Pāḷiyaṃ dāṭhikaṃ ṭhapāpentīti uttaroṭṭhe massuṃ acchinditvā ṭhapāpenti. Rudhīti khuddakavaṇaṃ.
- Pāḷiyaṃ lohabhaṇḍakaṃsabhaṇḍasannicayoti lohabhaṇḍassa, kaṃsabhaṇḍassa ca sannicayoti attho. Bandhanamattanti vāsidaṇḍādīnaṃ koṭīsu apātanatthaṃ lohehi bandhanaṃ. Tantakanti āyogavāyanatthaṃ tadākārena pasāritatantaṃ.
278.『『Yattha sarati, tattha bandhitabba』』nti etena asañcicca kāyabandhanaṃ abandhitvā paviṭṭhassa anāpattīti dasseti. Murajavaṭṭisaṇṭhānaṃ veṭhetvā katanti evaṃ bahurajjuke ekato katvā nānāvaṇṇehi suttehi katanti keci vadanti. Ekavaṇṇasuttenāpi valayaghaṭakādivikāraṃ dassetvā veṭhitampi murajameva. Vikāraṃ pana adassetvā maṭṭhaṃ katvā nirantaraṃ veṭhitaṃ vaṭṭati. Teneva dutiyapārājikasaṃvaṇṇanāyaṃ vuttaṃ 『『bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ 『bahurajjuka』nti na vattabbaṃ, vaṭṭatī』』ti. Muddikakāyabandhanaṃ nāma caturassaṃ akatvā sajjitaṃ. Pāmaṅgadasā caturassā. Mudiṅgasaṇṭhānenāti varakasīsākārena. Pāsantoti dasāpariyosānaṃ.
- Pāḷiyaṃ gaṇṭhikaphalakaṃ pāsakaphalakanti ettha dārudantādimayesu phalakesu gaṇṭhikapāsakāni appetvā cīvare ṭhapetuṃ anuññātaṃ. Koṭṭo vivariyatīti anuvāto vivariyati.
280-1.Pāḷikārakoti bhikkhūnaṃ yathāvuḍḍhaṃ pāḷiyā patiṭṭhāpako. Tassāpi tathā pārupituṃ na vaṭṭati. Pāḷiyaṃ muṇḍavaṭṭīti mallādayo.
282.Pamāṇaṅgulenāti vaḍḍhakīaṅgulena. Keci pana 『『pakatiaṅgulenā』』ti vadanti, taṃ caturaṅgulapacchimakavacanena na sameti. Na hi pakataṅgulena caturaṅgulappamāṇaṃ dantakaṭṭhaṃ kaṇṭhe avilaggaṃ khādituṃ sakāti.
- Pāḷiyaṃ sakāya niruttiyā buddhavacanaṃ dūsentīti māgadhabhāsāya sabbesaṃ vattuṃ sukaratāya hīnajaccāpi uggaṇhantā dūsentīti attho.
289.Mā bhikkhū byābādhayiṃsūti lasuṇagandhena bhikkhū mā bādhayiṃsu.
291.Avalekhanapīṭharoti avalekhanakaṭṭhānaṃ ṭhapanabhājanaviseso. Apidhānanti pidhānaphalakādi.
Khuddakavatthukathāvaṇṇanā niṭṭhitā.
Khuddakavatthukkhandhakavaṇṇanānayo niṭṭhito.
- Senāsanakkhandhako
Vihārānujānanakathāvaṇṇanā
- Senāsanakkhandhake sisireti sisirakāle himapātavasena sattāhavaddalikādivassapātavassena ca uppanno kharo sītasamphasso adhippetoti āha 『『samphusitako』』ti. 『『Tato』』ti idaṃ kattuatthe nissakkavacanaṃ, tena ca vihārena vātātapo paṭihaññatīti atthoti āha 『『vihārena paṭihaññatī』』ti.
"直到最後的臺階"是指第一個臺階。因為它後來被布料覆蓋,所以說。"如來憐憫最後的眾生",這是長老爲了防止未來比丘踩踏布料而制定戒律,表達了佛陀的憐憫。"已出胎"是指已生育子女。因此說"爲了吉祥"。 269-270. "種子"是指四角的種子容器。"單片遮陽傘"是用椰子葉等一片葉子製成的遮陽傘。 274-275. "爲了保護"是指擁有並保護的意思。"使之變長"是指剪掉頭髮后留長。"四角"是指上面的額頭兩個角,下面的頜部兩個角,共四個角。在巴利文中,"使之安置牙齒"是指剪掉上唇的鬍鬚后安置。"傷口"是指小傷口。 在巴利文中,"金屬器皿和銅器的集合"是指金屬器皿和銅器的集合。"只是綁縛"是指爲了防止鋸柄等掉落而用金屬綁縛。"線"是爲了編織而展開的線。 "在哪裡記得,就在那裡綁縛"表示,如果無意中進入而未綁縛身體,則無過失。"纏繞成鼓形狀"有人說是將許多繩子集中在一起,用不同顏色的線編織而成。即使用單一顏色的線編織成手環等形式,也是鼓形。但是如果不顯示變化,只是平整地纏繞,也是可以的。因此在第二波羅夷的註釋中說,"將許多繩子集中在一起,用一根連續纏繞,不能稱為'多繩',是可以的"。"手指環綁"是指不成四角形而製作的。"pāmaṅgadasa"是四角形的。"像鼓一樣"是指像項鍊一樣。"到尾端"是指到末端。 在巴利文中,"有結的木板和棍子"是指允許在布料上放置由木頭、牙齒等製成的有結的棍子。"裂開"是指被風吹開。 280-281. "pāḷikāraka"是根據資歷為比丘安置pāḷi的人。即使是這樣,也不應該這樣穿pāḷi。在巴利文中,"頭髮環"是指剃髮等。 "按照手指的尺寸"是指木匠的手指。有人說"按照正常手指",但這與"四指"的說法不符。因為正常手指是無法在脖子上不卡住地咬食四指大小的牙籤的。 在巴利文中,"用自己的語言玷污佛語"是指即使是低賤出身的人,由於說摩揭陀語容易,也會玷污佛語。 "不要讓比丘受苦"是指不要用大蒜的氣味折磨比丘。 "擦拭臺"是指放置擦拭用具的特殊容器。"蓋子"是指蓋板等。 小品經的討論已結束。 小品經章節的討論已結束。 住處品 關於允許住處的討論 在住處品中,"寒冷"是指在寒冷季節由於下雪和連續下雨而產生的嚴寒觸感。"因此"是主語的賓語格,意思是住處可以阻擋風熱。
296.Āviñchanachiddanti yattha aṅguliṃ vā rajjusaṅkhalikādiṃ vā pavesetvā kavāṭaṃ ākaḍḍhantā dvārabāhaṃ phusāpenti, tassetaṃ adhivacanaṃ. Senāsanaparibhoge akappiyaṃ nāma natthīti dassanatthaṃ 『『sacepi dīpinaṅguṭṭhenā』』tiādi vuttaṃ. Cetiye vedikāsadisanti vātapānadāruṃ vā jālaṃ vā aṭṭhapetvā dāruṭṭhāne cetiye vedikāya paṭṭādīni viya iṭṭhakādīhi uddhaṃ, tiriyañca paṭṭikādayo dassetvā catuchiddayuttaṃ kataṃ. Thambhakavātapānaṃ nāma tiriyaṃ dārūni adatvā uddhaṃ ṭhapitadārūhi eva kataṃ. Coḷakapādapuñchanaṃ bandhitunti vātapānappamāṇena pādapuñchanasadisaṃ coḷakādinā bandhitvā vagguliādippavesananivāraṇatthaṃ, kathetunti attho. Miḍḍhakanti mañcākārena kaṭṭhamattikādīhi katavedikākāraṃ.
297.Caturassapīṭhanti samacaturassaṃ. Aṭṭhaṅgulapādakaṃ vaṭṭatīti aṭṭhaṅgulapādakameva vaṭṭati. Pamāṇātikkantopi vaṭṭatīti samacaturassameva sandhāya vuttaṃ. Āyatacaturassā pana sattaṅgapañcaṅgāpi uccapādā na vaṭṭanti. Vetteheva caturassādiākārena kataṃ bhaddapīṭhanti āha 『『vettamayaṃ pīṭha』』nti. Dārupaṭṭikāya uparīti aṭaniākārena ṭhitadārupaṭalassa heṭṭhā uddhaṃ pādaṃ katvā. Pavesanakālañhi sandhāya 『『uparī』』ti vuttaṃ. Eḷakassa pacchimapādadvayaṃ viya vaṅkākārena ṭhitattā panetaṃ 『『eḷakapādapīṭha』』nti vuttaṃ. Paloṭhentīti saha mañcehi pavaṭṭenti. Rukkhe , latā ca muñcitvā avasesaṃ gacchādikaṃ sabbampi tiṇajāti evāti āha 『『yesaṃ kesañci tiṇajātikāna』』ntiādi.
Upadahantīti ṭhapenti. Sīsappamāṇaṃ nāma yattha gīvāya saha sakalaṃ sīsaṃ ṭhapetuṃ sakkā, tassa ca muṭṭhiratanaṃ vitthārappamāṇanti dassento 『『vitthārato』』tiādimāha. Idañca bimbohanassa ubhosu antesu ṭhapetabbacoḷappamāṇadassanaṃ. Tassa vasena bimbohanassa vitthārappamāṇaṃ paricchijjati, taṃ vaṭṭaṃ vā caturassaṃ vā katvā sibbitaṃ yathā koṭito koṭi vitthārato puthulaṭṭhānaṃ muṭṭhiratanappamāṇaṃ hoti, evaṃ sibbitabbaṃ. Ito adhikaṃ na vaṭṭati, taṃ pana antesu ṭhapitacoḷaṃ koṭiyā koṭiṃ āhacca diguṇaṃ kataṃ tikaṇṇaṃ hoti. Tesu tīsu kaṇṇesu dvinnaṃ kaṇṇānamantaraṃ vidatthicaturaṅgulaṃ hoti, majjhaṭṭhānaṃ koṭito koṭiṃ āhacca muṭṭhiratanaṃ hoti, idamassa ukkaṭṭhappamāṇaṃ. Tenāha 『『tīsu kaṇṇesū』』tiādi.
『『Kambalameva…pe… uṇṇabhisisaṅkhyameva gacchatī』』ti sāmaññato vuttattā gonakādiakappiyampi uṇṇamayattharaṇaṃ bhisiyaṃ pakkhipitvā sayituṃ vaṭṭatīti daṭṭhabbaṃ.
Masūraketi cammamayabhisiyaṃ. Cammamayaṃ pana bimbohanaṃ tūlapuṇṇampi na vaṭṭati. Pāḷiyaṃ senāsanaparikkhāradussanti senāsanaparikkhārakaraṇatthāya dussaṃ. Bhisiṃ onandhitunti bhisitthavikāya pakkhipitvā bandhituṃ. Paribhijjatīti mañcādito sāriyamānā pīṭhakoṭiādīsu nisīdantehi ghaṃsiyamānā bhisi paribhijjati. Onaddhamañcanti bhisiṃ ekābaddhaṃ katvā baddhamañcaṃ. Pāḷiyaṃ chaviṃ uppāṭetvā harantīti bhisicchaviṃ corā haranti. Phositunti corehi haritassa pacchā haritasaññāṇaphusitabindūni dātuṃ. Bhittikammanti nānāvaṇṇehi vibhittirājikaraṇaṃ. Hatthakammanti hatthena yaṃ kiñci saññākaraṇaṃ.
- Pāḷiyaṃ na nipatatīti na allīyati. Paṭibāhetvāti ghaṃsitvā. Na nibandhatīti anibandhanīyo, na lagganakoti attho.
"觸碰縫隙"是指將手指或繩索等放入門框內,觸碰到門的把手,這就是它的意義。爲了說明在住處使用不當的情況,說"即使用島嶼的手指"等。寺院的臺階像是風扇木材或網一樣,在木製的地方如寺院的臺階等,用泥土等材料加高,並且在橫向上展示板等,因此形成四個縫隙。沒有使用木材的風扇,是指不使用橫向的木材而向上放置的木材。"用布料綁住腳"是指用風扇的尺寸來綁住腳,用布等物品防止進入,這就是它的意思。"用臺階"是指用木材和泥土等材料製作的臺階。 "四角的座位"是指完全方形的座位。"八指的座位"是指正好是八指的座位。即使超過了尺寸,仍然是指完全方形的座位。對於長方形的座位,七指和五指也不適合。"正好是四角"是指根據四角的形狀製作的座位。用木板做的座位是指在木板的上面,將腳抬起。這裡的"上面"是指進入的時間。"像蝸牛的後腳"是指由於後腳的形狀而形成的座位。"在一起轉動"是指與座位一起旋轉。樹木和藤蔓被放棄,剩下的都屬於草類,因此說"那些草類"等。 "抬起"是指放置。"頭部的尺寸"是指可以將整個頭部和脖子一起放置的地方,它的寬度是根據寬度來說明的。這裡是指在兩個端點放置的草蓆的寬度。由於這個原因,草蓆的寬度被限制,如果是四角的或其他形狀的,就會形成類似於草蓆的寬度。因此說"在這三個耳朵上"等。 "毯子"是指由皮革製成的毯子。皮革的草蓆是指用草填充的草蓆。在巴利文中,"住處的配備不當"是指為住處準備的物品不適合。毯子被放置是指將毯子放置在合適的地方。被撕裂是指在座位或其他地方被撕裂。將毯子放置在一起是指將毯子綁在一起。根據巴利文,"面板被剝離"是指被剝離的面板。 在巴利文中,"不掉落"是指不會滑落。爲了防止滑落,是指被壓迫。"不被束縛"是指不應被束縛,意思是沒有束縛的。
299.『『Karohī』』ti vattumpi na labbhatīti āṇattiyā eva paṭikkhittattā dvārapālaṃ 『『kiṃ na karosī』』tiādinā pariyāyena vattuṃ vaṭṭati. Jātakapakaraṇanti jātakapaṭisaṃyuttaṃ itthipurisādi yaṃ kiñci rūpaṃ adhippetaṃ. 『『Parehi kārāpetu』』nti vuttattā buddharūpampi sayaṃ kātuṃ na labhati. Pāḷiyaṃ pañcapaṭikanti jātiādipañcappakāravaṇṇamaṭṭhaṃ.
300.Upacārona hotīti gabbhassa bahi samantā anuparigamanassa okāso nappahoti. Rukkhaṃ vijjhitvāti tacchitasāradāruṃ aggasamīpe vijjhitvā. Katvāti chidde katvā. Kappakataṃ viya sārakhāṇuke ākoṭetvā evaṃ katameva 『『āharimaṃ bhittipāda』』nti vuttaṃ. Upatthambhanatthaṃ bhūmiyaṃ patiṭṭhāpetunti jiṇṇabhittipādena bahi samānabhāraṃ khāṇukappasīsena ussāpetvā mūlena bhūmiyaṃ patiṭṭhāpetuṃ. Parittāṇatthanti ullittāvalittakuṭiyā ovassanaṭṭhānassa parittāṇatthaṃ. Kiṭikanti tālapaṇṇādīhi katapadalaṃ. Madditamattikanti ovassanachiddassa pidahanatthaṃ vuttaṃ.
Ubhatokuṭṭaṃ nīharitvā katapadesassāti yathā bahi ṭhitā ujukaṃ anto nisinne na passanti, evaṃ dvārābhimukhaṃ pidahanavasena bhittiñca aññato dvārañca yojetvā kataṭṭhānaṃ vadati. Samantā pariyāgāroti samantato āviddhapamukhaṃ. Vaṃsaṃ datvāti purisappamāṇe pāde nikhaṇitvā tesaṃ upari piṭṭhivaṃsasadisaṃ passavaṃsaṃ ṭhapetvā osāretvā. Ekaṃ daṇḍakoṭiṃ atiuccāya vihārabhittikoṭiyā ekaṃ koṭiṃ nīce vaṃsapiṭṭhiyaṃ ṭhapanavasena daṇḍake pasāretvā. Cakkalayutto kiṭikoti kavāṭaṃ viya vivaraṇathakanasukhatthaṃ cakkalabandhakiṭikaṃ. Pāḷiyaṃ ugghāṭanakiṭikanti āpaṇādīsu anatthikakāle ukkhipitvā, upari ca bandhitvā pacchā otaraṇakiṭikaṃ, kappasīsehi vā upatthambhanīhi ukkhipitvā pacchā otaraṇakiṭikampi.
301.Pānīyaṃ otappatīti pānīyabhājanesu ṭhapitapānīyaṃ ātapena santappati.
303.Tayo vāṭeti tayo parikkhepe. Veḷuvāṭanti sabbaṃ dāruparikkhepaṃ saṅgaṇhāti. Kaṇṭakavāṭanti sabbasākhāparikkhepaṃ.
305.Āloko antaradhāyīti yo buddhārammaṇāya pītiyā ānubhāvena mahanto obhāso ahosi, yena cassa padīpasahassena viya vigatandhakāro maggo ahosi, so bahinagare chavasarīrasamākulaṃ duggandhaṃ bībhacchaṃ āmakasusānaṃ pattassa bhayena pītivege mandībhūte antaradhāyi.
Sataṃhatthīti gāthāya hatthino satasahassānīti evaṃ paccekaṃ sahassa-saddena yojetvā attho ñātabbo. Padavītihārassāti 『『buddhaṃ vandissāmī』』ti ratanattayaṃ uddissa gacchato ekapadavītihārassa , tappaccayakusalaphalassāti attho. Tassa soḷasamo bhāgo kalaṃ nāma, taṃ soḷasiṃ kalaṃ yathāvuttā hatthiādayo sabbe nāgghanti nārahanti, nidassanamattañcetaṃ. Anekasatasahassabhāgampi nāgghanti.
Andhakāro antaradhāyīti puna balavapītiyā āloke samuppanne antaradhāyi. Āsattiyoti taṇhāyo. Vayakaraṇanti deyyadhammamūlaṃ navakammaṃ.
309.Dadeyyāti navakammaṃ adhiṭṭhātuṃ vihāre issariyaṃ dadeyyāti attho. Dinnoti navakammaṃ kātuṃ vihāro dinno, vihāre navakammaṃ dinnanti vā attho.
313-4.Santhāgāreti sannipātamaṇḍape. Okāseti nivāsokāse. Uddissa katanti saṅghaṃ uddissa kataṃ. Gihivikaṭanti gihīhi kataṃ paññattaṃ, gihisantakanti attho.
Vihārānujānanakathāvaṇṇanā niṭṭhitā.
Senāsanaggāhakathāvaṇṇanā
"讓你做"這句話也不能說,因為已經通過命令禁止了,所以可以用"為什麼不做"等委婉的方式對門衛說。"關於本生"是指與本生相關的任何男女等形象。由於說"讓別人製作",所以自己不能製作佛像。在巴利文中,"五種形象"是指與出生等五種方式相關的意義。 "不在庭院"是指沒有空間可以在庭院周圍行走。"穿透樹木"是指在靠近樹幹的地方開孔。"做好"是指在開好的孔中。像"木工製作"一樣,用錘子敲打木樁,這就是所說的"拿這個墻柱"。爲了支撐,將其立在地面上,用樹幹的頂端支撐著與地面同高的破損墻柱。爲了遮擋,是指爲了遮擋漏雨的地方。"葉子"是用椰子葉等製作的木板。"被壓碎的泥土"是爲了遮擋漏雨的洞。 "拆除兩側的墻壁后"是指爲了使內部坐著的人看不見外面,將墻壁和門一起組合,這就是所說的地方。"周圍的廊道"是指周圍有突出的部分。"插入竹子"是指在人高的地方挖洞,在上面放置像背部竹子一樣的竹子,向下放置。用一根木頭的一端放在墻角較高的地方,另一端放在較低的竹子背部上。"有輪子的葉子"是指爲了方便開門而有輪子的葉子。在巴利文中,"可拆卸的葉子"是指在不需要的時候可以拆除並綁在上面,以及用木樁支撐后再拆除的葉子。 "水被加熱"是指放在水容器中的水被陽光加熱。 "三個圍欄"是指三個圍欄。"竹圍欄"包括所有的木製圍欄。"荊棘圍欄"包括所有的樹枝圍欄。 "光明消失"是指由於對佛陀的喜悅而產生的巨大光明,就像有千盞燈照亮了道路一樣,當看到外面滿是腐尸、惡臭、可怕的生肉墳墓時,由於害怕而喜悅的力量減弱而消失。 "一百頭象"是指根據偈頌,每個"千"字都應該與"象"字連用,這就是它的意思。"一個腳步的距離"是指為禮拜三寶而行走的一個腳步,以及由此產生的善果。它的十六分之一叫做"分",所有的象等都不及這一分,這只是一個比喻。即使是無數分之一,也不及它。 "黑暗消失"是指當強烈的喜悅再次出現時,黑暗消失了。"執著"是指貪愛。"新建工程"是指可供佈施的基礎。 "給予"是指在寺院裡給予權力來進行新建工程的意思。"被給予"是指寺院被給予進行新建工程,或者寺院被給予新建工程。 313-314. "集會堂"是指集會的庭院。"場所"是指居住的場所。"為僧團而建"是指為僧團而建。"居士的"是指居士建造的,即居士所有的。 關於允許住處的討論已結束。 關於接受住處的討論
318.『『Chamāsaccayena chamāsaccayenā』』ti idaṃ dvikkhattuṃ paccayadānakālaparicchedadassanaṃ, evaṃ uparipi. 『『Taṃ na gāhetabba』』nti vacanassa kāraṇamāha 『『paccayeneva hi ta』』ntiādinā, paccayaññeva nissāya tattha vasitvā paṭijagganā bhavissantīti adhippāyo.
Ubbhaṇḍikāti ukkhittabhaṇḍā bhavissanti. Dīghasālāti caṅkamanasālā. Maṇḍalamāḷoti upaṭṭhānasālā. Anudahatīti pīḷeti. 『『Adātuṃ na labbhatī』』ti iminā sañcicca adadantassa paṭibāhane pavisanato dukkaṭanti dīpeti.
『『Na gocaragāmo ghaṭṭetabbo』』ti vuttamevatthaṃ vibhāvetuṃ 『『na tattha manussā vattabbā』』tiādi vuttaṃ. Vitakkaṃ chinditvāti 『『iminā nīhārena gacchantaṃ disvā nivāretvā paccaye dassantī』』ti evarūpaṃ vitakkaṃ anuppādetvā. Bhaṇḍappaṭicchādananti paṭicchādanabhaṇḍaṃ. Sarīrappaṭicchādanacīvaranti attho. 『『Suddhacittattāva anavajja』』nti idaṃ pucchitakkhaṇe kāraṇācikkhanaṃ sandhāya vuttaṃ na hoti asuddhacittassapi pucchitapañhavisajjane dosābhāvā. Evaṃ pana gate maṃ pucchissantītisaññāya agamanaṃ sandhāya vuttanti daṭṭhabbaṃ.
Paṭijaggitabbānīti khaṇḍaphullapaṭisaṅkharaṇasammajjanādīhi paṭijaggitabbāni. Muddavedikāyāti cetiyassa hammiyavedikāya ghaṭākārassa upari caturassavedikāya. Kasmā pucchitabbantiādi yato pakatiyā labhati. Tatthāpi pucchanassa kāraṇasandassanatthaṃ vuttaṃ.
Paṭikkammāti vihārato apasakkitvā. Tamatthaṃ dassento 『『yojanadviyojanantare hotī』』ti āha. Upanikkhepaṃ ṭhapetvāti vaḍḍhiyā kahāpaṇādiṃ ṭhapetvā, khettādīni vā niyametvā. Iti saddhādeyyeti evaṃ heṭṭhā vuttanayena saddhāya dātabbe vassāvāsikalābhavisayeti attho.
Vatthu panāti tatruppāde uppannarūpiyaṃ, tañca 『『tato catupaccayaṃ paribhuñjathā』』ti dinnakhettādito uppannattā kappiyakārakānaṃ hatthe 『『kappiyabhaṇḍaṃ paribhuñjathā』』ti dāyakehi dinnavatthusadisaṃ hotīti āha 『『kappiyakārakānaṃ hī』』tiādi.
Saṅghasuṭṭhutāyāti saṅghassa hitāya. Puggalavasenāti 『『bhikkhū cīvarena kilamantī』』ti evaṃ puggalaparāmāsavasena, na 『『saṅgho kilamatī』』ti evaṃ saṅghaparāmāsavasena.
『『Kappiyabhaṇḍavasenā』』ti sāmaññato vuttamevatthaṃ vibhāvetuṃ 『『cīvarataṇḍulādivaseneva cā』』ti vuttaṃ. Ca-kāro cettha pana-saddatthe vattati, na samuccayattheti daṭṭhabbaṃ. Puggalavaseneva, kappiyabhaṇḍavasena ca apalokanappakāraṃ dassetuṃ 『『taṃ pana evaṃ kattabba』』ntiādi vuttaṃ.
Cīvarapaccayaṃ sallakkhetvāti saddhādeyyatatruppādādivasena tasmiṃ vassāvāse labbhamānaṃ cīvarasaṅkhātaṃ paccayaṃ 『『ettaka』』nti paricchinditvā. Senāsanassāti senāsanaggāhāpanassa. 『『Navako vuḍḍhatarassa, vuḍḍho canavakassā』』ti idaṃ senāsanaggāhassa attanāva attano gahaṇaṃ asāruppanti vuttaṃ, dve aññamaññaṃ gāhessantīti adhippāyo. Aṭṭhapi soḷasapi jane sammannituṃ vaṭṭatīti ekakammavācāya sabbepi ekato sammannituṃ vaṭṭati. Niggahakammameva hi saṅgho saṅghassa na karoti. Teneva sattasatikakkhandhake 『『ubbāhikakammasammutiyaṃ aṭṭhapi janā ekatova sammatāti.
Āsanagharanti paṭimāgharaṃ. Maggoti upacārasīmabbhantaragate gāmābhimukhamagge katasālā vuccati. Evaṃ pokkharaṇīrukkhamūlādīsupi.
"讓你做"這句話也不能說,因為已經通過命令禁止了,所以可以用"你為什麼不做"等方式對門衛說。"關於本生"是指與本生相關的任何男女等形象。由於說"讓別人製作",所以自己不能製作佛像。在巴利文中,"五種形象"是指與出生等五種方式相關的意義。 "被抬起的物品"是指抬起的物品會存在。"長房"是指行走的房間。"圓形的房間"是指接待的房間。"壓迫"是指施加壓力。"無法給予"是指由於不允許而未給予,進入時會被禁止。 "不能進入的區域"是指人們不應在此活動。爲了闡明這一點,提到"人們不應在這裡活動"等。切斷思維是指"看到這個人走來時,阻止他並給予幫助"等,避免產生這樣的思維。遮蓋物品是指遮蓋的物品。身體遮蓋的衣物是指遮蓋身體的衣物。"由於心靈清凈而沒有過失"是指在詢問時說明原因,不會因為心靈不清凈而在詢問時出現過失。因此,在這種情況下,詢問被認為是合適的。 "應被保護"是指通過破碎和修復等方式應被保護。"在安靜的檯子上"是指在佛塔的上方,位於四方臺子的上方。為什麼要詢問等是指自然獲得的東西。在那裡,詢問是爲了說明原因。 "迴避"是指離開寺院。"爲了說明這一點,提到"在兩英里之間"等。除去附加物品是指用增加的錢財等進行附加,限制田地等。這樣,按照前面所說的信仰,給予應該在雨季的收益方面。 "物品"是指在特定位置上產生的物品,"因此,享受四種物品"是指從給予的田地等產生的物品,"在有能力的人的手中享用"是指給予的人應該享用這些物品。 "爲了僧團的利益"是指爲了僧團的利益。"就個人而言"是指"比丘們因衣物而煩惱"等,指的是個人的煩惱,而不是"僧團煩惱"。 "根據物品的利益"是指爲了說明這一點,提到"如同衣物、米等"。這裡的"和"是指在這裡的意思,而不是指總和。爲了說明個人和物品的利益,提到"因此應該這樣做"等。 "衣物的利益"是指根據信仰的物品,"在雨季中獲得的衣物"是指在這個雨季中獲得的衣物。"居住的地方"是指居住的地方。"新建的房子和老房子"是指新建的房子和舊房子,"這意味著兩者將互相佔有"。 "在這方面"是指指向寺院。"道路"是指通往村莊的道路。這樣在池塘、樹木等地方也是如此。
Labhantīti tatravāsino bhikkhū labhanti. Vijaṭetvāti 『『ekekassa pahonakappamāṇena viyojetvā. Āvāsesu pakkhipitvāti 『『ito uppannaṃ asukasmiṃ asukasmiñca āvāse vasantā pāpetvā gaṇhantū』』ti vācāya upasaṃharitvā. Pavisitabbanti mahālābhe pariveṇe vasitvāva lābho gahetabboti adhippāyo.
Ayampīti ettha yo paṃsukūliko paccayaṃ vissajjeti. Teneva vissaṭṭho ayaṃ cīvarapaccayopīti yojanā. Pādamūle ṭhapetvā sāṭakaṃ dentīti paccayadāyakā denti. Etena gahaṭṭhehi pādamūle ṭhapetvā dinnampi paṃsukūlikānampi vaṭṭatīti dasseti. Atha vassāvāsikaṃ demāti vadantīti ettha paṃsukūlikānaṃ na vaṭṭatīti ajjhāharitvā yojetabbaṃ. Vassaṃvutthabhikkhūnanti paṃsukūlikato aññesaṃ bhikkhūnaṃ.
Upanibandhitvā gāhāpetabbanti idha rukkhādīsu vasitvā cīvaraṃ gaṇhathāti paṭibandhaṃ katvā gāhetabbaṃ.
Pāṭipadaaruṇatotiādi vassūpanāyikadivasaṃ sandhāya vuttaṃ. Antarāmuttakaṃ pana pāṭipadaṃ atikkamitvāpi gāhetuṃ vaṭṭati. Nibaddhavattaṃ ṭhapetvāti sajjhāyamanasikārādīsu nirantarakaraṇīyesu kattabbaṃ katikavattaṃ katvā. Kasāvaparibhaṇḍanti kasāvarasehi bhūmiparikammaṃ.
Tividhampīti pariyattipaṭipattipaṭivedhavasena tividhampi. Sodhetvāti ācārādīsu upaparikkhitvā. Ekacārikavattanti bhāvanākammaṃ. Tañhi gaṇasaṅgaṇikaṃ pahāya ekacārikeneva vattitabbattā evaṃ vuttaṃ. Dasavatthukakathā nāma appicchakathā, santuṭṭhi, paviveka, asaṃsagga, vīriyārambha, sīla, samādhi, paññā, vimutti, vimuttiñāṇadassanakathāti imā dasa.
Dantakaṭṭhakhādanavattanti dantakaṭṭhamāḷake nikkhittesu dantakaṭṭhesu 『『divase divase ekameva dantakaṭṭhaṃ gahetabba』』ntiādinā (pārā. aṭṭha.
Labhantīti那裡的比丘獲得。Vijaṭetvāti「每個人都按其適量分開。」Āvāsesu pakkhipitvāti「在這裡產生的某個特定的居所,住在那裡的人應該拿走。」因此,將其收回。Pavisitabbanti意指在大豐收的情況下,住在僧團中也應獲得收益。 Ayampīti在這裡,誰放棄了污垢的供養。因此,這個供養被認為是放棄的。Pādamūle ṭhapetvā sāṭakaṃ dentīti供養者將布料放在腳下。通過這一點,顯示在家庭中,放在腳下的供養也適用於污垢者。接下來,所說的「我將給予雨季的供養」是指在這裡污垢者不適用,因此應該加以說明。Vassaṃvutthabhikkhūnanti是指其他比丘而非污垢者。 Upanibandhitvā gāhāpetabbanti在這裡,住在樹木等處,供養應被收集,因此應有約束。 Pāṭipadaaruṇatoti等是指雨季供養的日子。即使超越了中間的界限,也應當獲得。Nibaddhavattaṃ ṭhapetvāti是指在修習和思維等方面應不斷進行的事情,設定好應做的事情。Kasāvaparibhaṇḍanti是指用黃色袍子進行的土地耕作。 Tividhampīti是指根據規定的行為、實踐和了解而分為三種。Sodhetvāti是指在行為等方面進行觀察。Ekacārikavattanti是指修行的行為。因為應當以單獨的方式進行,所以這樣說。Dasavatthukakathā nāma是指十種少欲的教義,滿足、獨處、不接觸、努力、道德、定、智慧、解脫、解脫的知識和見解,這十種。 Dantakaṭṭhakhādanavattanti是指在牙齒的木棒上,每天應拿走一根牙齒木棒。
1.109) adinnādāne dantaponakathāyaṃ vuttaṃ vattaṃ. Pattaṃ vā…pe… na kathetabbanti pattaguttatthāya vuttaṃ. Visabhāgakathāti tiracchānakathā. Khandhakavattanti vattakkhandhake (cūḷava. 365) āgataṃ piṇḍacārikavattato avasiṭṭhavattaṃ tassa 『『bhikkhācāravatta』』nti visuṃ gahitattā.
Idāni yaṃ dāyakā pacchimavassaṃvutthānaṃ vassāvāsikaṃ denti, tattha paṭipajjanavidhiṃ dassetuṃ 『『pacchimavassūpanāyikadivase panā』』ti āraddhaṃ. Āgantuko sace bhikkhūti cīvare gāhite pacchā āgato āgantuko bhikkhu. Pattaṭṭhāneti vassaggena pattaṭṭhāne. Paṭhamavassūpagatāti āgantukassa āgamanato puretarameva pacchimikāya vassūpanāyikāya vassūpagatā. Laddhaṃ laddhanti punappunaṃ dāyakānaṃ santikā āgatāgatasāṭakaṃ.
Neva vassāvāsikassa sāminoti chinnavassattā vuttaṃ. Paṭhamameva katikāya katattā 『『neva adātuṃ labhantī』』ti vuttaṃ, dātabbaṃ vārentānaṃ gīvā hotīti adhippāyo. Tesameva dātabbanti vassūpagatesu aladdhavassāvāsikānaṃ ekaccānameva dātabbaṃ.
Bhatiniviṭṭhanti pānīyupaṭṭhānādibhatiṃ katvā laddhaṃ. Saṅghikaṃ panātiādi kesañci vādadassanaṃ. Tattha apalokanakammaṃ katvā gāhitanti 『『chinnavassānaṃ vassāvāsikañca idāni uppajjanakavassāvāsikañca imesaṃ dātuṃ ruccatī』』ti anantare vuttanayena apalokanaṃ katvā gāhitaṃ saṅghena dinnattā vibbhantopi labhati. Pageva chinnavasso. Paccayavasena gāhitaṃ pana temāsaṃ vasitvā gahetuṃ attanā, dāyakehi ca anumatattā bhatiniviṭṭhampi chinnavassopi vibbhantopi na labhatīti keci ācariyā vadanti. Idañca pacchā vuttattā pamāṇaṃ. Teneva vassūpanāyikadivase eva dāyakehi dinnavassāvāsikaṃ gahitabhikkhuno vassacchedaṃ akatvā vāsova heṭṭhā vihito, na pānīyupaṭṭhānādibhatikaraṇavattaṃ. Yadi hi taṃ niviṭṭhameva siyā, bhatikaraṇameva vidhātabbaṃ. Tasmā vassaggena gāhitaṃ chinnavassādayo na labhantīti veditabbaṃ.
『『Saṅghikaṃ hotī』』ti etena vutthavassānampi vassāvāsikabhāgo saṅghikato amocito tesaṃ vibbhamena saṅghiko hotīti dasseti. Labhatīti 『『mama pattabhāgaṃ etassa dethā』』ti dāyake sampaṭicchāpenteneva saṅghikato viyojitaṃ hotīti vuttaṃ.
Varabhāgaṃ sāmaṇerassāti tassa paṭhamagāhattā, therena pubbe paṭhamabhāgassa gahitattā, idāni gayhamānassa dutiyabhāgattā ca vuttaṃ.
Senāsanaggāhakathāvaṇṇanā niṭṭhitā.
Upanandavatthukathāvaṇṇanā
- Pāḷiyaṃ ubhayattha paribāhiroti kamena ubhayassapi muttattā vuttaṃ, na sabbathā ubhayato paribāhirattā. Tenāha 『『pacchime…pe… tiṭṭhatī』』ti.
1.109) 關於不偷盜的教義已被闡述。關於碗……等……不應討論是指在碗的保管上所說的。關於分配的教義是指動物的教義。關於法則的教義是指在法則的章節中(《小品部》365)關於乞食的行為所剩下的。 現在,給予施主在最後的雨季的供養,已開始說明「在最後的雨季供養日」。如果有外來的比丘,抓住衣物后,外來的比丘隨後到達。關於碗的放置是指因雨季而放置碗。關於第一次雨季的到來是指外來的比丘在先前的雨季之前到達。反覆獲得是指施主們的相互來往。 不屬於雨季的主人是指由於雨季的中斷而被提到。第一次也是如此,因而「無法給予」是指在給予的限制下,意圖是指在給予的限制中。對於那些在雨季到達的比丘,只有一些是可以給予的。 關於食物的供養是指通過飲水等方式獲得的。關於僧團的意思是指某種爭論的表現。在那裡,經過不觀察的行為而被抓住,「對於那些缺乏雨季的比丘,現在願意給予這些人」是指在沒有觀察的情況下被抓住,因此由僧團給予的供養也能獲得。就像缺乏雨季的比丘一樣。根據供養的情況,經過這幾個月的居住后,因自身的理由,施主們也因同意而不再獲得缺乏雨季的供養,某些老師這樣說。由於這個原因,雨季供養的日子,施主們給予的雨季供養的比丘未因雨季的中斷而被限制,而是飲水等供養的行為。如果確實是被限制的,那麼應當進行飲食的安排。因此,因雨季而獲得的缺乏雨季的供養是不應被視為。 「屬於僧團的」是指那些已經經歷過一年的雨季供養的部分,因而在它們的分配中,因其相互的分配而成為僧團的。 獲得是指「請給予我我的部分」,施主通過接受而被視為與僧團的分配分開。 關於比丘的部分是指因其第一的獲得而被提到,因而在老比丘的部分中,現今被提到的第二部分也是如此。 關於接受住處的討論已結束。 關於供養物品的討論已結束。 在巴利文中,關於兩者的供養是指在某種情況下兩者都可以獲得,而不是在所有情況下都能獲得。因此說「最後……等……停留」。
320.Yaṃ tiṇṇaṃ pahotīti mañcapīṭhavinimuttaṃ yaṃ āsanaṃ tiṇṇaṃ sukhaṃ nisīdituṃ pahoti, idaṃ pacchimadīghāsanaṃ. Ettha mañcapīṭharahitesu asamānāsanikāpi tayo nisīdituṃ labhanti. Mañcapīṭhesu pana dve. Adīghāsanesu mañcapīṭhesu samānāsanikā eva dve nisīdituṃ labhanti duvaggasseva anuññātattā.
Hatthinakho heṭṭhābhāge etassa atthīti hatthinakho, pāsādo. Pāsādassa nakho nāma heṭṭhimabhāgo pādanakhasadisattā, so sabbadisāsu anekehi hatthirūpehi samalaṅkato ṭhito. Tassūpari kato pāsādo hatthikumbhe patiṭṭhito viya hotīti āha 『『hatthikumbhe patiṭṭhita』』nti. Suvaṇṇarajatādivicitrānīti saṅghikasenāsanaṃ sandhāya vuttaṃ. Puggalikaṃ pana suvaṇṇādivicitraṃ bhikkhussa sampaṭicchitumeva na vaṭṭati 『『na kenaci pariyāyena jātarūparajataṃ sāditabba』』nti (mahāva. 299) vuttattā. Tenevettha aṭṭhakathāyaṃ 『『saṅghikavihāre vā puggalikavihāre vā』』ti na vuttaṃ, gonakādiakappiyabhaṇḍavisaye eva vuttaṃ ekabhikkhussāpi tesaṃ gahaṇe dosābhāvā. Gihivikaṭanīhārenāti gihīhi katanīhārena, gihīhi attano santakaṃ attharitvā dinnaniyāmenāti attho. Labbhantīti nisīdituṃ labbhanti.
Upanandavatthukathāvaṇṇanā niṭṭhitā.
Avissajjiyavatthukathāvaṇṇanā
"能容納三人"是指除去床和椅子后,可以舒適地坐下三人的座位,這就是最後的長座。在這裡,除了有床和椅子的地方,沒有平等的座位的地方也可以讓三人坐下。但是在有床和椅子的地方,只有兩人可以坐下,因為只允許一組兩人。 "象牙的底座"是指象牙製成的基座,即宮殿。宮殿的底座就像象牙的爪子一樣,由於形狀相似,四周裝飾有許多象形。在其上建造了宮殿,就像建立在象牙的罐子上一樣,因此說"建立在象牙的罐子上"。"各種金銀等裝飾"是指僧團的住所。但是,對於個人的金銀等裝飾,比丘是不應該接受的,因為說"不應以任何方式接受金銀"。因此,在這裡的註釋中沒有說"在僧團的寺院或個人的寺院",而只是在不適當的物品中提到,因為即使對於一個比丘來說,也沒有接受這些的過失。"由居士帶來"是指居士們用自己的物品鋪設而給予的。 "可以使用"是指可以坐下。 關於供養物品的討論已結束。 關於不放棄的情況的討論
321.Arañjaroti bahuudakagaṇhanikā mahācāṭi, jalaṃ gaṇhitumalanti arañjaro.
Thāvarena ca thāvarantiādīsu pañcasu koṭṭhāsesu purimadvayaṃ thāvaraṃ, pacchimattayaṃ garubhaṇḍanti veditabbaṃ. Samakameva detīti ettha ūnakaṃ dentampi vihāravatthusāmantaṃ gahetvā dūrataraṃ dukkhagopaṃ vissajjetuṃ vaṭṭatīti daṭṭhabbaṃ. Vakkhati hi 『『bhikkhūnaṃ ce mahagghataraṃ…pe… sampaṭicchituṃ vaṭṭatī』』ti (cūḷava. aṭṭha. 321). Jānāpetvāti bhikkhusaṅghassa jānāpetvā, apaloketvāti attho. 『『Nanu tumhākaṃ bahutarā rukkhāti vattabba』』nti idaṃ sāmikesu attano bhaṇḍassa mahagghataṃ ajānitvā dentesu taṃ ñatvā theyyacittena gaṇhato avahāro hotīti vuttaṃ.
Vihārena vihāro parivattetabboti savatthukena aññesaṃ bhūmiyaṃ katapāsādādinā, avatthukena vā savatthukaṃ parivattetabbaṃ. Avatthukaṃ pana avatthukeneva parivattetabbaṃ. Kevalaṃ pāsādassa bhūmito athāvarattā. Evaṃ thāvaresupi thāvaravibhāgaṃ ñatvāva parivattetabbaṃ.
『『Kappiyamañcā sampaṭicchitabbā』』ti iminā suvaṇṇādivicittaṃ akappiyamañcaṃ 『『saṅghassā』』ti vuttepi sampaṭicchituṃ na vaṭṭatīti dasseti. 『『Vihārassa demā』』ti vutte saṅghassa vaṭṭati, na puggalassa khettādi viyāti daṭṭhabbaṃ. Etesūti mañcādīsu. Kappiyākappiyaṃ vuttanayamevāti āsandītūlikādivinicchayesu vuttanayameva. Akappiyaṃ vāti āsandīādi, pamāṇātikkantaṃ bimbohanādi ca. Mahagghaṃ kappiyaṃ vāti suvaṇṇādivicittaṃ kappiyavohārena dinnaṃ.
『『Kāḷaloha…pe… bhājetabbo』』ti vuttattā vaṭṭakaṃsalohamayampi bhājanaṃ puggalikampi sampaṭicchitumpi pariharitumpi vaṭṭati puggalapariharitabbasseva bhājetabbattāti vadanti. Taṃ upari 『『kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭatī』』tiādikena mahāpaccarivacanena virujjhati. Imassa hi 『『vaṭṭalohakaṃsalohānaṃ yena kenaci kato sīhaḷadīpe pādaggaṇhanako bhājetabbo』』ti vuttassa mahāaṭṭhakathāvacanassa paṭikkhepāya taṃ mahāpaccarivacanaṃ pacchā dassitaṃ. Tasmā vaṭṭalohakaṃsalohamayaṃ yaṃ kiñci pādaggaṇhanakavārakampi upādāya abhājanīyameva. Gihīhi diyyamānampi puggalassa sampaṭicchitumpi na vaṭṭati. Pārihāriyaṃ na vaṭṭatīti pattādiparikkhāraṃ viya sayameva paṭisāmetvā paribhuñjituṃ na vaṭṭati. Gihisantakaṃ viya ārāmikādayo ce sayameva gopetvā viniyogakāle ānetvā paṭinenti, paribhuñjituṃ vaṭṭati. 『『Paṭisāmetvā bhikkhūnaṃ dethā』』ti vattumpi vaṭṭati.
Paṇṇasūci nāma lekhanīti vadanti. 『『Attanā laddhānipī』』tiādinā paṭiggahaṇe doso natthi, pariharitvā paribhogova āpattikaroti dasseti. Yathā cettha, evaṃ upari abhājanīyavāsiādīsu attano santakesupi.
Anāmāsampīti suvaṇṇādimayampi sabbaṃ taṃ āmasitvāpi paribhuñjituṃ vaṭṭati. Upakkhareti upakaraṇe. Aḍḍhabāhuppamāṇā nāma aḍḍhabāhumattā. Aḍḍhabyāmamattātipi vadanti. Yottānīti cammarajjukā.
Aṭṭhaṅgulasūcidaṇḍamattopīti tasaradaṇḍādisūciākāratanudaṇḍakamattopi. Rittapotthakopīti alikhitapotthako. Idañca paṇṇappasaṅgena vuttaṃ.
"Arañjaro"是指一種裝有大量水的大罐子,用於取水。 在"固定的"和"非固定的"五個部分中,前兩個是固定的,后三個是重物。在這裡,即使給予不足的,也應該拿取周圍寺院的土地,並遠離困難的隔離。因為它說"如果比丘們得到更貴重的……應該接受"。"告知"是指告知比丘僧團,也就是諮詢。"難道你們沒有更多的樹木嗎?"這是指在不知道自己物品價值的所有者那裡,認識到后以偷竊的心態拿取。 應該根據有物品和無物品的區分來交換寺院。無物品的只能用無物品來交換,僅僅是由於寺院的地基是不固定的。同樣,在固定的部分中,也應該瞭解固定的分類后再進行交換。 這表明,即使說"應該接受合適的床",但即使說是"屬於僧團的",也不應該接受有金銀等裝飾的不合適的床。但是,如果說"我們給予寺院",那就可以,不像田地等個人的。在這些,像坐具等一樣,合適和不合適的標準就是前面所說的。不合適的是坐具等,超過尺寸的草蓆等。合適的貴重的是用合適的術語給予的金銀等。 由於說"黑鐵器……應該分配",因此認為即使是銅製的適當器皿,無論個人還是分配都可以接受和保管,因為它應該分配給個人。但是,這與後來說的"銅器和鐵器的器皿,無論是用什麼製作的,在錫蘭島上都應該分配"的大註釋相矛盾。因此,任何銅製或鐵製的腳墊都是不可分配的。即使是居士們給予的,也不應該個人接受。不應該保管,應該自己整理后使用,就像居士的一樣。也可以說"整理后給比丘們"。 他們說,"Paṇṇasūci"是指寫字的工具。"即使自己獲得的"等表明在接受中沒有過失,而是保管后使用才會犯罪。就像這裡一樣,在不可分配的工具等自己的物品中也是如此。 即使觸控,也可以使用任何金銀製品。"Upakkharaṇa"是指工具。"半臂長"是指半臂長。也有人說"半臂量"。"繩子"是指皮革繩。 "長八指的針柄"指細長的針柄,如箭桿等。"空白的書"是指未書寫的書。這是由於提到紙張而說的。
『『Ghaṭṭanaphalakaṃ ghaṭṭanamuggaro』』ti idaṃ rajitacīvaraṃ ekasmiṃ maṭṭhe daṇḍamuggare veṭhetvā ekassa maṭṭhaphalakassa upari ṭhapetvā upari aparena maṭṭhaphalakena nikujjitvā eko upari akkamitvā tiṭṭhati. Dve janā upari phalakaṃ dvīsu koṭīsu gahetvā aparāparaṃ ākaḍḍhanavikaḍḍhanaṃ karonti, etaṃ sandhāya vuttaṃ. Hatthe ṭhapāpetvā hatthena paharaṇaṃ pana niṭṭhitarajanassa cīvarassa allakāle kātabbaṃ. Idaṃ pana phalakamuggarehi ghaṭṭanaṃ sukkhakāle thaddhabhāvavimocanatthanti daṭṭhabbaṃ. Ambaṇanti ekadoṇikanāvāphalakehi pokkharaṇīsadisaṃ kataṃ. Pānīyabhājanantipi vadanti. Rajanadoṇīti ekadārunāva kataṃ rajanabhājanaṃ. Udakadoṇīpi ekadārunāva kataṃ udakabhājanaṃ.
Bhūmattharaṇaṃ kātuṃ vaṭṭatīti akappiyacammaṃ sandhāya vuttaṃ. Tattha bhūmattharaṇasaṅkhepena sayitumpi vaṭṭatiyeva. 『『Paccattharaṇagatika』』nti iminā mañcādīsu attharitabbaṃ mahācammaṃ eḷakacammaṃ nāmāti dasseti.
Chattamuṭṭhipaṇṇanti tālapaṇṇaṃ sandhāya vuttaṃ. Pattakaṭāhanti pattapacanakaṭāhaṃ.
Avissajjiyavatthukathāvaṇṇanā niṭṭhitā.
Navakammadānakathāvaṇṇanā
- Pāḷiyaṃ piṇḍanikkhepanamattenātiādīsu khaṇḍaphullaṭṭhāne mattikāpiṇḍaṭṭhapanaṃ piṇḍanikkhepanaṃ nāma. Navakammanti navakammasammuti. Aggaḷavaṭṭi nāma kavāṭabandho. Chādanaṃ nāma tiṇādīhi gehacchādanaṃ. Bandhanaṃ nāma daṇḍavalliādīhi chadanabandhanameva. Catuhatthavihāreti vitthārappamāṇato vuttaṃ. Ubbedhato pana anekabhūmakattā vaḍḍhakīhatthena vīsatihatthopi nānāsaṇṭhānavicittopi hoti. Tenassa catuvassikaṃ navakammaṃ vuttaṃ. Evaṃ sesesupi.
Pāḷiyaṃ sabbe vihāreti bhummatthe upayogabahuvacanaṃ. Ekassa sabbesu vihāresu navakammaṃ detīti attho. Sabbakālaṃ paṭibāhantīti navakammikā attano gāhitaṃ varaseyyaṃ sampattānaṃ yathāvuḍḍhaṃ akatvā utukālepi paṭibāhanti.
『『Sace so āvāso jīratī』』tiādi pāḷimuttakavinicchayo. Mañcaṭṭhānaṃ datvāti mañcaṭṭhānaṃ puggalikaṃ datvā. Tibhāganti tatiyabhāgaṃ. Evaṃ vissajjanampi thāvarena thāvaraparivattanaṭṭhāne eva pavisati, na itarathā sabbasenāsanānaṃ vinassanato. Sace saddhivihārikānaṃ dātukāmo hotīti sace so saṅghassa bhaṇḍakaṭṭhapanaṭṭhānaṃ vā aññesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ vā dātuṃ na icchati, attano saddhivihārikānaññeva dātukāmo hoti, tādisassa tuyhaṃ puggalikameva katvā jaggāti na sabbaṃ tassa dātabbanti adhippāyo. Tattha pana kattabbavidhiṃ dassento āha 『『kamma』』ntiādi. Evañhītiādimhi vayānurūpaṃ tatiyabhāge vā upaḍḍhabhāge vā gahite taṃ bhāgaṃ dātuṃ labhatīti attho.
Yenāti tesu dvīsu bhikkhūsu yena. So sāmīti tassā bhūmiyā vihārakaraṇe sova sāmī, taṃ paṭibāhitvā itarena na kātabbanti adhippāyo. So hi paṭhamaṃ gahito. Akataṭṭhāneti cayādīnaṃ akatapubbaṭṭhāne. Cayaṃ vā pamukhaṃ vāti saṅghikasenāsanaṃ nissāya tato bahi cayaṃ bandhitvā, ekaṃ senāsanaṃ vā. Bahikuṭṭeti kuṭṭato bahi, attano kataṭṭhāneti attho.
Navakammadānakathāvaṇṇanā niṭṭhitā.
Aññatraparibhogapaṭikkhepādikathāvaṇṇanā
「Ghaṭṭanaphalakaṃ ghaṭṭanamuggaro」是指將染色的袈裟放在一個地方,用槓桿將其壓住,然後在一個地方放置一個板子,再用另一個板子將其壓住,最後一個人站在上面。兩個人在兩個地方抓住板子,進行拉扯和拔出,這就是所說的。在手中放置后,用手打擊時,應該在完成染色的袈裟的適當時機進行。這裡的板子是用槓桿壓制的,目的是在乾燥時解除束縛。Ambaṇa指的是用單個的容器製成的,像池塘一樣。Pānīyabhājananti也是指飲水的容器。Rajanadoṇīti是指用單一材料製成的染色容器。Udakadoṇīpi是指用單一材料製成的水容器。 「應該鋪設地面」是指不適合的皮革。這裡提到鋪設地面時也可以躺下。「Paccattharaṇagatika」用這個來說明在床等地方應該鋪設的厚皮革。 「Chattamuṭṭhipaṇṇa」是指用棕櫚葉製成的傘蓋。Pattakaṭāhanti指的是用托盤製作的托盤。 關於不放棄的情況的討論已結束。 關於新工作的供養的討論 在巴利文中,提到「僅僅是取食的目的」,是指在碎片和空的地方放置泥土的塊,稱為取食。Navakammanti是指新的工作。Aggaḷavaṭṭi是指門的封閉。Chādanaṃ是指用草等覆蓋房屋。Bandhanaṃ是指用槓桿等進行的封閉。Catuhatthavihāreti是指根據寬度的大小而說的。從高處來看,由於多層的地面,二十個手的地方也會有不同的佈局。因此,這裡提到的四年新工作是如此。其他的也是如此。 在巴利文中,所有的寺院都是指在地面上使用的複數形式。一個人給予所有寺院的新工作是指的意思。一直禁止是指新工作在自己的控制下,未按照適當的方式進行而在適當的時間也被禁止。 「如果這個住所腐爛……」是指巴利文的判定。給予床位是指給予個人的床位。Tibhāganti是指第三部分。這樣,放棄的情況在固定和非固定的地方是適用的,而不是因為所有的住所被損壞。如果想要給予信士們,那麼如果他不想給予僧團的物品或其他比丘的住所,只想給予自己的信士們,那麼這樣的情況只會給予個人,而不是所有的都應給予。這是爲了說明應該做的事情而說的「工作」等等。這樣,依據情況給予第三部分或一部分是可以的。 「Yenāti」是指在這兩個比丘中,所指的。So sāmīti是指在那個地方進行的工作,意味著不應該與其他人一起進行。他是首先被抓住的。Akataṭṭhāneti是指未曾設立的地方。Cayaṃ vā pamukhaṃ vāti是指基於僧團的住所,之後在外部的地方進行封閉,或一個住所。Bahikuṭṭeti是指在外部的房間,意味著在自己的設立的地方。 關於新工作的供養的討論已結束。 關於其他物品的使用限制的討論
324.Vaḍḍhikammatthāyāti yathā tammūlagghato na parihāyati, evaṃ kattabbassa evaṃ nipphādetabbassa mañcapīṭhādino atthāya.
Cakkalikanti pādapuñchanatthaṃ cakkākārena kataṃ. Paribhaṇḍakatabhūmi vāti kāḷavaṇṇādikatasaṇhabhūmi vā. Senāsanaṃ vāti mañcapīṭhādi vā.
『『Tathevavaḷañjetuṃ vaṭṭatī』』ti iminā nevāsikehi dhotapādādīhi vaḷañjanaṭṭhāne sañcicca adhotapādādīhi vaḷañjantasseva āpatti paññattāti dasseti.
『『Dvārampī』』tiādinā sāmaññato vuttattā dvāravātapānādayo aparikammakatāpi na apassayitabbā. Ajānitvā apassayantassapi idha lomagaṇanāya āpatti.
Aññatraparibhogapaṭikkhepādikathāvaṇṇanā niṭṭhitā.
Saṅghabhattādianujānanakathāvaṇṇanā
"爲了增加"是指爲了使其不減少,如此應該製作的床椅等。 Cakkalikanti是指為擦拭腳而製作的輪狀物。Paribhaṇḍakatabhūmi vāti是指有黑色等製成的光滑地面。Senāsanaṃ vāti是指床椅等。 這表明,即使是用已經洗過的腳等擦拭的地方,有意擦拭未洗過的腳等也會犯罪。 "門等"等是從一般的角度提到的,因此未經修理的門窗等也不應該依靠。即使不知情而依靠,在這裡也會根據毛髮的數量而犯罪。 關於其他物品的使用限制的討論已結束。 關於允許僧團的食物等的討論
325.Uddesabhattaṃnimantananti imaṃ vohāraṃ pattānīti ettha iti-saddo ādiattho, uddesabhattaṃ nimantanantiādivohāraṃ pattānīti attho. Tampīti saṅghabhattampi.
Saṅghabhattādianujānanakathāvaṇṇanā niṭṭhitā.
Uddesabhattakathāvaṇṇanā
Bhojanasālāyāti bhattuddesaṭṭhānaṃ sandhāya vuttaṃ. Ekavaḷañjanti ekadvārena vaḷañjitabbaṃ. Nānānivesanesūti nānākulassa nānūpacāresu nivesanesu.
Nisinnassapi niddāyantassapīti anādare sāmivacanaṃ, vuḍḍhatare niddāyante navakassa gāhitaṃ suggahitanti attho.
Vissaṭṭhadūtoti yathāruci vattuṃ labhanato nirāsaṅkadūto. Pucchāsabhāgenāti pucchāvacanapaṭibhāgena. 『『Ekā kūṭaṭṭhitikā nāmā』』ti vuttamevatthaṃ vibhāvetuṃ 『『rañño vā hī』』tiādi vuttaṃ.
Sabbaṃ pattassāmikassa hotīti cīvarādikampi sabbaṃ pattassāmikasseva hoti, mayā bhattameva sandhāya vuttaṃ, na cīvarādinti vatvā gahetuṃ na vaṭṭatīti attho.
Akatabhāgonāmāti āgantukabhāgo nāma, adinnapubbabhāgoti attho.
Kiṃ āharīyatīti avatvāti 『『katarabhattaṃ vā tayā āharīyatī』』ti dāyakaṃ apucchitvā. Pakatiṭṭhitikāyāti uddesabhattaṭṭhitikāya.
Uddesabhattakathāvaṇṇanā niṭṭhitā.
Nimantanabhattakathāvaṇṇanā
Vicchinditvāti 『『bhattaṃ gaṇhathā』』ti padaṃ avatvā. Tenevāha 『『bhattanti avadantenā』』ti.
Ālopasaṅkhepenāti ekekapiṇḍavasena, evañca bhājanaṃ uddesabhatte na vaṭṭati. Tattha hi ekassa pahonakappamāṇeneva bhājetabbaṃ.
Āruḷhāyeva mātikaṃ, saṅghato aṭṭha bhikkhūti ettha ye mātikaṃ āruḷhā, te aṭṭha bhikkhūti yojetabbaṃ. Uddesabhattanimantanabhattādisaṅghikabhattamātikāsu nimantanabhattamātikāya ṭhitivasena āruḷhe bhattuddesakena vā sayaṃ vā saṅghato uddisāpetvā gahetvā gantabbaṃ, na attano rucite gahetvāti adhippāyo. Mātikaṃ āropetvāti 『『saṅghato gaṇhāmī』』tiādinā vuttamātikābhedaṃ dāyakassa viññāpetvāti attho.
Paṭibaddhakālato pana paṭṭhāyāti tattheva vāsassa nibaddhakālato paṭṭhāya.
Nimantanabhattakathāvaṇṇanā niṭṭhitā.
Salākabhattakathāvaṇṇanā
Upanibandhitvāti likhitvā. Gāmavasenapīti yebhuyyena samalābhagāmavasenapi. Bahūni salākabhattānīti tiṃsaṃ vā cattārīsaṃ vā bhattāni. 『『Sace hontī』』ti ajjhāharitvā yojetabbaṃ.
Sallakkhetvāti tāni bhattāni pamāṇavasena sallakkhetvā. Niggahena datvāti dūraṃ gantuṃ anicchantassa niggahena sampaṭicchāpetvā datvā. Puna vihāraṃ āgantvāti ettha vihāraṃ anāgantvā bhattaṃ gahetvā pacchā vihāre attano pāpetvā bhuñjitumpi vaṭṭati.
Ekagehavasenāti vīthiyampi ekapasse gharapāḷiyā vasena. Uddisitvāpīti asukakule salākabhattāni tuyhaṃ pāpuṇantīti vatvā.
Vāragāmeti atidūrattā vārena gantabbagāme. Saṭṭhito vā paṇṇāsato vāti daṇḍakammatthāya udakaghaṭaṃ sandhāya vuttaṃ. Vihāravāroti sabbabhikkhūsu bhikkhatthāya gatesu vihārarakkhaṇavāro.
Tesanti vihāravārikānaṃ. Phātikammamevāti vihārarakkhaṇakiccassa pahonakapaṭipādanameva. Ekasseva pāpuṇantīti divase divase ekekasseva pāpitānīti attho.
Rasasalākanti ucchurasasalākaṃ. 『『Salākavasena gāhitattā pana na sāditabbā』』ti idaṃ asāruppavasena vuttaṃ, na dhutaṅgabhedavasena. 『『Saṅghato nirāmisasalākā…pe… vaṭṭatiyevā』』ti (visuddhi.
在這裡,"uddesabhatta nimantana"這個詞,iti-sadda表示開始,意思是"uddesabhatta nimantana"等詞語。Tampīti是指僧團的食物。 關於允許僧團的食物等的討論已結束。 關於指定食物的討論 "Bhojanasālāyā"是指指定食物的地方。"Ekavaḷañja"是指應該用一個門進入。"Nānānivesanesu"是指在不同家庭的不同場所。 "即使坐著也打瞌睡"是一種貶義的說法,意思是即使老年人打瞌睡,新來的人也應該很好地接受。 "Vissaṭṭhadūto"是指可以隨意說話。"Pucchāsabhāgenā"是指以問話的方式。"有一種叫做單獨站立的"這個意思進一步解釋說"或者國王"等。 "全部都屬於食物的主人"是指衣服等一切都屬於食物的主人,我只是指食物,而不是衣服等,所以不應該拿取。 "未分配的部分"是指外來者的部分,意思是以前未給予的部分。 "什麼被帶來"是指不說"哪種食物被你帶來"而問施主。"Pakatiṭṭhitikāyā"是指指定食物的情況。 關於指定食物的討論已結束。 關於受邀食物的討論 "切斷"是指不說"拿取食物"這句話。因此說"告訴他食物"。 "Ālopasaṅkhepenā"是指每一個份量,因此在指定食物中器皿是不合適的。因為在那裡,應該按每個人的份量分配。 "上升到食物表"是指在這裡,上升到食物表的那八位比丘。關於指定食物、受邀食物等僧團的食物表,應該根據受邀食物的表,由分配食物的人或自己從僧團中請求並拿取,而不是自己喜歡的拿取。"上升到食物表"是指告知食物表的差異給施主。 "從約定的時間開始"是指從那裡住的固定時間開始。 關於受邀食物的討論已結束。 關於抽籤食物的討論 "寫下"是指寫下。"根據村莊"是指主要根據村莊。"很多抽籤食物"是指三十或四十個食物。"如果有的話"是應該加以理解。 "觀察"是指根據份量觀察那些食物。"強制給予"是指給予不願意遠行的人。"再回到寺院"是指在這裡,不回到寺院而拿取食物,然後再回到寺院用餐也是可以的。 "根據一個家庭"是指在街道上也是根據一個家庭的次序。"即使指定"是指告知某個家庭的食物會到你那裡。 "輪流的村莊"是指由於太遠而輪流去的村莊。"從六十或五十"是指爲了懲罰而提到的水罐。"寺院的輪值"是指當所有比丘都出去托缽時,負責看守寺院。 "他們"是指寺院的值班人。"只是適當的工作"是指只是適當地完成看守寺院的任務。"只到一個人"是指每天只到一個人。 "Rasasalāka"是指甘蔗汁的抽籤。"但是不應該食用,因為是根據抽籤而得到的"這是從不適當的角度說的,而不是從禁戒的角度。"從僧團獲得的無肉的抽籤……是可以的"。
1.26) hi visuddhimagge vuttaṃ. Aggabhikkhāmattanti ekakaṭacchubhikkhāmattaṃ. Laddhā vā aladdhā vā svepi gaṇheyyāsīti laddhepi appamattatāya vuttaṃ. Tenāha 『『yāvadatthaṃ labhati…pe… alabhitvā 『sve gaṇheyyāsī』ti vattabbo』』ti.
Tatthāti tasmiṃ disābhāge. Taṃ gahetvāti taṃ vāragāme salākaṃ attano gahetvā. Tenāti disaṃgamikato aññena tasmiṃ disaṃgamike. Devasikaṃ pāpetabbāti upacārasīmāya ṭhitassa yassa kassaci vassaggena pāpetabbā. Evaṃ etesu agatesu āsannavihāre bhikkhūnaṃ bhuñjituṃ vaṭṭati itarathā saṅghikato.
Amhākaṃ gocaragāmevāti salākabhattadāyakānaṃ gāmaṃ sandhāya vuttaṃ. Vihāre therassa pattasalākabhattanti vihāre ekekasseva ohīnattherassa sabbasalākānaṃ attano pāpanavasena pattasalākabhattaṃ.
Salākabhattakathāvaṇṇanā niṭṭhitā.
Pakkhikabhattādikathāvaṇṇanā
『『Svepakkho』』ti ajja pakkhikaṃ na gāhetabbanti aṭṭhamiyā bhuñjitabbaṃ sattamiyā bhuñjanatthāya na gāhetabbaṃ, dāyakehi niyamitadivaseneva gāhetabbanti attho. Tenāha 『『sace panā』』tiādi. Sve lūkhanti ajja āvāhamaṅgalādikaraṇato atipaṇītabhojanaṃ karīyati, sve tathā na bhavissati, ajjeva bhikkhū bhojessāmīti adhippāyo.
Pakkhikabhattato uposathikassa bhedaṃ dassento āha 『『uposathaṅgāni samādiyitvā』』tiādi. Nibandhāpitanti 『『asukavihāre āgantukā bhuñjantū』』ti niyamitaṃ.
Gamiko āgantukabhattampīti gāmantarato āgantvā avūpasantena gamikacittena vasitvā puna aññattha gacchantaṃ sandhāya vuttaṃ. Āvāsikassa pana gantukāmassa gamikabhattameva labbhati. 『『Lesaṃ oḍḍetvā』』ti vuttattā lesābhāve yāva gamanaparibandho vigacchati, tāva bhuñjituṃ vaṭṭatīti ñāpitanti daṭṭhabbaṃ.
Taṇḍulādīni pesenti…pe… vaṭṭatīti abhihaṭabhikkhattā vaṭṭati. Tathā paṭiggahitattāti bhikkhānāmena paṭiggahitattā.
Avibhattaṃ saṅghikaṃ bhaṇḍanti kukkuccuppattiākāradassanaṃ. Evaṃ kukkuccaṃ katvā pucchitabbakiccaṃ natthi, apucchitvā dātabbanti adhippāyo.
Pakkhikabhattādikathāvaṇṇanā niṭṭhitā.
Senāsanakkhandhakavaṇṇanānayo niṭṭhito.
- Saṅghabhedakakkhandhako
Chasakyapabbajjākathādivaṇṇanā
- Saṅghabhedakakkhandhake pāḷiyaṃ anupiyaṃ nāmāti anupiyā nāma. Heṭṭhā pāsādāti pāsādato heṭṭhā heṭṭhimatalaṃ, 『『heṭṭhāpāsāda』』ntipi pāṭho. Abhinetabbanti vapitakhettesu pavesetabbaṃ. Ninnetabbanti tato nīharitabbaṃ. Niddhāpetabbanti sassadūsakatiṇādīni uddharitabbaṃ. Ujuṃ kārāpetabbanti puñjaṃ kārāpetabbaṃ, ayameva vā pāṭho.
332.Paradattoti parehi dinnapaccayehi pavattamāno. Migabhūtena cetasāti katthaci alaggatāya migassa viya jātena cittena.
333.Manomayaṃ kāyanti jhānamanena nibbattaṃ brahmakāyaṃ, 『『kiṃ nu kho ahaṃ pasādeyyaṃ, yasmiṃ me pasanne bahulābhasakkāro uppajjeyyā』』ti paṭhamaṃ uppannaparivitakkassa mandapariyuṭṭhānatāya devadattassa tasmiṃ khaṇe jhānaparihāni nāhosi, pacchā eva ahosīti daṭṭhabbaṃ. Tenāha 『『saha cittuppādā』』tiādi. Dve vā tīṇi vā māgadhakāni gāmakhettānīti ettha magadharaṭṭhe khuddakaṃ gāmakhettaṃ gāvutamattaṃ, majjhimaṃ pana diyaḍḍhagāvutamattaṃ, mahantaṃ anekayojanampi hoti. Tesu majjhimena gāmakhettena dve vā khuddakena tīṇi vā gāmakhettāni, tassa sarīraṃ tigāvutappamāṇo attabhāvoti vuttaṃ hoti.
1.26) 在清凈道論中已經說過。"最上乞食量"是指一匙的乞食量。"得到或不得到,明天也會拿取"是指即使得到,也要節制地說。因此說"獲得多少都滿足……明天會拿取"。 "在那裡"是指在那個方向。"拿取那個"是指在那個輪值的村莊拿取自己的抽籤。"由於那個"是指由於另一個在那個輪值的人。"每天應該送去"是指站在界限內的任何人,都應該送去老年人的部分。這樣,當他們都去後,在附近的寺院,比丘們就可以用餐,否則就屬於僧團。 "我們的乞食村"是指抽籤食物的施主的村莊。"在寺院,老年人的抽籤食物"是指在寺院,每個人都應該把自己的所有抽籤食物送給住在那裡的老年人。 關於抽籤食物的討論已結束。 關於半月食物等的討論 "今天的半月"是指今天不應該拿取半月食物,應該在八日和七日用餐,不應該拿取,只能由施主指定的日子拿取。因此說"如果"等。"明天簡單"是指今天由於婚禮等做了豐盛的食物,明天就不會那樣,今天我們就讓比丘們用餐。 說明半月食物和布薩食物的區別,說"受持布薩戒"等。"被指定"是指"在某個寺院,外來者應該用餐"。 "去的人的食物"是指從外地來,未平息內心的人走後再去其他地方,指的是這種人。但對於想要去的常住人來說,只能得到去的人的食物。由於說"搭建小屋",在沒有小屋的情況下,直到行程受阻為止,都可以用餐,這是表明的。 "他們送來米等"等是可以的,因為是爲了乞討而帶來的。"同樣是被接受"是因為以乞討的名義被接受的。 "未分配的僧團物品"是爲了表示產生疑慮。這樣產生疑慮后,沒有必要詢問,不問而給予。 關於半月食物等的討論已結束。 《僧伽伽陀》的討論結束。 破僧伽品 關於初出家的叉亞人等的討論 在破僧伽品的巴利文中,"Anupiya"是指Anupiya。"下面的殿"是指殿的下層地面,"下殿"也是一種讀法。"應該引導"是指應該放入已耕種的田地。"應該拉出"是指應該從那裡拉出。"應該清除"是指應該清除破壞作物的雜草等。"應該使其直立"是指應該堆成堆,或者這也是一種讀法。 "他人給予的"是指由他人給予的資具而生活。"像野獸一樣的心"是指沒有任何執著的心,像野獸一樣。 "由意製造的身"是指通過禪定而生起的梵身。"我該如何令其歡喜,使我獲得大量利養和供養"是指初起的思慮雖然緩慢地出現,但是在那個時候,天毗舍離的禪定沒有中斷,只是後來才中斷。因此說"隨著心的生起"等。"兩個或三個馬揭陀的村落"中,在摩揭陀國,小村落約一由旬,中等村落約二由旬半,大的有幾由旬。在這些中,用中等村落的兩個或小村落的三個,其身體約三由旬。
334.Satthāroti gaṇasatthāro. Nāssassāti na etassa bhaveyya. Tanti satthāraṃ. Tenāti amanāpena. Sammannatīti cīvarādinā amhākaṃ sammānaṃ karoti, parehi vā ayaṃ satthā sammānīyatīti attho.
335.Nāsāyapittaṃ bhindeyyunti acchapittaṃ vā macchapittaṃ vā nāsāpuṭe pakkhipeyyuṃ. Assatarīti vaḷavāya kucchismiṃ gadrabhassa jātā. Tassā hi gahitagabbhāya vijāyitumasakkontiyā udaraṃ phāletvā potakaṃ nīharanti. Tenāha 『『attavadhāya gabbhaṃ gaṇhātī』』ti.
339.Potthanikanti churikaṃ, 『『khara』』ntipi vuccati.
342.Mākuñjara nāgamāsadoti he kuñjara buddhanāgaṃ vadhakacittena mā upagaccha. Dukkhanti dukkhakāraṇattā dukkhaṃ. Itoti ito jātito. Yatoti yasmā, yantassa vā, gacchantassāti attho. Mā ca madoti mado tayā na kātabboti attho.
343.Tikabhojananti tīhi bhuñjitabbaṃ bhojanaṃ, tato adhikehi ekato paṭiggahetvā bhuñjituṃ na vaṭṭanakaṃ gaṇabhojanapaṭipakkhaṃ bhojananti attho. Kokālikotiādīni devadattaparisāya gaṇapāmokkhānaṃ nāmāni. Kappanti mahāniraye āyukappaṃ, taṃ antarakappanti keci. Keci pana 『『asaṅkhyeyyakappa』』nti.
Chasakyapabbajjākathādivaṇṇanā niṭṭhitā.
Saṅghabhedakakathāvaṇṇanā
- Parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ. Kevalaṃ dhammadesanā anusāsanīpāṭihāriyaṃ. Tadubhayampi dhammī kathā nāma. Tāya thero ovadi. Iddhividhaṃ iddhipāṭihāriyaṃ nāma. Tena sahitā anusāsanī eva dhammī kathā. Tāya thero ovadi.
『『Thullaccayaṃ desāpehī』』ti idaṃ bhedapurekkhārassa uposathādikaraṇe thullaccayassa uposathakkhandhakādīsu paṭhamameva paññattattā vuttaṃ, itarathā etesaṃ ādikammikattā anāpattiyeva siyā.
346.Sarasīti saro. Mahiṃ vikrubbatoti mahiṃ dantehi vilikhantassa. Idañca hatthīnaṃ sabhāvadassanaṃ. Nadīsūti saresu. Bhisaṃ ghasamānassāti yojanā. Jaggatoti yūthaṃ pālentassa.
347.Dūteyyaṃgantunti dūtakammaṃ pattuṃ, dūtakammaṃ kātunti attho. Sahitāsahitassāti yuttāyuttassa, yaṃ vattuṃ, kātuñca yuttaṃ, tattha kusalo. Atha vā adhippetānādhippetassa vacanassa kusalo, byañjanamatte na tiṭṭhati, adhippetatthameva ārocetīti attho.
- Gāthāsu jātūti ekaṃsena. Mā udapajjatha mā hotūti attho. Pāpicchānaṃ yathāgatīti pāpicchānaṃ puggalānaṃ yādisī gati abhisamparāyo. Taṃ atthajātaṃ. Imināpi kāraṇena jānāthāti devadattassa 『『paṇḍito』』tiādinā upari vakkhamānākāraṃ dasseti.
Pamādaṃ anuciṇṇoti pamādaṃ āpanno. Āsīsāyanti avassaṃbhāvīatthasiddhiyaṃ. Sā hi idha āsīsāti adhippetā, na patthanā. Īdise anāgatatthe atītavacanaṃ saddavidū icchanti.
Dubbheti dubbheyya. Visakumbhenāti ekena visapuṇṇakumbhena. Soti so puggalo. Na padūseyya visamissaṃ kātuṃ na sakkotīti attho. Bhayānakoti vipulagambhīrabhāvena bhayānako. Tenāpi dūsetuṃ na sakkuṇeyyataṃ dasseti. Vādenāti dosakathanena. Upahiṃsatīti bādhati.
Saṅghabhedakakathāvaṇṇanā niṭṭhitā.
Upālipañhākathāvaṇṇanā
"老師"是指集團的老師。"不會是他的"是指不會屬於他。"他"是指老師。"由於那個"是指由於不悅意。"尊重"是指用衣服等尊重我們,或者這位老師被他人尊重。 "不會破壞鼻中的膽汁"是指不會把鱉膽或魚膽放入鼻孔。"母馬"是指母馬腹中生的驢。因為它懷孕后無法分娩,所以要切開腹部取出小驢。因此說"爲了殺害自己而懷孕"。 "Potthanika"是指刀子,也稱為"Khara"。 "不要像大象那樣接近佛陀"。"痛苦"是指由於是痛苦的原因而痛苦。"從這裡"是指從這裡生起。"從哪裡"是指從哪裡,或者是從那個行走的人。"也不要有傲慢"是指不應該有傲慢。 "三種食物"是指應該用三種食物用餐,超過這個數量一起接受就是不合適的,違背集體用餐的。"Kokālika"等是天毗舍離的眾弟子的名字。"劫"是指大地獄的壽命,有人說是中劫,有人說是無數劫。 關於初出家的叉亞人等的討論已結束。 關於破壞僧團的討論 了知他人的心而說話是神通變化。僅僅是說法教誡是教誡神通。這兩者都是法語。長老用這個教誡。神通變化是神通。與此相結合的教誡就是法語。長老用這個教誡。 "宣說重罪"是說,由於在布薩等儀式中,首先宣佈重罪,所以說這個,否則作為開始者就沒有罪過。 "湖泊"是指湖。"在地上打滾"是指用牙齒在地上刻劃。這是描述大象的本性。"在河中"是指在湖中。"吃芒草"是連線的意思。"群居"是指照顧群眾。 "前往傳信"是指去做傳信的工作。"適合與不適合"是指能說和做適合和不適合的話語,或者精通所要表達的和不要表達的意思,而不只是停留在字面上,而是表達所要表達的意思。 "在偈頌中生起"是指肯定地。"不要生起,不要有"是意思。"邪欲者的去向"是指邪欲者的人的未來。這就是所要表達的意思。這也表明了上面所說的天毗舍離是"智者"等。 "常常犯放逸"是指犯了放逸。"希望"是指必然實現的目標。這裡所指的就是這種希望,而不是願望。通曉語言的人希望這種未來的事情用過去時表達。 "會欺騙"是指可能會欺騙。"用一個裝有毒藥的罐子"是指用一個裝有毒藥的罐子。"他"是指那個人。"不能製造有毒的"是意思。"可怕"是指因為廣大深邃而可怕。這也表明他不能污染。"用爭論"是指用責罵。"傷害"是指折磨。 關於破壞僧團的討論已結束。 關於烏波離問題的討論
351.Na pana ettāvatā saṅgho bhinno hotīti salākaggāhāpanamattena saṅghabhedānibbattito vuttaṃ. Uposathādisaṅghakamme kate eva hi saṅgho bhinno hoti. Tattha ca uposathapavāraṇāsu ñattiniṭṭhānena, sesakammesu apalokanādikammapariyosānena saṅghabhedo samatthoti daṭṭhabbo.
『『Abhabbatā na vuttā』』ti idaṃ 『『bhikkhave, devadattena paṭhamaṃ ānantariyakammaṃ upacita』』ntiādinā ānantariyattaṃ vadatā bhagavatā tassa abhabbatāsaṅkhātā pārājikatā na paññattā. Etena āpatti viya abhabbatāpi paññattianantarameva hoti, na tato pureti dasseti. Idha pana ādikammikassapi anāpattiyā avuttattā devadattādayopi na muttāti daṭṭhabbaṃ.
Tayo satipaṭṭhānātiādīsu tayo eva satipaṭṭhānā, na tato paranti ekassa satipaṭṭhānassa paṭikkhepova idha adhammo, na pana tiṇṇaṃ satipaṭṭhānattavidhānaṃ tassa dhammattā. Evaṃ sesesupi hāpanakoṭṭhāsesu. Vaḍḍhanesu pana cha indriyānīti anindriyassapi ekassa indriyattavidhānameva adhammo. Evaṃ sesesupi. Na kevalañca eteva, 『『cattāro khandhā, terasāyatanānī』』tiādinā yattha katthaci viparītato pakāsanaṃ sabbaṃ adhammo. Yāthāvato pakāsanañca sabbaṃ dhammoti daṭṭhabbaṃ. Pakāsananti cettha tathā tathā kāyavacīpayogasamuṭṭhāpikā arūpakkhandhāva adhippetā, evamettha dasakusalakammapathādīsu anavajjaṭṭhena sarūpato dhammesu, akusalakammapathādīsu sāvajjaṭṭhena sarūpato adhammesu ca tadaññesu ca abyākatesu yassa kassaci koṭṭhāsassa bhagavatā paññattakkameneva pakāsanaṃ 『『dhammo』』ti ca viparītato pakāsanaṃ 『『adhammo』』ti ca dassitanti daṭṭhabbaṃ. Kāmañcettha vinayādayopi yathābhūtato, ayathābhūtato ca pakāsanavasena dhammādhammesu eva pavisanti, vinayādināmena pana visesetvā visuṃ gahitattā tadavasesameva dhammādhammakoṭṭhāse pavisatīti daṭṭhabbaṃ.
Imaṃ adhammaṃ dhammoti karissāmātiādi dhammañca adhammañca yāthāvato ñatvāva pāpicchaṃ nissāya viparītato pakāsentasseva saṅghabhedo hoti, na pana tathāsaññāya pakāsentassāti dassanatthaṃ vuttaṃ. Esa nayo 『『avinayaṃ vinayoti dīpentī』』tiādīsupi. Tattha niyyānikanti ukkaṭṭhanti attho. 『『Tathevā』』ti iminā 『『evaṃ amhākaṃ ācariyakula』』ntiādinā vuttamatthaṃ ākaḍḍhati.
Saṃvaro pahānaṃ paṭisaṅkhāti saṃvaravinayo, pahānavinayo, paṭisaṅkhāvinayo ca vutto. Tenāha 『『ayaṃ vinayo』』ti. 『『Paññattaṃ apaññatta』』nti dukaṃ 『『bhāsitaṃ abhāsita』』nti dukena atthato samānameva, tathā duṭṭhulladukaṃ garukadukena. Teneva tesaṃ 『『cattāro satipaṭṭhānā…pe… idaṃ apaññattaṃ nāmā』』tiādinā sadisaniddeso kato. Sāvasesāpattinti avasesasīlehi sahitāpattiṃ. Natthi etissaṃ āpannāyaṃ sīlāvasesāti anavasesāpatti.
- Pāḷiyaṃ samaggānañca anuggahoti yathā samaggānaṃ sāmaggī na bhijjati, evaṃ anuggahaṇaṃ anubalappadānaṃ.
"並不是由此而僧團破裂"是說,僅僅是通過投票並不會導致僧團破裂。因為只有在做布薩等僧團事務時,僧團才會破裂。在那裡,通過宣佈布薩和自恣,以及其他事務的商議等方式,僧團的分裂才能實現。 "沒有說過不可能性"是指,世尊說"比丘們,天毗舍離首先造下不共之罪"等,並沒有說他的不可能性,也就是沒有宣佈他犯了波羅夷。這表明,犯罪和不可能性是同時宣佈的,而不是先有犯罪后才有不可能性。但是,這裡沒有說開始者也沒有罪過,所以天毗舍離等也不能免責。 "三念處"等中,只有三念處,不是超過這個。這裡,反對一個念處是邪法,而不是因為三念處的規定是法。其他的減損部分也是如此。但在增長部分,六根等,即使沒有根,也只是規定一個根是邪法。其他的也是如此。不僅如此,"四蘊,十三處"等,任何地方的錯誤宣說都是邪法,正確宣說都是法。這裡所說的"宣說"是指通過身語業產生的無色蘊。這樣,在十善業道等無過失的法中,是正確地宣說為法,在不善業道等有過失的中,是錯誤地宣說為非法,對於其他的無記,無論哪一部分,世尊都按次序宣說為法和非法。當然,律等也是根據真實和不真實的宣說而進入法和非法中,但是由於以律等的名稱特別採取,所以只進入其餘的法和非法部分。 "我們將把這個非法當作法"等是指,知道法和非法的真實性后,依靠邪欲而錯誤地宣說,才會導致僧團的分裂,而不是由於這樣的認知而宣說。這種方式也適用於"顯示非律為律"等。其中,"niyyānika"是指殊勝的意思。"同樣"是引申前面說的"像我們的師長家"等的意義。 "律"是指律儀、捨棄和思惟。因此說"這就是律"。"已宣佈的和未宣佈的"對,和"已說和未說"對,在意義上是相同的,同樣"粗惡對"和"重罪對"也是。因此,對於"四念處……這個是未宣佈的"等,做了相同的解釋。"有餘殘犯"是指具有其餘戒行的犯罪。"這個沒有餘戒"是指無餘犯罪。 在巴利文中,"對於和合者的扶助"是指,使和合者的和合不被破壞,就是扶助和支援。
355.Siyānu khoti sambhaveyya nu kho. Tasmiṃ adhammadiṭṭhīti attano 『『adhammaṃ dhammo』』ti etasmiṃ dīpane ayuttadiṭṭhi. Bhede adhammadiṭṭhīti 『『adhammaṃ dhammo』』ti dīpetvā anussāvanasalākaggāhāpanādinā attānaṃ muñcitvā catuvaggādikaṃ saṅghaṃ ekasīmāyameva ṭhitato catuvaggādisaṅghato viyojetvā ekakammādinipphādanavasena saṅghabhedakaraṇe adhammadiṭṭhiko hutvāti attho. Vinidhāya diṭṭhinti yā tasmiṃ 『『adhammaṃ dhammo』』ti dīpane attano adhammadiṭṭhi uppajjati, taṃ vinidhāya paṭicchādetvā 『『dhammo evāya』』nti viparītato pakāsetvāti attho. Evaṃ sabbattha attho veditabbo.
Bhede dhammadiṭṭhīti yathāvuttanayena saṅghabhedane doso natthīti laddhiko. Ayaṃ pana 『『adhammaṃ dhammo』』ti dīpane adhammadiṭṭhiko hutvāpi taṃ diṭṭhiṃ vinidhāya karaṇena saṅghabhedako atekiccho jāto. Evaṃ bhede vematikoti imassa pana bhede vematikadiṭṭhiyā vinidhānampi atthi. Sesaṃ samameva. Tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhīti ayaṃ pana bhede adhammadiṭṭhiṃ vinidhāya katattā saṅghabhedako atekiccho jāto. Sukkapakkhe pana sabbattha 『『adhammaṃ dhammo』』tiādidīpane vā bhede vā dhammadiṭṭhitāya diṭṭhiṃ avinidhāyeva katattā saṅghabhedakopi satekiccho jāto. Tasmā 『『adhammaṃ dhammo』』tiādidīpane vā saṅghabhede vā ubhosupi vā adhammadiṭṭhi vā vematiko vā hutvā taṃ diṭṭhiṃ, vimatiñca vinidhāya 『『dhammo』』ti pakāsetvā vuttanayena saṅghabhedaṃ karontasseva ānantariyaṃ hotīti veditabbaṃ.
Upālipañhākathāvaṇṇanā niṭṭhitā.
Saṅghabhedakakkhandhakavaṇṇanānayo niṭṭhito.
- Vattakkhandhako
Āgantukavattakathāvaṇṇanā
- Vattakkhandhake pattharitabbanti ātape pattharitabbaṃ. Pāḷiyaṃ abhivādāpetabboti vandanatthāya vassaṃ pucchanena navako sayameva vandatīti vuttaṃ. Nilloketabboti oloketabbo.
Āgantukavattakathāvaṇṇanā niṭṭhitā.
Āvāsikavattakathāvaṇṇanā
- 『『Yathābhāga』』nti ṭhapitaṭṭhānaṃ anatikkamitvā mañcapīṭhādiṃ papphoṭetvā pattharitvā upari paccattharaṇaṃ datvā dānampi senāsanapaññāpanamevāti dassento āha 『『papphoṭetvā hi pattharituṃ pana vaṭṭatiyevā』』ti.
Āvāsikavattakathāvaṇṇanā niṭṭhitā.
Anumodanavattakathāvaṇṇanā
362.Pañcame nisinneti anumodanatthāya nisinne. Na mahātherassa bhāro hotīti anumodakaṃ āgametuṃ na bhāro. Ajjhiṭṭhova āgametabboti attanā ajjhiṭṭhehi bhikkhūhi anumodanteyeva nisīditabbanti attho.
Anumodanavattakathāvaṇṇanā niṭṭhitā.
Bhattaggavattakathāvaṇṇanā
"可能會"是指可能會發生。"在那個非法見中"是指自己認為"非法是法"的這種不正確的見解。"在破裂中的非法見"是指通過宣佈"非法是法"等,脫離自己,從四部等僧團中分離出來,通過單獨的行為等來造成僧團的分裂,而持有這種非法見。"放棄見解"是指,在那個"非法是法"的宣說中,自己生起的非法見,放棄並隱藏它,錯誤地宣說為"這就是法"。這樣,應該理解各處的意思。 "在破裂中的法見"是說,按照前述的方式,在僧團分裂中沒有過失。但是,這個人雖然在"非法是法"的宣說中持有非法見,但是通過放棄這種見解而成為難治癒的僧團分裂者。而這個"在破裂中的疑惑見",也有放棄這種見解的情況。其餘的都是相同的。但是這個"在法見破裂中的非法見",是因為放棄了非法見而成為難治癒的僧團分裂者。而在善方面,無論是在"非法是法"的宣說還是在破裂中,都是由於持有法見而沒有放棄,所以也成為可治癒的僧團分裂者。因此,無論是在"非法是法"的宣說,還是在僧團破裂,或者兩者都是,如果持有非法見或疑惑見,並且放棄了這種見解,錯誤地宣說為"法",就會按照前述的方式造成僧團的分裂,這就是不共之罪。 關於烏波離問題的討論已結束。 《僧伽伽陀》的討論結束。 行為品 關於外來者的行為的討論 在行為品中,"應該鋪設"是指應該在日光下鋪設。在巴利文中,"應該使其問禮拜"是說,爲了問禮拜,新來者自己問候。"應該注視"是應該觀看。 關於外來者的行為的討論結束。 關於住持的行為的討論 "按照份額"是指不超過指定的地方,展開床椅等,鋪設上面的氈子,並提供食物等安排住所等。因此說"展開后,應該鋪設"。 關於住持的行為的討論結束。 關於隨喜的行為的討論 "在第五個坐下"是爲了隨喜而坐下。"不會給長老麻煩"是說,不會給隨喜者帶來麻煩。"應該被請求而來"是指應該被請求的比丘們隨喜而坐下。 關於隨喜的行為的討論結束。 關於食堂的行為的討論
364.Manussānaṃparivisanaṭṭhānanti yattha antovihārepi manussā saputtadārā āvasitvā bhikkhū netvā bhojenti. Āsanesu satīti nisīdanaṭṭhānesu santesu. Idaṃ, bhante, āsanaṃ uccanti āsanne samabhūmibhāge paññattaṃ therāsanena samakaṃ āsanaṃ sandhāya vuttaṃ, therāsanato pana uccatare āpucchitvāpi nisīdituṃ na vaṭṭati. Yadi taṃ āsannampi nīcataraṃ hoti, anāpucchāpi nisīdituṃ vaṭṭati. Mahātherasseva āpattīti āsanena paṭibāhanāpattiyā āpatti. Avattharitvāti pārutasaṅghāṭiṃ avattharitvā, anukkhipitvāti attho.
Pāḷiyaṃ 『『ubhohi hatthehi…pe… odano paṭiggahetabbo』』ti idaṃ hatthatale vā pacchipiṭṭhiādidussaṇṭhitādhāre vā pattaṃ ṭhapetvā odanassa gahaṇakāle pattassa apatanatthāya vuttaṃ, susajjite pana ādhāre pattaṃ ṭhapetvā ekena hatthena taṃ parāmasitvāpi odanaṃ paṭiggahetuṃ vaṭṭati eva. Ubhohi hatthehi…pe… udakaṃ paṭiggahetabbanti etthāpi eseva nayo.
Hatthadhovanaudakanti bhojanāvasāne udakaṃ. Tenāha 『『pānīyaṃ pivitvā hatthā dhovitabbā』』ti. Tena pariyosāne dhovanameva paṭikkhittaṃ, bhojanantare pana pānīyapivanādinā nayena hatthaṃ dhovitvā puna bhuñjituṃ vaṭṭatīti dasseti. Potthakesu pana 『『pānīyaṃ pivitvā hatthā na dhovitabbā』』ti likhanti, taṃ purimavacanena na sameti pariyosāne udakasseva 『『hatthadhovanaudaka』』nti vuttattā. Sace manussā dhovatha, bhantetiādi niṭṭhitabhattaṃ nisinnaṃ theraṃ sandhāya vuttaṃ. Dhure dvārasamīpe.
Bhattaggavattakathāvaṇṇanā niṭṭhitā.
Piṇḍacārikavattakathādivaṇṇanā
- Pāḷiyaṃ ṭhāpeti vāti tiṭṭha bhanteti vadanti.
367.Atthi, bhante, nakkhattapadānīti nakkhattapadavisayāni ñātāni atthi, assayujādinakkhattaṃ jānāthāti adhippāyo. Tenāha 『『na jānāma, āvuso』』ti. Atthi, bhante , disābhāganti etthāpi eseva nayo. Kenajja, bhante, yuttanti kena nakkhattena cando yuttoti attho.
369.Aṅgaṇeti abbhokāse. Evameva paṭipajjitabbanti uddesadānādi āpucchitabbanti dasseti.
374.Nibaddhagamanatthāyāti attanova nirantaragamanatthāya. Ūhaditāti ettha hada-dhātussa vaccavissajjanatthatāyāha 『『bahi vaccamakkhitā』』ti.
Piṇḍacārikavattakathādivaṇṇanā niṭṭhitā.
Vattakkhandhakavaṇṇanānayo niṭṭhito.
- Pātimokkhaṭṭhapanakkhandhako
Pātimokkhuddesayācanakathāvaṇṇanā
"人們供養的地方"是指,即使在寺院內部,人們帶著妻子兒女居住並供養比丘。"有座位"是指有坐席。這裡所說的"尊者,這是高座"是指與長老座位同等的座位,但不應該在未經許可的情況下坐在比長老座位更高的座位上。如果那個座位更低,也可以不經許可坐下。坐在不合適的座位上,就是長老的罪過。"鋪開"是指披上僧伽梨后鋪開。 在巴利文中,"用雙手……應該接受飯食",這是指在手掌或背部等適當的容器中放置飯食,爲了防止飯食掉落而說的。但是,如果放在適當的容器中,用一隻手觸控容器,也可以接受飯食。"用雙手……應該接受水"等也是同樣的道理。 "洗手的水"是指用餐后的水。因此說"喝了水后,應該洗手"。這表明,最後的洗手是被禁止的,但是在用餐中間,喝水等之後洗手后再用餐是可以的。但是在一些版本中寫著"喝了水后不需要洗手",這與前述的說法不符,因為前面說"洗手的水"。"尊者,如果人們洗手"等是指坐下用餐的長老。"在門附近"。 關於食堂的行為的討論結束。 關於托缽行的行為等的討論 在巴利文中,"讓它放在那裡"是指說"請留在那裡"。 "尊者,有星宿位置"是指有已知的星宿位置,意思是知道星宿如阿斯維尼等。因此說"我們不知道,朋友"。"尊者,有方位"等也是同樣的道理。"今天,尊者,由什麼星宿在一起"是指月亮與什麼星宿在一起。 "在庭院"是在戶外。"應該這樣做"是指應該徵求許可做佈施等。 "爲了經常去"是指自己經常去。"被吐出"是說,在這裡,"hada"的意思是排便。"在外面排便"。 關於托缽行的行為等的討論結束。 《行為品》的討論結束。 波提木叉宣說品 關於請求宣說波提木叉的討論
- Pātimokkhaṭṭhapanakkhandhake pāḷiyaṃ nandimukhiyāti odātadisāmukhatāya tuṭṭhamukhiyā. 『『Uddhastaṃ aruṇa』』nti vatvāpi 『『uddisatu, bhante, bhagavā』』ti pātimokkhuddesayācanaṃ anuposathe uposathakaraṇapaṭikkhepassa sikkhāpadassa apaññattattā therena katanti daṭṭhabbaṃ. Kasmā pana bhagavā evaṃ tuṇhībhūtova tiyāmarattiṃ vītināmesīti? Aparisuddhāya parisāya uposathādisaṃvāsakaraṇassa sāvajjataṃ bhikkhusaṅghe pākaṭaṃ kātuṃ, tañca āyatiṃ bhikkhūnaṃ tathāpaṭipajjanatthaṃ sikkhāpadaṃ ñāpetuṃ. Keci panettha 『『aparisuddhampi puggalaṃ tassa sammukhā 『aparisuddho』ti vattuṃ mahākaruṇāya avisahanto bhagavā tathā nisīdī』』ti kāraṇaṃ vadanti. Taṃ akāraṇaṃ pacchāpi avattabbato, mahāmoggallānattherenāpi taṃ bāhāyaṃ gahetvā bahi nīharaṇassa akattabbatāpasaṅgato. Tasmā yathāvuttamevettha kāraṇanti. Teneva 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā』』ti (a. ni. 8.20; cūḷava. 386; udā. 45) vatvā 『『na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabba』』ntiādinā (cūḷava. 386) sāpattikaparisāya kattabbavidhi dassito.
Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā 『『idaṃ iminā kataṃ bhavissatī』』ti parehi saṅkāya saritabbasamācāraṃ, attanā vā 『『mama anācāraṃ ete jānantī』』ti saṅkāya saritabbasamācāraṃ. Samaṇavesadhāraṇena, saṅghikapaccayabhāgagahaṇādinā ca jīvikaṃ kappento 『『ahaṃ samaṇo』』ti paṭiññaṃ adentopi atthato dento viya hotīti 『『samaṇapaṭiññaṃ brahmacāripaṭiñña』』nti vuttaṃ. Avassutanti kilesāvassanena tintaṃ. Sañjātadussilyakacavarattā kasambujātaṃ, asāratāya vā kasambu viya jātaṃ. Bahidvārakoṭṭhakā nikkhāmetvāti dvārasālato bahi nikkhamāpetvā.
384.Mahāsamuddeabhiramantīti bahuso dassanapavisanādinā mahāsamudde abhiratiṃ vindanti. Na āyatakeneva papātoti chinnataṭamahāsobbho viya na āditova ninnoti attho. Ṭhitadhammoti avaṭṭhitasabhāvo. Pūrattanti puṇṇattaṃ. Nāgāti sappajātikā.
Pātimokkhuddesayācanakathāvaṇṇanā niṭṭhitā.
Pātimokkhasavanārahakathādivaṇṇanā
386.Udāharitabbanti pāḷiyā avatvā tamatthaṃ yāya kāyaci bhāsāya udāhaṭampi udāhaṭamevāti daṭṭhabbaṃ.
Pure vā pacchā vāti ñattiārambhato pubbe vā ñattiniṭṭhānato pacchā vā.
387.Katañca akatañca ubhayaṃ gahetvāti yassa katāpi atthi akatāpi. Tassa tadubhayaṃ gahetvā. Dhammikaṃ sāmagginti dhammikaṃ samaggakammaṃ. Paccādiyatīti ukkoṭanādhippāyena puna kātuṃ ādiyati.
388.Ākārādisaññā veditabbāti ākāraliṅganimittanāmāni vuttānīti veditabbāni.
Pātimokkhasavanārahakathādivaṇṇanā niṭṭhitā.
Attādānaaṅgakathādivaṇṇanā
在波提木叉宣說品中,在巴利文中,"喜悅面向"是指因喜悅而面向白方。即使說"升起太陽",也應該理解長老是請求世尊宣說波提木叉,因為在布薩時,還沒有制定關於禁止布薩的戒條。那麼,為什麼世尊在寂靜中度過三夜呢?是爲了使未凈的眾會在布薩等共住中的過失明顯,併爲了使未來的比丘遵守這一戒條而制定。有人說,由於大慈悲,不能當著未凈的人說"你是不凈的",但這是無理由的,因為後來大目犍連尊者也沒有把他拉出去。因此,這裡只有前述的原因。因此,世尊說"比丘們,這是不可能的,即使有未凈的眾會,如來也不應該行布薩,宣說波提木叉",並說"比丘們,有罪者不應該聽波提木叉"等,闡明了對有罪眾會的做法。 "可疑的行為"是指,看到某些不適當的事情后,懷疑"這是由他人做的"或自己懷疑"他們知道我的不端行為"。通過佩戴沙門服裝,領受僧團資具等維生,雖然沒有明確宣稱"我是沙門",但實質上也算是宣稱了"沙門自稱,梵行自稱"。"被欲染污"是指被慾望所染污。由於產生了惡劣的品行,如同垃圾一樣,或由於無實質而如同垃圾一樣。"驅逐出門樓"是指從門廳驅逐出去。 "在大海中歡樂"是指通過頻繁地觀看、進入等而在大海中獲得歡樂。"不是從遠處就墜落"是指不是一開始就像被切斷的大懸崖一樣傾斜。"堅定的法"是指不變的本性。"充滿"是指圓滿。"蛇"是指有毒性的。 關於請求宣說波提木叉的討論結束。 關於有資格聽波提木叉等的討論 "應該宣說"是指不用引用巴利文,而用任何語言宣說同樣的意思。 "或先或后"是指從開始宣佈到結束宣佈之前或之後。 "既有所作,又有未作"是指既有已做的,也有未做的。拿取這兩者。"正法的和合"是指正法的和合行為。"再次接受"是指出于驅逐的意圖而再次接受。 "應該知道標誌等"是指應該知道所說的形相、標記、徵兆、名稱等。 關於有資格聽波提木叉等的討論結束。 關於自己取捨等的討論
- Puna codetuṃ attanā ādātabbaṃ gahetabbaṃ adhikaraṇaṃ attādānanti āha 『『sāsanaṃ sodhetukāmo』』tiādi. Vassārattoti vassakālo. Sopi hi dubbhikkhādikālo viya adhikaraṇavūpasamatthaṃ lajjiparisāya dūrato ānayanassa, āgatānañca piṇḍāya caraṇādisamācārassa dukkarattā akālo eva.
Samanussaraṇakaraṇanti anussaritānussaritakkhaṇe pītipāmojjajananato anussaraṇuppādakaṃ. Vigatūpakkilesa…pe… saṃvattatīti ettha yathā abbhahimādiupakkilesavirahitānaṃ candimasūriyānaṃ sassirīkatā hoti, evamassāpi codakassa pāpapuggalūpakkilesavigamena sassirīkatā hotīti adhippāyo.
399.Adhigataṃ mettacittanti appanāppattaṃ mettajhānaṃ.
400-1. 『『Dosantaro』』ti ettha antara-saddo cittapariyāyoti āha 『『na duṭṭhacitto hutvā』』ti.
Kāruññaṃ nāma karuṇā evāti āha 『『kāruññatāti karuṇābhāvo』』ti. Karuṇanti appanāppattaṃ vadati. Tathā mettanti.
Attādānaaṅgakathādivaṇṇanā niṭṭhitā.
Pātimokkhaṭṭhapanakkhandhakavaṇṇanānayo niṭṭhito.
- Bhikkhunikkhandhako
Mahāpajāpatigotamīvatthukathāvaṇṇanā
- Bhikkhunikkhandhake 『『mātugāmassa pabbajitattā』』ti idaṃ pañcavassasatato uddhaṃ saddhammassa appavattanakāraṇadassanaṃ. Sukkhavipassakakhīṇāsavavasena vassasahassantiādi khandhakabhāṇakānaṃ mataṃ gahetvā vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ pana 『『paṭisambhidāppattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhehi vassasahassaṃ aṭṭhāsī』』ti (dī. ni. aṭṭha. 3.161) vuttaṃ. Aṅguttara (a. ni. aṭṭha. 3.8.51) -saṃyuttaṭṭhakathāsupi (saṃ. ni. aṭṭha. 2.2.156) aññathāva vuttaṃ, taṃ sabbaṃ aññamaññaviruddhampi taṃtaṃbhāṇakānaṃ matena likhitasīhaḷaṭṭhakathāsu āgatanayameva gahetvā ācariyena likhitaṃ īdise kathāvirodhe sāsanaparihāniyā abhāvato, sodhanupāyābhāvā ca. Paramatthavirodho eva hi suttādinayena sodhanīyo, na kathāmaggavirodhoti.
Mahāpajāpatigotamīvatthukathāvaṇṇanā niṭṭhitā.
Bhikkhunīupasampadānujānanakathāvaṇṇanā
404-8. Pāḷiyaṃ yadaggenāti yasmiṃ divase. Tadāti tasmiṃyeva divase. Vimānetvāti avamānaṃ katvā.
410-1.Āpattigāminiyoti āpattiṃ āpannāyo. Kammavibhaṅgeti parivāre kammavibhaṅge (pari. 482 ādayo).
413-5. Pāḷiyaṃ dve tisso bhikkhuniyoti dvīhi tīhi bhikkhunīhi. Na ārocentīti pātimokkhuddesakassa na ārocenti.
416.Dussaveṇiyāti anekadussapaṭṭe ekato katvā kataveṇiyā.
417.Visesakanti pattalekhādivaṇṇavisesaṃ. Pakiṇantīti vikkiṇanti. Namanakanti pāsukaṭṭhinamanakabandhanaṃ.
422-5.Saṃvelliyanti kacchaṃ bandhitvā nivāsanaṃ. Tayo nissayeti rukkhamūlasenāsanassa tāsaṃ alabbhanato vuttaṃ.
426-8.Aṭṭheva bhikkhuniyo yathāvuḍḍhaṃ paṭibāhantīti aṭṭha bhikkhuniyo vuḍḍhapaṭipāṭiyāva gaṇhantiyo āgatapaṭipāṭiṃ paṭibāhanti, nāññāti attho. Anuvādaṃ paṭṭhapentīti issariyaṃ pavattentīti atthaṃ vadanti.
430.Bhikkhudūtenāti bhikkhunā dūtabhūtena. Sikkhamānadūtenāti sikkhamānāya dūtāya.
431.Na sammatīti nappahoti. Navakammanti 『『navakammaṃ katvā vasatū』』ti apaloketvā saṅghikabhūmiyā okāsadānaṃ.
432-
"再責備"是指自己應當承擔的責任,應該理解為"想要清理教法"等。 "雨季"是指雨季的時間。因為在這個時候,像飢餓等情況一樣,難以使人羞愧的群體從遠處被帶來,且對於前來乞食的人的行為等也很難。 "記住並做"是指在回憶的時候,由於產生愉悅和歡喜而引發的記憶。 "消除煩惱……等"是說,像月亮和太陽一樣,沒有煩惱的人是有清凈的,因此在這裡也是指通過消除惡劣的人而獲得清凈。 "獲得慈心"是指獲得的慈心禪定。 400-1. "憤怒的中間"是指心的狀態,因此說"不應心懷惡念"。 "悲心"是指慈悲,因此說"悲心即慈悲的狀態"。慈悲是指獲得的慈悲。 "同樣的慈心"。 關於自己取捨等的討論結束。 關於波提木叉宣說品的討論結束。 比丘品 關於摩訶波阇波提的討論 在比丘品中,"因母族的出家"是指從五百年開始,顯示出信仰的減少。根據乾枯的通達者和已滅盡者的說法,提到了一千年的時間。在《長部經》的註釋中說"通過獲得解脫,停留了一千年,憑藉六種智力停留了一千年,憑藉三種智力停留了一千年,憑藉乾枯的通達者停留了一千年,憑藉波提木叉停留了一千年"。在《增部》和《相應部》的註釋中也有不同的說法,這些說法彼此相悖,基於各自的見解寫成的獅子註釋中提到的道理,因教法的衰退而不應被接受,且沒有清理的方法。因此,依照經典的見解,應該清理,而不是根據討論的相悖。 關於摩訶波阇波提的討論結束。 關於比丘的受戒的討論 404-8. 在巴利文中,"在那一天"是指在那一天。"那一天"是指在同一天。"降低"是指貶低。 410-1. "應受戒者"是指受到戒律的。"根據業的分類"是指在分類中。 413-5. 在巴利文中,"兩個或三個比丘"是指兩個或三個比丘。"沒有告知"是指沒有告知波提木叉的宣說。 "不潔的"是指在多個不潔的地方合在一起的。 "特別的"是指關於標記等的特別說明。"出售"是指出售。"捆綁"是指用繩索捆綁。 422-5. "捆綁"是指綁住腰部的衣物。 "三種依賴"是指由於無法獲得樹根下的住所而被提到。 426-8. "八位比丘如同被阻止"是指八位比丘根據成長的方式而被阻止,不是其他的意思。"建立傳承"是指建立權勢。 "比丘使者"是指被比丘作為使者。"學習的使者"是指學習中的使者。 "不合適"是指不合適。 "新的行為"是指"在新的行為中居住",不看情況而給予僧團的機會。
6.Sannisinnagabbhāti duviññeyyagabbhā. Mahilātittheti itthīnaṃ sādhāraṇatitthe.
Bhikkhunīupasampadānujānanakathāvaṇṇanā niṭṭhitā.
Bhikkhunikkhandhakavaṇṇanānayo niṭṭhito.
- Pañcasatikakkhandhako
Khuddānukhuddakasikkhāpadakathāvaṇṇanā
- Pañcasatikakkhandhake pāḷiyaṃ 『『apāvuso, amhākaṃ satthāraṃ jānāsī』』ti idaṃ thero sayaṃ bhagavato parinibbutabhāvaṃ jānantopi attanā sahagatabhikkhuparisāya ñāpanatthameva, subhaddassa vuḍḍhapabbajitassa sāsanassa paṭipakkhavacanaṃ bhikkhūnaṃ viññāpanatthañca evaṃ pucchi. Subhaddo hi kusinārāyaṃ bhagavati abhippasannāya khattiyādigahaṭṭhaparisāya majjhe bhagavato parinibbānaṃ sutvā haṭṭhapahaṭṭhopi bhayena pahaṭṭhākāraṃ vācāya pakāsetuṃ na sakkhissati, idheva pana vijanapadese sutvā yathājjhāsayaṃ attano pāpaladdhiṃ pakāsessati, tato tameva paccayaṃ dassetvā bhikkhū samussāhetvā dhammavinayasaṅgahaṃ kāretvā etassa pāpabhikkhussa, aññesañca īdisānaṃ manorathavighātaṃ, sāsanaṭṭhitiñca karissāmīti jānantova taṃ pucchīti veditabbaṃ. Teneva thero 『『ekamidāhaṃ, āvuso, samaya』』ntiādinā subhaddavacanameva dassetvā dhammavinayaṃ saṅgāyāpesi. Nānābhāvoti sarīrena nānādesabhāvo, vippavāsoti attho. Vinābhāvoti maraṇena viyujjanaṃ. Aññathābhāvoti bhavantarūpagamanena aññākārappatti.
441.『『Ākaṅkhamāno…pe… samūhaneyyā』』ti idaṃ bhagavā mayā 『『ākaṅkhamāno』』ti vuttattā ekasikkhāpadampi samūhanitabbaṃ apassantā, samūhane ca dosaṃ disvā dhammasaṅgahakā bhikkhū 『『apaññattaṃ na paññāpessāma, paññattaṃ na samucchindissāmā』』tiādinā puna 『『paññattisadisāya akuppāya kammavācāya sāvetvā samādāya vattissanti, tato yāva sāsanantaradhānā appaṭibāhiyāni sikkhāpadāni bhavissantī』』ti iminā adhippāyena avocāti daṭṭhabbaṃ. Teneva mahātherāpi tatheva paṭipajjiṃsu.
Gihigatānīti gihīsu gatāni. Khattiyamahāsārādigihīhi ñātānīti attho. Citakadhūmakālo attano pavattipariyosānabhūto etassāti dhūmakālikaṃ.
443.Oḷārikenimitte kariyamānepīti 『『ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā』』ti evaṃ thūlatare 『『tiṭṭhatu, bhagavā, kappa』』nti yācanahetubhūte okāsanimitte kamme kariyamāne. Mārena pariyuṭṭhitacittoti mārena āviṭṭhacitto.
445.Ujjavanikāyāti paṭisotagāminiyā. Kucchito lavo chedo vināso kulavo, niratthakaviniyogo. Taṃ na gacchantīti na kulavaṃ gamenti.
Khuddānukhuddakasikkhāpadakathāvaṇṇanā niṭṭhitā.
Pañcasatikakkhandhakavaṇṇanānayo niṭṭhito.
- Sattasatikakkhandhako
Dasavatthukathāvaṇṇanā
- Sattasatikakkhandhake bhikkhaggenāti bhikkhugaṇanāya. Mahīti himaṃ.
447.Avijjānivutāti avijjānīvaraṇena nivutā paṭicchannā. Aviddasūti aññāṇino. Upakkilesā vuttāti tesaṃ samaṇabrāhmaṇānaṃ ete surāpānādayo upakkilesāti vuttā. Nettiyā taṇhāya sahitā sanettikā.
450-1.Ahogaṅgoti tassa pabbatassa nāmaṃ. Paṭikacceva gaccheyyanti yattha naṃ adhikaraṇaṃ vūpasamituṃ bhikkhū sannipatissanti, tatthāhaṃ paṭhamameva gaccheyyaṃ. Sambhāvesunti sampāpuṇiṃsu.
452.Aloṇikanti loṇarahitaṃ bhattaṃ, byañjanaṃ vā. Āsutāti sabbasambhārasajjitā, 『『asuttā』』ti vā pāṭho.
"Sannisinnagabbhā"是指兩種可知的子宮。 "Mahilātittheti"是指女性的普遍位置。 關於比丘尼受戒的討論結束。 關於比丘品的討論結束。 五十品 關於小戒條的討論 在五十品中,巴利文中說"朋友,你知道我們的老師嗎",這是指長老雖然知道佛陀已入滅,但爲了讓同伴比丘瞭解而提問,這是爲了解釋對善信的反對言辭,和讓比丘們明白。因為善信在拘尸那城對佛陀生起信心的王族等眾,聽聞佛陀入滅后,因恐懼而無法表達出恰當的言辭,但在這裡卻能根據自己的心情表達出自己的惡行,因此,長老在詢問時,能夠顯示出這一情況,聚集比丘們,共同維護法和戒律,因此知道這是爲了避免惡比丘和其他類似的人的願望受挫,以及爲了建立教法的穩定。因此,長老以"我現在,朋友,正是這個時候"等來顯示善信的話,並讓法和戒律聚集在一起。"多樣性"是指身體的多樣性,"分離"是指分離的意思。"消失"是指因死亡而分離。"不同的存在"是指因輪迴而轉變為不同的狀態。 "渴望……等"是指佛陀說"渴望"的情況下,連一個戒條也應當被收集,而在收集時看到錯誤,法的和合的比丘們說"我們不應當宣說未規定的,不應當破壞規定",因此說"以類似規定的不可動搖的行為來進行,直到教法消失之前,將會有不被外界干擾的戒條存在"。因此,偉大的長老們也以同樣的方式行事。 "已在家中"是指在家庭中。 "王族和大臣的家庭"是指王族和大臣的親屬。"煙霧繚繞"是指其自身的行為結果。 "在輕微的標誌下進行"是指"渴望,阿難,如來是否能停留一段時間"等,因此在更為粗糙的情況下"停留吧,尊者,停留一段時間",是為請求的標誌下進行的行為。"被死亡所包圍的心"是指被死亡所圍繞的心。 "光明的群體"是指反向的。 "被困的"是指被束縛的,破壞、損失、家庭的,沒用的。 "他們不去"是指不去家庭。 關於小戒條的討論結束。 關於五十品的討論結束。 七十品 關於十事的討論 在七十品中,"通過比丘的分配"是指通過比丘的數量。 "大"是指寒冷。 "被無明遮蔽"是指被無明的障礙遮蔽。 "無知者"是指無知的人。 "煩惱"是指這些沙門和婆羅門的煩惱,如飲酒等。 450-1. "阿霍江"是指那座山的名字。 "如果可以去"是指在沒有障礙的情況下,若比丘們能夠聚集在一起,我將首先去那裡。 "聚集"是指聚集在一起。 "無鹽"是指沒有鹽的飯食,或調味品。 "已準備好"是指所有的材料都已準備好,"未準備"的版本。
453.Ujjaviṃsūti nāvāya paṭisotaṃ gacchiṃsu. Pācīnakāti puratthimadisāya jātattā vajjiputtake sandhāya vuttaṃ. Pāveyyakāti pāveyyadesavāsino.
454.Nanu tvaṃ, āvuso, vuḍḍhoti nanu tvaṃ thero nissayamutto, kasmā taṃ thero paṇāmesīti bhedavacanaṃ vadanti. Garunissayaṃ gaṇhāmāti nissayamuttāpi mayaṃ ekaṃ sambhāvanīyagaruṃ nissayabhūtaṃ gahetvāva vasissāmāti adhippāyo.
455.Mūlādāyakāti paṭhamaṃ dasavatthūnaṃ dāyakā, āvāsikāti attho. Pathabyā saṅghattheroti loke sabbabhikkhūnaṃ tadā upasampadāya vuḍḍho. Suññatāvihārenāti suññatāmukhena adhigataphalasamāpattiṃ sandhāya vadati.
457.Suttavibhaṅgeti padabhājanīye. Idañca 『『yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā』』ti (pāci. 253) sutte yāvakālikasseva parāmaṭṭhattā siṅgīloṇassa yāvajīvikassa sannidhikatassa āmisena saddhiṃ paribhoge pācittiyaṃ vibhaṅganayeneva sijjhatīti vuttaṃ, taṃ pana pācittiyaṃ vibhaṅge āgatabhāvaṃ sādhetuṃ 『『kathaṃ suttavibhaṅge』』tiādi vuttaṃ. Tattha hi loṇamettha sannidhikataṃ, na khādanīyaṃ bhojanīyanti loṇamissabhojane vajjiputtakā anavajjasaññino ahesuṃ. Tathāsaññīnampi nesaṃ āpattidassanatthaṃ 『『sannidhikāre asannidhikārasaññī』』ti idaṃ suttavibhaṅgaṃ uddhaṭanti veditabbaṃ.
Tena saddhinti purepaṭiggahitaloṇena saddhiṃ. Dukkaṭenettha bhavitabbanti 『『yāvakālikena, bhikkhave, yāvajīvikaṃ paṭiggahita』』nti avatvā 『『tadahupaṭiggahita』』nti vacanasāmatthiyato purepaṭiggahitaṃ yāvajīvikaṃ yāvakālikena saddhiṃ sambhinnarasaṃ kālepi na kappatīti sijjhati, tattha dukkaṭena bhavitabbanti adhippāyo. Dukkaṭenapi na bhavitabbanti yadi hi sannidhikārapaccayā dukkaṭaṃ maññatha, yāvajīvikassa loṇassa sannidhidosābhāvā dukkaṭena na bhavitabbaṃ, atha āmisena sambhinnarasassa tassa āmisagatikattā dukkaṭaṃ mā maññatha. Tadā ca hi pācittiyeneva bhavitabbaṃ āmisattupagamanatoti adhippāyo. Na hi ettha yāvajīvikantiādināpi dukkaṭābhāvaṃ samattheti.
Pāḷiyaṃ rājagahe suttavibhaṅgetiādīsu sabbattha sutte ca vibhaṅge cāti attho gahetabbo. Tassa tassa vikālabhojanādino suttepi paṭikkhittattā vinayassa atisaraṇaṃ atikkamo vinayātisāro. 『『Nisīdanaṃ nāma sadasaṃ vuccatīti āgata』』nti idaṃ vibhaṅge ca āgatadassanatthaṃ vuttaṃ. Taṃ pamāṇaṃ karontassāti sugatavidatthiyā vidatthittayappamāṇaṃ karontassa, dasāya pana vidatthidvayappamāṇaṃ kataṃ. Adasakampi nisīdanaṃ vaṭṭati evāti adhippāyo. Sesamidha heṭṭhā sabbattha suviññeyyameva.
Dasavatthukathāvaṇṇanā niṭṭhitā.
Sattasatikakkhandhakavaṇṇanānayo niṭṭhito.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Cūḷavaggavaṇṇanānayo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Parivāravaṇṇanā
Mahāvaggo
Paññattivāravaṇṇanā
"他們航行"是指他們逆流航行。 "東方人"是指指向東方而說的瓦吉人。 "巴維亞人"是指居住在巴維亞地區的人。 "朋友,你不是老師嗎"是說,你作為無依者的長老,為什麼要依賴他人呢?表達分裂的言辭。 "我們將獲得一個值得尊敬的依處"是指,即使是無依者,我們也要獲得一個值得尊敬的依處而居住。 "最初的供養者"是指最初供養十事的人,即住持。 "世間比丘長老"是指當時所有比丘中最老的受戒者。 "以空寂住"是指通過空性而獲得果位定。 "經部"是指詞句分別。這裡,"若比丘儲存可食用的或可飲用的"等經文,由於只提到了暫時的,所以鹽的永久儲存與食物一起食用,就依照波逸提的解釋而成立。但爲了證明它在經部中的存在,說"如何在經部"等。在那裡,鹽被儲存,但不是可食用或可飲用的,所以瓦吉人認為無過失。爲了顯示即使認為無過失的人也有罪,說"儲存時認為無儲存"等,從經部引出。 "與之一起"是指與先前獲得的鹽一起。"應當是犯輕垢罪"是指,雖然沒有說"比丘們,暫時獲得的應當終生",但由於說"當時獲得的",所以先前獲得的永久鹽與暫時的一起,即使在時間上也不合適,應當是犯輕垢罪。"也不應當是犯輕垢罪"是指,如果由於儲存而認為是犯輕垢罪,由於永久鹽沒有儲存過失,就不應當是犯輕垢罪,但由於與食物混合,屬於食物性質,所以也不應當認為是犯輕垢罪。那時就應當是犯波逸提,因為屬於食物。這裡也不能通過"永久"等來證明沒有犯輕垢罪。 在巴利文中,無論在"在王舍城的經部"等任何地方,都應該理解為"經文和部"。由於在其他關於不時食用等的經文中被禁止,因此超越律,就是違犯律。"坐具稱為有背"等是爲了顯示在部中有這樣的說法。對於制定標準的人,是依照善逝的量度,而對於十量度,則是制定兩量度。即使是不足十的坐具,也是適當的。其餘的在前面都已經很清楚了。 關於十事的討論結束。 關於七十品的討論結束。 這樣,在《清凈道論》的律論註釋中,消除疑惑的討論結束。 《小品》的討論結束。 敬禮世尊、阿羅漢、正等覺者 《攝頌》的討論 大品 關於規定的討論
- Visuddhaparivārassa sīlakkhandhādidhammakkhandhasarīrassa bhagavato vinayapariyattisāsane khandhakānaṃ anantaraṃ parivāroti yo vinayo saṅgahaṃ samāruḷho, tassa dāni anuttānatthavaṇṇanaṃ karissāmīti yojanā.
Samantacakkhunāti sabbaññutaññāṇena. Ativisuddhena maṃsacakkhunāti rattindivaṃ samantā yojanappamāṇe atisukhumānipi rūpāni passanato ativiya parisuddhena pasādacakkhunā. 『『Atthi tattha paññattī』』tiādīsu atthi nu kho tattha paññattītiādinā attho gahetabboti āha 『『tattha paññatti…pe… kenābhatanti pucchā』』ti.
2.Pucchāvissajjaneti pucchāya vissajjane. Vinītakathāti vinītavatthukathā, ayameva vā pāṭho.
Dvaṅgikena ekena samuṭṭhānenāti aṅgadvayasamudāyabhūtena ekena. Aṅgadvayavimuttassa samuṭṭhānassa abhāvepi tesu ekenaṅgena vinā ayaṃ āpatti na hotīti dassanatthameva 『『ekena samuṭṭhānenā』』ti vuttaṃ. Idāni tesu dvīsu aṅgesu padhānaṅgaṃ dassetumāha 『『ettha hi cittaṃ aṅgaṃ hotī』』tiādi. Yasmā pana maggenamaggappaṭipattisaṅkhātāya kāyaviññattiyā sevanacitteneva sambhave sati ayaṃ taṃ aṅgadvayaṃ upādāya bhagavatā paññattā āpattisammuti hoti, nāsati. Tasmā taṃ cittaṃ kāyaviññattisaṅkhātassa kāyassa aṅgaṃ kāraṇaṃ hoti, na āpattiyā. Tassa pana taṃsamuṭṭhitakāyo eva aṅgaṃ abyavahitakāraṇaṃ, cittaṃ pana kāraṇakāraṇanti adhippāyo. Evaṃ uparipi sabbattha cittaṅgayuttasamuṭṭhānesu adhippāyo veditabbo. 『『Ekena samuṭṭhānena samuṭṭhātī』』tiādiparivāravacaneneva āpattiyā akusalādiparamatthasabhāvatā pāḷiaṭṭhakathāsu pariyāyatova vuttā, sammutisabhāvā eva āpattīti sijjhati samuṭṭhānasamuṭṭhitānaṃ bhedasiddhitoti gahetabbaṃ. Imamatthaṃ sandhāyāti āpannāya pārājikāpattiyā kehicipi samathehi anāpattibhāvāpādanassa asakkuṇeyyattasaṅkhātamatthaṃ sandhāya.
3.Porāṇakehi mahātherehīti saṅgītittayato pacchā potthakasaṅgītikārakehi chaḷabhiññāpaasambhidādiguṇasamujjalehi mahātherehi. Catutthasaṅgītisadisā hi potthakārohasaṅgīti.
188.Mahāvibhaṅgeti bhikkhuvibhaṅge. Soḷasa vārā dassitāti yehi vārehi ādibhūtehi upalakkhitattā ayaṃ sakalopi parivāro soḷasaparivāroti voharīyati, te sandhāya vadati.
Paññattivāravaṇṇanā niṭṭhitā.
Samuṭṭhānasīsavaṇṇanā
現在我將解釋攝頌,它是包含在世尊清凈的戒蘊等法蘊身中的律教法中的。 "具有遍知眼"是指具有一切智智。"極為清凈的肉眼"是指由於能夠晝夜遍觀一由旬範圍內的極細微的色法,因此極為清凈的信眼。在"是否有規定"等中,應該理解為"是否在那裡有規定"等問題。 "問答"是指對問題的解答。"訓誡的教說"是指訓誡的主題教說,或者這也可能是讀法。 "由一個雙支起"是指由兩支構成的一個。即使沒有脫離兩支的起源,也說"由一個起"是爲了顯示,在那些中,只要有一支就會產生這個罪。現在爲了顯示這兩支中的主要支,說"在這裡,心是支"等。但是,由於依靠通過道和非道行而產生的身語表達,只要有追求心,這兩支就成為世尊制定的罪的假設,而不是真實的。因此,那個心是身語表達所攝的身的支因,而不是罪。但是,由它所起的身是支的無間因,心則是因的因。在上面,對於所有以心支而起的,應該理解這個意思。"由一個起"等攝頌的話,在巴利文和註釋中,已經明確說明了罪的不善等究竟性質,只是罪的假設性質。應該接受起源的差別已經成立。這是指,對於已經犯的波羅夷罪,有人也無法通過任何調伏來達到無罪。 "古老的大長老"是指在三次結集之後,編寫經典的具有六神通和無礙解脫等功德的大長老。因為編寫經典的集會,就像第四次結集一樣。 "大分別"是指比丘分別。"顯示了十六次"是指,由於以這些最初的次數來代表,所以整個攝頌被稱為十六攝頌。 關於規定的討論結束。 關於起源的標題的討論
- Pāḷiyaṃ nibbānañceva paññattīti ettha yasmā saṅkhatadhamme upādāya paññattā sammutisaccabhūtā puggalādipaññatti paramatthato avijjamānattā uppattivināsayuttavatthudhammaniyatena aniccadukkhalakkhaṇadvayena yuttāti vattuṃ ayuttā, kārakavedakādirūpena pana parikappitena attasabhāvena virahitattā 『『anattā』』ti vattuṃ yuttā. Tasmā ayaṃ paññattipi asaṅkhatattasāmaññato vatthubhūtena nibbānena saha 『『anattā iti nicchayā』』ti vuttā. Avijjamānāpi hi sammuti kenaci paccayena akatattā asaṅkhatā evāti.
Karuṇāsītalattaṃ, paññāpabhāsitattañca bhagavato dassetuṃ 『『buddhacande, buddhādicce』』ti etaṃ ubhayaṃ vuttaṃ. Hāyati etenāti hāni, dukkhassa hāni dukkhahāni, sabbadukkhāpanūdanakāraṇanti attho. Piṭake tīṇi desayīti yasmā aññepi mahāvīrā sammāsambuddhā saddhammaṃ desayanti, tasmā aṅgīraso piṭakāni tīṇi desayīti yojanā. Mahāguṇanti mahānisaṃsaṃ. Evaṃ nīyati saddhammoti yadi vinayapariyatti aparihīnā tiṭṭhati, evaṃ sati paṭipattipaṭivedhasaddhammopi nīyati pavattīyati, na parihāyatīti attho.
Vinayapariyatti pana kathaṃ tiṭṭhatīti āha 『『ubhato cā』』tiādi. Parivārena ganthitā tiṭṭhatīti yojetabbaṃ. Tasseva parivārassāti tasmiṃ eva parivāre. Samuṭṭhānaṃ niyato katanti ekaccaṃ samuṭṭhānena niyataṃ kataṃ. Tasmiṃ parivāre kiñci sikkhāpadaṃ niyatasamuṭṭhānaṃ aññehi asādhāraṇaṃ, taṃ pakāsitanti attho.
Sambhedaṃ nidānañcaññanti sambhedo sikkhāpadānaṃ aññamaññasamuṭṭhānena saṃkiṇṇatā, nidānañca paññattiṭṭhānaṃ, aññaṃ puggalādivatthādi ca. Sutte dissanti uparīti heṭṭhā vutte, upari vakkhamāne ca parivārasutte eva dissanti. Yasmā ca evaṃ, tasmā sakalasāsanādhārassa vinayassa ṭhitihetubhūtaṃ parivāraṃ sikkheti, evamettha yojanā daṭṭhabbā.
Sambhinnasamuṭṭhānānīti aññehi sādhāraṇasamuṭṭhānāni. Ādimhi tāva purimanayeti sabbapaṭhame paññattivāre āgatanayaṃ sandhāya vadati, tattha pana paññattivāre 『『paṭhamaṃ pārājikaṃ kattha paññattanti, vesāliyaṃ paññatta』』ntiādinā (pari. 1) nidānampi dissati eva. Paratoti āgatabhāvaṃ pana sandhāya parato āgate sutte dissatīti veditabbanti vuttaṃ. Tassāti ubhatovibhaṅgapariyāpannassa sikkhāpadassa.
258.Aniyatā paṭhamikāti āpattiṃ apekkhitvāva itthiliṅgaṃ kataṃ, paṭhamāniyataṃ sikkhāpadanti attho. Pāḷiyaṃ nānubandhe pavattininti vuṭṭhāpitaṃ pavattiniṃ ananubandhanasikkhāpadaṃ.
260.Eḷakalomasikkhāpadavatthusmiṃ 『『bhikkhuniyo eḷakalomāni dhovantiyo rajantiyo vijaṭentiyo riñcanti uddesaṃ paripuccha』』nti (pārā. 576) āgatattā imaṃ riñcanti-padaṃ gahetvā sikkhāpadaṃ upalakkhitanti dassento 『『vibhaṅge 『riñcanti uddesa』nti āgataṃ eḷakalomadhovāpanasikkhāpada』』nti āha.
Vassikasāṭikasikkhāpadanti asamaye vassikasāṭikapariyesanasikkhāpadaṃ (pārā. 626 ādayo). Ratanasikkhāpadanti ratanaṃ vā ratanasammataṃ vā paṭisāmanasikkhāpadaṃ (pāci. 502 ādayo).
- Pāḷiyaṃ buddhañāṇenāti paṭividdhasabbaññutaññāṇena.
267.『『Na desenti tathāgatā』』ti etena chattapāṇissa dhammadesanāpaṭikkhepaṃ dasseti.
269.Akatanti aññehi amissīkataṃ, niyatasamuṭṭhānanti attho. Akatanti vā pubbe anāgataṃ, abhinavanti attho.
在巴利文中,涅槃和規定是指,由於依賴於現行法而形成的規定是共識真理的個體等規定,從究竟上看是不存在的,因此以無常、苦的特徵為依據是不可成立的;而從因果法則的角度來看,因其缺乏自性而被稱為「無我」。因此,這個規定在無生法相的基礎上,與涅槃相結合,被稱為「無我」。雖然從共識上看是不存在的,但由於沒有任何因緣而成立,因此是無生的。 「慈悲的涼意」和「智慧的光輝」是爲了顯示佛陀的特徵,故說「佛月、佛日」。「因而減少」是指減少痛苦,減少痛苦的原因,即所有痛苦的消除原因。在經典中有三部經典是指,因其他偉大的正覺者也講授正法,因此阿吒羅斯也講授了三部經典。偉大的利益是指偉大的好處。因此,正法的流傳是指,如果律的範圍不被破壞,正道的實踐和理解的正法也會流傳且不會消失。 律的範圍如何保持,故說「從兩方面」。由圍繞的內容而保持。由此可知,圍繞的內容是指在這個圍繞中。因某些起因而成立的起源是指,某些起因的成立。這個圍繞中,任何戒條都是由特定的起因而成立,而其他的則是不同的,這就是它的意義。 「分裂的起源」等是指,從戒條的不同起因而形成的混合,起源是指規定的基礎,其他的則是個體等事物。在經典中可見到上文提到的,正在闡述的圍繞經典中也可見到。因為如此,所以整個教法的基礎律是以圍繞的內容作為保持的基礎,故在此應當理解為如此。 「分裂的起源」是指其他的共同起因。在這裡,首先提到的就是所有的規定,所指的是第一條規定,因而在維薩利(現代為印度比哈爾邦的維薩利)等地的規定中也可見到起源的說明。至於「他」是指從外部起源而來的經典。 「不確定的初始」是指在期待有罪的情況下而形成的女性特徵,是指初始的不確定的戒條。巴利文中「未關聯的行為」是指被提出的行為而沒有關聯的戒條。 在關於小毛髮的戒條中,「比丘尼們在洗滌、染色、梳理時詢問是否有相關的規定」,因此提到的「洗滌」是指這一戒條的特徵。 「雨季袈裟的戒條」是指在不適當的情況下尋找雨季袈裟的戒條。 「寶物的戒條」是指寶物或被視為寶物的戒條。 在巴利文中,佛陀的智慧是指通過全面的智慧而獲得的。 「如來不講授」是指這一句話顯示了對持傘者的教法講授的拒絕。 「未作」是指由其他人未被接受的,特定的起因是指。未作也可以指之前未發生的,新的意思。
270.Samuṭṭhānañhi saṅkhepanti ettha saṅkhipanti saṅgayhanti sadisasamuṭṭhānāni etthāti saṅkhepo, samuṭṭhānasīsaṃ. Neti vineti kāyavacīduccaritanti netti, vinayapāḷi, sā eva dhammoti nettidhammoti āha 『『vinayapāḷidhammassā』』ti.
Samuṭṭhānasīsavaṇṇanā niṭṭhitā.
Antarapeyyālaṃ
Katipucchāvāravaṇṇanā
271.Katiāpattiyoti pārājikādīsu pañcasu āpattīsu methunādinnādānādiantogadhabhedaṃ apekkhitvā jātivasena ekattaṃ āropetvā pucchā katā. Kati āpattikkhandhāti antogadhabhedaṃ apekkhitvā paccekaṃ rāsaṭṭhenāti ettakamevettha bhedo. Vinītāniyevavinītavatthūnīti āpattito viramaṇāni eva avippaṭisārapāmojjādidhammānaṃ kāraṇattā vatthūnīti vinītavatthūni, tāni ettha atthato viratiādianavajjadhammā eva. Veraṃ maṇatīti verahetuttā 『『vera』』nti laddhanāmaṃ rāgādiakusalapakkhaṃ vināseti.
Dhammassavanaggaṃ bhinditvā gacchatīti bahūsu ekato nisīditvā dhammaṃ suṇantesu taṃ dhammassavanasamāgamaṃ kopetvā uṭṭhāya gacchati. Anādarovāti tussitabbaṭṭhāne tuṭṭhiṃ, saṃvijitabbaṭṭhāne saṃvegañca apavedento eva. Kāyapāgabbhiyanti unnativasena pavattanakāyānācāraṃ.
- Mettāya sambhūtaṃ mettaṃ, kāyakammaṃ. Ubhayehipīti navakehi, therehi ca. Piyaṃ karotīti taṃ puggalaṃ pemaṭṭhānaṃ karoti, kesanti āha 『『sabrahmacārīna』』nti.
Puggalaṃ paṭivibhajitvā bhuñjatīti pakatena sambandho. Tameva puggalapaṭivibhāgaṃ dassetuṃ 『『asukassā』』tiādi vuttaṃ.
Bhujissabhāvakaraṇatoti taṇhādāsabyato mocetvā samathavipassanāsu serivihāritākaraṇatoti attho. Niyyātīti pavattati. Sammādukkhakkhayāya saṃvattatīti attho.
Katipucchāvāravaṇṇanā niṭṭhitā.
Chaāpattisamuṭṭhānavāravaṇṇanā
276.Paṭhamena āpattisamuṭṭhānenāti kevalaṃ kāyena. Pārājikāpattiyā ekantasacittakasamuṭṭhānattā 『『na hīti vattabba』』nti vuttaṃ. Saṅghādisesādīnaṃ dukkaṭapariyosānānaṃ pañcannaṃ acittakānampi sambhavato 『『siyā』』ti vuttaṃ, āpajjanaṃ siyā bhaveyyāti attho. Hīnukkaṭṭhehi jātiādīhi omasane eva dubbhāsitassa paññattattā sā ekantavācācittasamuṭṭhānā evāti.
Dutiyasamuṭṭhānanaye vācāya eva samāpajjitabbapāṭidesanīyassa abhāvā 『『na hī』』ti vuttaṃ.
Tatiye pana vosāsamānarūpaṃ bhikkhuniṃ kāyavācāhi anapasādanapaccayā pāṭidesanīyasambhavato 『『siyā』』ti vuttaṃ.
Omasane pācittiyassa adinnādānasamuṭṭhānattepi tappaccayā paññattassa dubbhāsitassa pañcameneva samuppattīti dassetuṃ catutthavāre 『『dubbhāsitaṃ āpajjeyyāti na hīti vattabba』』nti vatvā pañcamavāre 『『siyāti vattabba』』nti vuttaṃ. Kāyavikāreneva omasantassa panettha dubbhāsitabhāvepi kāyakīḷābhāvābhāvato dukkaṭamevāti daṭṭhabbaṃ.
Chaṭṭhavāre pana vijjamānopi kāyo dubbhāsitassa aṅgaṃ na hoti, pañcamasamuṭṭhāne eva chaṭṭhampi pavisatīti dassetuṃ 『『na hī』』ti paṭikkhittaṃ, na pana tattha sabbathā dubbhāsitena anāpattīti dassetuṃ. Na hi davakamyatāya kāyavācāhi omasantassa dubbhāsitāpatti na sambhavati. Yañhi pañcameneva samāpajjati, taṃ chaṭṭhenapi samāpajjati eva dhammadesanāpatti viyāti gahetabbaṃ. Sesaṃ samuṭṭhānavāre suviññeyyameva.
Chaāpattisamuṭṭhānavāravaṇṇanā niṭṭhitā.
Katāpattivāravaṇṇanā
這裡"起源"是指概括,即將相同的起因歸納在一起。"引導"是指引導身語惡行,即律經,這就是"律經之法"。 關於起源的標題的討論結束。 中間重複 關於問題的討論 "有幾種罪"是指針對波羅夷等五種罪,根據種類而統一提出問題。"有幾種罪聚"是指針對內容的種類而逐一分類。"只有被訓誡的主題"是指,由於遠離罪而導致無悔喜等法的原因,所以叫做"被訓誡的主題",這裡指的就是無過失的遠離等法。"毀害"是指由於有害的原因,所以叫做"毒害",即毀壞貪等不善法。 "打斷法的聆聽"是指在眾多人一起聆聽法時,憤怒地離開這個法的聚會。"不尊重"是指既不滿足應該滿足的地方,也不生起應該生起的敬畏。"身體粗魯"是指由於傲慢而表現出的身體不端行為。 "由慈悲而生的慈悲"是指身業。"對雙方"是指新學者和長老。"使其喜悅"是指使那個人成為愛的對象,說的是"同梵行者"。 "分別后食用"是指與正常關係。爲了顯示這個人的分別,說"某某人"等。 "使成為自由者"是指從貪慾的奴役中解脫,而住于止觀的自由。"引導"是指流轉。"導向正確滅苦"是指意思。 關於問題的討論結束。 關於六種罪的起源的討論 "由第一種起源"是指單純的身體。由於波羅夷罪是完全由意識而起,所以說"不應說"。對於僧殘等直到輕垢罪的五種無意識的,也可能發生,所以說"可能"。由於貶低等下中上的種類等而制定的惡語,只是單純的語言意識而起。 在第二種起源中,由於沒有應該通過語言而承認的波逸提,所以說"不應說"。 但在第三種中,由於不尊重比丘尼的身語,所以可能會產生波逸提。 爲了顯示,即使在貶低中也是由第五種起源而產生的惡語,在第四種中說"不應說會產生惡語",而在第五種中說"可能"。但在這裡,即使有身體,也不是惡語的支,只是進入第五種起源的第六種,所以說"不應說"。但並非完全沒有惡語的罪。因為出於戲謔,用身語貶低時,惡語的罪也是可能的。因為,第五種可能產生的,第六種也必然產生,就像法說的罪一樣,應該這樣理解。其他的在起源中都很清楚。 關於六種罪的起源的討論結束。 關於已犯的罪的討論
- Dutiye pana kativāre paṭhamasamuṭṭhānena āpajjitabbānaṃ āpattīnaṃ lahudassanasukhatthaṃ kuṭikārādīni eva samuddhaṭāni, na aññesaṃ abhāvā, sañcarittādīnampi vijjamānattā. Evaṃ dutiyasamuṭṭhānādīsupi. 『『Kappiyasaññī』』ti iminā acittakattaṃ dasseti. 『『Kuṭiṃ karotī』』ti iminā vacīpayogābhāvaṃ. Ubhayenāpi kevalaṃ kāyeneva dukkaṭādīnaṃ sambhavaṃ dasseti. Evaṃ uparipi yathānurūpaṃ kātabbaṃ.
『『Ekenasamuṭṭhānena samuṭṭhahantī』』ti idaṃ idha visesetvā dassitānaṃ kāyatova samuṭṭhitānaṃ vasena vuttaṃ, avisesato pana tā āpattiyo itarasamuṭṭhānehipi yathārahaṃ samuṭṭhahanti eva. Evaṃ uparipi.
『『Tiṇavatthārakena cā』』ti idaṃ saṅghādisesavajjitānaṃ catunnaṃ āpattīnaṃ vasena vuttaṃ.
279.Saṃvidahitvākuṭiṃ karotīti vācāya saṃvidahati, sayañca kāyena karotīti attho.
Katāpattivāravaṇṇanā niṭṭhitā.
Āpattisamuṭṭhānagāthāvaṇṇanā
- Tatiyo pana gāthāvāro dutiyavārena vuttamevatthaṃ saṅgahetvā dassetuṃ vutto. Tattha kāyova kāyikoti vattabbe vacanavipallāsena 『『kāyikā』』ti vuttaṃ. Tenāha 『『tena samuṭṭhitā』』ti, kāyo samuṭṭhānaṃ akkhātoti attho.
Vivekadassināti sabbasaṅkhatavivittattā, tato vivittahetuttā ca nīvaraṇavivekañca nibbānañca dassanasīlena. Vibhaṅgakovidāti ubhatovibhaṅgakusalāti ālapanaṃ. Idha panevaṃ añño pucchanto nāma natthi, upālitthero sayameva atthaṃ pākaṭaṃ kātuṃ pucchāvisajjanañca akāsīti iminā nayena sabbattha attho veditabbo.
Āpattisamuṭṭhānagāthāvaṇṇanā niṭṭhitā.
Vipattipaccayavāravaṇṇanā
- Catutthe pana vipattipaccayavāre sīlavipattipaccayāti sīlavipattipaacchādanapaccayā.
286.Diṭṭhivipattipaccayāti diṭṭhivipattiyā appaṭinissajjanapaccayā.
287.Ājīvavipattipaccayāti ettha āgamma jīvanti etenāti ājīvo, catupaccayo, sova micchāpattiyā vipannattā vipattīti ājīvavipatti, tassā ājīvavipattiyā hetu, taduppādanataparibhoganimittanti attho.
Vipattipaccayavāravaṇṇanā niṭṭhitā.
Adhikaraṇapaccayavāravaṇṇanā
- Pañcame adhikaraṇapaccayavāre kiccādhikaraṇapaccayāti apalokanavacanañattikammavācāsaṅkhatakammavācāpaccayā. Pañcāti ettha adhammikakatikādiṃ apaloketvā karontānaṃ animittanti attho. Pañcame adhikaraṇapaccayavāre kiccādhikaraṇapaccayā apalokanāvasāne dukkaṭaṃ, adhippāyādinā ñattikammādiṃ karontānaṃ thullaccayādi ca saṅgayhatīti daṭṭhabbaṃ. Avasesā āpattiyoti sotāpattiphalasamāpattiādayo. 『『Natthaññā āpattiyo』』ti idaṃ vipattiādibhāginiyo sāvajjāpattiyo sandhāya vuttaṃ.
Adhikaraṇapaccayavāravaṇṇanā niṭṭhitā.
Samathabhedaṃ
Adhikaraṇapariyāyavāravaṇṇanā
在第二種中,爲了容易看到由第一種起源而產生的罪,只提出了小屋等,而不是其他的,因為有行為等也存在。在第二種起源等中也是如此。"認為是合適的"是爲了顯示無意識。"造小屋"是爲了顯示沒有語業。這兩者都只是單純的身體才會產生輕垢罪等。在上面也應該根據情況而做。 "由一種起源而起"這句話,是針對這裡特別說明的身體而說的,但是無差別地,這些罪也會由其他起源而適當地產生。在上面也是如此。 "以草蓆覆蓋"是針對除僧殘外的四種罪而說的。 "安排好后造小屋"是指用語言安排好,自己再用身體造。 關於已犯的罪的討論結束。 關於罪的起源偈的討論 第三偈頌部分,是爲了概括第二部分所說的內容。其中,"身體是身體的"是指本來應該說"身體",但用了顛倒的言辭說"身體的"。因此說"由此而起",意思是身體是起源。 "見分離者"是指由於離開一切有為法,因此能見離欲和涅槃。"精通於分別"是指精通於兩部分。在這裡,沒有別人提問,是優波離長老自己爲了闡明意義而提問和解答。這樣,在各處都應該理解意義。 關於罪的起源偈的討論結束。 關於過失因緣的討論 在第四個過失因緣中,"由戒過失因緣"是指由於隱藏戒過失的因緣。 "由見過失因緣"是指由於不捨棄見過失的因緣。 "由生活過失因緣"是指,依靠這個生活而生存,所以叫做生活,是四種因緣,由於這個生活過失而有過失,即這個引起和享用的緣由。 關於過失因緣的討論結束。 關於諍事因緣的討論 在第五個諍事因緣中,"由職責諍事因緣"是指由於宣佈、議案、行為語等職責諍事因緣。"五"是指,除了非法協議等之外,做這些的無記。在第五個諍事因緣中,在宣佈之後有輕垢罪,由於意圖等而做議案等的重垢罪等也應該包括在內。"其餘的罪"是指預流果定等。"沒有其他罪"是指指那些有過失等相關的有罪。 關於諍事因緣的討論結束。 調伏的差別 關於諍事型別的討論
- Chaṭṭhe pariyāyavāre alobho pubbaṅgamotiādi sāsanaṭṭhitiyā aviparītato dhammavādissa vivādaṃ sandhāya vuttaṃ. Aṭṭhārasa bhedakaravatthūni ṭhānānīti dhammādīsu adhammotiādinā gahetvā dīpanāni idheva bhedakaravatthūni, tāni eva kāyakalahādivivādassa kāraṇattā ṭhānāni, okāsattā vatthūni, ādhārattā bhūmiyoti ca vuttāni. Abyākatahetūti asekkhānaṃ vivādaṃ sandhāya vuttaṃ. Dvādasa mūlānīti kodho upanāho, makkho palāso, issā macchariyaṃ, māyā sāṭheyyaṃ, pāpicchatā mahicchatā, sandiṭṭhiparāmāsitā ādhānaggāhīduppaṭinissajjitānīti imesaṃ channaṃ yugaḷānaṃ vasena cha dhammā ceva lobhādayo cha hetū cāti dvādasa dhammā vivādādhikaraṇassa mūlāni.
294.Cuddasa mūlānīti tāneva dvādasa kāyavācāhi saddhiṃ cuddasa anuvādādhikaraṇassa mūlāni.
- Pathavīkhaṇanādīsu paṇṇattivajjesu kusalābyākatacittamūlikā āpatti hotīti dassetuṃ 『『alobho pubbaṅgamo』』tiādi vuttaṃ. Satta āpattikkhandhā ṭhānānītiādi sattannaṃ āpattikkhandhānaṃ paṭicchādanapaccayā āpattisambhavato vuttaṃ. 『『Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatī』』ti (pari. 290) hi vuttaṃ. 『『Cha hetū』』ti idaṃ kusalānaṃ āpattihetuvohārassa ayuttatāya vuttaṃ, na pana kusalahetūnaṃ abhāvato. 『『Alobho pubbaṅgamo』』ti hi ādi vuttaṃ. Āpattihetavo eva hi pubbaṅgamanāmena vuttā.
296.Cattāri kammāni ṭhānānītiādīsu apalokanavācā, ñattiādivācāyo ca kammānīti vuttaṃ. Tā eva hi ekasīmāyaṃ sāmaggimupagatānaṃ kammappattānaṃ anumatiyā sāvanakiriyānipphattisaṅkhātassa saṅghagaṇakiccasabhāvassa kiccādhikaraṇassa adhiṭṭhānābhāvena 『『ṭhānavatthubhūmiyo』』ti vuccanti. Ekaṃ mūlaṃ saṅghoti yebhuyyavasena vuttaṃ. Gaṇañattiapalokanānañhi gaṇopi mūlanti. Ñattito vāti ñattiñattidutiyañatticatutthakammavācānaṃ ñattirūpattā, ñattipubbakattā ca vuttaṃ. Kammañattikammavācāñattivasena hi duvidhāsu ñattīsu anussāvanāpi kammamūlakantveva saṅgayhanti. Ñattivibhāgo cāyaṃ upari āvi bhavissati.
『『Ime satta samathā…pe… pariyāyenā』』ti idaṃ pucchāvacanaṃ. 『『Siyā』』ti idaṃ visajjanaṃ. 『『Kathañca siyā』』ti idaṃ puna pucchā. Vivādādhikaraṇassa dve samathātiādi puna visajjanaṃ. Tattha 『『vatthuvasenā』』ti idaṃ 『『satta samathā dasa samathā hontī』』ti imassa kāraṇavacanaṃ. 『『Pariyāyenā』』ti idaṃ 『『dasa samathā satta samathā hontī』』ti imassa kāraṇavacanaṃ. Catubbidhādhikaraṇasaṅkhātavatthuvasena ca desanākkamasaṅkhātapariyāyavasena cāti attho.
Adhikaraṇapariyāyavāravaṇṇanā niṭṭhitā.
Sādhāraṇavārādivaṇṇanā
-
Sattame sādhāraṇavāre sādhāraṇāti vivādādhikaraṇassa vūpasamanakiccasādhāraṇā. Evaṃ sabbattha.
-
Aṭṭhame tabbhāgiyavāre tabbhāgiyāti vivādādhikaraṇassa vūpasamanato tappakkhikā.
Sādhāraṇavārādivaṇṇanā niṭṭhitā.
Samathāsamathassasādhāraṇavāravaṇṇanā
在第六個型別的討論中,「無貪是前行」的意思是指在教法的建立中,針對法的辯論而不相反地說出。在十八個分裂的事物中,包括法等不法等,作為分裂的事物在這裡被提及,這些是因身體爭執等所產生的原因,是因機會而成的事物,也因基礎而成的地方。未說明的原因是指針對無教的爭論而說的。十二個根本是指憤怒、怨恨、嫉妒、吝嗇、欺騙、狡詐、惡性、傲慢、見解的執著、執著于因緣等,這六對中的六法即貪等六個根本是十二法的爭論的根源。 十四個根本是指這十二個與身體語言相結合的十四個爭論的根源。 在大地挖掘等方面的規定中,善巧的未說明心根本的罪是指「無貪是前行」等。七個罪的聚集是指由於七個罪的遮蔽而可能產生的罪。「由罪的因緣,四種罪會產生」是指在這裡提到的。六個根本是指善的罪的因緣的錯誤,而不是因為善的根本的缺失。「無貪是前行」是指在這裡提到的。罪的因緣正是通過前行的方式提到的。 在四種業的地方等中,未聲明的語言、通知等是指業的。「這些確實是聚集在一個地方的業的結果」,根據他們的同意,因而成為共同的行為的性質。因此,因缺乏決定而稱為「地方事物」。一個根本是指僧團,通常被提及。通知的地方是指通知、第二通知、第三通知、第四通知的語言,因此被稱為通知。根據業的通知,因而在兩種通知中,甚至在回憶中也應當被視為業的根本。通知的分類將在上面繼續進行。 「這七個是調伏……等」是指提問的句子。「可能」是指解答。「如何可能」是指再次提問。關於爭論的根源的兩種調伏等是指再次解答。在這裡,「根據事物」是指「七個調伏十個調伏是存在的」的原因句子。「根據範圍」是指「十個調伏七個調伏是存在的」的原因句子。根據四種類型的事物的範圍以及教導的過程等是指。 關於型別的討論結束。 關於一般的討論 在第七個一般討論中,「一般」是指針對爭論的解決的共同性質。這樣在各處都是。 在第八個分配的討論中,「分配的」是指針對爭論的解決的共同性質。 關於一般的討論結束。 調伏與調伏的共同性質的討論
- Navame samathāsamathasādhāraṇavāre 『『sabbe samathā ekatova adhikaraṇaṃ samenti udāhu nānā』』ti pucchantena 『『samathā samathassa sādhāraṇā, samathā samathassa asādhāraṇā』』ti vuttaṃ. Vivādādiadhikaraṇakkamena tabbūpasamahetubhūte samathe uddharanto 『『yebhuyyasikā』』tiādimāha. Sammukhāvinayaṃ vinā kassaci samathassa asambhavā sesā chapi samathā sammukhāvinayassa sādhāraṇā vuttā, tesaṃ pana channaṃ aññamaññāpekkhābhāvato te aññamaññaṃ asādhāraṇā vuttā. Tabbhāgiyavārepi eseva nayo.
Samathāsamathassasādhāraṇavāravaṇṇanā niṭṭhitā.
Samathasammukhāvinayavārādivaṇṇanā
301-3. Ekādasamavārepi sammukhāvinayotiādi pucchā. Yebhuyyasikā sativinayotiādi visajjanaṃ. Evaṃ vinayavāre kusala-vāre tato paresupi pucchāvisajjanaparicchedo veditabbo.
Tattha sammukhāvinayo siyā kusalotiādīsu tasmiṃ tasmiṃ vinayakamme, vivādādimhi ca niyuttapuggalānaṃ samuppajjanakakusalādīnaṃ vasena sammukhāvinayādīnaṃ, vivādādīnañca kusalādibhāvo tena tena upacārena vutto. Yasmā panetassa sammukhāvinayo nāma saṅghasammukhatādayo honti, tesañca anavajjasabhāvattā akusale vijjamānepi akusalattūpacāro na yutto āpattādhikaraṇassa akusalattūpacāro viya, tasmā natthi sammukhāvinayo akusaloti attho.
- Tato paresu yattha yebhuyyasikā labbhati, tattha sammukhāvinayo labbhatītiādi sammukhāvinayassa itarehi samathehi niyamena saṃsaṭṭhataṃ, itaresaṃ pana channaṃ aññamaññaṃ saṃsaggābhāvañca dassetuṃ vuttaṃ.
Samathasammukhāvinayavārādivaṇṇanā niṭṭhitā.
Saṃsaṭṭhavārādivaṇṇanā
306.Adhikaraṇantivā samathāti vā ime dhammā saṃsaṭṭhātiādi samathānaṃ adhikaraṇesu eva yathārahaṃ pavattiṃ, adhikaraṇāni vinā tesaṃ visuṃ aṭṭhānañca dassetuṃ vuttaṃ. Vinibbhujitvā nānākaraṇaṃ paññāpetunti adhikaraṇato samathehi viyojetvā asaṃsaṭṭhe katvā nānākaraṇaṃ aññamaññaṃ asaṃsaṭṭhatāya ṭhitabhāvasaṅkhātaṃ nānattaṃ paññāpetuṃ adhikaraṇavūpasamakkhaṇe eva tesaṃ asaṃsaggaṃ paññāpetuṃ kiṃ sakkāti pucchati.
Adhikaraṇantiādi gārayhavādadassanaṃ. So mā hevanti yo evaṃ vadati, so 『『mā evaṃ vadā』』ti vacanīyo assa, na ca labbhati samathānaṃ aññatra adhikaraṇā vūpasamalakkhaṇanti pahānāvatthānasaṅkhātaṃ nānākaraṇaṃ paṭikkhipati. Lakkhaṇato pana adhikaraṇehi samathānaṃ nānākaraṇaṃ atthevāti daṭṭhabbaṃ. Samathā adhikaraṇehi sammantīti apalokanādīhi catūhi kiccādhikaraṇehi sabbepi samathā niṭṭhānaṃ gacchanti, nāññehīti imamatthaṃ sandhāya vuttaṃ. Teneva vakkhati 『『sammukhāvinayo vivādādhikaraṇena na sammati. Anuvāda…pe… āpattādhikaraṇena na sammati, kiccādhikaraṇena sammatī』』tiādi (pari. 311).
307-313.Vivādādhikaraṇaṃ katihi samathehi sammatītiādiko sammativāro. Tadanantaro sammatinasammativāro ca adhikaraṇehi samathānaṃ saṃsaṭṭhataṃ, visaṃsaṭṭhatañca dassetuṃ vutto. Samathā samathehi sammantītiādiko samathādhikaraṇavāro samathānaṃ aññamaññaṃ, adhikaraṇehi ca adhikaraṇānañca aññamaññaṃ, samathehi ca vūpasamāvūpasamaṃ dassetuṃ vutto.
在第九個調伏與調伏的共同性質的討論中,提問者說"所有的調伏是否一起解決爭論,還是分開"。回答說"調伏與調伏是共同的,調伏與調伏是不共同的"。引述"大多數"等,是爲了闡述根據爭論等事項的次序而提到的調伏。除了面諍外,其他六種調伏是共同于面諍的,但由於它們之間沒有相互依賴,所以說它們是不共同的。在分配的討論中,也是同樣的道理。 關於調伏與調伏的共同性質的討論結束。 關於面諍調伏等的討論 301-303. 在第十一個討論中,也有"面諍調伏"等提問。"大多數、憶念調伏"等是解答。這樣,在律的討論、善的討論,以及之後的也應該理解提問和解答的範圍。 在其中,"面諍調伏可能是善"等,是指在那個律儀中,以及在爭論等中,被指派的人產生的善等;而爭論等的善等性質,是由於那種用法而說的。但是,因為這個面諍調伏需要僧團的面前等,而且它們是無過失的性質,即使存在不善,也不應該用不善來形容,就像對罪的事項用不善形容一樣,所以沒有面諍調伏是不善的。 在之後的,凡是可以得到大多數的地方,面諍調伏也可以得到。這是爲了顯示面諍調伏必然與其他調伏相結合,而其他六種彼此也沒有關聯。 關於面諍調伏等的討論結束。 關於相結合的討論 "是事項還是調伏"等,是爲了顯示調伏在事項中適當地流轉,而沒有事項則它們沒有單獨的地位。"分別后宣說差異"是指,從事項中分離調伏,使之不相結合,爲了宣說它們由於不相結合而得以確立的差異,是否能夠在解決事項中顯示它們的不相結合。 "那不應該"是指指責的說法。對於這樣說的人,應該說"不要這樣說",因為調伏除了事項的解決之外,沒有其他的特徵。但從特徵上看,調伏確實與事項有差異,應該這樣理解。"調伏與事項調和"是指,通過宣佈等四種職責事項,所有的調伏都達到了終結,而不是通過其他的。因此,他將說"面諍調伏不與爭論事項調和,指責……等不與罪事項調和,只與職責事項調和"等。 307-313. "爭論事項由幾種調伏調和"等是調和的討論。緊接著是調和與不調和的討論,顯示調伏與事項的相結合和不相結合。"調伏與調伏調和"等是調伏與事項,以及調伏與調伏,調和與不調和的討論。
- Samuṭṭhāpetivāro pana adhikaraṇehi adhikaraṇānaṃ uppattippakāradassanatthaṃ vutto. Na katamaṃ adhikaraṇanti attano sambhavamattena ekampi adhikaraṇaṃ na samuṭṭhāpetīti attho. Kathañcarahi samuṭṭhāpetīti āha 『『api cā』』tiādi. Tattha jāyantīti anantarameva anuppajjitvā paramparapaccayā jāyantīti adhippāyo. 『『Dhammo adhammo』』tiādinā ubhinnaṃ puggalānaṃ vivādapaccayā aññamaññakhemabhaṅgā honti, tappaccayā tesaṃ pakkhaṃ pariyesanena kalahaṃ vaḍḍhantānaṃ vivādo kañci mahāparisaṃ saṅghapariṇāyakaṃ lajjiṃ āgamma vūpasamaṃ gacchati. Tathā avūpasamante pana vivādo kamena vaḍḍhitvā sakalepi saṅghe vivādaṃ samuṭṭhāpeti, tato anuvādādīnīti evaṃ paramparakkamena vūpasamakāraṇābhāve cattāri adhikaraṇāni jāyanti. Taṃ sandhāyāha 『『saṅgho vivadati vivādādhikaraṇa』』nti. Saṅghassa vivadato yo vivādo, taṃ vivādādhikaraṇaṃ hotīti attho. Esa nayo sesesupi.
Saṃsaṭṭhavārādivaṇṇanā niṭṭhitā.
Bhajativāravaṇṇanā
- Tadanantaravāre pana vivādādhikaraṇaṃ catunnaṃ adhikaraṇānantiādi adhikaraṇānaṃ vuttanayena aññamaññapaccayattepi saṃsaggabhāvadassanatthaṃ vuttaṃ. Vivādādhikaraṇaṃ catunnaṃ adhikaraṇānaṃ vivādādhikaraṇaṃ bhajatītiādīsu vivādādhikaraṇaṃ catūsu adhikaraṇesu vivādādhikaraṇabhāvameva bhajati, nāññādhikaraṇabhāvaṃ, catūsu adhikaraṇesu vivādādhikaraṇattameva nissitaṃ vivādādhikaraṇameva pariyāpannaṃ vivādādhikaraṇabhāveneva saṅgahitanti evamattho gahetabbo.
319.Vivādādhikaraṇaṃ sattannaṃ samathānaṃ kati samathe bhajatītiādi pana catunnaṃ adhikaraṇānaṃ vūpasamane sati niyatasamathe dassetuṃ vuttaṃ. Tattha kati samathe bhajatīti attano upasamatthāya kittake samathe upagacchati, kittake samathe āgamma vūpasamaṃ gacchatīti attho. Kati samathapariyāpannanti attānaṃ vūpasametuṃ katisu samathesu tehi samānavasena paviṭṭhaṃ. Katihi samathehi saṅgahitanti vūpasamaṃ karontehi katihi samathehi vūpasamakaraṇatthaṃ saṅgahitaṃ.
Bhajativāravaṇṇanā niṭṭhitā.
Khandhakapucchāvāro
Pucchāvissajjanāvaṇṇanā
320.Upasampadakkhandhakanti pabbajjākhandhakaṃ (mahāva. 84). Saha niddesenāti saniddesaṃ. 『『Sanniddesa』』nti vā pāṭho, so evattho. Nidānena ca niddesena ca saddhinti ettha paññattiṭṭhānapuggalādippakāsakaṃ nidānavacanaṃ nidānaṃ nāma, tannidānaṃ paṭicca niddiṭṭhasikkhāpadāni niddeso nāma, tehi avayavabhūtehi sahitaṃ taṃsamudāyabhūtaṃ khandhakaṃ pucchāmīti attho. Uttamāni padānīti āpattipaññāpakāni vacanāni adhippetāni. Tesaṃ…pe… kati āpattiyo hontīti tehi vacanehi paññattā kati āpattikkhandhā hontīti attho. Nanu āpattiyo nāma puggalānaññeva honti, na padānaṃ, kasmā pana 『『samukkaṭṭhapadānaṃ kati āpattiyo』』ti sāmivasena niddeso katoti āha 『『yena yena hi padenā』』tiādi. Pāḷiyaṃ uposathantiādi uposathakkhandhakādīnaññeva (mahāva. 132 ādayo) gahaṇaṃ.
Pucchāvissajjanāvaṇṇanā niṭṭhitā.
Ekuttarikanayaṃ
Ekakavāravaṇṇanā
關於"產生"的部分,是爲了顯示事項由事項產生的方式。它的意思是,不會僅憑自己的產生而產生任何一個事項。那麼如何產生呢?它說"而且"等。其中,"生起"是指立即生起,而不是通過連續的因緣而生起。"法、非法"等,是指兩個人的爭論導致互相的破壞,由此,他們通過尋找自己的派系而增長爭論,當有一個大眾、僧團領導者、有羞恥心的人來解決時,爭論才得以平息。但如果不能平息,爭論逐步增長,最終在整個僧團中產生爭論,從而導致指責等,這樣依次產生四種事項。這就是它所指的"僧團爭論,產生爭論事項"。僧團爭論而產生的爭論,就是爭論事項。其他的也是這樣的道理。 關於相結合的討論結束。 關於依附的討論 在緊接著的部分,說"爭論事項依附四種事項"等,是爲了顯示事項之間的關聯性。"爭論事項依附四種事項"等,是指爭論事項僅僅依附於四種事項,而不是依附於其他事項,完全依附於四種事項,包含在四種事項中,應該這樣理解其意義。 "爭論事項依附幾種調伏"等,是爲了顯示在解決四種事項時,有特定的調伏。其中,"依附幾種調伏"是指,爲了自己的解決,依附於多少種調伏,通過多少種調伏而得到解決。"包含于幾種調伏"是指,爲了解決自己,進入到多少種調伏中。"由幾種調伏包含"是指,爲了解決而被多少種調伏所包含。 關於依附的討論結束。 關於品類的問答 問答的討論 "關於受戒的品類"是指受戒品類。"連同解釋"是指有解釋。或者"sanniddesa"也是同樣的意思。在這裡,"因緣"是指說明規定的基礎、個體等的方式的因緣語,解釋是指依此因緣而說明的戒條,由這兩個部分構成的品類,我要問。"最高的語句"是指預期的表達罪的語句。"由它們……有幾種罪"是指,由這些語句所制定的有幾種罪聚。難道罪只屬於個人,而不屬於語句,為什麼以所有格的方式說"最高語句的幾種罪"呢?它說"因為凡是以什麼語句"等。在巴利文中,"布薩"等是指布薩品類等的引用。 問答的討論結束。 關於增支的方法 關於一支的討論
- Ekuttarikanaye pana ajānantena vītikkantāti paṇṇattiṃ vā vatthuṃ vā ajānantena vītikkantā pathavīkhaṇanasahaseyyādikā, sāpi pacchā āpannabhāvaṃ ñatvā paṭikammaṃ akarontassa antarāyikāva hoti.
Pārivāsikādīhi pacchā āpannāti vattabhedesu dukkaṭāni sandhāya vuttaṃ. Tasmiṃ khaṇe āpajjitabbaantarāpattiyo sandhāyāti keci vadanti, tassa pubbāpattīnaṃantarāpatti-padeneva vakkhamānattā purimameva yuttataraṃ. Mūlavisuddhiyā antarāpattīti mūlāyapaṭikassanādīni akatvā sabbapaṭhamaṃ dinnaparivāsamānattavisuddhiyā caraṇakāle āpannaantarāpattisaṅkhātasaṅghādiseso. Agghavisuddhiyāti antarāpattiṃ āpannassa mūlāya paṭikassitvā odhānasamodhānavasena odhunitvā purimāpattiyā samodhāya tadagghavasena puna dinnaparivāsādisuddhiyā caraṇakāle puna āpannā antarāpatti.
Saussāhenevāti punapi taṃ āpattiṃ āpajjitukāmatācittena, evaṃ desitāpi āpatti na vuṭṭhātīti adhippāyo. Dhuranikkhepaṃ akatvā āpajjane sikhāppattadosaṃ dassento āha 『『aṭṭhame vatthusmiṃ bhikkhuniyā pārājikamevā』』ti. Na kevalañca bhikkhuniyā eva, bhikkhūnampi dhuranikkhepaṃ akatvā thokaṃ thokaṃ sappiādikaṃ theyyāya gaṇhantānaṃ pādagghanake puṇṇe pārājikameva. Keci pana 『『aṭṭhame vatthusmiṃ bhikkhuniyā pārājikameva hotīti vuttattā aṭṭhavatthukamevetaṃ sandhāya vutta』』nti vadanti.
Dhammikassa paṭissavassāti 『『idha vassaṃ vasissāmī』』tiādinā gihīnaṃ sammukhā katassa dhammikassa paṭissavassa, adhammikassa pana 『『asukaṃ paharissāmī』』tiādikassa paṭissavassa asaccāpanena āpatti natthi.
Tathā coditoti adhammena codito, sayaṃ sacce, akuppe ca aṭṭhatvā paṭicchādentopi adhammacuditako eva. Pañcānantariyaniyatamicchādiṭṭhiyeva micchattaniyatā nāma. Cattāro maggā sammattaniyatā nāma.
Ekakavāravaṇṇanā niṭṭhitā.
Dukavāravaṇṇanā
關於單支的方法,所說的"不知而犯"是指不知道規定或事項而犯下的錯誤,如大地挖掘等的輕微過失;即使在之後知道了自己犯下的錯誤,對於未重新修復的情況也會造成障礙。 關於住持等,後來的過失是指針對不同的情況而說的輕微過失。在那個時刻,需應當犯下的中斷性過失,有人這樣說;因為在前面提到的中斷性過失的情況下,前面的過失顯得更為合理。根本的清凈是指未能完成根本的修復等,而是在首次授予住持的清凈中,因在修行時犯下的中斷性過失而形成的僧團的餘留。關於價值的清凈,是指在犯下過失后,通過根本的修復而清除的,重新歸納到首次授予的住持的清凈中,因而在修行時再次犯下中斷性過失。 "因而故"是指再次想要犯下那個過失的心念,即使這樣說的過失也不會被解除。爲了說明在不違反重擔的情況下所犯的過失,他說「在第八個事項中,女比丘的破戒」。不僅是女比丘,即使在男比丘中,也是在不違反重擔的情況下,逐漸地接受一些如油等的物品的情況下,都是破戒的。有些人則說「在第八個事項中,女比丘確實是破戒」,是指針對第八個事項的說法。 "對於正法的承諾"是指「我將在這裡住」的承諾,對於已面對面說出來的正法的承諾,而對於不正法的承諾「我將打某個東西」的情況下,則沒有承諾的過失。 同樣,被不正當的指責所指責,自己在真理上不動搖而隱瞞的,仍然是被不正當指責的。五種不正當的見解是指不正當的見解。四種道路是指正當的見解。 關於單支的方法討論結束。 關於困難的討論
- Dukesu sayameva sapuggaloti āha 『『mudupiṭṭhikassā』』tiādi. Ādi-saddena aṅgajātacchedaattaghātādiāpattiyo saṅgahitā.
Bhaṇḍāgārikacittakammāni vāti gahaṭṭhānaṃ bhaṇḍapaṭisāmanaṃ, itthipurisādipaṭibhānacittakammāni vā. 『『Cīvarādīni adento āpajjatī』』ti idaṃ 『『upajjhāyena, bhikkhave, saddhivihāriko saṅgahetabbo anuggahetabbo…pe… patto dātabbo』』tiādi (mahāva. 67) vacanato anādariyena āmisasaṅgahaṃ akarontassa dukkaṭaṃ, bhikkhuniyā pācittiyañca sandhāya vuttaṃ. Nissaṭṭhacīvarādīnaṃ adānaāpattipi ettheva saṅgahitā.
Pāḷiyaṃ desentoti sabhāgāpattiṃ, adesanāgāminiādiñca desento. Nidānuddese āpattiṃ anāvikaronto, na desento ca āpajjati nāma. Ovādaṃ agaṇhantoti bhikkhūhi bhikkhuniovādatthāya vuttaṃ vacanaṃ agaṇhanto bālagilānagamiyavivajjito. Attano paribhogatthaṃ dinnaṃ aññassa dāne, saṅghāṭiṃ apārupitvā santaruttarena gāmappavesanādīsu ca āpattiyopi aparibhogena āpajjitabbāpattiyova. Pamāṇanti saṅghabhedānantariyanipphattiyā lakkhaṇaṃ. Bālassāti nissayaggahaṇavidhiṃ ajānantassa lajjibālasseva. Lajjissāti byattassa nissayadāyakasabhāgataṃ parivīmaṃsantassa. Vinaye āgatā atthā venayikāti āha 『『dve atthā vinayasiddhā』』ti.
Pāḷiyaṃ appatto nissāraṇanti ettha pabbājanīyakammaṃ vihārato nissāraṇattā nissāraṇanti adhippetaṃ, tañca yasmā kuladūsakaṃ akaronto puggalo āpattibahulopi āveṇikalakkhaṇena appatto nāma hoti, tasmā appatto nissāraṇaṃ. Yasmā pana āpattādibahulassāpi 『『ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā』』ti (cūḷava. 27) vuttaṃ, tasmā sunissārito, sabbathā pana suddho nirāpattiko dunnissāritoti daṭṭhabbo.
Appatto osāraṇantiādīsu upasampadākammaṃ ettha osāraṇaṃ adhippetaṃ, tañca hatthacchinnādiko ekacco paṭikkhittattā appattopi sosārito, paṇḍakādiko dosāritoti attho.
Dukavāravaṇṇanā niṭṭhitā.
Tikavāravaṇṇanā
在困難的部分,他自己說"軟背"等。這裡的"等"包括肢體切斷、自殺等罪。 "或者是家居人的財物管理、男女等心意的行為"。"不給予衣服等"是指,根據"比丘們,應該收養、幫助同住的人……應該給予缽"等的話語,由於不尊重而不給予財物的輕垢罪,是針對女比丘的波逸提而說的。被遺棄的衣服等不給予的罪也包括在這裡。 在巴利文中"說"是指說自己的罪,說不應說的等。在提出因緣時,不顯露罪而說,也叫做犯罪。"不接受教誡"是指,比丘為教誡女比丘而說的話語,不接受的愚癡、生病、前往的人所應避免。自己享用而給予他人,未披上僧伽梨而進入村落等,也是由於未享用而犯的罪。"標準"是指破僧伽的不正當行為的特徵。"對愚者"是指不知受戒儀式的羞愧的愚人。"對有羞恥心的人"是指考察有智慧的受戒者的資格。"在律中出現的意義"是說"有兩種律中確立的意義"。 在巴利文中"未達到驅出"是指,由於驅出的行為是從住處驅出,而且由於不造作家庭毀壞的人,即使有很多罪,也叫做未達到特殊的特徵,所以是未達到驅出。但是,即使有很多罪,也說"如果僧團願意,可以做驅出的行為",所以是完全驅出,但無論如何都是清凈無罪的難以驅出。 "未達到驅回"等,這裡的驅回是指受戒儀式,有些如手切斷等被拒絕,所以即使未達到,也被驅回,有些如閹人等被驅回。 關於困難的討論結束。 關於三支的討論
- Tikesu lohituppādāpattinti pārājikāpattiṃ. Āvusovādenāti 『『āvuso』』ti ālapanena. Āpattinti dukkaṭāpattiṃ. Sesā rattiñceva divā cāti ettha aruṇuggamane āpajjitabbā paṭhamakathinādī (pārā. 459) sabbā āpattiyopi rattindivānaṃ vemajjheyeva āpajjitabbattā tatiyakoṭṭhāsaññeva paviṭṭhāti daṭṭhabbā. Atha vā uddhaste aruṇe āpajjitabbattā divā āpajjitabbesu eva paviṭṭhāti daṭṭhabbā, atthaṅgate sūriye bhikkhuniyo ovādanāpattiyo, pana rattandhakāre purisena saddhiṃ santiṭṭhanāpatti ca rattiyaññeva āpajjitabbā.
Purebhattaṃ kulāni upasaṅkamanaanatirittabhojanādīni divā eva āpajjitabbāni. Keci pana 『『bhojanapaṭisaṃyuttāni sekhiyāni, gaṇabhojanādīni ca divā eva āpajjitabbānī』』ti vadanti. Tasmā īdisā āpattiyo muñcitvā sesāva tatiyakoṭṭhāsaṃ bhajantīti veditabbaṃ.
Na ūnadasavassoti dasavassassa bālasseva paññattasikkhāpadattā vuttaṃ. Saddhivihārikaantevāsikesu asammāvattanāpattiṃ, alajjīnaṃ nissayadānādimpi dasavassova āpajjati, vuṭṭhāpiniṃ dve vassāni ananubandhādimpi ūnadasavassā āpajjanti. Abyākatacittoti supantassa bhavaṅgacittaṃ sandhāya vuttaṃ.
Appavārentoti anādariyena appavārento kenaci paccayena appavāretvā kāḷapakkhacātuddase saṅghe pavārente tattha anādariyena appavārento tameva āpattiṃ kāḷepi āpajjatīti juṇhe evāti niyamo na dissati, pacchimavassaṃvuttho pana pacchimakattikapuṇṇamiyameva pavāretuṃ labbhatīti tattha appavāraṇāpaccayā āpattiṃ āpajjamāno eva juṇhe āpajjatīti niyametabboti daṭṭhabbaṃ. Juṇhe kappatīti etthāpi eseva nayo.
『『Apaccuddharitvā hemante āpajjatī』』ti iminā 『『vassānaṃ cātumāsaṃ adhiṭṭhātu』』nti niyamavacaneneva apaccuddharantassa dukkaṭanti dasseti. Vassānupagamanaakaraṇīyena pakkamādayopi vasse eva āpajjati. Vatthikammādimpi gilāno eva. Adhotapādehi akkamanādīnipi anto eva āpajjati . Bhikkhuniyā anāpucchā ārāmappavesanādi ca antosīmāyameva. Nissayapaṭipannassa anāpucchādisāpakkamanādi ca bahisīmāyameva. Pātimokkhuddese santiyā āpattiyā anāvikaraṇāpattisamanubhāsanaūnavīsativassūpasampādanādisabbaadhammakammāpattiyopi saṅghe eva. Adhammena gaṇuposathādīsupi gaṇādimajjhe eva. Alajjissa santike nissayaggahaṇādipi puggalassa santike eva āpajjati.
Tīṇi adhammikāni amūḷhavinayassa dānānīti yo ummattakopi vītikkamakāle, anummatto sañcicceva āpattiṃ āpajjitvā bhikkhūhi pacchā codito saramāno eva 『『na sarāmī』』ti vadati, yo ca 『『supinaṃ viya sarāmī』』ti vā musā vadati, yo ca ummattakakāle kataṃ sabbampi sabbesaṃ vaṭṭatīti vadati, imesaṃ tiṇṇaṃ dinnāni tīṇi amūḷhavinayassa dānāni adhammikāni.
Apakatattoti vinaye apakataññū. Tenāha 『『āpattānāpattiṃ na jānātī』』ti (pari. 325). 『『Diṭṭhiñca anissajjantānaṃyeva kammaṃ kātabba』』nti idaṃ bhikkhūhi ovadiyamānassa diṭṭhiyā anissajjanapaccayā dukkaṭaṃ, pācittiyampi vā avassameva sambhavatīti vuttaṃ.
Mukhālambarakaraṇādibhedoti mukhabherīvādanādippabhedo. Upaghātetīti vināseti. Bījaniggāhādiketi cittaṃ bījaniṃ gāhetvā anumodanādikaraṇeti attho.
Tikavāravaṇṇanā niṭṭhitā.
Catukkavāravaṇṇanā
在三支中,"流血罪"是指波羅夷罪。"以'朋友'稱呼"是指用"朋友"來稱呼。"罪"是指輕垢罪。"其餘的是夜晚和白天"中,在日出時應該犯的初夜安居等所有的罪,都應該在夜晚白天之間犯,所以應該視為第三部分。或者,在日出之後應該犯的白天犯的,應該視為已進入其中,在日落時,比丘尼的教誡罪,以及在夜間黑暗中與男人同住的罪,應該在夜晚犯。 在正午前去家庭,不超量食等,都應該在白天犯。但有人說,"與飲食有關的學處,集體用餐等,都應該在白天犯"。因此,除了這樣的罪,其餘的都應該屬於第三部分。 "不滿十年"是因為十年的愚人才制定的學處。對於同住者、學徒的不正確行為,即使是無羞恥心的人,也只有十年。對於授戒者,兩年的不隨從等,也不滿十年。"未說明的心"是指沉睡時的有生命的心。 "不邀請"是指不尊重地不邀請,在黑月初四日、滿月日,僧團邀請時,不尊重地不邀請,在黑月中也犯同樣的罪,但不能確定這是必然的,因為從最後一次結夏后,只能在最後一個十月的滿月日邀請。所以,由於不邀請而犯罪,在黑月中也應該犯。"在黑月中犯"也是同樣的道理。 "不撤回而在冬季犯"是說,由於"可以住四個月"的規定,不撤回而犯輕垢罪。不去結夏等也在夏季犯。即使是生病,也在夏季犯。不洗腳而踩踏等,也在內部犯。女比丘未經許可進入園林等,也在內部。對於受戒者,未經許可離開等,也在外部。在誦戒時,有罪不顯露,不對罪作懺悔,不足二十年授戒等一切不正法的行為,都在僧團中。非法的集眾布薩等,也在集團中。對於無羞恥心的人,受戒等也在個人面前。 三種不正法的"無癡判決"是指,即使是發狂時違犯,清醒時故意犯罪而被比丘們指責后說"我不記得",或者說"好像夢一樣我記得",或者說發狂時做的一切都是正確的,這三種是給予無癡判決的不正法。 "不熟悉"是指不熟悉律。因此說"不知道罪與非罪"。"即使不捨棄見解,也應該做行為"是說,被比丘們教誡時,由於不捨棄見解而犯輕垢罪,或者必定會產生波逸提。 "面部裝飾等種類"是指吹奏鼓等的種類。"損害"是指毀壞。"拿住種子等"是指抓住心中的種子而贊同等行為。 關於三支的討論結束。 關於四支的討論
- Catukkesu soti gihiparikkhāro. Avāpuraṇaṃ dātunti gabbhaṃ vivaritvā anto parikkhāraṭṭhapanatthāya vivaraṇakuñcikaṃ dātuṃ. Saṅghatthāya upanītaṃ sayameva anto paṭisāmitumpi vaṭṭati. Tenāha 『『anto ṭhapāpetuñca vaṭṭatī』』ti.
Ādikammikesu paṭhamaṃ purisaliṅgaṃ uppajjatīti āha 『『paṭhamaṃ uppannavasenā』』ti. Pāḷiyaṃ anāpatti vassacchedassāti vassacchedasambandhiniyā anāpattiyā evamattho. Mantabhāsāti mantāya paññāya kathanaṃ. 『『Navamabhikkhunito paṭṭhāyā』』ti idaṃ 『『anujānāmi, bhikkhave, aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathākatika』』nti (cūḷava. 426) vacanato ādito aṭṭhannaṃ bhikkhunīnaṃ paccuṭṭhātabbattā vuttaṃ.
『『Idha na kappantīti vadantopi paccantimesu āpajjatī』』tiādinā sañcicca kappiyaṃ akappiyanti vā akappiyaṃ kappiyanti vā kathentassa sabbattha dukkaṭanti dasseti.
Pubbakaraṇanti vuccatīti aṭṭhakathāsu vuttaṃ, tāni idha parivāre uddhaṭānīti adhippāyo. Idhādhippetāni pana dassento 『『chandapārisuddhī』』tiādimāha.
Catukkavāravaṇṇanā niṭṭhitā.
Pañcakavāravaṇṇanā
在四支中,"家庭用品"是指在家人的用品。"給予開啟"是指打開腹部后,爲了放置內部用品而給予打開的鑰匙。自己也可以進入內部整理。因此說"也可以放置在內部"。 在初學者中,"首先男性特徵出現"是說"由於首次出現"。在巴利文中,"無罪的結夏中斷"是指與結夏中斷有關的無罪。"咒語語言"是指用智慧說話。"從第九個比丘尼開始"是根據"我允許,比丘們,根據資格,其餘八個比丘尼應該起立"的話,從最初的八個比丘尼開始說的。 "在這裡不適合"等,是說即使有人說合適的是不合適的,不合適的是合適的,在任何地方都是輕垢罪。 "稱為先前行為"是說在論疏中提到的,這些在此律儀中被引述。但是,爲了顯示這裡所指的,說"意願清凈"等。 關於四支的討論結束。 關於五支的討論
- Pañcakesu āpucchitvā cārassa abhāvoti piṇḍapātikassa 『『nimantito sabhatto』』ti imassa aṅgassa abhāvā tena sikkhāpadena tassa sabbathā anāpattīti adhippāyo . Susānaṃ netvā puna ānītakanti susāne petakiccaṃ katvā nikkhantehi nhatvā chaḍḍitāni nivatthapārutavatthāni evaṃ vuccanti.
Pāḷiyaṃ pañcahākārehīti pañcahi avahāraṅgehi. Vatthuto pana garukalahukabhedena pārājikathullaccayadukkaṭāni vuttāni. Itthipurisasaṃyogādikaṃ kilesasamudācārahetukaṃ paṭibhānacittakammaṃ nāma. Pañhāsahassaṃ pucchīti samathavipassanākammaṭṭhānesu pañhāsahassaṃ sammajjitvā ṭhitaṃ daharaṃ pucchi. Itaropi daharo attano gatamaggattā sabbaṃ vissajjesi, tena thero pasīdi. Vattaṃ paricchindīti vattaṃ niṭṭhāpesi. Kiṃ tvaṃ āvusotiādikaṃ thero khīṇāsavo sammajjanānisaṃsaṃ sabbesaṃ pākaṭaṃ kātuṃ avocāti daṭṭhabbaṃ.
『『Jaṇṇukehi patiṭṭhāya padacetiya』』nti pāṭhaseso. Codanaṃ kāressāmīti bhagavatā attānaṃ codāpessāmi, attānaṃ niggaṇhāpessāmīti attho.
Ettakaṃ gayhūpaganti ettakaṃ adhikaraṇavūpasamatthāya gahetabbavacananti yathā sutvā viññātuṃ sakkoti, evaṃ anuggaṇhantoti yojanā. Ettha ca 『『attano bhāsapariyantaṃ anuggahetvā parassa bhāsapariyantaṃ anuggahetvā』』ti ekaṃ, 『『adhammena karotī』』ti ekaṃ, 『『appaṭiññāyā』』ti ekañca katvā purimehi dvīhi pañcaṅgāni veditabbāni. Vatthunti methunādivītikkamaṃ. Kathānusandhivinicchayānulomasandhivasena vatthuṃ na jānātīti codakena vā cuditakena vā vuttakathānusandhinā tesaṃ vacanapaṭivacanānurūpena vadanto kathānusandhinā vatthuṃ na jānāti nāma, tañca suttavibhaṅge vinītavatthusaṅkhātena vinicchayānulomeneva vadanto vinicchayānulomasandhivasena vatthuṃ na jānāti nāma. Ñattikammaṃ nāma hotīti ñattikammaṃ niṭṭhitaṃ nāma hotīti na jānātīti sambandho. Ñattiyā kammappattoti ñattiyā niṭṭhitāyapi kammappatto eva hoti. Anussāvanaṭṭhāne eva kammaṃ niṭṭhitaṃ hotīti ñattikammaṃ niṭṭhitaṃ nāma hoti, taṃ ñattiyā kāraṇaṃ na jānātīti attho.
Pāḷiyaṃ pañca visuddhiyoti āpattito visuddhihetuttā, visuddhehi kattabbato ca pātimokkhuddesā vuttā.
Pañcakavāravaṇṇanā niṭṭhitā.
Chakkavārādivaṇṇanā
-
Chakkādīsu pāḷiyaṃ cha agāravāti buddhadhammasaṅghasikkhāsu, appamāde, paṭisanthāre ca cha agāravā, tesu eva ca cha gāravā veditabbā. 『『Chabbassaparamatā dhāretabba』』nti idaṃ vibhaṅge āgatassa paramassa dassanaṃ.
-
Pāḷiyaṃ āgatehi sattahīti 『『pubbevassa hoti musā bhaṇissa』』ntiādinā musāvādasikkhāpade (pāci. 4) āgatehi sattahi.
329.Taṃkutettha labbhāti taṃ anatthassa acaraṇaṃ ettha etasmiṃ puggale, lokasannivāse vā kuto kena kāraṇena sakkā laddhunti āghātaṃ paṭivineti.
330.Sassato lokotiādinā vasenāti 『『sassato loko, asassato loko. Antavā loko, anantavā loko. Taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā. Hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā. Hoti ca na hoti ca tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā』』ti (ma. ni.
在五支中,"詢問后無車"是指乞討者的"被邀請的所有人"的缺乏,因此根據這一學處,他在任何情況下都是無罪的。將屍體帶走後再帶回來是指在墓地完成了為亡靈所做的工作后,洗凈並丟棄的衣物稱為被遺棄的衣物。 在巴利文中"五種方式"是指五種供養的方面。從衣物上看,根據重輕的區別,波羅夷、輕垢和重垢的罪被提到。與男女結合等的煩惱所引起的行為被稱為心意行為。問了數千個問題是指在禪定和觀照的工作場所中,清理了數千個問題而站立著的年輕人。其他年輕人由於自己的道路而放棄了一切,因此長老感到高興。完成了行為是指完成了行為的結束。長老問"你怎麼了,朋友"等,長老希望通過清晰的瞭解來使所有人都知道。 "依靠小蟲而建立的言語"是指在文中提到的。要進行鼓勵是說,佛陀將會自己進行鼓勵,也將會自己進行約束。 "如此多的可接受"是指爲了使這一問題的解決而應當接受的言語,以便能夠理解所聽到的內容,因而進行接受。在這裡"依靠自己的言辭而接受他人的言辭"是一個,"做不正當的事情"是一個,"不被承認"是一個,因此前面提到的兩者中應當理解為五個方面。關於衣物是指關於男女等的違犯。通過討論和決定的方式,由於不知而被責備或被指責的情況下,不知的情況下說的內容和迴應的內容相應,因此不知的情況下討論的內容是無法知道的,這在律中被稱為有序的討論。關於「已完成的工作」是指已完成的工作。即使在完成的情況下,也被稱為已完成的工作。 在巴利文中"五種清凈"是指由於罪而導致的清凈,因此在清凈的情況下應當遵守的戒律被提到。 關於五支的討論結束。 關於六支的討論
1.269) evaṃ āgatā dasa antaggāhikā diṭṭhiyo sandhāya vuttaṃ. Micchādiṭṭhiādayoti micchādiṭṭhimicchāsaṅkappādayo aṭṭhamicchāñāṇamicchāvimuttīhi saddhiṃ dasa micchattā. Tattha micchāñāṇanti micchādiṭṭhisampayutto moho. Avimuttasseva vimuttasaññitā micchāvimutti nāma.
Viparītāti sammādiṭṭhiādayo sammāñāṇasammāvimuttipariyosānā dasa. Tattha sammāvimutti arahattaphalaṃ, taṃsampayuttaṃ pana ñāṇaṃ vā paccavekkhaṇañāṇaṃ vā sammāñāṇanti veditabbaṃ.
Ekuttarikanayo niṭṭhito.
Uposathādipucchāvissajjanāvaṇṇanā
- Uposathādipucchāsu pavāraṇagāthāti diṭṭhādīhi tīhi ṭhānehi pavāraṇāvācā eva. Evaṃ vuttānaṃ pana chandovicitilakkhaṇena vuttajātibhedā gāthā.
Chakkavārādivaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanānayo niṭṭhito.
Paññattivaggo
Paṭhamagāthāsaṅgaṇikaṃ
Sattanagaresu paññattasikkhāpadavaṇṇanā
335.Aḍḍhuḍḍhasatānīti paññāsādhikāni tīṇi satāni. Viggahapadena manussaviggahaṃ vuttaṃ.
Atirekanti paṭhamakathinaṃ. Kāḷakanti suddhakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Bhikkhunīsu ca akkosoti 『『yā pana bhikkhunī bhikkhuṃ akkoseyyā』』ti (pāci. 1029) vuttaṃ sikkhāpadaṃ.
Dvepi ca bhedāti dve saṅghabhedasikkhāpadāni. Antaravāsakanāmena aññātikāya bhikkhuniyā hatthato cīvarapaṭiggahaṇaṃ vuttaṃ. Suttanti suttaṃ viññāpetvā vāyāpanaṃ. Vikāleti vikālabhojanaṃ. Cārittanti purebhattaṃ pacchābhattaṃ cārittaṃ. Nahānanti orenaddhamāsanahānaṃ.
Cīvaraṃ datvāti samaggena saṅghena cīvaraṃ datvā khiyyanaṃ. Giragganti naccagītaṃ. Cariyāti antovassaṃ cārikacaraṇaṃ. Tatthevāti vassaṃvutthāya cārikaṃ apakkamitvā tattheva nivāsanaṃ paṭicca paññattasikkhāpadaṃ. Chandadānenāti pārivāsikena chandadānena.
Pārājikāni cattārīti bhikkhunīnaṃ asādhāraṇāni. Soḷasāti ādito pañca sikkhāpadāni, kuladūsanañcāti cha, bhikkhunīnaṃ asādhāraṇāni dasa nissaggiyāni.
Catuttiṃsāti paṭhamakathinasuddhakāḷakacīvarapaṭiggahaṇarūpiyacīvaravāyāpanakoseyyamissakaeḷakalomadhovāpanadutiyapattavajjitāni bhikkhuvibhaṅge dvāvīsati, bhikkhunīnaṃ asādhāraṇāni dvādasa cāti catuttiṃsa. Chapaññāsasatanti vesāliyādīsu paññattāni dvattiṃsasikkhāpadāni ṭhapetvā sesā chapaññāsasataṃ.
Dasagārayhāti vosāsaappaṭisaṃ viditasikkhāpadadvayañca ṭhapetvā sesāni dasa pāṭidesanīyāni. Dve sattati sekhiyāni surusurukārakasāmisenahatthenapānīyathālakapaṭiggahaṇasasitthakapattadhovanāni tīṇi ṭhapetvā sesāni sekhiyāni.
Seyyāti anupasampannena sahaseyyasikkhāpadaṃ. Khaṇaneti pathavīkhaṇanaṃ. Gaccha devateti bhūtagāmasikkhāpadaṃ vuttaṃ. Sappāṇakaṃ siñcanti sappāṇodakasiñcanaṃ. Mahāvihāroti mahallakavihāro.
Aññanti aññavādakaṃ. Dvāranti yāva dvārakosā aggaḷaṭṭhapanaṃ. Sahadhammoti sahadhammikaṃ vuccamāno. Payopānanti surusurukārakasikkhāpadaṃ.
Eḷakalomoti eḷakalomadhovāpanaṃ. Patto cāti dutiyapatto. Ovādoti bhikkhunupassayaṃ upasaṅkamitvā ovādo. Bhesajjanti catumāsapaccayapavāraṇāsikkhāpadaṃ. Āraññikoti catutthapāṭidesanīyaṃ. Ovādoti ovādāya vā saṃvāsāya vā agamanaṃ.
在六支等中,在巴利文中"六種無尊重"是指對佛、法、僧、戒行、勤奮和交際等六種無尊重,而應該對這六種有尊重。"應當保持最高六年"是根據律中提到的最高期限。 在巴利文中"由七種"是指在關於妄語學處中提到的七種。 "從何處可以得到"是說,這種不利的行為在這個人或世間中,從何處能夠獲得。 "世界是常住的"等,是根據"世界是常住的,世界是無常的。世界是有限的,世界是無限的。生命就是身體,生命是不同於身體。如來死後存在,如來死後不存在。如來死後既存在又不存在,如來死後既非存在也非不存在"等十種見解而說的。 關於六支的討論結束。 關於增支的方法結束。 關於規定的部分 關於第一組偈頌 在七城市中規定的學處的討論 "三百五十個"是指五十多三百個。"人體"一詞是指人的身體。 "超過"是指初夜安居。"黑色"是指純黑色。"真實"是指真實告知。"對比丘尼的罵"是指"若比丘尼罵比丘"的學處。 "兩種分裂"是指兩種破僧學處。"以內衣名稱"是指從不知親屬的比丘尼手中接受衣服。"線"是指通過請求線而織造。"非時"是指非時食。"行為"是指在正午前和正午後的行為。"沐浴"是指每半個月的沐浴。 "給予衣服"是指和合的僧團給予衣服而責備。"村莊"是指歌舞。"行走"是指在雨季期間的行走。"就在那裡"是指在雨季住畢后不離開而在那裡居住的學處。"以意願的給予"是指被驅逐者的意願給予。 "波羅夷有四"是指比丘尼的特有的。"十六"是指最初的五個學處,加上對家庭的破壞共六個,比丘尼的特有的十個捨墮。 "三十四"是指在比丘律中的二十二個,除去初夜安居、純黑色、接受衣服、佈施金錢、織造衣服、摻雜羊毛、洗滌等,以及比丘尼的特有的十二個。"六百五十"是指除了在毗舍離等規定的三十二個,其餘的六百五十個。 "十種可責"是指除去兩個已知的學處外,其餘的十種波逸提。"七十二"是指除去三個關於製造噪音、用手接觸、接受飲水等的學處外,其餘的學處。 "臥"是指與未受戒者同臥。"掘地"是指掘地。"去,神"是指關於村落神的學處。"澆灑有生物"是指澆灑有生命的水。"大寺"是指大寺。 "其他"是指其他說法。"門"是指直到門欄的關閉。"同法"是指被稱為同法者。"飲料"是指關於製造噪音的學處。 "羊毛"是指洗滌羊毛。"第二缽"是指第二缽。"教誡"是指去到比丘尼處所而教誡。"藥品"是指四月資具的佈施學處。"林居"是指第四波逸提。"教誡"是指不去教誡或共住。
- 『『Ye ca yāvatatiyakā』』ti pañhassa 『『ime kho yāvatatiyakā』』ti vissajjanaṃ vatvā tadanantaraṃ 『『sādhāraṇaṃ asādhāraṇa』』ntiādipañhānaṃ vissajjane vattabbe yasmā taṃ avatvā 『『kati chedanakānī』』tiādike aṭṭha pañhe antarā vissajjetvā tesaṃ anantarā 『『vīsaṃ dve satāni bhikkhūnaṃ…pe… chacattārīsā bhikkhūnaṃ, bhikkhunīhi asādhāraṇā』』tiādinā ukkameneva sādhāraṇādipañhā vissajjitā, tasmā taṃ ukkamavissajjanakāraṇaṃ dassetuṃ 『『yasmā pana ye ca yāvatatiyakāti ayaṃ pañho』』tiādimāha.
338.Dhovanañca paṭiggahotiādigāthā aṭṭhakathācariyānaṃ gāthāva. Chabbassāni nisīdananti dve sikkhāpadāni. Dve lomāti tiyojanātikkamadhovāpanavasena dve eḷakalomasikkhāpadāni. Vassikā āraññakena cāti vassikasāṭikā pariyesanaaraññakesu senāsanesu viharaṇasikkhāpadena saha.
Paṇītanti paṇītabhojanaviññāpanaṃ. Ūnanti ūnavīsativassūpasampādanaṃ. Mātugāmena saddhinti saṃvidhāya gamanaṃ vuttaṃ. Yā sikkhāti yaṃ sikkhāpadaṃ. Nisīdaneca yā sikkhāti pamāṇātikkantanisīdanakārāpane yaṃ sikkhāpadaṃ. Tathā vassikā yā ca sāṭikāti etthāpi.
Pāḷiyaṃ sataṃ sattati chaccevime honti ubhinnaṃ asādhāraṇāti bhikkhūnaṃ bhikkhunīhi asādhāraṇā chacattārīsa, bhikkhunīnaṃ bhikkhūhi asādhāraṇā tiṃsādhikaṃ satañcāti evaṃ ubhinnaṃ asādhāraṇā ca chasattatiadhikaṃ sataṃ sikkhāpadānīti attho. Sataṃ sattati cattārīti ubhinnaṃ sādhāraṇasikkhānaṃ gaṇanā catusattatiadhikaṃ sataṃ sikkhāpadānīti attho.
Vibhattiyoti āpattikkhandhā ceva uposathapavāraṇādayo ca adhippetā. Te hi pārājikādibhedena, bhikkhuuposathādibhedena ca vibhajīyanti. Tenāha 『『vibhattiyo』』tiādi. Tesanti aṭṭhannaṃ pārājikādīnaṃ. Dvīhītiādi vivādādhikaraṇādīnaṃ samathehi vūpasamadassanaṃ.
Sattanagaresu paññattasikkhāpadavaṇṇanā niṭṭhitā.
Pārājikādiāpattivaṇṇanā
339.Idanti 『『pārājikanti yaṃ vutta』』ntiādinā vuttaṃ vacanaṃ sandhāya vadati. Idañhi heṭṭhā 『『garuka lahuka』』ntiādinā uddhaṭapañhesu anāgatampi 『『sabbānipetāni viyākarohi, handa vākyaṃ suṇoma te』』ti ettha yathāvuttāni aññānipi 『『sabbānipetāni viyākarohi, handa vākyaṃ suṇomā』』ti evaṃ gahitamevāti dassento 『『iminā pana āyācanavacanena saṅgahitassā』』tiādi vuttaṃ.
Ativassatīti ovassati, vassodakaṃ pavisatīti attho. Dhammānanti yathā catupaccaye dhārayatīti dhammo, tesaṃ. Tenāha 『『saṅkhatadhammāna』』nti. Gāthāsaṅgaṇikanti gāthāsaṅgaho, te te atthā gāthāhi saṅgahetvā gaṇīyanti kathīyanti etthāti hi gāthāsaṅgaṇikaṃ.
Pārājikādiāpattivaṇṇanā niṭṭhitā.
Paṭhamagāthāsaṅgaṇikavaṇṇanānayo niṭṭhito.
Adhikaraṇabhedaṃ
Ukkoṭanabhedādikathāvaṇṇanā
341.『『Alaṃāvuso』』ti attapaccatthike saññāpetvāti pattacīvarādiatthāya alaṃ bhaṇḍanādikaraṇanti vivādādīsu dosadassanamattena saññāpetvā aññamaññaṃ khamāpetvā vūpasamenti, na pana aññamaññaṃ āpattānāpattidassanavasenāti adhippāyo. Tenāha 『『pāḷimuttakavinicchayenevā』』ti.
Visamāni kāyakammādīni nissito bhikkhu visamanissito nāma, micchādiṭṭhinissito gahananissito, balavante purise nissito balavanissito nāmāti dassento 『『eko visamānī』』tiādimāha.
Ukkoṭanabhedādikathāvaṇṇanā niṭṭhitā.
Adhikaraṇanidānādivaṇṇanā
「那些是『至於無尊重』」是指在問題的「這些確實是至於無尊重」的解釋后,緊接著「普遍與非常規」的問題的解釋應當進行,因為在此之前不提及「有多少種切割」的問題等八個問題的解釋,因此緊接著「二十七個比丘……等……三十四個比丘,非比丘尼的非常規」這樣的解釋自然就被解釋出來了,因此爲了顯示這一點,便說「因為那些是『至於無尊重』的問題」。 「洗滌的接受」是指這些詩句是論釋師的詩句。「六座的坐」是指兩個學處。「兩根毛髮」是指超越三指的洗滌。「雨季的森林」是指雨季的袍子在森林中的尋找及居住的學處。 「美味」是指美味的食物的告知。「不足」是指不足二十歲的供養。「與母親同行」是指與母親一起旅行。「所學」是指所學的學處。「坐下」是指超越標準的坐下行為的學處。雨季的袍子也是如此。 在巴利文中「百」是指七十六個,兩個都是非比丘的,三十四個是比丘的,非比丘尼的三十個以上的百,因此這就是兩個非比丘的六十七個學處的意思。「百」是指四十個,兩個都是比丘的學處的四十個以上的學處的意思。 「分開」是指關於罪的部分及安居的解釋等。這些根據波羅夷等的區別,以及比丘的安居等被分開。因此說「分開」是指的意思。它們是八個波羅夷等。「二」是指關於爭論的部分等的和解。 在七城市中規定的學處的討論結束。 關於波羅夷等的解釋 「這就是『波羅夷是指所說的』」是指根據所說的話來進行解釋。這裡在下面「重與輕」的等提到的提問中,未來也會說「所有的都是如此,請聽我的話」,在這裡如上所述的其他也會說「所有的都是如此,請聽我們的話」,因此爲了顯示這一點,便說「通過這個請求的話所包含的」。 「過雨季」是指進入雨水,意為進入雨水。「法則」是指如同四種條件所持的法則,因此說「因緣法」。「詩句的集合」是指詩句的集合,這些各自的意義通過這些詩句被集合而被計算。 關於波羅夷等的解釋結束。 關於第一組詩句的集合的討論結束。 關於問題的分類 關於分裂的討論等解釋 「夠了,朋友」是指通過自我對立的認知來進行解釋,意為爲了獲得袈裟等的目的而說「夠了」的行為,在爭論中僅僅是爲了顯示錯誤的看法而互相原諒,而不是爲了互相的罪與無罪的看法,因此這是意圖。因此說「通過律的判斷來進行」。 「不平等的身體行為」等是指不平等的比丘的行為,意為不平等的行為,錯誤的見解,沉重的人的行為,意為沉重的比丘,便說「獨自的不平等」等等。 關於分裂的討論等解釋結束。 關於問題的根源等解釋
342.Āpattiṃ nissāya uppajjanakaāpattivasenāti paresaṃ, attano ca āpattiṃ paṭicchādentānaṃ vajjapaṭicchādīnaṃ pārājikādiāpattimeva sandhāya vuttaṃ, na sabbāpattiyo. Kiccaṃ nissāya uppajjanakakiccānanti ukkhepanīyādikammaṃ nissāya uppajjanakānaṃ tadanuvattikāya bhikkhuniyā yāvatatiyānussāvanānaṃ kiccānaṃ vasena, na sabbesaṃ kiccānaṃ vasenāti.
- Pāḷiyaṃ 『『katihi adhikaraṇehī』』ti pucchāya 『『ekena adhikaraṇena kiccādhikaraṇenā』』ti vuttaṃ. 『『Katisu ṭhānesū』』ti pucchāya 『『tīsu ṭhānesu saṅghamajjhe, gaṇamajjhe, puggalassa santike』』ti vuttaṃ. 『『Katihi samathehī』』ti pucchāya 『『tīhi samathehī』』ti vuttaṃ. Tīhipi etehi eko vūpasamanappakārova pucchito, vissajjito cāti veditabbo.
348.Vivādādhikaraṇaṃhoti anuvādādhikaraṇantiādīsu vivādādhikaraṇameva anuvādādhikaraṇādipi hotīti pucchāya vivādādhikaraṇaṃ vivādādhikaraṇameva hoti, anuvādādayo na hotīti vissajjanaṃ.
Adhikaraṇanidānādivaṇṇanā niṭṭhitā.
Sattasamathanānātthādivaṇṇanā
- Adhikaraṇapucchāvissajjane pāḷiyaṃ vipaccayatāya vohāroti virūpavipākāya aññamaññaṃ dukkhuppādanāya kāyavacīvohāro. Medhaganti vuddhippatto kalaho.
Anusampavaṅkatāti vipatticodanāya anu anu saṃyujjanavasena ninnatā.
Abbhussahanatāti ativiya sañjātussāhatā. Anubalappadānanti codakānampi upatthambhakaraṇaṃ. Kammasaṅgahābhāvenāti saṅghasammukhatādimattassa sammukhāvinayassa saṅghādīhi kattabbakiccesu saṅgahābhāvā.
Sattasamathanānātthādivaṇṇanā niṭṭhitā.
Adhikaraṇabhedavaṇṇanānayo niṭṭhito.
Dutiyagāthāsaṅgaṇikaṃ
Codanādipucchāvissajjanāvaṇṇanā
"依靠罪而生起"是指對於自己和他人隱藏罪的人,只是指波羅夷等罪,而不是所有的罪。"依靠需要而生起"是指依靠驅逐等行為而生起的,以及對隨之而來的比丘尼的至於三次宣告的需要,而不是所有的需要。 在巴利文中,對於"有多少種問題"的問題,說"有一種問題,即需要解決的問題"。對於"在哪些地方"的問題,說"在三個地方,即在僧團中間、集團中間、個人面前"。對於"有多少種和解"的問題,說"有三種和解"。這三者中,無論是問還是解釋,都只是關於一種解決的方式。 問題中的"爭論問題"是指,在誹謗問題等中,爭論問題確實是爭論問題,而誹謗等不是。這就是解釋。 關於問題根源等的解釋結束。 關於七種和解及其不同意義等的解釋 在問題解釋中的"語言"是指由於不適當而互相造成痛苦的身體語言。"爭論"是指增長的爭鬥。 "隨後的傾斜"是指由於指責而不斷地傾斜。 "過度的自負"是指極度產生的勇氣。"給予支援"是指對指責者的支援。"由於沒有行為的包容"是指僧團等只是形式上的正式懲處,而沒有實際的包容。 關於七種和解及其不同意義等的解釋結束。 關於問題分類的討論結束。 關於第二組詩句 關於指責等問題的解釋
- Dutiyagāthāsaṅgaṇikāya 『『codanā kimatthāyā』』tiādikā pucchā upālittherena katā. 『『Codanā sāraṇatthāyā』』tiādivissajjanaṃ bhagavatā vuttaṃ. Upālitthero sayameva pucchitvā vissajjanaṃ akāsītipi vadanti.
Mantaggahaṇanti tesaṃ vicāraṇāgahaṇaṃ, suttantikattherānaṃ, vinayadharattherānañca adhippāyagahaṇanti attho. Pāṭekkaṃ vinicchayasanniṭṭhāpanatthanti tesaṃ paccekaṃ adhippāyaṃ ñatvā tehi samuṭṭhāpitanayampi gahetvā vinicchayapariyosāpanatthanti adhippāyo.
『『Mā kho turito abhaṇī』』tiādinā abhimukhe ṭhitaṃ kañci anuvijjakaṃ ovadantena viya therena anuvijjakavattaṃ kathitaṃ.
Anuyuñjanavattanti anuyujjanakkamaṃ, taṃ pana yasmā sabbasikkhāpadavītikkamavisayepi taṃtaṃsikkhāpadānulomena kattabbaṃ, tasmā 『『sikkhāpadānulomika』』nti vuttaṃ. Attano gatiṃ nāsetīti attano sugatigamanaṃ vināseti.
Anusandhita-saddo bhāvasādhanoti āha 『『anusandhitanti kathānusandhī』』ti. Vattānusandhitenāti etthāpi eseva nayo. Vattānusandhitenāti ācārānusandhinā, ācārena saddhiṃ samentiyā paṭiññāyāti attho. Tenāha 『『yā assa vattenā』』tiādi.
Pāḷiyaṃ sañcicca āpattintiādi alajjilajjilakkhaṇaṃ bhikkhubhikkhunīnaṃ vasena vuttaṃ tesaññeva sabbappakārato sikkhāpadādhikārattā. Sāmaṇerādīnampi sādhāraṇavasena pana sañcicca yathāsakaṃ sikkhāpadavītikkamanādikaṃ alajjilajjilakkhaṇaṃ veditabbaṃ.
Kathānusandhivacananti cuditakaanuvijjakānaṃ kathāya anusandhiyuttaṃ vacanaṃ na jānāti, tehi ekasmiṃ kāraṇe vutte sayaṃ taṃ asallakkhetvā attano abhirucitameva asambandhitatthanti attho. Vinicchayānusandhivacanañcāti anuvijjakena katassa āpattānāpattivinicchayassa anuguṇaṃ, sambandhavacanañca.
Codanādipucchāvissajjanāvaṇṇanā niṭṭhitā.
Codanākaṇḍaṃ
Anuvijjakakiccavaṇṇanā
- Pāḷiyaṃ yaṃ kho tvantiādīsu tvaṃ, āvuso, yaṃ imaṃ bhikkhuṃ codesi, taṃ kimhi dose codesi, katarāya vipattiyā codesīti attho. Evaṃ sabbattha.
361.Asuddhaparisaṅkitoti asuddhāya aṭṭhāne uppannāya parisaṅkāya parisaṅkito. Tenāha 『『amūlakaparisaṅkito』』ti.
- Pāḷiyaṃ uposatho sāmaggatthāyāti visuddhānaṃ bhikkhūnaṃ aññoññanirapekkho ahutvā uposatho uposathaṭṭhānaṃ sannipatitvā 『『pārisuddhiṃ āyasmanto ārocetha, parisuddhetthāyasmanto, parisuddho ahaṃ āvuso』』tiādinā aññamaññaṃ parisuddhivīmaṃsanārocanavasena ayutte vivajjetvā yutteheva kāyacittasāmaggīkaraṇatthāya.
Visuddhāya pavāraṇāti diṭṭhasutādīhi aññamaññaṃ kathāpetvā visuddhisampādanatthāyāti attho. Ubho eteti āmisapuggalanissayane ete ubho.
Anuvijjakakiccavaṇṇanā niṭṭhitā.
Cūḷasaṅgāmaṃ
Anuvijjakassa paṭipattivaṇṇanā
在第二組詩句集合中,Upali長老提出了"指責有什麼目的"等問題。佛陀給出了"指責是爲了警示"等解答。有人說,Upali長老自己提問並給出解答。 "掌握咒語"是指他們對於經部論師和律部論師的思想的掌握。"爲了各自確立判決"是指了解他們各自的思想,並且採取他們提出的方法來確立判決的結果。 "不要太急於說"等,是長老像對面站著的審查者進行教誡一樣說的審查者的職責。 "審問的職責"是指審問的過程,但由於這是根據各個學處的違犯,因此說"符合學處"。"毀壞自己的道路"是指毀壞自己的善道。 "聯繫"一詞是表示狀態的,因此說"聯繫就是討論的聯繫"。"通過行為的聯繫"也是同樣的道理。"通過行為的聯繫"是指通過行為的聯繫,即與行為一致的承認。因此說"那是他的行為"等。 在巴利文中"故意犯罪"等是關於比丘和比丘尼無羞恥和有羞恥的特點,因為他們對於學處負有責任。對於沙彌等也應該以同樣的方式理解故意違犯學處等無羞恥和有羞恥的特點。 "討論的聯繫的言語"是指被指責者和審查者不知道討論的聯繫,當他們說了一個原因時,自己卻沒有意識到,而說了自己喜歡的無關的話。"判決的聯繫的言語"是指審查者所做的關於罪與無罪的判決的適當的言語。 關於指責等問題的解釋結束。 關於指責篇 關於審查者的職責的解釋 在巴利文中"你啊,朋友,你指責這位比丘,是因為什麼過失而指責,是因為哪種過失而指責"的意思。這樣在各處。 "懷疑不純"是指由於不純的,錯誤的懷疑而懷疑。因此說"懷疑無根據"。 在巴利文中"布薩是爲了和合"是指,不無視相互之間的純潔的比丘們集合在布薩的場所,通過"大德們,請宣佈你們的清凈,大德們已經清凈,我已經清凈,朋友"等相互確認清凈的宣告,而不是不適當的,而是爲了身心的和合。 "清凈的布薩"是指通過相互說聞所見等來達成清凈。"這兩個人"是指在食物和人的依止中的這兩個人。 關於審查者的職責的解釋結束。 關於小戰爭 關於審
365.Tatrahīti tasmiṃ sannipāte. Attapaccatthikāti lajjipesalassa codakapāpagarahīpuggalassa anatthakāmā verīpuggalā. Sāsanapaccatthikāti attano anācārānuguṇaṃ buddhavacanaṃ pakāsento taṇhāgatikā, diṭṭhigatikā ca. Ajjhogāhetvāti alajjiabhibhavanavasena saṅghamajjhaṃ pavisitvā. So saṅgāmāvacaroti so codako saṅgāmāvacaro nāma. Diṭṭhasutamutampi rājakathādikanti diṭṭhasutavaseneva rājacorādikathaṃ, mutavasenapi annādikathañca akathentenāti yojetabbaṃ. Kappiyākappiyanissitā vātiādīsu rūpārūpapaṭicchedapadena sakalaabhidhammatthapiṭakattaṃ dasseti. Samathācārādīhi paṭisaṃyuttanti sakalasuttantapiṭakattaṃ. Tattha samathācāro nāma samathabhāvanākkamo. Tathā vipassanācāro. Ṭhānanisajjavattādinissitāti saṅghamajjhādīsu garucittīkāraṃ paccupaṭṭhapetvā ṭhānādikkamanissitā ceva cuddasamahāvattādivattanissitā ca, ādi-saddena appicchatādinissitā cāti attho. Pañhe uppanneti kenaci uppanne pañhe pucchite. Idañca upalakkhaṇamattaṃ, yaṃ kiñci upaṭṭhitaṃ dhammaṃ bhāsassūti adhippāyo.
Kulapadeso nāma khattiyādijātiyampi kāsikarājakulādikulaviseso. Etamevāha 『『kulapadeso khattiyakulādivaseneva veditabbo』』ti. Sannipātamaṇḍaleti attano anuvijjamānappakāraṃ saṅghassa ñāpanatthaṃ uṭṭhāya saṅghasannipātamajjhe ito cito ca paresaṃ mukhaṃ olokentena na caritabbaṃ. Yathānisinneneva dhammavinayānuguṇaṃ vinicchayaṃ yathā sabbe suṇanti, tathā vattabbanti attho.
Pāḷiyaṃ acaṇḍikatenāti akatacaṇḍabhāvena, apharusenāti attho. 『『Hitānukampinā』』ti etena mettāpubbabhāgo vutto. 『『Kāruṇikena bhavitabba』』nti iminā appanāppattakaruṇā vuttā. 『『Hitaparisakkinā』』ti iminā karuṇāpubbabhāgo. Tenāha 『『karuṇā ca karuṇāpubbabhāgo ca upaṭṭhāpetabboti ayaṃ padadvayepi adhippāyo』』ti. Lajjiyāti lajjinī.
Anuyogavattaṃkathāpetvāti 『『kālena vakkhāmī』』tiādinā (pari. 362) vuttavattaṃ. Anuyuñjanācārakkameneva anuyuñjanaṃ anuyogavattaṃ nāma, taṃ kathāpetvā teneva kamena anuyuñjāpetvāti attho. Ujumaddavenāti ettha ajjhāharitabbapadaṃ dasseti 『『upacaritabbo』』ti. 『『Dhammesu ca puggalesu cā』』ti idaṃ 『『majjhattena bhavitabba』』nti pakatena sambandhitabbanti āha 『『dhammesu ca puggalesu ca…pe… majjhattoti veditabbo』』ti. Yañhi yattha katthaci kattabbaṃ, taṃ tattha atikkamanto majjhatto nāma na hoti, dhammesu ca gāravo kattabbo. Puggalesu pana mettābhāvena pakkhapātagāravo. Tasmā imaṃ vidhiṃ anatikkantova tesu majjhattoti veditabbo.
"在那裡"是指在那次集會中。"自己的對手"是指對於羞愧和溫和的人,是不利於他們的惡意的人。"教法的對手"是指宣揚與自己的不善行為一致的佛陀教法的,即貪慾和邪見的人。"進入"是指以無羞恥的方式進入僧團中間。他就是"戰鬥者"。"所見、所聞、所想"也應該連線到"關於國王的故事等"。 在"合適與不合適依靠"等中,用"色與無色的區分"一語顯示了整個阿毗達摩藏的內容。"與止觀行為等相關"指整個經藏。其中,止行是指止觀修行的過程。同樣,觀行也是如此。"依靠站立、坐臥等"是指表現對僧團中間等的敬重,依靠站立等行為,以及依靠十四大行等行為,"等"字包括依靠無慾等。"提出問題"是指有人提出的問題。這只是一個例子,意思是說任何出現的法都應該說。 "種姓地位"是指剎帝利等種姓,以及農民王族等特殊的種姓。這就是說"應該根據剎帝利種姓等來理解"。"集會圈"是指爲了告知僧團自己被審查的情況,站起來在僧團集會中左右觀察他人的面孔,而不應該這樣做。而是應該如同坐著一樣,根據法律和律的適當的判決,使所有人都能聽到。 在巴利文中"不粗暴"是指沒有做粗暴的行為,意為"溫和地"。"以同情心"說明了慈悲的先導。"應該有悲憫"說明了已達到悲憫的程度。"以關懷"說明了悲憫的先導。因此說"在這兩個詞中,都是應該建立慈悲和慈悲的先導"。"羞愧的"是指有羞恥心的。 "說明了責任"是指說明了如"我將適時說"等所說的責任。"責任的行為過程"即責任,說明了它,然後以同樣的過程責備。這裡應該加上"應該被責備"。"正直溫和"中應該加上"應該被對待"。"對於法和個人"這句話說明了"應該保持中立"的意思,即"對於法和個人……應該被視為中立"。因為無論在什麼地方應該做什麼,超越了這一點的人就不是中立的,對於法應該恭敬,對於個人則應該以慈悲心避免偏袒。因此在這一規則中,未超越的人應該被視為中立。
366.Saṃsandanatthanti āpatti vā anāpatti vāti saṃsaye jāte saṃsanditvā nicchayakaraṇatthaṃ vuttanti adhippāyo. Atthadassanāyāti sādhetabbassa āpattādiupameyyatthassa codakacuditake attano paṭiññāya eva sarūpavibhāvanatthaṃ. Attho jānāpanatthāyāti evaṃ vibhāvito attho codakacuditakasaṅghānaṃ ñāpanatthāya nijjhāpanatthāya, sampaṭicchāpanatthāyāti attho. Puggalassa ṭhapanatthāyāti codakacuditake attano paṭiññāya eva āpattiyaṃ, anāpattiyaṃ vā patiṭṭhāpanatthāya. Sāraṇatthāyāti pamuṭṭhasarāpanatthāya. Savacanīyakaraṇatthāyāti dose sāritepi sampaṭicchitvā paṭikammaṃ akarontassa savacanīyakaraṇatthāya. 『『Na te apasādetabbā』』ti idaṃ adhippetatthadassanaṃ. Tattha avisaṃvādakaṭṭhāne ṭhitā eva na apasādetabbā, na itareti daṭṭhabbaṃ.
Appaccayaparinibbānatthāyāti āyatiṃ paṭisandhiyā akāraṇabhūtaparinibbānatthāya. Parinibbānañhi nāma khīṇāsavānaṃ sabbapacchimā cuticittakammajarūpasaṅkhātā khandhā, te ca sabbākārato samucchinnānusayatāya punabbhavāya anantarādipaccayā na honti aññehi ca taṇhādipaccayehi virahitattā. Tasmā 『『appaccayaparinibbāna』』nti vuccati. Tanti vimuttiñāṇadassanaṃ. Tenevāha 『『tasmi』』nti. Vinayamantanāti vinayavinicchayo. Sotāvadhānanti sotassa odahanaṃ, savananti attho. Tenāha 『『yaṃ uppajjati ñāṇa』』nti. Yathāvuttāya vinayasaṃvarādikāraṇaparamparāya vimuttiyā eva padhānattā sā puna cittassa vimokkhoti uddhaṭoti āha 『『arahattaphalasaṅkhāto vimokkho』』ti. Atha vā yo yaṃ kiñci dhammaṃ anupādiyitvā parinibbānavasena cittassa cittasantatiyā, tappaṭibaddhakammajarūpasantatiyā ca vimokkho vimuccanaṃ apunappavattivasena vigamo, etadatthāya etassa vigamassatthāya evāti evaṃ nigamanavasenapettha attho veditabbo.
- Anuyogavattagāthāsu kusalena buddhimatāti sammāsambuddhena. Katanti nibbattitaṃ, pakāsitanti attho. Tenevātiādīsu teneva katākatassa ajānaneva pubbāparaṃ ajānanassa, aññassapi bhikkhuno yaṃ katākataṃ hoti, tampi na jānātīti attho. Attano sadisāyāti yathāvuttehi dosehi yuttatāya attanā sadisāya.
Anuvijjakassa paṭipattivaṇṇanā niṭṭhitā.
Mahāsaṅgāmaṃ
Voharantena jānitabbādivaṇṇanā
368-374. Mahāsaṅgāme pāḷiyaṃ saṅgāmāvacarenāti anuvijjakaṃ sandhāya vuttaṃ. Vatthūti methunādivītikkamo. Nidānanti vesāliādipaññattiṭṭhānaṃ. Puggalo akārako jānitabboti ettha saṅghe vā gaṇe vā pariṇāyakabhūto puggaloti daṭṭhabbaṃ.
375.Vissaṭṭhisikkhāpadanti nīlādidasannaṃ sukkānaṃ mocanavasena vuttaṃ sukkavissaṭṭhisikkhāpadaṃ. Tañhi telādimandavaṇṇānaṃ nīlādipacuravaṇṇānaṃ vasena 『『vaṇṇāvaṇṇā』』ti vuttaṃ. Pacuratthe hi idha avaṇṇoti a-kāro.
379.Yāva akaniṭṭhabrahmāno dvidhā hontīti ettha avihādisuddhāvāsikā aññabhūmīsu ariyā dhammavādīpakkhaṃ eva bhajanti, itare duvidhampīti daṭṭhabbaṃ.
Voharantena jānitabbādivaṇṇanā niṭṭhitā.
Kathinabhedaṃ
Kathinaatthatādivaṇṇanā
"爲了協調"是指當產生懷疑時,爲了確定是否有罪或無罪而說的。"爲了說明"是指爲了通過自己的承認,來闡明應該證實的罪等的本質。"爲了使人知道"是指爲了使已經闡明的意義被指責者和被指責的人知道、理解和接受。"爲了確立個人"是指爲了根據自己的承認,確立被指責者或被指責者的罪或無罪。"爲了警示"是爲了提醒被遺忘的。"爲了使其說話"是指對於即使已經被指責過,但仍不接受並採取措施的人,使其說話。"不應該被驅逐"是指這個意思,即在無虛假的地方站立的人,不應該被驅逐,而不是其他人。 "爲了無因的涅槃"是指爲了未來不會導致再生的涅槃。因為涅槃對於阿羅漢來說,是最後的意識活動和物質活動的終止,由於完全斷除了潛在的傾向,所以不會導致再生,也不會被其他如貪等因緣所影響。因此稱為"無因的涅槃"。"那就是"是指解脫智見。因此說"在那裡"。"探究律"是指律的判決。"傾聽"是指傾聽,即聆聽。因此說"所生起的智慧"。由於解脫依靠上述的律的約束等原因,所以說它是解脫的主要目標,即阿羅漢果的解脫。或者,任何不執著于任何法而涅槃的心的解脫,即不再生起的解脫,就是爲了這種解脫的目的。 在"責任的偈頌"中,"有智慧的"是指正等覺者。"所作"是指已產生,已顯示的意思。在"由此"等中,是指不知道所作所為的前後,也不知道其他比丘的所作所為。"與自己相似的"是指由於上述過失而適合的自己。 關於審查者的行為的解釋結束。 關於大戰爭 關於應該知道的說法等的解釋 368-374. 在大戰爭中的巴利文中,"戰鬥者"是指審查者。"事由"是指男女關係等的違犯。"緣起"是指在毗舍離等制定的場所。"個人不是行為者"應該理解為在僧團或集團中擔任領導者的人。 "被遺棄的學處"是指關於白色液體排出的學處。這裡說"顏色與無顏色"是指由於油等使顏色變淡的黑色等顏色眾多的緣故。這裡的"無顏色"是指a-kāra。 "直到阿迦尼吒梵天,分為兩種"中,住于凈居天的聖者只支援正法一派,其他兩種都應該理解。 關於應該知道的說法等的解釋結束。 關於安居衣的種類 關於安居衣的特質等的解釋
- Kathine anāgatavasenāti udakāharaṇādipayoge uppanne pacchā dhovanādipubbakaraṇassa uppattito tappayogassa anāgatavaseneva anantarapaccayo. Paccayattañcassa kāriyabhūtassa yasmā nipphādetabbataṃ nissāya paccayā pavattā, na vinā tena, tasmā tena pariyāyena vuttaṃ, na sabhāvato sabbattha. Tenāha 『『payogassa hī』』tiādi. Tattha payogassa sattavidhampi pubbakaraṇaṃ paccayo hotīti sambandho. Kāraṇamāha 『『yasmā』』tiādi. Pubbakaraṇassatthāyāti pubbakaraṇassa nipphādanatthāya. Purejātapaccayeti purejātapaccayassa visaye. Esāti payogo. Dhovanādidhammesu ekampi attano purejātapaccayabhūtaṃ dhammaṃ na labhati, attano uppattito purejātassa pubbakaraṇassa abhāvāti attho. Labhatīti pacchājātapaccayaṃ pubbakaraṇaṃ labhati, pacchājātapaccayo hotīti attho.
Pāḷiyaṃ pannarasa dhammā sahajātapaccayena paccayoti ettha pubbakaraṇassāti vā payogassāti vā aññassa kassaci paccayuppannassa aparāmaṭṭhattā pannarasa dhammā sayaṃ aññamaññasahajātapaccayena paccayoti evamattho gahetabbo, tehi saha uppajjanakassa aññassa abhāvā. Evaṃ upari sabbattha. Tenāha 『『sahajātapaccayaṃ panā』』tiādi. Mātikā ca palibodhā cāti ettha ca-saddena pañcānisaṃsāni gahitānīti daṭṭhabbaṃ. Evaṃ mātikānañca palibodhānañcāti etthāpi. Tehipi attho anantarameva mātikādīhi saha jāyanti. Teneva 『『pannarasa dhammā sahajātapaccayena paccayo』』ti vuttā. Āsāti cīvarāsā. Vatthūti āsāya nimittabhūtaṃ anuppannacīvaraṃ. 『『Dassāma karissāmā』』ti hi dāyakehi paṭiññātacīvaraṃ nissāya anantaraṃ uppajjamānā cīvarāsā anantarapaccayādibhāvena vuttā. Āsānañca anāsānañcāti labbhamānakacīvare uppajjanakacīvarāsānañceva alabbhamāne cīvare uppajjanakaanāsānañca, āsānaṃ, tabbigamānañcāti attho. Khaṇe khaṇe uppattibhedaṃ sandhāya 『『āsāna』』nti bahuvacanaṃ kataṃ, āsāya , anāsāya cāti attho. Tenāha 『『āsā ca anāsā cā』』ti.
Kathinaatthatādivaṇṇanā niṭṭhitā.
Pubbakaraṇanidānādivibhāgavaṇṇanā
406-7.Cha cīvarānīti khomādīsu chasu aññataraṃ sandhāya vuttaṃ. Sabbasaṅgāhikavasena pana 『『cīvarānī』』ti bahuvacanaṃ kataṃ. Pāḷiyaṃ panettha vatthu, āsā ca anāsā cātiādīsu atthate kathine ānisaṃsavasena uppajjanakapaccāsācīvaraṃ 『『vatthū』』ti vuttaṃ. Kathinacīvaraṃ hetupaccaya-saddehi vuttanti veditabbaṃ.
408.Paccuddhāro tīhi dhammehītiādi kathinatthāratthāya ticīvarato aññaṃ vassikasāṭikādiṃ paccuddharituṃ, adhiṭṭhahitvā attharituñca na vaṭṭatīti dassanatthaṃ vuttaṃ. 『『Vacībhedenā』』ti etena kevalaṃ kāyena kathinatthāro na ruhatīti dasseti.
Pubbakaraṇanidānādivibhāgavaṇṇanā niṭṭhitā.
Kathinādijānitabbavibhāgavaṇṇanā
412.Yesurūpādidhammesūti 『『purimavassaṃvutthā bhikkhū, pañcahi anūno saṅgho, cīvaramāso, dhammena samena samuppannaṃ cīvara』』nti evamādīsu yesu rūpārūpadhammesu. Satīti santesu. Missībhāvoti saṃsaggatā samūhapaññattimattaṃ. Tenāha 『『na paramatthato eko dhammo atthī』』ti.
"未來的困難"是指在水取用的情境中,在之後的洗滌等先行行為的產生中,由於該行為的後果,因此以未來的因緣來說明。因緣的性質是基於必須產生的結果,因此沒有它,所以以這種方式說,而不是在本質上普遍適用。因此說"由於該行為的缺失"等。在那裡,行為的七種型別的先行行為成為因緣。原因在於"因為"等。爲了先行行為的目的,是爲了先行行為的產生。關於先行行為的因緣,是指先行行為的因緣的領域。在這種情況下,行為是指行為的過程。在洗滌等法中,一個人沒有獲得自己的先行因緣的法,是指由於缺乏先行行為的產生而無法得到。獲得是指獲得後行因緣的先行行為,即獲得後行因緣的意思。 在巴利文中"十五法因緣"是指在這裡的先行行為或行為的因緣,由於任何其他因緣的存在,所以應該理解為"十五法因緣"是相互依賴的,因為它們的產生是相互依存的。因此在所有的地方都是如此。因此說"因緣是相互依賴的"等。母體和依附是指在這裡的"和"字中包含了五種利益。這樣,母體和依附也在這裡。它們的意義也是通過母體等而產生的。因此說"十五法因緣是相互依賴的"。 "依賴"是指衣物的依賴。事物是指依賴的標誌,即未產生的衣物。"我們將展示"是指基於已承諾的衣物而產生的,即在隨後的因緣等方面的衣物。依賴和不依賴是指可以獲得的衣物和未獲得的衣物的產生,即依賴的和未依賴的。因此說"依賴和不依賴"。在每一時刻的產生中,指的是"依賴"這個複數形式,即依賴和不依賴。因此說"依賴和不依賴"。 關於安居衣的特質等的解釋結束。 關於先行行為的因緣等的分類解釋 406-7. "六種衣物"是指在如麻等六種中的任何一種。作為整體的集合,因此說"衣物"是複數形式。在巴利文中,在這裡的事物、依賴和不依賴等的意義上,根據困難的利益而產生的衣物被稱為"事物"。困難衣物是通過因緣的字眼來說明的。 "通過三種法的提升"是指爲了困難而提升其他如雨季衣物等,因此說"不適合"和"不應當"。 "通過言語的分裂"表明僅僅通過身體無法提升困難的情況。 關於先行行為的因緣等的分類解釋結束。 關於困難的分類的解釋 "在那些如形態等的法中"是指"去年出家的比丘,不低於五人的僧團,衣物的月份,以法的平等而生起的衣物"等。 "真實的"是指在真實的情況下。 "混合狀態"是指結合的狀態,僅為群體的定義。因此說"沒有絕對的單一法存在"。
416.Ekato uppajjantīti kathinuddhārena saha uppajjamānārahā hontīti attho. Kathinatthārato hi pabhuti sabbe kathinuddhārā taṃ taṃ kāraṇantaramāgamma uppajjanti, tasmā sabbe ekuppādā nāma jātā. Tesu antarubbhārasahubbhārā dve eva taṃ vihāraṃ anatthatakathinavihārasadisaṃ karontā sayaṃ sakalena kathinatthārena saha nirujjhanti uddhārabhāvaṃ pāpuṇanti . Avasesā pana taṃ taṃ pāṭipuggalikameva kathinatthāraṃ dvinnaṃ palibodhānaṃ upacchindanavasena nirodhentā sayaṃ uddhārabhāvaṃ pāpuṇanti, na sakalaṃ kathinatthāraṃ. Kathinuddhārānañca nirodho nāma taṃ taṃ kāraṇamāgamma uddhārabhāvappatti, evañca uppatti nāma kathinuddhāro eva. Tenāha 『『sabbepi atthārena saddhiṃ ekato uppajjantī』』tiādi. Tattha purimā dveti 『『ekuppādā ekanirodhā』』ti pāḷiyaṃ paṭhamaṃ vuttā antarubbhārasahubbhārā dve. Tesūti pakkamanantikādīsu. Uddhārabhāvaṃ pattesūti uddhārabhāvappattisaṅkhātanirodhaṃ pattesūti attho. Atthāro tiṭṭhatīti katacīvaraṃ ādāya pakkantādipuggalaṃ ṭhapetvā tadavasesānaṃ palibodhasabbhāvato kathinatthāro tiṭṭhati.
Kathinādijānitabbavibhāgavaṇṇanā niṭṭhitā.
Paññattivaggavaṇṇanānayo niṭṭhito.
Saṅgahavaggo
Upālipañcakaṃ
Nappaṭippassambhanavaggavaṇṇanā
421.Samaggehikaraṇīyānīti vivādādhikaraṇehi pubbe asamaggā hutvā pacchā sāmaggiṃ upagatehi kattabbāni. Kiṃ pana asaññatamissaparisāya saddhiṃ lajjino sāmaggiṃ karontīti āha 『『uposathapavāraṇādīsu hī』』tiādi. Tattha ṭhitāsūti uposathapavāraṇāsu appavattīsu. Upatthambho na dātabboti uparūpari appavattanatthāya mayampi uposathaṃ na karissāmātiādinā kalahassa upatthambho na dātabbo, dhammena vinayena sāmaggiṃ katvā samaggeheva asaññatā bhikkhū vinetabbāti adhippāyo. Tenāha 『『sace saṅgho accayaṃ desāpetvā』』tiādi. Bhikkhuno nakkhamatīti kesuci puggalesu appamattakadosadassanena na ruccati. Diṭṭhāvikammampi katvāti 『『na metaṃ khamatī』』ti sabhāgassa bhikkhuno attano diṭṭhiṃ āvikatvā. Upetabbāti sāsanahāniyā abhāvā sāmaggiṃ akopetvā kāyasāmaggī dātabbā, īdise ṭhāne alajjiparibhogo āpattikaro na hoti, vaṭṭatiyeva. Ye pana sāsanavināsāya paṭipannā, tehi saha na vattati, āpatti eva hoti sāsanavināso ca. Tenāha 『『yatra pana uddhamma』』ntiādi. 『『Diṭṭhāvikammaṃ na vaṭṭatī』』ti iminā diṭṭhiyā āvikatāyapi āpattiṃ dasseti.
"一起產生"是指通過困難的提升而共同產生的意思。因為從困難的目的開始,所有的困難提升都經過各種原因而產生,因此所有的共同提升被稱為"一起產生"。在其中,在兩種中間的提升是通過兩種提升的行為,使得它們自己與整個困難的提升相結合,達到了提升的狀態。而其他的則是通過切斷兩種障礙的方式,使得它們自己達到了提升的狀態,而不是整個的困難提升。困難提升的斷絕是指通過各種原因而達到提升的狀態,這樣的產生就是困難的提升。因此說"所有的因緣都共同產生"等。在那裡,前兩者是指"同一起升起同一起斷絕"的巴利文中首次提到的中間提升。關於它們的意義,如出行等。關於達到提升的狀態,是指達到提升的狀態的斷絕。存在是指帶著已做的衣物出行等的人,除了這些以外的障礙的性質使得整個困難的存在。 關於困難的分類的解釋結束。 關於分類的解釋已完成。 關於集合的部分 關於五個優劣的解釋 "應該使其和諧"是指在爭議的情況下,在之前沒有和諧的情況下,之後應該通過和諧來進行的事情。那麼,對於沒有約束的混合的群體,羞愧的人如何與之和諧呢?因此說"在齋戒和宣告等情況下"等。在那裡,在齋戒和宣告中,對於少數的發生。對於爭議的阻礙是不應該給予的,因此說"我們也不應該進行齋戒"等,這是爲了阻止爭議的阻礙,通過法和律來使和諧的比丘受到約束。因此說"如果僧團傳授了教義"等。比丘的能力是指在某些人中,由於對小過失的發現而不喜歡。即使做了可見的行為,也意味著"這無法接受"的比丘顯露了自己的見解。應當接受是指由於教法的缺失而不應激怒和諧的身體和諧,在這樣的情況下,羞愧的行為不會導致過失,而是適合的。而那些走向教法毀滅的人,與他們不相合,就會導致過失,並且會導致教法的毀滅。因此說"在何處而上"等。"可見的行為不適合"是指即使以此見解顯露出過失。
422.Kaṇhavācoti rāgadosādīhi kiliṭṭhavacano. Anatthakavacanassa dīpanaṃ pakāsanaṃ assāti anatthakadīpano. Mānaṃ nissāyāti vinicchayakaraṇaṃ tava bhāroti saṅghena bhāre akatepi 『『ahamevettha voharituṃ araharūpo』』ti mānaṃ nissāya. Yathādiṭṭhiyāti anurūpaladdhiyā. Yassa hi atthassa yādisī diṭṭhi anurūpā, taṃ gahetvā na byākatāti attho .Assa attanoti adhammādiatthaṃ sandhāya vadati, na puggalaṃ, assa adhammādiatthasaṅkhātassa attano sarūpassa yā anurūpā diṭṭhīti attho. Laddhiṃ nikkhipitvāti anurūpaladdhiṃ chaḍḍetvā, aggahetvāti attho. Tenāha 『『adhammādīsu dhammādiladdhiko hutvā』』ti. Atha vā attano laddhiṃ nigūhitvā puggalānuguṇaṃ tathā byākaronto na yathādiṭṭhiyā byākatā nāma. Imasmiṃ pakkhe adhammādīsu dhammādiladdhiko hutvāti ettha adhammādīsu dhammādiladdhiko viya hutvāti attho gahetabbo.
Nappaṭippassambhanavaggavaṇṇanā niṭṭhitā.
Vohāravaggādivaṇṇanā
424.Kammañattīti kammabhūtā ñatti. Anussāvananirapekkhā ñattikammabhūtā ñattīti attho. Kammapādañatti nāma ñattidutiyakammādīsu anussāvanakammassa pādabhūtā adhiṭṭhānabhūtā ñatti. Navasu ṭhānesūti osāraṇādīsu navasu ṭhānesu. Dvīsu ṭhānesūti ñattidutiyañatticatutthakammesu.
Suttānulomanti ubhatovibhaṅge suttānulomabhūte mahāpadese sandhāya vuttaṃ. Vinayānulomanti khandhakaparivārānulomabhūte mahāpadese. Suttantike cattāro mahāpadeseti suttābhidhammapiṭakesu anuññātapaṭikkhittasuttānulomavasena nayato gahetabbe cattāro atthe.
425.Diṭṭhīnaṃ āvikammānīti āpattiladdhīnaṃ pakāsanāni, āpattidesanākammānīti attho.
Yathā catūhi pañcahi diṭṭhi āvikatā hotīti yathā āvikate catūhi pañcahi ekībhūtehi ekassa puggalassa santike āpatti desitā nāma hoti, evaṃ desetīti attho. Evaṃ desento ca attanā saddhiṃ tayo vā cattāro vā bhikkhū gahetvā ekassa santike deseti. Evaṃ desetuṃ na vaṭṭati. Desitā ca āpatti na vuṭṭhāti, desanāpaccayā dukkaṭañca hoti. Dvinnaṃ tiṇṇaṃ pana ekato desetuṃ vaṭṭati.
444.Adassanenāti imassa akappiyaṃ parivajjentānaṃ vinayadharānaṃ paṭipattiyā adassanena , tesaṃ diṭṭhānugatiṃ anāpajjanenātipi attho gahetabbo. Akappiye kappiyasaañatāyāti rajatādiakappiye tipuādisaññitāya . Pucchitvā vā aññesaṃ vā vuccamānaṃ asuṇanto āpajjatīti ettha pucchitvā asuṇanto vā pucchiyamānaṃ asuṇanto vāti paccekaṃ yojetabbaṃ. Ekarattātikkamādivasenāti adhiṭṭhitacīvarena vippavasitvā ekarattātikkamena pācittiyaṃ āpajjati. Ādi-saddena charattātikkamādīnaṃ saṅgaho.
450.Anatthaṃ kalisāsananti anatthāvahaṃ kodhavacanaṃ āropento dosaṃ āropento upaddavāya parisakkatīti attho.
454.Vohāraniruttiyanti tassa tassa atthassa vācakasadde pabhedagatañāṇappatto na hotīti attho.
455.Parimaṇḍalabyañjanāropane kusalo na hotīti parimaṇḍalena padabyañjanena vatthuṃ, parehi vuttaṃ jānituñca asamatthoti attho.
"黑語"是指被貪嗔等所污染的語言。"闡明無益語"是指闡明無益的事物。"依靠自負"是指即使沒有僧團委托你,你也依靠自負認為"我才是應該在這裡說話的人"而進行判決。"依照自己的見解"是指依照相應的見解。即不放棄自己的見解而說。"他自己的"是指指向非法等的意義,而不是指向個人,即依照自己的見解相應的非法等意義的見解。"放下自己的見解"是指放棄相應的見解,即不執取。因此說"成為依法等的見解者"。或者,隱藏自己的見解而說符合他人的,就不是依照自己的見解說的。在這種情況下,應該理解為"成為依法等的見解者"如同依照法等的見解。 關於不應該放鬆的部分的解釋結束。 關於說法等的解釋 "是行為的宣告"是指宣告的行為。"不需要宣告的宣告行為"是指宣告行為。"宣告行為的基礎"是指在宣告二次行為等中,作為宣告行為的基礎和依據的宣告。"在九個地方"是指在驅逐等九個地方。"在兩個地方"是指在宣告二次行為和宣告四次行為中。 "順經部"是指指向包含在上下分別中的大品。"順律部"是指指向包含在分別集中的大品。"四大品"是指應該從經藏和阿毗達摩藏中按照允許和禁止的經部順序來理解的四個意義。 "顯示見解"是指顯示犯罪見解,即犯罪懺悔的行為。 就像通過四或五種見解顯示一樣,即通過合一的四或五種向一個人懺悔犯罪,同樣地進行懺悔。進行這樣的懺悔時,帶著自己和三四個比丘向一個人懺悔。這樣進行懺悔是不適合的。已懺悔的犯罪也不得解脫,由於懺悔而會有一惡作。但是,兩個或三個人一起懺悔是適合的。 "不見"是指這些持律者避免不適當的行為的實踐的不見,也可以理解為不跟隨他們的見解。"對於不適當的認作適當"是指對於銀等不適當的認作如銅等。"不聽,無論是被問還是被他人說"中,應該分別理解為被問而不聽,或被說而不聽。"一夜過度等"是指超過已許可的衣物而一夜過度,犯波逸提。"等"字包括超過六夜等。 "有害的破壞教法"是指指責造成危害的憤怒的語言。 "語言術語"是指對於各種意義的表達詞語的分類知識不足。 "不善於圓滿的措辭"是指不善於認知所述的事物,也不善於用圓滿的詞語表達。
458.Anussāvanenāti anu anu kathanena. Tenāha 『『nanu tumhe』』tiādi, yaṃ avocumha, svāyaṃ pakāsitoti sambandho. Tattha yanti idaṃ yasmā vacanāpekkhaṃ na hoti, vacanatthāpekkhameva, tasmā tena vacanena nānākaraṇābhāvaṃ pakāsayissāmāti yamatthaṃ avocumhāti attho gahetabbo. Teneva 『『svāya』』nti pulliṅgavasena paṭiniddeso kato, tassa so ayaṃ nānākaraṇābhāvoti attho.
467.Mañcapadādīsupi naḷāṭaṃ paṭihaññeyyāti andhakāre cammakhaṇḍaṃ paññapetvā vandituṃ onamantassa naḷāṭaṃ vā akkhi vā mañcādīsu paṭihaññati. Etena vandatopi āpattiabhāvaṃ vatvā vandanāya sabbathā paṭikkhepābhāvañca dīpeti. Evaṃ sabbattha suttantarehi appaṭikkhittesu. Naggādīsu pana vandituṃ na vaṭṭatīti. Ekato āvaṭṭoti ekasmiṃ dosāgatipakkhe parivatto paviṭṭhoti attho. Tenāha 『『sapattapakkhe ṭhito』』ti. Vandiyamānoti onamitvā vandiyamāno. Vanditabbesu uddesācariyo, nissayācariyo ca yasmā navakāpi honti, tasmā te vuḍḍhā eva vandiyāti veditabbā.
470.Pubbevuttamevāti sahaseyyādipaṇṇattivajjaṃ. Itaranti sacittakaṃ.
Vohāravaggādivaṇṇanā niṭṭhitā.
Aparadutiyagāthāsaṅgaṇikaṃ
Kāyikādiāpattivaṇṇanā
474.『『Katiāpattiyo』』tiādinā upālittherena vinayassa pāṭavatthaṃ sayameva pucchitvā vissajjanaṃ kataṃ. Bhikkhunīnaṃyeva…pe… aṭṭhavatthukā nāmāti bhikkhunīnaṃ paññattā ekā eva āpatti aṭṭhavatthukā nāmāti attho.
475.Kammañca kammapādakā cāti ettha yasmā ñattikammesu ñatti sayameva kammaṃ hoti, ñattidutiyañatticatutthesu kammesu anussāvanasaṅkhātassa kammassa ñattipādakabhāvena tiṭṭhati, tasmā imāni dve 『『ñattikiccānī』』ti vuttāni.
Pācittiyena saddhiṃ dukkaṭā katāti dasasupi sikkhāpadesu ekatoupasampannāya vasena vuttadukkaṭaṃ sandhāya vuttaṃ. Paṭhamasikkhāpadamhīti bhikkhunovādavaggassa paṭhamasikkhāpadavibhaṅge (pāci. 144 ādayo). Adhammakammeti bhikkhunovādakasammutikamme adhammakamme jāte āpajjitabbā dve āpattinavakā, dhammakamme dve āpattinavakāti cattāro navakā vuttā. Āmakadhaññaṃ viññāpetvā bhuñjantiyā viññāpanādipubbapayoge dukkaṭaṃ, ajjhohāre pācittiyaṃ. Pācittiyena saddhiṃ dukkaṭā katāyevāti vuttaṃ.
Vijahantī tiṭṭhatītiādīsu yadā bhikkhuniyā ekena pādena hatthapāsaṃ vijahitvā ṭhatvā kiñci kammaṃ katvā tato aparena pādena vijahitvā ṭhātukāmatā uppajjati, tadā sā yathākkamaṃ 『『vijahantī tiṭṭhati, vijahitvā tiṭṭhatī』』ti imaṃ vohāraṃ labhati. Aññathā hissā gāmūpacāramokkantiyā viseso na siyā hatthapāsavijahanassāpi gamanattā. Nisīdati vā nipajjati vāti etthāpi yathāvuttādhippāyena addhāsanena hatthapāsaṃ vijahantī nisīdati, sakalena vā āsanena vijahitvā nisīdati, addhasarīrena vijahantī nipajjati, sakalena sarīrena vijahitvā nipajjatīti yojetabbaṃ.
Kāyikādiāpattivaṇṇanā niṭṭhitā.
Pācittiyavaṇṇanā
"通過反覆的言辭"是指通過逐步的討論。因此說"難道你們"等,即我們所說的,是指自己所闡明的關係。在那裡,因為這句話不需要依賴於言辭,只需依賴於表述的意義,因此應該理解為通過這句話來闡明多種情況。因此說"自己"是指以陽性名詞的形式進行的反義詞的說明,因此它的意思是多種情況的缺失。 "在床等上不應有遮擋"是指在黑暗中,當低下頭去敬拜時,不應在床等上遮擋眼睛。因此說,即使在敬拜時也應說明沒有過失的情況。這樣在所有的經文中都是適用的。然而在裸露等情況下,不應進行敬拜。因此說"在同一處轉動"是指在某個錯誤的情況下轉身進入。因此說"站在敵對的一方"。敬拜者是指低下頭進行敬拜的人。對於應敬拜的對象,由於它們是新來的,因此應該理解為它們是年長的。 "正如以前所說"是指在適用的情況下,如臥具等的規定。其他的則是指心靈的。 關於說法等的解釋結束。 關於第二次錯誤的詩句的彙集 關於身體等的過失的解釋 "多少過失"等是指由優劣的上座優劣者詢問后,自行處理的情況。對於比丘尼們……等,被稱為八種情況,是指比丘尼們所規定的只有一種過失被稱為八種情況的意思。 "行為和行為的基礎"是指,由於在宣告的行為中,宣告本身就是行為,在宣告的第二次和第四次行為中,由於稱為宣告的行為而存在。因此這兩種被稱為"宣告的義務"。 與波逸提相結合的過失是指十種戒律中,由於一位比丘的教導而引發的過失。第一次戒律是指比丘的教導部分的第一次戒律的分類(見於比丘戒律144等)。對於非法的行為,在比丘的教導中,當發生非法行為時,應當有兩種過失,在合法的行為中也有兩種過失,因此提到四種過失。通過告知米和穀物而享用時,由於告知的前提而產生的過失,在飲食時屬於波逸提。與波逸提相結合的過失就是這樣提到的。 "站著的"是指當比丘用一隻腳抬起手臂時,站立著做某種行為,然後用另一隻腳抬起時,此時她就會獲得"站著的狀態"。否則,在村莊的界限外,也不會出現任何特殊的情況,即使在抬起手臂時也會因走動而產生。坐著或躺著等,在這裡也應按照上述的意思來理解,抬起手臂坐著,或完全抬起身體坐著,抬起半身躺著,或完全躺著。 關於身體等的過失的解釋結束。 關於波
476.Sabbāninānāvatthukānīti sappinavanītādīnaṃ pañcannaṃ vatthūnaṃ bhedena pācittiyāni pañca nānāvatthukāni. Esa nayo paṇītabhojanavisaye nava pācittiyānītiādīsupi. Etena bhesajjapaṇītabhojanasikkhāpadāni ekekasikkhāpadavasena paññattānipi vatthubhedena paccekaṃ pañcasikkhāpadanavasikkhāpadasadisāni bhikkhunīnaṃ pāṭidesanīyāpattiyo viyāti dasseti. Teneva 『『nānāvatthukānī』』ti vuttaṃ. Sappiṃ eva paṭiggahetvā anekabhājanesu ṭhapetvā sattāhaṃ atikkāmentassa bhājanagaṇanāya sambhavantiyo bahukāpi āpattiyo ekavatthukā eva honti, evaṃ sappibhojanameva bahūsu ṭhānesu viññāpetvā ekato vā visuṃ visumeva vā bhuñjantassa āpattiyo ekavatthukā evāti daṭṭhabbā.
Pāḷiyaṃ ekavācāya deseyya, vuttā ādiccabandhunāti ettha 『『deseyyāti vuttā』』ti iti-saddaṃ ajjhāharitvā yojetabbaṃ. Evaṃ sesesupi.
Bhedānuvattakānanti ettha ādi-saddo luttaniddiṭṭho. Yāvatatiyakā ca sabbe ubhatovibhaṅge āgatā, saṅghādisesasāmaññena ekaṃ, pācittiyasāmaññena ca ekaṃ katvā 『『yāvatatiyake tisso』』ti vuttanti daṭṭhabbaṃ. Ettha ca ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayāpi santi eva. Tāni mātikāya na āgatāni. Mātikāgatavasena hettha 『『tisso』』ti vuttaṃ.
Saṅghādīhīti saṅghagaṇapuggalehi kāraṇabhūtehi. Abbhuṇhasīloti parisuddhabhāvūpagamanena abhinavuppannasīlo. Abhinavuppannañhi 『『abbhuṇha』』nti vuccati, parisuddhasīloti attho. Tenāha 『『pākatiko』』ti.
『『Kosambakakkhandhake vuttānisaṃse』』ti idaṃ kosambakakkhandhake 『『sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ uposathaṃ karissantī』』tiādinā āpattiyā adassane ādīnavaṃ dassetvā paresampi saddhāya āpattidesanāvidhānamukhena sāmatthiyato pakāsito. Ekato uposathakaraṇa, pavāraṇākaraṇa, saṅghakammakaraṇa, āsanenisīdana, yāgupānenisīdana, bhattaggenisīdana, ekacchannesayana, yathāvuḍḍhaabhivādanādikaraṇasaṅkhāte aṭṭhānisaṃse sandhāya vuttaṃ.
Catunnanti vinayapiṭake āgatānaṃ vasena vuttaṃ. Katamā pana sāti sā catubbidhā accayadesanā katamāti attho. Abhimārānanti māraṇatthāya payojitadhanuggahānaṃ. Upaṭṭhāyikāyāti sahaseyyasikkhāpadavatthusmiṃ āgatāya.
Aṭṭhannaṃ bhikkhunīnanti therāsanato paṭṭhāya aṭṭhahi bhikkhunīhi itarāya āgatāya vuḍḍhāya bhikkhuniyā āsanaṃ dātabbaṃ. Aṭṭhannaṃ pana bhikkhunīnaṃ navakāya āgatāya adātumpi vaṭṭati. Tāya pana saṅghanavakāsane laddhokāse nisīditabbaṃ. Atha vā aṭṭhannaṃ vuḍḍhānaṃ bhikkhunīnaṃ itarāya navakatarāya āsanaṃ dātabbaṃ. Kammāni navāti osāraṇādīni nava eva.
Pācittiyavaṇṇanā niṭṭhitā.
Avandanīyapuggalādivaṇṇanā
"所有不同的事由"是指由於酥油、生油等五種事由而產生的五種波逸提。這種方法在上等食品的九種波逸提等中也是如此。這表明,雖然藥品和上等食品的學處是按每一個學處的方式規定的,但由於事由的不同,對比丘尼來說,就像是每一個學處都有九種波逸提一樣。因此說"不同的事由"。即使只接受酥油,放在多個容器中,超過七天,由於容器的計算,也可能有多個過失,但都是單一事由。同樣,通過在多處要求酥油食用,無論是一起還是分開食用,過失都是單一事由。 在巴利文中"應該懺悔"是說,應該這樣說。在其他地方也是如此。 "隨著分裂而行"中,省略了"等"字。所有的"直到第三次"在上下兩部中都出現,將其與僧團等的通稱為一種,與波逸提的通稱為一種,所以說"三種直到第三次"。在這裡,通過宣告有過失,通過兩個羯磨詞也有重大過失。這些沒有出現在目錄中。這裡說"三種"是根據目錄而說的。 "由僧團等"是指由僧團、集團、個人等作為原因。"新近出現的戒"是指通過純潔的狀態而新近出現的戒。"新近出現"被稱為"新近",即純潔的戒。因此說"正常的"。 "在拘薩羅品中所說的利益"是指在拘薩羅品中,通過說明"如果這些比丘因過失而驅逐我,我將不與他們一起結夏安居"等,顯示了對過失的不見,並通過對他人的懺悔的方式,從能力上闡明了。所指的八種利益是:單獨結夏安居、單獨自恣、單獨僧團事務、單獨坐、單獨飲粥、單獨用餐、單獨臥、尊敬長者等。 "四種"是根據律藏中所說而說的。那麼,哪個是那四種過失懺悔呢?"殺害"是指為殺害而使用的弓箭。"侍者"是指出現在同牀學處的事由中。 "八位比丘尼"是指從長老座位開始,由八位比丘尼到達的長者比丘尼應該給予座位。但是,當九位新比丘尼到達時,也可以不給予座位。她應該在新比丘尼的座位上坐下。或者,八位長者比丘尼應該給予座位給更新的比丘尼。"九種行為"是指驅逐等九種。 關於波逸提的解釋結束。 關於不應被敬拜的人等的解釋
477.Dasa janāti 『『dasa ime, bhikkhave, avandiyā』』tiādinā (pari. 330) vuttā navakaanupasampannanānāsaṃvāsakamātugāmapaṇḍakā pañca, pārivāsikādayo ca pañcāti dasa janā.
Dvādasa kammadosāti dosayuttakammāni dvādasāti attho. Kammasampattiyoti sampannakammāni, visuddhakammānīti attho. Etadevāti dhammena samaggameva.
Anantaṃ nibbānaṃ ajini jinitvā paṭilabhatīti anantajinoti āha 『『pariyanta』』iccādi. Svevāti so eva bhagavā.
『『Vinayaṃ paṭijānantassa, vinayāni suṇoma te』』tiādinā upālitthereneva ekaṃ vinayadharaṃ sammukhe ṭhitaṃ pucchantena viya pucchitvā tena vissajjitaṃ viya vissajjanaṃ kataṃ. Tattha vinayaṃ paṭijānantassāti vinayaṃ jānāmīti paṭijānantassa. Vinayānīti vinaye tayā vuccamāne suṇoma.
- Pāḷiyaṃ pārājikātiādi ubhatovibhaṅgesu āgatesu aggahitaggahaṇavasena vuttaṃ.
Avandanīyapuggalādivaṇṇanā niṭṭhitā.
Sedamocanagāthā
Avippavāsapañhāvaṇṇanā
- Sedamocanagāthāsu akappiyasambhogoti anupasampannehi saddhiṃ kātuṃ paṭikkhitto uposathādisaṃvāso eva vutto. Pañhā mesāti ettha ma-kāro padasandhikaro. Esāti ca liṅgavipallāsavasena vuttaṃ, pañho esoti attho. Pañha-saddo vā dviliṅgo daṭṭhabbo. Tenāha 『『esā pañhā』』tiādi.
Garubhaṇḍaṃ sandhāyāti garubhaṇḍena garubhaṇḍaparivattanaṃ sandhāya. Dasāti dasa avandiyapuggale. Ekādaseti abhabbapuggale. Sikkhāya asādhāraṇoti khurabhaṇḍaṃ dhāretuṃ anuññātasikkhāpadena bhikkhūhi asādhāraṇasikkhāpadoti attho.
Ubbhakkhake na vadāmīti akkhato uddhaṃ sīse ṭhitamukhamaggepi pārājikaṃ sandhāya na vadāmi. Adhonābhinti nābhito heṭṭhā ṭhitavaccapassāvamaggepi vivajjiya aññasmiṃ sarīrappadese methunadhammapaccayā kathaṃ pārājiko siyāti attho.
Chejjavatthunti pārājikaṃ.
Avippavāsapañhāvaṇṇanā niṭṭhitā.
Pārājikādipañhāvaṇṇanā
480.Dussakuṭiādīnīti ādi-saddena acchataratipupaṭṭādīhi, tiṇapaṇṇādīhi ca paṭicchannakuṭiyo saṅgaṇhāti. Tādisāya hi kuṭiyā bahi ṭhatvā anto ṭhitāya itthiyā magge dussādinā santhataṃ katvā pavesentopi pārājiko siyā. Liṅgaparivattaṃ sandhāya vuttāti liṅge parivatte paṭiggahaṇassa vijahanato puna appaṭiggahetvā paribhuñjanāpattiṃ sandhāya vuttaṃ.
Pāḷiyaṃ bhikkhū siyā vīsatiyā samāgatāti vīsatiyā saṅkhātāya bhikkhū samāgatā, etena sabbakammārahataṃ saṅghassa dasseti.
Nivatthoti gāthāya antaravāsakena nivattho uttarāsaṅgena diguṇaṃ katvā pārutasaṅghāṭiyo. Iti tāni tīṇipi cīvarāni kāye gatāneva bhikkhuniyā bindumattaṃ kāḷakaṃ udakena dhovitamatte nissaggiyāni hontīti attho.
Itthiṃ haneti gāthāya na mātubhūtaṃ itthiṃ haneyya, na pitubhūtaṃ purisaṃ haneyya. Anariyanti tañca anarahantameva haneyya, etena arahantaghātakopi na hotīti dasseti. Anantaraṃ phuseti ānantariyaṃ phusatīti attho.
481.Suppatiṭṭhita-nigrodhasadisanti yojanavitthataṃ rukkhaṃ sandhāya vuttaṃ.
Sattarasakesūti bhikkhunīnaṃ paññattasattarasasaṅghādisesesu.
Pārājikādipañhāvaṇṇanā niṭṭhitā.
Pañcavaggo
Kammavaggavaṇṇanā
"十個人"是指根據"比丘們,這十個人不應被敬拜"等(見於Parivāra 330)所說的,九種新受戒的、不同居住的、女人、中性人這五種,以及受懲罰等五種,共十個人。 "十二種行為過失"是指有過失的行為有十二種。"行為圓滿"是指完善的行為,即純潔的行為。"就是這個"是指僅僅和諧的法。 "無邊的涅槃,超越后獲得"是說"無邊的勝利者"。"他自己"就是世尊。 "承認律,我們要聽你的律"等,是彷彿上座優劣者詢問一位持律者,並由他回答一樣的回答。在那裡,"承認律"是指"我知道律"。"律"是指"當你在說律時,我們要聽"。 在巴利文中"波羅夷"等是根據上下兩部的記載,以未獲取和獲取的方式而說的。 關於不應被敬拜的人等的解釋結束。 關於流汗的偈頌 關於不離開的問題的解釋 在流汗的偈頌中,"不適當的交往"是指與未受戒者一起進行如布薩等的共同生活被禁止。"這是我的問題"中,m是連線詞。"這"是由於詞性的變化而說的,意思是"這是問題"。或者,"問題"一詞可以有兩種詞性。因此說"這是問題"等。 "指大物品"是指指大物品的交易。"十"是指十種不應被敬拜的人。"十一"是指不可能的人。"不同於學處"是指比丘們被允許持有剃刀等,這是與學處不同的。 "我不說在眼睛以上"是指我不說在眼睛以上的面部通道也會導致波羅夷。"在肚臍以下"是指不說在肚臍以下的大小便通道,也不說在身體其他部位由於淫慾而導致波羅夷。 "可切除的事由"是指波羅夷。 關於不離開的問題的解釋結束。 關於波羅夷等問題的解釋 "衣服小屋等"中的"等"包括用布等或用草葉等遮蓋的小屋。因為如果站在這樣的小屋外,讓裡面的女性用衣服等覆蓋通道進入,也會犯波羅夷。這是指由於性別的變化而說的,即由於放棄了先前的接受,再次接受而犯過失。 在巴利文中說"可能有二十位比丘聚集"是指二十位比丘聚集,這表明全體有資格進行事務。 "穿著"是指偈頌中,以內衣和外衣加倍披著袈裟。因此,這三種衣物都已穿在身上,只要比丘尼用水稍微洗去一點點黑色,就會成為應捨棄的。 "殺害女人"的偈頌是說,不應殺害母親般的女人,也不應殺害父親般的男人。"不高貴的"是指即使是不值得的人,也不應殺害,這樣就不會成為殺害阿羅漢的人。"接連"是指導致無間地獄。 "像結實的無花果樹"是指指一株寬廣的樹木。 "十七種僧殘"是指為比丘尼制定的十七種僧殘。 關於波羅夷等問題的解釋結束。 關於業的部分 關
- Kammavagge ṭhapitauposathapavāraṇānaṃ kattikamāse sāmaggiyā katāya sāmaggīpavāraṇaṃ muñcitvā uposathaṃ kātuṃ na vaṭṭatīti āha 『『ṭhapetvā kattikamāsa』』nti. Sace pana tesaṃ nānāsīmāsu mahāpavāraṇāya visuṃ pavāritānaṃ kattikamāsabbhantare sāmaggī hoti, sāmaggīuposatho eva tehi kattabbo, na pavāraṇā. Ekasmiṃ vasse katapavāraṇānaṃ puna pavāraṇāya avihitattā. Sāmaggīdivasoti anuposathadivase sāmaggīkaraṇaṃ sandhāya vuttaṃ. Sace pana cātuddasiyaṃ, pannarasiyaṃ vā saṅgho sāmaggiṃ karoti, tadā sāmaggīuposathadivaso na hoti, cātuddasīpannarasīuposathova hoti. Upari pavāraṇāyapi eseva nayo.
Paccukkaḍḍhitvā ṭhapitadivasoti bhaṇḍanakārakehi upaddutā vā kenacideva karaṇīyena pavāraṇāsaṅgahaṃ vā katvā ṭhapito kāḷapakkhacātuddasīdivasova. Dve ca puṇṇamāsiyoti pubba-kattikapuṇṇamā, pacchimakattikapuṇṇamā cāti dve puṇṇamāsiyo. Evaṃ catubbidhampīti puṇṇamāsīdvayena saddhiṃ sāmaggīpavāraṇaṃ, cātuddasīpavāraṇañca sampiṇḍetvā vuttaṃ. Idañca pakaticārittavasena vuttaṃ. Tathārūpapaccaye pana sati ubhinnaṃ puṇṇamāsīnaṃ purimā dve cātuddasiyopi kāḷapakkhacātuddasiyā anantarā pannarasīpīti imepi tayo divasā pavāraṇādivasā evāti imaṃ sattavidhampi pavāraṇādivasaṃ ṭhapetvā aññasmiṃ divase pavāretuṃ na vaṭṭati.
484.Anussāvanakammaṃ katvāti paṭhamaṃ anussāvanaṃ sāvetvā 『『esā ñattī』』ti anussāvanānantarameva sakalaṃ ñattiṃ vatvā, pariyosāne 『『esā ñattī』』ti vatvāti adhippāyo.
"業的部分"是指在設定的布薩和受戒的月份中,由於共同的原因而設定的共同受戒,因此說"設定在卡提卡月"。如果在他們的不同地區為大受戒而單獨受戒,那麼在卡提卡月之間就會有共同的受戒,而不是受戒的原因。在同一年中已經進行過受戒的,再次進行受戒是不允許的。"共同的日子"是指在非布薩日進行共同的行為。如果在四月或九月的日子,僧團進行共同的行為,那麼共同的受戒日就不是四月或九月的受戒日,而是四月或九月的布薩日。對於上面的受戒也是同樣的道理。 "經過檢驗後設定的日子"是指在被商人或其他人干擾的情況下,設定的黑色的卡提卡月的四月日。"兩個滿月"是指前卡提卡的滿月和后卡提卡的滿月。這樣,通過兩個滿月的共同受戒,以及四月的受戒一起被提到。這是根據常規的情況而說的。如果在這樣的情況下,兩個滿月都存在,那麼前面的兩個四月也會是與後面的十五日相接的,這三天也都是受戒的日子。因此,在這七個日子中,不適合在其他日子進行受戒。 "進行聽聞的行為"是指首先進行聽聞,然後說"這就是宣告",在聽聞之後,最終說"這就是宣告"的
485.Yvāyanti byañjanappabhedo adhippeto. Dasadhā byañjanabuddhiyā pabhedoti ettha dasadhā dasavidhena byañjanānaṃ pabhedoti yojetabbaṃ. Kenāyaṃ pabhedoti āha 『『byañjanabuddhiyā』』ti. Yathādhippetatthabyañjanato byañjanasaṅkhātānaṃ akkharānaṃ janikā buddhi byañjanabuddhi, tāya byañjanabuddhiyā , akkharasamuṭṭhāpakacittabhedenevāti attho. Yaṃ vā saṃyogaparaṃ katvā vuccati, idampi garukanti yojanā.
Tattha āyasmatotiādīsu yāni anantaritāni sa-kārama-kārādibyañjanāni 『『saṃyogo』』ti vuccanti, so saṃyogo paro yassa a-kārādino, so saṃyogaparo nāma. Rassanti akārādibyañjanarahitaṃ saraṃ. Asaṃyogaparanti 『『yassa nakkhamatī』』tiādīsu ya-kāra na-kārādibyañjanasahitasaraṃ sandhāya vuttaṃ. Ta-kārassa tha-kāraṃ akatvā vaggantare sithilameva katvā 『『suṇāṭu me』』tiādiṃ vadantopi duruttaṃ karotiyeva ṭhapetvā anurūpaṃ ādesaṃ. Yañhi 『『saccikatthaparamatthenā』』ti vattabbe 『『saccikaṭṭhaparamaṭṭhenā』』ti ca 『『atthakathā』』ti vattabbe 『『aṭṭhakathā』』ti ca tattha tattha vuccati, tādisaṃ pāḷiaṭṭhakathāsu diṭṭhapayogaṃ, tadanurūpañca vattuṃ vaṭṭati, tato aññaṃ na vaṭṭati. Tenāha 『『anukkamāgataṃ paveṇiṃ avināsentenā』』tiādi.
Dīghe vattabbe rassantiādīsu 『『bhikkhūna』』nti vattabbe 『『bhikkhuna』』nti vā 『『bahūsū』』ti vattabbe 『『bahusū』』ti vā 『『nakkhamatī』』ti vattabbe 『『na khamatī』』ti vā 『『upasampadāpekkho』』ti vattabbe 『『upasampadāpekho』』ti vā evaṃ anurūpaṭṭhānesu eva dīgharassādi rassadīghādivasena parivattetuṃ vaṭṭati, na pana 『『nāgo』』ti vattabbe 『『nago』』ti vā 『『saṅgho』』ti vattabbe 『『sagho』』ti vā 『『tisso』』ti vattabbe 『『tiso』』ti vā 『『yācatī』』ti vattabbe 『『yācantī』』ti vā evaṃ ananurūpaṭṭhānesu vattuṃ. Sambandhaṃ, pana vavatthānañca sabbathāpi vaṭṭatīti gahetabbaṃ.
486.Sesasīmāsupīti atimahatīādīsu dasasupi.
488.Catuvaggakaraṇeti catuvaggena saṅghena kattabbe. Anissāritāti uposathaṭṭhapanādinā vā laddhinānāsaṃvāsakabhāvena vā na bahikatā. Aṭṭhakathāyañhi 『『apakatattassāti ukkhittakassa vā, yassa vā uposathapavāraṇā ṭhapitā hontī』』ti (pari. aṭṭha. 425) vuttattā ṭhapitauposathapavāraṇo bhikkhu apakatatto evāti gahetabbaṃ. Parisuddhasīlāti pārājikaṃ anāpannā adhippetā. Parivāsādikammesu pana garukaṭṭhāpi apakatattā evāti gahetabbaṃ . Avasesā…pe… chandārahāva hontīti saṅghato hatthapāsaṃ vijahitvā ṭhite sandhāya vuttaṃ. Avijahitvā ṭhitā pana chandārahā na honti, tepi catuvaggādito adhikā hatthapāsaṃ vijahitvāva chandārahā honti. Tasmā saṅghato hatthapāsaṃ vijahitvā ṭhiteneva chando vā pārisuddhi vā dātabbā.
Kammavaggavaṇṇanā niṭṭhitā.
Apalokanakammakathāvaṇṇanā
"由音節的分類"是指音節的不同。這裡的"十種"是指由十種不同的音節的分類。這裡說"由音節的分類"是指音節的智慧。根據所指的音節的特性,音節的名字是由音節的智慧所產生的,因此說"音節的智慧"是指由字母的產生心所決定的。或者說,也可以稱之為"連線的"。在這裡,所指的"連線"是指與音節的連線。 在這裡,在"尊者"等的後面,那些帶有動作的音節稱為"連線",這是指帶有動作的音節。這個連線是指與無動作的音節相對的連線。短音節是指沒有無動作音節的音節。無連線的"是指在"不可以"等的情況下,與無動作的音節一起的音節。通過去掉"ta"音,在不同的音節中,只留下"suṇāṭu me"等的說法,就會變得困難。這裡提到的"真理的最高點"和"真理的最高點"是指在不同的地方也會被稱為"真理的解釋"和"解釋"。因此說"不斷地到達的通道,不滅的"等。 在長音節的說法中,在"比丘們"的說法中,也可以說"比丘"或"眾多的"也可以說"眾多"。在"不可以"的說法中,可以說"不可以"。在"依賴於受戒"的說法中,可以說"依賴於受戒"。因此,在相應的地方,通過長音節的短音節等的方式進行轉換是可以的,但在"nāgo"的說法中,不能說成"nago";在"saṅgho"的說法中,不能說成"sagho";在"tisso"的說法中,不能說成"tiso";在"yācatī"的說法中,不能說成"yācantī",在這些不相應的地方是不能這樣說的。關於關係,在所有情況下都是可以確定的。 "其餘的"是指在極大的等的情況下的十種。 "由四部分進行的"是指由四個部分的僧團進行的。沒有依賴是指通過布薩的設定等而獲得的居住狀態。因為在《註釋》中說"在沒有被接受的情況下,被拋棄的,或者說布薩的受戒被設定的"(見於Parivāra Aṭṭhakathā 425),因此可以認為設定的布薩和受戒的比丘是沒有被接受的。純潔的戒是指不受波羅夷的。關於居住的行為,即使是重的地方也可以認為是沒有被接受的。其餘的……等……是指在僧團中保持手持的狀態。沒有保持的狀態的則不被認為是保持的,而這些在四部分中是更高的。因此,在僧團中保持手持的狀態的情況下,應保持的純潔或純潔的行為。 "業的部分"的解釋結束。 關於不觀察的行為的解釋
496.Etarahi sacepi sāmaṇerotiādīsu buddhādīnaṃ avaṇṇabhāsanampi akappiyādiṃ kappiyādibhāvena dīpanampi diṭṭhivipattiyaññeva pavisati. Teneva vakkhati 『『taṃ laddhiṃ nissajjāpetabbo』』ti. Bhikkhūnampi eseva nayo. Micchādiṭṭhikoti buddhavacanādhippāyaṃ viparītato gaṇhanto, so eva antaggāhikāya diṭṭhiyā samannāgatoti ca vutto. Keci pana 『『sassatucchedānaṃ aññataradiṭṭhiyā samannāgato』』ti vadanti, taṃ na yuttaṃ, sassatucchedaggāhassa sāmaṇerānaṃ liṅganāsanāya kāraṇattena heṭṭhā aṭṭhakathāyameva (mahāva. aṭṭha. 108) vuttattā, idha ca daṇḍakammanāsanāya eva adhippetattā.
Tassāpi dātabboti vijjamānaṃ mukharādibhāvaṃ nissāya appaṭipucchitvāpi paṭiññaṃ aggahetvāpi āpattiṃ anāropetvāpi desitāyapi āpattiyā khuṃsanādito anoramantassa dātabbova. Oramantassa pana khamāpentassa na dātabbo.
Brahmadaṇḍassa dānanti kharadaṇḍassa ukkaṭṭhadaṇḍassa dānaṃ. Tajjanīyādikamme hi kate ovādānusāsanippadānapaṭikkhepo natthi. Dinnabrahmadaṇḍe pana tasmiṃ saddhiṃ tajjanīyādikammakatehi paṭikkhittampi kātuṃ na vaṭṭati, 『『neva vattabbo』』tiādinā ālāpasallāpādimattassāpi nakārena paṭikkhittattā. Tañhi disvā bhikkhū gīvaṃ parivattetvā olokanamattampi na karonti, evaṃ vivajjetabbaṃ nimmadanakaraṇatthameva tassa daṇḍassa anuññātattā. Teneva channattheropi ukkhepanīyādikammakatopi abhāyitvā brahmadaṇḍe dinne 『『saṅghenāhaṃ sabbathā vivajjito』』ti mucchito papati. Yo pana brahmadaṇḍakatena saddhiṃ ñatvā saṃsaṭṭho avivajjetvā viharati, tassa dukkaṭamevāti gahetabbaṃ aññathā brahmadaṇḍavidhānassa niratthakatāpasaṅgato. Tenāti brahmadaṇḍakatena. Yathā tajjanīyādikammakatehi, evameva tato adhikampi saṅghaṃārādhentena sammāvattitabbaṃ. Tañca 『『sorato nivātavuttī』』tiādinā sarūpato dassitameva. Tenāha 『『sammāvattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo』』ti.
Yaṃ taṃ bhagavatā avandiyakammaṃ anuññātanti sambandho. 『『Tassa bhikkhuno daṇḍakammaṃ kātu』』nti sāmaññato anuññātappakāraṃ dassetvā puna visesato anuññātappakāraṃ dassetuṃ 『『atha kho』』tiādipāḷi uddhaṭāti veditabbaṃ. Imassa apalokanakammassa ṭhānaṃ hotīti apalokanakammassa sāmaññassa pavattiṭṭhānaṃ hotīti. Visesabyatirekena avijjamānampi tadaññattha appavattiṃ dassetuṃ visesanissitaṃ viya voharīyati. 『『Kammaññeva lakkhaṇa』』nti iminā osāraṇādivasena gahitāvasesānaṃ sabbesaṃ apalokanakammassa sāmaññalakkhaṇavasena gahitattā kammaññeva lakkhaṇamassāti kammalakkhaṇanti nibbacanaṃ dasseti. Idañca vuttāvasesānaṃ kammānaṃ niṭṭhānaṭṭhānaṃ, saṅkhārakkhandhadhammāyatanāni viya vuttāvasesakhandhāyatanānanti daṭṭhabbaṃ. Teneva vakkhati 『『ayaṃ panettha pāḷimuttakopi kammalakkhaṇavinicchayo』』tiādi (pari. aṭṭha. 495-496). Yathā cettha, evaṃ upari ñattikammādīsupi kammalakkhaṇaṃ vuttanti veditabbaṃ. Tassa karaṇanti avandiyakammassa karaṇavidhānaṃ.
『『Na vanditabbo』』ti iminā vandantiyā dukkaṭanti dassetīti daṭṭhabbaṃ. Saṅghena kataṃ katikaṃ ñatvā maddanaṃ viya hi saṅghasammutiṃ anādarena atikkamantassa āpatti eva hoti.
即使現在,在"沙彌等"的情況下,對佛陀等的貶低性言論,或者將不適當的說成適當的,都會進入錯誤的見解。因此,他說"應該放棄那個見解"。比丘們也是如此。"錯誤見解者"是指顛倒地理解佛陀教言的意義,他就是具有極端見解的人。但是有些人說"具有常或斷的某種見解",這是不合適的,因為下面的註釋中(見於Mahāvagga Aṭṭhakathā 108)已經說過,對沙彌來說,這是因為要消除常或斷的執取,而在這裡也是爲了消除懲罰。 即使他存在,也應該給予。不問他的面貌等,也不接受他的認罪,也不追究他的過失,即使他懺悔了過失,也應該給予。但是,如果他懺悔,就不應給予。 "給予梵罰"是指給予嚴厲的懲罰。因為在做了譴責等行為之後,不應拒絕給予教誡和訓誡。但是,在給予了梵罰之後,即使是與那個人一起做了譴責等行為,也不應該做,因為用"也不應該說"等的否定來禁止了任何交流。比丘們看到這個人,甚至連轉頭看一眼都不做,因為這個懲罰是爲了使其遠離。因此,連禪那長老即使受到驅逐等行為,也在受到梵罰時,驚慌失措地倒下了。但是,如果知道受到梵罰的人,還與之來往而不遠離,那就只是過失。否則,梵罰的規定就會變得無意義。因此,應該像對待做了譴責等行為的一樣,更多地取悅僧團。這已經通過"溫和、不自負"等方式說明了。因此說,"溫和地懺悔,梵罰就可以解除"。 這是指世尊所允許的不應被敬拜的行為。通過概括地說"對那位比丘進行懲罰",然後再詳細說明所允許的方式,所以應該理解為"然後"等段落被引用。這是不觀察行為的場所,即不觀察行為的一般發生場所。即使在其他地方沒有發生,也彷彿依靠特殊的方式而說。"行為本身就是特徵"是指,由於包括驅逐等在內的所有行為都具有不觀察行為的一般特徵,所以行為本身就是特徵。這應該被理解為,就像說明了剩餘的蘊、處等一樣,說明了剩餘的行為的完成場所。因此,他說"這裡還有一個超越于文字的行為特徵的決定"等(見於Parivāra Aṭṭhakathā 495-496)。如同在這裡一樣,應該理解為在上面的宣告行為等中也說明了行為的特徵。這是不應被敬拜的行為的規定。 通過"不應被敬拜"這句話,應該理解為對敬拜者來說是過失。因為,瞭解僧團做出的決議而不尊重地越過,就會產生過失。
Bhikkhusaṅghassāpi panetaṃ labbhatiyevāti avandiyakammassa upalakkhaṇamattena gahitattā bhikkhusaṅghassāpi kammalakkhaṇaṃ labbhati eva.
Salākadānaṭṭhānaṃ salākaggaṃ nāma. Yāgubhattānaṃ bhājanaṭṭhānāni yāgaggabhattaggāni nāma. Etesupi hi ṭhānesu sabbo saṅgho uposathe viya sannipatito, kammañca vaggakammaṃ na hoti, 『『mayametaṃ na jānimhā』』ti pacchā khiyyantāpi na honti. Khaṇḍasīmāya pana kate khiyyanti. Saṅghikapaccayañhi acchinnacīvarādīnaṃ dātuṃ apalokentehi upacārasīmaṭṭhānaṃ sabbesaṃ anumatiṃ gahetvāva kātabbaṃ. Yo pana visabhāgapuggalo dhammikaṃ apalokanaṃ paṭibāhati, taṃ upāyena bahiupacārasīmāgataṃ vā katvā khaṇḍasīmaṃ vā pavisitvā kātuṃ vaṭṭati.
Yaṃ sandhāya 『『apalokanakammaṃ karotī』』ti sāmaññato dasseti, taṃ apalokanakammaṃ sarūpato dassetumāha 『『acchinnacīvaraṃ』』iccādi. Yadi apaloketvāva cīvaraṃ dātabbaṃ, kiṃ pana appamattakavissajjakasammutiyāti āha 『『appamattakavissajjanakena panā』』tiādi. Nāḷi vā upaḍḍhanāḷi vāti divase divase apaloketvā dātabbassa pamāṇadassanaṃ. Tena yāpanamattameva apaloketabbaṃ, na adhikanti dasseti. Ekadivasaṃyeva vātiādi dasavīsatidivasānaṃ ekasmiṃ divaseyeva dātabbaparicchedadassanaṃ, tena yāva jīvanti vā yāva rogā vuṭṭhahatīti vā evaṃ apaloketuṃ na vaṭṭatīti dasseti. Iṇapalibodhanti iṇavatthuṃ dātuṃ vaṭṭatīti sambandho. Tañca iṇāyikehi palibuddhassa lajjipesalassa sāsanupakārakassa pamāṇayuttameva kappiyabhaṇḍaṃ niyametvā apaloketvā dātabbaṃ, na pana sahassaṃ vā satasahassaṃ vā mahāiṇaṃ. Tādisañhi bhikkhācariyavattena sabbehi bhikkhūhi tādisassa bhikkhuno pariyesitvā dātabbaṃ.
Upanikkhepatoti cetiyapaṭijagganatthāya vaḍḍhiyā payojetvā kappiyakārakehi ṭhapitavatthuto. Saṅghikenapīti na kevalañca tatruppādato paccayadāyakehi catupaccayatthāya saṅghassa dinnavatthunāpīti attho.
Saṅghabhattaṃ kātuṃ na vaṭṭatīti mahādānaṃ dentehipi kariyamānaṃ saṅghabhattaṃ viya kāretuṃ na vaṭṭatīti adhippāyo.
『『Yathāsukhaṃ paribhuñjituṃ ruccatī』』ti vuttattā attano paribhogappahonakaṃ appaṃ vā bahuṃ vā gahetabbaṃ, adhikaṃ pana gahetuṃ na labhati. Uposathadivaseti nidassanamattaṃ, yasmiṃ kismiñci divasepi kataṃ sukatameva hoti. Karontena 『『yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ…pe… yathāsukhaṃ paribhuñjituṃ mayhaṃ ruccatī』』ti evaṃ katikā kātabbā, tathā dvīhi tīhipi 『『āyasmantānaṃ ruccatī』』ti vacanameva hettha viseso. Tesampīti rukkhānaṃ. Sā eva katikāti visuṃ katikā na kātabbāti attho.
Tesanti rukkhānaṃ. Saṅgho sāmīti sambandho. Purimavihāreti purime yathāsukhaṃ paribhogatthāya katakatike vihāre. Pariveṇāni katvā jaggantīti yattha arakkhiyamāne phalāphalāni, rukkhā ca vinassanti, tādisaṃ ṭhānaṃ sandhāya vuttaṃ, tattha saṅghassa katikā na pavattīti adhippāyo. Ye pana rukkhā bījāni ropetvā ādito paṭṭhāya paṭijaggitā, tepi dasamabhāgaṃ datvā ropakeheva paribhuñjitabbā. Tehīti jaggakehi.
對於比丘僧團來說,這也是可以的。因為這只是不應被敬拜的行為的例示,所以比丘僧團也具有行為的特徵。 "分發木簽的地方"稱為木簽堂。"粥和飯的容器的地方"稱為粥堂和飯堂。在這些地方,全體僧團像在布薩那樣集會,但不是分裂的行為,即使事後說"我們不知道這個",也不會有過失。但是在分割界限的情況下,會有過失。因為對於屬於僧團的衣缽等的供養,應該經過所有人的同意,由觀察者進行。但是,如果是不適當的人阻止了正當的觀察,可以通過方法將其驅逐到界限外,或進入分割的界限內進行。 他概括地說"進行不觀察的行為",爲了說明這個不觀察的行為的具體內容,說"未剪裁的衣服"等。如果不觀察就可以給予衣服,那麼對於少量的處理,又怎麼樣呢?因此說"對於少量的處理"等。"一個木瓶或半個木瓶"是指每天觀察后給予的份量標準,這表示只需要供養所需的量,不能超過。"或只有一天"等是指在十天或二十天中,只能在一天給予,這表示不能觀察到生存期或疾病痊癒為止。 "債務的障礙"是指可以給予債務的對象。這應該是通過確定適當的可用物品,由觀察者給予有羞愧心、溫和的、有助於教法的人,而不是給予千或百千的大債。因為這樣的人,應該由所有比丘通過乞食的方式來尋找並給予。 "放置"是指爲了供養塔而增加的,由可用物品製造者放置的東西。"也是由僧團的"是指不僅是從那裡生產的,而且也是由供養四種資具的人給予僧團的東西。 "不應該做僧團的供養"是指,即使是大施主做的,也不應該像做僧團供養一樣做。 "隨意享用是令人愉悅的"是說,應該取適量的少量或多量,但不能取過多。"在布薩日"只是舉例,在任何日子做的善事都是如此。做時應該說"在這個寺院的界內,屬於僧團的……,我認為可以隨意享用"。也可以說"諸尊者認為可以"。"它們"是指樹木。"就是這個協議"是指不應再做單獨的協議。 "它們"是指樹木。"僧團是主人"是指關係。"前一個寺院"是指之前爲了隨意享用而做的協議的寺院。"建造庇護所並照看"是指,如果不加護,果實和樹木會毀壞的地方,這是指在那裡,僧團的協議不應該生效。但是,如果是從一開始就種植並照看的樹木,應該給予十分之一,由種植者自己享用。"由他們"是指照看者。
Tatthāti tasmiṃ vihāre. Mūleti ādikāle, pubbeti attho. Dīghā katikāti aparicchinnakālā yathāsukhaṃ paribhogatthāya katikā. Nikkukkuccenāti 『『abhājitamida』』nti kukkuccaṃ akatvāti attho. Khiyyanamattamevetanti tena khiyyanena bahuṃ khādantānaṃ doso natthi attano paribhogappamāṇasseva gahitattā, khiyyantepi attano pahonakaṃ gahetvā khāditabbanti adhippāyo.
Gaṇhathāti na vattabbāti tathāvutte teneva bhikkhunā dinnaṃ viya maññeyyuṃ, taṃ nissāya micchājīvasambhavo hotīti vuttaṃ. Tenāha 『『anuvicaritvā』』tiādi. Upaḍḍhabhāgoti ekabhikkhuno paṭivīsato upaḍḍhabhāgo. Dentena ca 『『ettakaṃ dātuṃ saṅgho anuññāsī』』ti evaṃ attānaṃ parimocetvā yathā te saṅghe eva pasīdanti, evaṃ vatvā dātabbaṃ.
Apaccāsīsantenāti gilānagamikissarādīnaṃ anuññātapuggalānampi attano santakaṃ dentena apaccāsīsanteneva dātabbaṃ, ananuññātapuggalānaṃ pana apaccāsīsantenāpi dātuṃ na vaṭṭatīti. Saṅghikameva yathākatitāya dāpetabbaṃ. Attano santakampi paccayadāyakādī sayameva vissāsena gaṇhanti, na vāretabbā, laddhakappiyanti tuṇhī bhavitabbaṃ. Pubbe vuttamevāti 『『kuddho hi so rukkhepi chindeyyā』』tiādinā tuṇhībhāve kāraṇaṃ pubbe vuttameva. Tehi kataanatthābhāvepi kāruññena tuṇhī bhavituṃ vaṭṭati, 『『gaṇhathā』』tiādi pana vattuṃ na vaṭṭati.
Garubhaṇḍattā…pe… na dātabbanti jīvarukkhānaṃ ārāmaṭṭhānīyattā, dārūnañca gehasambhārānupagatattā 『『sabbaṃ tvameva gaṇhā』』ti dātuṃ na vaṭṭatīti vuttaṃ. Akatāvāsaṃ vā katvāti pubbe avijjamānaṃ senāsanaṃ katvā jaggitakāle phalavāre sampatte.
Apalokanakammakathāvaṇṇanā niṭṭhitā.
Atthavasavaggādivaṇṇanā
498.Vipākadukkhasaṅkhātānaṃsamparāyikaverānanti ettha pāṇātipātādiverena nibbattattā, verappattiyā hetuttā ca 『『vipākadukkhavedanā』』ti vuttā. Pāṇātipātādipañcaveravinimuttānampi akusalānaṃ verehi saha ekato saṅgaṇhanatthaṃ 『『dasaakusalakammapathappabhedāna』』nti puna vuttaṃ.
499-
在那裡,即在那個寺院。根本是指開始,前面的意思。長久的部分是指爲了無限期的享用而做的部分。沒有憂慮是指沒有擔心「這是不應分配的」。僅僅是被消耗的意思,因此對於大量食用的人沒有過失,因為只考慮自身的享用量,即使被消耗了,也應該以自身的放棄為前提進行食用。 "接受"是指不應被說的,因此比丘們可以認為這是給予的,由此產生了錯誤的生計。因此說「在隨行之後」等等。部分是指一個比丘的供養部分。給予時說「僧團允許給予這麼多」,這樣可以解脫自己,以使僧團滿意,因此可以這樣給予。 對於被允許的人,即使是病人、乞丐等也應給予,但對於未被允許的人,即使是被允許的人也不應給予。應根據僧團的規定進行給予。即使是自己的所有物,供養者也應當信任,不能拒絕,應保持沉默。之前所說的,即「憤怒的人甚至會砍樹」等等,是指保持沉默的原因。即使在無所作為的情況下,也應保持沉默。 由於重物的原因……等……不應給予,是因為生命樹的庇護,以及木材的歸屬。因此說「你應當接受一切」。未做的住所是指之前沒有的床鋪,在建立時應在果實成熟時給予。 關於不觀察行為的解釋已結束。 關於意義的部分等的解釋 "因果苦所稱的"是指由於殺生等的緣故而產生的痛苦,由於仇恨的緣故而成為因。因此說「因果苦的感覺」。即使是因殺生等而解脫的五種因,也因惡行而與仇恨相結合,因此再次說「十種惡行的路徑的分類」。
500.Taṃkammanti tajjanīyādikammameva, sattā āpattikkhandhā paññattaṃ nāmāti sambandho. Antarā kenaci apaññatte sikkhāpadeti imasmiṃ kappe ādito paṭṭhāya yāva amhākaṃ bhagavato abhisambodhi, tāva antarākāle kakusandhādiṃ ṭhapetvā kenaci apaññatte sikkhāpadeti attho. Vinītakathā sikkhāpadanti vinītavatthūni eva. Tāni hi taṃtaṃsikkhākoṭṭhāsānaṃ pakāsanato 『『sikkhāpada』』nti ca āpattianāpattīnaṃ anupaññāpanato 『『anupaññatta』』nti ca vuccanti.
Atthavasavaggādivaṇṇanā niṭṭhitā.
Saṅgahavaggavaṇṇanānayo niṭṭhito.
Iti mahāvaggo, paññattivaggo, saṅgahavaggoti tīhi mahāvaggehi paṭimaṇḍito parivāroti veditabbo.
Iti samantapāsādikāya vinayaṭṭhakathāya vimativinodaniyaṃ
Parivāravaṇṇanānayo niṭṭhito.
Nigamanakathāvaṇṇanā
Avasānagāthāsu ubhatovibhaṅga-khandhaka-parivārehi vibhattattā vibhāgapaṭidesanā yasmiṃ vinayapiṭake. So ubhatovibhaṅga-khandhaka-parivāravibhattadesano āhāti yojanā. Tassāti vinayapiṭakassa.
Satthu mahābodhīti dakkhiṇasākhaṃ sandhāya vadati. Yaṃ padhānagharaṃ nāma pariveṇaṃ, tattha cārupākārena sañcitaṃ parikkhittaṃ yaṃ pāsādaṃ kārayi, tatra tasmiṃ mahānigamasāmino pāsāde vasatāti yojetabbā.
Buddhasiriṃ uddisitvā nissāya, tassa vā ajjhesanampi paṭicca yā iddhā paripuṇṇavinicchayatāya samiddhā vinayasaṃvaṇṇanā āraddhāti yojanā.
Sirinivāsassāti siriyā nivāsanaṭṭhānabhūtassa siripālanāmakassa rañño. Jayasaṃvacchareti vijayayutte saṃvacchare. Āraddhakāladassanatthaṃ puna 『『jayasaṃvacchare ayaṃ āraddhā』』ti vuttaṃ.
Kālevassanti yuttakāle vassanasīlo. Devoti megho.
Nigamanakathāvaṇṇanā niṭṭhitā.
Nigamanakathā
Ettāvatā ca āraddhā, vinayaṭṭhakathāya yā;
Vaṇṇanā nātivitthiṇṇā, paripuṇṇavinicchayā.
Paññāsabhāṇavārāya, tantiyā parimāṇato;
Samijjhaniṭṭhiparamā, yā vimativinodanī.
Anantarāyena katā, ayaṃ niṭṭhamupāgatā;
Yaṃ taṃ niṭṭhaṃ tathā sabbe, pāṇino samanorathā.
Therehi vinayaññūhi, sucisallekhavuttihi;
Avissatthātivitthiṇṇa-ganthabhīrū hipatthitaṃ.
Karontena mayā evaṃ, vinayaatthavaṇṇanaṃ;
Yaṃ pattaṃ kusalaṃ tena, patvā sambodhimuttamaṃ.
Vinayatthaṃ pakāsetvā, yo sopāyena lakkhaṇaṃ;
Sopāyaṃ vimaticcheda-ñāṇacakkhupadāyakaṃ.
Viraddhatthavipallāsa-ganthavitthārahāniyā;
Visuddhiṃ pāpayissāmi, satte saṃsāradukkhato.
Lokiyehi ca bhogehi, guṇehi nikhilā pajā;
Sabbehi sahitā hontu, ratā sambuddhasāsaneti.
Vimativinodanīṭīkā niṭṭhitā.
"那個行為"指譴責等行為,這些是規定的七種犯罪聚類。"在這個時期內,由任何人未制定的學處"是指,從我們的世尊證悟到現在,除了Kakusandha等之外,任何人都沒有制定學處。"被教導的教誡"是指被教導的事例。它們被稱為"學處",因為它們闡明了各種學處的部分,被稱為"未制定",因為它們沒有規定過失和無過失。 關於意義的部分等的解釋結束。 關於攝受部分的解釋結束。 因此,應該理解為由這三個大部分組成的《Parivāra》:大部分、規定部分、攝受部分。 至此,《Samantapāsādikā》中《Vinaya》註釋的《Vimativinodanī》的《Parivāra》解釋結束。 關於結語的解釋 在結語偈中,由於分別闡述了《Ubhatovibhaṅga》、《Khandhaka》、《Parivāra》,所以說"在《Vinaya Piṭaka》中有分類的闡述"。"它"指《Vinaya Piṭaka》。 "大菩提樹"是指南方的樹枝。所謂的"禪修房",就是在那裡用美麗的圍墻建造的宮殿,在那裡住著大城主。 "以佛陀的光明為依歸,或者依靠他的請求,這部解釋律的成就"是指,由於判斷的圓滿,所以開始了《Vinaya》的解釋。 "住所的光明"是指名叫Siripāla的國王。"勝利年"是指勝利的年份。爲了顯示開始的時間,又說"在勝利年開始的"。 "適當的雨季"是指適當時節的雨季。"天神"是指云。 關於結語的解釋結束。 結語 至此,對《Vinaya Aṭṭhakathā》的解釋 雖然不太詳細,但是判斷是完整的。 由於篇幅的限制, 這就是最終的完成。 這是無阻礙地完成的。 愿一切有情都能如此圓滿。 由精通《Vinaya》、行為高潔的長老們所渴望的, 不過分冗長、不害怕長篇大論的。 我如此解釋《Vinaya》的意義, 愿我所獲得的善根, 能令我證得最高的菩提。 解釋《Vinaya》的本質, 並以方便開示, 能斷除疑惑,賜予智慧之眼的, 將凈化眾生,使其脫離輪迴苦。 愿一切眾生, 具備世間財富、美德, 都能與佛陀教法和諧共處。 《Vimativinodanī》註釋到此結束。