B040911Padamañjarī(詞花束)c3.5s
Padamañjarī
Namo tassa bhagavato arahato sammāsambuddhassa
Niruttikāyodadhipāragaṃ jinaṃ,
Visuddhadhammañca gaṇaṃ anuttaraṃ;
Tidhā namitvā padamañjarī mayā,
Karīyato bālakabuddhivuddhiyāti.
Atha akārantapulliṅgo buddhasaddo vuccate.
Buddho devamanussānaṃ dhammaṃ desesi
Buddhā devamanussānaṃ dhammaṃ adesiṃsu
Bho buddha tvampikho maṃ pālaya
Bho buddhā tumhepi kho maṃ pāletha.
Buddhaṃ bhagavantaṃ sakkaccaṃ vandāmahaṃ
Buddhe bhagavante sakkaccaṃ vandāma mayaṃ
Buddhena bhagavatā dhammo desīyate
Buddhehi bhagavantehi dhammo desito
Buddhena bhagavatā mahājano sucarati
Buddhehi bhagavantehi sivapadaṃ yanti
Buddhassa bhagavato pupphaṃ yajati
Buddhānaṃ bhagavataṃ pupphāni yajati
Buddhā bhagavatā sivapadaṃ labheyya
Buddhehi bhagavantehi pabhā niccharati
Buddhassa bhagavato iddhi kiṃ na kare
Buddhānaṃ bhagavantānaṃ iddhipāṭihāriyāni
Buddhe bhagavante mahājano pasīdati.
Buddhesu bhagavantesu manaṃ patiṭṭhitaṃ.
Iti paṭhamo pāṭho.
Akārantapulliṅgo attasaddo vuccate.
Attā saṃsāradukkhaṃ pāpuṇāti
Attāno sukhadukkhaṃ pāpuṇanti
Bho atta sukhadukkhaṃ anubhosi
Bho attano sukhadukkhaṃ anubhotha
Attānaṃ passati buddho bhagavā
Attāno passati sammā sambuddho
Attanā sukhadukkhaṃ anubhuttaṃ
Attanehi kammaphalaṃ anubhuttaṃ
Attanā saṃsārasukhaṃ nāma natthi
Attanehi bhavasukhaṃ nāma natthi
Attano attāva patiṭṭhā siyā
Attānaṃ kammameva patiṭṭhā siyā
Attanāpi mahabbhayaṃ uppajjati
Attanehi mahabbhayāni jāyanti
Attano mātāpitaro honti
Attānaṃ pañcagatiyo honti
Attani sabbaṃ balaṃ harati rogo
Attanesu sabbaṃ balaṃ haranti rogā.
Iti dutiyo pāṭho.
Akāranta pulliṅgo rājasaddo vuccate.
Rājāpi mahājanaṃ toseti
Rājāno mahājanaṃ tosenti
Bho rājā mahājanaṃ pālaya
Bho rājāno mahājanaṃ pāletha
Rājānaṃ passati mahājano
Rājāno passanti mahājanā
Raññā kārīyate mahāpāsādo
Rājūhi kārāpitā mahāvihārā
Raññā mahājano sukhaṃ carati
Rājūhī mahājanā sukhaṃ caranti
Rañño paṇṇākāraṃ deti mahājano
Rājūnaṃ paṇṇākāraṃ denti mahājanā
Raññā mahabbhayaṃ uppajjati
Rājūhi mahabbhayāni uppajjanti
Rañño vappamaṅgalaṃ hoti
Rājūnaṃ sabbābharaṇāni honti
Raññe mahājano pana pasīdati
Rājusu mahājanā pana pasīdanti.
Iti tatiyo pāṭho.
Akārantapulliṅgo guṇavattusaddo vuccate.
Guṇavā puriso sundaraṃ nibbāṇaṃ gato
Guṇavanto purisā sundaraṃ nibbāṇaṃ gatā
Bho guṇavaṃ purisa tvampi dānaṃ dehi
Bho guṇavanto purisā tumhe dānaṃ detha
Guṇavantaṃ purisaṃ dhammaṃ bodheti ācariyo
Guṇavante purise dhammaṃ pāṭhayati ācariyo
Guṇavantena purisena kārito vihāro
Guṇavantehi purisehi kāritā vihārā
Guṇavantena purisena loko sucarati
Guṇavantehi purisehi lokā sucaranti
Guṇavato purisassa sakkāraṃ karoti
Guṇavataṃ purisānaṃ sakkāraṃ karonti
Guṇavatā purisasmā bhayaṃ nūppajjati
Guṇavantehi purisehi bhayāni nūppajjanti
Guṇavato purisassa kittisaddo aṅguggacchati
Guṇavataṃ purisānaṃ guṇaghoso hoti
Guṇavante purise me ramati mato
Guṇavantesu purisesu sappuriso pasīdati.
Iti catuttho pāṭho.
Akārantapulliṅgo gacchantasaddo vuccate.
我來將這段巴利文完整翻譯成簡體中文: 頂禮世尊、阿羅漢、正等正覺者 敬禮語法大海彼岸的勝者, 及清凈無上的法與僧眾; 我為增長幼童智慧, 而造此《詞花》。 現在開始說明以 a 結尾的陽性 buddha(佛)詞。 佛為天人說法 諸佛為天人說法 噢,佛陀啊,請你也護佑我 噢,諸佛啊,請你們也護佑我 我恭敬禮拜世尊佛陀 我們恭敬禮拜諸世尊佛陀 世尊佛陀在說法 諸世尊佛陀已說法 大眾依世尊佛陀而行善 眾人因諸世尊佛陀而趣向寂靜處 他向世尊佛陀供養花 他向諸世尊佛陀供養諸花 愿因世尊佛陀而得寂靜處 諸世尊佛陀放射光明 世尊佛陀的神通怎能不顯現 諸世尊佛陀的神通變化 大眾對世尊佛陀生凈信 心安住于諸世尊佛陀 這是第一.章 現在說明以 a 結尾的陽性 atta(我)詞。 我遭受輪迴之苦 諸我遭受苦樂 噢,我啊,你體驗苦樂 噢,諸我啊,你們體驗苦樂 世尊佛陀見到我 正等正覺者見到諸我 以我體驗苦樂 以諸我體驗業果 依我實無輪迴之樂 依諸我實無有之樂 唯我是我之依止 業才是諸我之依止 由我生起大恐懼 由諸我生起諸大恐懼 我有父母 諸我有五趣 病奪走我中一切力量 諸病奪走諸我中一切力量 這是第二.章 現在說明以 a 結尾的陽性 rāja(王)詞。 王使大眾歡喜 諸王使大眾歡喜 噢,大王啊,請護佑大眾 噢,諸王啊,請護佑大眾 大眾見到國王 眾人見到諸王 國王建造大殿 諸王令建造大精舍 大眾依國王而安樂 眾人依諸王而安樂 大眾獻禮物給國王 眾人獻禮物給諸王 國王生起大恐懼 諸王生起諸大恐懼 國王有播種祭典 諸王有一切裝飾 大眾於國王生凈信 眾人于諸王生凈信 這是第三.章 現在說明以 a 結尾的陽性 guṇavant(具德)詞。 具德之人去向殊勝涅槃 具德諸人去向殊勝涅槃 噢,具德之人啊,你也應佈施 噢,具德諸人啊,你們應佈施 老師教導具德之人法 老師教導具德諸人法 精舍由具德之人所建 諸精舍由具德諸人所建 世間依具德之人而善行 諸世間依具德諸人而善行 他對具德之人作供養 他們對具德諸人作供養 具德之人不生恐懼 具德諸人不生諸恐懼 具德之人的美名上升 具德諸人有功德之聲 我的心喜悅于具德之人 善人于具德諸人生凈信 這是第四.章 現在說明以 a 結尾的陽性 gacchant(去)詞。
Gacchaṃ yaññadatto purisaṃ bhāraṃ hārayati
Gacchantā yaññadattā purisaṃ kammaṃ kārayanti
Bho gacchaṃ yaññadatta tvaṃ maṃ pālaya
Bho gacchantā yaññadattā maṃ pāletha
Gacchantaṃ yaññadattaṃ kambalaṃyācayati dvijo
Gacchante yaññadatte kambalaṃ yācayati dvijo
Gacchatā yaññadattena rukkho pupphāni avacīyate
Gacchantehi yaññadattehi rukkho pupphāni avacito
Gacchatā yaññadattena koci maggaṃ jānāti
Gacchantehi yaññadattehi kecimaggaṃ jānanti
Gacchato yaññadattassa chattaṃ dhārayate
Gacchataṃ yaññadattānaṃ chattāni dhārayante
Gacchatā yaññadattasmā bhayaṃ nūppajjati
Gacchantehi yaññadattehi bhayāni nūppajjanti
Gacchato yaññadattassa chatto hoti
Gacchataṃ yaññadattānaṃ ābharaṇāni honti
Gacchante yaññadatte koci pasīdati
Gacchantesu yaññadattesu keci pasīdanti.
Iti pañcamo pāṭho.
Ikārantapulliṅgo aggisaddo vuccate.
Aggi pana kaṭṭhamaṅgāraṃ karoti
Aggayo kaṭṭhamaṅgāraṃ karonti
Bho aggi tvaṃ sītaṃ vinodehi
Bho aggī tumhe sītaṃ vinodetha
Aggiṃ nibbāpeti yo koci
Aggayo nibbāpenti ye keci
Agginā koci akāro daḍḍho
Aggīhi keci agārā daḍḍhā
Agginā kiñci āgāraṃ jhāpeti
Aggīhi keci agāre jhāpeti
Aggino upādānaṃ dadāti brāhmaṇo
Aggīnaṃ upādānaṃ dadanti brāhmaṇā
Agginā dhūmo apeti niccaṃ
Aggīhi』dhūmāpi apenti niccaṃ
Aggino āloko ca hoti
Aggīnaṃ ālokāpi honti
Aggimhi yo koci pasīdati
Aggīsu ye keci pasīdanti.
Iti chaṭṭho pāṭho.
Ikārantapulliṅgo ādisaddo vuccate.
Ādi bandhīyate samaggena saṅghena
Ādayo bandhīyante samaggehi bhikkhuhi
Bho ādi tvaṃ dīghakālaṃ pavattehi
Bho ādī tumhe dīghakālaṃ pavattetha
Ādiṃ passati samaggo saṅgho ca
Ādayo passati bhikkhu saṅgho ca
Ādinā parisuddhena pana bhūyate
Ādīhi parisuddhehi pana bhūyate
Ādinā samaggo saṅgho sucarati
Ādīhi bhikkhu saṅgho sucarati
Ādino koci upakaraṇaṃ deti
Ādīnaṃ keci upakaraṇaṃ denti
Ādinā samaggo saṅgho apeti
Ādīhi bhikkhu』saṅgho apeti
Ādissa upakārikā kho pana hoti
Ādīnaṃ upakārikāyopi honti
Ādimhi samaggo saṅgho nisīdati
Ādīsū bhikkhu saṅghopi nisīdati.
Iti sattamo pāṭho.
Īkārantapulliṅgo daṇḍīsaddo vuccate.
Daṇḍī purisopi daṇḍaṃ chaḍḍetu
Daṇḍino purisā daṇḍaṃ chaḍḍentu
Bho daṇḍī purisa daṇḍaṃ chaḍḍehi
Bho daṇḍino purisā daṇḍaṃ chaḍḍetha
Daṇḍiṃ purisaṃ kammaṃ kārayati puriso
Daṇḍī purise kamme kārenti purisā
Daṇḍinā purisena daṇḍo chaḍḍīyatu
Daṇḍīhi purisehi daṇḍā chaḍḍīyantu
Daṇḍinā purisena puriso tiṭṭhati
Daṇḍīhi purisehi purisā tiṭṭhanti
Daṇḍino purisassa cittaṃ na ruccati
Daṇḍīnaṃ purisānaṃ cittaṃ na ruccati
Daṇḍinā purisasmā bhayaṃ uppajjati
Daṇḍīhi purisehi bhayāni uppajjanti
Daṇḍino purisassa pariggaho hoti
Daṇḍīnaṃ purisānaṃ pariggahā honti
Daṇḍismiṃ purise cittaṃ na ramati
Daṇḍīsu purisesu ekacco nappasīdati.
Iti aṭṭhamo pāṭho.
Ukārantapulliṅgo bhikkhusaddo vuccate.
我來將這段巴利文完整翻譯成簡體中文: 行走的祭授使人搬運重物 行走的諸祭授使人做工作 噢,行走的祭授啊,愿你護佑我 噢,行走的諸祭授啊,愿你們護佑我 婆羅門向行走的祭授乞求毛毯 婆羅門向行走的諸祭授乞求毛毯 行走的祭授從樹上採摘花朵 行走的諸祭授從樹上採摘花朵 有人知道行走的祭授的道路 有些人知道行走的諸祭授的道路 為行走的祭授撐傘 為行走的諸祭授撐傘 行走的祭授不生恐懼 行走的諸祭授不生諸恐懼 行走的祭授有傘 行走的諸祭授有裝飾品 有人對行走的祭授生凈信 有些人對行走的諸祭授生凈信 這是第五.章 現在說明以 i 結尾的陽性 aggi(火)詞。 火使木頭成為炭 諸火使木頭成為炭 噢,火啊,愿你驅除寒冷 噢,諸火啊,愿你們驅除寒冷 任何人都能熄滅火 任何人都能熄滅諸火 某個房子被火燒燬 一些房屋被諸火燒燬 火燒燬某個房屋 諸火燒燬一些房屋 婆羅門給火新增燃料 諸婆羅門給諸火新增燃料 煙常從火中升起 煙常從諸火中升起 火有光明 諸火有光明 任何人對火生凈信 任何人對諸火生凈信 這是第六.章 現在說明以 i 結尾的陽性 ādi(開始)詞。 和合僧眾束縛開始 和合比丘們束縛諸開始 噢,開始啊,愿你長久運轉 噢,諸開始啊,愿你們長久運轉 和合僧眾見到開始 比丘僧眾見到諸開始 以清凈的開始而存在 以清凈的諸開始而存在 和合僧眾依開始而善行 比丘僧眾依諸開始而善行 某人給予開始資具 某些人給予諸開始資具 和合僧眾從開始離去 比丘僧眾從諸開始離去 確實有開始的助益 也有諸開始的助益 和合僧眾坐于開始 比丘僧眾也坐于諸開始 這是第七.章 現在說明以 ī 結尾的陽性 daṇḍī(持杖者)詞。 持杖者應捨棄杖 持杖諸人應捨棄杖 噢,持杖之人啊,請捨棄杖 噢,持杖諸人啊,請捨棄杖 人使持杖者做工作 諸人使持杖者們做工作 愿持杖者捨棄杖 愿持杖諸人捨棄諸杖 人依持杖者而立 諸人依持杖諸人而立 持杖者心不喜悅 持杖諸人心不喜悅 從持杖者生起恐懼 從持杖諸人生起諸恐懼 持杖者有所有物 持杖諸人有諸所有物 心不樂於持杖者 某人不信樂於持杖諸人 這是第八.章 現在說明以 u 結尾的陽性 bhikkhu(比丘)詞。
Bhikkhu mahārājānaṃ dhammaṃ bhaṇati
Bhikkhū mahārājānaṃ dhammaṃ bhaṇanti
Bho bhikkhu paṇītaṃ dhammaṃ desehi
Bho bhikkhū paṇītaṃ dhammaṃ desetha
Bhikkhuṃ sakkaccaṃ paṇamāmahaṃ
Bhikkhū sakkaccaṃ paṇamāma mayaṃ
Bhikkhunā saddhammo desīyate
Bhikkhūhi saddhammo sudesito
Bhikkhunā loko saggaṃ gacchati
Bhikkhūhi mahājanā saggaṃ tacchanti
Bhikkhussa dānaṃ deti sappuriso
Bhikkhūnaṃ dānaṃ denti sappurisā
Bhikkhunā saggaṃ labheyya saṅo
Bhikkhūhi saggaṃ labheyyuṃ sappurisā
Bhikkhuno pattacīvarampi bhavati
Bhikkhūnaṃ pattacīvarāni bhavanti
Bhikkhusmiṃ me ramati mano
Bhikkhūsu saddho sappuriso pasīdati.
Iti navamo pāṭho.
Ukārantapulliṅgo jantusaddo vuccate.
Jantu devadattaṃ kaṭaṃ kārāpeti
Jantuno devadatte kaṭe kārāpenti
Bhojantu tvampi devadattaṃ kaṭaṃ kāresi
Bho jantuno devadatte kaṭe kāretha.
Jantumpetaṃ kaṭaṃ kāremi teneva kaṭe vā
Jantupete kaṭaṃ kārema teneva kaṭe vā
Jantunā puriso vihāraṃ vihārevā kārāpīyate
Jantūhi puriso vihāraṃ vihārevā kārito
Jantunā riyena yo koci sukhaṃ pāpuṇati
Jantūhi ariyehi ye keci sukhaṃ pāpuṇanti
Jantuno ariyassa dhanaṃ dadāti dhanavanto
Jantunamariyānaṃ dhanaṃ dadanti dhanavantā
Jantunāriyamhā antaradhāyati yo koci
Jantūhi ariyehi antaradhāyanti ye keci
Jantuno sakalassa phalaṃvipāko hoti
Jantūnaṃ sakalānaṃ pañcagatiyo honti
Jantumhi ariye yo koci pasīdati
Jantusu ariyesu ye keci pasīdanti.
Iti dasamo pāṭho.
Ukārantapulliṅgo satthusaddo vuccate.
Satthā devamanussānaṃ dhammadesanaṃ akāsi
Satthāro devamanussānaṃ dhammadesanaṃ akāsuṃ
Bho satthā tvaṃ sadevakaṃ lokaṃ pālaya
Bho satthāro sadevakaṃ lokaṃ pāletha
Satthāraṃ dhammarājānaṃ sakkaccaṃ paṇamā mahaṃ
Satthāre dhammarāje sakkaccaṃ paṇamāma mayaṃ
Satthārā dhammarājena sīvaṃ bodhīyate loko
Satthārehi dhammarājehi sivaṃ bodhito loko
Satthārā dhammarājena accutaṃ padaṃ gacchati
Satthārehi dhammarājehi accutaṃ padaṃ labheyya
Satthu dhammarājassa pupphāni yajati loko
Satthānaṃ dhammarājānaṃ pupphāni yajati loko
Satthārā dhammarājasmā parājenti aññatitthiyā
Satthārehi dhammarājehi charaṃsiyo niccharanti
Satthuno dhammarājassa caraṇaṃ paṇamāmyahaṃ
Satthānaṃ dhammarājānaṃ pāde sirasā paṇāma
Satthari dhammarāje ko bhattiṃ na ghaṭīyati
Satthāresu dhammarājesu bhatti bhavabhave atthu.
Iti ekādasamo pāṭho.
Ukārantapulliṅgo nantusaddo vuccate.
Tattā pitāmahaṃ bhojanaṃ bhojayati
Nattāro pitāmahaṃ bhojanaṃ bhojayanti
Bho nattā tvampi sippaṃ uggaṇhāhi
Bho nattāro tumhe sippāni uggaṇhātha
Nattāraṃ sippaṃ pāṭheti ācariyo
Nattāre sippāni pāṭhenti ācariyā
Nattārā rukkho pupphāni avacīyate
Nattārehi rukkho pupphāni avacito
Nattārā pitāmaho sukhī jāto
Nattārehi pittāmahā sukhījātā
Nattussa khettavatthuṃ dadāti pitāmaho
Nattārānaṃ khettavatthuṃ dadanti pitāmahā
Nattārā pitāmaho apeto hoti
Nattārehi pitāmaho apeto hoti
Nantuno vatthābharanaṃ pana hoti
Nattārānaṃ kho pana vatthābharanāni honti
Nattari yo koci pitāmaho nappasīdati
Nattāresu ye keci pitāmahā nappasīdanti.
Iti dvādasamo pāṭho.
我來將這段巴利文完整翻譯成簡體中文: 比丘向大王說法 諸比丘向大王說法 噢,比丘啊,請說勝妙法 噢,諸比丘啊,請說勝妙法 我恭敬禮拜比丘 我們恭敬禮拜諸比丘 比丘宣說正法 諸比丘善說正法 世間依比丘而趣天界 大眾依諸比丘而趣天界 善人佈施給比丘 善人們佈施給諸比丘 愿善人依比丘得天界 愿善人們依諸比丘得天界 比丘有缽和衣 諸比丘有缽和衣 我的心喜悅于比丘 有信善人于諸比丘生凈信 這是第九.章 現在說明以 u 結尾的陽性 jantu(生類)詞。 生類使提婆達多造屋 諸生類使諸提婆達多造屋 噢,生類啊,你也使提婆達多造屋 噢,諸生類啊,你們使諸提婆達多造屋 我使這生類造屋或在屋中 我們使這些生類造屋或在屋中 人被生類使造精舍或在精舍中 人被諸生類使造精舍或在精舍中 任何人依聖生類得樂 任何人依聖諸生類得樂 富人給聖生類財物 富人們給聖諸生類財物 任何人從聖生類隱沒 任何人從聖諸生類隱沒 一切生類有果報 一切諸生類有五趣 任何人于聖生類生凈信 任何人于聖諸生類生凈信 這是第十.章 現在說明以 u 結尾的陽性 satthu(導師)詞。 導師為天人作法的開示 諸導師為天人作法的開示 噢,導師啊,愿你護佑含天世界 噢,諸導師啊,愿你們護佑含天世界 我恭敬禮拜法王導師 我們恭敬禮拜法王諸導師 法王導師令世間覺悟寂靜 法王諸導師令世間覺悟寂靜 依法王導師趣不死處 愿依法王諸導師得不死處 世間供養法王導師之花 世間供養法王諸導師之花 外道敗於法王導師 光芒從法王諸導師放射 我禮拜法王導師之足 我們頭面禮拜法王諸導師之足 誰不努力於法王導師之信敬 愿生生世世有對法王諸導師之信敬 這是第十一.章 現在說明以 u 結尾的陽性 nattu(孫)詞。 孫子使祖父享用食物 諸孫子使祖父享用食物 噢,孫子啊,你也要學習技藝 噢,諸孫子啊,你們要學習技藝 老師教導孫子技藝 諸老師教導諸孫子技藝 樹上由孫子採摘花朵 樹上由諸孫子採摘花朵 祖父因孫子而得樂 諸祖父因諸孫子而得樂 祖父給孫子田地房產 諸祖父給諸孫子田地房產 祖父離開孫子 祖父離開諸孫子 孫子確實有衣服裝飾 諸孫子確實有衣服裝飾 任何祖父不信樂於孫子 任何諸祖父不信樂於諸孫子 這是第十二.章
Ukāranta pulliṅgo pitusaddo vuccate.
Pitāpi puttaṃ bhojanaṃ bhojayati
Pitaro putte bhojanaṃ bhojayanti
Bhopitā tvampi bhojanaṃ bhojehi
Bho pitaro tumhe bhojanaṃ bhojetha
Pitaraṃ sakkaccaṃ poseti putto
Pitare sakkaccaṃ posenti puttā
Pitarā putto kusalaṃ kārāpīyate
Pitarehi putto kusalaṃ kārāpīyate
Pitarā puttopi sukhaṃ pāpuṇāti
Pitarehi bhaginiyo sukhaṃ pāpuṇanti
Pitussa annapānaṃdeti putto
Pitarānaṃ annapānaṃ denti puttā
Pitarā antaradhāyāti putto
Pituno pāde abhivandati putto
Pitarānaṃ pāde abhivandati puttā
Pitari putto trajo pasīdati
Pitaresu puttoraso pasīdati.
Iti terasamo pāṭho.
Ukāranta pulliṅgo bhātusaddo vuccate.
Bhātā bhaginiṃ kusalaṃ kārāpayati
Bhātaro bhaginī kusalāni kārāpayanti
Bho bhātā tvampi kusalaṃ karohi
Bho bhātaro tumhe kusalāni karotha
Bhātaraṃ kammaṃ kārayati pubbajo
Bhātare kamme kārayanti pubbajā
Bhātarā saṅgho bhattaṃ bhojāpīyate
Bhātarehi saṅgho bhattaṃ bhojāpito
Bhātarā bhaginīpi sukhaṃ pāpuṇāti
Bhātarehi bhaginiyo sukhaṃ pāpuṇanti
Bhātussa vatthañca dadāti pubbajo
Bhātarānaṃ vatthāni dadanti pubbajā
Bhātarā antaradhāyati bhaginipi
Bhātarehi antaradhāyanti bhaginiyo
Bhātuno khettavatthūni pana vijjanti
Bhātarānaṃ khettavatthūni pana vijjanti
Bhātari jeṭṭho sammā pasīdati
Bhātaresu jeṭṭhā sammā pasīdanti.
Iti cuddasamo pāṭho.
Ūkāranta pulliṅgo abhibhūsaddo vuccate.
Abhibhū tathāgato dhammadesanaṃ akāsi
Abhibhū tathāgatā dhammadesanaṃ akāsuṃ
Bho abhibhū tathāgata dhammaṃ desehi
Bho abhibhū tathāgatā dhammaṃ desetha
Abhibhuṃ tathāgataṃ sirasā namāmyahaṃ
Abhibhuvo tathāgate sirasā namāma mayaṃ
Abhibhunā tathāgatena dhammo desito
Abhibhūhi tathāgatehi dhammā desitā
Abhibhunā tathāgatena munayo sukhījātā
Abhibhūhi tathāgatehi lokā sukhījātā
Abhibhūno tathāgatassa pupphāni yajati
Abhibhūnaṃ tathāgatānaṃ pupphāni yajanti
Abhibhunā tathāgatamhā pabhā niccharati
Abhibhūhi tathāgatehi pabhāyo niccharanti
Abhibhuno tathāgatassa pāde paṇamāmi
Abhibhūnaṃ tathāgatānaṃ caraṇaṃ paṇamāma
Abhibhumhi tathāgate me ramati mano
Abhibhūsu tathāgatesu manaṃ patiṭṭhitaṃ.
Iti pañcadasamo pāṭho.
Ūkāranta pulliṅgo sabbaññusaddo vuccate.
Sabbaññu lokanātho dhammaṃ deseti
Sabbaññu lokanāthā dhammaṃ desenti
Bho sabbaññu lokanātha dhammaṃ desehi
Bho sabbaññu lokanāthā dhammaṃ desetha
Sabbaññuṃ lokanāthaṃ passati mahājano
Sabbaññuno lokanāthe passati mahājano
Sabbaññunā lokanāthena dhammo desīyate
Sabbaññūhi lokanāthehi dhammo desito
Sabbaññunā lokanāthena sivapadaṃ yanti
Sabbaññūhi lokanāthehi lokā sukhījātā
Sabbaññuno lokanāthassa jīvitaṃ pariccajāmi
Sabbaññūnaṃ lokanāthānaṃ jīvitaṃ pariccajāmi
Sabbaññunā lokanāthasmā sivapadaṃ labheyya
Sabbaññūhi lokanāthehi sivapadi labheyyuṃ
Sabbaññuno lokanāthassa caraṇaṃ vandāmi
Sabbañuñūnaṃ lokanāthānaṃ pāde vandāma
Sabbaññusmiṃ lokanāthe loko pasīdati
Sabbaññūsu lokanāthesu lokā pasīdanti.
Iti solasamo pāṭho.
Okāranta pulliṅgo gosaddo vuccate.
我來將這段巴利文完整翻譯成簡體中文: 現在說明以 u 結尾的陽性 pitu(父)詞。 父親使兒子享用食物 諸父親使諸兒子享用食物 噢,父親啊,你也使人享用食物 噢,諸父親啊,你們使人享用食物 兒子恭敬奉養父親 諸兒子恭敬奉養諸父親 兒子被父親使做善事 兒子被諸父親使做善事 兒子依父親而得樂 姐妹們依諸父親而得樂 兒子給父親飲食 諸兒子給諸父親飲食 兒子離開父親 兒子禮敬父親之足 諸兒子禮敬諸父親之足 嫡子信樂於父親 嫡子信樂於諸父親 這是第十三.章 現在說明以 u 結尾的陽性 bhātu(兄弟)詞。 兄弟使姐妹做善事 諸兄弟使諸姐妹做善事 噢,兄弟啊,你也要做善事 噢,諸兄弟啊,你們要做善事 長兄使兄弟做工作 諸長兄使諸兄弟做工作 僧團被兄弟供養飯食 僧團被諸兄弟供養飯食 姐妹依兄弟而得樂 諸姐妹依諸兄弟而得樂 長兄給兄弟衣服 諸長兄給諸兄弟衣服 姐妹離開兄弟 諸姐妹離開諸兄弟 兄弟確實有田地房產 諸兄弟確實有田地房產 長者正確信樂於兄弟 長者們正確信樂於諸兄弟 這是第十四.章 現在說明以 ū 結尾的陽性 abhibhū(勝者)詞。 勝者如來作法的開示 勝者諸如來作法的開示 噢,勝者如來啊,請說法 噢,勝者諸如來啊,請說法 我以頭禮拜勝者如來 我們以頭禮拜勝者諸如來 勝者如來已說法 勝者諸如來已說諸法 牟尼們依勝者如來得樂 諸世間依勝者諸如來得樂 他供養勝者如來之花 他們供養勝者諸如來之花 光明從勝者如來放射 光明從勝者諸如來放射 我禮拜勝者如來之足 我們禮拜勝者諸如來之足 我的心喜悅于勝者如來 心安住于勝者諸如來 這是第十五.章 現在說明以 ū 結尾的陽性 sabbaññu(一切知者)詞。 一切知者世間主說法 一切知者諸世間主說法 噢,一切知者世間主啊,請說法 噢,一切知者諸世間主啊,請說法 大眾見到一切知者世間主 大眾見到一切知者諸世間主 法由一切知者世間主所說 法由一切知者諸世間主所說 他們依一切知者世間主趣寂靜處 諸世間依一切知者諸世間主得樂 我捨棄生命給一切知者世間主 我捨棄生命給一切知者諸世間主 愿從一切知者世間主得寂靜處 愿他們從一切知者諸世間主得寂靜處 我禮拜一切知者世間主之足 我們禮拜一切知者諸世間主之足 世間信樂於一切知者世間主 諸世間信樂於一切知者諸世間主 這是第十六.章 現在說明以 o 結尾的陽性 go(牛)詞。
Go usabho ujuṃ gacchati
Gāvo usabhā ujuṃ gacchanti
Bho go usabhā ujuṃ gacchāhi
Gāvuṃ vajaṃ rundhati gopālo
Gāvo vaje rundhati gopālā
Gāvena sakaṭo ānīyate
Gohi sakaṭā ānīyante
Gāvena gomiko jīvikaṃ kappeti
Gohi gomikā jīvikaṃ kappenti
Gāvassa tiṇaṃ dadāti gopālo
Gonaṃ tiṇaṃ dadanti gopālā
Gāvā usabhasmā bhayaṃ upjajjati
Gohi usabhehi bhayāni jāyanti
Gāvassa usabhassa dhavalo guṇo
Gavaṃ usabhānaṃ guṇā pamāṇaṃ
Bhāve usabhe gomiko pasīdati
Gosu usabhesu gomikā pasīdanti.
Iti sattadasamo pāṭho.
Iti padamañjariyā pulliṅganāmānaṃ.
Paṭhamo paricchedo.
Atha akārantetthiliṅgo kaññāsaddo vuccate.
Kaññā dāsiṃ kammaṃ kārāpayati
Kaññāyo dāsī kamme kārāpayanti
Bho kaññe tvampi kusalaṃ karohi
Bho kaññāyo tumhe kusalaṃ karotha
Kaññaṃ kusalaṃ kārāpeti mātā
Kaññāyo kusalāni kārenti mātāpitaro
Kaññāya tilānipi bhajjīyante
Kaññāhi dhaññānipi bhajjīyante
Kaññāya koci puriso sucarati
Kaññāhi keci purisā sucaranti
Kaññāya ābharaṇāni dadāti puriso
Kaññānaṃ ābharaṇāni dadāti puriso
Kaññāya apeti koci puriso
Kaññāhi apenti keci purisā
Kaññāya vatthābharaṇānipi honti
Kaññānaṃ vatthābharaṇānipi honti
Kaññāyaṃ koci puriso pasīdati
Kaññāsu keci purisā pasīdanti.
Iti paṭhamo pāṭho.
Ikāranta itthiliṅgo rattisaddo vuccate.
Ratti juṇhā sammā virocati
Rattiyo juṇhāyo virocanti
Bho ratti juṇhā sammā viroca
Bho rattiyo juṇhāyo virocatha
Rattiṃ na oloketvā dhammaṃ suṇomi
Rattiyo na oloketvā dhammaṃ suṇoma
Rattiyā yo koci maggo rundhīyati
Rattīhi ye keci maggā rundhīyanti
Rattiyā corajeṭṭho corayati
Rattīhi corajeṭṭhā corayanti
Rattiyā dīpaṃ dadāti dīpakāle
Rattīnaṃ dīpaṃ dadanti dīpakāle
Rattiyā bhojanā appaṭivirato
Rattīhi bhojanehi appaṭivirato
Rattiyā ghanāndhakāropi hoti
Rattīnaṃ ghanāndhakārāpi honti
Rattiyaṃ sūriyo na pātubhavati
Rattīsu uhuṅkārā gocaraṃ gaṇhanti.
Iti dutiyo pāṭho.
Īkāranta itthiliṅgo nadīsaddo vuccate.
Nadī avicchedappavatti sandati
Nadiyo avicchedappavattī sandantī
Bho nadī avicchedappavatti jalaṃ dada
Bho nadī avicchedappavattī jalaṃ dadatha
Nadiṃ avicchedappavattiṃ passati
Nadiyo avicchedappavattiyo passati
Nadiyā āpo niccaṃ vuyhate
Nadīhi āpo niccaṃ vuyhate
Nadiyā khettaṃ vapati kassako
Nadīhi khettāni vapanti kassakā
Nadiyā visaṃ dadāti koci bālo
Nadīnaṃ visaṃ dadanti keci bālā
Nadiyā pabhavanti kunnadiyo
Nadiyā kho pana mahogho bhavati
Nadīnaṃ kho pana mahogho bhavati
Nadiyaṃ macchasamūho pana vicarati
Nadīsu macchakacchapādayo vicaranti.
Iti tatiyo pāṭho.
Ukāranta itthiliṅgo yāgusaddo vuccate.
Yāgu paccate yaññadattena
Yāguyo paccante yaññadattehi
Bho yāgu tvaṃ pana khudaṃ bhana
Bho yāguyo tumhe khudaṃ bhanatha
Yāguṃ pibati yo koci jano
Yāguyo pibanti ye keci janā
Yāguyā pana udaraggi haññati
Yāgūhi pana udaraggī haññanti
Yāguyā koci rogo vupasammati
Yāgūhi keci rogā vupasammanti
Yāguyā pana lavaṇaṃ dadāti sūdo
Yāgūnaṃ lavaṇāni dadanti sūdā
Yāguyā kho pana dhūmo apeti
Yāgūhi kho pana dhūmā apenti
Yāguyā kho pana uṇho vijjati
Yāgūnaṃ kho pana uṇhā vijjanti.
我來將這段巴利文完整翻譯成簡體中文: 公牛直行而去 諸公牛直行而去 噢,牛啊,請直行而去 牧人把牛關在牛欄中 牧人們把諸牛關在牛欄中 車由牛拉來 車由諸牛拉來 牧牛人依牛維持生活 牧牛人們依諸牛維持生活 牧人給牛草 牧人們給諸牛草 從公牛生起恐懼 從諸公牛生起諸恐懼 公牛有白色品質 諸公牛的品質為量 牧牛人信樂於公牛 牧牛人們信樂於諸公牛 這是第十七.章 這是《詞花》陽性名詞部分。 第一.品 現在說明以 a 結尾的陰性 kaññā(少女)詞。 少女使婢女做工作 諸少女使諸婢女做工作 噢,少女啊,你也要做善事 噢,諸少女啊,你們要做善事 母親使少女做善事 父母使諸少女做善事 芝麻也被少女炒 穀物也被諸少女炒 某個男人依少女而善行 某些男人依諸少女而善行 男人給少女裝飾品 男人給諸少女裝飾品 某個男人離開少女 某些男人離開諸少女 少女也有衣服裝飾 諸少女也有衣服裝飾 某個男人信樂於少女 某些男人信樂於諸少女 這是第一.章 現在說明以 i 結尾的陰性 ratti(夜)詞。 月夜正確照耀 諸月夜照耀 噢,月夜啊,請正確照耀 噢,諸月夜啊,請照耀 我不看夜而聽法 我們不看諸夜而聽法 任何道路在夜裡被封閉 任何諸道路在諸夜裡被封閉 盜賊首領在夜裡偷盜 盜賊首領們在諸夜裡偷盜 在點燈時分給夜以燈 在點燈時分給諸夜以燈 不離夜食 不離諸夜食 夜有濃黑暗 諸夜有諸濃黑暗 太陽不現於夜 貓頭鷹們在諸夜裡覓食 這是第二.章 現在說明以 ī 結尾的陰性 nadī(河)詞。 河不斷流動 諸河不斷流動 噢,河啊,請不斷給予水 噢,諸河啊,請不斷給予水 他看見不斷流動的河 他看見不斷流動的諸河 水常被河沖走 水常被諸河沖走 農夫在河邊播種田地 農夫們在諸河邊播種田地 某個愚人給河下毒 某些愚人給諸河下毒 小河從河而生 河確實有大洪水 諸河確實有大洪水 魚群在河中游動 魚龜等在諸河中游動 這是第三.章 現在說明以 u 結尾的陰性 yāgu(稀粥)詞。 稀粥被祭授煮 諸稀粥被諸祭授煮 噢,稀粥啊,你說飢餓 噢,諸稀粥啊,你們說飢餓 任何人飲用稀粥 任何人飲用諸稀粥 胃火被稀粥熄滅 諸胃火被諸稀粥熄滅 某種病被稀粥平息 某些病被諸稀粥平息 廚師給稀粥加鹽 諸廚師給諸稀粥加鹽 煙從稀粥消散 煙從諸稀粥消散 稀粥確實有熱 諸稀粥確實有熱
Yāguyaṃ pana sitthāni honti
Yāgūsu pana sitthāni honti.
Iti catuttho pāṭho.
Ukāranta itthiliṅgo mātusaddo vuccate.
Mātā puttaṃ bhojanaṃ bhojayati
Mātaro putte bhojanaṃ bhojayanti
Bho mātā tvaṃ pana ciraṃ jīva
Bho mātaro tumhe ciraṃ jīvatha
Mātaraṃ poseti puttotrajopi
Mātare posenti puttotrajāpi
Mātarā putto bhattaṃ bhojāpīyate
Mātarehi putto bhattaṃ bhojāpito
Mātarā puttopi sukhaṃ pāpuṇāti
Mātarehi puttāpi sukhaṃ pāpuṇanti
Mātuyā annaṃ dadāti puttopi
Mātarānaṃ vatthāni dadanti puttāpi
Mātarā pana antaradhāyati putto
Mātarehi antaradhāyanti puttā
Mātuyā pana puttāpi bahavo honti
Mātarānaṃ puttāpi bahavo honti
Mātari pana oraso putto pasīdati
Mātaresu ye keci puttā pasīdanti.
Iti pañcamo pāṭho.
Ūkāranta itthiliṅgo jambusaddo vuccate.
Jambū pana anubhuttā tathāgatena
Jambuyo anubhuttāyo tathāgatehi
Bho jambū jambonadampi dehi
Bho jambuyo jambonadampi detha
Jambuṃ pana passati yo koci
Jambuyo passanti ye keci
Jambuyā udaraggi pana paṭihaññate
Jambūhi udaraggī pana paṭihaññante
Jambuyā kho pana yo koci jīvati
Jambūhi kho pana ye keci jīvanti
Jambuyā pana silāghate yo koci
Jambūnaṃ pana silāghate mahājano
Jambuyā kho pana jambonadaṃ jāyati
Jambūhi kho pana jambonadaṃ uppajjati
Jambuyā pana madhurarasojā hoti
Jambūnaṃ madhurarasojāyo honti
Jambuyaṃ kho pana jambonadaṃ atthi
Jambusu pana jambonadāni vijjanti.
Iti chaṭṭho pāṭho.
Iti padamañjariyā itthiliṅganāmānaṃ.
Dutiyo paricchedo.
Atha akārantapuṃsakaliṅgo cittasaddo vuccate.
Cittaṃ attano santānaṃ vijānāti
Cittāni attano sattānaṃ vijānanti
Bho citta attano santānaṃ vijānāhi
Bho cittāni attano santānaṃ vijānātha
Cittaṃ saññamessanti ye keci janā
Cittāni saññamessanti ye keci
Cittena sabbopi jano nīyyate
Cittehi sabbopi jano nīyyate
Cittena saṃkilissati mānavo
Cittehi visujjhati kocimānavo
Cittassa ovādaṃ deti koci jano
Cittānaṃ ovādaṃ denti keci janā
Cittasmā ārammaṇaṃ uppajjati
Cittehi ārammaṇāni uppajjanti
Cittassa aniccadhammassa vasamanvagū
Cittānaṃ parivitakko udapādi
Citte arakkhite kāyakammaṃ arakkhitaṃ
Cittesu guttesu kāyakammaṃ rakkhitaṃ.
Iti paṭhamo pāṭho.
Akārantanapuṃsakaliṅgo manasaddo vuccate.
Manaṃ attano santānaṃ maññati
Manāni attano sattānaṃ maññanti
Bho mana attano santānaṃ maññāhi
Bho manāni attano santānaṃ maññatha
Manaṃ pasādetvā saggaṃ gamissāmi
Mane pasādetvā saggaṃ gamissāma
Manena kusalākusalakammaṃ kataṃ
Manehi kusalākusalakammāni katāni
Manasā dhammaṃ vijānāti yogāvacaro
Manehi dhammaṃ vijānanti yogāvacarā
Manaso paduṭṭhassa ovādaṃ dadāti
Manānaṃ padūṭṭhānaṃ ovādaṃ dadanti
Manasāpana ārammanaṃ uppajjati
Manehi ārammaṇāni uppajjanti
Manaso aniccadhammassa vasamanvagū
Manānaṃ pana parivitakko udapādi
Mane arakkhite kāyakammaṃ arakkhitaṃ
Manesu guttesu kāyakammaṃ rakkhitaṃ.
Iti dutiyo pāṭho.
Akārantanapuṃsakaliṅgo guṇavantusaddo vuccate.
我來將這段巴利文完整翻譯成簡體中文: 稀粥中確實有米粒 諸稀粥中確實有米粒 這是第四.章 現在說明以 u 結尾的陰性 mātu(母)詞。 母親使兒子享用食物 諸母親使諸兒子享用食物 噢,母親啊,愿你長壽 噢,諸母親啊,愿你們長壽 嫡子奉養母親 嫡子們也奉養諸母親 兒子被母親使享用飯食 兒子被諸母親使享用飯食 兒子也依母親而得樂 諸兒子也依諸母親而得樂 兒子也給母親食物 諸兒子也給諸母親衣服 兒子離開母親 諸兒子離開諸母親 母親確實有許多兒子 諸母親確實有許多兒子 嫡子信樂於母親 任何兒子信樂於諸母親 這是第五.章 現在說明以 ū 結尾的陰性 jambu(閻浮樹)詞。 閻浮樹實為如來所嘗 閻浮樹實為諸如來所嘗 噢,閻浮樹啊,請也給予閻浮金 噢,諸閻浮樹啊,請也給予閻浮金 任何人看見閻浮樹 任何人看見諸閻浮樹 胃火被閻浮樹抑制 諸胃火被諸閻浮樹抑制 任何人確實依閻浮樹而生活 任何人確實依諸閻浮樹而生活 任何人讚嘆閻浮樹 大眾讚歎諸閻浮樹 閻浮金確實從閻浮樹生 閻浮金從諸閻浮樹生 閻浮樹有甜美汁液 諸閻浮樹有甜美汁液 閻浮樹中確實有閻浮金 諸閻浮樹中有諸閻浮金 這是第六.章 這是《詞花》陰性名詞部分。 第二.品 現在說明以 a 結尾的中性 citta(心)詞。 心知自己的相續 諸心知自己的眾生 噢,心啊,請知自己的相續 噢,諸心啊,請知自己的相續 任何人將調伏心 任何人將調伏諸心 一切人被心引導 一切人被諸心引導 人類被心污染 某人被諸心清凈 某人給予心的教誡 某些人給予諸心的教誡 所緣從心生起 諸所緣從諸心生起 隨順無常法之心 諸心生起尋思 不護心則身業不護 護諸心則身業得護 這是第一.章 現在說明以 a 結尾的中性 mana(意)詞: 意思惟自己的相續 諸意思惟自己的眾生 噢,意啊,請思惟自己的相續 噢,諸意啊,請思惟自己的相續 我凈化意而將往天界 我們凈化諸意而將往天界 善不善業由意所作 諸善不善業由諸意所作 瑜伽行者以意了知法 諸瑜伽行者以諸意了知法 給予惡意的教誡 給予諸惡意的教誡 從意生起所緣 從諸意生起諸所緣 隨順無常法之意 諸意生起尋思 不護意則身業不護 護諸意則身業得護 這是第二.章 現在說明以 a 結尾的中性 guṇavantu(具德者)詞。
Guṇavaṃ kulaṃ pana puññaṃ karoti
Guṇavantā kulāni puññaṃ karonti
Bho guṇavaṃ kulaṃ puññaṃ karohi
Bho guṇavantā kulāni puññaṃ karotha
Guṇavantaṃ kulaṃ passati yo koci
Guṇavante kule passanti ye keci
Guṇavantena kulena vihāro kārito
Guṇavantehi kulehi vihārā kāritā
Guṇavantena kulena loko sucarati
Guṇavantehi kulehi lokā sucaranti
Guṇavato kulassa dhanaṃ dadāti dhanavā
Guṇavataṃ kulānaṃ dhanaṃ dadanti dhanavantā
Guṇavatā kulamhā na apeti yo koci
Guṇavantehi kulehi na apenti ye keci
Guṇavato kulassa guṇaghoso hoti
Guṇavantānaṃ kulānaṃ guṇaghosā honti
Guṇavante kulepi me ramati mano
Guṇavantesu kulesu manaṃ patiṭṭhitaṃ.
Iti tatiyo pāṭho.
Akārantanapuṃsakaliṅgo gaccantasaddo vuccate.
Gacchaṃ guṇavaṃ sundaraṃ nibbāṇaṃ gacchati
Gacchantā guṇavantā nibbāṇaṃ gacchanti
Bho gacchaṃ guṇavaṃ tvaṃ pana sugatiṃ gacchāhi
Bho gacchantā guṇavantā sugatiṃ gacchatha
Gacchantaṃ guṇavantaṃ passati ekacco
Gavchante guṇavante passati ekacco
Gacchatā guṇavantena satthaṃ sūyate
Gacchantehi guṇavantehi pupphaṃ gayhate
Gacchatā guṇavantena loko sucarati
Gacchantehi guṇavantehi sukhaṃ pāpuṇāti
Gacchato guṇavantassa anugiṇāti jano
Gacchataṃ guṇavantānaṃ patigiṇāti jano
Gacchatā guṇavantamhā apeti ekacco
Gaccantehi guṇavantehi apenti ekacce
Gacchato guṇavantassa mātāpitaro
Gacchataṃ guṇavantānaṃ nāmagottādi
Gacchante guṇavante me ramani mano
Gacchantesu guṇavantesu manaṃ patiṭhitaṃ.
Iti catuttho pāṭho.
Ikārantanapuṃsakaliṅgo aṭṭhisaddo vuccate.
Aṭṭhi saṅkhalikaṃ sarīraṃ paṭikkūlaṃ hoti
Aṭṭhini puñjakitāni paṭikkūlāni honti
Bho aṭṭhi saṅkhalikaṃ tvaṃ aniccato passa
Bho aṭṭhini setāni aniccato passatha
Aṭṭhiṃ samaṃsalohitaṃ asubhato passati
Aṭṭhini puñjakitāni aniccato passati
Aṭṭhinā kāyena yaṃ kiñci rūpaṃ nimmitaṃ
Aṭṭhīhi kāyehi yaṃ kiñci rūpaṃ nimmitaṃ
Aṭṭhinā nimittena bhikkhū maggaṃ bhāveti
Aṭṭhīhi nimittehi bhikkhū maggaṃ bhāventi
Aṭṭhino kāyassa ovādaṃ deti ekacco
Aṭṭhīnaṃ kāyānaṃ ovādi denti ekacce
Aṭṭhimhā kāyasmā apeti yogāvacaro
Aṭṭhīhi kāyehi apenti yogāvacarā
Aṭṭhino kāyassa pariggaho hoti
Aṭṭhīnaṃ kāyānaṃ pariggaho hoti
Aṭṭhinī kāye yogāvacaro nappasīdati
Aṭṭhīsu kāyesu yogāvacarā nappasīdanti.
Iti pañcamo pāṭho.
Īkārantanapuṃsakaliṅgo daṇḍisaddo vuccate.
Daṇḍī pana purisaṃ kammaṃ kārāpayati
Daṇḍīni purisaṃ kammaṃ kārāpayanti
Bho daṇḍī tvaṃ pana kammaṃ karohi
Bho daṇḍīni tumhe kammaṃ karotha
Daṇḍiṃ daṇḍakammaṃ kārayati amacco
Daṇḍīni daṇḍakamme kārayanti amaccā
Daṇḍinā jano daṇḍakammaṃ vedīyate
Daṇḍīhi jano daṇḍakammaṃ vedito
Daṇḍinā yo koci pana santajjeti
Daṇḍīhi ye keci pana santajjenti
Daṇḍino daṇḍakammaṃ deti amacco
Daṇḍīnaṃ daṇḍakammaṃ denti amaccā
Daṇḍinā apeti yo koci puriso
Daṇḍīhi apenti ye keci purisā
Daṇḍino yo koci pariggaho hoti
Daṇḍīnaṃ ye keci pariggahā honti
Daṇḍini pana me mano na ramati
Daṇḍīsu kho pana me manā na ramanti.
Iti chaṭṭho pāṭho.
Ukāranta napuṃsakaliṅgo āyusaddo vuccate.
我來將這段巴利文完整翻譯成簡體中文: 具德家族作福德 具德諸家族作福德 噢,具德家族啊,請作福德 噢,具德諸家族啊,請作福德 任何人見到具德家族 任何人見到具德諸家族 精舍由具德家族所建 諸精舍由具德諸家族所建 世間依具德家族而善行 諸世間依具德諸家族而善行 富人給具德家族財物 富人們給具德諸家族財物 任何人不離開具德家族 任何人不離開具德諸家族 具德家族有美名聲 具德諸家族有美名聲 我的心喜悅于具德家族 心安住于具德諸家族 這是第三.章 現在說明以 a 結尾的中性 gaccanta(去)詞。 具德的去者去向殊勝涅槃 具德的諸去者去向涅槃 噢,具德的去者啊,愿你往善趣 噢,具德的諸去者啊,愿你們往善趣 某人見到具德的去者 某人見到具德的諸去者 商隊被具德的去者所聞 花被具德的諸去者所取 世間依具德的去者而善行 依具德的諸去者而得樂 人隨順具德的去者 人隨順具德的諸去者 某人離開具德的去者 某些人離開具德的諸去者 具德的去者有父母 具德的諸去者有姓名等 我的心喜悅于具德的去者 心安住于具德的諸去者 這是第四.章 現在說明以 i 結尾的中性 aṭṭhi(骨)詞。 骨架身體是可厭的 堆積的諸骨是可厭的 噢,骨架啊,請你從無常觀看 噢,白骨們啊,請從無常觀看 他從不凈觀看有血肉的骨 他從無常觀看堆積的諸骨 任何色由骨身所造 任何色由諸骨身所造 比丘以骨相修習道 諸比丘以骨相修習道 某人給予骨身教誡 某些人給予諸骨身教誡 瑜伽行者離開骨身 諸瑜伽行者離開諸骨身 骨身有所有物 諸骨身有所有物 瑜伽行者不信樂於骨身 諸瑜伽行者不信樂於諸骨身 這是第五.章 現在說明以 ī 結尾的中性 daṇḍī(持杖)詞。 持杖使人做工作 諸持杖使人做工作 噢,持杖啊,請你做工作 噢,諸持杖啊,請你們做工作 大臣使持杖做懲罰工作 諸大臣使諸持杖做懲罰工作 人被持杖感受懲罰工作 人被諸持杖感受懲罰工作 任何人確實被持杖威脅 任何人確實被諸持杖威脅 大臣給予持杖懲罰工作 諸大臣給予諸持杖懲罰工作 任何人離開持杖 任何人離開諸持杖 任何持杖有所有物 任何諸持杖有所有物 我的心確實不喜悅于持杖 我的心確實不喜悅于諸持杖 這是第六.章 現在說明以 u 結尾的中性 āyu(壽命)詞。
Āyu cassā pana parikkhiṇo ahosi
Āyūni pana tesaṃ parikkhīṇā ahesuṃ
Bho āyu tvaṃ pana jīvitaṃ pālehi
Bho āyūni tumhe jīvitaṃ pālathe
Āyuṃ arūpadhammaṃ passati sammā sambuddho
Āyūni arūpadhamme passati lokanātho
Āyunā arūpadhammena jīvitaṃ pavattitaṃ
Āyūhi arūpadhammehi jīvitaṃ pavattitaṃ
Āyunā arūpadhammena loko jīvati
Āyūhi arūpadhammehi loko jīvanti
Āyuno ruccati sabbopi jano
Āyūnaṃ ruccanti sabbepi janā
Āyūnā kho pana apeti jīvitampi
Āyūhi kho pana apenti jīvitāni
Āyūno pana parihāro hoti sabbadā
Āyūnaṃ pana parihāro hoti sabbadā
Āyūmhi kho pana manaṃ patiṭhitaṃ sabbadā
Āyūsu kho pana manaṃ patiṭṭhitaṃ sabbadā.
Iti sattamo pāṭho.
Iti padamañjariyā napuṃsakaliṅganāmānaṃ.
Tatiyo paricchedo.
Ito paraṃ pavakkhāmi sabbanāmaṃca tassamaṃ;
Nāmaṃca yojitaṃ nānā nāmeheva visesato.
Yāni honti tiliṅgāni anukūlāni yāni ca;
Tiliṅgānaṃ visesena padānetāni nāmato.
Sabbasādhāraṇā kāni nāmānicceva atthato;
Sabbanāmāni vuccanti sattavīsati saṅkhato.
Tesu kānici rūpehi sesāññehica yujjare;
Kānici pana saheva etesaṃ lakkhaṇaṃ idaṃ.
Etasmā lakkhaṇā muttaṃ napadaṃ sabbanāmikaṃ;
Tasmātītādayo saddā guṇanāmāni vuccareti.
Atha pulliṅgarūpāni vuccante.
Sabbo sotari nāvāhi mahātitthe mahājano;
Sabbe antaradhāyanti satamāyugate sati.
Bho sabbā bhuta kalyāṇaṃ karohi kusalā sadā;
Bho sabbe purisā bhaddaṃ karotha kusalaṃ sadā.
Sabbaṃ bhaṇḍaṃ samodhāya tuṭṭhacitto mahīpati;
Sabbe bhojāpayī te tu sā nakhīyittha bhojanaṃ.
Sabbena sādhulokena anubhuttaṃ subhaṃ phalaṃ;
Sabbehi sādhujantuhi anubhuttaṃ kammaphalaṃ.
Sabbena puññakammena pappoti vipulaṃ sukhaṃ;
Sabbehi guṇavantehi papponti vipulaṃ sukhaṃ.
Sabbassa bhikkhusaṅghassa mahādānaṃ dadanti ca;
Sabbesaṃ sīlavantānaṃ dānaṃ denti mahājanā.
Sabbasmā sādhulokasmā apentīti dubuddhino;
Sabbehi bhagavantehi niccharanti charaṃsiyo.
Sabbassa puññakammassa vipāko hoti sabbadā;
Sabbesaṃ silavantānaṃ sīlagandho anuttaro.
Sabbasmiṃ buddhadhamme ca sadā ramati me mano;
Sabbesu ca vihāresu thūpe kāresi khattiyoti.
Iti paṭhamo pāṭho.
Itthiliṅgarūpāni vuccante.
Sabbā alaṅkatā laṅkā therassa viya āsi ca;
Sabbā te phāsukā bhaggā gahakūṭaṃ visaṃ khitaṃ.
Bho sabbe ca paje tvampi dānaṃ dadāhi sabbadā;
Bho sabbāyo pajā tumhe sīlaṃ rakkhatha sabbadā.
Sabbaṃ diṭṭhiṃ jahitvāna sammādiṭṭhiṃca bhāvaye;
Sabbāyo diṭṭhiyo hantvā khemaṃ gacchanti paṇḍitā.
Sabbassā assu kaññāya niccaṃ kammaṃ karīyyate;
Sabbāhi cāpi itthīhi pāpakammaṃ karīyyate.
Sabbassā pana vijjāya jīvantīti mahājanā;
Sabbāhi ca nadīheva khettaṃ vapati kassako.
Sabbassā assu kaññāya cittaṃ nadeti paṇḍito;
Sabbāsānaṃ nadīnaṃca visaṃ nadeti paṇḍito.
Sabbassā pana taṇhāya vimuttassa natthi bhayaṃ;
Sabbāhi pana kaññāhi abhirūpāṅganā ayaṃ.
Sabbassā assu kaññāya ābharaṇaṃ manoramaṃ;
Sabbāsaṃ pana gaṅgānaṃ mahogho hoti sabbadā.
Sabbassā neva kaññāya cittaṃ ramati paṇḍito;
Sabbāsu ceva gaṅgāsu macchā caranti sabbadāti.
Iti dutiyo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 他的壽命確實已盡 他們的諸壽命確實已盡 噢,壽命啊,請你護持生命 噢,諸壽命啊,請你們護持生命 正等覺者正見無色法壽命 世間導師見無色法諸壽命 生命由無色法壽命運轉 生命由無色法諸壽命運轉 世間依無色法壽命而活 世間依無色法諸壽命而活 一切人喜悅壽命 一切人喜悅諸壽命 確實壽命也離開生命 確實諸壽命也離開諸生命 確實壽命常有保護 確實諸壽命常有保護 確實心常安住于壽命 確實心常安住于諸壽命 這是第七.章 這是《詞花》中性名詞部分。 第三.品。 從此我將說代詞和同類詞; 與諸名詞相結合,特別是不同名詞。 對於三性有順適的那些; 以名詞形式特別表示這些詞。 就意義而言那些是普遍通用之名; 代詞計數共二十七。 其中有些與形式結合,其餘與別的結合; 有些則一起結合,這是它們的特徵。 離開此特徵的詞非代詞; 因此稱"如是"等詞為性質名詞。 現在說明陽性形式。 一切大眾乘船于大渡口; 一切都消失當壽命已盡。 噢,一切生類啊,請常做善事; 噢,一切人啊,請常做吉祥善事。 國王心歡喜集合一切物品; 使他們一切享食而食物不盡。 善世間享受一切善果; 善眾生享受一切業果。 由一切功德業得廣大樂; 由一切具德者得廣大樂。 他們給予比丘僧團一切大施; 大眾給予一切持戒者佈施。 愚人說他們離開一切善世間; 光芒從一切世尊放射。 一切功德業常有果報; 一切持戒者有無上戒香。 我的心常喜悅於一切佛法; 剎帝利在一切精舍造塔。 這是第一.章 現在說明陰性形式。 一切裝飾的楞伽(島)似長老; 一切肋骨斷壞,屋頂已毀。 噢,一切眾生啊,請你也常行佈施; 噢,一切眾生啊,請你們常護戒。 應舍一切見而修習正見; 智者破一切見而趣安穩。 一切少女常作工作; 一切女人作惡業。 大眾說他們依一切明而活; 農夫在一切河邊播種田地。 智者不給予一切少女心; 智者不給予一切河毒。 離一切愛者無有恐懼; 此美女勝過一切少女。 一切少女有悅意裝飾; 一切恒河常有大洪水。 智者心不樂於任何一切少女; 魚常游於一切恒河。 這是第二.章 現在說明中性形式。
Sabbaṃ puññañhi nissesaṃ manussatte samijjhati;
Sabbāni assu cittāni sayamevapi bhijjare.
Bho sabbā bhūta kalyāṇaṃ puññaṃ karohi sabbadā;
Bho sabbānica bhūtāni puññaṃ karotha sabbadā.
Sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇosi brāhmaṇo;
Sabbāni assu puññāni katvāna tidivaṃ gato.
Sabbena pana bhūtena anubhuttaṃ kammaphalaṃ;
Sabbehi guṇavantehi puññakammaṃ karīyyate.
Sabbena puññakammena pappoti vipulaṃ sukhaṃ;
Sabbehi guṇavantehi sucaranti bahujjanā.
Sabbassa guṇavantassa dānaṃ dadeyya paṇḍito;
Sabbesaṃ sīlavantānaṃ dānaṃ dadeyya paṇḍito.
Sabbasmā pāpakammasmā cittaṃ pana nivāraye;
Sabbehi balavantehi apentīti keci janā.
Sabbassa pāpakammassa vipāko hoti kibbisaṃ;
Sabbesaṃ puññakammānaṃ vipāko hoti sobhano.
Sabbasmiṃ puññakammeca sadā ramati me mano;
Sabbesu sīlavantesu pasīdati mahājano.
Iti tatiyo pāṭho.
Pulliṅgarūpāni vuccante.
Pubbo kālo atikkanto ahosi
Pubbe kālā ca atikkantā ahesuṃ
Bho pubba kāla atikkanto abhavi
Bho pubbe kālā atikkantā abhavittha
Pubbaṃ kālaṃ passati lokanātho
Pubbe kāle passati lokavidū
Pubbenācariyena sisso bodhīyī.
Pubbehi ācariyehi sissā bodhīyiṃsu
Pubbenācariyena sisso sukhījāto
Pubbehi ācariyehi sissā sukhījāti
Pubbassācariyassa sakkāraṃ akarī
Pubbesaṃ ācariyānaṃ sakkāraṃ akaruṃ
Pubbācariyasmā antaradhāyī antevāsiko
Pubbehi ācariyehi antaradhāyiṃsu antevāsikā
Pubbassācariyassa antevāsikā bahavo
Pubbesaṃ ācariyānaṃ guṇaghosā ahesuṃ
Pubbe dīpaṅkaro nāma satthā udapādi
Pubbesu aṭṭhavīsati cakkavattirājāno ahesuṃ.
Iti catuttho pāṭho.
Itthiliṅgarūpāni vuccante.
Pubbā yā kāci kaññā bahuṃ puññaṃ akarī
Pubbā yā kāci kaññāyo bahuṃ puññaṃ akaruṃ
Bho pubbe kaññe bahuṃ puññaṃ akaro
Bho pubbā kaññāyo bahuṃ puññaṃ akarittha
Pubbaṃ yaṃ kiṃci kaññaṃ puññaṃ kārāpayī
Pubbā yā kāci kaññāyo puññe kārāpayī
Pubbāya yāya kāyaci kaññāya puññaṃ kataṃ
Pubbāhi yāhi kāhici kaññāhi puññāni katāni
Pubbāya yāya kāyaci kaññāya koci anucarī
Pubbāhi yāhi kāhici kaññāhi keci anucariṃsu
Pubbāya yāya kāyaci kaññāya ābharaṇaṃ adadī
Pubbāsaṃ yāsaṃci kaññānaṃ ābharaṇāti adadiṃsu
Pubbāya yāya kāyaci kaññāya koci puriso apeto.
Pubbāhi yāya kāhici kaññāhi keci purisā apetā
Pubbāya yāya kāyaci kaññāya mātāpitaro ahesuṃ
Pubbāsaṃ yāsaṃ kāsaṃci kaññānaṃ vatthābharaṇāni
Pubbāyaṃ yāya kāyaci kaññāyaṃ cittaṃ patiṭṭhitaṃ
Pubbāsu yāsu kāsuci kaññāsu cittaṃ patiṭṭhitaṃ.
Iti pañcamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 一切福德在人身中成就; 一切心自然毀滅。 噢,一切生類啊,請常行善事; 噢,一切眾生啊,請常行善事。 婆羅門攜一切物品度到彼岸; 做一切功德已往生天界。 一切生類享受業果; 一切具德者作功德業。 由一切功德業得廣大樂; 由一切具德者眾人善行。 智者應施予一切具德者; 智者應施予一切持戒者。 應防護心離一切惡業; 某些人說他們離開一切力者。 一切惡業有罪惡果報; 一切功德業有美好果報。 我的心常喜悅於一切功德業; 大眾信樂於一切持戒者。 這是第三.章 現在說明陽性形式。 前時已過去 諸前時已過去 噢,前時啊,已過去 噢,諸前時啊,已過去 世間導師見前時 世間知者見諸前時 弟子被前師教導 諸弟子被諸前師教導 弟子依前師得樂 諸弟子依諸前師得樂 他對前師作恭敬 他們對諸前師作恭敬 學生離開前師 諸學生離開諸前師 前師有眾多學生 諸前師有美名聲 前有名為燃燈之導師 前有二十八轉輪王。 這是第四.章 現在說明陰性形式。 任何前少女作眾多功德 任何諸前少女作眾多功德 噢,前少女啊,你作眾多功德 噢,諸前少女啊,你們作眾多功德 使任何前少女作功德 使任何諸前少女作功德 功德由任何前少女所作 諸功德由任何諸前少女所作 任何人追隨任何前少女 任何人追隨任何諸前少女 給予任何前少女裝飾 給予任何諸前少女裝飾 任何男人離開任何前少女 任何諸男人離開任何諸前少女 任何前少女有父母 任何諸前少女有衣服裝飾 心安住于任何前少女 心安住于任何諸前少女 這是第五.章 現在說明中性形式。
Pubbaṃ yaṃ kiṃci pana bahuṃ puccaṃ akarī
Pubbāni yāni kānici bahuṃ puññaṃ akaruṃ
Bho pubba bhūta tvaṃ bahuṃ puññaṃ akaro
Bho pubbāni bhūtāni bahuṃ puññaṃ akarittha
Pubbaṃ yaṃ kiṃci puññaṃ kārāpayī ekacco
Pubbāni yāni kānici puññe kārāpayiṃsu ekacce
Pubbena yena kenaci vihāro kārāpito
Pubbehi yehi kehici vihārā kārāpitā
Pubbena yena kenaci puriso sukhījāto
Pubbehi yehi kehici purisā sukhījātā
Pubbassa yassa kassaci silāghate ekacco
Pubbesaṃ yesaṃ kesaṃci silāghate ekacco
Pubbā yasmā kasmāca ekacco apeto
Pubbehi yehi kehici ekacce apetā
Pubbassa yassa kassaci pariggaho ahosi
Pubbesaṃ yesaṃ kesaṃci pariggahā ahesuṃ
Pubbe yasmiṃ kasmiṃci cittaṃ patiṭṭhitaṃ
Pubbesu yesu kesuci cittaṃ patiṭṭhitaṃ.
Iti chaṭṭho pāṭho.
Pulliṅgarūpāni vuccante.
Eko puriso devadattaṃ odanaṃ pāceti
Eke purisā devadattaṃ odanaṃ pācenti
Ekaṃ sissaṃ dhammaṃ pāṭheti ācariyo
Eke sisse dhammaṃ pāṭhenti ācariyā
Ekena garunā sisso dhammaṃ bodhāpīyate
Ekehi garūhi sisso dhammaṃ bodhāpito
Ekena garunā antevāsiko sukhījāto
Ekehi garūhi antevāsikā sukhījātā
Ekassa garuno sakkāraṃ karoti sisso
Ekesaṃ garūnaṃ sakkāraṃ karonti sissā
Ekamhā garunā sikkhaṃ gaṇhāti sisso
Ekehi garūhi sikkhaṃ gaṇhanti sissā
Ekassa garuno kho pana parikkhāro hoti
Ekesaṃ garūnaṃ kho pana guṇaghoso hoti
Ekamhi garusmiṃ pana sisso pasīdati
Ekesu garūsu pana sissā pasīdanti.
Iti sattamo pāṭho.
Itthiliṅgarūpāni vuccante.
Ekā kaññā pana devadattaṃ kambalaṃ yācate
Ekā kaññāyo devadattaṃ kambalaṃ yācante
Ekaṃ kaññaṃ odanaṃ pācāpayati puriso
Ekā kaññāyo odanaṃ pācāpayanti purisā
Ekāya kaññāya odano pacitvā bhujjate
Ekāhi kaññāhi odano pacitvā bhutto
Ekāya kaññāya sukhaṃ pāpuṇāti ekacco
Ekāhi kaññāhi sukhaṃ pāpuṇanti ekacce
Ekāya kaññāya ābharaṇaṃ deti puriso
Ekāsaṃ kaññānaṃ ābharaṇāni denti purisā
Ekāya kaññāya bhayaṃ uppajjati silavataṃ
Ekāhi kaññāhi bhayāni uppajjanti sīlavataṃ
Ekāya kaññāya pana vatthābharaṇaṃ hoti
Ekāsaṃ kaññānaṃ pana vatthābharaṇāni honti
Ekāyaṃ kaññāyaṃ yo kocipasīdati
Ekāsu kaññāsu ye keci pasīdanti.
Iti aṭṭhamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
Ekaṃ kulaṃ pana bahuṃ puññaṃ pasavati
Ekāni kulāni bahuṃ puññaṃ pasavanti
Ekaṃ kulaṃ puññaṃ kārāpeti guṇavā
Ekāni kulāni puññaṃ kārāpeti guṇavā
Ekena kulena bhikkhu bhattaṃ bhojāpito
Ekehi kulehi bhikkhū bhattaṃ bhojāpitā
Ekena kulena sukhaṃ pāpuṇāti bhikkhu
Ekehi kulehi sukhaṃ pāpuṇanti bhikkhū
Ekassa kulassa pana usūyati dujjano
Ekesaṃ kulānaṃ pana usūyanti dujjanā
Ekasmā kulamhā yo koci pabbajito
Ekehi kulehi ye keci pabbajitā
Ekassa kulassa pana nāma gottādi
Ekesaṃ kulānaṃ pana nāma gottādayo
Ekasmiṃ kulamhi yo koci pasīdati
Ekesu kulesu ye keci pasīdanti.
Iti navamo pāṭho.
Pulliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 任何前事確實作眾多功德 任何諸前事作眾多功德 噢,前生類啊,你作眾多功德 噢,諸前生類啊,你們作眾多功德 某人使任何前事作功德 某些人使任何諸前事作功德 精舍由任何前事所建 諸精舍由任何諸前事所建 人依任何前事得樂 諸人依任何諸前事得樂 某人讚嘆任何前事 某人讚嘆任何諸前事 某人離開任何前事 某些人離開任何諸前事 任何前事有所有物 任何諸前事有諸所有物 心安住于任何前事 心安住于任何諸前事 這是第六.章 現在說明陽性形式。 一個人使提婆達多煮飯 某些人使提婆達多煮飯 老師教一個學生法 諸老師教某些學生法 學生被一位師長使知法 學生被某些師長使知法 學生依一位師長得樂 諸學生依某些師長得樂 學生對一位師長作恭敬 諸學生對某些師長作恭敬 學生從一位師長學習 諸學生從某些師長學習 一位師長確實有資具 某些師長確實有美名聲 學生確實信樂於一位師長 諸學生確實信樂於某些師長 這是第七.章 現在說明陰性形式。 一位少女向提婆達多乞毛毯 某些少女向提婆達多乞毛毯 男人使一位少女煮飯 諸男人使某些少女煮飯 飯被一位少女煮而食用 飯被某些少女煮而食用 某人依一位少女得樂 某些人依某些少女得樂 男人給予一位少女裝飾 諸男人給予某些少女裝飾 持戒者生起對一位少女的恐懼 持戒者生起對某些少女的恐懼 一位少女確實有衣服裝飾 某些少女確實有衣服裝飾 任何人信樂於一位少女 任何人信樂於某些少女 這是第八.章 現在說明中性形式。 一個家族確實生眾多功德 某些家族生眾多功德 具德者使一個家族作功德 具德者使某些家族作功德 比丘被一個家族使食飯 諸比丘被某些家族使食飯 比丘依一個家族得樂 諸比丘依某些家族得樂 惡人確實嫉妒一個家族 諸惡人確實嫉妒某些家族 任何人從一個家族出家 任何人從某些家族出家 一個家族確實有姓名等 某些家族確實有姓名等 任何人信樂於一個家族 任何人信樂於某些家族 這是第九.章 現在說明陽性形式。
Yo koci taṃ purisaṃ odanaṃ pācāpeti
Ye keci taṃ purisaṃ odanaṃ pācāpenti
Yaṃ kiṃci dāsaṃ gāmaṃ gamayati sāmiko
Ye keci dāse gāmaṃ gamayati sāmiko
Yena kenaci sūdena odano pācāpīyate
Yehi kehici sūdehi odano pācāpito
Yena kenaci sukhaṃ pāpuṇāti bhikkhusaṅgho
Yehi kehici sukhaṃ pāpuṇāti bhikkhusaṅgho
Yassa kassaci dānaṃ deti saddho sappuriso
Yesaṃ kesaṃci dānaṃ denti sappurisā
Yasmā kasmāci garuṇā antaradhāyati sisso
Yehi kehici garūhi antaradhāyanti sissā
Yassa kassaci bhikkhuno pāde vandāmi
Yesaṃ kesaṃci bhikkhūnaṃ pāde vandāma
Yasmiṃ kasmiṃci āsane nisīdati koci
Yesu kesuci āsanesu nisīdanti keci.
Iti dasamo pāṭho.
Itthiliṅgarūpāni vuccante.
Yā kāci vanitā pana dāsiṃ kammaṃ kārāpeti
Yā kāci vanitāyo dāsī kamme kārāpenti
Yaṃ kiṃci vanitaṃ puññaṃ kārāpeti puriso
Yā kāci vanitāyo puññaṃ kārenti purisā
Yāya kāyaci vanitāya sāmi bhattaṃ bhojāpīyate
Yāhi kāhici vanitāhi sāmi bhattaṃ bhojāpito
Yāya kāyaci vanitāya sukhaṃ pāpuṇāti sāmiko
Yāhi kāhici vanitāhi sukhaṃ pāpuṇanti sāmikā
Yāya kāyaci vanitāya ābharaṇaṃ deti sāmiko
Yāsaṃ kāsaṃci vanitānaṃ ābharaṇaṃ deti sāmiko
Yāya kāyaci vanitāya apeti yo koci
Yāhi kāhici vanitāhi apeti yo koci
Yāya kāyaci vanitāya puttāpi bahavo
Yāsaṃ kāsaṃci vanitānaṃ ābharaṇāni honti
Yāyaṃ kāyaṃci vanitāyaṃ me cittaṃ na ramati
Yāsu kāsuci vanitāsu me cittāni na ramanti.
Iti ekādasamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
Yaṃ kiṃci kulaṃ pana bahuṃ puññaṃ pasavati
Yāni kānici kulāni bahuṃ puññaṃ pasavanti
Yaṃ kiṃci bahuṃ puññaṃ kārāpeti koci
Yāni kānici bahuṃ puññaṃ kārenti keci
Yena kenaci kulena sakkāro kato
Yehi kehici kulehi sakkārā katā
Yena kenaci kulena ekacco jīvati
Yehi kehici kulehi ekacce jīvanti
Yassa kassaci kulassa upakāraṃ akāsi
Yesaṃ kesaṃci kulānaṃ upakāraṃ akāsuṃ
Yasmā kasmāci kulamhā apeti ekacco
Yehi kehici kulehi apenti ekacce
Yassa kassaci kulassa nāma gottādi
Yesaṃ kesaṃci kulānaṃ nāma gottādayo
Yasmiṃ kasmiṃci kule ekacco pasīdati
Yesu kesuci kulesu ekacce pasīdanti.
Iti dvādasamo pāṭho.
Pulliṅgarūpāni vuccante.
So sūdajeṭṭho sūdena odanaṃ pāceti
Te sūdajeṭṭhā sūdehi odanaṃ pācenti
Taṃ yaññadattaṃ kambalaṃ yācate brāhmaṇo
Te yaññadattena kambalaṃ yācante brāhmaṇā
Tena brāhmaṇena gahapati dhanaṃ yācīyate
Tehi sissehi garu satthaṃ pucchīyate
Tena pupphena buddhaṃ yajati sappuriso
Tehi pupphehi buddhaṃ yajanti sappurisā
Tassa bhikkhussa dānaṃ deti sappuriso
Tesaṃ yācakānaṃ dhanaṃ dadāti dhanavā
Tamhā himavatā pabhavanti pañcamahā nadiyo
Tehi lobhanīyehi dhammehi suddho asaṃsaṭṭho
Tassa buddhassa pacchato pacchato anubandhiṃsu
Tesaṃ bhikkhūnaṃyeva pattacīvarāni honti
Tasmiṃ āsaneyeva nisīdati bhikkhu
Tesu bhikkhūsu pana me mano ramati.
Iti terasamo pāṭho.
Itthiliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 任何人使那個人煮飯 任何人們使那個人煮飯 主人使任何奴僕往村莊去 主人使任何諸奴僕往村莊去 飯被任何廚師所煮 飯被任何諸廚師所煮 比丘僧團依任何而得樂 比丘僧團依任何諸人而得樂 有信善人給予任何人佈施 善人們給予任何人們佈施 學生離開任何師長 諸學生離開任何諸師長 我禮敬任何比丘足 我們禮敬任何諸比丘足 某人坐于任何座位 某些人坐于任何諸座位 這是第十.章 現在說明陰性形式。 任何女人使婢女做工作 任何諸女人使諸婢女做工作 男人使任何女人作功德 諸男人使任何諸女人作功德 主人被任何女人使食飯 主人被任何諸女人使食飯 主人依任何女人得樂 諸主人依任何諸女人得樂 主人給予任何女人裝飾 主人給予任何諸女人裝飾 任何人離開任何女人 任何人離開任何諸女人 任何女人也有眾多兒子 任何諸女人有裝飾 我的心不樂於任何女人 我的諸心不樂於任何諸女人 這是第十一.章 現在說明中性形式。 任何家族確實生眾多功德 任何諸家族生眾多功德 某人使作眾多任何功德 某些人使作眾多任何功德 恭敬由任何家族所作 諸恭敬由任何諸家族所作 某人依任何家族而活 某些人依任何諸家族而活 他對任何家族作幫助 他們對任何諸家族作幫助 某人離開任何家族 某些人離開任何諸家族 任何家族有姓名等 任何諸家族有姓名等 某人信樂於任何家族 某些人信樂於任何諸家族 這是第十二.章 現在說明陽性形式。 那廚師長以廚師煮飯 那些廚師長以諸廚師煮飯 婆羅門向那耶若達多乞毛毯 諸婆羅門向那耶若達多乞毛毯 居士被那婆羅門乞財 師長被那些學生問經 善人以那花供養佛 諸善人以那些花供養佛 善人給予那比丘佈施 富人給予那些乞者財物 五大河從那雪山(喜馬拉雅山)發源 清凈者不與那些可貪之法相應 他們跟隨那佛後面後面 那些比丘確有缽衣 比丘坐在那座位上 我的心確實喜悅于那些比丘 這是第十三.章 現在說明陰性形式。
Sā khattiyakaññā pana bahuṃ puññaṃ pasavati
Tā khattiyakaññāyo bahuṃ puññaṃ pasavanti
Taṃ khattīyakaññaṃ puññaṃ kārāpeti rājā
Tā khattiyakaññāyo puññaṃ kārāpeti rājā
Tāya khattiyakaññāya puññaṃ kārāpīyate
Tāhi khattiyakaññāhi puññaṃ kārāpito
Tāya khattiyakaññāya mahājano sucarati
Tāhi khattiyakaññāhi mahājanā sucaranti
Tāya khattiyakaññāya upatiṭṭheyya amacco
Tāsaṃ khattiyakaññānaṃ upatiṭṭheyyuṃ amaccā
Tāya khattiyakaññāya pana bhayaṃ uppajjati
Tāhi khattiyakaññāhi pana bhayāni uppajjanti
Tāya khattiyakaññāya pana vatthābharaṇāni
Tāsaṃ khattiyakaññānaṃ vatthābharaṇāni honti
Tāyaṃ khattiya kaññāyaṃ pasīdati yo koci
Tāsu khattiyakaññāsu pasīdanti ye keci.
Iti cuddasamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
Taṃ kulaṃ niccaṃ bahuṃ puññaṃ pasavati
Tāni kulāni pana bahuṃ puññaṃ pasavanti
Taṃ kulaṃ uddissa puññaṃ karoti koci
Tāni kulāni uddissa puññāni karonti keci
Tena kulena puññakammaṃ kārāpīyate
Tehi kulehi puññakammaṃ kārāpito
Tena kulena bahujjano sucarati
Tehi kulehi bahujjanā sucaranti
Tassa kulassa upakārañca akāsi
Tesaṃ kulānaṃ upakārañca akaṃsu
Tasmā kulamhā yo koci apeti
Tehi kulehi ye keci apenti
Tassa kulassa mahābhogo hoti
Tesaṃ kulānaṃ mahaddhano ca hoti
Tamhi kulasmiṃ pasīdati yo koci
Tesu kulesu pasīdanti ye keci.
Iti pañcadasamo pāṭho.
Pulliṅgarūpāni vuccante.
Eso sisso ca garuṃ dhammaṃ pucchati
Ete sissā ca garuṃ dhammaṃ pucchanti
Etaṃ sissaṃ dhammaṃ bodhayati garu
Ete sisse dhammaṃ bodhayanti garū
Etena garunā sisso dhammaṃ bodhāpīyate
Etehi garūhi sisso dhammaṃ bodhāpito
Etena garunaṃ sukhaṃ pāpuṇāti sisso
Etehi garūhi sukhaṃ pāpuṇanti sissā
Etassa garuno sakkāraṃ karoti sisso
Etesaṃ garūnaṃ sakkāraṃ karonti sissā
Etasmā garunā pana antaradhāyati sisso
Etehi garūhi pana antaradhāyanti sissā
Etassa garuno antevāsikā bahavo
Etesaṃ garūnaṃ antevāsikā bahavo
Etasmiṃ garumhi pasīdati antevāsiko
Etesu garūsu pasīdanti antevāsikā.
Iti soḷasamo pāṭho.
Itthiliṅgarūpāni vuccante.
Esā vanitā pana dāsiṃ kammaṃ kārāpeti.
Etā vanitāyo dāsiṃ kammaṃ kārāpenti
Etaṃ vanitaṃ puññaṃ kārayati puriso
Etā vanitāyo puññaṃ kārayanti purisā
Etāya vanitāya odano pacitvā bhujjate
Etāhi vanitāhi odano pacitvā bhutto
Etāya vanitāya koci jīvikaṃ kappeti
Etāhi vanitāhi keci jīvikaṃ kappenti
Etissā vanitāya pilandhanaṃ deti puriso
Etāsaṃ vanitānaṃ pilandhanaṃ denti purisā
Etāya vanitāya pana yo koci apeti
Etāhi vanitāhi pana ye keci apenti
Etissā vanitāya pana vatthābharaṇāni honti
Etāsānaṃ vanitānaṃ nāma gottādayo
Etissaṃ vanitāyaṃ abhiramati ekacco
Etāsu vanitāsu abhiramanti ekacce.
Iti sattadasamo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 那剎帝利女確實生眾多功德 那些剎帝利女生眾多功德 國王使那剎帝利女作功德 國王使那些剎帝利女作功德 功德被那剎帝利女所作 功德被那些剎帝利女所作 大眾依那剎帝利女而善行 大眾依那些剎帝利女而善行 大臣應侍奉那剎帝利女 大臣們應侍奉那些剎帝利女 恐懼確實生於那剎帝利女 諸恐懼確實生於那些剎帝利女 那剎帝利女確有衣服裝飾 那些剎帝利女有衣服裝飾 任何人信樂於那剎帝利女 任何人信樂於那些剎帝利女 這是第十四.章 現在說明中性形式。 那個家族常生眾多功德 那些家族確實生眾多功德 某人為那個家族作功德 某些人為那些家族作諸功德 功德業被那個家族使作 功德業被那些家族使作 眾人依那個家族善行 眾人依那些家族善行 他對那個家族作幫助 他們對那些家族作幫助 任何人離開那個家族 任何人離開那些家族 那個家族有大財 那些家族有大財 任何人信樂於那個家族 任何人信樂於那些家族 這是第十五.章 現在說明陽性形式。 這個學生問師長法 這些學生問師長法 師長使這個學生知法 諸師長使這些學生知法 學生被這位師長使知法 學生被這些師長使知法 學生依這位師長得樂 諸學生依這些師長得樂 學生對這位師長作恭敬 諸學生對這些師長作恭敬 學生確實離開這位師長 諸學生確實離開這些師長 這位師長有眾多學生 這些師長有眾多學生 學生信樂於這位師長 諸學生信樂於這些師長 這是第十六.章 現在說明陰性形式。 這位女人使婢女作工作 這些女人使婢女作工作 男人使這位女人作功德 諸男人使這些女人作功德 飯被這位女人煮而食用 飯被這些女人煮而食用 某人依這位女人維生 某些人依這些女人維生 男人給予這位女人裝飾 諸男人給予這些女人裝飾 任何人確實離開這位女人 任何人確實離開這些女人 這位女人確有衣服裝飾 這些女人有姓名等 某人喜樂於這位女人 某些人喜樂於這些女人 這是第十七.章 現在說明中性形式。
Etaṃ kulaṃ pana bahuṃ puññaṃ pasavati
Etāni kulāni bahuṃ puññaṃ pasavanti
Etaṃ kulaṃ pana passati yo koci
Etāni kulāni pana passanti ye keci
Etena kulena saṅgho bhattaṃ bhojāpīyate
Etehi kulehi saṅgho bhattaṃ bhojāpīto
Etena kulena pana jano sukhaṃ pāpuṇāti
Etehi kulehi pana janā sukhaṃ pāpuṇanti
Etassa kulassa kho pana dhanaṃ dadāti dhanavā
Etesaṃ kulānaṃ pana dhanaṃ dadanti dhanavantā
Etasmā kulamhā kho pana ekacco na apeti
Etehi kulehi kho pana ekacce na apenti
Etassa kulassa pana mahābhogo hoti
Etesaṃ kulānaṃ pana mahābhogā honti
Etasmiṃ kulamhi pana me mano ramati
Etesu kulesu me manāni na ramanti.
Iti aṭṭhādasamo pāṭho.
Pulliṅgarūpāni vuccante.
Ayaṃ jano pana taṃ purisaṃ puññaṃ kārāpeti
Ime janā te purise puññaṃ kārāpenti
Imaṃ janā puññaṃ kārāpeti sappuriso
Ime jane puññaṃ kārāpenti sappurisā
Iminā janena kammaphalaṃ anubhūyate
Imehi janehi kammaphalāni anubhuttāni
Iminā janena yo koci sucarati
Imehi janehi ye keci sucaranti
Imassa janassa sakkārañca karoti
Imesaṃ janānaṃ sakkāraṃ karonti
Imamhā janamhā viññutaṃ pattosmi
Imehi janehi bhayāni uppajjanti
Imassa janassa khettavatthūni honti
Imesaṃ janānañca pahūtadhanadhaññāni
Imamhi janasmiṃ pasīdati yo koci
Imesu janesu pasīdanti ye keci.
Iti ekūnavīsatimo pāṭho.
Itthiliṅgarūpāni vuccante.
Ayaṃ kaññā pana bahuṃ puññaṃ pasavati
Imā kaññāyo bahuṃ puññaṃ pasavanti
Imaṃ kaññaṃ puññaṃ kārāpeti mātā
Imā kaññāyo puññaṃ kārāpeti mātā
Imāya kaññāya pana tilāni bhajjīyante
Imāhi kaññāhi pana dhaññāni bhajjīyante
Imāya kaññāya sukhaṃ pāpuṇāti mātā
Imāhi kaññāhi sukhaṃ pāpuṇāti mātā
Imissā kaññāya ābharaṇaṃ deti sāmi
Imāsaṃ kaññānaṃ ābharaṇaṃ deti sāmi
Imāya kaññāya pana apeti yo koci
Imāhi kaññāhi pana apeti yo koci
Imissā kaññāya pana ābharaṇāni honti
Imāsaṃ kaññānaṃ pana ābharaṇāni honti
Imissaṃ kaññāyaṃ pana cittaṃ patiṭṭhitaṃ
Imāsu kaññāsu cittaṃ pana napatiṭṭhitaṃ.
Iti vīsatimo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
Imaṃ cittaṃ pana attano santānaṃ vijānāti
Imāni cittāni attano santānaṃ vijānanti
Imaṃ cittaṃ saññamessanti ye keci
Ime citte saññamessanti ye keci
Iminā cittena sabbopi jano nīyyati
Imehi cittehi sabbe janā nīyyanti
Iminā cittena yo koci saṃkilissati
Imehi cittehi yo koci visujjhati
Imassa cittassa ovādaṃ deti yo koci
Imesaṃ cittānaṃ ovādaṃ denti ye keci
Imasmā cittamhā ārammaṇaṃ uppajjati
Imehi cittehi ārammaṇāni uppajjanti
Imassa cittassa aniccadhammassa vasaṃ anvagū
Imesānaṃ cittānaṃ parivitakko udapādi
Asmiṃ citte arakkhite kāyakammaṃ arakkhitaṃ
Imesu cittesu guttesu kāyakammaṃ rakkhitaṃ.
Iti ekavīsatimo pāṭho.
Pulliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 這個家族確實生眾多功德 這些家族生眾多功德 任何人見到這個家族 任何人見到這些家族 僧團被這個家族使食飯 僧團被這些家族使食飯 人確實依這個家族得樂 人們確實依這些家族得樂 富人確實給予這個家族財物 富人們給予這些家族財物 某人確實不離開這個家族 某些人確實不離開這些家族 這個家族確有大財 這些家族確有大財 我的心確實喜悅于這個家族 我的諸心不喜悅于這些家族 這是第十八.章 現在說明陽性形式。 這個人使那個人作功德 這些人使那些人作功德 善人使這個人作功德 諸善人使這些人作功德 業果被這個人感受 諸業果被這些人感受 任何人依這個人善行 任何人依這些人善行 他作恭敬于這個人 他們作恭敬于這些人 我從這個人得智慧 諸恐懼從這些人生起 這個人有田地 這些人有眾多財谷 任何人信樂於這個人 任何人信樂於這些人 這是第十九.章 現在說明陰性形式。 這位少女確實生眾多功德 這些少女生眾多功德 母親使這位少女作功德 母親使這些少女作功德 確實胡麻被這位少女炒 確實穀物被這些少女炒 母親依這位少女得樂 母親依這些少女得樂 主人給予這位少女裝飾 主人給予這些少女裝飾 任何人確實離開這位少女 任何人確實離開這些少女 這位少女確有裝飾 這些少女確有裝飾 心確實安住于這位少女 心確實不安住于這些少女 這是第二十.章 現在說明中性形式。 這個心確實了知自己的相續 這些心了知自己的相續 任何人將調伏這個心 任何人將調伏這些心 一切人被這個心引導 一切人被這些心引導 任何人被這個心染污 任何人被這些心清凈 任何人給予這個心教誡 任何人給予這些心教誡 所緣從這個心生起 諸所緣從這些心生起 他們隨順這個無常法心的勢力 思惟生起于這些心 在這個心不防護時身業不防護 在這些心防護時身業防護 這是第二十一.章 現在說明陽性形式。
Asu mahārājā catuhi saṅgahavatthūhi janaṃ toseti
Amū mahārājā catūhisaṅgahavatthūhi janaṃ tosenti
Amuṃ mahārājānaṃ sakkaccaṃ upasaṅkamati mahājano
Amūyo mahārāje sakkaccaṃ upasaṅkamati mahājano
Amunā mahārājenapi mahāpāsādo kārāpīyate
Amūhi mahārājehi mahāvihāropi kārāpito
Amunā mahārājena kho pana mahājano sucarati
Amūhi mahārājehi kho pana mahājano sucarati
Amussa mahārājassa paṇṇākāraṃ deti mahājano
Amūsānaṃ mahārājānaṃ paṇṇākāraṃ denti mahājanā
Amusmā mahārājamhā pana mahabbhayaṃ uppajjati
Amūhi mahārājehi mahabbhayāni uppajjanti
Amūssa mahārājassa vappamaṅgalañca hoti
Amūsānaṃ mahārājānaṃ vappamaṅgalāni honti
Amusmiṃ mahārāje kho pana mahājano pasīdati
Amūsu mahārājesu kho pana mahājanā pasīdanti.
Iti dvevīsatimo pāṭho.
Itthiliṅgarūpāni vuccante.
Asu upāsikā pana sakkaccaṃ dhammaṃ suṇāti
Amuyo upāsikāyo sakkaccaṃ dhammaṃ suṇanti
Amuṃ upāsikaṃ puññaṃ kārāpeti saddho
Amuyo upāsikāyo puññaṃ kārāpeti saddho
Amuyā upāsikāya bhikkhu bhattaṃ bhojāpīyate
Amūhi upāsikāhi saṅgho bhattaṃ bhojāpito
Amuyā upāsikāya yo koci pana sucarati
Amūhi upāsikāhi ye keci pana sucaranti
Amussā upāsikāya dānaṃ deti sappuriso
Amūsaṃ upāsikānaṃ dānaṃ denti sappurisā
Amuyā upāsikāyapi yo koci apeti
Amūhi upāsikāhi ye keci pana apenti
Amussā upāsikāya puttāpi bahavo honti
Amūsānaṃ upāsikānaṃ parisāpi bahavo
Amussaṃ upāsikāyaṃ yo koci pasīdati
Amūsu upāsikāsu pana ye keci pasīdanti.
Iti tevīsatimo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
Aduṃ dhanavaṃ niccaṃ bahuṃ puññaṃ pasavati
Amūni dhanavantāni bahuṃ puññaṃ pasavanti
Aduṃ dhanavantaṃ puññaṃ kārāpeti saddho
Amūni dhanavantāni puññaṃ kārāpeti saddho
Amunā dhanavantena bhikkhu bhattaṃ bhojāpīyate
Amūhi dhanavantehi bhikkhu bhattaṃ bhojāpito
Amunā dhanavantena mahājanopi sukhījāto
Amūhi dhanavattehi mahājanopi sukhījāto
Amuno dhanavantassa suvaṇṇachattaṃ dhārayate
Amūsaṃ dhanavantānaṃ upatiṭṭheyya ekacco
Amusmā dhanavantamhā lābhasakkāraṃ labheyya
Amūhi dhanavantehi lābhasakkārāni labheyyuṃ
Amuno dhanavantassa mahāparivāro atthi
Amūsānaṃ dhanavantānaṃ mahāparivārā vijjanti
Amumhi dhanavantasmiṃ yo koci pasīdati
Amūsu dhanavantesu ye keci pasīdanti.
Iti catuvīsatimo pāṭho.
Pulliṅgarūpāni vuccante.
Kohi nāma budho loke vasaṃ kodhassa gacchati;
Ke hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ upaccaguṃ.
Kaṃsi tvaṃ assu uddissa pabbajito ca āvuso;
Keci puññāni katvāna kittakā tidivaṃ gatā.
Kenāyaṃ pakato satto kuvaṃ sattassa kārako;
Kehidaṃ pakataṃ bimbaṃ kvannu bibbassa kārako.
Kena te tādiso vaṇṇo kena te idha mijjhati;
Kehi me puññakammehi mamaṃ rakkhanti devatā.
Kassa cābhirato satto sabbadukkhā pamuccati;
Kesaṃ divāca rattoca sadā puññaṃ pavaḍḍhati.
Kasmā naparidevesi evarūpe mahabbhaye;
Kehi nāma ariyehi puthageva jano ayaṃ.
Kassa tvaṃ dhammamaññāya vācaṃ bhasayi īdisaṃ;
Kesaṃ te dhammamaññāya acchiduṃ bhavabhandhanaṃ.
Kamhi kāle tayā vīra patthitā bodhimuttamā;
Kesuddhānesu muninda sāvako paritibbutoti.
Iti pañcavīsatimo pāṭho.
Itthiliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 那位大王以四攝事令人滿足 那些大王以四攝事令人滿足 大眾恭敬親近那位大王 大眾恭敬親近那些大王 大殿被那位大王使建造 大精舍也被那些大王建造 大眾確實依那位大王善行 大眾確實依那些大王善行 大眾給予那位大王禮物 大眾給予那些大王禮物 確實大恐懼從那位大王生起 大恐懼從那些大王生起 那位大王有播種慶典 那些大王有播種慶典 大眾確實信樂於那位大王 大眾確實信樂於那些大王 這是第二十二.章 現在說明陰性形式。 那位優婆夷確實恭敬聽法 那些優婆夷恭敬聽法 有信者使那位優婆夷作功德 有信者使那些優婆夷作功德 比丘被那位優婆夷使食飯 僧團被那些優婆夷使食飯 任何人確實依那位優婆夷善行 任何人確實依那些優婆夷善行 善人給予那位優婆夷佈施 諸善人給予那些優婆夷佈施 任何人也離開那位優婆夷 任何人確實離開那些優婆夷 那位優婆夷也有眾多兒子 那些優婆夷也有眾多眷屬 任何人信樂於那位優婆夷 任何人確實信樂於那些優婆夷 這是第二十三.章 現在說明中性形式。 那富人常生眾多功德 那些富人生眾多功德 有信者使那富人作功德 有信者使那些富人作功德 比丘被那富人使食飯 比丘被那些富人使食飯 大眾也依那富人得樂 大眾也依那些富人得樂 那富人持金傘 某人應侍奉那些富人 應從那富人得利養恭敬 應從那些富人得利養恭敬 那富人有大眷屬 那些富人有大眷屬 任何人信樂於那富人 任何人信樂於那些富人 這是第二十四.章 現在說明陽性形式。 世間何智者隨順於忿怒; 誰舍人身而得天道。 朋友啊,你為誰出家; 某些人作功德,有幾人往生天界。 這有情被誰所造、有情的造作者在何處; 這形體被誰所造、形體的造作者在何處。 你為何有如此容色、為何在此成就; 以何功德業諸天護我。 有情喜樂於誰而解脫一切苦; 誰晝夜常增長功德。 為何不悲嘆如是大恐懼; 此人遠離何聖者。 了知誰的法而說如是語; 他們了知誰的法而斷有結。 勇士啊,你於何時發願無上菩提; 牟尼主啊,聲聞於何處寂滅。 這是第二十五.章 現在說明陰性形式。
Kā ca suphassayaṃ dānaṃ mañcapīṭhādikaṃ adā;
Kāyo nānāvidhaṃ puññaṃ katvāna tidivaṃ gatā.
Kaṃ bhāvanañca bhāveti kaṃ sīlaṃ paripālayī;
Kā nāma dāsiyo kamme kārāpayati sāmiko.
Kāya upāsikāyassu dhammo ca sūyate sadā;
Kāhi ca sīlavatīhi dhammo ca sūyate sadā.
Kāya vijjāya me putto pāpuṇāti idaṃ sukhaṃ;
Kāhi sikkhāhi me puttā pāpuṇanti idaṃ sukhaṃ.
Kassā upāsikāyassu dānaṃ dadeyya dhanavā;
Kāsaṃ upāsikānañca dānaṃ dadeyya guṇavā.
Kāya gaṅgāya sabbāca pabhavantīti kunnadī;
Kāhi ca pana nadīhi pabhavanti mahānadī.
Kassā kho pana gaṅgāya mahogho hoti sabbadā;
Kāsaṃ kho pana kaññānaṃ ābharaṇā bhavanti ca.
Kassaṃ nadiṃ pana macchā niccaṃ vicaranti sadā;
Kāsu gaṅgāsu kho macchā niccaṃ vicaranti sadā.
Iti chabbīsatimo pāṭho.
Napuṃsakaliṅgarūpāni vuccante.
Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā;
Kāni cittāni jāyanti kathaṃ jānema taṃ mayaṃ.
Kiṃ tvaṃ attavasaṃ disvā mama dajjāsimaṃ dhanaṃ;
Kāni puññāni katvāna kittakā tidivaṃ gatā.
Kenassu nīyati loko kenassu parikassati;
Kehi me puññakammassa nāntamevañca dissati.
Kenāsi dummano tāta purisaṃ kannu yocasi;
Kehi pupphehi sakkaccaṃ saddho yajati gotamaṃ.
Kassa so kayirā mettiṃ tamāhu cariyaṃ budhā;
Kesaṃ dānavaraṃ etaṃ dātabbañca sadādarā.
Kasmā coro ahu me tvaṃ iti rājā apucchitaṃ;
Kehi nāmapi hetūhi jāyantīti ime janā.
Kassa te dhammamaññāya acchiduṃ bhavabhandhanaṃ;
Kesaṃ majjhagato bhāti candova nabhamajjhago.
Kasmiṃ me sivayo kuddhā nāhaṃ passāmi dukkaṭaṃ;
Kesu puññesu yojeti sakhīnaṃ so sakhāhitoti.
Iti sattavīsatimo pāṭho.
Iti padamañjariyā sabbanāmānaṃ.
Catuttho paricchedo.
Atha aliṅgatumhāmhasaddā vuccante.
Tvaṃ pana puriso puññaṃ karohi
Tumhe purisā puññaṃ karotha
Tuvaṃ pana purisaṃ puññaṃ kārāpeti
Tumhe purise puññāni kārāpeti
Tayā purisena odano paccate
Tumhehi purisehi odanā paccante
Tayā purisena ekacco jīvati
Tumhehi purisehi ekacce jīvanti
Tuyhaṃ purisassa dhanaṃ deti dhanī
Tumhākaṃ purisānaṃ dhanaṃ deti dhanī
Tayā purisamhā apeti yo koci
Tumhehi purisehi apenti ye keci
Tuyhaṃ purisassa nāma gottādayo
Tumhākaṃ purisānaṃ pariggaho
Tayi purisasmiṃ koci pasīdati
Tumhesu purisesu keci pasīdanti.
Iti paṭhamo pāṭho.
Tvaṃ itthīpi odanaṃ bhutvā gacchāhi
Tumhe itthiyo odanaṃ bhutvā gacchatha
Tuvaṃ itthiṃ puññaṃ kārayati puriso
Tumhe itthiyo puññāni kārenti purisā
Tayā itthiyāpi dhaññaṃ bhajjate
Tumhehi itthīhi dhaññāni bhajjante
Tayā itthiyā dukkhaṃ pāpuṇāti koci
Tumhehi itthīhi sukhaṃ pāpuṇāti sāmi
Tuyhaṃ itthiyā ābharaṇaṃ deti sāmi
Tumhākaṃ itthīnaṃ ābharaṇaṃ deti sāmi
Tayā itthiyā apeti yo koci
Tumhehi itthīhi apenti ye keci
Tuyhaṃ itthiyā puttāpi bahavo honti
Tumhākaṃ itthīnaṃ vatthābharaṇāni honti
Tvayi itthiyā pana manaṃ patiṭṭhitaṃ
Tumhesu itthīsu pana manāni patiṭṭhitāni.
Iti dutiyo pāṭho.
我來將這段巴利文完整翻譯成簡體中文: 誰施柔軟的床椅等佈施; 諸女作種種功德往生天界。 修何修習、護持何戒; 主人使何婢女作工。 常聽何優婆夷之法; 常聽何持戒女之法。 以何明我子得此樂; 以何學我子得此樂。 富人應施何優婆夷; 具德者應施何諸優婆夷。 一切小河從何恒河發源; 大河從何諸河發源。 何恒河常有大洪水; 何諸少女有裝飾。 魚常游於何河; 魚常游於何諸恒河。 這是第二十六.章 現在說明中性形式。 愚者啊,結髮對你有何用、獸皮衣對你有何用; 諸心如何生起、我們如何知道它。 你見何自在而施我此財; 作何功德幾人往生天界。 世間被何引導、被何牽引; 我功德業不見何等邊際。 孩子啊,你為何憂鬱、你尋求何人; 有信者以何花恭敬供養瞿曇。 他對誰修慈、智者說此為行; 此勝施應以何恭敬而施。 國王問為何你成為我的盜賊; 這些人以何等因緣而生。 了知誰的法而斷有結; 他如月行空中而在誰中央光耀。 諸尸毗人因何而怒我、我不見惡行; 他使朋友修何功德為朋友利。 這是第二十七.章 這是詞華集代詞品。 第四.章 現在說明無性你我詞。 你這個人作功德 你們諸人作功德 你使這個人作功德 你使這些人作諸功德 飯被你這個人煮 飯被你們諸人煮 某人依你這個人而活 某些人依你們諸人而活 富人給你這個人財物 富人給你們諸人財物 任何人離開你這個人 任何人離開你們諸人 你這個人有姓名等 你們諸人有所有物 某人信樂於你這個人 某些人信樂於你們諸人 這是第一.章 你這女人食飯而去 你們諸女人食飯而去 男人使你這女人作功德 諸男人使你們諸女人作諸功德 穀物被你這女人炒 穀物被你們諸女人炒 某人依你這女人得苦 主人依你們諸女人得樂 主人給你這女人裝飾 主人給你們諸女人裝飾 任何人離開你這女人 任何人離開你們諸女人 你這女人也有眾多兒子 你們諸女人有衣服裝飾 心確實安住於你這女人 諸心確實安住於你們諸女人 這是第二.章
Tvaṃ cittaṃ pana ārammaṇaṃ cintesi
Tumhe cittāni ārammaṇaṃ cintetha
Tvaṃ cittaṃ saññamessanti ye keci
Tumhe cittāni saññamessanti ye keci
Tayā cittena kammaphalaṃ anubhuttaṃ
Tumhehi cittehi kammaphalaṃ anubhuttaṃ
Tayā cittena buddhaṃ sarati sappuriso
Tumhehi cittehi buddhaṃ saranti sappurisā
Tuyhaṃ cittassa ovādaṃ deti koci
Tumhākaṃ cittānaṃ ovādaṃ denti keci
Tayā cittamhā kho pana bhayaṃ uppajjati
Tumhehi cittehi pana bhayāni uppajjanti
Tuyhaṃ cittassa parivitakko udapādi
Tumhākaṃ cittānaṃ parivitakko udapādi
Tayi citte kho pana kusalacittaṃ patiṭhitaṃ
Tumhesu cittesu kusalacittāni patiṭṭhitāni.
Iti tatiyo pāṭho.
Ahaṃ purisopi puññaṃ karomi
Mayaṃ purisā pana puññaṃ karoma
Mamaṃ purisaṃ puññaṃ kārāpeti
Amhe purise puññāni kārāpeti
Mayā purisena kammaphalaṃ anubhuttaṃ
Amhehi purisehi kammaphalaṃ anubhuttaṃ
Mayā purisena ekacco sucarati
Amhehi purisehi ekacce sucaranti
Amhaṃ purisassa dhanaṃ dadāti dhanavā
Amhākaṃ purisānaṃ phalaṃ dadāti phalavā
Mayā purisasmā apeti ekacco
Amhehi purisehi bhayāni uppajjanti
Amhaṃ purisassa nāma gottādi
Amhākaṃ purisānaṃ pariggaho hoti
Mayi purisasmiṃ pasīdati yo koci
Amhesu purisesu ekacco sūratamo.
Iti catuttho pāṭho.
Ahaṃ kaññā pana puññaṃ karomi
Mayaṃ kaññāyo puññāni karoma
Mamaṃ kaññaṃ puññaṃ kārāpeti
Amhe kaññāyo puññaṃ kārāpeti
Mayā kaññāya odano paccate
Amhehi kaññāhi odano paccate
Mayā kaññāya sukhadukkhā pāpuṇāti
Amhehi kaññāhi sukhadukkhaṃ pāpuṇāti
Amhaṃ kaññāya ābharaṇaṃ deti
Amhākaṃ kaññānaṃ ābharaṇaṃ deti
Mayā kaññāya ayaṃ kaññā hīṇā
Amhehi kaññāhi ayaṃ kaññā adhikā
Amhaṃ kaññāya vatthābharaṇāni honti
Amhākaṃ kaññānaṃ pariggaho hoti
Mayi kaññāyaṃ me manaṃ napatiṭṭhitaṃ
Amhesu kaññāsu me manaṃ patiṭṭhitaṃ.
Iti pañcamo pāṭho.
Ahaṃ cittaṃ pana ārammaṇaṃ vijānāhi
Mayaṃ cittāni ārammaṇaṃ vijānātha
Mamaṃ cittaṃ saññamessanti ekacce
Amhe cittāni saññamessanti keci
Mayā cittena kammaphalaṃ anubhuttaṃ
Amhehi cittehi kammaphalaṃ anubhuttaṃ
Mayā cittena buddhaṃ sarati sappuriso
Amhehi cittehi buddhaṃ sarati saddho
Mamaṃ cittassa ovādaṃ deti koci
Amhākaṃ cittānaṃ ovādaṃ denti keci
Mayā cittasmā pana bhayaṃ uppajjati
Amhehi cittehi bhayāni uppajjanti
Mamaṃ cittassa parivitakko udapādi
Amhākaṃ cittānaṃ parivitakko hoti
Mayi citte pana kusalacittaṃ patiṭṭhitaṃ
Amhesu cittesu kusalacittāni patiṭṭhitāni.
Iti chaṭṭho pāṭho.
Gāmaṃ vo pana gaccheyyātha
Gāmaṃ no pana gaccheyyāma
Pahāya vo bhikkhave gamissāmi
Mā no ajja pana vikantisu
Katameva te pana taṃ kammaṃ
Katameva me pana taṃ kammaṃ
Katameva vo pana kusalakammaṃ
Katameva no pana kusalakammaṃ
Dadāmi te pana gāmavarāni pañca
Dadāhi me gāmavaraṃ tvampi
Dhammaṃ vo bhikkhave desissāmi
Saṃvibhājetha no rajjena
Manussasseva te sīsaṃ pana
Pahūtaṃ me pana dhanaṃ sakka
Tuṭṭhosmiyā vo pana pakatiyā
Satthā no bhagavā anuppatto.
Vo no te meti rūpāni padāni padato yato;
Tato nāmikapantīsu natū vuttāni tāni me.
Paccatte upayoge ca karaṇe sampadāniye;
Sāmissa vacane ceva vo no saddo pavattati.
我來將這段巴利文完整翻譯成簡體中文: 你這心想所緣 你們諸心想所緣 任何人將調伏你這心 任何人將調伏你們諸心 業果被你這心感受 業果被你們諸心感受 善人以你這心憶念佛 諸善人以你們諸心憶念佛 某人給予你這心教誡 某些人給予你們諸心教誡 恐懼確實從你這心生起 諸恐懼確實從你們諸心生起 思惟生起於你這心 思惟生起於你們諸心 善心確實安住於你這心 諸善心確實安住於你們諸心 這是第三.章 我這個人也作功德 我們諸人確實作功德 使我這個人作功德 使我們諸人作諸功德 業果被我這個人感受 業果被我們諸人感受 某人依我這個人善行 某些人依我們諸人善行 富人給予我這個人財物 果報者給予我們諸人果報 某人離開我這個人 諸恐懼從我們諸人生起 我這個人有姓名等 我們諸人有所有物 任何人信樂於我這個人 某人在我們諸人中最勇敢 這是第四.章 我這少女確實作功德 我們諸少女作諸功德 使我這少女作功德 使我們諸少女作功德 飯被我這少女煮 飯被我們諸少女煮 樂苦依我這少女得到 樂苦依我們諸少女得到 給予我這少女裝飾 給予我們諸少女裝飾 這少女比我這少女低劣 這少女勝過我們諸少女 我這少女有衣服裝飾 我們諸少女有所有物 我的心不安住於我這少女 我的心安住於我們諸少女 這是第五.章 我這心了知所緣 我們諸心了知所緣 某些人將調伏我這心 某些人將調伏我們諸心 業果被我這心感受 業果被我們諸心感受 善人以我這心憶念佛 有信者以我們諸心憶念佛 某人給予我這心教誡 某些人給予我們諸心教誡 恐懼確實從我這心生起 諸恐懼從我們諸心生起 思惟生起於我這心 思惟生起於我們諸心 善心確實安住於我這心 諸善心安住於我們諸心 這是第六.章 你們確實應去村莊 我們確實應去村莊 諸比丘啊,我將捨棄你們而去 今天不要切割我們 那確實是你的業 那確實是我的業 那確實是你們的善業 那確實是我們的善業 我給予你五個最上村莊 你也給予我最上村莊 諸比丘啊,我將為你們說法 你們應與我們分享王位 確實這是你的人頭 天帝啊,我確有眾多財物 我對你們的行儀滿意 我們的老師世尊已到 你們、我們、你、我等語詞,從詞尾生; 所以它們不說在詞尾行中。 在主格、對格、工具格、與格; 所有格、處格中使用你們、我們等詞。
Karaṇe sampadāne ca sāmiatthe ca āgato;
Te me saddoti viññeyyo viññunā nayadassināti.
Iti sattamo pāṭho.
Iti padamañjariyā aliṅgasabbanāmānaṃ.
Pañcamo paricchedo.
Imāni pulliṅgarūpāni vuccante
Dve mahārājāno rajjaṃ kārenti
Dvepi mahārājāno upasaṅkamati
Dvīhi mahārājehi saṅgāmo kato
Dvīhi mahārājehi raṭṭhavāsino jīvanti
Dvinnaṃ mahārājānaṃ pannākāraṃ deti
Dvīhi mahārājehi bhayāni uppajjanti
Dvinnaṃ mahārājānaṃ pariggaho hoti
Dvīsu mahārājesu manāni patiṭṭhitāni.
Imāni itthiliṅgarūpāni vuccante.
Dve kaññāyo puññāni karonti
Dve kaññāyo puññāni kārāpeti
Dvīhi kaññāhi puññāni katāni
Dvīhi kaññāhi sukhadukkhaṃ pāpuṇāti
Dvinnaṃ kaññānaṃ ābharaṇāni deti
Dvīhi kaññāhi ayaṃ kaññā adhikā
Dvinnaṃ kaññānaṃ vatthābharaṇaṃ hoti
Dvīsu kaññāsu manāni patiṭṭhitāni
Imāni napuṃsakaliṅgarūpāni vuccante.
Dve kulāni dānādikusalaṃ karonti
Dve kulāni dānādikusalaṃ kārāpeti
Dvīhi kulehi saṅgho bhattaṃ bhojāpito
Dvīhi kulehi sukhaṃ pāpuṇāti saṅgho
Dvinnaṃ kulānaṃ sakkāraṃ karonti keci
Dvīhi kulehi apeti ekacco puggalo
Dvinnaṃ kulānaṃ nāma gottādayo
Dvīsu kulesu me cittaṃ patiṭṭhitaṃ.
Iti paṭhamo pāṭho.
Imāni pulliṅgarūpāni vuccante.
Tayo purisā pana vihāraṃ karonti
Tayo purise upagacchati ekacco
Tīhi purisehi vihāro kārāpito
Tīhi purisehi jīvanti ye keci
Tiṇṇannaṃ purisānaṃ dhanaṃ deti dhanavā
Tīhi purisehi bhayāni uppajjanti
Tiṇṇannaṃ purisānaṃ pariggaho hoti
Tīsu purisesu pasīdati yo koci.
Imāni itthiliṅgarūpāni vuccante.
Tisso itthiyo puññāni karonti
Tisso itthiyo puññāni kārāpeti
Tīhi itthīhi saṅgho bhattaṃ bhojāpito
Tīhi itthīhi jīvanti ekacco puriso
Tissannaṃ itthīnaṃ ābharaṇāni deti
Tīhi itthīhi apeti ekacco puriso
Tissannaṃ itthīnaṃ ābharaṇāni honti
Tīsu itthīsu pasīdati ekacco puriso.
Imāni napuṃsakaliṅgarūpāni vuccante.
Tīni kulāni puññāni karonti
Tīni kulāni puññāni kārāpeti
Tīhi kulehi puññāni kariyyante
Tīhi kulehi jīvanti ye keci
Tiṇṇannaṃ kulānaṃ dhanaṃ deti dhanavā
Tīhi kulehi bhayāni na uppajjanti
Tiṇṇannaṃ kulānaṃ mahābhogo hoti
Tīsu kulesu pasīdati ekacco puriso.
Iti dutiyo pāṭho.
Imāni pulliṅgarūpāni vuccante.
Cattāro mahārājā rajjaṃ karonti
Cattāro mahārāje upagacchati ekacco
Catūhi mahārājehi puññāni kariyyante
Catūhi mahārājehi jīvanti mahājanā
Catunnaṃ mahārājānaṃ pannākāraṃ denti
Catūhi mahārājehi bhayāni uppajjanti
Catunnaṃ mahārājānaṃ ābharaṇaṃ hoti
Catūsu mahārājesu pasīdati mahājano.
Imāni itthiliṅgarūpāni vuccante.
Catasso kaññāyo puññāni karonti
Catasso kaññāyo puññāni kārāpeti
Catūhi kaññāhi saṅgho bhattaṃ bhojāpito
Catūhi kaññāhi vadhaṃ pāpuṇanti purisā
Catassannaṃ kaññānaṃ ābharaṇāni denti
Catūhi kaññāhi ayaṃ kaññā adhikā
Catassannaṃ kaññānaṃ ābharaṇaṃ hoti
Catūsu kaññāsu pasīdati ekacco puriso.
Imāni napuṃsakaliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 在工具格、與格和所有格中出現; 智者應知這是我的詞,觀察法則。 這是第七.章 這是詞華集無性代詞品。 第五.章 現在說明這些陽性形式: 兩位大王治理王國 親近兩位大王 戰爭被兩位大王所作 諸國民依兩位大王而活 給予兩位大王禮物 諸恐懼從兩位大王生起 兩位大王有所有物 諸心安住于兩位大王 現在說明這些陰性形式: 兩位少女作諸功德 使兩位少女作諸功德 諸功德被兩位少女所作 依兩位少女得苦樂 給予兩位少女裝飾 這少女勝過兩位少女 兩位少女有衣服裝飾 諸心安住于兩位少女 現在說明這些中性形式: 兩個家族作佈施等善 使兩個家族作佈施等善 僧團被兩個家族使食飯 僧團依兩個家族得樂 某些人對兩個家族作恭敬 某個人離開兩個家族 兩個家族有姓名等 我的心安住于兩個家族 這是第一.章 現在說明這些陽性形式: 三個人確實造精舍 某人親近三個人 精舍被三個人使造 任何人依三個人而活 富人給予三個人財物 諸恐懼從三個人生起 三個人有所有物 任何人信樂於三個人 現在說明這些陰性形式: 三位女人作諸功德 使三位女人作諸功德 僧團被三位女人使食飯 某個男人依三位女人而活 給予三位女人裝飾 某個男人離開三位女人 三位女人有裝飾 某個男人信樂於三位女人 現在說明這些中性形式: 三個家族作諸功德 使三個家族作諸功德 諸功德被三個家族所作 任何人依三個家族而活 富人給予三個家族財物 諸恐懼不從三個家族生起 三個家族有大財 某個男人信樂於三個家族 這是第二.章 現在說明這些陽性形式: 四位大王治理王國 某人親近四位大王 諸功德被四位大王所作 大眾依四位大王而活 他們給予四位大王禮物 諸恐懼從四位大王生起 四位大王有裝飾 大眾信樂於四位大王 現在說明這些陰性形式: 四位少女作諸功德 使四位少女作諸功德 僧團被四位少女使食飯 諸男人依四位少女得殺害 他們給予四位少女裝飾 這少女勝過四位少女 四位少女有裝飾 某個男人信樂於四位少女 現在說明這些中性形式:
Cattāri kulāni bahuṃ puññaṃ karonti
Cattāri kulāni upagacchanti ekacce
Catūhi kulehi vihāro kārāpīyate
Catūhi kulehi jīvanti ekacce purisā
Catunnaṃ kulānaṃ sakkāraṃ karonti
Catūhi kulehi apenti ekacce
Catunnaṃ kulānaṃ nāma gottādayo
Catusu kulesu pasīdati mahājano.
Iti tatiyo pāṭho.
Pañca mahābhūtā tiṭṭhanti
Pañca mahābhūte passati
Pañcahi mahābhūtehi katāni
Pañcahi mahābhūtehi sucarati
Pañcannaṃ mahābhūtānaṃ dīyate
Pañcahi mahābhūtehi apeti
Pañcannaṃ mahābhūtānaṃ santakaṃ
Pañcasu mahābhūtesu patiṭṭhitaṃ.
Tiliṅgarūpāni vuccante.
Pañca-mahābhūtā pana tiṭṭhanti
Pañca-abhibhavitāro tiṭṭhanti
Pañca-purisā pana tiṭṭhanti
Pañca-bhūmiyo pana honti
Pañca-kaññāyo pana tiṭṭhanti
Pañca-mahābhūtāni tiṭṭhanti
Pañca-cittāni uppajjanti
Evaṃ sabbattha yojetabbaṃ.
Iti catuttho pāṭho.
Tiliṅgarūpāni vuccante.
Cha mahābhūtā pana tiṭṭhanti
Cha abhibhavitāro passati
Chahi purisehi kammaṃ kataṃ
Channaṃ bhūmīnaṃ ruccati koci
Chahi kaññāhi apeti ekacco
Channaṃ bhūtānaṃ santakaṃ hoti
Chasu pana cittesu patiṭṭhitaṃ.
Tiliṅgarūpāni vuccante.
Satta mahābhūtā pana tiṭṭhanti
Satta abhibhavitāro passati
Sattahi purisehi kammaṃ kataṃ
Sattannaṃ bhūmīnaṃ ruccati koci
Sattahi kaññāhi apeti ekacco
Sattannaṃ bhūtānaṃ santakaṃ hoti
Sattasu pana cittesu patiṭṭhitaṃ.
Iti pañcamo pāṭho.
Tiliṅgarūpāni vuccante.
Aṭṭha mahābhūtā pana tiṭṭhanti
Aṭṭha abhibhavitāro passati
Aṭṭhahipurisehi kammaṃ kataṃ
Aṭṭhannaṃ bhūmīnaṃ ruccati koci
Aṭṭhahi kaññāhi apeti koci
Aṭṭhannaṃbhūtānaṃ santakaṃ hoti
Aṭṭhasu pana cittesu patiṭṭhitaṃ.
Tiliṅgarūpāni vuccante.
Nava mahābhūtā pana tiṭṭhanti
Nava abhibhavitāro passati
Navahi purisehi kammaṃ kataṃ
Navannaṃ bhūmīnaṃ ruccati koci
Navahi kaññāhi apeti koci
Navannaṃ bhūtānaṃ santakaṃ hoti
Navasu pana cittesu patiṭṭhitaṃ.
Iti chaṭṭho pāṭho.
Tiliṅgarūpāni vuccante.
Dasa mahābhūtā pana tiṭṭhanti
Dasa abhibhavitāro passati
Dasahi purisehi kammaṃ kataṃ
Dasannaṃ bhūtānaṃ ruccati koci
Dasahi kaññāhi apeti koci
Dasannaṃ bhūtānaṃ santakaṃ hoti
Dasasu pana cittesu patiṭṭhitaṃ.
Tiliṅgarūpāni vuccante.
Ekādasa-mahābhūtā tiṭṭhanti
Dvādasa-abhibhavitāro tiṭṭhanti
Terasa-purisā pana tiṭṭhanti
Cuddasa-bhūmiyo pana honti
Pañcadasa-kaññāyo pana tiṭṭhanti
Solasa-bhūtāni pana tiṭṭhanti
Sattarasa-cittāni uppajjanti.
Tiliṅgarūpāni vuccante.
Aṭṭhārasa mahābhūtā pana tiṭṭhanti
Aṭṭhārasa abhibhavitāro passati
Aṭṭhārasahi purisehi kammaṃ kataṃ
Aṭṭhārasannaṃ bhūmīnaṃ ruccati
Aṭṭhārasahi kaññāhi apeti koci
Aṭṭhārasannaṃ bhūtānaṃ santakaṃ
Aṭṭhārasasu cittesu patiṭṭhitaṃ.
Iti sattamo pāṭho.
Iti padamañjariyā bahuvacanasaṅkhyānāmānaṃ chaṭṭho paricchedo.
Tiliṅgarūpāni vuccante.
我來將這段巴利文完整翻譯成簡體中文: 四個家族作眾多功德 某些人親近四個家族 精舍被四個家族使造 某些男人依四個家族而活 他們對四個家族作恭敬 某些人離開四個家族 四個家族有姓名等 大眾信樂於四個家族 這是第三.章 五大界住立 見五大界 被五大界所作 依五大界善行 給予五大界 離開五大界 五大界的所有物 安住於五大界 現在說明三性形式: 五大界確實住立 五勝者住立 五個人確實住立 五地確實存在 五少女確實住立 五大界住立 五心生起 如是一切應配合 這是第四.章 現在說明三性形式: 六大界確實住立 見六勝者 業被六個人所作 某人喜歡六地 某人離開六少女 六界有所有物 確實安住於六心 現在說明三性形式: 七大界確實住立 見七勝者 業被七個人所作 某人喜歡七地 某人離開七少女 七界有所有物 確實安住於七心 這是第五.章 現在說明三性形式: 八大界確實住立 見八勝者 業被八個人所作 某人喜歡八地 某人離開八少女 八界有所有物 確實安住於八心 現在說明三性形式: 九大界確實住立 見九勝者 業被九個人所作 某人喜歡九地 某人離開九少女 九界有所有物 確實安住於九心 這是第六.章 現在說明三性形式: 十大界確實住立 見十勝者 業被十個人所作 某人喜歡十界 某人離開十少女 十界有所有物 確實安住於十心 現在說明三性形式: 十一大界住立 十二勝者住立 十三個人確實住立 十四地確實存在 十五少女確實住立 十六界確實住立 十七心生起 現在說明三性形式: 十八大界確實住立 見十八勝者 業被十八個人所作 喜歡十八地 某人離開十八少女 十八界的所有物 安住於十八心 這是第七.章 這是詞華集複數數詞品第六.章 現在說明三性形式:
Ekūnavīsati ekūnavīsaṃ iccādipi
Ekūnavīsāya ekūnavīsāyaṃ
Ekūnavīsati bhikkhūpi tiṭṭhanti
Ekūnavīsaṃ bhikkhūpi passati
Ekūnavīsāya bhikkhūhi dhammo desito
Ekūnavīsāya kaññāhi kammaṃ kataṃ
Ekūnavīsāya cittehi kammaṃ kataṃ
Ekūnavīsāya bhikkhūnaṃ cīvaraṃ deti
Ekūnavīsāya kaññānaṃ dhanaṃ deti
Ekūnavīsāya cittānaṃ pana ruccati
Ekūnavīsāya bhikkhūhi apeti koci
Ekūnavīsāya kaññāhi apeti koci
Ekūnavīsāya cittehi apeti koci
Ekūnavīsāya bhikkhūnaṃ santakaṃ
Ekūnavīsāya kaññānaṃ santakaṃ
Ekūnavīsāya cittānaṃ santakaṃ
Ekūnavīsāya bhikkhūsu patiṭṭhitaṃ
Ekūnavīsāya kaññāsu patiṭṭhitaṃ
Ekūnavīsāyaṃ cittesu patiṭṭhitaṃ.
Iti paṭhamo pāṭho.
Pulliṅgarūpāni.
Ekūnavīsati bhikkhūpi tiṭṭhanti
Ekūnavīsatiṃ bhikkhūpi passati
Ekūnavīsatiyā bhikkhūhi desito
Ekūnavīsatiyaṃ bhikkhūsu patiṭṭhitaṃ.
Itthiliṅgarūpāni.
Ekūnavīsati kaññāyo tiṭṭhanti
Ekūnavīsatiṃ kaññāyo passati
Ekūnavīsatiyā kaññāhi kammaṃ kataṃ
Ekūnavīsatiyaṃ kaññāsu patiṭṭhitaṃ.
Napuṃsakaliṅgarūpāni.
Ekūnavīsati cittāni uppajjanti
Ekūnavīsatiṃ cittāni passati
Ekūnavīsatiyā cittehi kammaṃ kataṃ
Ekūnavīsatiyaṃ cittesu patiṭṭhitaṃ.
Iti dutiyo pāṭho.
Pulliṅgarūpāni.
Vīsati bhikkhavo tiṭṭhanti
Vīsatiṃ bhikkhavo passati
Vīsatiyā bhikkhūhi desito
Vīsatiyaṃ bhikkhūsu patiṭṭhitaṃ.
Itthiliṅgarūpāni.
Vīsati kaññāyopi tiṭṭhanti
Visatiṃ kaññāyopi passati
Vīsatiyā kaññāhi kammaṃ kataṃ
Vīsatiyaṃ kaññāsu patiṭṭhitaṃ.
Napuṃsakaliṅgarūpāni.
Vīsati cittāni uppajjanti
Vīsatiṃ cittānipi passati
Vīsatiyā cittehi kammaṃ kataṃ
Vīsatiyaṃ cittesu patiṭṭhitaṃ
Vīsaṃ vīsaṃ vīsāya vīsāyaṃ
Tathā ekavīsa dvāvīsa bāvīsa
Tevīsa catuvīsa-iccādipi.
Iti tatiyo pāṭho.
Pulliṅgarūpāni.
Tiṃsa bhikkhavo tiṭṭhanti
Tiṃsa bhikkhavo passati
Tiṃsāya bhikkhūhi desito
Tiṃsāyaṃ bhikkhūsu patiṭṭhitaṃ.
Itthiliṅgarūpāni.
Tiṃsa kaññāyopi tiṭṭhanti
Tiṃsa kaññāyopi passati
Tiṃsāya kaññāhi kammaṃ kataṃ
Tiṃsāyaṃ kaññāsu patiṭṭhitaṃ.
Napuṃsakaliṅgarūpāni.
Tiṃsa cittāni uppajjanti
Tiṃsa cittānipi passati
Tiṃsāya cittehi kammaṃ kataṃ
Tiṃsāyaṃ cittesu patiṭṭhitaṃ.
Iti catuttho pāṭho.
Pulliṅgarūpāni.
Cattālīsa bhikkhavo tiṭṭhanti
Cattālīsaṃ bhikkhavo passati
Cattālīsāya bhikkhūhi desito
Cattālīsāyaṃ bhikkhūsu patiṭṭhitaṃ.
Itthiliṅgarūpāni.
Cattālīsa kaññāyopi tiṭṭhanti
Cattālīsaṃ kaññāyopi passati
Cattālīsāya kaññāhi kammaṃ kataṃ
Cattālīsāyaṃ kaññāsu patiṭṭhitaṃ.
Napuṃsakaliṅgarūpāni.
Cattālīsa cittānipi uppajjanti
Cattālīsaṃ cittānipi passati
Cattālīsāya cittehi kammaṃ kataṃ
Cattālīsāyaṃ cittesu patiṭṭhitaṃ.
Cattārīsa iccādipi.
Iti pañcamo pāṭho.
Pulliṅgarūpāni.
Paññāya bhikkhavo tiṭṭhanti
Paññāyaṃ bhikkhavo passati
Paññāsāya bhikkhūhi desito
Paññāsāyaṃ bhikkhūsu vatiṭṭhitaṃ.
Itthiliṅgarūpāni.
Paññāya kaññāyopi tiṭṭhanti
Paññāsaṃ kaññāyopi passati
Paññāsāya kaññāhi kammaṃ kataṃ
Paññāsāyaṃ kaññāsu patiṭṭhitaṃ.
Napuṃsakaliṅgarūpāni.
Paññāsa cittānipi uppajjanti
Paññāsaṃ cittānipi passati.
Paññāsāya cittehi kammaṃ kataṃ
Paññāsāyaṃ cittesu patiṭṭhitaṃ.
我來將這段巴利文完整翻譯成簡體中文: 十九等也如是 於十九、在十九 十九位比丘也住立 見十九位比丘也 法被十九位比丘所說 業被十九位少女所作 業被十九心所作 給予十九位比丘衣服 給予十九位少女財物 確實喜歡十九心 某人離開十九位比丘 某人離開十九位少女 某人離開十九心 十九位比丘的所有物 十九位少女的所有物 十九心的所有物 安住於十九位比丘 安住於十九位少女 安住於十九心 這是第一.章 陽性形式: 十九位比丘也住立 見十九位比丘也 被十九位比丘所說 安住於十九位比丘 陰性形式: 十九位少女住立 見十九位少女 業被十九位少女所作 安住於十九位少女 中性形式: 十九心生起 見十九心 業被十九心所作 安住於十九心 這是第二.章 陽性形式: 二十位比丘住立 見二十位比丘 被二十位比丘所說 安住於二十位比丘 陰性形式: 二十位少女也住立 見二十位少女也 業被二十位少女所作 安住於二十位少女 中性形式: 二十心生起 見二十心也 業被二十心所作 安住於二十心 二十、二十、於二十、在二十 如是二十一、二十二、二十二 二十三、二十四等也 這是第三.章 陽性形式: 三十位比丘住立 見三十位比丘 被三十位比丘所說 安住於三十位比丘 陰性形式: 三十位少女也住立 見三十位少女也 業被三十位少女所作 安住於三十位少女 中性形式: 三十心生起 見三十心也 業被三十心所作 安住於三十心 這是第四.章 陽性形式: 四十位比丘住立 見四十位比丘 被四十位比丘所說 安住於四十位比丘 陰性形式: 四十位少女也住立 見四十位少女也 業被四十位少女所作 安住於四十位少女 中性形式: 四十心也生起 見四十心也 業被四十心所作 安住於四十心 四十等也 這是第五.章 陽性形式: 五十位比丘住立 見五十位比丘 被五十位比丘所說 安住於五十位比丘 陰性形式: 五十位少女也住立 見五十位少女也 業被五十位少女所作 安住於五十位少女 中性形式: 五十心也生起 見五十心也 業被五十心所作 安住於五十心
Tathā paṇṇāsa paṇṇāsaṃ
Paṇṇāsāya paṇṇāsāyaṃ.
Iti chaṭṭho pāṭho.
Pulliṅgarūpāni.
Saṭṭhi bhikkhavopi tiṭṭhanti
Saṭṭhiṃ bhikkhavopi passati
Saṭṭhiyā bhikkhūhi desito
Saṭṭhiyaṃ bhikkhūsu patiṭṭhitaṃ.
Itthiliṅgarūpāni.
Saṭṭhi kaññāyopi tiṭṭhanti
Saṭṭhiṃ kaññāyopi passati
Saṭṭhiyā kaññāhi kammaṃ kataṃ
Saṭṭhiyaṃ kaññāsu patiṭṭhitaṃ
Napuṃsakaliṅgarūpāni.
Saṭṭhi cittānipi uppajjanti
Saṭṭhiṃ cittānipi passati
Saṭṭhiyā cittehi kammaṃ kataṃ
Saṭṭhiyaṃ cittesu patiṭṭhitaṃ.
Iti sattamo pāṭho.
Pulliṅgarūpāni.
Sattati bhikkhavopi tiṭṭhanti
Sattatiṃ bhikkhavopi passati
Sattatiyā bhikkhūhi desito
Sattatiyaṃ bhikkhūsu patiṭṭhitaṃ.
Itthiliṅgarūpāni.
Sattati kaññāyopi tiṭṭhanti
Sattatiṃ kaññāyopi passati
Sattatiyā kaññāhi kammaṃ kataṃ
Sattatiyaṃ kaññāsu patiṭṭhitaṃ.
Napuṃsakaliṅgarūpāni.
Sattati cittānipi uppajjanti
Sattatiṃ cittānipi passati
Sattatiyā cittehi kammaṃ kataṃ
Sattatiyaṃ cittesu patiṭṭhitaṃ
Sattari iccādipi.
Iti aṭṭhamo pāṭho.
Pulliṅgarūpāni.
Asīti bhikkhavopi tiṭṭhanti
Asītiṃ bhikkhavopi passati
Asītiyā bhikkhūhi desito
Asītiyaṃ bhikkhūsu patiṭṭhitaṃ.
Itthiliṅgarūpāni.
Asīti kaññāyopi tiṭṭhanti
Asītiṃ kaññāyopi passati
Asītiyā kaññāhi kammaṃ kataṃ
Asītiyaṃ kaññāsu patiṭṭhitaṃ.
Napuṃsakaliṅgarūpāni.
Asīti cittānipi uppajjanti
Asītiṃ cittānipi passati
Asitiyā cittehi kammaṃ kataṃ
Asītiyaṃ cittesu patiṭṭhitaṃ.
Iti navamo pāṭho.
Pulliṅgarūpāni.
Navuti bhikkhavopi tiṭṭhanti
Navutiṃ bhikkhavopi passati
Navutiyā bhikkhūhi desito
Navutiyaṃ bhikkhūsu patiṭṭhitaṃ.
Itthiliṅgarūpāni
Navuti kaññāyopi tiṭṭhanti
Navutiṃ kaññāyopi passati
Navutiyā kaññāhi kammaṃ kataṃ
Navutiyaṃ kaññāsu patiṭṭhitaṃ.
Napuṃsakaliṅgarūpāni.
Navuti cittānipi uppajjanti
Navutiṃ cittānipi passati
Navutiyā cittehi kammaṃ kataṃ
Navutiyaṃ cittesu patiṭṭhitaṃ.
Tathā ekanavuti iccādipi.
Iti dasamo pāṭho.
Sataṃ bhikkhavo pana tiṭṭhanti
Satāni bhikkhavo pana tiṭṭhanti
Sataṃ bhikkhavo pana passati
Satāni bhikkhavo pana passati
Satena bhikkhūhi dhammo desito
Satehi bhikkhūhi dhammā desitā
Satassa bhikkhūnaṃ dānaṃ dadeyya
Satānaṃ bhikkhūnaṃ dānaṃ dadeyyuṃ
Satasmā bhikkhūhi apeti koci
Satehi bhikkhūhi apenti keci
Satassa bhikkhūnaṃ pattacīvarāni
Satānaṃ bhikkhunaṃ pattacīvarāni
Satasmiṃ bhikkhūsu manaṃ patiṭṭhitaṃ
Satesu bhikkhūsu manaṃ patiṭṭhitaṃ.
Evaṃ sahassaṃ sahassānīti.
Yojetabbaṃ dasasahassaṃ
Satasahassaṃ dasasatasahassanti
Etthāpi esevanayo
Ayaṃ panettha nayo
Sataṃ kho bhikkhū honti
Sataṃ kho itthiyo honti
Sataṃ kho piyāti honti
Sahassādisupi eseva nayo.
Iti ekādasamo pāṭho.
Dasassa gaṇanassa dasaguṇitaṃ katvā sataṃ hoti.
Satassa dasaguṇitaṃ katvā sahassaṃ hoti.
Dasasahassassa dasaguṇitaṃ katvā satasahassaṃ hoti.
Taṃ lakkhanti vuccati, satasahassassa dasaguṇitaṃ katvā dasasatasahassaṃ hoti.
Dasasatasahassassa dasaguṇitaṃ katvā koṭi hoti.
Satasahassānaṃ sataṃ koṭi nāmāti attho.
Koṭisatasahassānaṃ sataṃ pakoṭi.
Pakoṭisatasahassānaṃ sataṃ koṭippakoṭi.
Koṭippakoṭi satasahassānaṃ sataṃ nahutaṃ.
我來將這段巴利文完整翻譯成簡體中文: 如是五十、五十 於五十、在五十 這是第六.章 陽性形式: 六十位比丘也住立 見六十位比丘也 被六十位比丘所說 安住於六十位比丘 陰性形式: 六十位少女也住立 見六十位少女也 業被六十位少女所作 安住於六十位少女 中性形式: 六十心也生起 見六十心也 業被六十心所作 安住於六十心 這是第七.章 陽性形式: 七十位比丘也住立 見七十位比丘也 被七十位比丘所說 安住於七十位比丘 陰性形式: 七十位少女也住立 見七十位少女也 業被七十位少女所作 安住於七十位少女 中性形式: 七十心也生起 見七十心也 業被七十心所作 安住於七十心 七十等也 這是第八.章 陽性形式: 八十位比丘也住立 見八十位比丘也 被八十位比丘所說 安住於八十位比丘 陰性形式: 八十位少女也住立 見八十位少女也 業被八十位少女所作 安住於八十位少女 中性形式: 八十心也生起 見八十心也 業被八十心所作 安住於八十心 這是第九.章 陽性形式: 九十位比丘也住立 見九十位比丘也 被九十位比丘所說 安住於九十位比丘 陰性形式: 九十位少女也住立 見九十位少女也 業被九十位少女所作 安住於九十位少女 中性形式: 九十心也生起 見九十心也 業被九十心所作 安住於九十心 如是九十一等也 這是第十.章 一百位比丘確實住立 諸百位比丘確實住立 確實見一百位比丘 確實見諸百位比丘 法被一百位比丘所說 諸法被諸百位比丘所說 應施佈施給一百位比丘 應施佈施給諸百位比丘 某人離開一百位比丘 某些人離開諸百位比丘 一百位比丘的缽衣 諸百位比丘的缽衣 心安住於一百位比丘 心安住于諸百位比丘 如是千、諸千 應配合萬 十萬、百萬 這裡也是這樣的方法 這是此處的方法 確實有一百位比丘 確實有一百女人 確實有一百所愛的 在千等也是這樣的方法 這是第十一.章 十的數字以十倍得到百 百以十倍得到千 萬以十倍得到十萬 那稱為十萬,十萬以十倍得到百萬 百萬以十倍得到千萬 意思是百個十萬稱為俱胝 百個俱胝十萬稱為百俱胝 百個百俱胝十萬稱為俱胝百俱胝 百個俱胝百俱胝十萬稱為那由他
Nahutasatasahassānaṃ sataṃ ninnahutaṃ
Ninnahutasatasahassānaṃ sataṃ akkhohiṇi.
Aparo nayo-ekaṃ dasaṃ sataṃ sahassaṃ
Dasasahassaṃ satasahassaṃ dasasatasahassaṃ
Koṭi pakoṭi koṭippakoṭi nahutaṃ
Ninnahutaṃ akkhohiṇīti evaṃ
Ekato paṭṭhāya guṇīyamānā akkhohiṇi
Terasama ṭhānaṃ hutvā tiṭṭhati.
Nava nāgasahassāni nāge nāge sataṃ rathā
Rathe rathe sataṃ assā asse asse sataṃ narā
Nare nare sataṃ kaññā eke kissaṃ satitthiyo
Esā akkhohiṇī nāma pubbācariyehi bhāsitāti.
Akkhohiṇīca bhindūca abbudaṃca nirabbudaṃ
Ahahaṃ ababañceva aṭaṭaṃca sugandhikaṃ
Uppalaṃ kumudañceva puṇḍarīkaṃ padumaṃ tathā
Kathānaṃ mahākathānaṃ asaṃkheyyanti bhāsito.
Kamo kaccāyane eso pāliyā so virujjhati
Pāliyantu kamo evaṃ veditabbo nirabbudā
Ababaṃ aṭaṭaṃ ahahaṃ kumudaṃca sugandhikaṃ
Uppalaṃ puṇḍarīkaṃca padumanti jinobravīti.
Iti dvādasamo pāṭho.
Iti padamañjariyā saṅkhyānāmānaṃ.
Sattamo paricchedo.
Padamañjariyā pakaraṇī samattā.
我來將這段巴利文完整翻譯成簡體中文: 百個那由他十萬稱為尼那由他 百個尼那由他十萬稱為阿庫呼尼 另一方法-一、十、百、千 萬、十萬、百萬 俱胝、百俱胝、俱胝百俱胝、那由他 尼那由他、阿庫呼尼如是 從一開始相乘的阿庫呼尼 成為第十三位而住立 九千象,每象百輛車 每車百匹馬,每馬百人 每人百少女,一人百女人 這稱為阿庫呼尼,為古代諸師所說 阿庫呼尼和滴和泡和無泡 呵呵和阿巴和阿塔塔和妙香 青蓮和白蓮和白睡蓮和紅蓮如是 說為大數中的無量數 這是迦旃延的次第,與聖典相違 在聖典中應如是知此次第:無泡 阿巴、阿塔塔、呵呵、白蓮和妙香 青蓮和白睡蓮和紅蓮,勝者如是說 這是第十二.章 這是詞華集數詞品 第七.章 詞華集論書完畢
Siddhi ratthu.
愿成就。 [這是巴利語典籍結尾常見的祝願語,表示愿一切圓滿成就。]