B0102030403mātugāmasaṃyuttaṃ(婦女相應)c3.5s
-
Mātugāmasaṃyuttaṃ
-
Paṭhamapeyyālavaggo
-
Mātugāmasuttaṃ
-
『『Pañcahi , bhikkhave, aṅgehi samannāgato mātugāmo ekantaamanāpo hoti purisassa. Katamehi pañcahi? Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato mātugāmo ekantaamanāpo hoti purisassa. Pañcahi, bhikkhave, aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassa. Katamehi pañcahi? Rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso, pajañcassa labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassā』』ti. Paṭhamaṃ.
-
Purisasuttaṃ
-
『『Pañcahi, bhikkhave, aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. Katamehi pañcahi? Na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato puriso ekantaamanāpo hoti mātugāmassa. Pañcahi, bhikkhave, aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassa. Katamehi pañcahi? Rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso, pajañcassa labhati – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassā』』ti. Dutiyaṃ.
-
Āveṇikadukkhasuttaṃ
-
『『Pañcimāni, bhikkhave, mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, aññatreva purisehi. Katamāni pañca? Idha, bhikkhave , mātugāmo daharova samāno patikulaṃ gacchati, ñātakehi vinā hoti. Idaṃ, bhikkhave, mātugāmassa paṭhamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo utunī hoti. Idaṃ, bhikkhave, mātugāmassa dutiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo gabbhinī hoti. Idaṃ, bhikkhave, mātugāmassa tatiyaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo vijāyati. Idaṃ, bhikkhave, mātugāmassa catutthaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Puna caparaṃ, bhikkhave, mātugāmo purisassa pāricariyaṃ upeti. Idaṃ kho, bhikkhave, mātugāmassa pañcamaṃ āveṇikaṃ dukkhaṃ, yaṃ mātugāmo paccanubhoti, aññatreva purisehi. Imāni kho, bhikkhave, pañca mātugāmassa āveṇikāni dukkhāni, yāni mātugāmo paccanubhoti, aññatreva purisehī』』ti. Tatiyaṃ.
-
Tīhidhammehisuttaṃ
-
『『Tīhi , bhikkhave, dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi tīhi? Idha, bhikkhave, mātugāmo pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. Imehi kho, bhikkhave, tīhi dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Catutthaṃ.
-
Kodhanasuttaṃ
-
Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantaṃ. Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti?
『『Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, kodhano ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Pañcamaṃ.
-
Upanāhīsuttaṃ
-
婦女相應
- 第一重說品
- 婦女經 "諸比丘,具足五支的婦女對男子來說是極不可愛的。哪五支?不美麗,不富有,不持戒,懶惰,且不能生育子女 - 諸比丘,具足這五支的婦女對男子來說是極不可愛的。諸比丘,具足五支的婦女對男子來說是極可愛的。哪五支?美麗,富有,持戒,勤勞不懶惰,能生育子女 - 諸比丘,具足這五支的婦女對男子來說是極可愛的。"第一
- 男子經 "諸比丘,具足五支的男子對婦女來說是極不可愛的。哪五支?不美麗,不富有,不持戒,懶惰,且不能生育子女 - 諸比丘,具足這五支的男子對婦女來說是極不可愛的。諸比丘,具足五支的男子對婦女來說是極可愛的。哪五支?美麗,富有,持戒,勤勞不懶惰,能生育子女 - 諸比丘,具足這五支的男子對婦女來說是極可愛的。"第二
- 特有苦經 "諸比丘,這五種是婦女的特有苦,是婦女所經歷的,而男子則不然。哪五種?諸比丘,在此,婦女年紀尚輕就要嫁到夫家,離開親屬。諸比丘,這是婦女的第一種特有苦,是婦女所經歷的,而男子則不然。再者,諸比丘,婦女有月經。諸比丘,這是婦女的第二種特有苦,是婦女所經歷的,而男子則不然。再者,諸比丘,婦女懷孕。諸比丘,這是婦女的第三種特有苦,是婦女所經歷的,而男子則不然。再者,諸比丘,婦女生產。諸比丘,這是婦女的第四種特有苦,是婦女所經歷的,而男子則不然。再者,諸比丘,婦女要侍奉男子。諸比丘,這是婦女的第五種特有苦,是婦女所經歷的,而男子則不然。諸比丘,這五種是婦女的特有苦,是婦女所經歷的,而男子則不然。"第三
- 三法經 "諸比丘,具足三法的婦女,身壞命終后,大多會轉生到惡趣、惡道、墮處、地獄。哪三法?諸比丘,在此,婦女在上午以吝嗇垢穢的心住在家中。在中午以嫉妒的心住在家中。在傍晚以欲貪的心住在家中。諸比丘,具足這三法的婦女,身壞命終后,大多會轉生到惡趣、惡道、墮處、地獄。"第四
- 忿怒經 這時,尊者阿那律來到世尊處。來到后,坐在一旁。坐在一旁的尊者阿那律對世尊如是說:"世尊,我以清凈超人的天眼見到婦女身壞命終後轉生到惡趣、惡道、墮處、地獄。世尊,具足幾法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄?" "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,忿怒,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第五
-
怨恨經
-
『『Pañcahi , anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, upanāhī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Chaṭṭhaṃ.
-
Issukīsuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, issukī ca hoti, duppañño ca hoti – imehi kho , anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Sattamaṃ.
-
Maccharīsuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, maccharī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Aṭṭhamaṃ.
-
Aticārīsuttaṃ
-
『『Pañcahi , anuruddha, dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, aticārī ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… upapajjatī』』ti. Navamaṃ.
-
Dussīlasuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, dussīlo ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī』』ti. Dasamaṃ.
-
Appassutasuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati . Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, appassuto ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī』』ti. Ekādasamaṃ.
-
Kusītasuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, kusīto ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Dvādasamaṃ.
-
Muṭṭhassatisuttaṃ
-
『『Pañcahi , anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, muṭṭhassati ca hoti, duppañño ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjatī』』ti. Terasamaṃ.
-
Pañcaverasuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo…pe… nirayaṃ upapajjati. Katamehi pañcahi? Pāṇātipātī ca hoti, adinnādāyī ca hoti, kāmesumicchācārī ca hoti, musāvādī ca hoti, surāmerayamajjappamādaṭṭhāyī ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Cuddasamaṃ.
Paṭhamapeyyālavaggo.
Tassuddānaṃ –
Mātugāmo puriso ca, āveṇikā tidhammo ca [dve manāpāmanāpāca, āveṇikā tīhi anuruddho (sabbattha)];
Kodhano upanāhī ca, issukī maccharena ca;
Aticārī ca dussīlo, appassuto ca kusīto;
Muṭṭhassati pañcaveraṃ, kaṇhapakkhe pakāsito.
-
Dutiyapeyyālavaggo
-
Akkodhanasuttaṃ
-
"阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,怨恨,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第六
- 嫉妒經
- "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,嫉妒,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第七
- 慳吝經
- "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,慳吝,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第八
- 不貞經
- "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,不貞,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第九
- 破戒經
- "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,破戒,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第十
- 少聞經
- "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,少聞,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第十一
- 懶惰經
- "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,懶惰,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第十二
- 失唸經
- "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?無信,無慚,無愧,失念,愚癡 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第十三
- 五戒經
- "阿那律,具足五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。哪五法?殺生,偷盜,邪淫,妄語,飲酒 - 阿那律,具足這五法的婦女身壞命終後會轉生到惡趣、惡道、墮處、地獄。"第十四 第一重說品完。 其攝頌: 婦女與男子,特有三法經; 忿怒與怨恨,嫉妒與慳吝; 不貞與破戒,少聞與懶惰; 失念與五戒,黑分已宣說。
- 第二重說品
-
不忿怒經
-
Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā…pe… ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantaṃ. Katīhi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī』』ti?
『『Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, akkodhano ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī』』ti. Paṭhamaṃ.
-
Anupanāhīsuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anupanāhī ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī』』ti. Dutiyaṃ.
-
Anissukīsuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Saddho ca hoti, hirimā ca hoti, ottappī ca hoti, anissukī ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī』』ti. Tatiyaṃ.
-
Amaccharīsuttaṃ
-
Amaccharī ca hoti, paññavā ca hoti…pe…. Catutthaṃ.
-
Anaticārīsuttaṃ
-
Anaticārī ca hoti, paññavā ca hoti…pe…. Pañcamaṃ.
-
Susīlasuttaṃ
-
Sīlavā ca hoti, paññavā ca hoti…pe…. Chaṭṭhaṃ.
-
Bahussutasuttaṃ
-
Bahussuto ca hoti, paññavā ca hoti…pe…. Sattamaṃ.
-
Āraddhavīriyasuttaṃ
-
Āraddhavīriyo ca hoti, paññavā ca hoti…pe…. Aṭṭhamaṃ.
-
Upaṭṭhitassatisuttaṃ
-
『『Upaṭṭhitassati ca hoti, paññavā ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī』』ti. Navamaṃ.
Ime aṭṭha suttantasaṅkhepā.
-
Pañcasīlasuttaṃ
-
『『Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī』』ti. Dasamaṃ.
Dutiyapeyyālavaggo.
Tassuddānaṃ –
Dutiye ca [anuruddho (sabbattha)] akkodhano, anupanāhī anissukī;
Amaccharī anaticārī, sīlavā ca bahussuto;
Vīriyaṃ sati sīlañca, sukkapakkhe pakāsito.
-
Balavaggo
-
Visāradasuttaṃ
-
『『Pañcimāni , bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatī』』ti. Paṭhamaṃ.
-
Pasayhasuttaṃ
-
『『Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo sāmikaṃ pasayha agāraṃ ajjhāvasatī』』ti. Dutiyaṃ.
-
Abhibhuyyasuttaṃ
-
『『Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ – imāni kho, bhikkhave, pañca mātugāmassa balāni. Imehi kho, bhikkhave, pañcahi balehi samannāgato mātugāmo sāmikaṃ abhibhuyya vattatī』』ti. Tatiyaṃ.
-
Ekasuttaṃ
-
這時,尊者阿那律來到世尊處。來到后,坐在一旁。坐在一旁的尊者阿那律對世尊如是說:"世尊,我以清凈超人的天眼見到婦女身壞命終後轉生到善趣、天界。世尊,具足幾法的婦女身壞命終後會轉生到善趣、天界?" "阿那律,具足五法的婦女身壞命終後會轉生到善趣、天界。哪五法?有信,有慚,有愧,不忿怒,有智慧 - 阿那律,具足這五法的婦女身壞命終後會轉生到善趣、天界。"第一
- 不怨恨經
- "阿那律,具足五法的婦女身壞命終後會轉生到善趣、天界。哪五法?有信,有慚,有愧,不怨恨,有智慧 - 阿那律,具足這五法的婦女身壞命終後會轉生到善趣、天界。"第二
- 不嫉妒經
- "阿那律,具足五法的婦女身壞命終後會轉生到善趣、天界。哪五法?有信,有慚,有愧,不嫉妒,有智慧 - 阿那律,具足這五法的婦女身壞命終後會轉生到善趣、天界。"第三
- 不慳吝經
- 不慳吝,有智慧……第四
- 不不貞經
- 不不貞,有智慧……第五
- 持戒經
- 持戒,有智慧……第六
- 多聞經
- 多聞,有智慧……第七
- 精進經
- 精進,有智慧……第八
- 念住經
- "念住,有智慧 - 阿那律,具足這五法的婦女身壞命終後會轉生到善趣、天界。"第九 這八經為簡略。
- 五戒經
- "阿那律,具足五法的婦女身壞命終後會轉生到善趣、天界。哪五法?離殺生,離偷盜,離邪淫,離妄語,離飲酒 - 阿那律,具足這五法的婦女身壞命終後會轉生到善趣、天界。"第十 第二重說品完。 其攝頌: 第二不忿怒,不怨恨不嫉; 不慳不不貞,持戒與多聞; 精進念五戒,白分已宣說。
- 力品
- 無畏經
- "諸比丘,這五種是婦女的力量。哪五種?容貌力,財富力,親屬力,子女力,戒德力 - 諸比丘,這五種是婦女的力量。諸比丘,具足這五種力量的婦女無畏地住在家中。"第一
- 壓制經
- "諸比丘,這五種是婦女的力量。哪五種?容貌力,財富力,親屬力,子女力,戒德力 - 諸比丘,這五種是婦女的力量。諸比丘,具足這五種力量的婦女壓制丈夫而住在家中。"第二
- 支配經
- "諸比丘,這五種是婦女的力量。哪五種?容貌力,財富力,親屬力,子女力,戒德力 - 諸比丘,這五種是婦女的力量。諸比丘,具足這五種力量的婦女支配丈夫而生活。"第三
-
一經
-
『『Ekena ca kho, bhikkhave, balena samannāgato puriso mātugāmaṃ abhibhuyya vattati. Katamena ekena balena? Issariyabalena abhibhūtaṃ mātugāmaṃ neva rūpabalaṃ tāyati, na bhogabalaṃ tāyati, na ñātibalaṃ tāyati, na puttabalaṃ tāyati, na sīlabalaṃ tāyatī』』ti. Catutthaṃ.
-
Aṅgasuttaṃ
-
『『Pañcimāni , bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca ñātibalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca puttabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca – evaṃ so tenaṅgena paripūro hoti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, na ca sīlabalena – evaṃ so tenaṅgena aparipūro hoti. Yato ca kho, bhikkhave, mātugāmo rūpabalena ca samannāgato hoti, bhogabalena ca, ñātibalena ca, puttabalena ca, sīlabalena ca – evaṃ so tenaṅgena paripūro hoti. Imāni kho , bhikkhave, pañca mātugāmassa balānī』』ti. Pañcamaṃ.
-
Nāsentisuttaṃ
-
『『Pañcimāni, bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Rūpabalena ca, bhikkhave, mātugāmo samannāgato hoti, bhogabalena ca, ñātibalena ca , puttabalena ca, na ca sīlabalena, nāsenteva naṃ, kule na vāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca rūpabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca bhogabalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca ñātibalena, vāsenteva naṃ, kule na nāsenti. Sīlabalena ca, bhikkhave, mātugāmo samannāgato hoti, na ca puttabalena, vāsenteva naṃ, kule na nāsenti. Imāni kho, bhikkhave, pañca mātugāmassa balānī』』ti. Chaṭṭhaṃ.
-
Hetusuttaṃ
-
『『Pañcimāni , bhikkhave, mātugāmassa balāni. Katamāni pañca? Rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Na, bhikkhave, mātugāmo rūpabalahetu vā bhogabalahetu vā ñātibalahetu vā puttabalahetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Sīlabalahetu kho, bhikkhave, mātugāmo kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Imāni kho, bhikkhave, pañca mātugāmassa balānī』』ti. Sattamaṃ.
-
Ṭhānasuttaṃ
-
"諸比丘,具足一種力量的男子能支配婦女。哪一種力量?以主權力支配的婦女,容貌力不能保護她,財富力不能保護她,親屬力不能保護她,子女力不能保護她,戒德力不能保護她。"第四
- 支分經
- "諸比丘,這五種是婦女的力量。哪五種?容貌力,財富力,親屬力,子女力,戒德力。諸比丘,婦女具足容貌力,但不具足財富力 - 如此她在那支分上是不圓滿的。諸比丘,當婦女具足容貌力和財富力 - 如此她在那支分上是圓滿的。諸比丘,婦女具足容貌力和財富力,但不具足親屬力 - 如此她在那支分上是不圓滿的。諸比丘,當婦女具足容貌力、財富力和親屬力 - 如此她在那支分上是圓滿的。諸比丘,婦女具足容貌力、財富力和親屬力,但不具足子女力 - 如此她在那支分上是不圓滿的。諸比丘,當婦女具足容貌力、財富力、親屬力和子女力 - 如此她在那支分上是圓滿的。諸比丘,婦女具足容貌力、財富力、親屬力和子女力,但不具足戒德力 - 如此她在那支分上是不圓滿的。諸比丘,當婦女具足容貌力、財富力、親屬力、子女力和戒德力 - 如此她在那支分上是圓滿的。諸比丘,這五種是婦女的力量。"第五
- 驅逐經
- "諸比丘,這五種是婦女的力量。哪五種?容貌力,財富力,親屬力,子女力,戒德力。諸比丘,婦女具足容貌力,但不具足戒德力,他們就驅逐她,不讓她住在家中。諸比丘,婦女具足容貌力和財富力,但不具足戒德力,他們就驅逐她,不讓她住在家中。諸比丘,婦女具足容貌力、財富力和親屬力,但不具足戒德力,他們就驅逐她,不讓她住在家中。諸比丘,婦女具足容貌力、財富力、親屬力和子女力,但不具足戒德力,他們就驅逐她,不讓她住在家中。諸比丘,婦女具足戒德力,但不具足容貌力,他們就讓她住在家中,不驅逐她。諸比丘,婦女具足戒德力,但不具足財富力,他們就讓她住在家中,不驅逐她。諸比丘,婦女具足戒德力,但不具足親屬力,他們就讓她住在家中,不驅逐她。諸比丘,婦女具足戒德力,但不具足子女力,他們就讓她住在家中,不驅逐她。諸比丘,這五種是婦女的力量。"第六
- 因經
- "諸比丘,這五種是婦女的力量。哪五種?容貌力,財富力,親屬力,子女力,戒德力。諸比丘,婦女不是因容貌力、財富力、親屬力或子女力而身壞命終後轉生到善趣、天界。諸比丘,婦女是因戒德力而身壞命終後轉生到善趣、天界。諸比丘,這五種是婦女的力量。"第七
-
處經
-
『『Pañcimāni , bhikkhave, ṭhānāni dullabhāni akatapuññena mātugāmena. Katamāni pañca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpe kule jāyitvā, patirūpaṃ kulaṃ gantvā, asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pañcamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena . Imāni kho, bhikkhave, pañca ṭhānāni dullabhāni akatapuññena mātugāmenāti.
『『Pañcimāni, bhikkhave, ṭhānāni sulabhāni katapuññena mātugāmena. Katamāni pañca? Patirūpe kule jāyeyyanti – idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gaccheyyanti – idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvaseyyanti – idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī assanti – idaṃ, bhikkhave, catutthaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpe kule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasantī puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti – idaṃ, bhikkhave, pañcamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Imāni kho, bhikkhave, pañca ṭhānāni sulabhāni katapuññena mātugāmenā』』ti. Aṭṭhamaṃ.
-
Pañcasīlavisāradasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasati. Katamehi pañcahi? Pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesumicchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti , surāmerayamajjappamādaṭṭhānā paṭivirato ca hoti – imehi kho, bhikkhave, pañcahi dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatī』』ti. Navamaṃ.
-
Vaḍḍhīsuttaṃ
-
"諸比丘,這五種處境是未行善的婦女難以獲得的。哪五種?生於適當的家庭 - 諸比丘,這是未行善的婦女難以獲得的第一種處境。生於適當的家庭后,嫁到適當的家庭 - 諸比丘,這是未行善的婦女難以獲得的第二種處境。生於適當的家庭,嫁到適當的家庭后,無妾室地住在家中 - 諸比丘,這是未行善的婦女難以獲得的第三種處境。生於適當的家庭,嫁到適當的家庭,無妾室地住在家中,並有子女 - 諸比丘,這是未行善的婦女難以獲得的第四種處境。生於適當的家庭,嫁到適當的家庭,無妾室地住在家中,有子女,並能支配丈夫 - 諸比丘,這是未行善的婦女難以獲得的第五種處境。諸比丘,這五種處境是未行善的婦女難以獲得的。 諸比丘,這五種處境是已行善的婦女容易獲得的。哪五種?生於適當的家庭 - 諸比丘,這是已行善的婦女容易獲得的第一種處境。生於適當的家庭后,嫁到適當的家庭 - 諸比丘,這是已行善的婦女容易獲得的第二種處境。生於適當的家庭,嫁到適當的家庭后,無妾室地住在家中 - 諸比丘,這是已行善的婦女容易獲得的第三種處境。生於適當的家庭,嫁到適當的家庭,無妾室地住在家中,並有子女 - 諸比丘,這是已行善的婦女容易獲得的第四種處境。生於適當的家庭,嫁到適當的家庭,無妾室地住在家中,有子女,並能支配丈夫 - 諸比丘,這是已行善的婦女容易獲得的第五種處境。諸比丘,這五種處境是已行善的婦女容易獲得的。"第八
- 五戒無畏經
- "諸比丘,具足五法的婦女無畏地住在家中。哪五法?離殺生,離偷盜,離邪淫,離妄語,離飲酒 - 諸比丘,具足這五法的婦女無畏地住在家中。"第九
-
增長經
-
『『Pañcahi, bhikkhave, vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati sārādāyinī ca hoti varādāyinī ca kāyassa. Katamehi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati – imehi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti, varādāyinī ca kāyassā』』ti.
『『Saddhāya sīlena ca yādha vaḍḍhati,
Paññāya cāgena sutena cūbhayaṃ;
Sā tādisī sīlavatī upāsikā,
Ādīyati sāramidheva attano』』ti. dasamaṃ;
Balavaggo tatiyo.
Tassuddānaṃ –
Visāradā pasayha abhibhuyya, ekaṃ aṅgena pañcamaṃ;
Nāsenti hetu ṭhānañca, visārado vaḍḍhinā dasāti.
Mātugāmasaṃyuttaṃ samattaṃ.
- "諸比丘,聖女弟子以五種增長而增長,以聖增長而增長,成為取精華者,成為取最上者。哪五種?信增長,戒增長,聞增長,舍增長,慧增長 - 諸比丘,聖女弟子以這五種增長而增長,以聖增長而增長,成為取精華者,成為取最上者。" "此中信戒增長者, 慧舍聞兩者增長; 如是具戒優婆夷, 即此取得自己精華。"第十 力品第三。 其攝頌: 無畏與壓制支配,一支分第五; 驅逐因與處,無畏增長十。 婦女相應完。