B040911Padamañjarī(詞花束)c3.5s

Padamañjarī

Namo tassa bhagavato arahato sammāsambuddhassa

Niruttikāyodadhipāragaṃ jinaṃ,

Visuddhadhammañca gaṇaṃ anuttaraṃ;

Tidhā namitvā padamañjarī mayā,

Karīyato bālakabuddhivuddhiyāti.

Atha akārantapulliṅgo buddhasaddo vuccate.

Buddho devamanussānaṃ dhammaṃ desesi

Buddhā devamanussānaṃ dhammaṃ adesiṃsu

Bho buddha tvampikho maṃ pālaya

Bho buddhā tumhepi kho maṃ pāletha.

Buddhaṃ bhagavantaṃ sakkaccaṃ vandāmahaṃ

Buddhe bhagavante sakkaccaṃ vandāma mayaṃ

Buddhena bhagavatā dhammo desīyate

Buddhehi bhagavantehi dhammo desito

Buddhena bhagavatā mahājano sucarati

Buddhehi bhagavantehi sivapadaṃ yanti

Buddhassa bhagavato pupphaṃ yajati

Buddhānaṃ bhagavataṃ pupphāni yajati

Buddhā bhagavatā sivapadaṃ labheyya

Buddhehi bhagavantehi pabhā niccharati

Buddhassa bhagavato iddhi kiṃ na kare

Buddhānaṃ bhagavantānaṃ iddhipāṭihāriyāni

Buddhe bhagavante mahājano pasīdati.

Buddhesu bhagavantesu manaṃ patiṭṭhitaṃ.

Iti paṭhamo pāṭho.

Akārantapulliṅgo attasaddo vuccate.

Attā saṃsāradukkhaṃ pāpuṇāti

Attāno sukhadukkhaṃ pāpuṇanti

Bho atta sukhadukkhaṃ anubhosi

Bho attano sukhadukkhaṃ anubhotha

Attānaṃ passati buddho bhagavā

Attāno passati sammā sambuddho

Attanā sukhadukkhaṃ anubhuttaṃ

Attanehi kammaphalaṃ anubhuttaṃ

Attanā saṃsārasukhaṃ nāma natthi

Attanehi bhavasukhaṃ nāma natthi

Attano attāva patiṭṭhā siyā

Attānaṃ kammameva patiṭṭhā siyā

Attanāpi mahabbhayaṃ uppajjati

Attanehi mahabbhayāni jāyanti

Attano mātāpitaro honti

Attānaṃ pañcagatiyo honti

Attani sabbaṃ balaṃ harati rogo

Attanesu sabbaṃ balaṃ haranti rogā.

Iti dutiyo pāṭho.

Akāranta pulliṅgo rājasaddo vuccate.

Rājāpi mahājanaṃ toseti

Rājāno mahājanaṃ tosenti

Bho rājā mahājanaṃ pālaya

Bho rājāno mahājanaṃ pāletha

Rājānaṃ passati mahājano

Rājāno passanti mahājanā

Raññā kārīyate mahāpāsādo

Rājūhi kārāpitā mahāvihārā

Raññā mahājano sukhaṃ carati

Rājūhī mahājanā sukhaṃ caranti

Rañño paṇṇākāraṃ deti mahājano

Rājūnaṃ paṇṇākāraṃ denti mahājanā

Raññā mahabbhayaṃ uppajjati

Rājūhi mahabbhayāni uppajjanti

Rañño vappamaṅgalaṃ hoti

Rājūnaṃ sabbābharaṇāni honti

Raññe mahājano pana pasīdati

Rājusu mahājanā pana pasīdanti.

Iti tatiyo pāṭho.

Akārantapulliṅgo guṇavattusaddo vuccate.

Guṇavā puriso sundaraṃ nibbāṇaṃ gato

Guṇavanto purisā sundaraṃ nibbāṇaṃ gatā

Bho guṇavaṃ purisa tvampi dānaṃ dehi

Bho guṇavanto purisā tumhe dānaṃ detha

Guṇavantaṃ purisaṃ dhammaṃ bodheti ācariyo

Guṇavante purise dhammaṃ pāṭhayati ācariyo

Guṇavantena purisena kārito vihāro

Guṇavantehi purisehi kāritā vihārā

Guṇavantena purisena loko sucarati

Guṇavantehi purisehi lokā sucaranti

Guṇavato purisassa sakkāraṃ karoti

Guṇavataṃ purisānaṃ sakkāraṃ karonti

Guṇavatā purisasmā bhayaṃ nūppajjati

Guṇavantehi purisehi bhayāni nūppajjanti

Guṇavato purisassa kittisaddo aṅguggacchati

Guṇavataṃ purisānaṃ guṇaghoso hoti

Guṇavante purise me ramati mato

Guṇavantesu purisesu sappuriso pasīdati.

Iti catuttho pāṭho.

Akārantapulliṅgo gacchantasaddo vuccate.

我來將這段巴利文完整翻譯成簡體中文: 頂禮世尊、阿羅漢、正等正覺者 敬禮語法大海彼岸的勝者, 及清凈無上的法與僧眾; 我為增長幼童智慧, 而造此《詞花》。 現在開始說明以 a 結尾的陽性 buddha(佛)詞。 佛為天人說法 諸佛為天人說法 噢,佛陀啊,請你也護佑我 噢,諸佛啊,請你們也護佑我 我恭敬禮拜世尊佛陀 我們恭敬禮拜諸世尊佛陀 世尊佛陀在說法 諸世尊佛陀已說法 大眾依世尊佛陀而行善 眾人因諸世尊佛陀而趣向寂靜處 他向世尊佛陀供養花 他向諸世尊佛陀供養諸花 愿因世尊佛陀而得寂靜處 諸世尊佛陀放射光明 世尊佛陀的神通怎能不顯現 諸世尊佛陀的神通變化 大眾對世尊佛陀生凈信 心安住于諸世尊佛陀 這是第一.章 現在說明以 a 結尾的陽性 atta(我)詞。 我遭受輪迴之苦 諸我遭受苦樂 噢,我啊,你體驗苦樂 噢,諸我啊,你們體驗苦樂 世尊佛陀見到我 正等正覺者見到諸我 以我體驗苦樂 以諸我體驗業果 依我實無輪迴之樂 依諸我實無有之樂 唯我是我之依止 業才是諸我之依止 由我生起大恐懼 由諸我生起諸大恐懼 我有父母 諸我有五趣 病奪走我中一切力量 諸病奪走諸我中一切力量 這是第二.章 現在說明以 a 結尾的陽性 rāja(王)詞。 王使大眾歡喜 諸王使大眾歡喜 噢,大王啊,請護佑大眾 噢,諸王啊,請護佑大眾 大眾見到國王 眾人見到諸王 國王建造大殿 諸王令建造大精舍 大眾依國王而安樂 眾人依諸王而安樂 大眾獻禮物給國王 眾人獻禮物給諸王 國王生起大恐懼 諸王生起諸大恐懼 國王有播種祭典 諸王有一切裝飾 大眾於國王生凈信 眾人于諸王生凈信 這是第三.章 現在說明以 a 結尾的陽性 guṇavant(具德)詞。 具德之人去向殊勝涅槃 具德諸人去向殊勝涅槃 噢,具德之人啊,你也應佈施 噢,具德諸人啊,你們應佈施 老師教導具德之人法 老師教導具德諸人法 精舍由具德之人所建 諸精舍由具德諸人所建 世間依具德之人而善行 諸世間依具德諸人而善行 他對具德之人作供養 他們對具德諸人作供養 具德之人不生恐懼 具德諸人不生諸恐懼 具德之人的美名上升 具德諸人有功德之聲 我的心喜悅于具德之人 善人于具德諸人生凈信 這是第四.章 現在說明以 a 結尾的陽性 gacchant(去)詞。

Gacchaṃ yaññadatto purisaṃ bhāraṃ hārayati

Gacchantā yaññadattā purisaṃ kammaṃ kārayanti

Bho gacchaṃ yaññadatta tvaṃ maṃ pālaya

Bho gacchantā yaññadattā maṃ pāletha

Gacchantaṃ yaññadattaṃ kambalaṃyācayati dvijo

Gacchante yaññadatte kambalaṃ yācayati dvijo

Gacchatā yaññadattena rukkho pupphāni avacīyate

Gacchantehi yaññadattehi rukkho pupphāni avacito

Gacchatā yaññadattena koci maggaṃ jānāti

Gacchantehi yaññadattehi kecimaggaṃ jānanti

Gacchato yaññadattassa chattaṃ dhārayate

Gacchataṃ yaññadattānaṃ chattāni dhārayante

Gacchatā yaññadattasmā bhayaṃ nūppajjati

Gacchantehi yaññadattehi bhayāni nūppajjanti

Gacchato yaññadattassa chatto hoti

Gacchataṃ yaññadattānaṃ ābharaṇāni honti

Gacchante yaññadatte koci pasīdati

Gacchantesu yaññadattesu keci pasīdanti.

Iti pañcamo pāṭho.

Ikārantapulliṅgo aggisaddo vuccate.

Aggi pana kaṭṭhamaṅgāraṃ karoti

Aggayo kaṭṭhamaṅgāraṃ karonti

Bho aggi tvaṃ sītaṃ vinodehi

Bho aggī tumhe sītaṃ vinodetha

Aggiṃ nibbāpeti yo koci

Aggayo nibbāpenti ye keci

Agginā koci akāro daḍḍho

Aggīhi keci agārā daḍḍhā

Agginā kiñci āgāraṃ jhāpeti

Aggīhi keci agāre jhāpeti

Aggino upādānaṃ dadāti brāhmaṇo

Aggīnaṃ upādānaṃ dadanti brāhmaṇā

Agginā dhūmo apeti niccaṃ

Aggīhi』dhūmāpi apenti niccaṃ

Aggino āloko ca hoti

Aggīnaṃ ālokāpi honti

Aggimhi yo koci pasīdati

Aggīsu ye keci pasīdanti.

Iti chaṭṭho pāṭho.

Ikārantapulliṅgo ādisaddo vuccate.

Ādi bandhīyate samaggena saṅghena

Ādayo bandhīyante samaggehi bhikkhuhi

Bho ādi tvaṃ dīghakālaṃ pavattehi

Bho ādī tumhe dīghakālaṃ pavattetha

Ādiṃ passati samaggo saṅgho ca

Ādayo passati bhikkhu saṅgho ca

Ādinā parisuddhena pana bhūyate

Ādīhi parisuddhehi pana bhūyate

Ādinā samaggo saṅgho sucarati

Ādīhi bhikkhu saṅgho sucarati

Ādino koci upakaraṇaṃ deti

Ādīnaṃ keci upakaraṇaṃ denti

Ādinā samaggo saṅgho apeti

Ādīhi bhikkhu』saṅgho apeti

Ādissa upakārikā kho pana hoti

Ādīnaṃ upakārikāyopi honti

Ādimhi samaggo saṅgho nisīdati

Ādīsū bhikkhu saṅghopi nisīdati.

Iti sattamo pāṭho.

Īkārantapulliṅgo daṇḍīsaddo vuccate.

Daṇḍī purisopi daṇḍaṃ chaḍḍetu

Daṇḍino purisā daṇḍaṃ chaḍḍentu

Bho daṇḍī purisa daṇḍaṃ chaḍḍehi

Bho daṇḍino purisā daṇḍaṃ chaḍḍetha

Daṇḍiṃ purisaṃ kammaṃ kārayati puriso

Daṇḍī purise kamme kārenti purisā

Daṇḍinā purisena daṇḍo chaḍḍīyatu

Daṇḍīhi purisehi daṇḍā chaḍḍīyantu

Daṇḍinā purisena puriso tiṭṭhati

Daṇḍīhi purisehi purisā tiṭṭhanti

Daṇḍino purisassa cittaṃ na ruccati

Daṇḍīnaṃ purisānaṃ cittaṃ na ruccati

Daṇḍinā purisasmā bhayaṃ uppajjati

Daṇḍīhi purisehi bhayāni uppajjanti

Daṇḍino purisassa pariggaho hoti

Daṇḍīnaṃ purisānaṃ pariggahā honti

Daṇḍismiṃ purise cittaṃ na ramati

Daṇḍīsu purisesu ekacco nappasīdati.

Iti aṭṭhamo pāṭho.

Ukārantapulliṅgo bhikkhusaddo vuccate.

我來將這段巴利文完整翻譯成簡體中文: 行走的祭授使人搬運重物 行走的諸祭授使人做工作 噢,行走的祭授啊,愿你護佑我 噢,行走的諸祭授啊,愿你們護佑我 婆羅門向行走的祭授乞求毛毯 婆羅門向行走的諸祭授乞求毛毯 行走的祭授從樹上採摘花朵 行走的諸祭授從樹上採摘花朵 有人知道行走的祭授的道路 有些人知道行走的諸祭授的道路 為行走的祭授撐傘 為行走的諸祭授撐傘 行走的祭授不生恐懼 行走的諸祭授不生諸恐懼 行走的祭授有傘 行走的諸祭授有裝飾品 有人對行走的祭授生凈信 有些人對行走的諸祭授生凈信 這是第五.章 現在說明以 i 結尾的陽性 aggi(火)詞。 火使木頭成為炭 諸火使木頭成為炭 噢,火啊,愿你驅除寒冷 噢,諸火啊,愿你們驅除寒冷 任何人都能熄滅火 任何人都能熄滅諸火 某個房子被火燒燬 一些房屋被諸火燒燬 火燒燬某個房屋 諸火燒燬一些房屋 婆羅門給火新增燃料 諸婆羅門給諸火新增燃料 煙常從火中升起 煙常從諸火中升起 火有光明 諸火有光明 任何人對火生凈信 任何人對諸火生凈信 這是第六.章 現在說明以 i 結尾的陽性 ādi(開始)詞。 和合僧眾束縛開始 和合比丘們束縛諸開始 噢,開始啊,愿你長久運轉 噢,諸開始啊,愿你們長久運轉 和合僧眾見到開始 比丘僧眾見到諸開始 以清凈的開始而存在 以清凈的諸開始而存在 和合僧眾依開始而善行 比丘僧眾依諸開始而善行 某人給予開始資具 某些人給予諸開始資具 和合僧眾從開始離去 比丘僧眾從諸開始離去 確實有開始的助益 也有諸開始的助益 和合僧眾坐于開始 比丘僧眾也坐于諸開始 這是第七.章 現在說明以 ī 結尾的陽性 daṇḍī(持杖者)詞。 持杖者應捨棄杖 持杖諸人應捨棄杖 噢,持杖之人啊,請捨棄杖 噢,持杖諸人啊,請捨棄杖 人使持杖者做工作 諸人使持杖者們做工作 愿持杖者捨棄杖 愿持杖諸人捨棄諸杖 人依持杖者而立 諸人依持杖諸人而立 持杖者心不喜悅 持杖諸人心不喜悅 從持杖者生起恐懼 從持杖諸人生起諸恐懼 持杖者有所有物 持杖諸人有諸所有物 心不樂於持杖者 某人不信樂於持杖諸人 這是第八.章 現在說明以 u 結尾的陽性 bhikkhu(比丘)詞。

Bhikkhu mahārājānaṃ dhammaṃ bhaṇati

Bhikkhū mahārājānaṃ dhammaṃ bhaṇanti

Bho bhikkhu paṇītaṃ dhammaṃ desehi

Bho bhikkhū paṇītaṃ dhammaṃ desetha

Bhikkhuṃ sakkaccaṃ paṇamāmahaṃ

Bhikkhū sakkaccaṃ paṇamāma mayaṃ

Bhikkhunā saddhammo desīyate

Bhikkhūhi saddhammo sudesito

Bhikkhunā loko saggaṃ gacchati

Bhikkhūhi mahājanā saggaṃ tacchanti

Bhikkhussa dānaṃ deti sappuriso

Bhikkhūnaṃ dānaṃ denti sappurisā

Bhikkhunā saggaṃ labheyya saṅo

Bhikkhūhi saggaṃ labheyyuṃ sappurisā

Bhikkhuno pattacīvarampi bhavati

Bhikkhūnaṃ pattacīvarāni bhavanti

Bhikkhusmiṃ me ramati mano

Bhikkhūsu saddho sappuriso pasīdati.

Iti navamo pāṭho.

Ukārantapulliṅgo jantusaddo vuccate.

Jantu devadattaṃ kaṭaṃ kārāpeti

Jantuno devadatte kaṭe kārāpenti

Bhojantu tvampi devadattaṃ kaṭaṃ kāresi

Bho jantuno devadatte kaṭe kāretha.

Jantumpetaṃ kaṭaṃ kāremi teneva kaṭe vā

Jantupete kaṭaṃ kārema teneva kaṭe vā

Jantunā puriso vihāraṃ vihārevā kārāpīyate

Jantūhi puriso vihāraṃ vihārevā kārito

Jantunā riyena yo koci sukhaṃ pāpuṇati

Jantūhi ariyehi ye keci sukhaṃ pāpuṇanti

Jantuno ariyassa dhanaṃ dadāti dhanavanto

Jantunamariyānaṃ dhanaṃ dadanti dhanavantā

Jantunāriyamhā antaradhāyati yo koci

Jantūhi ariyehi antaradhāyanti ye keci

Jantuno sakalassa phalaṃvipāko hoti

Jantūnaṃ sakalānaṃ pañcagatiyo honti

Jantumhi ariye yo koci pasīdati

Jantusu ariyesu ye keci pasīdanti.

Iti dasamo pāṭho.

Ukārantapulliṅgo satthusaddo vuccate.

Satthā devamanussānaṃ dhammadesanaṃ akāsi

Satthāro devamanussānaṃ dhammadesanaṃ akāsuṃ

Bho satthā tvaṃ sadevakaṃ lokaṃ pālaya

Bho satthāro sadevakaṃ lokaṃ pāletha

Satthāraṃ dhammarājānaṃ sakkaccaṃ paṇamā mahaṃ

Satthāre dhammarāje sakkaccaṃ paṇamāma mayaṃ

Satthārā dhammarājena sīvaṃ bodhīyate loko

Satthārehi dhammarājehi sivaṃ bodhito loko

Satthārā dhammarājena accutaṃ padaṃ gacchati

Satthārehi dhammarājehi accutaṃ padaṃ labheyya

Satthu dhammarājassa pupphāni yajati loko

Satthānaṃ dhammarājānaṃ pupphāni yajati loko

Satthārā dhammarājasmā parājenti aññatitthiyā

Satthārehi dhammarājehi charaṃsiyo niccharanti

Satthuno dhammarājassa caraṇaṃ paṇamāmyahaṃ

Satthānaṃ dhammarājānaṃ pāde sirasā paṇāma

Satthari dhammarāje ko bhattiṃ na ghaṭīyati

Satthāresu dhammarājesu bhatti bhavabhave atthu.

Iti ekādasamo pāṭho.

Ukārantapulliṅgo nantusaddo vuccate.

Tattā pitāmahaṃ bhojanaṃ bhojayati

Nattāro pitāmahaṃ bhojanaṃ bhojayanti

Bho nattā tvampi sippaṃ uggaṇhāhi

Bho nattāro tumhe sippāni uggaṇhātha

Nattāraṃ sippaṃ pāṭheti ācariyo

Nattāre sippāni pāṭhenti ācariyā

Nattārā rukkho pupphāni avacīyate

Nattārehi rukkho pupphāni avacito

Nattārā pitāmaho sukhī jāto

Nattārehi pittāmahā sukhījātā

Nattussa khettavatthuṃ dadāti pitāmaho

Nattārānaṃ khettavatthuṃ dadanti pitāmahā

Nattārā pitāmaho apeto hoti

Nattārehi pitāmaho apeto hoti

Nantuno vatthābharanaṃ pana hoti

Nattārānaṃ kho pana vatthābharanāni honti

Nattari yo koci pitāmaho nappasīdati

Nattāresu ye keci pitāmahā nappasīdanti.

Iti dvādasamo pāṭho.

我來將這段巴利文完整翻譯成簡體中文: 比丘向大王說法 諸比丘向大王說法 噢,比丘啊,請說勝妙法 噢,諸比丘啊,請說勝妙法 我恭敬禮拜比丘 我們恭敬禮拜諸比丘 比丘宣說正法 諸比丘善說正法 世間依比丘而趣天界 大眾依諸比丘而趣天界 善人佈施給比丘 善人們佈施給諸比丘 愿善人依比丘得天界 愿善人們依諸比丘得天界 比丘有缽和衣 諸比丘有缽和衣 我的心喜悅于比丘 有信善人于諸比丘生凈信 這是第九.章 現在說明以 u 結尾的陽性 jantu(生類)詞。 生類使提婆達多造屋 諸生類使諸提婆達多造屋 噢,生類啊,你也使提婆達多造屋 噢,諸生類啊,你們使諸提婆達多造屋 我使這生類造屋或在屋中 我們使這些生類造屋或在屋中 人被生類使造精舍或在精舍中 人被諸生類使造精舍或在精舍中 任何人依聖生類得樂 任何人依聖諸生類得樂 富人給聖生類財物 富人們給聖諸生類財物 任何人從聖生類隱沒 任何人從聖諸生類隱沒 一切生類有果報 一切諸生類有五趣 任何人于聖生類生凈信 任何人于聖諸生類生凈信 這是第十.章 現在說明以 u 結尾的陽性 satthu(導師)詞。 導師為天人作法的開示 諸導師為天人作法的開示 噢,導師啊,愿你護佑含天世界 噢,諸導師啊,愿你們護佑含天世界 我恭敬禮拜法王導師 我們恭敬禮拜法王諸導師 法王導師令世間覺悟寂靜 法王諸導師令世間覺悟寂靜 依法王導師趣不死處 愿依法王諸導師得不死處 世間供養法王導師之花 世間供養法王諸導師之花 外道敗於法王導師 光芒從法王諸導師放射 我禮拜法王導師之足 我們頭面禮拜法王諸導師之足 誰不努力於法王導師之信敬 愿生生世世有對法王諸導師之信敬 這是第十一.章 現在說明以 u 結尾的陽性 nattu(孫)詞。 孫子使祖父享用食物 諸孫子使祖父享用食物 噢,孫子啊,你也要學習技藝 噢,諸孫子啊,你們要學習技藝 老師教導孫子技藝 諸老師教導諸孫子技藝 樹上由孫子採摘花朵 樹上由諸孫子採摘花朵 祖父因孫子而得樂 諸祖父因諸孫子而得樂 祖父給孫子田地房產 諸祖父給諸孫子田地房產 祖父離開孫子 祖父離開諸孫子 孫子確實有衣服裝飾 諸孫子確實有衣服裝飾 任何祖父不信樂於孫子 任何諸祖父不信樂於諸孫子 這是第十二.章

Ukāranta pulliṅgo pitusaddo vuccate.

Pitāpi puttaṃ bhojanaṃ bhojayati

Pitaro putte bhojanaṃ bhojayanti

Bhopitā tvampi bhojanaṃ bhojehi

Bho pitaro tumhe bhojanaṃ bhojetha

Pitaraṃ sakkaccaṃ poseti putto

Pitare sakkaccaṃ posenti puttā

Pitarā putto kusalaṃ kārāpīyate

Pitarehi putto kusalaṃ kārāpīyate

Pitarā puttopi sukhaṃ pāpuṇāti

Pitarehi bhaginiyo sukhaṃ pāpuṇanti

Pitussa annapānaṃdeti putto

Pitarānaṃ annapānaṃ denti puttā

Pitarā antaradhāyāti putto

Pituno pāde abhivandati putto

Pitarānaṃ pāde abhivandati puttā

Pitari putto trajo pasīdati

Pitaresu puttoraso pasīdati.

Iti terasamo pāṭho.

Ukāranta pulliṅgo bhātusaddo vuccate.

Bhātā bhaginiṃ kusalaṃ kārāpayati

Bhātaro bhaginī kusalāni kārāpayanti

Bho bhātā tvampi kusalaṃ karohi

Bho bhātaro tumhe kusalāni karotha

Bhātaraṃ kammaṃ kārayati pubbajo

Bhātare kamme kārayanti pubbajā

Bhātarā saṅgho bhattaṃ bhojāpīyate

Bhātarehi saṅgho bhattaṃ bhojāpito

Bhātarā bhaginīpi sukhaṃ pāpuṇāti

Bhātarehi bhaginiyo sukhaṃ pāpuṇanti

Bhātussa vatthañca dadāti pubbajo

Bhātarānaṃ vatthāni dadanti pubbajā

Bhātarā antaradhāyati bhaginipi

Bhātarehi antaradhāyanti bhaginiyo

Bhātuno khettavatthūni pana vijjanti

Bhātarānaṃ khettavatthūni pana vijjanti

Bhātari jeṭṭho sammā pasīdati

Bhātaresu jeṭṭhā sammā pasīdanti.

Iti cuddasamo pāṭho.

Ūkāranta pulliṅgo abhibhūsaddo vuccate.

Abhibhū tathāgato dhammadesanaṃ akāsi

Abhibhū tathāgatā dhammadesanaṃ akāsuṃ

Bho abhibhū tathāgata dhammaṃ desehi

Bho abhibhū tathāgatā dhammaṃ desetha

Abhibhuṃ tathāgataṃ sirasā namāmyahaṃ

Abhibhuvo tathāgate sirasā namāma mayaṃ

Abhibhunā tathāgatena dhammo desito

Abhibhūhi tathāgatehi dhammā desitā

Abhibhunā tathāgatena munayo sukhījātā

Abhibhūhi tathāgatehi lokā sukhījātā

Abhibhūno tathāgatassa pupphāni yajati

Abhibhūnaṃ tathāgatānaṃ pupphāni yajanti

Abhibhunā tathāgatamhā pabhā niccharati

Abhibhūhi tathāgatehi pabhāyo niccharanti

Abhibhuno tathāgatassa pāde paṇamāmi

Abhibhūnaṃ tathāgatānaṃ caraṇaṃ paṇamāma

Abhibhumhi tathāgate me ramati mano

Abhibhūsu tathāgatesu manaṃ patiṭṭhitaṃ.

Iti pañcadasamo pāṭho.

Ūkāranta pulliṅgo sabbaññusaddo vuccate.

Sabbaññu lokanātho dhammaṃ deseti

Sabbaññu lokanāthā dhammaṃ desenti

Bho sabbaññu lokanātha dhammaṃ desehi

Bho sabbaññu lokanāthā dhammaṃ desetha

Sabbaññuṃ lokanāthaṃ passati mahājano

Sabbaññuno lokanāthe passati mahājano

Sabbaññunā lokanāthena dhammo desīyate

Sabbaññūhi lokanāthehi dhammo desito

Sabbaññunā lokanāthena sivapadaṃ yanti

Sabbaññūhi lokanāthehi lokā sukhījātā

Sabbaññuno lokanāthassa jīvitaṃ pariccajāmi

Sabbaññūnaṃ lokanāthānaṃ jīvitaṃ pariccajāmi

Sabbaññunā lokanāthasmā sivapadaṃ labheyya

Sabbaññūhi lokanāthehi sivapadi labheyyuṃ

Sabbaññuno lokanāthassa caraṇaṃ vandāmi

Sabbañuñūnaṃ lokanāthānaṃ pāde vandāma

Sabbaññusmiṃ lokanāthe loko pasīdati

Sabbaññūsu lokanāthesu lokā pasīdanti.

Iti solasamo pāṭho.

Okāranta pulliṅgo gosaddo vuccate.

我來將這段巴利文完整翻譯成簡體中文: 現在說明以 u 結尾的陽性 pitu(父)詞。 父親使兒子享用食物 諸父親使諸兒子享用食物 噢,父親啊,你也使人享用食物 噢,諸父親啊,你們使人享用食物 兒子恭敬奉養父親 諸兒子恭敬奉養諸父親 兒子被父親使做善事 兒子被諸父親使做善事 兒子依父親而得樂 姐妹們依諸父親而得樂 兒子給父親飲食 諸兒子給諸父親飲食 兒子離開父親 兒子禮敬父親之足 諸兒子禮敬諸父親之足 嫡子信樂於父親 嫡子信樂於諸父親 這是第十三.章 現在說明以 u 結尾的陽性 bhātu(兄弟)詞。 兄弟使姐妹做善事 諸兄弟使諸姐妹做善事 噢,兄弟啊,你也要做善事 噢,諸兄弟啊,你們要做善事 長兄使兄弟做工作 諸長兄使諸兄弟做工作 僧團被兄弟供養飯食 僧團被諸兄弟供養飯食 姐妹依兄弟而得樂 諸姐妹依諸兄弟而得樂 長兄給兄弟衣服 諸長兄給諸兄弟衣服 姐妹離開兄弟 諸姐妹離開諸兄弟 兄弟確實有田地房產 諸兄弟確實有田地房產 長者正確信樂於兄弟 長者們正確信樂於諸兄弟 這是第十四.章 現在說明以 ū 結尾的陽性 abhibhū(勝者)詞。 勝者如來作法的開示 勝者諸如來作法的開示 噢,勝者如來啊,請說法 噢,勝者諸如來啊,請說法 我以頭禮拜勝者如來 我們以頭禮拜勝者諸如來 勝者如來已說法 勝者諸如來已說諸法 牟尼們依勝者如來得樂 諸世間依勝者諸如來得樂 他供養勝者如來之花 他們供養勝者諸如來之花 光明從勝者如來放射 光明從勝者諸如來放射 我禮拜勝者如來之足 我們禮拜勝者諸如來之足 我的心喜悅于勝者如來 心安住于勝者諸如來 這是第十五.章 現在說明以 ū 結尾的陽性 sabbaññu(一切知者)詞。 一切知者世間主說法 一切知者諸世間主說法 噢,一切知者世間主啊,請說法 噢,一切知者諸世間主啊,請說法 大眾見到一切知者世間主 大眾見到一切知者諸世間主 法由一切知者世間主所說 法由一切知者諸世間主所說 他們依一切知者世間主趣寂靜處 諸世間依一切知者諸世間主得樂 我捨棄生命給一切知者世間主 我捨棄生命給一切知者諸世間主 愿從一切知者世間主得寂靜處 愿他們從一切知者諸世間主得寂靜處 我禮拜一切知者世間主之足 我們禮拜一切知者諸世間主之足 世間信樂於一切知者世間主 諸世間信樂於一切知者諸世間主 這是第十六.章 現在說明以 o 結尾的陽性 go(牛)詞。

Go usabho ujuṃ gacchati

Gāvo usabhā ujuṃ gacchanti

Bho go usabhā ujuṃ gacchāhi

Gāvuṃ vajaṃ rundhati gopālo

Gāvo vaje rundhati gopālā

Gāvena sakaṭo ānīyate

Gohi sakaṭā ānīyante

Gāvena gomiko jīvikaṃ kappeti

Gohi gomikā jīvikaṃ kappenti

Gāvassa tiṇaṃ dadāti gopālo

Gonaṃ tiṇaṃ dadanti gopālā

Gāvā usabhasmā bhayaṃ upjajjati

Gohi usabhehi bhayāni jāyanti

Gāvassa usabhassa dhavalo guṇo

Gavaṃ usabhānaṃ guṇā pamāṇaṃ

Bhāve usabhe gomiko pasīdati

Gosu usabhesu gomikā pasīdanti.

Iti sattadasamo pāṭho.

Iti padamañjariyā pulliṅganāmānaṃ.

Paṭhamo paricchedo.

Atha akārantetthiliṅgo kaññāsaddo vuccate.

Kaññā dāsiṃ kammaṃ kārāpayati

Kaññāyo dāsī kamme kārāpayanti

Bho kaññe tvampi kusalaṃ karohi

Bho kaññāyo tumhe kusalaṃ karotha

Kaññaṃ kusalaṃ kārāpeti mātā

Kaññāyo kusalāni kārenti mātāpitaro

Kaññāya tilānipi bhajjīyante

Kaññāhi dhaññānipi bhajjīyante

Kaññāya koci puriso sucarati

Kaññāhi keci purisā sucaranti

Kaññāya ābharaṇāni dadāti puriso

Kaññānaṃ ābharaṇāni dadāti puriso

Kaññāya apeti koci puriso

Kaññāhi apenti keci purisā

Kaññāya vatthābharaṇānipi honti

Kaññānaṃ vatthābharaṇānipi honti

Kaññāyaṃ koci puriso pasīdati

Kaññāsu keci purisā pasīdanti.

Iti paṭhamo pāṭho.

Ikāranta itthiliṅgo rattisaddo vuccate.

Ratti juṇhā sammā virocati

Rattiyo juṇhāyo virocanti

Bho ratti juṇhā sammā viroca

Bho rattiyo juṇhāyo virocatha

Rattiṃ na oloketvā dhammaṃ suṇomi

Rattiyo na oloketvā dhammaṃ suṇoma

Rattiyā yo koci maggo rundhīyati

Rattīhi ye keci maggā rundhīyanti

Rattiyā corajeṭṭho corayati

Rattīhi corajeṭṭhā corayanti

Rattiyā dīpaṃ dadāti dīpakāle

Rattīnaṃ dīpaṃ dadanti dīpakāle

Rattiyā bhojanā appaṭivirato

Rattīhi bhojanehi appaṭivirato

Rattiyā ghanāndhakāropi hoti

Rattīnaṃ ghanāndhakārāpi honti

Rattiyaṃ sūriyo na pātubhavati

Rattīsu uhuṅkārā gocaraṃ gaṇhanti.

Iti dutiyo pāṭho.

Īkāranta itthiliṅgo nadīsaddo vuccate.

Nadī avicchedappavatti sandati

Nadiyo avicchedappavattī sandantī

Bho nadī avicchedappavatti jalaṃ dada

Bho nadī avicchedappavattī jalaṃ dadatha

Nadiṃ avicchedappavattiṃ passati

Nadiyo avicchedappavattiyo passati

Nadiyā āpo niccaṃ vuyhate

Nadīhi āpo niccaṃ vuyhate

Nadiyā khettaṃ vapati kassako

Nadīhi khettāni vapanti kassakā

Nadiyā visaṃ dadāti koci bālo

Nadīnaṃ visaṃ dadanti keci bālā

Nadiyā pabhavanti kunnadiyo

Nadiyā kho pana mahogho bhavati

Nadīnaṃ kho pana mahogho bhavati

Nadiyaṃ macchasamūho pana vicarati

Nadīsu macchakacchapādayo vicaranti.

Iti tatiyo pāṭho.

Ukāranta itthiliṅgo yāgusaddo vuccate.

Yāgu paccate yaññadattena

Yāguyo paccante yaññadattehi

Bho yāgu tvaṃ pana khudaṃ bhana

Bho yāguyo tumhe khudaṃ bhanatha

Yāguṃ pibati yo koci jano

Yāguyo pibanti ye keci janā

Yāguyā pana udaraggi haññati

Yāgūhi pana udaraggī haññanti

Yāguyā koci rogo vupasammati

Yāgūhi keci rogā vupasammanti

Yāguyā pana lavaṇaṃ dadāti sūdo

Yāgūnaṃ lavaṇāni dadanti sūdā

Yāguyā kho pana dhūmo apeti

Yāgūhi kho pana dhūmā apenti

Yāguyā kho pana uṇho vijjati

Yāgūnaṃ kho pana uṇhā vijjanti.

我來將這段巴利文完整翻譯成簡體中文: 公牛直行而去 諸公牛直行而去 噢,牛啊,請直行而去 牧人把牛關在牛欄中 牧人們把諸牛關在牛欄中 車由牛拉來 車由諸牛拉來 牧牛人依牛維持生活 牧牛人們依諸牛維持生活 牧人給牛草 牧人們給諸牛草 從公牛生起恐懼 從諸公牛生起諸恐懼 公牛有白色品質 諸公牛的品質為量 牧牛人信樂於公牛 牧牛人們信樂於諸公牛 這是第十七.章 這是《詞花》陽性名詞部分。 第一.品 現在說明以 a 結尾的陰性 kaññā(少女)詞。 少女使婢女做工作 諸少女使諸婢女做工作 噢,少女啊,你也要做善事 噢,諸少女啊,你們要做善事 母親使少女做善事 父母使諸少女做善事 芝麻也被少女炒 穀物也被諸少女炒 某個男人依少女而善行 某些男人依諸少女而善行 男人給少女裝飾品 男人給諸少女裝飾品 某個男人離開少女 某些男人離開諸少女 少女也有衣服裝飾 諸少女也有衣服裝飾 某個男人信樂於少女 某些男人信樂於諸少女 這是第一.章 現在說明以 i 結尾的陰性 ratti(夜)詞。 月夜正確照耀 諸月夜照耀 噢,月夜啊,請正確照耀 噢,諸月夜啊,請照耀 我不看夜而聽法 我們不看諸夜而聽法 任何道路在夜裡被封閉 任何諸道路在諸夜裡被封閉 盜賊首領在夜裡偷盜 盜賊首領們在諸夜裡偷盜 在點燈時分給夜以燈 在點燈時分給諸夜以燈 不離夜食 不離諸夜食 夜有濃黑暗 諸夜有諸濃黑暗 太陽不現於夜 貓頭鷹們在諸夜裡覓食 這是第二.章 現在說明以 ī 結尾的陰性 nadī(河)詞。 河不斷流動 諸河不斷流動 噢,河啊,請不斷給予水 噢,諸河啊,請不斷給予水 他看見不斷流動的河 他看見不斷流動的諸河 水常被河沖走 水常被諸河沖走 農夫在河邊播種田地 農夫們在諸河邊播種田地 某個愚人給河下毒 某些愚人給諸河下毒 小河從河而生 河確實有大洪水 諸河確實有大洪水 魚群在河中游動 魚龜等在諸河中游動 這是第三.章 現在說明以 u 結尾的陰性 yāgu(稀粥)詞。 稀粥被祭授煮 諸稀粥被諸祭授煮 噢,稀粥啊,你說飢餓 噢,諸稀粥啊,你們說飢餓 任何人飲用稀粥 任何人飲用諸稀粥 胃火被稀粥熄滅 諸胃火被諸稀粥熄滅 某種病被稀粥平息 某些病被諸稀粥平息 廚師給稀粥加鹽 諸廚師給諸稀粥加鹽 煙從稀粥消散 煙從諸稀粥消散 稀粥確實有熱 諸稀粥確實有熱

Yāguyaṃ pana sitthāni honti

Yāgūsu pana sitthāni honti.

Iti catuttho pāṭho.

Ukāranta itthiliṅgo mātusaddo vuccate.

Mātā puttaṃ bhojanaṃ bhojayati

Mātaro putte bhojanaṃ bhojayanti

Bho mātā tvaṃ pana ciraṃ jīva

Bho mātaro tumhe ciraṃ jīvatha

Mātaraṃ poseti puttotrajopi

Mātare posenti puttotrajāpi

Mātarā putto bhattaṃ bhojāpīyate

Mātarehi putto bhattaṃ bhojāpito

Mātarā puttopi sukhaṃ pāpuṇāti

Mātarehi puttāpi sukhaṃ pāpuṇanti

Mātuyā annaṃ dadāti puttopi

Mātarānaṃ vatthāni dadanti puttāpi

Mātarā pana antaradhāyati putto

Mātarehi antaradhāyanti puttā

Mātuyā pana puttāpi bahavo honti

Mātarānaṃ puttāpi bahavo honti

Mātari pana oraso putto pasīdati

Mātaresu ye keci puttā pasīdanti.

Iti pañcamo pāṭho.

Ūkāranta itthiliṅgo jambusaddo vuccate.

Jambū pana anubhuttā tathāgatena

Jambuyo anubhuttāyo tathāgatehi

Bho jambū jambonadampi dehi

Bho jambuyo jambonadampi detha

Jambuṃ pana passati yo koci

Jambuyo passanti ye keci

Jambuyā udaraggi pana paṭihaññate

Jambūhi udaraggī pana paṭihaññante

Jambuyā kho pana yo koci jīvati

Jambūhi kho pana ye keci jīvanti

Jambuyā pana silāghate yo koci

Jambūnaṃ pana silāghate mahājano

Jambuyā kho pana jambonadaṃ jāyati

Jambūhi kho pana jambonadaṃ uppajjati

Jambuyā pana madhurarasojā hoti

Jambūnaṃ madhurarasojāyo honti

Jambuyaṃ kho pana jambonadaṃ atthi

Jambusu pana jambonadāni vijjanti.

Iti chaṭṭho pāṭho.

Iti padamañjariyā itthiliṅganāmānaṃ.

Dutiyo paricchedo.

Atha akārantapuṃsakaliṅgo cittasaddo vuccate.

Cittaṃ attano santānaṃ vijānāti

Cittāni attano sattānaṃ vijānanti

Bho citta attano santānaṃ vijānāhi

Bho cittāni attano santānaṃ vijānātha

Cittaṃ saññamessanti ye keci janā

Cittāni saññamessanti ye keci

Cittena sabbopi jano nīyyate

Cittehi sabbopi jano nīyyate

Cittena saṃkilissati mānavo

Cittehi visujjhati kocimānavo

Cittassa ovādaṃ deti koci jano

Cittānaṃ ovādaṃ denti keci janā

Cittasmā ārammaṇaṃ uppajjati

Cittehi ārammaṇāni uppajjanti

Cittassa aniccadhammassa vasamanvagū

Cittānaṃ parivitakko udapādi

Citte arakkhite kāyakammaṃ arakkhitaṃ

Cittesu guttesu kāyakammaṃ rakkhitaṃ.

Iti paṭhamo pāṭho.

Akārantanapuṃsakaliṅgo manasaddo vuccate.

Manaṃ attano santānaṃ maññati

Manāni attano sattānaṃ maññanti

Bho mana attano santānaṃ maññāhi

Bho manāni attano santānaṃ maññatha

Manaṃ pasādetvā saggaṃ gamissāmi

Mane pasādetvā saggaṃ gamissāma

Manena kusalākusalakammaṃ kataṃ

Manehi kusalākusalakammāni katāni

Manasā dhammaṃ vijānāti yogāvacaro

Manehi dhammaṃ vijānanti yogāvacarā

Manaso paduṭṭhassa ovādaṃ dadāti

Manānaṃ padūṭṭhānaṃ ovādaṃ dadanti

Manasāpana ārammanaṃ uppajjati

Manehi ārammaṇāni uppajjanti

Manaso aniccadhammassa vasamanvagū

Manānaṃ pana parivitakko udapādi

Mane arakkhite kāyakammaṃ arakkhitaṃ

Manesu guttesu kāyakammaṃ rakkhitaṃ.

Iti dutiyo pāṭho.

Akārantanapuṃsakaliṅgo guṇavantusaddo vuccate.

我來將這段巴利文完整翻譯成簡體中文: 稀粥中確實有米粒 諸稀粥中確實有米粒 這是第四.章 現在說明以 u 結尾的陰性 mātu(母)詞。 母親使兒子享用食物 諸母親使諸兒子享用食物 噢,母親啊,愿你長壽 噢,諸母親啊,愿你們長壽 嫡子奉養母親 嫡子們也奉養諸母親 兒子被母親使享用飯食 兒子被諸母親使享用飯食 兒子也依母親而得樂 諸兒子也依諸母親而得樂 兒子也給母親食物 諸兒子也給諸母親衣服 兒子離開母親 諸兒子離開諸母親 母親確實有許多兒子 諸母親確實有許多兒子 嫡子信樂於母親 任何兒子信樂於諸母親 這是第五.章 現在說明以 ū 結尾的陰性 jambu(閻浮樹)詞。 閻浮樹實為如來所嘗 閻浮樹實為諸如來所嘗 噢,閻浮樹啊,請也給予閻浮金 噢,諸閻浮樹啊,請也給予閻浮金 任何人看見閻浮樹 任何人看見諸閻浮樹 胃火被閻浮樹抑制 諸胃火被諸閻浮樹抑制 任何人確實依閻浮樹而生活 任何人確實依諸閻浮樹而生活 任何人讚嘆閻浮樹 大眾讚歎諸閻浮樹 閻浮金確實從閻浮樹生 閻浮金從諸閻浮樹生 閻浮樹有甜美汁液 諸閻浮樹有甜美汁液 閻浮樹中確實有閻浮金 諸閻浮樹中有諸閻浮金 這是第六.章 這是《詞花》陰性名詞部分。 第二.品 現在說明以 a 結尾的中性 citta(心)詞。 心知自己的相續 諸心知自己的眾生 噢,心啊,請知自己的相續 噢,諸心啊,請知自己的相續 任何人將調伏心 任何人將調伏諸心 一切人被心引導 一切人被諸心引導 人類被心污染 某人被諸心清凈 某人給予心的教誡 某些人給予諸心的教誡 所緣從心生起 諸所緣從諸心生起 隨順無常法之心 諸心生起尋思 不護心則身業不護 護諸心則身業得護 這是第一.章 現在說明以 a 結尾的中性 mana(意)詞: 意思惟自己的相續 諸意思惟自己的眾生 噢,意啊,請思惟自己的相續 噢,諸意啊,請思惟自己的相續 我凈化意而將往天界 我們凈化諸意而將往天界 善不善業由意所作 諸善不善業由諸意所作 瑜伽行者以意了知法 諸瑜伽行者以諸意了知法 給予惡意的教誡 給予諸惡意的教誡 從意生起所緣 從諸意生起諸所緣 隨順無常法之意 諸意生起尋思 不護意則身業不護 護諸意則身業得護 這是第二.章 現在說明以 a 結尾的中性 guṇavantu(具德者)詞。

Guṇavaṃ kulaṃ pana puññaṃ karoti

Guṇavantā kulāni puññaṃ karonti

Bho guṇavaṃ kulaṃ puññaṃ karohi

Bho guṇavantā kulāni puññaṃ karotha

Guṇavantaṃ kulaṃ passati yo koci

Guṇavante kule passanti ye keci

Guṇavantena kulena vihāro kārito

Guṇavantehi kulehi vihārā kāritā

Guṇavantena kulena loko sucarati

Guṇavantehi kulehi lokā sucaranti

Guṇavato kulassa dhanaṃ dadāti dhanavā

Guṇavataṃ kulānaṃ dhanaṃ dadanti dhanavantā

Guṇavatā kulamhā na apeti yo koci

Guṇavantehi kulehi na apenti ye keci

Guṇavato kulassa guṇaghoso hoti

Guṇavantānaṃ kulānaṃ guṇaghosā honti

Guṇavante kulepi me ramati mano

Guṇavantesu kulesu manaṃ patiṭṭhitaṃ.

Iti tatiyo pāṭho.

Akārantanapuṃsakaliṅgo gaccantasaddo vuccate.

Gacchaṃ guṇavaṃ sundaraṃ nibbāṇaṃ gacchati

Gacchantā guṇavantā nibbāṇaṃ gacchanti

Bho gacchaṃ guṇavaṃ tvaṃ pana sugatiṃ gacchāhi

Bho gacchantā guṇavantā sugatiṃ gacchatha

Gacchantaṃ guṇavantaṃ passati ekacco

Gavchante guṇavante passati ekacco

Gacchatā guṇavantena satthaṃ sūyate

Gacchantehi guṇavantehi pupphaṃ gayhate

Gacchatā guṇavantena loko sucarati

Gacchantehi guṇavantehi sukhaṃ pāpuṇāti

Gacchato guṇavantassa anugiṇāti jano

Gacchataṃ guṇavantānaṃ patigiṇāti jano

Gacchatā guṇavantamhā apeti ekacco

Gaccantehi guṇavantehi apenti ekacce

Gacchato guṇavantassa mātāpitaro

Gacchataṃ guṇavantānaṃ nāmagottādi

Gacchante guṇavante me ramani mano

Gacchantesu guṇavantesu manaṃ patiṭhitaṃ.

Iti catuttho pāṭho.

Ikārantanapuṃsakaliṅgo aṭṭhisaddo vuccate.

Aṭṭhi saṅkhalikaṃ sarīraṃ paṭikkūlaṃ hoti

Aṭṭhini puñjakitāni paṭikkūlāni honti

Bho aṭṭhi saṅkhalikaṃ tvaṃ aniccato passa

Bho aṭṭhini setāni aniccato passatha

Aṭṭhiṃ samaṃsalohitaṃ asubhato passati

Aṭṭhini puñjakitāni aniccato passati

Aṭṭhinā kāyena yaṃ kiñci rūpaṃ nimmitaṃ

Aṭṭhīhi kāyehi yaṃ kiñci rūpaṃ nimmitaṃ

Aṭṭhinā nimittena bhikkhū maggaṃ bhāveti

Aṭṭhīhi nimittehi bhikkhū maggaṃ bhāventi

Aṭṭhino kāyassa ovādaṃ deti ekacco

Aṭṭhīnaṃ kāyānaṃ ovādi denti ekacce

Aṭṭhimhā kāyasmā apeti yogāvacaro

Aṭṭhīhi kāyehi apenti yogāvacarā

Aṭṭhino kāyassa pariggaho hoti

Aṭṭhīnaṃ kāyānaṃ pariggaho hoti

Aṭṭhinī kāye yogāvacaro nappasīdati

Aṭṭhīsu kāyesu yogāvacarā nappasīdanti.

Iti pañcamo pāṭho.

Īkārantanapuṃsakaliṅgo daṇḍisaddo vuccate.

Daṇḍī pana purisaṃ kammaṃ kārāpayati

Daṇḍīni purisaṃ kammaṃ kārāpayanti

Bho daṇḍī tvaṃ pana kammaṃ karohi

Bho daṇḍīni tumhe kammaṃ karotha

Daṇḍiṃ daṇḍakammaṃ kārayati amacco

Daṇḍīni daṇḍakamme kārayanti amaccā

Daṇḍinā jano daṇḍakammaṃ vedīyate

Daṇḍīhi jano daṇḍakammaṃ vedito

Daṇḍinā yo koci pana santajjeti

Daṇḍīhi ye keci pana santajjenti

Daṇḍino daṇḍakammaṃ deti amacco

Daṇḍīnaṃ daṇḍakammaṃ denti amaccā

Daṇḍinā apeti yo koci puriso

Daṇḍīhi apenti ye keci purisā

Daṇḍino yo koci pariggaho hoti

Daṇḍīnaṃ ye keci pariggahā honti

Daṇḍini pana me mano na ramati

Daṇḍīsu kho pana me manā na ramanti.

Iti chaṭṭho pāṭho.

Ukāranta napuṃsakaliṅgo āyusaddo vuccate.

我來將這段巴利文完整翻譯成簡體中文: 具德家族作福德 具德諸家族作福德 噢,具德家族啊,請作福德 噢,具德諸家族啊,請作福德 任何人見到具德家族 任何人見到具德諸家族 精舍由具德家族所建 諸精舍由具德諸家族所建 世間依具德家族而善行 諸世間依具德諸家族而善行 富人給具德家族財物 富人們給具德諸家族財物 任何人不離開具德家族 任何人不離開具德諸家族 具德家族有美名聲 具德諸家族有美名聲 我的心喜悅于具德家族 心安住于具德諸家族 這是第三.章 現在說明以 a 結尾的中性 gaccanta(去)詞。 具德的去者去向殊勝涅槃 具德的諸去者去向涅槃 噢,具德的去者啊,愿你往善趣 噢,具德的諸去者啊,愿你們往善趣 某人見到具德的去者 某人見到具德的諸去者 商隊被具德的去者所聞 花被具德的諸去者所取 世間依具德的去者而善行 依具德的諸去者而得樂 人隨順具德的去者 人隨順具德的諸去者 某人離開具德的去者 某些人離開具德的諸去者 具德的去者有父母 具德的諸去者有姓名等 我的心喜悅于具德的去者 心安住于具德的諸去者 這是第四.章 現在說明以 i 結尾的中性 aṭṭhi(骨)詞。 骨架身體是可厭的 堆積的諸骨是可厭的 噢,骨架啊,請你從無常觀看 噢,白骨們啊,請從無常觀看 他從不凈觀看有血肉的骨 他從無常觀看堆積的諸骨 任何色由骨身所造 任何色由諸骨身所造 比丘以骨相修習道 諸比丘以骨相修習道 某人給予骨身教誡 某些人給予諸骨身教誡 瑜伽行者離開骨身 諸瑜伽行者離開諸骨身 骨身有所有物 諸骨身有所有物 瑜伽行者不信樂於骨身 諸瑜伽行者不信樂於諸骨身 這是第五.章 現在說明以 ī 結尾的中性 daṇḍī(持杖)詞。 持杖使人做工作 諸持杖使人做工作 噢,持杖啊,請你做工作 噢,諸持杖啊,請你們做工作 大臣使持杖做懲罰工作 諸大臣使諸持杖做懲罰工作 人被持杖感受懲罰工作 人被諸持杖感受懲罰工作 任何人確實被持杖威脅 任何人確實被諸持杖威脅 大臣給予持杖懲罰工作 諸大臣給予諸持杖懲罰工作 任何人離開持杖 任何人離開諸持杖 任何持杖有所有物 任何諸持杖有所有物 我的心確實不喜悅于持杖 我的心確實不喜悅于諸持杖 這是第六.章 現在說明以 u 結尾的中性 āyu(壽命)詞。

Āyu cassā pana parikkhiṇo ahosi

Āyūni pana tesaṃ parikkhīṇā ahesuṃ

Bho āyu tvaṃ pana jīvitaṃ pālehi

Bho āyūni tumhe jīvitaṃ pālathe

Āyuṃ arūpadhammaṃ passati sammā sambuddho

Āyūni arūpadhamme passati lokanātho

Āyunā arūpadhammena jīvitaṃ pavattitaṃ

Āyūhi arūpadhammehi jīvitaṃ pavattitaṃ

Āyunā arūpadhammena loko jīvati

Āyūhi arūpadhammehi loko jīvanti

Āyuno ruccati sabbopi jano

Āyūnaṃ ruccanti sabbepi janā

Āyūnā kho pana apeti jīvitampi

Āyūhi kho pana apenti jīvitāni

Āyūno pana parihāro hoti sabbadā

Āyūnaṃ pana parihāro hoti sabbadā

Āyūmhi kho pana manaṃ patiṭhitaṃ sabbadā

Āyūsu kho pana manaṃ patiṭṭhitaṃ sabbadā.

Iti sattamo pāṭho.

Iti padamañjariyā napuṃsakaliṅganāmānaṃ.

Tatiyo paricchedo.

Ito paraṃ pavakkhāmi sabbanāmaṃca tassamaṃ;

Nāmaṃca yojitaṃ nānā nāmeheva visesato.

Yāni honti tiliṅgāni anukūlāni yāni ca;

Tiliṅgānaṃ visesena padānetāni nāmato.

Sabbasādhāraṇā kāni nāmānicceva atthato;

Sabbanāmāni vuccanti sattavīsati saṅkhato.

Tesu kānici rūpehi sesāññehica yujjare;

Kānici pana saheva etesaṃ lakkhaṇaṃ idaṃ.

Etasmā lakkhaṇā muttaṃ napadaṃ sabbanāmikaṃ;

Tasmātītādayo saddā guṇanāmāni vuccareti.

Atha pulliṅgarūpāni vuccante.

Sabbo sotari nāvāhi mahātitthe mahājano;

Sabbe antaradhāyanti satamāyugate sati.

Bho sabbā bhuta kalyāṇaṃ karohi kusalā sadā;

Bho sabbe purisā bhaddaṃ karotha kusalaṃ sadā.

Sabbaṃ bhaṇḍaṃ samodhāya tuṭṭhacitto mahīpati;

Sabbe bhojāpayī te tu sā nakhīyittha bhojanaṃ.

Sabbena sādhulokena anubhuttaṃ subhaṃ phalaṃ;

Sabbehi sādhujantuhi anubhuttaṃ kammaphalaṃ.

Sabbena puññakammena pappoti vipulaṃ sukhaṃ;

Sabbehi guṇavantehi papponti vipulaṃ sukhaṃ.

Sabbassa bhikkhusaṅghassa mahādānaṃ dadanti ca;

Sabbesaṃ sīlavantānaṃ dānaṃ denti mahājanā.

Sabbasmā sādhulokasmā apentīti dubuddhino;

Sabbehi bhagavantehi niccharanti charaṃsiyo.

Sabbassa puññakammassa vipāko hoti sabbadā;

Sabbesaṃ silavantānaṃ sīlagandho anuttaro.

Sabbasmiṃ buddhadhamme ca sadā ramati me mano;

Sabbesu ca vihāresu thūpe kāresi khattiyoti.

Iti paṭhamo pāṭho.

Itthiliṅgarūpāni vuccante.

Sabbā alaṅkatā laṅkā therassa viya āsi ca;

Sabbā te phāsukā bhaggā gahakūṭaṃ visaṃ khitaṃ.

Bho sabbe ca paje tvampi dānaṃ dadāhi sabbadā;

Bho sabbāyo pajā tumhe sīlaṃ rakkhatha sabbadā.

Sabbaṃ diṭṭhiṃ jahitvāna sammādiṭṭhiṃca bhāvaye;

Sabbāyo diṭṭhiyo hantvā khemaṃ gacchanti paṇḍitā.

Sabbassā assu kaññāya niccaṃ kammaṃ karīyyate;

Sabbāhi cāpi itthīhi pāpakammaṃ karīyyate.

Sabbassā pana vijjāya jīvantīti mahājanā;

Sabbāhi ca nadīheva khettaṃ vapati kassako.

Sabbassā assu kaññāya cittaṃ nadeti paṇḍito;

Sabbāsānaṃ nadīnaṃca visaṃ nadeti paṇḍito.

Sabbassā pana taṇhāya vimuttassa natthi bhayaṃ;

Sabbāhi pana kaññāhi abhirūpāṅganā ayaṃ.

Sabbassā assu kaññāya ābharaṇaṃ manoramaṃ;

Sabbāsaṃ pana gaṅgānaṃ mahogho hoti sabbadā.

Sabbassā neva kaññāya cittaṃ ramati paṇḍito;

Sabbāsu ceva gaṅgāsu macchā caranti sabbadāti.

Iti dutiyo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 他的壽命確實已盡 他們的諸壽命確實已盡 噢,壽命啊,請你護持生命 噢,諸壽命啊,請你們護持生命 正等覺者正見無色法壽命 世間導師見無色法諸壽命 生命由無色法壽命運轉 生命由無色法諸壽命運轉 世間依無色法壽命而活 世間依無色法諸壽命而活 一切人喜悅壽命 一切人喜悅諸壽命 確實壽命也離開生命 確實諸壽命也離開諸生命 確實壽命常有保護 確實諸壽命常有保護 確實心常安住于壽命 確實心常安住于諸壽命 這是第七.章 這是《詞花》中性名詞部分。 第三.品。 從此我將說代詞和同類詞; 與諸名詞相結合,特別是不同名詞。 對於三性有順適的那些; 以名詞形式特別表示這些詞。 就意義而言那些是普遍通用之名; 代詞計數共二十七。 其中有些與形式結合,其餘與別的結合; 有些則一起結合,這是它們的特徵。 離開此特徵的詞非代詞; 因此稱"如是"等詞為性質名詞。 現在說明陽性形式。 一切大眾乘船于大渡口; 一切都消失當壽命已盡。 噢,一切生類啊,請常做善事; 噢,一切人啊,請常做吉祥善事。 國王心歡喜集合一切物品; 使他們一切享食而食物不盡。 善世間享受一切善果; 善眾生享受一切業果。 由一切功德業得廣大樂; 由一切具德者得廣大樂。 他們給予比丘僧團一切大施; 大眾給予一切持戒者佈施。 愚人說他們離開一切善世間; 光芒從一切世尊放射。 一切功德業常有果報; 一切持戒者有無上戒香。 我的心常喜悅於一切佛法; 剎帝利在一切精舍造塔。 這是第一.章 現在說明陰性形式。 一切裝飾的楞伽(島)似長老; 一切肋骨斷壞,屋頂已毀。 噢,一切眾生啊,請你也常行佈施; 噢,一切眾生啊,請你們常護戒。 應舍一切見而修習正見; 智者破一切見而趣安穩。 一切少女常作工作; 一切女人作惡業。 大眾說他們依一切明而活; 農夫在一切河邊播種田地。 智者不給予一切少女心; 智者不給予一切河毒。 離一切愛者無有恐懼; 此美女勝過一切少女。 一切少女有悅意裝飾; 一切恒河常有大洪水。 智者心不樂於任何一切少女; 魚常游於一切恒河。 這是第二.章 現在說明中性形式。

Sabbaṃ puññañhi nissesaṃ manussatte samijjhati;

Sabbāni assu cittāni sayamevapi bhijjare.

Bho sabbā bhūta kalyāṇaṃ puññaṃ karohi sabbadā;

Bho sabbānica bhūtāni puññaṃ karotha sabbadā.

Sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇosi brāhmaṇo;

Sabbāni assu puññāni katvāna tidivaṃ gato.

Sabbena pana bhūtena anubhuttaṃ kammaphalaṃ;

Sabbehi guṇavantehi puññakammaṃ karīyyate.

Sabbena puññakammena pappoti vipulaṃ sukhaṃ;

Sabbehi guṇavantehi sucaranti bahujjanā.

Sabbassa guṇavantassa dānaṃ dadeyya paṇḍito;

Sabbesaṃ sīlavantānaṃ dānaṃ dadeyya paṇḍito.

Sabbasmā pāpakammasmā cittaṃ pana nivāraye;

Sabbehi balavantehi apentīti keci janā.

Sabbassa pāpakammassa vipāko hoti kibbisaṃ;

Sabbesaṃ puññakammānaṃ vipāko hoti sobhano.

Sabbasmiṃ puññakammeca sadā ramati me mano;

Sabbesu sīlavantesu pasīdati mahājano.

Iti tatiyo pāṭho.

Pulliṅgarūpāni vuccante.

Pubbo kālo atikkanto ahosi

Pubbe kālā ca atikkantā ahesuṃ

Bho pubba kāla atikkanto abhavi

Bho pubbe kālā atikkantā abhavittha

Pubbaṃ kālaṃ passati lokanātho

Pubbe kāle passati lokavidū

Pubbenācariyena sisso bodhīyī.

Pubbehi ācariyehi sissā bodhīyiṃsu

Pubbenācariyena sisso sukhījāto

Pubbehi ācariyehi sissā sukhījāti

Pubbassācariyassa sakkāraṃ akarī

Pubbesaṃ ācariyānaṃ sakkāraṃ akaruṃ

Pubbācariyasmā antaradhāyī antevāsiko

Pubbehi ācariyehi antaradhāyiṃsu antevāsikā

Pubbassācariyassa antevāsikā bahavo

Pubbesaṃ ācariyānaṃ guṇaghosā ahesuṃ

Pubbe dīpaṅkaro nāma satthā udapādi

Pubbesu aṭṭhavīsati cakkavattirājāno ahesuṃ.

Iti catuttho pāṭho.

Itthiliṅgarūpāni vuccante.

Pubbā yā kāci kaññā bahuṃ puññaṃ akarī

Pubbā yā kāci kaññāyo bahuṃ puññaṃ akaruṃ

Bho pubbe kaññe bahuṃ puññaṃ akaro

Bho pubbā kaññāyo bahuṃ puññaṃ akarittha

Pubbaṃ yaṃ kiṃci kaññaṃ puññaṃ kārāpayī

Pubbā yā kāci kaññāyo puññe kārāpayī

Pubbāya yāya kāyaci kaññāya puññaṃ kataṃ

Pubbāhi yāhi kāhici kaññāhi puññāni katāni

Pubbāya yāya kāyaci kaññāya koci anucarī

Pubbāhi yāhi kāhici kaññāhi keci anucariṃsu

Pubbāya yāya kāyaci kaññāya ābharaṇaṃ adadī

Pubbāsaṃ yāsaṃci kaññānaṃ ābharaṇāti adadiṃsu

Pubbāya yāya kāyaci kaññāya koci puriso apeto.

Pubbāhi yāya kāhici kaññāhi keci purisā apetā

Pubbāya yāya kāyaci kaññāya mātāpitaro ahesuṃ

Pubbāsaṃ yāsaṃ kāsaṃci kaññānaṃ vatthābharaṇāni

Pubbāyaṃ yāya kāyaci kaññāyaṃ cittaṃ patiṭṭhitaṃ

Pubbāsu yāsu kāsuci kaññāsu cittaṃ patiṭṭhitaṃ.

Iti pañcamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 一切福德在人身中成就; 一切心自然毀滅。 噢,一切生類啊,請常行善事; 噢,一切眾生啊,請常行善事。 婆羅門攜一切物品度到彼岸; 做一切功德已往生天界。 一切生類享受業果; 一切具德者作功德業。 由一切功德業得廣大樂; 由一切具德者眾人善行。 智者應施予一切具德者; 智者應施予一切持戒者。 應防護心離一切惡業; 某些人說他們離開一切力者。 一切惡業有罪惡果報; 一切功德業有美好果報。 我的心常喜悅於一切功德業; 大眾信樂於一切持戒者。 這是第三.章 現在說明陽性形式。 前時已過去 諸前時已過去 噢,前時啊,已過去 噢,諸前時啊,已過去 世間導師見前時 世間知者見諸前時 弟子被前師教導 諸弟子被諸前師教導 弟子依前師得樂 諸弟子依諸前師得樂 他對前師作恭敬 他們對諸前師作恭敬 學生離開前師 諸學生離開諸前師 前師有眾多學生 諸前師有美名聲 前有名為燃燈之導師 前有二十八轉輪王。 這是第四.章 現在說明陰性形式。 任何前少女作眾多功德 任何諸前少女作眾多功德 噢,前少女啊,你作眾多功德 噢,諸前少女啊,你們作眾多功德 使任何前少女作功德 使任何諸前少女作功德 功德由任何前少女所作 諸功德由任何諸前少女所作 任何人追隨任何前少女 任何人追隨任何諸前少女 給予任何前少女裝飾 給予任何諸前少女裝飾 任何男人離開任何前少女 任何諸男人離開任何諸前少女 任何前少女有父母 任何諸前少女有衣服裝飾 心安住于任何前少女 心安住于任何諸前少女 這是第五.章 現在說明中性形式。

Pubbaṃ yaṃ kiṃci pana bahuṃ puccaṃ akarī

Pubbāni yāni kānici bahuṃ puññaṃ akaruṃ

Bho pubba bhūta tvaṃ bahuṃ puññaṃ akaro

Bho pubbāni bhūtāni bahuṃ puññaṃ akarittha

Pubbaṃ yaṃ kiṃci puññaṃ kārāpayī ekacco

Pubbāni yāni kānici puññe kārāpayiṃsu ekacce

Pubbena yena kenaci vihāro kārāpito

Pubbehi yehi kehici vihārā kārāpitā

Pubbena yena kenaci puriso sukhījāto

Pubbehi yehi kehici purisā sukhījātā

Pubbassa yassa kassaci silāghate ekacco

Pubbesaṃ yesaṃ kesaṃci silāghate ekacco

Pubbā yasmā kasmāca ekacco apeto

Pubbehi yehi kehici ekacce apetā

Pubbassa yassa kassaci pariggaho ahosi

Pubbesaṃ yesaṃ kesaṃci pariggahā ahesuṃ

Pubbe yasmiṃ kasmiṃci cittaṃ patiṭṭhitaṃ

Pubbesu yesu kesuci cittaṃ patiṭṭhitaṃ.

Iti chaṭṭho pāṭho.

Pulliṅgarūpāni vuccante.

Eko puriso devadattaṃ odanaṃ pāceti

Eke purisā devadattaṃ odanaṃ pācenti

Ekaṃ sissaṃ dhammaṃ pāṭheti ācariyo

Eke sisse dhammaṃ pāṭhenti ācariyā

Ekena garunā sisso dhammaṃ bodhāpīyate

Ekehi garūhi sisso dhammaṃ bodhāpito

Ekena garunā antevāsiko sukhījāto

Ekehi garūhi antevāsikā sukhījātā

Ekassa garuno sakkāraṃ karoti sisso

Ekesaṃ garūnaṃ sakkāraṃ karonti sissā

Ekamhā garunā sikkhaṃ gaṇhāti sisso

Ekehi garūhi sikkhaṃ gaṇhanti sissā

Ekassa garuno kho pana parikkhāro hoti

Ekesaṃ garūnaṃ kho pana guṇaghoso hoti

Ekamhi garusmiṃ pana sisso pasīdati

Ekesu garūsu pana sissā pasīdanti.

Iti sattamo pāṭho.

Itthiliṅgarūpāni vuccante.

Ekā kaññā pana devadattaṃ kambalaṃ yācate

Ekā kaññāyo devadattaṃ kambalaṃ yācante

Ekaṃ kaññaṃ odanaṃ pācāpayati puriso

Ekā kaññāyo odanaṃ pācāpayanti purisā

Ekāya kaññāya odano pacitvā bhujjate

Ekāhi kaññāhi odano pacitvā bhutto

Ekāya kaññāya sukhaṃ pāpuṇāti ekacco

Ekāhi kaññāhi sukhaṃ pāpuṇanti ekacce

Ekāya kaññāya ābharaṇaṃ deti puriso

Ekāsaṃ kaññānaṃ ābharaṇāni denti purisā

Ekāya kaññāya bhayaṃ uppajjati silavataṃ

Ekāhi kaññāhi bhayāni uppajjanti sīlavataṃ

Ekāya kaññāya pana vatthābharaṇaṃ hoti

Ekāsaṃ kaññānaṃ pana vatthābharaṇāni honti

Ekāyaṃ kaññāyaṃ yo kocipasīdati

Ekāsu kaññāsu ye keci pasīdanti.

Iti aṭṭhamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Ekaṃ kulaṃ pana bahuṃ puññaṃ pasavati

Ekāni kulāni bahuṃ puññaṃ pasavanti

Ekaṃ kulaṃ puññaṃ kārāpeti guṇavā

Ekāni kulāni puññaṃ kārāpeti guṇavā

Ekena kulena bhikkhu bhattaṃ bhojāpito

Ekehi kulehi bhikkhū bhattaṃ bhojāpitā

Ekena kulena sukhaṃ pāpuṇāti bhikkhu

Ekehi kulehi sukhaṃ pāpuṇanti bhikkhū

Ekassa kulassa pana usūyati dujjano

Ekesaṃ kulānaṃ pana usūyanti dujjanā

Ekasmā kulamhā yo koci pabbajito

Ekehi kulehi ye keci pabbajitā

Ekassa kulassa pana nāma gottādi

Ekesaṃ kulānaṃ pana nāma gottādayo

Ekasmiṃ kulamhi yo koci pasīdati

Ekesu kulesu ye keci pasīdanti.

Iti navamo pāṭho.

Pulliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 任何前事確實作眾多功德 任何諸前事作眾多功德 噢,前生類啊,你作眾多功德 噢,諸前生類啊,你們作眾多功德 某人使任何前事作功德 某些人使任何諸前事作功德 精舍由任何前事所建 諸精舍由任何諸前事所建 人依任何前事得樂 諸人依任何諸前事得樂 某人讚嘆任何前事 某人讚嘆任何諸前事 某人離開任何前事 某些人離開任何諸前事 任何前事有所有物 任何諸前事有諸所有物 心安住于任何前事 心安住于任何諸前事 這是第六.章 現在說明陽性形式。 一個人使提婆達多煮飯 某些人使提婆達多煮飯 老師教一個學生法 諸老師教某些學生法 學生被一位師長使知法 學生被某些師長使知法 學生依一位師長得樂 諸學生依某些師長得樂 學生對一位師長作恭敬 諸學生對某些師長作恭敬 學生從一位師長學習 諸學生從某些師長學習 一位師長確實有資具 某些師長確實有美名聲 學生確實信樂於一位師長 諸學生確實信樂於某些師長 這是第七.章 現在說明陰性形式。 一位少女向提婆達多乞毛毯 某些少女向提婆達多乞毛毯 男人使一位少女煮飯 諸男人使某些少女煮飯 飯被一位少女煮而食用 飯被某些少女煮而食用 某人依一位少女得樂 某些人依某些少女得樂 男人給予一位少女裝飾 諸男人給予某些少女裝飾 持戒者生起對一位少女的恐懼 持戒者生起對某些少女的恐懼 一位少女確實有衣服裝飾 某些少女確實有衣服裝飾 任何人信樂於一位少女 任何人信樂於某些少女 這是第八.章 現在說明中性形式。 一個家族確實生眾多功德 某些家族生眾多功德 具德者使一個家族作功德 具德者使某些家族作功德 比丘被一個家族使食飯 諸比丘被某些家族使食飯 比丘依一個家族得樂 諸比丘依某些家族得樂 惡人確實嫉妒一個家族 諸惡人確實嫉妒某些家族 任何人從一個家族出家 任何人從某些家族出家 一個家族確實有姓名等 某些家族確實有姓名等 任何人信樂於一個家族 任何人信樂於某些家族 這是第九.章 現在說明陽性形式。

Yo koci taṃ purisaṃ odanaṃ pācāpeti

Ye keci taṃ purisaṃ odanaṃ pācāpenti

Yaṃ kiṃci dāsaṃ gāmaṃ gamayati sāmiko

Ye keci dāse gāmaṃ gamayati sāmiko

Yena kenaci sūdena odano pācāpīyate

Yehi kehici sūdehi odano pācāpito

Yena kenaci sukhaṃ pāpuṇāti bhikkhusaṅgho

Yehi kehici sukhaṃ pāpuṇāti bhikkhusaṅgho

Yassa kassaci dānaṃ deti saddho sappuriso

Yesaṃ kesaṃci dānaṃ denti sappurisā

Yasmā kasmāci garuṇā antaradhāyati sisso

Yehi kehici garūhi antaradhāyanti sissā

Yassa kassaci bhikkhuno pāde vandāmi

Yesaṃ kesaṃci bhikkhūnaṃ pāde vandāma

Yasmiṃ kasmiṃci āsane nisīdati koci

Yesu kesuci āsanesu nisīdanti keci.

Iti dasamo pāṭho.

Itthiliṅgarūpāni vuccante.

Yā kāci vanitā pana dāsiṃ kammaṃ kārāpeti

Yā kāci vanitāyo dāsī kamme kārāpenti

Yaṃ kiṃci vanitaṃ puññaṃ kārāpeti puriso

Yā kāci vanitāyo puññaṃ kārenti purisā

Yāya kāyaci vanitāya sāmi bhattaṃ bhojāpīyate

Yāhi kāhici vanitāhi sāmi bhattaṃ bhojāpito

Yāya kāyaci vanitāya sukhaṃ pāpuṇāti sāmiko

Yāhi kāhici vanitāhi sukhaṃ pāpuṇanti sāmikā

Yāya kāyaci vanitāya ābharaṇaṃ deti sāmiko

Yāsaṃ kāsaṃci vanitānaṃ ābharaṇaṃ deti sāmiko

Yāya kāyaci vanitāya apeti yo koci

Yāhi kāhici vanitāhi apeti yo koci

Yāya kāyaci vanitāya puttāpi bahavo

Yāsaṃ kāsaṃci vanitānaṃ ābharaṇāni honti

Yāyaṃ kāyaṃci vanitāyaṃ me cittaṃ na ramati

Yāsu kāsuci vanitāsu me cittāni na ramanti.

Iti ekādasamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Yaṃ kiṃci kulaṃ pana bahuṃ puññaṃ pasavati

Yāni kānici kulāni bahuṃ puññaṃ pasavanti

Yaṃ kiṃci bahuṃ puññaṃ kārāpeti koci

Yāni kānici bahuṃ puññaṃ kārenti keci

Yena kenaci kulena sakkāro kato

Yehi kehici kulehi sakkārā katā

Yena kenaci kulena ekacco jīvati

Yehi kehici kulehi ekacce jīvanti

Yassa kassaci kulassa upakāraṃ akāsi

Yesaṃ kesaṃci kulānaṃ upakāraṃ akāsuṃ

Yasmā kasmāci kulamhā apeti ekacco

Yehi kehici kulehi apenti ekacce

Yassa kassaci kulassa nāma gottādi

Yesaṃ kesaṃci kulānaṃ nāma gottādayo

Yasmiṃ kasmiṃci kule ekacco pasīdati

Yesu kesuci kulesu ekacce pasīdanti.

Iti dvādasamo pāṭho.

Pulliṅgarūpāni vuccante.

So sūdajeṭṭho sūdena odanaṃ pāceti

Te sūdajeṭṭhā sūdehi odanaṃ pācenti

Taṃ yaññadattaṃ kambalaṃ yācate brāhmaṇo

Te yaññadattena kambalaṃ yācante brāhmaṇā

Tena brāhmaṇena gahapati dhanaṃ yācīyate

Tehi sissehi garu satthaṃ pucchīyate

Tena pupphena buddhaṃ yajati sappuriso

Tehi pupphehi buddhaṃ yajanti sappurisā

Tassa bhikkhussa dānaṃ deti sappuriso

Tesaṃ yācakānaṃ dhanaṃ dadāti dhanavā

Tamhā himavatā pabhavanti pañcamahā nadiyo

Tehi lobhanīyehi dhammehi suddho asaṃsaṭṭho

Tassa buddhassa pacchato pacchato anubandhiṃsu

Tesaṃ bhikkhūnaṃyeva pattacīvarāni honti

Tasmiṃ āsaneyeva nisīdati bhikkhu

Tesu bhikkhūsu pana me mano ramati.

Iti terasamo pāṭho.

Itthiliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 任何人使那個人煮飯 任何人們使那個人煮飯 主人使任何奴僕往村莊去 主人使任何諸奴僕往村莊去 飯被任何廚師所煮 飯被任何諸廚師所煮 比丘僧團依任何而得樂 比丘僧團依任何諸人而得樂 有信善人給予任何人佈施 善人們給予任何人們佈施 學生離開任何師長 諸學生離開任何諸師長 我禮敬任何比丘足 我們禮敬任何諸比丘足 某人坐于任何座位 某些人坐于任何諸座位 這是第十.章 現在說明陰性形式。 任何女人使婢女做工作 任何諸女人使諸婢女做工作 男人使任何女人作功德 諸男人使任何諸女人作功德 主人被任何女人使食飯 主人被任何諸女人使食飯 主人依任何女人得樂 諸主人依任何諸女人得樂 主人給予任何女人裝飾 主人給予任何諸女人裝飾 任何人離開任何女人 任何人離開任何諸女人 任何女人也有眾多兒子 任何諸女人有裝飾 我的心不樂於任何女人 我的諸心不樂於任何諸女人 這是第十一.章 現在說明中性形式。 任何家族確實生眾多功德 任何諸家族生眾多功德 某人使作眾多任何功德 某些人使作眾多任何功德 恭敬由任何家族所作 諸恭敬由任何諸家族所作 某人依任何家族而活 某些人依任何諸家族而活 他對任何家族作幫助 他們對任何諸家族作幫助 某人離開任何家族 某些人離開任何諸家族 任何家族有姓名等 任何諸家族有姓名等 某人信樂於任何家族 某些人信樂於任何諸家族 這是第十二.章 現在說明陽性形式。 那廚師長以廚師煮飯 那些廚師長以諸廚師煮飯 婆羅門向那耶若達多乞毛毯 諸婆羅門向那耶若達多乞毛毯 居士被那婆羅門乞財 師長被那些學生問經 善人以那花供養佛 諸善人以那些花供養佛 善人給予那比丘佈施 富人給予那些乞者財物 五大河從那雪山(喜馬拉雅山)發源 清凈者不與那些可貪之法相應 他們跟隨那佛後面後面 那些比丘確有缽衣 比丘坐在那座位上 我的心確實喜悅于那些比丘 這是第十三.章 現在說明陰性形式。

Sā khattiyakaññā pana bahuṃ puññaṃ pasavati

Tā khattiyakaññāyo bahuṃ puññaṃ pasavanti

Taṃ khattīyakaññaṃ puññaṃ kārāpeti rājā

Tā khattiyakaññāyo puññaṃ kārāpeti rājā

Tāya khattiyakaññāya puññaṃ kārāpīyate

Tāhi khattiyakaññāhi puññaṃ kārāpito

Tāya khattiyakaññāya mahājano sucarati

Tāhi khattiyakaññāhi mahājanā sucaranti

Tāya khattiyakaññāya upatiṭṭheyya amacco

Tāsaṃ khattiyakaññānaṃ upatiṭṭheyyuṃ amaccā

Tāya khattiyakaññāya pana bhayaṃ uppajjati

Tāhi khattiyakaññāhi pana bhayāni uppajjanti

Tāya khattiyakaññāya pana vatthābharaṇāni

Tāsaṃ khattiyakaññānaṃ vatthābharaṇāni honti

Tāyaṃ khattiya kaññāyaṃ pasīdati yo koci

Tāsu khattiyakaññāsu pasīdanti ye keci.

Iti cuddasamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Taṃ kulaṃ niccaṃ bahuṃ puññaṃ pasavati

Tāni kulāni pana bahuṃ puññaṃ pasavanti

Taṃ kulaṃ uddissa puññaṃ karoti koci

Tāni kulāni uddissa puññāni karonti keci

Tena kulena puññakammaṃ kārāpīyate

Tehi kulehi puññakammaṃ kārāpito

Tena kulena bahujjano sucarati

Tehi kulehi bahujjanā sucaranti

Tassa kulassa upakārañca akāsi

Tesaṃ kulānaṃ upakārañca akaṃsu

Tasmā kulamhā yo koci apeti

Tehi kulehi ye keci apenti

Tassa kulassa mahābhogo hoti

Tesaṃ kulānaṃ mahaddhano ca hoti

Tamhi kulasmiṃ pasīdati yo koci

Tesu kulesu pasīdanti ye keci.

Iti pañcadasamo pāṭho.

Pulliṅgarūpāni vuccante.

Eso sisso ca garuṃ dhammaṃ pucchati

Ete sissā ca garuṃ dhammaṃ pucchanti

Etaṃ sissaṃ dhammaṃ bodhayati garu

Ete sisse dhammaṃ bodhayanti garū

Etena garunā sisso dhammaṃ bodhāpīyate

Etehi garūhi sisso dhammaṃ bodhāpito

Etena garunaṃ sukhaṃ pāpuṇāti sisso

Etehi garūhi sukhaṃ pāpuṇanti sissā

Etassa garuno sakkāraṃ karoti sisso

Etesaṃ garūnaṃ sakkāraṃ karonti sissā

Etasmā garunā pana antaradhāyati sisso

Etehi garūhi pana antaradhāyanti sissā

Etassa garuno antevāsikā bahavo

Etesaṃ garūnaṃ antevāsikā bahavo

Etasmiṃ garumhi pasīdati antevāsiko

Etesu garūsu pasīdanti antevāsikā.

Iti soḷasamo pāṭho.

Itthiliṅgarūpāni vuccante.

Esā vanitā pana dāsiṃ kammaṃ kārāpeti.

Etā vanitāyo dāsiṃ kammaṃ kārāpenti

Etaṃ vanitaṃ puññaṃ kārayati puriso

Etā vanitāyo puññaṃ kārayanti purisā

Etāya vanitāya odano pacitvā bhujjate

Etāhi vanitāhi odano pacitvā bhutto

Etāya vanitāya koci jīvikaṃ kappeti

Etāhi vanitāhi keci jīvikaṃ kappenti

Etissā vanitāya pilandhanaṃ deti puriso

Etāsaṃ vanitānaṃ pilandhanaṃ denti purisā

Etāya vanitāya pana yo koci apeti

Etāhi vanitāhi pana ye keci apenti

Etissā vanitāya pana vatthābharaṇāni honti

Etāsānaṃ vanitānaṃ nāma gottādayo

Etissaṃ vanitāyaṃ abhiramati ekacco

Etāsu vanitāsu abhiramanti ekacce.

Iti sattadasamo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 那剎帝利女確實生眾多功德 那些剎帝利女生眾多功德 國王使那剎帝利女作功德 國王使那些剎帝利女作功德 功德被那剎帝利女所作 功德被那些剎帝利女所作 大眾依那剎帝利女而善行 大眾依那些剎帝利女而善行 大臣應侍奉那剎帝利女 大臣們應侍奉那些剎帝利女 恐懼確實生於那剎帝利女 諸恐懼確實生於那些剎帝利女 那剎帝利女確有衣服裝飾 那些剎帝利女有衣服裝飾 任何人信樂於那剎帝利女 任何人信樂於那些剎帝利女 這是第十四.章 現在說明中性形式。 那個家族常生眾多功德 那些家族確實生眾多功德 某人為那個家族作功德 某些人為那些家族作諸功德 功德業被那個家族使作 功德業被那些家族使作 眾人依那個家族善行 眾人依那些家族善行 他對那個家族作幫助 他們對那些家族作幫助 任何人離開那個家族 任何人離開那些家族 那個家族有大財 那些家族有大財 任何人信樂於那個家族 任何人信樂於那些家族 這是第十五.章 現在說明陽性形式。 這個學生問師長法 這些學生問師長法 師長使這個學生知法 諸師長使這些學生知法 學生被這位師長使知法 學生被這些師長使知法 學生依這位師長得樂 諸學生依這些師長得樂 學生對這位師長作恭敬 諸學生對這些師長作恭敬 學生確實離開這位師長 諸學生確實離開這些師長 這位師長有眾多學生 這些師長有眾多學生 學生信樂於這位師長 諸學生信樂於這些師長 這是第十六.章 現在說明陰性形式。 這位女人使婢女作工作 這些女人使婢女作工作 男人使這位女人作功德 諸男人使這些女人作功德 飯被這位女人煮而食用 飯被這些女人煮而食用 某人依這位女人維生 某些人依這些女人維生 男人給予這位女人裝飾 諸男人給予這些女人裝飾 任何人確實離開這位女人 任何人確實離開這些女人 這位女人確有衣服裝飾 這些女人有姓名等 某人喜樂於這位女人 某些人喜樂於這些女人 這是第十七.章 現在說明中性形式。

Etaṃ kulaṃ pana bahuṃ puññaṃ pasavati

Etāni kulāni bahuṃ puññaṃ pasavanti

Etaṃ kulaṃ pana passati yo koci

Etāni kulāni pana passanti ye keci

Etena kulena saṅgho bhattaṃ bhojāpīyate

Etehi kulehi saṅgho bhattaṃ bhojāpīto

Etena kulena pana jano sukhaṃ pāpuṇāti

Etehi kulehi pana janā sukhaṃ pāpuṇanti

Etassa kulassa kho pana dhanaṃ dadāti dhanavā

Etesaṃ kulānaṃ pana dhanaṃ dadanti dhanavantā

Etasmā kulamhā kho pana ekacco na apeti

Etehi kulehi kho pana ekacce na apenti

Etassa kulassa pana mahābhogo hoti

Etesaṃ kulānaṃ pana mahābhogā honti

Etasmiṃ kulamhi pana me mano ramati

Etesu kulesu me manāni na ramanti.

Iti aṭṭhādasamo pāṭho.

Pulliṅgarūpāni vuccante.

Ayaṃ jano pana taṃ purisaṃ puññaṃ kārāpeti

Ime janā te purise puññaṃ kārāpenti

Imaṃ janā puññaṃ kārāpeti sappuriso

Ime jane puññaṃ kārāpenti sappurisā

Iminā janena kammaphalaṃ anubhūyate

Imehi janehi kammaphalāni anubhuttāni

Iminā janena yo koci sucarati

Imehi janehi ye keci sucaranti

Imassa janassa sakkārañca karoti

Imesaṃ janānaṃ sakkāraṃ karonti

Imamhā janamhā viññutaṃ pattosmi

Imehi janehi bhayāni uppajjanti

Imassa janassa khettavatthūni honti

Imesaṃ janānañca pahūtadhanadhaññāni

Imamhi janasmiṃ pasīdati yo koci

Imesu janesu pasīdanti ye keci.

Iti ekūnavīsatimo pāṭho.

Itthiliṅgarūpāni vuccante.

Ayaṃ kaññā pana bahuṃ puññaṃ pasavati

Imā kaññāyo bahuṃ puññaṃ pasavanti

Imaṃ kaññaṃ puññaṃ kārāpeti mātā

Imā kaññāyo puññaṃ kārāpeti mātā

Imāya kaññāya pana tilāni bhajjīyante

Imāhi kaññāhi pana dhaññāni bhajjīyante

Imāya kaññāya sukhaṃ pāpuṇāti mātā

Imāhi kaññāhi sukhaṃ pāpuṇāti mātā

Imissā kaññāya ābharaṇaṃ deti sāmi

Imāsaṃ kaññānaṃ ābharaṇaṃ deti sāmi

Imāya kaññāya pana apeti yo koci

Imāhi kaññāhi pana apeti yo koci

Imissā kaññāya pana ābharaṇāni honti

Imāsaṃ kaññānaṃ pana ābharaṇāni honti

Imissaṃ kaññāyaṃ pana cittaṃ patiṭṭhitaṃ

Imāsu kaññāsu cittaṃ pana napatiṭṭhitaṃ.

Iti vīsatimo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Imaṃ cittaṃ pana attano santānaṃ vijānāti

Imāni cittāni attano santānaṃ vijānanti

Imaṃ cittaṃ saññamessanti ye keci

Ime citte saññamessanti ye keci

Iminā cittena sabbopi jano nīyyati

Imehi cittehi sabbe janā nīyyanti

Iminā cittena yo koci saṃkilissati

Imehi cittehi yo koci visujjhati

Imassa cittassa ovādaṃ deti yo koci

Imesaṃ cittānaṃ ovādaṃ denti ye keci

Imasmā cittamhā ārammaṇaṃ uppajjati

Imehi cittehi ārammaṇāni uppajjanti

Imassa cittassa aniccadhammassa vasaṃ anvagū

Imesānaṃ cittānaṃ parivitakko udapādi

Asmiṃ citte arakkhite kāyakammaṃ arakkhitaṃ

Imesu cittesu guttesu kāyakammaṃ rakkhitaṃ.

Iti ekavīsatimo pāṭho.

Pulliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 這個家族確實生眾多功德 這些家族生眾多功德 任何人見到這個家族 任何人見到這些家族 僧團被這個家族使食飯 僧團被這些家族使食飯 人確實依這個家族得樂 人們確實依這些家族得樂 富人確實給予這個家族財物 富人們給予這些家族財物 某人確實不離開這個家族 某些人確實不離開這些家族 這個家族確有大財 這些家族確有大財 我的心確實喜悅于這個家族 我的諸心不喜悅于這些家族 這是第十八.章 現在說明陽性形式。 這個人使那個人作功德 這些人使那些人作功德 善人使這個人作功德 諸善人使這些人作功德 業果被這個人感受 諸業果被這些人感受 任何人依這個人善行 任何人依這些人善行 他作恭敬于這個人 他們作恭敬于這些人 我從這個人得智慧 諸恐懼從這些人生起 這個人有田地 這些人有眾多財谷 任何人信樂於這個人 任何人信樂於這些人 這是第十九.章 現在說明陰性形式。 這位少女確實生眾多功德 這些少女生眾多功德 母親使這位少女作功德 母親使這些少女作功德 確實胡麻被這位少女炒 確實穀物被這些少女炒 母親依這位少女得樂 母親依這些少女得樂 主人給予這位少女裝飾 主人給予這些少女裝飾 任何人確實離開這位少女 任何人確實離開這些少女 這位少女確有裝飾 這些少女確有裝飾 心確實安住于這位少女 心確實不安住于這些少女 這是第二十.章 現在說明中性形式。 這個心確實了知自己的相續 這些心了知自己的相續 任何人將調伏這個心 任何人將調伏這些心 一切人被這個心引導 一切人被這些心引導 任何人被這個心染污 任何人被這些心清凈 任何人給予這個心教誡 任何人給予這些心教誡 所緣從這個心生起 諸所緣從這些心生起 他們隨順這個無常法心的勢力 思惟生起于這些心 在這個心不防護時身業不防護 在這些心防護時身業防護 這是第二十一.章 現在說明陽性形式。

Asu mahārājā catuhi saṅgahavatthūhi janaṃ toseti

Amū mahārājā catūhisaṅgahavatthūhi janaṃ tosenti

Amuṃ mahārājānaṃ sakkaccaṃ upasaṅkamati mahājano

Amūyo mahārāje sakkaccaṃ upasaṅkamati mahājano

Amunā mahārājenapi mahāpāsādo kārāpīyate

Amūhi mahārājehi mahāvihāropi kārāpito

Amunā mahārājena kho pana mahājano sucarati

Amūhi mahārājehi kho pana mahājano sucarati

Amussa mahārājassa paṇṇākāraṃ deti mahājano

Amūsānaṃ mahārājānaṃ paṇṇākāraṃ denti mahājanā

Amusmā mahārājamhā pana mahabbhayaṃ uppajjati

Amūhi mahārājehi mahabbhayāni uppajjanti

Amūssa mahārājassa vappamaṅgalañca hoti

Amūsānaṃ mahārājānaṃ vappamaṅgalāni honti

Amusmiṃ mahārāje kho pana mahājano pasīdati

Amūsu mahārājesu kho pana mahājanā pasīdanti.

Iti dvevīsatimo pāṭho.

Itthiliṅgarūpāni vuccante.

Asu upāsikā pana sakkaccaṃ dhammaṃ suṇāti

Amuyo upāsikāyo sakkaccaṃ dhammaṃ suṇanti

Amuṃ upāsikaṃ puññaṃ kārāpeti saddho

Amuyo upāsikāyo puññaṃ kārāpeti saddho

Amuyā upāsikāya bhikkhu bhattaṃ bhojāpīyate

Amūhi upāsikāhi saṅgho bhattaṃ bhojāpito

Amuyā upāsikāya yo koci pana sucarati

Amūhi upāsikāhi ye keci pana sucaranti

Amussā upāsikāya dānaṃ deti sappuriso

Amūsaṃ upāsikānaṃ dānaṃ denti sappurisā

Amuyā upāsikāyapi yo koci apeti

Amūhi upāsikāhi ye keci pana apenti

Amussā upāsikāya puttāpi bahavo honti

Amūsānaṃ upāsikānaṃ parisāpi bahavo

Amussaṃ upāsikāyaṃ yo koci pasīdati

Amūsu upāsikāsu pana ye keci pasīdanti.

Iti tevīsatimo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Aduṃ dhanavaṃ niccaṃ bahuṃ puññaṃ pasavati

Amūni dhanavantāni bahuṃ puññaṃ pasavanti

Aduṃ dhanavantaṃ puññaṃ kārāpeti saddho

Amūni dhanavantāni puññaṃ kārāpeti saddho

Amunā dhanavantena bhikkhu bhattaṃ bhojāpīyate

Amūhi dhanavantehi bhikkhu bhattaṃ bhojāpito

Amunā dhanavantena mahājanopi sukhījāto

Amūhi dhanavattehi mahājanopi sukhījāto

Amuno dhanavantassa suvaṇṇachattaṃ dhārayate

Amūsaṃ dhanavantānaṃ upatiṭṭheyya ekacco

Amusmā dhanavantamhā lābhasakkāraṃ labheyya

Amūhi dhanavantehi lābhasakkārāni labheyyuṃ

Amuno dhanavantassa mahāparivāro atthi

Amūsānaṃ dhanavantānaṃ mahāparivārā vijjanti

Amumhi dhanavantasmiṃ yo koci pasīdati

Amūsu dhanavantesu ye keci pasīdanti.

Iti catuvīsatimo pāṭho.

Pulliṅgarūpāni vuccante.

Kohi nāma budho loke vasaṃ kodhassa gacchati;

Ke hitvā mānusaṃ dehaṃ dibbaṃ yogaṃ upaccaguṃ.

Kaṃsi tvaṃ assu uddissa pabbajito ca āvuso;

Keci puññāni katvāna kittakā tidivaṃ gatā.

Kenāyaṃ pakato satto kuvaṃ sattassa kārako;

Kehidaṃ pakataṃ bimbaṃ kvannu bibbassa kārako.

Kena te tādiso vaṇṇo kena te idha mijjhati;

Kehi me puññakammehi mamaṃ rakkhanti devatā.

Kassa cābhirato satto sabbadukkhā pamuccati;

Kesaṃ divāca rattoca sadā puññaṃ pavaḍḍhati.

Kasmā naparidevesi evarūpe mahabbhaye;

Kehi nāma ariyehi puthageva jano ayaṃ.

Kassa tvaṃ dhammamaññāya vācaṃ bhasayi īdisaṃ;

Kesaṃ te dhammamaññāya acchiduṃ bhavabhandhanaṃ.

Kamhi kāle tayā vīra patthitā bodhimuttamā;

Kesuddhānesu muninda sāvako paritibbutoti.

Iti pañcavīsatimo pāṭho.

Itthiliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 那位大王以四攝事令人滿足 那些大王以四攝事令人滿足 大眾恭敬親近那位大王 大眾恭敬親近那些大王 大殿被那位大王使建造 大精舍也被那些大王建造 大眾確實依那位大王善行 大眾確實依那些大王善行 大眾給予那位大王禮物 大眾給予那些大王禮物 確實大恐懼從那位大王生起 大恐懼從那些大王生起 那位大王有播種慶典 那些大王有播種慶典 大眾確實信樂於那位大王 大眾確實信樂於那些大王 這是第二十二.章 現在說明陰性形式。 那位優婆夷確實恭敬聽法 那些優婆夷恭敬聽法 有信者使那位優婆夷作功德 有信者使那些優婆夷作功德 比丘被那位優婆夷使食飯 僧團被那些優婆夷使食飯 任何人確實依那位優婆夷善行 任何人確實依那些優婆夷善行 善人給予那位優婆夷佈施 諸善人給予那些優婆夷佈施 任何人也離開那位優婆夷 任何人確實離開那些優婆夷 那位優婆夷也有眾多兒子 那些優婆夷也有眾多眷屬 任何人信樂於那位優婆夷 任何人確實信樂於那些優婆夷 這是第二十三.章 現在說明中性形式。 那富人常生眾多功德 那些富人生眾多功德 有信者使那富人作功德 有信者使那些富人作功德 比丘被那富人使食飯 比丘被那些富人使食飯 大眾也依那富人得樂 大眾也依那些富人得樂 那富人持金傘 某人應侍奉那些富人 應從那富人得利養恭敬 應從那些富人得利養恭敬 那富人有大眷屬 那些富人有大眷屬 任何人信樂於那富人 任何人信樂於那些富人 這是第二十四.章 現在說明陽性形式。 世間何智者隨順於忿怒; 誰舍人身而得天道。 朋友啊,你為誰出家; 某些人作功德,有幾人往生天界。 這有情被誰所造、有情的造作者在何處; 這形體被誰所造、形體的造作者在何處。 你為何有如此容色、為何在此成就; 以何功德業諸天護我。 有情喜樂於誰而解脫一切苦; 誰晝夜常增長功德。 為何不悲嘆如是大恐懼; 此人遠離何聖者。 了知誰的法而說如是語; 他們了知誰的法而斷有結。 勇士啊,你於何時發願無上菩提; 牟尼主啊,聲聞於何處寂滅。 這是第二十五.章 現在說明陰性形式。

Kā ca suphassayaṃ dānaṃ mañcapīṭhādikaṃ adā;

Kāyo nānāvidhaṃ puññaṃ katvāna tidivaṃ gatā.

Kaṃ bhāvanañca bhāveti kaṃ sīlaṃ paripālayī;

Kā nāma dāsiyo kamme kārāpayati sāmiko.

Kāya upāsikāyassu dhammo ca sūyate sadā;

Kāhi ca sīlavatīhi dhammo ca sūyate sadā.

Kāya vijjāya me putto pāpuṇāti idaṃ sukhaṃ;

Kāhi sikkhāhi me puttā pāpuṇanti idaṃ sukhaṃ.

Kassā upāsikāyassu dānaṃ dadeyya dhanavā;

Kāsaṃ upāsikānañca dānaṃ dadeyya guṇavā.

Kāya gaṅgāya sabbāca pabhavantīti kunnadī;

Kāhi ca pana nadīhi pabhavanti mahānadī.

Kassā kho pana gaṅgāya mahogho hoti sabbadā;

Kāsaṃ kho pana kaññānaṃ ābharaṇā bhavanti ca.

Kassaṃ nadiṃ pana macchā niccaṃ vicaranti sadā;

Kāsu gaṅgāsu kho macchā niccaṃ vicaranti sadā.

Iti chabbīsatimo pāṭho.

Napuṃsakaliṅgarūpāni vuccante.

Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā;

Kāni cittāni jāyanti kathaṃ jānema taṃ mayaṃ.

Kiṃ tvaṃ attavasaṃ disvā mama dajjāsimaṃ dhanaṃ;

Kāni puññāni katvāna kittakā tidivaṃ gatā.

Kenassu nīyati loko kenassu parikassati;

Kehi me puññakammassa nāntamevañca dissati.

Kenāsi dummano tāta purisaṃ kannu yocasi;

Kehi pupphehi sakkaccaṃ saddho yajati gotamaṃ.

Kassa so kayirā mettiṃ tamāhu cariyaṃ budhā;

Kesaṃ dānavaraṃ etaṃ dātabbañca sadādarā.

Kasmā coro ahu me tvaṃ iti rājā apucchitaṃ;

Kehi nāmapi hetūhi jāyantīti ime janā.

Kassa te dhammamaññāya acchiduṃ bhavabhandhanaṃ;

Kesaṃ majjhagato bhāti candova nabhamajjhago.

Kasmiṃ me sivayo kuddhā nāhaṃ passāmi dukkaṭaṃ;

Kesu puññesu yojeti sakhīnaṃ so sakhāhitoti.

Iti sattavīsatimo pāṭho.

Iti padamañjariyā sabbanāmānaṃ.

Catuttho paricchedo.

Atha aliṅgatumhāmhasaddā vuccante.

Tvaṃ pana puriso puññaṃ karohi

Tumhe purisā puññaṃ karotha

Tuvaṃ pana purisaṃ puññaṃ kārāpeti

Tumhe purise puññāni kārāpeti

Tayā purisena odano paccate

Tumhehi purisehi odanā paccante

Tayā purisena ekacco jīvati

Tumhehi purisehi ekacce jīvanti

Tuyhaṃ purisassa dhanaṃ deti dhanī

Tumhākaṃ purisānaṃ dhanaṃ deti dhanī

Tayā purisamhā apeti yo koci

Tumhehi purisehi apenti ye keci

Tuyhaṃ purisassa nāma gottādayo

Tumhākaṃ purisānaṃ pariggaho

Tayi purisasmiṃ koci pasīdati

Tumhesu purisesu keci pasīdanti.

Iti paṭhamo pāṭho.

Tvaṃ itthīpi odanaṃ bhutvā gacchāhi

Tumhe itthiyo odanaṃ bhutvā gacchatha

Tuvaṃ itthiṃ puññaṃ kārayati puriso

Tumhe itthiyo puññāni kārenti purisā

Tayā itthiyāpi dhaññaṃ bhajjate

Tumhehi itthīhi dhaññāni bhajjante

Tayā itthiyā dukkhaṃ pāpuṇāti koci

Tumhehi itthīhi sukhaṃ pāpuṇāti sāmi

Tuyhaṃ itthiyā ābharaṇaṃ deti sāmi

Tumhākaṃ itthīnaṃ ābharaṇaṃ deti sāmi

Tayā itthiyā apeti yo koci

Tumhehi itthīhi apenti ye keci

Tuyhaṃ itthiyā puttāpi bahavo honti

Tumhākaṃ itthīnaṃ vatthābharaṇāni honti

Tvayi itthiyā pana manaṃ patiṭṭhitaṃ

Tumhesu itthīsu pana manāni patiṭṭhitāni.

Iti dutiyo pāṭho.

我來將這段巴利文完整翻譯成簡體中文: 誰施柔軟的床椅等佈施; 諸女作種種功德往生天界。 修何修習、護持何戒; 主人使何婢女作工。 常聽何優婆夷之法; 常聽何持戒女之法。 以何明我子得此樂; 以何學我子得此樂。 富人應施何優婆夷; 具德者應施何諸優婆夷。 一切小河從何恒河發源; 大河從何諸河發源。 何恒河常有大洪水; 何諸少女有裝飾。 魚常游於何河; 魚常游於何諸恒河。 這是第二十六.章 現在說明中性形式。 愚者啊,結髮對你有何用、獸皮衣對你有何用; 諸心如何生起、我們如何知道它。 你見何自在而施我此財; 作何功德幾人往生天界。 世間被何引導、被何牽引; 我功德業不見何等邊際。 孩子啊,你為何憂鬱、你尋求何人; 有信者以何花恭敬供養瞿曇。 他對誰修慈、智者說此為行; 此勝施應以何恭敬而施。 國王問為何你成為我的盜賊; 這些人以何等因緣而生。 了知誰的法而斷有結; 他如月行空中而在誰中央光耀。 諸尸毗人因何而怒我、我不見惡行; 他使朋友修何功德為朋友利。 這是第二十七.章 這是詞華集代詞品。 第四.章 現在說明無性你我詞。 你這個人作功德 你們諸人作功德 你使這個人作功德 你使這些人作諸功德 飯被你這個人煮 飯被你們諸人煮 某人依你這個人而活 某些人依你們諸人而活 富人給你這個人財物 富人給你們諸人財物 任何人離開你這個人 任何人離開你們諸人 你這個人有姓名等 你們諸人有所有物 某人信樂於你這個人 某些人信樂於你們諸人 這是第一.章 你這女人食飯而去 你們諸女人食飯而去 男人使你這女人作功德 諸男人使你們諸女人作諸功德 穀物被你這女人炒 穀物被你們諸女人炒 某人依你這女人得苦 主人依你們諸女人得樂 主人給你這女人裝飾 主人給你們諸女人裝飾 任何人離開你這女人 任何人離開你們諸女人 你這女人也有眾多兒子 你們諸女人有衣服裝飾 心確實安住於你這女人 諸心確實安住於你們諸女人 這是第二.章

Tvaṃ cittaṃ pana ārammaṇaṃ cintesi

Tumhe cittāni ārammaṇaṃ cintetha

Tvaṃ cittaṃ saññamessanti ye keci

Tumhe cittāni saññamessanti ye keci

Tayā cittena kammaphalaṃ anubhuttaṃ

Tumhehi cittehi kammaphalaṃ anubhuttaṃ

Tayā cittena buddhaṃ sarati sappuriso

Tumhehi cittehi buddhaṃ saranti sappurisā

Tuyhaṃ cittassa ovādaṃ deti koci

Tumhākaṃ cittānaṃ ovādaṃ denti keci

Tayā cittamhā kho pana bhayaṃ uppajjati

Tumhehi cittehi pana bhayāni uppajjanti

Tuyhaṃ cittassa parivitakko udapādi

Tumhākaṃ cittānaṃ parivitakko udapādi

Tayi citte kho pana kusalacittaṃ patiṭhitaṃ

Tumhesu cittesu kusalacittāni patiṭṭhitāni.

Iti tatiyo pāṭho.

Ahaṃ purisopi puññaṃ karomi

Mayaṃ purisā pana puññaṃ karoma

Mamaṃ purisaṃ puññaṃ kārāpeti

Amhe purise puññāni kārāpeti

Mayā purisena kammaphalaṃ anubhuttaṃ

Amhehi purisehi kammaphalaṃ anubhuttaṃ

Mayā purisena ekacco sucarati

Amhehi purisehi ekacce sucaranti

Amhaṃ purisassa dhanaṃ dadāti dhanavā

Amhākaṃ purisānaṃ phalaṃ dadāti phalavā

Mayā purisasmā apeti ekacco

Amhehi purisehi bhayāni uppajjanti

Amhaṃ purisassa nāma gottādi

Amhākaṃ purisānaṃ pariggaho hoti

Mayi purisasmiṃ pasīdati yo koci

Amhesu purisesu ekacco sūratamo.

Iti catuttho pāṭho.

Ahaṃ kaññā pana puññaṃ karomi

Mayaṃ kaññāyo puññāni karoma

Mamaṃ kaññaṃ puññaṃ kārāpeti

Amhe kaññāyo puññaṃ kārāpeti

Mayā kaññāya odano paccate

Amhehi kaññāhi odano paccate

Mayā kaññāya sukhadukkhā pāpuṇāti

Amhehi kaññāhi sukhadukkhaṃ pāpuṇāti

Amhaṃ kaññāya ābharaṇaṃ deti

Amhākaṃ kaññānaṃ ābharaṇaṃ deti

Mayā kaññāya ayaṃ kaññā hīṇā

Amhehi kaññāhi ayaṃ kaññā adhikā

Amhaṃ kaññāya vatthābharaṇāni honti

Amhākaṃ kaññānaṃ pariggaho hoti

Mayi kaññāyaṃ me manaṃ napatiṭṭhitaṃ

Amhesu kaññāsu me manaṃ patiṭṭhitaṃ.

Iti pañcamo pāṭho.

Ahaṃ cittaṃ pana ārammaṇaṃ vijānāhi

Mayaṃ cittāni ārammaṇaṃ vijānātha

Mamaṃ cittaṃ saññamessanti ekacce

Amhe cittāni saññamessanti keci

Mayā cittena kammaphalaṃ anubhuttaṃ

Amhehi cittehi kammaphalaṃ anubhuttaṃ

Mayā cittena buddhaṃ sarati sappuriso

Amhehi cittehi buddhaṃ sarati saddho

Mamaṃ cittassa ovādaṃ deti koci

Amhākaṃ cittānaṃ ovādaṃ denti keci

Mayā cittasmā pana bhayaṃ uppajjati

Amhehi cittehi bhayāni uppajjanti

Mamaṃ cittassa parivitakko udapādi

Amhākaṃ cittānaṃ parivitakko hoti

Mayi citte pana kusalacittaṃ patiṭṭhitaṃ

Amhesu cittesu kusalacittāni patiṭṭhitāni.

Iti chaṭṭho pāṭho.

Gāmaṃ vo pana gaccheyyātha

Gāmaṃ no pana gaccheyyāma

Pahāya vo bhikkhave gamissāmi

Mā no ajja pana vikantisu

Katameva te pana taṃ kammaṃ

Katameva me pana taṃ kammaṃ

Katameva vo pana kusalakammaṃ

Katameva no pana kusalakammaṃ

Dadāmi te pana gāmavarāni pañca

Dadāhi me gāmavaraṃ tvampi

Dhammaṃ vo bhikkhave desissāmi

Saṃvibhājetha no rajjena

Manussasseva te sīsaṃ pana

Pahūtaṃ me pana dhanaṃ sakka

Tuṭṭhosmiyā vo pana pakatiyā

Satthā no bhagavā anuppatto.

Vo no te meti rūpāni padāni padato yato;

Tato nāmikapantīsu natū vuttāni tāni me.

Paccatte upayoge ca karaṇe sampadāniye;

Sāmissa vacane ceva vo no saddo pavattati.

我來將這段巴利文完整翻譯成簡體中文: 你這心想所緣 你們諸心想所緣 任何人將調伏你這心 任何人將調伏你們諸心 業果被你這心感受 業果被你們諸心感受 善人以你這心憶念佛 諸善人以你們諸心憶念佛 某人給予你這心教誡 某些人給予你們諸心教誡 恐懼確實從你這心生起 諸恐懼確實從你們諸心生起 思惟生起於你這心 思惟生起於你們諸心 善心確實安住於你這心 諸善心確實安住於你們諸心 這是第三.章 我這個人也作功德 我們諸人確實作功德 使我這個人作功德 使我們諸人作諸功德 業果被我這個人感受 業果被我們諸人感受 某人依我這個人善行 某些人依我們諸人善行 富人給予我這個人財物 果報者給予我們諸人果報 某人離開我這個人 諸恐懼從我們諸人生起 我這個人有姓名等 我們諸人有所有物 任何人信樂於我這個人 某人在我們諸人中最勇敢 這是第四.章 我這少女確實作功德 我們諸少女作諸功德 使我這少女作功德 使我們諸少女作功德 飯被我這少女煮 飯被我們諸少女煮 樂苦依我這少女得到 樂苦依我們諸少女得到 給予我這少女裝飾 給予我們諸少女裝飾 這少女比我這少女低劣 這少女勝過我們諸少女 我這少女有衣服裝飾 我們諸少女有所有物 我的心不安住於我這少女 我的心安住於我們諸少女 這是第五.章 我這心了知所緣 我們諸心了知所緣 某些人將調伏我這心 某些人將調伏我們諸心 業果被我這心感受 業果被我們諸心感受 善人以我這心憶念佛 有信者以我們諸心憶念佛 某人給予我這心教誡 某些人給予我們諸心教誡 恐懼確實從我這心生起 諸恐懼從我們諸心生起 思惟生起於我這心 思惟生起於我們諸心 善心確實安住於我這心 諸善心安住於我們諸心 這是第六.章 你們確實應去村莊 我們確實應去村莊 諸比丘啊,我將捨棄你們而去 今天不要切割我們 那確實是你的業 那確實是我的業 那確實是你們的善業 那確實是我們的善業 我給予你五個最上村莊 你也給予我最上村莊 諸比丘啊,我將為你們說法 你們應與我們分享王位 確實這是你的人頭 天帝啊,我確有眾多財物 我對你們的行儀滿意 我們的老師世尊已到 你們、我們、你、我等語詞,從詞尾生; 所以它們不說在詞尾行中。 在主格、對格、工具格、與格; 所有格、處格中使用你們、我們等詞。

Karaṇe sampadāne ca sāmiatthe ca āgato;

Te me saddoti viññeyyo viññunā nayadassināti.

Iti sattamo pāṭho.

Iti padamañjariyā aliṅgasabbanāmānaṃ.

Pañcamo paricchedo.

Imāni pulliṅgarūpāni vuccante

Dve mahārājāno rajjaṃ kārenti

Dvepi mahārājāno upasaṅkamati

Dvīhi mahārājehi saṅgāmo kato

Dvīhi mahārājehi raṭṭhavāsino jīvanti

Dvinnaṃ mahārājānaṃ pannākāraṃ deti

Dvīhi mahārājehi bhayāni uppajjanti

Dvinnaṃ mahārājānaṃ pariggaho hoti

Dvīsu mahārājesu manāni patiṭṭhitāni.

Imāni itthiliṅgarūpāni vuccante.

Dve kaññāyo puññāni karonti

Dve kaññāyo puññāni kārāpeti

Dvīhi kaññāhi puññāni katāni

Dvīhi kaññāhi sukhadukkhaṃ pāpuṇāti

Dvinnaṃ kaññānaṃ ābharaṇāni deti

Dvīhi kaññāhi ayaṃ kaññā adhikā

Dvinnaṃ kaññānaṃ vatthābharaṇaṃ hoti

Dvīsu kaññāsu manāni patiṭṭhitāni

Imāni napuṃsakaliṅgarūpāni vuccante.

Dve kulāni dānādikusalaṃ karonti

Dve kulāni dānādikusalaṃ kārāpeti

Dvīhi kulehi saṅgho bhattaṃ bhojāpito

Dvīhi kulehi sukhaṃ pāpuṇāti saṅgho

Dvinnaṃ kulānaṃ sakkāraṃ karonti keci

Dvīhi kulehi apeti ekacco puggalo

Dvinnaṃ kulānaṃ nāma gottādayo

Dvīsu kulesu me cittaṃ patiṭṭhitaṃ.

Iti paṭhamo pāṭho.

Imāni pulliṅgarūpāni vuccante.

Tayo purisā pana vihāraṃ karonti

Tayo purise upagacchati ekacco

Tīhi purisehi vihāro kārāpito

Tīhi purisehi jīvanti ye keci

Tiṇṇannaṃ purisānaṃ dhanaṃ deti dhanavā

Tīhi purisehi bhayāni uppajjanti

Tiṇṇannaṃ purisānaṃ pariggaho hoti

Tīsu purisesu pasīdati yo koci.

Imāni itthiliṅgarūpāni vuccante.

Tisso itthiyo puññāni karonti

Tisso itthiyo puññāni kārāpeti

Tīhi itthīhi saṅgho bhattaṃ bhojāpito

Tīhi itthīhi jīvanti ekacco puriso

Tissannaṃ itthīnaṃ ābharaṇāni deti

Tīhi itthīhi apeti ekacco puriso

Tissannaṃ itthīnaṃ ābharaṇāni honti

Tīsu itthīsu pasīdati ekacco puriso.

Imāni napuṃsakaliṅgarūpāni vuccante.

Tīni kulāni puññāni karonti

Tīni kulāni puññāni kārāpeti

Tīhi kulehi puññāni kariyyante

Tīhi kulehi jīvanti ye keci

Tiṇṇannaṃ kulānaṃ dhanaṃ deti dhanavā

Tīhi kulehi bhayāni na uppajjanti

Tiṇṇannaṃ kulānaṃ mahābhogo hoti

Tīsu kulesu pasīdati ekacco puriso.

Iti dutiyo pāṭho.

Imāni pulliṅgarūpāni vuccante.

Cattāro mahārājā rajjaṃ karonti

Cattāro mahārāje upagacchati ekacco

Catūhi mahārājehi puññāni kariyyante

Catūhi mahārājehi jīvanti mahājanā

Catunnaṃ mahārājānaṃ pannākāraṃ denti

Catūhi mahārājehi bhayāni uppajjanti

Catunnaṃ mahārājānaṃ ābharaṇaṃ hoti

Catūsu mahārājesu pasīdati mahājano.

Imāni itthiliṅgarūpāni vuccante.

Catasso kaññāyo puññāni karonti

Catasso kaññāyo puññāni kārāpeti

Catūhi kaññāhi saṅgho bhattaṃ bhojāpito

Catūhi kaññāhi vadhaṃ pāpuṇanti purisā

Catassannaṃ kaññānaṃ ābharaṇāni denti

Catūhi kaññāhi ayaṃ kaññā adhikā

Catassannaṃ kaññānaṃ ābharaṇaṃ hoti

Catūsu kaññāsu pasīdati ekacco puriso.

Imāni napuṃsakaliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 在工具格、與格和所有格中出現; 智者應知這是我的詞,觀察法則。 這是第七.章 這是詞華集無性代詞品。 第五.章 現在說明這些陽性形式: 兩位大王治理王國 親近兩位大王 戰爭被兩位大王所作 諸國民依兩位大王而活 給予兩位大王禮物 諸恐懼從兩位大王生起 兩位大王有所有物 諸心安住于兩位大王 現在說明這些陰性形式: 兩位少女作諸功德 使兩位少女作諸功德 諸功德被兩位少女所作 依兩位少女得苦樂 給予兩位少女裝飾 這少女勝過兩位少女 兩位少女有衣服裝飾 諸心安住于兩位少女 現在說明這些中性形式: 兩個家族作佈施等善 使兩個家族作佈施等善 僧團被兩個家族使食飯 僧團依兩個家族得樂 某些人對兩個家族作恭敬 某個人離開兩個家族 兩個家族有姓名等 我的心安住于兩個家族 這是第一.章 現在說明這些陽性形式: 三個人確實造精舍 某人親近三個人 精舍被三個人使造 任何人依三個人而活 富人給予三個人財物 諸恐懼從三個人生起 三個人有所有物 任何人信樂於三個人 現在說明這些陰性形式: 三位女人作諸功德 使三位女人作諸功德 僧團被三位女人使食飯 某個男人依三位女人而活 給予三位女人裝飾 某個男人離開三位女人 三位女人有裝飾 某個男人信樂於三位女人 現在說明這些中性形式: 三個家族作諸功德 使三個家族作諸功德 諸功德被三個家族所作 任何人依三個家族而活 富人給予三個家族財物 諸恐懼不從三個家族生起 三個家族有大財 某個男人信樂於三個家族 這是第二.章 現在說明這些陽性形式: 四位大王治理王國 某人親近四位大王 諸功德被四位大王所作 大眾依四位大王而活 他們給予四位大王禮物 諸恐懼從四位大王生起 四位大王有裝飾 大眾信樂於四位大王 現在說明這些陰性形式: 四位少女作諸功德 使四位少女作諸功德 僧團被四位少女使食飯 諸男人依四位少女得殺害 他們給予四位少女裝飾 這少女勝過四位少女 四位少女有裝飾 某個男人信樂於四位少女 現在說明這些中性形式:

Cattāri kulāni bahuṃ puññaṃ karonti

Cattāri kulāni upagacchanti ekacce

Catūhi kulehi vihāro kārāpīyate

Catūhi kulehi jīvanti ekacce purisā

Catunnaṃ kulānaṃ sakkāraṃ karonti

Catūhi kulehi apenti ekacce

Catunnaṃ kulānaṃ nāma gottādayo

Catusu kulesu pasīdati mahājano.

Iti tatiyo pāṭho.

Pañca mahābhūtā tiṭṭhanti

Pañca mahābhūte passati

Pañcahi mahābhūtehi katāni

Pañcahi mahābhūtehi sucarati

Pañcannaṃ mahābhūtānaṃ dīyate

Pañcahi mahābhūtehi apeti

Pañcannaṃ mahābhūtānaṃ santakaṃ

Pañcasu mahābhūtesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Pañca-mahābhūtā pana tiṭṭhanti

Pañca-abhibhavitāro tiṭṭhanti

Pañca-purisā pana tiṭṭhanti

Pañca-bhūmiyo pana honti

Pañca-kaññāyo pana tiṭṭhanti

Pañca-mahābhūtāni tiṭṭhanti

Pañca-cittāni uppajjanti

Evaṃ sabbattha yojetabbaṃ.

Iti catuttho pāṭho.

Tiliṅgarūpāni vuccante.

Cha mahābhūtā pana tiṭṭhanti

Cha abhibhavitāro passati

Chahi purisehi kammaṃ kataṃ

Channaṃ bhūmīnaṃ ruccati koci

Chahi kaññāhi apeti ekacco

Channaṃ bhūtānaṃ santakaṃ hoti

Chasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Satta mahābhūtā pana tiṭṭhanti

Satta abhibhavitāro passati

Sattahi purisehi kammaṃ kataṃ

Sattannaṃ bhūmīnaṃ ruccati koci

Sattahi kaññāhi apeti ekacco

Sattannaṃ bhūtānaṃ santakaṃ hoti

Sattasu pana cittesu patiṭṭhitaṃ.

Iti pañcamo pāṭho.

Tiliṅgarūpāni vuccante.

Aṭṭha mahābhūtā pana tiṭṭhanti

Aṭṭha abhibhavitāro passati

Aṭṭhahipurisehi kammaṃ kataṃ

Aṭṭhannaṃ bhūmīnaṃ ruccati koci

Aṭṭhahi kaññāhi apeti koci

Aṭṭhannaṃbhūtānaṃ santakaṃ hoti

Aṭṭhasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Nava mahābhūtā pana tiṭṭhanti

Nava abhibhavitāro passati

Navahi purisehi kammaṃ kataṃ

Navannaṃ bhūmīnaṃ ruccati koci

Navahi kaññāhi apeti koci

Navannaṃ bhūtānaṃ santakaṃ hoti

Navasu pana cittesu patiṭṭhitaṃ.

Iti chaṭṭho pāṭho.

Tiliṅgarūpāni vuccante.

Dasa mahābhūtā pana tiṭṭhanti

Dasa abhibhavitāro passati

Dasahi purisehi kammaṃ kataṃ

Dasannaṃ bhūtānaṃ ruccati koci

Dasahi kaññāhi apeti koci

Dasannaṃ bhūtānaṃ santakaṃ hoti

Dasasu pana cittesu patiṭṭhitaṃ.

Tiliṅgarūpāni vuccante.

Ekādasa-mahābhūtā tiṭṭhanti

Dvādasa-abhibhavitāro tiṭṭhanti

Terasa-purisā pana tiṭṭhanti

Cuddasa-bhūmiyo pana honti

Pañcadasa-kaññāyo pana tiṭṭhanti

Solasa-bhūtāni pana tiṭṭhanti

Sattarasa-cittāni uppajjanti.

Tiliṅgarūpāni vuccante.

Aṭṭhārasa mahābhūtā pana tiṭṭhanti

Aṭṭhārasa abhibhavitāro passati

Aṭṭhārasahi purisehi kammaṃ kataṃ

Aṭṭhārasannaṃ bhūmīnaṃ ruccati

Aṭṭhārasahi kaññāhi apeti koci

Aṭṭhārasannaṃ bhūtānaṃ santakaṃ

Aṭṭhārasasu cittesu patiṭṭhitaṃ.

Iti sattamo pāṭho.

Iti padamañjariyā bahuvacanasaṅkhyānāmānaṃ chaṭṭho paricchedo.

Tiliṅgarūpāni vuccante.

我來將這段巴利文完整翻譯成簡體中文: 四個家族作眾多功德 某些人親近四個家族 精舍被四個家族使造 某些男人依四個家族而活 他們對四個家族作恭敬 某些人離開四個家族 四個家族有姓名等 大眾信樂於四個家族 這是第三.章 五大界住立 見五大界 被五大界所作 依五大界善行 給予五大界 離開五大界 五大界的所有物 安住於五大界 現在說明三性形式: 五大界確實住立 五勝者住立 五個人確實住立 五地確實存在 五少女確實住立 五大界住立 五心生起 如是一切應配合 這是第四.章 現在說明三性形式: 六大界確實住立 見六勝者 業被六個人所作 某人喜歡六地 某人離開六少女 六界有所有物 確實安住於六心 現在說明三性形式: 七大界確實住立 見七勝者 業被七個人所作 某人喜歡七地 某人離開七少女 七界有所有物 確實安住於七心 這是第五.章 現在說明三性形式: 八大界確實住立 見八勝者 業被八個人所作 某人喜歡八地 某人離開八少女 八界有所有物 確實安住於八心 現在說明三性形式: 九大界確實住立 見九勝者 業被九個人所作 某人喜歡九地 某人離開九少女 九界有所有物 確實安住於九心 這是第六.章 現在說明三性形式: 十大界確實住立 見十勝者 業被十個人所作 某人喜歡十界 某人離開十少女 十界有所有物 確實安住於十心 現在說明三性形式: 十一大界住立 十二勝者住立 十三個人確實住立 十四地確實存在 十五少女確實住立 十六界確實住立 十七心生起 現在說明三性形式: 十八大界確實住立 見十八勝者 業被十八個人所作 喜歡十八地 某人離開十八少女 十八界的所有物 安住於十八心 這是第七.章 這是詞華集複數數詞品第六.章 現在說明三性形式:

Ekūnavīsati ekūnavīsaṃ iccādipi

Ekūnavīsāya ekūnavīsāyaṃ

Ekūnavīsati bhikkhūpi tiṭṭhanti

Ekūnavīsaṃ bhikkhūpi passati

Ekūnavīsāya bhikkhūhi dhammo desito

Ekūnavīsāya kaññāhi kammaṃ kataṃ

Ekūnavīsāya cittehi kammaṃ kataṃ

Ekūnavīsāya bhikkhūnaṃ cīvaraṃ deti

Ekūnavīsāya kaññānaṃ dhanaṃ deti

Ekūnavīsāya cittānaṃ pana ruccati

Ekūnavīsāya bhikkhūhi apeti koci

Ekūnavīsāya kaññāhi apeti koci

Ekūnavīsāya cittehi apeti koci

Ekūnavīsāya bhikkhūnaṃ santakaṃ

Ekūnavīsāya kaññānaṃ santakaṃ

Ekūnavīsāya cittānaṃ santakaṃ

Ekūnavīsāya bhikkhūsu patiṭṭhitaṃ

Ekūnavīsāya kaññāsu patiṭṭhitaṃ

Ekūnavīsāyaṃ cittesu patiṭṭhitaṃ.

Iti paṭhamo pāṭho.

Pulliṅgarūpāni.

Ekūnavīsati bhikkhūpi tiṭṭhanti

Ekūnavīsatiṃ bhikkhūpi passati

Ekūnavīsatiyā bhikkhūhi desito

Ekūnavīsatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Ekūnavīsati kaññāyo tiṭṭhanti

Ekūnavīsatiṃ kaññāyo passati

Ekūnavīsatiyā kaññāhi kammaṃ kataṃ

Ekūnavīsatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Ekūnavīsati cittāni uppajjanti

Ekūnavīsatiṃ cittāni passati

Ekūnavīsatiyā cittehi kammaṃ kataṃ

Ekūnavīsatiyaṃ cittesu patiṭṭhitaṃ.

Iti dutiyo pāṭho.

Pulliṅgarūpāni.

Vīsati bhikkhavo tiṭṭhanti

Vīsatiṃ bhikkhavo passati

Vīsatiyā bhikkhūhi desito

Vīsatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Vīsati kaññāyopi tiṭṭhanti

Visatiṃ kaññāyopi passati

Vīsatiyā kaññāhi kammaṃ kataṃ

Vīsatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Vīsati cittāni uppajjanti

Vīsatiṃ cittānipi passati

Vīsatiyā cittehi kammaṃ kataṃ

Vīsatiyaṃ cittesu patiṭṭhitaṃ

Vīsaṃ vīsaṃ vīsāya vīsāyaṃ

Tathā ekavīsa dvāvīsa bāvīsa

Tevīsa catuvīsa-iccādipi.

Iti tatiyo pāṭho.

Pulliṅgarūpāni.

Tiṃsa bhikkhavo tiṭṭhanti

Tiṃsa bhikkhavo passati

Tiṃsāya bhikkhūhi desito

Tiṃsāyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Tiṃsa kaññāyopi tiṭṭhanti

Tiṃsa kaññāyopi passati

Tiṃsāya kaññāhi kammaṃ kataṃ

Tiṃsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Tiṃsa cittāni uppajjanti

Tiṃsa cittānipi passati

Tiṃsāya cittehi kammaṃ kataṃ

Tiṃsāyaṃ cittesu patiṭṭhitaṃ.

Iti catuttho pāṭho.

Pulliṅgarūpāni.

Cattālīsa bhikkhavo tiṭṭhanti

Cattālīsaṃ bhikkhavo passati

Cattālīsāya bhikkhūhi desito

Cattālīsāyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Cattālīsa kaññāyopi tiṭṭhanti

Cattālīsaṃ kaññāyopi passati

Cattālīsāya kaññāhi kammaṃ kataṃ

Cattālīsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Cattālīsa cittānipi uppajjanti

Cattālīsaṃ cittānipi passati

Cattālīsāya cittehi kammaṃ kataṃ

Cattālīsāyaṃ cittesu patiṭṭhitaṃ.

Cattārīsa iccādipi.

Iti pañcamo pāṭho.

Pulliṅgarūpāni.

Paññāya bhikkhavo tiṭṭhanti

Paññāyaṃ bhikkhavo passati

Paññāsāya bhikkhūhi desito

Paññāsāyaṃ bhikkhūsu vatiṭṭhitaṃ.

Itthiliṅgarūpāni.

Paññāya kaññāyopi tiṭṭhanti

Paññāsaṃ kaññāyopi passati

Paññāsāya kaññāhi kammaṃ kataṃ

Paññāsāyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Paññāsa cittānipi uppajjanti

Paññāsaṃ cittānipi passati.

Paññāsāya cittehi kammaṃ kataṃ

Paññāsāyaṃ cittesu patiṭṭhitaṃ.

我來將這段巴利文完整翻譯成簡體中文: 十九等也如是 於十九、在十九 十九位比丘也住立 見十九位比丘也 法被十九位比丘所說 業被十九位少女所作 業被十九心所作 給予十九位比丘衣服 給予十九位少女財物 確實喜歡十九心 某人離開十九位比丘 某人離開十九位少女 某人離開十九心 十九位比丘的所有物 十九位少女的所有物 十九心的所有物 安住於十九位比丘 安住於十九位少女 安住於十九心 這是第一.章 陽性形式: 十九位比丘也住立 見十九位比丘也 被十九位比丘所說 安住於十九位比丘 陰性形式: 十九位少女住立 見十九位少女 業被十九位少女所作 安住於十九位少女 中性形式: 十九心生起 見十九心 業被十九心所作 安住於十九心 這是第二.章 陽性形式: 二十位比丘住立 見二十位比丘 被二十位比丘所說 安住於二十位比丘 陰性形式: 二十位少女也住立 見二十位少女也 業被二十位少女所作 安住於二十位少女 中性形式: 二十心生起 見二十心也 業被二十心所作 安住於二十心 二十、二十、於二十、在二十 如是二十一、二十二、二十二 二十三、二十四等也 這是第三.章 陽性形式: 三十位比丘住立 見三十位比丘 被三十位比丘所說 安住於三十位比丘 陰性形式: 三十位少女也住立 見三十位少女也 業被三十位少女所作 安住於三十位少女 中性形式: 三十心生起 見三十心也 業被三十心所作 安住於三十心 這是第四.章 陽性形式: 四十位比丘住立 見四十位比丘 被四十位比丘所說 安住於四十位比丘 陰性形式: 四十位少女也住立 見四十位少女也 業被四十位少女所作 安住於四十位少女 中性形式: 四十心也生起 見四十心也 業被四十心所作 安住於四十心 四十等也 這是第五.章 陽性形式: 五十位比丘住立 見五十位比丘 被五十位比丘所說 安住於五十位比丘 陰性形式: 五十位少女也住立 見五十位少女也 業被五十位少女所作 安住於五十位少女 中性形式: 五十心也生起 見五十心也 業被五十心所作 安住於五十心

Tathā paṇṇāsa paṇṇāsaṃ

Paṇṇāsāya paṇṇāsāyaṃ.

Iti chaṭṭho pāṭho.

Pulliṅgarūpāni.

Saṭṭhi bhikkhavopi tiṭṭhanti

Saṭṭhiṃ bhikkhavopi passati

Saṭṭhiyā bhikkhūhi desito

Saṭṭhiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Saṭṭhi kaññāyopi tiṭṭhanti

Saṭṭhiṃ kaññāyopi passati

Saṭṭhiyā kaññāhi kammaṃ kataṃ

Saṭṭhiyaṃ kaññāsu patiṭṭhitaṃ

Napuṃsakaliṅgarūpāni.

Saṭṭhi cittānipi uppajjanti

Saṭṭhiṃ cittānipi passati

Saṭṭhiyā cittehi kammaṃ kataṃ

Saṭṭhiyaṃ cittesu patiṭṭhitaṃ.

Iti sattamo pāṭho.

Pulliṅgarūpāni.

Sattati bhikkhavopi tiṭṭhanti

Sattatiṃ bhikkhavopi passati

Sattatiyā bhikkhūhi desito

Sattatiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Sattati kaññāyopi tiṭṭhanti

Sattatiṃ kaññāyopi passati

Sattatiyā kaññāhi kammaṃ kataṃ

Sattatiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Sattati cittānipi uppajjanti

Sattatiṃ cittānipi passati

Sattatiyā cittehi kammaṃ kataṃ

Sattatiyaṃ cittesu patiṭṭhitaṃ

Sattari iccādipi.

Iti aṭṭhamo pāṭho.

Pulliṅgarūpāni.

Asīti bhikkhavopi tiṭṭhanti

Asītiṃ bhikkhavopi passati

Asītiyā bhikkhūhi desito

Asītiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni.

Asīti kaññāyopi tiṭṭhanti

Asītiṃ kaññāyopi passati

Asītiyā kaññāhi kammaṃ kataṃ

Asītiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Asīti cittānipi uppajjanti

Asītiṃ cittānipi passati

Asitiyā cittehi kammaṃ kataṃ

Asītiyaṃ cittesu patiṭṭhitaṃ.

Iti navamo pāṭho.

Pulliṅgarūpāni.

Navuti bhikkhavopi tiṭṭhanti

Navutiṃ bhikkhavopi passati

Navutiyā bhikkhūhi desito

Navutiyaṃ bhikkhūsu patiṭṭhitaṃ.

Itthiliṅgarūpāni

Navuti kaññāyopi tiṭṭhanti

Navutiṃ kaññāyopi passati

Navutiyā kaññāhi kammaṃ kataṃ

Navutiyaṃ kaññāsu patiṭṭhitaṃ.

Napuṃsakaliṅgarūpāni.

Navuti cittānipi uppajjanti

Navutiṃ cittānipi passati

Navutiyā cittehi kammaṃ kataṃ

Navutiyaṃ cittesu patiṭṭhitaṃ.

Tathā ekanavuti iccādipi.

Iti dasamo pāṭho.

Sataṃ bhikkhavo pana tiṭṭhanti

Satāni bhikkhavo pana tiṭṭhanti

Sataṃ bhikkhavo pana passati

Satāni bhikkhavo pana passati

Satena bhikkhūhi dhammo desito

Satehi bhikkhūhi dhammā desitā

Satassa bhikkhūnaṃ dānaṃ dadeyya

Satānaṃ bhikkhūnaṃ dānaṃ dadeyyuṃ

Satasmā bhikkhūhi apeti koci

Satehi bhikkhūhi apenti keci

Satassa bhikkhūnaṃ pattacīvarāni

Satānaṃ bhikkhunaṃ pattacīvarāni

Satasmiṃ bhikkhūsu manaṃ patiṭṭhitaṃ

Satesu bhikkhūsu manaṃ patiṭṭhitaṃ.

Evaṃ sahassaṃ sahassānīti.

Yojetabbaṃ dasasahassaṃ

Satasahassaṃ dasasatasahassanti

Etthāpi esevanayo

Ayaṃ panettha nayo

Sataṃ kho bhikkhū honti

Sataṃ kho itthiyo honti

Sataṃ kho piyāti honti

Sahassādisupi eseva nayo.

Iti ekādasamo pāṭho.

Dasassa gaṇanassa dasaguṇitaṃ katvā sataṃ hoti.

Satassa dasaguṇitaṃ katvā sahassaṃ hoti.

Dasasahassassa dasaguṇitaṃ katvā satasahassaṃ hoti.

Taṃ lakkhanti vuccati, satasahassassa dasaguṇitaṃ katvā dasasatasahassaṃ hoti.

Dasasatasahassassa dasaguṇitaṃ katvā koṭi hoti.

Satasahassānaṃ sataṃ koṭi nāmāti attho.

Koṭisatasahassānaṃ sataṃ pakoṭi.

Pakoṭisatasahassānaṃ sataṃ koṭippakoṭi.

Koṭippakoṭi satasahassānaṃ sataṃ nahutaṃ.

我來將這段巴利文完整翻譯成簡體中文: 如是五十、五十 於五十、在五十 這是第六.章 陽性形式: 六十位比丘也住立 見六十位比丘也 被六十位比丘所說 安住於六十位比丘 陰性形式: 六十位少女也住立 見六十位少女也 業被六十位少女所作 安住於六十位少女 中性形式: 六十心也生起 見六十心也 業被六十心所作 安住於六十心 這是第七.章 陽性形式: 七十位比丘也住立 見七十位比丘也 被七十位比丘所說 安住於七十位比丘 陰性形式: 七十位少女也住立 見七十位少女也 業被七十位少女所作 安住於七十位少女 中性形式: 七十心也生起 見七十心也 業被七十心所作 安住於七十心 七十等也 這是第八.章 陽性形式: 八十位比丘也住立 見八十位比丘也 被八十位比丘所說 安住於八十位比丘 陰性形式: 八十位少女也住立 見八十位少女也 業被八十位少女所作 安住於八十位少女 中性形式: 八十心也生起 見八十心也 業被八十心所作 安住於八十心 這是第九.章 陽性形式: 九十位比丘也住立 見九十位比丘也 被九十位比丘所說 安住於九十位比丘 陰性形式: 九十位少女也住立 見九十位少女也 業被九十位少女所作 安住於九十位少女 中性形式: 九十心也生起 見九十心也 業被九十心所作 安住於九十心 如是九十一等也 這是第十.章 一百位比丘確實住立 諸百位比丘確實住立 確實見一百位比丘 確實見諸百位比丘 法被一百位比丘所說 諸法被諸百位比丘所說 應施佈施給一百位比丘 應施佈施給諸百位比丘 某人離開一百位比丘 某些人離開諸百位比丘 一百位比丘的缽衣 諸百位比丘的缽衣 心安住於一百位比丘 心安住于諸百位比丘 如是千、諸千 應配合萬 十萬、百萬 這裡也是這樣的方法 這是此處的方法 確實有一百位比丘 確實有一百女人 確實有一百所愛的 在千等也是這樣的方法 這是第十一.章 十的數字以十倍得到百 百以十倍得到千 萬以十倍得到十萬 那稱為十萬,十萬以十倍得到百萬 百萬以十倍得到千萬 意思是百個十萬稱為俱胝 百個俱胝十萬稱為百俱胝 百個百俱胝十萬稱為俱胝百俱胝 百個俱胝百俱胝十萬稱為那由他

Nahutasatasahassānaṃ sataṃ ninnahutaṃ

Ninnahutasatasahassānaṃ sataṃ akkhohiṇi.

Aparo nayo-ekaṃ dasaṃ sataṃ sahassaṃ

Dasasahassaṃ satasahassaṃ dasasatasahassaṃ

Koṭi pakoṭi koṭippakoṭi nahutaṃ

Ninnahutaṃ akkhohiṇīti evaṃ

Ekato paṭṭhāya guṇīyamānā akkhohiṇi

Terasama ṭhānaṃ hutvā tiṭṭhati.

Nava nāgasahassāni nāge nāge sataṃ rathā

Rathe rathe sataṃ assā asse asse sataṃ narā

Nare nare sataṃ kaññā eke kissaṃ satitthiyo

Esā akkhohiṇī nāma pubbācariyehi bhāsitāti.

Akkhohiṇīca bhindūca abbudaṃca nirabbudaṃ

Ahahaṃ ababañceva aṭaṭaṃca sugandhikaṃ

Uppalaṃ kumudañceva puṇḍarīkaṃ padumaṃ tathā

Kathānaṃ mahākathānaṃ asaṃkheyyanti bhāsito.

Kamo kaccāyane eso pāliyā so virujjhati

Pāliyantu kamo evaṃ veditabbo nirabbudā

Ababaṃ aṭaṭaṃ ahahaṃ kumudaṃca sugandhikaṃ

Uppalaṃ puṇḍarīkaṃca padumanti jinobravīti.

Iti dvādasamo pāṭho.

Iti padamañjariyā saṅkhyānāmānaṃ.

Sattamo paricchedo.

Padamañjariyā pakaraṇī samattā.

我來將這段巴利文完整翻譯成簡體中文: 百個那由他十萬稱為尼那由他 百個尼那由他十萬稱為阿庫呼尼 另一方法-一、十、百、千 萬、十萬、百萬 俱胝、百俱胝、俱胝百俱胝、那由他 尼那由他、阿庫呼尼如是 從一開始相乘的阿庫呼尼 成為第十三位而住立 九千象,每象百輛車 每車百匹馬,每馬百人 每人百少女,一人百女人 這稱為阿庫呼尼,為古代諸師所說 阿庫呼尼和滴和泡和無泡 呵呵和阿巴和阿塔塔和妙香 青蓮和白蓮和白睡蓮和紅蓮如是 說為大數中的無量數 這是迦旃延的次第,與聖典相違 在聖典中應如是知此次第:無泡 阿巴、阿塔塔、呵呵、白蓮和妙香 青蓮和白睡蓮和紅蓮,勝者如是說 這是第十二.章 這是詞華集數詞品 第七.章 詞華集論書完畢

Siddhi ratthu.

愿成就。 [這是巴利語典籍結尾常見的祝願語,表示愿一切圓滿成就。]