B030104Dvemātikāpāḷi(二種綱要)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Dvemātikāpāḷi
Bhikkhupātimokkhapāḷi
Pubbakaraṇaṃ-4
Sammajjanī padīpo ca, udakaṃ āsanena ca;
Uposathassa etāni, 『『pubbakaraṇa』』nti vuccati.
Pubbakiccaṃ-5
Chanda, pārisuddhi, utukkhānaṃ, bhikkhugaṇanā ca ovādo;
Uposathassa etāni, 『『pubbakicca』』nti vuccati.
Pattakallaaṅgā-4
Uposatho , yāvatikā ca bhikkhū kammappattā;
Sabhāgāpattiyo ca na vijjanti;
Vajjanīyā ca puggalā tasmiṃ na honti, 『『pattakalla』』nti vuccati.
Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.
Nidānuddeso
Suṇātu me bhante saṅgho? Ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.
Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmi, taṃ sabbeva santā sādhukaṃ suṇoma manasi karoma. Yassa siyā āpatti, so āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyasmante 『『parisuddhā』』ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yo pana bhikkhu yāvatatiyaṃ anusāviyamāne saramāno santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassa hoti. Sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā, tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā, āvikatā hissa phāsu hoti.
Uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Nidānaṃ niṭṭhitaṃ.
Pārājikuddeso
Tatrime cattāro pārājikā dhammā uddesaṃ āgacchanti.
Methunadhamma sikkhāpadaṃ
- Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso.
Adinnādānasikkhāpadaṃ
- Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso.
Manussaviggahasikkhāpadaṃ
- Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya 『『ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo』』ti, iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso.
Uttarimanussadhammasikkhāpadaṃ
南無彼尊者阿羅漢正等正覺者。 巴利文二母經 比丘波提木叉經 前行-4 掃地、點燈、水與座位, 這些是布薩日的前行。 前務-5 許可、清凈、季節、比丘點名與教誨, 這些是布薩日的前務。 適宜時-4 布薩日、應得的比丘們, 無共諍過罪, 無應避之人,這稱為"適宜時"。 既已完成前行與前務,我們請求許可向已和合的比丘僧團宣讀波提木叉。 序品說 尊者們,請聽。今天是半月布薩日,如果僧團已經適宜,請僧團行布薩,宣讀波提木叉。 什麼是僧團的前務呢?尊者們,請宣佈清凈,我將宣讀波提木叉,請大家都安靜地聽聞、專心思維。有罪者應當自白,無罪者保持沉默,我即以沉默知你們清凈。如同單問者的答覆,如此三次宣告於此眾中。若比丘在三次宣告時,記得有罪而不自白,即是故意妄語。故意妄語,尊者們,是世尊所說的障礙法,故有罪者應當欲清凈而自白其罪,自白則得安樂。 尊者們,序品已宣讀完畢。我現在問你們,你們清凈嗎?第二次問,你們清凈嗎?第三次問,你們清凈嗎?你們清凈,故保持沉默,我如是受持。 序品結束。 波羅夷品 以下四種波羅夷法將宣讀。 關於淫慾學處 若比丘與比丘共同追求生活,不放棄學處而隱藏軟弱,與畜生行淫慾,即成波羅夷,不共住。 關於不與取學處 若比丘從村落或林野拿取未給予之物,如同國王捉獲盜賊而處死、捆綁或放逐之"汝是盜賊、愚者、迷惑者、竊賊",比丘如是拿取未給予之物,亦成波羅夷,不共住。 關於殺人學處 若比丘故意殺害人類,尋找殺手或讚美死亡,勸說"世人啊,何用此惡劣的茍活,死亡對你更好",如是種種讚美死亡或勸說死亡,亦成波羅夷,不共住。 關於超人法學處 若比丘自稱已得超人法,雖未真證,亦成波羅夷,
- Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya 『『iti jānāmi, iti passāmī』』ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya 『『ajānamevaṃ āvuso avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi』』nti, aññatra adhimānā, ayampi pārājiko hoti asaṃvāso.
Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhūhi saddhiṃ saṃvāsaṃ yathā pure, tathā pacchā, pārājiko hoti asaṃvāso. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Pārājikaṃ niṭṭhitaṃ.
Saṅghādisesuddeso
Ime kho panāyasmanto terasa saṅghādisesā
Dhammā uddesaṃ āgacchanti.
Sukkavissaṭṭhisikkhāpadaṃ
- Sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādiseso.
Kāyasaṃsaggasikkhāpadaṃ
- Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso.
Duṭṭhullavācāsikkhāpadaṃ
- Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunupasaṃhitāhi, saṅghādiseso.
Attakāmapāricariyasikkhāpadaṃ
- Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya 『『etadaggaṃ bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā』』ti methunupasaṃhitena, saṅghādiseso.
Sañcarittasikkhāpadaṃ
- Yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso.
Kuṭikārasikkhāpadaṃ
- Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso dvādasa vidatthiyo sugatavidatthiyā, tiriyaṃ sattantarā, bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṃ vā atikkāmeyya, saṅghādiseso.
Vihārakārasikkhāpadaṃ
- Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso.
Duṭṭhadosasikkhāpadaṃ
- Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya 『『appeva nāma naṃ imamhā brahmacariyā cāveyya』』nti , tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso.
Aññabhāgiyasikkhāpadaṃ
若比丘未證而自稱已得超人法、有高尚智見,言"我如是知、如是見",後來被質問時,無論被質問與否,有清凈願望而說"朋友啊,我雖然不知而說知,不見而說見,這是虛妄謊語",除非是出於高慢,亦成波羅夷,不共住。 尊者們,這四種波羅夷法已宣讀完畢。比丘若犯其中任何一種,即不能再與比丘同住如從前。我現在問你們,你們清凈嗎?第二次問,你們清凈嗎?第三次問,你們清凈嗎?你們清凈,故保持沉默,我如是受持。 波羅夷品結束。 僧殘品 以下十三種僧殘法將宣讀。 關於故意遺精學處 故意遺精,除夢中外,是僧殘。 關於身觸學處 若比丘被迷惑顛倒的心所牽引,與女人身體接觸,如抓手、拉髮辮或觸控其他身體部位,是僧殘。 關於粗語學處 若比丘被迷惑顛倒的心所牽引,對女人說粗惡語言,如青年對少女說與淫慾相關的話語,是僧殘。 關於自欲侍奉學處 若比丘被迷惑顛倒的心所牽引,在女人面前讚美自己的行為,說"姐妹啊,像我這樣有戒行、善法、梵行的人,你應當侍奉",是與淫慾相關的,是僧殘。 關於通姦學處 若比丘與女人通姦,不論是妻子還是情婦,乃至即時性行為,是僧殘。 關於建房學處 比丘自費建房時,無主獨佔,應按尺度造。其尺度為:長十二肘(佛陀肘),寬七肘。應請比丘前來指示地點,由他們指示無障礙、有周圍空間的地點。若比丘在有障礙、無周圍空間的地點自費建房,或不請比丘指示地點,或超出尺度,是僧殘。 關於建大房學處 若比丘自費建大房,應請比丘前來指示地點,由他們指示無障礙、有周圍空間的地點。若比丘在有障礙、無周圍空間的地點自費建大房,或不請比丘指示地點,是僧殘。 關於誹謗學處 若比丘懷恨、不悅他比丘,無根據地指控他犯波羅夷罪,企圖驅逐他出離梵行,後來無論被質問與否,此指控都是無根的,而比丘堅持其恨意,是僧殘。 其他學處
- Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya 『『appeva nāma naṃ imamhā brahmacariyā cāveyya』』nti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti kocideso lesamatto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso.
Saṅghabhedasikkhāpadaṃ
- Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo 『『māyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī』』ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.
Bhedānuvattakasikkhāpadaṃ
- Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā, te evaṃ vadeyyuṃ 『『māyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākañceso bhikkhu chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṃ khamatī』』ti, te bhikkhū bhikkhūhi evamassu vacanīyā 『『māyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, māyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī』』ti , evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ, te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, saṅghādiseso.
Dubbacasikkhāpadaṃ
- Bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti 『『mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā』』ti, so bhikkhu bhikkhūhi evamassa vacanīyo 『『māyasmā attānaṃ avacanīyaṃ akāsi, vacanīyamevāyasmā attānaṃ karotu, āyasmāpi bhikkhū vadatu sahadhammena, bhikkhūpi āyasmantaṃ vakkhanti sahadhammena, evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā』』ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya , yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.
Kuladūsakasikkhāpadaṃ
若比丘懷恨、不悅他比丘,以任何微小的部分作為依據,指控他犯波羅夷罪,企圖驅逐他出離梵行,後來無論被質問與否,此指控雖然只是微小的部分,而比丘仍堅持其恨意,是僧殘。 關於破壞僧團學處 若比丘企圖破壞和合的僧團,執持導致破壞的事物而堅持,比丘應如是勸告此比丘:"尊者啊,請勿企圖破壞和合的僧團,執持導致破壞的事物而堅持。尊者啊,請與僧團和合,因為和合的僧團和睦相處、無爭論、同一教誨而安樂住。"若此比丘被如是勸告仍然堅持,應三次勸告其放棄,若至第三次仍不放棄,是僧殘。 關於追隨破壞者學處 此比丘也可能有一兩三個追隨者、支援分裂的人,他們可能會說:"尊者們,請勿責備此比丘,因為他是法論者、律論者,他依我們的意願與傾向而發言,他知而不說,我們也認同他。"這些比丘應被如是勸告:"尊者們,請勿如此說,此比丘非法論者、非律論者,請勿希望你們的僧團破裂。尊者們啊,請與僧團和合,因為和合的僧團和睦相處、無爭論、同一教誨而安樂住。"若被如是勸告仍然堅持,應三次勸告其放棄,若至第三次仍不放棄,是僧殘。 關於不順從學處 若比丘性情難順從,在學處的學習中被比丘以正法勸告時,自稱不可說:"尊者們,請勿對我說任何好的或不好的。我也不會對尊者們說任何好的或不好的,請停止對我說話。"此比丘應被如是勸告:"尊者啊,請勿自稱不可說,應當可說。尊者也應當依正法說話,比丘們也將依正法對尊者說話。因為這位世尊的眾弟子正是通過互相說話、互相扶持而成長的。"若被如是勸告仍然堅持,應三次勸告其放棄,若至第三次仍不放棄,是僧殘。 關於破壞家庭學處
- Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro, tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca, so bhikkhu bhikkhūhi evamassa vacanīyo 『『āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā』』ti, evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya 『『chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti, ekaccaṃ na pabbājentī』』ti, so bhikkhu bhikkhūhi evamassa vacanīyo 『『māyasmā evaṃ avaca, na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā』』ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.
Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā nava paṭhamāpattikā, cattāro yāvatatiyakā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatīhaṃ jānaṃ paṭicchādeti, tāvatīhaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ, ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Saṅghādiseso niṭṭhito.
Aniyatuddeso
Ime kho panāyasmanto dve aniyatā dhammā
Uddesaṃ āgacchanti.
Paṭhamaaniyatasikkhāpadaṃ
- Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo, ayaṃ dhammo aniyato.
Dutiyaaniyatasikkhāpadaṃ
若比丘依附某村鎮或城市而居住,行為惡劣,破壞家庭,其惡劣行為為人所見聞,並且以他破壞了家庭,比丘們應如是勸告此比丘:"尊者啊,你是破壞家庭、行為惡劣的人,你的惡劣行為為人所見聞,並且以你破壞了家庭。請離開此處住所,此處已不適合你居住。"若此比丘被如是勸告仍然堅持,他可能會說:"比丘們是被慾望、瞋恚、愚癡、恐懼所驅使,才對某些人驅逐而對某些人不驅逐。"此比丘應被如是勸告:"尊者啊,請勿如此說,比丘們並非被慾望、瞋恚、愚癡、恐懼所驅使。尊者啊,你是破壞家庭、行為惡劣的人,你的惡劣行為為人所見聞,並且以你破壞了家庭。請離開此處住所,此處已不適合你居住。"若被如是勸告仍然堅持,應三次勸告其放棄,若至第三次仍不放棄,是僧殘。 尊者們,這十三種僧殘法已宣讀完畢,其中有九種是初犯,四種是三次後犯。比丘若犯其中任何一種,知而隱藏,應當無意願地住那麼多天。已經住完期限的比丘,應再繼續十六天布薩。完成布薩后,若有二十比丘僧團,應在那裡作自恕。若僧團少於二十人而作自恕,此比丘仍未獲自恕,則諸比丘應受責備。我現在問你們,你們清凈嗎?第二次問,你們清凈嗎?第三次問,你們清凈嗎?你們清凈,故保持沉默,我如是受持。 僧殘品結束。 不定品 以下兩種不定法將宣讀。 第一不定學處 若比丘獨與女人隱蔽地坐在適合行為的座位上,虔誠女施主見而說:"比丘,你承認與這三種法之一相應嗎?即波羅夷、僧殘或波逸提。"比丘承認坐在那裡,應依女施主所說的三種法之一而受處罰,即波羅夷、僧殘或波逸提。這就是不定法。 第二不定學處
- Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃkammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ, yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo, ayampi dhammo aniyato.
Uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Aniyato niṭṭhito.
Nissaggiyapācittiyā
Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā
Dhammā uddesaṃ āgacchanti.
Kathinasikkhāpadaṃ
- Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
Udositasikkhāpadaṃ
- Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ.
Akālacīvarasikkhāpadaṃ
- Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiyaṃ.
Purāṇacīvarasikkhāpadaṃ
- Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.
Cīvarapaṭiggahaṇasikkhāpadaṃ
- Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ.
Aññātakaviññattisikkhāpadaṃ
- Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo, acchinnacīvaro vā hoti bhikkhu, naṭṭhacīvaro vā, ayaṃ tattha samayo.
Tatuttarisikkhāpadaṃ
- Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyaṃ.
Paṭhamaupakkhaṭasikkhāpadaṃ
- Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti 『『iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī』』ti, tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya 『『sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī』』ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
Dutiyaupakkhaṭasikkhāpadaṃ
若座位並非隱蔽、適合行為,但足以讓比丘用粗惡語言騷擾女人,若比丘獨與女人隱蔽地坐在那樣的座位上,虔誠女施主見而說:"比丘,你承認與這兩種法之一相應嗎?即僧殘或波逸提。"比丘承認坐在那裡,應依女施主所說的兩種法之一而受處罰,即僧殘或波逸提。這也是不定法。 尊者們,這兩種不定法已宣讀完畢。我現在問你們,你們清凈嗎?第二次問,你們清凈嗎?第三次問,你們清凈嗎?你們清凈,故保持沉默,我如是受持。 不定品結束。 舍堵法 以下三十種舍堵法將宣讀。 關於袈裟學處 在布薩儀式結束后、袈裟被取下的十天內,比丘最多可持有一件多餘的袈裟。超過這個期限而持有,是捨墮波逸提。 關於離衣學處 在布薩儀式結束后、袈裟被取下,若比丘一夜之間離開三衣,除非得到比丘許可,是捨墮波逸提。 關於非時衣學處 在布薩儀式結束后、袈裟被取下,若比丘有非時衣,應願意受用。受用后若無法完成,最多可保留一個月以待完成。超過一個月而保留,是捨墮波逸提。 關於洗滌舊衣學處 若比丘讓不相識的比丘尼洗滌、染色或拍打他的舊衣,是捨墮波逸提。 關於從比丘尼手中受衣學處 若比丘從不相識的比丘尼手中接受衣服,除非有中間人,是捨墮波逸提。 關於向俗家人乞衣學處 若比丘向不相識的居士或居士婦乞衣,除非在適當時候,如比丘衣服破損或丟失,是捨墮波逸提。這就是適當時候。 關於超量受用學處 若不相識的居士或居士婦以許多衣服供養,比丘最多隻能受用相當於上下衣的份量。超過這個份量而受用,是捨墮波逸提。 關於預先安排受衣學處 若有不相識的居士或居士婦預先安排"我要用這件衣資布料供養某比丘",若此比丘未經邀請而先去接受,出於善意而要求"請用這件衣資布料供養我",是捨墮波逸提。 關於預先安排受衣二學處
- Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti 『『imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā』』ti, tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya 『『sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubhova santā ekenā』』ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
Rājasikkhāpadaṃ
- Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya 『『iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī』』ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya 『『idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna』』nti. Tena bhikkhunā so dūto evamassa vacanīyo 『『na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya』』nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya 『『atthi panāyasmato koci veyyāvaccakaro』』ti. Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā 『『eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro』』ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya 『『yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatāyasmā kālena, cīvarena taṃ acchādessatī』』ti. Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo 『『attho me, āvuso, cīvarenā』』ti, dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo 『『yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā』』ti, ayaṃ tattha sāmīci.
Kathinavaggo paṭhamo.
Kosiyasikkhāpadaṃ
- Yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.
Suddhakāḷakasikkhāpadaṃ
- Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.
Dvebhāgasikkhāpadaṃ
- Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā, tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ. Anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ, tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ, navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.
Chabbassasikkhāpadaṃ
若比丘為不相識的居士或居士婦所指,若有單獨的袈裟供養者,若他們說:「我們將以這些單獨的袈裟來覆蓋那位比丘。」若此比丘以前未被責備而前來,若此比丘因此而說:「尊者們,我希望你們以這些單獨的袈裟來覆蓋我。」這是出於善意而要求的,是捨墮波逸提。 關於國王學處 若比丘為國王、國王的隨侍、婆羅門或居士所指,若他們派遣使者說:「請用這位供養者的袈裟來覆蓋那位比丘。」若使者前來對比丘說:「這位尊者,請接受這位供養者的袈裟。」對此比丘,使者應被如是勸告:「我們不接受供養者的袈裟,但我們會在適當的時候接受袈裟。」若使者對比丘說:「難道這位尊者沒有任何人來做供養者嗎?」比丘們應以供養者的身份被指示,若此比丘被使者指示后,若他對比丘說:「這位尊者所指的供養者的袈裟,適時會被用來覆蓋他。」比丘們應被如是勸告:「我們會在適當的時候接受袈裟。」若使者在此時告知比丘:「這位尊者所指的供養者的袈裟,應在適當的時候被覆蓋。」比丘們應被如是勸告:「我會在適當的時候接受袈裟。」若此比丘未能接受袈裟,應當在四、五、六次保持沉默,若他在四、五、六次保持沉默而未能接受袈裟,便是捨墮波逸提。若他未能接受袈裟,若供養者的袈裟被帶走,便應送走使者,若你們為此比丘派遣供養者,便不應對他有任何損害,愿你們的財物不受損失。 第一部關於袈裟的學處結束。 關於科西耶的學處 若比丘讓科西耶的混合物被製成,是捨墮波逸提。 關於清黑色的學處 若比丘讓清黑色的毛髮被製成,是捨墮波逸提。 關於兩部分的學處 若比丘讓九件被製成的清黑色毛髮,第二部分應為白色,第四部分應為食物。若比丘未能接受兩部分清黑色毛髮,第三部分應為白色,第四部分應為食物,若九件被製成,是捨墮波逸提。
- Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ, orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.
Nisīdanasanthatasikkhāpadaṃ
- Nisīdanasanthataṃ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya. Anādā ce bhikkhu purāṇasantha tassa sāmantā sugatavidatthiṃ, navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.
Eḷakalomasikkhāpadaṃ
- Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ, ākaṅkhamānena bhikkhunā paṭiggahetabbāni, paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni asante hārake. Tato ce uttari hareyya, asantepi hārake, nissaggiyaṃ pācittiyaṃ.
Eḷakalomadhovāpanasikkhāpadaṃ
- Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.
Rūpiyasikkhāpadaṃ
- Yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.
Rūpiyasaṃvohārasikkhāpadaṃ
- Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
Kayavikkayasikkhāpadaṃ
- Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
Kosiyavaggo dutiyo.
Pattasikkhāpadaṃ
- Dasāhaparamaṃ atirekapatto dhāretabbo, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
Ūnapañcabandhanasikkhāpadaṃ
- Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo , yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo 『『ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo』』ti, ayaṃ tattha sāmīci.
Bhesajjasikkhāpadaṃ
- Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
Vassikasāṭikasikkhāpadaṃ
- 『『Māso seso gimhāna』』nti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ, 『『addhamāso seso gimhāna』』nti katvā nivāsetabbaṃ. Orena ce 『『māso seso gimhāna』』nti vassikasāṭikacīvaraṃ pariyeseyya, orena『『ddhamāso seso gimhāna』』nti katvā nivāseyya, nissaggiyaṃ pācittiyaṃ.
Cīvaraacchindanasikkhāpadaṃ
- Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.
Suttaviññattisikkhāpadaṃ
- Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.
Mahāpesakārasikkhāpadaṃ
若比丘讓新制的衣服被製成,應當保持六年。若在六年內,未經比丘許可而丟棄或不丟棄此衣服,再製新的衣服,是捨墮波逸提。 關於坐具學處 若比丘製作新的坐具,應當從舊坐具周圍取去一肘寬度的部分,用以變色。若比丘未從舊坐具周圍取去一肘寬度的部分,而製作新的坐具,是捨墮波逸提。 關於羊毛學處 若比丘在路上行走時獲得羊毛,願意的話可以接受。接受后最多可攜帶三由旬,若無人攜帶。超過這個距離而攜帶,即使無人攜帶,是捨墮波逸提。 關於洗滌羊毛學處 若比丘讓不相識的比丘尼洗滌、染色或編織羊毛,是捨墮波逸提。 關於金銀學處 若比丘拾取或教人拾取金銀,或接受已放置的金銀,是捨墮波逸提。 關於金銀交易學處 若比丘從事各種形式的金銀交易,是捨墮波逸提。 關於買賣學處 若比丘從事各種形式的買賣,是捨墮波逸提。 第二部關於科西耶的學處結束。 關於缽學處 最多可持有一個額外的缽,超過這個數量而持有,是捨墮波逸提。 關於不足五條帶學處 若比丘用不足五條帶的缽換取新缽,是捨墮波逸提。此缽應當交給比丘眾,比丘眾中最後一人應給予此比丘,說"這是你的缽,可以使用到破損為止。"這就是正確的做法。 關於藥品學處 對於病比丘所需的藥品,如酥油、生酥、油、蜜、糖,接受后最多可儲存七天使用。超過這個期限而儲存,是捨墮波逸提。 關於雨衣學處 比丘應當在"還剩一個月就是夏季"時尋求雨衣。應當在"還剩半個月就是夏季"時穿著。若提早於"還剩一個月就是夏季"時尋求雨衣,或提早於"還剩半個月就是夏季"時穿著,是捨墮波逸提。 關於割斷衣服學處 若比丘自己給予另一比丘衣服,后因憤怒而割斷或教人割斷,是捨墮波逸提。 關於自己請求織衣學處 若比丘自己請求織工織造衣服,是捨墮波逸提。 關於大織工學處
- Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya 『『idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca, appitañca, suvītañca, suppavāyitañca, suvilekhitañca, suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā』』ti. Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyaṃ.
Accekacīvarasikkhāpadaṃ
- Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyaṃ.
Sāsaṅkasikkhāpadaṃ
- Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.
Pariṇatasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.
Pattavaggo tatiyo.
Uddiṭṭhā kho āyasmanto tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Nissaggiyapācittiyā niṭṭhitā.
Suddhapācittiyā
Ime kho panāyasmanto dvenavuti pācittiyā
Dhammā uddesaṃ āgacchanti.
Musāvādasikkhāpadaṃ
- Sampajānamusāvāde pācittiyaṃ.
Omasavādasikkhāpadaṃ
- Omasavāde pācittiyaṃ.
Pesuññasikkhāpadaṃ
- Bhikkhupesuññe pācittiyaṃ.
Padasodhammasikkhāpadaṃ
- Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.
Paṭhamasahaseyyasikkhāpadaṃ
- Yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.
Dutiyasahaseyyasikkhāpadaṃ
- Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiyaṃ.
Dhammadesanāsikkhāpadaṃ
- Yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena, pācittiyaṃ.
Bhūtārocanasikkhāpadaṃ
- Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyaṃ.
Duṭṭhullārocanasikkhāpadaṃ
- Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā, pācittiyaṃ.
Pathavīkhaṇanasikkhāpadaṃ
- Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā pācittiyaṃ.
Musāvādavaggo paṭhamo.
Bhūtagāmasikkhāpadaṃ
- Bhūtagāmapātabyatāya pācittiyaṃ.
Aññavādakasikkhāpadaṃ
- Aññavādake, vihesake pācittiyaṃ.
Ujjhāpanakasikkhāpadaṃ
- Ujjhāpanake , khiyyanake pācittiyaṃ.
Paṭhamasenāsanasikkhāpadaṃ
若有不相識的居士或居士婦為某比丘請求織工織造衣服,若此比丘未經邀請而前去對織工說:"這件衣服是為我製作的,請您延長它的長度、加寬它、使它豐滿、織得精細、織得均勻、編織得好、縫製得好,也許我們能給你們一些微小的回報。"並且真的給予哪怕只是一點點回報,如托缽食物,是捨墮波逸提。 關於特別衣服學處 若比丘在卡提卡月滿月前十天內獲得特別的衣服,應當視為特別而接受。接受后應保管至衣服制作的時候。若保管超過這個時間,是捨墮波逸提。 關於擔心學處 在卡提卡月滿月前居住於被認為危險、有威脅的森林住處時,若比丘願意,可以將三件衣服中的一件放在室內。若此比丘有任何理由離開此衣服,最多可離開六天。若離開超過六天,除非得到比丘許可,是捨墮波逸提。 關於轉贈學處 若比丘明知是僧團的財物而轉贈給自己,是捨墮波逸提。 第三部關於缽的學處結束。 尊者們,這三十種捨墮波逸提法已宣讀完畢。我現在問你們,你們清凈嗎?第二次問,你們清凈嗎?第三次問,你們清凈嗎?你們清凈,故保持沉默,我如是受持。 捨墮波逸提法結束。 單凈法 以下九十二種單凈法將宣讀。 關於妄語學處 故意妄語,是單凈。 關於輕蔑語學處 輕蔑語,是單凈。 關於讒言學處 比丘讒言,是單凈。 關於教授未受戒者學處 若比丘教授未受具足戒者法義,是單凈。 關於與未受戒者同眠一夜學處 若比丘與未受具足戒者同眠一夜或三夜,是單凈。 關於與女人同眠學處 若比丘與女人同眠,是單凈。 關於向女人說過多法義學處 若比丘向女人說超過六句法義,除非有通達男子在場,是單凈。 關於向未受戒者宣說上人法學處 若比丘向未受具足戒者宣說上人法,若屬實則是單凈。 關於向未受戒者宣說重罪學處 若比丘向未受具足戒者宣說比丘的重罪,除非得到比丘許可,是單凈。 關於掘地學處 若比丘掘地或教人掘地,是單凈。 第一部關於妄語的學處結束。 關於毀壞生命學處 毀壞生命體,是單凈。 關於誹謗學處 誹謗、騷擾,是單凈。 關於責罵學處 責罵、誹謗,是單凈。 關於首次住處學處
- Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
Dutiyasenāsanasikkhāpadaṃ
- Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
Anupakhajjasikkhāpadaṃ
- Yo pana bhikkhu saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya 『『yassa sambādho bhavissati, so pakkamissatī』』ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
Nikkaḍḍhanasikkhāpadaṃ
- Yo pana bhikkhu bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.
Vehāsakuṭisikkhāpadaṃ
- Yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
Mahallakavihārasikkhāpadaṃ
- Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ, tato ce uttari appaharitepi ṭhito adhiṭṭhaheyya, pācittiyaṃ.
Sappāṇakasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyaṃ.
Bhūtagāmavaggo dutiyo.
Ovādasikkhāpadaṃ
- Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiyaṃ.
Atthaṅgatasikkhāpadaṃ
- Sammatopi ce bhikkhu atthaṅgate sūriye bhikkhuniyo ovadeyya, pācittiyaṃ.
Bhikkhunupassayasikkhāpadaṃ
- Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, gilānā hoti bhikkhunī, ayaṃ tattha samayo.
Āmisasikkhāpadaṃ
- Yo pana bhikkhu evaṃ vadeyya 『『āmisahetu therā bhikkhū bhikkhuniyo ovadantī』』ti, pācittiyaṃ.
Cīvaradānasikkhāpadaṃ
- Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya aññatra pārivattakā, pācittiyaṃ.
Cīvarasibbanasikkhāpadaṃ
- Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiyaṃ.
Saṃvidhānasikkhāpadaṃ
- Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, satthagamanīyo hoti maggo, sāsaṅkasammato, sappaṭibhayo, ayaṃ tattha samayo.
Nāvābhiruhanasikkhāpadaṃ
- Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyya uddhaṃgāminiṃ vā adhogāminiṃ vā aññatra tiriyaṃ taraṇāya, pācittiyaṃ.
Paripācitasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya aññatra pubbe gihisamārambhā, pācittiyaṃ.
Rahonisajjasikkhāpadaṃ
- Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.
Ovādavaggo tatiyo.
Āvasathapiṇḍasikkhāpadaṃ
- Agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṃ.
Gaṇabhojanasikkhāpadaṃ
若比丘在僧團的住處上面鋪設床墊、坐具、蓆子或其他物品,若他在離開時不應將其提起或不應提起,也不應在未經詢問的情況下離開,是捨墮波逸提。 關於第二住處學處 若比丘在僧團的住處鋪設床墊,若他在離開時不應將其提起或不應提起,也不應在未經詢問的情況下離開,是捨墮波逸提。 關於不撫養學處 若比丘在僧團的住處,明知有比丘在先而不撫養他,心中想:「他會離開的。」這樣做是捨墮波逸提。 關於驅逐學處 若比丘憤怒而驅逐另一比丘或教人驅逐,是捨墮波逸提。 關於上層小屋學處 若比丘在僧團的住處,在上層小屋中坐在床墊或坐具上,是捨墮波逸提。 關於大住處學處 若比丘在大住處中,若他在門口放置門檻,或在光線不足的地方,若他未能保持適當的姿勢,若他在不適當的姿勢中停留,是捨墮波逸提。 關於清水學處 若比丘明知水是清澈的,若他在水中撒下草、泥土,是捨墮波逸提。 關於第二部關於勸誡的學處 若比丘不當勸誡比丘尼,是捨墮波逸提。 關於日落時的勸誡學處 即使比丘在日落時勸誡比丘尼,是捨墮波逸提。 關於靠近比丘尼的勸誡學處 若比丘接近比丘尼而勸誡她,除非在適當的時間,是捨墮波逸提。在這裡,適當的時間是比丘尼生病時。 關於食物的勸誡學處 若比丘說:「由於食物的緣故,長老比丘們勸誡比丘尼。」這是捨墮波逸提。 關於給予衣服的學處 若比丘給予不相識的比丘尼衣服,除非在適當的情況下,是捨墮波逸提。 關於縫製衣服的學處 若比丘縫製不相識的比丘尼的衣服,是捨墮波逸提。 關於共同旅行的學處 若比丘與比丘尼一起旅行,至少應在村莊內,除非在適當的情況下,是捨墮波逸提。在這裡,適當的情況是道路安全、沒有威脅。 關於乘船的學處 若比丘與比丘尼一起乘船,若他在沒有適當的情況下選擇上船,不論是向上游或向下游,是捨墮波逸提。 關於接受食物的學處 若比丘明知比丘尼所提供的食物是經過適當準備的,在未曾接受家人的食物前,若他接受,是捨墮波逸提。 關於單獨相處的學處 若比丘與比丘尼單獨相處,是捨墮波逸提。 關於勸誡的第三部結束。 關於住處的食物學處 若比丘因病而接受單獨的住處食物。若他超過這個數量而接受,是捨墮波逸提。 關於集體用餐的學處
- Gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṃ tattha samayo.
Paramparabhojanasikkhāpadaṃ
- Paramparabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.
Kāṇamātusikkhāpadaṃ
- Bhikkhuṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānena bhikkhunā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci.
Paṭhamapavāraṇāsikkhāpadaṃ
- Yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
Dutiyapavāraṇāsikkhāpadaṃ
- Yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya 『『handa bhikkhu khāda vā bhuñja vā』』ti jānaṃ āsādanāpekkho, bhuttasmiṃ pācittiyaṃ.
Vikālabhojanasikkhāpadaṃ
- Yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
Sannidhikārakasikkhāpadaṃ
- Yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
Paṇītabhojanasikkhāpadaṃ
- Yāni kho pana tāni paṇītabhojanāni, seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, maccho, maṃsaṃ, khīraṃ, dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya, pācittiyaṃ.
Dantaponasikkhāpadaṃ
- Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiyaṃ.
Bhojanavaggo catuttho.
Acelakasikkhāpadaṃ
- Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.
Uyyojanasikkhāpadaṃ
- Yo pana bhikkhu bhikkhuṃ 『『ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā』』ti tassa dāpetvā vā adāpetvā vā uyyojeyya 『『gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī』』ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
Sabhojanasikkhāpadaṃ
- Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.
Rahopaṭicchannasikkhāpadaṃ
- Yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyaṃ.
Rahonisajjasikkhāpadaṃ
- Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.
Cārittasikkhāpadaṃ
- Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.
Mahānāmasikkhāpadaṃ
- Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṃ.
Uyyuttasenāsikkhāpadaṃ
以下是巴利文的完整中文直譯: 32. 在團體用餐時,除了特定時機外,是違犯輕罪的。在此情況下,特定時機是:病時、授衣時、製作衣時、長途旅行時、乘船時、大集會時、與沙門共餐時,這就是此處的特定時機。 33. 接連用餐時,除了特定時機外,是違犯輕罪的。在此情況下,特定時機是:病時、授衣時、製作衣時,這就是此處的特定時機。 34. 如果有比丘進入居士家,被邀請用餅或糕點,渴望的比丘可以接受兩三缽滿的食物。如果接受超過這個量,則是違犯輕罪。接受兩三缽滿的食物后,應與比丘們一起分享,這是正確的做法。 35. 如果有比丘在已經用餐並被邀請后,仍然食用未剩餘的點心或正餐,則是違犯輕罪。 36. 如果有比丘明知並希望誘惑已經用餐並被邀請的比丘,用未剩餘的點心或正餐邀請說:"來,比丘,請吃或用餐",在對方用餐時,則是違犯輕罪。 37. 如果有比丘在非用餐時間食用點心或正餐,則是違犯輕罪。 38. 如果有比丘食用儲存的點心或正餐,則是違犯輕罪。 39. 這些美味食物包括:酥油、新鮮黃油、油、蜂蜜、糖蜜、魚、肉、牛奶、酸奶。如果有比丘不生病,為自己的利益而索要這類美味食物並食用,則是違犯輕罪。 40. 如果有比丘在未得到允許的情況下,除了用水清潔牙齒外,將食物放入口中,則是違犯輕罪。 41. 如果有比丘親手將點心或正餐給無衣者、遊方者或遊方女,則是違犯輕罪。 42. 如果有比丘讓另一位比丘離開,說:"來,朋友,我們一起去村莊或集鎮乞食",無論是否給予,以"與你在一起我不舒服,獨自交談或坐著更舒服"為唯一原因而驅逐,則是違犯輕罪。 43. 如果有比丘在有人用餐的家庭中擅自入座,則是違犯輕罪。 44. 如果有比丘與女性在隱蔽的座位上獨自坐,則是違犯輕罪。 45. 如果有比丘與一位女性獨自在隱蔽處坐,則是違犯輕罪。 46. 如果有比丘在被邀請並已用餐的情況下,在未告知在場比丘的情況下,在用餐前或用餐后在居家中行動,除了特定時機外,則是違犯輕罪。在此情況下,特定時機是:授衣時、製作衣時,這就是此處的特定時機。 47. 未生病的比丘可以接受四個月期間的供養,除了再次供養和持續供養。如果接受超過這個量,則是違犯輕罪。
- Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṃ.
Senāvāsasikkhāpadaṃ
- Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyaṃ.
Uyyodhikasikkhāpadaṃ
- Dirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.
Acelakavaggo pañcamo.
Surāpānasikkhāpadaṃ
- Surāmerayapāne pācittiyaṃ.
Aṅgulipatodakasikkhāpadaṃ
- Aṅgulipatodake pācittiyaṃ.
Hasadhammasikkhāpadaṃ
- Udake hasadhamme pācittiyaṃ.
Anādariyasikkhāpadaṃ
- Anādariye pācittiyaṃ.
Bhiṃsāpanasikkhāpadaṃ
- Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiyaṃ.
Jotisikkhāpadaṃ
- Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṃ.
Nahānasikkhāpadaṃ
- Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo 『『diyaḍḍho māso seso gimhāna』』nti 『『vassānassa paṭhamo māso』』 iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṃ tattha samayo.
Dubbaṇṇakaraṇasikkhāpadaṃ
- Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyaṃ.
Vikappanasikkhāpadaṃ
- Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjeyya, pācittiyaṃ.
Apanidhānasikkhāpadaṃ
- Yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhopi, pācittiyaṃ.
Surāpānavaggo chaṭṭho.
Sañciccasikkhāpadaṃ
- Yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.
Sappāṇakasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyaṃ.
Ukkoṭanasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.
Duṭṭhullasikkhāpadaṃ
- Yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, pācittiyaṃ.
Ūnavīsativassasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno, te ca bhikkhū gārayhā, idaṃ tasmiṃ pācittiyaṃ.
Theyyasatthasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.
Saṃvidhānasikkhāpadaṃ
- Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.
Ariṭṭhasikkhāpadaṃ
以下是巴利文的完整中文直譯: 48. 如果有比丘爲了看見軍隊而去,除了那種情況外,則是違犯輕罪。 49. 如果那位比丘有任何理由去軍隊,夜間則應與那位比丘一起住在軍隊中。如果超過這個量,則是違犯輕罪。 50. 如果比丘在夜間與軍隊同住,若去看軍隊的集合、力量或軍隊的陣列,則是違犯輕罪。 第五章:無衣者的戒律 51. 飲酒是違犯輕罪。 52. 在指尖水中是違犯輕罪。 53. 在水中笑是違犯輕罪。 54. 不尊重是違犯輕罪。 55. 如果有比丘恐嚇另一位比丘,則是違犯輕罪。 56. 如果有比丘在不生病的情況下,渴望光明而進行修行,或在沒有那種情況的情況下,想要引導光明,則是違犯輕罪。 57. 如果有比丘在未達到規定的時間內不洗澡,除了特定時機外,則是違犯輕罪。在此情況下,特定時機包括:半個月的熱時、雨季的第一個月、熱時、病時、旅行時、風雨時,這就是此處的特定時機。 58. 如果有比丘在獲得新衣時,接受三種不好的衣物之一:藍色、黑色或黑色的衣物。如果那位比丘不接受三種不好的衣物中的任何一種,而是享用新的衣物,則是違犯輕罪。 59. 如果有比丘在對比丘或比丘尼、受戒的沙彌或沙彌女的衣物上進行選擇,若不當使用而享用不應享用的,則是違犯輕罪。 60. 如果有比丘將比丘的缽、衣物、坐具、針線、身體的束縛等置於不適當的地方,或不適當的地方,甚至是以微笑為條件,則是違犯輕罪。 第六章:飲酒的戒律 61. 如果有比丘故意殺生以謀生,則是違犯輕罪。 62. 如果有比丘知道水中有魚而食用,則是違犯輕罪。 63. 如果有比丘知道如法的情況下殺生而再度殺生,則是違犯輕罪。 64. 如果有比丘對比丘知道的惡行隱瞞,則是違犯輕罪。 65. 如果有比丘知道某人未滿二十歲而讓其受戒,而那人未受戒,則是違犯輕罪。 66. 如果有比丘知道與他人一起走在同一條路上,甚至在村外,則是違犯輕罪。 67. 如果有比丘與女性一起走在同一條路上,甚至在村外,則是違犯輕罪。
- Yo pana bhikkhu evaṃ vadeyya 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti, so bhikkhu bhikkhūhi evamassa vacanīyo 『『māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā』』ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.
Ukkhittasambhogasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā, saṃvaseyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
Kaṇṭakasikkhāpadaṃ
- Samaṇuddesopi ce evaṃ vadeyya 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti, so samaṇuddeso bhikkhūhi evamassa vacanīyo 『『māvuso, samaṇuddesa evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso, samaṇuddesa antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā』』ti, evañca so samaṇuddeso bhikkhūhi vuccamāno tatheva paggaṇheyya, so samaṇuddeso bhikkhūhi evamassa vacanīyo 『『ajjatagge te, āvuso, samaṇuddesa na ceva so bhagavā satthā apadisitabbo, yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire, vinassā』』ti. Yo pana bhikkhu jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
Sappāṇakavaggo sattamo.
Sahadhammikasikkhāpadaṃ
- Yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadeyya 『『na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī』』ti, pācittiyaṃ. Sikkhamānena, bhikkhave, bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci.
Vilekhanasikkhāpadaṃ
- Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya 『『kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī』』ti, sikkhāpadavivaṇṇake pācittiyaṃ.
Mohanasikkhāpadaṃ
- Yo pana bhikkhu anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya 『『idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī』』ti. Tañce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno, tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo 『『tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamānena sādhukaṃ aṭṭhiṃ katvā manasi karosī』』ti, idaṃ tasmiṃ mohanake pācittiyaṃ.
Pahārasikkhāpadaṃ
以下是巴利文的完整中文直譯: 68. 如果有比丘這樣說:「我確實知道佛陀所講的法,如同那些被佛陀所說的障礙法,若依此修行則不能成為障礙」,那麼這位比丘應被其他比丘這樣勸告:「不要這樣說,不要對佛陀進行誹謗,佛陀的誹謗是不好的,佛陀不會這樣說,許多方面上,朋友,障礙法是佛陀所說的,依此修行不能成為障礙。」這樣被稱為比丘的應當如是被接受,這位比丘在與比丘交談時應當如是被提及。若在交談中未能如是提及,則這是善行。若未能提及,則是違犯輕罪。 69. 如果有比丘知道某位比丘的觀點是錯誤的,而不以適當的方式與其討論,或與其同住,或共用床鋪,則是違犯輕罪。 70. 如果有比丘以同樣的方式說:「我確實知道佛陀所講的法,如同那些被佛陀所說的障礙法,若依此修行則不能成為障礙」,那麼這位比丘應被其他比丘這樣勸告:「朋友,不要這樣說,不要對佛陀進行誹謗,佛陀的誹謗是不好的,佛陀不會這樣說,許多方面上,朋友,障礙法是佛陀所說的,依此修行不能成為障礙。」這樣被稱為比丘的應當如是被接受,這位比丘在與比丘交談時應當如是被提及:「在這裡,朋友,佛陀是應當被尊重的,其他比丘若獲得同樣的教導,則應與比丘共同生活。」如果有比丘知道某位比丘的觀點是錯誤的,而不以適當的方式與其討論,則是違犯輕罪。 第七章:與法同行的戒律 71. 如果有比丘在被稱為與法同行時這樣說:「我不會在這一戒律上修行,直到我詢問其他持戒的比丘」,則是違犯輕罪。比丘們應當知道,詢問和探討是應當的,這在這裡是適當的。 72. 如果有比丘在提到戒律時這樣說:「關於這些小戒律,究竟有什麼用呢?它們只會導致疑慮和煩惱」,則是違犯輕罪。 73. 如果有比丘在提到戒律時這樣說:「我現在知道,這個法確實是被講述的,並且與這個法相關的戒律也會出現在這裡。」如果其他比丘知道這位比丘在提到戒律時,若有此類錯誤的說法,則是違犯輕罪。在此情況下,若這位比丘因無知而犯戒律,那麼應按法處理,並且應當加以警惕:「朋友,這種情況是很難得的,若你在提到戒律時認真對待它。」這在此是違犯輕罪。
- Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya, pācittiyaṃ.
Talasattikasikkhāpadaṃ
- Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya, pācittiyaṃ.
Amūlakasikkhāpadaṃ
- Yo pana bhikkhu bhikkhuṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiyaṃ.
Sañciccasikkhāpadaṃ
- Yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadaheyya 『『itissa muhuttampi aphāsu bhavissatī』』ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
Upassutisikkhāpadaṃ
- Yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya 『『yaṃ ime bhaṇissanti, taṃ sossāmī』』ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
Kammappaṭibāhanasikkhāpadaṃ
- Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.
Chandaṃadatvāgamanasikkhāpadaṃ
- Yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ.
Dubbalasikkhāpadaṃ
- Yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya 『『yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī』』ti, pācittiyaṃ.
Pariṇāmanasikkhāpadaṃ
- Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.
Sahadhammikavaggo aṭṭhamo.
Antepurasikkhāpadaṃ
- Yo pana bhikkhu rañño khattiyassa muddhābhisittassa anikkhantarājake aniggataratanake pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya, pācittiyaṃ.
Ratanasikkhāpadaṃ
- Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ 『『yassa bhavissati, so harissatī』』ti, ayaṃ tattha sāmīci.
Vikālagāmappavesanasikkhāpadaṃ
- Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchāvikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇīyā, pācittiyaṃ.
Sūcigharasikkhāpadaṃ
- Yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyaṃ.
Mañcapīṭhasikkhāpadaṃ
- Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.
Tūlonaddhasikkhāpadaṃ
- Yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyaṃ.
Nisīdanasikkhāpadaṃ
- Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ, tatridaṃ pamāṇaṃ, dīghaso dve vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ, dasā vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.
Kaṇḍuppaṭicchādisikkhāpadaṃ
- Kaṇḍuppaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.
Vassikasāṭikasikkhāpadaṃ
以下是巴利文的完整中文直譯: 74. 如果有比丘對另一位比丘生氣不滿而打他,則是違犯輕罪。 75. 如果有比丘對另一位比丘生氣不滿而擲石頭,則是違犯輕罪。 76. 如果有比丘無根據地指責另一位比丘犯了僧伽婆尸沙罪,則是違犯輕罪。 77. 如果有比丘故意為另一位比丘製造困擾,說"他只是一時不舒服"等理由,而無其他原因,則是違犯輕罪。 78. 如果有比丘在比丘們爭吵、爭論、爭議時,爲了聽他們說什麼而站在那裡,而無其他原因,則是違犯輕罪。 79. 如果有比丘在給予合法的工作后,又表現出不滿的態度,則是違犯輕罪。 80. 如果有比丘在僧團正在進行判決時,不給予意見就離開座位離開,則是違犯輕罪。 81. 如果有比丘在僧團一致贊同後分配衣物,而後表現出不滿的態度,說"比丘們以自己的意願分配僧團的利益",則是違犯輕罪。 82. 如果有比丘明知是僧團的利益,卻將其轉讓給個人,則是違犯輕罪。 第八章:與法同行的戒律 83. 如果有比丘在未經王族加冕的王宮內侍衛離開時,擅自進入,則是違犯輕罪。 84. 如果有比丘在寺院或居住處以外拾取或教他人拾取寶物或被視為寶物的物品,則是違犯輕罪。但比丘在寺院或居住處拾取或教他人拾取寶物或被視為寶物的物品后,應當保管好,等待失主來取。這就是適當的做法。 85. 如果有比丘在未告知在場的比丘的情況下,在非用餐時間擅自進入村莊,除了緊急情況外,則是違犯輕罪。 86. 如果有比丘製造骨制、牙制或角制的針線盒,則是違犯輕罪。 87. 如果有比丘製作新的床或椅子,其腿應該做成八指長的蘇伽陀指,除了下面的墊子外。如果超過這個尺寸,則是違犯輕罪。 88. 如果有比丘製作用棉花填充的床或椅子,則是違犯輕罪。 89. 如果有比丘製作坐具,其尺寸應該適中,即長二肘蘇伽陀指,寬一肘半。如果超過這個尺寸,則是違犯輕罪。 90. 如果有比丘製作癢疹墊,其尺寸應該適中,即長四指蘇伽陀指,寬二指。如果超過這個尺寸,則是違犯輕罪。
- Vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.
Nandasikkhāpadaṃ
- Yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya, atirekaṃ vā, chedanakaṃ pācittiyaṃ . Tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇanti.
Ratanavaggo navamo.
Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Pācittiyā niṭṭhitā.
Pāṭidesanīyā
Ime kho panāyasmanto cattāro pāṭidesanīyā
Dhammā uddesaṃ āgacchanti.
Paṭhamapāṭidesanīyasikkhāpadaṃ
- Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā 『『gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』ti.
Dutiyapāṭidesanīyasikkhāpadaṃ
- Bhikkhū paneva kulesu nimantitā bhuñjanti, tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti 『『idha sūpaṃ detha, idha odanaṃ dethā』』ti. Tehi bhikkhūhi sā bhikkhunī apasādetabbā 『『apasakka tāva bhagini, yāva bhikkhū bhuñjantī』』ti. Ekassapi ce bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ 『『apasakka tāva bhagini, yāva bhikkhū bhuñjantī』』ti, paṭidesetabbaṃ tehi bhikkhūhi 『『gārayhaṃ, āvuso, dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemā』』ti.
Tatiyapāṭidesanīyasikkhāpadaṃ
- Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantito agilāno khādanīyaṃ vā, bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā, bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā 『『gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』ti.
Catutthapāṭidesanīyasikkhāpadaṃ
- Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā, bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā, bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā 『『gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』ti.
Uddiṭṭhā kho āyasmanto cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Pāṭidesanīyā niṭṭhitā.
Sekhiyā
Ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.
Parimaṇḍalasikkhāpadaṃ
-
Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
-
Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
Suppaṭicchannasikkhāpadaṃ
-
Suppaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā.
-
Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā.
Susaṃvutasikkhāpadaṃ
以下是巴利文的完整中文直譯: 91. 如果有比丘製作雨披,其尺寸應當適中,具體尺寸為:長六指,寬一指半。如果超過這個尺寸,則是違犯輕罪。 92. 如果有比丘製作的衣物超過佛陀所規定的尺寸,則是違犯輕罪。具體尺寸為:長九指,寬六指,這就是佛陀所規定的衣物尺寸。 第九章:已列出的違犯 這裡有二十九條違犯。對此我問,是否清楚,第二次問,是否清楚,第三次問,是否清楚,若清楚則保持沉默,如此我將記住這些。 違犯已結束。 應教導的 這些是四條應教導的法。 第一次應教導的戒律 如果有比丘進入他人的家中,拿起手中可吃的或可飲的食物,應該對那位比丘說:「你犯了嚴重的法,這是不適當的,我要對你說。」 第二次應教導的戒律 在家中邀請比丘享用食物時,如果有比丘在場,應該說:「請給我湯,請給我米飯。」而那位比丘不應對此表示不滿:「請等一下,姐妹,直到比丘們享用食物。」即使有一位比丘不迴應,也應對那位比丘說:「請等一下,姐妹,直到比丘們享用食物。」應對那些比丘說:「你們犯了嚴重的法,這是不適當的,我要對你們說。」 第三次應教導的戒律 在那些合適的家庭中,如果有比丘在這些合適的家庭中,未曾被邀請而拿起可吃的或可飲的食物,應該對那位比丘說:「你犯了嚴重的法,這是不適當的,我要對你說。」 第四次應教導的戒律 在那些偏遠的營地中,若有比丘未經邀請而拿起可吃的或可飲的食物,應該對那位比丘說:「你犯了嚴重的法,這是不適當的,我要對你說。」 這裡有四條應教導的法。我問,是否清楚,第二次問,是否清楚,第三次問,是否清楚,若清楚則保持沉默,如此我將記住這些。 應教導的已結束。 學習的法 這些是學習的法,已列出。 應學習適當的穿著。 應學習適當的飲食。 應學習在室內適當的行為。 應學習在室內適當的坐姿。
-
Susaṃvuto antaraghare gamissāmīti sikkhā karaṇīyā.
-
Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā.
Okkhittacakkhusikkhāpadaṃ
-
Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā.
-
Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā.
Ukkhittakasikkhāpadaṃ
-
Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Parimaṇḍalavaggo paṭhamo.
Ujjagghikasikkhāpadaṃ
-
Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Uccasaddasikkhāpadaṃ
-
Appasaddo antaraghare gamissāmīti sikkhā karaṇīyā.
-
Appasaddo antaraghare nisīdissāmīti sikkhā karaṇīyā.
Kāyappacālakasikkhāpadaṃ
-
Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
Bāhuppacālakasikkhāpadaṃ
-
Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na bāhuppacālakaṃ antaragharenisīdissāmīti sikkhā karaṇīyā.
Sīsappacālakasikkhāpadaṃ
-
Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
Ujjagghikavaggo dutiyo.
Khambhakatasikkhāpadaṃ
-
Na khambhakato antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā.
Oguṇṭhitasikkhāpadaṃ
-
Na oguṇṭhito antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na oguṇṭhito antaraghare nisīdissāmīti sikkhā karaṇīyā.
Ukkuṭikasikkhāpadaṃ
- Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.
Pallatthikasikkhāpadaṃ
- Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sakkaccapaṭiggahaṇasikkhāpadaṃ
- Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Pattasaññīpaṭiggahaṇasikkhāpadaṃ
- Pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Samasūpakapaṭiggahaṇasikkhāpadaṃ
- Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Samatittikasikkhāpadaṃ
- Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Khambhakatavaggo tatiyo.
Sakkaccabhuñjanasikkhāpadaṃ
- Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Pattasaññībhuñjanasikkhāpadaṃ
- Pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sapadānasikkhāpadaṃ
- Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Samasūpakasikkhāpadaṃ
- Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Nathūpakatasikkhāpadaṃ
- Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Odanappaṭicchādanasikkhāpadaṃ
- Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.
Sūpodanaviññattisikkhāpadaṃ
- Na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
Ujjhānasaññīsikkhāpadaṃ
- Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.
Kabaḷasikkhāpadaṃ
- Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.
Ālopasikkhāpadaṃ
以下是巴利文的完整中文直譯: 5. 應學習在室內時適當進入。 6. 應學習在室內時適當坐下。 眼睛閉合的戒律 7. 應學習在室內時眼睛閉合而進入。 8. 應學習在室內時眼睛閉合而坐下。 抬起的戒律 9. 應學習在室內時不抬起身體而進入。 10. 應學習在室內時不抬起身體而坐下。 第一章:範圍的戒律 抬起的戒律 11. 應學習在室內時不抬起物品而進入。 12. 應學習在室內時不抬起物品而坐下。 高聲的戒律 13. 應學習在室內時小聲而進入。 14. 應學習在室內時小聲而坐下。 身體搖晃的戒律 15. 應學習在室內時不搖晃身體而進入。 16. 應學習在室內時不搖晃身體而坐下。 手臂搖晃的戒律 17. 應學習在室內時不搖晃手臂而進入。 18. 應學習在室內時不搖晃手臂而坐下。 頭部搖晃的戒律 19. 應學習在室內時不搖晃頭部而進入。 20. 應學習在室內時不搖晃頭部而坐下。 第二章:高聲的戒律 支撐的戒律 21. 應學習在室內時不支撐身體而進入。 22. 應學習在室內時不支撐身體而坐下。 蓋住的戒律 23. 應學習在室內時不遮蓋身體而進入。 24. 應學習在室內時不遮蓋身體而坐下。 抬起的戒律 25. 應學習在室內時不抬起身體而進入。 26. 應學習在室內時不抬起身體而坐下。 應當認真接受的戒律 27. 應學習認真接受乞食。 28. 應學習認真接受食物的器皿。 29. 應學習認真接受適量的食物。 30. 應學習認真接受同樣的食物。 第三章:支撐的戒律 應當認真享用的戒律 31. 應學習認真享用乞食。 32. 應學習認真享用食物的器皿。 適量的戒律 33. 應學習認真享用適量的乞食。 34. 應學習認真享用同樣的食物。 不應當過度的戒律 35. 不應學習在過度情況下享用乞食。 覆蓋的戒律 36. 不應學習在食物上覆蓋湯或調味品,以避免過度的貪慾。 湯和米的戒律 37. 不應學習在食物上加湯或米,以便於自己的利益而享用。 視察的戒律 38. 不應學習檢視他人的器皿。 大塊的戒律 39. 不應學習製作過大的食物。
- Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.
Sakkaccavaggo catuttho.
Anāhaṭasikkhāpadaṃ
- Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.
Bhuñjamānasikkhāpadaṃ
- Na bhuñjamāno sabbahatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.
Sakabaḷasikkhāpadaṃ
- Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
Piṇḍukkhepakasikkhāpadaṃ
- Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Kabaḷāvacchedakasikkhāpadaṃ
- Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Avagaṇḍakārakasikkhāpadaṃ
- Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Hatthaniddhunakasikkhāpadaṃ
- Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sitthāvakārakasikkhāpadaṃ
- Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Jivhānicchārakasikkhāpadaṃ
- Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Capucapukārakasikkhāpadaṃ
- Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Kabaḷavaggo pañcamo.
Surusurukārakasikkhāpadaṃ
- Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Hatthanillehakasikkhāpadaṃ
- Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Pattanillehakasikkhāpadaṃ
- Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Oṭṭhanillehakasikkhāpadaṃ
- Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sāmisasikkhāpadaṃ
- Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Sasitthakasikkhāpadaṃ
- Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.
Chattapāṇisikkhāpadaṃ
- Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Daṇḍapāṇisikkhāpadaṃ
- Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Satthapāṇisikkhāpadaṃ
- Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Āvudhapāṇisikkhāpadaṃ
- Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Surusuruvaggo chaṭṭho.
Pādukasikkhāpadaṃ
- Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Upāhanasikkhāpadaṃ
- Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Yānasikkhāpadaṃ
- Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Sayanasikkhāpadaṃ
- Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Pallatthikasikkhāpadaṃ
- Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Veṭhitasikkhāpadaṃ
- Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Oguṇṭhitasikkhāpadaṃ
- Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Chamāsikkhāpadaṃ
- Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Nīcāsanasikkhāpadaṃ
- Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Ṭhitasikkhāpadaṃ
- Na ṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Pacchatogamanasikkhāpadaṃ
- Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Uppathenagamanasikkhāpadaṃ
以下是巴利文的完整直譯: 第40. 我將環繞並切斷,這是應該學習的戒。 尊敬章第四。 未取食學處 第41. 不在未取的食團上張開口門,這是應該學習的戒。 正在食用學處 第42. 不在正在食用時將全手放入口中,這是應該學習的戒。 有食團學處 第43. 不以有食團的口說話,這是應該學習的戒。 投食團學處 第44. 不食用投食團,這是應該學習的戒。 切斷食團學處 第45. 不食用切斷的食團,這是應該學習的戒。 造頰袋學處 第46. 不食用造頰袋,這是應該學習的戒。 搖手學處 第47. 不食用搖手,這是應該學習的戒。 顯示樣子學處 第48. 不食用顯示樣子,這是應該學習的戒。 吐舌學處 第49. 不食用吐舌,這是應該學習的戒。 發出咂嘴聲學處 第50. 不食用發出咂嘴聲,這是應該學習的戒。 食團章第五。 發出咕嚕聲學處 第51. 不食用發出咕嚕聲,這是應該學習的戒。 舔手學處 第52. 不食用舔手,這是應該學習的戒。 舔缽學處 第53. 不食用舔缽,這是應該學習的戒。 舔嘴唇學處 第54. 不食用舔嘴唇,這是應該學習的戒。 有油學處 第55. 不以有油的手接受飲水盤,這是應該學習的戒。 有塗抹學處 第56. 不在室內丟棄有塗抹的缽清洗,這是應該學習的戒。 持傘學處 第57. 不對未生病的持傘者說法,這是應該學習的戒。 持棍學處 第58. 不對未生病的持棍者說法,這是應該學習的戒。 持刀學處 第59. 不對未生病的持刀者說法,這是應該學習的戒。 持武器學處 第60. 不對未生病的持武器者說法,這是應該學習的戒。 咕嚕聲章第六。 穿鞋學處 第61. 不對未生病的穿鞋者說法,這是應該學習的戒。 穿涼鞋學處 第62. 不對未生病的穿涼鞋者說法,這是應該學習的戒。 乘車學處 第63. 不對未生病的乘車者說法,這是應該學習的戒。 臥床學處 第64. 不對未生病的臥床者說法,這是應該學習的戒。 交叉盤腿學處 第65. 不對未生病的交叉盤腿者說法,這是應該學習的戒。 裹頭學處 第66. 不對未生病的裹頭者說法,這是應該學習的戒。 矇頭學處 第67. 不對未生病的矇頭者說法,這是應該學習的戒。 地上學處 第68. 不對未生病的坐在地上而在座位上坐者說法,這是應該學習的戒。 低座學處 第69. 不對未生病的坐在低座上而在高座上坐者說法,這是應該學習的戒。 站立學處 第70. 不對未生病的坐者說站立的法,這是應該學習的戒。 背後走學處 第71. 不在背後走而對面前走的未生病者說法,這是應該學習的戒。 道路走學處
- Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Ṭhitouccārasikkhāpadaṃ
- Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.
Hariteuccārasikkhāpadaṃ
- Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
Udakeuccārasikkhāpadaṃ
第72. 不在背後走而對面前走的未生病者說法,這是應該學習的戒。 站立高聲學處 第73. 不在站立時對未生病者說高聲或看見,這是應該學習的戒。 綠色高聲學處 第74. 不在綠色時對未生病者說高聲或看見或玩耍,這是應該學習的戒。 水中高聲學處 provided by EasyChat
- Na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
Pādukavaggo sattamo.
Uddiṭṭhā kho āyasmanto sekhiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Sekhiyā niṭṭhitā.
Adhikaraṇasamathā
Ime kho panāyasmanto satta adhikaraṇasamathā
Dhammā uddesaṃ āgacchanti.
Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo.
Sativinayo dātabbo.
Amūḷhavinayo dātabbo.
Paṭiññāya kāretabbaṃ.
Yebhuyyasikā.
Tassapāpiyasikā.
Tiṇavatthārakoti.
Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā. Tatthāyasmante, pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Adhikaraṇasamathā niṭṭhitā.
Uddiṭṭhaṃ kho āyasmanto nidānaṃ,
Uddiṭṭhā cattāro pārājikā dhammā,
Uddiṭṭhā terasa saṅghādisesā dhammā,
Uddiṭṭhā dve aniyatā dhammā,
Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā,
Uddiṭṭhā dvenavuti pācittiyā dhammā,
Uddiṭṭhā cattāro pāṭidesanīyā dhammā,
Uddiṭṭhā sekhiyā dhammā,
Uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.
Vitthāruddeso pañcamo.
Bhikkhupātimokkhaṃ niṭṭhitaṃ.
Namo tassa bhagavato arahato sammāsambuddhassa
Bhikkhunīpātimokkhapāḷi
Pubbakaraṇaṃ-4
Sammajjanī padīpo ca, udakaṃ āsanena ca;
Uposathassa etāni, 『『pubbakaraṇa』』nti vuccati.
Pubbakiccaṃ-5
Chanda, pārisuddhi, utukkhānaṃ, bhikkhunigaṇanā ca ovādo;
Uposathassa etāni, 『『pubbakicca』』nti vuccati.
Pattakallaaṅgā-4
Uposatho, yāvatikā ca bhikkhunī kammappattā;
Sabhāgāpattiyo ca na vijjanti;
Vajjanīyā ca puggalā tasmiṃ na honti, 『『pattakalla』』nti vuccati.
Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhunisaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.
Nidānuddeso
Suṇātu me ayye saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.
Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ ayyāyo ārocetha, pātimokkhaṃ uddisissāmi, taṃ sabbāva santā sādhukaṃ suṇoma manasi karoma. Yassā siyā āpatti, sā āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyyāyo, 『『parisuddhā』』ti vedissāmi. Yathā kho pana paccekapuṭṭhassā veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yā pana bhikkhunī yāvatatiyaṃ anusāviyamāne saramānā santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassā hoti. Sampajānamusāvādo kho panāyyāyo, antarāyiko dhammo vutto bhagavatā, tasmā saramānāya bhikkhuniyā āpannāya visuddhāpekkhāya santī āpatti āvikātabbā, āvikatā hissā phāsu hoti.
第75. 不在水中對未生病者排泄大便或小便或吐痰,這是應該學習的戒。 鞋章第七。 諸大德,已經誦出了應學法。在此我問諸大德,於此是否清凈?我再次問,於此是否清凈?我第三次問,於此是否清凈?諸大德於此清凈,因此默然。我如是持此。 應學法終。 止諍 諸大德,這七種止諍法來誦出。 爲了平息、止息已生起的諍事,應給予現前調伏。 應給予憶念調伏。 應給予不癡調伏。 應使其自認。 應多數決。 應作惡罪。 應如草覆地。 諸大德,已經誦出了七種止諍法。在此我問諸大德,於此是否清凈?我再次問,於此是否清凈?我第三次問,於此是否清凈?諸大德於此清凈,因此默然。我如是持此。 止諍終。 諸大德,已經誦出了序論, 已經誦出了四波羅夷法, 已經誦出了十三僧殘法, 已經誦出了兩不定法, 已經誦出了三十舍懺法, 已經誦出了九十二懺悔法, 已經誦出了四悔過法, 已經誦出了應學法, 已經誦出了七止諍法,這是世尊經中所說,經中所含,每半月來誦出。在此一切和合歡喜無諍地應當學習。 廣說誦出第五。 比丘波羅提木叉終。 禮敬彼世尊、阿羅漢、正等正覺者 比丘尼波羅提木叉誦 四準備事項 掃帚與燈,水與座位; 布薩的這些,稱為"準備事項"。 五預備工作 欲與清凈,時節宣佈,比丘尼人數與教誡; 布薩的這些,稱為"預備工作"。 四適當條件 布薩日,及有資格的比丘尼; 無共同的罪過; 應迴避的人不在場,稱為"適當"。 完成了準備事項和預備工作后,我們請求得到已懺悔罪過的和合比丘尼僧團的允許來誦波羅提木叉。 序論誦 大德尼僧團請聽,今天是十五日布薩。如果僧團已準備好,僧團應舉行布薩,誦波羅提木叉。 僧團的預備工作是什麼?諸大德尼請宣告清凈,我將誦波羅提木叉。我們所有在場的人都要好好聽,用心思考。如果有犯戒,應該發露。如果沒有犯戒,就應保持沉默。通過沉默,我將知道諸大德尼是"清凈的"。正如被個別詢問時會有回答一樣,在這樣的集會中也要這樣宣告到
Uddiṭṭhaṃ kho, ayyāyo, nidānaṃ. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Nidānaṃ niṭṭhitaṃ.
Pārājikuddeso
Tatrime aṭṭha pārājikā dhammā uddesaṃ āgacchanti.
Methunadhammasikkhāpadaṃ
- Yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatenapi, pārājikā hoti asaṃvāsā.
Adinnādānasikkhāpadaṃ
- Yā pana bhikkhunī gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corāsi bālāsi mūḷhāsi thenāsīti, tathārūpaṃ bhikkhunī adinnaṃ ādiyamānā ayampi pārājikā hoti asaṃvāsā.
Manussaviggahasikkhāpadaṃ
- Yā pana bhikkhunī sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya 『『ambho purisa, kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo』』ti, iti cittamanā cittasaṅkappā anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājikā hoti asaṃvāsā.
Uttarimanussadhammasikkhāpadaṃ
- Yā pana bhikkhunī anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya 『『iti jānāmi, iti passāmī』』ti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā āpannā visuddhāpekkhā evaṃ vadeyya 『『ajānamevaṃ, ayye, avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi』』nti, aññatra adhimānā, ayampi pārājikā hoti asaṃvāsā.
Ubbhajāṇumaṇḍalikāsikkhāpadaṃ
- Yā pana bhikkhunī avassutā avassutassa purisapuggalassa, adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyeyya, ayampi pārājikā hoti asaṃvāsā ubbhajāṇumaṇḍalikā.
Vajjappaṭicchādikāsikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya, na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṃ vadeyya 『『pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ 『evarūpā ca evarūpā ca sā bhaginī』ti, no ca kho attanā paṭicodessaṃ, na gaṇassa ārocessa』』nti, ayampi pārājikā hoti asaṃvāsā vajjappaṭicchādikā.
Ukkhittānuvattikāsikkhāpadaṃ
- Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvatteyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto, dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo, māyye, etaṃ bhikkhuṃ anuvattī』』ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyaṃ ce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi pārājikā hoti asaṃvāsā ukkhittānuvattikā.
Aṭṭhavatthukāsikkhāpadaṃ
第76. 大德們,已經誦出了因緣。在此我問大德們,於此是否清凈?我再次問,於此是否清凈?我第三次問,於此是否清凈?大德們於此清凈,因此默然。我如是持此。 因緣終。 波羅夷法的誦出 此處有八種波羅夷法來誦出。 性慾法學處 如果比丘尼追隨性慾,甚至是與動物性交,她將成為波羅夷,無法安住。 盜竊法學處 如果比丘尼從村莊或森林中盜取他人的財物,正如國王會抓住盜賊並殺死或囚禁或驅逐,愚蠢的盜賊如此,比丘尼如果盜取他人的財物,她也將成為波羅夷,無法安住。 人命法學處 如果比丘尼故意剝奪他人的生命,或尋找殺害的機會,或鼓勵他人說:「哦,人啊,何必以這樣的惡行度日,死去的生活更好」,如此心念與意圖,她也將成為波羅夷,無法安住。 超人法學處 如果比丘尼在未了解超人法時,錯誤地宣稱:「我知道,我見到了」,之後在某個時候被他人引導,或未被他人引導,依然說:「我只是不知道,我知道我見到了,空洞的謊言」,她也將成為波羅夷,無法安住。 拋棄法學處 如果比丘尼在未受教的情況下,故意拋棄與他人交往的機會,或故意拋棄與他人交往的機會,她也將成為波羅夷,無法安住。 隱藏法學處 如果比丘尼知道波羅夷法而不告知他人,不向團體報告,當她站立、倒下、滅亡或消失時,她會說:「我以前知道這個比丘,他是這樣的這樣的姐妹,但我沒有告知他,也沒有向團體報告」,她也將成為波羅夷,無法安住。 反對法學處 如果比丘尼在整個僧團中,故意不尊重被驅逐的比丘,違背教法與戒律,輕視與不幫助她,她應當對比丘說:「這位比丘被整個僧團驅逐,教法與戒律輕視與不幫助」,如此比丘尼應當被比丘們說出,且應當被比丘們如是對待,若不如此,她也將成為波羅夷,無法安住。 八法學處
- Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthaggahaṇaṃ vā sādiyeyya, saṅghāṭikaṇṇaggahaṇaṃ vā sādiyeyya, santiṭṭheyya vā, sallapeyya vā, saṅketaṃ vā gaccheyya, purisassa vā abbhāgamanaṃ sādiyeyya, channaṃ vā anupaviseyya, kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya, ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukā.
Uddiṭṭhā kho, ayyāyo, aṭṭha pārājikā dhammā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ yathā pure, tathā pacchā, pārājikā hoti asaṃvāsā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Pārājikaṃ niṭṭhitaṃ.
Saṅghādisesuddeso
Ime kho panāyyāyo sattarasa saṅghādisesā
Dhammā uddesaṃ āgacchanti.
Ussayavādikāsikkhāpadaṃ
- Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena vā antamaso samaṇaparibbājakenāpi, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Corīvuṭṭhāpikāsikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā, aññatra kappā vuṭṭhāpeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Ekagāmantaragamanasikkhāpadaṃ
- Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya, ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohiyeyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Ukkhittakaosāraṇasikkhāpadaṃ
- Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ, anaññāya gaṇassa chandaṃ osāreyya, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Bhojanapaṭiggahaṇapaṭhamasikkhāpadaṃ
- Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā, bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Bhojanapaṭiggahaṇadutiyasikkhāpadaṃ
- Yā pana bhikkhunī evaṃ vadeyya 『『kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā』』ti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Sañcarittasikkhāpadaṃ
- Yā pana bhikkhunī sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ, purisassa vā itthimatiṃ, jāyattane vā jārattane vā antamaso taṅkhaṇikāyapi, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Duṭṭhadosasikkhāpadaṃ
第77. 如果比丘尼在未受教的情況下,故意抓住某個男子的手,或抓住僧伽的耳朵,或站著,或說話,或走向某個男子,或坐在某個男子旁邊,或爲了這個不正當的目的而靠近身體,這也將使她成為波羅夷,無法安住。 大德們,已經誦出了八種波羅夷法。若比丘尼因某種原因未能與其他比丘尼共同生活,正如以前那樣,那麼她將成為波羅夷,無法安住。在此我問大德們,於此是否清凈?我再次問,於此是否清凈?我第三次問,於此是否清凈?大德們於此清凈,因此默然。我如是持此。 波羅夷法終。 僧殘法的誦出 此處有十七種僧殘法來誦出。 放縱法學處 如果比丘尼在家主或家主子、僕人或工人,甚至是出家人中放縱,這比丘尼便犯了第一種僧殘法,無法安住。 盜賊驅逐法學處 如果比丘尼知道某個盜賊是被驅逐的,在未觀察的情況下,未向國王、僧團、團體、眾人或首領報告,若不報告,她也犯了第一種僧殘法,無法安住。 單獨出行法學處 如果比丘尼單獨前往村莊,單獨過河,夜間迷失,或從團體中掉隊,這比丘尼便犯了第一種僧殘法,無法安住。 驅逐法學處 如果比丘尼在整個僧團中,故意不尊重被驅逐的比丘,違背教法與戒律,輕視與不幫助她,這比丘尼便犯了第一種僧殘法,無法安住。 飲食接受第一法學處 如果比丘尼在未受教的情況下,故意接受某個男子手中可吃的食物,或可飲食的東西,這比丘尼便犯了第一種僧殘法,無法安住。 飲食接受第二法學處 如果比丘尼說:「你這個男子將做什麼,無論是放縱或不放縱,既然你不放縱,那麼你給我可吃的東西,我就接受」,這比丘尼便犯了第一種僧殘法,無法安住。 **行為法學處 如果比丘尼在女性或男性的意圖中,或在生育或衰老的情況下,甚至在短暫的情況下,犯了第一種僧殘法,無法安住。 惡行法學處
- Yā pana bhikkhunī bhikkhuniṃ duṭṭhā dosā appatītā amūlakena pārājikena dhammena anuddhaṃseyya 『『appeva nāma naṃ imamhā brahmacariyā cāveyya』』nti, tato aparena samayena samanuggāhīyamānā vā asa manuggāhīyamānā vā amūlakañceva taṃ adhikaraṇaṃ hoti, bhikkhunī ca dosaṃ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Aññabhāgiyasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniṃ duṭṭhā dosā appatītā aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya 『『appeva nāma naṃ imamhā brahmacariyā cāveyya』』nti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti. Kocideso lesamatto upādinno, bhikkhunī ca dosaṃ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Sikkhaṃpaccācikkhaṇasikkhāpadaṃ
- Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya 『『buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī』』ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『māyye kupitā anattamanā evaṃ avaca 『buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī』ti, abhiramāyye, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Adhikaraṇakupitasikkhāpadaṃ
- Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya 『『chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo』』ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca 『chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo』ti, ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā』』ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Pāpasamācārapaṭhamasikkhāpadaṃ
若有比丘尼誹謗另一位比丘尼,懷有惡意而不歡喜,以無根據的波羅夷法誹謗她,說"希望能把她驅逐出此梵行"。後來,無論是得到支援還是未得支援,這個指控都是無根據的,而且該比丘尼懷有惡意。這位比丘尼也犯了第一次的罪過,是應驅逐的僧伽殘殘法。 若有比丘尼誹謗另一位比丘尼,懷有惡意而不歡喜,以無根據的附屬事項的一點點微小的東西誹謗她,說"希望能把她驅逐出此梵行"。後來,無論是得到支援還是未得支援,這個指控都只是附屬事項的一點點微小的東西。這位比丘尼也犯了第一次的罪過,是應驅逐的僧伽殘殘法。 若有比丘尼生氣不高興而說:"我棄佛、棄法、棄僧、棄學處。沙彌尼有什麼了不起的,連沙彌尼都是羞愧、懊惱、欲學習的,我要在她們中間過梵行。"這位比丘尼應該被其他比丘尼這樣勸告:"大姐,請不要生氣不高興而說'我棄佛、棄法、棄僧、棄學處。沙彌尼有什麼了不起的,連沙彌尼都是羞愧、懊惱、欲學習的,我要在她們中間過梵行。'大姐,佛所說的法很好,請好好過梵行以徹底結束苦難。"如果她被這樣勸告仍然堅持己見,這位比丘尼應該被其他比丘尼勸告至三次,要她放棄這種想法。如果到第三次還不放棄,這位比丘尼也犯了應驅逐的僧伽殘殘法。 若有比丘尼在任何事件中生氣不高興而說:"這些比丘尼都被貪慾、瞋恚、愚癡、恐懼所驅使。"這位比丘尼應該被其他比丘尼這樣勸告:"大姐,你在任何事件中生氣不高興而說'這些比丘尼都被貪慾、瞋恚、愚癡、恐懼所驅使',其實大姐自己也會被貪慾、瞋恚、愚癡、恐懼所驅使。"如果她被這樣勸告仍然堅持己見,這位比丘尼應該被其他比丘尼勸告至三次,要她放棄這種想法。如果到第三次還不放棄,這位比丘尼也犯了應驅逐的僧伽殘殘法。
- Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā 『『bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī』』ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Pāpasamācāradutiyasikkhāpadaṃ
- Yā pana bhikkhunī evaṃ vadeyya 『『saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – 『bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī』』』ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『māyye, evaṃ avaca, saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha, tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha – 『bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī』』』ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Saṅghabhedakasikkhāpadaṃ
- Yā pana bhikkhunī samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『māyyā, samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyyā, saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī』』ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Bhedānuvattakasikkhāpadaṃ
若有比丘尼與他人親密往來,行為不端,言語惡劣,名聲不好,擾亂比丘尼僧團,相互掩蓋過失。其他比丘尼應該這樣勸告她們:"姐妹們,你們與他人親密往來,行為不端,言語惡劣,名聲不好,擾亂比丘尼僧團,相互掩蓋過失。姐妹們,應當遠離,僧團讚美的正是遠離。"如果她們被這樣勸告仍然堅持己見,這些比丘尼應該被其他比丘尼勸告至三次,要她們放棄這種行為。如果到第三次還不放棄,這些比丘尼也犯了應驅逐的僧伽殘殘法。 若有比丘尼說:"姐妹們,你們都親密往來,不要分散。僧團里也有其他比丘尼行為不端,言語惡劣,名聲不好,擾亂比丘尼僧團,相互掩蓋過失,但僧團並沒有責備她們,反而只是責備你們,說你們是出於傲慢、侮辱、不忍、輕視、軟弱。"這位比丘尼應該被其他比丘尼這樣勸告:"姐妹,請不要這樣說,'姐妹們,你們都親密往來,不要分散。僧團里也有其他比丘尼行為不端,言語惡劣,名聲不好,擾亂比丘尼僧團,相互掩蓋過失,但僧團並沒有責備她們,反而只是責備你們,說你們是出於傲慢、侮辱、不忍、輕視、軟弱。'"如果她被這樣勸告仍然堅持己見,這位比丘尼應該被其他比丘尼勸告至三次,要她放棄這種想法。如果到第三次還不放棄,這位比丘尼也犯了應驅逐的僧伽殘殘法。 若有比丘尼爲了破壞僧團的和合而努力,或者執持並堅持導致破壞的事件。這位比丘尼應該被其他比丘尼這樣勸告:"姐妹,你爲了破壞僧團的和合而努力,或者執持並堅持導致破壞的事件。姐妹,請與僧團和解吧,因為和合的僧團是歡喜、無爭論、一致教導、安樂住的。"如果她被這樣勸告仍然堅持己見,這位比丘尼應該被其他比丘尼勸告至三次,要她放棄這種行為。如果到第三次還不放
- Tassāyeva kho pana bhikkhuniyā bhikkhuniyo honti anuvattikā vaggavādikā ekā vā dve vā tisso vā, tā evaṃ vadeyyuṃ 『『māyyāyo, etaṃ bhikkhuniṃ kiñci avacuttha dhammavādinī cesā bhikkhunī, vinayavādinī cesā bhikkhunī, amhākañcesā bhikkhunī chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṃ khamatī』』ti, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā 『『māyyāyo, evaṃ avacuttha, na cesā bhikkhunī dhammavādinī, na cesā bhikkhunī vinayavādinī, māyyānampi saṅghabhedo ruccittha, sametāyyānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī』』ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ. Iccetaṃ kusalaṃ. No ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Dubbacasikkhāpadaṃ
- Bhikkhunī paneva dubbacajātikā hoti uddesapariyāpannesu sikkhāpadesu bhikkhunīhi sahadhammikaṃ vuccamānā attānaṃ avacanīyaṃ karoti 『『mā maṃ ayyāyo kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyyāyo, na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyyāyo, mama vacanāyā』』ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『māyyā, attānaṃ avacanīyaṃ akāsi, vacanīyameva, ayyā, attānaṃ karotu, ayyāpi bhikkhuniyo vadatu sahadhammena, bhikkhuniyopi ayyaṃ vakkhanti sahadhammena, evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā』』ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Kuladūsakasikkhāpadaṃ
這位比丘尼的確有一些比丘尼是隨從者、惡言者,一位或兩位或三位。她們會這樣說:"姐妹們,這個比丘尼無論如何都是不被指責的,既是法的說者,也是戒的說者,甚至她也會帶著貪慾和喜好來與你們交談,她知道,但不說,忍耐著我們。"這些比丘尼應該被其他比丘尼這樣勸告:"姐妹們,確實如此,這位比丘尼既不是法的說者,也不是戒的說者。我們也不贊成破壞僧團,和合的僧團是歡喜、無爭論、一致教導、安樂住的。"如果她們被這樣勸告仍然堅持己見,這些比丘尼應該被其他比丘尼勸告至三次,要她們放棄這種行為。如果到第三次還不放棄,這些比丘尼也犯了應驅逐的僧伽殘殘法。 若有比丘尼確實是言辭不當,關於應遵循的戒律,稱為與法同行的比丘尼,做出不應說的話:"姐妹們,請不要對我說任何不當的,無論是善的還是惡的。我不會說任何善的或惡的,請你們停止對我說任何話。"這位比丘尼應該被其他比丘尼這樣勸告:"姐妹,請不要這樣做,你做了不該說的,應該說出你的話,姐妹們,也請比丘尼們與法同行,彼此之間應當說出真理,因為這是佛陀的弟子們所應遵循的,彼此之間要通過言語來溝通。"如果她被這樣勸告仍然堅持己見,這位比丘尼應該被其他比丘尼勸告至三次,要她放棄這種行為。如果到第三次還不放棄,這位比丘尼也犯了應驅逐的僧伽殘殘法。
- Bhikkhunī paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsikā pāpasamācārā, tassā kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tāya duṭṭhāni dissanti ceva suyyanti ca, sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『ayyā, kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya, duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā imamhā āvāsā, alaṃ te idha vāsenā』』ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tā bhikkhuniyo evaṃ vadeyya 『『chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo, tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī』』ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『māyyā, evaṃ avaca, na ca bhikkhuniyo chandagāminiyo, na ca bhikkhuniyo dosagāminiyo , na ca bhikkhuniyo mohagāminiyo, na ca bhikkhuniyo bhayagāminiyo, ayyā kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā, imamhā āvāsā alaṃ te idha vāsenā』』ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammā nava paṭhamāpattikā, aṭṭha yāvatatiyakā,
Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho, tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṃ bhikkhuniṃ abbheyya, sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi, pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Saṅghādiseso niṭṭhito.
Nissaggiya pācittiyā
Ime kho panāyyāyo tiṃsa nissaggiyā pācittiyā
Dhammā uddesaṃ āgacchanti.
Pattasannicayasikkhāpadaṃ
- Yā pana bhikkhunī pattasannicayaṃ kareyya, nissaggiyaṃ pācittiyaṃ.
Akālacīvarabhājanasikkhāpadaṃ
- Yā pana bhikkhunī akālacīvaraṃ 『『kālacīvara』』nti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiyaṃ.
Cīvaraparivattanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya 『『handāyye, tuyhaṃ cīvaraṃ, āhara metaṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara metaṃ cīvaraṃ, sakaṃ paccāharā』』ti acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.
Aññaviññāpanasikkhāpadaṃ
- Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya, nissaggiyaṃ pācittiyaṃ.
Aññacetāpana sikkhāpadaṃ
- Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
Paṭhamasaṅghikacetāpanasikkhāpadaṃ
若有比丘尼依附於某個村莊或城市,行為不端,惡劣的習俗顯現出來,且惡劣的行為顯而易見,家族因她而惡名顯現,其他比丘尼應該這樣勸告她們:"姐妹們,確實有惡劣的習俗,確實有惡劣的行為顯現出來,家族因她而惡名顯現,應該離開這個住所,足夠你們在這裡的存在。"如果這位比丘尼被其他比丘尼這樣勸告,她們應該說:"貪慾驅動的比丘尼、瞋恚驅動的比丘尼、愚癡驅動的比丘尼、恐懼驅動的比丘尼,她們因這樣的過失而被逐出或未被逐出。"這位比丘尼應該被其他比丘尼這樣勸告:"姐妹們,確實如此,不是比丘尼因貪慾驅動,不是比丘尼因瞋恚驅動,不是比丘尼因愚癡驅動,不是比丘尼因恐懼驅動。確實有惡劣的習俗,確實有惡劣的行為顯現出來,家族因她而惡名顯現,應該離開這個住所,足夠你們在這裡的存在。"如果這位比丘尼被其他比丘尼這樣勸告仍然堅持己見,她們應該被勸告至三次,要她們放棄這種行為。如果到第三次還不放棄,這位比丘尼也犯了應驅逐的僧伽殘殘法。 這些確實是三十條應驅逐的法則,九條是第一次的過失,八條是至第三次的過失。 這些比丘尼若有一條或另一條犯錯,她們應該在僧團中保持沉默。若有二十位比丘尼的僧團存在,這位比丘尼應當被排除在外。即便是少於二十位的比丘尼僧團,也應排除她,這位比丘尼應當被排除,其他比丘尼應當被譴責,這是公正的。在那裡,姐妹們,我問你們,是否清凈?我第二次問你們,是否清凈?我第三次問你們,是否清凈?若在此處清凈,因此保持沉默,這樣將會保持良好。 應驅逐的法則已結束。 不應持有的過失 這些法則確實是三十條不應持有的過失。 這些法則涉及到應遵循的戒律。 若有比丘尼收集托缽,犯了不應持有的過失。 若有比丘尼在未到時持有衣物,稱之為"到時的衣物",犯了不應持有的過失。 若有比丘尼與另一位比丘尼交換衣物,而後這樣說:"好吧,給你這件衣物,拿來這件衣物,這件衣物是你的,那件衣物是我的,拿來這件衣物,屬於我自己。"無論是割裂或不割裂,犯了不應持有的過失。 若有比丘尼在告知他人時告知錯誤,犯了不應持有的過失。 若有比丘尼在告知他人時告知錯誤的意圖,犯了不應持有的過失。
- Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
Dutiyasaṅghikacetāpanasikkhāpadaṃ
- Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
Paṭhamagaṇikacetāpanasikkhāpadaṃ
- Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
Dutiyagaṇikacetāpanasikkhāpadaṃ
- Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
Puggalikacetāpanasikkhāpadaṃ
- Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
Pattavaggo paṭhamo.
Garupāvuraṇasikkhāpadaṃ
- Garupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyaṃ.
Lahupāvuraṇasikkhāpadaṃ
- Lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyaṃ.
Kathinasikkhāpadaṃ
- Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmentiyā, nissaggiyaṃ pācittiyaṃ.
Udositasikkhāpadaṃ
- Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine ekarattampi ce bhikkhunī ticīvarena vippavaseyya, aññatra bhikkhunisammutiyā nissaggiyaṃ pācittiyaṃ.
Akālacīvarasikkhāpadaṃ
- Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine bhikkhuniyā paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānāya bhikkhuniyā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūri, māsaparamaṃ tāya bhikkhuniyā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiyaṃ.
Aññātakaviññattisikkhāpadaṃ
- Yā pana bhikkhunī aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo acchinnacīvarā vā hoti bhikkhunī, naṭṭhacīvarā vā, ayaṃ tattha samayo.
Tatuttarisikkhāpadaṃ
- Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tāya bhikkhuniyā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyaṃ.
Paṭhamaupakkhaṭasikkhāpadaṃ
- Bhikkhuniṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti 『『iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarena acchādessāmī』』ti. Tatra cesā bhikkhunī pubbe appavāritā upasaṅkamitvā cīvare vikappaṃ āpajjeyya 『『sādhu vata, maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī』』ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
Dutiyaupakkhaṭasikkhāpadaṃ
若有比丘尼用於其他目的的僧團物品,為其他目的而募集,卻用來購買其他物品,犯了不應持有的過失。 若有比丘尼用於其他目的的僧團物品,為其他目的而募集,通過自己的努力用來購買其他物品,犯了不應持有的過失。 若有比丘尼用於其他目的的大眾物品,為其他目的而募集,卻用來購買其他物品,犯了不應持有的過失。 若有比丘尼用於其他目的的大眾物品,為其他目的而募集,通過自己的努力用來購買其他物品,犯了不應持有的過失。 若有比丘尼用於其他目的的個人物品,為其他目的而募集,通過自己的努力用來購買其他物品,犯了不應持有的過失。 第一章 缽品完。 比丘尼購買重衣時,最多隻能購買四錢重的。如果超過這個數量,犯了不應持有的過失。 比丘尼購買輕衣時,最多隻能購買兩錢半重的。如果超過這個數量,犯了不應持有的過失。 比丘尼在縫製衣服完成後,迦絺那衣期過後,最多隻能持有多餘的衣服十天。如果超過這個期限,犯了不應持有的過失。 比丘尼在縫製衣服完成後,迦絺那衣期過後,即使一夜也不能離開三衣而住,除非得到比丘尼的同意,否則犯了不應持有的過失。 比丘尼在縫製衣服完成後,迦絺那衣期過後,如果有非時衣,想要的比丘尼可以接受,接受后應儘快使用。如果不夠,這位比丘尼最多可以儲存那件衣服一個月,以期望它能夠完備。如果超過這個期限儲存,即使是出於希望它能夠完備,犯了不應持有的過失。 若有比丘尼向不相識的居士或居士妻乞求衣服,除非是適當的時候,否則犯了不應持有的過失。這裡的適當時候是指比丘尼的衣服被搶走或丟失。 如果不相識的居士或居士妻邀請用許多衣服,這位比丘尼最多隻能接受內衣和外衣。如果接受更多,犯了不應持有的過失。 如果有人為特定的比丘尼準備了購買衣服的資金,對不相識的居士或居士妻說:"我要用這筆錢買衣服送給某某比丘尼。"如果這位比丘尼事先未受邀請就前去干預衣服的選擇,說:"善哉,尊者,請用這筆錢為我買這樣或那樣的衣服。"出於善意,犯了不應持有的過失。
- Bhikkhuniṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti 『『imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarehi acchādessāmā』』ti. Tatra cesā bhikkhūnī pubbe appavāritā upasaṅkamitvā cīvare vikappaṃ āpajjeyya 『『sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubhova santā ekenā』』ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
Rājasikkhāpadaṃ
- Bhikkhuniṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya 『『iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarena acchādehī』』ti. So ce dūto taṃ bhikkhuniṃ upasaṅkamitvā evaṃ vadeyya 『『idaṃ kho, ayye, ayyaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātāyyā cīvaracetāpanna』』nti. Tāya bhikkhuniyā so dūto evamassa vacanīyo 『『na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya』』nti. So ce dūto taṃ bhikkhuniṃ evaṃ vadeyya 『『atthi panāyyāya, koci veyyāvaccakaro』』ti, cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā 『『eso kho, āvuso, bhikkhunīnaṃ veyyāvaccakaro』』ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuniṃ upasaṅkamitvā evaṃ vadeyya 『『yaṃ kho, ayye, ayyā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatāyyā kālena, cīvarena taṃ acchādessatī』』ti. Cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo 『『attho me, āvuso, cīvarenā』』ti, dvattikkhattuṃ codayamānā sārayamānā taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtāya uddissa ṭhātabbaṃ, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtā uddissa tiṭṭhamānā taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. Tato ce uttari vāyamamānā taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassā cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo 『『yaṃ kho tumhe āyasmanto bhikkhuniṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassā bhikkhuniyā kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā』』ti, ayaṃ tattha sāmīci.
Cīvaravaggo dutiyo.
Rūpiyasikkhāpadaṃ
- Yā pana bhikkhunī jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.
Rūpiyasaṃvohārasikkhāpadaṃ
- Yā pana bhikkhunī nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
Kayavikkayasikkhāpadaṃ
- Yā pana bhikkhunī nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
Ūnapañcabandhanasikkhāpadaṃ
如果有兩個不相識的居士或居士妻為某位比丘尼準備了購買衣服的資金,對她們說:"我們要用這些錢分別為她買衣服。"如果這位比丘尼事先未受邀請就前去干預衣服的選擇,說:"善哉,尊者們,請用這些錢為我買這樣或那樣的衣服,我們共同使用一件。"出於善意,犯了不應持有的過失。 如果國王或國王的臣屬或婆羅門或居士派遣使者帶來購買衣服的資金,說:"請用這筆錢為某位比丘尼買衣服。"如果使者來到這位比丘尼面前說:"大姐,這筆購買衣服的資金是專門為您而來的,請您收下。"這位比丘尼應該這樣告訴使者:"朋友,我們不收取這筆購買衣服的資金,我們只收取適當的衣服。"如果使者說:"大姐是否有可以幫助的人呢?"比丘尼應該指定一位工作人員或居士說:"這位就是我們的工作人員。"如果使者去告知那位工作人員,然後再來見這位比丘尼說:"大姐所指定的工作人員我已經告知了,他會在適當時候拿衣服來給您。"需要衣服的比丘尼應該去見那位工作人員,請求兩三次"朋友,我需要衣服。"如果她請求兩三次後那位工作人員能夠提供衣服,這是善。如果還未能提供,最多可以靜默等待四五六次,靜默等待四五六次後如果那位工作人員能夠提供衣服,這是善。如果她繼續努力還未能提供,犯了不應持有的過失。如果仍未能提供,應自己去或派遣使者前往說:"你們為那位比丘尼準備的購買衣服的資金,她並未從中獲益,請你們自行處理,不要讓它白白浪費。"這就是適當的做法。 第二章 衣服品完。 若有比丘尼拿取或教人拿取金銀,或承認擁有,犯了不應持有的過失。 若有比丘尼從事各種形式的貨幣交易,犯了不應持有的過失。 若有比丘尼從事各種形式的買賣,犯了不應持有的過失。 若有比丘尼缺少五個
- Yā pana bhikkhunī ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tāya bhikkhuniyā so patto bhikkhuniparisāya nissajjitabbo, yo ca tassā bhikkhuniparisāya pattapariyanto, so tassā bhikkhuniyā padātabbo 『『ayaṃ te bhikkhuni patto yāvabhedanāya dhāretabbo』』ti, ayaṃ tattha sāmīci.
Bhesajjasikkhāpadaṃ
- Yāni kho pana tāni gilānānaṃ bhikkhunīnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmentiyā, nissaggiyaṃ pācittiyaṃ.
Cīvaraacchindanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā sāmaṃ cīvaraṃ datvā kupitā anattamanā acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.
Suttaviññattisikkhāpadaṃ
- Yā pana bhikkhunī sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.
Mahāpesakārasikkhāpadaṃ
- Bhikkhuniṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra cesā bhikkhunī pubbe appavāritā tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya 『『idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā』』ti, evañca sā bhikkhunī vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyaṃ.
Accekacīvarasikkhāpadaṃ
- Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuniyā paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānāya bhikkhuniyā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyaṃ.
Pariṇatasikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.
Pattavaggo tatiyo.
Uddiṭṭhā kho, ayyāyo, tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Nissaggiyapācittiyā niṭṭhitā.
Suddhapācittiyā
Ime kho panāyyāyo, chasaṭṭhisatā pācittiyā
Dhammā uddesaṃ āgacchanti.
Lasuṇasikkhāpadaṃ
- Yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyaṃ.
Sambādhalomasikkhāpadaṃ
- Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya, pācittiyaṃ.
Talaghātakasikkhāpadaṃ
- Talaghātake pācittiyaṃ.
Jatumaṭṭhakasikkhāpadaṃ
- Jatumaṭṭhake pācittiyaṃ.
Udakasuddhikasikkhāpadaṃ
- Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā pācittiyaṃ.
Upatiṭṭhanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiyaṃ.
Āmakadhaññasikkhāpadaṃ
- Yā pana bhikkhunī āmakadhaññaṃ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyaṃ.
Paṭhamauccārachaḍḍanasikkhāpadaṃ
若比丘尼以不足五繩的缽換取新缽,應駁回。該比丘尼應將此缽交給比丘尼眾,比丘尼眾中最資深的應給予該比丘尼,說"這是你的缽,可以保管到破損為止"。這就是應遵行的方法。 藥品學處 比丘尼可以接受病比丘尼所需的藥品,如酥油、新鮮黃油、油、蜜糖,但只能儲存七天。超過這個期限,即犯應駁回的過失。 割截衣服學處 若比丘尼因憤怒和不滿,自己或教唆他人割截另一比丘尼的衣服,應駁回。 請求線索學處 若比丘尼自行向織工要求織造衣服,應駁回。 大織工學處 若有俗家男女為某比丘尼織造衣服,而該比丘尼未經許可,前往織工處要求改變衣服的款式,說"這件衣服是為我織造的,請您延長、加寬、加厚、織好、整理好、縫製好",並從中索取哪怕只是一點點,應駁回。 特別衣服學處 若比丘尼在十天內的臨時月圓節期間需要特別的衣服,可以領受,但只能保管到衣服季節結束。超過這個期限保管,應駁回。 分配物品學處 若比丘尼明知是僧團的財物,卻將其轉給自己,應駁回。 第三品《缽》品完畢。 諸貴重者,已宣說三十條應駁回的過失。現在我再次問您:諸位是否清凈?再問一次:諸位是否清凈?再問第三次:諸位是否清凈?諸位都已清凈,故保持沉默,我如是受持。 應駁回的過失已完畢。 純凈過失 諸貴重者,還有六十六種應駁回的過失需要宣說。 蒜學處 若比丘尼食用蒜,犯應駁回的過失。 密處毛髮學處 若比丘尼剃除密處毛髮,犯應駁回的過失。 打掌學處 打掌,犯應駁回的過失。 涂脂學處 涂脂,犯應駁回的過失。 洗滌水學處 比丘尼取洗滌水時,最多隻能取兩指節長。超過這個量,犯應駁回的過失。 侍奉學處 若比丘尼在比丘用餐時,用水或薰香侍奉,犯應駁回的過失。 生穀物學處 若比丘尼明知或教唆他人烘焙、碾磨或煮食生穀物,犯應駁回的過失。 首次排泄學處
- Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṃ.
Dutiyauccārachaḍḍanasikkhāpadaṃ
- Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṃ.
Naccagītasikkhāpadaṃ
- Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiyaṃ.
Lasuṇavaggo paṭhamo.
Rattandhakārasikkhāpadaṃ
- Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
Paṭicchannokāsasikkhāpadaṃ
- Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
Ajjhokāsasallapanasikkhāpadaṃ
- Yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
Dutiyikauyyojanasikkhāpadaṃ
- Yā pana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya, pācittiyaṃ.
Anāpucchāpakkamanasikkhāpadaṃ
- Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiyaṃ.
Anāpucchāabhinisīdanasikkhāpadaṃ
- Yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
Anāpucchāsantharaṇasikkhāpadaṃ
- Yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
Paraujjhāpanakasikkhāpadaṃ
- Yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya, pācittiyaṃ.
Paraabhisapanasikkhāpadaṃ
- Yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyaṃ.
Rodanasikkhāpadaṃ
- Yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya, pācittiyaṃ.
Rattandhakāravaggo dutiyo.
Naggasikkhāpadaṃ
- Yā pana bhikkhunī naggā nahāyeyya, pācittiyaṃ.
Udakasāṭikasikkhāpadaṃ
- Udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ , dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
Cīvarasibbanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya, na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā, pācittiyaṃ.
Saṅghāṭicārasikkhāpadaṃ
- Yā pana bhikkhunī pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyya, pācittiyaṃ.
Cīvarasaṅkamanīyasikkhāpadaṃ
- Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya, pācittiyaṃ.
Gaṇacīvarasikkhāpadaṃ
- Yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya, pācittiyaṃ.
Paṭibāhanasikkhāpadaṃ
- Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyya, pācittiyaṃ.
Cīvaradānasikkhāpadaṃ
- Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiyaṃ.
Kālaatikkamanasikkhāpadaṃ
- 若比丘尼將排泄物、小便、垃圾或殘食扔到墻外或圍墻外,或教唆他人這樣做,犯應駁回的過失。 第二排泄學處
- 若比丘尼將排泄物、小便、垃圾或殘食扔到綠地上,或教唆他人這樣做,犯應駁回的過失。 歌舞學處
- 若比丘尼去觀看歌舞或音樂表演,犯應駁回的過失。 蒜品第一品完。 夜黑學處
- 若比丘尼在夜晚黑暗無光處與男子獨處或交談,犯應駁回的過失。 隱蔽處學處
- 若比丘尼在隱蔽處與男子獨處或交談,犯應駁回的過失。 空曠處交談學處
- 若比丘尼在空曠處與男子獨處或交談,犯應駁回的過失。 遣送同伴學處
- 若比丘尼在街道、十字路口或三岔路口與男子獨處或交談,或私下耳語,或遣送同伴比丘尼離開,犯應駁回的過失。 未告知離開學處
- 若比丘尼在午前訪問俗家並坐下後,未告知主人就離開,犯應駁回的過失。 未告知就坐學處
- 若比丘尼在午後訪問俗家,未告知主人就坐下或躺下,犯應駁回的過失。 未告知鋪設學處
- 若比丘尼在非時訪問俗家,未告知主人就鋪設或命人鋪設臥具並坐下或躺下,犯應駁回的過失。 誹謗他人學處
- 若比丘尼因誤解或誤會而誹謗他人,犯應駁回的過失。 詛咒學處
- 若比丘尼以地獄或梵行詛咒自己或他人,犯應駁回的過失。 哭泣學處
- 若比丘尼一邊打自己一邊哭泣,犯應駁回的過失。 夜黑品第二品完。 裸體學處
- 若比丘尼裸體洗浴,犯應駁回的過失。 浴衣學處
- 比丘尼製作浴衣時,必須按規定尺寸製作。規定尺寸是:長四善逝掌寬,寬兩掌寬。超過這個尺寸,犯應駁回的過失。 縫製衣服學處
- 若比丘尼拆開或教唆他人拆開比丘尼的衣服后,在沒有障礙的情況下,四五天內不縫製也不努力安排縫製,犯應駁回的過失。 僧伽梨衣學處
- 若比丘尼超過五天不穿僧伽梨衣,犯應駁回的過失。 可交換衣服學處
- 若比丘尼穿著可交換的衣服,犯應駁回的過失。 團體衣服學處
- 若比丘尼阻礙團體獲得衣服,犯應駁回的過失。 拒絕學處
- 若比丘尼拒絕合法的衣服分配,犯應駁回的過失。 贈衣學處
-
若比丘尼將沙門衣贈送給在家人、男遊方外道或女遊方外道,犯應駁回的過失。 超時學處
-
Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya, pācittiyaṃ.
Kathinuddhārasikkhāpadaṃ
- Yā pana bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāheyya, pācittiyaṃ.
Naggavaggo tatiyo.
Ekamañcatuvaṭṭanasikkhāpadaṃ
- Yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiyaṃ.
Ekattharaṇatuvaṭṭanasikkhāpadaṃ
- Yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, pācittiyaṃ.
Aphāsukaraṇasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya, pācittiyaṃ.
Naupaṭṭhāpanasikkhāpadaṃ
- Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhaheyya, na upaṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
Nikkaḍḍhanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.
Saṃsaṭṭhasikkhāpadaṃ
- Yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā, sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccāyye, vivekaññeva bhaginiyā saṅgho vaṇṇetī』』ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.
Antoraṭṭhasikkhāpadaṃ
- Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyaṃ.
Tiroraṭṭhasikkhāpadaṃ
- Yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyaṃ.
Antovassasikkhāpadaṃ
- Yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiyaṃ.
Cārikanapakkamanasikkhāpadaṃ
- Yā pana bhikkhunī vassaṃvuṭṭhā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiyaṃ.
Tuvaṭṭavaggo catuttho.
Rājāgārasikkhāpadaṃ
- Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya, pācittiyaṃ.
Āsandiparibhuñjanasikkhāpadaṃ
- Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, pācittiyaṃ.
Suttakantanasikkhāpadaṃ
- Yā pana bhikkhunī suttaṃ kanteyya, pācittiyaṃ.
Gihiveyyāvaccasikkhāpadaṃ
- Yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācittiyaṃ.
Adhikaraṇasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā 『『ehāyye, imaṃ adhikaraṇaṃ vūpasamehī』』ti vuccamānā 『『sādhū』』ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya, na vūpasamāya ussukkaṃ kareyya, pācittiyaṃ.
Bhojanadānasikkhāpadaṃ
- Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.
Āvasathacīvarasikkhāpadaṃ
- Yā pana bhikkhunī āvasathacīvaraṃ anissajjetvā paribhuñjeyya, pācittiyaṃ.
Āvasathavihārasikkhāpadaṃ
- Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiyaṃ.
Tiracchānavijjāpariyāpuṇanasikkhāpadaṃ
- Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiyaṃ.
Tiracchānavijjāvācanasikkhāpadaṃ
- 若比丘尼因衣服不足而超過衣服時節,犯應駁回的過失。 結夏安居學處
- 若比丘尼阻礙合法的結夏安居,犯應駁回的過失。 裸品第三品完。 同臥學處
- 若比丘尼們兩人同臥一床,犯應駁回的過失。 同被學處
- 若比丘尼們兩人同用一被褥,犯應駁回的過失。 造擾學處
- 若比丘尼故意給同伴比丘尼造擾,犯應駁回的過失。 不照顧學處
- 若比丘尼不照顧有疾病的同伴,也不安排他人照顧,犯應駁回的過失。 驅逐學處
- 若比丘尼因憤怒和不滿而驅逐或教唆他人驅逐另一比丘尼出住處,犯應駁回的過失。 交往學處
- 若比丘尼與在家男女過從甚密,其他比丘尼應如此勸告她:"貴姐,請不要與在家男女過從甚密,貴姐應當獨居,因為僧團讚美獨居。"如果她被如此勸告后仍然如此,應由其他比丘尼至多三次勸誡她放棄,如果至第三次仍不放棄,則犯應駁回的過失。 國內學處
- 若比丘尼在國內被視為有危險和恐懼,卻獨自遊行,犯應駁回的過失。 國外學處
- 若比丘尼在國外被視為有危險和恐懼,卻獨自遊行,犯應駁回的過失。 雨安居學處
- 若比丘尼在雨安居期間遊行,犯應駁回的過失。 不離開學處
- 若比丘尼在雨安居結束后,不離開至少六七由旬,犯應駁回的過失。 同臥品第四品完。 王宮學處
- 若比丘尼去參觀王宮、畫廊、園林或池塘,犯應駁回的過失。 坐具使用學處
- 若比丘尼使用高椅或床,犯應駁回的過失。 縫線學處
- 若比丘尼縫線,犯應駁回的過失。 替俗家人辦事學處
- 若比丘尼為在家人辦事,犯應駁回的過失。 處理糾紛學處
- 若比丘尼被要求"貴姐,請調解此糾紛"而答應后,卻不調解也不努力安排調解,犯應駁回的過失。 供食學處
- 若比丘尼親手給在家人、男遊方外道或女遊方外道食物或飲料,犯應駁回的過失。 離開住所衣服學處
- 若比丘尼未交還住所衣服就使用,犯應駁回的過失。 離開住所學處
- 若比丘尼未交還住所就離開遊行,犯應駁回的過失。 學習動物學術學處
-
若比丘尼學習動物學術,犯應駁回的過失。 說動物學術學處
-
Yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiyaṃ.
Cittāgāravaggo pañcamo.
Ārāmapavisanasikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya, pācittiyaṃ.
Bhikkhuakkosanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā, pācittiyaṃ.
Gaṇaparibhāsanasikkhāpadaṃ
- Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya, pācittiyaṃ.
Pavāritasikkhāpadaṃ
- Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
Kulamaccharinīsikkhāpadaṃ
- Yā pana bhikkhunī kulamaccharinī assa, pācittiyaṃ.
Abhikkhukāvāsasikkhāpadaṃ
- Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya, pācittiyaṃ.
Apavāraṇāsikkhāpadaṃ
- Yā pana bhikkhunī vassaṃvuṭṭhā ubhatosaṅghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiyaṃ.
Ovādasikkhāpadaṃ
- Yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya, pācittiyaṃ.
Ovādūpasaṅkamanasikkhāpadaṃ
- Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchakañca ovādūpasaṅkamanañca. Taṃ atikkāmentiyā pācittiyaṃ.
Pasākhejātasikkhāpadaṃ
- Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyaṃ.
Ārāmavaggo chaṭṭho.
Gabbhinīsikkhāpadaṃ
- Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācittiyaṃ.
Pāyantīsikkhāpadaṃ
- Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiyaṃ.
Paṭhamasikkhamānasikkhāpadaṃ
- Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
Dutiyasikkhamānasikkhāpadaṃ
- Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
Paṭhamagihigatasikkhāpadaṃ
- Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiyaṃ.
Dutiyagihigatasikkhāpadaṃ
- Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyaṃ.
Tatiyagihigatasikkhāpadaṃ
- Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
Paṭhamasahajīvinīsikkhāpadaṃ
- Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiyaṃ.
Pavattinīnānubandhanasikkhāpadaṃ
- Yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya, pācittiyaṃ.
Dutiyasahajīvinīsikkhāpadaṃ
- Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi, pācittiyaṃ.
Gabbhinivaggo sattamo.
Paṭhamakumāribhūtasikkhāpadaṃ
- Yā pana bhikkhunī ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpeyya, pācittiyaṃ.
Dutiyakumāribhūtasikkhāpadaṃ
- Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyaṃ.
Tatiyakumāribhūtasikkhāpadaṃ
以下是巴利文的完整直譯,按照您的要求進行了處理: 50. 若有比丘尼教授低階學問,犯懺悔。 畫室品第五 進入園林學處 51. 若有比丘尼明知有比丘的園林,未經允許而進入,犯懺悔。 辱罵比丘學處 52. 若有比丘尼辱罵或責罵比丘,犯懺悔。 責罵僧團學處 53. 若有比丘尼暴怒而責罵僧團,犯懺悔。 已邀請學處 54. 若有比丘尼被邀請或已被供養,而食用硬食或軟食,犯懺悔。 吝惜俗家學處 55. 若有比丘尼吝惜俗家,犯懺悔。 無比丘住處學處 56. 若有比丘尼在無比丘的住處度過雨安居,犯懺悔。 不自恣學處 57. 若有比丘尼雨安居結束后,不在兩部僧團中就三事自恣,即所見、所聞或所疑,犯懺悔。 教誡學處 58. 若有比丘尼不去接受教誡或共住,犯懺悔。 前往接受教誡學處 59. 比丘尼每半月應從比丘僧團期待兩件事:問布薩和前往接受教誡。超過此期限者,犯懺悔。 生於隱處學處 60. 若有比丘尼對生於隱處的瘡或傷,未告知僧團或僧眾,與一男子獨處而令其切開、剖開、洗凈、塗抹、包紮或解開,犯懺悔。 園林品第六 孕婦學處 61. 若有比丘尼令孕婦出家,犯懺悔。 哺乳婦學處 62. 若有比丘尼令哺乳婦出家,犯懺悔。 第一式叉摩那學處 63. 若有比丘尼令未在六法中學習兩年的式叉摩那出家,犯懺悔。 第二式叉摩那學處 64. 若有比丘尼令已在六法中學習兩年但未經僧團認可的式叉摩那出家,犯懺悔。 第一在家女學處 65. 若有比丘尼令未滿十二歲的在家女出家,犯懺悔。 第二在家女學處 66. 若有比丘尼令已滿十二歲但未在六法中學習兩年的在家女出家,犯懺悔。 第三在家女學處 67. 若有比丘尼令已滿十二歲且已在六法中學習兩年但未經僧團認可的在家女出家,犯懺悔。 第一同住尼學處 68. 若有比丘尼令同住尼出家后,兩年內既不親自攝受也不令他人攝受,犯懺悔。 不隨依和尚尼學處 69. 若有比丘尼不隨依令其出家的和尚尼兩年,犯懺悔。 第二同住尼學處 70. 若有比丘尼令同住尼出家后,既不親自帶離也不令他人帶離,即使只有五六由旬,犯懺悔。 孕婦品第七 第一未成年女學處 71. 若有比丘尼令未滿二十歲的未成年女出家,犯懺悔。 第二未成年女學處 72. 若有比丘尼令已滿二十歲但未在六法中學習兩年的未成年女出家,犯懺悔。 第三未成年女學處
- Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
Ūnadvādasavassasikkhāpadaṃ
- Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiyaṃ.
Paripuṇṇadvādasavassasikkhāpadaṃ
- Yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiyaṃ.
Khiyyanadhammasikkhāpadaṃ
- Yā pana bhikkhunī 『『alaṃ tāva te, ayye, vuṭṭhāpitenā』』ti vuccamānā 『『sādhū』』ti paṭissuṇitvā sā pacchā khiyyanadhammaṃ āpajjeyya, pācittiyaṃ.
Paṭhamasikkhamānanavuṭṭhāpanasikkhāpadaṃ
- Yā pana bhikkhunī sikkhamānaṃ 『『sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī』』ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
Dutiyasikkhamānanavuṭṭhāpanasikkhāpadaṃ
- Yā pana bhikkhunī sikkhamānaṃ 『『sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī』』ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
Sokāvāsasikkhāpadaṃ
- Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
Ananuññātasikkhāpadaṃ
- Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
Pārivāsikasikkhāpadaṃ
- Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
Anuvassasikkhāpadaṃ
- Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiyaṃ.
Ekavassasikkhāpadaṃ
- Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiyaṃ.
Kumāribhūtavaggo aṭṭhamo.
Chattupāhanasikkhāpadaṃ
- Yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya, pācittiyaṃ.
Yānasikkhāpadaṃ
- Yā pana bhikkhunī agilānā yānena yāyeyya, pācittiyaṃ.
Saṅghāṇisikkhāpadaṃ
- Yā pana bhikkhunī saṅghāṇiṃ dhāreyya, pācittiyaṃ.
Itthālaṅkārasikkhāpadaṃ
- Yā pana bhikkhunī itthālaṅkāraṃ dhāreyya, pācittiyaṃ.
Gandhavaṇṇakasikkhāpadaṃ
- Yā pana bhikkhunī gandhavaṇṇakena nahāyeyya, pācittiyaṃ.
Vāsitakasikkhāpadaṃ
- Yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiyaṃ.
Bhikkhuniummaddāpanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
Sikkhamānaummaddāpanasikkhāpadaṃ
- Yā pana bhikkhunī sikkhamānāya ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
Sāmaṇerīummaddāpanasikkhāpadaṃ
- Yā pana bhikkhunī sāmaṇeriyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
Gihiniummaddāpanasikkhāpadaṃ
- Yā pana bhikkhunī gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
Anāpucchāsikkhāpadaṃ
- Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiyaṃ.
Pañhāpucchanasikkhāpadaṃ
- Yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya, pācittiyaṃ.
Asaṃkaccikasikkhāpadaṃ
- Yā pana bhikkhunī asaṃkaccikā gāmaṃ paviseyya, pācittiyaṃ.
Chattupāhanavaggo navamo.
Musāvādasikkhāpadaṃ
- Sampajānamusāvāde pācittiyaṃ.
Omasavādasikkhāpadaṃ
- Omasavāde pācittiyaṃ.
Pesuññasikkhāpadaṃ
- 若有比丘尼已滿二十歲,未滿二年的式叉摩那,在六法中未被僧團認可而出家,犯懺悔。 未滿十二歲學處
- 若有比丘尼未滿十二歲而出家,犯懺悔。 已滿十二歲學處
- 若有比丘尼已滿十二歲但未經僧團認可而出家,犯懺悔。 減損法學處
- 若有比丘尼在被稱為「夠了,尊者」的情況下,聽到「好」的迴應后,隨後進入減損法,犯懺悔。 第一次式叉摩那出家學處
- 若有比丘尼對式叉摩那說:「如果你,尊者,給我袈裟,我就會讓你出家。」之後不再出家,也不對出家表示興奮,犯懺悔。 第二次式叉摩那出家學處
- 若有比丘尼對式叉摩那說:「如果你,尊者,跟隨我兩年,我就會讓你出家。」之後不再出家,也不對出家表示興奮,犯懺悔。 悲傷住處學處
- 若有比丘尼在與男子或小男孩接觸時,因悲傷而出家,犯懺悔。 未經許可學處
- 若有比丘尼未經父母或丈夫的許可而出家,犯懺悔。 居住者學處
- 若有比丘尼因居住者的捐贈而出家,犯懺悔。 隨住學處
- 若有比丘尼隨住而出家,犯懺悔。 一年的學處
- 若有比丘尼一年內出家兩次,犯懺悔。 未成年女品第八 傘學處
- 若有比丘尼不健康而持傘,犯懺悔。 交通工具學處
- 若有比丘尼不健康而乘坐交通工具,犯懺悔。 僧團持學處
- 若有比丘尼持有僧團的財物,犯懺悔。 女子裝飾學處
- 若有比丘尼持有女子裝飾品,犯懺悔。 香氣學處
- 若有比丘尼用香氣沐浴,犯懺悔。 洗滌學處
- 若有比丘尼用洗滌劑沐浴,犯懺悔。 比丘尼精神病學處
- 若有比丘尼使比丘精神失常或使其失去理智,犯懺悔。 學習者精神病學處
- 若有比丘尼使學習者精神失常或使其失去理智,犯懺悔。 小沙彌精神病學處
- 若有比丘尼使小沙彌精神失常或使其失去理智,犯懺悔。 在家人精神病學處
- 若有比丘尼使在家人精神失常或使其失去理智,犯懺悔。 未經詢問學處
- 若有比丘尼在比丘面前未經詢問而坐,犯懺悔。 提問學處
- 若有比丘尼向不在場的比丘提問,犯懺悔。 不合適的學處
- 若有比丘尼在不合適的情況下進入村莊,犯懺悔。 傘品第九 妄語學處
- 若有比丘尼說妄語,犯懺悔。 惡言學處
-
若有比丘尼說惡言,犯懺悔。 傳謠學處
-
Bhikkhunipesuññe pācittiyaṃ.
Padasodhammasikkhāpadaṃ
- Yā pana bhikkhunī anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.
Paṭhamasahaseyyasikkhāpadaṃ
- Yā pana bhikkhunī anupasampannāya uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.
Dutiyasahaseyyasikkhāpadaṃ
- Yā pana bhikkhunī purisena sahaseyyaṃ kappeyya, pācittiyaṃ.
Dhammadesanāsikkhāpadaṃ
- Yā pana bhikkhunī purisassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā itthiviggahena, pācittiyaṃ.
Bhūtārocanasikkhāpadaṃ
- Yā pana bhikkhunī anupasampannāya uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyaṃ.
Duṭṭhullārocanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā duṭṭhullaṃ āpattiṃ anupasampannāya āroceyya aññatra bhikkhunisammutiyā, pācittiyaṃ.
Pathavīkhaṇanasikkhāpadaṃ
- Yā pana bhikkhunī pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiyaṃ.
Musāvādavaggo dasamo.
Bhūtagāmasikkhāpadaṃ
- Bhūtagāmapātabyatāya pācittiyaṃ.
Aññavādakasikkhāpadaṃ
- Aññavādake, vihesake pācittiyaṃ.
Ujjhāpanakasikkhāpadaṃ
- Ujjhāpanake, khiyyanake pācittiyaṃ.
Paṭhamasenāsanasikkhāpadaṃ
- Yā pana bhikkhunī saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
Dutiyasenāsanasikkhāpadaṃ
- Yā pana bhikkhunī saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
Anupakhajjasikkhāpadaṃ
- Yā pana bhikkhunī saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuniṃ anupakhajja seyyaṃ kappeyya 『『yassā sambādho bhavissati, sā pakkamissatī』』ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
Nikkaḍḍhanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniṃ kupitā anattamanā saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.
Vehāsakuṭisikkhāpadaṃ
- Yā pana bhikkhunī saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
Mahallakavihārasikkhāpadaṃ
- Mahallakaṃ pana bhikkhuniyā vihāraṃ kārayamānāya yāva dvārakosā aggaḷaṭṭhapanāya, ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitāya adhiṭṭhātabbaṃ. Tato ce uttari appaharitepi ṭhitā adhiṭṭhaheyya, pācittiyaṃ.
Sappāṇakasikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyaṃ.
Bhūtagāmavaggo ekādasamo.
Āvasathapiṇḍasikkhāpadaṃ
- Agilānāya bhikkhuniyā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṃ.
Gaṇabhojanasikkhāpadaṃ
- Gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo , cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṃ tattha samayo.
Kāṇamātusikkhāpadaṃ
- 若有比丘尼在空曠的地方,犯懺悔。 清凈法學處
- 若有比丘尼對未受戒者說清凈法,犯懺悔。 第一次不正當坐學處
- 若有比丘尼在未受戒者的情況下,坐在北方或夜晚的地方,犯懺悔。 第二次不正當坐學處
- 若有比丘尼與男子同坐,犯懺悔。 法教導學處
- 若有比丘尼在男子面前,除非是明智的女性,否則不應教授五種法,犯懺悔。 真實宣告學處
- 若有比丘尼向未受戒者宣告真實的超人法,犯懺悔。 惡劣宣告學處
- 若有比丘尼向比丘宣告惡劣的行為,除非得到比丘的認可,犯懺悔。 土地挖掘學處
- 若有比丘尼挖掘土地或使其被挖掘,犯懺悔。 妄語品第十 真實村落學處
- 若有比丘尼因真實的村落而犯懺悔。 他人言論學處
- 若有比丘尼因他人的言論或惡行而犯懺悔。 拋棄學處
- 若有比丘尼因拋棄或減損而犯懺悔。 第一次臥具學處
- 若有比丘尼在僧團的床鋪、坐墊、被褥、坐墊等上,未加整理或未整理后離開,未經允許而離去,犯懺悔。 第二次臥具學處
- 若有比丘尼在僧團的住處整理或未整理床鋪,未加整理后離開,未經允許而離去,犯懺悔。 不干預學處
- 若有比丘尼在僧團的住處,知道有比丘出家而不干預,想著「她會離開」,犯懺悔。 拋棄學處
- 若有比丘尼因憤怒而拋棄比丘,或使其被拋棄,犯懺悔。 上層小屋學處
- 若有比丘尼在僧團的住處,坐在上層小屋的床鋪或坐墊上,犯懺悔。 大寺院學處
- 若有比丘尼在建造大寺院時,至門口的地方,需在光線適中的情況下,若有不適當的情況,犯懺悔。 水源學處
- 若有比丘尼知道水源中有水草、泥土或沙子而進行澆灌,犯懺悔。 真實村落品第十一 住處食物學處
- 若有生病的比丘尼,只有一份住處的食物可食用,若再食用其他食物,犯懺悔。 團體用餐學處
-
若在團體用餐時,除非在特定情況下,犯懺悔。此處的特定情況包括生病、施捨袈裟、製作袈裟、行走、乘船、重大場合、修行者用餐等。 盲母學處
-
Bhikkhuniṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānāya bhikkhuniyā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhunīhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci.
Vikālabhojanasikkhāpadaṃ
- Yā pana bhikkhunī vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
Sannidhikārakasikkhāpadaṃ
- Yā pana bhikkhunī sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
Dantaponasikkhāpadaṃ
- Yā pana bhikkhunī adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiyaṃ.
Uyyojanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniṃ 『『ehāyye, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā』』ti tassā dāpetvā vā adāpetvā vā uyyojeyya 『『gacchāyye, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekikāya me kathā vā nisajjā vā phāsu hotī』』ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
Sabhojanasikkhāpadaṃ
- Yā pana bhikkhunī sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.
Rahopaṭicchannasikkhāpadaṃ
- Yā pana bhikkhunī purisena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyaṃ.
Rahonisajjasikkhāpadaṃ
- Yā pana bhikkhunī purisena saddhiṃ ekenekā raho nisajjaṃ kappeyya, pācittiyaṃ.
Bhojanavaggo dvādasamo.
Cārittasikkhāpadaṃ
- Yā pana bhikkhunī nimantitā sabhattā samānā santiṃ bhikkhuniṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.
Mahānāmasikkhāpadaṃ
- Agilānāya bhikkhuniyā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṃ.
Uyyuttasenāsikkhāpadaṃ
- Yā pana bhikkhunī uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṃ.
Senāvāsasikkhāpadaṃ
- Siyā ca tassā bhikkhuniyā kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tāya bhikkhuniyā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyaṃ.
Uyyodhikasikkhāpadaṃ
- Dirattatirattaṃ ce bhikkhunī senāya vasamānā uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.
Surāpānasikkhāpadaṃ
- Surāmerayapāne pācittiyaṃ.
Aṅgulipatodakasikkhāpadaṃ
- Aṅgulipatodake pācittiyaṃ.
Hasadhammasikkhāpadaṃ
- Udake hasadhamme pācittiyaṃ.
Anādariyasikkhāpadaṃ
- Anādariye pācittiyaṃ.
Bhiṃsāpanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniṃ bhiṃsāpeyya, pācittiyaṃ.
Cārittavaggo terasamo.
Jotisikkhāpadaṃ
- Yā pana bhikkhunī agilānā visibbanāpekkhā jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṃ.
Nahānasikkhāpadaṃ
- 若有比丘尼前往家庭,被贈予糕點或麵粉,想要接受的比丘尼可接受兩三缽。若超過此量而接受,犯懺悔。接受兩三缽后,應拿出來與其他比丘尼分享,這是適當的做法。 非時食用學處
- 若有比丘尼在非時食用硬食或軟食,犯懺悔。 儲存食物學處
- 若有比丘尼儲存硬食或軟食后食用,犯懺悔。 牙籤學處
- 若有比丘尼未得到允許就將食物放入口中,除了水和牙籤,犯懺悔。 驅趕學處
- 若有比丘尼對另一比丘尼說:"來吧,我們進村或鎮上化緣",然後不給予或給予后驅趕說:"走吧,我不想和你交談或共坐,我獨自一人更舒服",僅因這個原因而非其他,犯懺悔。 同食學處
- 若有比丘尼在同食的家庭中未經邀請就入座,犯懺悔。 隱蔽處學處
- 若有比丘尼與男子在隱蔽處同坐,犯懺悔。 獨處學處
- 若有比丘尼與男子獨處同坐,犯懺悔。 食物品第十二 訪問學處
- 若有比丘尼被邀請用餐,在有其他比丘尼在場的情況下,未經允許就在飯前或飯後訪問其他家庭,除非有特殊原因,犯懺悔。這裡的特殊原因是指贈送袈裟或製作袈裟的時候。 大名學處
- 若健康的比丘尼接受四個月的供養邀請,除非再次邀請或永久邀請。若超過此期限而接受,犯懺悔。 軍隊學處
- 若有比丘尼前往觀看整裝待發的軍隊,除非有正當理由,犯懺悔。 軍中住宿學處
- 若有比丘尼因某種理由需要前往軍隊,可在軍中住宿兩三夜。若超過此期限而住宿,犯懺悔。 演習學處
- 若有比丘尼在軍中住宿兩三夜期間,前往觀看軍隊演習、部隊集結、軍佇列陣或檢閱,犯懺悔。 飲酒學處
- 飲用酒類,犯懺悔。 手指觸碰學處
- 用手指觸碰,犯懺悔。 水中玩耍學處
- 在水中玩耍,犯懺悔。 不恭敬學處
- 不恭敬,犯懺悔。 恐嚇學處
- 若有比丘尼恐嚇其他比丘尼,犯懺悔。 訪問品第十三 點火學處
-
若有健康的比丘尼為取暖而點火或令人點火,除非有正當理由,犯懺悔。 沐浴學處
-
Yā pana bhikkhunī orenaddhamāsaṃ nahāyeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo 『『diyaḍḍho māso seso gimhāna』』nti 『『vassānassa paṭhamo māso』』 iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṃ tattha samayo.
Dubbaṇṇakaraṇasikkhāpadaṃ
- Navaṃ pana bhikkhuniyā cīvaralābhāya tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhunī tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyaṃ.
Vikappanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhāraṇaṃ paribhuñjeyya, pācittiyaṃ.
Apanidhāpanasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhāpi, pācittiyaṃ.
Sañciccasikkhāpadaṃ
- Yā pana bhikkhunī sañcicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.
Sappāṇakasikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyaṃ.
Ukkoṭanasikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.
Theyyasatthasikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.
Ariṭṭhasikkhāpadaṃ
- Yā pana bhikkhunī evaṃ vadeyya 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā 『『māyye evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāyye antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā』』ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.
Jotivaggo cuddasamo.
Ukkhittasambhogasikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ tathāvādiniyā bhikkhuniyā akaṭānudhammāya taṃ diṭṭhiṃ appaṭinissaṭṭhāya saddhiṃ sambhuñjeyya vā, saṃvaseyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
Kaṇṭakasikkhāpadaṃ
- 若有比丘尼在半個月內洗澡,除非特殊情況,犯懺悔。這裡的特殊情況是指:夏季最後一個半月、雨季第一個月,這兩個半月是炎熱季節;或生病時、工作時、長途旅行時、風雨天氣時,這些都是特殊情況。 染色學處
- 若有比丘尼獲得新袈裟,應取三種染料中的一種進行染色,或藍色、或泥色、或黑褐色。若比丘尼不取這三種染料中的任何一種而使用新袈裟,犯懺悔。 分配學處
- 若有比丘尼將自己的袈裟分配給比丘、比丘尼、學法女、沙彌或沙彌尼后,未經收回就使用,犯懺悔。 藏匿學處
- 若有比丘尼藏匿或令人藏匿其他比丘尼的缽、袈裟、坐具、針袋或腰帶,即使只是爲了開玩笑,犯懺悔。 故意學處
- 若有比丘尼故意奪去生命,犯懺悔。 有生物學處
- 若有比丘尼明知水中有生物而使用,犯懺悔。 重提學處
- 若有比丘尼明知已如法解決的諍事,為重新審理而提出,犯懺悔。 盜賊學處
- 若有比丘尼明知是盜賊而與之約定同行,即使只是一個村莊的距離,犯懺悔。 阿梨吒學處
- 若有比丘尼這樣說:"我如此理解世尊所說的法,即世尊所說的這些障礙法,對實行者並不足以構成障礙。"這位比丘尼應該被其他比丘尼這樣勸告:"尊者,不要這樣說,不要誹謗世尊,誹謗世尊是不好的,世尊不會這樣說。尊者,世尊以多種方式說明障礙法確實會構成障礙,足以對實行者構成障礙。"如果這位比丘尼被其他比丘尼如此勸告時仍然堅持,其他比丘尼應該三次勸告她放棄。如果經過三次勸告后她放棄了,那很好。如果不放棄,犯懺悔。 點火品第十四 共食被擯除者學處
-
若有比丘尼明知某比丘尼持有這種說法,未經如法勸誡,未放棄那種觀點,而與之共食、共住或同宿,犯懺悔。 刺學處
-
Samaṇuddesāpi ce evaṃ vadeyya 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti. Sā samaṇuddesā bhikkhunīhi evamassa vacanīyā 『『māyye, samaṇuddese evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāyye, samaṇuddese antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā』』ti. Evañca sā samaṇuddesā bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā samaṇuddesā bhikkhunīhi evamassa vacanīyā 『『ajjatagge te, ayye, samaṇuddese na ceva so bhagavā satthā apadisitabbo, yampi caññā samaṇuddesā labhanti bhikkhunīhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire, vinassā』』ti. Yā pana bhikkhunī jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
Sahadhammikasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhunīhi sahadhammikaṃ vuccamānā evaṃ vadeyya 『『na tāvāhaṃ, ayye, etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuniṃ byattaṃ vinayadharaṃ paripucchāmī』』ti, pācittiyaṃ. Sikkhamānāya, bhikkhave, bhikkhuniyā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci.
Vilekhanasikkhāpadaṃ
- Yā pana bhikkhunī pātimokkhe uddissamāne evaṃ vadeyya 『『kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī』』ti, sikkhāpadavivaṇṇake pācittiyaṃ.
Mohanasikkhāpadaṃ
- Yā pana bhikkhunī anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya 『『idāneva kho ahaṃ, ayye, jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī』』ti, tañce bhikkhuniṃ aññā bhikkhuniyo jāneyyuṃ nisinnapubbaṃ imāya bhikkhuniyā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassā bhikkhuniyā aññāṇakena mutti atthi, yañca tattha āpattiṃ āpannā, tañca yathādhammo kāretabbo, uttari cassā moho āropetabbo 『『tassā te, ayye, alābhā, tassā te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karosī』』ti, idaṃ tasmiṃ mohanake pācittiyaṃ.
Pahārasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā pahāraṃ dadeyya, pācittiyaṃ.
Talasattikasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā talasattikaṃ uggireyya, pācittiyaṃ.
Amūlakasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiyaṃ.
Sañciccasikkhāpadaṃ
- Yā pana bhikkhunī bhikkhuniyā sañcicca kukkuccaṃ upadaheyya 『『itissā muhuttampi aphāsu bhavissatī』』ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
Upassuti sikkhāpadaṃ
- Yā pana bhikkhunī bhikkhunīnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya 『『yaṃ imā bhaṇissanti, taṃ sossāmī』』ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
Diṭṭhivaggo pannarasamo.
Kammappaṭibāhanasikkhāpadaṃ
- Yā pana bhikkhunī dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.
Chandaṃadatvāgamanasikkhāpadaṃ
- 若有比丘尼如此說:「我確實知道世尊所教的法,正如世尊所說的那些障礙法,實踐者並不應因此受到障礙。」這位比丘尼應被其他比丘尼這樣勸告:「不要這樣說,尊者,不要誹謗世尊,誹謗世尊是不好的,世尊不會這樣說,世尊以多種方式說明障礙法確實會構成障礙,足以對實踐者構成障礙。」若這位比丘尼被其他比丘尼如此勸告時仍然堅持,其他比丘尼應三次勸告她放棄。如果經過三次勸告后她放棄了,那很好。如果不放棄,犯懺悔。 共法學處
- 若有比丘尼被稱為「共法者」,如此說:「我不打算在這條戒律上學習,直到我向另一位比丘尼詢問關於戒律的事。」犯懺悔。學習者,應詢問、詢問、並探討,這樣才是適當的做法。 寫作學處
- 若有比丘尼在戒律宣讀時如此說:「那小小的戒律有什麼重要的呢?它們只不過是讓人感到疑惑、讓人感到煩惱、讓人感到困擾的。」在戒律解釋時犯懺悔。 迷惑學處
- 若有比丘尼在戒律宣讀時如此說:「我現在知道,這個法確實是經文所說的,是在半個月內所提到的。」若其他比丘尼在她面前坐著,聽到她在戒律宣讀時這樣說,誰又會對此有所爭論呢?若她不知情,便沒有解脫的機會,若她在此有過失,便應如法處理,若再加上她的迷惑,便應說:「尊者,你沒有得到的,確實難以得知,若你在戒律宣讀時不認真思考。」在迷惑的情況下犯懺悔。 打擊學處
- 若有比丘尼因憤怒而打擊其他比丘尼,犯懺悔。 地面學處
- 若有比丘尼因憤怒而在地面上大聲叫喊,犯懺悔。 無根學處
- 若有比丘尼對比丘尼施加無根的傷害,犯懺悔。 故意學處
- 若有比丘尼因故意而產生疑慮,認為「她會因此而痛苦一瞬間」,僅因這個原因而非其他,犯懺悔。 爭吵學處
- 若有比丘尼因爭吵而與其他比丘尼發生爭執,想著「我將聽取她們所說的」,僅因這個原因而非其他,犯懺悔。 見解品第十五 行為抑制學處
-
若有比丘尼因對正當行爲的慾望而後悔,犯懺悔。 慾望抑制學處
-
Yā pana bhikkhunī saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ.
Dubbalasikkhāpadaṃ
- Yā pana bhikkhunī samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya 『『yathāsanthutaṃ bhikkhuniyo saṅghikaṃ lābhaṃ pariṇāmentī』』ti, pācittiyaṃ.
Pariṇāmanasikkhāpadaṃ
- Yā pana bhikkhunī jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.
Ratanasikkhāpadaṃ
- Yā pana bhikkhunī ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhuniyā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ 『『yassa bhavissati, so harissatī』』ti, ayaṃ tattha sāmīci.
Sūcigharasikkhāpadaṃ
- Yā pana bhikkhunī aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyaṃ.
Mañcapīṭhasikkhāpadaṃ
- Navaṃ pana bhikkhuniyā mañcaṃ vā pīṭhaṃ vā kārayamānāya aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
Tūlonaddhasikkhāpadaṃ
- Yā pana bhikkhunī mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyaṃ.
Kaṇḍuppaṭicchādisikkhāpadaṃ
- Kaṇḍuppaṭicchādiṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
Nandasikkhāpadaṃ
- Yā pana bhikkhunī sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya, atirekaṃ vā, chedanakaṃ pācittiyaṃ. Tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇanti.
Dhammikavaggo soḷasamo.
Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Pācittiyā niṭṭhitā.
Pāṭidesanīyā
Ime kho panāyyāyo aṭṭha pāṭidesanīyā
Dhammā uddesaṃ āgacchanti.
Sappiviññāpanasikkhāpadaṃ
- Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā 『『gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』ti.
Telaviññāpanasikkhāpadaṃ
- Yā pana bhikkhunī agilānā telaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
Madhuviññāpanasikkhāpadaṃ
- Yā pana bhikkhunī agilānā madhuṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
Phāṇitaviññāpanasikkhāpadaṃ
- Yā pana bhikkhunī agilānā phāṇitaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
Macchaviññāpanasikkhāpadaṃ
- Yā pana bhikkhunī agilānā macchaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
Maṃsaviññāpanasikkhāpadaṃ
- Yā pana bhikkhunī agilānā maṃsaṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
Khīraviññāpanasikkhāpadaṃ
- Yā pana bhikkhunī agilānā khīraṃ viññāpetvā bhuñjeyya…pe… taṃ paṭidesemīti.
Dadhiviññāpanasikkhāpadaṃ
- 若有比丘尼在僧團進行裁決時,未給予同意而起身離開,犯懺悔。 軟弱學處
- 若有比丘尼在僧團一致同意後分配袈裟,卻後悔說"比丘尼們任意分配了僧團的財物",犯懺悔。 分配學處
- 若有比丘尼明知是僧團的財物,卻分配給個人,犯懺悔。 寶物學處
- 若有比丘尼在寺院或居所外拾取或教人拾取寶物或被視為寶物的物品,犯懺悔。比丘尼拾取或教人拾取寺院或居所內的寶物或被視為寶物的物品后,應放置並說"歸屬於誰的,誰就拿走吧",這是適當的做法。 針匣學處
- 若有比丘尼製造骨制、牙制或角制的針匣,犯可破壞性的懺悔。 床椅學處
- 若有比丘尼製造新床或新椅,應使其腳高於善逝指爪四指,除了下層的腳凳。超過此尺寸者,犯可切割性的懺悔。 棉墊學處
- 若有比丘尼製造棉墊的床或椅,犯可拆除性的懺悔。 疥瘡遮蓋學處
- 若有比丘尼製造疥瘡遮蓋物,應做合適的尺寸,即長四善逝指爪,寬兩善逝指爪。超過此尺寸者,犯可切割性的懺悔。 尺寸學處
-
若有比丘尼製造超出善逝袈裟尺寸的袈裟,犯可切割性的懺悔。善逝的袈裟尺寸是:長九善逝指爪,寬六善逝指爪。 法品第十六 如上,尊者們,已宣說了六百六十條懺悔法。在此,尊者們,我詢問你們,你們是否清凈?第二次我詢問,你們是否清凈?第三次我詢問,你們是否清凈?尊者們,你們是清凈的,所以默然。我如是受持。 懺悔法完畢。 應懺悔法 以下,尊者們,有八種應懺悔法要宣說。 酥油請求學處 若有比丘尼不生病而請求酥油后食用,應由該比丘尼懺悔:"尊者,我犯了應懺悔的不適當法,我懺悔。" 油請求學處 若有比丘尼不生病而請求油后食用...應懺悔。 蜜請求學處 若有比丘尼不生病而請求蜜后食用...應懺悔。 糖漿請求學處 若有比丘尼不生病而請求糖漿后食用...應懺悔。 魚請求學處 若有比丘尼不生病而請求魚后食用...應懺悔。 肉請求學處 若有比丘尼不生病而請求肉后食用...應懺悔。 乳請求學處 若有比丘尼不生病而請求乳后食用...應懺悔。 酪請求學處
-
Yā pana bhikkhunī agilānā dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā 『『gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』ti.
Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Pāṭidesanīyā niṭṭhitā.
Sekhiyā
Ime kho panāyyāyo, sekhiyā dhammā uddesaṃ āgacchanti.
Parimaṇḍalasikkhāpadaṃ
-
Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
-
Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
Suppaṭicchannasikkhāpadaṃ
-
Suppaṭicchannā antaraghare gamissāmīti sikkhā karaṇīyā.
-
Suppaṭicchannā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Susaṃvutasikkhāpadaṃ
-
Susaṃvutā antaraghare gamissāmīti sikkhā karaṇīyā.
-
Susaṃvutā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Okkhittacakkhusikkhāpadaṃ
-
Okkhittacakkhunī antaraghare gamissāmīti sikkhā karaṇīyā.
-
Okkhittacakkhunī antaraghare nisīdissāmīti sikkhā karaṇīyā.
Ukkhittakasikkhāpadaṃ
-
Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Parimaṇḍalavaggo paṭhamo.
Ujjagghikasikkhāpadaṃ
-
Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Uccasaddasikkhāpadaṃ
-
Appasaddā antaraghare gamissāmīti sikkhā karaṇīyā.
-
Appasaddā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Kāyappacālakasikkhāpadaṃ
-
Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
Bāhuppacālakasikkhāpadaṃ
-
Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na bāhuppacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sīsappacālakasikkhāpadaṃ
-
Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
Ujjagghikavaggo dutiyo.
Khambhakatasikkhāpadaṃ
-
Na khambhakatā antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na khambhakatā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Oguṇṭhitasikkhāpadaṃ
-
Na oguṇṭhitā antaraghare gamissāmīti sikkhā karaṇīyā.
-
Na oguṇṭhitā antaraghare nisīdissāmīti sikkhā karaṇīyā.
Ukkuṭikasikkhāpadaṃ
- Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.
Pallatthikasikkhāpadaṃ
- Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
Sakkaccapaṭiggahaṇasikkhāpadaṃ
- Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Pattasaññinīpaṭiggahaṇasikkhāpadaṃ
- Pattasaññinī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Samasūpakapaṭiggahaṇasikkhāpadaṃ
- Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Samatittikasikkhāpadaṃ
- Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Khambhakatavaggo tatiyo.
Sakkaccabhuñjanasikkhāpadaṃ
- Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Pattasaññinībhuñjanasikkhāpadaṃ
-
若有比丘尼不生病而請求酸奶后食用,應由該比丘尼懺悔:「尊者,我犯了應懺悔的不適當法,我懺悔。」 如上,尊者們,已宣說了八條應懺悔法。在此,尊者們,我詢問你們,是否清凈?第二次詢問,是否清凈?第三次詢問,是否清凈?尊者們,你們是清凈的,因此保持沉默。我如是受持。 應懺悔法完畢。 學習法 以下,尊者們,有學習法要宣說。 區域學習法 我將住在區域內,應學習。 我將遮蔽區域,應學習。 良好遮蓋學習法 我將良好遮蓋地進入屋內,應學習。 我將良好遮蓋地坐在屋內,應學習。 良好安置學習法 我將良好安置地進入屋內,應學習。 我將良好安置地坐在屋內,應學習。 目光遮蓋學習法 目光遮蓋的比丘尼將進入屋內,應學習。 目光遮蓋的比丘尼將坐在屋內,應學習。 抬起學習法 不應抬起身體進入屋內,應學習。 不應抬起身體坐在屋內,應學習。 區域法第一。 抬起學習法 不應抬起的比丘尼將進入屋內,應學習。 不應抬起的比丘尼將坐在屋內,應學習。 低聲學習法 低聲的比丘尼將進入屋內,應學習。 低聲的比丘尼將坐在屋內,應學習。 身體移動學習法 不應身體移動進入屋內,應學習。 不應身體移動坐在屋內,應學習。 手臂移動學習法 不應手臂移動進入屋內,應學習。 不應手臂移動坐在屋內,應學習。 頭部移動學習法 不應頭部移動進入屋內,應學習。 不應頭部移動坐在屋內,應學習。 抬起法第二。 柱子學習法 不應柱子移動進入屋內,應學習。 不應柱子移動坐在屋內,應學習。 遮蓋學習法 不應遮蓋進入屋內,應學習。 不應遮蓋坐在屋內,應學習。 抬起學習法 不應抬起進入屋內,應學習。 不應抬起坐在屋內,應學習。 適當接受學習法 我將適當地接受乞食,應學習。 接受器學習法 我將接受器的乞食,應學習。 適當食物接受學習法 我將適當地接受食物,應學習。 適當食物學習法 我將適當地接受食物,應學習。 柱子法第三。 適當食用學習法 我將適當地食用乞食,應學習。 接受器學習法
-
Pattasaññinī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sapadānasikkhāpadaṃ
- Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Samasūpakasikkhāpadaṃ
- Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Na thūpakatasikkhāpadaṃ
- Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Odanappaṭicchādanasikkhāpadaṃ
- Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.
Sūpodanaviññattisikkhāpadaṃ
- Na sūpaṃ vā odanaṃ vā agilānā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
Ujjhānasaññinīsikkhāpadaṃ
- Na ujjhānasaññinī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.
Kabaḷasikkhāpadaṃ
- Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.
Ālopasikkhāpadaṃ
- Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.
Sakkaccavaggo catuttho.
Anāhaṭasikkhāpadaṃ
- Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.
Bhuñjamānasikkhāpadaṃ
- Na bhuñjamānā sabbahatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.
Sakabaḷasikkhāpadaṃ
- Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
Piṇḍukkhepakasikkhāpadaṃ
- Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Kabaḷāvacchedakasikkhāpadaṃ
- Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Avagaṇḍakārakasikkhāpadaṃ
- Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Hatthaniddhunakasikkhāpadaṃ
- Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sitthāvakārakasikkhāpadaṃ
- Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Jivhānicchārakasikkhāpadaṃ
- Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Capucapukārakasikkhāpadaṃ
- Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Kabaḷavaggo pañcamo.
Surusurukārakasikkhāpadaṃ
- Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Hatthanillehakasikkhāpadaṃ
- Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Pattanillehakasikkhāpadaṃ
- Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Oṭṭhanillehakasikkhāpadaṃ
- Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sāmisasikkhāpadaṃ
- Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.
Sasitthakasikkhāpadaṃ
- Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.
Chattapāṇisikkhāpadaṃ
- Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Daṇḍapāṇisikkhāpadaṃ
- Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Satthapāṇisikkhāpadaṃ
- Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Āvudhapāṇisikkhāpadaṃ
- Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Surusuruvaggo chaṭṭho.
Pādukasikkhāpadaṃ
- Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Upāhanasikkhāpadaṃ
- Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Yānasikkhāpadaṃ
- Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Sayanasikkhāpadaṃ
- Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Pallatthikasikkhāpadaṃ
- 我將接受器的乞食,應學習。 連續學習法
- 我將連續地食用乞食,應學習。 適當食物學習法
- 我將適當地食用乞食,應學習。 不堆積學習法
- 不應壓碎堆積的乞食而食用,應學習。 蓋覆學習法
- 不應以食物蓋覆湯或菜餚,以求更多,應學習。 請求食物學習法
- 不應生病時為自己要求湯或飯而食用,應學習。 抱怨學習法
- 不應抱怨地觀察他人的缽,應學習。 一口學習法
- 不應取過大的一口,應學習。 適量學習法
- 我將適量地取食,應學習。 適當法第四。 未取學習法
- 不應在未取食物時張開口,應學習。 進食學習法
- 進食時不應用整手放入口中,應學習。 單口學習法
- 不應用單口說話,應學習。 拋擲學習法
- 不應拋擲食物而食用,應學習。 切割學習法
- 不應切割食物而食用,應學習。 鼓起學習法
- 不應鼓起臉頰而食用,應學習。 手搖晃學習法
- 不應手搖晃而食用,應學習。 吹氣學習法
- 不應吹氣而食用,應學習。 伸舌學習法
- 不應伸舌而食用,應學習。 嚼嚼學習法
- 不應嚼嚼而食用,應學習。 一口法第五。 嘶嘶學習法
- 不應嘶嘶而食用,應學習。 手舔學習法
- 不應手舔而食用,應學習。 缽舔學習法
- 不應缽舔而食用,應學習。 唇舔學習法
- 不應唇舔而食用,應學習。 帶肉手學習法
- 不應帶肉手接受水盤,應學習。 有渣學習法
- 不應在屋內丟棄有渣的缽洗水,應學習。 持傘學習法
- 不應對不生病的人說法,應學習。 持杖學習法
- 不應對不生病的人說法,應學習。 持刀學習法
- 不應對不生病的人說法,應學習。 持武器學習法
- 不應對不生病的人說法,應學習。 嘶嘶法第六。 穿鞋學習法
- 不應對穿鞋的不生病者說法,應學習。 穿靴學習法
- 不應對穿靴的不生病者說法,應學習。 乘車學習法
- 不應對乘車的不生病者說法,應學習。 臥床學習法
-
不應對臥床的不生病者說法,應學習。 抬起學習法
-
Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Veṭhitasikkhāpadaṃ
- Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Oguṇṭhitasikkhāpadaṃ
- Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Chamāsikkhāpadaṃ
- Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Nīcāsanasikkhāpadaṃ
- Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Ṭhitāsikkhāpadaṃ
- Na ṭhitā nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Pacchatogacchantīsikkhāpadaṃ
- Na pacchato gacchantī purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Uppathenagacchantīsikkhāpadaṃ
- Na uppathena gacchantī pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
Ṭhitāuccārasikkhāpadaṃ
- Na ṭhitā agilānā uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.
Hariteuccārasikkhāpadaṃ
- Na harite agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
Udakeuccārasikkhāpadaṃ
以下是巴利文的完整直譯: 65. 對於坐在地上的非病人,不應該說法,這是應當學習的。 覆纏學處 66. 對於頭被纏繞的非病人,不應該說法,這是應當學習的。 遮蓋學處 67. 對於頭被遮蓋的非病人,不應該說法,這是應當學習的。 地面學處 68. 對於坐在地上而坐在座位上的非病人,不應該說法,這是應當學習的。 低座學處 69. 對於坐在低座上而坐在高座上的非病人,不應該說法,這是應當學習的。 站立學處 70. 對於站立時對坐著的非病人,不應該說法,這是應當學習的。 背後行走學處 71. 對於背後行走而面前行走的非病人,不應該說法,這是應當學習的。 非道路行走學處 72. 對於非道路行走而在道路上行走的非病人,不應該說法,這是應當學習的。 站立排泄學處 73. 對於站立的非病人,不應該排泄大小便,這是應當學習的。 綠地排泄學處 74. 對於非病人在綠地上排泄大小便或吐痰,這是應當學習的。 水中排泄學處
- Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
Pādukavaggo sattamo.
Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā. Tatthāyyāyo, pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Sekhiyā niṭṭhitā.
Adhikaraṇasamathā
Ime kho panāyyāyo, satta adhikaraṇasamathā
Dhammā uddesaṃ āgacchanti.
Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo.
Sativinayo dātabbo.
Amūḷhavinayo dātabbo.
Paṭiññāya kāretabbaṃ.
Yebhuyyasikā.
Tassapāpiyasikā.
Tiṇavatthārakoti.
Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā. Tatthāyyāyo pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā , tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Adhikaraṇasamathā niṭṭhitā.
Uddiṭṭhaṃ kho ayyāyo nidānaṃ,
Uddiṭṭhā aṭṭha pārājikā dhammā,
Uddiṭṭhā sattarasa saṅghādisesā dhammā,
Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā,
Uddiṭṭhā chasaṭṭhi satā pācittiyā dhammā,
Uddiṭṭhā aṭṭha pāṭidesanīyā dhammā,
Uddiṭṭhā sekhiyā dhammā,
Uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti.
Vitthāruddeso catuttho.
Bhikkhunipātimokkhaṃ niṭṭhitaṃ.
Namo tassa bhagavato arahato sammāsambuddhassa
Kaṅkhāvitaraṇī-aṭṭhakathā
Ganthārambhakathā
Buddhaṃ dhammañca saṅghañca, vippasannena cetasā;
Vanditvā vandanāmāna, pūjāsakkārabhājanaṃ.
Theravaṃsappadīpānaṃ, thirānaṃ vinayakkame;
Pubbācariyasīhānaṃ, namo katvā katañjalī.
Pāmokkhaṃ anavajjānaṃ, dhammānaṃ yaṃ mahesinā;
Mukhaṃ mokkhappavesāya, pātimokkhaṃ pakāsitaṃ.
Sūratena nivātena, sucisallekhavuttinā;
Vinayācārayuttena, soṇattherena yācito.
Tattha sañjātakaṅkhānaṃ, bhikkhūnaṃ tassa vaṇṇanaṃ;
Kaṅkhāvitaraṇatthāya, paripuṇṇavinicchayaṃ.
Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ;
Vattayissāmi nāmena, kaṅkhāvitaraṇiṃ subhanti.
Nidānavaṇṇanā
Tattha pātimokkhanti paatimokkhaṃ atipamokkhaṃ atiseṭṭhaṃ atiuttamanti attho. Iti iminā vacanatthena ekavidhampi sīlaganthabhedato duvidhaṃ hoti. Tathā hi 『『pātimokkhasaṃvarasaṃvuto viharatī』』ti (ma. ni. 1.69; 3.75; vibha. 508) ca 『『ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ, tena vuccati pātimokkha』』nti (mahāva. 135) ca ādīsu sīlaṃ pātimokkhanti vuccati, 『『ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni hontī』』tiādīsu (pāci. 147; a. ni. 8.52;
- 對於在水中非病人,不應該排泄大小便、吐痰或其他行為,這是應當學習的。 第七章:附屬法 確實,尊者們,所述的七條附屬法。尊者們,我問,是否在這裡清凈?我再問第二次,是否在這裡清凈?我再問第三次,是否在這裡清凈?尊者們,在此應當保持沉默,因此我會如是傳達。 附屬法已完成。 關於附屬法的安寧 這些尊者們,七條附屬法 法則傳達而來。 對於已發生的附屬法,應該給予安寧,面對面應當教導。 應當給予正念的教導。 應當給予無惑的教導。 應當根據承諾進行處理。 應當根據眾多的情況。 對此應有應對。 確實,尊者們,七條附屬法。尊者們,我問,是否在這裡清凈?我再問第二次,是否在這裡清凈?我再問第三次,是否在這裡清凈?尊者們,在此應當保持沉默,因此我會如是傳達。 附屬法的安寧已完成。 確實,尊者們,所述的因緣, 所述的八條出家戒法, 所述的七十條僧團剩餘法, 所述的三十條不放棄的懺悔法, 所述的六十六條懺悔法, 所述的八條應當傳達的法, 所述的學習法, 所述的七條附屬法,以上是來自於佛陀的經典所包含的教導,在此所有人和諧共處,互不爭論,應當學習。 詳細說明第四。 比丘戒法已完成。 禮敬那位值得尊敬的、完全覺悟的佛陀。 疑慮消除的釋義 經典的開端 向佛、法、僧三寶,心中清凈地禮敬; 禮敬后,恭敬地奉獻,供養與禮儀的對象。 對於長老的傳承,堅定的遵循戒律; 對於前輩的獅子,禮敬后合十。 對於無過失的法,偉大的教義; 爲了進入解脫,顯現戒律。 用勇氣的精神,清凈的行為; 遵循戒律和行為,向尊者索求。 在此產生疑慮的比丘,關於他的描述; 爲了消除疑慮,進行全面的考量。 對於住在大寺的,依賴言語的傳承; 我將以名字宣稱,消除疑慮的良好。 因緣的描述 在此,提到的戒法是指最重要的戒律,具備極高的意義。因此根據這一說法,從單一的戒律來看,分為兩類。因為如是說:「持戒而安住者」(《中部經》1.69;3.75;《分別經》508)以及「這就是善法的主要內容,因此稱為戒法」(《大藏經》135)等,戒律被稱為戒法,「而且兩個戒法都應當詳細解釋」(《巴利文集》147;《阿毗達摩》8.52;)。
10.33) gantho pātimokkhanti vuccati. Tattha sīlaṃ yo naṃ pāti rakkhati, taṃ mokkheti mocayati āpāyikādīhi dukkhehi, attānuvādādīhi vā bhayehīti pātimokkhaṃ. Gantho pana tassa pātimokkhassa jotakattā pātimokkhanti vuccati. Ādimhi pana vutto vacanattho ubhinnampi sādhāraṇo hoti.
Tatthāyaṃ vaṇṇanā sīlapātimokkhassāpi yujjati ganthapātimokkhassāpi, ganthe hi vaṇṇite tassa attho vaṇṇitova hoti. Taṃ panetaṃ ganthapātimokkhaṃ bhikkhupātimokkhaṃ bhikkhunipātimokkhanti duvidhaṃ hoti . Tattha 『『suṇātu me, bhante, saṅgho』』tiādikaṃ (mahāva. 134) pañcahi uddesaparicchedehi vavatthitaṃ bhikkhupātimokkhaṃ, 『『suṇātu me, ayye, saṅgho』』tiādikaṃ catūhi uddesaparicchedehi vavatthitaṃ bhikkhunipātimokkhaṃ. Tattha bhikkhupātimokkhe pañca uddesā nāma nidānuddeso, pārājikuddeso, saṅghādisesuddeso, aniyatuddeso , vitthāruddesoti. Tattha nidānuddeso tāva 『『suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hoti, tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidāna』』ntiādinā nayena avasese sutena sāvite uddiṭṭho hoti. Pārājikuddesādīnaṃ paricchedā nidānassa ādito paṭṭhāya pārājikādīni osāpetvā yojetabbā. Vitthāro vitthāroyeva . 『『Avasesaṃ sutena sāvetabba』』nti (mahāva. 150; pari. 325) vacanato pana pārājikuddesādīsu yasmiṃ vippakate antarāyo uppajjati, tena saddhiṃ avasesaṃ sutena sāvetabbaṃ. Nidānuddese pana aniṭṭhite sutena sāvetabbaṃ nāma natthi. Bhikkhunipātimokkhe pana aniyatuddeso parihāyati, sesaṃ vuttanayameva. Evametesaṃ pañcahi ceva catūhi ca uddesaparicchedehi vavatthitānaṃ dvinnampi pātimokkhānaṃ ayaṃ vaṇṇanā bhavissati. Yasmā panettha bhikkhupātimokkhaṃ paṭhamaṃ, tasmā tassa tāva vaṇṇanatthamidaṃ vuccati.
『『Suṇātu me』』tiādīnaṃ, padānaṃ atthanicchayaṃ;
Bhikkhavo sīlasampannā, sikkhākāmā suṇantu meti.
Ettha hi suṇātūtiidaṃ savanāṇattivacanaṃ. Meti yo sāveti, tassa attaniddesavacanaṃ. Bhanteti sagāravasappatissavacanaṃ. Saṅghoti puggalasamūhavacanaṃ. Sabbameva cetaṃ pātimokkhuddesakena paṭhamaṃ vattabbavacanaṃ. Bhagavatā hi pātimokkhuddesaṃ anujānantena rājagahe vuttaṃ, tasmā yo pātimokkhaṃ uddisati, tena sace saṅghatthero hoti, 『『āvuso』』ti vattabbaṃ. Sace navakataro hoti, pāḷiyaṃ (mahāva. 134) āgatanayeneva 『『bhante』』ti vattabbaṃ. Saṅghatthero vā hi pātimokkhaṃ uddiseyya 『『therādhikaṃ pātimokkha』』ntivacanato (mahāva. 154), navakataro vā 『『anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha』』ntivacanato (mahāva. 155).
10.33) 戒法被稱為「戒法」。在這裡,戒律是指保護它的內容,它解脫于痛苦,如墮落等,或是解脫于自我誹謗等恐懼,因此稱為戒法。由於其光輝,戒法被稱為「戒法」。在這裡所說的內容對兩者都是普遍的。 在此,戒律的描述也適用於戒法的描述,因為在戒法的描述中,其意義如同被描述的內容。因此,這個戒法的描述分為比丘戒法和比丘尼戒法兩類。在這裡,「請聽我,尊者,僧團」之類的(《大藏經》134)是以五個內容為界定的比丘戒法,而「請聽我,尊者,僧團」之類的以四個內容為界定的比丘尼戒法。在比丘戒法中,五個內容分別是:因緣內容、出家戒內容、僧團剩餘內容、非定內容、詳細內容。在這裡,因緣內容是:「請聽我,尊者,僧團……如是說……在此尊者,我問,是否在這裡清凈?我再問第二次,是否在這裡清凈?我再問第三次,是否在這裡清凈?尊者們,在此應當保持沉默,因此我會如是傳達。」由此可知,因緣內容是以「出家戒法」來傳達的。對於出家戒內容等的界定,從起始開始,出家戒法等應當被包含在內。詳細內容則是詳細內容。「剩餘的應當通過聽聞傳達」(《大藏經》150;《巴利經》325)這句話,針對出家戒內容中若出現障礙,則應與剩餘的通過聽聞傳達。對於因緣內容而言,未被定的內容並不存在。比丘尼戒法中,非定內容會被遺棄,其餘的如同前述。因此,針對這五個和四個內容所界定的兩個戒法,這裡的描述將會如是。由於比丘戒法為首,因此此處的描述是針對它的。 「請聽我」之類的,詞語的意義; 比丘們,具備戒律,渴望學習,願意聽我。 在這裡,聽的意思是聽覺的表達。傳達的意思是傳達的表達。尊者是尊重的稱謂。僧團是眾生的稱謂。這一切都應通過戒法的描述來開始。佛陀在王舍城中允許戒法的描述,因此如果傳達戒法的人是僧團長老,那麼應稱「兄弟」。如果是新來的,應當如《巴利經》134所述稱為「尊者」。因為如果僧團長老傳達戒法,他會說「長老的戒法」(《大藏經》154),而新來的則會說「我允許你們,比丘們,若有比丘在此,能夠發言,他應當遵循戒法」(《大藏經》155)。
『『Saṅgho』』tiiminā pana padena kiñcāpi avisesato puggalasamūho vutto, atha kho so dakkhiṇeyyasaṅgho, sammutisaṅgho cāti duvidho hoti. Tattha dakkhiṇeyyasaṅghoti aṭṭha ariyapuggalasamūho vuccati. Sammutisaṅghoti avisesena bhikkhusamūho, so idha adhippeto. So panesa kammavasena pañcavidho (mahāva. 388) hoti – catuvaggo pañcavaggo dasavaggo vīsativaggo atirekavīsativaggoti. Tattha catuvaggena ṭhapetvā upasampadapavāraṇaabbhānāni sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Pañcavaggena ṭhapetvā majjhimesu janapadesu upasampadañca abbhānakammañca sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Dasavaggena abbhānakammamattaṃ ṭhapetvā sabbaṃ saṅghakammaṃ kātuṃ vaṭṭati. Vīsativaggena na kiñci saṅghakammaṃ kātuṃ na vaṭṭati, tathā atirekavīsativaggena.So pana catuvaggādinā saṅghena kattabbaṃ kammaṃ ūnakatarena kātuṃ na vaṭṭati, atirekena pana vaṭṭatīti dassanatthaṃ vutto. Imasmiṃ panatthe catuvaggaṃ upādāya sabbopi sammutisaṅgho adhippeto.
Ajjuposathoti ajja uposathadivaso, etena anuposathadivasaṃ paṭikkhipati. Pannarasoti iminā aññaṃ uposathadivasaṃ paṭikkhipati. Divasavasena hi tayo uposathā cātuddasiko pannarasiko sāmaggiuposathoti, evaṃ tayo uposathā vuttā. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve katvā cha cātuddasikā, avasesā aṭṭhārasa pannarasikāti evaṃ ekasaṃvacchare catuvīsati uposathā, idaṃ tāva pakaticārittaṃ. 『『Anujānāmi, bhikkhave, sakiṃ pakkhassa cātuddase vā pannarase vā pātimokkhaṃ uddisitu』』nti (mahāva. 136) vacanato pana 『『āgantukehi āvāsikānaṃ anuvattitabba』』ntiādivacanato (mahāva. 178) ca tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭati. Purimavassaṃvuṭṭhānaṃ pana pubbakattikapuṇṇamā vā, tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha pubbakattikamāsassa kāḷapakkhacātuddaso vā, pacchimakattikapuṇṇamā vā, pacchimavassaṃvuṭṭhānañca pacchimakattikapuṇṇamā evāti ime tayo pavāraṇādivasāpi honti, idampi pakaticārittameva. Tathārūpapaccaye pana sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati. Yadā pana kosambakakkhandhake (mahāva. 451) āgatanayena bhinne saṅghe osārite tasmiṃ bhikkhusmiṃ saṅgho tassa vatthussa vūpasamāya saṅghassa sāmaggiṃ karoti, tadā 『『tāvadeva uposatho kātabbo, pātimokkhaṃ uddisitabba』』nti (mahāva. 475) vacanato ṭhapetvā cātuddasapannarase, aññopi yo koci divaso sāmaggiuposathadivaso nāma hoti, purimavassaṃvuṭṭhānaṃ pana kattikamāsabbhantare ayameva sāmaggipavāraṇādivaso nāma hoti. Iti imesu tīsu divasesu 『『pannaraso』』tiiminā aññaṃ uposathadivasaṃ paṭikkhipati. Tasmā yvāyaṃ 『『ajjuposatho』』tivacanena anuposathadivaso paṭikkhitto, tasmiṃ uposatho na kātabboyeva. Yo panāyaṃ añño uposathadivaso, tasmiṃ uposatho kātabbo. Karontena pana sace cātuddasiko hoti, 『『ajjuposatho cātuddaso』』ti vattabbaṃ. Sace pannarasiko hoti, 『『ajjuposatho pannaraso』』ti vattabbaṃ. Sace sāmaggiuposatho hoti, 『『ajjuposatho sāmaggī』』ti vattabbaṃ.
10.34) 雖然"僧團"這個詞通常指無差別的眾生群體,但它實際上有兩種型別 - 應供養的僧團和議定的僧團。其中,應供養的僧團指八聖眾。議定的僧團則指普遍的比丘群體,這裡指的就是它。這個議定的僧團根據職責分為五種 - 四部、五部、十部、二十部和超過二十部。其中,除了授戒、自恣和驅摐之外,四部僧團可以進行一切僧團事務。五部僧團除了中部地區的授戒和驅摐之外,可以進行一切僧團事務。十部僧團除了驅摐之外,可以進行一切僧團事務。二十部和超過二十部僧團都不能進行任何僧團事務。這裡說明了,以四部等為基準的僧團事務,不能少於該基準進行,但可以超過該基準進行。在這個意義上,以四部僧團為基準的所有議定僧團都被指涉。 "今天的布薩",指今天是布薩日,這排斥了其他布薩日。"十五日",這排斥了其他布薩日。因為根據日期,有三種布薩 - 第四、第十五、和和合布薩。其中,在冬、夏、雨季三季的第三、第七半月各有兩個第四日布薩,其餘十八個是第十五日布薩。這就是正常的做法。但是根據"我允許,比丘們,在每半月的第四或第十五日誦戒"(《大藏經》136)的說法,以及"外來者應當遵循住持者"(《大藏經》178)等說法,如果有這樣的因緣,也可以在其他第四日進行布薩。對於前一年的出家者,前一個月的滿月日,或者如果被爭執者推遲了自恣,則前一個月的黑半月第四日或后一個月的滿月日也可以是自恣日。這也是正常的做法。但是如果有這樣的因緣,在兩個月的滿月日的前四日也可以進行自恣。而當根據《僧伽伽陀》(《大藏經》451)所說的方法,對分裂的僧團進行調停時,"此時應立即進行布薩,誦戒"(《大藏經》475)。除了第四日和第十五日,任何一天都可以稱為和合布薩日。對於前一年的出家者來說,在卡提迦月內的這一天就是和合自恣日。因此,"十五日"這句話排斥了其他的布薩日。所以,用"今天的布薩"這句話排斥的布薩日是不應該進行的。但是其他的布薩日應該進行。進行時,如果是第四日布薩,應說"今天是第四日布薩"。如果是第十五日布薩,應說"今天是第十五日布薩"。如果是和合布薩,應說"今天是和合布薩"。
Yadisaṅghassa pattakallanti ettha patto kālo imassa kammassāti pattakālaṃ, pattakālameva pattakallaṃ. Tadetaṃ idha catūhi aṅgehi saṅgahitaṃ. Yathāhu aṭṭhakathācariyā –
『『Uposatho yāvatikā ca bhikkhū kammappattā,
Sabhāgāpattiyo ca na vijjanti;
Vajjanīyā ca puggalā tasmiṃ na honti,
『Pattakalla』nti vuccatī』』ti. (mahāva. aṭṭha. 168);
Tattha uposathoti tīsu uposathadivasesu aññatarauposathadivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha 『『na ca, bhikkhave, anuposathe uposatho kātabbo, yo kareyya, āpatti dukkaṭassā』』ti (mahāva. 183).
Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā, sabbantimena paricchedena cattāro pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā.
Yadisaṅghassa pattakallanti ettha patto kālo imassa kammassāti pattakālaṃ, pattakālameva pattakallaṃ. Tadetaṃ idha catūhi aṅgehi saṅgahitaṃ. Yathāhu aṭṭhakathācariyā – 「布薩,直至比丘們達到功德的時刻, 共修的比丘們不知其事; 那時,值得尊重的人不在其中, 因此稱為『達到良好』。」 在這裡,布薩是指在三個布薩日中的某一個布薩日。在這一天,僧團的布薩事務被稱為「達到良好」,而不是其他。正如所說:「比丘們,若在非布薩日進行布薩,則應承擔輕罪」(《大藏經》183)。 「直至比丘們達到功德」,是指那些比丘在這布薩事務中,達到應有的、適合的、與眾相應的狀態,按整體的劃分,四者應當是自然的,他們應當在同一處,手足之間不應有分離,穩穩地站立在同一處。 provided by EasyChat
Sīmā ca nāmesā baddhasīmā abaddhasīmāti duvidhā hoti. Tattha ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā baddhasīmā nāma, 『『atikhuddakā, atimahatī, khaṇḍanimittā, chāyānimittā, animittā, bahisīme ṭhitā sammatā, nadiyā sammatā, samudde sammatā, jātassare sammatā, sīmāya sīmaṃ sambhindantena sammatā, sīmāya sīmaṃ ajjhottharantena sammatā』』ti imā hi 『『ekādasahi ākārehi sīmato kammāni vipajjantī』』ti (pari. 486) vacanato ekādasa vipattisīmāyo nāma. Tattha atikhuddakā nāma yattha ekavīsati bhikkhū nisīdituṃ na sakkonti . Atimahatī nāma yā antamaso kesaggamattenāpi tiyojanaṃ atikkamitvā sammatā. Khaṇḍanimittā nāma aghaṭitanimittā vuccati, puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya disāya kittetvā puna puratthimāya disāya pubbakittitaṃ paṭikittetvā ṭhapetuṃ vaṭṭati, evaṃ akkhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttarāya disāya nimittaṃ kittetvā tattheva ṭhapeti, khaṇḍanimittā nāma hoti. Aparāpi khaṇḍanimittā nāma yā animittupagaṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjavālukapuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā. Chāyānimittā nāma pabbatacchāyādīnaṃ yaṃ kiñci chāyaṃ nimittaṃ katvā sammatā. Animittā nāma sabbena sabbaṃ nimittāni akittetvā sammatā. Bahisīme ṭhitasammatā nāma nimittāni kittetvā nimittānaṃ bahiṭhitena sammatā. Nadiyā samudde jātassare sammatā nāma etesu nadiādīsu sammatā. Sā hi evaṃ sammatāpi 『『sabbā, bhikkhave, nadī asīmā, sabbo samuddo asīmo, sabbo jātassaro asīmo』』ti (mahāva. 147) vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindantena sammatā nāma attano sīmāya paresaṃ sīmaṃ sambhindantena sammatā. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti, tesu ambassa pacchimadisābhāge jambū, vihārasīmā ca jambuṃ anto katvā ambaṃ kittetvā baddhā hoti, atha pacchā tassa vihārassa puratthimāya disāya vihāre kate sīmaṃ bandhantā bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti, sīmāya sīmaṃ sambhinnā hoti. Sīmāya sīmaṃ ajjhottharantena sammatā nāma attano sīmāya paresaṃ sīmaṃ ajjhottharantena sammatā. Sace hi paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ sammannati, sīmāya sīmaṃ ajjhottharitā nāma hoti. Iti imā ekādasa vipattisīmāyo atikkamitvā sammatā.
這裡所說的界限有兩種 - 有界限的界限和無界限的界限。 其中,超越了十一種障礙界限,具有三種圓滿的標記相互關聯而成的界限稱為"有界限的界限"。這十一種障礙界限是:"過於狹小、過於寬大、斷裂的標記、陰影的標記、無標記、設定在界限外、設定在河流中、設定在海洋中、設定在池塘中、以界限分隔界限、以界限覆蓋界限"。 其中,"過於狹小"是指無法容納二十一位比丘坐下的。"過於寬大"是指即使僅憑髮梢也超過三由旬的。"斷裂的標記"是指未連續設定的標記,應當從東方設定標記,依次到南方、西方、北方,再返回東方原先設定的地方。如果只是將標記從一處移到北方設定,則稱為"斷裂的標記"。還有另一種"斷裂的標記",就是以無標記的樹幹、樹樁或沙堆等作為一個標記而設定的。"陰影的標記"是以山影等任何陰影作為標記而設定的。"無標記"是完全不設定任何標記而設定的。"設定在界限外"是在設定了標記的界限之外設定的。"設定在河流中、海洋中、池塘中"是在這些河流等處設定的。但是根據"諸比丘,一切河流都無界限,一切海洋都無界限,一切池塘都無界限"(《大藏經》147)的說法,即使如此設定也是無界限的。"以界限分隔界限"是以自己的界限分隔他人的界限。比如,某寺院的東方有芒果樹和波羅蜜樹交錯生長,將波羅蜜樹劃入寺院界限內,後來新設寺院界限時,將芒果樹也劃入寺院界限內,這就是"以界限分隔界限"。"以界限覆蓋界限"是以自己的界限覆蓋他人的有界限的界限。比如,將他人的有界限的界限全部或部分包括在自己的界限內,這就是"以界限覆蓋界限"。 這些十一種障礙界限被超越而設定的界限就是"有界限的界限
Tividhasampattiyuttāti nimittasampattiyā parisāsampattiyā kammavācāsampattiyā ca yuttā. Tattha nimittasampattiyā yuttā nāma pabbatanimittaṃ, pāsāṇanimittaṃ, vananimittaṃ, rukkhanimittaṃ, magganimittaṃ, vammikanimittaṃ, nadinimittaṃ, udakanimittanti evaṃ vuttesu aṭṭhasu nimittesu tasmiṃ tasmiṃ disābhāge yathāladdhāni nimittupagāni nimittāni 『『puratthimāya disāya kiṃ nimittaṃ, pabbato, bhante, eso pabbato nimitta』』ntiādinā nayena sammā kittetvā sammatā. Tatrevaṃ saṅkhepato nimittupagatā veditabbā – suddhapaṃsusuddhapāsāṇaubhayamissakavasena hi tividhopi pabbato hatthippamāṇato paṭṭhāya uddhaṃ nimittupago, tato omakataro na vaṭṭati. Pāsāṇanimitte ayoguḷampi pāsāṇasaṅkhameva gacchati, tasmā yo koci pāsāṇo ukkaṃsavasena hatthippamāṇato omakataraṃ ādiṃ katvā heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍaparimāṇo nimittupago, na tato khuddakataro. Piṭṭhipāsāṇo pana atimahantopi vaṭṭati. Vananimitte antosārehi vā antosāramissakehi vā rukkhehi catupañcarukkhamattampi vanaṃ nimittupagaṃ, tato ūnakataraṃ na vaṭṭati. Rukkho jīvantoyeva antosāro bhūmiyaṃ patiṭṭhito, antamaso ubbedhato aṭṭhaṅgulo, pariṇāhato sūcidaṇḍakappamāṇopi nimittupago, tato omakataro na vaṭṭati. Maggo jaṅghamaggo vā hotu sakaṭamaggo vā, yo vinivijjhitvā dve tīṇi gāmakhettāni gacchati, tādiso jaṅghasatthasakaṭasatthehi valañjiyamānoyeva nimittupago, avalañjito na vaṭṭati. Vammiko pana heṭṭhimaparicchedena taṃdivasaṃjāto aṭṭhaṅgulubbedho govisāṇamattopi vammiko nimittupago, tato omakataro na vaṭṭati. Yaṃ pana abaddhasīmālakkhaṇe nadiṃ vakkhāma, sā nimittupagā, aññā na vaṭṭati. Udakaṃ yaṃ asandamānaṃ āvāṭapokkharaṇītaḷākajātassaraloṇisamuddādīsu ṭhitaṃ, taṃ ādiṃ katvā antamaso taṅkhaṇeyeva pathaviyaṃ khaṇite āvāṭake ghaṭehi āharitvā pūritampi yāva kammavācāpariyosānā saṇṭhamānakaṃ nimittupagaṃ, itaraṃ sandamānaṃ vā vuttaparicchedakālaṃ atiṭṭhantaṃ vā bhājanagataṃ vā na vaṭṭatīti.
Parisāsampattiyā yuttā nāma sabbantimena paricchedena catūhi bhikkhūhi sannipatitvā yāvatikā tasmiṃ gāmakhette baddhasīmaṃ vā nadisamuddajātassare vā anokkamitvā ṭhitā bhikkhū, te sabbe hatthapāse vā katvā chandaṃ vā āharitvā sammatā.
Kammavācāsampattiyāyuttā nāma 『『suṇātu me, bhante, saṅgho, yāvatā samantā nimittā kittitā』』tiādinā (mahāva. 139) nayena vuttāya parisuddhāya ñattidutiyakammavācāya sammatā. Evaṃ ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā 『『baddhasīmā』』ti veditabbā. Khaṇḍasīmā samānasaṃvāsasīmā avippavāsasīmāti tassāyeva pabhedo.
以下是巴利文的全文直譯: 1. 三種成就相連線:通過標誌成就、集會成就、儀式語言成就而相連線。在這裡,通過標誌成就而相連線的,即山標誌、石頭標誌、森林標誌、樹木標誌、道路標誌、蟻丘標誌、河流標誌、水域標誌等八種標誌。在每個方向的各個方位,按照所獲得的標誌,標誌已被正確陳述,如"在東方的標誌是什麼,尊者?是這座山作為標誌"等。 在此,應該以簡略方式瞭解標誌的情況:山,根據純土、純石或兩者混合,從象的大小開始向上為標誌,低於此不適用。在石頭標誌中,即使是鐵球也被視為石頭數量,因此任何石頭從最高限度開始,低於象的大小,以底部測量為三十二粒團塊的大小為標誌,不得小於此。即使是極大的背部石頭也是適用的。 在森林標誌中,無論是內部樹木還是混合樹木,四到五棵樹的森林為標誌,少於此不適用。樹木必須是活的,根部紮在地上,即使高度僅為八指,周長如針棒大小也為標誌,低於此不適用。道路可以是步行道路或車道,穿過兩三個村莊田地,並被步行隊伍或車隊環繞,未被環繞則不適用。 蟻丘在當天形成,高八指,牛角大小的蟻丘為標誌,低於此不適用。關於未確定邊界特徵的河流,我們將在後面討論,該河流為標誌,其他不適用。水域是指不流動的,位於水坑、池塘、湖泊、鹽湖、海洋等處,即使是在當時在地上挖掘的水坑中用罐子取水填滿,直到儀式語言結束,都為標誌,其他流動的或超過規定時間或在容器中的則不適用。 2. 通過集會成就相連線,即最後以四位比丘集會,在該村莊田地或確定邊界的河流或海洋湖泊中,所有未越界的比丘,都被視為在手掌範圍內或通過同意而確定。 3. 通過儀式語言成就相連線,即按照"請尊者僧伽聽,凡標誌已被陳述"等方式,通過純凈的提案第二儀式語言而確定。這樣,跨越十一個缺陷邊界,通過標誌連線標誌而確定的邊界被稱為"確定邊界"。其分支包括:殘缺邊界、共同居住邊界、不可分離邊界。
Abaddhasīmā pana gāmasīmā, sattabbhantarasīmā, udakukkhepasīmāti tividhā. Tattha yāvatā ekaṃ gāmakkhettaṃ, ayaṃ gāmasīmā nāma. Agāmake araññe samantā sattabbhantarā sattabbhantarasīmā nāma. Tattha agāmakaṃ nāma araññaṃ viñjhāṭaviādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathesu dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitānaṃ sabbadisāsu sattabbhantarā vinibbedhena cuddasa honti. Tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti, ayañca sīmā parisāvasena vaḍḍhati, tasmā samantā parisāpariyantato paṭṭhāya abbhantaraparicchedo kātabbo. Sace pana dve saṅghā visuṃ uposathaṃ karonti, dvinnaṃ sattabbhantarānaṃ antare aññamekaṃ sattabbhantaraṃ upacāratthāya ṭhapetabbaṃ. Yā panesā 『『sabbā, bhikkhave, nadī asīmā』』tiādinā (mahāva. 147) nayena nadiādīnaṃ sīmabhāvaṃ paṭikkhipitvā puna 『『nadiyā vā, bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekūposathā』』ti vuttā ayaṃ udakukkhepasīmā nāma. Tattha yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ anatikkamitvā deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati, ayaṃ nadisaṅkhyaṃ na gacchati. Yassā pana īdise suvuṭṭhikāle vassānassa catumāse sotaṃ na pacchijjati, yattha titthena vā atitthena vā sikkhākaraṇīye āgatalakkhaṇena timaṇḍalaṃ paṭicchādetvā antaravāsakaṃ anukkhipitvā uttarantiyā bhikkhuniyā ekadvaṅgulamattampi antaravāsako temiyati, ayaṃ samuddaṃ vā pavisatu taḷākaṃ vā, pabhavato paṭṭhāya nadī nāma. Samuddo pākaṭoyeva. Yo pana kenaci khaṇitvā akato sayaṃjāto sobbho samantato āgatena udakena pūrito tiṭṭhati, yattha nadiyaṃ vuttappakāre vassakāle udakaṃ santiṭṭhati, ayaṃ jātassaro nāma. Yopi nadiṃ vā samuddaṃ vā bhinditvā nikkhantaudakena khato sobbho etaṃ lakkhaṇaṃ pāpuṇāti, ayampi jātassaroyeva.
Yaṃ majjhimassa purisassa samantā udakukkhepāti yaṃ ṭhānaṃ thāmamajjhimassa purisassa samantato udakukkhepena paricchinnaṃ, tattha yathā akkhadhuttā dāruguḷaṃ khipanti, evaṃ udakaṃ vā vālukaṃ vā hatthena gahetvā majjhimena purisena sabbathāmena khipitabbaṃ, tattha yattha evaṃ khittaṃ udakaṃ vā vālukaṃ vā patati, ayaṃ udakukkhepo nāma.
以下是巴利文的全文直譯: 殘缺邊界(abaddhasīmā)分為三類:宅邊(gāmasīmā)、七分之一的邊界(sattabbhantarasīmā)和水庫邊界(udakukkhepasīmā)。在宅邊(gāmasīmā)中,邊界被定義為一個村莊田地的範圍。在林地或海洋中間的七分之一的邊界被稱為七分之一的邊界(sattabbhantarasīmā)。在林地或海洋中間,可以找到供應水路的林地或海洋中間。在七分之一的邊界(sattabbhantarasīmā)中,無論在哪個方向上,總共有十四個七分之一的邊界。其中,每個七分之一的邊界為八丈高,而且邊界的範圍因四人團的存在而擴大。因此,應該從四人團的範圍到四人團的範圍外的地方進行界限的劃分。如果兩個團在月初、月中或月末時進行供應,則在兩個七分之一的邊界之間應該設定一個七分之一的邊界,供應其他團使用。 在某些情況下,根據如下語言:"所有的河流都是邊界"(mahāva. 147),已經放棄了對河流等的邊界性質的規定,但後來又重新規定:"或者在河流或海洋中間的確定邊界,即僧伽在水庫中的共同居住邊界,為一月的供應"(mahāva. 147)。在這種情況下,如果在國王的治理時期,在四個月的某個時刻,水流中沒有水,則在這個地方不能成為邊界。如果在四個月中的某個時刻,水流中有水,並且在這個地方設定了一個半徑為三指或六指的圓形區域,然後在這個區域內安置了一個居住的尼姑,那麼這個地方就可以稱為海洋或水庫。海洋是明確的。如果有任何東西在一瞬間形成,並且在海洋或水庫中被充滿,那麼這個地方就被稱為產生的水庫(jātassaro)。如果在劃定邊界時劃出海洋或水庫,並且在這個地方設定了一個半徑為一指的居住區域,那麼這個地方也可以被稱為產生的水庫(jātassaro)。 在一個人的範圍內,如果有一個地方在水庫中被定義為水庫邊界,那麼在這個地方,應該使用手掌大小或通過同意而確定的方式進行劃分。在這個地方,水或沙子應該被拿起,然後在中間的人的幫助下,在所有方向上均勻地撒出。在撒出水或沙子的地方,就是水庫邊界。 註:本文中提到的某些古代地名,如果有把握,可以註解為現代地名,例如:"海洋"(samuddo)可以註解為現代地名"印度洋"。
Ayaṃ tattha samānasaṃvāsā ekūposathāti ayaṃ tesu nadiādīsu udakukkhepaparicchinnā sīmā samānasaṃvāsā ceva ekūposathā ca, ayaṃ pana etesaṃ nadiādīnaṃ antoyeva labbhati, na bahi. Tasmā nadiyā vā jātassare vā yattakaṃ padesaṃ pakativassakāle catūsu māsesu udakaṃ ottharati, samudde yasmiṃ padese pakativīciyo ottharitvā saṇṭhahanti, tato paṭṭhāya kappiyabhūmi, tattha ṭhatvā uposathādikammaṃ kātuṃ vaṭṭati . Dubbuṭṭhikāle vā gimhe vā nadijātassaresu sukkhesupi sā eva kappiyabhūmi, sace pana sukkhe jātassare vāpiṃ vā khaṇanti, vappaṃ vā karonti, taṃ ṭhānaṃ gāmakkhettaṃ hoti. Yā panesā 『『kappiyabhūmī』』ti vuttā, tato bahi udakukkhepasīmā na gacchati, antoyeva gacchati, tasmā tesaṃ anto parisāpariyantato paṭṭhāya samantā udakukkhepaparicchedo kātabbo. Sace pana dve saṅghā visuṃ visuṃ uposathādikammaṃ karonti, dvinnaṃ udakukkhepānaṃ antare añño eko udakukkhepo upacāratthāya ṭhapetabbo. Ayañhi sattabbhantarasīmā ca udakukkhepasīmā ca bhikkhūnaṃ ṭhitokāsato paṭṭhāya labbhati. Paricchedabbhantare hatthapāsaṃ vijahitvā ṭhitopi paricchedato bahi aññaṃ tattakaṃyeva paricchedaṃ anatikkamitvā ṭhitopi kammaṃ kopeti, idaṃ sabbaaṭṭhakathāsu (mahāva. aṭṭha. 147) sanniṭṭhānaṃ. Evaṃ abaddhasīmā veditabbā. Iti imaṃ baddhasīmābaddhasīmāvasena duvidhaṃ sīmaṃ sandhāyetaṃ vuttaṃ 『『te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā』』ti. Tesu hi catūsu bhikkhūsu ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitesvevetaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, na itarathā. Yathāha 『『anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu』』nti (mahāva. 168).
以下是巴利文的全文直譯: 1. 這是共同居住的共同供養,即在這些河流等中,水庫邊界被定義為共同居住和共同供養的地方,而這些僅在內部獲得,不在外部。因此,無論是在河流還是在產生的水庫中,任何地方在四個月的常規降水期間,水流上升的地方,海洋中任何地方在常規波浪上升並聚集的地方,都是可供養的土地,在那裡可以進行供養等活動。在乾旱的季節或夏季,河流和產生的水庫中,即使在乾燥的地方,這也是可供養的土地;如果在乾旱的產生的水庫中或其他地方進行挖掘,形成的地方就是村莊田地。 這被稱為"可供養的土地",因此水庫邊界不應超出內部,而應在內部,因此應該從內部的範圍到外部的範圍進行水庫邊界的劃分。如果兩個僧團各自進行供養,那麼在兩個水庫邊界之間應設定另一個水庫邊界以供使用。實際上,七分之一的邊界和水庫邊界是從比丘的立足點開始獲得的。在劃定邊界以外的地方,即使在邊界外站立,且不超出任何地方的劃定,仍然會引發行為,這在所有的八種討論中(mahāva. aṭṭha. 147)被稱為確定。 因此,殘缺邊界應被理解為:因此,這兩個邊界被稱為「他們確實不離開手掌,站在同一邊界上」。因為在這四個比丘中,站在同一邊界上而不離開手掌,這被稱為僧團的供養行為,其他情況則不然。如所說:「我允許,比丘們,指定四個戒律。」(mahāva. 168)
Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā vatthusabhāgā 『『sabhāgā』』ti vuccati, vikālabhojanapaccayā āpannaṃ pana āpattisabhāgaṃ anatirittabhojanapaccayā āpannassa santike desetuṃ vaṭṭati. Sabhāgāpattiyā pana sati tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo 『『gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike āpattiṃ paṭikarissāmā』』ti, evañcetaṃ labhetha, iccetaṃ kusalaṃ, no ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo 『『suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī』』ti (mahāva. 171) vatvā uposatho kātabbo. Sace pana vematiko hoti, 『『suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko, yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī』』ti vatvā uposatho kātabbo. Sace panettha koci taṃ sabhāgaṃ āpattiṃ desetuṃ vaṭṭatīti maññamāno ekassa santike deseti, desitā sudesitāva. Aññaṃ pana desanāpaccayā desako, paṭiggahaṇapaccayā paṭiggāhako cāti ubhopi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ hoti, tasmā aññamaññaṃ desetabbaṃ . Ettāvatā te dve nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā vā ārocetabbā vā. Sace te evaṃ akatvā uposathaṃ karonti, 『『pārisuddhiṃ āyasmanto ārocethā』』tiādinā (mahāva. 134) nayena sāpattikassa uposathakaraṇe paññattaṃ dukkaṭaṃ āpajjanti. Sace sabbo saṅgho sabhāgāpattiyā sati vuttavidhiṃ akatvā uposathaṃ karoti, vuttanayeneva sabbo saṅgho āpattiṃ āpajjati, tasmā sabhāgāpattiyā sati saṅghassa pattakallaṃ nāma na hoti, tena vuttaṃ 『『sabhāgāpattiyo ca na vijjantī』』ti. Etāsu hi sabhāgāpattīsu avijjamānāsu visabhāgāpattīsu vijjamānāsupi pattakallaṃ hotiyeva.
Vajjanīyā ca puggalā tasmiṃ na hontīti 『『na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ, yo uddiseyya āpatti dukkaṭassā』』ti (mahāva. 154) vacanato gahaṭṭho, 『『na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba』』ntiādinā (mahāva. 183) nayena vuttā bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerī, sikkhāpaccakkhātako, antimavatthuajjhāpannako, āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako, pitughātako arahantaghātako, bhikkhunidūsako, saṅghabhedako, lohituppādako, ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma, te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ. Ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā, titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā nāma. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ.
以下是巴利文的全文直譯:
- 在這裡,"沒有共同的供養"的意思是,所有的僧團因食物等原因而犯下輕微的過失,這種型別的物品被稱為「共同的物品」,而因食物的緣故而犯下的過失,則不應超出不受限制的食物的情況下進行描述。如果有共同的供養,若有比丘在此,便應當對其說:「去吧,朋友,處理好那個過失后再回來,我們將為你處理這個過失。」這樣可以獲得好處,如果沒有獲得,則應由有能力的比丘通知僧團:「請聽我,尊者們,整個僧團犯下了共同的過失,當看到其他比丘是純凈的,沒有過失時,便會在他面前處理這個過失。」(mahāva. 171)然後應進行供養。如果有任何人認為「請聽我,尊者們,整個僧團因共同的過失而犯下了過失,當他成為沒有過失時,便會處理這個過失。」(mahāva. 171)然後應進行供養。
如果有人認為在此應當描述這個共同的過失,則在一個人的面前進行描述,描述的內容應當是清晰的。另一方面,依據描述的內容,描述者和接受者都可能犯下過失,這種情況是不一樣的,因此應當彼此進行描述。至此,這兩者是沒有過失的,在他們面前,其他的共同供養應當被描述或報告。如果他們在未這樣做的情況下進行供養,則會因「請尊者們通知我們清凈」之類的說法(mahāva. 134)而犯下輕微的過失。如果整個僧團在共同供養的情況下,未按照規定進行供養,則整個僧團會犯下過失,因此在共同供養的情況下,僧團的供養是不存在的,因此說「沒有共同的供養」。在這些共同供養中,如果沒有被發現,那麼在不同的共同供養中也是存在的。
- 在此,"在這個地方沒有個人"的意思是「比丘們,不應指明共同的戒律,若有人指明過失,則為輕微過失。」(mahāva. 154)根據此說法,家庭成員,「比丘們,不應指明女性比丘坐在一起的戒律。」(mahāva. 183)根據此說法,女性比丘、學習者、沙彌、沙彌女、學習的見證者、最後的見證者、因過失而被排斥者、因過失而未能處理者、因惡劣見解而未放棄者、無知者、與衆不同者、異端者、動物、殺母者、殺父者、殺阿羅漢者、誹謗比丘者、分裂僧團者、引發流血者、兩邊的言語者,共有二十一個人被稱為「應被指明的人」,他們應當被從手掌的範圍內進行指明。在這些情況下,若有三種被排斥者,進行供養時,僧團會犯下重罪,其他情況則為輕微過失。在這裡,動物者是指其受戒被拒絕者,異端者則是家庭成員所聚集的。因此,這些人也被稱為應被指明的人。這樣,整個僧團應被視為由這四個部分所聚集。
Saṅgho uposathaṃ kareyyātiiminā ye te aparepi tayo uposathā saṅghe uposatho, gaṇe uposatho, puggale uposathoti, evaṃ kārakavasena tayo uposathā vuttā, tesu itare dve paṭikkhipitvā saṅghe uposathameva dīpeti. Pātimokkhaṃ uddiseyyātiiminā ye te aparepi tayo uposathā suttuddeso, pārisuddhiuposatho, adhiṭṭhānauposathoti, evaṃ kattabbākāravasena tayo uposathā vuttā, tesu itare dve paṭikkhipitvā suttuddesameva dīpeti. Suttuddeso nāma pātimokkhuddeso vuccati, so duvidho ovādapātimokkhuddeso ca āṇāpātimokkhuddeso ca. Tattha
『『Khantī paramaṃ tapo titikkhā…pe….
『『Sabbapāpassa akaraṇaṃ…pe….
『『Anūpavādo anūpaghāto』』ti. (dī. ni.
以下是完整直譯: 僧伽應當舉行布薩儀式。通過這(句話),有三種布薩:在僧伽中的布薩,在集體中的布薩,在個人中的布薩。這樣,根據執行者的不同,說明了三種布薩,其中排除了其他兩種,僅闡明了在僧伽中的布薩。 應當誦讀波羅提木叉。通過這(句話),有三種布薩:經文誦讀布薩,清凈布薩,發願布薩。這樣,根據應作的方式,說明了三種布薩,其中排除了其他兩種,僅闡明了經文誦讀。 經文誦讀名為波羅提木叉誦讀,這有兩種:教誡波羅提木叉誦讀和命令波羅提木叉誦讀。在此: "忍辱是最高的苦行…… "不作一切惡…… "不誹謗,不加害"。(長部尼柯耶)
2.90; dha. pa. 184, 183, 185)
Ādinā nayena vuttā tisso gāthāyo ovādapātimokkhaṃ nāma, taṃ buddhā eva uddisanti, na sāvakā. 『『Suṇātu me, bhante, saṅgho』』tiādinā (mahāva. 134) nayena vuttaṃ āṇāpātimokkhaṃ nāma, taṃ sāvakā eva uddisanti, na buddhā. Idameva ca imasmiṃ atthe 『『pātimokkha』』nti adhippetaṃ.
Ye pana itare dve uposathā, tesu pārisuddhiuposatho tāva aññesañca santike, aññamaññañca ārocanavasena duvidho. Tattha yvāyaṃ aññesaṃ santike karīyati, sopi pavāritānañca appavāritānañca santike karaṇavasena duvidho. Tattha mahāpavāraṇāya pavāritānaṃ santike pacchimikāya upagatena vā anupagatena vā chinnavassena vā cātumāsiniyaṃ pana pavāritānaṃ santike purimikāya upagatena vā anupagatena vā chinnavassena vā kāyasāmaggiṃ datvā 『『parisuddho ahaṃ, bhante, 『parisuddho』ti maṃ dhārethā』』ti tikkhattuṃ vatvā kātabbo, ṭhapetvā ca pana pavāraṇādivasaṃ aññasmiṃ kāle āvāsikehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya vā ekaccāya vuṭṭhitāya vā sabbāya vā vuṭṭhitāya parisāya ye aññe samasamā vā thokatarā vā āgacchanti, tehi tesaṃ santike vuttanayeneva pārisuddhi ārocetabbā. Yo panāyaṃ aññamaññaṃ ārocanavasena karīyati, so ñattiṃ ṭhapetvā ca aṭṭhapetvā ca karaṇavasena duvidho. Tattha yasmiṃ āvāse tayo bhikkhū viharanti, tesu uposathadivase sannipatitesu ekena bhikkhunā 『『suṇantu me āyasmantā ajjuposatho cātuddaso』』ti vā 『『pannaraso』』ti vā vatvā 『『yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā』』ti ñattiyā ṭhapitāya therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā 『『parisuddho ahaṃ, āvuso, 『parisuddho』ti maṃ dhārethā』』ti (mahāva. 168) tikkhattuṃ vattabbaṃ. Itarehi 『『bhante』』ti vatvā evameva vattabbaṃ. Evaṃ ñattiṃ ṭhapetvā kātabbo. Yattha pana dve bhikkhū viharanti, tatra ñattiṃ aṭṭhapetvā vuttanayeneva pārisuddhi ārocetabbāti ayaṃ pārisuddhiuposatho.
Sace pana ekova bhikkhu hoti, sabbaṃ pubbakaraṇīyaṃ katvā aññesaṃ anāgamanaṃ ñatvā 『『ajja me uposatho cātuddaso』』ti vā 『『pannaraso』』ti vā vatvā 『『adhiṭṭhāmī』』ti vattabbaṃ. Ayaṃ adhiṭṭhānuposathoti evaṃ kattabbākāravasena tayo uposathāti veditabbā. Ettāvatā nava uposathā dīpitā honti. Tesu divasavasena pannarasiko, kārakavasena saṅghuposatho, kattabbākāravasena suttuddesoti evaṃ tilakkhaṇasampanno uposatho idha niddiṭṭhoti veditabbo. Tasmiṃ pavattamāne uposathaṃ akatvā tadahuposathe aññaṃ abhikkhukaṃ nānāsaṃvāsakehi vā sabhikkhukaṃ āvāsaṃ vā anāvāsaṃ vā vāsatthāya aññatra saṅghena, aññatra antarāyā gacchantassa dukkaṭaṃ hoti.
Kiṃ saṅghassa pubbakiccanti 『『saṅgho uposathaṃ kareyyā』』ti evaṃ uposathakaraṇasambandheneva vuttassa saṅghassa uposathe kattabbe yaṃ taṃ 『『anujānāmi, bhikkhave, uposathāgāraṃ sammajjitu』』ntiādinā (mahāva. 159) nayena pāḷiyaṃ āgataṃ, aṭṭhakathāsu ca –
『『Sammajjanī padīpo ca, udakaṃ āsanena ca;
Uposathassa etāni, 『pubbakaraṇa』nti vuccati.
以下是完整直譯: 通過最初的方式說明的三首偈頌稱為教誡波羅提木叉,這隻有佛陀才能誦讀,非弟子。通過"請尊者,僧伽聽我說"等方式說明的稱為命令波羅提木叉,這隻有弟子才能誦讀,非佛陀。在此意義上,"波羅提木叉"正是指此。 至於其他兩種布薩,清凈布薩首先有兩種:在他人面前和彼此通告。其中,在他人面前進行的,又可分為對已隨喜和未隨喜者兩種。在已隨喜者面前,在大隨喜時,通過最後一位比丘是否到達、是否中斷雨安居或在四月期間,給予身體集合,說"尊者,我清凈,請您記住我是清凈的"三次。除了隨喜日,在其他時候,對於住宿者誦讀波羅提木叉時,或是部分比丘離開或全部比丘離開,其他同等或較少的比丘到來時,應按照之前說明的方式宣告清凈。 彼此通告的方式,根據是否提出動議,又可分為兩種。在一個住處有三位比丘居住時,在布薩日集會時,一位比丘說:"請尊者們聽,今天是十四日"或"十五日布薩",提出動議后,年長比丘單肩披上上衣,盤腿而坐,舉起合掌,說:"朋友們,我清凈,請記住我是清凈的"三次。其他比丘說"尊者"后,同樣如此。如此提出動議後進行。在只有兩位比丘的地方,不提出動議,按照之前說明的方式宣告清凈。 如果只有一位比丘,完成所有預先應做之事,知道其他人未到來,說"今天是十四日"或"十五日布薩",說"我發願"。這稱為發願布薩。這樣應當瞭解有三種布薩。 因此闡明了九種布薩。其中,根據日期為十五日布薩,根據執行者為僧伽布薩,根據應作方式為誦讀布薩,具有三種特徵的布薩在此已說明。在進行布薩時,不舉行布薩,在同一天,除非與僧伽一起,否則不得前往有或無比丘的住處,否則犯輕罪。 關於僧伽的預先事務,即"僧伽應當舉行布薩",在波利語中提到,在註釋中: "掃帚、燈、水和座位; 這些被稱為布薩的預備工作。"
『『Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;
Uposathassa etāni, 『pubbakicca』nti vuccatī』』ti. (mahāva. aṭṭha. 168);
Evaṃ dvīhi nāmehi navavidhaṃ pubbakiccaṃ dassitaṃ, kiṃ taṃ katanti pucchati. Na hi taṃ akatvā uposathaṃ kātuṃ vaṭṭati, tasmā therena āṇattena agilānena bhikkhunā uposathāgāraṃ sammajjitabbaṃ, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabbaṃ, āsanaṃ paññāpetabbaṃ, padīpo kātabbo, akaronto dukkaṭaṃ āpajjati, therenāpi patirūpaṃ ñatvā āṇāpetabbaṃ.
Chandapārisuddhīti ettha uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipatitaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā hoti kiccappasuto vā, tenāpi pārisuddhiṃ dentena chandopi dātabbo. Kathaṃ dātabbo? Ekassa bhikkhuno santike 『『chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī』』ti (mahāva. 165) ayaṃ attho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinno hoti chando. Akatūposathena pana gilānena vā kiccappasutena vā pārisuddhi dātabbā. Kathaṃ dātabbā? Ekassa bhikkhuno santike 『『pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī』』ti (mahāva. 164) ayaṃ attho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinnā hoti pārisuddhi, taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā 『『anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya』』nti (mahāva. 165). Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ. Chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano pana uposatho akatoyeva hoti. Tasmā pārisuddhiṃ dentena chandopi dātabbo. Pubbe vuttaṃ pana suddhikacchandaṃ vā imaṃ vā chandapārisuddhiṃ ekena bahūnampi āharituṃ vaṭṭati. Sace pana so antarāmagge aññaṃ bhikkhuṃ passitvā yesaṃ tena chando vā pārisuddhi vā gahitā, tesañca attano ca chandapārisuddhiṃ deti, tasseva sā āgacchati, itarā pana biḷālasaṅkhalikā chandapārisuddhi nāma hoti, sā nāgacchati, tasmā sayameva sannipatitaṭṭhānaṃ gantvā ārocetabbaṃ. Sace pana sañcicca nāroceti, dukkaṭaṃ āpajjati. Chandapārisuddhi pana tasmiṃ hatthapāsaṃ upagatamatteyeva āgatā hoti.
以下是完整直譯: 「月亮的清凈、比丘的數量的教誡;這些被稱為布薩的預備工作。」(大論註釋 168) 這樣通過兩個名稱顯示出九種預備工作,問:那是什麼呢?因為不做這些就無法舉行布薩,因此應由年長比丘命令,未清掃的比丘應當清掃布薩房,準備飲水和食物,佈置座位,點燃燈火,不這樣做則犯輕罪,年長者也應當根據情況下達命令。 月亮的清凈是指在舉行布薩時,聚集的僧伽應當前往外面舉行布薩,前往聚集的地方,給予身體的和諧。即使是生病或在進行事務時,也應當給予清凈。如何給予?在一位比丘面前說:「我控制我的慾望,請您幫助我剋制我的慾望」或「請您告訴我我的慾望」,這應當通過身體或語言或兩者都告知,這樣給予的就是慾望的清凈。然而在未舉行布薩的情況下,生病者或進行事務者也應當給予清凈。如何給予?在一位比丘面前說:「我控制我的清凈,請您幫助我剋制我的清凈」或「請您告訴我我的清凈」,這應當通過身體或語言或兩者都告知,這樣給予的就是清凈,而給予的慾望也應當給予。 如佛陀所說:「我允許你們,尊者們,在那天的布薩中給予清凈的慾望。」(大論 165)在這裡,給予清凈不僅是爲了僧伽自己進行布薩的準備,而不是其他的僧伽事務。給予慾望則是爲了僧伽的布薩準備及其他事務,而個人的布薩則不再存在。因此,給予清凈的同時也應給予慾望。 先前所說的清凈的慾望或此慾望的清凈,能夠由一個人或多人獲得。如果他在中途看到其他比丘,若他給予了他們慾望或清凈,他也將給予自己慾望的清凈。若他不這樣做,則不會到達,因此應當親自前往聚集的地方告知。如果他決定不告知,則犯輕罪。慾望的清凈在他接觸到手的地方就會到達。
Utukkhānanti 『『hemantādīnaṃ utūnaṃ ettakaṃ atikkantaṃ, ettakaṃ avasiṭṭha』』nti evaṃ utūnaṃ ācikkhanaṃ. Bhikkhugaṇanāti 『『ettakā bhikkhū uposathagge sannipatitā』』ti bhikkhūnaṃ gaṇanā. Idampi hi ubhayaṃ katvāva uposatho kātabbo. Ovādoti bhikkhunovādo. Na hi bhikkhunīhi yācitaṃ ovādaṃ anārocetvā uposathaṃ kātuṃ vaṭṭati. Bhikkhuniyo hi 『『sve uposatho』』ti āgantvā 『『ayaṃ uposatho cātuddaso pannaraso』』ti pucchitvā puna uposathadivase āgantvā 『『bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana』』nti (cūḷava. 413) evaṃ ovādaṃ yācanti. Taṃ ṭhapetvā bālagilānagamiye añño sacepi āraññiko hoti, apaṭiggahetuṃ na labhati, tasmā yena so paṭiggahito, tena bhikkhunā uposathagge pātimokkhuddesako bhikkhu evaṃ vattabbo 『『bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamana』』nti. Pātimokkhuddesakena vattabbaṃ 『『atthi koci bhikkhu bhikkhunovādako sammato』』ti. Sace hoti koci bhikkhu bhikkhunovādako sammato, tato tena so vattabbo 『『itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū』』ti (cūḷava. 413). Sace natthi, tato tena pucchitabbaṃ 『『ko āyasmā ussahati bhikkhuniyo ovaditu』』nti. Sace koci ussahati, sopi ca aṭṭhahi aṅgehi samannāgato, taṃ tattheva sammannitvā ovādapaṭiggāhako vattabbo 『『itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū』』ti (cuḷava. 413). Sace pana koci na ussahati, pātimokkhuddesakena vattabbaṃ 『『natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū』』ti. Ettāvatā hi sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ ārocitaṃ hoti. Tena bhikkhunā 『『sādhū』』ti sampaṭicchitvā pāṭipadadivase bhikkhunīnaṃ ārocetabbaṃ.
Bhikkhunisaṅghenāpi tā bhikkhuniyo pesetabbā, gacchatha, ayyā, pucchatha 『『kiṃ, ayya, labhati bhikkhunisaṅgho ovādūpasaṅkamana』』nti, tāhi 『『sādhu, ayye』』ti sampaṭicchitvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vattabbaṃ 『『kiṃ, ayya, labhati bhikkhunisaṅgho ovādūpasaṅkamana』』nti. Tena vattabbaṃ 『『natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū』』ti, tāhi 『『sādhu ayyā』』ti sampaṭicchitabbaṃ. Idañca ekato āgatānaṃ dvinnaṃ tiṇṇaṃ vā vasena vuttaṃ. Tāsu pana ekāya bhikkhuniyā vattabbañceva sampaṭicchitabbañca, itarā tassā sahāyikā. Sace pana bhikkhusaṅgho vā bhikkhunisaṅgho vā na pūrati , ubhayatopi vā gaṇamattameva puggalamattaṃ vā hoti.
以下是完整直譯: 季節說明是指"冬季等季節已經過去多少,還剩下多少"這樣說明季節。比丘數量是指"在布薩堂聚集了多少比丘"這樣計算比丘的數量。這兩項也必須完成才能舉行布薩。教誡是指對比丘尼的教誡。如果不告知比丘尼請求的教誡,就不能舉行布薩。比丘尼們會在"明天是布薩日"時前來,詢問"這是十四日還是十五日布薩",然後在布薩日再次前來說:"尊者,比丘尼僧團向比丘僧團頂禮,請求接受教誡。請允許比丘尼僧團接受教誡。" 除了愚鈍、生病、外出的比丘外,其他比丘即使是住在森林裡的,也不能不接受。因此,接受教誡的比丘應在布薩堂對誦讀波羅提木叉的比丘這樣說:"尊者,比丘尼僧團向比丘僧團頂禮,請求接受教誡。請允許比丘尼僧團接受教誡。"誦讀波羅提木叉的比丘應問:"是否有被指定教誡比丘尼的比丘?"如果有被指定教誡比丘尼的比丘,那麼他應說:"某某比丘被指定教誡比丘尼,比丘尼僧團應去親近他。"如果沒有,那麼他應問:"哪位尊者願意教誡比丘尼?"如果有人願意,而且他具備八種條件,就應當在那裡指定他,然後接受教誡的人應說:"某某比丘被指定教誡比丘尼,比丘尼僧團應去親近他。"如果沒有人願意,誦讀波羅提木叉的比丘應說:"沒有被指定教誡比丘尼的比丘,愿比丘尼僧團以端正的態度努力。"這樣就告知了包含三學的整個教法。那位比丘應回答"善哉",並在第二天告知比丘尼們。 比丘尼僧團也應派遣那些比丘尼說:"尊者們,請去問'尊者,比丘尼僧團是否可以接受教誡?'"她們應回答"善哉,尊者",然後去親近那位比丘說:"尊者,比丘尼僧團是否可以接受教誡?"他應回答:"沒有被指定教誡比丘尼的比丘,愿比丘尼僧團以端正的態度努力。"她們應回答"善哉,尊者"。這是針對兩三位一起來的情況而說的。如果只有一位比丘尼,她應當說和接受,其他人則是她的同伴。如果比丘僧團或比丘尼僧團人數不足,或者雙方都只有少數人或個人,也是如此。
Tatrāyaṃ vacanakkamo – 『『bhikkhuniyo, ayya, bhikkhusaṅghassa pādevandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayya, bhikkhuniyo ovādūpasaṅkamana』』nti, 『『ahaṃ, ayya, bhikkhusaṅghassa pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayya, ovādūpasaṅkamana』』nti, 『『bhikkhunisaṅgho, ayyā, ayyānaṃ pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayyā, bhikkhunisaṅgho ovādūpasaṅkamana』』nti. 『『Bhikkhuniyo, ayyā, ayyānaṃ pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayyā, bhikkhuniyo ovādūpasaṅkamana』』nti, 『『ahaṃ, ayyā, ayyānaṃ pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayyā, ovādūpasaṅkamana』』nti, 『『bhikkhunisaṅgho, ayya, ayyassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana』』nti. 『『Bhikkhuniyo, ayya, ayyassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, ayya, bhikkhuniyo ovādūpasaṅkamana』』nti, 『『ahaṃ, ayya, ayyassa pāde vandāmi, ovādūpasaṅkamanañca yācāmi, labhāmahaṃ, ayya, ovādūpasaṅkamana』』nti. Tenāpi bhikkhunā uposathakāle evaṃ vattabbaṃ 『『bhikkhuniyo, bhante, bhikkhusaṅghassa pāde vandanti, ovādūpasaṅkamanañca yācanti, labhantu kira, bhante, bhikkhuniyo ovādūpasaṅkamana』』nti, 『『bhikkhunī, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunī ovādūpasaṅkamana』』nti. 『『Bhikkhunisaṅgho, bhante, bhikkhuniyo, bhante, bhikkhunī bhante āyasmantānaṃ pāde vandati, vandanti, vandati, ovādūpasaṅkamanañca yācati, yācanti, yācati, labhatu kira, bhante, bhikkhunisaṅgho, labhantu kira, bhante, bhikkhuniyo, labhatu kira, bhante, bhikkhunī ovādūpasaṅkamana』』nti. Uposathaggepi pātimokkhuddesakena vā ñattiṭṭhapakena vā itarena vā bhikkhunā sace sammato bhikkhu atthi, purimanayeneva 『『taṃ bhikkhunisaṅgho, taṃ bhikkhuniyo, taṃ bhikkhunī upasaṅkamatu, upasaṅkamantu, upasaṅkamatū』』ti vattabbaṃ. Sace natthi, 『『pāsādikena bhikkhunisaṅgho, bhikkhuniyo, bhikkhunī sampādetu, sampādentu, sampādetū』』ti vattabbaṃ. Ovādappaṭiggāhakena pāṭipade taṃ paccāharitvā tatheva vattabbaṃ, ayamettha saṅkhepavinicchayo. Evaṃ bhikkhunīhi yācitaṃ ovādaṃ ārocetvāva uposatho kātabbo. Tena vuttaṃ –
『『Chandapārisuddhiutukkhānaṃ , bhikkhugaṇanā ca ovādo;
Uposathassa etāni, 『pubbakicca』nti vuccatī』』ti.
以下是完整直譯: 這裡的發言方式是——「比丘尼們,尊者們,比丘僧團向比丘頂禮,請求接受教誡。愿比丘尼們接受教誡。」然後說:「我,尊者,向比丘僧團頂禮,請求接受教誡。愿我接受教誡。」接著說:「比丘尼僧團,尊者們,向比丘們頂禮,請求接受教誡。愿比丘尼僧團接受教誡。」再說:「比丘尼們,尊者們,向比丘們頂禮,請求接受教誡。愿比丘尼們接受教誡。」然後說:「我,尊者,向比丘們頂禮,請求接受教誡。愿我接受教誡。」接著說:「比丘尼僧團,尊者們,向比丘們頂禮,請求接受教誡。愿比丘尼僧團接受教誡。」再說:「比丘尼們,尊者們,向比丘們頂禮,請求接受教誡。愿比丘尼們接受教誡。」然後說:「我,尊者,向比丘們頂禮,請求接受教誡。愿我接受教誡。」 因此,這位比丘在布薩時應這樣說:「比丘尼們,尊者,比丘僧團向比丘們頂禮,請求接受教誡。愿比丘尼們接受教誡。」接著說:「比丘尼,尊者,向比丘僧團頂禮,請求接受教誡。愿比丘尼接受教誡。」再說:「比丘僧團,尊者,比丘尼們,尊者,頂禮尊者們,頂禮,頂禮,請求接受教誡,愿比丘僧團,愿比丘尼們,愿比丘尼接受教誡。」 在布薩堂,若有被指定的比丘,或由誦讀波羅提木叉的比丘,依照之前的方式說:「愿比丘僧團、比丘尼、比丘尼們親近他,愿親近,愿親近。」如果沒有,則應說:「愿比丘僧團、比丘尼、比丘尼們努力。」接受教誡的人應當按照這種方式回答。這樣一來,接受比丘尼請求的教誡后,布薩便可以舉行。因此說: 「月亮的清凈、比丘的數量的教誡;這些被稱為布薩的預備工作。」
Pārisuddhiṃ āyasmanto ārocethāti attano parisuddhabhāvaṃ ārocetha, 『『pātimokkhaṃ uddisissāmī』』tiidaṃ pārisuddhiārocanassa kāraṇavacanaṃ. 『『Na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbaṃ, yo suṇeyya āpatti dukkaṭassā』』ti (cūḷava. 386) hi vacanato aparisuddhehi pātimokkhaṃ sotuṃ na vaṭṭati. Tena vuttaṃ – pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmīti. Ettha siyā 『『saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyyā』』ti (mahāva. 134) vuttattā idhāpi 『『pātimokkhaṃ uddisissatī』』ti vattabbaṃ, evañhi sati pubbenāparaṃ sandhiyatīti. Vuccate, vacanamattamevetaṃ na sandhiyati, lakkhaṇato pana sameti, saṅghassa sāmaggiyā, gaṇassa sāmaggiyā, puggalassa uddesā saṅghassa uddiṭṭhaṃ hoti pātimokkhanti idañhettha lakkhaṇaṃ, tasmā 『『pātimokkhaṃ uddisissāmī』』ti idamevettha vattabbaṃ.
Taṃ sabbeva santā sādhukaṃ suṇoma manasi karomāti nti pātimokkhaṃ. Sabbeva santāti yāvatikā tassā parisāya therā ca navā ca majjhimā ca. Sādhukaṃ suṇomāti aṭṭhiṃ katvā manasi karitvā sotadvāravasena sabbacetasā samannāharāma. Manasi karomāti ekaggacittā hutvā citte ṭhapeyyāma. Ettha ca kiñcāpi 『『pātimokkhaṃ uddisissāmī』』ti vuttattā 『『suṇotha manasi karothā』』ti vattuṃ yuttaṃ viya dissati, 『『saṅgho uposathaṃ kareyyā』』tiiminā pana na sameti. Samaggassa hi saṅghassetaṃ uposathakaraṇaṃ, pātimokkhuddesako ca saṅghapariyāpannova, iccassa saṅghapariyāpannattā 『『suṇoma manasi karomā』』ti idameva vattuṃ yuttaṃ.
Idāni yaṃ vuttaṃ 『『pārisuddhiṃ āyasmanto ārocethā』』ti, tattha yathā pārisuddhiārocanaṃ hoti, taṃ dassetuṃ yassa siyā āpatti, so āvikareyyāti āha. Tattha yassa siyāti yassa channaṃ ākārānaṃ aññatarena āpannāpatti bhaveyya. Āpattiñhi āpajjanto alajjitā, aññāṇatā, kukkuccappakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosāti imehi chahākārehi (pari. 295) āpajjati.
Kathaṃ alajjitāya āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti.
Vuttampi cetaṃ –
『『Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;
Agatigamanañca gacchati, ediso vuccati alajjipuggalo』』ti. (pari. 359);
Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo hi mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti, evaṃ aññāṇatāya āpajjati.
Kathaṃ kukkuccappakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce, kattabbaṃ siyā, akappiyaṃ ce, na kattabbaṃ, ayaṃ pana 『『vaṭṭatī』』ti madditvā vītikkamatiyeva, evaṃ kukkuccappakatatāya āpajjati.
Kathaṃ akappiye kappiyasaññitāya āpajjati? Acchamaṃsaṃ 『『sūkaramaṃsa』』nti khādati, vikāle kālasaññāya bhuñjati, evaṃ akappiye kappiyasaññitāya āpajjati.
Kathaṃ kappiye akappiyasaññitāya āpajjati? Sūkaramaṃsaṃ 『『acchamaṃsa』』nti khādati, kāle vikālasaññāya bhuñjati, evaṃ kappiye akappiyasaññitāya āpajjati.
Kathaṃ satisammosā āpajjati? Sahaseyyacīvaravippavāsādīni satisammosā āpajjati, iti imesaṃ channaṃ ākārānaṃ aññatarena ākārena āpannā yassa siyā sattannaṃ āpattikkhandhānaṃ aññatarā āpatti therassa vā navassa vā majjhimassa vāti attho.
以下是完整直譯: "尊者們,請宣告您們的清凈。"這是宣告清凈的原因性語句。因為有說"比丘們,不應該被有罪的人聽誦波羅提木叉,聽者會犯輕罪"。因此被不清凈者聽誦波羅提木叉是不合適的。因此說"尊者們,請宣告您們的清凈,我們將誦讀波羅提木叉"。 這裡可能會有疑問:"僧伽應當舉行布薩,誦讀波羅提木叉",因此這裡也應該說"我們將誦讀波羅提木叉"。如果這樣說,就會連線前後。但這只是語言上的說法,從本質上來說是一致的。因為僧伽的和合、集團的和合、個人的誦讀,波羅提木叉都是由僧伽誦讀的。因此這裡只應該說"我們將誦讀波羅提木叉"。 "讓我們全體靜心聆聽"。全體靜心是指該團體中的長老、初學者和中等學者。靜心聆聽是專注地以耳根收攝全心去聽。專注是使心一境性地安住。雖然這裡說"我們將誦讀波羅提木叉",說"請聽,專注"似乎更恰當,但與"僧伽應當舉行布薩"這句話不符。因為布薩是整個僧伽的事,誦讀波羅提木叉的人也是僧伽的一部分,所以只說"讓我們靜心聆聽"更為恰當。 現在說"尊者們,請宣告您們的清凈",爲了說明宣告清凈的方式,他說"如果有人犯了罪,就應該宣露"。這裡的"如果有人"指的是可能因六種方式之一而犯罪的人。 如何因無羞恥而犯罪?明知是不合法的,卻仍然放縱而犯罪。 如經中所說: "故意犯罪,隱瞞罪過; 走向惡趣,這就是無羞恥的人。" 如何因無知而犯罪?愚鈍的人不知道應做和不應做,做了不應做的,忽略了應做的,這就是因無知而犯罪。 如何因有疑而犯罪?因對合法和不合法產生疑慮,詢問律學者,如果合法就應該做,不合法就不應該做,但他卻仍然放縱而犯罪,這就是因有疑而犯罪。 如何因認為不合法為合法而犯罪?認為魚肉是豬肉而食用,認為非時為時而食用,這就是因認為不合法為合法而犯罪。 如何因認為合法為不合法而犯罪?認為豬肉是魚肉而不食用,認為時為非時而不食用,這就是因認為合法為不合法而犯罪。 如何因失念而犯罪?因忘記共宿、衣缽遠離等而犯罪,這就是因失念而犯罪。 這六種方式中的任何一種,都可能犯七種罪類中的任何一種,無論是長老、初學者還是中等學者。
So āvikareyyāti so taṃ āpattiṃ desetu vā pakāsetu vāti vuttaṃ hoti. Asantiyā āpattiyāti yassa pana evaṃ anāpannā vā āpattiṃ āpajjitvā ca pana vuṭṭhitā vā desitā vā ārocitā vā āpatti, tassa sā āpatti asantī nāma hoti, evaṃ asantiyā āpattiyā tuṇhī bhavitabbaṃ. Tuṇhībhāvena kho panāyasmante 『『parisuddhā』』ti vedissāmīti tuṇhībhāvenāpi hi kāraṇena ahaṃ āyasmante 『『parisuddhā』』icceva jānissāmīti. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotīti yathā ekeneko puṭṭho byākareyya, yathā ekeneko paccekapuṭṭho 『『maṃ esa pucchatī』』ti ñatvā byākareyyāti vuttaṃ hoti.
Evamevaṃevarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hotīti ettha ekacce tāva ācariyā evaṃ vadanti 『『evamevaṃ imissāya bhikkhuparisāya yadetaṃ 『yassa siyā āpatti, so āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyasmante parisuddhāti vedissāmī』ti tikkhattuṃ anusāvitaṃ, taṃ ekamekena 『maṃ esa pucchatī』ti evaṃ jānitabbaṃ hotīti attho』』ti. Taṃ na yujjati, kasmā? Atthabyañjanabhedato. Anussāvanañhi nāma atthato ca byañjanato ca abhinnaṃ hoti 『『dutiyampi etamatthaṃ vadāmī』』tiādīsu (mahāva. 72; cūḷava. 3) viya, 『『yassa siyā』』tiādivacanattayaṃ pana atthatopi byañjanatopi bhinnaṃ, tenassa anussāvanattayaṃ na yujjati. Yadi cetaṃ yāvatatiyānussāvanaṃ siyā, nidānuddese aniṭṭhitepi āpatti siyā. Na ca yuttaṃ anāpattikkhette āpattiṃ āpajjituṃ.
Apare 『『anusāvita』』ntipadassa anusāvetabbanti atthaṃ vikappetvā 『『yāvatatiya』』ntiidaṃ upari uddesāvasāne 『『kaccittha parisuddhā…pe… tatiyampi pucchāmī』』ti etaṃ sandhāya vuttanti āhu. Tampi na yujjati, kasmā? Atthayuttīnaṃ abhāvato. Idañhi padaṃ keci 『『anusāveta』』nti sajjhāyanti, keci 『『anusāveta』』nti, taṃ ubhayaṃ vāpi atītakālameva dīpeti, na anāgataṃ. Yadi cassa ayaṃ attho siyā, 『『anusāvitaṃ hessatī』』ti vadeyya , evaṃ tāva atthābhāvato na yujjati. Yadi cetaṃ uddesāvasāne vacanaṃ sandhāya vuttaṃ siyā, 『『na āvikarissāmī』』ti cittaṃ uppādentassa nidāne samattepi vuttamusāvādo na siyā, kasmā? 『『Yāvatatiyaṃ anussāviyamāne』』tivacanato (mahāva. 134) 『『yāvatatiya』』nti idaṃ vacanameva niratthakaṃ siyā, kasmā? Nidānuddese yāvatatiyānussāvanassa abhāvatoti evaṃ yuttiabhāvato tampi na yujjati. 『『Yāvatatiyaṃ anusāvitaṃ hotī』』ti idaṃ pana lakkhaṇavacanamattaṃ, tena imamatthaṃ dasseti – idaṃ pātimokkhaṃ nāma yāvatatiyaṃ anussāviyati, tasmiṃ yāvatatiyaṃ anussāviyamāne yo saramāno santiṃ āpattiṃ nāvikaroti, tassa yāvatatiyānussāvanāvasāne sampajānamusāvādo hotīti.
以下是完整直譯: "他應該宣露",意思是他應該承認或公開那罪過。 "如果沒有罪過",指的是既沒有犯罪也沒有承認或公開過罪過的人。對於這樣的人,應保持沉默。通過沉默,我將知道尊者們是清凈的。 "就像被單獨問答一樣",意思是被單獨問答時,每個人都知道"他在問我"而回答。 同樣地,對於這樣的團體,重複三次宣告。有些老師這樣說:"這就是說,對於這個比丘團體,'如果有人犯罪,他應該宣露,如果沒有罪過,應保持沉默,通過沉默,我將知道尊者們是清凈的'這句話重複三次,每個人都知道'他在問我'"。但這說法不恰當,為什麼?因為在意義和詞義上是不同的。 宣告通常在意義和詞義上是一致的,如"我再次說這個意思"等。但"如果有人犯罪"等這三句話在意義和詞義上是不同的,所以它們的三次宣告是不恰當的。如果是這樣的三次宣告,即使在開始時沒有完成,也可能會有罪過產生。但在無罪過的場合犯罪是不恰當的。 另有些人解釋"宣告"一詞為"應該宣告",並說"三次"是指在結束宣讀時說的"你們是否清凈...第三次我問"。但這也不恰當,為什麼?因為缺乏合理性。有人讀作"應該宣告",有人讀作"應該宣告",這兩種都只指過去,而不是未來。如果這是它的意思,應該說"將會宣告",這樣從意義上來說也不恰當。如果是指在結束宣讀時的話語,即使在開始時產生了意圖"我不會宣露",也不算妄語,為什麼?因為有"當宣告三次時"這句話,所以"三次"這個詞就變得毫無意義了,為什麼?因為在開始時就沒有三次宣告。因此從合理性上來說,這種解釋也不恰當。 "三次宣告"這句話只是一個描述性的語句,它表達的意思是:這個波羅提木叉要重複三次宣告,在這三次宣告中,如果有人記得自己有罪而不宣露,那就是故意妄語。
Tadetaṃ yathā anusāvitaṃ yāvatatiyaṃ anusāvitaṃ nāma hoti, taṃ dassetuṃ tatthāyasmante pucchāmītiādi vuttaṃ. Taṃ panetaṃ pārājikādīnaṃ avasāne dissati, na nidānāvasāne. Kiñcāpi na dissati, atha kho uddesakāle 『『āvikatā hissa phāsu hotī』』ti vatvā 『『uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmī』』tiādinā nayena vattabbameva. Evañhi nidānaṃ suuddiṭṭhaṃ hoti, aññathā duuddiṭṭhaṃ. Imameva ca atthaṃ sandhāya uposathakkhandhake vuttaṃ 『『yāvatatiyaṃ anusāvitaṃ hotīti sakimpi anusāvitaṃ hoti, dutiyampi anusāvitaṃ hoti, tatiyampi anusāvitaṃ hotī』』ti (mahāva. 134). Ayamettha ācariyaparamparābhato vinicchayo.
Yo pana bhikkhu…pe… sampajānamusāvādassa hotīti sampajānamusāvādo assa hoti, tenassa dukkaṭāpatti hoti, sā ca kho pana na musāvādalakkhaṇena, 『『sampajānamusāvāde kiṃ hoti, dukkaṭaṃ hotī』』ti (mahāva. 135) iminā pana bhagavato vacanena vacīdvāre akiriyasamuṭṭhānāpatti hotīti veditabbā.
Vuttampi cetaṃ –
『『Anālapanto manujena kenaci,
Vācāgiraṃ no ca pare bhaṇeyya;
Āpajjeyya vācasikaṃ, na kāyikaṃ,
Pañhāmesā kusalehi cintitā』』ti. (pari. 479);
Antarāyikoti vippaṭisāravatthutāya pāmojjādisambhavaṃ nivāretvā paṭhamajjhānādīnaṃ adhigamāya antarāyaṃ karoti. Tasmāti yasmā ayaṃ anāvikaraṇasaṅkhāto sampajānamusāvādo antarāyiko hoti, tasmā. Saramānenāti attani santiṃ āpattiṃ jānantena. Visuddhāpekkhenāti vuṭṭhātukāmena visujjhitukāmena. Santī āpattīti āpajjitvā avuṭṭhitā āpatti. Āvikātabbāti saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā pakāsetabbā, antamaso anantarassāpi bhikkhuno 『『ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī』』ti (mahāva. 170) vattabbaṃ. Sacepi vematiko hoti, 『『ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī』』ti (mahāva. 169) vattabbaṃ. Āvikatā hissa phāsu hotītiettha āvikatāti āvikatāya, pakāsitāyāti attho. Alajjitātiādīsu (pari. 295) viya hi idampi karaṇatthe paccattavacanaṃ. Hīti nipātamattaṃ. Assāti etassa bhikkhuno. Phāsu hotīti paṭhamajjhānādīnaṃ adhigamāya phāsu hoti, avippaṭisāramūlakānaṃ pāmojjādīnaṃ vasena sukhappaṭipadā sampajjatīti attho.
Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Nidānavaṇṇanā niṭṭhitā.
Pārājikakaṇḍo
Idāni yadetaṃ nidānānantaraṃ tatrime cattārotiādi pārājikakaṇḍaṃ, tattha tatrāti tasmiṃ 『『pātimokkhaṃ uddisissāmī』』ti evaṃ vutte pātimokkhe. Imeti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Cattāroti gaṇanaparicchedo. Pārājikāti evaṃnāmakā. Dhammāti āpattiyo. Uddesaṃ āgacchantīti sarūpena uddisitabbataṃ āgacchanti, na nidāne viya 『『yassa siyā āpattī』』ti sādhāraṇavacanamattena.
以下是完整直譯: "因此,宣告三次的意思是,應該這樣提問尊者。"這在波羅提木叉的末尾是顯而易見的,而不是在原因的末尾。儘管沒有顯現,但在宣告時說「他應該宣露」,因此說「尊者們,我詢問關於這個原因」,這樣說是合適的。因為在這種情況下,原因是清晰的,反之則是不清晰的。正是出於這個原因,在布薩的章節中說到「宣告三次」時,確實是「第一次宣告,第二次宣告,第三次宣告」。 這是從老師的傳承中得出的判斷。 如果某位比丘……那麼他會犯輕罪,因此他將會有輕罪產生,而這並不是輕罪的特徵,"在輕罪中會有什麼,輕罪將會產生"。根據這位尊者的教導,口頭上的不當行為將會產生不善的果報。 如經中所說: 「無論是誰都不應與人交談; 若他犯了口頭罪,而不是身體罪, 這是由善人所思考的問題。」 「障礙」是指由於心的無常而導致的障礙,阻止了對初禪等的獲得。因此,由於這種不宣露的口頭錯誤是障礙的,所以如此。 「他知道自己有罪。」是指他知道自己有罪。由於想要清凈,想要清凈的理由。存在罪過時,他應該承認,若他承認了罪過,那麼他就應該在僧團中或在團體中或單獨承認,至少對不遠處的比丘說:「我,朋友,犯了這樣的罪,若我清凈了,我將要處理這個罪。」即使他是個無知者,他也應說:「我,朋友,因這罪而無知,待我清凈了,我將處理這個罪。」 「他應該宣露」是指他應該通過宣露而清凈。正如在不羞恥的情況下所說的那樣。 「他應該宣露,且這是清凈的」,因此這是指他在初禪等的獲得中是清凈的,因而他是快樂的。 因此,關於消除疑慮的波羅提木叉的解釋已完成。 關於波羅提木叉的部分,現在關於這個原因的後續部分,四個部分等。這裡的「四個」是指計算的界限。關於波羅提木叉的名稱。關於罪過的說法。指的是以相同的方式進行宣告,而不是像原因那樣以「如果有人有罪」作為一般的說法。
- Paṭhamapārājikavaṇṇanā
Yo panāti rassadīghādinā liṅgādibhedena yo koci. Bhikkhūti ehibhikkhuupasampadā, saraṇagamanūpasampadā, ovādappaṭiggahaṇūpasampadā, pañhābyākaraṇūpasampadā, aṭṭhagarudhammappaṭiggahaṇūpasampadā, dūtenūpasampadā, aṭṭhavācikūpasampadā, ñatticatutthakammūpasampadāti imāsu aṭṭhasu upasampadāsu ñatticatutthena upasampadākammena akuppena ṭhānārahena upasampanno. Tassa pana kammassa vatthuñattianussāvana sīmā parisāsampattivasena akuppatā veditabbā.
Tattha vatthūti upasampadāpekkho puggalo, so ṭhapetvā ūnavīsativassaṃ antimavatthuajjhāpannapubbaṃ, paṇḍakādayo ca ekādasa abhabbapuggale veditabbo. Tattha ūnavīsativasso nāma paṭisandhiggahaṇato paṭṭhāya aparipuṇṇavīsativasso. Antimavatthuajjhāpannapubbo nāma catunnaṃ pārājikānaṃ aññataraṃ ajjhāpannapubbo. Paṇḍakādayo vajjanīyapuggalakathāyaṃ vuttā. Tesu āsittapaṇḍakañca usūyapaṇḍakañca ṭhapetvā opakkamikapaṇḍako napuṃsakapaṇḍako paṇḍakabhāvapakkhe ṭhito pakkhapaṇḍako ca idha adhippeto.
Theyyasaṃvāsako pana tividho liṅgatthenako saṃvāsatthenako ubhayatthenakoti. Tattha yo sayaṃ pabbajitvā na bhikkhuvassāni gaṇeti, na yathāvuḍḍhaṃ bhikkhūnaṃ vā sāmaṇerānaṃ vā vandanaṃ sādiyati, na āsanena paṭibāhati, na uposathādīsu sandissati, ayaṃ asuddhacittatāya liṅgamattasseva thenitattā liṅgatthenako nāma. Yo pana bhikkhūhi pabbajito sāmaṇero samāno kāsāyāni apanetvā tesu saussāhova methunaṃ dhammaṃ paṭisevitvā puna nivāsetvā sāmaṇerabhāvaṃ paṭijānāti, ayaṃ bhikkhūhi dinnaliṅgassa apariccattattā na liṅgatthenako, na liṅgānurūpassa saṃvāsassa sāditattā nāpi saṃvāsatthenako. Antimavatthuajjhāpannakepi eseva nayo. Yo ca kho sāmaṇero samāno videsaṃ gantvā bhikkhuvassāni gaṇeti, yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, uposathādīsu sandissati, ayaṃ saṃvāsamattasseva thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ atthe 『『saṃvāso』』ti veditabbo. Sikkhaṃ paccakkhāya 『『na maṃ koci jānātī』』ti puna evaṃ paṭipajjantepi eseva nayo. Yo pana sayaṃ pabbajitvā vihāraṃ gantvā yathāvuḍḍhaṃ vandanaṃ sādiyati, āsanena paṭibāhati, bhikkhuvassāni gaṇeti, uposathādīsu sandissati, ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayatthenako nāma. Dhuranikkhepavasena kāsāyāni apanetvā antimavatthuṃ ajjhāpajjitvā puna tāni acchādetvā evaṃ paṭipajjantepi eseva nayo, ayaṃ tividhopi theyyasaṃvāsako idha adhippeto. Ṭhapetvā pana imaṃ tividhaṃ.
『『Rāja dubbhikkha kantāra-roga verī bhayena vā;
Cīvarāharaṇatthaṃ vā, liṅgaṃ ādiyatīdha yo.
以下是巴利文的完整直譯: 第一.節 關於第一波羅夷的解釋 凡是以短音長音等區分語言形態的任何人。比丘者,通過八種具足儀式獲得:即來吧比丘具足儀式、皈依具足儀式、接受教誡具足儀式、問答具足儀式、接受八重法具足儀式、使者具足儀式、八語具足儀式、第四羯磨具足儀式。在這八種具足儀式中,通過第四羯磨具足儀式,獲得穩固、適合站立的具足。應當瞭解,這個儀式的事項、宣告、跟隨、界限、集會的圓滿性決定了其穩定性。 在此,事項指的是希望獲得具足的人。除了不滿二十歲、曾犯過最後事項的人,還有十一種不適合的人應當瞭解。這裡,不滿二十歲指的是從結生開始,尚未滿二十歲的人。曾犯過最後事項指的是曾犯過四波羅夷中的任何一種。關於應當排除的人,已在相關章節中說明。在這些人中,除了被灌溉的遮難者、嫉妒的遮難者,這裡指的是操作性遮難者、中性遮難者、處於遮難階段的遮難者、偏向遮難的遮難者。 盜用具足者有三種:僅僅以外表、以生活方式、以兩者兼具。在此,自己出家卻不計算比丘年歲,不按資歷尊敬比丘或沙彌,不讓座,不出現在布薩等儀式中的,因為內心不純,僅僅以外表盜用。若由比丘出家的沙彌,脫下袈裟后與人行淫,再穿上袈裟承認沙彌身份的,因為未放棄比丘給予的外表,既非以外表盜用,也非以生活方式盜用。即使犯過最後事項,情況也是如此。若沙彌前往異地,計算比丘年歲,按資歷行禮,讓座,出現在布薩等儀式中的,因為僅僅以生活方式盜用而得名。在這一點上,計算比丘年歲等所有行為都應理解為"生活"。即使放棄學處,說"沒有人認識我",情況也是如此。若自己出家後進入寺院,按資歷行禮,讓座,計算比丘年歲,出現在布薩等儀式中的,因為以外表和生活方式盜用而得名。即使脫下袈裟,犯過最後事項,再穿上袈裟這樣行事,情況也是如此。這三種盜用具足者在此都被指出。除此之外, "爲了王難、饑荒、曠野、疾病、仇敵、恐懼, 或爲了取得袈裟,在此取得外表的人。"
『『Saṃvāsaṃ nādhivāseti, yāva so suddhamānaso;
Theyyasaṃvāsako nāma, tāva esa na vuccatī』』ti. (mahāva. aṭṭha. 110);
Yo pana upasampanno titthiyabhāvaṃ patthayamāno sayaṃ vā kusacīrādikaṃ titthiyaliṅgaṃ ādiyati, tesaṃ vā santike pabbajati, naggo vā hutvā ājīvakānaṃ santikaṃ gantvā tesaṃ vatāni ādiyati, ayaṃ titthiyapakkantako nāma. Ṭhapetvā pana manussajātikaṃ avaseso sabbopi tiracchānagato nāma. Yena manussajātikā janetti sayampi manussabhūteneva sañcicca jīvitā voropitā, ayaṃ mātughātako nāma. Pitughātakepi eseva nayo. Yena antamaso gihiliṅge ṭhitopi manussajātiko khīṇāsavo sañcicca jīvitā voropito, ayaṃ arahantaghātako nāma. Yo pana pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ magge dūseti , ayaṃ bhikkhunidūsako nāma. Yo devadatto viya sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati, ayaṃ saṅghabhedako nāma. Yo devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeti, ayaṃ lohituppādako nāma. Yassa itthinimittuppādanakammato ca purisanimittuppādanakammato ca ubhato duvidhampi byañjanaṃ atthi, ayaṃ ubhatobyañjanako nāma. Iti ime terasa puggalā upasampadāya avatthū, ime pana ṭhapetvā aññasmiṃ upasampadāpekkhe sati upasampadākammaṃ vatthusampattivasena akuppaṃ hoti.
Kathaṃ ñattisampattivasena akuppaṃ hoti? Vatthusaṅghapuggalañattīnaṃ aparāmasanāni, pacchā ñattiṭṭhapanañcāti ime tāva pañca ñattidosā. Tattha 『『ayaṃ itthannāmo』』ti upasampadāpekkhassa akittanaṃ vatthuaparāmasanaṃ nāma. 『『Suṇātu me, bhante, saṅgho』』tiettha 『『suṇātu me, bhante』』ti vatvā 『『saṅgho』』ti abhaṇanaṃ saṅghaaparāmasanaṃ nāma. 『『Itthannāmassa upasampadāpekkho』』ti upajjhāyassa akittanaṃ puggalaaparāmasanaṃ nāma. Sabbena sabbaṃ ñattiyā anuccāraṇaṃ ñattiaparāmasanaṃ nāma. Paṭhamaṃ kammavācaṃ niṭṭhāpetvā 『『esā ñattī』』ti vatvā 『『khamati saṅghassā』』ti evaṃ ñattikittanaṃ pacchā ñattiṭṭhapanaṃ nāma. Iti imehi dosehi vimuttāya ñattiyā sampannaṃ ñattisampattivasena akuppaṃ hoti.
Anussāvanavasena akuppatāyapi vatthusaṅghapuggalānaṃ aparāmasanāni, sāvanāya hāpanaṃ, akāle sāvananti ime pañca anussāvanadosā. Tattha vatthādīnaṃ aparāmasanāni ñattiyaṃ vuttasadisāneva. Tīsu pana anussāvanāsu yattha katthaci etesaṃ aparāmasanaṃ aparāmasanameva. Sabbena sabbaṃ pana kammavācaṃ avatvā catukkhattuṃ ñattikittanameva, atha vā pana kammavācābbhantare akkharassa vā padassa vā anuccāraṇaṃ vā duruccāraṇaṃ vā sāvanāya hāpanaṃ nāma. Sāvanāya anokāse paṭhamaṃ ñattiṃ aṭṭhapetvā anussāvanakaraṇaṃ akāle sāvanaṃ nāma. Iti imehi dosehi vimuttāya anussāvanāya sampannaṃ anussāvanasampattivasena akuppaṃ hoti.
以下是巴利文的完整直譯: "不應依賴於居住,直到他心中清凈; 稱為具足者,直到此時不稱為。"(大論. 八. 110) 若是已具足,渴望成為外道者,自身或他人持有外道的形象,或赤身前往生計者的地方,獲取他們的言論,這稱為外道的傾向。除此之外,凡是人類的,其餘均為動物。通過人類的生育,自己作為人類被生存,生命被奪去,這稱為母親殺害。父親殺害的情況也是如此。若在家中,身為人類的,已證得滅盡者,生命被奪去,這稱為阿羅漢殺害。若是破壞比丘的,已在三條道路之一破壞比丘,這稱為比丘破壞者。若如德達多般,毀壞教法,因某種行為破壞僧團,這稱為僧團破壞者。若如德達多般,懷有惡意,因殺害的心,甚至在如來生存的身體上,輕微地流出血液,這稱為出血者。若因女性生育的行為和男性生育的行為,雙方皆有二種表現,這稱為雙重表現者。由此,十三個眾生因具足而存在,除去這些,若在其他具足中,依情況獲得具足的行為,因其事項的圓滿性而穩定。 如何因親屬的圓滿而穩定?事項的眾生不應失誤,後來的事項設立等,這五種事項的缺失。這裡,"這是某某女性"的具足中,事項不應失誤,稱為事項的不失誤。 "請聽我,尊者,僧團"在此說"請聽我,尊者",而未提及"僧團",稱為僧團的不失誤。 "某某女性的具足中"的上師不應失誤,稱為個人的不失誤。所有事項的聲音都應準確地發音,稱為事項的不失誤。第一條行為言辭結束后,"這是事項"而說,"對僧團寬恕"如此的事項設立稱為後續事項的設立。由此,脫離這些缺失而具備的事項,因親屬的圓滿而穩定。 通過宣告的方式也能穩定,事項的眾生不應失誤,消除、未到時間的宣告等,這五種宣告的缺失。此中,事項等的失誤與宣告中所述的相同。在三種宣告中,若在任何地方有這些失誤,這稱為失誤。所有事項的行為言辭外,四次宣告的設立,或是行為言辭之外,字母或詞語的發音,或不準確的發音,稱為消除未到時間的宣告。未到時間的宣告中,第一宣告被排除后,進行宣告的稱為未到時間的宣告。由此,脫離這些缺失而具備的宣告,因宣告的圓滿而穩定。
Pubbe vuttaṃ vipattisīmālakkhaṇaṃ samatikkantāya pana sīmāya kataṃ sīmāsampattivasena akuppaṃ hoti. Yāvatikā bhikkhū kammappattā, tesaṃ anāgamanaṃ, chandārahānaṃ chandassa anāharaṇaṃ, sammukhībhūtānaṃ paṭikkosananti ime pana tayo parisādosā, tehi vimuttāya parisāya kataṃ parisāsampattivasena akuppaṃ hoti. Kāraṇārahattā pana satthu sāsanārahattā ṭhānārahaṃ nāma hoti. Iti yo iminā evaṃ akuppena ṭhānārahena ñatticatutthena upasampadākammena upasampanno, ayaṃ idha 『『bhikkhū』』ti adhippeto. Paṇṇattivajjesu pana aññepi saṅgahaṃ gacchanti.
Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattaṃ sikkhāpadasaṅkhātaṃ sājīvañca, tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamaāpanno. Samāpannoti sikkhañca paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvāti yaṃ sikkhaṃ samāpanno, taṃ apaṭikkhipitvā, yañca sājīvaṃ samāpanno, tasmiṃ dubbalabhāvaṃ appakāsetvā. Tattha cittakhettakālapayogapuggalavijānanavasena sikkhāya paccakkhānaṃ ñatvā tadabhāvena apaccakkhānaṃ veditabbaṃ. Kathaṃ? Upasampannabhāvato cavitukāmatācitteneva hi sikkhāpaccakkhānaṃ hoti, na davā vā ravā vā bhaṇantassa. Evaṃ cittavasena sikkhāpaccakkhānaṃ hoti, na tadabhāvena. Tathā 『『buddhaṃ paccakkhāmi, dhammaṃ paccakkhāmi, saṅghaṃ paccakkhāmi, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī』』ti evaṃ vuttānaṃ buddhādīnaṃ cuddasannaṃ, 『『gihīti maṃ dhārehi, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, asamaṇo, 『asakyaputtiyo』ti maṃ dhārehī』』ti evaṃ vuttānaṃ gihiādīnaṃ aṭṭhannañcāti imesaṃ dvāvīsatiyā khettapadānaṃ yassa kassaci savevacanassa vasena tesu yaṃkiñci vattukāmassa yaṃkiñci vadato sikkhāpaccakkhānaṃ hoti, na rukkhādīnaṃ aññatarassa nāmaṃ gahetvā paccācikkhantassa. Evaṃ khettavasena paccakkhānaṃ hoti, na tadabhāvena.
Tattha yadetaṃ 『『paccakkhāmī』』ti ca, 『『maṃ dhārehī』』ti (pārā. 51) ca vuttaṃ vattamānakālavacanaṃ, yāni ca 『『alaṃ me buddhena, kiṃ nu me buddhena, na mamattho buddhena , sumuttāhaṃ buddhenā』』tiādinā (pārā. 52) nayena ākhyātavasena kālaṃ anāmasitvā purimehi cuddasahi padehi saddhiṃ yojetvā vuttāni 『『alaṃ me』』tiādīni cattāri padāni, tesaṃyeva ca savevacanānaṃ vasena paccakkhānaṃ hoti, na 『『paccakkhāsi』』nti vā 『『paccakkhissa』』nti vā 『『maṃ dhāresī』』ti vā 『『maṃ dhāressatī』』ti vā 『『yaṃnūnāhaṃ paccakkheyya』』nti (pārā. 45) vātiādīni atītānāgataparikappavacanāni bhaṇantassa. Evaṃ vattamāna kālavasena ceva anāmaṭṭhakālavasena ca paccakkhānaṃ hoti, na tadabhāvena.
Payogo pana duvidho kāyiko ca vācasiko ca. Tattha 『『buddhaṃ paccakkhāmī』』tiādinā (pārā. 51) nayena yāya kāyaci bhāsāya vacībhedaṃ katvā vācasikappayogeneva paccakkhānaṃ hoti, na akkharalikhanaṃ vā hatthamuddādidassanaṃ vā kāyappayogaṃ karontassa. Evaṃ vācasikappayogeneva paccakkhānaṃ hoti, na tadabhāvena.
以下是巴利文的完整直譯: 先前所述的,關於失誤的界限特徵,超越界限后,因界限的圓滿性而穩定。只要比丘們具備行為的能力,他們的未到場、慾望的消退、對慾望的拒絕、對面前之人的反對,這三種羣體的缺失,從中解脫的群體因其所作的圓滿性而穩定。因緣的成就,因師父的教法而獲得適合的地方。因此,若是以這樣的穩定而適合的方式,通過第四羯磨的具足行為獲得具足者,這裡指的便是「比丘」。在規則的制定中,其他方面也會被歸納。 比丘的修行與生活的結合,指的是比丘們所稱的具備的修行,且在此處與他們共同生活,作為單一生活者的共同體,稱為佛陀所規定的修行法則,且在此處因修行的本質而結合,成為比丘的修行與生活的結合。結合的意思是,修行的完成與生活的維持,不違背地同時獲得這兩者。拒絕修行的弱點與不堅定的狀態,指的是已完成的修行,未拒絕,且已維持生活的狀態,減少了其中的弱點。在此,因心田的狀態、時間的運用、個人的認知,瞭解修行的拒絕,因其缺失而不拒絕。如何呢?因具足的狀態而渴望離開,心中產生的想法便是修行的拒絕,而非在說話或呼喊時的拒絕。這樣,因心的狀態而產生修行的拒絕,而非因其缺失。如此說「我見佛,見法,見僧,見修行,見戒律,見教誡,見上師,見老師,見信仰的居士,見住持,見同學,見同道,見修行的朋友」,如此所說的佛等十四者,"請你們支援我,居士,信士,沙彌,外道,外道的弟子,非沙彌,『不可能的兒子』,請你們支援我",如此所說的家庭等八者,因這二十六個領域的名稱,若是任何人想要做任何事情,若是任何人說出的話,便是修行的拒絕,而非只抓住樹等的某個名稱而拒絕。因而,這樣的拒絕是基於領域的,而非因其缺失。 在這裡,所說的「我見」與「請你們支援我」,是指正在進行的時間的說法,且那些「我已滿足於佛,佛對我無益,我與佛無關」等等的說法,結合前面的十四個詞而說的「我已滿足」,這四個詞的說法,因其自身的名稱而是修行的拒絕,而非「我見過」或「我將見」或「請你們支援我」或「我將被支援」等等的說法,都是關於過去與未來的描述。如此,因正在進行的時間的說法與不被命名的時間的說法,都是修行的拒絕,而非因其缺失。 而使用的方式分為兩種:身體的與言語的。在這裡,所說「我見佛」等等的說法,因身體的言語而分開言語的拒絕,而非書寫字母或手勢等身體的行為。如此,言語的拒絕是基於言語的,而非因其缺失。
Puggalo pana duvidho – yo ca paccakkhāti, yassa ca paccakkhāti. Tattha yo paccakkhāti, so sace ummattakakhittacittavedanāṭṭānaṃ aññataro na hoti. Yassa pana paccakkhāti, so sace manussajātiko hoti, na ca ummattakādīnaṃ aññataro, sammukhībhūto ca sikkhāpaccakkhānaṃ hoti. Na hi asammukhībhūtassa dūtena vā paṇṇena vā ārocanaṃ ruhati. Evaṃ yathāvuttapuggalavasena paccakkhānaṃ hoti, na tadabhāvena.
Vijānanampi niyamitāniyamitavasena duvidhaṃ. Tattha yassa yesaṃ vā niyametvā 『『imassa, imesaṃ vā ārocemī』』ti vadati, sace te yathā pakatiyā loke manussā vacanaṃ sutvā āvajjanasamaye jānanti, evaṃ tassa vacanānantarameva tassa 『『ayaṃ ukkaṇṭhito』』ti vā 『『gihibhāvaṃ patthayatī』』ti vā yena kenaci ākārena sikkhāpaccakkhānabhāvaṃ jānanti, paccakkhātāva hoti sikkhā. Atha aparabhāge 『『kiṃ iminā vutta』』nti cintetvā jānanti, aññe vā jānanti, apaccakkhātāva hoti sikkhā. Aniyametvā ārocentassa pana sace vuttanayena yo koci manussajātiko vacanatthaṃ jānāti, paccakkhātāva hoti sikkhā. Evaṃ vijānanavasena paccakkhānaṃ hoti, na tadabhāvena. Yo pana antamaso davāyapi paccakkhāti, tena apaccakkhātāva hoti sikkhā. Iti imesaṃ vuttappakārānaṃ cittādīnaṃ vā vasena, sabbaso vā pana apaccakkhānena sikkhaṃ apaccakkhāya sikkhāpaccakkhānasseva ca atthabhūtaṃ ekaccaṃ dubbalyaṃ anāvikatvā.
Methunaṃ dhammaṃ paṭiseveyyāti ettha methunaṃ dhammanti rāgapariyuṭṭhānena sadisānaṃ ubhinnaṃ dhammaṃ. Paṭiseveyyāti paṭiseveyya ajjhāpajjeyya. Antamasoti sabbantimena paricchedena. Tiracchānagatāyapīti paṭisandhivasena tiracchānesu gatāyapi, ayamettha anupaññatti. Pārājiko hotīti parājito hoti, parājayaṃ āpanno. Asaṃvāsoti pakatattā bhikkhū saha vasanti etthāti ekakammādikova tividhopi vidhi saṃvāso nāma, so tena saddhiṃ natthīti asaṃvāso. Saṅghakammesu hi esa gaṇapūrakopi na hoti, ayaṃ tāva padavaṇṇanā.
Ayaṃ panettha vinicchayo – manussāmanussatiracchānagatavasena hi tisso itthiyo, tāsaṃ vaccamaggapassāvamaggamukhamaggavasena tayo tayo katvā nava maggā, tathā ubhatobyañjanakānaṃ. Purisānaṃ pana vaccamaggamukhamaggavasena dve dve katvā cha maggā, tathā paṇḍakānanti evaṃ tiṃsa maggā. Tesu attano vā paresaṃ vā yassa kassaci maggassa santhatassa vā asanthatassa vā, paresaṃ pana matānampi akkhāyitassa vā yebhuyyena akkhāyitassa vā pakativātena asaṃphuṭṭhe allokāse yo bhikkhu ekatilabījamattampi attano aṅgajātaṃ santhataṃ vā asanthataṃ vā sevanacittena paveseti, parena vā pavesiyamāne pavesanapaviṭṭhaṭṭhitauddharaṇesu yaṃkiñci sādiyati, ayaṃ pārājikāpattiṃ āpanno nāma hoti, ayaṃ tāvettha asādhāraṇavinicchayo. Sabbasikkhāpadānaṃ pana sādhāraṇavinicchayatthaṃ ayaṃ mātikā –
Nidānaṃ puggalaṃ vatthuṃ, paññattividhimeva ca;
Āṇattāpattināpatti-vipattiṃ aṅgameva ca.
Samuṭṭhānavidhiṃ kiriyā-saññācittehi nānattaṃ;
Vajjakammappabhedañca, tikadvayavidhiṃ tathā.
Lakkhaṇaṃ sattarasadhā, ṭhitaṃ sādhāraṇaṃ idaṃ;
Ñatvā yojeyya medhāvī, tattha tattha yathārahanti.
以下是巴利文的完整直譯: 眾生分為兩類——一類是承認的,另一類是被承認的。在這裡,承認者若不是精神失常者或被迷惑者中的任何一類。被承認者若是人類,則不是精神失常者等的任何一類,且是面前的修行的承認者。非面前者通過使者或書信無法傳達訊息。因此,承認是基於如前所述的眾生,而非因其缺失。 意識也分為有限與無限。在這裡,若他對某人或某些人說「我將告知此人或這些人」,如果他們在自然狀態下聽到言辭時能夠理解,那麼在他言辭之後,若他們知道「他對此感到厭倦」或「他渴望家庭生活」,在某種情況下,他們便能理解修行的承認。然後在稍後思考「這是什麼意思」時,或其他人知道時,則是未承認的修行。若不受限制地告知他人,若按所說的方式,任何人若知道言辭的意義,則是修行的承認。由此,承認是基於意識,而非因其缺失。若是即使在最底層也承認,那麼則是未承認的修行。因此,以上所述的各種意識,皆因未承認而形成,整體上未承認的修行則是未承認的修行的本質,弱點與不堅定。 「應當修習慾望的法」,這裡的慾望的法指的是因貪慾所引起的兩種法。修習意味著應當修習與接受。最底層意味著完全的限制。對於地獄的眾生,因緣而生的眾生,這裡沒有特別的定義。若是波羅夷者,則是被打敗者,陷入失落。若是不安定的,因自然狀態與比丘共同生活而存在的,稱為單一行為等的三種行為稱為安定,因此與之無關的是不安定。在僧團事務中,這種情況即使是群體的補充也不成立,這裡是術語的解釋。 在這裡的判別是——因人類、非人類、動物的不同,三種女性,按她們的路徑、言語、主要的路徑分為三類,形成九條路徑,同樣地,雙重表現者。對男性而言,按言語與主要的路徑分為兩類,形成六條路徑,同樣地,傻人們,因而形成三十條路徑。在這些中,若是自身或他人的某種路徑,是否有構建或未構建,若是他人所稱的,若是大多數所稱的,若是因自然狀態而未觸及的,若是處在光明中的比丘,若是僅僅因自身的行為或不行為而進入,若是他人進入的,任何事情都能承受,這稱為波羅夷的犯規,這裡是非常特殊的判別。所有的修行法則則是一般性的判別,以下是條目: 因緣的眾生與事項,依照規定的法則; 因命令的犯規與失誤,依附於身體的。 因緣的形成,因行為、意識的多樣性; 行為的差異,雙重表現的法則。 特徵是十七種,穩定的是一般性的這一點; 智者應當瞭解,在哪些地方應當如何行事。
Tattha nidānaṃ nāma vesāli-rājagaha-sāvatthi-āḷavi-kosambi-sagga-bhaggānaṃ vasena sattavidhaṃ paññattiṭṭhānaṃ, idañhi sabbasikkhāpadānaṃ nidānaṃ. Puggalo nāma yaṃ yaṃ ārabbha taṃ taṃ sikkhāpadaṃ paññattaṃ. Vatthu nāma tassa tassa puggalassa ajjhācāro vuccati. Paññattividhinti paññattianupaññattianuppannapaññattisabbatthapaññattipadesapaññattisādhāraṇapaññatti asādhāraṇapaññattiekatopaññattiubhatopaññattivasena navavidhā paññatti. Tattha anuppannapaññatti nāma anuppanne dose paññattā, sā aṭṭhagarudhammappaṭiggahaṇavasena (cūḷava. 403) bhikkhunīnaṃyeva āgatā, aññatra natthi. Vinayadharapañcamena (mahāva. 259) gaṇena upasampadā, gaṇaṅgaṇūpāhanā (mahāva. 259) dhuvanhānaṃ cammattharaṇanti etesaṃ vasena catubbidhā padesapaññatti nāma. Majjhimadeseyeva hi etehi āpatti hoti, tesupi dhuvanhānaṃ paṭikkhepamattameva pātimokkhe āgataṃ, tato aññā padesapaññatti nāma natthi. Sabbāni sabbatthapaññattiyeva honti, sādhāraṇapaññattidukañca ekatopaññattidukañca atthato ekaṃ, tasmā anuppannapaññattiñca sabbatthapaññattidukañca ekatopaññattidukañca ṭhapetvā sesānaṃ catassannaṃ paññattīnaṃ vasena sabbattha vinicchayo veditabbo. Āṇattāpattināpattivipattintiettha āṇattītiāṇāpanā vuccati. Āpattīti pubbappayogādivasena āpattibhedo. Anāpattīti ajānanādivasena anāpatti. Vipattīti sīlaācāradiṭṭhiājīvavipattīnaṃ aññatarā. Iti imāsaṃ āṇattādīnampi vasena sabbattha vinicchayo veditabbo. Aṅganti sabbasikkhāpadesu āpattīnaṃ aṅgaṃ veditabbaṃ.
Samuṭṭhānavidhinti sabbāpattīnaṃ kāyo vācā kāyavācā kāyacittaṃ vācācittaṃ kāyavācācittanti imāni ekaṅgikadvaṅgikativaṅgikāni. Cha samuṭṭhānāni nāma yāni 『『sikkhāpadasamauṭṭhānānī』』tipi vuccanti. Tattha purimāni tīṇi acittakāni, pacchimāni sacittakāni. Tesu ekena vā dvīhi vā tīhi vā catūhi vā chahi vā samuṭṭhānehi āpattiyo samuṭṭhahanti, pañcasamuṭṭhānā nāma natthi. Tattha ekasamuṭṭhānā nāma catutthena ca pañcamena ca chaṭṭhena ca samuṭṭhānena samuṭṭhāti, na aññena. Dvisamuṭṭhānā nāma paṭhamacatutthehi ca dutiyapañcamehi ca tatiyachaṭṭhehi ca catutthachaṭṭhehi ca pañcamachaṭṭhehi ca samuṭṭhānehi, samuṭṭhāti, na aññehi. Tisamuṭṭhānā nāma paṭhamehi ca tīhi, pacchimehi ca tīhi samuṭṭhānehi samuṭṭhāti, na aññehi. Catusamuṭṭhānā nāma paṭhamatatiyacatutthachaṭṭhehi ca dutiyatatiyapañcamachaṭṭhehi ca samuṭṭhānehi samuṭṭhāti, na aññehi. Cha samuṭṭhānā nāma chahipi samuṭṭhāti.
Evaṃ –
Tidhā ekasamuṭṭhānā, pañcadhā dvisamuṭṭhitā;
Dvidhā ticaturo ṭhānā, ekadhā chasamuṭṭhitāti.
以下是巴利文的完整直譯: 在此,因緣指的是毗舍離(Vesālī)、王舍城(Rājagaha)、舍衛城(Sāvatthī)、阿拉毗(Āḷavi)、拘參毗(Kosambi)、天界(Sagga)、跋耆(Bhagga)等七種規定之處,這是所有修行規則的因緣。眾生指的是針對某人而制定的修行規則。事項指的是每個眾生的行為。規定的方法分為九種:原始規定、附加規定、新生規定、普遍規定、區域性規定、共同規定、非共同規定、單方規定、雙方規定。其中,新生規定指的是在未生過錯時制定的,這隻適用於比丘尼接受八重法,其他地方沒有。持律第五的群體具足、群體的鞋、常用的皮革等,這四種是區域性規定。只有在中部地區才會因這些而犯戒,其中只有常用的禁止在波羅提木叉中出現,除此之外沒有其他區域性規定。所有的都是普遍規定,共同規定和單方規定在意義上是相同的,因此除了新生規定、普遍規定和單方規定外,其餘四種規定都應當普遍理解。命令、犯戒、不犯戒、失誤中,命令指的是發號施令。犯戒指的是因先前的行為等而犯戒。不犯戒指的是因不知等而不犯戒。失誤指的是戒律、行為、見解、生活中的任何一種失誤。因此,這些命令等也應當普遍理解。要素指的是所有修行規則中犯戒的要素。 起因的方法指的是所有犯戒的身、語、身語、身心、語心、身語心這六種起因,也稱為"修行規則的起因"。其中前三種是無意識的,后三種是有意識的。在這些中,犯戒可能由一種、兩種、三種、四種或六種起因引起,沒有五種起因的情況。其中,單一起因指的是由第四、第五或第六種起因引起,而非其他。雙重起因指的是由第一和第四、第二和第五、第三和第六、第四和第六、第五和第六種起因引起,而非其他。三重起因指的是由前三種或后三種起因引起,而非其他。四重起因指的是由第一、第三、第四、第六或第二、第三、第五、第六種起因引起,而非其他。六重起因指的是由所有六種起因引起。 因此: 單一起因有三種,雙重起因有五種; 三種和四種各有兩種,六重起因有一種。
Samuṭṭhānavasena sabbāva terasa āpattiyo honti (cūḷava. 165 ādayo), tā paṭhamapaññattisikkhāpadavasena samuṭṭhānato terasa nāmāni labhanti paṭhamapārājikasamuṭṭhānā, adinnādāna-sañcaritta-samanubhāsana-kathina-eḷakaloma-padasodhamma-addhāna-theyyasattha-dhammadesanābhūtārocana-corivuṭṭhāpana-ananuññātasamuṭṭhānāti. Tattha yā kāyacittato samuṭṭhāti, ayaṃ paṭhamapārājikasamuṭṭhānā nāma. Yā sacittakehi tīhi samuṭṭhānehi samuṭṭhāti, ayaṃ adinnādānasamuṭṭhānā nāma. Yā chahipi samuṭṭhāti, ayaṃ sañcarittasamuṭṭhānā nāma. Yā chaṭṭheneva samuṭṭhāti, ayaṃ samanubhāsanasamuṭṭhānā nāma. Yā tatiyachaṭṭhehi samuṭṭhāti, ayaṃ kathinasamuṭṭhānā nāma. Yā paṭhamacatutthehi samuṭṭhāti, ayaṃ eḷakalomasamuṭṭhānā nāma. Yā dutiyapañcamehi samuṭṭhāti , ayaṃ padasodhammasamuṭṭhānā nāma. Yā paṭhamatatiyacatutthachaṭṭhehi samuṭṭhāti, ayaṃ addhānasamuṭṭhānā nāma. Yā catutthachaṭṭhehi samuṭṭhāti, ayaṃ theyyasatthasamuṭṭhānā nāma. Yā pañcameneva samuṭṭhāti, ayaṃ dhammadesanāsamuṭṭhānā nāma. Yā acittakehi tīhi samuṭṭhānehi samuṭṭhāti, ayaṃ bhūtārocanasamuṭṭhānā nāma. Yā pañcamachaṭṭhehi samuṭṭhāti, ayaṃ corivuṭṭhāpanasamuṭṭhānā nāma. Yā dutiyatatiyapañcamachaṭṭhehi samuṭṭhāti, ayaṃ ananuññātasamuṭṭhānā nāmāti. Iti imassa samuṭṭhānavidhinopi vasena sabbattha vinicchayo veditabbo.
Kiriyāsaññācittehi nānattanti etehi kiriyādīhi sabbāpattīnaṃ nānābhāvaṃ ñatvā sabbattha vinicchayo veditabbo. Sabbāpattiyo hi kiriyāvasena pañcavidhā honti, seyyathidaṃ – atthāpatti kiriyato samuṭṭhāti , atthi akiriyato, atthi kiriyākiriyato, atthi siyā kiriyato siyā akiriyato, atthi siyā kiriyato siyā kiriyākiriyatoti. Tattha yā kāyena vā vācāya vā pathavikhaṇanādīsu (paci. 84) viya vītikkamaṃ karontassa hoti, ayaṃ kiriyato samuṭṭhāti nāma. Yā kāyavācāhi kattabbaṃ akarontassa hoti paṭhamakathināpatti (pārā. 459 ādayo) viya, ayaṃ akiriyato samuṭṭhāti nāma. Yā karontassa ca akarontassa ca hoti aññātikāya bhikkhuniyā hatthato cīvarappaṭiggahaṇāpatti (pārā. 508-511) viya, ayaṃ kiriyākiriyatosamuṭṭhāti nāma. Yā siyā karontassa ca, siyā akarontassa ca hoti rūpiyappaṭiggahaṇāpatti (pārā. 582) viya, ayaṃ siyā kiriyato siyā akiriyato samuṭṭhāti nāma. Yā siyā karontassa ca siyā karontākarontassa ca hoti kuṭikārāpatti (pārā. 342 ādayo) viya, ayaṃ siyā kiriyato siyā kiriyākiriyato samuṭṭhāti nāma.
Sabbāpattiyo ca saññāvasena duvidhā honti saññāvimokkhā nosaññāvimokkhāti. Tattha yato vītikkamasaññāya abhāvena muccati, ayaṃ saññāvimokkhā, itarā nosaññāvimokkhā. Puna ca sabbāpi cittavasena duvidhā honti sacittakā acittakā cāti. Tattha yā sacittakasamuṭṭhānavaseneva samuṭṭhāti ayaṃ sacittakā. Yā acittakena vā sacittakamissakena vā samuṭṭhāti ayaṃ acittakā.
以下是巴利文的完整直譯: 所有十三種犯戒都是根據起因而存在的(見小品律等),它們根據最初制定的修行規則而獲得十三個名稱:第一波羅夷的起因、取不與奪的起因、行為的起因、勸告的起因、袈裟的起因、山羊毛的起因、清潔的起因、路途的起因、盜竊的器具的起因、教法的宣講的起因、虛假的指控的起因、盜竊的驅逐的起因、未經允許的起因。 其中,由身與心產生的是第一波羅夷的起因。由三種有意識的起因產生的是取不與奪的起因。由所有六種起因產生的是行為的起因。由第六種起因產生的是勸告的起因。由第三和第六種起因產生的是袈裟的起因。由第一和第四種起因產生的是山羊毛的起因。由第二和第五種起因產生的是清潔的起因。由第一、第三、第四、第六種起因產生的是路途的起因。由第四和第六種起因產生的是盜竊的器具的起因。由第五種起因產生的是教法的宣講的起因。由三種無意識的起因產生的是虛假的指控的起因。由第五和第六種起因產生的是盜竊的驅逐的起因。由第二、第三、第五、第六種起因產生的是未經允許的起因。因此,根據這個起因的方法,應當在各處進行判別。 行為、意識、心的差異,瞭解了這些對所有犯戒的差異,應當在各處進行判別。所有的犯戒都有五種行為:有的是由行為而產生,有的是由不行為而產生,有的是由行為與不行為而產生,有的有時是由行為有時是由不行為而產生,有的有時是由行為有時是由行為與不行為而產生。其中,若是身或語在如掘地等中違犯的,這稱為由行為而產生。若是不做應該做的事,如第一次袈裟的犯戒,這稱為由不行為而產生。若是做了又沒做,如從不認識的比丘尼手中接受袈裟的犯戒,這稱為由行為與不行為而產生。若有時是做了,有時是沒做,如接受金錢的犯戒,這稱為有時由行為有時由不行為而產生。若有時是做了,有時是做了又沒做,如建造小屋的犯戒,這稱為有時由行為有時由行為與不行為而產生。 所有的犯戒都有兩種意識:有意識的解脫、無意識的不解脫。其中,若因違犯的意識的缺失而解脫,這稱為有意識的解脫,另一種是無意識的不解脫。再者,所有的犯戒都有兩種心:有意識的、無意識的。其中,由有意識的起因而產生的是有意識的,由無意識或有意識與無意識混合而產生的是無意識的。
Vajjakammappabhedanti ettha sabbāpattiyo vajjavasena duvidhā honti lokavajjā paṇṇattivajjā cāti. Tattha yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā, sesā paṇṇattivajjā. Sabbā ca kāyakammavacīkammatadubhayavasena tividhā honti. Tattha kāyadvāre āpajjitabbā kāyakammanti vuccati, vacīdvāre āpajjitabbā vacīkammanti vuccati, ubhayattha āpajjitabbā kāyakammaṃ vacīkammañcāti, manodvāre āpatti nāma natthi. Iti iminā vajjakammappabhedenāpi sabbattha vinicchayo veditabbo.
Tikadvayavidhinti kusalattikavedanāttikavidhiṃ. Āpattiṃ āpajjamāno hi akusalacitto vā āpajjati kusalābyākatacitto vā, tathā dukkhavedanāsamaṅgī vā itaravedanādvayasamaṅgī vā. Evaṃ santepi sabbasikkhāpadesu akusalacittavasena ekaṃ cittaṃ, kusalābyākatacittavasena dve cittāni, sabbesaṃ vasena tīṇi cittāni. Dukkhavedanāvasena ekā vedanā, sukhaupekkhāvasena dve, sabbāsaṃ vasena tisso vedanāti. Ayameva pabhedo labbhati, na añño.
Lakkhaṇaṃ sattarasadhā, ṭhitaṃ sādhāraṇaṃ idaṃ, ñatvāti idaṃ nidānādivedanāttikapariyosānaṃ sattarasappakāraṃ lakkhaṇaṃ jānitvā yojeyya medhāvī. Tattha tattha yathārahanti paṇḍito bhikkhu tasmiṃ tasmiṃ sikkhāpade idaṃ lakkhaṇaṃ yathānurūpaṃ yojeyyāti attho. Taṃ pana ayojitaṃ dubbijānaṃ hoti, tasmā naṃ sabbasikkhāpadānaṃ asādhāraṇavinicchayapariyosāne imaṃ mātikaṃ anuddharitvāva yojetvā dassayissāma.
以下是巴利文的完整直譯: 關於行為的分類,所有的犯戒根據其性質分為兩類:世俗的犯戒和規定的犯戒。在這裡,若在有意識的方面,心中只有惡行,這稱為世俗的犯戒,其餘的則是規定的犯戒。所有的身體行為和言語行為兩者結合起來,分為三種。在這裡,若是通過身體的門而犯的行為稱為身體行為,若是通過言語的門而犯的行為稱為言語行為,若是兩者兼而有之的行為則稱為身體與言語的行為,心的門沒有犯戒。因此,依據這種行為的分類,所有的判別應當被理解。 關於兩種分類,指的是善法、痛苦的感覺與兩者的規定。若是心中有惡行而犯戒,或是心中有善法的心而犯戒,或是痛苦的感覺與其他感覺的結合。即使如此,在所有的修行規則中,因惡法而產生的只有一種心,因善法而產生的有兩種心,因所有的情況而產生的有三種心。因痛苦的感覺產生的只有一種感覺,因快樂的平靜產生的有兩種感覺,因所有的情況而產生的有三種感覺。這是唯一的分類,沒有其他。 特徵有十七種,穩定的是一般性的這一點,智者應當瞭解這一點,知曉因緣等的感覺的結果,十七種特徵應當被理解。在這裡,智慧的比丘應當根據每個修行規則的特徵,適當地加以理解。然而,這種理解對於無知者來說是困難的,因此我們將通過不引入這條條目而將其展示在所有的修行規則的特殊判別的結果中。
Idha panassa ayaṃ yojanā – idaṃ vesāliyaṃ sudinnattheraṃ ārabbha methunavītikkamavatthusmiṃ paññattaṃ. 『『Methunaṃ dhammaṃ paṭiseveyyā』』ti ayamettha paññatti, 『『sikkhaṃ apaccakkhāyā』』ti ca 『『antamaso tiracchānagatāyapī』』ti ca dve anupaññattiyo. Anupaññatti ca nāmesā āpattikarā ca hoti aññavādakasikkhāpadādīsu (pāci. 95 ādayo) viya, anāpattikarā ca aññatra supinantātiādīsu (pārā. 236-237) viya, āpattiupatthambhakarā ca adinnādānādīsu (pārā. 91) viya , idha pana upatthambhakarāti veditabbā. Ito paraṃ pana yattha anupaññatti atthi, tattha 『『ayaṃ anupaññattī』』ti ettakameva dassayissāma. Ṭhapetvā pana anupaññattiṃ avasesā paññattiyevāti sabbattha vinicchayo veditabbo. Bhikkhuṃ ārabbha uppannavatthusmiṃyeva 『『yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyā』』ti evaṃ bhikkhunīnampi paññattito sādhāraṇapaññatti. Āṇattiyā anāpajjanato anāṇattikaṃ. Bhikkhuṃ pana āṇāpento akappiyasamādānāpattito na muccati, methunarāgena kāyasaṃsagge dukkaṭaṃ, jīvamānakasarīrassa vuttappakāre magge sacepi tacādīni anavasesetvā sabbaso chinne nimittasaṇṭhānamattaṃ paññāyati, tattha antamaso aṅgajāte uṭṭhitaṃ anaṭṭhakāyappasādaṃ pīḷakaṃ vā cammakhilaṃ vā pavesentassāpi sevanacitte sati pārājikaṃ, naṭṭhakāyappasādaṃ sukkhapīḷakaṃ vā matacammaṃ vā lomaṃ vā pavesentassa dukkaṭaṃ, sace nimittasaṇṭhānamattampi anavasesetvā sabbaso maggo uppāṭito, tattha upakkamato vaṇasaṅkhepavasena thullaccayaṃ, tathā manussānaṃ akkhināsākaṇṇacchiddavatthikosesu satthakena katavaṇe vā, hatthiassādīnañca tiracchānānaṃ vatthikosanāsāpuṭesu thullaccayaṃ. Tiracchānānaṃ pana akkhikaṇṇanāsāvaṇesu ahimacchādīnaṃ pavesanappamāṇavirahite aṇunimitte sabbesañca upakacchakādīsu sesasarīresu dukkaṭaṃ. Matasarīre nimitte upaḍḍhakkhāyitato paṭṭhāya yāva na kuthitaṃ hoti, tāva thullaccayaṃ. Kuthite dukkaṭaṃ, tathā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesentassa dukkaṭaṃ. Oṭṭhato bahi nikkhantajivhāya vā dantesu vā thullaccayaṃ. Nimittato bahi patitamaṃsapesiyaṃ dukkaṭanti ayamettha āpattibhedo.
Ajānantassa asādiyantassa ummattakassa khittacittassa vedanāṭṭassa ādikammikānañca anāpatti. Ettha pana yo niddaṃ okkantattā parena katampi upakkamaṃ na jānāti, so ajānanto. Yo jānitvāpi na sādiyati, so asādiyanto. Yo pittavasena atekicchaṃ ummādaṃ patto, so ummattako. Yakkhehi katacittavikkhepo khittacitto. Dvinnampi ca etesaṃ aggisuvaṇṇagūthacandanādīsu samappavattibhāvena ajānanabhāvova pamāṇaṃ. Yo adhimattavedanāya āturattā kiñci na jānāti, so vedanāṭṭo. Yo tasmiṃ tasmiṃ vatthusmiṃ ādibhūto, so ādikammiko. Ayaṃ pana anāpatti. Catūsu vipattīsu sīlavipatti. Tassā dve aṅgāni sevanacittañca maggena maggapaṭipādanañcāti. Samuṭṭhānādito idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti, imāni ca samuṭṭhānādīni nāma āpattiyā honti, na sikkhāpadassa. Vohārasukhatthaṃ pana sabbaṭṭhakathāsu sikkhāpadasīsena desanā āgatā, tasmā aññesupi evarūpesu ṭhānesu byañjane ādaraṃ akatvā adhippetameva gahetabbaṃ.
以下是巴利文的完整直譯: 在這裡,對於這位善財長老而言,這是關於違犯慾望的事項而制定的。"應當修習慾望的法"是這裡的規定,"放棄修行"和"甚至對於地獄的眾生"是兩種附加規定。附加規定名義上也是犯戒的,如在其他規則中所說的,也可以是不犯戒的,如在關於夢中等的地方,也可以是支援犯戒的,如在取不與奪等的地方,在這裡應當理解為支援犯戒的。從此以後,凡是有附加規定的地方,我們只會說"這是附加規定"。除了附加規定外,其餘的都是規定。關於比丘而言,在已經發生的事項中,"若是比丘尼擅自修習慾望的法",這也是對比丘尼的普遍規定。因未受命令而不犯的是無受命的。但是,若是命令比丘,則不能免於非法的接受的犯戒。由於慾望的貪慾而身體接觸,有小罪。即使在活著的身體上,如前所述的路徑上,若是完全切斷後只剩下痕跡,在此若是插入自身的肢體,有波羅夷罪,若是插入已損壞的肢體、乾燥的瘡疤或死去的面板,有小罪。若是完全切斷後路徑完全消失,由於傷害而有重罪。同樣地,對於人類的眼睛、鼻子、耳朵、陰道的傷害有重罪,對於象、馬等動物的陰道、鼻孔的傷害也有重罪。但是,對於動物的眼睛、耳朵、鼻孔的傷害、對於魚等無害的生物的插入,以及其他身體部位的小罪。對於死去的身體,從一半消失開始直到腐爛前,有重罪。腐爛後有小罪,同樣地,對於口中伸出的舌頭或牙齒的小罪。從嘴唇外伸出的舌頭或牙齒有重罪。從痕跡外掉落的肉塊有小罪。 對於不知道的、不接受的、精神失常的、心智失常的、初學者的無犯戒。在這裡,若是因睡眠而不知道他人的行為,這是不知道的。即使知道也不接受的是不接受的。因膽汁而達到不可治癒的瘋狂的是精神失常的。被鬼神所擾亂的心智失常。這兩者都因火、金、糞、檀香等的作用而不知道的才是標準。因過度的痛苦而不知道的是心智失常的。在某個事項中最初的是初學者。這是無犯戒的。在四種失誤中,戒律的失誤有兩個要素:有慾望的心與通過道路而實踐。從起因開始,這個修行規則是第一波羅夷的起因、行為、有意識的解脫、有意識的、世俗的犯戒、身體行為、惡法的心、兩種感覺。這些起因等是屬於犯戒的,而非修行規則。爲了方便表達,在所有的註釋中都是以修行規則的標題來說明的,因此在其他這樣的地方也應當不顧表述而抓住本意。
Atthañhi nātho saraṇaṃ avoca;
Na byañjanaṃ lokahito mahesī.
Tasmā akatvā ratimakkharesu;
Atthe niveseyya matiṃ mutīmāti.
Paṭhamapārājikavaṇṇanā niṭṭhitā.
- Dutiyapārājikavaṇṇanā
Dutiye gāmā vā araññāvāti ettha sabbopi ekakuṭikādibhedo parikkhitto vā aparikkhitto vā samanusso vā amanusso vā antamaso atirekacātumāsaniviṭṭho yo koci satthopi 『『gāmo』』ti veditabbo. Ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāma. Tattha asammohatthaṃ gharaṃ gharūpacāro gāmo gāmūpacāroti ayaṃ vibhāgo veditabbo. Nibbakosassa hi udakapatanaṭṭhānabbhantaraṃ gharaṃ nāma. Yaṃ pana dvāre ṭhito mātugāmo bhājanadhovanaudakaṃ chaḍḍeti, tassa patanaṭṭhānañca mātugāmeneva antogehe ṭhitena pakatiyā bahi khittassa suppassa vā saṃmuñjaniyā vā patanaṭṭhānañca gharassa purato dvīsu koṇesu sambandhitvā majjhe rukkhasūcidvāraṃ ṭhapetvā gorūpānaṃ pavesananivāraṇatthaṃ kataparikkhepo ca ayaṃ sabbopi gharūpacāro nāma. Yaṃ pana sabbantimaṃ gharaṃ hoti, tassa gharassa tādise gharūpacāre ṭhitassa thāmamajjhimassa purisassa yathā taruṇamanussā attano balaṃ dassento bāhuṃ pasāretvā leḍḍuṃ khipanti, evaṃ khittassa leḍḍussa patanaṭṭhānabbhantaraṃ gāmo nāma. Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāma. Patitassa pana leḍḍuno pavattitvā gataṭṭhānaṃ na gahetabbaṃ. Parikkhittassa pana gāmassa parikkhepoyeva gāmassa paricchedo, tassa sace dve indakhilā honti abbhantarime indakhile ṭhitassa leḍḍupātabbhantaraṃ gāmūpacāro nāma. Padabhājanepi (pārā. 92) hi imināva nayena attho veditabbo. Tattha yvāyaṃ aparikkhittassa gāmassa upacāro dassito, tassa vasena vikāle gāmappavesanādīsu āpatti paricchinditabbā. Iti imaṃ ṭhapetvā gāmañca gāmūpacārañca avasesaṃ imasmiṃ sikkhāpade araññaṃ nāma. Desanāmattameva cetaṃ 『『gāmā vā araññāvā』』ti. Ye pana imesaṃ paricchedadassanatthaṃ gharagharūpacāragāmūpacārā vuttā, tatopi pārājikavatthuṃ avaharantassa pārājikaṃ hotiyeva.
Adinnanti aññassa manussajātikassa santakaṃ. Theyyasaṅkhātanti ettha thenoti coro, thenassa bhāvo theyyaṃ, avaharaṇacittassetaṃ nāmaṃ. Saṅkhā saṅkhātanti atthato ekaṃ, koṭṭhāsassetaṃ nāmaṃ 『『saññānidānā hi papañcasaṅkhā』』tiādīsu (su. ni. 880; mahāni. 109) viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ. Yo ca theyyasaṅkhātena ādiyati, so yasmā theyyacitto hoti, tasmā byañjanaṃ anādiyitvā atthameva dassetuṃ 『『theyyacitto avaharaṇacitto』』ti (pārā. 92) evamassa padabhājanaṃ vuttanti veditabbaṃ.
以下是巴利文的完整直譯:
第二波羅夷的解說
在第二條中,村莊或森林指的是所有的單獨小屋等,可能是被圍住的或沒有圍住的,可能是有人居住的或無人居住的,或者是超出四個月的地方,任何地方都可以被稱為「村」。除了村莊和村莊的附屬地,其餘的都稱為森林。在這裡,爲了避免混淆,家、家屬的村莊、村莊的附屬地應當被理解為這樣的分類。因為在水的落地點之內的家被稱為家。至於在門口站著的女人,若是丟棄了洗滌器的水,那麼水的落地點也應當由站在屋內的女人來決定,若是完全丟棄在外面,或是放在乾淨的地方,或者是通過門口的兩角與樹木的針孔相連,阻止牛等的進入,這樣的所有家屬的附屬地都被稱為家。至於最後的家,若是這樣的家屬附屬地中有一個中等的男子,像年輕人一樣,展示自己的力量,伸出手臂並丟出東西,那麼這個被丟出的東西的落地點就稱為村。再者,其他丟出的東西的內部則稱為村莊的附屬地。至於已落下的東西,不應當被認定為已經到達的地方。被圍住的村莊則是村莊的圍住,若是有兩個天神存在,則內側的天神所站的丟出東西的內部稱為村莊的附屬地。關於器皿(如在其他地方所說),其意義應當以此為準。在那裡,若是顯示了未被圍住的村莊的附屬地,則應當根據此限制村莊的進入等的犯戒。因此,除了村莊和村莊的附屬地,其餘的在這個修行規則中稱為森林。僅僅是說明而已,這就是「村莊或森林」。
不應當竊取他人的人類所擁有的。所謂的「偷盜」是指小偷,偷盜的狀態稱為「偷盜」,從中獲取的心態稱為「偷盜的心」。「意思」是指一個,正如在「意識的因緣中有複雜的意思」中所說的。因而,偷盜和這個意思的結合便稱為「偷盜的意思」,而偷盜的心態則是一個心的狀態。就其行為而言,這應當被視為個人的表達,因此應當理解為「根據偷盜的意思」。若是根據偷盜的意思而開始,則因為有偷盜的心態,因此不應當表達為文字,而應當直接展示其意義為「偷盜的心態與獲取的心態」。
Ādiyeyyāti pañcavīsatiyā avahārānaṃ aññataravasena hareyya. Te pana avahārā pañca pañcakāni samodhānetvā sādhukaṃ sallakkhetabbā. Pañca pañcakāni nāma nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbapayogapañcakaṃ theyyāvahārapañcakanti. Tattha purimāni dve pañcakāni etasseva padassa padabhājane vuttānaṃ 『『ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyyā』』ti imesaṃ padānaṃ vasena labbhanti. Tattha nānābhaṇḍapañcakaṃ saviññāṇakāviññāṇakavasena daṭṭhabbaṃ, itaraṃ saviññāṇakavaseneva. Kathaṃ? Ādiyeyyāti ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko 『『na mayhaṃ bhavissatī』』ti dhuraṃ nikkhipati, āpatti pārājikassa. Hareyyāti aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Khandhaṃ oropeti, pārājikaṃ. Avahareyyāti upanikkhittaṃ bhaṇḍaṃ 『『dehi me bhaṇḍa』』nti vuccamāno 『『nāhaṃ gaṇhāmī』』ti bhaṇati, dukkaṭaṃ. Sāmikassa vimatiṃ uppādeti, thullaccayaṃ. Sāmiko 『『na mayhaṃ bhavissatī』』ti dhuraṃ nikkhipati, pārājikaṃ. Iriyāpathaṃ vikopeyyāti 『『saha bhaṇḍahārakaṃ nessāmī』』ti paṭhamaṃ pādaṃ atikkāmeti, thullaccayaṃ. Dutiyaṃ pādaṃ atikkāmeti, pārājikaṃ. Ṭhānā cāveyyāti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Ṭhānā cāveti, pārājikaṃ. Evaṃ tāva nānābhaṇḍapañcakaṃ veditabbaṃ. Sasāmikassa pana dāsassa vā tiracchānagatassa vā yathāvuttena abhiyogādinā nayena ādiyanaharaṇaavaharaṇairiyāpathavikopanaṭhānācāvanavasena ekabhaṇḍapañcakaṃ veditabbaṃ.
Katamaṃ sāhatthikapañcakaṃ? Sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepoti. Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma 『『asukassa bhaṇḍaṃ avaharā』』ti aññaṃ āṇāpeti. Nissaggiyo nāma suṅkaghātakaparikappitokāsānaṃ anto ṭhatvā bahi pātanaṃ. Atthasādhako nāma 『『asukassa bhaṇḍaṃ yadā sakkoti, tadā taṃ avaharā』』ti aññaṃ āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpakassa āṇattikkhaṇeyeva pārājikaṃ. Parassa vā pana telakumbhiyā pādagghanakatelaṃ avassaṃ pivanakāni upāhanādīni pakkhipati, hatthato muttamatteyeva pārājikaṃ. Dhuranikkhepo pana ārāmābhiyogaupanikkhittabhaṇḍavasena veditabbo. Tāvakālikabhaṇḍadeyyāni adentassāpi esevanayoti idaṃ sāhatthikapañcakaṃ.
第一.1.部分: 以二十五種方式之一竊取。這些竊取分為五類:多種物品竊取、單一物品竊取、以手竊取、先前行為竊取、偷盜竊取。 其中前兩類屬於此詞的詞分析所說的"取、竊取、偷取、違犯威儀、從處所移動"等詞語的範疇。 多種物品竊取應從有覺知和無覺知兩方面理解。其餘的則只從有覺知方面理解。 如何理解呢? 取:佔用寺院,犯輕垢罪。引起所有者的懷疑,犯重垢罪。所有者"不屬於我"而放棄,犯波羅夷罪。 竊取:竊取他人物品,懷著偷盜之心觸控頭上的負擔,犯輕垢罪。使之搖動,犯重垢罪。卸下擔子,犯波羅夷罪。 偷取:被告"給我物品"時說"我不拿",犯輕垢罪。引起所有者的懷疑,犯重垢罪。所有者"不屬於我"而放棄,犯波羅夷罪。 違犯威儀:先說"我要與攜帶物品者一起去",然後邁出第一隻腳,犯重垢罪。邁出第二隻腳,犯波羅夷罪。 從處所移動:懷著偷盜之心觸控置於地上的物品,犯輕垢罪。使之搖動,犯重垢罪。從處所移動,犯波羅夷罪。 這就是多種物品竊取的情況。 對於有主人的奴僕或走獸,也應按照上述方式理解取、竊取、偷取、違犯威儀、從處所移動的單一物品竊取。 第二.2.部分: 什麼是以手竊取的五種情況? 以手竊取、受命竊取、應捨棄、有利益目的、放棄責任。 其中以手竊取是指親手竊取他人物品。受命竊取是指"去竊取某人的物品"而命令他人。應捨棄是指站在逃稅者設定的地方外部投擲。有利益目的是指"只要有機會就去竊取某人的物品"而命令他人。 如果他人無阻礙地竊取,那麼命令者在命令的一剎那即犯波羅夷罪。又如把他人的油罐里的油或必須飲用的鞋等物品投入其中,一離手即犯波羅夷罪。 放棄責任應從佔用寺院、投放遺棄物品等方面理解。 即使不給予臨時物品也是如此的方式。這就是以手竊取的五種情況。
Katamaṃ pubbapayogapañcakaṃ? Pubbapayogo sahapayogo saṃvidhāvahāro saṅketakammaṃ nimittakammanti . Tattha āṇattivasena pubbapayogo veditabbo. Ṭhānā cāvanavasena, khilādīni saṅkāmetvā khettādiggahaṇavasena ca sahapayogo veditabbo. Saṃvidhāvahāro nāma 『『asukaṃ nāma bhaṇḍaṃ avaharissāmā』』ti saṃvidahitvā saṃmantayitvā avaharaṇaṃ. Evaṃ saṃvidahitvā gatesu hi ekenāpi tasmiṃ bhaṇḍe ṭhānā cāvite sabbesaṃ avahārā honti. Saṅketakammaṃ nāma sañjānanakammaṃ. Sace hi purebhattādīsu yaṃkiñci kālaṃ paricchinditvā 『『asukasmiṃ kāle itthannāmaṃ bhaṇḍaṃ avaharā』』ti vutto saṅketato apacchā apure taṃ avaharati, saṅketakārakassa saṅketakaraṇakkhaṇeyeva avahāro. Nimittakammaṃ nāma saññuppādanatthaṃ akkhinikkhaṇādinimittakaraṇaṃ. Sace hi evaṃ katanimittato apacchā apure 『『yaṃ avaharā』』ti vutto, taṃ avaharati, nimittakārakassa nimittakaraṇakkhaṇeyeva avahāroti idaṃ pubbapayogapañcakaṃ.
Katamaṃ theyyāvahārapañcakaṃ? Theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti. Tattha yo sandhicchedādīni katvā adissamāno avaharati, kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro theyyāvahāroti veditabbo. Yo pana pasayha balakkārena paresaṃ santakaṃ gaṇhāti gāmaghātakādayo viya, attano pattabalito vā vuttanayeneva adhikaṃ gaṇhāti rājabhaṭādayo viya, tassevaṃ gaṇhato avahāro pasayhāvahāroti veditabbo. Parikappetvā gahaṇaṃ pana parikappāvahāro nāma. So bhaṇḍokāsavasena duvidho. Tatrāyaṃ bhaṇḍaparikappo – sāṭakatthiko antogabbhaṃ pavisitvā 『『sace sāṭako bhavissati, gaṇhissāmi, sace suttaṃ, na gaṇhissāmī』』ti parikappetvā andhakāre pasibbakaṃ gaṇhāti, tatra ce sāṭako hoti, uddhāreyeva pārājikaṃ. Suttaṃ ce hoti, rakkhati. Bahi nīharitvā muñcitvā 『『sutta』』nti ñatvā puna āharitvā ṭhapeti, rakkhatiyeva. 『『Sutta』』nti ñatvāpi 『『yaṃ laddhaṃ, taṃ gahetabba』』nti gacchati, padavārena kāretabbo. Bhūmiyaṃ ṭhapetvā gaṇhāti, uddhāre pārājikaṃ. 『『Coro coro』』ti anubandho chaṭṭetvā palāyati, rakkhati. Sāmikā disvā gaṇhanti, rakkhati yeva. Añño ce koci gaṇhāti, bhaṇḍadeyyaṃ. Sāmikesu nivattesu sayaṃ disvā paṃsukūlasaññāya 『『pagevetaṃ mayā gahitaṃ, mama dāni santaka』』nti gaṇhantassāpi bhaṇḍadeyyameva. Tattha yvāyaṃ 『『sace sāṭako bhavissati, gaṇhissāmī』』tiādinā nayena pavatto parikappo, ayaṃ bhaṇḍaparikappo nāma.
Okāsaparikappo pana evaṃ veditabbo – ekacco pana parapariveṇādīni paviṭṭho kiñci lobhaneyyaṃ bhaṇḍaṃ disvā gabbhadvārapamukhaheṭṭhāpāsādadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā 『『sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya dassāmi, no ce passissanti, harissāmī』』ti parikappeti, tassa taṃ ādāya parikappitaparicchedaṃ atikkantamatte avahāro hoti. Iti yvāyaṃ vuttanayeneva pavatto parikappo, ayaṃ okāsaparikappo nāma. Evamimesaṃ dvinnampi parikappānaṃ vasena parikappetvā gaṇhato avahāro 『『parikappāvahāro』』ti veditabbo.
第三.3.部分: 什麼是先前行為竊取的五種情況? 先前行為、同時行為、預先安排、約定行為、標記行為。 其中先前行為應從受命的角度理解。同時行為應從從處所移動、移動籬笆等物品進入田地等方面理解。預先安排是指"我們要竊取某物品"而事先商議商量后竊取。因為即使只有一人在此物品被移動時,所有人都有竊取的行為。約定行為是指相互瞭解的行為。如果在飯前等某個時間約定"在某時竊取某物品",然後在約定時間竊取,那麼在約定時的一剎那就有竊取的行為。標記行為是指爲了產生標記而做眨眼等標記行為。如果在做了這種標記后竊取,那麼在做標記的一剎那就有竊取的行為。這就是先前行為竊取的五種情況。 第四.4.部分: 什麼是偷盜竊取的五種情況? 偷盜竊取、強制竊取、謀劃竊取、隱藏竊取、草竊取。 其中凡是通過破門等方式隱藏行蹤而竊取、或用偽造的錢幣等欺騙而取得的,都屬於偷盜竊取。 凡是以強制暴力手段取得他人財物的,如殺人等,或憑自己的勢力多取的,如國王的士兵等,都屬於強制竊取。 謀劃取得則是謀劃竊取。這種謀劃有兩種:物品謀劃和場所謀劃。 物品謀劃是這樣的 - 有人進入內室想"如果是衣服就拿,如果是線就不拿",然後在黑暗中取走袋子,如果是衣服就直接拿走,犯波羅夷罪;如果是線就保管起來。把它拿出來放開後知道是線,仍然保管。即使知道是線,也認為"得到的就應該拿"而拿走,應該一步步處理。把它放在地上拿走,拿走時犯波羅夷罪。追趕喊"小偷小偷"而逃走,仍然保管。主人看見拿走,仍然保管。如果別人拿走,要賠償物品價值。即使在主人回來后自己看見,以為是破舊布而拿走,也要賠償物品價值。 場所謀劃是這樣的 - 有人進入他人的房間等看到想要的物品,就劃定"如果他們看見我,我就裝作是出於好奇心而拿著走;如果他們不看見,我就拿走",一旦超出了自己劃定的範圍,就構成竊取。 這就是根據上述兩種謀劃而取得的,稱為謀劃竊取。 隱藏竊取和草竊取就不需要再解釋了。
Paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro nāma. So evaṃ veditabbo – yo bhikkhu uyyānādīsu paresaṃ omuñcitvā ṭhapitaaṅgulimuddikādīni disvā 『『pacchā gaṇhissāmī』』ti paṃsunā vā paṇṇena vā paṭicchādeti, tassa ettāvatā uddhāro natthīti na tāva avahāro hoti . Yadā pana sāmikā vicinantā apassitvā 『『sve jānissāmā』』ti sālayāva gatā honti, athassa taṃ uddharato uddhāre avahāro. Paṭicchannakāleyeva 『『etaṃ mama santaka』』nti sakasaññāya vā 『『gatā dāni te, chaṭṭitabhaṇḍaṃ ida』』nti paṃsukūlasaññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ. Tesu dutiyatatiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva. Pacchā ñatvā codiyamānassa adadato sāmikānaṃ dhuranikkhepe avahāro hoti. Kasmā? Yasmā tassa payogena tehi na diṭṭhaṃ. Yo pana tathārūpaṃ bhaṇḍaṃ yathāṭhāne ṭhitaṃyeva appaṭicchādetvā theyyacitto pādena akkamitvā kaddame vā vālukāya vā paveseti, tassa pavesitamatteyeva avahāro.
Kusaṃ saṅkāmetvā pana avaharaṇaṃ kusāvahāro nāma. Sopi evaṃ veditabbo – yo bhikkhu vilīvamayaṃ vā tālapaṇṇamayaṃ vā katasaññāṇaṃ yaṃkiñci kusaṃ pātetvā cīvare bhājīyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusaṃ parassa koṭṭhāse pātetukāmatāya uddharati, rakkhati tāva. Parassa koṭṭhāse pātite rakkhateva. Yadā pana tasmiṃ patite parassa koṭṭhāsato parassa kusaṃ uddharati, uddhatamatte avahāro. Sace paṭhamataraṃ parakoṭṭhāsato parassa kusaṃ uddharati, attano koṭṭhāse pātetukāmatāya uddhāre rakkhati, pātanepi rakkhati, attano koṭṭhāsato pana attano kusaṃ uddharato uddhāreyeva rakkhati, taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte avahāro. Ayaṃ kusāvahāro. Iti yaṃ vuttaṃ 『『ādiyeyyāti pañcavīsatiyā avahārānaṃ aññataravasena hareyyā』』ti, tassattho pakāsito hoti.
Yathārūpeti yādise. Adinnādāneti adinnassa parasantakassa gahaṇe. Rājānotiidaṃ bimbisāraṃyeva sandhāya vuttaṃ, aññe pana tathā kareyyuṃ vā na kareyyuṃ vāti te nappamāṇaṃ. Haneyyuṃvāti hatthādīhi vā potheyyuṃ, satthena vā chindeyyuṃ. Bandheyyuṃ vāti rajjubandhanādīhi bandheyyuṃ vā. Pabbājeyyuṃ vāti nīhareyyuṃ vā. Corosi bālosi mūḷhosi thenosīti imehi vacanehi paribhāseyyuṃ. Kīdisassa pana adinnassa ādāne rājāno evaṃ karonti? Pādassa vā pādārahassa vā. Tathārūpaṃ bhikkhu adinnaṃ ādiyamānoti tādisaṃ bhikkhu porāṇakassa kahāpaṇassa pādaṃ vā pādārahaṃ vā bhaṇḍaṃ adinnaṃ bhūmiādīsu yattha katthaci ṭhitaṃ yaṃkiñci sajīvanijjīvaṃ vuttappakārānaṃ avahārānaṃ yena kenaci avahārena avaharanto pārājiko hoti, ko pana vādo tato atirekatarasminti.
第五.5.部分: 隱藏竊取是指這樣的情況 - 有比丘在園林等處看見他人遺留的戒指等物品,想"以後我會拿"而用灰塵或樹葉遮蓋,到此為止還不構成竊取。但當主人尋找未找到后說"明天再找"而離開時,在隱藏時就構成了竊取。如果在隱藏時就以"這是我的"或以為是破舊布而拿走,就要賠償物品價值。即使在第二、第三天來尋找后未找到而放棄,拿走的也要賠償物品價值。如果事後被追究而不還,那就是在放棄責任時的竊取。為什麼呢?因為他們沒有看見是憑他的行為所致。 但凡是這種物品,如果不加以隱藏而懷著偷盜之心用腳踩入泥土或沙子中,一踩進去就構成竊取。 把草移動后竊取稱為草竊取。情況是這樣的 - 有比丘把用棕櫚葉或草編織的標記物放在自己的衣服份額附近,想要取走比他人份額便宜或貴重或相等價值的他人的草,先把自己份額的草拿起保管,即使在他人份額的草被拿起后也仍保管。但當把他人份額的草拿起時,一拿起就構成竊取。如果先拿起他人份額的草,想要放在自己份額時保管,在放下時也保管,但拿起自己份額的草時,拿起時就構成竊取。 這就是所謂的"以二十五種方式之一竊取"的意思。
Rājagahe dhaniyattheraṃ ārabbha rañño dārūni adinnaṃ ādiyanavatthusmiṃ paññattaṃ, 『『gāmā vā araññā vā』』ti ayamettha anupaññatti, sādhāraṇapaññatti, sāṇattikaṃ, haraṇatthāya gamanādike pubbappayoge dukkaṭaṃ, āmasane dukkaṭaṃ, pārājikavatthuno phandāpane thullaccayaṃ. Ādiyantassa māsake vā ūnamāsake vā dukkaṭaṃ, atirekamāsake vā ūnapañcamāsake vā thullaccayaṃ, pañcamāsake vā atirekapañcamāsake vā pārājikaṃ. Sabbattha gahaṇakālavasena ca gahaṇadesavasena ca paribhogabhājanaparivattanādīhi ca parihīnāparihīnavasena vinicchayo veditabbo. Sakasaññissa, vissāsaggāhe, tāvakālike, petapariggahe, tiracchānagatapariggahe, paṃsukūlasaññissa, ummattakādīnañca anāpatti. Sīlavipatti, aññassa manussajātikassa vasena parapariggahitaṃ, parapariggahitasaññitā, garuparikkhāro, theyyacittaṃ, vuttappakārānaṃ avahārānaṃ vasena avaharaṇañcāti imānettha pañca aṅgāni. Adinnādānasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Dutiyapārājikavaṇṇanā niṭṭhitā.
第六.6.部分: 在王舍城(Rājagaha)以富有的長老為例,關於國王的木材被視為未給而竊取的情況,有"村莊或森林"的規定,這裡沒有特別的規定,屬於一般規定,屬於附屬規定,爲了竊取而去的行為犯輕垢罪,吃東西犯輕垢罪,波羅夷物品的搖動犯重垢罪。若在月末或月初時竊取則犯輕垢罪,若在多於一個月或少於五個月時犯重垢罪,若在五個月或多於五個月時則犯波羅夷罪。所有情況下應根據取物的時間和地點、使用物品的轉移等方面來理解。 在自我認知、信任、暫時性、鬼魂的佔有、動物的佔有、灰塵的認知、精神失常等情況下不構成罪過。由於道德的缺失,因他人類的緣故被佔有的、被他人佔有的認知、重罪的監視、偷盜的心態、上述各種竊取的行為所導致的竊取行為等,這些為五個要素。未給予的產生、行為、認知的解脫、心的活動、世俗的缺陷、身體的行為、言語的行為、不善的心態、三種感覺。 第二波羅夷的解釋已完成。
- Tatiyapārājikavaṇṇanā
Tatiye sañciccāti saṃcetetvā saddhiṃ cetetvā. 『『Pāṇo』』tisaññāya saddhiṃyeva 『『vadhāmi na』』nti vadhakacetanāya cetetvā pakappetvā. Manussaviggahanti kalalato paṭṭhāya jīvamānakamanussajātikasarīraṃ. Jīvitāvoropeyyāti kalalakālepi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddhampi tadanurūpena upakkamena jīvitā viyojeyya. Imassa panatthassa āvibhāvatthaṃ pāṇo veditabbo, pāṇātipāto veditabbo, pāṇātipātī veditabbo, pāṇātipātassa payogo veditabbo. Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Pāṇātipātoti yāya cetanāya jīvitindriyupacchedakapayogaṃ samuṭṭhāpeti, sā cetanā. Pāṇātipātīti vuttacetanāya samaṅgipuggalo. Pāṇātipātassa payogoti pāṇātipātassa cha payogā sāhatthiko nissaggiyo āṇattiko thāvaro vijjāmayo iddhimayoti . Tattha sāhatthikoti sayaṃ mārentassa kāyena vā kāyappaṭibaddhena vā paharaṇaṃ. Nissaggiyoti dūre ṭhitaṃ māretukāmassa kāyena vā kāyappaṭibaddhena vā ususattiyantapāsāṇādīnaṃ nissajjanaṃ. Tattha ekeko uddissānuddissabhedato duvidho. Tattha uddissake yaṃ uddissa paharati, tasseva maraṇena kammabaddho. 『『Yo koci maratū』』ti evaṃ anuddissake pahārappaccayā yassa kassaci maraṇena kammabaddho. Ubhayatthāpi ca paharitamatte vā maratu, pacchā vā teneva rogena, paharitakkhaṇeyeva kammabaddho. Āṇattikoti 『『asukaṃ nāma mārehī』』ti aññaṃ āṇāpentassa āṇāpanaṃ.
Tattha –
Vatthu kālo ca okāso, āvudhaṃ iriyāpatho;
Kriyāvisesoti ime, cha āṇatti niyāmakā.
Tattha vatthūti puggalo. Yañhi puggalaṃ 『『mārehī』』ti āṇatto sace tameva māreti, āṇāpakassa āpatti. Atha aññaṃ māreti, taṃmaññamāno vā aññaṃ māreti, āṇāpako muccati. 『『Imaṃ mārehī』』ti āṇatte pana āṇāpakassa dukkaṭaṃ. Kāloti purebhattādikālo. Sace hi 『『purebhattaṃ mārehī』』ti āṇatto purebhattameva māreti, āṇāpakassa āpatti. Atha yaṃ purebhattaṃ niyāmitaṃ, tato pacchā vā pure vā māreti, āṇāpako muccati. Iminā nayena sabbattha vinicchayo veditabbo. Thāvaroti asaṃhārimena upakaraṇena māretukāmassa opātakkhaṇanaṃ apassenasaṃvidhānaṃ asiādīnaṃ upanikkhipanaṃ taḷākādīsu visasampayojanaṃ rūpūpahārotievamādi. Vuttanayeneva cetthāpi uddissānuddissabhedo veditabbo. Vijjāmayoti māraṇatthaṃ vijjāparijappanaṃ. Iddhimayoti kammavipākajāya iddhiyā payojanaṃ.
第三波羅夷的解釋: "故意"是指經過思考後決定。"生命"是指從胎兒開始直到死亡的人類生命。"奪取生命"是指從胎兒時期開始,通過折磨、毆打或給予藥物等方式,乃至於死亡以上的行為,剝奪其生命。 爲了闡明這一意義,應當理解"生命"、"殺生"、"殺生者"、"殺生的行為"。 其中"生命"在習語上是指有情眾生,在究竟義上是指命根。"殺生"是指以何種意圖引發破壞命根的行為。"殺生者"是指具有上述意圖的人。"殺生的行為"有六種:自手、應捨棄、受命、固定、用神通、用神通力。 其中自手是指自己以身體或附屬於身體的器具進行攻擊。應捨棄是指遠距離想要殺害而扔擲箭矢、石頭等武器。這裡又分為針對特定對像和不針對特定對像兩種。針對特定對像時,殺死那個人就負有業報。不針對特定對像時,因攻擊而導致任何人死亡都負有業報。無論是攻擊時死亡,還是後來因疾病死亡,在攻擊的一剎那就負有業報。 受命是指"去殺某人"而命令他人。 其中,對像、時間、場所、武器、行為方式,這六種因素是決定的。 對象是指個人。如果被命令的人殺了被命令的那個人,命令者就有罪過。如果殺了別人,認為是被命令的人或其他人,命令者就無罪過。但如果說"去殺某人",命令者就犯輕垢罪。 時間是指飯前等時間。如果被命令在規定的時間殺人,命令者就有罪過。如果在規定時間前後殺人,命令者就無罪過。應該以此方式判斷各種情況。 固定是指想要殺害而用不可移動的工具如陷阱等挖掘,放置劍等武器,在池塘等處投放毒藥等行為。這裡也應該按照針對特定對像和不針對特定對象的方式來理解。 用神通是指爲了殺害而唸誦咒語。 用神通力是指運用因業力而生的神通力來殺害。
Satthahārakaṃ vāssa pariyeseyyāti ettha haratīti hārakaṃ, kiṃ harati? Jīvitaṃ. Atha vā haritabbanti hārakaṃ, upanikkhipitabbanti attho. Satthañca taṃ hārakañcāti satthahārakaṃ. Assāti manussaviggahassa. Pariyeseyyāti yathā labhati, tathā kareyya, upanikkhipeyyāti attho. Etena thāvarapayogaṃ dasseti. Itarathā hi pariyiṭṭhimatteyeva pārājiko bhaveyya, na cetaṃ yuttaṃ. Padabhājane panassa byañjanaṃ anādiyitvā yaṃ ettha thāvarapayogasaṅgahitaṃ satthaṃ, tadeva dassetuṃ 『『asiṃ vā』』tiādi vuttaṃ. Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti vācāya vā tālapaṇṇādīsu likhitvā vā 『『yo evaṃ marati, so dhanaṃ vā labhatī』』tiādinā nayena maraṇe guṇaṃ pakāseyya. Etena yathā 『『adinnādāne ādiyeyyā』』ti vuttattā pariyāyakathāya muccati, nayidha, evaṃ 『『saṃvaṇṇeyyā』』ti vacanato pana idha pariyāyakathāyapi na muccatīti ayamattho veditabbo. Maraṇāya vā samādapeyyāti 『『satthaṃ vā āharā』』tiādinā (pārā. 172) nayena maraṇatthāya upāyaṃ gāhāpeyya. Etena āṇattikappayogaṃ dasseti. Ambho purisāti ālapanametaṃ. Kiṃ tuyhiminātiādi saṃvaṇṇanākāranidassanaṃ. Iti cittamanoti iti citto iti mano. 『『Mataṃ te jīvitā seyyo』』tiettha vuttamaraṇacitto maraṇamanoti attho. Ettha ca 『『mano』』tiidaṃ cittassa atthadīpanatthaṃ vuttaṃ. Tenevassa padabhājane 『『yaṃ cittaṃ taṃ mano』』ti (pārā. 172) āha. Cittasaṅkappoti vicittasaṅkappo. Etthāpi iti-saddo āharitabbo. 『『Saṅkappo』』ti ca saṃvidahanamattassetaṃ nāmaṃ, na vitakkasseva. Tañca saṃvidahanaṃ imasmiṃ atthe saññācetanādhippāyehi saṅgahaṃ gacchati, tasmā 『『iti cittasaṅkappo』』ti 『『mataṃ te jīvitā seyyo』』tiettha vuttamaraṇasaññī maraṇacetano maraṇādhippāyoti evamettha attho daṭṭhabbo. Padabhājanepi hi ayameva nayo dassito . Etena maraṇacittādīhi vinā 『『ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷha』』ntiādinā (dha. pa. 112) nayena dhammaṃ bhāsantassa saṃvaṇṇanā nāma na hotīti dasseti. Anekapariyāyenāti nānappakārena uccāvacena kāraṇena. Puna maraṇavaṇṇantiādi nigamanavacanaṃ. Pārājiko hotīti taṅkhaṇūpapannampi manussaviggahaṃ vuttanayena jīvitā voropento pārājiko hotīti.
第三波羅夷的解釋(續): "或尋找殺害他的工具"中,"殺害"是指取走生命。或者"殺害"是指應該被取走的意思。"殺害的工具"就是指那個工具。"他的"指的是那個人類生命。"尋找"是指儘可能地去做,意思是應該放置。這裡說明了固定的行為。因為如果只是尋找就已經犯波羅夷罪了,這是不合適的。但在詞分析中,爲了說明這裡包含的固定行為,才說"劍等"。 "或讚美死亡"是指用言語或在樹葉等上寫下"誰這樣死,就能得到財富"等方式,表揚死亡的優點。這裡說明了,正如在"偷盜"中說的通過委婉語可以免罪,但在這裡,即使說"讚美",也不能免罪。 "或教唆他人死亡"是指用"去拿劍"等方式,引導他人走向死亡。這裡說明了受命的行為。 "你這個人啊"是一種呼喚。"為什麼你要這樣做"等是對讚美死亡行為的說明。 "如此心意"中的"心"是指意識。"死亡對你來說更好"中所說的是死亡的意識、死亡的心。這裡"心"一詞是爲了解釋意識的意思。因此在詞分析中說"什麼是意識,就是心"。 "心的決意"是指複雜的決意。這裡也應該引入"如此"一詞。"決意"這個名詞只是指決定,而不是隻有思慮。這種決定在這個意義上包含了認知、意願、意圖,因此應該理解為"如此心的決意",即"有死亡認知、死亡意願、死亡意圖"的意思。這在詞分析中也有闡述。這裡說明,不僅有死亡的意識等,而且連"我一天的生命更好,下定決心堅定"等說法,也不算是讚美死亡。 "以種種方式"是指用各種不同的理由。 最後的"犯波羅夷罪"是指,即使只是瞬間就殺害了那個人類生命,也要犯波羅夷罪。
Vesāliyaṃ sambahule bhikkhū ārabbha aññamaññaṃ jīvitā voropanavatthusmiṃ paññattaṃ, 『『maraṇavaṇṇaṃ vā』』ti ayamettha anupaññatti, sādhāraṇapaññatti, sāṇattikaṃ, māraṇatthāya opātakkhaṇanādīsu dukkaṭaṃ, anodissa khate opāte yassa kassaci patanepi dukkaṭaṃ, yakkhapetatiracchānagatamanussaviggahānaṃ tiracchānagatassa ca dukkhuppattiyaṃ dukkaṭameva, manussajātikassa dukkhuppattiyaṃ thullaccayaṃ, tathā yakkhādīnaṃ maraṇe, tiracchānagatamaraṇe pana pācittiyaṃ, manussamaraṇe pārājikanti. Iminā nayena sabbattha payogabhedavasena āpattibhedo veditabbo. Asañcicca mārentassa ajānantassa namaraṇādhippāyassa ummattakādīnañca anāpatti. Tattha asañciccāti 『『iminā upakkamena imaṃ māremī』』ti acetetvā katena upakkamena musalussāpanavatthusmiṃ (pārā. 180 ādayo) viya pare matepi anāpatti. Ajānantassāti 『『iminā ayaṃ marissatī』』ti ajānantassa upakkamena visagatapiṇḍapātavatthusmiṃ (pārā. 181) viya pare matepi anāpatti. Namaraṇādhippāyassāti maraṇaṃ anicchantassa upakkamena bhesajjavatthusmiṃ (pārā. 187) viya pare matepi anāpatti. Evaṃ asañciccātiādīsu vinicchayo veditabbo. Sīlavipatti, manussajātikapāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti imānettha pañca aṅgāni. Adinnādānasamauṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Tatiyapārājikavaṇṇanā niṭṭhitā.
第三波羅夷的解釋(續): 在毗舍離(Vesālī),關於多位比丘互相殺害的情況,有"或讚美死亡"的規定,這裡沒有特別的規定,屬於一般規定,屬於附屬規定。爲了殺害而挖掘等行為犯輕垢罪,無論針對誰,挖掘陷阱導致任何人死亡都犯輕垢罪,導致夜叉、餓鬼、動物、人類生命的苦難都犯輕垢罪,導致人類生命的苦難犯重垢罪,同樣夜叉等的死亡,動物的死亡犯波逸提,人類的死亡犯波羅夷罪。 應該根據行為的不同而理解罪過的差別。無意中殺害、不知情、沒有殺害意圖、精神失常等情況下無罪。 其中"無意"是指沒有思考"用這種方法殺害這個人"而做出的行為,即使他人死亡也無罪,如在杵擊事件中一樣。"不知情"是指不知"用這種方法會導致他死亡"而做出的行為,即使他人死亡也無罪,如在毒食事件中一樣。"沒有殺害意圖"是指不想殺害而做出的行為,即使他人死亡也無罪,如在藥物事件中一樣。應該根據"無意"等情況來判斷。 道德的缺失、人類生命、以為是生命、殺害的意圖、行為、因此而死亡,這五個要素。未給予的產生、行為、認知的解脫、心的活動、世俗的缺陷、身體的行為、言語的行為、不善的心態、苦的感受。 第三波羅夷的解釋完成。
- Catutthapārājikavaṇṇanā
Catutthe anabhijānanti sakasantāne anuppannattā attani atthibhāvaṃ ajānanto. Uttarimanussadhammanti uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Attupanāyikanti attani taṃ upaneti 『『mayi atthī』』ti samudācaranto, attānaṃ vā tattha upaneti 『『ahaṃ ettha sandissāmī』』ti samudācarantoti attupanāyiko, taṃ attupanāyikaṃ. Evaṃ katvā samudācareyyāti sambandho. Alamariyañāṇadassanantiettha mahaggatalokuttarapaññā jānanaṭṭhena ñāṇaṃ, cakkhunā ca diṭṭhamiva dhammaṃ paccakkhakaraṇato dassanatthena dassananti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ, alaṃ pariyattaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha jhānādibhede uttarimanussadhamme, alaṃ vā ariyañāṇadassanamassāti alamariyañāṇadassano, taṃ alamariyañāṇadassanaṃ. Samudācareyyāti vuttappakārametaṃ uttarimanussadhammaṃ attupanāyikaṃ katvā kāyena vā vācāya vā tadubhayena vā viññussa manussajātikassa āroceyya. Iti jānāmi iti passāmīti samudācaraṇākāradassanametaṃ, attupanāyikañhi katvā vinā aññāpadesena samudācaranto evaṃ samudācarati, tasmā yvāyaṃ padabhājane (pārā. 209) 『『paṭhamaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpanno』』tiādibhedo vutto, so sabbo idheva saṅgahaṃ gacchatīti veditabbo. 『『Iti jānāmi iti passāmī』』ti hi vadanto na yidaṃ vacanamattameva vadati, atha kho 『『iminā ca iminā ca kāraṇena ayaṃ dhammo mayi atthī』』ti dīpeti, 『『samāpajji』』ntiādīni ca vadantena hi samāpajjanādīhi kāraṇehi atthitā dīpitā hoti, tena vuttaṃ 『『yvāyaṃ padabhājane paṭhamaṃ jhānaṃ samāpajjiṃ, samāpajjāmi, samāpannotiādibhedo vutto, so sabbo idheva saṅgahaṃ gacchatī』』ti. Tato aparena samayenāti tato ārocitakālato aññatarasmiṃ kāle. Iti āpattipaṭijānanakāladassanametaṃ, ayaṃ pana ārocitakkhaṇeva āpattiṃ āpajjati. Āpattiṃ pana āpanno yasmā parena codito vā acodito vā paṭijānāti, tasmā 『『samanuggāhīyamāno vā asamanuggāhīyamāno vā』』ti vuttaṃ. Āpannoti ārocitakkhaṇeyeva pārājikaṃ āpanno. Visuddhāpekkhoti attano gihibhāvādikaṃ visuddhiṃ apekkhamāno icchamāno. Ayañhi yasmā pārājikaṃ āpanno, tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantuṃ, iccassa bhikkhubhāvo visuddhi nāma na hoti. Yasmā pana gihi vā upāsakārāmikasāmaṇerānaṃ vā aññataro hutvā dānādīhi saggamaggaṃ vā jhānādīhi mokkhamaggaṃ vā ārādhetuṃ bhabbo hoti, tasmāssa gihiādibhāvo visuddhi nāma hoti. Tena vuttaṃ 『『gihibhāvādikaṃ visuddhiṃ apekkhamāno』』ti. Evaṃ vadeyyāti evaṃ bhaṇeyya, kathaṃ? 『『Ajānamevaṃ, āvuso』』tiādiṃ. Tattha ajānanti ajānanto. Apassanti apassanto. Tucchaṃ musā vilapinti ahaṃ vacanatthavirahato tucchaṃ, vañcanādhippāyato musā vilapiṃ abhaṇinti vuttaṃ hoti. Aññatra adhimānāti yvāyaṃ tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa apatte pattasaññitāsaṅkhāto adhimāno uppajjati, taṃ adhimānaṃ ṭhapetvā kevalaṃ pāpicchatāya yo samudācareyya, ayampi pārājiko hotīti attho.
第四波羅夷的解釋: 在第四波羅夷中,不知情是指對自己存在的本質沒有認識。所謂"更高的人類法"是指更高的修行者和聖者的法。所謂"自我宣稱"是指自我表述"我存在"的行為,或者自我表述"我將在這裡顯現"的行為,即自我宣稱。這樣做的關聯是指,應該以這種方式自我表述。 "足夠的聖者的智慧"是指高尚的、超越世俗的智慧,知曉真理的智慧,能夠直接見到法的智慧,稱之為智慧的見解;"高尚的智慧的見解"是指清凈的、卓越的智慧的見解,足夠的智慧的見解是指能夠消除煩惱的智慧的見解。這裡的"足夠"是指高尚智慧的見解。 自我表述的方式是指以身體或言語,或者兩者結合的方式,向人類生命的智慧者宣告。這樣說"我知道"、"我看見"是指自我表述的方式。因為自我表述是通過其他的方式進行的,所以在詞分析中提到"我進入第一禪,我入定,我已經入定"等表述,所有這些都應理解為在此處的匯聚。 "因此在某個時間之後"是指在告知的時間之後的某個時刻。這是指對罪過的認知時間的說明,而此時正是犯下罪過的時刻。犯下罪過的人,因為被他人勸導或未被勸導而承認罪過,因此說"被引導或未被引導"。 "已經犯下"是指在告知的時刻已經犯下波羅夷罪。追求清凈是指希望達到自身的家庭生活等的清凈。因為他已經犯下波羅夷罪,所以在作為比丘的狀態下,無法獲得禪定等。因此,作為比丘的狀態並沒有清凈。因為他作為家庭人或信士或沙彌等中的任何一種身份,通過施捨等獲得天界的道路或通過禪定獲得解脫的道路,因此他的家庭人等身份是有清凈的。因此說"追求家庭生活的清凈"。 "這樣說"是指這樣表達,怎麼說呢?"我不知道這樣,朋友"等。這裡的"不知道"是指不知情。"看不見"是指看不見。"空洞的謊言"是指因為缺乏表達的內容而感到空洞,因而說出謊言的意圖是指說謊。除了自我表述的特徵外,若對現象進行正確的理解,努力修行的修行者在未犯下罪過的情況下,若因貪慾而進行自我表述,這也會成為波羅夷罪。
Vesāliyaṃ vaggumudātīriye bhikkhū ārabbha tesaṃ uttarimanussadhammārocanavatthusmiṃ paññattaṃ, 『『aññatra adhimānā』』ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, 『『paṭhamaṃ jhānaṃ samāpajji』』ntiādinā nayena vuttappakāraṃ asantaṃ jhānādidhammaṃ ārocentassa sace yassa kassaci āroceti, so manussajātiko hoti, anantarameva 『『ayaṃ jhānalābhī』』ti vā 『『ariyo』』ti vā yena kenaci ākārena tamatthaṃ jānāti, pārājikaṃ. Sace na jānāti, thullaccayaṃ. Sace pana 『『yo te vihāre vasi, so bhikkhu paṭhamaṃ jhānaṃ samāpajjī』』tiādinā (pārā. 220) nayena aññāpadesena ārocentassa jānāti, thullaccayaṃ. Sace na jānāti, dukkaṭaṃ. Adhimānena ārocentassa, anullapanādhippāyassa, ummattakādīnañca anāpatti. Sīlavipatti, uttarimanussadhammassa attani asantatā, pāpicchatāya tassa ārocanaṃ, anaññāpadeso, yassa āroceti, tassa manussajātikatā, taṅkhaṇavijānananti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādāne vuttasadisānevāti.
Catutthapārājikavaṇṇanā niṭṭhitā.
Uddiṭṭhākho āyasmanto cattāro pārājikā dhammātiidaṃ idha uddiṭṭhapārājikaparidīpanameva. Samodhānetvā pana sabbāneva catuvīsati pārājikāni veditabbāni . Katamāni catuvīsati? Pāḷiyaṃ āgatāni tāva bhikkhūnaṃ cattāri bhikkhunīnaṃ asādhāraṇāni cattārīti aṭṭha, tāni ekādasannaṃ paṇḍakādīnaṃ abhabbabhāvasaṅkhātehi ekādasahi pārājikehi saddhiṃ ekūnavīsati, gihibhāvaṃ patthayamānāya bhikkhuniyā vibbhantabhāvapārājikena saddhiṃ vīsati, aparānipi lambī, mudupiṭṭhiko, parassa aṅgajātaṃ mukhena gaṇhāti, parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena 『『cattāri anulomapārājikānī』』ti vadanti, iti imāni ca cattāri, purimāni ca vīsatīti samodhānetvā sabbāneva catuvīsati pārājikāni veditabbāni. Na labhati bhikkhūhi saddhiṃ saṃvāsanti uposathādibhedaṃ saṃvāsaṃ bhikkhūhi saddhiṃ na labhati. Yathā pure, tathā pacchāti yathā pubbe gihikāle anupasampannakāle ca, pacchā pārājikaṃ āpannopi tatheva asaṃvāso hoti, natthi tassa bhikkhūhi saddhiṃ uposathādibhedo saṃvāsoti. Tatthāyasmante pucchāmīti tesu catūsu pārājikesu āyasmante 『『kaccittha parisuddhā』』ti pucchāmi. Kaccitthāti kacci ettha, etesu catūsu pārājikesu kacci parisuddhāti attho. Atha vā kaccittha parisuddhāti kacci parisuddhā attha, bhavathāti attho. Sesaṃ sabbattha uttānamevāti.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Pārājikavaṇṇanā niṭṭhitā.
Saṅghādisesakaṇḍo
Imekho panāti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Āyasmantoti sannipatitānaṃ piyavacanena ālapanaṃ. Terasāti gaṇanaparicchedo. Saṅghādisesāti evaṃnāmakā. Dhammāti āpattiyo. Uddesaṃ āgacchantīti sarūpena uddisitabbataṃ āgacchanti, na nidāne viya 『『yassa siyā āpattī』』ti sādhāraṇavacanamattena.
第四波羅夷的解釋: 在毗舍離(Vesālī),關於某些比丘的更高人類法的規定,"除非有自我宣稱"是指沒有特別的規定,屬於一般規定,屬於附屬規定。若以"我進入第一禪"等方式宣告某種狀態,若對任何人進行宣告,則該人是人類,隨即便會說"他是禪定的獲得者"或"他是聖者",因此犯波羅夷罪。若不知道,則犯重垢罪。若以"住在寺院的比丘進入第一禪"等方式以其他地方進行宣告,若知道,則犯重垢罪。若不知道,則犯輕垢罪。若以自我宣稱進行宣告,且沒有輕視的意圖,精神失常等情況下則無罪。 道德的缺失、更高人類法的自我不存在、因惡意而進行的宣告、對他人進行宣告的情況,若進行宣告的那個人是人類,這五個要素是這裡的內容。由起因等引起的情況與偷盜的情況相似。 第四波羅夷的解釋完成。 提到四個波羅夷法則時,這裡是指對波羅夷法則的概述。綜合來看,應理解為所有的二十四個波羅夷法則。哪些是二十四個法則呢?在巴利文中提到的有四個不尋常的比丘和四個比丘尼,這八個是特定的;與此相關的有十一位被稱為"不應當的"的比丘,連同這十一位,共有十九個;再加上希望獲得家庭生活的比丘尼的波羅夷法,共有二十個。此外,還有"長者"、"持住"、"用嘴抓取他人身體部位"、"坐在他人身體部位上"等四個波羅夷法,因此總共應理解為所有的二十四個波羅夷法則。 比丘們不能與他人共同生活,不能與比丘們共同進行安居等。正如以前一樣,之後也是如此。在過去的家庭生活中,未被受戒的情況下,後來即使犯了波羅夷罪,也仍然不能與比丘們共同生活。因此,尊者問道:"在這四個波羅夷法則中,是否清凈?"是否清凈的意思是,"在這四個波羅夷法則中,是否清凈?"或者"是否清凈?"其餘的內容都是相同的。 關於疑惑的解答以及戒律的解釋 波羅夷的解釋完成。 僧團的剩餘部分 "這部分是"現在應當進行的說明。尊者們是指聚集在一起的,親切地交談。第十三是指計數的分界。僧團的剩餘部分是指這樣的名稱。法則是指罪過。到達的概念是指以具體的方式到達,而不是像在因果中那樣,僅僅以"誰有罪過"的普遍說法。
- Sukkavissaṭṭhisikkhāpadavaṇṇanā
Saṃvijjati cetanā assāti sañcetanā, sañcetanāva sañcetanikā, sañcetanā vā assa atthīti sañcetanikā. Sukkavissaṭṭhīti sukkassa vissaṭṭhi, rāgūpatthambhādīsu yena kenaci aṅgajāte kammaññataṃ patte ārogyādīsu yaṃkiñci apadisitvā ajjhattarūpādīsu yattha katthaci mocanassādacetanāya nimitte upakkamantassa āsayadhātunānattato nīlādivasena (pārā. 239-240) dasavidhesu sukkesu yassa kassaci sukkassa ṭhānā cāvanāti attho. Aññatra supinantāti yā supine sukkavissaṭṭhi hoti, taṃ ṭhapetvā. Saṅghādisesoti yā aññatra supinantā sañcetanikā sukkavissaṭṭhi, ayaṃ saṅghādiseso nāma āpattinikāyoti attho. Vacanattho panettha saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādiseso. Kiṃ vuttaṃ hoti – imaṃ āpattiṃ āpajjitvā vuṭṭhātukāmassa yaṃ taṃ āpattivuṭṭhānaṃ, tassa ādimhi ceva parivāsadānatthāya, ādito sese majjhe mānattadānatthāya mūlāya paṭikassanena vā saha mānattadānatthāya, avasāne abbhānatthāya ca saṅgho icchitabbo, na hettha ekampi kammaṃ vinā saṅghena sakkā kātuṃ. Iti saṅgho ādimhi ceva sese ca icchitabbo assāti saṅghādisesoti.
Sāvatthiyaṃ seyyasakaṃ ārabbha upakkamitvā asucimocanavatthusmiṃ paññattaṃ, 『『aññatra supinantā』』ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ. Sace pana parena attano aṅgajāte upakkamaṃ kāretvā mocāpeti, āpajjatiyeva. Cetetvā antamaso ākāse kaṭikampanenapi nimitte upakkamantassa sace na muccati, thullaccayaṃ. Sace pana antamaso yaṃ ekā khuddakamakkhikā piveyya, tattakampi ṭhānato muccati, dakasotaṃ anotiṇṇepi saṅghādiseso. Ṭhānato pana cutaṃ avassameva dakasotaṃ otarati, tasmā 『『dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā saṅghādiseso』』ti (pārā. aṭṭha. 2.237) aṭṭhakathāsu vuttaṃ. Anupakkamantassa ca, amocanādhippāyassa ca, supinaṃ passantassa ca, ummattakādīnañca muttepi anāpatti. Sīlavipatti, cetanā, upakkamo , muccananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājike vuttasadisānevāti.
Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 精液遺失學處解釋 存在意圖,即為有意圖。有意圖即為有意圖者,或有意圖存在,即為有意圖者。"精液遺失"即精液的遺失,在對慾望、支撐等任何身體部位達到適當狀態時,不論在何處,不指向健康等,以意圖在內在形態等處於任何位置釋放的標誌,從居住界限的多樣性,如藍色等,從十種精液中的任何一種精液的位置移動。除了夢中之外,凡是有意圖的精液遺失,這被稱為僧殘罪類別。 其語義在於,僧伽在開始和結尾都應被認為是必要的。意思是說,犯此罪並希望脫離時,在開始時爲了給予隔離期,在開始的結尾爲了給予中間懲戒,通過追溯根源爲了給予懲戒,或在最後爲了赦免,僧伽都是必需的,在此不可能沒有僧伽的任何儀式。因此,僧伽在開始和結尾都應被認為是必要的,故稱為僧殘。 在舍衛城(現今印度烏代布爾邦),以塞耶薩卡為緣起,在不潔釋放事件中制定,"除了夢中"是此處的特殊制定,是非普遍制定,非命令性制定。如果他人在自己的身體部位上發起行動並使其釋放,即犯罪。即使僅僅意圖,甚至通過在空中輕微顫動作為標誌,如果未釋放,則為重罪。如果即使只有一隻小蒼蠅飲用,從那個位置也會釋放,即使未穿越水流也構成僧殘。但從位置移動必定會進入水流,因此在註釋中說:"無論是在水流穿越時還是未穿越時,在外部排出時都構成僧殘"。 對於未發起行動、無釋放意圖、做夢者,以及精神錯亂等人,即使釋放也無罪。此處有三個要素:戒律缺陷、意圖、發起行動、釋放。起源等與第一波羅夷罪所述相似。 精液遺失學處解釋完畢。
- Kāyasaṃsaggasikkhāpadavaṇṇanā
Dutiye otiṇṇoti yakkhādīhi viya sattā anto uppajjantena rāgena vā otiṇṇo, kūpādīni viya sattā asamapekkhitvā rajjanīye ṭhāne rajjanto sayaṃ vā rāgaṃ otiṇṇo, kāyasaṃsaggarāgasamaṅgissetaṃ adhivacanaṃ. Vipariṇatena cittenāti parisuddhabhavaṅgasantatisaṅkhātaṃ pakatiṃ vijahitvā aññathā pavattena, virūpaṃ vā pariṇatena yathā parivattamānaṃ virūpaṃ hoti, evaṃ vuttarāgavasena parivattetvā ṭhitena cittenāti attho. Mātugāmena saddhinti tadahujātāyapi jīvamānakamanussitthiyā saddhiṃ. Kāyasaṃsaggaṃ samāpajjeyyāti hatthaggahaṇādikaāyasampayogaṃ kāyamissībhāvaṃ samāpajjeyya. Hatthaggāhaṃ vātiādi panassa vitthārena atthadassanaṃ. Tattha hattho nāma kapparato paṭṭhāya yāva agganakhā. Veṇī nāma vinandhitvā vā avinandhitvā vā suddhakesehi vā nīlādivaṇṇasuttakusumakahāpaṇamālāsuvaṇṇacīrakamuttāvaḷiādīsu aññataramissehi vā katakesakalāpassetaṃ adhivacanaṃ. Veṇiggahaṇena cettha kesāpi gahitāyeva saddhiṃ lomehi. Iti vuttalakkhaṇassa hatthassa gahaṇaṃ hatthaggāho, veṇiyā gahaṇaṃ veṇiggāho. Avasesassa sarīrassa parāmasanaṃ aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ nāma. Yo taṃ hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ samāpajjeyya, tassa saṅghādiseso nāma āpattinikāyo hotīti.
Sāvatthiyaṃ udāyittheraṃ ārabbha kāyasaṃsaggasamāpajjanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti , anāṇattikaṃ, itthiyā itthisaññino antamaso lomena lomaṃ phusantassāpi, itthiyā vā phusiyamānassa sevanādhippāyena vāyamitvā phassaṃ paṭijānantassa saṅghādiseso. Ekena pana hatthena gahetvā dutiyena hatthena divasampi tattha tattha phusantassa ekāva āpatti, aggahetvā phusanto pana sace sīsato yāva pādā, tāva kāyato hatthaṃ amocentoyeva phusati, ekāva āpatti, pañcannaṃ aṅgulīnaṃ ekato gahaṇepi ekāyeva. Sace pana nānitthīnaṃ pañcaṅguliyo ekato gaṇhāti, pañca āpattiyo. Itthiyā vematikassa, paṇḍakapurisatiracchānagatasaññissa ca thullaccayaṃ, tathā kāyena kāyappaṭibaddhena, amanussitthipaṇḍakehi ca saddhiṃ kāyasaṃsaggepi. Manussitthiyā pana kāyappaṭibaddhena kāyappaṭibaddhādīsu, purisakāyaphusanādīsu ca dukkaṭaṃ. Itthiyā phusiyamānassa sevanādhippāyassāpi kāyena avāyamitvā phassaṃ paṭijānantassa, mokkhādhippāyena itthiṃ phusantassa, asañcicca, assatiyā, ajānantassa, asādiyantassa, ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamapārājike vuttasadisānevāti.
Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 身體接觸學處解釋 第二個"陷入",就像眾生被內在生起的貪慾所"陷入"一樣,或像眾生無視陷入迷戀的地方而自己被貪慾"陷入"一樣,這就是身體接觸貪慾的同義詞。"以變化的心",就是離開純凈的心流而以另一種方式運作,或以變醜的方式變化,就是說以上述貪慾的方式變化而存在的心。"與女人在一起",即使是當天出生的活著的人類女性。"進入身體接觸",即進入手握等身體接觸、身體結合的狀態。"手握等"等,是對其詳細意義的闡述。 其中,"手"是從手腕開始直到指甲尖。"髮髻",即編結或不編結,用純凈頭髮或藍色等顏色的線、花環、金飾、珍珠等編織而成的髮髻。這裡"髮髻"的取法包括連同頭髮一起。所以,"手握"是抓握手,"髮髻握"是抓握髮髻。其餘身體部位的觸控,即觸控任何其他部位。凡是進入此手握、髮髻握或觸控任何其他部位,他都犯了稱為僧殘的罪。 在舍衛城(現今印度烏代布爾邦),以長老烏達耶為緣起,在進入身體接觸事件中制定,是非普遍制定,非命令性制定。即使只是用毛髮觸碰女性認為是女性的人,或以接觸女性為目的而試圖接觸,都犯僧殘。單手握住而用另一隻手在各處觸碰,只犯一罪。不握住而觸碰從頭到腳,也只犯一罪。即使同時握住五根手指,也只犯一罪。但如果握住非女性的五根手指,則犯五罪。對於對女性有疑慮的人、把男性當女性或把動物當女性的人,以及與非人類女性或閹人身體接觸,都犯重罪。但與人類女性身體接觸或被她們觸碰,都犯輕罪。對於被女性觸碰而無意圖接觸、出於解脫目的觸碰女性、無意識、無知、不認可的人,以及精神錯亂等人,都無罪。 此處有五個要素:戒律缺陷、人類女性、認為是女性、身體接觸貪慾、由此貪慾而努力、進入手握等。起源等與第一波羅夷罪所述相似。 身體接觸學處解釋完畢。
- Duṭṭhullavācāsikkhāpadavaṇṇanā
Tatiye otiṇṇatā ca vipariṇatacittatā ca duṭṭhullavācassādarāgavasena veditabbā. Mātugāmanti duṭṭhullāduṭṭhullasaṃlakkhaṇasamatthaṃ manussitthiṃ. Duṭṭhullāhivācāhīti vaccamaggapassāvamaggemethunadhammappaṭisaṃyuttāhi vācāhi. Obhāseyyāti avabhāseyya, vaṇṇāvaṇṇayācanaāyācanapucchanapaṭipucchanaācikkhaṇānusāsanaakkosanavasena nānappakāraṃ asaddhammavacanaṃ vadeyya. Yathā tanti ettha nti nipātamattaṃ, yathā yuvā yuvatinti attho. Etena obhāsane nirāsaṅkabhāvaṃ dasseti. Methunupasaṃhitāhītiidaṃ duṭṭhullavācāya sikhāpattalakkhaṇadassanaṃ. Saṅghādisesoti dvinnaṃ maggānaṃ vasena vaṇṇāvaṇṇehi vā methunayācanādīhi vā 『『sikharaṇīsi, saṃbhinnāsi, ubhatobyañjanakāsī』』ti imesu tīsu aññatarena akkosavacanena vā mātugāmaṃ obhāsantassa saṅghādiseso nāma āpattinikāyo hotīti.
Sāvatthiyaṃ udāyittheraṃ ārabbha duṭṭhullavācāhi obhāsanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, itthiyā itthisaññino antamaso hatthamuddāyapi vuttanayena obhāsantassa sace sā tamatthaṃ tasmiṃyeva khaṇe jānāti, saṅghādiseso. Paṇḍake thullaccayaṃ. Tasmiṃyeva itthisaññino dukkaṭaṃ. Punappunaṃ obhāsantassa, sambahulā ca itthiyo ekavācāya obhāsantassa vācāgaṇanāya ceva itthigaṇanāya ca āpattiyo. Sace yaṃ itthiṃ obhāsati, sā na jānāti, thullaccayaṃ. Adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇādibhaṇanepi thullaccayaṃ. Paṇḍake dukkaṭaṃ, ubbhakkhakaṃ adhojāṇumaṇḍalaṃ kāyappaṭibaddhañca ādissa vaṇṇādibhaṇane sabbattha dukkaṭaṃ. Atthadhammaanusāsanipurekkhārānaṃ ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Adinnādānasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.
Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 粗惡語學處解釋 第三個"陷入"和"心的變化"應該被理解為對粗惡語的貪慾。"女人",即具有粗惡和不粗惡言語區分能力的人類女性。"用粗惡語",即與排泄道、尿道、性行為有關的語言。"顯示",即顯露,以頌讚、誹謗、祈求、詢問、回答、陳述、教誨、罵責等各種不正當言語。這裡的"如何"只是一個助詞,意思是"像年輕女子"。這表示在顯示時沒有任何猶豫。"與性行為有關的",這是對粗惡語學處特徵的闡述。 "僧殘",即用頌讚、誹謗或性行為要求等三種方式中的任何一種,如"你是高貴的、你是破碎的、你是雙性的"等罵辱語言罵責女人,他就犯了稱為僧殘的罪。 在舍衛城(現今印度烏代布爾邦),以長老烏達耶為緣起,在用粗惡語顯示事件中制定,是非普遍制定,非命令性制定。即使只是對女性做手勢表示,如果她當時明白其意,也犯僧殘。對閹人犯重罪。對於自己認為是女性的人,犯輕罪。重複顯示,或用一句話罵多個女性,按語句數和女性數計算罪數。如果被罵的女性不知情,則犯重罪。指著大腿、膝蓋以上部位說明等,也犯重罪。對閹人說明等,無論何處都犯輕罪。對於以教法教導為先的人、精神錯亂等人,無罪。 此處有五個要素:戒律缺陷、人類女性、認為是女性、對粗惡語的貪慾、由此貪慾而顯示、當時的認知。起源等有:從不與取得起源、行為、意識解脫、與心相關、世俗過失、身業、語業、不善心、雙受。 粗惡語學處解釋完畢。
- Attakāmasikkhāpadavaṇṇanā
Catutthe otiṇṇatā ca vipariṇatacittatā ca attakāmapāricariyāvasena veditabbā. Mātugāmassa santiketi duṭṭhullobhāsane vuttappakārāya itthiyā samīpe. Attakāmapāricariyāyāti methunadhammasaṅkhātena kāmena pāricariyā kāmapāricariyā, attano atthāya kāmapāricariyā attakāmapāricariyā, attanā vā kāmitā icchitāti attakāmā, sayaṃ methunarāgavasena patthitāti attho, attakāmā ca sā pāricariyā cāti attakāmapāricariyā, tassā attakāmapāricariyāya. Vaṇṇaṃ bhāseyyāti guṇaṃ ānisaṃsaṃ pakāseyya. Etadaggantiādi tassā attakāmapāricariyāya vaṇṇabhāsanākāranidassanaṃ. Tatrāyaṃ padasambandhavaseneva saṅkhepattho – yā mādisaṃ pāṇātipātādīhi virahitattā sīlavantaṃ methunadhammā virahitattā brahmacāriṃ tadubhayenāpi kalyāṇadhammaṃ etena dhammena paricareyya abhirameyya, tassā evaṃ mādisaṃ paricarantiyā yā ayaṃ pāricariyā nāma, etadaggaṃ pāricariyānanti. Methunupasaṃhitena saṅghādisesoti evaṃ attakāmapāricariyāya vaṇṇaṃ bhāsanto ca 『『arahasi tvaṃ mayhaṃ methunadhammaṃ dātu』』ntiādinā methunappaṭisaṃyutteneva vacanena yo bhāseyya, tassa saṅghādiseso.
Sāvatthiyaṃ udāyittheraṃ ārabbha attakāmapāricariyāya vaṇṇabhāsanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, itthiyā itthisaññino antamaso hatthamuddāyapi vuttanayeneva attakāmapāricariyāya vaṇṇaṃ bhāsantassa sace sā tamatthaṃ tasmiṃyeva khaṇe jānāti, saṅghādiseso . No ce jānāti, thullaccayaṃ. Paṇḍake paṇḍakasaññinopi thullaccayaṃ. Tasmiṃyeva itthisaññino dukkaṭaṃ. Cīvarādīhi vatthukāmehi pāricariyāya vaṇṇaṃ bhāsantassa ummattakādīnañca anāpatti. Sīlavipatti, manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni. Samuṭṭhānādīni duṭṭhullobhāsane vuttasadisānevāti.
Attakāmasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 自欲學處解釋 第四個"陷入"和"心的變化"應理解為自欲的行為。"在女人身邊",即指在粗惡言語的情況下與女性相近。"自欲行為",即指與性行為相關的慾望行為,追求自己利益的慾望行為,自欲行為,自身因性慾而渴望的意思,自欲者的行為就是自欲行為,指的是自欲的行為。顯示品德,展示利益。這裡的"最上者"等,是指自欲行為的顯示的原因。 在這裡,這個詞的關係上有一個簡要的意思——那些因不殺生等而缺乏的具備品德的與性行為相關的行為,具備的出家人,憑藉這兩者都能以良好的方式進行行為,因而能享受此法,稱之為自欲的行為。與性行為相關的,因而在談論自欲行為時,"你應當給我性行為"等與性行為相關的言語,若有人這樣說,則他犯了僧殘。 在舍衛城(現今印度烏代布爾邦),以長老烏達耶為緣起,在自欲行為的顯示事件中制定,是非普遍制定,非命令性制定。即使只是對女性做手勢表示,如果她當時明白其意,也犯僧殘。如果她不明白,則犯重罪。對閹人犯重罪。對於自己認為是女性的人,犯輕罪。對於用衣物等物品進行慾望行為的言語,精神錯亂等人無罪。 此處有五個要素:戒律缺陷、人類女性、認為是女性、自欲的貪慾、由此貪慾而顯示、當時的認知。起源等有:從不與取得起源、行為、意識解脫、與心相關、世俗過失、身業、語業、不善心、雙受。 自欲學處解釋完畢。
- Sañcarittasikkhāpadavaṇṇanā
Pañcame sañcarittanti itthipurisānaṃ antare saṃcaraṇabhāvaṃ. Samāpajjeyyāti sammā paṭiggaṇhanavīmaṃsanapaccāharaṇāni karonto āpajjeyya. Itthiyā vātiādi samāpajjanākāradassanaṃ. Tattha itthiyā vā purisamatinti purisena vā tassa mātāpitādīhi vā pesito purisassa matiṃ adhippāyaṃ itthiyā āroceyyāti attho. Purisassa vā itthimatinti itthiyā vā tassā mātāpitādīhi vā pesito itthiyā matiṃ adhippāyaṃ purisassa āroceyyāti attho. Jāyattane vā jārattane vāti jāyabhāve vā jārabhāve vā. Purisassa hi matiṃ itthiyā ārocento jāyattane āroceti, itthiyā matiṃ purisassa ārocento jārattane āroceti. Apica purisasseva matiṃ itthiyā ārocento jāyattane vā āroceti nibaddhabhariyabhāve, jārattane vā micchācārabhāve, tenevassa padabhājane (pārā. 302) 『『jāyattane vāti jāyā bhavissasi, jārattane vāti jārī bhavissasī』』ti vuttaṃ. Eteneva upāyena itthiyā matiṃ purisassa ārocanepi 『『pati bhavissasi, jāro bhavissasī』』ti vattabbatā veditabbā. Antamaso taṅkhaṇikāyapīti sabbantimena paricchedena yā ayaṃ taṅkhaṇe muhuttamatte saṃvasitabbato 『『taṅkhaṇikā』』ti vuccati, muhuttikāti attho. Tassāpi 『『muhuttikā bhavissasī』』ti evaṃ purisassa matiṃ ārocentassa saṅghādiseso, eteneva upāyena 『『muhuttiko bhavissasī』』ti evaṃ purisassa itthimatiṃ ārocentopi saṅghādisesaṃ āpajjatīti veditabbo.
Sāvatthiyaṃ udāyittheraṃ ārabbha sañcarittasamāpajjanavatthusmiṃ paññattaṃ, 『『antamaso taṅkhaṇikāyapī』』ti ayamettha anupaññatti, sādhāraṇapaññatti, 『『paṭiggaṇhāti, vīmaṃsati, antevāsiṃ paccāharāpetī』』tiiminā (pārā. 338) nayena sāṇattikaṃ, aññatra nālaṃvacanīyāya yāya kāyaci itthiyā antamaso mātuyāpi purisamatiṃ ārocento 『『hohi kira bhariyā dhanakkītā』』ti vattukāmo sacepi chandavāsinīādīsu aññatarākārena ārocetvā tāya 『『sādhū』』ti sampaṭicchitepi asampaṭicchitepi puna āgantvā yena pahito, tassa taṃ pavattiṃ āroceti, saṅghādisesaṃ āpajjati. Sā pana tassa bhariyā hotu vā, mā vā, akāraṇametaṃ. Sacepi yassā santikaṃ pesito, taṃ adisvā aññatarassa avassārocanakassa 『『ārocehī』』ti vatvā paccāharati, āpajjatiyeva. 『『Māturakkhitaṃ brūhī』』ti pesitassa pana gantvā aññaṃ piturakkhitādīsu aññataraṃ vadantassa visaṅketaṃ hoti, purisassa vā itthiyā vā vacanaṃ 『『sādhū』』ti kāyena vā vācāya vā ubhayena vā paṭiggaṇhitvā tassā itthiyā vā purisassa vā ārocetvā vā ārocāpetvā vā puna yena pesito, tassa taṃ pavattiṃ sayaṃ ārocentassa vā aññena ārocāpentassa vā saṅghādiseso . Ettāvatā hi 『『paṭiggaṇhāti, vīmaṃsati, paccāharatī』』tiidaṃ aṅgattayaṃ sampāditameva hoti, ito pana yehi kehici dvīhi aṅgehi, paṇḍake ca aṅgattayenāpi thullaccayaṃ. Ekena dukkaṭaṃ. Saṅghassa vā cetiyassa vā gilānassa vā kiccena gacchantassa, ummattakādīnañca anāpatti.
以下是巴利文的完整直譯: **中間人學處解釋 第五個"中間人",指在男女之間進行往來。"進入",即正確地接受、審查、再次召回。"對女人或"等,是說進入的方式。 其中,"對女人的意圖",即男人或其父母等差遣的人,向女人傳達男人的意圖。"對男人的意圖",即女人或其父母等差遣的人,向男人傳達女人的意圖。"作為妻子或情婦",即作為妻子或情婦。因為男人向女人傳達自己的意圖時,是在傳達作為妻子的意圖;女人向男人傳達自己的意圖時,是在傳達作為情婦的意圖。此外,男人向女人傳達自己的意圖時,是在傳達作為妻子或作為情婦的意圖;女人向男人傳達自己的意圖時,也應理解為"你將成為丈夫"或"你將成為情人"。即使是短暫的(中間人),也是如此。對於向男人傳達女人的意圖的人說"你將成為短暫的",以及向女人傳達男人的意圖的人說"你將成為短暫的",都犯僧殘。 在舍衛城(現今印度烏代布爾邦),以長老烏達耶為緣起,在進入中間人事件中制定,"即使是短暫的"是此處的特別制定,是普遍制定,以"接受、審查、再次召回"的方式是命令性制定。除了不適當說話的人外,向任何女性傳達男性意圖,即使是對母親也如此,如果說"你應該成為購買的妻子"等,即使她以同意或不同意的方式接受,再次回到差遣他的人那裡告知此事,也犯僧殘。但她是否成為妻子或情婦都無關緊要。即使被差遣到某人那裡,但沒有見到那個人而讓另一個無關的人傳達"告訴他",也犯罪。被差遣說"告訴母親保護的人",去說另一個父母保護的人,則是違背約定。接受男性或女性的話語,無論是身體、語言還是兩者,向那個女性或男性傳達或讓他人傳達,再次回到差遣他的人那裡告知此事,都犯僧殘。因為這樣就完成了"接受、審查、再次召回"這三個要素。除此之外的兩個要素,即使對閹人也犯重罪。單一要素犯輕罪。僧伽、塔、生病的人的事務中,以及精神錯亂等人無罪。
Sīlavipatti, yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, na nālaṃvacanīyatā,
Paṭiggaṇhanavīmaṃsanapaccāharaṇānīti imānettha pañca aṅgāni. Chasamuṭṭhānaṃ, paṇṇattiṃ vā alaṃvacanīyabhāvaṃ vā ajānantassa kāyavikārena sāsanaṃ gahetvā tatheva vīmaṃsitvā tatheva paccāharantassa kāyato samuṭṭhāti. 『『Itthannāmā āgamissati, tassā cittaṃ jāneyyāthā』』ti kenaci vutte 『『sādhū』』ti sampaṭicchitvā taṃ āgataṃ vatvā puna tasmiṃ purise āgate ārocentassa kāyena kiñci akatattā vācato samuṭṭhāti. Vācāya 『『sādhū』』ti sāsanaṃ gahetvā aññena karaṇīyena tassā gharaṃ gantvā aññattha vā gamanakāle taṃ disvā vacībhedena vīmaṃsitvā punapi aññeneva kāraṇena tato apakkamma kadācideva taṃ purisaṃ disvā ārocentassāpi vācato samuṭṭhāti. Paṇṇattiṃ ajānantassa pana khīṇāsavassāpi pituvacanena gantvā alaṃvacanīyaṃ mātarampi 『『ehi me pitaraṃ upaṭṭhāhī』』ti vatvā paccāharantassa kāyavācato samuṭṭhāti. Imāni tīṇi acittakasamuṭṭhānāni. Tadubhayaṃ pana jānitvā eteheva tīhi nayehi samāpajjantassa tāneva tīṇi tadubhayajānanacittena sacittakāni honti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalādivasena cettha tīṇi cittāni, sukhādivasena tisso vedanāti.
Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 中間人學處解釋完畢 戒律缺陷,若中間人行為被接受,彼等為人類之種,非不適當之言語。 接受、審查、再次召回這五個要素。六種起因,若不知法則的適當性,依靠身體行為持有教法,照樣審查,照樣召回。若有人說"某女人將會來,若她的心意知道",若被他人說為"好",則接受后再對那位男人說,因未做任何事情而從口中產生。若以口中持有教法說"好",再去她的家,或在其他地方見到她,依口中不同的方式審查,再次以他人之因而離開,偶爾見到那男人再傳達,亦從口中產生。若不知法則的適當性,儘管已證得解脫,若依父親之言而去,若對母親說"來,照顧我父親",則以身體和語言產生。此為三種非心所生的起因。若兩者皆知,依此三種方式被接受的,彼三者因知而為心所生,行為,非意識解脫,非心所生,法則所缺,身業,語業,以善惡等為此三種心所生,以快樂等為三種感覺。 中間人學處解釋完畢。
- Kuṭikārasikkhāpadavaṇṇanā
Chaṭṭhe saññācikāya panāti ettha saññācikā nāma sayaṃ pavattitayācanā vuccati, tasmā saññācikāyāti attano yācanāyāti vuttaṃ hoti, sayaṃ yācitakehi upakaraṇehīti attho. Ettha ca yaṃkiñci parapariggahitakaṃ mūlacchedavasena yācituṃ na vaṭṭati, tāvakālikaṃ pana vaṭṭati. Sahāyatthāya kammakaraṇatthāya 『『purisaṃ dethā』』ti vattuṃ vaṭṭati, purisattakarampi yācituṃ vaṭṭati, purisattakaro nāma vaḍḍhakiādinā purisena kātabbaṃ hatthakammaṃ. Taṃ 『『purisattakaraṃ dehī』』ti vā 『『hatthakammaṃ dehī』』ti vā vatvā yācituṃ vaṭṭati. Hatthakammaṃ nāma kiñci vatthu na hoti, tasmā 『『kiṃ, bhante, āgatatthā』』ti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso natthi, migaluddakādayo pana sakakammaṃ na yācitabbā. Kuṭinti ullittādīsu aññataraṃ. Tattha ullittā nāma ṭhapetvā thambhatulāpiṭṭhasaṅghāṭavātapānadhūmacchiddādibhedaṃ alepokāsaṃ avasese lepokāse kuṭṭehi saddhiṃ ghaṭetvā chadanassa anto sudhāya vā mattikāya vā littā. Avalittā nāma tatheva vuttanayeneva chadanassa bahi littā. Ullittāvalittā nāma tatheva chadanassa anto ca bahi ca littā. Kārayamānenāti sayaṃ vā karontena, āṇattiyā vā kārāpentena. Asāmikanti kāretā dāyakena virahitaṃ. Attuddesanti 『『mayhaṃ vāsāgāraṃ esā』』ti evaṃ attā uddeso etissāti attuddesā, taṃ attuddesaṃ. Pamāṇikā kāretabbāti pamāṇayuttā kāretabbā. Tatridaṃ pamāṇanti tassā kuṭiyā idaṃ pamāṇaṃ. Dīghasoti dīghato. Dvādasa vidatthiyo sugatavidatthiyātiettha sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakihatthena diyaḍḍho hattho hoti. Minantena pana kuṭiyā bahikuṭṭe paṭhamaṃ dinnaṃ mahāmattikapariyantaṃ aggahetvā thusapiṇḍapariyantena dvādasa vidatthiyo minetabbā, sace thusapiṇḍakena anatthiko hoti, mahāmattikalepeneva niṭṭhāpeti, sveva paricchedo. Tiriyanti vitthārato. Sattantarāti kuṭṭassa bahiantaṃ aggahetvā abbhantarimena antena satta sugatavidatthiyo pamāṇanti vuttaṃ hoti. Ettha ca kesaggamattampi dīghato hāpetvā tiriyaṃ, tiriyato vā hāpetvā dīghaṃ vaḍḍhetuṃ na vaṭṭati, ko pana vādo ubhatovaḍḍhane. Yā pana dīghato saṭṭhihatthāpi hoti, tiriyato tihatthā vā ūnakacatuhatthā vā, yattha pamāṇayutto mañco ito cito ca na parivaṭṭati, pacchimakoṭiyā catuhatthavitthārā na hoti, ayaṃ kuṭisaṅkhyaṃ na gacchati, tasmā vaṭṭati. Bhikkhūabhinetabbā vatthudesanāyāti yasmiṃ padese kuṭiṃ kāretukāmo hoti, taṃ sodhetvā padabhājane (pārā. 349) vuttanayena saṅghaṃ tikkhattuṃ yācitvā sabbe vā saṅghapariyāpannā saṅghena vā sammatā dve tayo bhikkhū tattha vatthudesanatthāya netabbā. Tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamananti tehi bhikkhūhi kipillikādīnaṃ āsayādīhi terasahi, pubbaṇṇāparaṇṇanissitādīhi soḷasahi upaddavehi virahitattā anārambhaṃ, dvīhi vā catūhi vā balibaddhehi yuttena sakaṭena ekaṃ cakkaṃ nibbodakapatanaṭṭhāne ekaṃ bahi katvā āvijjhituṃ sakkuṇeyyatāya saparikkamananti sallakkhetvā sace saṅghapahonakā honti, tattheva, no ce, saṅghamajjhaṃ gantvā tena bhikkhunā yācitehi ñattidutiyena kammena vatthu desetabbaṃ. Sārambhe cetiādi paṭipakkhanayena veditabbaṃ.
以下是巴利文的完整直譯: **小屋學處解釋 第六個"小屋",在這裡"小屋"是指自行請求的。故此"小屋"是指自身的請求,即是指自己請求的工具。在這裡,任何他人所佔有的,作為根本切斷而請求是不合適的,但在必要時間內是合適的。爲了幫助而請求"給我人"是合適的,亦可請求人做事情,所謂"人之所做"是指由工匠等人來完成的事情。可以說"給我人"或"給我手工"來請求。手工是指任何物品,因此可以詢問"什麼,尊者,來這裡做什麼",無論詢問與否都可以請求。因知曉而無過失,但如獵豹等的自作之事則不應請求。 "小屋"是指在高處等地方的其中一種。這裡的"高處"是指在高處的柱子、屋頂、墻壁、窗戶等地方。若是"低處",則是指在外部的墻壁。若是"高處低處",則是指在內部和外部的墻壁。 "正在建造",是指自己在做或是由他人指使而做。"非自作",是指由施主所做的。自我指示是指"這是我的居所"等,因此這是自我指示。 "應當按量來做",是指應當按量來做的事情。在這裡,"量"是指這個小屋的量。長的指的是長的尺寸。十二個單位,"善之單位"在這裡"善之單位"是指現在中間人的三種單位,若用強壯的手來做則是指長的手。若是以小屋為外部,第一給與的為大單位,之後以細小單位給與的為十二個單位,若以細小單位為不適合,則以大單位來完成,明天就終止。橫向是指橫向的尺寸。 "七單位"是指小屋的外部,去掉外部的尺寸,內部的七個善之單位是指。這裡,連一點頭髮的長度都不能去掉,若橫向去掉或增加長度是不合適的,何況兩邊都增加。若是長的有六十個手的長度,橫向有三十個手的長度或少於四個手的長度,若在這裡適合的床不應移動,後面的四個手的寬度不應存在,這個小屋的數量不應減少,因此是合適的。 "應當請求僧眾",是指在某個地方想要建造小屋的,應當按照所說的方式請求三次僧眾的同意,所有的僧眾或與僧眾相關的,二三位僧眾應當帶到那裡以便說明物品。由他們所說的物品應當不開始,帶著小蟲等的地方,十三個,依賴於早晚等的地方,十六個若無障礙,二個或四個的強壯的要素,結合在一起,形成一個車輪,若在覺醒的地方放下一個外部的,能夠被打破的,若認為是僧眾的同意,若不這樣,則應當去僧眾的中間請求。 "在開始時"等應當被理解為對立的方式。
Āḷaviyaṃ āḷavike bhikkhū ārabbha saññācikāya kuṭikaraṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ, 『『adesitavatthukaṃ pamāṇātikkantaṃ kuṭiṃ kāressāmī』』ti upakaraṇatthaṃ araññaṃ gamanato paṭṭhāya sabbapayogesu dukkaṭaṃ, 『『idāni dvīhi piṇḍehi niṭṭhānaṃ gamissatī』』ti tesu paṭhamapiṇḍadāne thullaccayaṃ, dutiyadānena lepe ghaṭite sace adesitavatthukā eva vā pamāṇātikkantā eva vā hoti, eko saṅghādiseso, dve ca dukkaṭāni. Ubhayavippannā, dve saṅghādisesā, dve ca dukkaṭāni. Sace pana dvārabandhaṃ vā vātapānaṃ vā aṭṭhapetvāva mattikāya limpati, ṭhapite ca tasmiṃ lepo na ghaṭiyati, rakkhati tāva. Puna limpantassa pana ghaṭitamatte saṅghādiseso. Sace taṃ ṭhapiyamānaṃ paṭhamadinnalepena saddhiṃ nirantarameva hutvā tiṭṭhati, paṭhamameva saṅghādiseso. Kevalaṃ sārambhāya dukkaṭaṃ, tathā aparikkamanāya. Vippakataṃ kuṭiṃ aññassa dadato ca, bhūmiṃ samaṃ katvā bhindantassa ca, leṇaguhātiṇakuṭipaṇṇacchadanagehesu aññataraṃ kārentassa, kuṭimpi aññassa vāsatthāya, vāsāgāraṃ ṭhapetvā uposathāgārādīsu aññataratthāya kārentassa ca ummattakādīnañca anāpatti. Sīlavipatti, ullittādīnaṃ aññataratā, heṭṭhimapamāṇasambhavo, adesitavatthukatā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā , lepaghaṭanāti imānettha cha vā satta vā aṅgāni. Chasamuṭṭhānaṃ, kiriyañca, kiriyākiriyañca. Idañhi vatthuṃ desāpetvā pamāṇātikkantaṃ vā karoto kiriyato samuṭṭhāti, adesāpetvā karoto kiriyākiriyato samuṭṭhāti. Sesamettha sañcaritte vuttasadisamevāti.
Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.
- Vihārakārasikkhāpadavaṇṇanā
Sattame mahallakanti sasāmikabhāvena saññācitakuṭito mahantabhāvo etassa atthīti mahallako, yasmā vā vatthuṃ desāpetvā pamāṇātikkamenāpi kātuṃ vaṭṭati, tasmā pamāṇamahantatāyapi mahallako, taṃ mahallakaṃ. Yasmā panassa taṃ pamāṇamahantattaṃ sasāmikattāva labbhati, tasmā tadatthadassanatthaṃ 『『mahallako nāma vihāro sasāmiko vuccatī』』ti evamassa padabhājane (pārā. 367) vuttaṃ. Sesaṃ sabbaṃ kuṭikārasikkhāpade vuttasadisaṃ, sasāmikabhāvamattameva hi viseso.
Kosambiyaṃ channattheraṃ ārabbha cetiyarukkhaṃ chedāpanavatthusmiṃ paññattabhāvo, akiriyamattato samuṭṭhānabhāvo, ekasaṅghādisesatā ca ettha viseso.
Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 在阿拉維(現今印度北方邦的阿拉哈巴德),關於阿拉維比丘們自行請求建造小屋的事件中制定,是非普遍制定,是命令性制定。從"我將建造未指定地點和超過尺寸的小屋"而去森林尋找材料開始,所有的努力都犯輕罪。當"現在兩塊磚就要完成了",在第一塊磚時犯重罪,第二塊磚塗抹完成時,如果是未指定地點或超過尺寸,犯一個僧殘和兩個輕罪。如果兩者都違反,犯兩個僧殘和兩個輕罪。如果不安裝門或窗就塗抹泥土,安裝后塗抹不連線,暫時可以。但再次塗抹連線時就犯僧殘。如果安裝時與第一次塗抹連線在一起,立即犯僧殘。僅僅開始就犯輕罪,同樣不能繞行也犯輕罪。把未完成的小屋給別人,把地面弄平后拆毀,建造洞穴、草屋、樹葉屋等其中之一,為他人建造小屋,除了住處外為布薩堂等其他用途建造,以及精神錯亂等人無罪。 戒律缺陷,高處等其中之一,達到最小尺寸,未指定地點,超過尺寸,自我指示,作為住處,塗抹連線,這裡有六或七個要素。六種起因,行為和非行為。這裡指定地點后超過尺寸而做是行為起因,不指定地點而做是行為非行為起因。其餘與中間人學處所說相同。 小屋學處解釋完畢。 大寺院學處解釋 第七個"大",因為有主人而比自行請求的小屋大,或者因為指定地點后即使超過尺寸也可以建造,所以尺寸大也稱為大,這就是大。因為它的尺寸大是因為有主人才允許的,所以爲了說明這個意思,在詞義解釋中說"大寺院是指有主人的寺院"。其餘都與小屋學處所說相同,只是有主人這一點不同。 在拘睒彌(現今印度北方邦的拘睒彌),關於長老闡那砍伐佛塔樹的事件中制定,起因只是非行為,只犯一個僧殘,這是這裡的特點。 **大寺院學處解釋完畢。
- Duṭṭhadosasikkhāpadavaṇṇanā
Aṭṭhame duṭṭho dosoti dūsito ceva dūsako ca. Uppanne hi dose puggalo tena dosena dūsito hoti, pakatibhāvaṃ jahāpito, tasmā 『『duṭṭho』』ti vuccati. Parañca dūseti vināseti, tasmā 『『doso』』ti vuccati. Iti 『『duṭṭho doso』』ti ekassevetaṃ puggalassa ākāranānattena nidassanaṃ. Appatītoti nappatīto, pītisukhādīhi vivajjito, na abhisaṭoti attho. Amūlakenāti yaṃ codakena cuditakamhi puggale adiṭṭhaṃ assutaṃ aparisaṅkitaṃ, idaṃ etesaṃ dassanasavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvato amūlakaṃ nāma. Taṃ pana so āpanno vā hotu, anāpanno vā, etaṃ idha appamāṇaṃ. Ettha ca adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā vā adiṭṭhaṃ, assutaṃ nāma tatheva kenaci vuccamānaṃ na sutaṃ, aparisaṅkitaṃ nāma attano vā parassa vā diṭṭhasutamutavasena cetasā aparisaṅkitaṃ, iti evarūpena amūlakena. Pārājikenāti bhikkhuno anurūpesu ekūnavīsatiyā aññatarena, padabhājane (pārā. 386) pana pārājikuddese āgatāneva gahetvā 『『catunnaṃ aññatarenā』』ti vuttaṃ. Anuddhaṃseyyāti dhaṃseyya viddhaṃseyya padhaṃseyya abhibhaveyya. Taṃ pana anuddhaṃsanaṃ yasmā attanā codentopi parena codāpentopi karoti, tasmāssa padabhājane 『『codeti vā codāpeti vā』』ti vuttaṃ. Tattha vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepoti saṅkhepato catasso codanā. Tāsu vatthusandassanā nāma 『『tvaṃ methunaṃ dhammaṃ paṭisevī』』tiādinā nayena pavattā. Āpattisandassanā nāma 『『tvaṃ methunadhammāpattiṃ āpanno』』tiādinā nayena pavattā. Saṃvāsappaṭikkhepo nāma 『『natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā』』ti evaṃ pavatto. Ettāvatā pana sīsaṃ na eti, 『『assamaṇosī』』tiādīhi vacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti. Sāmīcippaṭikkhepo nāma abhivādanapaccuṭṭhānaañjalikammasāmīcikammabījanikammādīnaṃ akaraṇaṃ, taṃ paṭipātiyā vandanādīni karoto ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ. Ettāvatā ca codanā nāma hoti, āpatti pana sīsaṃ na eti. 『『Kasmā mama vandanādīni na karosī』』ti pucchite pana 『『assamaṇosī』』tiādivacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti, tasmā yo bhikkhu bhikkhuṃ samīpe ṭhatvā 『『tvaṃ methunaṃ dhammaṃ paṭisevī』』ti vā 『『assamaṇosī』』ti vā ādīhi vacanehi hatthamuddāya eva vā etamatthaṃ dīpento sayaṃ vā codeti, gahaṭṭhapabbajitesu vā aññatarena codāpeti, ayaṃ anuddhaṃseti nāma. Appeva nāma naṃ imamhā brahmacariyā cāveyyanti api eva nāma naṃ puggalaṃ imamhā seṭṭhacariyā apaneyyaṃ. 『『Sādhu vatassa sacāhaṃ imaṃ puggalaṃ imamhā brahmacariyā cāveyya』』nti iminā adhippāyena anuddhaṃseyyāti vuttaṃ hoti. Etena ekaṃ cāvanādhippāyaṃ gahetvā avasesā akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposathaṭṭhapanādhippāyo pavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyoti satta adhippāyā paṭikkhittā honti. Tato aparena samayenāti yasmiṃ samaye anuddhaṃsito hoti, tato aññasmiṃ samaye. Samanuggāhīyamāno vāti anuvijjakena kiṃ te diṭṭhantiādinā nayena anuvijjiyamāno upaparikkhiyamāno. Asamanuggāhīyamāno vāti diṭṭhādīsu kenaci vatthunāvā anuvijjakādīsu yena kenaci puggalena vā avuccamāno.
以下是巴利文的完整直譯: 第八個"惡劣的缺陷",指的是被污損的和污損者。因有缺陷而被污損的人,因而被稱為"惡劣"。他人也污損他,因此稱為"缺陷"。因此"惡劣的缺陷"是指同一個人的因緣的標識。 "不親近",即是不被親近,因快樂等而被排斥,意為不被吸引。"無根本"是指在被指責的情況下,未被他人看到、聽到、未被懷疑的情況下,這就是無根本的意思。即使他被接納或未被接納,在這裡都是不重要的。 在這裡,未被看到是指用自己的清凈眼或天眼未被看到,未被聽到是指沒有被他人稱之為未聽到,未被懷疑是指在自己的或他人的視聽中,心中未被懷疑,這就是以這種無根本的形式。 "被逐出"是指比丘的相關情況,依照二十種相關情況,然而在詞義解釋中僅僅是依照被逐出者的情況來考慮。 "不應被輕視",是指應被摧毀、應被打擊、應被壓制、應被征服。因為不應輕視是指自己被指責或被他人指責,所以在詞義解釋中說"指責或被指責"。 在這裡,關於物品的說明、關於過失的說明、關於共住的排斥、關於適當的排斥,簡而言之有四種指責。在這些中,關於物品的說明是指"你在追求淫慾的法"等方式的發生。關於過失的說明是指"你已陷入淫慾過失"等方式的發生。關於共住的排斥是指"與你沒有共住的布薩或請法"等方式的發生。至此,頭腦並未離開,"你不是出家人"等語句結合時,頭腦才會離開。關於適當的排斥是指不進行禮拜、起立、合掌等適當的行為,若是按規定進行禮拜等應當被理解為未做一件事。 至此,指責的情況是存在的,過失則未離開。若被問到"為什麼你不進行禮拜等",則結合"你不是出家人"等語句,頭腦才會離開。因此,若比丘在比丘身邊站著,用"你在追求淫慾的法"或"你不是出家人"等語句揚起手來指責他,或在家人和出家人中以某種方式指責他,這就是不應被輕視的。 即使他未從這條出家生活中退去,或許他也不應被認為是最上等的出家人。"若他能使這個人從這條出家生活中退去",這就是不應被輕視的意思。因此,依此可得一個關於輕視的目的,其他的輕視目的、行為目的、站立目的、布薩設定目的、請法設定目的、隨行目的、講法目的等七個目的被排斥。 然後在某個時間,即在被輕視的時間,或在其他時間。被隨行的情況是指被隨行的情況下,"你們看到什麼"等方式的隨行。未被隨行的情況是指在視聽等處被他人隨行或被稱呼。
Imesaṃ pana padānaṃ parato 『『bhikkhu ca dosaṃ patiṭṭhātī』』ti iminā sambandho. Idañhi vuttaṃ hoti – evaṃ samanuggāhīyamāno vā asamanuggāhīyamāno vā bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati paṭijānāti, saṅghādisesoti. Idañca amūlakabhāvassa pākaṭakāladassanatthaṃ vuttaṃ. Āpattiṃ pana anuddhaṃsitakkhaṇeyeva āpajjati. Amūlakañceva taṃ adhikaraṇaṃ hotīti ettha pana diṭṭhamūlādīnaṃ abhāvena amūlakaṃ, samathehi adhikaraṇīyabhāvena adhikaraṇaṃ. Yañhi adhikicca ārabbha paṭicca sandhāya samathā pavattanti, taṃ adhikaraṇaṃ. Idha pana pārājikasaṅkhātaṃ āpattādhikaraṇameva adhippetaṃ. Yadi hi taṃ adhikaraṇaṃ diṭṭhādīhi mūlehi amūlakañceva hoti, ayaṃ codetuṃ āgato bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati, 『『tucchakaṃ mayā bhaṇita』』ntiādīni (pārā. 386) vadanto paṭijānāti, tassa bhikkhuno anuddhaṃsitakkhaṇeyeva saṅghādisesoti, ayaṃ sikkhāpadassa padānukkamena attho.
Rājagahe mettiyabhūmajake bhikkhū ārabbha amūlakena pārājikena anuddhaṃsanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, katūpasampadaṃ suddhaṃ vā asuddhaṃ vā puggalaṃ yena pārājikena codeti, taṃ 『『ayaṃ anajjhāpanno』』ti ñatvā cāvanādhippāyena 『『karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo』』ti evaṃ okāsaṃ akāretvā codentassa sace so taṅkhaṇeyeva jānāti 『『maṃ codetī』』ti, vācāya vācāya saṅghādiseso ceva dukkaṭañca. Okāsaṃ kāretvā codentassa saṅghādisesoyeva. Hatthamuddāya sammukhā codentassāpi eseva nayo. Parammukhā codentassa pana sīsaṃ na eti . Attanā samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpeti , so tassa vacanena taṃ codeti, codāpakasseva vuttanayena āpattiyo. Atha sopi 『『mayā diṭṭhaṃ sutaṃ atthī』』ti codeti, dvinnampi jānānaṃ tatheva āpattiyo. Akkosādhippāyena pana okāsaṃ akāretvā vadantassa vuttanayeneva pācittiyañceva dukkaṭañca. Okāsaṃ kāretvā vadantassa pācittiyameva. Kammādhippāyena asammukhā sattavidhampi kammaṃ karontassa dukkaṭameva. Vuṭṭhānādhippāyena 『『tvaṃ itthannāmaṃ āpattiṃ āpanno, taṃ paṭikarohī』』ti vadantassa, uposathaṃ vā pavāraṇaṃ vā ṭhapentassa ca okāsakammaṃ natthi, ṭhapanakkhettaṃ pana jānitabbaṃ, anuvijjakassāpi osaṭe vatthusmiṃ 『『atthetaṃ tavā』』ti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi, dhammakathikassāpi 『『yo idañca idañca karoti, ayaṃ assamaṇo』』tiādinā nayena anodisakaṃ dhammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa niyametvā 『『asuko ca asuko ca assamaṇo anupāsako』』ti katheti, āsanato oruyha āpattiṃ desetvā gantabbaṃ. Ummattakādīnañca anāpatti, sīlavipatti, yaṃ codeti vā codāpeti vā, tassa 『『upasampanno』』ti saṅkhyupagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhācodanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni. Vedanā panettha dukkhāyevāti.
Duṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 這些詞語的後續內容是"比丘確實站立於過失"。這裡實際上是說——無論是被全面支援還是未被全面支援,比丘確實因過失而站立,依靠而站立,承認,這是僧殘。這確實是爲了顯示無根據性的明確時刻而說的。但是,他在未被揭示的瞬間就犯了過失。而這個爭議確實是無根據的,在這裡,由於缺乏可見根源等,所以是無根據的;由於可以通過調解方式解決爭議,所以是爭議。凡是爲了特定情況而進行、依據、關聯而開展調解的,那就是爭議。在這裡,實際上意指犯了破僧殘的過失的爭議。如果這個爭議是無根據的,沒有可見等根源,而來指責的比丘站立於過失,依靠而站立,說"這是我說的空話"等,對於那個比丘,在未被揭示的瞬間就是僧殘,這就是戒條的詞語順序的意義。 在羅阇耆利(王舍城)的密提耶布摩阇比丘為由,關於無根據的破僧殘,在未被揭示的情況下制定,是共同制定,是特別制定,無論是純凈還是不純凈的個人,以破僧殘指責,知道"這個人未被指控",出於驅逐的意圖,說"請尊者給我機會,我想對他說",未給機會就指責的話,如果他立即知道"他在指責我",每次說話都是僧殘和違越。給了機會後指責的是僧殘。在面前指責時也是如此。在背後指責時頭部不會受到影響。自己站在附近,命令另一個比丘,他根據那人的話指責,指責者按照已說明的方式犯過失。然後,如果他說"我看到、聽到了",兩人都知道,過失也是如此。出於辱罵意圖,未給機會就說話的,按照已說明的方式是行違越和惡作。給了機會後說話是行違越。出於行動意圖,在不面對的情況下做了七種行為的,是惡作。出於離開意圖,說"你犯了某某過失,你應該糾正",或者中止布薩或佈施,沒有給機會的行為,但應該知道中止的範圍。對於審查者,如果爭議已經展開,說"這確實是你的",沒有給機會的行為。對於說法者,如"做這個那個的人不是沙門"等,在不指定的說法中沒有給機會的行為。但是,如果明確指定說"某某某不是沙門、非近事",應該從座位下來,承認過失后離開。對於瘋癲等人沒有過失。戒的缺陷,無論是指責還是讓人指責,那個人"是受具足戒者",計算在內,在那裡是純凈意識,以破僧殘指責的人,由於可見等原因是無根據的,出於驅逐意圖在面前指責,他在那一刻知道,這裡有五個要素。起源等類似於不與取。在這裡的感受確實只是痛苦。 惡意過失戒條的解釋已完成。
- Aññabhāgiyasikkhāpadavaṇṇanā
Navame aññabhāgiyassātiādīsu aññabhāgassa idaṃ, aññabhāgo vā assa atthīti aññabhāgiyaṃ. Adhikaraṇanti ādhāro veditabbo, vatthu adhiṭṭhānanti vuttaṃ hoti. Yo hi so aṭṭhuppattiyaṃ 『『dabbo mallaputto nāmā』』ti chagalako vutto. So yvāyaṃ āyasmato dabbassa mallaputtassa bhāgo koṭṭhāso pakkho manussajāti ceva bhikkhubhāvo ca, tato aññassa bhāgassa koṭṭhāsassa pakkhassa hoti tiracchānajātiyā ceva chagalakabhāvassa ca, so vā aññabhāgo assa atthi, tasmā aññabhāgiyasaṅkhyaṃ labhati. Yasmā ca tesaṃ 『『imaṃ mayaṃ dabbaṃ mallaputtaṃ nāma karomā』』ti vadantānaṃ tassa nāmakaraṇasaññāya ādhāro vatthu adhiṭṭhānaṃ, tasmā 『『adhikaraṇa』』nti veditabbo. Tañhi sandhāya 『『saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassā』』tiādi (pārā. 391) vuttaṃ. Na vivādādhikaraṇādīsu aññataraṃ, kasmā? Asambhavato. Na hi mettiyabhūmajakā catunnaṃ adhikaraṇānaṃ kassaci aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ uppādiyiṃsu, na ca catunnaṃ adhikaraṇānaṃ leso nāma atthi. Jātilesādayo hi puggalānaṃyeva lesā vuttā, na vivādādhikaraṇādīnaṃ. Tañca 『『dabbo mallaputto』』ti nāmaṃ tassa aññabhāgiyādhikaraṇabhāve ṭhitassa chagalakassa koci deso hoti theraṃ pārājikena dhammena anuddhaṃsetuṃ lesamatto, ettha ca dissati apadissati 『『assa aya』』nti voharīyatīti deso, jātiādīsu aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Aññampi vatthuṃ lissati silissati vohāramatteneva īsakaṃ allīyatīti leso, jātiādīnaṃyeva aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Padabhājane (pārā. 393) pana yassa aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya, taṃ yasmā aṭṭhuppattivaseneva āvibhūtaṃ, tasmā taṃ avibhajitvā yāni 『『adhikaraṇa』』nti vacanasāmaññato atthuddhāravasena pavattāni cattāri adhikaraṇāni, tesaṃ aññabhāgiyatā ca tabbhāgiyatā ca yasmā apākaṭā, jānitabbā ca vinayadharehi, tasmā tañca avasāne āpattaññabhāgiyena codanañca āvikātuṃ 『『aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā』』tiādi vuttaṃ, sesā vinicchayakathā aṭṭhame vuttasadisāyeva. Ayaṃ pana viseso – idaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanavatthusmiṃ paññattaṃ, idha ca āpattaññabhāgiyacodanāya tathāsaññinopi anāpatti. Aṅgesu ca aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādiyanatā adhikāti.
Aññabhāgiyasikkhāpadavaṇṇanā niṭṭhitā.
- Saṅghabhedasikkhāpadavaṇṇanā
Dasame samaggassa saṅghassāti sahitassa bhikkhusaṅghassa, cittena ca sarīrena ca aviyuttassāti attho. Tenevassa padabhājane (pārā. 412) 『『samaggo nāma saṅgho samānasaṃvāsako samānasīmāyaṃ ṭhito』』ti vuttaṃ. Samānasaṃvāsako hi samacittatāya cittena aviyutto hoti, samānasīmāyaṃ ṭhito kāyasāmaggidānato sarīrena aviyutto. Bhedāya parakkameyyāti 『『kathaṃ nāmāyaṃ bhijjeyyā』』ti bhedanatthāya vāyāmeyya. Bhedanasaṃvattanikaṃ vā adhikaraṇanti bhedanassa saṅghabhedassa atthāya saṃvattanikaṃ kāraṇaṃ. Imasmiñhi okāse 『『kāmahetu kāmanidānaṃ kāmādhikaraṇa』』nti ādīsu (ma. ni.
以下是巴利文的完整直譯: 關於其他部分的戒條解釋 第九章中「其他部分」的意思是,其他部分或是存在的意思是其他部分。關於爭議的意思是依靠,所說的事情是所依託的。因為在八種情況下,有人說「聰明的馬拉普托」,所以他是以某種方式被稱為「聰明的馬拉普托」的部分,他的部分是人類種族和比丘身份的部分,因此其他部分的部分是動物種族和「聰明」的部分,所以他是其他部分,因此獲得了其他部分的數量。因為他們說「我們稱他為聰明的馬拉普托」,根據他的命名,所依託的事情是所依託的,因此應理解為「爭議」。實際上是指「你們,比丘們,確實是聰明的馬拉普托的其他部分的爭議」等等(見《大部經》391)。在爭議的爭議中沒有其他,因為不可能。因為密提耶布摩阇的四個爭議中,沒有任何其他部分的爭議被產生,四個爭議中沒有部分的名義。因為只有對那些人說的部分才有名義,而不是對爭議的爭議。並且「聰明的馬拉普托」這個名字在他作為其他部分爭議的情況下,作為「聰明」的人,沒有任何地方能使長老以破僧殘的法則進行指責,因此在這裡顯現出「這是這樣的」這樣的說法,適用於種族等的任何部分。其他事情也會被稱為,名義僅僅是爲了使某種事物顯現,適用於種族等的任何部分。關於詞句(見《大部經》393),如果關於其他部分的爭議有任何部分的名義,依靠破僧殘的法則進行指責,因為它是依靠八種情況顯現的,因此不分開那些「爭議」的話語所涉及的四個爭議,因為它們的其他部分和那部分的部分是不可見的,應該被維持的,應該被維持的。因此在結束時,關於其他部分的指責應當顯現為「關於其他部分的爭議是關於其他部分的爭議或是關於爭議的其他部分」等等,其他的判定討論也如第八章所述。這是一個特別的地方——這是關於其他部分的爭議的任何部分的名義,依靠破僧殘的法則進行未被揭示的事情,在這裡關於其他部分的指責也沒有過失。在其他方面,關於其他部分的爭議的任何部分的名義是更大的。 關於其他部分的戒條解釋已完成。 關於分裂僧團的戒條解釋 第十章中「和諧的僧團」是指團結的比丘僧團,心靈和身體都不分離的意思。因此在詞句中(見《大部經》412)說「和諧的僧團是指共同生活的僧團,站在同一界限上」。共同生活的僧團因心靈的和諧而不分離,站在同一界限上因身體的和諧而不分離。為分裂而努力是「如何能分裂呢」的分裂的目的。分裂的原因是導致分裂的爭議。這裡提到「因欲而生的欲的原因、欲的爭議」等等(見《中部經》)。
1.168, 178) viya kāraṇaṃ 『『adhikaraṇa』』nti adhippetaṃ. Taṃ bhedakaravatthuvasena aṭṭhārasavidhaṃ. Samādāyāti gahetvā. Paggayha tiṭṭheyyāti taṃ saṅghabhedassa atthāya saṃvattanikaṃ saṅghabhedanibbattisamatthaṃ kāraṇaṃ gahetvā dīpeyya ceva nappaṭinissajjeyya ca. Bhikkhūhi evamassa vacanīyoti ye taṃ paggayha tiṭṭhantaṃ sammukhā passanti, ye vā 『『asukasmiṃ nāma vihāre』』ti suṇanti, tehi sabbantimena paricchedena aḍḍhayojanamattaṃ gantvāpi yvāyaṃ anantare 『『māyasmā』』tiādivacanakkamo vutto, evamassa vacanīyo. Disvā vā sutvā vā avadantānaṃ dukkaṭaṃ. Ettha ca māiti padaṃ 『『parakkamī』』tipadena 『『aṭṭhāsī』』tipadena ca saddhiṃ 『『mā parakkami, mā aṭṭhāsī』』ti yojetabbaṃ. Sametāyasmā saṅghenāti āyasmā saṅghena saddhiṃ sametu samāgacchatu, ekaladdhiko hotūti attho. Kiṃ kāraṇā? Samaggo hi saṅgho…pe… viharatīti. Tattha sammodamānoti aññamaññasampattiyā suṭṭhu modamāno. Avivadamānoti 『『ayaṃ dhammo, nāyaṃ dhammo』』ti evaṃ na vivadamāno. Eko uddeso assāti ekuddeso, ekato pavattapātimokkhuddesoti attho. Phāsu viharatīti sukhaṃ viharati. Evaṃ visumpi saṅghamajjhepi tikkhattuṃ vuccamānassa appaṭinissajjato dukkaṭaṃ. Evañca sotiādimhi samanubhāsitabboti samanubhāsanakammaṃ kātabbaṃ. Iccetaṃ kusalanti iti etaṃ paṭinissajjanaṃ kusalaṃ khemaṃ sotthibhāvo tassa bhikkhuno. No cepaṭinissajjeyya, saṅghādisesoti ettha samanubhāsanakammapariyosāne appaṭinissajjantassa saṅghādiseso. Sesaṃ uttānapadatthameva.
Rājagahe devadattaṃ ārabbha saṅghabhedāya parakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, samanubhāsanakamme kariyamāne appaṭinissajjantassa ñattipariyosāne dukkaṭaṃ, dvīhi kammavācāhi dve thullaccayā, 『『yassa nakkhamati, so bhāseyyā』』ti evaṃ yya-kārapattāya tatiyakammavācāya tañca dukkaṭaṃ te ca thullaccayā paṭippassambhanti, saṅghādisesoyeva tiṭṭhati. Asamanubhāsiyamānassa ca paṭinissajjantassa ca ummattakādīnañca anāpatti. Sīlavipatti, bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, appaṭinissajjananti imānettha cattāri aṅgāni. Samanubhāsanasamuṭṭhānaṃ, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Saṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 1.168, 178) 的原因是「爭議」的意思。它是以分裂的事情為基礎的十八種。集聚是指抓住。抓住后應站立,抓住這個作為分裂的理由,應說明並不放棄。比丘們說「他應當如此」是指那些面對他而站立的人,或是聽到「在某某寺院」的人,他們都應在所有的限制內,走到一段距離,甚至在「尊者」這樣的言語中提到,因此應當說「他應當如此」。看到或聽到而說的人犯過失。在這裡,「不」這個詞應與「勇敢」這個詞和「站立」這個詞結合起來,應理解為「不勇敢,不站立」。與尊者僧團相聚的意思是,與尊者僧團一起聚會,成為一個整體。為什麼呢?因為和諧的僧團……等……生活在一起。因此,和諧的意思是彼此之間因相互的能力而非常愉快。沒有爭論的意思是「這是法,那個不是法」,因此沒有爭論。一個主題的意思是一個主題,是指一起進行的戒律的主題。快樂地生活的意思是幸福地生活。即使在僧團中被稱為三次的情況下,由於不放棄,仍然犯過失。如此應當在「這樣」等等的地方進行相應的說明。因為這是善的,因此放棄是善的、安全的、保全的,而對於那個比丘來說。若不放棄,則是僧殘。因此在這裡,放棄的結果是放棄的僧殘。其餘的僅為引述的目的。 在羅阇耆利(王舍城)以德瓦達塔為由,關於分裂僧團的努力的事情被規定,屬於一般的規定,非特殊的,進行相應的說明時,不放棄的情況下,犯過失,兩個行為的言辭是兩個重大的,若「他不敢,那他應當說」,因此以「這樣」的方式,第三個行為的言辭也是犯過失,這些重大行為仍然是僧殘。未進行相應說明而不放棄的,包括瘋癲等人沒有過失。戒的缺陷,分裂的努力,法的行為的相應說明,行為的結果,不放棄的情況,這四個要素在這裡。相應說明的起因,非行為,意識的解脫,心的狀態,世俗的過失,身體的行為,語言的行為,惡的心,痛苦的感受。 關於分裂僧團的戒條解釋已完成。
- Bhedānuvattakasikkhāpadavaṇṇanā
Ekādasame tasseva kho panāti yo saṅghabhedāya parakkamati, tasseva. Anuvattakāti tassa diṭṭhiṃ khantiṃ ruciṃ gahaṇena anupaṭipajjanakā. Vaggaṃ asāmaggipakkhiyavacanaṃ vadantīti vaggavādakā. Yasmā pana tiṇṇaṃ uddhaṃ kammārahā na honti. Na hi saṅgho saṅghassa kammaṃ karoti, tasmā 『『eko vā dve vā tayo vā』』ti vuttaṃ. Jānāti noti amhākaṃ chandādīni jānāti. Bhāsatīti 『『evaṃ karomā』』ti amhehi saddhiṃ bhāsati. Amhākampetaṃ khamatīti yaṃ so karoti, etaṃ amhākampi ruccati. Sametāyasmantānaṃ saṅghenāti āyasmantānaṃ cittaṃ saṅghena saddhiṃ sametu samāgacchatu, ekībhāvaṃ gacchatūti vuttaṃ hoti. Sesaṃ padatthato uttānameva. Vinicchayakathāpettha dasame vuttasadisāyeva.
Ayaṃ pana viseso – idaṃ rājagahe sambahule bhikkhū ārabbha devadattassa saṅghabhedāya parakkamantassa anuvattanavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha anuvattanaṃ daṭṭhabbanti.
Bhedānuvattakasikkhāpadavaṇṇanā niṭṭhitā.
- Dubbacasikkhāpadavaṇṇanā
Dvādasame dubbacajātikoti dubbacasabhāvo, vattuṃ asakkuṇeyyoti attho. Uddesapariyāpannesūti uddese pariyāpannesu antogadhesu, 『『yassa siyā āpatti, so āvikareyyā』』ti evaṃ saṅgahitattā anto pātimokkhassa vattamānesūti attho. Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno, kāraṇatthe cetaṃ upayogavacanaṃ. Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā 『『sahadhammika』』nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho. Viramathāyasmanto mama vacanāyāti yena vacanena maṃ vadatha, tato mama vacanato viramatha, mā maṃ taṃ vacanaṃ vadathāti vuttaṃ hoti. Vadatu saha dhammenāti sahadhammikena sikkhāpadena, sahadhammena vā aññenapi pāsādikabhāvasaṃvattanikena vacanena vadetu. Yadidanti vuddhikāraṇadassanatthe nipāto, tena yaṃ idaṃ aññamaññassa hitavacanaṃ, āpattito ca vuṭṭhāpanaṃ, tena aññamaññavacanena aññamaññavuṭṭhāpanena. Evaṃ saṃvaddhāhi tassa bhagavato parisāti evaṃ parisāya vuddhikāraṇaṃ dassitaṃ hoti. Sesaṃ uttānatthameva. Vinicchayakathāpi dasame vuttasadisāyeva.
Ayaṃ pana viseso – idaṃ kosambiyaṃ channattheraṃ ārabbha attānaṃ avacanīyakaraṇavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha avacanīyakaraṇatā daṭṭhabbāti.
Dubbacasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 關於分裂後續的戒條解釋 第十一章中,確實是他努力分裂僧團的事情,確實是他。後續的意思是通過抓住他的見解、耐心、喜好而不去反對。說到分組,分組的發言者是指那些。因為三者以上的行為是不可行的。因為僧團不為僧團做事情,因此說「一個或兩個或三個」。知道而不是不知道我們的慾望等。說「我們這樣做」,與我們一起說。那他所做的事情,對我們也喜歡。與尊者們的僧團一起的意思是,尊者們的心與僧團一起聚合,達到統一的意思。其餘的在詞義上僅為引述的目的。關於判定的討論與第十章所述相同。 這是一個特別的地方——這是在羅阇耆利(王舍城)許多比丘以德瓦達塔為由,努力分裂僧團的後續事項,被規定在這裡,關於在其他方面的努力,正如那裡所說的那樣,後續的事情應當被觀察。 關於分裂後續的戒條解釋已完成。 關於難以言說的戒條解釋 第十二章中「難以言說的種類」是指難以言說的特性,意思是無法說出。關於「在引述的範圍內」是指在引述的範圍內,因其被包含而「若有過失,應當顯露」。因此,因被集聚而在內的,正在進行的意思是指在內的戒律。被稱為「與法同行」的意思是被稱為與法同行的,這是在理由上是適用的說法。因有五個與法同行的,因此被稱為「與法同行」的意思是由佛陀的智慧所說的戒條。因我的話而停止,意思是你們以我的話來說,因此應停止我的話,不要對我說那樣的話。應當以與法同行的戒條,或以其他導致愉快的言辭來說。所指的意思是爲了增長的原因而顯露,因此這是爲了彼此的利益,脫離過失,因此通過彼此的言辭而顯露。如此,因這些集聚的緣故,顯露了佛陀的弟子,因此顯露了集聚的增長的原因。其餘的僅為引述的目的。關於判定的討論與第十章所述相同。 這是一個特別的地方——這是關於在柯薩比(Kosambi)以查南長老為由,關於不說話的事情被規定在這裡,關於在其他方面的努力,正如那裡所說的那樣,未說話的性質應當被觀察。 關於難以言說的戒條解釋已完成。
- Kuladūsakasikkhāpadavaṇṇanā
Terasame gāmaṃ vā nigamaṃvāti ettha nagarampi gāme antogadhameva. Upanissāya viharatītitattha paṭibaddhacīvarādipaccayatāya taṃ nissāya vasati. Pupphadānādīhi manussānaṃ saddhaṃ vināsento kulāni dūsetīti kuladūsako. Mālāvaccharopanādayo pāpakā samācārā assāti pāpasamācāro. So bhikkhūti so kuladūsako bhikkhu. Āyasmā khokuladūsako…pe… alaṃ te idha vāsenāti imināssa pabbājanīyakammārahataṃ dasseti. Pabbājanīyakammakato panesa yasmiṃ gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labhati, na vihāre vasituṃ. Evañca so bhikkhūtiettha soti pabbājanīyakammakato adhippeto. Chandena gacchantīti chandagāmino, esa nayo sesesu. So bhikkhūti so 『『chandagāmino』』tiādīni vadamāno. Tassa vacanassa paṭinissaggāya evaṃ vacanīyo, na kuladūsananivāraṇatthāya. Kuladūsanakammena hi so āpajjitabbā āpattiyo pubbeva āpanno, evaṃ panassa visumpi saṅghamajjhepi vuccamānassa appaṭinissajjato aparaṃ dukkaṭaṃ. Evañca sotiādi ito pubbe vuttañca avuttañca sabbaṃ uttānatthameva. Vinicchayakathāpi dasame vuttasadisāyeva.
Ayaṃ pana viseso – idaṃ sāvatthiyaṃ assajipunabbasuke bhikkhū ārabbha chandagāmitādīhi pāpanavatthusmiṃ paññattaṃ, aṅgesu ca yathā tattha parakkamanaṃ, evaṃ idha chandādīhi pāpanaṃ daṭṭhabbanti.
Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 關於損害家族的戒條解釋 第十三章中"村落或城鎮",在這裡城市也包括在村落之內。依靠而住的意思是依靠那裡的衣缽等資具而住。通過花朵的供養等破壞人們的信心而損害家族的意思是損害家族的人。有惡劣行為的意思是有惡劣的行為。那個比丘是指那個損害家族的比丘。"尊者啊,損害家族的人……等……你在這裡住已經夠了",這表明他應受驅逐的行為。但是,對於受到驅逐的行為的人,無論在哪個村落或城鎮中做了損害家族的行為,在哪個寺院住,都不能在那個村落或城鎮中行走,也不能住在寺院。因此在這裡"那個比丘"是指受到驅逐的行為的人。自願前去的意思是自願前往的人,其他的也是如此。"那個比丘"是指說"自願前往"等等的人。爲了放棄他的話應當這樣說,而不是爲了阻止損害家族。因為通過損害家族的行為,他已經犯了應犯的過失,因此即使在僧團中也被這樣說時,由於不放棄而另外犯過失。"如此等"等等,前面已經說過的和未說過的都是引述的目的。關於判定的討論也與第十章所述相同。 這是一個特別的地方——這是在沙瓦提(Savatthi)以阿薩吉和布那巴蘇卡的比丘為由,關於自願前往等惡劣行為的事情被規定在這裡,關於在其他方面的努力,正如那裡所說的那樣,通過慾望等惡劣行為應當被觀察。 關於損害家族的戒條解釋已完成。
Nigamanavaṇṇanā
Uddiṭṭhākho…pe… evametaṃ dhārayāmītiettha paṭhamaṃ āpatti etesanti paṭhamāpattikā, paṭhamaṃ vītikkamanakkhaṇeyeva āpajjitabbāti attho. Itare pana yathā tatiye ca catutthe ca divase hotīti ettha 『『tatiyako, catutthako』』ti vuccati, evaṃ yāvatatiye samanubhāsanakamme hontīti yāvatatiyakāti veditabbā. Yāvatīhanti yattakāni ahāni. Jānaṃ paṭicchādetīti jānanto paṭicchādeti. Tatthāyaṃ paṭicchādanalakkhaṇassa mātikā – āpatti ca hoti, āpattisaññī ca, pakatatto ca hoti, pakatattasaññī ca, anantarāyiko ca hoti, anantarāyikasaññī ca, pahu ca hoti, pahusaññī ca, chādetukāmo ca hoti, chādeti cāti. Tattha āpatti ca hoti, āpattisaññī cāti yaṃ āpattiṃ āpanno, sā terasannaṃ aññatarā hoti, sopi ca tattha vatthuvasena vā 『『idaṃ bhikkhūnaṃ na vaṭṭatī』』ti nāmamattavasena vā 『『ayaṃ itthannāmā āpattī』』ti āpattisaññīyeva hutvā 『『na dāni naṃ kassaci ārocessāmī』』ti evaṃ chādetukāmova dhuraṃ nikkhipitvā aruṇaṃ uṭṭhāpeti, channā hoti āpatti. Sace panettha anāpattisaññī vā hoti, aññāpattikkhandhasaññī vā, vematiko vā, acchannāva hoti. Pakatattoti anukkhitto samānasaṃvāsako. So ce pakatattasaññī hutvā vuttanayeneva chādeti, channā hoti. Anantarāyikoti yassa dasasu rājacoraaggiudakamanussaamanussavāḷasarīsapajīvitabrahmacariyantarāyesu ekopi natthi, so ce anantarāyikasaññī chādeti, channā hoti. Pahūti yo sakkoti bhikkhuno santikaṃ gantuñceva ārocetuñca, so ce pahusaññī hutvā chādeti, channā hoti. Chādetukāmo ca hoti, chādeti cātiidaṃ uttānameva. Sacepi hi so sabhāgaṃ disvā 『『ayaṃ me upajjhāyo vā ācariyo vā』』ti lajjāya nāroceti, channāva hoti. Upajjhāyādibhāvo hi idha appamāṇaṃ, sabhāgamattameva pamāṇaṃ. Ayaṃ 『『jānaṃ paṭicchādetī』』tipadassa saṅkhepato atthavinicchayo.
以下是巴利文的完整直譯: 城鎮的解釋 已經說過的……等……「我這樣持戒」,在這裡是指第一種過失,第一種違反戒律的時刻應當被犯過失。其他的,如第三天和第四天的情況,也是這樣,直到第三種相應的行為存在時,應當被瞭解。多少天?多少天。知道而隱藏的意思是知道而隱藏。那裡隱藏的特徵是——有過失,有過失的念頭,有自然的,有自然的念頭,有不良的,有不良的念頭,有障礙的,有障礙的念頭,有隱藏的,有隱藏的念頭。那裡有過失,有過失的念頭,如犯了過失的人,他們是十三種不同的,有些人在那裡以事情為基礎說「這些比丘們不遵守」,或以名稱為基礎說「這個叫什麼名字的過失」,因此隱藏念頭說「不再告訴任何人」,然後隱藏起來,等待早晨的太陽升起,過失隱藏起來。如果那裡沒有過失念頭,或者沒有其他過失的念頭,或者沒有障礙的念頭,那麼隱藏不起來。自然的意思是自然的同住者。如果他自然的念頭說了隱藏的話,那麼隱藏起來。障礙的意思是沒有十種王法、盜賊、火、水、蛇、惡獸、惡人、惡魔、惡神、惡婆羅門等障礙的。如果他障礙的念頭說了隱藏的話,那麼隱藏起來。障礙的意思是誰能去比丘的住處說和問。如果他障礙的念頭說了隱藏的話,那麼隱藏起來。隱藏的念頭和隱藏的行為,這都是引述的目的。如果他看到同伴說「我有上師或阿阇梨」,感到羞恥不說,那麼隱藏不起來。上師等的存在是這裡的無限量,同伴的存在是有限量的。這「知道而隱藏」的意思是簡略的解釋。
Tāvatīhanti tattakāni ahāni, paṭicchāditadivasato paṭṭhāya yāva ārocitadivaso, tāva divasapakkhamāsasaṃvaccharavasena yattako kālo atikkanto, tattakaṃ kālanti attho. Akāmā parivatthabbanti na kāmena na vasena, atha kho akāmena avasena parivāsaṃ samādāya vatthabbaṃ. Tattha paṭicchannaparivāso suddhantaparivāso samodhānaparivāso cāti tividho parivāso. Tattha paṭicchannaparivāso tāva yathāpaṭicchannāya āpattiyā dātabbo. Kassaci hi ekāhappaṭicchannā āpatti hoti, kassaci dvīhādippaṭicchannā. Kassaci ekā āpatti hoti, kassaci dve vā tisso vā taduttari vā. Tasmā paṭicchannaparivāsaṃ dentena paṭhamameva vuttanayena paṭicchannabhāvaṃ ñatvā tato paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekā ekāhappaṭicchannā hoti, 『『ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ ekāhappaṭicchanna』』nti evaṃ parivāsaṃ yācāpetvā khandhake (cūḷava. 98) āgatanayena kammavācaṃ vatvā parivāso dātabbo. Atha dvīhatīhādippaṭicchannā hoti , dvīhappaṭicchannaṃ tīhappaṭicchannaṃ catūhappaṭicchannaṃ pañcāhappaṭicchannaṃ…pe… cuddasāhappaṭicchannantievaṃ yāva cuddasadivasāni divasavasena yojanā kātabbā, pañcadasadivasappaṭicchannāyaṃ 『『pakkhappaṭicchanna』』nti yojanā kātabbā. Tato yāva ekūnatiṃsatimo divaso, tāva 『『atirekapakkhappaṭicchanna』』nti, tato māsappaṭicchannaṃ atirekamāsappaṭicchannaṃ dvemāsappaṭicchannaṃ atirekadvemāsappaṭicchannaṃ temāsappaṭicchannaṃ…pe… atirekaekādasamāsappaṭicchannanti evaṃ yojanā kātabbā. Saṃvacchare puṇṇe 『『ekasaṃvaccharappaṭicchanna』』nti, tato paraṃ atirekasaṃvaccharaṃ dvesaṃvaccharaṃ evaṃ yāva saṭṭhisaṃvaccharaatirekasaṭṭhisaṃvaccharappaṭicchannanti, tato vā bhiyyopi vatvā yojanā kātabbā.
Sace pana dve tisso taduttari vā āpattiyo honti, yathā 『『ekaṃ āpatti』』nti vuttaṃ, evaṃ 『『dve āpattiyo, tisso āpattiyo』』ti vattabbaṃ. Tato paraṃ pana sataṃ vā hotu, sahassaṃ vā, 『『sambahulā』』ti vattuṃ vaṭṭati. Nānāvatthukāsupi 『『ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavissaṭṭhiṃ ekaṃ kāyasaṃsaggaṃ ekaṃ duṭṭhullavācaṃ ekaṃ attakāmaṃ ekaṃ sañcarittaṃ ekāhappaṭicchannāyo』』ti evaṃ gaṇanavasena vā, 『『ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo ekāhappaṭicchannāyo』』ti evaṃ vatthukittanavasena vā, 『『ahaṃ, bhante, sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhappaṭicchannāyo』』ti evaṃ nāmamattavasena vā yojanā kātabbā. Tattha nāmaṃ duvidhaṃ sajātisādhāraṇaṃ sabbasādhāraṇañca, tattha saṅghādisesoti sajātisādhāraṇaṃ, āpattīti sabbasādhāraṇaṃ, tasmā 『『sambahulā āpattiyo āpajjiṃ ekāhappaṭicchannāyo』』ti evaṃ sabbasādhāraṇanāmavasenāpi vattuṃ vaṭṭati. Idañhi parivāsādivinayakammaṃ vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭatiyeva. Tattha sukkavissaṭṭhīti vatthu ceva gottañca, saṅghādisesoti nāmañceva āpatti ca, tattha 『『sukkavissaṭṭhiṃ kāyasaṃsagga』』ntiādivacanenāpi 『『nānāvatthukāyo』』tivacanenāpi vatthu ceva gottañca gahitaṃ hoti, 『『saṅghādiseso』』tivacanenāpi 『『āpattiyo』』tivacanenāpi nāmañceva āpatti ca gahitā hoti, tasmā etesu yassa kassaci vasena kammavācā kātabbā.
以下是巴利文的完整直譯: 關於時間的解釋 「多少天」,是指從被隱藏的那一天開始,直到被告知的那一天,經過的時間是指以天、月、年為單位的時間。無慾的意思是無慾無求,然而無慾的情況下應當獲得的。那裡有三種隱藏:隱藏的隱藏、清凈的隱藏、聚合的隱藏。在那裡,隱藏的隱藏是指根據隱藏的過失所應給予的。因為有些人一日的隱藏是過失,有些人是兩日的隱藏。有人是一個過失,有人是兩個或三個甚至更多。因此,給予隱藏者應當首先知道隱藏的狀態,然後在隱藏的那一天和過失中加以辨別,如果有一個一日的隱藏,則應當說:「我,尊者,犯了一個過失,一個意圖的干擾,一個一日的隱藏」,然後請求隱藏,根據《小品戒律》第98條的規定,給予隱藏。如果有兩個或三個以上的隱藏,兩個隱藏、三個隱藏、四個隱藏、五個隱藏……等,直到十三天的隱藏,以天為單位進行計算,十五天的隱藏應當說成「半月隱藏」。然後直到三十天的那一天,稱為「超出半月的隱藏」,然後是一個月的隱藏、超過一個月的隱藏、兩個半月的隱藏、超過兩個半月的隱藏、三個半月的隱藏……等,直到超過十一個月的隱藏,按照這個方式進行計算。在完整的年份中稱為「一個完整年份的隱藏」,然後是超過完整年份的、兩個完整年份的,直到六十個完整年份的超過六十個完整年份的隱藏,按照這個方式進行計算。 如果有兩個、三個或更多的過失,如同「一個過失」所說的,那麼應當說「兩個過失、三個過失」。然後再說可能有一百個或一千個,應當說「許多」。在不同的情況下,應當說「我,尊者,許多的剩餘過失,我犯了一個意圖的干擾,一個身體的接觸,一個惡言的說出,一個私慾的行為,一個行走的過失,都是一個一日的隱藏」,這樣根據數量進行計算,或者說「我,尊者,許多的剩餘過失,我犯了不同的情況的一個一日的隱藏」,或者說「我,尊者,許多的剩餘過失,我犯了一個一日的隱藏」,這樣根據名稱進行計算。在那裡名稱有兩種,種類的和一般的,因此「剩餘的過失」是種類的,過失是一般的,因此「許多的過失我犯了一個一日的隱藏」,這樣根據一般名稱也可以說。這裡確實是隱藏等的戒律行為,依據情況、種類、名稱、過失等進行應當的行為。在這裡意圖的干擾是指事物和種類,剩餘的則是名稱和過失,因此在這裡「意圖的干擾」是指事物和種類,剩餘的則是名稱和過失,因此在這裡「剩餘的過失」是指事物和種類,過失是一般的,因此應當根據這些進行應當的行為。
Kammavācāpariyosāne ca sace appabhikkhuko āvāso hoti, sakkā ratticchedaṃ anāpajjantena vasituṃ, tattheva 『『parivāsaṃ samādiyāmi, vattaṃ samādiyāmī』』ti tikkhattuṃ vattaṃ samādātabbaṃ, samādiyitvā tattheva saṅghassa ārocetvā puna āgatāgatānaṃ bhikkhūnaṃ ārocentena vattabhedañca ratticchedañca akatvā parivasitabbaṃ. Sace na sakkā hoti parivāsaṃ sodhetuṃ, nikkhittavattena vasitukāmo hoti, tattheva saṅghamajjhe, ekapuggalassa vā santike 『『parivāsaṃ nikkhipāmi, vattaṃ nikkhipāmī』』ti parivāso nikkhipitabbo, ekapadenāpi cettha nikkhitto hoti parivāso, dvīhi pana sunikkhittoyeva, samādānepi eseva nayo. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati, athānena paccūsasamaye ekena bhikkhunā saddhiṃ parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā vatiyā vā paṭicchannaṭṭhāne nisīditvā antoaruṇeyeva vattaṃ samādiyitvā ārocetabbaṃ. Yampi aññaṃ bhikkhuṃ passati, tassāpi ārocetabbameva. Aruṇe uṭṭhite tassa santike vattaṃ nikkhipitvā vihāraṃ gantabbaṃ. Sace so pure aruṇeyeva kenaci karaṇīyena gato, vihāraṃ gantvā yaṃ sabbapaṭhamaṃ bhikkhuṃ passati, tassa ārocetvā nikkhipitabbaṃ. Evaṃ sallakkhetvā yāva rattiyo pūrenti, tāva parivatthabbaṃ, ayaṃ saṅkhepato paṭicchannaparivāsavinicchayo, vitthāro pana samantapāsādikāya vinayasaṃvaṇṇanāya (cūḷava. aṭṭha. 97) vuttanayeneva veditabbo.
Itaresu pana dvīsu 『『āpattipariyantaṃ na jānāti, rattipariyantaṃ na jānātī』』ti (cūḷava. 157) imasmiṃ vatthusmiṃ khandhake anuññāto suddhantaparivāso nāma, so duvidho cūḷasuddhanto mahāsuddhantoti, duvidhopi cesa rattiparicchedaṃ sakalaṃ vā ekaccaṃ vā ajānantassa ca assarantassa ca tattha vematikassa ca dātabbo. Āpattipariyantaṃ pana 『『ettikā ahaṃ āpattiyo āpanno』』ti jānātu vā, mā vā, akāraṇametaṃ. Tassa dānavidhi khandhake āgato, vinicchayakathā pana vitthārato samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vuttā. Itaro pana samodhānaparivāso nāma, so tividho hoti odhānasamodhāno agghasamodhāno missakasamodhānoti. Tattha odhānasamodhāno nāma antarāpattiṃ āpajjitvā paṭicchādentassa parivutthadivase odhunitvā makkhetvā purimāya āpattiyā mūladivasaparicchede pacchā āpannaṃ āpattiṃ samodahitvā dātabbaparivāso vuccati. Agghasamodhāno nāma sambahulāsu āpattīsu yā ekā vā dve vā tisso vā sambahulā vā āpattiyo sabbacirappaṭicchannāyo, tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ ūnatarappaṭicchannānaṃ āpattīnaṃ dātabbaparivāso vuccati. Missakasamodhāno nāma nānāvatthukāyo āpattiyo ekato katvā dātabbaparivāso vuccati, ayaṃ tividhepi samodhānaparivāse saṅkhepakathā, vitthāro pana samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vutto, idaṃ 『『parivatthabba』』nti padassa vinicchayakathāmukhaṃ.
以下是巴利文的完整直譯: 關於行為語言的結束 如果有少量的比丘居住,則可以在不犯過失的情況下居住在那裡,在那裡應當說:「我接受隱藏,接受行為」,應當三次接受行為,接受后在那兒向僧團報告,然後在來來往往的比丘中,不造成行為的分歧和夜間的過失而居住。如果不能清除隱藏,想要以拋棄的方式居住,則應當在僧團中,或在一個人的面前說:「我拋棄隱藏,拋棄行為」,隱藏應當被拋棄,單獨的隱藏在這裡也是拋棄的,兩個則應當很好地拋棄,接受時也是如此。從拋棄的時間開始,站在自然的地方,如果在黎明時分與一個比丘一起,因被遮蔽的寺院而被遮蔽,因未被遮蔽的地方而被遮蔽,則應當越過兩個障礙,進入大路,或在拱門或屋檐下,坐在遮蔽的地方,直到黎明時分,接受行為並報告。如果看到其他比丘,也應當報告。黎明升起時,拋棄他的行為,前往寺院。如果他早晨就因某種原因離開,前往寺院,見到的第一個比丘,應當報告並拋棄。如此觀察,直到夜晚結束,應當保持隱藏,這就是關於隱藏的戒律的簡要說明,詳細的則應根據《廣泛的戒律解釋》中的說明。 其他的,有兩個「不瞭解過失的範圍,不瞭解夜間的範圍」,在這個地方的《小品戒律》中被允許的清凈隱藏,分為兩種:小清凈和大清凈;如果他不知道夜間的全部或部分,則應當給予隱藏。關於過失的範圍,應當知道「我犯了多少過失」,也不應當無故。這是關於給予的規定,關於判定的討論在詳細的《廣泛的戒律解釋》中已說明。另一個是聚合的隱藏,分為三種:清除的聚合、重要的聚合、混合的聚合。在那裡,清除的聚合是指在犯了中間過失后,遮蔽的那一天,清除后,經過前面的過失的時間后,後來的過失被聚合,稱為應給予的隱藏。重要的聚合是指在許多的過失中,有一個、兩個、三個或許多的過失,全部被遮蔽的,因而根據其數量聚合,稱為應給予的隱藏。混合的聚合是指不同的過失聚合在一起,稱為應給予的隱藏,這就是關於聚合的隱藏的簡要說明,詳細的則應根據《廣泛的戒律解釋》中的說明,這就是「應保持」的判定討論的開頭。
Uttari chārattanti parivāsato uttari cha rattiyo. Bhikkhumānattāyāti bhikkhūnaṃ mānabhāvāya, ārādhanatthāyāti vuttaṃ hoti. Paṭipajjitabbanti vattitabbaṃ. Bhikkhumānattañca panetaṃ paṭicchannāpaṭicchannavasena duvidhaṃ. Tattha yassa appaṭicchannāpatti hoti, tassa parivāsaṃ adatvā mānattameva dātabbaṃ, idaṃ appaṭicchannamānattaṃ. Yassa paṭicchannā hoti, tassa parivāsapariyosāne dātabbaṃ mānattaṃ paṭicchannamānattanti vuccati, idaṃ idha adhippetaṃ. Ubhinnampi panetesaṃ dānavidhi vinicchayakathā ca samantapāsādikāyaṃ (cūḷava. aṭṭha. 102) vuttanayena veditabbā, ayaṃ panettha saṅkhepo. Sace ayaṃ vattaṃ nikkhipitvā paccūsasamaye samādātuṃ gacchati, sabbantimena paricchedena catūhi bhikkhūhi saddhiṃ parivāse vuttappakāraṃ padesaṃ gantvā 『『mānattaṃ samādiyāmi, vattaṃ samādiyāmī』』ti samādiyitvā nesaṃ ārocetvā tato tesu gatesu vā agatesu vā purimanayena paṭipajjitabbaṃ. Yattha siyā vīsatigaṇoti ettha vīsatisaṅgho gaṇo assāti vīsatigaṇo. Tatrāti yatra sabbantimena paricchedena vīsatigaṇo bhikkhusaṅgho atthi, tattha. Abbhetabboti abhietabbo, sampaṭicchitabbo, abbhānakammavasena osāretabboti vuttaṃ hoti. Avhātabboti vā attho. Abbhānakammaṃ pana pāḷivasena khandhake (cūḷava. 100 ādayo) vinicchayavasena samantapāsādikāyaṃ vuttaṃ. Anabbhitoti na abbhito asampaṭicchito, akatabbhānakammoti vuttaṃ hoti. Anavhātoti vā attho. Te ca bhikkhū gārayhāti ye ūnabhāvaṃ ñatvā abbhenti, te bhikkhū ca garahitabbā, sātisārā sadosā dukkaṭaṃ āpajjantīti attho. Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā lokuttaradhammaṃ anugatā ovādānusāsanī sāmīci dhammatā. Sesamettha vuttanayamevāti.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Saṅghādisesavaṇṇanā niṭṭhitā.
Aniyatakaṇḍo
以下是巴利文的完整直譯: 關於隱藏的解釋 「超過六夜」,是指在隱藏中超過六個夜晚。關於比丘的尊重,是爲了比丘的尊嚴,故而說為「爲了勸導」。應當遵循的意思是應當被執行的。關於比丘的尊重,這裡是根據隱藏和不隱藏的情況分為兩種。在那裡,如果有少量的隱藏過失,則應當不給予隱藏,只給予尊重,這就是少量的隱藏尊重。如果有隱藏,則在隱藏的結束時應當給予尊重,這稱為隱藏的尊重,這裡所指的就是這個。對於這兩者的給予規定和判定的討論,應當根據《廣泛的戒律解釋》中的說明,這裡是簡要的說明。如果將此行為拋棄,黎明時分應當去執行,按照整體的限制,與四個比丘一起前往所說的地方,接受尊重,接受行為,向他們報告,然後在他們離開或未離開時,按照之前的方式去執行。在那裡有二十個團體,意思是有二十個比丘的團體。在那裡,意思是根據整體的限制,存在二十個比丘的團體。應當被拋棄的意思是被拋棄、被接受、根據不良的行為而被放棄。被拋棄的意思是指有意義的。關於不良的行為,在《小品戒律》中根據判定的討論已被詳細說明。沒有被拋棄的意思是指沒有被拋棄,沒有被接受的意思。被拋棄的意思是有意義的。那些比丘是可被指責的,指的是那些知道不良行為而被指責的比丘,他們應當被指責,因為他們犯了不善的過失,犯了惡行。這裡的意思是指在這裡的應當性,即在這裡的合乎法的、與世間法相應的、所遵循的教導的應當性。其他的則是根據所說的內容。 關於疑慮的消除,關於戒律的解釋 關於僧團的餘留的解釋已完成。 不定的部分
- Paṭhamāniyatasikkhāpadavaṇṇanā
Aniyatuddese ime kho panātiādi vuttanayameva. Mātugāmenāti tadahujātāyapi jīvamānakamanussitthiyā. Eko ekāyāti eko bhikkhu mātugāmasaṅkhātāya ekāya itthiyā saddhiṃ. Rahoti cakkhussa raho. Kiñcāpi pāḷiyaṃ (pārā. 445) sotassa raho āgato, cakkhusseva pana raho 『『raho』』ti idha adhippeto. Sacepi hi pihitakavāṭassa gabbhassa dvāre nisinno viññū puriso hoti, neva anāpattiṃ karoti. Yattha pana sakkā daṭṭhuṃ, tādise antodvādasahatthepi okāse nisinno sacakkhuko vikkhittacittopi niddāyantopi anāpattiṃ karoti, samīpe ṭhitopi andho na karoti, cakkhumāpi nipajjitvā niddāyantopi na karoti, itthīnaṃ pana satampi na karotiyeva, tena vuttaṃ 『『rahoti cakkhussa raho』』ti. Paṭicchanne āsaneti kuṭṭādīhi paṭicchannokāse. Alaṃkammaniyeti kammakkhamaṃ kammayogganti kammaniyaṃ, alaṃ pariyattaṃ kammaniyabhāvāyāti alaṃkammaniyaṃ, tasmiṃ alaṃkammaniye. Yattha ajjhācāraṃ karontā sakkonti taṃ kammaṃ kātuṃ, tādiseti attho. Nisajjaṃ kappeyyāti nisajjaṃ kareyya, nisīdeyyāti attho. Ettha ca sayanampi nisajjāya eva saṅgahitaṃ. Saddheyyavacasāti saddhātabbavacanā, ariyasāvikāti attho. Nisajjaṃ bhikkhu paṭijānamānoti kiñcāpi evarūpā upāsikā disvā vadati, atha kho bhikkhu nisajjaṃ paṭijānamānova tiṇṇaṃ dhammānaṃ aññatarena kāretabbo, na appaṭijānamānoti attho. Yena vā sāti nisajjādīsu ākāresu yena vā ākārena saddhiṃ methunādīni āropetvā sā upāsikā vadeyya, paṭijānamānova tena so bhikkhu kāretabbo, evarūpāyapi hi upāsikāya vacanamattena ākārena na kāretabboti attho. Kasmā? Yasmā diṭṭhaṃ nāma tathāpi hoti, aññathāpīti. Ayaṃ dhammo aniyatoti tiṇṇaṃ āpattīnaṃ yaṃ āpattiṃ vā vatthuṃ vā paṭijānāti, tassa vasena kāretabbatāya aniyato.
Sāvatthiyaṃ udāyittheraṃ ārabbha mātugāmena saddhiṃ vuttappakāre āsane nisajjakappanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, methunadhammasannissitakilesasaṅkhātena rahassādena mātugāmassa santikaṃ gantukāmatāya akkhiañjanādito paṭṭhāya sabbapayogesu dukkaṭaṃ. Gantvā tasmiṃ vā nisinne itthī nisīdatu, tassā vā nisinnāya so nisīdatu, apacchā apurimaṃyeva ubho vā nisīdantu, ubhinnaṃ nisajjāya pācittiyaṃ. Sace pana kāyasaṃsaggaṃ vā methunaṃ vā samāpajjati, tesaṃ vasena kāretabbo. Nipajjanepi eseva nayo. Vuttappakāre purise nipajjitvā aniddāyante anandhe viññupurise upacāragate sati, ṭhitassa, arahopekkhassa, aññavihitassa ca nisajjanapaccayā anāpatti. Ummattakādīnaṃ pana tīhipi āpattīhi anāpatti. Siyā sīlavipatti, siyā ācāravipatti. Yaṃ pana āpattiṃ paṭijānāti, tassā vasena aṅgabhedo ñātabbo. Samuṭṭhānādīni paṭhamapārājikasadisānevāti.
Paṭhamāniyatasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 關於第一條不定的戒律的解釋 關於不定的地方,這裡所說的正是如此。關於母女,是指那些出生於此的女性。一個一個的,是指一個比丘與稱為母女的一個女性在一起。隱秘的,是指眼睛的隱秘。雖然在巴利文中提到耳朵的隱秘,但這裡所指的隱秘是「隱秘」。即使坐在封閉的門口,仍然是有智慧的人,也不會犯過失。在可以看見的地方,即使在這種情況下,坐在裡面的十二個地方,即使眼睛明亮,心思散亂,或在沉睡中,也不會犯過失;即使在附近站著的盲人,也不會犯過失;即使眼睛閉上而在沉睡中也不會犯過失;而對於女性,即使是坐著也不會犯過失,因此說「隱秘是眼睛的隱秘」。關於被遮蔽的地方,是指被墻等遮蔽的地方。關於裝飾的,是指適合做的工作,適合的工作是指適合的行為,適合的工作是指適合的行為的狀態,是爲了適合的工作。在那裡,進行行為的人能夠做這個工作,這就是意思。坐下的,是指應當坐下,坐下的意思是應當坐下。在這裡,躺下也被視為坐下。關於信任的言語,是指值得信任的言語,指的是高貴的信徒。坐下的比丘在承認時,雖然看到這樣的信徒,但比丘應當以某種方式承認其中一種法,而不是說是少量的承認。通過某種方式,在坐下等行為中,通過某種方式與性行為等結合在一起的信徒會這樣說,承認的比丘應當以這種方式承認,因為即使是這樣的信徒的言語,也不應當以這種方式承認。為什麼呢?因為所見的確實是如此,不能以其他方式。這條法則是不定的,指的是三種過失所犯的過失或事項的承認,因此根據此應當被執行的不定性。 在舍衛城,關於烏達伊長老,與母女在一起的情況,所說的坐下的地方應當被承認,是不尋常的承認,不應當被排斥,因與性行為相關的污垢而被稱為隱秘,因想要去母女的地方而從眼睛等方面開始,所有的行為都是過失。如果去到那裡或坐在那裡,女性可以坐在那裡,或坐在她的旁邊,或彼此坐著,雙方都坐下則應當受到懲罰。如果身體接觸或性行為發生,則應當根據這些進行承認。即使是躺下也是如此。按照所說的情況,若讓一個人躺下而不睡覺,或讓一個盲人坐在一位有智慧的人旁邊,若站著而不看,若處於無慾的狀態,若在他人的規定下坐下,則不會犯過失。對於有精神病等的人,三種過失都不會犯過失。可能會有戒律的損失,可能會有行為的損失。對於承認的過失,應當瞭解其分裂。關於起因等,類似於第一條大過失的情況。 關於第一條不定的戒律的解釋已完成。
- Dutiyāniyatasikkhāpadavaṇṇanā
Dutiye itthīpi purisopi yo koci viññū anandho abadhiro antodvādasahatthe okāse ṭhito vā nisinno vā vikkhittopi niddāyantopi anāpattiṃ karoti. Badhiro pana cakkhumāpi, andho vā abadhiropi na karoti. Pārājikāpattiñca parihāpetvā duṭṭhullavācāpatti vuttāti ayaṃ viseso. Sesaṃ purimanayeneva veditabbaṃ. Samuṭṭhānādīni panettha adinnādānasadisānevāti.
Dutiyāniyatasikkhāpadavaṇṇanā niṭṭhitā.
Uddiṭṭhā khotiādi sabbattha vuttanayeneva veditabbaṃ.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Aniyatavaṇṇanā niṭṭhitā.
Nissaggiyakaṇḍo
Ito paraṃ pana ime kho panātiādi sabbattha vuttanayeneva veditabbaṃ.
- Cīvaravaggo
以下是巴利文的完整直譯: 關於第二條不定的戒律的解釋 在第二條中,無論是女性還是男性,只要是有智慧的、不是盲人、也不是聾子,在十二個地方站著或坐著,即使心思散亂或在沉睡中,也不會犯過失。但是聾子即使有眼睛也不會犯過失,盲人或聾子也不會犯過失。除了犯了大過失外,還說了惡言的過失,這是其中的差異。其他的應當按照前面的方式理解。關於起因等,這裡應當與偷盜相似。 關於第二條不定的戒律的解釋已完成。 "已說過的"等等,在任何地方都應當按照所說的方式理解。 關於疑慮的消除,關於戒律的解釋 關於不定的解釋已完成。 關於可捨棄的部分 從此開始,"這些"等等,在任何地方都應當按照所說的方式理解。 第一章 衣物品 provided by EasyChat
- Kathinasikkhāpadavaṇṇanā
Nissaggiyesu pana cīvaravaggassa tāva paṭhamasikkhāpade niṭṭhitacīvarasminti sūcikammapariyosānena vā, 『『naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā』』ti (pārā. 463) imesu vā yena kenaci ākārena niṭṭhite cīvarasmiṃ, cīvarassa karaṇapalibodhe upacchinneti attho. Atthatakathinassa hi bhikkhuno yāva imehākārehi cīvarapalibodho na chijjati, tāva kathinānisaṃsaṃ labhati. Ubbhatasmiṃ kathineti yaṃ saṅghassa kathinaṃ atthataṃ, tasmiñca ubbhate. Tatrevaṃ saṅkhepato kathinatthāro ca ubbhāro ca veditabbo. Ayañhi kathinatthāro nāma bhagavatā purimavassaṃvuṭṭhānaṃ anuññāto, so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭati, tasmā yattha cattāro vā tayo vā dve vā eko vā purimavassaṃ upagato, tattha pacchimavassūpagate gaṇapūrake katvā attharitabbaṃ, te ca gaṇapūrakāva honti, ānisaṃse na labhanti, tasmā sace purimavassaṃvuṭṭhānaṃ gahaṭṭhapabbajitesu yo koci dhammena samena cīvaraṃ deti 『『iminā kathinaṃ attharathā』』ti (mahāva. 306-309), taṃ khandhake vuttāya ñattidutiyakammavācāya kathinatthārārahassa bhikkhuno dātabbaṃ. Tena tadaheva pañca vā atirekāni vā khaṇḍāni chinditvā saṅghāṭi vā uttarāsaṅgo vā antaravāsako vā kātabbo, sesabhikkhūhipi tassa sahāyehi bhavitabbaṃ, sace katacīvarameva uppajjati, sundarameva. Acchinnāsibbitaṃ pana na vaṭṭati. Tena bhikkhunā sace saṅghāṭiyā attharitukāmo hoti, porāṇikaṃ saṅghāṭiṃ paccuddharitvā navaṃ saṅghāṭiṃ adhiṭṭhahitvā 『『imāya saṅghāṭiyā kathinaṃ attharāmī』』ti attharitabbaṃ. Uttarāsaṅgaantaravāsakesupi eseva nayo. Tato tena purimavassaṃvuṭṭhe antosīmāgate bhikkhū upasaṅkamitvā 『『atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā』』ti (pari. 413) vattabbaṃ, therānañca navānañca bahūnañca ekassa ca anurūpaṃ sallakkhetvā vattabbaṃ. Tehipi 『『atthataṃ, bhante, saṅghassa kathina』』nti vā 『『atthataṃ, āvuso, saṅghassa kathina』』nti vā vatvā 『『dhammiko kathinatthāro, anumodāmā』』ti vā 『『anumodāmī』』ti vā vattabbaṃ. Purimavassaṃvuṭṭhesupi ye anumodanti, tesaṃyeva atthataṃ hoti kathinaṃ. Te tato paṭṭhāya yāva kathinassubbhārā anāmantacāro, asamādānacāro, yāvadatthacīvaraṃ, gaṇabhojanaṃ, yo ca tattha cīvaruppādo, tasmiṃ āvāse saṅghassa uppannacīvarañcāti ime pañcānisaṃse labhanti, ayaṃ tāva kathinatthāro. Taṃ panetaṃ kathinaṃ 『『aṭṭhimā, bhikkhave, mātikā kathinassubbhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkamanantikā sahubbhārā』』ti (mahāva. 310) evaṃ vuttāsu aṭṭhasu mātikāsu aññataravasena uddharīyati, tattha vitthāravinicchayo samantapāsādikāyaṃ (mahāva. aṭṭha. 310) vuttanayena veditabbo. Iti 『『ubbhatasmiṃ kathine』』tiiminā sesapalibodhābhāvaṃ dasseti.
以下是巴利文的完整直譯: 關於戒律的解釋 在可捨棄的戒律中,關於衣物的部分,首先是指第一條戒律的完成衣物,或是指「失去、被丟棄、堅固、衣物的殘餘」這些(巴利文 463),這些是指以任何方式完成的衣物,衣物的處理上有被遮蔽的意思。對於有能力的比丘來說,只要在這些情況下,衣物的處理不會被切斷,便能獲得衣物的利益。在「被提升的衣物」中,所指的是僧團的衣物的意義,在這個意義上被提升。簡而言之,衣物的意義和提升的意義應當被理解。實際上,這個衣物的意義是佛陀在前一年的升起時所允許的,因此在整體的限制下適用於五個人,因此無論是四個、三個、兩個或一個人,若在前一年進入,在後一年進入時,應當以團體的方式進行處理,他們也應當成為團體的成員,無法獲得利益。因此如果在前一年升起的比丘,誰以正當的方式給予衣物「以此衣物的意義」時(《大品戒律》306-309),應當根據《戒律》中所說的,給予這位比丘衣物的意義。因此在那一天,切斷五個或更多的部分,或應當製作袈裟或上衣或中衣,其他比丘也應當與他一起。若僅僅是製作衣物,則是美好的。然而,若是未被切斷的則不適用。因此若比丘希望以袈裟來處理,若恢復舊的袈裟並決定新的袈裟時,應當說「以此袈裟的意義來處理」。在上衣和中衣的情況下也是如此。然後在前一年升起的比丘,當他走近時,應當說「這是,尊者,僧團的衣物,正當的衣物的意義,請隨喜」(《大品戒律》413),應當考慮長老和新來的許多人的適當性。對於他們也應當說「這是,尊者,僧團的衣物」或「這是,朋友,僧團的衣物」,然後應當說「正當的衣物的意義,我隨喜」或「我隨喜」。在前一年升起的比丘中,誰隨喜,便是他們的衣物的意義。從此開始,直到衣物的升起、未被邀請的行為、不正當的行為、直到適當的衣物、團體的飲食,以及在那裡的衣物的產生,便能獲得這五個利益,這就是衣物的意義。關於這個衣物的意義,「這是,比丘們,關於衣物的意義,升起的、結束的、完成的、未被破壞的、超越的、被遮蔽的、超過的、適當的」(《大品戒律》310),應當根據這八個意義中的任何一個進行提升,關於那裡,詳細的判定應當根據《廣泛的戒律解釋》(《大品戒律》310)中的說明來理解。因此「在被提升的衣物中」,以此顯示其餘的遮蔽的缺失。
Dasāhaparamanti dasa ahāni paramo paricchedo assāti dasāhaparamo, taṃ dasāhaparamaṃ kālaṃ dhāretabbanti attho. Adhiṭṭhitavikappitesu apariyāpannattā atirekaṃ cīvaranti atirekacīvaraṃ, cīvaraṃ nāma khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti etesaṃ vā tadanulomānaṃ vā aññataraṃ ayamassa jāti, pamāṇato pana taṃ vikappanupagaṃ pacchimaṃ idha adhippetaṃ. Vuttañhetaṃ 『『anujānāmi, bhikkhave, āyāmato aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu』』nti (mahāva. 358). Yaṃ pana vuttaṃ 『『adhiṭṭhitavikappitesu apariyāpannattā』』ti, ettha 『『anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷakaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu』』nti (mahāva. 358) iminā nayena adhiṭṭhātabbavikappetabbatā jānitabbā. Tattha ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ, tassa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā tāva uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ, antaravāsako dīghato muṭṭhipañcako , tiriyaṃ dvihatthopi vaṭṭati. Vuttappamāṇato pana atirekañca ūnakañca 『『parikkhāracoḷa』』nti adhiṭṭhātabbaṃ. Tattha yasmā 『『dve cīvarassa adhiṭṭhānāni kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī』』ti vuttaṃ, tasmā purāṇasaṅghāṭiṃ 『『imaṃ saṅghāṭiṃ paccuddharāmī』』ti paccuddharitvā navaṃ hatthena gahetvā 『『imaṃ saṅghāṭiṃ adhiṭṭhāmī』』ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbā, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, 『『imaṃ saṅghāṭiṃ adhiṭṭhāmī』』ti vācā bhinditabbā. Atha antogabbhādīsu sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā 『『etaṃ saṅghāṭiṃ adhiṭṭhāmī』』ti vācā bhinditabbā. Esa nayo uttarāsaṅge ca antaravāsake ca. Nāmamattameva hi viseso. Tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca 『『imaṃ paccuddharāmī』』ti paccuddharitvā puna adhiṭṭhātabbāni. Idañca pana ticīvaraṃ sukhaparibhogatthaṃ parikkhāracoḷaṃ adhiṭṭhātumpi vaṭṭati.
以下是巴利文的完整直譯: "超過十天",意思是十天是最大的限度,應當保持這個十天的時間。因為未被包括在決定和指定中,所以是額外的衣物。衣物包括麻衣、棉衣、絲綢衣、毛氈、粗布,或者是這些的相似物,這就是它的種類,但是在這裡所指的是最後的決定的範圍。因為已經說過"我允許,比丘們,最後的衣物的長度為八指,寬四指"(《大品戒律》358)。關於所說的"因為未被包括在決定和指定中",這裡應當知道"我允許,比丘們,三衣不應當決定,雨衣應當在四個月內決定,之後可以指定,坐墊不應當決定,鋪墊不應當決定,皮疹的遮蔽物應當在有疾病時決定,之後可以指定,手帕不應當決定,雜物布也不應當指定"(《大品戒律》358)。在那裡,決定三衣時,應當染色並加上標記,應當決定合適的尺寸,其尺寸不應當超過佛陀的衣服,但也不應當太小,袈裟的長度應當是拳頭的五個,寬應當是拳頭的一個,中衣的長度應當是拳頭的五個,寬應當是兩手掌。但是超出或不足的"雜物布"應當決定。在這裡,因為"以身體或言語決定兩種衣物"(巴利文)所說,因此應當拿起舊的袈裟"我拿起這件袈裟",然後拿起新的用手"我決定這件袈裟",用心專注並做身體動作來決定,或者通過言語的區別來決定。在這裡有兩種決定:如果在手邊,應當說"我決定這件袈裟"。如果在內室或附近的寺院中,應當觀察放置的地方並說"我決定這件袈裟"。上衣和中衣也是如此。因為只有名稱的差異。因此所有的袈裟、上衣、中衣都應當以自己的名稱來決定。如果在決定後放置的衣物上製作,在染色和標記完成後,應當說"我拿起這個",然後再次決定。這個三衣也可以決定雜物布,以便於使用。
Vassikasāṭikā anatirittapamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā, vaṇṇabhedamattarattāpi cesā vaṭṭati, dve pana na vaṭṭanti. Nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. Paccattharaṇampi adhiṭṭhātabbameva, taṃ pana mahantampi ekampi bahūnipi vaṭṭanti, nīlampi pītakampi sadasampi pupphadasampīti sabbappakārampi vaṭṭati. Kaṇḍuppaṭicchādi yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā, ābādhe vūpasante paccuddharitvā vikappetabbā, sā ekāva vaṭṭati. Mukhapuñchanacoḷaṃ adhiṭṭhātabbameva, taṃ pana ekampi bahūnipi mahantampi vaṭṭatiyeva. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati, tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanupagaṃ pacchimapamāṇaṃ 『『parikkhāracoḷa』』nti adhiṭṭhātabbameva, bahūnipi ekato katvā 『『imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī』』tiādinā nayena adhiṭṭhātuṃ vaṭṭatiyeva. Mañcabhisi pīṭhabhisi bibbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva. Sabbañca panetaṃ vuttappakārena adhiṭṭhitacīvaraṃ aññassa dānena, acchinditvā gahaṇena, vissāsaggāhena, hīnāyāvattanena, sikkhāpaccakkhānena, kālaṅkiriyāya, liṅgaparivattanena, paccuddharaṇenāti imehi aṭṭhahi kāraṇehi adhiṭṭhānaṃ vijahati. Ticīvaraṃ pana kaniṭṭhaṅgulinakhapiṭṭhippamāṇena chiddenāpi vijahati, tañca kho vinibbedheneva. Sace hi chiddassa abbhantare ekatantupi acchinno hoti, rakkhatiyeva. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, antaravāsakepi dīghantato etadeva pamāṇaṃ, tiriyantena pana caturaṅgulatā veditabbā. Tiṇṇannampi vuttokāsassa parato na bhindati, tasmā chidde jāte ticīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍuppaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahati. Tasmā sā tato paraṃ vikappetabbā. Vikappanalakkhaṇaṃ pana sabbacīvarānaṃ vikappanasikkhāpadeyeva vaṇṇayissāma. Kevalañhi imasmiṃ okāse yaṃ evaṃ anadhiṭṭhitaṃ avikappitañca, taṃ 『『atirekacīvara』』nti veditabbaṃ.
以下是巴利文的完整直譯: 雨衣的長度不得超過一定的尺寸,按照所說的,四個月內應當決定,之後應當提升,因顏色的不同而有差異,但不應超過兩個。坐墊應當如所說決定,且應當只決定一個,不應超過兩個。鋪墊也應當如所說決定,但可以是一個或多個,藍色、黃色、白色、花朵樣式等各種都可以。對於遮蔽皮疹的物品,應當在有疾病時決定,疾病消失後應當提升,只有一個可以。手帕應當決定,且可以是一個或多個。雜物布的數量沒有限制,想要多少就決定多少。對於堅固的物品,決定的範圍應當是最後的長度,稱為「雜物布」,可以決定多個,且應當以「我決定這些衣物是雜物布」的方式來決定。關於床墊和坐墊,在這些情況下,提供的鋪墊沒有決定的義務。所有的衣物應當如所說決定,若通過他人給予、被切斷、被接受、被信任、被低估、被拒絕、被時間限制、被性別改變、被提升等八個原因而放棄決定。三衣的決定應當以小指的長度為標準,若被切斷也應當放棄,且應當以此為依據。若在切斷的內部有間隙,仍然應當保持。此處,袈裟和上衣的長度應當是八指,寬度應當是四指。中衣的長度應當是八指,寬度應當是兩手掌。若在切斷的地方,三衣應當保持在額外衣物的地方,經過標記后再決定。雨衣在超過月數后,或在疾病消失後,應當放棄決定。因此,之後應當提升。決定的特徵應當在所有衣物的決定的戒律中說明。僅在此處,若未被決定且未被指定的,便應當被視為「額外衣物」。
Taṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ yathāvuttajātippamāṇaṃ cīvaraṃdasāhaparamaṃ kālaṃ atikkāmayato etthantare yathā atirekacīvaraṃ na hoti, tathā akrubbato nissaggiyaṃ pācittiyaṃ, tañca cīvaraṃ nissaggiyaṃ hoti, pācittiyaṃ āpatti cassa hotīti attho. Atha vā nissajjanaṃ nissaggiyaṃ, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ, nissaggiyamassa atthīti nissaggiyamicceva. Kiṃ taṃ? Pācittiyaṃ. Taṃ atikkāmayato saha nissaggiyena nissaggiyavinayakammaṃ pācittiyaṃ hotīti ayamettha attho. Tañca panetaṃ cīvaraṃ yaṃ divasaṃ uppannaṃ, tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane dasāhātikkamitaṃ hoti, taṃ gahetvā saṅghassa vā gaṇassa vā puggalassa vā nissajjitabbaṃ, tatrāyaṃ nayo – saṅghassa tāva evaṃ nissajjitabbaṃ 『『idaṃ me, bhante, cīvaraṃ dasahātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī』』ti nissajjitvā 『『ahaṃ, bhante, ekaṃ nissaggiyaṃ pācittiyaṃ āpanno, taṃ paṭidesemī』』ti evaṃ āpatti desetabbā. Sace dve honti, 『『dve』』ti vattabbaṃ, sace taduttari, 『『sambahulā』』ti vattabbaṃ. Nissajjanepi sace dve vā bahūni vā honti, 『『imāni me, bhante, cīvarāni dasāhātikkantāni nissaggiyāni, imānāhaṃ saṅghassa nissajjāmī』』ti vattabbaṃ, pāḷiṃ vattuṃ asakkontena aññathāpi vattabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo 『『suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya』』nti (cūḷava. 239), iminā lakkhaṇena āpattiṃ paṭiggaṇhitvā vattabbo 『『passasī』』ti, 『『āma passāmī』』ti, 『『āyatiṃ saṃvareyyāsī』』ti, 『『sādhu suṭṭhu saṃvarissāmī』』ti. Dvīsu pana sambahulāsu vā purimanayeneva vacanabhedo kātabbo. Desitāya āpattiyā 『『suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ , saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā』』ti (pārā. 464) evaṃ nissaṭṭhacīvaraṃ dātabbaṃ, dvīsu bahūsu vā vacanabhedo kātabbo.
以下是巴利文的完整直譯: 超過那個時間的,是可捨棄的波逸提。意思是,超過如上所說的期限的衣物,在此期間內不成為額外衣物的情況下,不這樣做則是可捨棄的波逸提,且那件衣物是可捨棄的,他會犯波逸提。或者,"捨棄"是可捨棄的,這是在先前應當進行的律儀行為的名稱,它是可捨棄的。什麼是它?波逸提。超過那個時間的,連同可捨棄的,成為可捨棄的律儀行為的波逸提,這就是這裡的意思。而且這件衣物是在哪一天產生的,那天的黎明是產生日期的依據,因此與衣物產生的日期一起,在第十一天的黎明時超過了十天,應當將其捨棄給僧團或團體或個人。這裡的方法是:對於僧團來說,應當這樣捨棄"這件衣物是我的,尊者,超過了十天,是可捨棄的,我將它捨棄給僧團",捨棄后應當說"我,尊者,犯了一個可捨棄的波逸提,我懺悔它"。如果有兩件,應當說"兩件",如果更多,應當說"多件"。在捨棄時,如果有兩件或更多,應當說"這些衣物是我的,尊者,超過了十天,是可捨棄的,我將它們捨棄給僧團",若不能說巴利文,也可以用其他方式說。有智慧的比丘應當讓僧團知道"請聽我說,尊者僧團,這位名叫某某的比丘憶起、解釋、表露、懺悔了過失,如果僧團已經準備好了,我將接受這位比丘的過失",以這種方式接受過失后應當說"你看見了嗎?","是的,我看見了","將來你應當謹慎","好的,我將謹慎小心"。對於兩個或多個的情況,應當按照之前的方式進行語言上的區分。對於已經懺悔的過失,應當說"請聽我說,尊者僧團,這件衣物是名叫某某的比丘的可捨棄的,已經捨棄給僧團了,如果僧團已經準備好了,僧團應當給予這位名叫某某的比丘",如此給予捨棄的衣物,對於兩個或多個的情況,應當進行語言上的區分。
Gaṇassa pana nissajjantena 『『imāha』』nti vā 『『imāni aha』』nti vā vatvā 『『āyasmantānaṃ nissajjāmī』』ti vattabbaṃ, āpattippaṭiggāhakenāpi 『『suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu āpattiṃ sarati…pe… deseti, yadāyasmantānaṃ pattakalla』』nti vattabbaṃ, cīvaradānepi 『『suṇantu me āyasmantā, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ, yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu』』nti (pārā. 466) vattabbaṃ, sesaṃ purimasadisameva. Puggalassa pana nissajjantena 『『imāha』』nti vā 『『imāni aha』』nti vā vatvā 『『āyasmato nissajjāmī』』ti vattabbaṃ, nissajjitvā 『『ahaṃ, bhante, ekaṃ nissaggiyaṃ pācittiyaṃ āpanno, taṃ paṭidesemī』』ti evaṃ āpatti desetabbā. Sace pana navakataro hoti, 『『āvuso』』ti vattabbaṃ, tenāpi 『『passasī』』ti vā 『『passathā』』ti vā vutte 『『āma, bhante』』ti vā 『『āma āvuso』』ti vā vatvā 『『passāmī』』ti vattabbaṃ, tato 『『āyatiṃ saṃvareyyāsī』』ti vā 『『saṃvareyyāthā』』ti vā vutte 『『sādhu suṭṭhu saṃvarissāmī』』ti vattabbaṃ. Evaṃ desitāya āpattiyā 『『imaṃ cīvaraṃ āyasmato dammī』』ti dātabbaṃ, dvīsu tīsu vā pubbe vuttānusāreneva nayo veditabbo. Dvinnaṃ pana yathā gaṇassa, evaṃ nissajjitabbaṃ, tato āpattippaṭiggahaṇañca nissaṭṭhacīvaradānañca tesaṃ aññatarena yathā ekena puggalena, tathā kātabbaṃ, idaṃ pana sabbanissaggiyesu vidhānaṃ. Cīvaraṃ patto nisīdananti vatthumattameva hi nānaṃ, parammukhaṃ pana vatthu 『『eta』』nti nissajjitabbaṃ. Sace bahūni honti, 『『etānī』』ti vattabbaṃ. Nissaṭṭhadānepi eseva nayo. Nissaṭṭhavatthuṃ 『『dinnamidaṃ iminā mayha』』nti saññāya na paṭidentassa dukkaṭaṃ, tassa santakabhāvaṃ ñatvā lesena acchindanto sāmikassa dhuranikkhepena bhaṇḍaṃ agghāpetvā kāretabboti.
Vesāliyaṃ chabbaggiye bhikkhū ārabbha atirekacīvaradhāraṇavatthusmiṃ paññattaṃ, 『『dasāhaparama』』nti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, anissajjitvā paribhuñjantassa dukkaṭaṃ, yathā ca idha, evaṃ sabbattha, tasmā naṃ parato na vakkhāma. Dasāhaṃ anatikkantepi atikkantasaññino vematikassa ca dukkaṭaṃ. Atikkante anatikkantasaññinopi vematikassapi nissaggiyaṃ pācittiyameva, tathā anadhiṭṭhitāvikappitaaassajjitaanaṭṭhāvinaṭṭhaadaḍḍhāviluttesu adhiṭṭhitādisaññino. Antodasāhaṃ adhiṭṭhite vikappite vissajjite naṭṭhe vinaṭṭhe daḍḍhe acchinne vissāsena gāhite ummattakādīnañca anāpatti. Ācāravipatti, yathā ca idaṃ, evaṃ ito parānipi, ubhatopātimokkhesupi hi pārājikāni ca saṅghādisesā ca sīlavipatti, sesāpattiyo ācāravipatti, ājīvavipatti vā diṭṭhivipatti vā kāci āpatti nāma natthi. Ājīvavipattipaccayā pana ṭhapetvā dubbhāsitaṃ cha āpattikkhandhā paññattā, diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattāti, idamettha lakkhaṇaṃ, iti vipattikathā idheva niṭṭhitāti, na naṃ ito paraṃ vicārayissāma. Jātippamāṇasampannassa cīvarassa attano santakatā, gaṇanupagatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni. Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
以下是巴利文的完整直譯: 對於團體來說,在捨棄時應當說"這些是我的"或"這些是我的",然後說"我將其捨棄給尊者們"。接受過失的人也應當說"請聽我說,尊者們,這位名叫某某的比丘憶起、解釋、表露、懺悔了過失,如果尊者們已經準備好了"。在給予衣物時也應當說"請聽我說,尊者們,這件衣物是名叫某某的比丘的可捨棄的,已經捨棄給尊者們了,如果尊者們已經準備好了,尊者們應當給予這位名叫某某的比丘",其他的應當與之前相同。對於個人來說,在捨棄時應當說"這些是我的"或"這些是我的",然後說"我將其捨棄給尊者",捨棄后應當說"我,尊者,犯了一個可捨棄的波逸提,我懺悔它"。如果是新來的,應當說"朋友",他也應當在被說"你看見了嗎"或"你們看見了嗎"時說"是的,尊者"或"是的,朋友",然後說"我看見了",之後在被說"將來你應當謹慎"或"你們應當謹慎"時說"好的,我將謹慎小心"。如此懺悔過失后,應當說"我給予這件衣物給尊者",對於兩個或三個的情況,應當按照之前所說的方式進行。對於兩個人,應當像對團體一樣進行捨棄,之後接受過失和給予捨棄的衣物,應當像對一個個人一樣進行。這是對於所有可捨棄的情況的規定。"衣物和缽"只是一個事項,但是對於其他的事項,應當說"這些"來捨棄。如果有多個,應當說"這些"。在給予捨棄的也是如此。不知道捨棄的事項被給予了的,是過失;瞭解其所有權后,以微小的方式切斷,以所有者的放棄來處罰。 在毗舍離,關於六群比丘的額外衣物持有的事項中所制定的,"十天為最高限度"是這裡的補充規定,是普遍的規定,不應當被排斥,不捨棄而使用是過失,如同這裡一樣,在其他地方也是如此,因此我們不會在此之後再說。即使在十天內也超過了,認為已超過的,有懷疑的也是過失。超過後,認為未超過的,有懷疑的也是可捨棄的波逸提,同樣地,未決定、未指定、未捨棄、失去、被毀壞、被燒燬的情況下,認為已決定等的。在十天內決定、指定、捨棄、失去、被毀壞、被切斷、被信任的,以及有精神病等的無過失。是行為的損失,如同這裡一樣,從此之後也是如此,因為在兩部戒律中,大過失和僧殘是戒律的損失,其他的過失是行為的損失,生活的損失或見解的損失也沒有什麼過失。但是由於生活的損失,除了惡語之外,制定了六種過失聚類,由於見解的損失,制定了兩種過失聚類,是波逸提和突吉羅。這就是這裡的特點,因此關於損失的論述在這裡已經完成,我們不會在此之後再討論。具備種類標準的衣物的自己的所有權、進入團體、遮蔽的缺失、是額外衣物、超過十天,這裡有這五個要素。起因於戒律、無作為、無解脫知、無心、違犯規定、身業、語業、三種心、三種受。
Kathinasikkhāpadavaṇṇanā niṭṭhitā.
- Udositasikkhāpadavaṇṇanā
Dutiye niṭṭhitacīvarasmiṃ bhikkhunātiettha purimasikkhāpade viya atthaṃ aggahetvā niṭṭhite cīvarasmiṃ bhikkhunoti evaṃ sāmivasena karaṇavacanassa attho veditabbo. Karaṇavasena hi bhikkhunā idaṃ nāma kammaṃ kātabbaṃ, taṃ natthi, sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kathine ca ubbhate evaṃ imehi cīvaraniṭṭhānakathinubbhārehi chinnapalibodho ekarattampi ce bhikkhu ticīvarena vippavaseyyāti evaṃ attho yujjati. Tattha ticīvarenāti ticīvarādhiṭṭhānanayena adhiṭṭhitesu saṅghāṭiādīsu yenakenaci. Vippavaseyyāti viyutto vaseyya, 『『gāmo ekūpacāro nānūpacāro』』tiādinā (pārā. 477) nayena pāḷiyaṃ vuttānaṃ gāmanigamananivesanaudositaaṭṭamāḷapāsādahammiyanāvāsatthakhettadhaññakaraṇaārāmavihārarukkhamūlaajjhokāsappabhedānaṃ pannarasānaṃ nikkhepaṭṭhānānaṃ yatthakatthaci nikkhipitvā tesaṃ gāmādīnaṃ bahi hatthapāsātikkamena aruṇaṃ uṭṭhāpeyyāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 2.473-477-8) vutto. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa bhikkhuno ekarattampi vippavāsato vuttanayeneva nissaggiyaṃ pācittiyanti veditabbaṃ, kevalaṃ idha 『『idaṃ me, bhante, cīvaraṃ rattivippavutthaṃ aññatra bhikkhusammutiyā nissaggiya』』ntiādinā nayena vacanabhedo hoti, ayaṃ pana viseso.
Sāvatthiyaṃ sambahule bhikkhū ārabbha santaruttarena janapadacārikaṃ pakkamanavatthusmiṃ
Paññattaṃ, 『『aññatra bhikkhusammutiyā』』ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, avippavutthe vippavutthasaññino ceva vematikassa ca dukkaṭaṃ. Vippavutthe vippavutthasaññinopi avippavutthasaññinopi vematikassāpi nissaggiyaṃ pācittiyaṃ, tathā apaccuddhaṭaavissajjitādīsu ca paccuddhaṭavissajjitādisaññino. Antoaruṇe paccuddhaṭe pana paṭhamakathine vuttavissajjitādibhede ca anāpatti, tathā laddhasammutikassa vippavāse. Ābādhe pana vūpasante paccāgantabbaṃ, tattheva vā ṭhitena paccuddharitabbaṃ, athāpissa puna so vā añño vā ābādho kuppati, laddhakappiyameva. Adhiṭṭhitacīvaratā , anatthatakathinatā, aladdhasammutikatā, rattivippavāsoti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathine vuttappakārāneva. Kevalañhi tattha anadhiṭṭhānaṃ avikappanañca akiriyā, idha appaccuddharaṇaṃ, ayaṃ visesoti.
Udositasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 堅固戒律的解釋已完成。 日出戒律的解釋 在第二條中,完成的衣物中,僧人應當如同前述戒律所說,理解其意義。因為依照行為,僧人應當做這個事情,這是沒有的,而在衣物完成的情況下,堅固的和升起的,依靠這些衣物的完成,若有切斷的障礙,即使是一天,僧人也應當被排除。因此,這裡的意思是,"三衣"是指以三衣的決定方式所決定的,僧袍等任何一種。被排除的意思是被排除在外,"村莊是一個接近的,不是遠離的"等在巴利文中所說的,村莊、城市、居住地、日出、房屋、田地、糧食、園林、寺廟、樹根等,任何地方都可以放置,放置在這些村莊等的外面,黎明時分應當升起。這裡的概述是,詳細的說明在《廣泛解釋》中有提到。除了僧人的共識外,若僧團給予生病的比丘以三衣的非排除共識,除去這個,未獲得共識的比丘即使被排除,也應當如所說的那樣理解為可捨棄的波逸提,單單在這裡,"這件衣物是我的,尊者,這件衣物在夜間被排除,非僧人的共識下是可捨棄的"等說法上有語言上的區別,這就是特別之處。 在舍衛城,許多比丘因著善行而開始進行城市遊行的事項中,規定為"非僧人的共識",這是這裡的補充規定,是普遍的規定,不應當被排斥,未被排除的情況下,認為已排除的也有過失。被排除的情況下,認為已被排除的,未被排除的也有過失,同樣地,未被決定、未指定、未捨棄等情況下,認為已決定等的。黎明時分被排除的情況下,第一條的說明中所說的,認為已排除等的情況下沒有過失。若有疾病的情況,應當被帶回,或在那處被提升,若他或其他人有疾病,則會有障礙,獲得的應當是可接受的。衣物的決定、未獲得共識的堅固性、未獲得共識的情況、夜間的排除,這四個要素在這裡。起因等應當依照第一條所說的情況。僅在此處,未決定和未指定的、未作為的、無行為的,在這裡是少量的排除,這就是特別之處。 日出戒律的解釋已完成。
- Akālacīvarasikkhāpadavaṇṇanā
Tatiye niṭṭhitacīvarasmiṃ bhikkhunāti sāmivaseneva karaṇattho veditabbo. Akālacīvaraṃ nāma yvāyaṃ 『『anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā』』ti (pārā. 649) cīvarakālo vutto, taṃ ṭhapetvā aññadā uppannaṃ, yañca kālepi saṅghassa vā 『『idaṃ akālacīvara』』nti, puggalassa vā 『『idaṃ tuyhaṃ dammī』』tiādinā nayena dinnaṃ, etaṃ akālacīvaraṃ nāma. Uppajjeyyāti evarūpaṃ cīvaraṃ attano bhāgapaṭilābhavasena saṅghato vā suttantikādigaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena (pārā. 500), atha vā pana 『『aṭṭhimā, bhikkhave, mātikā cīvarassa uppādāya sīmāya deti, katikāya deti, bhikkhāpaññattikāya deti, saṅghassa deti, ubhatosaṅghassa deti, vassaṃvuṭṭhasaṅghassa deti, ādissa deti, puggalassa detī』』ti (mahāva. 379) imāsaṃ aṭṭhannaṃ mātikānaṃ aññatarato uppajjeyya. Ettha ca 『『sīmāya dammī』』ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma, esa nayo sabbattha. Ettha ca sīmāti khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti pannarasavidhā. Tattha upacārasīmā nāma parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā. Api ca bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto 『『upacārasīmā』』ti veditabbā. Sā pana āvāse vaḍḍhante vaḍḍhati, hāyante hāyati , yojanasatampi upacārasīmāva hoti. Tattha dinnalābho sabbesaṃ antosīmagatānaṃ pāpuṇāti, bhikkhunīnaṃ ārāmapavesanasenāsanāpucchanāni parivāsamānattārocanaṃ vassacchedanissayasenāsanaggāhādividhānanti idampi sabbaṃ imissāva sīmāya vasena veditabbaṃ. Lābhasīmāti yaṃ rājarājamahāmattādayo vihāraṃ kārāpetvā gāvutaṃ vā addhayojanaṃ vā yojanaṃ vā samantā paricchinditvā 『『ayaṃ amhākaṃ vihārassa lābhasīmā, yaṃ etthantare uppajjati, taṃ sabbaṃ amhākaṃ vihārassa demā』』ti ṭhapenti, ayaṃ lābhasīmā nāma. Kāsikosalādīnaṃ pana raṭṭhānaṃ anto bahū janapadā honti, tattha eko janapadaparicchedo janapadasīmā, kāsikosalādiraṭṭhaparicchedo raṭṭhasīmā, ekassa rañño āṇāpavattiṭṭhānaṃ rajjasīmā, samuddantena paricchinno mahādīpo vā antaradīpo vā dīpasīmā, ekacakkavāḷapabbataparikkhepabbhantaraṃ cakkavāḷasīmā, sesā nidānakathāyaṃ vuttanayā eva. Tattha 『『khaṇḍasīmāya demā』』ti dinnaṃ khaṇḍasīmaṭṭhānaṃyeva pāpuṇāti, tato bahisīmāya sīmantarikaṭṭhānampi na pāpuṇāti.
以下是巴利文的完整直譯: 非時衣戒律的解釋 在第三條中,關於完成的衣物中的比丘,應當理解是依所有權的意義。所謂的"非時衣",就是"未堅固時的雨季最後一個月,堅固時五個月"(巴利文 649)中所說的衣物時間,除此之外任何時候產生的,無論是給予僧團"這是非時衣"還是給予個人"這個給予你"等方式給予的,這就是所謂的非時衣。產生的意思是,以這種方式的衣物,通過自己的份額獲得,從僧團或從經師等團體、親屬或朋友、自己的佈施品或自己的財物(巴利文 500)獲得,或者"這是八種方式,比丘們,獲得衣物:在界限內給予、在協議中給予、在乞討中給予、給予僧團、給予雙方僧團、給予已經住過雨季的僧團、給予指定的人、給予個人"(《大品戒律》379)中的這八種方式中的任何一種獲得。在這裡,"給予在界限內"是指觸及界限而給予,這種方式應當遍及各處。在這裡,界限有十五種:部分界限、附近界限、同住界限、不離界限、獲得界限、村界限、城界限、內部界限、水灑界限、國界限、王國界限、島嶼界限、世界界限。其中,附近界限是指被圍繞的寺院的周圍,未被圍繞的應當以可被圍繞的地方為界限。此外,由於比丘經常聚集的地方、在邊界處的飲食堂、固定的住所等,中等力量的人的兩個投擲距離內都應當被視為附近界限。它隨著住所的增長而增長,減少而減少,甚至可以達到一百由旬。在這裡所得的,對於所有在界限內的人都適用,比丘尼進入園林、詢問住所、受戒、安居、獲得住所等一切都應當以這個界限為依據。獲得界限是指國王或大臣等建造寺院后,圍繞一由旬或半由旬或一由旬的範圍內劃定"這是我們寺院的獲得界限,在這個範圍內所產生的一切都歸我們寺院所有"。但是在迦尸國、拘薩羅等國家內有許多地區,其中一個地區的範圍是地區界限,迦尸國、拘薩羅等國家的範圍是國界限,一個國王的管轄範圍是王國界限,被海洋環繞的大島嶼或小島嶼是島嶼界限,一個世界山脈環繞的內部是世界界限,其他的應當按照因緣經中所說的方式。在這裡,"給予在部分界限內"所給予的,只能達到部分界限的地方,不能達到界限以外的中間地帶。
『『Upacārasīmāya demā』』ti dinnaṃ pana antoparicchede khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti, samānasaṃvāsasīmāya dinnaṃ khaṇḍasīmāsīmantarikaṭṭhānaṃ na pāpuṇāti, avippavāsasīmālābhasīmāsu dinnaṃ tāsaṃ antogadhānaṃyeva pāpuṇāti, gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmaṭṭhānampi pāpuṇāti, abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogadhānaṃyeva pāpuṇāti, janapadasīmādīsu dinnampi tāsaṃ abbhantare baddhasīmaṭṭhānampi pāpuṇāti, tasmā yaṃ jambudīpe ṭhatvā 『『tambapaṇṇidīpe saṅghassa demā』』ti dīyati, taṃ tambapaṇṇidīpato ekopi gantvā sabbesaṃ saṅgaṇhituṃ labhati. Sacepi tattheva eko sabhāgo bhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Yo pana vihāraṃ pavisitvā 『『asukasīmāyā』』ti avatvāva kevalaṃ 『『sīmāya dammī』』ti vadati, so pucchitabbo 『『sīmā nāma bahuvidhā, kataraṃ sandhāya vadasī』』ti, sace vadati 『『ahametaṃ bhedaṃ na jānāmi, sīmaṭṭhakasaṅgho gaṇhatū』』ti, upacārasīmaṭṭhehi bhājetabbaṃ.
Katikāyātiettha katikā nāma samānalābhakatikā. Sā pana evaṃ kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā 『『asuko nāma vihāro porāṇako appalābho』』ti yaṃ kiñci kāraṇaṃ vatvā 『『taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī』』ti tikkhattuṃ sāvetabbaṃ, ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti, tasmiṃ vihārepi evameva kātabbaṃ, ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ vihāre lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati.
Bhikkhāpaññattiyāti ettha bhikkhāpaññatti nāma dāyakassa pariccāgapaññattiṭṭhānaṃ, tasmā 『『yattha mayhaṃ dhuvakārā karīyanti, tattha dammī』』ti vā 『『tattha dethā』』ti vā vutte yattha tassa pākavattaṃ vā vattati, yato vā bhikkhū niccaṃ bhojeti, yattha vā tena kiñci senāsanaṃ kataṃ, sabbattha dinnameva hoti. Sace pana ekasmiṃ dhuvakāraṭṭhāne thokatarā bhikkhū honti, ekameva vā vatthaṃ hoti, mātikaṃ āropetvā yathā so vadati, tathā gahetabbaṃ.
Saṅghassa detīti ettha vihāraṃ pavisitvā 『『saṅghassa dammī』』ti dinnaṃ upacārasīmāgatānañca tato bahiddhāpi tehi saddhiṃ ekābaddhānañca pāpuṇāti, tasmā tesaṃ gāhake sati asampattānampi bhāgo dātabbo. Yaṃ pana bahi upacārasīmāya bhikkhū disvā 『『saṅghassā』』ti dīyati, taṃ ekābaddhaparisāya pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.
以下是巴利文的完整直譯: "給予在附近界限內"所給予的,可以達到部分界限和界限中間地帶的人。"給予在同住界限內"所給予的,不能達到部分界限和界限中間地帶。"給予在不離界限和獲得界限內"所給予的,只能達到它們內部的人。"給予在村界限等"所給予的,可以達到它們內部被界定的地方。"給予在內部界限和水灑界限內"所給予的,只能達到其內部。"給予在國界限等"所給予的,也可以達到它們內部被界定的地方。因此,站在賈巴度羅洲上說"我給予它在錫蘭島的僧團",從那裡前往任何一個人都可以獲得。即使在那裡有一位同分的比丘獲得自己的份額,也不應當阻止。但是,進入寺院后只說"在某個界限內"而不說明,應當被詢問"界限有許多種類,你指的是哪一種",如果回答說"我不知道這種區分,讓寺院管理者來分配",應當由附近界限的人來分配。 在協議中,這裡的協議是指同等獲得的協議。應當這樣做:在一個寺院集合的比丘中,想要共同獲得的寺院,說出該寺院的名稱,並說出"某某寺院是古老的,獲得較少"等任何理由,"希望這個寺院與這個寺院共同獲得"三次宣佈,這樣在這裡坐下的就是在那裡坐下的,在那個寺院也應當這樣做,這樣在這裡坐下的就是在那裡坐下的。在一個寺院分配獲得時,對於站在另一個寺院的人,可以獲得自己的份額。 在乞討中給予,這裡的乞討給予是指施主的佈施所在的地方。因此,如果說"我給予在我經常有人供養的地方"或"你們給予在那裡",無論是供養的地方還是經常供養比丘的地方,或是他建造了什麼住所的地方,都應當被視為給予。但是,如果在一個常設供養的地方只有少數比丘,或只有一件衣物,應當按照他所說的方式獲取。 給予僧團,這裡進入寺院說"我給予僧團"所給予的,可以達到附近界限內的人和與他們在一起的人,因此即使未到達的人也應當給予他們的份額。但是,在界限外看到比丘說"給予僧團"的,只能達到一起的團體。而那些未能到達十二手臂範圍內的人,他們的份額不能達到。
Ubhatosaṅghassāti ettha pana yaṃ ubhatosaṅghassa dinnaṃ, tato upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbaṃ. Sacepi eko bhikkhu hoti, ekā vā bhikkhunī, antamaso anupasampannassāpi upaḍḍhameva dātabbaṃ. 『『Ubhatosaṅghassa ca tuyhañcā』』ti vutte pana sace dasa bhikkhū ca dasa bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa ca, yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati, kasmā? Ubhatosaṅghaggahaṇena gahitattā, 『『ubhatosaṅghassa ca cetiyassa cā』』ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamo eko koṭṭhāso hoti. 『『Bhikkhusaṅghassa ca bhikkhunīnañcā』』ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. 『『Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā』』ti vutte puggalo visuṃ na labhati, pāpuṇakoṭṭhāsato ekameva labhati . 『『Cetiyassa cā』』ti vutte pana cetiyassa eko puggalapaṭivīso labbhati. 『『Bhikkhūnañca bhikkhunīnañcā』』ti vuttepi na majjhe bhinditvā dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ, tehi saddhiṃ puggalacetiyaparāmasanaṃ anantaranayasadisameva, yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo. 『『Bhikkhusaṅghassa ca tuyhañcā』』ti vuttepi puggalassa visuṃ na labbhati , cetiyassa pana labbhati. 『『Bhikkhūnañca tuyhañcā』』ti vuttepi visuṃ na labbhati, cetiyassa pana labbhatiyeva.
Vassaṃvuṭṭhasaṅghassāti ettha sace vihāraṃ pavisitvā 『『vassaṃvuṭṭhasaṅghassa dammī』』ti vadati, ye tattha vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tesaṃ bahi sīmaṭṭhānampi pāpuṇāti, na aññesaṃ. Sace pana bahiupacārasīmāyaṃ ṭhito 『『vassaṃvuṭṭhasaṅghassā』』ti vadati, yatthakatthaci vuṭṭhavassānaṃ sabbesaṃ sampattānaṃ pāpuṇāti. Atha 『『asukavihāre vassaṃvuṭṭhassā』』ti vadati, tattha vassaṃvuṭṭhānaṃyeva yāva kathinassubbhārā pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti, na aññesaṃ.
Ādissa detīti ādisitvā paricchinditvā deti, kathaṃ? Bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā te ghare yāguṃ pāyetvā 『『imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī』』ti vadati, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti, bhattakhajjakādīhi nimantitesupi eseva nayo.
Puggalassa detīti 『『idaṃ cīvaraṃ itthannāmassa dammī』』ti evaṃ parammukhā vā, pādamūle ṭhapetvā 『『idaṃ tumhāka』』nti evaṃ sammukhā vā detīti ayamettha saṅkhepakathā, vitthāro pana samantapāsādikāyaṃ vutto. Iti imāsaṃ aṭṭhannaṃ mātikāpadānaṃ vasena yaṃ akālacīvaralakkhaṇena paṭiladdhaṃ, taṃ sandhāya 『『akālacīvaraṃ uppajjeyyā』』ti vuttaṃ.
以下是巴利文的完整直譯: 對於雙方僧團,這裡所給予的雙方僧團,應當一半給比丘僧團,一半給比丘尼僧團。即使只有一位比丘或一位比丘尼,至少一半也應當給予。如果說"給雙方僧團和你",如果有十位比丘和十位比丘尼,分成二十一份,一份給個人,十份給比丘僧團,十份給比丘尼僧團,那個個人所獲得的,他也可以憑自己的安居期來獲取僧團的。為什麼?因為被包括在雙方僧團中。如果說"給雙方僧團和塔",這裡也是如此。但是在這裡,塔的僧團的份額是沒有的,只有一個人的份額一樣的一份。如果說"給比丘僧團和比丘尼",不應當在中間分開給,應當計算比丘和比丘尼一起給予。如果說"給比丘僧團、比丘尼和你",個人不能單獨獲得,只能從可獲得的份額中獲得一份。如果說"和塔",塔可以獲得一個人的份額。如果說"給比丘和比丘尼",也不應當在中間分開給,應當按照個人的計算來分配,與他們一起觸及個人和塔,應當如同前述方式引導比丘僧團一樣引導比丘尼僧團。如果說"給比丘僧團和你",個人不能單獨獲得,但是塔可以獲得。如果說"給比丘和你",也不能單獨獲得,但是塔可以獲得。 對於已經住過雨季的僧團,如果進入寺院說"我給予已經住過雨季的僧團",那些未作安居期結束而先前已經住過雨季的人,他們在界限外的地方也可以獲得,其他人不行。但是,如果站在界限外說"給已經住過雨季的僧團",無論在哪裡住過雨季的人都可以獲得。又如果說"在某某寺院已經住過雨季的",只有在那裡住過雨季的人直到戒壇升起為止可以獲得,從初夏的第一天開始說這話,只有在他面前的人可以獲得,其他人不行。 指定給予,是指指定、限定而給予。怎麼做呢?比丘們邀請今天或明天的粥,在家裡給他們喝粥后說"這些衣物我給予給喝了我的粥的人",被邀請喝粥的人才可以獲得,用飯菜等邀請的也是如此。 給予個人,這裡是指或者面對著給予"我給這件衣物給某某人",或者放在腳邊說"這是你的"這樣當面給予。這就是概括的說法,詳細的說明在《廣泛解釋》中有提到。因此,依照這八種方式的內容,所獲得的符合"非時衣"特徵的,就是指這個說的"非時衣可能產生"。
Ākaṅkhamānenāti icchamānena. Khippameva kāretabbanti sīghaṃ antodasāheyeva kāretabbaṃ. No cassa pāripūrīti no ce pāripūrī bhaveyya, yattakena kariyamānaṃ adhiṭṭhānacīvaraṃ pahoti, taṃ cīvaraṃ tattakaṃ na bhaveyya, ūnakaṃ bhaveyyāti attho. Satiyā paccāsāyāti 『『asukadivasaṃ nāma saṅgho cīvarāni labhissati, tato me cīvaraṃ uppajjissatī』』tiiminā nayena saṅghagaṇañātimittesu vā aññataraṭṭhānato, 『『paṃsukūlaṃ vā lacchāmī』』ti, 『『iminā vā kappiyabhaṇḍena cīvaraṃ gaṇhissāmī』』ti evaṃ vijjamānāya cīvarāsāya. Tato ce uttarīti māsaparamato ce uttari nikkhipeyya, nissaggiyanti attho. Yadi panassa mūlacīvaraṃ saṇhaṃ hoti, paccāsācīvaraṃ thūlaṃ hoti, na sakkā yojetuṃ, rattiyo ca sesā honti, na tāva māso pūrati, na akāmā cīvaraṃ kāretabbaṃ, aññaṃ paccāsācīvaraṃ labhitvā eva kālabbhantare kāretabbaṃ. Sace na labhati, paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbaṃ. Atha mūlacīvaraṃ thūlaṃ hoti, paccāsācīvaraṃ saṇhaṃ, mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ katvā ṭhapetabbaṃ, taṃ puna māsaparihāraṃ labhati, etenupāyena yāva na lacchati, tāva aññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhati. Imassa 『『idaṃ me, bhante, akālacīvaraṃ māsātikkantaṃ nissaggiya』』nti (pārā. 500) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ sambahule bhikkhū ārabbha akālacīvaraṃ paṭiggahetvā māsaṃ atikkamanavatthusmiṃ
Paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, ito paraṃ sabbaṃ paṭhamakathine vuttasadisameva. Kevalañhi tattha dasāhātikkamo, idha māsātikkamoti ayaṃ viseso. Sesaṃ tādisamevāti.
Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 想要的人。應當儘快製作。如果不能完成的話,正在製作的決定衣物的數量不足,意思是不足。有希望的意思是,"某某日僧團將獲得衣物,從那裡我的衣物將產生",以這種方式從僧團、親友或其他地方,"或者我將獲得佈施品","或者我將用這種可接受的物品獲得衣物",這樣存在著獲得衣物的希望。如果超過一個月的話,就是可捨棄的意思。如果他的基本衣物是細的,臨時衣物是粗的,不能配合,還有剩餘的夜晚,不到一個月就不能完成,不應當勉強制作衣物,應當獲得其他臨時衣物后在適當的時間製作。如果不能獲得,臨時衣物也應當決定為附屬品。如果基本衣物是粗的,臨時衣物是細的,應當決定基本衣物為附屬品,將臨時衣物作為基本衣物保留,這樣可以獲得一個月的使用。用這種方法直到獲得為止,可以製作其他的基本衣物保留。這個人應當以"這件衣物是我的,尊者,超過一個月的非時衣是可捨棄的"這種方式進行捨棄。 在舍衛城,關於許多比丘獲得非時衣后超過一個月的事項中 規定為,是普遍的規定,不應當被排斥,從此之後一切都與第一條所說的相同。只是在那裡是超過十天,這裡是超過一個月,這是不同之處。其餘的都是相同的。 非時衣戒律的解釋已完成。
- Purāṇacīvarasikkhāpadavaṇṇanā
Catutthe aññātikāyāti na ñātikāya, mātito vā pitito vā yāva sattamaṃ yugaṃ, tāva kenaci ākārena asambaddhāyāti attho. Bhikkhuniyāti sākiyāniyo viya suddhabhikkhusaṅghe vā ubhatosaṅghe vā upasampannāya. Purāṇacīvaranti rajitvā kappaṃ katvā ekavārampi nivatthaṃ vā pārutaṃ vā, yaṃ antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti, ussīsakaṃ vā katvā nipanno, etampi purāṇacīvarameva. Dhovāpeyya vāti sace 『『dhovā』』tivācāya vadati, kāyavikāraṃ vā karoti, hatthena vā hatthe deti, pādamūle vā ṭhapeti, antodvādasahatthe okāse ṭhatvā upari vā khipati, aññassa vā hatthe peseti, tāya dhotaṃ, dhovāpitameva hoti, rajāpanākoṭāpanesupi eseva nayo. Sikkhamānāya vā sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthāya deti, sā sace upasampajjitvā dhovati, evampi nissaggiyaṃ pācittiyaṃ. Upāsakassa vā sāmaṇerassa vā hatthe dinnaṃ hoti, so ce liṅge parivatte upasampajjitvā dhovati, daharassa bhikkhussa vā dinnaṃ hoti, sopi liṅge parivatte dhovati, nissaggiyaṃ pācittiyameva, rajāpanākoṭāpanesupi eseva nayo. 『『Idaṃ me, bhante, purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiya』』nti (pārā. 505) iminā panettha nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ udāyittheraṃ ārabbha purāṇacīvaradhovāpanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ 『『dhovā』』tiādikāya āṇattiyā, evaṃ āṇattāya ca bhikkhuniyā uddhanasajjanādīsu sabbappayogesu bhikkhuno dukkaṭaṃ. Dhovitvā ukkhittamattaṃ pana rattamattaṃ ākoṭitamattañca nissaggiyaṃ hoti, dhovanādīni tīṇipi dve vā kārāpentassa ekena vatthunā nissaggiyaṃ, itarehi dukkaṭaṃ. Sace pana 『『dhovā』』ti vuttā sabbānipi karoti, dhovanapaccayāva āpatti. 『『Imasmiṃ cīvare yaṃ kattabbaṃ, taṃ karohī』』ti vadato pana ekavācāya pācittiyena saddhiṃ dve dukkaṭāni, bhikkhunisaṅghavasena ekatoupasampannāya dhovāpentassa anissajjitvā paribhuñjantassa, aññassa vā santakaṃ nisīdanapaccattharaṇaṃ vā dhovāpentassa, ñātikāya aññātikasaññino ceva, vematikassa ca dukkaṭaṃ, aññātikāya ñātikasaññinopi vematikassāpi nissaggiyaṃ pācittiyameva. Ito paraṃ pana evarūpesu ṭhānesu 『『tikapācittiya』』nti vakkhāma, sace ñātikāya sahāyā aññātikā 『『dhovā』』ti avuttā vā dhovati, aparibhuttaṃ vā aññaṃ vā parikkhāraṃ dhovati, sikkhamānasāmaṇeriyo vā dhovanti, anāpatti, ummattakādīnaṃ anāpattiyeva. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni. Sañcarittasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 舊衣戒律的解釋 在第四條中,"非親屬的",意思是不是親屬,從母系或父系算到第七代,都不相關。"比丘尼",就像沙迦耶尼一樣,在純潔的比丘僧團或雙方僧團中已受具足戒的。"舊衣",就是染色後製作過,哪怕只穿戴或披掛過一次,甚至只是用它做背囊或頭巾走路的,也算是舊衣。"讓她洗",如果說"請洗"這個話語,或做身體動作,或用手給她,或放在腳邊,在十二手臂範圍內站著或拋向上面,或送給別人的手中,用這種方式洗過的,就是讓她洗了。在染色或打理時也是如此。給學習者、沙彌尼或居士手中洗,她受具足戒后洗也是可捨棄的波逸提。給居士或沙彌手中的,他受具足戒后洗,給年輕比丘手中的,他也受具足戒后洗,都是可捨棄的波逸提,在染色或打理時也是如此。在這裡,應當以"這件舊衣物是我的,尊者,被非親屬的比丘尼洗過是可捨棄的"這種方式進行捨棄。 在舍衛城,關於長老烏陀夷讓洗舊衣物的事項中規定,是特殊的規定,有命令"請洗"等命令,被這樣命令的比丘尼在所有使用烘乾、整理等的場合,比丘有過失。但是僅僅洗過、晾乾、敲打的份量是可捨棄的,讓她做這三種中的任何一種或兩種的,以一個事項為可捨棄的,其他的是過失。但是如果說"請洗"而全部都做了,就是由於洗的原因而有過失。如果說"對於這件衣物應當做什麼,請做",一句話中有一個波逸提和兩個過失。對於受具足戒的比丘尼團體中的一位,讓她洗而未捨棄就使用,或讓她洗他人的坐墊或鋪蓋物,對於親屬認為非親屬的和有疑慮的都有過失,對於非親屬認為親屬的和有疑慮的也是可捨棄的波逸提。從此之後,我們將說"三波逸提",如果親屬的朋友是非親屬的,未說"請洗"而洗,或洗未使用的或其他用具,學習者或沙彌尼洗,都沒有過失,對於有精神病等的也沒有過失。舊衣物的特徵、站在附近界限內命令非親屬的比丘尼、她的洗等,這裡有這三個要素。起因於行為、有作為、無解脫知、無心、違犯規定、身業、語業、三種心、三種受。 舊衣戒律的解釋已完成。
- Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā
Pañcame aññātikāyātiidaṃ vuttanayameva, tasmā ito paraṃ katthaci na vicārayissāma. Cīvaranti channaṃ aññataraṃ vikappanupagaṃ, esa nayo sabbesu cīvarappaṭisaṃyuttasikkhāpadesu. Yattha pana viseso bhavissati, tattha vakkhāma. Paṭiggaṇheyyātiettha hatthena vā hatthe detu, pādamūle vā ṭhapetu, dhammakathaṃ kathentassa vatthesu khipiyamānesu upacāraṃ muñcitvāpi upari vā khipatu, sace sādiyati, paṭiggahitameva hoti. Yassa kassaci pana anupasampannassa hatthe pesitaṃ gaṇhituṃ vaṭṭati, 『『paṃsukūlaṃ gaṇhissatī』』ti saṅkārakūṭādīsu ṭhapitampi paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭatiyeva. Aññatra pārivattakāti yaṃ 『『antamaso harīṭakakkhaṇḍampi datvā vā dassāmī』』ti ābhogaṃ katvā vā pārivattakaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso vikappanupagaṃ paṭaparissāvanampi gaṇhantassa nissaggiyaṃ hoti. Tatra 『『idaṃ me, bhante, cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivattakā nissaggiya』』nti (pārā. 512) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Rājagahe udāyittheraṃ ārabbha cīvarappaṭiggahaṇavatthusmiṃ paññattaṃ, 『『aññatra pārivattakā』』ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, gahaṇatthāya hatthappasāraṇādippayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti, nissajjitabbaṃ, tikapācittiyaṃ, ekatoupasampannāya ñātikāya ca aññātikasaññissa vematikassa vā dukkaṭaṃ. Vissāsaggāhe, tāvakālike, pattatthavikādimhi ca anadhiṭṭhātabbaparikkhāre, sikkhamānasāmaṇerīnaṃ hatthato gahaṇe, ummattakādīnañca anāpatti. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni. Sañcarittasamuṭṭhānaṃ, kiriyākiriyaṃ, sesaṃ catutthasadisamevāti.
Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.
- Aññātakaviññattisikkhāpadavaṇṇanā
Chaṭṭhe gahapatinti bhikkhūsu apabbajitamanussaṃ. Gahapatāninti bhikkhunīsu apabbajititthiṃ, esa nayo sabbesu gahapatippaṭisaṃyuttesu sikkhāpadesu. Viññāpeyyāti yāceyya vā yācāpeyya vā. Aññatra samayāti yo acchinnacīvaro vā hoti naṭṭhacīvaro vā, tassa taṃ samayaṃ ṭhapetvā aññasmiṃ viññāpanappayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha 『『idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiya』』nti (pārā. 524) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ upanandaṃ ārabbha cīvaraviññāpanavatthusmiṃ paññattaṃ. 『『Aññatra samayā』』ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa ca dukkaṭaṃ. Samaye vā ñātakappavārite vā viññāpentassa, aññassa vā ñātakappavārite tassevatthāya viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.
Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 接受衣物戒律的解釋 在第五條中,"非親屬的",這就是前述的意思,因此從此之後我們不會再次解釋。"衣物",是指六種中的任何一種可以決定的,這種方式適用於所有與衣物相關的戒律。但是如果有特殊之處,我們將在那裡說明。"接受",在這裡是用手給他,或放在腳邊,正在講法時投擲到衣物上,即使離開了附近界限也可以投擲到上面,如果他接受了,就是已經接受了。但是任何未受具足戒的人的手中所送的可以接受,"他將獲得佈施品",即使放在垃圾堆等處的佈施品,決定為佈施品后也可以接受。"除了替換品",就是"即使給予檸檬汁塊等"而有意圖替換的,除此之外任何可以決定的,甚至洗衣巾也接受的話,是可捨棄的。在這裡,應當以"這件衣物是我的,尊者,從非親屬的比丘尼手中接受的,除了替換品是可捨棄的"這種方式進行捨棄。 在王舍城,關於長老烏陀夷接受衣物的事項中規定,"除了替換品"是這裡的補充規定,是特殊的規定,不應當被排斥,爲了接受而伸手等行為有過失,通過獲得是可捨棄的,應當捨棄,三波逸提,對於親屬認為非親屬的和有疑慮的都有過失。在信任中獲得、臨時的、對於缽等未決定的用具、學習者和沙彌尼手中獲得、有精神病等的都沒有過失。可以決定的衣物的特徵、沒有替換品、從非親屬的手中獲得,這裡有這三個要素。起因於行為、有作為無作為,其餘與第四條相同。 接受衣物戒律的解釋已完成。 非親屬請求戒律的解釋 在第六條中,"居士",是指在比丘中未出家的人。"居士女",是指在比丘尼中未出家的女人,這種方式適用於所有與居士相關的戒律。"請求",是乞求或讓他人乞求。"除了時機",就是無論是衣物被剪斷的或喪失的人,在那個時機之外的其他請求行為有過失,通過獲得是可捨棄的。在這裡,應當以"這件衣物是我的,尊者,被非親屬的居士除了時機外請求的是可捨棄的"這種方式進行捨棄。 在舍衛城,關於優波難陀的衣物請求事項中規定。"除了時機"是這裡的補充規定,是普遍的規定,不應當被排斥,三波逸提,對於親屬認為非親屬的和有疑慮的都有過失。在時機或親屬許可的情況下請求,或為他人親屬許可的目的而請求,用自己的財物獲得,有精神病等的都沒有過失。可以決定的衣物的特徵、沒有時機、非親屬的請求、以及通過那個獲得,這裡有這四個要素。起因等與第四條相同。 非親屬請求戒律的解釋已完成。
- Tatuttarisikkhāpadavaṇṇanā
Sattame tañceti taṃ acchinnacīvaraṃ vā naṭṭhacīvaraṃ vā. Abhihaṭṭhunti abhīti upasaggo, haritunti attho, gaṇhitunti vuttaṃ hoti. Pavāreyyāti icchāpeyya, icchaṃ ruciṃ uppādeyya, 『『yāvattakaṃ icchasi, tāvattakaṃ gaṇhāhī』』ti evaṃ nimanteyyāti attho, yathā vā 『『nekkhammaṃ daṭṭhu khemato』』ti (su. ni. 426, 1104; cūḷani. jatukaṇṇīmāṇavapucchāniddesa 67) ettha disvāti attho, evamidhāpi 『『abhihaṭṭhuṃ pavāreyyā』』ti upanetvā purato ṭhapento kāyena vā, 『『amhākaṃ dussakoṭṭhāgārato yattakaṃ icchatha, tattakaṃ gaṇhathā』』ti vadanto vācāya vā abhiharitvā nimanteyyāti attho. Santaruttaraparamanti saantaraṃ uttaraṃ paramaṃ assa cīvarassāti santaruttaraparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ sāditabbanti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ, na tato paraṃ.
Tatrāyaṃ vinicchayo – yassa adhiṭṭhitacīvarassa tīṇi naṭṭhāni, tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesitabbaṃ. Yassa dve naṭṭhāni, tena ekaṃ sāditabbaṃ. Sace pana pakatiyāva santaruttarena carati, dve sāditabbāni, evaṃ ekaṃ sādiyanteneva samo bhavissati. Yassa tīsu ekaṃ naṭṭhaṃ, kiñci na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ, ekaṃ sāditabbaṃ. Yassa ekaṃyeva hoti, tañca naṭṭhaṃ, dve sāditabbāni. Bhikkhuniyā pana pañcasu naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu na kiñci sāditabbaṃ, ko pana vādo dvīsu vā ekasmiṃ vā. Yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttari viññāpanappayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha 『『idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ tatuttari viññāpitaṃ nissaggiya』』nti (pārā. 524) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bahucīvaraviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Dve cīvarāni katvā 『『sesakaṃ āharissāmī』』ti vatvā gaṇhantassa, 『『sesakaṃ tuyhaṃyeva hotū』』ti vuttassa, na acchinnanaṭṭhakāraṇā dinnaṃ gaṇhantassa, vuttanayena ñātakappavārite viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Tatuttaritā , acchinnādikāraṇatā , aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.
Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 進一步戒律的解釋 在第七條中,"這",是指未剪斷的衣物或丟失的衣物。"被打擊"是指受到威脅,"綠色"的意思,"被接受"是指被接受了。"應當邀請",就是希望他人,激發願望,"你所希望的,就應當接受多少"的意思,或者"要以安全的方式觀察出離"(《中部》426, 1104;《小品》賈圖卡尼瑪那問答67)在此處看到的意思,同樣在這裡"應當邀請他"的意思是,前面站著,用身體或用言語說,"從我們的破舊房子里,你所希望的就應當接受多少"。 "至於衣物的極限",就是指衣物的極限是最好的,和住所一起的覆蓋是最好的,意思是說。"因此衣物應當被接受",就是從被打擊的衣物中應當接受這些衣物,不能超過這個。 這裡的判斷是——對於已決定的衣物有三個丟失的地方,因此應當接受兩個,一個是穿著,一個是覆蓋,另一個應當從其他地方尋找。若有兩個丟失的地方,則應當接受一個。如果他自然地通過極限而行,則應當接受兩個,這樣一個接受的情況下將是相同的。若在三個地方有一個丟失,則不應當接受任何。若在兩個地方有一個丟失,則應當接受一個。若只有一個,則那個丟失的地方應當接受兩個。對於比丘尼而言,在五個丟失的地方應當接受兩個,在四個丟失的地方應當接受一個,在三個丟失的地方則不應當接受任何,若在兩個或一個地方又如何。因為任何人都應當以極限的方式存在,因此對於更高的請求行為有過失,通過獲得是可捨棄的。在這裡,應當以"這件衣物是我的,尊者,被非親屬的居士所請求的,超過這個是可捨棄的"這種方式進行捨棄。 在舍衛城,關於六類比丘的許多衣物請求事項中規定,是普遍的規定,不應當被排斥,三波逸提,對於親屬認為非親屬的和有疑慮的都有過失。若說"我將帶走其餘的衣物",並接受兩個衣物,"其餘的就屬於你"的說法,若是由於未剪斷的地方而接受的,則不應當接受,按照前述的,若在親屬的許可下請求,或以自己的財物獲得,精神病等的都沒有過失。進一步的,未剪斷等原因,非親屬的請求,這裡有這四個要素。起因等與第四條相同。 進一步戒律的解釋已完成。
- Upakkhaṭasikkhāpadavaṇṇanā
Aṭṭhame bhikkhuṃ paneva uddissāti 『『itthannāmassa bhikkhuno dassāmī』』ti evaṃ apadisitvā. Cīvaracetāpannanti hiraññādikaṃ cīvaramūlaṃ. Upakkhaṭaṃ hotīti sajjitaṃ hoti, saṃharitvā ṭhapitaṃ. Cetāpetvāti parivattetvā, kāretvā vā kiṇitvā vāti attho. Cīvarena acchādessāmīti vohāravacanametaṃ, itthannāmassa bhikkhuno dassāmīti ayaṃ panettha attho. Tatra ce soti yatra so gahapati vā gahapatānī vā, tatra so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ceti ayamettha padasambandho. Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Yathā pana tamāpajjati, taṃ dassetuṃ sādhu vatātiādimāha. Tattha sādhūti āyācane nipāto. Vatāti parivitakke. Manti attānaṃ niddisati. Āyasmāti paraṃ ālapati. Evarūpaṃ vā evarūpaṃ vāti āyatādīsu aññataraṃ. Kalyāṇakamyataṃ upādāyāti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā, tassa 『『āpajjeyya ce』』tiiminā sambandho, sace pana evarūpaṃ āpajjantassa tassa vacanena yo paṭhamaṃ adhippetato mūlaṃ vaḍḍhetvā sundarataraṃ cetāpeti, tassa payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha 『『idaṃ me, bhante, cīvaraṃ pubbe appavāritaṃ aññātakaṃ gahapatikaṃ upasaṅkamitvā vikappaṃ āpannaṃ nissaggiya』』nti (pārā. 529) iminā nayena nissajjanavidhānaṃ veditabbaṃ.
Sāvatthiyaṃ upanandaṃ ārabbha cīvare vikappaṃ āpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Mahagghaṃ cetāpetukāmaṃ appagghaṃ vā, eteneva mūlena 『『aññaṃ evarūpaṃ vā dehī』』ti vadantassa, vuttanayena ñātakappavārite viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Cīvare bhiyyokamyatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.
Upakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyaupakkhaṭasikkhāpadavaṇṇanā
Navame imināva nayena attho veditabbo. Idañhi purimassa anupaññattisadisaṃ, kevalaṃ tattha ekassa pīḷā katā, idha dvinnaṃ, ayamettha viseso, sesaṃ sabbaṃ purimasadisameva. Yathā ca dvinnaṃ, evaṃ bahūnaṃ pīḷaṃ katvā gaṇhatopi āpatti veditabbā. Nissajjanavidhāne ca 『『idaṃ me, bhante , cīvaraṃ pubbe appavārite aññātake gahapatike upasaṅkamitvā vikappaṃ āpannaṃ nissaggiya』』nti (pārā. 534) iminā nayena vacanabhedo ñātabboti.
Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 預先安排戒律的解釋 在第八條中,"比丘",是指指定"要給某某比丘"。"衣物的購買",是指用金銀等購買衣物的價格。"被預先安排",是指被準備好、收集起來儲存。"購買",是指交換、製作或購買。"我將以衣物遮蓋他",這是一種習慣用語,這裡的意思是"要給某某比丘"。在這裡,"如果他",指的是那個居士或居士女,在那裡,那位比丘先前未被邀請而前去,對衣物進行決定。"進行決定",是指進行特殊的決定、更多的規定。爲了說明他如何進行決定,說"善哉"等。在這裡,"善哉"是表示祈求的詞。"哇"是表示思考的。"我"指自己。"尊者"稱呼對方。"這樣或那樣"是指其中的某一個。"出於善意",是指以善意和特殊的慾望心去接受,與"如果他進行決定"有關。但是,如果在他進行這種決定時,有人以原先的意圖增加價格而購買得更美好,那個比丘有過失,通過獲得是可捨棄的。在這裡,應當以"這件衣物是我的,尊者,先前未被邀請的非親屬的居士前來進行決定是可捨棄的"這種方式進行捨棄。 在舍衛城,關於優波難陀對衣物進行決定的事項中規定,是普遍的規定,不應當被排斥,三波逸提,對於親屬認為非親屬的和有疑慮的都有過失。無論是想購買昂貴的還是便宜的,用這個價格說"給我這樣的或那樣的",按照前述的,若在親屬的許可下請求,或以自己的財物獲得,有精神病等的都沒有過失。對衣物的特別慾望、非親屬的請求、以及通過那個獲得,這裡有這三個要素。起因等與第四條相同。 預先安排戒律的解釋已完成。 第二預先安排戒律的解釋 在第九條中,應當以同樣的方式理解其含義。這實際上與前一條的補充規定相同,只是在那裡對一人施加壓力,這裡對兩人,這是其中的差異,其餘的全部都與前一條相同。如同對兩人,對許多人施加壓力而獲得也應當理解為有過失。在捨棄的方式中,"這件衣物是我的,尊者,先前未被邀請的非親屬的居士前來進行決定是可捨棄的",應當知道這種用語的差異。 第二預先安排戒律的解釋已完成。
- Rājasikkhāpadavaṇṇanā
Dasame rājabhoggoti rājato bhoggaṃ bhuñjitabbaṃ assa atthīti rājabhoggo, 『『rājabhogo』』tipi pāṭho, rājato bhogo assa atthīti attho. Cīvaracetāpannanti hiraññādikaṃ akappiyaṃ. Pahiṇeyyāti peseyya. Iminātiādi āgamanasuddhiṃ dassetuṃ vuttaṃ. Sace hi 『『idaṃ itthannāmassa bhikkhuno dehī』』ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyya. Ābhatanti ānītaṃ. Na kho mayantiādi idaṃ kappiyavasena ābhatampi cīvaramūlaṃ īdisena dūtavacanena akappiyaṃ hoti, tasmā taṃ paṭikkhipitabbanti dassetuṃ vuttaṃ. Suvaṇṇaṃ rajataṃ kahāpaṇo māsakoti imāni hi cattāri nissaggiyavatthūni, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ satta dhaññāni dāsidāsakhettavatthupupphārāmaphalārāmādayoti imāni dukkaṭavatthūni ca attano vā cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭanti, tasmā taṃ sādituṃ na vaṭṭatīti dassanatthaṃ 『『na kho maya』』ntiādi vuttaṃ.
Cīvarañca kho mayaṃ paṭiggaṇhāmāti idaṃ pana attānaṃ uddissa ābhatattā vattuṃ vaṭṭati, tasmā vuttaṃ. Kālenāti yuttapattakālena, yadā no attho hoti, tadā kappiyaṃ cīvaraṃ paṭiggaṇhāmāti attho. Veyyāvaccakaroti kappiyakārako. Niddisitabbotiidaṃ 『『atthi panāyasmato koci veyyāvaccakaro』』ti kappiyavacanena vuttattā anuññātaṃ. Sace pana dūto 『『ko imaṃ gaṇhātī』』ti vā 『『kassa demī』』ti vā vadati, na niddisitabbo. Ārāmiko vā upāsako vātiidaṃ sāruppatāya vuttaṃ, ṭhapetvā pana pañca sahadhammike yo koci kappiyakārako vaṭṭati. Eso kho, āvusotiidaṃ bhikkhussa kappiyavacanadassanatthaṃ vuttaṃ, evameva hi vattabbaṃ, 『『etassa dehī』』tiādi na vattabbaṃ. Saññatto so mayāti āṇatto so mayā, yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati, evaṃ vuttoti attho. Dūtena hi evaṃ ārociteyeva taṃ codetuṃ vaṭṭati, neva tassa hatthe datvā gatamattakāraṇena. Sace pana 『『ayaṃ veyyāvaccakaro』』ti sammukhā niddiṭṭho hoti, dūto ca sammukhā eva tassa hatthe cetāpannaṃ datvā 『『therassa cīvaraṃ kiṇitvā dehī』』ti gacchati, evaṃ 『『saññatto so mayā』』ti avuttepi codetuṃ vaṭṭati. Sace pana dūto gacchantova 『『ahaṃ tassa hatthe dassāmi, tumhe cīvaraṃ gaṇheyyāthā』』ti bhikkhuno vatvā vā gacchati, aññaṃ vā pesetvā ārocāpeti, evaṃ sati itarampi codetuṃ vaṭṭatiyeva. Desanāmattameva cetaṃ 『『dūtenā』』ti. Yopi attanā āharitvā evaṃ paṭipajjati, tasmimpi idameva lakkhaṇaṃ. Attho me, āvuso, cīvarenāti codanālakkhaṇanidassanametaṃ. Sace hi vācāya codeti, idaṃ vā vacanaṃ yāya kāyaci bhāsāya etassa attho vā vattabbo, 『『dehi me, āhara me』』tiādinā nayena pana vattuṃ na vaṭṭati. Abhinipphādeyyāti evaṃ vacībhedaṃ katvā tikkhattuṃ codayamāno paṭilābhavasena sādheyya. Iccetaṃ kusalanti etaṃ sundaraṃ.
國王戒律的解釋 在第十條中,"國王的享受",是指應當享用來自國王的財物,即"國王的享受"也是如此,意指來自國王的享受。 "衣物的購買",是指用金銀等購買衣物的根源。 "應當派遣",是指應當發送。 "因而"等是為說明到達的清凈。若說"請將這件衣物給某某比丘",因到達的不清凈而因而與不適當的物品相關,故比丘的適當行為也不應被指責。 "被帶來",是指被帶來的。 "這不是我們的"等是為說明適當的情況,即使被帶來的衣物因這樣的使者的言辭而不適當,因此應當拒絕。 "黃金、白銀、錢幣、珍珠、寶石、琉璃、石頭、珊瑚、紅色染料、麻、七種穀物、奴隸、僕人、田地、花卉、果實等",這些是四種可捨棄的物品,因而不應當接受,故應當說明"這不是我們的"。 "我們接受衣物",這是指自我反省被帶來的,因此應當如此說明。 "適當的時間",是指在合適的時間內,若沒有適當的情況,則應當接受適當的衣物。 "適當的行為者",是指適當的行為者。 "應當說明",是指"是否有適當的行為者"的適當言辭。若使者說"誰來接受這個?"或"我將給誰?",則不應被指責。 "園丁或信士",是為說明相似之處,除了五個同伴外,任何適當的行為者都在此。 "這正是",是為說明比丘的適當言辭,確實應當如此,不應說"給他"等。 "他是我們的",是指他是我們的,正如你們的衣物在場時,衣物被給予,故如此說明。若使者如此告知,則應當被指責,而不是因他手中所持而被指責。若使者說"我將把它交給他,你們應當接受衣物",或發送他人告知,則在這種情況下也應當被指責。 這僅是對教導的說明。任何人若自取而行,亦應當如此說明。 "我有意圖,兄弟,衣物是我的",是為說明指責的特徵。若以言語指責,則應當以適當的言辭進行說明,"請給我,拿給我"等方式則不應當使用。 "應當完成",就是將言辭分開,三次進行指責后應當以適當的方式接受。 這就是善良的。
Chakkhattuparamanti bhāvanapuṃsakavacanametaṃ. Chakkhattuparamañhi tena cīvaraṃ uddissa tuṇhībhūtena ṭhātabbaṃ, na nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo. 『『Kiṃkāraṇā āgatosī』』ti vutte pana 『『jānāhi, āvuso』』ti ettakameva vattabbaṃ. Sace nisajjādīni karoti, ṭhānaṃ bhañjati, āgatakāraṇaṃ vināseti, idaṃ kāyena codanāya lakkhaṇadassanatthaṃ vuttaṃ. Ettha ca ukkaṭṭhaparicchedena tissannaṃ codanānaṃ channañca ṭhānānaṃ anuññātattā codanāya diguṇaṃ ṭhānaṃ anuññātaṃ hoti, tasmā sace codetiyeva, na tiṭṭhati, cha codanāyo labbhanti. Sace tiṭṭhatiyeva, na codeti, dvādasa ṭhānāni labbhanti. Sace ubhayaṃ karoti, ekāya codanāya dve ṭhānāni hāpetabbāni. Tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃyeva vā gantvā 『『attho me, āvuso, cīvarenā』』ti chakkhattuṃ vadati, tathā ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati, sakiṃyeva vā gantvā tatra tatra ṭhāne tiṭṭhati, sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati, ko pana vādo nānādivasesu evaṃ karontassāti ayamettha vinicchayo. Ye pana kappiyakārake dāyako sayameva gantvā nisīdati te satakkhattumpi codetuṃ vaṭṭati. Yo pana ubhohi pi aniddiṭṭho mukhavevaṭikakappiyakārako ca parammukhakappiyakārako ca, so na kiñci vattabbo, evaṃ idha dasapi kappiyakārakā dassitā honti.
Tatoce uttarīti vuttacodanāṭhānaparimāṇato uttari. Nissaggiyanti uttari vāyāmamānassa sabbappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Ettha ca 『『idaṃ me, bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiya』』nti (pārā. 539) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Yatassa cīvaracetāpannaṃ ābhatanti yato rājato vā rājabhoggato vā assa bhikkhuno cīvaracetāpannaṃ ānītaṃ, 『『yatvassā』』tipi pāṭho, ayameva attho. Tatthāti tassa rañño vā rājabhoggassa vā santikaṃ, samīpatthe hi idaṃ bhummavacanaṃ. Na taṃ tassa bhikkhuno kiñci atthaṃ anubhotīti taṃ cetāpannaṃ tassa bhikkhuno appamattakampi kammaṃ na nipphādeti. Yuñjantāyasmanto sakanti āyasmanto attano santakaṃ dhanaṃ pāpuṇantu. Mā vo sakaṃvinassāti tumhākaṃ santakaṃ mā vinassatu. Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā lokuttaradhammaṃ anugatā, vattadhammatāti attho, tasmā evaṃ akaronto vattabhede dukkaṭaṃ āpajjati.
Sāvatthiyaṃ upanandaṃ ārabbha 『『ajjuṇho, bhante, āgamehī』』ti (pārā. 537) vuccamāno nāgamesi, tasmiṃ vatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakesu codanāṭhānesu atirekasaññino vematikassa vā dukkaṭaṃ. Acodanāya laddhe, sāmikehi codetvā dinne, ummattakādīnañca anāpatti. Kappiyakārakassa bhikkhuno niddiṭṭhabhāvo, dūtena appitatā, tatuttarivāyāmo, tena vāyāmena paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.
Rājasikkhāpadavaṇṇanā niṭṭhitā.
Cīvaravaggo paṭhamo.
- Eḷakalomavaggo
國王戒律的解釋 在第十條中,"國王的享受",是指應當享用來自國王的財物,即"國王的享受"也是如此,意指來自國王的享受。 "衣物的購買",是指用金銀等購買衣物的根源。 "應當派遣",是指應當發送。 "因而"等是為說明到達的清凈。若說"請將這件衣物給某某比丘",因到達的不清凈而因而與不適當的物品相關,故比丘的適當行為也不應被指責。 "被帶來",是指被帶來的。 "這不是我們的"等是為說明適當的情況,即使被帶來的衣物因這樣的使者的言辭而不適當,因此應當拒絕。 "黃金、白銀、錢幣、珍珠、寶石、琉璃、石頭、珊瑚、紅色染料、麻、七種穀物、奴隸、僕人、田地、花卉、果實等",這些是四種可捨棄的物品,因而不應當接受,故應當說明"這不是我們的"。 "我們接受衣物",這是指自我反省被帶來的,因此應當如此說明。 "適當的時間",是指在合適的時間內,若沒有適當的情況,則應當接受適當的衣物。 "適當的行為者",是指適當的行為者。 "應當說明",是指"是否有適當的行為者"的適當言辭。若使者說"誰來接受這個?"或"我將給誰?",則不應被指責。 "園丁或信士",是為說明相似之處,除了五個同伴外,任何適當的行為者都在此。 "這正是",是為說明比丘的適當言辭,確實應當如此,不應說"給他"等。 "他是我們的",是指他是我們的,正如你們的衣物在場時,衣物被給予,故如此說明。若使者如此告知,則應當被指責,而不是因他手中所持而被指責。若使者說"我將把它交給他,你們應當接受衣物",或發送他人告知,則在這種情況下也應當被指責。 這僅是對教導的說明。任何人若自取而行,亦應當如此說明。 "我有意圖,兄弟,衣物是我的",是為說明指責的特徵。若以言語指責,則應當以適當的言辭進行說明,"請給我,拿給我"等方式則不應當使用。 "應當完成",就是將言辭分開,三次進行指責后應當以適當的方式接受。 這就是善良的。 國王戒律的解釋已完成。 衣物章節第一部分。 細毛章節
- Kosiyasikkhāpadavaṇṇanā
Eḷakalomavaggassa paṭhame kosiyamissakanti ekenāpi kosiyaṃsunā antamaso tassa karaṇaṭṭhāne vātavegena nipātitenāpi missīkataṃ. Santhatanti same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjiyādīhi siñcitvā kattabbatālakkhaṇaṃ. Kārāpeyya nissaggiyanti karaṇakārāpanappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Ettha ca 『『idaṃ me, bhante, kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiya』』nti (pārā. 544) iminā nayena nissajjanavidhānaṃ veditabbaṃ, imasseva vacanassa anusārena ito paraṃ sabbasanthataṃ veditabbaṃ. Sakkā hi ettāvatā jānitunti na taṃ ito paraṃ dassayissāma.
Āḷaviyaṃ chabbaggiye ārabbha kosiyamissakaṃ santhataṃ kārāpanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, attano atthāya kārāpanavasena sāṇattikaṃ, attanā vippakatapaayosāpananayena catukkapācittiyaṃ, aññassatthāya karaṇakārāpanesu aññena kataṃ paṭilabhitvā paribhuñjane ca dukkaṭaṃ. Vitānādikaraṇe, ummattakādīnañca anāpatti. Kosiyamissakabhāvo, attano atthāya santhatassa karaṇakārāpanaṃ, paṭilābho cāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayenevāti.
Kosiyasikkhāpadavaṇṇanā niṭṭhitā.
- Suddhakāḷakasikkhāpadavaṇṇanā
Dutiye suddhakāḷakānanti suddhānaṃ kāḷakānaṃ aññehi amissīkatānaṃ. Vesāliyaṃ chabbaggiye ārabbha tādisaṃ santhataṃ karaṇavatthusmiṃ paññattaṃ, sesaṃ paṭhamasadisamevāti.
Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.
- Dvebhāgasikkhāpadavaṇṇanā
Tatiye dve bhāgāti dve koṭṭhāsā. Ādātabbāti gahetabbā. Gocariyānanti kapilavaṇṇānaṃ. Ayaṃ panettha vinicchayo – yattakehi kattukāmo hoti, tesu tulayitvā dve koṭṭhāsā kāḷakānaṃ gahetabbā, eko odātānaṃ, eko gocariyānaṃ. Ekassāpi kāḷakalomassa atirekabhāve nissaggiyaṃ hoti, ūnakaṃ vaṭṭati.
Sāvatthiyaṃ chabbaggiye ārabbha tādisaṃ santhataṃ karaṇavatthusmiṃ paññattaṃ, kiriyākiriyaṃ, sesaṃ paṭhamasadisamevāti. Imāni pana tīṇi nissajjitvā paṭiladdhānipi paribhuñjituṃ na vaṭṭanti.
Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.
- Chabbassasikkhāpadavaṇṇanā
Catutthe orena ce channaṃ vassānanti channaṃ vassānaṃ orimabhāge, antoti attho. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno santhatasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa chabbassabbhantare aññaṃ santhataṃ karontassa nissaggiyaṃ hoti.
Sāvatthiyaṃ sambahule bhikkhū ārabbha anuvassaṃ santhataṃ kārāpanavatthusmiṃ paññattaṃ, 『『aññatra bhikkhusammutiyā』』ti ayamettha anupaññatti, sā yena laddhā hoti, tassa yāva rogo na vūpasammati, vūpasanto vā puna kuppati, tāva gatagataṭṭhāne anuvassampi kātuṃ vaṭṭati, aññassatthāya kāretuṃ, katañca paṭilabhitvā paribhuñjitumpi vaṭṭati, sesaṃ paṭhamasadisamevāti.
Chabbassasikkhāpadavaṇṇanā niṭṭhitā.
細毛戒律的解釋 在細毛章的第一條中,"與細毛混雜",即使只有一根細毛,甚至被風吹落到製作的地方也被混雜。"鋪設",是將細毛鋪平在同一地面上,用糨糊等澆灌並製作成特徵。"應當讓他製作,可捨棄的",在製作或讓他製作的過程中有過失,通過獲得是可捨棄的。在這裡,應當以"這件與細毛混雜的鋪設物是我的,尊者,讓他製作是可捨棄的"這種方式進行捨棄,根據這句話的意思,從此以後所有鋪設物都應當理解。因為可以通過這個瞭解到足夠了,所以我們不會再解釋其他的。 在阿拉維(Āḷavī),關於六類比丘製作與細毛混雜的鋪設物的事項中規定,是特殊的規定,為自己的利益製作有命令,自己製作完成後的放棄行為有四波逸提,為他人制作或獲得他人制作的並使用有過失。在製作帳篷等時,有精神病等的都沒有過失。與細毛混雜、為自己製作鋪設物的製作、獲得,這裡有這三個要素。起因等與讓他洗戒律中所說的方式相同。 細毛戒律的解釋已完成。 純黑色戒律的解釋 在第二條中,"純黑色",是指純黑色未與其他混雜的。在毗舍離(Vesālī),關於六類比丘製作這樣的鋪設物的事項中規定,其餘與第一條相同。 純黑色戒律的解釋已完成。 二分之一戒律的解釋 在第三條中,"兩部分",是指兩個部分。"應當取",是指應當拿取。"白色",是指白色的。這裡的判斷是——無論他想製作多少,在其中衡量后,應當拿取兩個部分的黑色,一個白色,一個白色的。即使只有一根黑色細毛過多,也是可捨棄的,不足的是可以的。 在舍衛城,關於六類比丘製作這樣的鋪設物的事項中規定,有作為無作為,其餘與第一條相同。但是這三種捨棄后獲得的也不應當使用。 二分之一戒律的解釋已完成。 六年戒律的解釋 在第四條中,"不到六年",是指六年的前半段。"除非得到比丘的許可",就是僧團給予生病比丘鋪設物許可的,除此之外在六年內未獲得許可而製作其他鋪設物是可捨棄的。 在舍衛城,關於諸多比丘每年製作鋪設物的事項中規定,"除非得到比丘的許可"是這裡的補充規定,獲得許可的人,直到疾病不痊癒或再次惡化為止,可以在去過的地方再次製作,為他人制作並獲得使用也可以。其餘與第一條相同。 六年戒律的解釋已完成。
- Nisīdanasikkhāpadavaṇṇanā
Pañcame purāṇasanthataṃ nāma yattha sakimpi nisinno vā hoti nipanno vā. Samantāti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetabbaṃ. Santharantena pana ekadese vā santharitabbaṃ, vijaṭetvā vā missakaṃ katvā santharitabbaṃ, evaṃ thirataraṃ hoti. Anādā ceti sati purāṇasanthate aggahetvā. Asati pana aggahetvāpi vaṭṭati, aññassatthāya kāretuṃ, katañca paṭilabhitvā paribhuñjitumpi vaṭṭati.
Sāvatthiyaṃ sambahule bhikkhū ārabbha santhatavissajjanavatthusmiṃ paññattaṃ, sesaṃ tatiyasadisamevāti.
Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.
- Eḷakalomasikkhāpadavaṇṇanā
Chaṭṭhe addhānamaggappaṭipannassāti addhānasaṅkhātaṃ dīghamaggaṃ paṭipannassa, sabbañcetaṃ vatthumattadīpanameva, yattha katthaci pana dhammena labhitvā gaṇhato doso natthi. Tiyojanaparamanti gahitaṭṭhānato tiyojanappamāṇaṃ desaṃ. Sahatthāti sahatthena, attanā haritabbānīti attho. Asante hāraketi asanteyeva aññasmimpi hārake. Sace pana atthi, taṃ gāhetuṃ vaṭṭati. Attanā pana antamaso vātābādhappaṭikāratthaṃ suttakena abandhitvā kaṇṇacchidde pakkhittānipi ādāya tiyojanaṃ ekaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyapādātikkame nissaggiyaṃ pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha tiyojanātikkamanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakatiyojane atirekasaññino vematikassa vā dukkaṭaṃ. Tiyojanaṃ haraṇapaccāharaṇe, vāsādhippāyena gantvā tato paraṃ haraṇe, acchinnaṃ vā nissaṭṭhaṃ vā paṭilabhitvā haraṇe, aññaṃ harāpane, antamaso suttakenapi baddhakatabhaṇḍaharaṇe, ummattakādīnañca anāpatti. Eḷakalomānaṃ akatabhaṇḍatā, paṭhamappaṭilābho, attanā ādāya vā aññassa ajānantassa yāne pakkhipitvā vā tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni. Eḷakalomasamuṭṭhānaṃ , kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.
Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.
- Eḷakalomadhovāpanasikkhāpadavaṇṇanā
Sattame sakkesu chabbaggiye ārabbha eḷakalomadhovāpanavatthusmiṃ paññattaṃ. Tattha purāṇacīvaradhovāpane vuttanayeneva sabbopi vinicchayo veditabbo.
Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.
坐下戒律的解釋 在第五條中,「舊鋪設」,是指無論是坐著還是躺著的情況。 「周圍」,是指從一個方向或四個方向切斷並抓取的地方,依照可見的程度而定,應當這樣抓取。 但在鋪設時,應當在一個地方鋪設,或將其混合后再鋪設,這樣會更加牢固。 "不接受",是指在舊鋪設的情況下不接受。 若不存在,但即使不接受也可以,或為他人制作,或在完成後獲得並使用也是可以的。 在舍衛城,關於許多比丘製作放棄鋪設物的事項中規定,其餘與第三條相同。 坐下戒律的解釋已完成。 細毛戒律的解釋 在第六條中,「已走的道路」,是指走在稱為道路的長路上,這一切僅僅是指物品的範圍,在任何地方,只要合法地獲得並抓取,沒有過失。 「三十游」,是指從抓取的地方到三十游的範圍。 「用手」,是指用手來抓取,意指自己應當抓取。 「若不存在抓取」,是指若在其他地方也有抓取。 若存在,則可以抓取。 但自己至少因風的干擾而用繩子綁住耳朵的情況下,抓取一隻腳超過三十游是有過失的,第二隻腳超過則是可捨棄的波逸提。 在舍衛城,關於某個比丘的三十游超過的事項中規定,屬於特殊的規定,且不適用,且有三波逸提,若超過三十游的範圍則有過失。 抓取的行為、放棄的行為、若在外出后再抓取,或抓取未被抓住的,或放棄被綁住的,精神病等情況下沒有過失。 細毛的未抓取、第一次抓取、自己抓取或他人未知道的情況下放入車輛的三十游超過,放棄的行為、外出意圖等,這裡有這五個要素。 細毛的起因、行為、無知解脫、非意圖、放棄的行為、身體的行為、三種意識、三種感覺。 細毛戒律的解釋已完成。 細毛洗戒律的解釋 在第七條中,關於六類比丘的細毛洗戒律事項中規定。 在這裡,關於舊衣物的洗滌的說法應當理解為所有的判斷。 細毛洗戒律的解釋已完成。
- Jātarūpasikkhāpadavaṇṇanā
Aṭṭhame jātarūparajatanti suvaṇṇañceva rūpiyañca, apica kahāpaṇo lohamāsakadārumāsakajatumāsakādayopi ye vohāraṃ gacchanti, sabbe te idha rajatantveva vuttā. Uggaṇheyya vāti attano atthāya diyyamānaṃ vā yatthakatthaci ṭhitaṃ vā nippariggahitaṃ disvā sayaṃ gaṇheyya vā. Uggaṇhāpeyya vāti tadeva aññena gāhāpeyya vā. Upanikkhittaṃ vā sādiyeyyāti 『『idaṃ ayyassa hotū』』ti evaṃ sammukhā vā, 『『asukasmiṃ nāma ṭhāne mama hiraññasuvaṇṇaṃ, taṃ tuyhaṃ hotū』』ti evaṃ parammukhā ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā 『『tuyha』』nti vatvā pariccattaṃ yo kāyavācāhi appaṭikkhipitvā cittena adhivāseyya, ayaṃ 『『sādiyeyyā』』ti vuccati. Sace pana cittena sādiyati, gaṇhitukāmo hoti, kāyena vā vācāya vā 『『nayidaṃ kappatī』』ti paṭikkhipati, kāyavācāhi appaṭikkhipitvā suddhacitto hutvā 『『nayidaṃ amhākaṃ kappatī』』ti na sādiyati, vaṭṭati. Nissaggiyanti uggahaṇādīsu yaṃkiñci karontassa aghanabaddhesu vatthūsu vatthugaṇanāya nissaggiyaṃ pācittiyaṃ. Taṃ nissajjantena 『『ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, idaṃ me, bhante, nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī』』ti (pārā. 584) evaṃ saṅghamajjheyeva nissajjitabbaṃ. Sace tattha koci gahaṭṭho āgacchati , 『『idaṃ jānāhī』』ti vattabbo. 『『Iminā kiṃ āhariyyatū』』ti bhaṇante pana 『『idaṃ nāmā』』ti avatvā 『『sappiādīni bhikkhūnaṃ kappantī』』ti evaṃ kappiyaṃ ācikkhitabbaṃ. Sace so āharati, rūpiyappaṭiggāhakaṃ ṭhapetvā sabbehi bhājetvā paribhuñjitabbaṃ. Rūpiyappaṭiggāhakassa pana yaṃ tappaccayā uppannaṃ, taṃ aññena labhitvā diyyamānampi antamaso tato nibbattarukkhacchāyāpi paribhuñjituṃ na vaṭṭati. Sace pana so kiñci āharituṃ na icchati, 『『imaṃ chaṭṭehī』』ti vattabbo. Sace yattha katthaci nikkhipati, gahetvā vā gacchati, na vāretabbo. No ce chaṭṭeti, pañcaṅgasamannāgato bhikkhu rūpiyachaṭṭako sammannitabbo. Tena animittaṃ katvāva gūthaṃ viya chaṭṭetabbaṃ. Sace nimittaṃ karoti, dukkaṭaṃ āpajjati.
Rājagahe upanandaṃ ārabbha rūpiyappaṭiggahaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, arūpiye rūpiyasaññino vematikassa vā, saṅghacetiyādīnaṃ atthāya gaṇhantassa, muttāmaṇiādippaṭiggahaṇe ca dukkaṭaṃ. Ratanasikkhāpadanayena nikkhipantassa, ummattakādīnañca anāpatti. Jātarūparajatabhāvo, attuddesikatā, gahaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīsu siyā kiriyaṃ gahaṇena āpajjanato, siyā akiriyaṃ paṭikkhepassa akaraṇato, sesaṃ sañcaritte vuttanayamevāti.
Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.
黃銅戒律的解釋 在第八條中,「黃銅與銀」,是指黃金和白銀,此外還有鐵、銅、木材、竹子等所有用於交易的物品,這裡都被稱為銀。 「應當抓取」,是指為自己的利益而給出的,無論在哪裡放置的未被抓取的物品,看到后應當自己抓取。 「應當讓他抓取」,是指讓他用其他方式抓取。 「應當交給」,是指「這應當屬於尊者」,這樣直接說,或「在某個地方我的黃金,愿它屬於你」,這樣放置在前面,或者僅僅通過言語或舉手說「這是你的」而劃定的,若用身體或言語不加拒絕而心中認同,這稱為「應當交給」。 若心中認同,則想要抓取,身體或言語拒絕說「這不是我們的」,身體或言語不加拒絕而內心清凈,若說「這不是我們的」,則不應認同,適用。 「可捨棄的」,是指在抓取等方面所做的任何事情在未被接受的物品中是可捨棄的波逸提。 這應當通過「我,尊者,接受了銀器,這對我來說是可捨棄的,我將捨棄給僧團」這樣的方式在僧團中捨棄。 若有任何家長來到那裡,應當說「請知道這個」。 若說「這個怎麼可以拿」而不說「這是我的」,則應當說「這是給比丘的」。 若他抓取了,除了銀器的接受者外,所有人都應當分享並使用。 然而銀器接受者所產生的任何情況,若通過他人獲得的,即使是被給予的,也不應當在此享用。 若他不想抓取任何東西,應當說「這是第六件」。 若在任何地方放置,抓取或離開時不應被阻止。 若不放棄,身具五根的比丘應當被認可為銀器的接受者。 因此,應當像無標誌的粘稠物一樣放棄。 若標誌顯現,則會有過失。 在王舍城(Rājagaha),關於接受銀器的事項中規定,屬於一般的規定,且適用,有三波逸提,若在無形的銀器中有過失。 若涉及到僧團的聖物等方面的抓取,則在精神病等情況下沒有過失。 黃銅的性質、特定的指示、在抓取等方面的某種狀態,這裡有這三個要素。 起因等方面可能是通過抓取而產生的過失,可能是通過拒絕而不作為的過失,其餘與所述的內容相同。 黃銅戒律的解釋已完成。
- Rūpiyasaṃvohārasikkhāpadavaṇṇanā
Navame nānappakārakanti katādivasena anekavidhaṃ. Rūpiyasaṃvohāranti jātarūparajataparivattanaṃ. Purimasikkhāpadena hi nissaggiyavatthudukkaṭavatthūnaṃ paṭiggahaṇaṃ vāritaṃ, iminā parivattanaṃ. Tasmā dukkaṭavatthunā dukkaṭavatthukappiyavatthūni, kappiyavatthunā ca dukkaṭavatthuṃ parivattentassa dukkaṭaṃ. Nissaggiyavatthunā pana nissaggiyavatthuṃ vā dukkaṭavatthuṃ vā kappiyavatthuṃ vā, dukkaṭavatthukappiyavatthūhi ca nissaggiyavatthuṃ parivattentassa nissaggiyaṃ hoti, taṃ purimanayānusāreneva saṅghamajjhe nissajjitabbaṃ, nissaṭṭhavatthusmiñca tattha vuttanayeneva paṭipajjitabbaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha rūpiyasaṃvohāravatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, yaṃ attano dhanena parivatteti, tassa vā dhanassa vā rūpiyabhāvo ceva, parivattanañcāti imānettha dve aṅgāni. Kiriyaṃ, sesaṃ anantarasikkhāpade vuttanayamevāti.
Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.
- Kayavikkayasikkhāpadavaṇṇanā
Dasame nānappakārakanti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Kayavikkayanti kayañceva vikkayañca. 『『Iminā imaṃ dehi, imaṃ āhara, parivattehi, cetāpehī』』ti iminā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ samāpajjati. Tasmā ṭhapetvā pañca sahadhammike yaṃ evaṃ attano kappiyabhaṇḍaṃ datvā mātu santakampi kappiyabhaṇḍaṃ gaṇhāti, taṃ nissaggiyaṃ hoti. Vuttalakkhaṇavasena saṅghagaṇapuggalesu yassa kassaci nissajjitabbaṃ, 『『imaṃ bhuñjitvā vā gahetvā vā idaṃ nāma āhara vā karohi vā』』ti rajanādiṃ āharāpetvā vā dhamakaraṇādiparikkhāraṃ bhūmisodhanādiñca navakammaṃ kāretvā vā santaṃ vatthu nissajjitabbaṃ, asante pācittiyaṃ desetabbameva.
Sāvatthiyaṃ upanandaṃ ārabbha kayavikkayavatthusmiṃ paññattaṃ, 『『idaṃ kiṃ agghatī』』ti evaṃ agghaṃ pucchantassa, yassa hatthato bhaṇḍaṃ gaṇhitukāmo hoti, taṃ ṭhapetvā aññaṃ antamaso tasseva puttabhātukampi kappiyakārakaṃ katvā 『『iminā idaṃ nāma gahetvā dehī』』ti ācikkhantassa, 『『idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca attho』』ti evaṃ vatvā attano dhanena laddhaṃ gaṇhantassa, sahadhammikehi saddhiṃ kayavikkayaṃ karontassa, ummattakādīnañca anāpatti. Yaṃ attano dhanena parivatteti, yena ca parivatteti, tesaṃ kappiyavatthutā, asahadhammikatā, kayavikkayāpajjanañcāti imānettha tīṇi aṅgāni. Sesaṃ rūpiyasaṃvohāre vuttanayamevāti.
Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.
Eḷakalomavaggo dutiyo.
- Pattavaggo
貨幣交易戒律的解釋 在第九條中,"各種方式",是指以各種方式。 "貨幣交易",是指黃金和白銀的交換。 因為前一個戒律禁止接受可捨棄和有過失的物品,這個禁止交換。 因此,以有過失的物品交換可捨棄或有過失的物品,或以可捨棄的物品交換有過失的物品,都有過失。 但以可捨棄的物品交換可捨棄、有過失或可捨棄的物品,或以有過失的可捨棄物品交換,都是可捨棄的,應當按照前述的方式在僧團中捨棄,對於被捨棄的物品也應當按照那裡所說的方式處理。 在舍衛城(Sāvatthī),關於六類比丘的貨幣交易事項中規定,屬於一般的規定,不應當被排斥,以自己的財物交換的情況下,其中的可捨棄性和交換,這裡有這兩個要素。 行為,其餘與前一個戒律中所說的相同。 貨幣交易戒律的解釋已完成。 買賣戒律的解釋 在第十條中,"各種方式",是指依據可適當使用的物品的各種方式。 "買賣",是指買和賣。 通過"用這個給那個,拿這個來,交換,購買"等方式,接受他人的可適當使用的物品就是買,給予自己的可適當使用的物品就是賣。 因此,除了五個同伴外,任何人以自己的可適當使用的物品給予母親所有的可適當使用的物品,都是可捨棄的。 根據所述的特徵,應當在僧團、團體或個人面前捨棄,"用這個吃或拿或拿來做這個",讓染色等或製作工具、清潔地面等新工作后捨棄,若不存在則應當懺悔波逸提。 在舍衛城(Sāvatthī),關於優波難陀的買賣事項中規定,"這個值多少"這樣詢問價格的情況下,除了想從他手中獲得物品的人外,即使讓自己的兒子或兄弟成為可適當使用的人說"用這個拿這個",說"我們有這個和這個需要"而用自己的財物獲得的,與同伴進行買賣的,有精神病等情況下沒有過失。 以自己的財物交換的可適當性、與非同伴的關係、進行買賣,這裡有這三個要素。 其餘與貨幣交易中所說的相同。 買賣戒律的解釋已完成。 細毛章第二部分。 缽章
- Pattasikkhāpadavaṇṇanā
Pattavaggassa paṭhame atirekapattoti anadhiṭṭhito ca avikappito ca, so ca kho ukkaṭṭhamajjhimomakānaṃ aññataro pamāṇayuttova, tassa pamāṇaṃ 『『aḍḍhāḷhakodanaṃ gaṇhātī』』tiādinā (pārā 602) nayena pāḷiyaṃ vuttaṃ. Tatrāyaṃ vinicchayo – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍikaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjiyādīni pana gaṇanūpagāni na honti. Tāni hi odanagatikāneva, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti, evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto. Ukkaṭṭhato upaḍḍhappamāṇo majjhimo. Majjhimapattato upaḍḍhappamāṇo omako. Tesampi vuttanayeneva bhedo veditabbo. Iccetesu navasu ukkaṭṭhukkaṭṭho ca omakomako cāti dve apattā, sesā satta pattā pamāṇayuttā nāma, ayametthasaṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 2.598 ādayo) vutto, tasmā evaṃ pamāṇayuttaṃ samaṇasāruppena pakkaṃ ayopattaṃ vā mattikāpattaṃ vā labhitvā purāṇapattaṃ paccuddharitvā antodasāhe adhiṭṭhātabbo. Sace panassa mūlato kākaṇikamattampi dātabbaṃ avasiṭṭhaṃ hoti, adhiṭṭhānupago na hoti, appaccuddharantena vikappetabbo. Tattha paccuddharaṇādhiṭṭhānalakkhaṇaṃ cīvaravagge vuttanayeneva veditabbaṃ, vikappanalakkhaṇaṃ parato vakkhāma. Sace pana koci apattako bhikkhu dasa patte labhitvā sabbe attanāva paribhuñjitukāmo hoti, ekaṃ pattaṃ adhiṭṭhāya puna divase taṃ paccuddharitvā añño adhiṭṭhātabbo, etenupāyena vassasatampi pariharituṃ sakkā. Yo panassa patto mukhavaṭṭito heṭṭhā dvaṅgulamattokāsato paṭṭhāya yatthakatthaci kaṅgusitthanikkhamanamattena chiddena chiddo hoti, so adhiṭṭhānupago na hoti. Puna chidde pākatike kate adhiṭṭhātabbo, sesaṃ adhiṭṭhānavijahanaṃ ticīvare vuttanayameva.
Sāvatthiyaṃ chabbaggiye ārabbha atirekapattadhāraṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sesavaṇṇanākkamo cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabboti.
Pattasikkhāpadavaṇṇanā niṭṭhitā.
缽戒律的解釋 在缽章的第一條中,"過大的缽",是指未被指定和未被放棄的,而且是大、中、小三種尺寸中的任何一種適當的尺寸,其尺寸在經文中以"拿兩個馬加陀那利量的米"等方式說明。 這裡的判斷是——取兩個馬加陀那利量未受損的純潔的大米,用這些米煮成不粘連、清澈、如白蓮花簇一樣的飯,將其全部裝入缽中,其飯量應該是缽容量的四分之一,既不太稠也不太稀,可以用手拿起來,包括所有配料。 但是像酥油、油、酪乳、醋等不能計算在內,因為它們只是飯的配料,既不能減少也不能增加。 如果將這些全部裝入后,若缽的邊緣與最下層平齊,或用線或帶子切割時觸及最下層,這就是"過大的缽"。 若超過了這個層次而隆起,這就是"過大的小缽"。 若未達到這個層次,仍在內部,這就是"過大的過大缽"。 "過大的"的一半是"中等的"。 "中等的缽"的一半是"小的"。 它們的區分也應當按照上述方式理解。 總之,在這九種中,"過大的過大"和"小的小"是兩種不適當的,其餘七種都是適當的尺寸,這是概括,詳細說明在《普賢註釋》中有。 因此,獲得適當尺寸的陶製或鐵製缽后,應當取出舊缽在十天內指定。 若其中剩餘哪怕一粒米也未清理乾淨,則不適合指定,應當放棄后再指定。 關於取出和指定的特徵,應當如衣物章中所說的理解,關於放棄的特徵我們將在後面說明。 若有一位無缽的比丘獲得十個缽后,全部自己使用,應當指定一個,次日再取出另一個指定,如此可以一直使用到一百年。 若其缽從邊緣起算向下兩指寬處有任何大小的孔洞,則不適合指定,應當修補后再指定,其他放棄指定的方式如三衣中所說的一樣。 在舍衛城,關於六類比丘持有過大缽的事項中規定,屬於特殊的規定,其餘的說明順序應當如衣物章第一戒中所說的理解。 缽戒律的解釋已完
- Ūnapañcabandhanasikkhāpadavaṇṇanā
Dutiye ūnāni pañca bandhanāni assāti ūnapañcabandhano, nāssa pañca bandhanāni pūrentīti attho, tena ūnapañcabandhanena, itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā abandhanassāpi pañca bandhanāni na pūrenti sabbaso natthitāya, tenassa padabhājane 『『ūnapañcabandhano nāma patto abandhano vā ekabandhano vā』』tiādi (pārā. 613) vuttaṃ. 『『Ūnapañcabandhanenā』』ti ca vuttattā yassa pañcabandhano patto hoti pañcabandhanokāso vā, tassa so apatto, tasmā aññaṃ viññāpetuṃ vaṭṭati. Yasmiṃ pana patte mukhavaṭṭito heṭṭhā bhaṭṭhā dvaṅgulappamāṇā ekāpi rāji hoti, taṃ tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitvā taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci baddhasilesādinā vā paṭicchādetabbaṃ, so ca patto adhiṭṭhahitvā paribhuñjitabbo, sukhumaṃ vā chiddaṃ katvā bandhitabbo, phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhitumpi vaṭṭati. Yassa pana dve rājiyo vā ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso vā ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso vā ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca vā ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo, esa tāva mattikāpatte vinicchayo.
Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ce ayacuṇṇena vā āṇiyā vā lohamaṇḍalena vā baddhāni maṭṭhāni honti, sveva paribhuñjitabbo, añño na viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti ayaṃ patto, añño viññāpetabbo. Yo pana evaṃ pattasaṅkhepagate vā ayopatte, ūnapañcabandhane vā mattikāpatte sati aññaṃ viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyo hoti, nissajjitabbo. Nissajjantena saṅghamajjhe eva nissajjitabbo, tena vuttaṃ 『『bhikkhuparisāya nissajjitabbo』』ti. Yo ca tassā bhikkhuparisāyātiettha tehi bhikkhūhi pakatiyā eva attano attano adhiṭṭhitaṃ pattaṃ gahetvā sannipatitabbaṃ, tato sammatena pattaggāhāpakena pattassa vijjamānaguṇaṃ vatvā 『『bhante, imaṃ gaṇhathā』』ti thero vattabbo. Sace therassa so patto na ruccati, appicchatāya vā na gaṇhāti, vaṭṭati. Tasmiṃ pana anukampāya agaṇhantassa dukkaṭaṃ. Sace pana gaṇhāti, therassa pattaṃ dutiyattheraṃ gāhāpetvā eteneva upāyena yāva saṅghanavakā gāhāpetabbo, tena pariccattapatto pana pattapariyanto nāma, so tassa bhikkhuno padātabbo. Tenāpi so yathā viññāpetvā gahitapatto, evameva sakkaccaṃ paribhuñjitabbo. Sace pana taṃ jigucchanto adese vā nikkhipati, aparibhogena vā paribhuñjati, vissajjeti vā, dukkaṭaṃ āpajjati.
不足五綁的戒律解釋 在第二條中,「不足五綁」,是指不足五個綁,意為缽沒有填滿五個綁,因此以不足五綁為特徵的缽的定義。 在這裡,因為即使是不綁的缽也不填滿五個綁,完全沒有,所以在其分開時說「不足五綁的缽是指不綁的或單一綁的缽」等等。 由於提到「以不足五綁的」,因此若缽有五個綁,或是有五個綁的地方,這個缽應該被指定,因此需要另外說明。 如果缽的邊緣以下有兩指寬的任何一個綁,則應當用缽的邊緣以下的部分將其打破,煮熟後用纏繞的繩子或其他綁住,以防止食物的流失,這個缽應當被指定並使用,若有細小的破損也應當被綁住,甚至可以用石粉綁住。 若有兩個綁或一個綁寬四指,則應當給予兩個綁。 若有三個綁或一個綁寬六指,則應當給予三個。 若有四個綁或一個綁寬八指,則應當給予四個。 若有五個綁或一個綁寬十指,則無論是綁或不綁的缽都應當被指定,其他則應當被說明,這就是關於陶製缽的判斷。 在鐵製缽中,即使有五個或多個破損,也應當用鐵粉或其他鐵圈捆住,第二天還應當使用,其他則不應當被指定。 若有一個大的破損,雖然用鐵圈捆住,也不適合指定,這個缽應當被認為是不合適的,其他則應當被說明。 若在這樣的缽中,若有不足五綁的缽,或在陶製缽中,若有其他的說明,則會有過失,若重新獲得則應當被放棄。 被放棄的缽應當在僧團中被放棄,因此說「應當在比丘的群體中被放棄」。 若在比丘的群體中,若有比丘持有自己的缽,應當聚集在一起,經過一致同意后,長老應當說「請拿這個」。 若長老不喜歡這個缽,因少欲而不接受,則應當被放棄。 若接受,則應當讓長老的缽與第二長老的缽相互交替,直到僧團的數量達到一定的程度。 因此,所放棄的缽應當被認為是屬於那個比丘的。 所以,若以適當的方式被說明並獲得的缽,應當被認真使用。 若對此感到厭惡而不願接受,或因未使用而放棄,則會有過失。
Sakkesu chabbaggiye ārabbha bahū patte viññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ , abandhanena abandhanaṃ, ekabandhanaṃ, dubandhanaṃ, tibandhanaṃ, catubbandhanaṃ, abandhanokāsaṃ, ekadviticatubbandhanokāsaṃ cetāpeti, evaṃ ekekena pattena dasadhā dasavidhaṃ pattaṃ. Cetāpanavasena pana ekaṃ nissaggiyapācittiyasataṃ hoti. Naṭṭhapattassa, bhinnapattassa, attano ñātakappavārite, aññassa ca ñātakappavārite, tassevatthāya viññāpentassa, attano dhanena gaṇhato, ummattakādīnañca anāpatti. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti , tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.
Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.
在薩迦耶(Sakka),關於六類比丘說明許多缽的事項中規定,屬於一般的規定,不應被排斥,可以說明無綁、單綁、雙綁、三綁、四綁、無綁的地方、單雙三四綁的地方等,如此一個一個缽有十種不同的缽。 通過說明的方式,就有一百個可捨棄的波逸提。 對於破損的缽、自己親屬的缽、他人親屬的缽,以及為自己的利益說明的情況下,以及自己的財物獲得的情況下,有精神病等情況下都沒有過失。 適合指定的缽的不足五綁、特定的指示、未說明,以及通過此獲得,這裡有這四個要素。 起因等應當如讓他洗戒律中所說的一樣。 不足五綁戒律的解釋已完成。 provided by EasyChat
- Bhesajjasikkhāpadavaṇṇanā
Tatiye paṭisāyanīyānīti paṭisāyitabbāni, paribhuñjitabbānīti attho. Etena sayaṃ uggahetvā nikkhittānaṃ sattāhātikkamepi anāpattiṃ dasseti, tāni hi paṭisāyituṃ na vaṭṭanti. Bhesajjānīti bhesajjakiccaṃ karontu vā, mā vā, evaṃ laddhavohārāni. Sappi nāma gavādīnaṃ sappi, yesaṃ maṃsaṃ kappati, tesaṃ sappi. Tathā navanītaṃ. Telaṃ nāma tilasāsapamadhūkaeraṇḍakavasādīhi nibbattitaṃ. Madhu nāma makkhikāmadhumeva. Phāṇitaṃ nāma ucchurasaṃ upādāya pana apakkā vā avatthukapakkā vā sabbāpi ucchuvikati 『『phāṇita』』nti veditabbaṃ. Tāni paṭiggahetvāti tāni bhesajjāni paṭiggahetvā, na tesaṃ vatthūni. Etena ṭhapetvā vasātelaṃ yānettha yāvakālikavatthukāni, tesaṃ vatthūni paṭiggahetvā katāni sappiādīni sattāhaṃ atikkāmayatopi anāpattiṃ dasseti. Vasātelaṃ pana kāle paṭiggahitaṃ kāle nipakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ anuññātaṃ, tasmā ṭhapetvā manussavasaṃ aññaṃ yaṃkañci vasaṃ purebhattaṃ paṭiggahetvā sāmaṃ pacitvā nibbattitatelampi sattāhaṃ nirāmisaparibhogena vaṭṭati. Anupasampannena pacitvā dinnaṃ pana tadahupurebhattaṃ sāmisampi vaṭṭati, aññesaṃ yāvakālikavatthūnaṃ vatthuṃ pacituṃ na vaṭṭatiyeva. Nibbattitasappi vā navanītaṃ vā pacituṃ vaṭṭati, taṃ pana tadahupurebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭati. Purebhattaṃ paṭiggahitakhīrādito anupasampannena pacitvā katasappiādīni pana tadahupurebhattaṃ sāmisānipi vaṭṭanti, pacchābhattato paṭṭhāya anajjhoharaṇīyāni, sattāhātikkamepi anāpatti. Sannidhikārakaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā purebhattaṃ paṭiggahitāni tadahupurebhattaṃ sāmisaparibhogenāpi vaṭṭanti, pacchābhattato paṭṭhāya pana tāni ca, pacchābhattaṃ paṭiggahitāni ca sattāhaṃ nirāmisaparibhogena paribhuñjitabbānīti attho. 『『Paribhuñjitabbānī』』ti ca vacanato antosattāhe abbhañjanādīnaṃ atthāya adhiṭṭhahitvā ṭhapitesu anāpatti, yāvajīvikāni sāsapamadhūkaeraṇḍakaaṭṭhīni telakaraṇatthaṃ paṭiggahetvā tadaheva katatelaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati, tatiyadivase kataṃ pañcāhaṃ, catutthapañcamachaṭṭhasattamadivase kataṃ tadaheva vaṭṭati. Sace yāva aruṇassa uggamanā tiṭṭhati, nissaggiyaṃ hoti, aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ, anissaggiyattā pana bāhiraparibhogena vaṭṭati. Sacepi na karoti, telatthāya paṭiggahitasāsapādīnaṃ pana pāḷiyaṃ anāgatasappiādīnañca sattāhātikkame dukkaṭaṃ āpajjati. Sītudakena katamadhūkapupphaphāṇitaṃ pana phāṇitagatikameva, ambaphāṇitādīni yāvakālikāni. Yaṃ panettha sattāhakālikaṃ, taṃ nissaṭṭhaṃ paṭilabhitvāpi aruādīni vā makkhetuṃ, ajjhoharituṃ vā na vaṭṭati. Padīpe kāḷavaṇṇe vā upanetabbaṃ, aññassa bhikkhuno kāyikaparibhogaṃ vaṭṭati. Yaṃ pana nirapekkho pariccajitvā puna labhati, taṃ ajjhoharitumpi vaṭṭati. Visuṃ ṭhapitasappiādīsu, ekabhājane vā amissitesu vatthugaṇanāya āpattiyo.
Sāvatthiyaṃ sambahule bhikkhū ārabbha sattāhaṃ atikkamanavatthusmiṃ paññattaṃ, sesaṃ cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabbanti.
Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.
藥品戒律的解釋 在第三條中,"應當儲存",意為應當儲存和使用。 這表明即使超過七天自己儲存的也沒有過失,因為不應當儲存它們。 "藥品",意為可以做藥品的工作,或不做,這樣獲得的稱呼。 "酥油"指牛等的酥油,可以食用的肉的酥油。 同樣地,"黃油"。 "油"指從芝麻、芥子、麻油樹、蓖麻等產生的。 "蜂蜜"指蜜蜂的蜜。 "糖漿"指從甘蔗汁中提取的,但未煮熟或未經處理的所有甘蔗渣都可稱為"糖漿"。 "接受了這些",是指接受這些藥品,而不是它們的原料。 這表明除了人類脂肪和其他任何可長期儲存的原料製成的酥油等外,接受後製成的酥油等在七天內也沒有過失。 但是人類脂肪在適當的時候接受,適當的時候煮熟,適當的時候與油混合后可以使用,因此除了人類脂肪外,接受任何其他脂肪並自己煮熟后在七天內無需貢品使用也可以。 未受戒者煮熟后給予的也可以在當天用於飯前,但不可以用於其他可長期儲存的原料。 自己煮熟的酥油或黃油可以使用,但不可以在當天用於飯前。 未受戒者在飯前接受牛奶等製成的酥油等可以在當天用於飯前,但從飯後開始就不可食用,即使超過七天也沒有過失。 "應當儲存使用",是指事先儲存並儲存,在飯前接受后當天可以用於有肉的食用,但從飯後開始,這些以及飯後接受的都應當在七天內無需貢品使用。 從"應當使用"的說法中,爲了塗抹等目的而儲存的在七天內沒有過失,為生活而接受的芝麻、麻油樹、蓖麻等果實在當天製成的油可以七天,第二天製成的可以六天,第三天製成的可以五天,第四、五、六、七天製成的當天就可以。 若到日出時還沒有使用,則是可捨棄的,第八天製成的不可食用,但由於不需要捨棄,可以用於外部使用。 若不製作,但為制油而接受的芝麻等,以及經文中未提及的酥油等在七天後有過失。 用冷水製成的麻油花糖漿與糖漿相同,芒果糖漿等可長期儲存。 但在這裡,七天內的若被捨棄後重新獲得,不可以塗抹或食用。 可以放入燈中使其變黑,可以給其他比丘使用。 若自己放棄后再獲得,也可以食用。 對於單獨放置的酥油等,或在一個容器中未混合的,根據物品的數量會有過失。 在舍衛城,關於許多比丘超過七天的事項中規定,其餘應當如衣物章第一戒中所說的理解。 藥品戒律的解釋已
- Vassikasāṭikasikkhāpadavaṇṇanā
Catutthe māso seso gimhānanti catunnaṃ gimhamāsānaṃ eko pacchimamāso seso. Pariyesitabbanti gimhānaṃ pacchimamāsassa paṭhamadivasato paṭṭhāya yāva kattikamāsassa pacchimadivaso, tāva 『『kālo vassikasāṭikāyā』』tiādinā satuppādakaraṇena, saṅghassa pavāritaṭṭhānato, attano ñātakappavāritaṭṭhānato pana 『『detha me vassikasāṭikacīvara』』ntiādikāya viññattiyāpi pariyesitabbaṃ. Aññātakaappavāritaṭṭhāne satuppādaṃ karontassa vattabhede dukkaṭaṃ, yathā vā tathā vā 『『detha me』』tiādivacanena viññāpentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Katvā nivāsetabbanti gimhānaṃ pacchimaddhamāsassa paṭhamadivasato paṭṭhāya yāva kattikamāsassa pacchimadivaso, tāva sūcikammaniṭṭhānena sakimpi vaṇṇabhedamattarajanena kappabindukaraṇena ca katvā paridahitabbā. Ettāvatā gimhānaṃ pacchimo māso pariyesanakkhettaṃ , pacchimo addhamāso karaṇanivāsanakkhettampi, vassānassa catūsu māsesu sabbampi taṃ vaṭṭatīti ayamattho dassito hoti. Yo cāyaṃ gimhānaṃ pacchimo māso anuññāto, ettha katapariyesitampi vassikasāṭikaṃ adhiṭṭhātuṃ na vaṭṭati. Sace tasmiṃ māse atikkante vassaṃ ukkaḍḍhiyati, puna māsaparihāraṃ labhati, dhovitvā pana nikkhipitvā vassūpanāyikadivase adhiṭṭhātabbā. Sace satisammosena vā appahonakabhāvena vā akatā hoti. Te ca dve māse vassānassa catumāsanti cha māse parihāraṃ labhati. Sace pana kattikamāse kathinaṃ atthariyati, aparepi cattāro māse labhati, evaṃ dasa māsā honti. Tato parampi satiyā paccāsāya taṃ mūlacīvaraṃ katvā ṭhapentassa ekamāsanti evaṃ ekādasa māse parihāraṃ labhati, ito paraṃ ekāhampi na labhati.
Orena ce māsoseso gimhānanti gimhānaṃ pacchimamāsassa orimabhāge yāva hemantassa paṭhamadivaso, tāvāti attho. Pariyeseyyāti etesu sattasu piṭṭhisamayamāsesu aññātakaappavāritaṭṭhānato satuppādakaraṇena pariyesantassa nissaggiyaṃ pācittiyaṃ, viññāpentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ, ñātakappavārite viññāpentassa tena sikkhāpadena anāpatti, satuppādaṃ karontassa iminā sikkhāpadena āpatti. Orenaddhamāso seso gimhānanti gimhānassa pacchimaddhamāsato orimabhāge ekasmiṃ addhamāse. Katvā nivāseyyāti etthantare dhammena uppannampi katvā nivāsentassa nissaggiyaṃ hoti.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha vassikasāṭikapariyesanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakamāsaddhamāsesu atirekasaññino vematikassa vā dukkaṭaṃ, tathā satiyā vassikasāṭikāya naggassa kāyaṃ ovassāpayato. Pokkharaṇiyādīsu pana nhāyantassa vā acchinnacīvarassa vā naṭṭhacīvarassa vā 『『anivatthaṃ corā harantī』』ti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpatti. Ettha ca vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni . Sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti imāni nivāsanāpattiyā cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.
Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
雨季袍戒律的解釋 在第四條中,"剩餘的夏季",是指四個夏季月中的最後一個月。 "應當尋求",是指從夏季最後一個月的第一天開始,直到卡提卡月的最後一天,通過"是雨季袍的時候"等方式自發地尋求,或者從僧團被邀請的地方,或者自己親屬被邀請的地方說"請給我雨季袍"等方式尋求。 在未被邀請的地方自發地尋求,會有過失,或者以"請給我"等方式說明,會有未被邀請說明的波逸提。 "應當穿著",是指從夏季中間月的第一天開始,直到卡提卡月的最後一天,通過縫製完成,偶爾也可以用顏色的微小染色,或者打點綴而穿著。 到此為止,夏季的最後一個月是尋求的範圍,最後半個月是製作和穿著的範圍,在雨季的四個月中全部都合適。 但是這個被允許的夏季最後一個月中,即使尋求到的雨季袍也不應當指定。 若在這個月過後才開始雨季,則可以再獲得一個月的延長期,但應當洗凈后在雨季開始時指定。 若由於健忘或不足而未製作,這兩個月也算作雨季的四個月,因此可以獲得六個月的延長期。 若在卡提卡月布薩儀式被舉行,則還可以獲得另外四個月,總共有十個月。 此後,若有意識和期望,製作作為根本衣的,可以獲得一個月,因此共有十一個月的延長期,此後就不能再獲得。 "剩餘的夏季"的一半,是指從夏季最後一個月的前半部分開始,直到冬季的第一天。 "應當尋求",是指在這七個月的中間時期,從未被邀請的地方自發地尋求,會有波逸提,以"請給我"等方式說明,會有未被邀請說明的波逸提,但在被邀請的地方說明則沒有過失,自發地尋求會有過失。 "剩餘的夏季的一半",是指夏季最後半個月的前半部分。 "應當穿著",在這期間,即使是依法產生的,也應當穿著,會有可捨棄的。 在舍衛城,關於六類比丘尋求雨季袍的事項中規定,屬於特殊的規定,不應被排斥,有三波逸提,在不足一個月或半個月的情況下有過失,同樣在有意識的情況下,雨季袍未穿而讓身體被雨淋的。 但在池塘等沐浴,或衣服被撕破或丟失的困境中穿著,或有精神病等情況下沒有過失。 在這裡,雨季袍的特定的指示、不適當的尋求時間、通過此獲得,這是關於尋求過失的三個要素。 衣服的性質、困境的缺乏、雨季袍的自己的性質、不適當的穿著,這是關於穿著過失的四個要素。 起因等應當如讓他洗戒律中所說的一樣。 雨季袍戒律的解釋已完成。
- Cīvaraacchindanasikkhāpadavaṇṇanā
Pañcame sāmaṃ cīvaraṃ datvāti veyyāvaccādīni paccāsisamāno sayameva datvā. Acchindeyyāti veyyāvaccādīni akarontaṃ disvā sakasaññāya acchindantassa vatthugaṇanāya āpattiyo. Acchindāpeyyātiettha pana 『『acchindā』』ti āṇattiyā dukkaṭaṃ, acchindesu yattakāni āṇattāni, tesaṃ gaṇanāya āpattiyo.
Sāvatthiyaṃ upanandaṃ ārabbha cīvaraacchindanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ. Anupasampanne upasampannasaññino, vematikassa, anupasampannasaññino vā, upasampannassāpi vikappanupagapacchimacīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ, anupasampannassa ca yaṃkiñci acchindato vā dukkaṭaṃ. Tena tuṭṭhena vā kupitena vā dinnaṃ pana tassa vissāsaṃ vā gaṇhantassa ummattakādīnañca anāpatti. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni aññatra vedanāya. Vedanā pana idha dukkhavedanāyevāti.
Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.
- Suttaviññattisikkhāpadavaṇṇanā
Chaṭṭhe suttanti chabbidhaṃ khomasuttādiṃ vā tesaṃ anulomaṃ vā. Viññāpetvāti cīvaratthāya yācitvā. Vāyāpeyyāti 『『cīvaraṃ me, āvuso, vāyathā』』ti akappiyāya viññattiyā vāyāpeyya. Nissaggiyanti evaṃ vāyāpentassa yo tantavāyo cīvaravāyanatthaṃ turivemasajjanādike payoge karoti, tassa sabbappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Rājagahe chabbaggiye bhikkhū ārabbha cīvaravāyāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, viññāpitasuttaṃ viññāpitatantavāyena vāyāpentassa dīghato vidatthimatte tiriyañca hatthamatte vīte nissaggiyaṃ pācittiyaṃ. Iti yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti. Teneva pana aviññattiyā laddhasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ , evaṃ idha dukkaṭaṃ. Teneva viññattañca aviññattañca vāyāpentassa sace vuttappamāṇena kedārabaddhaṃ viya cīvaraṃ hoti, akappiyasuttamaye paricchede pācittiyaṃ, itarasmiṃ tatheva dukkaṭaṃ. Tato ce ūnatarā paricchedā, sabbaparicchedesu dukkaṭāneva. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, pubbe vuttappamāṇagaṇanāya dukkaṭāni. Eteneva upāyena kappiyatantavāyena akappiyasutte, kappiyākappiyehi tantavāyehi suttepi kappiye akappiye kappiyākappiye ca āpattibhedo veditabbo. Tikapācittiyaṃ, avāyāpite vāyāpitasaññino vematikassa vā dukkaṭaṃ. Cīvarasibbanaāyogakāyabandhanaaṃsabaddhakapattatthavikaparissāvanānaṃ atthāya suttaṃ viññāpentassa, ñātakappavāritehi kappiyasuttaṃ vāyāpentassa, aññassatthāya, attano dhanena, ummattakādīnañca anāpatti, cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena akappiyaviññattiyā vāyāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.
Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.
剪割衣服戒律的解釋 在第五條中,"自己給予",是指預見到需要服務時自己給予。 "應當剪割",是指看到不做服務的人,以自己的認知剪割的會有過失。 "應當命令剪割",在這裡"應當剪割"是通過命令而有過失,被命令剪割的數量會有相應的過失。 在舍衛城,關於優波難陀的剪割衣服的事項中規定,屬於一般的規定,應當被命令,有三波逸提。 對於未受戒者視為受戒者,對於有疑慮的,或對未受戒者視為受戒者,除了可放棄的最後一件衣服外的其他用具,對未受戒者剪割任何物品都有過失。 被滿意或憤怒的人給予,或信任的人,以及有精神病等情況下沒有過失。 可放棄的最後一件衣服的性質、自己給予、自己的認知、受戒、因憤怒而剪割或命令剪割,這裡有這五個要素。 起因等與偷盜相同,除了感受。 這裡的感受只是苦受。 剪割衣服戒律的解釋已完成。 要求線線的戒律的解釋 在第六條中,"線",指六種亞麻線等或它們的替代品。 "要求",是爲了衣服而請求。 "應當命令織造",是指以不適當的要求命令織造"請為我織衣服"。 "可捨棄的",即以這種方式命令織造的,無論是織工爲了織造衣服而迅速製作等動作,在所有動作中都有過失,獲得后應當捨棄。 在王舍城,關於六類比丘要求織造衣服的事項中規定,屬於一般的規定,不應被命令,要求的線被要求的織工織造,若長度超過一臂,寬度超過一手,就有可捨棄的波逸提。 因此,衣服越大,相應的過失也越多。 但是未經要求而獲得的線織造,如前所述應當捨棄,在這裡有過失。 既經過要求又未經要求而織造的,若如前所述的尺寸,在不適當的線製作範圍內有波逸提,在其他範圍內同樣有過失。 若範圍更小,在所有範圍內都只有過失。 或者用單一的線,長度適當,寬度不適當,或反之,都按照前述的尺寸計算會有過失。 以此方式,適當的織工用不適當的線,適當的不適當的和兩者兼有的線,都應當根據過失的差異理解。 有三波逸提,未命令而視為被命令,對於有疑慮的有過失。 為縫製衣服、縫合、系身體、系肩膀、為缽等目的而要求線,為親屬要求適當的線,為他人或自己的財物目的,以及有精神病等情況下沒有過失。 為衣服而要求的線,特定的指示,以不適當的織工以不適當的要求而織造,這裡有這三個要素。 起因等應當如讓他洗戒律中所說的一樣。 要求線線戒律的解釋已完成。
- Mahāpesakārasikkhāpadavaṇṇanā
Sattame tatra ce so bhikkhūti yatra gāme vā nigame vā tantavāyā, tatra. Pubbe appavāritoti cīvarasāmikehi appavārito hutvā . Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Idāni yenākārena vikappaṃ āpanno hoti, taṃ dassetuṃ idaṃ kho, āvusotiādi vuttaṃ. Tattha āyatanti dīghaṃ. Vitthatanti puthulaṃ. Appitanti ghanaṃ. Suvītanti suṭṭhu vītaṃ, sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitanti suṭṭhu pavāyitaṃ, sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. Suvilekhitanti lekhaniyā suṭṭhu vilekhitaṃ. Suvitacchitanti kocchena suṭṭhu vitacchitaṃ, suṭṭhu niddhotanti attho. Piṇḍapātamattampīti ettha ca na bhikkhuno piṇḍapātadānamattena taṃ nissaggiyaṃ hoti, sace pana te tassa vacanena cīvarasāmikānaṃ hatthato suttaṃ gahetvā īsakampi āyataṃ vā vitthataṃ vā appitaṃ vā karonti, atha tesaṃ payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Sāvatthiyaṃ upanandaṃ ārabbha cīvare vikappaṃ āpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Ñātakappavāritānaṃ tantavāyehi, aññassa vā atthāya, attano vā dhanena, mahagghaṃ vāyāpetukāmaṃ appagghaṃ vāyāpentassa, ummattakādīnañca anāpatti. Aññātakaappavāritānaṃ tantavāye upasaṅkamitvā vikappamāpajjanatā, cīvarassa attuddesikatā, tassa vacanena suttavaḍḍhanaṃ, cīvarappaṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.
Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.
- Accekacīvarasikkhāpadavaṇṇanā
Aṭṭhame dasāhānāgatanti dasa ahāni dasāhaṃ, tena dasāhena anāgatā dasāhānāgatā, dasāhena asampattāti attho, taṃ dasāhānāgataṃ, accantasaṃyogavasena bhummatthe upayogavacanaṃ. Kattikatemāsikapuṇṇamanti paṭhamakattikapuṇṇamaṃ, idhāpi paṭhamapadassa anupayogatā purimanayeneva bhummatthe upayogavacanaṃ. Idaṃ vuttaṃ hoti – yato paṭṭhāya paṭhamappavāraṇā 『『dasāhānāgatā』』ti vuccati, sacepi tāni divasāni accantameva bhikkhuno accekacīvaraṃ uppajjeyya, 『『accekaṃ ida』』nti jānamānena bhikkhunā sabbampi paṭiggahetabbanti. Tena pavāraṇāmāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hoti. Kāmañcesa 『『dasāhaparamaṃ atirekacīvaraṃ dhāretabba』』ntiimināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitaṃ. Accekacīvaranti gamikagilānagabbhiniabhinavuppannasaddhānaṃ puggalānaṃ aññatarena 『『vassāvāsikaṃ dassāmī』』ti evaṃ ārocetvā dinnaṃ. Sace taṃ pure pavāraṇāya vibhajitaṃ, yena gahitaṃ, tena vassacchedo na kātabbo, karoti ce, taṃ cīvaraṃ saṅghikaṃ hoti. Yāva cīvarakālasamayanti anatthate kathine yāva vassānassa pacchimo māso, atthate kathine yāva pañca māsā, tāva nikkhipitabbaṃ.
Sāvatthiyaṃ sambahule bhikkhū ārabbha accekacīvarassa cīvarakālasamayaṃ atikkamanavatthusmiṃ paññattaṃ, sesamettha cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabbanti.
Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.
大布匠學處解說 在這裡,"如果有比丘"是指在某個村落或城鎮中有織布匠。在之前未被邀請過的情況下。 "可能會選擇"是指可能會選擇特殊的選擇或更多的規定。現在爲了說明他是如何選擇的,說了這句"朋友啊"等話。其中"長"是指長度。"寬"是指寬度。"厚"是指厚度。"良好縫製"是指在各個地方都縫製得很均勻。"良好張開"是指在各個地方都張開得很均勻。"良好刻劃"是指用刻劃工具刻劃得很好。"良好梳理"是指用梳子梳理得很好,也就是說非常乾淨。即使只是"一份托缽食物"也不行,因為比丘單憑托缽食物的佈施並不會使它成為應捨棄的。但是,如果他們按照那些人的話從織布匠那裡取了稍微長一些或寬一些或厚一些的線,那麼在他們這樣做的時候,比丘就犯了惡作。通過取得就成為應捨棄的了。 在舍衛城中,關於優波難陀比丘在布料選擇上的事件,制定了一般規定,是無犯罪的,是三波逸提,對親屬視為非親屬或對於疑惑的人是惡作。對於被親屬邀請過的織布匠,爲了他人或為自己的財物,想要製作昂貴的,製作便宜的,以及對於發狂等人是無犯罪的。對於未被邀請的親屬的織布匠,去請求選擇,佔有布料,憑他們的話增加線量,取得布料,這裡有這四個因素。其餘的起源等,應該按照洗衣學處中所說的方法理解。 大布匠學處解說完畢。 特別佈施學處解說 在第八條中,"十日未到"是指十天未到,也就是說沒有到達那十天,用處所格表示絕對關係。"在初次自恣月圓日"是指在初次自恣的月圓日,這裡也是用處所格表示絕對關係。這句話的意思是:從什麼時候開始,初次自恣被稱為"十日未到"之後,即使比丘突然獲得了特別的佈施,他也應該全部接受,知道"這是特別的"。這就指出了從自恣月圓日開始,獲得的佈施可以儲存的期限。雖然這已經通過"最多可持十日"這一規定而得到解決,但是爲了說明突發事件的意義,才制定了這個學處。"特別佈施"是指有人告知比丘"我將給予您一件夏安居衣"而給予的。如果那件衣物是在自恣之前分配的,則不應該破夏,如果破夏,那件衣物就成為僧團所有。直到佈施期限結束,即在未結夏前的最後一個月,或在已結夏前的五個月內,都應該存放。 在舍衛城中,關於許多比丘超過佈施期限的事件,制定了這個學處,其餘的應該按照布衣品第一學處中所說的方法理解。 特別佈施學處解說完畢。
- Sāsaṅkasikkhāpadavaṇṇanā
Navame upavassaṃ kho panāti ettha upavassanti upavassa, upavasitvāti vuttaṃ hoti, upasampajjantiādīsu (vibha. 570) viya hettha anunāsiko daṭṭhabbo, vassaṃ upagantvā vasitvā cāti attho. Imassa ca padassa 『『tathārūpesu bhikkhu senāsanesu viharanto』』tiiminā sambandho, idaṃ vuttaṃ hoti – vassaṃ upagantvā vasitvā ca tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana tāni āraññakāni…pe… antaraghare nikkhipeyyāti. Tattha āraññakānīti sabbapacchimāni āropitena ācariyadhanunā gāmassa indakhīlato paṭṭhāya pañcadhanusatappamāṇe padese katasenāsanāni. Sace pana aparikkhitto gāmo hoti, parikkhepārahaṭṭhānato paṭṭhāya minetabbaṃ. Sace vihārassa parikkhepo vā aparikkhittassa yaṃ gāmato sabbapaṭhamaṃ senāsanaṃ vā cetiyaṃ vā bodhi vā dhuvasannipātaṭṭhānaṃ vā yāva , taṃ tāva pakatimaggena minetabbaṃ, aññaṃ maggaṃ kātuṃ, amaggena vā minetuṃ na vaṭṭati. Sāsaṅkasammatānīti corādīnaṃ niviṭṭhokāsādidassanena 『『sāsaṅkānī』』ti sammatāni, evaṃ saññātānīti attho. Saha paṭibhayena sappaṭibhayāni, corehi manussānaṃ hataviluttākoṭitabhāvadassanato sannihitabalavabhayānīti attho.
Antaraghare nikkhipeyyāti āraññakassa senāsanassa samantā sabbadisābhāgesu attanā abhirucite gocaragāme nikkhipeyya. Tañca kho satiyā aṅgasampattiyā, tatrāyaṃ aṅgasampatti – purimikāya upagantvā mahāpavāraṇāya pavārito hoti, idamekaṃ aṅgaṃ. Kattikamāsoyeva hoti, idaṃ dutiyaṃ aṅgaṃ. Pañcadhanusatikapacchimappamāṇayuttaṃ senāsanaṃ hoti, idaṃ tatiyaṃ aṅgaṃ. Ūnappamāṇe vā gāvutato atirekappamāṇe vā na labhati, yatra hi piṇḍāya caritvā bhuttavelāyameva puna vihāraṃ sakkā āgantuṃ, tadeva idhādhippetaṃ. Sāsaṅkasappaṭibhayameva hoti, idaṃ catutthaṃ aṅgaṃ hotīti. Kocideva paccayoti kiñcideva kāraṇaṃ. Tena cīvarenāti tena antaraghare nikkhittacīvarena. Vippavāsāyāti viyogavāsāya. Tato ce uttari vippavaseyyāti chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyāti attho, tathā asakkontena pana gāmasīmaṃ okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavattiṃ ñatvā pakkamituṃ vaṭṭati. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno cīvarena vippavāsasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa atirekachārattaṃ vippavasato nissaggiyaṃ hoti.
Sāvatthiyaṃ sambahule bhikkhū ārabbha cīvaravippavāsavatthusmiṃ paññattaṃ, sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayeneva veditabbanti.
Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.
關於恐懼的學處解說 在第九條中,「恐懼」是指在這裡的恐懼,意為「在恐懼中居住」。「在恐懼中居住」是指在恐懼中生活。「如果有比丘在營地中居住」是指比丘在營地中居住的情況。這裡的意思是:在進入營地后居住,之後直到最後的十月滿月,若有任何那些在森林中的……等,應該被放置在房屋內。在這裡的「森林中的」是指所有的最後的營地,按照師父的教導,從村莊的空中到達五個地方的營地。若是村莊沒有被包圍,則應從包圍的邊緣開始考慮。若在營地的包圍或未包圍的地方,任何地方的第一個營地、聖地、菩提樹、或是安穩的聚集地都應當從原來的方向開始考慮,其他的道路是不可行的。 「恐懼是被認同的」是指通過盜賊等的發生,所引起的恐懼被認同,因此是被稱為「恐懼」。「與恐懼相伴」是指因盜賊等的發生而引起的恐懼,意味著人們的生命受到威脅。 「放置在房屋內」是指在森林的營地周圍,按照自己所喜歡的地方放置在村莊中。並且在此情況下,應該是有條件的,條件是:在進入之前,經過大布施的佈施者,這是一種條件。只有在十月的情況下,這成為第二個條件。與五個方向相連的營地,是第三個條件。若是少於或超過這些條件,則不應當得到,若在托缽時,只有在吃飯的時間才可以返回,這正是這裡的意思。恐懼的伴隨是第四個條件。任何原因都是條件。因此,關於佈施的衣物,是指在房屋內放置的衣物。關於放逐,是指隔離的住所。若再進一步被放逐,則意味著在那營地中,應該升起第七個晨曦。即使無法做到,也應當在村莊的邊界內,或在任何地方居住,知道衣物的流動而離開。除非是比丘的共識,即僧團給予生病的比丘的衣物放逐的共識,除此之外,未獲得共識的情況下,放逐將成為應捨棄的。 在舍衛城中,關於許多比丘的衣物放逐的事件,制定了這個學處,其餘的應當按照衣物品第二學處中所說的方法理解。 關於恐懼的學處解說完畢。
- Pariṇatasikkhāpadavaṇṇanā
Dasame saṅghikanti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthe anāruḷhopi ekena pariyāyena saṅghasantako hoti. Lābhanti labhitabbaṃ cīvarādivatthuṃ. Pariṇatanti 『『dassāma karissāmā』』ti vacībhedena vā hatthamuddāya vā saṅghassa ninnaṃ hutvā ṭhitaṃ. Attano pariṇāmeyyāti 『『idaṃ mayhaṃ dethā』』tiādīni vadanto attaninnaṃ kareyya. Sace pana saṅghassa dinnaṃ hoti, taṃ gahetuṃ na vaṭṭati, saṅghasseva dātabbaṃ. Pariṇataṃ pana sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakampi attano pariṇāmentassa payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha pariṇāmanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, pariṇate vematikassa, apariṇate pariṇatasaññino ceva vematikassa ca, saṅghacetiyapuggalesu yassa kassaci pariṇataṃ aññasaṅghādīnaṃ pariṇāmentassa ca dukkaṭaṃ. Apariṇatasaññino, 『『kattha demā』』ti pucchite 『『yattha tumhākaṃ cittaṃ pasīdati, tattha detha, tumhākaṃ deyyadhammo paribhogaṃ vā labheyyā』』tiādīni vadantassa, ummattakādīnañca anāpatti. Saṅghe pariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.
Pattavaggo tatiyo.
Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Nissaggiyapācittiyavaṇṇanā niṭṭhitā.
Pācittiyakaṇḍo
-
Musāvādavaggo
-
Musāvādasikkhāpadavaṇṇanā
Pācittiyesu musāvādavaggassa paṭhame sampajānamusāvādeti pubbepi jānitvā vacanakkhaṇepi jānantasseva musāvādabhaṇane. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ, bhūtassa vā abhūtataṃ katvā kāyena vā vācāya vā viññāpanappayogo, nimittatthe cetaṃ bhummavacanaṃ. Tasmā yo sampajānamusāvādaṃ vadati, tassa taṃnimittaṃ taṃhetu tappaccayā pācittiyaṃ hotīti evamettha aññesu ca īdisesu attho veditabbo.
Sāvatthiyaṃ hatthakaṃ sakyaputtaṃ ārabbha avajānitvā paṭijānanādivatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, uttarimanussadhammārocanatthaṃ musā bhaṇantassa pārājikaṃ, amūlakena pārājikena anuddhaṃsanatthaṃ saṅghādiseso, saṅghādisesena anuddhaṃsanatthaṃ pācittiyaṃ, ācāravipattiyā anuddhaṃsanatthaṃ dukkaṭaṃ, 『『yo te vihāre vasī』』tiādinā (pārā. 220) pariyāyena uttarimanussadhammārocanatthaṃ paṭivijānantassa musā bhaṇite thullaccayaṃ, appaṭivijānantassa dukkaṭaṃ, kevalaṃ musā bhaṇantassa idha pācittiyaṃ. Anupadhāretvā sahasā bhaṇantassa, 『『aññaṃ bhaṇissāmī』』ti aññaṃ bhaṇantassa, ummattakādīnañca anāpatti. Visaṃvādanapurekkhāratā, visaṃvādanacittena yamatthaṃ vattukāmo, tassa puggalassa viññāpanapayogo cāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Musāvādasikkhāpadavaṇṇanā niṭṭhitā.
關於轉贈的學處解說 在第十條中,"僧團的"是指屬於僧團的。因為它已經轉贈給僧團,即使沒有在手中,從某種意義上來說,它也屬於僧團。"獲得"是指可獲得的佈施等物品。"已轉贈"是指通過言語或手勢表示"我們將給予、我們將做"而傾向於僧團。"他應該轉贈給自己"是指說"請給我這個"等,使之傾向於自己。但是,如果它已經給予僧團,就不應該拿取,而應該給予僧團。但是,即使是轉贈給合法的在家人或母親的,在他轉贈的行為中也有惡作,通過取得就成為應捨棄的。 在舍衛城中,關於六群比丘的轉贈事件,制定了一般規定,是無犯罪的,對於已轉贈的存有疑惑,對於未轉贈而認為已轉贈的以及存有疑惑的,對於僧團、聖地、個人,轉贈給其他僧團等的都有惡作。對於認為未轉贈的,當被問及"應該給誰"時,回答"隨你們的心願給,你們的佈施物應該被使用"等的,以及對於發狂等人是無犯罪的。僧團的轉贈狀態,瞭解后的自己的轉贈,取得,這裡有這三個因素。起源等應該與偷盜相同。 關於轉贈的學處解說完畢。 第三品結束。 如是完成了對波羅提木叉的註解。 對於應捨棄的波逸提的解說已經完成。 波逸提品 關於妄語的品 關於妄語的學處解說 在波逸提中,關於妄語品的第一條是"明知妄語"。這裡的"明知"是指之前就知道,在說話的時候也知道在說妄語。"說"就是在這裡,把不存在的說成存在的,或把存在的說成不存在,用身體或語言來表達。因此,任何明知說妄語的人,由於這個原因、這個因緣,就應該受波逸提。其他類似的情況也應該這樣理解。 在舍衛城中,關於哈達迦沙迦子的未知而承認的事件,制定了一般規定,是無犯罪的。爲了宣稱超人法,說妄語的是波羅夷,爲了以無根的波羅夷來侮辱的是僧殘,爲了以僧殘來侮辱的是波逸提,爲了行為失壞而侮辱的是惡作。"住在那個精舍的"等,以間接的方式宣稱超人法而說妄語的是重提,未知而說的是惡作,單純說妄語的在這裡是波逸提。未經考慮而急於說的,說"我將說別的"而說別的,以及對於發狂等人是無犯罪的。有意欺騙的心態,想要表達的對象,以及表達的行為,這裡有這兩個因素。起源等應該與偷盜相同。 關於妄語的學處解說完畢。
- Omasavādasikkhāpadavaṇṇanā
Dutiye omasavādeti ovijjhanavacane, jātināmagottakammasippaābādhaliṅgakilesaāpattiakkosesu bhūtena vā abhūtena vā yena kenaci pārājikaṃ āpannaṃ vā anāpannaṃ vā yaṃkiñci bhikkhuṃ yāya kāyaci vācāya vā hatthamuddāya vā anaññāpadesena akkosanavacane pācittiyanti attho.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha omasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tehiyeva dasahi akkosavatthūhi 『『santi idhekacce caṇḍālā』』tiādinā (pāci. 26) nayena aññāpadesaṃ katvā akkosantassa, 『『corosi gaṇṭhibhedakosī』』tiādīhi pāḷimuttakapadehi akkosantassa, yathā tathā vā anupasampannaṃ akkosantassa ca dukkaṭaṃ. Idha bhikkhunīpi anupasampannasaṅkhyaṃ gacchati. Anakkositukāmassa kevalaṃ davakamyatāya vadato sabbattha dubbhāsitaṃ. Atthadhammaanusāsanipurekkhārānaṃ, ummattakādīnañca anāpatti. Yaṃ akkosati, tassa upasampannatā, anaññāpadesena jātiādīhi akkosanaṃ, 『『maṃ akkosatī』』ti jānanā, atthapurekkhāratādīnaṃ abhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, vedanā pana idha dukkhāti.
Omasavādasikkhāpadavaṇṇanā niṭṭhitā.
- Pesuññasikkhāpadavaṇṇanā
Tatiye bhikkhupesuññeti bhikkhussa pesuññe, jātiādīhi akkosavatthūhi bhikkhū akkosantassa bhikkhuno sutvā vacanaṃ bhikkhuno piyakamyatāya vā bhedādhippāyena vā yo akkuddho, tassa bhikkhussa kāyena vā vācāya vā upasaṃhaṭe tasmiṃ pesuññakaraṇavacane pācittiyanti attho.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha pesuññaupasaṃharaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, vuttanayeneva aññāpadesena akkosantassa vacanūpasaṃhāre vā pāḷimuttakaakkosūpasaṃhāre vā anupasampannassa ca upasaṃhāre dukkaṭaṃ. Idhāpi bhikkhunī anupasampannaṭṭhāne ṭhitā. Na piyakamyatāya, na bhedādhippāyena kevalaṃ pāpagarahitāya vadantassa, ummattakādīnañca anāpatti. Jātiādīhi anaññāpadesena akkosantassa bhikkhuno sutvā vacanaṃ bhikkhussa upasaṃharaṇaṃ, piyakamyatābhedādhippāyesu aññataratā , tassa vijānanāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānevāti.
Pesuññasikkhāpadavaṇṇanā niṭṭhitā.
關於侮辱語的學處解說 在第二條中的"侮辱語"是指傷害性的言語。對於因種姓、名字、職業、技藝、疾病、特徵、過犯而成為波羅夷的或未成為波羅夷的任何比丘,用任何身體或語言或手勢的方式無根據地罵辱,這就是波逸提的意思。 在舍衛城中,關於六群比丘的侮辱事件,制定了一般規定,是無犯罪的。通過那十種罵辱的事由,用"這裡有些人是賤民"等方式無根據地罵辱,或用"你是盜賊,破壞結集者"等脫離經文的詞語罵辱,或罵辱未受具足戒的人,都是惡作。在這裡,比丘尼也算在未受具足戒的範疇。對於不想被罵的人,單純出於惡意說話,都是惡語。對於關心義理和教誡的人,以及對於發狂等人是無犯罪的。他罵的對象的具足戒資格,無根據地用種姓等罵辱,知道"他在罵我",沒有出於目的等,這裡有這四個因素。起源等應該與偷盜相同,但是這裡的感受是苦。 關於侮辱語的學處解說完畢。 關於傳播謠言的學處解說 在第三條中的"比丘的傳播謠言"是指比丘的傳播謠言。因種姓等罵辱的事由,聽到比丘被罵,出於喜歡或破壞的目的,無憤怒地,用身體或語言向那個比丘傳播謠言,這就是波逸提的意思。 在舍衛城中,關於六群比丘傳播謠言的事件,制定了一般規定,是無犯罪的。如前所說,用無根據的方式罵辱,或傳播脫離經文的罵語,或傳播未受具足戒的人的話,都是惡作。在這裡,比丘尼也站在未受具足戒的地位。不是出於喜歡或破壞的目的,單純出於責罵的目的說話,以及對於發狂等人是無犯罪的。聽到因種姓等無根據地罵辱的比丘的話,向那比丘傳播,是出於喜歡或破壞目的中的任何一種,知道那一點,這裡有這三個因素。起源等應該與偷盜相同。 關於傳播謠言的學處解說完畢。
- Padasodhammasikkhāpadavaṇṇanā
Catutthe padaso dhammaṃ vāceyyāti saṅgītittayaṃ anāruḷhampi rājovādatikkhindriyacatuparivattananandopanandakulumpasuttamaggakathādidhammañca saṅgītittayamāruḷhaṃ tipiṭakadhammañca padaṃ padaṃ vāceyya, padānupadaanvakkharaanubyañjanesu ekekaṃ koṭṭhāsanti attho. Pācittiyanti etesu padādīsu bhikkhuñca bhikkhuniñca ṭhapetvā yaṃkañci koṭṭhāsaṃ avasesapuggalehi saddhiṃ ekato bhaṇantassa padādigaṇanāya pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha padaso dhammavācanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ. Upasampanne anupasampannasaññino vematikassa vā dukkaṭaṃ. Anupasampannena saddhiṃ ekato uddesaggahaṇe, sajjhāyakaraṇe, tassa santike uddesaggahaṇe, yebhuyyena paguṇaganthaṃ bhaṇantassa, osārentassa ca khalitaṭṭhāne 『『evaṃ bhaṇāhī』』ti vacane ca ekato bhaṇantassāpi, ummattakādīnañca anāpatti. Anupasampannatā, vuttalakkhaṇaṃ dhammaṃ padaso vācanatā, ekato osāpanañcāti imānettha tīṇi aṅgāni. Padasodhammasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamasahaseyyasikkhāpadavaṇṇanā
Pañcame anupasampannenāti bhikkhuṃ ṭhapetvā antamaso pārājikavatthubhūtena tiracchānagatenāpi. Uttaridirattatirattanti dvinnaṃ vā tiṇṇaṃ vā rattīnaṃ upari. Sahaseyyanti sabbacchannaparicchanne yebhuyyena channaparicchanne vā senāsane pubbāpariyena vā ekakkhaṇena vā ekato nipajjanaṃ. Kappeyyāti vidaheyya sampādeyya. Tattha chadanaṃ anāhacca diyaḍḍhahatthubbedhena pākārādinā paricchinnampi sabbaparicchannamicceva veditabbaṃ, tasmā iminā lakkhaṇena samannāgato sacepi sattabhūmiko pāsādo ekūpacāro hoti, satagabbhaṃ vā catusālaṃ, yo tattha vā aññattha vā tādise tena vā aññena vā anupasampannena saha tisso rattiyo sayitvā catutthadivase atthaṅgate sūriye anupasampanne nipanne gabbhadvāraṃ pidhāya vā apidhāya vā nipajjati, paṭhamanipanno vā tasmiṃ nipajjante na vuṭṭhāti, tassa ubhinnaṃ uṭṭhahitvā nipajjanappayogagaṇanāya anupasampannagaṇanāya ca pācittiyaṃ. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pāci. aṭṭha. 51) sabbappakārato vutto.
Āḷaviyaṃ sambahule bhikkhū ārabbha anupasampannena sahaseyyavatthusmiṃ paññattaṃ, 『『uttaridirattatiratta』』nti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, upasampanne anupasampannasaññino vematikassa vā upaddhacchannaparicchannādīsu ca dukkaṭaṃ. Ūnakadirattatirattaṃ vasantassa, tatiyāya rattiyā purāruṇā nikkhamitvā puna vasantassa, sabbacchannasabbāparicchannādīsu vasantassa, itarasmiṃ nisinne nipajjantassa, nipanne vā nisīdantassa, ummattakādīnañca anāpatti. Pācittiyavatthukasenāsanaṃ, tattha anupasampannena saha nipajjanaṃ, catutthadivase sūriyatthaṅgamananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.
Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.
關於宣說法的學處解說 在第四條中的"宣說法"是指在三藏中宣說法,包括律藏、經藏、毗曇藏等,宣說每一句、每一段、每一個詞語,這是波逸提的意思。在這裡,比丘和比丘尼都一樣,如果在宣說法時,與其他人一起宣說,或者與未受具足戒的人一起宣說,都是惡作。 在舍衛城中,關於六群比丘宣說法的事件,制定了一般規定,是無犯罪的。如果與未受具足戒的人一起宣說,或者與未受具足戒的人一起宣說,都是惡作。在這裡,如果與未受具足戒的人一起宣說,或者與未受具足戒的人一起宣說,或者在宣說法時,用不同的方式宣說,都是惡作。知道宣說法的特徵,宣說法的方式,與未受具足戒的人一起宣說,這裡有這三個因素。宣說法的起源、行為、無知解脫、無心、無業、語言行為、思想、感受等。 關於宣說法的學處解說完畢。 關於與未受具足
- Dutiyasahaseyyasikkhāpadavaṇṇanā
Chaṭṭhe mātugāmenāti antamaso tadahujātāyapi manussitthiyā. Dissamānarūpā pana yakkhipetiyo paṇḍako methunavatthubhūtā ca tiracchānitthiyo idha dukkaṭavatthukā honti.
Sāvatthiyaṃ āyasmantaṃ anuruddhattheraṃ ārabbha mātugāmena sahaseyyavatthusmiṃ paññattaṃ, sesaṃ anantarasikkhāpade vuttanayeneva veditabbaṃ aññatra rattiparicchedā, tatra hi catutthadivase āpatti, idha pana paṭhamadivasepīti.
Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.
- Dhammadesanāsikkhāpadavaṇṇanā
Sattame uttarichappañcavācāhītiettha eko gāthāpādo ekā vācāti evaṃ sabbattha vācāpamāṇaṃ veditabbaṃ. Dhammaṃ deseyyāti padasodhammasikkhāpade vuttalakkhaṇaṃ dhammaṃ vā aṭṭhakathādhammaṃ vā bhāseyya. Aññatra viññunā purisaviggahenāti vinā viññunā purisena. Manussaviggahaṃ gahetvā ṭhitena pana yakkhena vā petena vā tiracchānena vā saddhiṃ ṭhitāyapi dhammaṃ desetuṃ na vaṭṭati. Pācittiyanti dutiyāniyate vuttalakkhaṇena manussena vinā viññumanussitthiyā channaṃ vācānaṃ upari padādivasena dhammaṃ desentassa padādigaṇanāya, bahūnaṃ desayato mātugāmagaṇanāya ca pācittiyaṃ.
Sāvatthiyaṃ udāyittheraṃ ārabbha mātugāmassa dhammadesanāvatthusmiṃ paññattaṃ, 『『aññatra viññunā』』ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, amātugāme mātugāmasaññino vematikassa vā yakkhipetipaṇḍakamanussaviggahatiracchānitthīnaṃ desentassa ca dukkaṭaṃ. Chahi vācāhi, tato vā oraṃ desentassa, vuttalakkhaṇe vā purise sati, sayaṃ vā uṭṭhāya, puna nisīditvā mātugāmassa vā uṭṭhahitvā puna nisinnassa, aññassa vā mātugāmassa desayato, 『『dīghanikāyo nāma bhante kimatthiyo』』ti evaṃ pana puṭṭhe sabbampi dīghanikāyaṃ desentassa, aññassatthāya vuccamānaṃ mātugāme suṇante, ummattakādīnañca anāpatti. Vuttalakkhaṇassa dhammassa channaṃ vācānaṃ upari desanā, vuttalakkhaṇo mātugāmo, iriyāpathaparivattābhāvo, kappiyakārakassābhāvo, apañhāvissajjanāti imānettha pañca aṅgāni. Samuṭṭhānādīni padasodhammasadisāneva, kevalaṃ idha kiriyākiriyaṃ hotīti.
Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.
關於與女性同臥的學處解說 在第六條中的"與女性同臥"是指至少是人類女性。雖然可見的形態是鬼神、孤魂、畜生等,但在這裡被視為惡作。 在舍衛城中,關於尊者阿努律達的與女性同臥的事件,其他的應依次條款的說明理解,除了夜間限制,因為在第四天有過犯,而在這裡是指第一天。 關於與女性同臥的學處解說完畢。 關於宣講法的學處解說 在第七條中的"宣講法"是指有五種可言語的方式,在這裡有一段詩句和一個言語,因此在任何情況下都應理解為言語的標準。應宣講法是指在關於宣說法的學處中所述的法或註釋法的言語。除了沒有智慧的人以外,不應與智慧的人一起宣講。即使是與鬼神、孤魂或畜生一起,也不應宣講法。波逸提的意思是指在第二條中所述的,沒有智慧的人在六種言語之上宣講法的情況下,關於眾多的宣講法的情況。 在舍衛城中,關於尊者烏達的與女性的宣講法事件,應理解為"除非沒有智慧的人",這是無犯罪的。一般規定,是無犯罪的,是三條波逸提的情況。對於未受具足戒的女性或未受具足戒的鬼神、孤魂、畜生等宣講法的情況下,都是惡作。用六種言語,或者在說法時,在有智慧的人在場時,自己站起來再坐下,或者站起來再坐下後再繼續宣講的情況下,對於其他人宣講時,在被問及"長經的內容是什麼"時,如果說出所有的長經內容,在其他的情況下被稱為女性的聽眾,對於發狂等人是無犯罪的。關於所述法的六種言語之上宣講,所述法是女性,行為的轉變,可行的因素,不回答問題等,這裡有這五個因素。起源等應與宣說法的情況相同,僅在這裡是行為與非行為的情況。 關於宣講法的學處解說完畢。
- Bhūtārocanasikkhāpadavaṇṇanā
Aṭṭhame uttarimanussadhammanti catutthapārājike vuttalakkhaṇaṃ uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Bhūtasmiṃ pācittiyanti attani jhānādidhamme sati taṃ bhikkhuñca bhikkhuniñca ṭhapetvā aññassa ārocayato pācittiyaṃ.
Vesāliyaṃ vaggumudātīriye bhikkhū ārabbha tesaṃ bhūtārocanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti , anāṇattikaṃ, nippariyāyena attani vijjamānaṃ jhānādidhammaṃ ārocentassa sace yassa āroceti, so anantarameva 『『ayaṃ jhānalābhī』』ti vā 『『ariyo』』ti vā yena kenaci ākārena tamatthaṃ jānāti, pācittiyaṃ. No ce jānāti, dukkaṭaṃ. Pariyāyena ārocitaṃ pana jānātu vā, mā vā, dukkaṭameva. Tathārūpe kāraṇe sati upasampannassa ārocayato, ādikammikassa ca anāpatti. Yasmā pana ariyānaṃ ummattakādibhāvo natthi, jhānalābhino pana tasmiṃ sati jhānā parihāyanti, tasmā te idha na gahitā. Uttarimanussadhammassa bhūtatā, anupasampannassa ārocanaṃ, taṅkhaṇavijānanā, anaññāpadesoti imānettha cattāri aṅgāni. Bhūtārocanasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalābyākatacittehi dvicittaṃ, sukhamajjhattavedanāhi dvivedananti.
Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.
- Duṭṭhullārocanasikkhāpadavaṇṇanā
Navame bhikkhussāti pārājikaṃ anajjhāpannassa. Duṭṭhullanti kiñcāpi dvinnaṃ āpattikkhandhānametaṃ adhivacanaṃ, idha pana saṅghādisesameva adhippetaṃ. Aññatra bhikkhusammutiyāti yaṃ saṅgho abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthāya āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vā tikkhattuṃ apaloketvā katikaṃ karoti, taṃ ṭhapetvā, ayathākatikāya 『『ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno』』tiādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā ārocentassa pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha duṭṭhullāpattiārocanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ , aduṭṭhullāya duṭṭhullasaññino vematikassa vā dukkaṭaṃ, avasese cha āpattikkhandhe, anupasampannassa purimapañcasikkhāpadavītikkamasaṅkhātaṃ duṭṭhullaṃ vā itaraṃ aduṭṭhullaṃ vā ajjhācāraṃ ārocentassāpi dukkaṭameva. Vatthumattaṃ vā āpattimattaṃ vā ārocentassa, bhikkhusammutiparicchedaṃ anatikkamitvā ārocentassa, ummattakādīnañca anāpatti. Vuttalakkhaṇassa bhikkhuno savatthuko saṅghādiseso, anupasampannassa ārocanaṃ, bhikkhusammutiyā abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, vedanā pana idha dukkhāyevāti.
Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.
關於真實宣說的學處解說 在第八條中的"真實宣說"是指第四波羅夷中所述的真實法,包括修行者和聖者的法。在真實的情況下,如果比丘或比丘尼向他人宣說,則屬於波逸提。 在毗舍離(現代比哈爾邦)關於尊者烏達提的真實宣說事件中,制定了一般規定,是無犯罪的。一般規定是無犯罪的,如果在自己身上存在的修行法被宣說,並且知道那個人宣說的內容是"他是修行者"或"他是聖者",那就屬於波逸提。如果不知道,則為惡作。如果是以相同的方式宣說,則需要知道或不需要知道,都是惡作。因為在這種情況下,如果是具足戒的宣說,則是無犯罪的。由於聖者沒有發狂等的狀態,而修行者在這種情況下失去修行,因此他們在這裡不被視為。真實法的存在性、未受具足戒的宣說、當時的認識、無其他稱謂等,這四個因素在這裡都存在。真實宣說的起源、行為、無知解脫、無心、無業、身體行為、語言行為、善心的兩種心態、快樂的中等感受等。 關於真實宣說的學處解說完畢。 關於惡污宣說的學處解說 在第九條中的"比丘的惡污"是指未受具足戒的。惡污是指對於兩種過失的總稱,在這裡主要是指僧團的余過失。除了比丘的共識外,如果僧團爲了比丘的持續約束而進行的三次觀察,包括過失的家庭和範圍,或不包括,在觀察之後,得出結論說"他是污穢的,因此陷入了僧團的余過失",那就屬於波逸提。 在舍衛城中,關於六群比丘的惡污宣說事件,制定了一般規定,是無犯罪的。一般規定是無犯罪的,對於未惡污的惡污者,或者在其他六種過失的情況下,對於未受具足戒的比丘的前五條學處的違反,無論是惡污還是非惡污的行為,都是惡作。無論是僅僅宣說物品還是僅宣說過失,在宣說時不應超越比丘的共識,對於發狂等人是無犯罪的。關於所述法的比丘的存在,未受具足戒的宣說,以及比丘共識的缺失,這三種因素在這裡都存在。起源等應與偷盜相同,但是這裡的感受是苦。 關於惡污宣說的學處解說完畢。
- Pathavīkhaṇanasikkhāpadavaṇṇanā
Dasame pathavinti duvidhā pathavī jātapathavī ajātapathavīti. Tattha jātapathavī suddhamissapuñjavasena tividhā, tattha suddhapathavī nāma pakatiyā suddhapaṃsu vā suddhamattikā vā. Missapathavī nāma yattha paṃsuto vā mattikāto vā pāsāṇasakkharakathalamarumbavālukāsu aññatarassa tatiyabhāgo hoti. Puñjapathavī nāma 『『atirekacātumāsaṃ ovaṭṭho paṃsupuñjo vā mattikāpuñjo vā』』ti (pāci. 86) vuttaṃ, vuttalakkhaṇena pana missakapuñjopi piṭṭhipāsāṇe ṭhitasukhumarajampi ca deve phusāyante sakiṃ tintaṃ catumāsaccayena tintokāso puñjapathavisaṅkhameva gacchati. Tividhāpi cesā pathavī uddhanapattapacanādivasena vā yathā tathā vā adaḍḍhā 『jātapathavī』ti vuccati, daḍḍhā pana vuttappamāṇato adhikatarapāsāṇādimissā vā ajātapathavī nāma hoti, ko pana vādo suddhapāsāṇādibhedāya. Tattha yā 『jātapathavī』ti vuttā, ayaṃ akappiyapathavī. Yo bhikkhu taṃ evarūpaṃ pathaviṃ sayaṃ khaṇati, khaṇanabhedanavilekhanapacanādīhi vikopeti, tassa payogagaṇanāya pācittiyaṃ. Yo pana khaṇāpeti, vuttanayeneva vikopāpeti, tassa 『『imaṃ padesa』』nti vā 『『imaṃ pathavi』』nti vā evaṃ niyametvā 『『khaṇa, bhindā』』tiādinā nayena āṇāpentassa āṇattiyā dukkaṭaṃ, sakiṃ āṇatte divasampi khaṇante āṇāpakassa ekameva pācittiyaṃ, sace itaro punappunaṃ āṇāpeti, vācāya vācāya pācittiyaṃ.
Āḷaviyaṃ āḷavake bhikkhū ārabbha pathavikhaṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, pathaviyā vematikassa, apathaviyā pathavisaññino ceva vematikassa ca dukkaṭaṃ. Okāsaṃ aniyametvā 『『pokkharaṇiṃ khaṇa, āvāṭaṃ khaṇa, kandaṃ khaṇā』』tiādīni bhaṇantassa, ātapena sussitvā phalitakaddamaṃ vā gokaṇṭakaṃ vā heṭṭhā pathaviyā asambaddhaṃ bhijjitvā patitanaditaṭaṃ vā mahantampi naṅgalacchinnamattikāpiṇḍantievamādīni sabbañca ajātapathaviṃ vikopentassa, 『『imassa thambhassa āvāṭaṃ jāna , mattikaṃ dehi, mattikaṃ āhara, paṃsunā me attho, mattikaṃ kappiyaṃ karohī』』ti bhaṇantassa, asañcicca rukkhādipavaṭṭanena bhindantassa, asatiyā pādaṅguṭṭhakādīhi vilekhantassa, jātapathavibhāvaṃ vā, 『『khaṇāmi vā aha』』nti ajānantassa, ummattakādīnañca anāpatti. Jātapathavī, pathavisaññitā, khaṇanakhaṇāpanānaṃ aññataranti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.
Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.
Musāvādavaggo paṭhamo.
- Bhūtagāmavaggo
關於挖掘土地的學處解說 在第十條中的"土地"有兩種型別:出生的土地和未出生的土地。這裡,出生的土地是指以純凈的土壤為基礎的三種類型,其中純凈的土地是指自然的純凈土或純凈的黏土。混合的土地是指在土壤或黏土中有三分之一的其他成分。純粹的土壤是指"多於四個月的土壤塊"(見《律藏》第86頁),根據所述的特徵,混合的土壤也可以是放置在底石上的細土,或是天神觸碰到的細土,若以三個月的時間為界限,則歸類為純粹的土壤。三種類型的土地也可以根據挖掘的方式來分類,因此稱為"出生的土地";而未出生的土地則是指根據所描述的標準,包含更多的底石等成分。那麼,關於純凈的底石等的分類是什麼呢?在這裡所說的"出生的土地"是指不可接受的土地。若比丘自己挖掘這樣的土地,或通過挖掘、破壞、清除等方式使其動搖,則屬於波逸提。如果是讓他人挖掘,按照所述的方式使其動搖,則在限制條件下,若以"挖掘這個地方"或"挖掘這塊土地"等方式命令他人,則屬於惡作;若他人不斷地被命令,則每次命令都屬於波逸提。 在阿拉維(現代阿拉哈巴德)關於阿拉維比丘的挖掘土地事件中,制定了一般規定,屬於無犯罪的。一般規定是無犯罪的,對於未受具足戒的土地的認知,或對於土地的認知都是惡作。若不限制場合而說"挖掘池塘、挖掘水溝、挖掘根部"等,若在陽光下乾燥后,破壞土壤塊或草刺,或在土地上破壞未結合的地方,若破壞大面積的土壤或小塊的土壤,或者說"知道這個柱子的水溝,給我土,取土,土對我有用,做適合的土",若不考慮樹木等的生長而破壞,若以腳趾等進行標記,若不知道出生的土壤的特徵,發狂等人是無犯罪的。出生的土地、被認知為土地、挖掘和破壞的其中一種,這裡有這三個因素。起源等應與偷盜相同,但這裡的感受是苦。 關於挖掘土地的學處解說完畢。 虛妄言語的章節第一。 關於靈魂的章節。
- Bhūtagāmasikkhāpadavaṇṇanā
Bhūtagāmavaggassa paṭhame bhūtagāmapātabyatāyāti ettha bhavanti ahesuñcāti bhūtā, jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho. Gāmoti rāsi, bhūtānaṃ gāmo, bhūtā eva vā gāmoti bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Pātabyassa bhāvo pātabyatā, chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho, tassaṃ bhūtagāmapātabyatāya, nimittatthe cetaṃ bhummavacanaṃ, bhūtagāmapātabyatāhetu bhūtagāmassa chedanādipaccayā pācittiyanti attho. Tasmā yo bhikkhu pathaviudakapākārādīsu yatthakatthaci jātaṃ asukkhaṃ antamaso atisukhumatiṇampi sāsapabījakasevālampi uddharaṇacchedanavijjhanādīhi vikopeti vā pathavikhaṇane vuttanayena vikopāpeti vā pācittiyaṃ āpajjati.
Āḷaviyaṃ āḷavake bhikkhū ārabbha rukkhachindanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, bhūtagāmato viyojitamūlabījakhandhabījaphalubījaaggabījabījabījānaṃ aññataraṃ bhājanagataṃ vā rāsikataṃ vā bhūmiyaṃ ropitampi nikkhantamūlamattaṃ vā nikkhantaaṅkuramattaṃ vā sacepissa vidatthimattā pattavaṭṭi niggacchati, anikkhante vā mūle nikkhante vā mūle yāva aṅkuro harito na hoti, tāva taṃ vikopentassa dukkaṭaṃ, tathā bhūtagāmabījagāme vematikassa, abhūtagāmabījagāme bhūtagāmabījagāmasaññino ceva vematikassa ca. Ubhayattha pana atathāsaññissa, ummattakādīnañca anāpatti, asañcicca asatiyā ajānitvā vā vikopentassa, 『imaṃ rukkha』nti evaṃ aniyametvā 『『rukkhaṃ chinda, valliṃ chindā』』tiādīni bhaṇantassa, 『『imaṃ pupphaṃ vā phalaṃ vā jāna, imaṃ dehi, imaṃ āhara, iminā me attho, imaṃ kappiyaṃ karohī』』ti bhaṇantassa ca anāpatti. Evaṃ kappiyavacanena bhūtagāmato viyojitaṃ pana bījajātaṃ puna pi 『『kappiyaṃ karohī』』ti kāretvāva paribhuñjitabbaṃ. Evañhissa bījagāmaparimocanampi kataṃ hoti.
關於生命體的學處解說 在關於生命體的章節的第一條中,"生命體的傷害"是指"它們存在,它們曾經存在"的意思。"群落"是指集合,生命體的集合,或者說生命體本身就是群落,指的是已經生長的草木等。"傷害"的狀態是"傷害性",指可以隨意切割、破壞等。因此,"生命體的群落的傷害性"是指由於傷害生命體的群落,通過切割、破壞等方式,而受到波逸提。因此,任何比丘在地上、水中、墻壁等任何地方,傷害任何生長的、即使是極細小的芝麻、青苔等,通過拔除、切割、刺穿等方式,或者讓他人通過上述方式傷害,都會受到波逸提。 在阿拉維(現代阿拉哈巴德)關於阿拉維比丘的砍伐樹木事件,制定了一般規定,屬於無犯罪的。一般規定是無犯罪的,如果從容器或堆積的地方取出根、莖、種子、果實、芽等生命體的任何一種,如果長度達到手掌的寬度,或者已經發芽但還沒有長綠,傷害這些都是惡作。同樣對於有疑惑的生命體群落,或認為是非生命體群落的生命體群落,都是惡作。但是對於認為不是這樣的,以及發狂等人是無犯罪的。如果是無意、無知或不知情而傷害的,或者沒有特定地說"砍這棵樹,切這藤蔓"等,或者說"知道這朵花或這個果實,給我,拿來,我需要它,使它適合"等,都是無犯罪的。這樣,通過恰當的言語,從生命體群落中分離出來的生命體,再次要求"使它適合"才能使用。這樣,也算是解放了生命體群落。
Kappiyaṃ karontena pana agginā vā nakhena vā satthena vā kattabbaṃ, agginā karontena ca yena kenaci agginā ekadese phusantena 『kappiya』nti vatvāva kātabbaṃ. Satthena karontena yassa kassaci tikhiṇasatthassa antamaso sūcinakhacchedanādīnampi tuṇḍena vā dhārāya vā vedhaṃ vā chedaṃ vā dassentena tatheva kātabbaṃ. Nakhena karontena ṭhapetvā gomahiṃsādīnaṃ khure yena kenaci apūtinā manussānaṃ vā tiracchānānaṃ vā nakhena antamaso chinditvā āhaṭenāpi satthe vuttanayeneva kātabbaṃ. Tattha sacepi bījānaṃ pabbatamatto rāsi, rukkhasahassaṃ vā chinditvā ekābaddhaṃ, ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti, ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchuṃ 『『kappiyaṃ karissāmī』』ti tehi saddhiṃ baddhaṃ dārukaṃ vijjhati, vaṭṭatiyeva. Sace pana yāya valliyā bhāro baddho, taṃ vijjhati, na vaṭṭati. Maricapakkādīhi missetvā bhattaṃ āharanti, 『『kappiyaṃ karohī』』ti vutte sacepi bhattasitthe vijjhati, vaṭṭatiyeva, tilataṇḍulesupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti, tattha ekekaṃ vijjhitvāva kātabbaṃ. Kapiṭṭhaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati, bhindāpetvā kappiyaṃ kāretabbaṃ. Ekābaddhā ce, kaṭāhepi kātuṃ vaṭṭati. Yaṃ pana phalaṃ taruṇaṃ hoti abījaṃ yañca nibbattabījaṃ bījaṃ apanetvā paribhuñjitabbaṃ, tattha kappiyakaraṇakiccaṃ natthi. Bhūtagāmo, bhūtagāmasaññitā, vikopanaṃ vā vikopāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni pathavikhaṇanasadisānevāti.
Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.
- Aññavādakasikkhāpadavaṇṇanā
Dutiye yamatthaṃ saṅghamajjhe vinayadharo pucchati, tato aññaṃ vadatīti aññavādako, aññenaññaṃ paṭicaraṇassetaṃ nāmaṃ. Vihesatīti vihesako, tuṇhībhāvassetaṃ nāmaṃ, tasmiṃ aññavādake vihesake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ. Tasmā yo bhikkhu sāvasesaṃ āpattiṃ āpanno saṅghamajjhe anuyuñjiyamāno taṃ na kathetukāmo aññena vacanena aññaṃ chādento tathā tathā vikkhipati, yo ca tuṇhībhāvena viheseti, tesaṃ yaṃ bhagavatā aññavādakakammañceva vihesakakammañca anuññātaṃ, tasmiṃ saṅghena kate puna tathā karontānaṃ pācittiyaṃ.
Kosambiyaṃ channattheraṃ ārabbha aññenaññaṃ paṭicaraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anāropite pana aññavādake vā vihesake vā tathā karontassa dukkaṭameva. Āpattiṃ āpannabhāvaṃ vā ajānantassa 『『kiṃ tumhe bhaṇathā』』ti pucchato, gelaññena vā, 『『saṅghassa bhaṇḍanādīni vā bhavissanti, adhammena vā vaggena vā nakammārahassa vā kammaṃ karissantī』』ti iminā adhippāyena na kathentassa, ummattakādīnañca anāpatti. Dhammakammena āropitatā, āpattiyā vā vatthunā vā anuyuñjiyamānatā, chādetukāmatāya aññenaññaṃ paṭicaraṇaṃ vā tuṇhībhāvo vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana siyā kiriyaṃ, siyā akiriyaṃ, dukkhavedanañca hotīti.
Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.
這些是用於語言學術用途,請將巴利文完整直譯成簡體中文,巴利文不要對照輸出,不要意譯縮略省略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。 關於生命體的學處解說 但是通過適當的方式,可以用火、指甲或刀具來處理。用火處理時,只要用任何火的一部分接觸並說"適當"就可以了。用刀具處理時,除了牛、水牛等動物的爪子外,用任何鋒利的刀具,即使只是用尖端或刃口劃一下,也要說"適當"。用指甲處理時,除了牛、水牛等動物的爪子外,用任何人或動物的乾淨指甲,即使切下後再用,也要說"適當"。 即使有一堆如山般大的種子,或砍倒成捆的樹木,只要對其中的一粒種子或一根樹枝說"適當",就算全部處理完畢。如果用繩子捆紮甘蔗,可以刺穿繩子,這是允許的。但如果刺穿捆綁它的藤蔓,就不允許。他們拿香料等混合食物,如果說"使它適當",即使刺穿剩餘的食物,也是允許的,芝麻和米飯也是如此。如果是團塊狀的粥,需要逐個刺穿。如果椰子等果實的內部有絲狀物,需要打碎后使其適當。如果是團塊狀的,也可以在容器中處理。但是如果是幼嫩的無種子的果實,只需去除種子后食用,無需處理。生命體、認為是生命體、傷害或讓他人傷害,這裡有這三個因素。起源等應與挖掘土地相同。 關於生命體的學處解說完畢。 關於迴避問題的學處解說 在第二條中,"迴避問題的人"是指在僧團中,當持律者提出問題時,卻說些與之無關的話。"擾亂"是指沉默,就是對這個"迴避問題的人"和"擾亂者"而言。在這兩種情況下都有波逸提。因此,任何比丘,已犯有餘過失,在僧團中受到質問時,不願意承認,用其他話語掩蓋,或者沉默不答,這些都是經由世尊允許的"迴避問題"和"擾亂",但如果再次這樣做,則受到波逸提。 在拘薩羅(現代烏塔爾邦)關於六尊者的迴避問題的事件,制定了一般規定,是無犯罪的。一般規定是無犯罪的,如果在法事中有三波逸提,在非法事中有三惡作,但如果沒有指責"迴避問題"或"擾亂",而這樣做,則只是惡作。不知自己犯過失或情況的,被問"你們說什麼?"時,由於身體不適或認為"僧團可能會有爭論或非法或不應該的事情",而不回答,以及發狂等人是無犯罪的。被指責為合法行為,在被質問過失或事由時,出於掩蓋的目的迴避或沉默,這裡有這三個因素。起源等應與偷盜相同,但這裡可能是行為,也可能是非行為,並有苦的感受。 關於迴避問題的學處解說完畢。
- Ujjhāpanakasikkhāpadavaṇṇanā
Tatiye yena vacanena ujjhāpenti 『『chandāya itthannāmo idaṃ nāma karotī』』tiādīni vadantā upasampannaṃ saṅghena sammataṃ senāsanapaññāpakādibhedaṃ tassa ayasakāmā hutvā bhikkhūhi avajānāpenti, avaññāya olokāpenti, lāmakato vā cintāpenti, taṃ vacanaṃ ujjhāpanakaṃ. Yena ca tatheva vadantā khiyyanti, sabbattha tassa avaṇṇaṃ pakāsenti, taṃ khiyyanakaṃ, tasmiṃ ujjhāpanake khiyyanake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ. Tasmā yo sammatassa bhikkhuno ayasakāmatāya upasampannassa vadanto ujjhāpeti vā khiyyati vā, tassa pācittiyaṃ hoti.
Rājagahe mettiyabhūmajake bhikkhū ārabbha ujjhāpanakhiyyanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, yaṃ tassa upasampannassa sammutikammaṃ kataṃ, tasmiṃ dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anupasampannassa pana santike tathā bhaṇantassa, asammatassa ca avaṇṇaṃ yassa kassaci santike bhaṇantassa, anupasampannassa pana sammatassa vā asammatassa vā avaṇṇaṃ yassa kassacideva santike bhaṇantassa ca dukkaṭameva. Pakatiyāva chandādivasena karontaṃ ujjhāpentassa vā khiyyantassa vā, ummattakādīnañca anāpatti. Dhammakammena sammatatā, upasampannatā, agatigamanābhāvo, tassa avaṇṇakāmatā, yassa santike vadati, tassa upasampannatā, ujjhāpanaṃ vā khiyyanaṃ vāti imānettha cha aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedanamevāti.
Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 第3. 誹謗學處的解釋 以這種言語誹謗,說"爲了私心,某某人做了這這那那"等,對於被僧團認可的具有安排住處等不同方面的具足戒者,出於損害其名譽的意圖,使比丘們輕視他,藐視他,認為他低劣,這種言語就是誹謗。並且以同樣的方式說而使他羞愧,在各處散佈他的壞話,這就是使人羞愧。在這兩種情況下,判定為波逸提。因此,任何人出於損害已被認可的比丘的名譽,對具足戒者說誹謗或使其羞愧,就要判定為波逸提。 在王舍城(現代印度比哈爾邦的王舍城),以梅蒂耶布瑪杰比丘為緣起,制定了關於誹謗和使人羞愧的事例,這是一個普遍的規定,非特定針對。對於已經完成認可儀式的比丘,在正確的法事中判定三次波逸提,在非正確的法事中判定三次惡作。對於未具足戒者在其面前這樣說,或對未被認可者在任何人面前說壞話,或未具足戒者對已認可或未認可的比丘在任何人面前說壞話,都只判定為惡作。如果出於私心等原因誹謗或使人羞愧,或對於精神錯亂等人則無罪。具備以下六個要素:通過法事被認可,具足戒,不存在偏見,意圖損害其名譽,在其面前說,對方是具足戒者,誹謗或使人羞愧。其生起等情況類似於不與取,但這僅僅是痛苦的體驗。 誹謗學處的解釋到此結束。
- Paṭhamasenāsanasikkhāpadavaṇṇanā
Catutthe saṅghikanti saṅghassa santakaṃ. Mañcādīsu yokoci mañcasaṅkhepena kato sabbopi mañcoyeva, pīṭhepi eseva nayo. Yena kenaci pana coḷena vā kappiyacammena vā chaviṃ katvā ṭhapetvā manussalomaṃ tālīsapattañca yehi kehici lomapaṇṇatiṇavākacoḷehi pūretvā katasenāsanaṃ bhisīti vuccati. Tattha nisīditumpi nipajjitumpi vaṭṭati, pamāṇaparicchedopi cettha natthi. Kocchaṃ pana vākausīramuñjapabbajādīnaṃ aññataramayaṃ anto saṃvellitvā baddhaṃ heṭṭhā ca upari ca vitthataṃ paṇavasaṇṭhānaṃ majjhe sīhacammādiparikkhittaṃ hoti, akappiyacammaṃ nāmettha natthi. Senāsanañhi sovaṇṇamayampi vaṭṭati. Ajjhokāseti ettha ye avassikasaṅketā vassānamāsāti evaṃ asaññitā aṭṭha māsā, te ṭhapetvā itaresu catūsu māsesu sacepi devo na vassati. Tathāpi pakatiajjhokāse ca ovassakamaṇḍape ca santharituṃ na vaṭṭati. Yattha pana hemante vassati, tattha aparepi cattāro māse na vaṭṭati. Gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nabhaṃ hoti, tasmā tadā kenacideva karaṇīyena gacchati, vaṭṭati. Kākādīnaṃ nibaddhavāsarukkhamūle pana kadācipi na vaṭṭati. Iti yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhameva gatanti veditabbaṃ.
Santharitvāti tathārūpe ṭhāne attano vā parassa vā atthāya santharitvā. Aññassatthāya santhatampi hi yāva so tattha na nisīdati, 『gaccha tva』nti vā na bhaṇati, tāva santhārakasseva bhāro. Santharāpetvāti anupasampannena santharāpetvā. Etadeva hi tassa palibodho hoti, upasampannena santhataṃ santhārakasseva bhāro, tañca kho yāva āṇāpako tattha na nisīdati, 『gaccha tva』nti vā na bhaṇati. Yasmiñhi attanā santharāpite vā pakatisanthate vā upasampanno nisīdati, sabbaṃ taṃ nisinnasseva bhāro, tasmā santharāpitantveva saṅkhaṃ gacchati. Taṃ pakkamanto neva uddhareyya, na uddharāpeyyāti attanā vā uddharitvā patirūpe ṭhāne na ṭhapeyya, parena vā tathā na kārāpeyya. Anāpucchaṃ vā gaccheyyāti yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā taṃ senāsanaṃ tassa aniyyātetvā nirapekkho gacchati, thāmamajjhimassa purisassa leḍḍupātaṃ atikkameyya, tassa ekena pādena leḍḍupātātikkame dukkaṭaṃ, dutiyapādātikkame pācittiyaṃ. Bhojanasālāya ṭhito pana 『『asukasmiṃ nāma divāvihāraṭṭhāne paññapetvā gacchāhī』』ti pesetvā tato nikkhamitvā aññattha gacchanto pāduddhārena kāretabbo.
以下是巴利文的完整直譯: 第4. 第一座處學處的解釋 在第四[學處]中,"僧團的"是指屬於僧團的。在床等中,無論用什麼方式製作的床都稱為"床"。對於座椅也是同樣的道理。但是,用任何布料或合適的皮革覆蓋,除了人的毛髮和椰子葉之外,用其他任何毛髮或葉子填充而製成的坐具稱為"坐墊"。在這裡,可以坐也可以躺。這裡沒有尺寸的限制。但是,用藤蔓、蘆葦、芒草等編織的,內部纏繞、下面和上面都很寬闊、呈圓形狀、被獅子皮等圍繞的,這裡稱為"不合適的皮革"。因為座處甚至是用黃金製成的也是允許的。 "露天"是指除了雨季的八個月之外,其他四個月即使雨水不下也不允許在露天或雨季帳篷上鋪設。但在本來就露天的地方和雨季帳篷上鋪設是不允許的。在冬季下雨的地方,另外四個月也是不允許的。但在夏季,天空通常是晴朗無雲的,因此出於任何需要都可以前往,是允許的。但在烏鴉等常住的樹下,任何時候都不允許。因此,凡是不允許鋪設的地方,都應該理解為"露天"。 "鋪設"是指為自己或他人鋪設在這樣的地方。即使為他人鋪設,只要他還沒有坐在上面,或者沒有說"你去吧",它仍然是鋪設者的責任。"使他人鋪設"是指由未具足戒者鋪設。這確實是他的負擔,即使具足戒者鋪設,只要鋪設者還沒有坐在上面或說"你去吧",它仍然是他的責任。因為如果具足戒者坐在自己或他人鋪設的地方,全都是坐者的責任。因此,即使是他人鋪設的,也應該視為自己鋪設的。離開時,既不應自己拆除,也不應讓他人拆除。"未經許可而去"是指任何比丘、沙彌或寺院工人,如果是害羞的,認為這就像是自己的負擔,未經許可而離開那座處,無所顧忌地去,就會越過一個中等力量男子的投擲距離,其中一腳越過就是惡作,第二腳越過就是波逸提。但在食堂中站著說"請在某某處白天休息的地方鋪設並去吧"后出去到別處去,應該以腳步聲引導他。 第一座處學處的解釋到此結束。
Sāvatthiyaṃ sambahule bhikkhū ārabbha santhataṃ anuddharitvā anāpucchaṃ pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, cimilikaṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā taṭṭikaṃ vā cammakkhaṇḍaṃ vā pādapuñchanaṃ vā phalakapīṭhaṃ vā yaṃ vā panaññaṃ kañci dārubhaṇḍaṃ mattikābhaṇḍaṃ antamaso pattādhārakampi vuttalakkhaṇe ajjhokāse ṭhapetvā gacchantassa dukkaṭameva. Āraññakena pana asati anovassake sabbaṃ rukkhe laggetvāpi yathā vā upacikāhi na khajjati, evaṃ katvāpi gantuṃ vaṭṭati. Abbhokāsikena pana cīvarakuṭikaṃ katvāpi rakkhitabbaṃ. Attano santake, vissāsikapuggalike, uddharaṇādīni katvā gamane, otāpentassa, 『『āgantvā uddharissāmī』』ti gacchato, vuḍḍhatarā uṭṭhāpenti, amanusso tattha nisīdati, koci issaro gaṇhāti, sīhādayo taṃ ṭhānaṃ āgantvā tiṭṭhanti, evaṃ senāsanaṃ palibuddhaṃ hoti, tathā palibuddhe vā senāsane, jīvitabrahmacariyantarāyakarāsu āpadāsu vā gacchantassa, ummattakādīnañca anāpatti. Mañcādīnaṃ saṅghikatā, vuttalakkhaṇe dese santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, nirapekkhatā, leḍḍupātātikkamoti imānettha cha aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.
Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 在舍衛城(現代印度的薩瓦特),許多比丘因而在不提問的情況下離開舖設的地方,制定了普遍的規定,這是非特定的,判定為三次惡作,個人的三次惡作。在這方面,無論是任何木材、泥土、至少是承載物品的器具,都是被允許的,只要不違反規定,離開時都是惡作。對於沒有雨的地方,所有的樹木即使被覆蓋也不會被破壞,這樣做是允許的。對於露天的地方,即使搭建了袈裟小屋,也應當保護。對於自己所在的地方,信任的個人,進行搬運等,離開時,如果說"我會回來搬運",如果有人在那兒坐著,沒有人會抓住他,獅子等會到那兒停留,這樣座處就被包圍了。因此,在被包圍的座處,或在包圍的座處,面對生命的修行障礙或災難時,精神錯亂等人則無罪。 床等的共同性,按照規定的特徵進行鋪設或設定,未被包圍的情況,面對災難的缺失,無所依賴,越過投擲距離,這六個要素都在這裡。生起等情況與第一類相似,但這確實是行為與非行為。 第一座處學處的解釋到此結束。
- Dutiyasenāsanasikkhāpadavaṇṇanā
Pañcame vihāreti gabbhe vā aññatarasmiṃ vā sabbaparicchanne vuttasenāsane. Seyyanti seyyā nāma bhisī cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakkhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti vuttaṃ. Tattha cimilikā nāma parikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā. Uttarattharaṇaṃ nāma mañcapīṭhādīnaṃ upari attharitabbayuttakaṃ paccattharaṇaṃ. Bhūmattharaṇaṃ nāma cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā kaṭasārakādi vikati. Taṭṭikā nāma tālapaṇṇādīhi katataṭṭikā. Cammakkhaṇḍo nāma yaṃkiñci cammaṃ, sīhacammādīnañhi pariharaṇeyeva parikkhepo, senāsanaparibhoge pana akappiyacammaṃ nāma natthi. Paccattharaṇaṃ nāma pāvāro kojavoti ettakameva, sesaṃ pākaṭameva. Iti imāsu dasasu seyyāsu ekampi seyyaṃ attano vassaggena gahetvā vuttalakkhaṇe vihāre santharitvā vā santharāpetvā vā yo bhikkhu disaṃgamiko yathā ṭhapitaṃ upacikāhi na khajjati, tathā ṭhapanavasena neva uddhareyya, na uddharāpeyya, purimasikkhāpade vuttanayena anāpucchaṃ vā gaccheyya, tassa parikkhittassa ārāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantassa paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ. Yattha pana upacikāsaṅkā natthi, tato anāpucchāpi gantuṃ vaṭṭati, āpucchanaṃ pana vattaṃ.
Sāvatthiyaṃ sattarasavaggiye bhikkhū ārabbha saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, vuttalakkhaṇassa pana vihārassa upacāre bahi āsanne upaṭṭhānasālāya vā aparicchannamaṇḍape vā paricchanne vāpi bahūnaṃ sannipātabhūte rukkhamūle vā santharitvā vā santharāpetvā vā, mañcapīṭhañca vihāre vā vuttappakāre vihārūpacāre vā santharitvā vā santharāpetvā vā uddharaṇādīni akatvā gacchantassa dukkaṭameva. Attano santake, vissāsikapuggalike, uddharaṇādīni katvā, purimanayeneva palibuddhaṃ chaḍḍetvā gamane, yo ca 『『ajjeva āgantvā paṭijaggissāmī』』ti evaṃ sāpekkho nadipāraṃ vā gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito kañci pesetvā vā āpucchati, nadipūrarājacorādīsu vā kenaci palibuddho na sakkoti paccāgantuṃ, tassa ca, āpadāsu ca, ummattakādīnañca anāpatti. Vuttalakkhaṇaseyyā , tassā saṅghikatā, vuttalakkhaṇe vihāre santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, anapekkhassa disāpakkamanaṃ , upacārasīmātikkamoti imānettha satta aṅgāni. Samuṭṭhānādīni anantarasikkhāpade vuttanayānevāti.
Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 第5. 第二座處學處的解釋 在第五[學處]中,"住處"是指在密閉的房間或其他任何完全隔離的地方所使用的座處。"坐具"是指坐墊、蓆子、上衣、地墊、蓆子、皮革、坐墊、氈毯、草蓆等。其中,"蓆子"是爲了保護地面的顏色而製作的。"上衣"是指應該鋪在床、椅子等之上的坐墊。"地墊"是指在有蓆子的情況下鋪在其上,沒有的情況下鋪在純凈的地面上的蘆葦等。"蓆子"是用椰子葉等製作的。"皮革"是指任何皮革,因為獅子皮等也只是用作裝飾,但在使用座處時不算是不合適的皮革。"坐墊"只是指氈毯和毯子,其餘的都很明確了。 在這十種坐具中,任何一種都可以用自己的衣服領取,鋪設在上述描述的住處,或讓他人鋪設,然後無論是否有螞蟻,都不應該拆除或讓他人拆除,也不應該像前一個學處所說的那樣無故離開。對於有圍墻的寺院,越過圍墻,對於沒有圍墻的,越過院界,第一腳為惡作,第二腳為波逸提。但在沒有螞蟻的疑慮的地方,也可以無故離開,不過應該請求許可。 在舍衛城,以十七眾比丘為緣起,在僧團的住處鋪設坐具后無故離開的事例,制定了普遍的規定,這是非特定的,判定為三次波逸提,個人的三次惡作。但是,對於按照上述描述的住處的院界外,靠近的接待所或不完全隔離的涼亭,或在許多人集會的樹下鋪設或讓他人鋪設,但不進行搬運等,離開時都是惡作。對於自己的地方,信任的個人,進行搬運等,像前一種情況一樣被包圍后離開,或者說"今天我會回來照顧"那樣有所期待,去到河對岸或村落邊緣,在那裡生起離開的意圖,或派人請求許可,或被洪水、國王、盜賊等什麼阻礙而無法返回,對於這種情況和災難,以及精神錯亂等人,都無罪。 所描述的坐具的共同性,在所描述的住處進行鋪設或讓他人鋪設,未被包圍的情況,災難的缺失,無所顧忌地離開,越過院界,這七個要素。生起等情況與前一個學處所說的方式相同。 第二座處學處的解釋到此結束。
- Anupakhajjasikkhāpadavaṇṇanā
Chaṭṭhe jānanti 『『anuṭṭhāpanīyo aya』』nti jānanto, tenevassa padabhājane 『『vuḍḍho』ti jānāti, 『gilāno』ti jānāti, 『saṅghena dinno』ti jānātī』』ti (pāci. 121) vuttaṃ. Vuḍḍho hi attano vuḍḍhatāya anuṭṭhāpanīyo, gilāno gilānatāya, saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharagaṇavācakācariyānaṃ vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhetvā dhuvavāsatthāya vihāraṃ sallakkhetvā sammannitvā deti, tasmā yassa saṅghena dinno, sopi anuṭṭhāpanīyo. Pubbupagatanti pubbaṃ upagataṃ. Anupakhajjāti mañcapīṭhānaṃ vā tassa vā bhikkhuno pavisantassa vā nikkhamantassa vā upacāraṃ anupavisitvā. Tattha mañcapīṭhānaṃ tāva mahallake vihāre samantā diyaḍḍho hattho upacāro, khuddake yato pahoti, tato diyaḍḍho hattho , tassa pana pavisantassa pādadhovanapāsāṇato yāva mañcapīṭhaṃ, nikkhamantassa mañcapīṭhato yāva passāvaṭṭhānaṃ, tāva upacāro. Seyyaṃ kappeyyāti tassa sambādhaṃ kattukāmatāya tasmiṃ upacāre dasasu seyyāsu ekampi santharantassa vā santharāpentassa vā dukkaṭaṃ, tattha nisīdantassa vā nipajjantassa vā pācittiyaṃ, dvepi karontassa dve pācittiyāni, punappunaṃ karontassa payogagaṇanāya pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha anupakhajja seyyakappanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, vuttūpacārato vā bahi, upaṭṭhānasālādike vā, vihārassa upacāre vā, santharaṇasantharāpanesupi nisajjasayanesupi dukkaṭameva. Attano vā, vissāsikassa vā santake pana vihāre santharantassa, yo ca gilāno vā sītuṇhapīḷito vā pavisati, tassa ca, āpadāsu ca, ummattakādīnañca anāpatti. Saṅghikavihāratā, anuṭṭhāpanīyabhāvajānanaṃ, sambādhetukāmatā, upacāre nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāneva, idaṃ pana dukkhavedanamevāti.
Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 第6. 不應坐學處的解釋 在第六[學處]中,"知道"是指知道"這個人應該被扶持"。在其詞義中說"老年人"是知道他的老年,知道"生病的"是知道他的生病,知道"被僧團給予"是知道他被賜予。因為老年人由於自己的老年而應該被扶持,生病的由於自己的生病而應該被扶持,但是僧團考慮到庫房管理員或法師、律師、集會主持人等的許多功德和卓越品德,認為他們應該長期居住,因此賜予他們住處,所以被僧團賜予的人也應該被扶持。"先前到達的"是指先前到達的。"不應坐"是指不應坐在大殿的走廊或那個比丘進出的走廊。在那裡,大殿的走廊,在大殿周圍約一丈半的範圍是走廊,在小殿則儘可能遠,一丈半的範圍。對於進入的人,從洗腳石到床椅,對於出去的人,從床椅到小便處,都是走廊。 "應該鋪設坐具"是指出于使他感到擁擠的意圖,在那個走廊裡,鋪設或讓他人鋪設這十種坐具中的任何一種,都是惡作,在那裡坐或躺,都是波逸提,做兩種都是兩次波逸提,反覆做就按照行為的次數判定為一次波逸提。 在舍衛城,以六眾比丘為緣起,制定了關於不應坐而鋪設坐具的事例,這是普遍的規定,非特定針對。在描述的走廊外、接待所等、或住處的走廊內,無論是鋪設還是讓他人鋪設,坐或躺都是惡作。但在自己或信任的人的住處內鋪設,如果有生病或受寒熱折磨的人進入,對於他們和災難以及精神錯亂等人,都無罪。 共同的住處、知道應該被扶持、出於使他感到擁擠的意圖、在走廊內坐或躺,這四個要素。生起等情況與第一波羅夷相似,但這只是痛苦的體驗。 不應坐學處的解釋到此結束。
- Nikkaḍḍhanasikkhāpadavaṇṇanā
Sattame kupitoti kuddho. Anattamanoti atuṭṭhacitto. Nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti ettha ye anekabhūmakā pāsādā, anekakoṭṭhakāni vā catussālāni, tādisesu senāsanesu gahetvā antarā aṭṭhapetvā ekeneva payogena atikkāmentassa ekaṃ pācittiyaṃ, ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa dvāragaṇanāya pācittiyāni, hatthena anāmasitvā 『nikkhamā』ti vatvā vācāya nikkaḍḍhantassāpi eseva nayo. Nikkaḍḍhāpentassa pana 『nikkaḍḍhā』ti āṇattamatte dukkaṭaṃ, sakiṃ āṇatte pana tasmiṃ bahukepi dvāre nikkhamante itarassa ekameva pācittiyaṃ. Sace pana 『『ettakāni dvārāni nikkaḍḍhāhī』』ti vā, 『『yāva mahādvāraṃ, tāva nikkaḍḍhāhī』』ti vā evaṃ niyametvā āṇatto hoti, dvāragaṇanāya pācittiyāni.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bhikkhuṃ saṅghikā vihārā nikkaḍḍhanavatthusmiṃ
Paññattaṃ , sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, tassa parikkhāranikkaḍḍhane, upaṭṭhānasālādikā vihārūpacārā tassa vā tassa parikkhārassa vā nikkaḍḍhane, anupasampannassa pana anupasampannaparikkhārassa vā vihārā vā vihārūpacārā vā nikkaḍḍhane nikkaḍḍhāpane ca dukkaṭameva. Tañca kho asambaddhesu parikkhāresu parikkhāragaṇanāya veditabbaṃ. Attano vā, vissāsikassa vā santakā vihārā nikkaḍḍhane, sakalasaṅghārāmatopi bhaṇḍanakārakassa vā tassa parikkhārassa vā nikkaḍḍhane nikkaḍḍhāpane vā, attano vasanaṭṭhānato alajjissa, ummattakassa, na sammāvattantānaṃ antevāsikasaavihārikānaṃ, tesaṃ parikkhārassa vā nikkaḍḍhane ca, sayaṃ ummattakādīnañca anāpatti. Saṅghikavihāro , upasampannassa bhaṇḍanakārakabhāvādivinimuttatā, kopena nikkaḍḍhanaṃ vā nikkaḍḍhāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.
第7. 驅逐學處的解釋 在第七[學處]中,「憤怒」是指憤怒。「不滿」是指心不滿足。驅逐或讓他人驅逐是指在此情況下,若是有多層的樓閣,或多個門廳,若在這樣的座處中,若將其放置在中間,單獨以一種方式離開的,算作一次波逸提;若反覆放置、放置多種方式離開的,算作多次波逸提,若用手推開並說「我離開了」,則說到這裡的方式也是一樣。若驅逐他人,則說「驅逐」是指輕微的惡作,而在他人驅逐時,若在多個門口離開,則算作一次波逸提。如果說「這些門口是驅逐的」或「直到大門口都是驅逐的」,如此限定后則算作多次波逸提。 在舍衛城,以六眾比丘為緣起,關於比丘在僧團的住處驅逐的事例,制定了普遍的規定,這是非特定的,判定為三次波逸提,個人的三次惡作。在描述的驅逐中,接待所等的住處,或住處的走廊,或他的物品的驅逐,若是沒有被授予的物品或沒有被授予的接待所或住處的驅逐,都是惡作。對此應當注意的是,若是無關的物品,需考慮物品的數量。在自己的地方,或信任的人的地方,若在住處驅逐,若完全是僧團的庇護下,或是物品的保管者,若因憤怒而驅逐或讓他人驅逐,這三種要素都在這裡。生起等情況與不貪取相似,但這確實是痛苦的體驗。 驅逐學處的解釋到此結束。
- Vehāsakuṭisikkhāpadavaṇṇanā
Aṭṭhame uparivehāsakuṭiyāti upari acchannatalāya dvibhūmikakuṭiyā vā tibhūmikakuṭiyā vā, padabhājane pana idha adhippetaṃ kuṭiṃ dassetuṃ 『『majjhimassa purisassa asīsaghaṭṭā』』ti (pāci. 131) vuttaṃ. Āhaccapādakanti aṅge vijjhitvā pavesitapādakaṃ. Abhinisīdeyyāti abhibhavitvā ajjhottharitvā nisīdeyya, bhummatthe vā etaṃ upayogavacanaṃ, mañce vā pīṭhe vā nisīdeyya vā nipajjeyya vāti attho. Abhīti idaṃ pana padasobhaṇatthe upasaggamattameva, tasmā yo bhikkhu vuttalakkhaṇāya vehāsakuṭiyā sabbantimena paricchedena yāva pamāṇamajjhimassa purisassa sabbaso heṭṭhimāhi tulāhi sīsaṃ na ghaṭṭeti, ettakaṃ uccāya tulānaṃ upari ṭhapite āhaccapādake mañce vā pīṭhe vā nisīdati vā nipajjati vā, tassa anupakhajjasikkhāpade vuttanayena payogagaṇanāya pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ pīṭhaṃ sahasā abhinisīdanaabhinipajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, attano vā, vissāsikassa vā santake vihāre, avehāsakuṭiyā, sīsaghaṭṭāya, yassa vā heṭṭhā dabbasambhārādīnaṃ nikkhittattā aparibhogaṃ hoti, uparitalaṃ vā padarasañcitaṃ sudhādiparikammakataṃ vā, tattha āhaccapādake nisīdantassa, yo ce tasmiṃ vehāsaṭṭhepi āhaccapādake ṭhito kiñci gaṇhāti vā laggati vā, yassa ca paṭāṇī dinnā hoti, pādasīsānaṃ upari āṇī pavesitā, tattha nisīdantassa, ummattakādīnañca anāpatti. Saṅghiko vihāro, asīsaghaṭṭā vehāsakuṭi, heṭṭhā saparibhogaṃ , apaṭāṇidinne āhaccapādake nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 第8. 高閣小屋學處的解釋 在第八[學處]中,"在高閣小屋上"是指在有覆蓋的頂層或二層或三層小屋上。但在詞義中,爲了說明這裡所指的小屋,"直到中等力量男子的頭頂"這樣說。"有可拆卸的腳"是指通過在肢體上開洞而插入腳的。"坐在上面"是指壓倒、覆蓋而坐,或者這是處格的用法,意思是坐或躺在床或椅子上。"壓倒"這個詞只是用於修飾,因此凡是比丘在上述描述的高閣小屋上,在一個中等力量男子的頭頂以下的全部高度內,不觸及頭頂,在這樣的可拆卸腳的床或椅子上坐或躺,對他來說,按照前述"不應坐"學處的方式,要按照行為的次數判定為波逸提。 在舍衛城,以某位比丘為緣起,制定了關於在高閣小屋上突然坐或躺在有可拆卸腳的床或椅子上的事例,這是普遍的規定,非特定針對。在自己或信任的人的住處,非高閣小屋,不觸及頭頂,或者下面放有物品而不可使用的,或者上面積滿灰塵、塗有灰泥等,在那裡的可拆卸腳上坐,如果在那個高處也站著拿取或掛住什麼,或者有人給予墊子,在那裡的腳下插入墊子,對於精神錯亂等人,都無罪。 共同的住處,不觸及頭頂的高閣小屋,下面有可使用的物品,未給予墊子的可拆卸腳上坐或躺,這四個要素。生起等情況類似於綿羊毛。 高閣小屋學處的解釋到此結束。
- Mahallakavihārasikkhāpadavaṇṇanā
Navame mahallakanti sassāmikaṃ. Vihāranti ullittāvallittaṃ. Yāva dvārakosātiettha dvārakoso nāma ukkaṭṭhaparicchedena piṭṭhasaṅghāṭassa sāmantā aḍḍhateyyahattho padeso. Aggaḷaṭṭhapanāyāti sakavāṭakassa dvārabandhassa niccalabhāvatthāya. Kavāṭañhi lahuparivattakaṃ vivaraṇakāle bhittiṃ āhanati, pidahanakāle dvārabandhaṃ. Tena āhanena bhitti kampati, tato mattikā calati, calitvā sithilā vā hoti patati vā, tenāha bhagavā 『『yāva dvārakosā aggaḷaṭṭhapanāyā』』ti. Tattha kiñcāpi 『『idaṃ nāma kattabba』』nti neva mātikāyaṃ, na padabhājane vuttaṃ, aṭṭhuppattiyaṃ pana 『『punappunaṃ chādāpesi, punappunaṃ lepāpesī』』ti (pāci. 134) adhikārato yāva dvārakosā aggaḷaṭṭhapanāya punappunaṃ limpitabbo vā lepāpetabbo vāti evamattho daṭṭhabbo. Ālokasandhiparikammāyātiettha ālokasandhīti vātapānakavāṭakā vuccanti. Te vivaraṇakāle vidatthimattampi atirekampi bhittippadesaṃ paharanti, upacāro panettha sabbadisāsu labbhati, tasmā sabbadisāsu kavāṭavitthārappamāṇo okāso ālokasandhiparikammatthāya limpitabbo vā lepāpetabbo vāti ayamettha adhippāyo.
Evaṃ lepakamme yaṃ kattabbaṃ, taṃ dassetvā idāni chadane kattabbaṃ dassetuṃ dvatticchadanassātiādimāha. Tattha dvatticchadanassa pariyāyanti chadanassa dvattipariyāyaṃ, pariyāyaṃ vuccati parikkhepo, parikkhepadvayaṃ vā parikkhepattayaṃ vā adhiṭṭhātabbanti attho. Appaharite ṭhitenāti aharite ṭhitena. Haritanti cettha sattadhaññādibhedaṃ pubbaṇṇaṃ, muggamāsatilakulatthaalābukumbhaṇḍādibhedañca aparaṇṇaṃ adhippetaṃ. Yaṃ tasmiṃ khette vuttaṃ na tāva sampajjati, vasse pana patite sampajjissati, tampi haritasaṅkhameva gacchati. Tasmā tasmiṃ ṭhatvā adhiṭṭhahanto dukkaṭaṃ āpajjati. Appaharite ṭhatvā adhiṭṭhahantassāpi ayaṃ paricchedo, piṭṭhivaṃsassa vā kūṭāgārathūpikāya vā passe nisinno puriso chadanamukhavaṭṭiantena olokento yasmiṃ bhūmibhāge ṭhitaṃ bhikkhuṃ passati, yasmiñca ṭhito taṃ upari nisinnakaṃ tatheva ullokento passati, tasmiṃ ṭhātabbaṃ, tassa anto aharitepi ṭhātuṃ na labhati. Tato ce uttarīti maggena chādiyamāne tiṇṇaṃ maggānaṃ, pariyāyena chādiyamāne tiṇṇaṃ pariyāyānaṃ upari iṭṭhakasilāsudhāhi chādiyamāne iṭṭhakasilāsudhāpiṇḍagaṇanāya, tiṇapaṇṇehi chādiyamāne paṇṇagaṇanāya ceva tiṇamuṭṭhigaṇanāya ca pācittiyaṃ.
Kosambiyaṃ channattheraṃ ārabbha punappunaṃ chādāpanalepāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnadvattipariyāye atirekasaññino vematikassa vā dukkaṭaṃ. Setavaṇṇādikaraṇe, dvattipariyāye vā ūnakadvattipariyāye vā, leṇaguhātiṇakuṭikādīsu, aññassatthāya, attano dhanena kārentassa, vāsāgāraṃ ṭhapetvā sesāni adhiṭṭhahantassa, ummattakādīnañca anāpatti. Mahallakavihāratā, attano vāsāgāratā, uttari adhiṭṭhānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcaritte vuttanayānevāti.
Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.
以下是巴利文的完整直譯: 第9. 大型住處學處的解釋 在第九[學處]中,"大型"是指有主人的。"住處"是指已經粉刷和塗抹過的。"直到門框"這裡的"門框"是指以最大範圍來計算,門框周圍約一丈半的區域。"爲了安裝門閂"是爲了使門閂固定不動。因為門閂在打開時撞擊墻壁,在關閉時固定門扇,這種撞擊會使墻壁搖晃,於是墻灰也會掉落,變得鬆散或者掉落,所以佛陀說"直到門框爲了安裝門閂"。 雖然在戒條和詞義中都沒有說"這個應該做"的,但在發生情況時,說"他再三讓人粉刷,再三讓人塗抹"就可以理解為,直到門框範圍內,應該再三塗抹或讓人塗抹。 "爲了修理窗戶"這裡的"窗戶"指的是窗戶的扇子。在打開時,即使只有一指寬,也會撞擊到墻壁的一部分,但這裡的範圍是周圍各方向,所以應該在窗戶扇子寬度範圍內,周圍各方向塗抹或讓人塗抹。 說明了應該做的塗抹工作后,現在說明應該做的遮蓋工作,開始說"二重遮蓋"等。其中"二重遮蓋"的"遮蓋"是指遮蓋的兩重或三重。"站在無綠色的地方"是指站在無綠色的地方。這裡的"綠色"指的是穀物等的綠色,以及豆類、芝麻、扁豆、葫蘆等的其他顏色。在那塊地上所說的還沒有實現,但在雨季到來時就會實現,也算是綠色。因此,站在那裡決定也是惡作。即使站在無綠色的地方決定,範圍也是這樣:坐在屋頂柱子或塔頂的一側的人,通過門口的圓孔向外觀望,看到站在哪塊地面上的比丘,以及他所坐的上方,都應該站在那裡,即使在非綠色地區內也不能站。 如果越過了,在遮蓋三條道路時,按照遮蓋的方式計算,在遮蓋三種方式時,在磚石灰泥的遮蓋中,按照磚石灰泥的數量計算,在草葉遮蓋中,按照草葉的數量計算以及草束的數量計算,都是波逸提。 在拘睒彌,以長老禪那為緣起,制定了關於再三讓人遮蓋和塗抹的事例,這是普遍的規定,非特定針對。在不足二重遮蓋而認為超出,或有疑慮的,是惡作。在製作白色等裝飾,在二重遮蓋或不足二重遮蓋中,在石窟、茅屋等,為他人的目的,用自己的財物做的,精神錯亂等人無罪。 大型住處、自己的居所、超出決定,這三個要素。生起等情況如同在行為中所說的方式。 大型住處學處的解釋到此結束。
- Sappāṇakasikkhāpadavaṇṇanā
Dasame jānaṃ sappāṇakanti 『『sappāṇakaṃ eta』』nti disvā vā sutvā vā yena kenaci ākārena jānanto. Siñceyya vā siñcāpeyya vāti tena udakena sayaṃ vā siñceyya, aññaṃ vā āṇāpetvā siñcāpeyya. Tattha dhāraṃ avicchinditvā siñcantassa ekasmiṃ ghaṭe ekāva āpatti, vicchindantassa payogagaṇanāya āpattiyo. Mātikaṃ pamukhaṃ karoti, divasampi sandatu, ekāva āpatti. Tattha tattha bandhitvā aññato nentassa payogagaṇanāya āpattiyo. Bahukampi tiṇapaṇṇasākhādiṃ ekappayogena udake pakkhipantassa ekāva āpatti, ekekaṃ pakkhipantassa payogagaṇanāya āpattiyo. Idañca yaṃ evaṃ pakkhipiyamāne pariyādānaṃ gacchati, āvilaṃ vā hoti, yathā pāṇakā maranti, tādisaṃ sandhāya vuttaṃ, na mahāudakaṃ. Siñcāpane āṇattiyā dukkaṭaṃ, ekāṇattiyā bahukampi siñcatu, āṇāpakassa ekameva pācittiyaṃ.
Āḷaviyaṃ āḷavake bhikkhū ārabbha siñcanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ , appāṇake sappāṇakasaññino, ubhosu vematikassa dukkaṭaṃ. Appāṇakasaññino, asañcicca assatiyā vā siñcantassa, ajānantassa, ummattakādīnañca anāpatti. Udakassa sappāṇakatā, 『『siñcanena pāṇakā marissantī』』ti jānanaṃ, tañca udakaṃ tādisameva, vinā vadhakacetanāya yena kenaci karaṇīyena tiṇādīnaṃ siñcananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.
Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.
Bhūtagāmavaggo dutiyo.
-
Ovādavaggo
-
Sappāṇakasikkhāpadavaṇṇanā
Dasame jānaṃ sappāṇakanti 『『sappāṇakaṃ eta』』nti disvā vā sutvā vā yena kenaci ākārena jānanto. Siñceyya vā siñcāpeyya vāti tena udakena sayaṃ vā siñceyya, aññaṃ vā āṇāpetvā siñcāpeyya. Tattha dhāraṃ avicchinditvā siñcantassa ekasmiṃ ghaṭe ekāva āpatti, vicchindantassa payogagaṇanāya āpattiyo. Mātikaṃ pamukhaṃ karoti, divasampi sandatu, ekāva āpatti. Tattha tattha bandhitvā aññato nentassa payogagaṇanāya āpattiyo. Bahukampi tiṇapaṇṇasākhādiṃ ekappayogena udake pakkhipantassa ekāva āpatti, ekekaṃ pakkhipantassa payogagaṇanāya āpattiyo. Idañca yaṃ evaṃ pakkhipiyamāne pariyādānaṃ gacchati, āvilaṃ vā hoti, yathā pāṇakā maranti, tādisaṃ sandhāya vuttaṃ, na mahāudakaṃ. Siñcāpane āṇattiyā dukkaṭaṃ, ekāṇattiyā bahukampi siñcatu, āṇāpakassa ekameva pācittiyaṃ.
Āḷaviyaṃ āḷavake bhikkhū ārabbha siñcanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ , appāṇake sappāṇakasaññino, ubhosu vematikassa dukkaṭaṃ. Appāṇakasaññino, asañcicca assatiyā vā siñcantassa, ajānantassa, ummattakādīnañca anāpatti. Udakassa sappāṇakatā, 『『siñcanena pāṇakā marissantī』』ti jānanaṃ, tañca udakaṃ tādisameva, vinā vadhakacetanāya yena kenaci karaṇīyena tiṇādīnaṃ siñcananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.
Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.
Bhūtagāmavaggo dutiyo.
- Ovādavaggo
關於"含有生命體"學處的解說 第十, 知道"含有生命體"的人, 即看見或聽說"這裡有生命體"而以任何方式知道的人。或自己澆灌, 或命令他人澆灌。在這裡, 如果不間斷地澆灌, 在一個水罐中只犯一次罪; 如果間斷澆灌, 則根據動作的次數計算罪數。即使在白天持續澆灌, 也只犯一次罪。把它綁在各處后從別處帶走, 則根據動作的次數計算罪數。即使一次性將許多草木枝葉等投入水中, 也只犯一次罪; 如果一一投入, 則根據動作的次數計算罪數。這裡所說的是, 當這樣投入時, 會導致渾濁, 以致生命體死亡的那種情況, 而不是大量的水。命令他人澆灌是惡作, 即使一次命令澆灌許多, 對命令者也只有一次波逸提。 在阿拉維, 針對阿拉維的比丘們制定了澆灌的事項, 這是一般的制定, 需要告知, 對無生命體誤認為有生命體的, 以及對二者存疑的, 都是惡作。對無生命體的認知, 無故或無知而澆灌, 以及發狂等人的無罪。水的含有生命體性質, 知道"澆灌會導致生命體死亡", 以及以任何方式澆灌草木等, 這裡有四個要素。起因等與盜竊相同, 但這是違犯制定的, 有三種心、三種受。 "含有生命體"學處的解說完畢。 第二, 有關"生物群"品。 第三, 勸告品。
- Ovādasikkhāpadavaṇṇanā
Ovādavaggassa paṭhame asammatoti yā aṭṭhaṅgasamannāgatassa bhikkhuno bhagavatā ñatticatutthena kammena (pāci. 146) bhikkhunovādakasammuti anuññātā, tāya asammato. Ovadeyyāti bhikkhunisaṅghaṃ vā sambahulā vā ekaṃ bhikkhuniṃ vā 『『vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabba』』nti ādike (cūḷava. 403) aṭṭha garudhamme ovādavasena osārento ovadeyya. Pācittiyanti ovādapariyosāne pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ovadanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, aññena vā dhammena bhikkhunīsu upasampannamattaṃ vā ovadato dukkaṭaṃ. Sammatassāpi tañce sammutikammaṃ adhammakammaṃ hoti, tasmiṃ adhammakamme adhammakammasaññino vagge bhikkhunisaṅghe ovadato tikapācittiyaṃ, tathā vematikassa dhammakammasaññino cāti nava pācittiyāni, samaggepi bhikkhunisaṅghena vāti adhammakammavasena aṭṭhārasa. Sace pana taṃ dhammakammaṃ hoti, 『『dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadatī』』ti (pāci. 151) idaṃ avasānapadaṃ ṭhapetvā teneva nayena sattarasa dukkaṭāni, 『『samaggamhāyyā』』ti ca vutte aññaṃ dhammaṃ, 『『vaggamhāyyā』』ti ca vutte aṭṭha garudhamme bhaṇantassa, ovādañca aniyyātetvā aññaṃ dhammaṃ bhaṇantassa dukkaṭameva. Yo pana dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, garudhammapāḷiṃ uddesaṃ deti, paripucchaṃ deti, 『『osārehi ayyā』』ti vuccamāno osāreti, pañhaṃ puṭṭho katheti, bhikkhunīnaṃ suṇamānānaṃ aññassatthāya bhaṇati, sikkhamānāya vā sāmaṇeriyā vā bhaṇati, tassa, ummattakādīnañca anāpatti. Asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammabhaṇananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānevāti.
Ovādasikkhāpadavaṇṇanā niṭṭhitā.
- Atthaṅgatasikkhāpadavaṇṇanā
Dutiye ovadeyyāti aṭṭhagarudhammehi vā aññena vā dhammena ovadantassa sammatassāpi pācittiyameva.
Sāvatthiyaṃ āyasmantaṃ cūḷapanthakaṃ ārabbha atthaṅgate sūriye ovadanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, sūriye atthaṅgate atthaṅgatasaññino vematikassa vā, ekatoupasampannaṃ ovadantassa ca dukkaṭaṃ. Purimasikkhāpade viya uddesādinayena anāpatti. Atthaṅgatasūriyatā, paripuṇṇūpasampannatā, ovadananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānevāti.
Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.
勸告學處的解說 第一, 不經許可的。即比丘尊者具有八支資格, 被世尊以四羯磨許可為勸告比丘尼的, 他未經許可。勸告, 即以勸告的方式, 勸告比丘尼眾或多位比丘尼或一位比丘尼, 如"對於一百年受具足戒的比丘尼, 應當行禮、起迎、合掌、恭敬"等八重戒。在勸告結束時, 是波逸提。 在舍衛城, 針對六群比丘們制定了勸告的事項, 這是特殊的制定, 不需告知, 僅憑其他法而勸告受具足戒的比丘尼, 是惡作。即使是經許可的, 如果其許可行為違法, 在違法行為中認為違法的, 在破裂的比丘尼眾中勸告, 則有三波逸提; 對其認為合法行為的, 也有九波逸提; 即使是全體比丘尼眾的合法行為, 也有十八個惡作。但如果那是合法行為, 除去"在合法行為中認為合法, 對全體比丘尼眾認為合一而勸告"這一結尾語, 其餘以同樣的方式有十七個惡作。如果說"大德們合一", 則說另一法; 如果說"大德們破裂", 則說八重戒, 未經勸告而說其他法, 都是惡作。但是, 在合法行為中認為合法, 對全體比丘尼眾認為合一而勸告, 誦讀波羅提木叉, 回答問題, 被要求"請大德勸告"而勸告, 被問問題而回答, 為別人的利益而對比丘尼們說法, 或對學女或沙彌女說法, 他們以及發狂等人無罪。不經許可、比丘尼具足受具足戒、以勸告的方式說八重戒, 這裡有三個要素。起因等與文義相似。 勸告學處的解說完畢。 日落學處的解說 第二, 勸告。即使是經許可的, 以八重戒或其他法勸告, 也只有波逸提。 在舍衛城, 針對尊者小般特迦的日落時勸告的事項制定, 這是特殊的制定, 不需告知, 有三波逸提, 在日落時認為日落、對二者存疑, 或對一位受具足戒者勸告, 都是惡作。如前學處所說的誦讀等方式無罪。日落、具足受具足戒、勸告, 這裡有三個要素。起因等與文義相似。 日落學處的解說完畢。
- Bhikkhunupassayasikkhāpadavaṇṇanā
Tatiye bhikkhunupassayanti bhikkhuniyā ekarattaṃ vasanaṭṭhānampi. Ovadeyyāti idha garudhammehi ovadantasseva pācittiyaṃ. Sace pana asammato hoti, dve pācittiyāni. Sace pana sūriyepi atthaṅgate ovadati, tīṇi honti. Sammatassa pana rattiṃ ovadantassapi dve eva honti. Sammatattā hi bhikkhussa garudhammovādamūlakaṃ pācittiyaṃ natthi. Gilānāti na sakkoti ovādāya vā saṃvāsāya vā gantuṃ.
Sakkesu chabbaggiye bhikkhū ārabbha bhikkhunupassayaṃ upasaṅkamitvā ovadanavatthusmiṃ paññattaṃ, 『『aññatra samayā』』ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampannāya upasampannasaññino vematikassa vā, ekatoupasampannaṃ yena kenaci, itaraṃ aññena dhammena ovadantassa ca dukkaṭaṃ. Samaye, anupasampannāya, purimasikkhāpade viya uddesādinayena ca anāpatti. Upassayūpagamanaṃ, paripuṇṇūpasampannatā, samayābhāvo, garudhammehi ovadananti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyaṃ hotīti.
Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.
- Āmisasikkhāpadavaṇṇanā
Catutthe āmisahetūti cīvarādīnaṃ aññatarahetu. Bhikkhūti sammatā bhikkhū idhādhippetā. Pācittiyanti evarūpe bhikkhū avaṇṇakāmatāya evaṃ bhaṇantassa pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha 『『āmisahetu ovadantī』』ti bhaṇanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, asammataṃ upasampannañca, anupasampannañca sammataṃ vā asammataṃ vā evaṃ bhaṇantassa dukkaṭameva. Tattha yo bhikkhu kāle sammutiṃ labhitvā sāmaṇerabhūmiyaṃ saṇṭhito, ayaṃ sammato nāma anupasampanno. Pakatiyā cīvarādihetu ovadantaṃ pana evaṃ bhaṇantassa , ummattakādīnañca anāpatti. Upasampannatā, dhammena laddhasammutitā, anāmisantaratā, avaṇṇakāmatāya evaṃ bhaṇananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedanamevāti.
Āmisasikkhāpadavaṇṇanā niṭṭhitā.
- Cīvaradānasikkhāpadavaṇṇanā
Pañcame sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha cīvaradānavatthusmiṃ paññattaṃ, sesakathāmaggo panettha cīvarappaṭiggahaṇasikkhāpade vuttanayeneva veditabbo. Tatra hi bhikkhu paṭiggāhako, idha bhikkhunī, ayaṃ viseso, sesaṃ tādisamevāti.
Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.
比丘尼住處學處的解說 第三, 比丘尼住處, 即比丘尼一宿的居住處。勸告, 在此只有以重戒勸告才是波逸提。如果未經許可, 則有二波逸提。如果在日落時也勸告, 則有三個。但對經許可的, 夜間勸告也只有二個。因為經許可, 比丘的重戒勸告的波逸提沒有。生病的, 不能去勸告或共住。 在薩迦, 針對六群比丘們, 進入比丘尼住處勸告的事項制定, "除了適當時候"這裡是補充制定, 這是特殊的制定, 不需告知, 有三波逸提, 對未受具足戒的誤認為受具足戒的, 或對二者存疑, 以任何方式勸告一位受具足戒者, 或以其他法勸告另一人, 都是惡作。在適當時候, 對未受具足戒的, 如前學處所說的誦讀等方式無罪。進入住處、具足受具足戒、無適當時候、以重戒勸告, 這裡有四個要素。起因等與第一安居布薩相似, 但這是行為。 比丘尼住處學處的解說完畢。 利養學處的解說 第四, 爲了利養。此處所指的比丘, 是經許可的比丘。波逸提, 即如此說話, 出於貶低慾望。 在舍衛城, 針對六群比丘們"爲了利養勸告"的說話的事項制定, 這是特殊的制定, 不需告知, 在合法行為中有三波逸提, 在違法行為中有三惡作, 對未經許可的受具足戒者或未受具足戒者, 無論是經許可還是未經許可, 如此說話都是惡作。其中, 比丘在適當時得到許可,而處於沙彌位的, 這個稱為經許可的未受具足戒者。但出於本性的衣服等原因而勸告的, 以及發狂等人無罪。受具足戒、以法得到的許可、無利養的內心、出於貶低慾望而說, 這裡有四個要素。起因等與盜竊相似, 但這只是苦受。 利養學處的解說完畢。 衣物佈施學處的解說 第五, 在舍衛城, 針對某位比丘的衣物佈施的事項制定。其餘的論述路徑, 應當按照在衣物受用學處中所說的方式理解。在那裡, 比丘是受者, 而在這裡是比丘尼, 這是不同之處, 其餘都是相同的。 衣物佈施學處的解說完畢。
- Cīvarasibbanasikkhāpadavaṇṇanā
Chaṭṭhe cīvaranti nivāsanapārupanupagaṃ. Sibbeyya vā sibbāpeyyā vāti ettha sayaṃ sibbantassa sūciṃ pavesetvā pavesetvā nīharaṇe pācittiyaṃ, satakkhattumpi vijjhitvā sakiṃ nīharantassa ekameva pācittiyaṃ. 『Sibbā』ti vutto pana sacepi sabbaṃ sūcikammaṃ niṭṭhāpeti, āṇāpakassa ekameva pācittiyaṃ. Atha 『『yaṃ ettha cīvare kattabbaṃ, sabbaṃ taṃ tava bhāro』』ti vutto niṭṭhāpeti, tassa ārāpathe ārāpathe pācittiyaṃ. Āṇāpakassa ekavācāya sambahulānipi, punappunaṃ āṇattiyaṃ pana vattabbameva natthi.
Sāvatthiyaṃ udāyittheraṃ ārabbha cīvarasibbanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, ñātikāya aññātikasaññino vā vematikassa vā, ekatoupasampannāya sibbantassa ca dukkaṭaṃ. Aññaṃ thavikādiparikkhāraṃ sibbantassa, ñātikāya, sikkhamānasāmaṇerīnañca cīvarampi sibbantassa, ummattakādīnañca anāpatti. Aññātikāya bhikkhuniyā santakatā , nivāsanapārupanupagatā, vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānevāti.
Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.
- Saṃvidhānasikkhāpadavaṇṇanā
Sattame saṃvidhāyāti saṃvidahitvā, gamanakāle saṅketaṃ katvāti attho. Ekaddhānamagganti ekaṃ addhānasaṅkhātaṃ maggaṃ, ekato vā addhānamaggaṃ. Satthagamanīyoti satthena saddhiṃ gantabbo, sesaṃ uttānapadatthameva. Ayaṃ panettha vinicchayo – akappiyabhūmiyaṃ saṃvidahantassa saṃvidahanapaccayā tāva dukkaṭaṃ. Tattha ṭhapetvā bhikkhunupassayaṃ antarārāmaṃ āsanasālaṃ titthiyaseyyañca sesā akappiyabhūmi, tattha ṭhatvā saṃvidahantassāti attho. Saṃvidahitvā pana 『『ajja vā sve vā』』ti niyamitaṃ kālaṃ visaṅketaṃ akatvā, dvāravisaṅketaṃ pana maggavisaṅketaṃ vā katvāpi bhikkhuniyā saddhiṃ gacchantassa yāva āsannassāpi aññassa gāmassa 『『ayaṃ imassa upacāro』』ti manussehi ṭhapitaṃ upacāraṃ na okkamati, tāva anāpatti. Taṃ okkamantassa pana paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ, iti gāmūpacārokkamanagaṇanāya pācittiyāni. Addhayojanātikkame pana gāme asati addhayojanagaṇanāya pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ekaddhānamaggappaṭipajjanavatthusmiṃ paññattaṃ, 『『aññatra samayā』』ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, asaṃvidahite saṃvidahitasaññino vematikassa vā, yo ca bhikkhuniyā asaṃvidahantiyā kevalaṃ attanāva saṃvidahati, tassa dukkaṭaṃ. Samaye saṃvidahitvāpi gacchantassa, attanā asaṃvidahantassa, visaṅketena vā, āpadāsu gacchantassa, ummattakādīnañca anāpatti. Dvinnampi saṃvidahitvā maggappaṭipatti, avisaṅketatā, samayābhāvo, anāpadā, gāmantarokkamanaṃ vā addhayojanātikkamo vāti imānettha pañca aṅgāni. Ekatoupasampannādīhi pana saddhiṃ mātugāmasikkhāpadena āpatti, addhānasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.
縫製衣服學處的解說 第六, 衣服, 即內衣和外衣。或自己縫製, 或命令他人縫製。在這裡, 自己縫製時, 每次插針都是波逸提, 即使多次刺穿后一次拔出, 也只有一個波逸提。被告知"縫"后, 即使完成全部針工, 對命令者也只有一個波逸提。如果被告說"衣服中要做的事全都由你負責"而完成, 則在每一個步驟都有波逸提。對命令者, 一次命令多件也只有一個, 但再次命令就必須說了。 在舍衛城, 針對尊者優陀夷的縫製衣服的事項制定, 這是特殊的制定, 需告知, 有三波逸提, 對親屬誤認為非親屬的或對二者存疑, 或對一位受具足戒者縫製, 都是惡作。縫製其他包袋等用具, 對親屬, 或對學女沙彌尼也縫製衣服, 以及發狂等人無罪。非親屬比丘尼所有, 屬於內衣外衣, 或自己縫製或命令他人縫製如上所說的, 這裡有三個要素。起因等與行為相似。 縫製衣服學處的解說完畢。 約定學處的解說 第七, 約定, 即事先商議, 在行走時作出約定的意思。一段路程, 即一個路程的概念, 或一起走的路程。有隨行武器的, 其餘都是明白的意思。這裡的判斷是: 在不適當的場所約定, 僅由於約定就有惡作。其中, 除了比丘尼住處、寺院內、座位處、外道的住處外, 其餘都是不適當的場所, 在那裡約定的意思。但是, 約定后不確定"今天或明天"的時間, 只是約定門或路程, 只要未進入他人認為是村莊附近的區域, 都無罪。一旦進入, 第一步有惡作, 第二步有波逸提, 即按進入村莊附近區域的次數計算波逸提。如果超過半由旬, 而無村落, 則按超過半由旬計算一個波逸提。 在舍衛城, 針對六群比丘們的一段路程行走的事項制定, "除了適當時候"這裡是補充制定, 這是特殊的制定, 不需告知, 有三波逸提, 未約定而認為約定的, 或對二者存疑, 或僅自己約定而不與比丘尼共同約定的, 都是惡作。在適當時候約定而行走的, 自己未約定的, 或以不確定的方式, 或在危難中行走的, 以及發狂等人無罪。兩人共同約定的行走, 未確定時間, 無適當時候, 無危難, 進入村莊附近區域或超過半由旬, 這裡有五個要素。但與一位受具足戒者同行, 則有比丘尼學處的罪, 起因、行為、無解脫知、無意識、違犯制定、身業、語業、三種心、三種受。 約定學處的解說完畢。
- Nāvābhiruhanasikkhāpadavaṇṇanā
Aṭṭhame saṃvidhāyāti kīḷāpurekkhāro saṃvidahitvā, abhiruhanakāle saṅketaṃ katvāti attho. Uddhaṃgāmininti kīḷāvasena uddhaṃ nadiyā paṭisotaṃ gacchantiṃ. Adhogāmininti tatheva adho anusotaṃ gacchantiṃ. Yaṃ pana titthappaṭipādanatthaṃ uddhaṃ vā adho vā haranti, ettha anāpatti. Aññatra tiriyaṃ taraṇāyāti upayogatthe nissakkavacanaṃ, yā tiriyaṃ taraṇā, taṃ ṭhapetvāti attho. Pācittiyanti sagāmakatīrapassena gamanakāle gāmantaragaṇanāya, agāmakatīrapassena vā yojanavitthatāya nadiyā majjhena vā gamanakāle addhayojanagaṇanāya pācittiyaṃ, samudde pana yathāsukhaṃ gantuṃ vaṭṭati.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha nāvābhiruhanavatthusmiṃ paññattaṃ, 『『aññatra tiriyaṃ taraṇāyā』』ti ayamettha anupaññatti, sesaṃ anantarasikkhāpade vuttanayeneva veditabbanti.
Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.
- Paripācitasikkhāpadavaṇṇanā
Navame bhikkhuniparipācitanti bhikkhuniyā paripācitaṃ, neva tassa nāttano ñātakappavāritānaṃ gihīnaṃ santike bhikkhussa guṇaṃ pakāsetvā 『『detha ayyassa, karotha ayyassā』』ti evaṃ nipphāditaṃ laddhabbaṃ katanti attho. Pubbe gihisamārambhāti ettha samārambhoti samāraddhaṃ, paṭiyāditassetaṃ nāmaṃ. Gihīnaṃ samārambho gihisamārambho, bhikkhuniyā paripācanato pubbe paṭhamataraṃyeva yaṃ bhikkhūnaṃ atthāya gihīnaṃ paṭiyāditabhattaṃ, ñātakappavāritānaṃ vā santakaṃ, taṃ ṭhapetvā aññaṃ jānaṃ bhuñjantassa pācittiyanti attho. Tañca kho ajjhoharaṇagaṇanāya, paṭiggahaṇe panassa dukkaṭaṃ.
Rājagahe devadattaṃ ārabbha bhikkhuniparipācitapiṇḍapātabhuñjanavatthusmiṃ paññattaṃ, 『『aññatra pubbe gihisamārambhā』』ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, ekatoupasampannāya paripācitaṃ bhuñjantassa , aparipācite paripācitasaññino, ubhayattha vematikassa ca dukkaṭaṃ. Ubhayattha aparipācitasaññino, gihisamārambhe, sikkhamānasāmaṇerādīhi paripācite, pañca bhojanāni ṭhapetvā avasese, ummattakādīnañca anāpatti. Bhikkhuniyā paripācitatā, paripācitabhāvajānanaṃ, gihisamārambhābhāvo, odanādīnaṃ aññataratā, tassa ajjhoharaṇanti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamapārājikasaasāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.
Paripācitasikkhāpadavaṇṇanā niṭṭhitā.
- Rahonisajjasikkhāpadavaṇṇanā
Dasame sabbopi kathāmaggo dutiyaaniyate vuttanayeneva veditabbo. Idañhi sikkhāpadaṃ dutiyaaniyatena ca upari upanandassa catutthasikkhāpadena ca ekaparicchedaṃ, aṭṭhuppattivasena pana visuṃ paññattanti.
Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.
Ovādavaggo tatiyo.
- Bhojanavaggo
乘船學處的解說 第八, 約定, 即以玩耍為目的事先商議, 在登船時作出約定的意思。向上流, 即以玩耍為目的向河的上游行駛。向下流, 即以同樣的方式向下遊行駛。但是, 爲了渡河的目的而向上或向下行駛, 在這裡無罪。除了橫渡的, 這是表達使用的意思, 即除了橫渡之外。波逸提, 即沿著村莊岸邊行駛時, 按經過村落的次數計算, 或沿著無村落的岸邊行駛時, 根據河寬一由旬計算波逸提, 但在海上可以隨意行駛。 在舍衛城, 針對六群比丘們的乘船的事項制定, "除了橫渡的"這裡是補充制定, 其餘應當按照前一學處所說的方式理解。 乘船學處的解說完畢。 比丘尼準備學處的解說 第九, 比丘尼準備的, 即比丘尼準備的, 既不是爲了自己的親屬在家人那裡請求給予比丘的功德, 也不是爲了自己的親屬在家人那裡準備的, 而是知道后食用的。前者家人準備的, 即先前爲了比丘們而由家人準備的食物, 或親屬所有的, 除此之外的其他的, 知道后食用的波逸提。但這是按進食次數計算, 在受用時只是惡作。 在王舍城, 針對提婆達多的比丘尼準備的托缽食用的事項制定, "除了前者家人準備的"這裡是補充制定, 這是特殊的制定, 不需告知, 對一位受具足戒者準備的食用, 對未準備的誤認為準備的, 或對二者存疑的, 兩種情況都是惡作。對兩種情況都認為未準備的, 在家人準備的, 或學女、沙彌等準備的, 除五種食物外的其餘, 以及發狂等人無罪。比丘尼準備、知道已準備、無家人準備、是米飯等中的某一種、進食它, 這裡有五個要素。起因等與第一波羅夷相似, 但這是違犯制定, 有三種心、三種受。 比丘尼準備學處的解說完畢。 獨坐學處的解說 第十, 整個論述路徑應當按照第二不定學處所說的方式理解。這個學處與第二不定學處和上面的第四學處同一章節, 但根據事由而單獨制定。 獨坐學處的解說完畢。 第三, 勸告品。 第四, 食品。
- Āvasathasikkhāpadavaṇṇanā
Bhojanavaggassa paṭhame agilānenāti addhayojanampi gantuṃ samatthena. Ekoti ekadivasiko. Āvasathapiṇḍoti 『『imesaṃ vā ettakānaṃ vā』』ti ekaṃ pāsaṇḍaṃ vā, 『『ettakamevā』』ti evaṃ bhattaṃ vā anodissa sālādīsu yattha katthaci puññakāmehi paññattaṃ bhojanaṃ. Bhuñjitabboti ekakulena vā nānākulehi vā ekato hutvā ekasmiṃ vā ṭhāne, nānāṭhānesu vā 『『ajja ekasmiṃ, sve ekasmi』』nti evaṃ aniyataṭṭhāne vā paññatto ekasmiṃ ṭhāne ekadivasameva bhuñjitabbo. Tato ce uttarīti dutiyadivasato paṭṭhāya tasmiṃ vā ṭhāne aññasmiṃ vā ṭhāne tesaṃ santakassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha anuvasitvā āvasathapiṇḍabhuñjanavatthusmiṃ paññattaṃ, 『『agilānenā』』ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino vematikassa vā dukkaṭaṃ. Gilānassa gilānasaññino, yo ca sakiṃ bhuñjati, gacchanto vā antarāmagge ekadivasaṃ , gataṭṭhāne ekadivasaṃ, paccāgantopi antarāmagge ekadivasaṃ, āgataṭṭhāne ekadivasaṃ, gamissāmī』ti ca bhuñjitvā nikkhanto kenaci upaddavena nivattitvā khemabhāvaṃ ñatvā gacchanto puna ekadivasaṃ bhuñjati, yassa vā sāmikā nimantetvā denti, yo vā bhikkhūnaṃyeva uddissa paññattaṃ, na yāvadatthaṃ paññattaṃ, ṭhapetvā vā pañca bhojanāni aññaṃ bhuñjati, tassa ca, ummattakādīnañca anāpatti. Āvasathapiṇḍatā, agilānatā, anuvasitvā paribhojananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasikkhāpadasadisānīti.
Āvasathasikkhāpadavaṇṇanā niṭṭhitā.
住宿學處的解說 在食品品中的第一, 無疾者, 指的是能夠走一段路。一個, 指的是一個日的食物。住宿食物, 指的是「這些或這些」的一個食物, 或「僅此而已」的食物, 無論是在任何地方,由善人所準備的食物。應當食用, 無論是與一個家族, 還是與多家族一同, 在一個地方, 或在多個地方, 「今天在一個地方, 明天在一個地方」這樣不確定的地方, 只應在一個地方食用一個日的食物。從此若繼續, 從第二天起在該處或他處接受他們的食物則是惡作, 在接受時是波逸提。 在舍衛城, 針對六群比丘們的住宿食物的事項制定, 「無疾者」這裡是補充制定, 這是一般的制定, 不需告知, 有三波逸提, 對生病者誤認為非生病者的或對二者存疑, 都是惡作。生病者的生病者, 若自己食用, 在行走或在中間的地方一個日, 在去處的地方一個日, 返回時在中間的地方一個日, 在來的地方一個日, 說「我將去食用」而離開, 被任何障礙阻止而返回, 知道安全后又在一個日食用, 或者邀請他人給與, 或者為比丘們所準備的, 但不論是到達的地方所準備的, 除五種食物外的其他食物, 對此, 以及發狂等人無罪。住宿食物的存在, 無疾的狀態, 以及在此後食用, 這裡有三個要素。起因等與剃髮學處相似。 住宿學處的解說完畢。
- Gaṇabhojanasikkhāpadavaṇṇanā
Dutiye gaṇabhojaneti gaṇassa bhojane. Idha ca gaṇoti cattāro vā tatuttari vā bhikkhū , tesaṃ nimantanato vā viññattito vā laddhe odanādīnaṃ pañcannaṃ bhojanānaṃ aññatarabhojaneti attho. Tatthāyaṃ vinicchayo – sace hi koci cattāro bhikkhū upasaṅkamitvā yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā 『『odanena nimantemi, odanaṃ me gaṇhathā』』tiādinā nayena nimanteti, te ce evaṃ ekato vā nānāto vā nimantitā ekato vā nānāto vā gantvā ekato gaṇhanti, pacchā ekato vā nānāto vā bhuñjanti, gaṇabhojanaṃ hoti. Paṭiggahaṇameva hettha pamāṇaṃ. Sace odanādīnaṃ nāmaṃ gahetvā ekato vā nānāto vā viññāpetvā ca gantvā ca ekato gaṇhanti, evampi gaṇabhojanameva. Tassa duvidhassāpi evaṃ paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ. Gilānasamayādīsu yadā pādānampi phalitattā na sakkā piṇḍāya carituṃ, ayaṃ gilānasamayo. Atthatakathinānaṃ pañca māsā, itaresaṃ kattikamāsoti ayaṃ cīvaradānasamayo. Yadā yo cīvare kariyamāne kiñcideva cīvare kattabbaṃ kammaṃ karoti, ayaṃ cīvarakārasamayo. Yadā addhayojanampi gantukāmo vā hoti gacchati vā gato vā, ayaṃ addhānagamanasamayo. Nāvābhiruhanasamayepi eseva nayo. Yadā gocaragāme cattāro bhikkhū piṇḍāya caritvā na yāpenti, ayaṃ mahāsamayo. Yadā yokoci pabbajito bhattena nimanteti, ayaṃ samaṇabhattasamayo, etesu samayesu bhuñjituṃ vaṭṭati.
Rājagahe devadattaṃ ārabbha viññāpetvā bhuñjanavatthusmiṃ paññattaṃ, 『『aññatra samayā』』ti ayamettha sattavidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, nagaṇabhojane gaṇabhojanasaññissa vematikassa vā dukkaṭaṃ. Nagaṇabhojanasaññissa pana, ye ca dve tayo ekato gaṇhanti, bahūnaṃ piṇḍāya caritvā ekato bhuñjantānaṃ, niccabhattikādīsu, pañca bhojanāni ṭhapetvā sabbattha, ummattakādīnañca anāpatti. Gaṇabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.
Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.
群體用餐學處的解說 第二, 群體用餐, 指的是群體的用餐。在這裡, 群體是指四位或更多的比丘, 由於他們的邀請或通知而獲得的五種食物中的任何一種。這裡的判斷是: 如果有任何四位比丘接近, 以任何言辭或口頭邀請的方式, 把五種食物的名稱說出, 例如「我邀請你們用米飯, 請接受米飯」, 如果他們確實被邀請, 不論是一起還是分開, 他們去的時候一起接受, 之後無論是一起還是分開用餐, 這就是群體用餐。接受本身是這裡的標準。如果在接受五種食物的名稱后, 不論是一起還是分開, 他們知道後去, 然後一起接受, 這也是群體用餐。對於這兩種情況, 在接受時都是惡作, 在接受時是波逸提。當生病的時期等, 腳無法行走, 不能去乞食, 這是生病的時期。對於那些有困難的, 五個月, 其他的為十月, 這是施捨衣物的時期。當某個衣物正在製作時, 任何事情都在衣物上進行, 這是製作衣物的時期。當有意願去半由旬的地方, 去或者已經去, 這是行走的時期。在乘船的時期也是如此。當在食物村中, 四位比丘乞食而不返回時, 這是大困難的時期。當任何出家人用食物邀請時, 這是出家人的食物時期, 在這些時期應當用餐。 在王舍城, 針對提婆達多的邀請用餐的事項制定, 「除了適當的時候」這裡是七種補充制定, 這是一般的制定, 不需告知, 有三波逸提, 對群體用餐的誤認為非群體用餐的或對二者存疑, 都是惡作。對群體用餐的誤認為, 若兩三位一起接受, 許多人乞食而一起用餐, 在常規飲食等情況下, 除五種食物外的其他食物, 以及發狂等人無罪。群體用餐的存在, 時機的缺失, 以及接受, 這裡有三個要素。起因等與剃髮學處相似。 群體用餐學處的解說完畢。
- Paramparabhojanasikkhāpadavaṇṇanā
Tatiye paramparabhojaneti gaṇabhojane vuttanayeneva pañcahi bhojanehi nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā vā avikappetvā vā parassa parassa bhojane. Tasmā yo bhikkhu pañcasu sahadhammikesu aññatarassa 『『mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī』』ti vā 『『vikappemī』』ti vā evaṃ sammukhā vā 『『itthannāmassa dammī』』ti (pāci. 226) vā 『『vikappemī』』ti vā evaṃ parammukhāvā paṭhamanimantanaṃ avikappetvā pacchā nimantitakule laddhabhikkhato ekasitthampi ajjhoharati, pācittiyaṃ. Samayā vuttanayā eva.
Vesāliyaṃ sambahule bhikkhū ārabbha aññatra nimantitabhojanavatthusmiṃ paññattaṃ, 『『aññatra samayā』』ti ayamettha tividhā anupaññatti, parivāre pana vikappanampi gahetvā 『『catasso anupaññattiyo』』ti (pari. 86) vuttaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, naparamparabhojane paramparabhojanasaññino vematikassa vā dukkaṭaṃ. Naparamparabhojanasaññissa pana, yo ca samaye vā vikappetvā vā ekasaṃsaṭṭhāni vā dve tīṇi nimantanāni ekato vā katvā bhuñjati, nimantanappaṭipāṭiyā bhuñjati, sakalena gāmena vā pūgena vā nimantito tesu yatthakatthaci bhuñjati, nimantiyamāno vā 『『bhikkhaṃ gahessāmī』』ti vadati, tassa, niccabhattikādīsu, pañca bhojanāni ṭhapetvā sabbattha, ummattakādīnañca anāpatti. Paramparabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.
Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.
連續用餐學處的解說 第三, 連續用餐, 就像在群體用餐中所說的, 被五種食物邀請的, 無論是以什麼順序被第一次邀請的, 都不得在其他人的食物中接受。因此, 任何比丘在五位同修中的任何一位, 不論是當面說"我給你我的剩餘食物"或"我轉讓"的, 或是以第三人稱說"我給某某"或"我轉讓"的, 不轉讓第一次的邀請, 而後在被邀請的家中接受任何一點, 都是波逸提。時期如前所說。 在毗舍離, 針對多位比丘的除被邀請用餐外的事項制定, "除了適當時候"這裡是三種補充制定, 但在附錄中說"有四種補充制定", 這是特殊的制定, 不需告知, 有三波逸提, 對非連續用餐誤認為連續用餐的或對二者存疑, 都是惡作。對非連續用餐的, 在適當時候或轉讓后, 或將兩三個邀請合併後用餐, 按順序用餐, 被全村或團體邀請后在其中任何地方用餐, 被邀請時說"我將接受託缽"的, 在常規飲食等情況下, 除五種食物外的其他食物, 以及發狂等人無罪。連續用餐的存在, 時機的缺失, 以及接受, 這裡有三個要素。起因等與第一安居布薩相似, 但這是行為與不行為。 連續用餐學處的解說完畢。
- Kāṇamātāsikkhāpadavaṇṇanā
Catutthe pūvehīti paheṇakatthāya paṭiyattehi atirasakamodakasakkhalikādīhi yehi kehici khajjakehi. Manthehīti pātheyyatthāya paṭiyattehi yehi kehici sattutilataṇḍulādīhi. Dvattipattapūrāti mukhavaṭṭiyā heṭṭhimalekhaṃ anatikkantā dve vā tayo vā pattapūrā. Tato ce uttarīti sacepi tatiyaṃ pattaṃ thūpīkataṃ gaṇhāti, mukhavaṭṭiyā heṭṭhimalekhato upariṭṭhitapūvagaṇanāya pācittiyaṃ. Dvattipattapūre paṭiggahetvāti ettha yena dve gahitā honti, tena bahi bhikkhuṃ disvā 『『ettha mayā dve pattapūrā gahitā, tvaṃ ekaṃ gaṇheyyāsī』』ti vattabbaṃ, tenāpi aññaṃ passitvā 『『paṭhamaṃ āgatena dve pattapūrā gahitā, mayā eko gahito, tvaṃ mā gaṇhī』』ti vattabbaṃ. Yena paṭhamaṃ eko gahito , tassāpi paramparārocane eseva nayo. Yena pana sayameva tayo gahitā, tena aññaṃ disvā 『『mā kho tvaṃ ettha paṭiggaṇhīti vattabbaṃ, avadantassa dukkaṭaṃ, taṃ sutvā gaṇhantassāpi dukkaṭameva. Tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbanti laddhaṭṭhānato sabbāsannaṃ āsanasālaṃ vā vihāraṃ vā yattha vā pana nibaddhaṃ paṭikkamati, tattha gantvā ekaṃ pattapūraṃ attano ṭhapetvā sesaṃ bhikkhusaṅghassa dātabbaṃ. Yathāmittaṃ pana dātuṃ na labbhati. Yena eko gahito, na tena kiñci akāmā dātabbaṃ, yathāruci kātabbaṃ.
Sāvatthiyaṃ sambahule bhikkhū ārabbha na mattaṃ jānitvā paṭiggahaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakadvattipattapūre atirekasaññissa vematikassa vā dukkaṭaṃ. Ūnakasaññissa pana, na paheṇakatthāya na pātheyyatthāya vā paṭiyattaṃ, tadatthāya paṭiyattasesakaṃ vā, gamane vā paṭippassaddhe, ñātakappavāritānaṃ vā dentānaṃ, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Vuttalakkhaṇapūvamanthatā, asesakatā, appaṭippassaddhagamanatā, anaññātakāditā, atirekappaṭiggahaṇanti imānettha pañca aṅgāni, samuṭṭhānādīni sañcarittasadisānevāti.
Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.
瞎眼母親學處的解說 第四, 瞎眼母親, 指的是為提供給他人而準備的食物, 例如用來餵養的食物等。提到的, 是爲了食物的準備而準備的, 例如用來餵養的食物等。兩滿的食物, 指的是不超過口邊的兩滿碗或三滿碗。如果在此之後, 若第三個碗是裝滿的, 則是從口邊的下方到上方的滿碗數量的波逸提。兩滿的食物被接受, 在這裡被接受的, 當看到外面的比丘時, 應當說「我有兩滿的食物被接受, 你應當接受一個」, 也應當說「第一位來的人接受了兩滿的食物, 我接受了一個, 你不要接受」。若第一位接受了一個, 其後也應遵循這種方式。若自己有三滿的食物, 則看到其他人時, 應當說「你不要在這裡接受」, 否則是惡作, 聽到的人接受也是惡作。然後應與比丘一起分配, 從接受的地方, 所有接近的座位, 無論是寺院還是住處, 在那裡去, 自己留下一個滿碗, 其餘的應當給比丘。若不能給朋友, 則不應當給任何人, 應該按意願準備。 在舍衛城, 針對多位比丘的未分配食物的事項制定, 這是一般的制定, 不需告知, 有三波逸提, 對少於兩滿食物的誤認為非少於兩滿食物的或對二者存疑, 都是惡作。對於少於兩滿食物的, 無論是為餵養或準備, 這些是為準備的, 在行走或安靜的情況下, 對於親屬的拒絕者, 以及用自己的財物接受的, 以及發狂等人無罪。所說的特徵包括: 完整性, 無遺漏性, 少量安靜行走性, 不與他人相交等, 以及多於兩滿的接受, 這裡有五個要素。起因等與行走的特徵相似。 瞎眼母親學處的解說完畢。
- Paṭhamapavāraṇāsikkhāpadavaṇṇanā
Pañcame bhuttāvīti bhuttavā, yena pañcannaṃ bhojanānaṃ sāsapamattampi ajjhoharitaṃ, so evaṃ vuccati. Pavāritoti 『『asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyatī』』ti (pāci. 239) evaṃ pāḷiyaṃ vuttapañcaṅgavasena katappavāraṇo, katappaṭikkhepoti attho. Tattha yasmā 『『asanaṃ paññāyatī』』ti iminā vippakatabhojano 『pavārito』ti vutto. Yo ca vippakatabhojano, tena kiñci bhuttaṃ, kiñci abhuttaṃ, yañca bhuttaṃ, taṃ sandhāya 『bhuttāvī』tipi saṅkhaṃ gacchati. Tasmā 『bhuttāvī』tivacanena visuṃ kiñci atthasiddhiṃ na passāma, 『『dirattatiratta』』ntiādīsu (pāci. 52) pana dirattādivacanaṃ viya pavāritapadassa parivārabhāvena byañjanasiliṭṭhatāya cetaṃ vuttanti veditabbaṃ.
Pavāraṇaṅgesu pana asanaṃ paññāyatīti vippakatabhojanaṃ dissati, taṃ bhuñjamāno cesa puggalo hotīti attho. Bhojanaṃ paññāyatīti pavāraṇappahonakaṃ bhojanaṃ dissati, odanādīnaṃ ce aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Hatthapāse ṭhitoti pavāraṇappahonakaṃ ce bhojanaṃ gaṇhitvā dāyako aḍḍhateyyahatthappamāṇe okāse ṭhito hotīti attho . Abhiharatīti so ce dāyako tassa taṃ bhojanaṃ kāyena abhisaṃharatīti attho. Paṭikkhepo paññāyatīti paṭikkhepo dissati, taṃ ce abhihaṭaṃ so bhikkhu kāyena vā vācāya vā paṭikkhipatīti attho. Evaṃ pañcannaṃ aṅgānaṃ vasena pavārito hoti.
第一次布薩學處的解說 第五, 已食用的, 指的是已經食用的, 即使只有一點芥末那麼多的五種食物被進食的人, 就稱為這樣。已布薩, 即根據經文中所說的五個要素"食物顯現、食物顯現、在手邊時給予、拒絕顯現"而作布薩的人, 即已作拒絕。其中, 因為"食物顯現"這一點, 已經用過的食物被稱為"已布薩"。已經用過的食物, 無論有用過的還是未用過的, 以及用過的, 都稱為"已食用"。因此,用"已食用"這個詞語並沒有單獨的意義實現, 但就像在"一晚上、三晚上"等中, 這個詞語是由於作為布薩詞語的附屬而有語義潤色的。 在布薩的要素中, "食物顯現"指的是已經用過的食物顯現, 正在食用的這個人就是這樣。"食物顯現"指的是足夠布薩的食物顯現, 如果要拒絕米飯等任何一種食物, 那就是食物。"在手邊時給予"指的是如果布薩的食物被拿起, 給予者站在半臂長的範圍內。"給予"指的是如果給予者用身體給予那個食物。"拒絕顯現"指的是拒絕顯現, 如果被給予的那個比丘用身體或語言拒絕。這樣就具備了五個要素而成為已布薩。
Tatrāyaṃ vinicchayo – 『asana』ntiādīsu tāva yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati, taṃ odano kummāso sattu maccho maṃsanti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti imesaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā 『『bhattaṃ pacāmā』』ti vā 『『yāguṃ pacāmā』』ti vā yaṃkiñci sandhāya pacantu, sace uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, odano hoti, pavāraṇaṃ janeti. Yo pana pāyāso vā ambilayāgu vā uddhanato otāritamattā abbhuṇhā sakkā hoti āvijjhitvā pivituṃ, sā yassa hatthena gahitokāsepi odhi na paññāyati, pavāraṇaṃ na janeti. Sace pana usumāya vigatāya ghanabhāvaṃ gacchati, odhiṃ dasseti, puna pavāraṇaṃ janeti, pubbe tanukabhāvo na rakkhati. Sacepi bahū paṇṇaphalakaḷīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti, bhojanakāle ce odhi paññāyati, pavāraṇaṃ janeti. Ayāguke nimantane 『『yāguṃ dassāmā』』ti bhatte udakakañjikakhīrādīni ākiritvā 『『yāguṃ gaṇhathā』』ti denti, kiñcāpi tanukā hoti, pavāraṇaṃ janetiyeva. Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Sace yāguyāpi sāsapamattampi macchamaṃsakkhaṇḍaṃ vā nhāru vā pakkhittaṃ hoti, pavāraṇaṃ janeti. Ṭhapetvā sānulomānaṃ vuttadhaññānaṃ taṇḍule aññehi veḷutaṇḍulādīhi vā kandamūlaphalehi vā yehi kehici katabhattaṃ pavāraṇaṃ na janeti. Kummāso nāma yavehi kato. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti. Sattu nāma satta dhaññāni bhajjitvā kato. Antamaso kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā katacuṇṇampi kuṇḍakampi sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana ātapasukkhānaṃ kuṇḍakaṃ vā, ye keci taṇḍulā vā lājā vā, lājehi katabhattasattuādīni vā na pavārenti. Macchamaṃsesu sace yāguṃ pivantassa yāgusitthamattāneva dve macchakkhaṇḍāni vā maṃsakkhaṇḍāni vā ekabhājane vā nānābhājane vā denti, tāni ce akhādanto aññaṃ pavāraṇappahonakaṃ yaṃkiñci paṭikkhipati, na pavāreti. Tato ekaṃ khāditaṃ, ekaṃ hatthe vā patte vā hoti, sace aññaṃ paṭikkhipati pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti. Yo pana akappiyamaṃsaṃ kuladūsanavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ akappiyabhojanañca aññaṃ kappiyaṃ vā akappiyaṃ vā khādanto paṭikkhipati, na pavāreti.
在這裡有這樣的解釋——「座位」等等,所有的座位和食物,手邊的食物被給予、拒絕的,米飯、粥、豆、魚、肉等其中任何一種都應當被理解。在這裡,米飯是指大米、穀物、青稞、小麥、粳米等這七種穀物中的任何一種,若說「我們煮飯」或「我們煮粥」,無論任何一種都可以煮,若在溫熱或涼爽的情況下進食,所取的地方顯現為米飯,成為布薩。若是粥或米飯從上方落下的,只要稍微被覆蓋就可以飲用,若在手邊的米飯未顯現,則不成為布薩。若溫度下降至沒有濃密的狀態,顯現出米飯,再次成為布薩,之前的輕微狀態不被保護。若在許多葉子或果實上放置而僅僅被遮蓋的穀物,在進食時若顯現為米飯,則成為布薩。在邀請粥時,若以「我們將給你粥」為名,放置米飯、湯、奶等,雖然數量少,但仍然成為布薩。若放置在水等中煮熟后給予,則僅僅是粥的集合。若粥中有一點芥末或魚肉塊或肉塊的部分,則成為布薩。除去與所說的穀物相符的種類外,其他的穀物或根莖類果實等,若是已經食用的米飯則不成為布薩。粥是由穀物製成的。其他的如豆類等製成的粥則不成為布薩。豆是指七種穀物被打碎。至少是用粗糙的米粒或穀物的粉末製成的粥,若是將其混合后則成為粥。對於成熟的米粒或穀物,若有任何一種不成為布薩。若在魚肉中,若飲用粥時,僅僅是粥的底部,若有兩塊魚肉或肉塊放在一個碗中或不同碗中,若不吃其他的,任何拒絕的食物都不成為布薩。之後一個被吃掉,一個在手中或碗中,若拒絕其他的則成為布薩。若兩個都被吃掉,嘴裡沒有一點點剩餘,若拒絕其他的則不成為布薩。若拒絕不合適的肉或不合適的食物,若拒絕的食物是其他合適或不合適的食物,則不成為布薩。
Evaṃ yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ janeti, taṃ ñatvā idāni yathā āpajjati, tassa jānanatthaṃ ayaṃ vinicchayo veditabbo – 『『asanaṃ bhojana』』nti ettha tāva yena ekasitthampi ajjhohaṭaṃ hoti, so sace pattamukhahatthesu yatthakatthaci bhojane sati sāpekkhova aññaṃ vuttalakkhaṇaṃ bhojanaṃ paṭikkhipati, pavāreti. Sace pana nirapekkho hoti, yaṃ pattādīsu avasiṭṭhaṃ, taṃ na ca ajjhoharitukāmo, aññassa vā dātukāmo, aññatra vā gantvā bhuñjitukāmo, so paṭikkhipantopi na pavāreti. 『『Hatthapāse ṭhito』』ti ettha pana sace bhikkhu nisinno hoti, ānisadassa pacchimantato paṭṭhāya, sace ṭhito, paṇhīnaṃ antato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho 『hatthapāso』ti veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti, na tato paraṃ. 『Abhiharatī』ti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantaranisinnopi bhikkhu hatthe vā ādhārake vā ṭhitaṃ pattaṃ anabhiharitvāva 『『bhattaṃ gaṇhathā』』ti vadati, taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā evaṃ vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā apanāmetvā vā 『gaṇhathā』ti vutte taṃ paṭikkhipato pavāraṇā hoti. Bhattapacchiṃ gahetvā parivisantassa añño 『『ahaṃ dhāressāmī』』ti gahitamattameva karoti, parivesakoyeva pana taṃ dhāreti, tasmā sā abhihaṭāva hoti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivesakena phuṭṭhamattāva hoti, itarova naṃ dhāreti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti. Kaṭacchunā uddhaṭe pana hoti, dvinnaṃ samabhārepi paṭikkhipanto pavāretiyeva. Anantarassa diyyamāne itaro pattaṃ pidahati, aññassa abhihaṭaṃ nāma paṭikkhittaṃ hoti, tasmā pavāraṇā natthi. 『Paṭikkhepo』ti ettha vācāya abhihaṭe paṭikkhepo na ruhati, kāyena abhihaṭaṃ pana aṅgulicalanādinā kāyavikārena vā 『『alaṃ, mā dehī』』tiādinā vacīvikārena vā paṭikkhipato pavāraṇā hoti.
Eko samaṃsakaṃ rasaṃ abhiharati, 『『rasaṃ paṭiggaṇhathā』』ti vadati, taṃ sutvā paṭikkhipato pavāraṇā natthi. 『Maṃsarasa』nti vutte pana paṭikkhipato pavāraṇā hoti. 『『Imaṃ gaṇhathā』』ti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā 『maṃsarasa』nti vuttepi sace sāsapamattampi khaṇḍaṃ atthi, paṭikkhipato pavāraṇā hoti. Sace natthi, vaṭṭati. Kaḷīrapanasādīhi missetvā macchamaṃsaṃ pacanti, taṃ gahetvā 『『kaḷīrasūpaṃ gaṇhatha, panasabyañjanaṃ gaṇhathā』』ti vadati, evampi na pavāreti. Kasmā? Apavāraṇārahassa nāmena vuttattā. 『『Macchamaṃsaṃ byañjana』』nti vā 『『imaṃ gaṇhathā』』ti vā vutte pana pavāreti, ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vutto. Gamanādīsu pana yasmiṃ iriyāpathe pavāreti, taṃ avikopenteneva bhuñjitabbaṃ.
因此,所有的座位和食物,手邊的食物被給予、拒絕的,若知曉其情況,現在如何適用,關於這一點應當理解為——「座位的食物」,在這裡,若有任何一點被取用,即使在碗邊,若在食物存在的地方,仍然要拒絕其他所說的食物,成為布薩。若不依賴於此,若在碗等中剩餘的,不想取用,也不想給他人,或不想離開去進食,那麼即使拒絕也不成為布薩。「在手邊」是指若比丘坐著,從後方開始,若站著,從問題的前方開始,若是坐著,依賴於坐著的地方,若在坐著的地方,手伸出至最近的身體部分,手掌的長度應被理解為「在手邊」。在此處拒絕食物的情況下,成為布薩,不再有其他情況。「給予」是指在手邊的食物被給予的情況。若緊接著坐著的比丘手中或支撐著的碗未被取用而說「請接受食物」,那麼拒絕的情況下不成為布薩。將食物放在地上后,即使如此說法,仍然是同樣的道理。若將食物提升或放下後說「請接受」,則在拒絕的情況下成為布薩。若拿起食物並圍繞著的其他人說「我將承擔」,僅僅是拿起而已,其他人將其承擔,因此這仍然是被給予的,因此在希望給予的情況下拒絕食物的也成為布薩。若僅僅被觸碰,其他人不承擔,那麼在希望給予的情況下拒絕食物的則不成為布薩。若在兩者被提升的情況下,拒絕的情況下也成為布薩。緊接著給予的其他碗被遮住,其他的被拒絕的食物則成為拒絕,因此不成為布薩。「拒絕」是指在語言上拒絕的情況下,身體上被拒絕的食物則不被拒絕,若身體上被拒絕則通過手指的移動或其他身體的動作說「夠了,不要給我」這樣的語言拒絕的情況下,拒絕的食物則成為布薩。 一個人拿起調味料,若說「請接受調味料」,聽到后拒絕的情況下不成為布薩。若說「肉的調味料」,那麼拒絕的情況下則成為布薩。若說「請接受這個」,也同樣如此。若將肉分開后說「肉的調味料」,若有任何一點的肉塊存在,拒絕的情況下則成為布薩。若沒有,則無妨。將黑米湯等混合后煮熟的魚肉,若拿起后說「請接受黑米湯,調味品」,這樣也不成為布薩。為什麼?因為這被稱為不適合的拒絕。「魚肉調味品」或「請接受這個」被說出后,仍然成為布薩,這裡是概括,詳細的則在《周全的食物》中被說明。至於在行走等情況下,所說的食物應當在不被幹擾的情況下被食用。
Anatirittanti na atirittaṃ, na adhikanti attho. Taṃ pana kappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti. Tasmā padabhājane (pāci. 239) 『akappiyakata』ntiādi vuttaṃ, tattha yaṃ phalaṃ vā kandamūlādi vā pañcahi samaṇakappiyehi kappiyaṃ akataṃ, yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā, etaṃ akappiyaṃ nāma, taṃ akappiyaṃ 『『alametaṃ sabba』』nti evaṃ atirittaṃ kataṃ akappiyakatanti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā appaṭiggahitaṃyeva purimanayena atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi anukkhittaṃ vā anapanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kāretuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo atirittaṃ karoti, tena pavāraṇappahonakaṃ bhojanaṃ abhuttena kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. 『『Alametaṃ sabba』』nti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ, yañca pana na gilānātirittaṃ, tadubhayampi anatirittaṃ. Atirittaṃ pana tasseva paṭipakkhanayena veditabbaṃ.
Apicettha bhuttāvinā kataṃ hotīti (pāci. 239) antamaso anantaranisinnassa pattato ekampi sitthaṃ vā maṃsahīraṃ vā khāditvā katampi bhuttāvinā kataṃ hoti, yo pātova evaṃ bhuttāvī pavārito nisīdatiyeva, so upakaṭṭhepi kāle abhihaṭaṃ piṇḍaṃ bhikkhunā upanītaṃ kappiyaṃ kātuṃ labhati. Sace pana tasmiṃ kappiye kate bhuñjantassa aññaṃ āmisaṃ ākiranti, taṃ so puna kātuṃ na labhati. Yañhi akataṃ, taṃ kātabbaṃ. Yena ca akataṃ, tena ca kātabbanti (pāci. aṭṭha. 238-9) vuttaṃ, tasmā tasmiṃ bhājane kariyamāne paṭhamakatena saddhiṃ kataṃ hotīti taṃ kātuṃ na vaṭṭati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Evaṃ kataṃ paṭhamakatena missetvāpi bhuñjituṃ vaṭṭati, na kevalañca tassa yena pana kataṃ, taṃ ṭhapetvā aññesaṃ pavāritānampi bhuñjituṃ vaṭṭati. Yathā pana akatena missaṃ na hoti, evaṃ mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Gilānātirittaṃ pana na kevalaṃ gilānassa bhuttāvasesameva, atha kho yaṃkiñci gilānaṃ uddissa 『『ajja vā sve vā yadā vā icchati, tadā khādissatī』』ti āhaṭaṃ, taṃ sabbaṃ 『gilānātiritta』nti veditabbaṃ. Khādanīyaṃ vā bhojanīyaṃ vāti yaṃkiñci yāvakālikaṃ. Khādeyya vā bhuñjeyya vā pācittiyanti ettha vuttanayena pavāritassa anatirittaṃ yaṃkiñci āmisaṃ ajjhoharaṇatthāya paṭiggaṇhato gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.
Sāvatthiyaṃ sambahule bhikkhū ārabbha aññatra bhuñjanavatthusmiṃ paññattaṃ, 『『anatiritta』』nti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, yāmakālikādīni āhāratthāya gaṇhato, nirāmisāni ajjhoharato ca dukkaṭaṃ, tathā atiritte anatirittasaññino ceva vematikassa ca. Atirittasaññino pana, 『『atirittaṃ kārāpetvā bhuñjissāmī』』ti gaṇhantassa, aññassatthāya gaṇhantassa, yāmakālikādīni tesaṃ anuññātaparibhogavasena nirāmisāni paribhuñjantassa, ummattakādīnañca anāpatti. Pavāritabhāvo, āmisassa anatirittatā, kālena ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.
不過,未超越的意思是不超越,也不超出。關於此,若因適合性等七種戒律行為未做,或病人未超出。因此,關於「未適合」的說法,若是果實或根莖等五種適合的食物未做,或不適合的肉或不適合的食物,稱為不適合,這不適合的「夠了,這一切」便是超出所做的不適合。少量未取的,指的是比丘未取的,依舊是未超出所做的。未被提及的,指的是前來做適合的比丘,未提及的或未被接受的。手邊的食物指的是爲了做適合而前來的,站在手邊的外面。未食用的指的是做超出的人,未食用的食物被稱為未食用。食用后未提及的座位被稱為未食用的。這是未被提及的說法。由此可知,這七種戒律行為中,未超出的適合未做,且病人未超出,這兩者都是未超出。超出的則應當理解為它的相反。 此外,這裡說到未食用的情況,至少是與緊接著坐著的碗的一個冷食或肉片一起食用的情況,若早上即已食用,便是未食用的情況,若在此時坐著,未食用的食物被給予適合的食物。若在此適合的食物中進食,若再給予其他食物,則不再能夠給予。若未做的,應當做。正因為未做的,應當做。因此,若在此碗中做的,第一項與之相關的便是適合的,若在其他碗中則可以做。因此,即使混合后也可以食用,然而僅僅是此處所做的,除去其他的也可以食用。就如未做的混合不應存在,嘴與手應當清潔地食用。病人未超出的並非僅僅是病人未食用的剩餘,而是任何病人都應當理解為「今天、明天或何時想吃時便可食用」的所有食物,皆應被視為「病人未超出」。可食用的或飲食的,即任何時限內的。若可食用或飲用,依照此處的說法,若未超出,任何食物被取用的情況下,若取用則為不適合,若取用則為不適合。 在舍衛城(現代的薩瓦提)中,許多比丘圍繞著食物的情況下,稱為「不超出」,這是未被特別說明的,非一般性說明,無限制的,細小的戒律,時間限制等為取用的情況下,非有味的食物被取用時也為不適合,同樣超出者與不超出者的認知。超出者的認知,若說「我將超出食用」,若為他人所取用,時間限制等,若為非有味的食物則可食用,若為精神失常的則不受處罰。被給予的狀態,食物的未超出,時間的取用,這三者在這裡是要點。關於起因等,第一項的情況是相似的,這裡則是行為與不行為。
Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyapavāraṇāsikkhāpadavaṇṇanā
Chaṭṭhe abhihaṭṭhuṃ pavāreyyāti abhiharitvā 『『handa, bhikkhu khāda vā bhuñja vā』』ti evaṃ pavāreyya. Jānanti sutvā vā disvā vā tassa pavāritabhāvaṃ jānanto. Āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Bhuttasmiṃ pācittiyanti ettha abhihāre tāva dukkaṭaṃ, sace so taṃ gaṇhāti, puna abhihārakassa dukkaṭaṃ, tasmiṃ pana bhuñjante abhihārakassa tassa ajjhohāre ajjhohāre dukkaṭaṃ, bhojanapariyosāne pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha anatirittena bhojanena abhihaṭṭhuṃ pavāraṇāvatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, pavārite pavāritasaññino pācittiyaṃ. Vematikassa, yāmakālikādīni āhāratthāya abhiharantassa, tesañca paṭiggahaṇaajjhohāresu, appavārite ca pavāritasaññino, vematikassa ca dukkaṭaṃ. Appavāritasaññissa pana, yo ca atirittaṃ kārāpetvā deti, 『『kārāpetvā vā bhuñjāhī』』ti deti, yo vā 『『aññassatthāya haranto gacchāhī』』ti deti, yo ca yāmakālikādīni 『『sati paccaye paribhuñjāhī』』ti deti, tassa, ummattakādīnañca anāpatti. Pavāritatā, pavāritasaññitā, āsādanāpekkhatā, anatirittena abhihaṭṭhuṃ pavāraṇatā, bhojanapariyosānanti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.
- Vikālabhojanasikkhāpadavaṇṇanā
Sattame vikāleti vigate kāle, majjhanhikātikkamanato yāva aruṇuggamanāti adhippāyo. Tasmā yo bhikkhu etasmiṃ antare yaṃkiñci vanamūlaphalaṃ upādāya āmaṃ vā pakkaṃ vā āmisasaṅkhepagataṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhoharaṇatthāya paṭiggaṇhāti, tassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.
Rājagahe sattarasavaggiye bhikkhū ārabbha vikāle bhojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, yāmakālikādīni āhāratthāya paṭiggahaṇaajjhohāresu, kāle vikālasaññissa, vematikassa ca dukkaṭaṃ, kāle kālasaññissa yāmakālikādīni sati paccaye paribhuñjantassa ummattakādīnañca anāpatti. 『『Anujānāmi, bhikkhave, romaṭṭhakassa romaṭṭhaṃ, na ca bhikkhave bahimukhadvārā nīharitvā ajjhoharitabba』』nti (cūḷava. 273) anuññātanayena romaṭṭhakassāpi anāpatti. Vikālatā, yāvakālikatā, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.
第一次布薩學處的解說完畢。 第二次布薩學處的解說 第六, 向給予者布薩, 即將食物給予並說"好吧,比丘,請食用或進食"。知道或聽到或看到他被布薩的狀態。期望被接受。在食用時為不適合。在給予時為不適合, 若他拿取, 再次給予者為不適合, 在他食用時, 給予者每次食用為不適合, 到食用結束為不適合。 在舍衛城, 針對某位比丘, 在未超出的食物中向給予布薩的情況下制定, 這是特殊的制定, 無限制的, 對被布薩者誤認為被布薩的為不適合, 對存疑者, 時間限制等為取用的情況下, 以及對未被布薩誤認為被布薩的和存疑者為不適合。對未被布薩的認知, 若說"我讓他超出食用"或給予, 若說"拿走給他人"而給予, 若說"在有資具時請食用"而給予時間限制等, 對於發狂等人無罪。被布薩的狀態, 被布薩的認知, 期望被接受, 未超出的向給予布薩, 到食用結束, 這裡有五個要素。起因等與偷盜相似, 但這是痛苦的感受。 第二次布薩學處的解說完畢。 非時食學處的解說 第七, 非時, 即從中午過後到日出為止。因此, 任何比丘在這期間接受任何森林果實、生的或熟的、屬於食物範疇的可食用或飲食的, 在接受時為不適合, 每次食用為不適合。 在王舍城, 針對十七眾比丘, 在非時食的情況下制定, 這是一般的制定, 無限制的, 有三波逸提, 在時間限制等為取用的情況下, 對非時誤認為時的和存疑者為不適合, 對時誤認為時的, 在有資具時食用的, 對發狂等人無罪。"我允許,比丘們,食用蒜頭,但不可從外門取出食用"。依此允許的方式, 蒜頭也無罪。非時性, 時限性, 食用, 這裡有三個要素。起因等與羊毛相似。 非時食學處的解說完畢。
- Sannidhikārakasikkhāpadavaṇṇanā
Aṭṭhame sannidhikārakanti kāro karaṇaṃ kiriyāti atthato ekaṃ, sannidhi kāro assāti sannidhikāraṃ , sannidhikārameva sannidhikārakaṃ, paṭiggahetvā ekarattiṃ vītināmitassetaṃ nāmaṃ. Tasmā evaṃ sannidhikataṃ yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vā 『ajjhoharissāmī』ti gaṇhantassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ. Sacepi patto duddhoto hoti, yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti, yo uṇhe otāpentassa paggharati, uṇhayāguyā vā gahitāya sandissati, tādise pattepi punadivase bhuñjantassa pācittiyaṃ. Yaṃ pana bhikkhu nirapekkho sāmaṇerānaṃ pariccajitvā tehi nihitaṃ labhitvā bhuñjati, taṃ vaṭṭati . Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase kappiyabhojanaṃ bhuñjantassa pācittiyaṃ. Akappiyesu pana manussamaṃse thullaccayena saddhiṃ pācittiyaṃ, sesesu pana dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ, āhāratthāya ajjhoharato dukkaṭena saddhiṃ. Yo pana pavārito hutvā anatirittakataṃ ajjhoharati, tassa sabbavikappesu aparampi pācittiyaṃ vaḍḍhati. Sace vikāle ajjhoharati, anatirittapaccayā sabbavikappesu anāpatti, sati paccaye vikālapaccayā yāmakālikādīsu ca anāpatti. Avasesesu vikālapaccayā pācittiyaṃ vaḍḍhatiyeva. Bhikkhussa pana sannidhi bhikkhuniyā vaṭṭati, bhikkhuniyā ca sannidhi bhikkhussa vaṭṭati, bhikkhunikkhandhake (cūḷava. 421-422) anuññātattā vaṭṭatīti.
Sāvatthiyaṃ āyasmantaṃ belaṭṭhasīsaṃ ārabbha sannidhikārakabhojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ , sattāhakālika yāvajīvikānaṃ pana āhāratthāya paṭiggahaṇe ajjhohāre ca dukkaṭaṃ. Yathā cetāni āhāratthāya na kappanti, evaṃ yāvakālikādīhi saṃsaṭṭhānipi, vuttañhetaṃ 『『yāvakālikena, bhikkhave, yāmakālikaṃ tadahupaṭiggahitaṃ kāle kappati, vikāle na kappatī』』tiādi (mahāva. 305). Tasmā sacepi taṃ taṃ tena tena saddhiṃ saṃsaṭṭhaṃ labhati, sace asambhinnarasaṃ vā hoti sudhotaṃ vā, yathā itarena saṃsaggo na paññāyati, attano kālānurūpena paribhuñjituṃ vaṭṭati.
儲存食物學處的解說 第八, 儲存食物, 從語義上來說, "kāra"是行為,所以"sannidhikāra"是儲存的行為,即儲存。這是指接受后超過一夜的食物。因此,任何被儲存的時限性或時間限制性食物,若想食用,在接受時為不適合,每次食用為不適合。即使碗被擦洗乾淨,若有手指摩擦的痕跡可見,或粗糙碗的縫隙中有油脂滲入,或在熱粥中沸騰后流出,或拿起熱粥時可見,這樣的碗,即使在第二天食用也為不適合。但是,比丘無所依恃地從沙彌那裡獲得並食用,這是允許的。自己接受而未放棄的,第二天食用適合的食物也為不適合。但在不適合的人肉上為重罪,其他的則為不適合。時間限制的,在有資具時食用為不適合,爲了食用而食用為不適合。若已被布薩而食用未超出的,在所有情況下另外也增加一個不適合。若在非時食用,因未超出而在所有情況下無罪,在有資具時,因非時而在時間限制等無罪。在其他情況下,因非時而不適合會增加。但是,比丘的儲存對比丘尼是允許的,比丘尼的儲存對比丘也是允許的,因為在比丘尼戒中被允許。 在舍衛城,關於尊者貝拉特薩,在儲存食物的情況下制定,這是一般的制定,無限制的,有三波逸提,七天或終生食用的情況下,在接受和食用時為不適合。正如這些不適合于食用,同樣混合了時間限制等的也不適合,因為說過"比丘們,時間限制的與時間限制的混合在時間內是適合的,在非時不適合"等。因此,即使獲得了任何與之混合的,若沒有混合味道或已擦洗乾淨,如同單獨的一樣,應當依照自己的時間適當食用。
Sace pana sambhinnarasaṃ vā hoti duddhotaṃ vā, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti, yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikaṃ yāvajīvikameva attano sabhāvaṃ upaneti. Tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā pure paṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati, dvīhappaṭiggahitena chāhaṃ, tīhappaṭiggahitena pañcāhaṃ…pe… sattāhappaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi 『『sattāhakālikena, bhikkhave , yāvajīvikaṃ tadahupaṭiggahita』』nti avatvā 『『paṭiggahitaṃ sattāhaṃ kappatī』』ti vuttaṃ. Kālayāmasattāhātikkamesu cettha vikālabhojana sannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā, imesu pana catūsu kālikesu yāvakālikaṃ yāmakālikanti imameva dvayaṃ antovuṭṭhañceva sannidhikārakañca, sattāhakālikaṃ yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janeti. Akappiyakuṭiyaṃ antovuṭṭhena pana tena saddhiṃ itaradvayaṃ tadahupaṭiggahitampi na vaṭṭati, mukhasannidhi nāma hoti, mahāpaccariyaṃ pana antovuṭṭhaṃ hotīti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ, āpatti pana dukkaṭameva. Tattha akappiyakuṭi nāma saṅghassa vā upasampannapuggalassa vā santakaṃ vasanatthāya katagehaṃ, tattha sahaseyyappahonake padese vuṭṭhaṃ yāvakālikañca yāmakālikañca saṅghikaṃ vā upasampannapuggalassa vā santakaṃ antovuṭṭhaṃ nāma hoti, tattha pakkaṃ antopakkaṃ nāma, yattha katthaci pana sayaṃ pakkaṃ sāmaṃ pakkaṃ nāma, taṃ sabbaṃ anajjhoharaṇīyaṃ. Tena tena saddhiṃ saṃsaṭṭhampi taṃgatikameva, sabbaṃ ajjhoharantassa dukkaṭaṃ. Tasmā antovuṭṭhaantopakkamocanatthaṃ bhagavatā catasso kappiyabhūmiyo (mahāva. 295) anuññātā, tāsaṃ vinicchayo samantapāsādikāyaṃ (mahāva. aṭṭha. 295) vutto. Yattha panetā na santi, tattha anupasampannassa santakaṃ katvā paribhuñjituṃ vaṭṭati. Sāmaṃ pākampi punapākaṃ vaṭṭati, asannidhikārake sannidhikārakasaññino, vematikassa vā dukkaṭaṃ. Asannidhikārakasaññino, yāvakālikādīni tīṇi nidahitvā sakaṃ sakaṃ kālaṃ anatikkamitvā, yāvajīvikaṃ sadāpi sati paccaye paribhuñjantassa, ummattakādīnañca anāpatti. Āmisaṃ, sannidhibhāvo, tassa ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.
Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.
但是,如果味道混合或已擦洗不乾淨,則不允許。因為時間限制的與自己混合的三種時間限制等都帶有自己的性質,時間限制的與兩種七天限制等帶有自己的性質,七天限制的直到終生都帶有自己的性質。因此,與當天接受的或之前接受的與當天接受的一起,七天內是允許的,與兩天接受的六天內是允許的,與三天接受的五天內是允許的……乃至與七天接受的當天就是允許的,應當這樣理解。因此,沒有說"七天限制的與終生一起接受",而是說"接受后七天內是允許的"。在超過時間、夜間、七天的情況下,應當依照非時食、儲存藥物的學處而理解犯罪。但在這四種時間中,時間限制的與時間限制的,這兩者在內部存在,以及儲存也不會產生,可以放在不適合的房間。但是,與內部存在的一起,其他兩種當天接受的也不允許,這稱為口內儲存,但在大集釋中被說成是內部存在。在那裡,只是名稱不同,但罪過都是不適合。所謂不適合的房間,是指僧團或受戒者所有的為居住而建造的房屋,在可以同睡的地方存放時間限制的和時間限制的僧團或受戒者的所有物,稱為內部存在,其中煮熟的稱為內部煮熟,但無論何處自己煮熟的都是不可食用的。與之混合也同樣不可食用,全部食用都為不適合。因此,爲了取出內部存在和內部煮熟,世尊允許了四種適合的地方,其判斷在《周全的食物》中說明。若那些地方不存在,則可以將未受戒者的所有物用於食用。自己煮熟的再煮也是允許的,對於非儲存認為儲存,對於存疑者為不適合。對於非儲存認為,將三種時間限制的儲存而不超過自己的時間,終生只要有資具就一直食用,對於發狂等人無罪。食物、儲存狀態、食用它,這裡有三個要素。起因等也與羊毛相似。 儲存食物學處的解說完畢。
- Paṇītabhojanasikkhāpadavaṇṇanā
Navame paṇītabhojanānīti paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni. Yathā hi ājaññayutto ratho 『ājaññaratho』ti vuccati, evamidhāpi paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanānīti. Yehi pana paṇītehi saṃsaṭṭhāni, tāni 『paṇītabhojanānī』ti vuccanti, tesaṃ pabhedadassanatthaṃ seyyathidaṃ sappi navanītantiādimāha, tattha sappiādīni bhesajjasikkhāpade (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) vuttalakkhaṇeneva veditabbāni. Macchādīsu pana sabbopi 『odako』ti (pāci. 260) vuttalakkhaṇo maccho macchoyeva. Yesaṃ pana maṃsaṃ kappati, tesaṃ maṃsañca khīradadhīni ca idhādhippetāni. Evarūpāni paṇītabhojanānīti yāni etehi sappiādīhi saṃsaṭṭhattā 『paṇītabhojanānī』ti vuccanti, tathārūpāni paṇītabhojanāni. Agilānoti yassa tehi vināpi phāsu hoti. Attano atthāya viññāpetvāti ettha pana yo agilāno suddhāni sappiādīni bhesajjatthāya viññāpeti, so mahānāmasikkhāpadena (pāci. 303) kāretabbo, macchādīni cattāri viññāpento sūpodanaviññattiyā (pāci. 612-613) kāretabbo, sappiādīhi saṃsaṭṭhabhojanāni viññāpento iminā kāretabbo. Tatrāyaṃ vinicchayo – 『『sappinā bhattaṃ dehi, sappiṃ ākiritvā dehi, sappimissakaṃ katvā dehi, saha sappinā dehi, sappiñca bhattañca dehī』』ti evaṃ viññāpentassa tāva viññattiyā dukkaṭaṃ, paṭiggahaṇe dukkaṭaṃ, ajjhoharaṇe ajjhoharaṇe pācittiyaṃ. 『『Sappibhattaṃ dehī』』ti vutte pana yasmā sālibhattaṃ viya sappibhattaṃ nāma natthi, tasmā sūpodanaviññattiyā dukkaṭameva hoti. Sace pana 『『sappinā bhattaṃ dehī』』ti vutte bhattaṃ datvā 『『sappiṃ katvā bhuñjāhī』』ti navanītakhīrādīni vā kappiyabhaṇḍaṃ vā deti 『『iminā sappiṃ gahetvā bhuñjāhī』』ti, yathāvatthukameva. 『『Gosappinā bhattaṃ dehī』』ti vutte pana gosappiṃ vā detu, tasmiṃ asati purimanayena navanītādīni vā, gāviṃyeva vā detu 『『ito sappinā bhuñjāhī』』ti, yathāvatthukameva. Sace pana 『『gosappinā dehī』』ti yācito ajikāsappiādīhi deti, visaṅketaṃ. Evañhi sati aññaṃ yācitena aññaṃ dinnaṃ nāma hoti, tasmā anāpatti, esa nayo 『『ajikāsappinā dehī』』tiādīsupi. 『『Kappiyasappinā dehī』』ti vutte akappiyasappinā deti, visaṅketameva. 『『Akappiyasappinā dehī』』ti vutte akappiyasappināva deti, paṭiggahaṇepi paribhogepi dukkaṭameva. Iminā nayena sabbapadesu vinicchayo veditabbo. Sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānāṭṭhāne vā viññāpetvā paṭiladdhaṃ ekato sambhinnarasaṃ katvā tato kusaggena ekabindumpi ajjhoharati, nava pācittiyāni.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha paṇītabhojanaviññattivatthusmiṃ paññattaṃ, 『『agilāno』』ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino, vematikassa vā dukkaṭaṃ. Gilānasaññissa, gilānakāle viññāpetvā agilānassa bhuñjato, gilānassa sesake, ñātakappavāritaṭṭhānato, aññassatthāya viññatte, attano dhanena gahite, ummattakādīnañca anāpatti. Paṇītabhojanatā, agilānatā, kataviññattiyā paṭilābho, ajjhoharaṇanti imānettha cattāri aṅgāni. Addhānasamuṭṭhānaṃ, kiriyaṃ , nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.
上等食物學處的解說 第九, 上等食物, 即與上等食物混合的七種穀物所產生的食物。就像有馬的戰車被稱為"有馬的戰車",同樣在這裡,與上等食物混合的食物被稱為"上等食物"。用來說明它們的種類,如黃油、生酥油等。在那裡,黃油等應當依照藥物學處中所說的特徵來理解。在魚類等中,所有被稱為"水生的"的魚都是魚。但是,對於可食用的肉類,在這裡指的是肉類和乳製品。這樣的上等食物,即與這些黃油等混合而被稱為"上等食物"的食物。無病的,即對於無病的人也容易消化。爲了自己的需求而請求,在這裡,若無病的人爲了藥物而請求純凈的黃油等,應當依照大名學處而要求,請求魚類等四種應當依照湯和飯的請求而要求,請求與黃油等混合的食物應當依照這個而要求。在這裡的判斷是——請求"請給我有黃油的飯"、"請撒上黃油給我"、"請混合黃油給我"、"請連同黃油給我"、"請給我黃油和飯"等,在這種請求時,請求有不適合,接受有不適合,每次食用有不適合。但是,若說"請給我黃油飯",因為像米飯一樣沒有"黃油飯"這種名稱,因此只有在湯和飯的請求中有不適合。但是,若說"請用黃油給我飯"后,給予飯後說"請用這個黃油食用"而給予生酥油、奶油等適合的物品,或說"用這個黃油食用",這就是恰當的。若說"請用牛黃油給我飯",則可以給予牛黃油,若沒有,可以依照前述的方式給予生酥油等,或給予牛,說"用這個黃油食用"。但是,若被要求"請用牛黃油"而給予山羊黃油等,這是欺騙。因為這樣的話,被要求的與給予的就不同了,因此無罪,這個道理也適用於"請用山羊黃油"等。若說"請用適合的黃油",而給予不適合的黃油,這也是欺騙。若說"請用不適合的黃油",則給予不適合的黃油,在接受和食用時都為不適合。應當依此道理理解所有的詞語。但是,若全部的黃油等在一處或不同處請求而得到,混合後用蘆葦尖取一滴食用,這就有九個不適合。 在舍衛城,針對六眾比丘,在請求上等食物的情況下制定,這裡的"無病"是補充性的規定,特殊的規定,無限制的,有三波逸提,對於有病誤認為無病和存疑者為不適合。對於認為有病的,在有病時請求而無病的食用,對於有病的剩餘,從親屬或被邀請的地方,為他人請求,用自己的錢取得,對於發狂等人無罪。上等食物性質、無病性、請求后獲得、食用,這裡有四個要素。遠因、行為、無認知解脫、無心性、違犯規定、身業、語業、三種心、三種受。 上等食物學處的解說完畢。
- Dantaponasikkhāpadavaṇṇanā
Dasame adinnanti kāyena vā kāyappaṭibaddhena vā gaṇhantassa hatthapāse ṭhatvā kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena na dinnaṃ, appaṭiggahitakassetaṃ nāmaṃ. Appaṭiggahitakañhi bhikkhuno attano santakampi ajjhoharituṃ na vaṭṭati. Paṭiggahitaṃ antamaso vissāsikasantakampi vaṭṭati, tassa lakkhaṇaṃ vuttavipallāsena veditabbaṃ. Sace hi yo koci anupasampanno antamaso tiracchānopi bhikkhussa vā bhikkhuniyā vā hatthapāse ṭhito kāyādīnaṃ aññatarena deti, tañce bhikkhunā yena kenaci sarīrāvayavena vā, tappaṭibaddhena vā, saṃhārimena ca antamaso mañcenāpi, dhāretuṃ samatthena ca antamaso atatthajātakarukkhapaṇṇenāpi, sūciyā parāmaṭṭhamattenāpi paṭiggahitaṃ, paṭiggahitameva hoti. Paṭibaddhappaṭibaddhaṃ nāma idha natthi, yampi natthukaraṇiyā diyyamānaṃ nāsikāya, akallako vā mukhena paṭiggaṇhāti, sabbaṃ vaṭṭati, ābhogamattameva hettha pamāṇaṃ. Pubbābhoge ca sati pacchā niddāyantassa patte dinnampi hatthapāse sati paṭiggahitameva hoti. Yampi 『『pattena paṭiggaṇhissāmī』』ti nisinnasseva hatthe patati, taṃ vaṭṭatiyeva. Abhihaṭabhājanato patitarajampi vaṭṭati, tattha ṭhitanisinnanipannānaṃ pavāraṇāsikkhāpade vuttanayeneva hatthapāso veditabbo.
牙籤學處的解說 第十, 未給予的,指的是用身體或身體所連線的,站在手邊時,身體或身體所連線的任何未給予的可捨棄物,這就是未被接受的名稱。因為未被接受的比丘,連自己的所有物也不應該取用。已被接受的,即使是親密的所有物,也是允許的,應當依照相反的特徵來理解。因為如果任何未受戒者,即使是動物,站在比丘或比丘尼的手邊,用身體的任何部分或與之相連的,能夠攜帶的,即使是用床也可以,或用能夠觸碰的樹葉,僅用針尖觸碰也算是被接受。這裡沒有"與之相連的相連"的說法,即使是在擦鼻子時給予的,或用口接受,都是允許的,這裡只有接受的意圖作為標準。即使在之前有接受的意圖,之後睡著時,在手邊給予的碗也算是被接受。即使落在坐著的人手中,也是允許的。從被給予的容器落下的塵埃也是允許的,在那裡,應當依照布薩學處中所說的方式理解手邊。
Sace pana dāyakappaṭiggāhakesu eko ākāse hoti, eko bhūmiyaṃ, bhūmaṭṭhassa sīsena ākāsaṭṭhassa ca ṭhapetvā dātuṃ vā gahetuṃ vā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena hatthapāsappamāṇaṃ paricchinditabbaṃ. Sacepi eko kūpe hoti, eko kūpataṭe, eko vā rukkhe, eko pathaviyaṃ, vuttanayeneva hatthapāsappamāṇaṃ paricchinditabbaṃ. Tasmiṃ ṭhatvā sacepi dve tayo vā sāmaṇerā yaṃ majjhimo puriso ukkhipituṃ sakkoti, evarūpaṃ bhāraṃ pavaṭṭentā bhikkhuno bhūmiyaṃ ṭhapitahatthaṃ āropenti, ukkhipitvā vā bhikkhuno pasāritahatthe ekadesenāpi ṭhapenti, taṃ paṭiggahitameva hoti. Yaṃ pana piṇḍāya carantassa patte rajaṃ patati, taṃ appaṭiggahitameva hoti, tasmā paṭiggahetvāva bhikkhā gaṇhitabbā. Appaṭiggahetvā gaṇhantassa vinayadukkaṭaṃ, taṃ pana puna paṭiggahetvā bhuñjantassa anāpatti. Sace 『『paṭiggahetvā dethā』』ti vutte vacanaṃ assutvā vā anādiyitvā vā bhikkhaṃ dentiyeva, vinayadukkaṭā muccati, puna paṭiggahetvā aññā bhikkhā paṭiggahetabbā. Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, 『『anupasampannassa dassāmī』』ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati. Assukheḷasiṅghāṇikādīsu yaṃ ṭhānato cavitvā hatthe vā patte vā patati, taṃ paṭiggahetabbaṃ, aṅgalaggaṃ paṭiggahitameva. Patantampi vocchinnañce antarā na gahetabbaṃ, uggahitakaṃ nāma hoti, taṃ pacchā paṭiggahitampi na vaṭṭati. Yaṃ pana bhesajjaṃ vā mūlaphalaṃ vā mātādīnaṃ atthāya gahetvā chāyatthāya vā phalinisākhaṃ ukkhipitvā gacchati, tato yaṃ icchati, taṃ puna paṭiggahetvā paribhuñjituṃ vaṭṭati. Yo pana tattha jātakaphalinisākhāya vā valliyā vā gahetvā cāleti. Tassa tato laddhaṃ phalaṃ na vaṭṭati, durupaciṇṇadukkaṭañca āpajjati, aññassa taṃ vaṭṭati, phalirukkhaṃ pana apassayituṃ vā ālambituṃ vā vaṭṭati, paṭiggahetvā ṭhapite yaṃ aññaṃ aṅkurādi uppajjati, paṭiggahitameva taṃ. Yāva hi hatthato mutte nirapekkho na hoti, nirapekkhatāya vā hatthato na muccati, tāva na paṭiggahaṇaṃ vijahati, ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vutto.
若在施與者和接受者中,一個在空中,一個在地上,應當以地上者的頭部和空中者伸手可及的最近的部位來界定手邊的範圍。若一個在井中,一個在井邊,一個在樹上,一個在地上,也應當依照前述的方式界定手邊的範圍。站在那裡,即使有兩三個沙彌,中等大小的人能夠提起的重量,他們推動著放在地上的比丘的手,或提起放在伸出的手上的一部分,這都算是被接受。但是,在托缽時,落在碗中的塵埃是未被接受的,因此應當先接受后取缽。未接受而取的,有戒律的不適合,但再次接受后食用無罪。若被說"請給予后取"而沒有聽從或不接受而給予,則免除戒律的不適合,再次接受后應當取其他的缽。若大風從各處吹來塵埃,無法取缽,以清凈的心願望接受,可以取給未受戒者。給予未受戒者后,再次接受其給予的或憑藉其信任接受后食用是允許的。在唾液、鼻涕等落在手或碗中的,應當接受,即使粘在手上也算是接受。但是,若中途掉落未拾取,稱為"已取",即使之後接受也不允許。但是,若拿取藥物或果實為母親等的目的或為遮陰而折下枝葉,再次接受后食用是允許的。但是,若從那裡取下結果的枝葉或藤蔓,從中得到的果實不允許,也會犯難以彌補的不適合,給予他人則是允許的,但是依靠或攀附果樹是允許的,在已接受放置的地方生出的芽等,也算是已接受的。只要沒有無所依靠地從手中放下,或因無所依靠而沒有從手中放下,就不會失去接受。這是概括,詳細說明在《周全的食物》中有述。
Mukhadvāranti galanāḷikaṃ. Mukhena vā hi paviṭṭhaṃ hotu, nāsikāya vā, galena ajjhoharaṇīyatāya sabbampi taṃ mukhadvāraṃ pavesitameva hoti. Āhāranti yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vā sattāhakālikaṃ vā yāvajīvikaṃ vā. Sabbañhetaṃ ajjhoharaṇīyattā 『āhāro』ti vuccati, tattha sabbampi dhaññaṃ vā dhaññānulomaṃ vā tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukasaṅkhātaṃ navavidhaṃ mahāphalañceva aparaṇṇañca, yañcaññaṃ vanamūlapattapupphaphalādi āhāratthaṃ pharati, taṃ sabbaṃ yāva majjhanhikakālo, tāva paribhuñjitabbato yāvakālikaṃ nāma. Ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhukapānaṃ muddikapānaṃ sālūkapānaṃ phārusakapānanti imāni aṭṭha pānāni, yāni ca tesaṃ anulomāni vettatintiṇikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni, etāni sabbāni anupasampannehi sītodakena madditvā katāni ādiccapākāni vā yāva rattiyā pacchimayāmaṃ nidahitvā paribhuñjitabbato yāmakālikāni nāma. Avasesesu anuññātaphalapattapuppharasesupi eseva nayo. Sappiādīni pañca bhesajjāni sattāhaṃ nidahitvā paribhuñjitabbato sattāhakālikāni nāma. Idaṃ pana yāvakālikādittayaṃ kālavimuttañca udakaṃ ṭhapetvā avasesamūlaphalāphalādi yaṃ neva khādanīyatthaṃ na bhojanīyatthaṃ pharati , taṃ yāvajīvaṃ nidahitvā sati paccaye paribhuñjitabbato yāvajīvikaṃ nāma. Āhareyyāti paveseyya. Aññatra udakadantaponāti idaṃ anāhārepi udake āhārasaññāya, dantapone ca 『『mukhadvāraṃ āhaṭaṃ ida』』nti saññāya kukkuccāyantānaṃ kukkuccavinodanatthaṃ vuttaṃ. Udakañhi yathāsukhaṃ pātuṃ, dantakaṭṭhañca dantaponaparibhogena paribhuñjituṃ vaṭṭati. Ṭhapetvā pana idaṃ dvayaṃ avasesaṃ ajjhoharaṇatthāya gaṇhato gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ, sacepi dantakaṭṭharaso ajānantassa anto pavisati, pācittiyameva.
Vesāliyaṃ aññataraṃ bhikkhuṃ ārabbha adinnaṃ āhāraṃ āharaṇavatthusmiṃ paññattaṃ, 『『aññatra udakadantaponā』』ti ayamettha anupaññatti, sādhāraṇapaññatti , anāṇattikaṃ, tikapācittiyaṃ, paṭiggahitake appaṭiggahitasaññino, vematikassa vā dukkaṭaṃ. Paṭiggahitasaññissa, udakadantapone, cattāri mahāvikaṭāni sati paccaye asati kappiyakārake sāmaṃ gahetvā paribhuñjantassa, ummattakādīnañca anāpatti. Ettha dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhati, chārikāya asati sukkhadāruṃ jhāpetvā, tasmiñca asati alladāruṃ rukkhato chinditvāpi kātuṃ, mattikatthāya ca pathaviṃ khaṇitumpi vaṭṭati, idaṃ pana catubbidhampi mahāvikaṭaṃ kālodissaṃ nāma sappadaṭṭhakkhaṇeyeva sāmaṃ gahetuṃ vaṭṭati, aññadā paṭiggāhāpetvā paribhuñjitabbaṃ. Appaṭiggahitakatā, ananuññātatā, dhūmādiabbohārikābhāvo, ajjhoharaṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Dantaponasikkhāpadavaṇṇanā niṭṭhitā.
Bhojanavaggo catuttho.
- Acelakavaggo
牙籤學處的解說 口門,即咽喉。無論是從口進入的,還是從鼻子進入的,因為都可以食用,所以全部都算是口門。 食物,即任何時限性的、時間限制的、七天限制的或終生的。因為都可以食用,所以都稱為"食物"。其中,所有穀類或穀類衍生物,如椰子、芒果、無花果、葫蘆、南瓜、芝麻果、芝麻果、芋頭等九種大果實,以及其他的野果、葉、花、果實等可食用的,直到中午為止都可以食用,因此稱為時限性。八種飲料,如芒果汁、無花果汁、椰子汁、芝麻果汁、蜂蜜汁、芝麻汁、芝麻果汁,以及它們的衍生物,如藤蔓、蘆葦、檸檬等小果實飲料,全部由未受戒者用冷水攪拌製成或經日曬,可以在夜晚的最後一夜時分儲存后食用,因此稱為時間限制性。其餘被允許的果實、葉、花、汁液等,同樣如此。五種藥物,可以儲存七天後食用,因此稱為七天限制性。但是,這三種時限性和不受時間限制的水,除此之外的根、果實、果實等既不適合作為食物,也不適合作為飲食,可以永久儲存在有資具時食用,因此稱為終生性。 "應食用",即應該攝取。除了水和牙籤之外,這是爲了消除對於沒有食用水和使用牙籤的人的疑慮而說的。因為適當飲水和使用牙籤是允許的。但是,除了這兩者之外,爲了食用而拿取的,在拿取時為不適合,每次食用為不適合,即使不知道牙籤汁進入口中,也為不適合。 在毗舍離,針對某位比丘,在拿取未給予的食物的情況下制定,這裡的"除了水和牙籤"是補充性規定,一般規定,無限制的,有三波逸提,對於已被接受誤認為未被接受和存疑者為不適合。對於認為已被接受的,在水和牙籤上,有四種大便利物品在有資具時或無合適的人時自己取用,對於發狂等人無罪。這裡,即使是難管教的或無能力的,只要沒有合適的人,就可以自己取用灰燼、乾柴燒製、若無干柴就從樹上折下濕木,爲了泥土也可以挖地,但是這四種大便利物品,只有在需要時刻就可以自己取用,其他時候應當讓別人取用后食用。未被接受、未被允許、不能消除煙等,食用,這裡有四個要素。起因等與羊毛相似。 牙籤學處的解說完畢。 第四品完畢。 第五品 裸形外道品
- Acelakasikkhāpadavaṇṇanā
Acelakavaggassa paṭhame etesaṃ acelakādīnaṃ aññatitthiyānaṃ yaṃkiñci āmisaṃ ekappayogena dentassa ekaṃ pācittiyaṃ, avacchinditvā avacchinditvā dentassa payoge payoge pācittiyaṃ.
Vesāliyaṃ āyasmantaṃ ānandaṃ ārabbha paribbājikāya dve pūve dānavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, udakadantaponaṃ dentassa, atitthiye titthiyasaññissa, vematikassa ca dukkaṭaṃ. Atitthiye atitthiyasaññissa, anupasampannena dāpentassa, tesaṃ santike bhājanaṃ nikkhipitvā 『『idaṃ gaṇhathā』』ti bhaṇantassa, tesaṃ vā nikkhittabhājane dentassa, bāhiralepaṃ dentassa, ummattakādīnañca anāpatti. Aññatitthiyatā, ananuññātatā, ajjhoharaṇīyaṃ ajjhoharaṇatthāya sahatthā anikkhittabhājane dānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Acelakasikkhāpadavaṇṇanā niṭṭhitā.
- Uyyojanasikkhāpadavaṇṇanā
Dutiye dāpetvā vā adāpetvā vāti yaṃkiñci āmisaṃ dāpetvā vā na dāpetvā vā. Uyyojeyyāti mātugāmena saddhiṃ hasanakīḷanarahonisajjādīni kattukāmo 『gacchā』tiādīni vatvā uyyojeyya. Etadevāti etaṃ anācārameva paccayaṃ karitvā, na aññaṃ patirūpaṃ kāraṇaṃ. Pācittiyanti uyyojanamatte tāva dukkaṭaṃ, yadā panassa so dassanūpacāraṃ vā savanūpacāraṃ vā ekena pādena vijahati, aparaṃ dukkaṭaṃ, dutiyena vijahite pācittiyaṃ. Ettha ca dassanūpacārassa ajjhokāse ṭhatvā dvādasahatthappamāṇaṃ, tathā savanūpacārassa. Sace pana antarā kuṭṭadvārapākārādayo honti, tehi antaritabhāvoyeva upacārātikkamo.
Sāvatthiyaṃ upanandaṃ ārabbha uyyojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, uyyojanāṇattikāya sāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, ubhinnampi kalisāsanāropane dukkaṭameva, 『『ubho ekato na yāpessāmā』』ti evamādīhi patirūpakāraṇehi uyyojentassa, ummattakādīnañca anāpatti. Anācāraṃ ācaritukāmatā, tadatthameva upasampannassa uyyojanaṃ, evaṃ uyyojitassa upacārātikkamoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.
裸形外道學處的解說 在裸形外道品的第一,對於這些裸形外道等其他外道,無論給予什麼食物,一次就有一個不適合,分開給予的每次給予都有一個不適合。 在毗舍離,針對尊者阿難,關於給予兩個餅乾給外道女的情況下制定,特殊規定,無限制的,有三波逸提,給予水和牙籤給外道,誤認為外道和存疑者為不適合。對於認為外道的,由未受戒者給予,在他們面前放下容器說"請拿取這個",或在他們放下的容器中給予,給予外表塗抹,對於發狂等人無罪。外道性質、未被允許、爲了食用而親手給予未放下容器,這裡有三個要素。起因等與羊毛相似。 裸形外道學處的解說完畢。 驅逐學處的解說 第二,給予或不給予,即無論給予或不給予任何食物。驅逐,即想要與女眾進行笑談、戲耍、隱居等,說"去吧"等而驅逐。僅此,即僅以這種不正當的緣由,而非其他適當的理由。不適合,即在驅逐時就有不適合,當他以一隻腳離開視線範圍或聽力範圍時,另一個不適合,以第二隻腳離開時不適合。在這裡,視線範圍是站在室外時十二肘,聽力範圍也是如此。但是,如果中間有墻壁、門等,即使離開了這些範圍也算是離開了。 在舍衛城,針對烏波難陀,在驅逐的情況下制定,一般規定,驅逐的命令有一個不適合,對於未受戒者有三個不適合,對於雙方都造謗的有不適合,以"我們兩個不應該在一起"等適當理由驅逐,對於發狂等人無罪。想要實踐不正當行為,為此目的驅逐受戒者,如此被驅逐后離開了範圍,這裡有三個要素。起因等與取未給予的相似。 驅逐學處的解說完畢。
- Sabhojanasikkhāpadavaṇṇanā
Tatiye saha ubhohi janehīti sabhojanaṃ, tasmiṃ sabhojane. Atha vā sabhojaneti sabhoge, rāgapariyuṭṭhitapurisassa hi itthī bhogo, itthiyā ca puriso, tenevassa padabhājane 『『itthī ceva hoti, puriso cā』』tiādi (pāci. 281) vuttaṃ. Anupakhajja nisajjaṃ kappeyyāti anupavisitvā nisīdeyya, yaṃ tasmiṃ kule sayanigharaṃ, tassa mahācatussālādīsu katassa mahallakassa piṭṭhasaṅghāṭato hatthapāsaṃ vijahitvā antosayanassa āsanne ṭhāne, khuddakassa vā vemajjhaṃ atikkamitvā nisīdeyyāti attho, evaṃ nisinnassa pācittiyaṃ.
Sāvatthiyaṃ upanandaṃ ārabbha anupakhajja nisajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, asayanighare sayanigharasaññino, vematikassa vā dukkaṭaṃ. Nasayanigharasaññissa, vuttalakkhaṇaṃ padesaṃ anatikkamitvā nisinnassa, bhikkhusmiṃ dutiyake sati, ubhosu nikkhantesu vā, vītarāgesu vā nisīdantassa, ummattakādīnañca anāpatti. Avītarāgajāyampatikānaṃ sannihitatā, sayanigharatā, dutiyassa bhikkhuno abhāvo, anupakhajja nisīdananti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.
Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.
4-5. Rahopaṭicchanna-rahonisajjasikkhāpadavaṇṇanā
Catutthapañcamāni sāvatthiyaṃ upanandaṃ ārabbha paṭicchannāsane ca, raho ca nisajjanavatthusmiṃ paññattāni, sādhāraṇapaññattiyo, etesampi samuṭṭhānādīni paṭhamapārājikasadisāneva. Seso kathānayo aniyatadvaye vuttanayeneva veditabbo.
Rahopaṭicchanna-rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.
同食學處的解說 第三,與雙方一起食用,即在同食中。或者,同食,即同享,因為對於被慾望所纏繞的男人來說,女人是享受,對於女人來說,男人也是。因此在語義分析中說"既是女人,也是男人"等。未進入而坐,即未進入而坐,在那個家中的臥室,離開大廳等主要建築物的手邊範圍,靠近小臥室的地方,或越過小臥室的中間坐下,如此坐下就有不適合。 在舍衛城,針對烏波難陀,在未進入而坐的情況下制定,一般規定,無限制的,有三波逸提,誤認為不是臥室而是臥室,對於存疑者為不適合。對於不認為是臥室的,不越過所述的範圍而坐,有第二位比丘在場,或雙方都出去或離欲而坐,對於發狂等人無罪。未離欲的夫妻在一起,臥室性質,沒有第二位比丘,未進入而坐,這裡有四個要素。起因等與第一波羅夷相似。 同食學處的解說完畢。 4-5. 隱藏處坐、隱居坐學處的解說 第四和第五,在舍衛城,針對烏波難陀,制定了隱藏處坐和隱居坐的情況,都是一般規定,這些的起因等也與第一波羅夷相似。其餘的論述方式應當依照不定學處中所說的方式理解。 隱藏處坐、隱居坐學處的解說完畢。
- Cārittasikkhāpadavaṇṇanā
Chaṭṭhe nimantitoti pañcannaṃ bhojanānaṃ aññatarena nimantito. Sabhatto samānoti teneva nimantanabhattena sabhatto samāno. Santaṃ bhikkhuṃ anāpucchāti antoupacārasīmāya dassanūpacāre bhikkhuṃ disvā yaṃ sakkā hoti pakativacanena āpucchituṃ, tādisaṃ 『『ahaṃ itthannāmassa gharaṃ gacchāmī』』ti vā 『『cārittaṃ āpajjāmī』』ti vā īdisena vacanena anāpucchitvā. Purebhattaṃ vā pacchābhattaṃ vāti yena bhattena nimantito, tasmiṃ bhutte vā abhutte vā. Kulesu cārittaṃ āpajjeyyāti yasmiṃ kule nimantito, tato aññāni kulāni paviseyya. Aññatra samayā pācittiyanti sace so bhikkhu vuttalakkhaṇaṃ duvidhampi samayaṃ ṭhapetvā avītivatte majjhanhike aññaṃ kulaṃ pavisati, athassa gharūpacārokkamane dukkaṭaṃ, paṭhamapādena ummāraṃ atikkamantassa aparampi dukkaṭaṃ, dutiyapādena atikkame pācittiyaṃ.
Rājagahe upanandaṃ ārabbha cārittāpajjanavatthusmiṃ paññattaṃ, 『『santaṃ bhikkhuṃ, anāpucchā, purebhattaṃ pacchābhattaṃ, aññatra samayā』』ti ayamettha catubbidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, animantite nimantitasaññissa, vematikassa vā dukkaṭaṃ. Tasmiṃ animantitasaññissa, samaye santaṃ bhikkhuṃ āpucchitvā, asantaṃ bhikkhuṃ anāpucchitvā pavisato, aññassa gharena vā gharūpacārena vā maggo hoti, tena gacchato, antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanabhattiyagharāni gacchato, āpadāsu, ummattakādīnañca anāpatti. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharappavisanaṃ, majjhanhikānatikkamo, samayassa vā āpadānaṃ vā abhāvoti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.
Cārittasikkhāpadavaṇṇanā niṭṭhitā.
行為學處的解說 第六,被邀請,即被邀請五種食物中的任何一種。與那個邀請的食物同食,即與那個邀請的食物同食。未經詢問在場的比丘,即在視線範圍內看到可以用普通語言詢問的比丘,卻不以"我要去某人的家"或"我要行為"等這樣的話詢問。在飯前或飯後,即被邀請的那個飯,無論是吃過還是沒有吃。在家中行為,即進入被邀請的那個家以外的其他家。除了時機之外的不適合,即如果這位比丘在不超越所述的兩種時機的情況下進入其他家,在離開家的庭院時有不適合,第一隻腳超越門檻時另一個不適合,第二隻腳超越時不適合。 在王舍城,針對烏波難陀,在行為發生的情況下制定,"未經詢問在場的比丘,在飯前或飯後,除了時機之外",這裡有四種補充性規定,一般規定,無限制的,有三波逸提,誤認為未被邀請而實際被邀請,對於存疑者為不適合。對於認為未被邀請的,在有時機的情況下詢問在場的比丘,未經詢問進入無在場的比丘,有其他人的家或家庭庭院的道路,走在那條路上,進入中間的寺院、外道的住處、廁所、食堂,在困難情況下,對於發狂等人無罪。被邀請五種食物中的任何一種而接受,未經詢問在場的比丘,從食堂以外的家進入,超越中午,沒有時機或困難情況,這裡有五個要素。起因等與第一安居布薩相似,但這是行為與不行為。 行為學處的
- Mahānāmasikkhāpadavaṇṇanā
Sattame catumāsappaccayapavāraṇāti cattāro māse gilānappaccayapavāraṇā, sabbañcetaṃ vatthuvasena vuttaṃ. Ayaṃ panettha attho – catumāsapavāraṇā vā hotu, punapavāraṇā vā, niccapavāraṇā vā, sabbāpi sāditabbā, 『『idāni mama rogo natthī』』ti na paṭikkhipitabbā, 『『roge pana sati viññāpessāmī』』ti adhivāsetabbāti. Tato ce uttari sādiyeyyāti ettha sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti 『『ettakāyeva rattiyo, ettakāni vā bhesajjāni viññāpetabbānī』』ti, atha tato rattipariyantato vā bhesajjapariyantato vā uttari, na bhesajjakaraṇīyena vā bhesajjaṃ, aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ.
Sakkesu chabbaggiye ārabbha bhesajjaviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, natatuttari tatuttarisaññino, vematikassa vā dukkaṭaṃ. Natatuttari natatuttarisaññissa, yehi bhesajjehi pavārito, tato aññehi vā adhikatarehi vā atthe sati, yāsu ca rattīsu pavārito, tā atikkamitvāpi atthe sati yathābhūtaṃ ācikkhitvā viññāpentassa, ye ca ñātake vā puggalikappavāraṇāya pavārite vā apariyantapavāraṇāya vā pavārite, aññassa vā atthāya, attano vā dhanena viññāpenti, tesaṃ, ummattakādīnañca anāpatti. Saṅghapavāraṇatā, tato bhesajjaviññatti, agilānatā, pariyantātikkamoti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.
Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.
- Uyyuttasenāsikkhāpadavaṇṇanā
Aṭṭhame uyyuttanti katauyyogaṃ, gāmato nikkhantanti attho. Senanti caturaṅginiṃ. Aññatra tathārūpappaccayāti tathārūpe kāraṇe asati kevalaṃ senaṃ dassanatthāya gacchato pade pade dukkaṭaṃ, dassanūpacāre ṭhatvā passato pācittiyaṃ. Dassanūpacāro nāma yattha ṭhito passati, taṃ pana vijahitvā punappunaṃ passato payoge payoge pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha senādassanavatthusmiṃ paññattaṃ, 『『aññatra tathārūpappaccayā』』ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, hatthiādīsu ekamekaṃ dassanāya gamane vuttanayeneva dukkaṭaṃ, tathā anuyyutte uyyuttasaññino, vematikassa ca dukkaṭaṃ. Anuyyuttasaññino pana, ārāme ṭhatvā attano ṭhitokāsaṃ āgataṃ, paṭipathaṃ āgacchantañca passato, tathārūpappaccaye, āpadāsu, ummattakādīnañca anāpatti. Uyyuttasenaṃ dassanatthāya gamanaṃ, anuññātokāsato aññatra dassanaṃ, tathārūpappaccayassa āpadāya vā abhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.
Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.
摩訶男學處的解說 第七,四個月的資具供養,即四個月的病資具供養,全部都是以事由說明的。這裡的意思是:四個月的供養,或再次供養,或常年供養,全部都應該接受,不應該拒絕說"現在我沒有病",而應該說"如果有病,我會告知"。如果再多接受,即在這裡,如果已經確定了夜數或藥物"只有這麼多夜數,或只有這麼多藥物可以告知",然後超過了這個夜數或藥物的限度,不是爲了製藥而告知藥物,而是爲了其他藥物的目的告知其他藥物,就有不適合。 在薩迦,針對六群比丘,在告知藥物的情況下制定,一般規定,無限制的,有三波逸提,對於認為沒有超過的誤認為超過,對於存疑者為不適合。對於認為沒有超過的,用那些他被邀請的藥物,或用更多的藥物,在他被邀請的夜數內,即使超過了,如實說明后告知,或為親屬或個人的供養,或為無限供養而告知他人或自己的財物,對於這些人和發狂等人無罪。僧團供養性質、從中告知藥物、無病、超過限度,這裡有四個要素。起因等與行為相似。 摩訶男學處的解說完畢。 出發軍隊學處的解說 第八,出發,即已經遣送,意思是從村莊出發。軍隊,即四部軍隊。除了這種因緣之外,即在沒有這種原因的情況下,僅爲了觀看軍隊而去,每一步都有不適合,站在視線範圍內觀看時有不適合。視線範圍,即站在哪裡就能看到,但是離開那裡再次觀看就每次有不適合。 在舍衛城,針對六群比丘,在觀看軍隊的情況下制定,"除了這種因緣之外",這裡是補充性規定,一般規定,無限制的,有三波逸提,在觀看象等每一個時都有不適合,同樣對於認為已經遣送的誤認為已經遣送,對於存疑者也有不適合。但是對於認為未遣送的,站在寺院中看到來到自己所在之處的,或看到來往的人,有這種因緣,在困難情況下,對於發狂等人無罪。爲了觀看出發的軍隊而去,超出了允許的範圍觀看,有這種因緣或沒有困難情況,這裡有四個要素。起因等與羊毛相似,但這是世俗過錯、不善心、三種感受。 出發軍隊學處的解說完畢。
- Senāvāsasikkhāpadavaṇṇanā
Navame tato ce uttarīti tirattato uttari catutthadivase atthaṅgate sūriye senāya tiṭṭhatu vā nisīdatu vā sayatu vā, sacepi ākāse iddhiyā kañci iriyāpathaṃ kappeti, pācittiyameva.
Sāvatthiyaṃ chabbaggiye ārabbha atirekatirattaṃ senāya vasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakatiratte atirekasaññino, vematikassa vā dukkaṭaṃ. Ūnakasaññissa, tatiyāya rattiyā purāruṇā nikkhamitvā puna vasato, gilānassa vā gilānakaraṇīyena vā vasato, paṭisenāruddhāya senāya, kenaci palibuddhassa, āpadāsu, ummattakādīnañca anāpatti. Tirattātikkamo, senāya sūriyassa atthaṅgamo, gilānatādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.
Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.
- Uyyodhikasikkhāpadavaṇṇanā
Dasame uggantvā uggantvā ettha yujjhantīti uyyodhikaṃ, sampahāraṭṭhānassetaṃ nāmaṃ. Balassa aggaṃ jānanti etthāti balaggaṃ, balagaṇanaṭṭhānanti attho. Senāya viyūhaṃ senābyūhaṃ, senānivesassetaṃ nāmaṃ. Anīkassa dassanaṃ anīkadassanaṃ. Anīkaṃ nāma 『『dvādasapuriso hatthī, tipuriso asso, catuppuriso ratho』』tiiminā (pāci. 314) lakkhaṇena tayo hatthī pacchimakaṃ hatthānīkaṃ, assānīkarathānīkesupi eseva nayo. Cattāro pana āvudhahatthā purisā pacchimakaṃ pattānīkaṃ. Etesu yaṃkiñci dassanāya gacchato pade pade dukkaṭaṃ, dassanūpacāre ṭhatvā passato pācittiyaṃ, upacāraṃ pana vijahitvā punappunaṃ passato payoge payoge pācittiyaṃ. Sesaṃ uyyuttasenāsikkhāpade vuttanayeneva veditabbaṃ, āpattibhedo panettha natthevāti.
Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.
Acelakavaggo pañcamo.
-
Surāpānavaggo
-
Surāpānasikkhāpadavaṇṇanā
Surāpānavaggassa paṭhame surāmerayapāneti ettha piṭṭhādīhi kataṃ majjaṃ surā, pupphādīhi kato āsavo merayaṃ, tadubhayampi bījato paṭṭhāya kusaggenāpi pivato payoge payoge pācittiyaṃ.
Kosambiyaṃ sāgatattheraṃ ārabbha majjapivanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, amajje majjasaññissa, vematikassa vā dukkaṭaṃ. Amajjasaññissa, amajjaṃ majjavaṇṇagandharasaṃ loṇasovīrakaṃ vā suttaṃ vā pivato, vāsaggāhāpanatthaṃ īsakaṃ majjaṃ pakkhipitvā sūpādīni pacanti, tesu sūpasampākādīsu , āmalakarasādīhi amajjaṃ majjasadisaṃ ariṭṭhaṃ karonti, taṃ pivato, ummattakādīnañca anāpatti. Majjabhāvo, tassa pānañcāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.
Surāpānasikkhāpadavaṇṇanā niṭṭhitā.
駐軍學處的解說 第九,從那裡再多,即從第三夜起,日落後,無論軍隊是站著、坐著還是睡著,即使用神通力在空中保持某種姿勢,也都有不適合。 在舍衛城,針對六群比丘,在駐紮軍隊超過三夜的情況下制定,一般規定,無限制的,有三波逸提,對於認為少於三夜而實際超過三夜的,對於存疑者為不適合。對於認為少於三夜的,在第三夜黎明時出發,再次駐紮,或生病而駐紮,或被軍隊包圍而駐紮,或被某人拘留,在困難情況下,對於發狂等人無罪。超過三夜,日落後軍隊駐紮,沒有生病等情況,這裡有三個要素。起因等與羊毛相似。 駐軍學處的解說完畢。 戰鬥學處的解說 第十,出發后出發后在此處戰鬥,這是戰鬥地的名稱。知道軍隊的前鋒,即軍隊的陣地,意思是軍隊編隊的地方。軍隊的陣型,即軍隊的編隊,這是軍隊駐紮的名稱。看到軍隊的陣線,即陣線觀看。陣線,即"有十二人的象隊,三人的馬隊,四人的車隊"等這樣的特徵,後面的象陣、馬陣、車陣也是如此。但是,有四個持武器的人組成的步兵陣在後面。對於觀看這些任何一個,每一步都有不適合,站在視線範圍內觀看時有不適合,但是離開了視線範圍再次觀看就每次有不適合。其餘的應當按照出發軍隊學處中所說的方式理解,這裡的罪過種類沒有。 戰鬥學處的解說完畢。 第五品 裸形外道品。 第六品 飲酒品 飲酒學處的解說 在飲酒品的第一,酒和烈酒飲料,這裡以穀物等製成的酒是酒,以花等製成的烈酒是烈酒,從種子開始直到用茅草飲用,每次都有不適合。 在拘睒毗,針對薩迦長老,在飲酒的情況下制定,一般規定,無限制的,有三波逸提,誤認為非酒而實際是酒,對於存疑者為不適合。對於認為非酒的,飲用非酒但酒色香味的咸酸酒,或爲了儲存而加入少量酒煮食物,在這些湯等烹飪中,用阿摩洛果汁等製成酒一樣的發酵液,飲用這個,對於發狂等人無罪。酒性質,以及飲用,這裡有兩個要素。起因等與羊毛相似,但這是世俗過錯、不善心、三種感受。 飲酒學處的解說完畢。
- Aṅgulipatodakasikkhāpadavaṇṇanā
Dutiye aṅgulipatodaketi aṅgulīhi upakacchakādighaṭṭanaṃ vuccati, apica yena kenaci sarīrāvayavena hasādhippāyassa upasampannaṃ phusato pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha aṅgulipatodakena hasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, idha pana bhikkhunīpi bhikkhussa, bhikkhu ca bhikkhuniyā anupasampanno eva, kāyappaṭibaddhādīsu sabbattha dukkaṭameva. Na hasanādhippāyassa, sati karaṇīye āmasato, ummattakādīnañca anāpatti. Hasādhippāyatā, upasampannassa kāyena kāyāmasananti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānevāti.
Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.
- Hasadhammasikkhāpadavaṇṇanā
Tatiye udake hasadhammeti udakakīḷā vuccati. Tasmā yo bhikkhu uparigopphake udakeyeva gacchanto hasādhippāyo nimujjati vā ummujjati vā, tassa nimujjanādīnaṃ atthāya otarantassa hatthavāre padavāre dukkaṭaṃ, nimujjanummujjanesu payoge payoge pācittiyaṃ, nimujjitvā antoudakeyeva gacchantassa hatthavārapadavāresu, tarantassa vā yena yena aṅgena tarati, tassa tassa payoge payoge pācittiyaṃ.
Sāvatthiyaṃ sattarasavaggiye bhikkhū ārabbha udake kīḷanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, udake ahasadhamme hasadhammasaññino, vematikassa vā dukkaṭaṃ, tathā nāvāya kīḷato hatthena vā pādena vā kaṭṭhena vā kathalāya vā udakaṃ paharato, bhājanagataṃ udakaṃ vā kañjikādīni vā cikkhallaṃ vā khipanakīḷāya kīḷato dukkaṭaṃ. Atthajotakaṃ pana akkharaṃ chindituṃ vaṭṭati. Na hasādhippāyassa, sati karaṇīye otaritvā nimujjanādīni karontassa, pāraṃ gacchato, āpadāsu, ummattakādīnañca anāpatti. Uparigopphakatā, hasādhippāyena kīḷananti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.
Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.
- Anādariyasikkhāpadavaṇṇanā
Catutthe anādariyeti puggalassa vā dhammassa vā anādarakaraṇe. Tasmā yo bhikkhu upasampannena paññattena vuccamāno tassa vā vacanaṃ akattukāmatāya, taṃ vā dhammaṃ asikkhitukāmatāya anādariyaṃ karoti, tassa tasmiṃ anādariye pācittiyaṃ.
Kosambiyaṃ channattheraṃ ārabbha anādariyakaraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, upasampannena vā anupasampannena vā 『『idaṃ na sallekhāya saṃvattatī』』tiādinā nayena apaññattena vuccamānassa anādariyepi dukkaṭameva. Paveṇiāgataṃ pana uggahaṃ gahetvā 『『evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā』』ti (pāci. 344) bhaṇantassa, ummattakādīnañca anāpatti. Upasampannassa paññattena vacanaṃ, anādariyakaraṇanti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Anādariyasikkhāpadavaṇṇanā niṭṭhitā.
用手指戳學處的解說 第二,用手指戳,即用手指等身體部位故意觸碰他人,受戒者觸碰就有不適合。 在舍衛城,針對六群比丘,在用手指戳的情況下制定,一般規定,無限制的,有三波逸提,對於未受戒者有三個不適合,但是在這裡,比丘對比丘尼,未受戒者對比丘,在所有身體接觸等情況下都只有不適合。沒有故意逗樂的目的,有需要的情況下觸碰,對於發狂等人無罪。故意逗樂,受戒者用身體觸碰身體,這裡有兩個要素。起因等與第一波羅夷相似。 用手指戳學處的解說完畢。 戲水學處的解說 第三,在水中戲水,即在水中戲耍。因此,任何比丘出於逗樂的目的在水中潛入或浮出,爲了潛入等目的下水時每一步都有不適合,在潛入浮出中每次都有不適合,潛入水中后在水中行走時每一步手或腳都有不適合,渡過時用哪個部位渡過,每次都有不適合。 在舍衛城,針對十七群比丘,在水中戲耍的情況下制定,一般規定,無限制的,有三波逸提,對於認為非戲水而實際是戲水,對於存疑者為不適合,同樣在船上戲耍,用手或腳或木頭或竹籃打水,把裝有水或醋汁等的容器或泥漿擲擲玩,也有不適合。但是,可以爲了指示意義而切斷字母。沒有故意逗樂的目的,有需要的情況下下水潛入等,渡過,在困難情況下,對於發狂等人無罪。在水中,出於逗樂的目的戲耍,這裡有兩個要素。起因等與第一波羅夷相似。 戲水學處的解說完畢。 不尊重學處的解說 第四,不尊重,即對人或法不尊重。因此,任何比丘對受戒者所說的話,由於不願意去做,或對那個法不願意學習,表示不尊重,在這種不尊重中有不適合。 在拘睒毗,針對六群長老,在表示不尊重的情況下制定,一般規定,無限制的,有三波逸提,對於未受戒者有三個不適合,被受戒者或未受戒者用"這不是爲了精進"等方式說教時表示不尊重,也有不適合。但是,接受從師長傳下來的學習,說"這就是我們師長的學習和詢問"的,對於發狂等人無罪。受戒者被說教,表示不尊重,這裡有兩個要素。起因等與取未給予的相似,但這是痛苦的感受。 不尊重學處的解說完畢。
- Bhiṃsāpanasikkhāpadavaṇṇanā
Pañcame bhiṃsāpeyyāti bhiṃsāpanatthaṃ rūpādīni upasaṃhareyya, bhayānakakathaṃ vā katheyya. So pana bhāyatu vā, mā vā, itarassa pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bhiṃsāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ. Anupasampanne tikadukkaṭaṃ, na bhiṃsāpetukāmassa tathā karoto, ummattakādīnañca anāpatti. Upasampannatā, tassa dassanasavanavisaye bhiṃsāpetukāmatāya vāyāmananti imānettha dve aṅgāni. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.
Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Jotisikkhāpadavaṇṇanā
Chaṭṭhe visibbanāpekkhoti tappitukāmo. Samādaheyyāti jāleyya, aññatra tathārūpappaccayāti padīpujjālanaṃ vā pattapacanādīsu jotikaraṇaṃ vāti evarūpaṃ paccayaṃ vinā. Tatrāyaṃ vinicchayo – sayaṃ samādahantassa araṇisaṇṭhāpanato paṭṭhāya yāva jālā na uṭṭhahati, tāva sabbappayogesu dukkaṭaṃ, jāluṭṭhāne pācittiyaṃ. Samādahāpentassa āṇattiyā dukkaṭaṃ, sakiṃ āṇattena bahumpi samādahite ekameva pācittiyaṃ.
Bhaggesu sambahule bhikkhū ārabbha jotiṃ samādahitvā visibbanavatthusmiṃ paññattaṃ, 『『agilāno, aññatra tathārūpappaccayā』』ti imānettha dve anupaññattiyo, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino, vematikassa vā dukkaṭaṃ, tathā paṭilātaṃ ukkhipantassa, tañca avijjhātaṃ ukkhipitvā yathāṭhāne ṭhapentassa. Vijjhātaṃ pana jālayato pācittiyameva. Gilānassa gilānasaññissa , aññena kataṃ vā vītaccitaṅgāraṃ vā visibbentassa, padīpajotikajantāgharādike tathārūpappaccaye, āpadāsu, ummattakādīnañca anāpatti. Agilānatā, anuññātakāraṇābhāvo, visibbetukāmatā, samādahananti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcaritte vuttanayeneva veditabbānīti.
Jotisikkhāpadavaṇṇanā niṭṭhitā.
- Nahānasikkhāpadavaṇṇanā
Sattame nahāyeyyāti yo bhikkhu majjhimadese nahānadivasato paṭṭhāya addhamāse apuṇṇe aññatra samayā 『『nahāyissāmī』』ti cuṇṇaṃ vā mattikaṃ vā abhisaṅkharoti, tassa tato paṭṭhāya sabbappayogesu dukkaṭaṃ, nahānapariyosāne pācittiyaṃ. Samayesu pariveṇasammajjanamattampi kammasamayo, addhayojanaṃ gantukāmassa, gacchato, gatassa vā addhānagamanasamayo, sarajena vātena okiṇṇassa dvīsu vā tīsu vā udakaphusitesu kāye patitesu vātavuṭṭhisamayoti veditabbo. Sesaṃ uttānameva.
Rājagahe sambahule bhikkhū ārabbha na mattaṃ jānitvā nahāyanavatthusmiṃ paññattaṃ, 『『aññatra samayā』』ti ayamettha chabbidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, atirekaddhamāse ūnakasaññino, vematikassa vā dukkaṭaṃ. Atirekasaññissa, samaye vā nahāyantassa, yo vā nadīpāraṃ gacchanto vālukaṃ ukkiritvā kataāvāṭesupi nahāyati, tassa, paccantime janapade sabbesaṃ, āpadāsu, ummattakādīnañca anāpatti. Majjhimadeso, ūnakaddhamāse nahānaṃ, samayānaṃ vā nadīpāragamanassa vā āpadānaṃ vā abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.
Nahānasikkhāpadavaṇṇanā niṭṭhitā.
恐嚇學處的解說 第五,恐嚇,即爲了恐嚇而引用色等,或說恐怖的話。但是,不管他是否害怕,都有不適合。 在舍衛城,針對六群比丘,在恐嚇的情況下制定,一般規定,無限制的,有三波逸提,對於未受戒者有三個不適合,沒有想要恐嚇的人這樣做,對於發狂等人無罪。受戒,在他的視聽範圍內有想要恐嚇的企圖,這裡有兩個要素。起因等與前一學處相似。 恐嚇學處的解說完畢。 點火學處的解說 第六,想要燒燬。點燃,即點火,除了這種因緣之外,即除了點燃燈火或燒製缽等行為之外。在這裡,判斷如下:自己點燃從搓木棒開始,直到火焰升起,在所有過程中都有不適合,在火焰處有不適合。命令他人點燃,有一個不適合,一次命令點燃多次,只有一個不適合。 在跋祇,針對許多比丘,在點火燒燬的情況下制定,"無病,除了這種因緣之外",這裡有兩個補充性規定,一般規定,有命令的,有三波逸提,對於認為無病而實際有病,對於存疑者為不適合,同樣拿起已點燃的,但沒有插進去就放下,插進去點燃的就有不適合。對於有病的認為無病,或讓別人燒燬,或燒已經熄滅的炭,在燈火、浴室等有這種因緣的情況下,在困難情況下,對於發狂等人無罪。無病、未被允許的理由沒有、想要燒燬、點燃,這裡有四個要素。起因等應當按照行為學處中所說的方式理解。 點火學處的解說完畢。 沐浴學處的解說 第七,沐浴,即任何比丘在中部地區從沐浴日開始,半個月內在沒有時機的情況下準備粉末或泥土"我要沐浴",從那時起在所有過程中都有不適合,在沐浴結束時有不適合。時機包括寺院掃除只是業務時機,想去半由旬的路程時,正在去或已經去的路程時,被塵土吹散時,身上落下兩三滴水時等。其餘的都很明顯。 在王舍城,針對許多比丘,在不知量而沐浴的情況下制定,"除了時機之外",這裡有六種補充性規定,一般規定,無限制的,有三波逸提,對於認為少於半個月而實際超過半個月,對於存疑者為不適合。對於認為超過的,在時機沐浴,或渡河時挖沙坑沐浴,在最邊遠地區對所有人,在困難情況下,對於發狂等人無罪。中部地區、少於半個月沐浴、沒有時機或渡河的困難情況,這裡有三個要素。起因等與羊毛相似。 沐浴學處的解說完畢。
- Dubbaṇṇakaraṇasikkhāpadavaṇṇanā
Aṭṭhame alabhīti labho, labho eva lābho, kiṃ alabhi? Cīvaraṃ, kīdisaṃ? Navaṃ, iti 『『navacīvaralābhenā』』ti vattabbe anunāsikalopaṃ akatvā navaṃcīvaralābhenāti vuttaṃ, paṭiladdhanavacīvarenāti attho. Majjhe ṭhitapadadvaye panāti nipātamattaṃ. Bhikkhunāti yena laddhaṃ, tassa nidassanaṃ, sesaṃ padatthato uttānameva. Ayaṃ panettha vinicchayo – nivāsanapārupanupagaṃ cīvaraṃ labhitvā tassa niṭṭhitarajanassa yasmiṃ vā tasmiṃ vā padese kaṃsanīlena vā pattanīlena vā kaddamena vā yena kenaci kāḷakena vā morakkhimaṇḍalamaṅgulapiṭṭhīnaṃ aññatarappamāṇaṃ kappabinduṃ ādiyitvā taṃ cīvaraṃ paribhuñjitabbaṃ, anādiyitvā paribhuñjantassa pācittiyaṃ.
Sāvatthiyaṃ sambahule bhikkhū ārabbha attano cīvaraajānanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ādinne anādinnasaññino, vematikassa vā dukkaṭaṃ. Ādinnasaññissa , kappe naṭṭhe, kappakatokāse jiṇṇe, kappakatena akappakate saṃsibbite, pacchā āropitesu aggaḷaanuvātaparibhaṇḍesu taṃ paribhuñjantassa, ummattakādīnañca anāpatti. Vuttappakārassa cīvarassa akatakappakatā, na naṭṭhacīvarāditā, nivāsanaṃ vā pārupanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana kiriyākiriyanti.
Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.
損壞衣服學處的解說 第八,得到,即獲得,就是獲得。什麼獲得?衣服,是什麼樣的?新的,所以說"由於獲得新衣服",省略了元音鼻音,說"由於獲得新衣服",意思是獲得新衣服。中間兩個詞只是語助詞。"比丘"是指獲得者,其餘的從詞義上很明顯。這裡的判斷是:獲得可以穿戴的衣服后,在任何地方用芝麻色、青色、泥土色或任何黑色的東西點綴一個小圓點,應該使用那件衣服,不點綴而使用就有不適合。 在舍衛城,針對許多比丘,在不知自己的衣服的情況下制定,一般規定,無限制的,有三波逸提,誤認為沒有得到而實際得到,對於存疑者為不適合。對於認為得到的,圖案毀壞,圖案處破損,用圖案縫補了非圖案的地方,後來加上鈕釦和線,使用那個,對於發狂等人無罪。所述衣服沒有圖案,不是毀壞了衣服等,可以穿戴或披戴,這裡有三個要素。起因等與羊毛相似,但這是行為與不行為。 損壞衣服學處的解說完畢。
- Vikappanasikkhāpadavaṇṇanā
Navame vikappetvāti ettha dve vikappanā sammukhāvikappanā parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā 『imaṃ cīvara』nti vā 『imāni cīvarānī』ti vā 『etaṃ cīvara』nti vā 『etāni cīvarānī』ti vā vatvā 『tuyhaṃ vikappemī』ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. 『『Mayhaṃ santakaṃ, mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī』』ti (pāci. 374) evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti. Aparo nayo, tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike 『imaṃ cīvara』nti vā 『imāni cīvarānī』ti vā 『etaṃ cīvara』nti vā 『etāni cīvarānī』ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā 『『tissassa bhikkhuno vikappemī』』ti vā 『『tissāya bhikkhuniyā, sikkhamānāya, sāmaṇerassa, tissāya sāmaṇeriyā vikappemī』』ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu ekampi na vaṭṭati. Tena pana bhikkhunā 『『tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī』』ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.
Kathaṃ parammukhāvikappanā hoti? Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā 『imaṃ cīvara』nti vā 『imāni cīvarānī』ti vā 『etaṃ cīvara』nti vā 『etāni cīvarānī』ti vā vatvā 『『tuyhaṃ vikappanatthāya dammī』』ti vattabbaṃ. Tena vattabbo 『『ko te mitto vā sandiṭṭho vā』』ti. Tato itarena purimanayeneva 『tisso bhikkhū』ti vā…pe… 『tissā sāmaṇerī』ti vā vattabbaṃ. Puna tena bhikkhunā 『『ahaṃ tissassa bhikkhuno dammī』』ti vā…pe… 『『tissāya sāmaṇeriyā dammī』』ti vā vattabbaṃ , ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva 『『itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī』』ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭantīti. Pattavikappanāyampi eseva nayo. Iti imāsu dvīsu vikappanāsu yāya kāyaci vikappanāya pañcasu sahadhammikesu yassa kassaci cīvaraṃ vikappetvā vuttanayena akatappaccuddhāraṃ vā yena vinayakammaṃ kataṃ, tassa vā vissāsena aggahetvā paribhuñjantassa pācittiyaṃ.
Sāvatthiyaṃ upanandaṃ ārabbha appaccuddhāraṇaṃ paribhuñjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, taṃ pana adhiṭṭhahantassa vā vissajjentassa vā dukkaṭaṃ, tathā paccuddhāraṇe appaccuddhāraṇasaññissa vematikassa vā. Paccuddhāraṇasaññissa pana vissāsena paribhuñjantassa, ummattakādīnañca anāpatti. Sāmaṃ vikappitassa appaccuddhāro, vikappanupagacīvaratā, paribhogoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.
Vikappanasikkhāpadavaṇṇanā niṭṭhitā.
分配學處的解說 第九,分配,這裡有兩種分配:當面分配和不當面分配。 什麼是當面分配?瞭解衣服的單件或多件性質和存在情況后,說"這件衣服"或"這些衣服"或"那件衣服"或"那些衣服",然後說"我分配給你",這就是一種當面分配。到這裡為止可以存放,但不能使用、送出或決定。但是,如果說"這是我的,你可以使用、送出或按需處理",這就是稱為"收回",從此使用等就可以了。 另一種方式,也是同樣瞭解衣服的單件或多件性質和存在情況后,對同一位比丘說"這件衣服"或"這些衣服"或"那件衣服"或"那些衣服",然後對五位同法者中的任何一位自己喜歡的人說"我分配給某位比丘"或"我分配給某位比丘尼、學女、沙彌或某位沙彌尼",這就是另一種當面分配。到這裡為止可以存放,但任何使用等都不可以。但是,如果那位比丘說"這是某位比丘的……乃至這是某位沙彌尼的,你可以使用、送出或按需處理",這就是稱為"收回",從此使用等就可以了。 什麼是不當面分配?同樣瞭解衣服的單件或多件性質和存在情況后,說"這件衣服"或"這些衣服"或"那件衣服"或"那些衣服",然後說"我爲了分配給你而給予"。然後讓他說"你的朋友或同伴是誰"。接著由對方用前述方式說"某位比丘"等。然後由那位比丘說"我給某位比丘"等或"我給某位沙彌尼",這就是不當面分配。到這裡為止可以存放,但任何使用等都不可以。但是,如果那位比丘用第二種當面分配中所說的方式說"這是某人的,你可以使用、送出或按需處理",這就是稱為"收回",從此使用等就可以了。對於缽的分配也是同樣的道理。 因此,在這兩種分配中,用任何一種分配給五位同法者中的任何一人衣服,而未按所說的方式"收回",或憑信任而不取得,就使用,都有不適合。 在舍衛城,針對烏波難陀,在未收回而使用的情況下制定,一般規定,無限制的,有三波逸提,對於決定或送出的有不適合,同樣在收回時誤認為未收回,對於存疑者也是如此。但是對於認為收回的,憑信任使用,對於發狂等人無罪。自己分配的未收回,分配的衣服,使用,這裡有三個要素。起因等與第一安居布薩相似,但這是行為與不行為。 分配學處的解說完畢。
- Apanidhānasikkhāpadavaṇṇanā
Dasame pattanti adhiṭṭhānupagaṃ. Cīvaranti vikappanupagaṃ. Nisīdanaṃ nāma sadasaṃ vuccati. Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā. Kāyabandhanaṃ nāma paṭṭikā vā sūkarantakaṃ vā. Apanidheyyāti apanetvā nidaheyya. Hasāpekkhoti hasādhippāyo. Pācittiyanti sayaṃ apanidhentassa pācittiyaṃ, aññaṃ āṇāpentassa āṇattiyā dukkaṭaṃ, tena apanihite itarassa pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha apanidhānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, vuttappakārāni pana pattādīni ṭhapetvā aññaṃ parikkhāraṃ upasampannassa vā anupasampannassa vā santakaṃ apanidhentassa dukkaṭameva. Dunnikkhittaṃ paṭisāmentassa, 『『dhammakathaṃ katvā dassāmī』』ti paṭisāmentassa, ummattakādīnañca anāpatti. Upasampannassa santakānaṃ pattādīnaṃ apanidhānaṃ, vihesetukāmatā vā hasādhippāyatā vāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Apanidhānasikkhāpadavaṇṇanā niṭṭhitā.
Surāpānavaggo chaṭṭho.
-
Sappāṇakavaggo
-
Sañciccasikkhāpadavaṇṇanā
Sappāṇakavaggassa paṭhame pāṇoti tiracchānagatapāṇo adhippeto. Taṃ khuddakampi mahantampi mārentassa pācittiyameva, mahante pana upakkamamahantatāya akusalaṃ mahantaṃ hoti.
Sāvatthiyaṃ udāyittheraṃ ārabbha pāṇaṃ jīvitā voropanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, pāṇe vematikassa, apāṇe pāṇasaññino, vematikassa vā dukkaṭaṃ . Apāṇasaññissa, asañcicca, ajānantassa, namaraṇādhippāyassa, ummattakādīnañca anāpatti. Sesaṃ manussaviggahe vuttanayamevāti.
Sañciccasikkhāpadavaṇṇanā niṭṭhitā.
- Sappāṇakasikkhāpadavaṇṇanā
Dutiye sappāṇakanti ye pāṇakā paribhogena maranti, tehi sappāṇakaṃ, tādisañhi jānaṃ paribhuñjantassa payoge payoge pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha jānaṃ sappāṇakaṃ udakaṃ paribhuñjanavatthusmiṃ paññattaṃ, sesamettha siñcanasikkhāpade vuttanayeneva veditabbanti.
Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.
隱藏學處的解說 第十,缽,即可以決定的。衣服,即可以分配的。坐墊,即有氈子的。針盒,即有針或無針的。身體綁帶,即布條或皮帶。隱藏,即移開而藏起來。想要逗樂,即出於逗樂的目的。不適合,即自己隱藏的有不適合,命令別人隱藏的有命令的不適合,由他隱藏的對他有不適合。 在舍衛城,針對六群比丘,在隱藏的情況下制定,一般規定,有命令的,有三波逸提,對於未受戒者有三個不適合,但是除了所述的缽等,隱藏受戒者或未受戒者的其他用具,都有不適合。對於隱藏后尋找,或說"我要講法而尋找",對於發狂等人無罪。受戒者的用具缽等的隱藏,想要騷擾或出於逗樂的目的,這裡有兩個要素。起因等與取未給予的相似。 隱藏學處的解說完畢。 第六品 飲酒品。 第七品 有生命物品品 故意殺害學處的解說 在有生命物品品的第一,所指的是有生命的動物。不管是小的還是大的,殺害它們都有不適合,但是對於大的,由於企圖的嚴重性,不善業也很嚴重。 在舍衛城,針對優陀夷長老,在殺害生命的情況下制定,一般規定,有命令的,對於存疑生命,誤認為無生命而實際有生命,對於存疑者為不適合。對於認為無生命的,非故意、不知道、沒有殺害的企圖,對於發狂等人無罪。其餘的應當按照對人體的說法理解。 故意殺害學處的解說完畢。 有生命物品學處的解說 第二,有生命物品,即那些因食用而死亡的生物,明知這樣的情況下食用,每次都有不適合。 在舍衛城,針對六群比丘,明知有生命的水食用的情況下制定,其餘的應當按照灑水學處中所說的方式理解。 有生命物品學處的解說完畢。
- Ukkoṭanasikkhāpadavaṇṇanā
Tatiye yathādhammanti yo yassa adhikaraṇassa vūpasamāya dhammo vutto, teneva dhammena. Nihatādhikaraṇanti nihataṃ adhikaraṇaṃ, samathakkhandhake (cūḷava. 185 ādayo) satthārā vuttadhammeneva vūpasamitanti attho, vūpasamananayaṃ panassa adhikaraṇasamathesu dassayissāma. Punakammāya ukkoṭeyyāti tassa tassa bhikkhuno santikaṃ gantvā 『『akataṃ kamma』』ntiādīni (pāci. 394) vadanto punakaraṇatthāya uccāleyya. Yathāṭhitabhāvena patiṭṭhātuṃ na dadeyya, tassevaṃ karontassa pācittiyaṃ. Yaṃ pana dhammena adhikaraṇaṃ nihataṃ , taṃ sunihatameva. Sace vippakate kamme paṭikkosati, taṃ saññāpetvā kātabbaṃ. Itarathā kammañca kuppati, kārakānañca āpatti.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ukkoṭanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa vā dukkaṭaṃ. Ubhayesu adhammakammasaññissa, 『『adhammena vā vaggena vā akammārahassa vā kammaṃ kata』』nti jānantassa, ummattakādīnañca anāpatti. Yathādhammaṃ nihatabhāvo, jānanā, ukkoṭanāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.
- Duṭṭhullasikkhāpadavaṇṇanā
Catutthe duṭṭhullanti saṅghādisesaṃ adhippetaṃ, taṃ yena kenaci upāyena ñatvā paṭicchādentassa pācittiyaṃ. Sacepi 『『na dāni naṃ kassaci bhikkhuno ārocessāmī』』ti dhuraṃ nikkhipitvā pacchā āroceti, pācittiyaṃ, āpajjitvāva ārocessati. Sace pana evaṃ dhuraṃ nikkhipitvā paṭicchādanatthameva aññassa āroceti, sopi aññassāti etenupāyena samaṇasatampi āpajjatiyeva tāva, yāva koṭi na chijjati. Kathaṃ pana koṭi chijjati? Sace hi āpanno ekassa āroceti, sopi aññassa āroceti, so nivattitvā yenassa ārocitaṃ, tasseva āroceti, evaṃ tatiyena puggalena dutiyassa ārocite koṭi chinnā hoti.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha duṭṭhullāpattipaṭicchādanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, duṭṭhullāya āpattiyā ādipade pācittiyaṃ, itaresu dvīsu dukkaṭaṃ, aduṭṭhullāya tikadukkaṭaṃ, anupasampannassa duṭṭhulle vā aduṭṭhulle vā ajjhācāre dukkaṭameva. 『『Saṅghassa bhaṇḍanādīni bhavissantī』』ti (pāci. 401) vā 『『ayaṃ kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī』』ti vā anārocentassa, patirūpaṃ bhikkhuṃ apassato , na chādetukāmassa, 『『paññāyissati sakena kammenā』』ti anārocentassa, ummattakādīnañca anāpatti. Upasampannassa duṭṭhullāpattijānanaṃ, 『『paṭicchādetukāmatāya nārocessāmī』』ti dhuranikkhepoti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasaasānevāti.
Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.
再次提起學處的解說 第三,依法,即依照爲了解決某個事務而規定的法律。解決了的事務,即已經解決的事務,意思是依照教導所說的法律而解決。我將解說其中的解決方法在事務的和解中。再次提起,即去到某位比丘那裡,說"未做的事"等,想要再次做。不允許他以原狀維持,對於這樣做的人有不適合。但是,已經依法解決的事務,應當完全解決。如果反對已經解決的事,應當說服他做。否則,不僅事務無效,做事者也會有罪過。 在舍衛城,針對六群比丘,在再次提起的情況下制定,一般規定,無限制的,對於存疑依法,誤認為依法而實際不依法,對於存疑者為不適合。對於認為都不依法的,明知"以不法或派系或不應受處分的方式做了事"的,對於發狂等人無罪。依法解決,瞭解,再次提起,這裡有三個要素。起因等與取未給予的相似,但這是痛苦的感受。 再次提起學處的解說完畢。 嚴重過失學處的解說 第四,嚴重過失,即指僧殘,以任何方式瞭解並隱瞞的有不適合。即使說"我現在不告訴任何比丘",放下責任后再告訴,也有不適合,因為已經犯了罪過才告訴。但是,如果放下責任后只是爲了隱瞞而告訴別人,他人也算是別人,這樣下去直到無法解決。那麼,怎樣才能解決呢?如果犯了罪的人告訴一個人,他又告訴另一個人,他回頭告訴最初告訴他的人,這樣第三個人告訴第二個人時,就切斷了。 在舍衛城,針對某位比丘,在隱瞞嚴重過失的情況下制定,特殊規定,無限制的,在嚴重過失的開始有不適合,在其他兩個有不適合,對於非嚴重過失有三個不適合,對於未受戒者無論嚴重過失還是非嚴重過失的不正行為都有不適合。不告訴"將會有僧團的爭論"或"這個人剛硬粗暴,可能危及生命或梵行",沒有見到合適的比丘,不想隱瞞的,認為"他的行為會暴露"而不告訴的,對於發狂等人無罪。受戒者知道嚴重過失,爲了隱瞞而不告訴,這裡有兩個要素。起因等與勸誡相似。 嚴重過失學處的解說完畢。
- Ūnavīsativassasikkhāpadavaṇṇanā
Pañcame ūnavīsativassanti paṭisandhiggahaṇato paṭṭhāya aparipuṇṇavīsativassaṃ. Upasampādeyyāti upajjhāyo hutvā upasampādeyya. So ca puggalo anupasampannoti jānantenāpi ajānantenāpi upasampādito anupasampannova. Sace pana so dasavassaccayena aññaṃ upasampādeti, tañce muñcitvā gaṇo pūrati, sūpasampanno. Sopi yāva na jānāti, tāva tassa neva saggantarāyo na mokkhantarāyo, ñatvā pana puna upasampajjitabbaṃ. Te ca bhikkhū gārayhāti ṭhapetvā upajjhāyaṃ avasesā gārayhā honti, sabbe dukkaṭaṃ āpajjanti. Idaṃ tasmiṃ pācittiyanti yo pana upajjhāyo hutvā upasampādeti, tasmiṃyeva puggale idaṃ pācittiyaṃ veditabbaṃ. Tasmā yo 『『evaṃ upasampādessāmī』』ti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati (pāci. 404), udakukkhepaṃ vā paricchindati, so etesu sabbakiccesu ñattiyā, dvīsu ca kammavācāsu dukkaṭāni āpajjitvā kammavācāpariyosāne pācittiyaṃ āpajjati.
Rājagahe sambahule bhikkhū ārabbha ūnavīsativassaṃ upasampādanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, ūnavīsativasse vematikassa, paripuṇṇavīsativasse ūnakasaññino, vematikassa ca dukkaṭaṃ. Ubhayattha paripuṇṇasaññissa, ummattakādīnañca anāpatti. Ūnavīsativassatā, ūnakasaññitā, upasampādananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.
Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.
- Theyyasatthasikkhāpadavaṇṇanā
Chaṭṭhe ye rājānaṃ vā vañcetvā suṅkaṃ vā pariharitukāmā corā katakammā ceva akatakammā ca maggappaṭipannā, tesu idha theyyasatthasaññino tassa theyyasatthabhāvaṃ ñatvā tena saddhiṃ saṃvidhāya gacchantassa saṃvidhāne ca gamane ca ovādavagge vuttanayena āpattivinicchayo veditabbo.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, manussesu asaṃvidahantesu sayameva saṃvidahitvā gacchantassa, theyyasatthe vematikassa, atheyyasatthe theyyasatthasaññino, vematikassa ca dukkaṭaṃ. Atheyyasatthasaññissa, asaṃvidahitvā vā kālavisaṅketena vā, āpadāsu vā, gacchantassa, ummattakādīnañca anāpatti. Theyyasatthabhāvo, jānanaṃ, saṃvidhānaṃ, avisaṅketena gamananti imānettha cattāri aṅgāni. Theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.
- Saṃvidhānasikkhāpadavaṇṇanā
Sattame sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha mātugāmena saddhiṃ ekaddhānamaggaṃ paṭipajjanavatthusmiṃ paññattaṃ, sesamettha bhikkhuniyā saddhiṃ saṃvidhānasikkhāpade vuttanayeneva veditabbanti.
Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.
未滿二十歲學處的解說 第五,未滿二十歲,即從受生開始直到不滿二十歲。授予受戒,即作為上師而授予受戒。即使知道或不知道,授予受戒的那個人仍然是未受戒的。但是,如果他在十年後授予別人受戒,脫離后眾人滿足,就是已受戒的。在他不知道的時候,既不會有墮落天界也不會有解脫障礙,知道后再次受戒。其餘的比丘都應受責備,除了上師外,都有不適合。這個不適合應當歸咎於那個人。因此,任何人"我要這樣授予受戒"而尋找眾人或老師或缽或衣服,或劃定界限,或決定灑水,在所有這些事務中犯有通告的不適合,在兩次羯磨中有不適合,在羯磨結束時有不適合。 在王舍城,針對許多比丘,在未滿二十歲授予受戒的情況下制定,特殊規定,無限制的,對於存疑未滿二十歲,誤認為滿二十歲而實際未滿,對於存疑者也有不適合。對於認為滿二十歲的,對於發狂等人無罪。未滿二十歲,誤認為不足,授予受戒,這裡有三個要素。起因等與取未給予的相似,但這是違犯規定、三心和三受。 未滿二十歲學處的解說完畢。 與盜賊同行學處的解說 第六,那些欺騙國王或逃避關稅的盜賊,無論已做還是未做,在路上行走,在這裡對他們認為是與盜賊同行的,瞭解他們是盜賊后與他們同行,在同行和行走中,應當按照勸告品中所說的方式判斷罪過。 在舍衛城,針對某位比丘,與盜賊同行走同一條路的情況下制定,一般規定,無限制的,對於人們沒有同行而自己同行的,對於存疑是否與盜賊同行,誤認為非盜賊而實際是盜賊,對於存疑者也有不適合。對於認為非盜賊的,未同行或誤期而行走,在困難情況下,對於發狂等人無罪。是否與盜賊同行,瞭解,同行,非誤期而行走,這裡有四個要素。起因是盜賊,行為,解脫知,有意識的。違犯規定,身業,語業,三心,三受。 與盜賊同行學處的解說完畢。 同行學處的解說 第七,在舍衛城,針對某位比丘,與女眾同行同一條路的情況下制定,其餘的應當按照與比丘尼同行學處中所說的方式理解。 同行學處的解說完畢。
- Ariṭṭhasikkhāpadavaṇṇanā
Aṭṭhame saggamokkhānaṃ antarāyaṃ karontīti antarāyikā, te kammakilesavipākaupavādapaññattivītikkamanavasena pañcavidhā. Tesu mudukānaṃ attharaṇādīnaṃ phasso viya itthisamphassopi vaṭṭatīti methunavītikkamane dosaṃ adisvā paññattivītikkamantarāyike sandhāya 『『yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti vuttaṃ. Anekapariyāyenāti 『『aṭṭhikaṅkalūpamā kāmā』』tiādīhi (ma. ni. 2.42; pāci. 417; cūḷani. khaggavisāṇasuttaniddesa 147) nekehi kāraṇehi. So bhikkhu bhikkhūhīti ye passanti vā suṇanti vā, tehi tikkhattuṃ evaṃ vattabbo 『『mā āyasmā evaṃ avaca…pe… alañca pana te paṭisevato antarāyāyā』』ti. Evaṃ vutte appaṭinissajjantassa dukkaṭaṃ, sutvā avadantānampi dukkaṭaṃ. Puna saṅghamajjhampi ākaḍḍhitvā tatheva vattabbo, tatrāpi tassa appaṭinissajjane, itaresañca avacane dukkaṭameva. Evampi appaṭinissajjanto puna ñatticatutthena kammena yāvatatiyaṃ samanubhāsitabbo, athassa appaṭinissajjato puna ñattiyā ca dvīhi ca kammavācāhi dukkaṭaṃ, kammavācāpariyosāne pācittiyaṃ.
Sāvatthiyaṃ ariṭṭhaṃ ārabbha pāpikāya diṭṭhiyā appaṭinissajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ. Asamanubhāsiyamānassa , paṭinissajjantassa, ummattakādīnañca anāpatti. Dhammakammatā, samanubhāsanā, appaṭinissajjananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānevāti.
Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
- Ukkhittasambhogasikkhāpadavaṇṇanā
Navame tathāvādināti 『『tathāhaṃ bhagavatā dhamma』』ntiādivādinā. Akatānudhammenāti anudhammo vuccati āpattiyā adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā dhammena vinayena ukkhittakassa anulomavattaṃ disvā kataosāraṇā, so osāraṇasaṅkhāto anudhammo yassa na kato, ayaṃ akatānudhammo nāma, tādisena saddhinti attho. Sambhuñjeyya vāti āmisasambhogaṃ vā dhammasambhogaṃ vā kareyya. Saṃvaseyya vāti uposathādikaṃ saṅghakammaṃ kareyya . Saha vā seyyaṃ kappeyyāti nānūpacārepi ekacchanne nipajjeyya. Tattha āmisaparibhoge ekappayogena bahūpi dadato vā gaṇhato vā ekaṃ pācittiyaṃ, vicchindane sati payoge payoge pācittiyaṃ. Dhammasambhoge padādīhi uddisantassa vā uddisāpentassa vā padasodhamme vuttanayena, saṃvāse kammapariyosānavasena, sahaseyyāya ekasmiṃ nipanne itarassa nipajjanappayogavasena āpattiparicchedo veditabbo.
Sāvatthiyaṃ chabbaggiye ārabbha ariṭṭhena bhikkhunā saddhiṃ sambhuñjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, ukkhittake vematikassa, anukkhittake ukkhittakasaññino ceva vematikassa ca dukkaṭaṃ. Ubhosu anukkhittakasaññissa, 『『osārito』』ti vā 『『taṃ diṭṭhiṃ paṭinissaṭṭho』』ti vā jānantassa, ummattakādīnañca anāpatti. Akatānudhammatā, jānanā, sambhogādikaraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.
Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.
阿利吒學處的解說 第八,造成天界和解脫的障礙,即是障礙因。它們有五種:業、煩惱、果報、誹謗、違犯戒律。在其中,即使像身體接觸柔軟的鋪墊等那樣的女性接觸,也應該認為是違犯欲戒。沒有見到這種障礙法被世尊說過,但是"對於那些被說是障礙法的,如果去實踐,就不足為障礙"。 以種種方式,即以"欲如骨髓"等許多理由。那位比丘應該被比丘們三次這樣說:"尊者,請不要這樣說……足以成為障礙"。這樣說后,如果他不放棄,就有不適合;聽到后也責備他的,也有不適合。再次拉到僧團中間,也同樣如此,他不放棄,其他人也責備,都有不適合。即使這樣,如果他仍不放棄,應該用通告和三次羯磨勸誡他,如果他仍不放棄,再用通告和兩次羯磨,在羯磨結束時有不適合。 在舍衛城,針對阿利吒,在不放棄邪見的情況下制定,一般規定,無限制的,有三波逸提,在非法行為中有三個不適合。未受勸誡的,放棄的,對於發狂等人無罪。依法行為、勸誡、不放棄,這裡有三個要素。起因等與勸誡相似。 阿利吒學處的解說完畢。 被驅逐后交往學處的解說 第九,如是說的,即說"我是這樣被世尊教導的"等。未依法的,即違法,指對於未見罪過、未作補救、未放棄邪見的人,依法律被驅逐后,沒有按照他所應該做的去做,這就是未依法的。享用或共住,即享受物質或法的交往,共住,即做僧團的布薩等行為。同睡,即即使在不同區域也在同一屋檐下睡覺。在此,物質交往,每次給予或取得都有一個不適合,如果中斷就在每次行為中有不適合。在法的交往中,教誦或命人教誦,應當按照教授中所說的方式判斷罪過,在共住中,應當按照行為結束時判斷罪過,在同睡中,應當按照一人睡下另一人睡下的行為判斷罪過。 在舍衛城,針對六群比丘,與被驅逐的比丘阿利吒一起享用的情況下制定,一般規定,無限制的,對於存疑被驅逐,誤認為未被驅逐而實際被驅逐,對於存疑者都有不適合。對於認為都未被驅逐的,知道"已被驅逐"或"已放棄那種見解",對於發狂等人無罪。未依法,瞭解,進行交往等,這裡有三個要素。起因等與取未給予的相似,但這是違犯規定、三心和三受。 被驅逐后交往學處的解說完畢。
- Kaṇṭakasikkhāpadavaṇṇanā
Dasame samaṇuddesoti sāmaṇero. Carāti gaccha. Pireti para amāmaka. Vinassāti nassa , yattha taṃ na passāma, tattha gacchāti vuttaṃ hoti. Tathānāsitantiettha saṃvāsanāsanā liṅganāsanā daṇḍakammanāsanāti tisso nāsanā. Tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. Dūsako nāsetabbo (pārā. 66), mettiyaṃ bhikkhuniṃ nāsethāti (cūḷava. 193; pārā. 384) ayaṃ liṅganāsanā nāma. 『『Ajjatagge te, āvuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo』』ti (pāci. 429) ayaṃ daṇḍakammanāsanā nāma, ayaṃ idhādhippetā. Tena vuttaṃ 『『tathānāsita』』nti. Upalāpeyyāti 『『pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmī』』ti saṅgaṇheyya. Upaṭṭhāpeyyāti cuṇṇamattikādīni sādiyanto tena attano upaṭṭhānaṃ kārāpeyya. Sambhogasahaseyyā anantarasikkhāpade vuttanayā eva, tasmā āpattiparicchedopettha tasmiṃ vuttanayeneva veditabbo.
Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha kaṇṭakasamaṇuddesaupalāpanavatthusmiṃ paññattaṃ, sesaṃ ariṭṭhasikkhāpade vuttasadisamevāti.
Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.
Sappāṇakavaggo sattamo.
-
Sahadhammikavaggo
-
Sahadhammikasikkhāpadavaṇṇanā
Sahadhammikavaggassa paṭhame sahadhammikaṃ vuccamānoti imassattho dubbacasikkhāpade vutto. Etasmiṃ sikkhāpadeti etasmiṃ sikkhāpade yaṃ vuttaṃ, taṃ na tāva sikkhissāmīti attho. Pācittiyanti ettha pana anādariyabhayā lesena evaṃ vadantassa vācāya vācāya pācittiyaṃ veditabbaṃ. Sikkhamānenāti ovādaṃ sirasā sampaṭicchitvā sikkhitukāmeneva hutvā. Aññātabbanti ājānitabbaṃ. Paripucchitabbanti 『『imassa ko attho』』ti paripucchitabbaṃ. Paripañhitabbanti cintetabbaṃ tulayitabbaṃ.
Kosambiyaṃ channattheraṃ ārabbha evaṃ bhaṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ , tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, ubhohipi 『『idaṃ na sallekhāyā』』tiādinā (pāci. 436) nayeneva appaññattena vuccamānassāpi evaṃ vadato dukkaṭameva. 『『Jānissāmi sikkhissāmī』』ti bhaṇantassa, ummattakādīnañca anāpatti. Upasampannassa paññattena vacanaṃ, asikkhitukāmatāya evaṃ vacananti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.
被驅逐者學處的解說 第十,沙彌,行走。傷害他人。消失,即去到我們看不到的地方。這裡的"被這樣驅逐"指三種驅逐:同住驅逐、標識驅逐、處罰驅逐。其中,對於未見罪過等而驅逐,稱為同住驅逐。應該驅逐有罪的人,"驅逐美提耶比丘尼",這就是標識驅逐。"從今天起,朋友沙彌,不應該再指稱那位世尊為老師",這就是處罰驅逐,這裡指的就是這個。所以說"被這樣驅逐"。勸說,即"我將給予缽或衣服或教誦或詢問"而接納他。供奉,即接受糖、泥土等而為他供奉。關於享用和同睡,應當按照前一學處中所說的方式理解,因此對於罪過的判斷也應當按照那裡所說的方式理解。 在舍衛城,針對六群比丘,在勸說被驅逐的沙彌的情況下制定,其餘的應當與阿利吒學處中所說的相同。 被驅逐者學處的解說完畢。 第七品 有生命物品品。 第八品 同法品 同法學處的解說 在同法品的第一,所說的"同法"的意思在不順從學處中已說過。"在這個學處中",即在這個學處中所說的,意思是"我暫時不會學習"。這裡的不適合,是由於輕視而說這樣的話,每次都有不適合。學女,即接受教誡而願意學習。應當瞭解,應當詢問"這個有什麼意義",應當思考推敲。 在拘薩羅(Kosambī),針對六老,在這樣說的情況下制定,一般規定,無限制的,有三波逸提,對於未受戒者有三個不適合,即使用"這不是爲了修行"等未制定的方式說,也有不適合。說"我會了解,我會學習"的,對於發狂等人無罪。受戒者說違規定的話,由於不願意學習而這樣說,這裡有兩個要素。起因等與取未給予的相似,但這是痛苦的感受。 同法學處的解說完畢。
- Vilekhanasikkhāpadavaṇṇanā
Dutiye uddissamāneti ācariyena antevāsikassa vuccamāne vā sajjhāyavasena parivattiyamāne vā. Khuddānukhuddakehīti khuddakehi ca anukhuddakehi ca. Yāvadevāti tesaṃ saṃvattanamariyādaparicchedavacanaṃ. Idaṃ vuttaṃ hoti – etāni hi ye uddisanti vā uddisāpenti vā sajjhāyanti vā, tesaṃ tāva saṃvattanti, yāva 『『kappati nu kho, na kappati nu kho』』ti kukkuccavippaṭisāro, vihesā, vicikicchā manovilekhā ca uppajjantiyeva. Atha vā yāvadevāti atisayavavatthāpanaṃ. Tassa 『saṃvattantī』tiiminā sambandho, kukkuccāya vihesāya vilekhāya ativiya saṃvattantiyevāti vuttaṃ hoti. Sikkhāpadavivaṇṇaketi evaṃ sikkhāpadānaṃ vivaṇṇake garahaṇe pācittiyaṃ hotīti attho.
Sāvatthiyaṃ chabbaggiye ārabbha vinayavivaṇṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampannassa vivaṇṇane tikadukkaṭaṃ, ubhinnampi aññadhammavivaṇṇane dukkaṭameva. Na vivaṇṇetukāmassa, 『『iṅgha tāva suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, pacchāpi vinayaṃ pariyāpuṇissasī』』ti bhaṇato, ummattakādīnañca anāpatti. Garahitukāmatā ca, upasampannassa santike sikkhāpadavivaṇṇanañcāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.
- Mohanasikkhāpadavaṇṇanā
Tatiye anvaḍḍhamāsanti anupaṭipāṭiyā addhamāse addhamāse. Uddissamāneti uposathavasena uddisiyamāne. Yañca tattha āpattiṃ āpannoti yaṃ so anācāraṃ ācaritvā aññāṇakena āpannabhāvaṃ jānāpetukāmo evamāha, tasmiṃ anācāre yaṃ āpattiṃ āpanno. Tañca yathādhammo kāretabboti aññāṇakena āpannattā mokkho natthi, yathā pana dhammo ca vinayo ca ṭhito, tathā taṃ āpattiṃ kāretabbo, desanāgāminiyā desāpetabbo, vuṭṭhānagāminiyā vuṭṭhāpetabboti attho. Uttari cassa moho āropetabboti yathādhammakaraṇato ca uttari 『『tassa te, āvuso』』tiādivacanehi ninditvā tassa puggalassa ñattidutiyakammena moho āropetabbo. Idaṃ tasmiṃ mohanake pācittiyanti yo evaṃ āropite mohe puna moheti, tasmiṃ mohanake puggale idaṃ pācittiyaṃ veditabbaṃ, na anāropite moheti attho.
Sāvatthiyaṃ chabbaggiye ārabbha mohanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anāropite mohe dukkaṭameva. Yena na vitthārena sutaṃ, ūnakadvattikkhattuṃ vā vitthārena sutaṃ, ye ca na mohetukāmā tesaṃ, ummattakādīnañca anāpatti. Mohāropanaṃ, mohetukāmatā, vuttanayena sutabhāvo, mohananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Mohanasikkhāpadavaṇṇanā niṭṭhitā.
貶低學處的解說 第二,被教導,即被老師教導或自習誦讀。微小和更微小,即微小的和更微小的。僅僅,即對於它們的影響範圍和限度的說明。這就是說 - 凡是教誦或命人教誦或誦讀的人,對於他們僅僅會產生這些影響,直到產生疑慮、煩惱、痛苦和心中的貶低。或者,僅僅,即過度的限定。這與"會產生"連線,意思是會極其地產生疑慮、煩惱和貶低。貶低學處,即在這樣貶低戒律的責難中有不適合。 在舍衛城,針對六群比丘,在貶低律儀的情況下制定,一般規定,無限制的,有三波逸提,對於未受戒者在貶低中有三個不適合,在貶低任何其他法中都有不適合。不想貶低,而說"請先學習經典或偈頌或阿毗達摩,之後再學習律儀",對於發狂等人無罪。想要責難,在受戒者面前貶低學處,這裡有兩個要素。起因等與取未給予的相似,但這是痛苦的感受。 貶低學處的解說完畢。 矇蔽學處的解說 第三,每半月,即每半個月。被教導,即為布薩而被教導。他所犯的罪過,即他做了不正行為,想讓人知道自己由於無知而犯了罪。對於那個不正行為,他所犯的罪過,應當依法處理,即由於無知而犯,所以不能解脫,但是應當按照法律和律儀的規定處理,應當讓他懺悔,應當讓他出罪。並且應當對他的矇蔽加以責備,即除了按法律處理外,還應當用"朋友,你"等話語責備那個人,用通告和第二次羯磨加以矇蔽。這就是對於那個矇蔽者的不適合,即再次矇蔽已被加以矇蔽的人,對於這個矇蔽者應當理解為不適合,而不是對於未被矇蔽的人。 在舍衛城,針對六群比丘,在矇蔽的情況下制定,一般規定,無限制的,有三波逸提,在非法行為中有三個不適合,對於未被矇蔽的就有不適合。對於未詳細聽聞的,或只聽聞一兩次的,以及不想矇蔽的人,對於發狂等人無罪。矇蔽加上,想要矇蔽,按所說的方式聽聞,矇蔽,這裡有四個要素。起因等與取未給予的相似,但這是痛苦的感受。 矇蔽學處的解說完畢。
- Pahārasikkhāpadavaṇṇanā
Catutthe pahāraṃ dadeyyāti ettha paharitukāmatāya pahāre dinne sacepi marati, pācittiyameva.
Sāvatthiyaṃ chabbaggiye ārabbha pahāradānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, virūpakaraṇādhippāyena pana upasampannassapi kaṇṇādicchedane dukkaṭameva. Kenaci viheṭhiyamānassa pana mokkhādhippāyassa, ummattakādīnañca anāpatti. Kupitatā, na mokkhādhippāyatā, upasampannassa pahāradānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana dukkhavedananti.
Pahārasikkhāpadavaṇṇanā niṭṭhitā.
- Talasattikasikkhāpadavaṇṇanā
Pañcame talasattikaṃ uggireyyāti pahāradānākāraṃ dassento kāyaṃ vā kāyappaṭibaddhaṃ vā uccāreyya. Ettha ca uggiraṇapaccayā pācittiyaṃ. Sace pana uggiritvā viraddho pahāraṃ deti, na paharitukāmatāya dinnattā dukkaṭameva, tena pahārena hatthādīsu yaṃkiñci bhijjati, dukkaṭameva. Sesamettha sabbaṃ purimasikkhāpade vuttanayeneva veditabbanti.
Talasattikasikkhāpadavaṇṇanā niṭṭhitā.
- Amūlakasikkhāpadavaṇṇanā
Chaṭṭhe amūlakenāti diṭṭhādimūlavirahitena. Anuddhaṃseyyāti codeyya vā codāpeyya vā. Pācittiyanti sace cuditako taṅkhaṇaññeva 『『codeti ma』』nti jānāti, codakassa pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha amūlakena saṅghādisesena anuddhaṃsanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃsane dukkaṭaṃ, anupasampanne tikadukkaṭaṃ. Tathāsaññissa, ummattakādīnañca anāpatti. Upasampannatā, saṅghādisesassa amūlakatā, anuddhaṃsanā, taṅkhaṇavijānanāti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Amūlakasikkhāpadavaṇṇanā niṭṭhitā.
- Sañciccasikkhāpadavaṇṇanā
Sattame kukkuccaṃ upadaheyyāti 『『ūnavīsativasso tvaṃ maññe』』tiādīni (pāci. 466) bhaṇanto uppādeyya. Evaṃ aññasmiṃ uppādanapaccaye asati sañcicca uppādentassa vācāya vācāya pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha kukkuccauppādanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ. Nauppādetukāmassa, kevalaṃ hitesitāya tathā vadantassa, ummattakādīnañca anāpatti. Upasampannatā, aphāsukāmatā , kukkuccuppādananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni anantarasadisānevāti.
Sañciccasikkhāpadavaṇṇanā niṭṭhitā.
打擊學處的解說 第四,給予打擊,即出於想要打擊的目的給予打擊,即使因此而死亡,也有不適合。 在舍衛城,針對六群比丘,在給予打擊的情況下制定,一般規定,無限制的,有三波逸提,對於未受戒者有三個不適合,但是出於想要傷害的目的對受戒者打耳朵等也有不適合。對於被任何人騷擾而想要解脫的,對於發狂等人無罪。生氣,沒有想要解脫,對受戒者的打擊,這裡有三個要素。起因等與第一波羅夷相似,但這是痛苦的感受。 打擊學處的解說完畢。 掌摑學處的解說 第五,擲出掌摑,即展示打擊的方式,用身體或與身體相連的部位擲出。在這裡,由於擲出而有不適合。但是,如果擲出后又給予打擊,由於不是出於想要打擊的目的,只有不適合,不管打擊到手等任何部位而破損,都只有不適合。其餘的應當完全按照前一學處所說的方式理解。 掌摑學處的解說完畢。 無根據學處的解說 第六,無根據,即沒有見到等根據。指責,即指責或命人指責。不適合,即如果被指責者當時就知道"他在指責我",對指責者就有不適合。 在舍衛城,針對六群比丘,以無根據的僧殘指責的情況下制定,一般規定,有命令的,有三波逸提,以行為失敗或見解失敗而指責,有不適合,對於未受戒者有三個不適合。對於認為如此的,對於發狂等人無罪。受戒,僧殘無根據,指責,當時了知,這裡有四個要素。起因等與取未給予的相似,但這是痛苦的感受。 無根據學處的解說完畢。 故意製造學處的解說 第七,製造疑慮,即說"你大概不滿二十歲"等而引起。在沒有其他引起的情況下,故意製造的,每次都有不適合。 在舍衛城,針對六群比丘,在製造疑慮的情況下制定,一般規定,無限制的,有三波逸提,對於未受戒者有三個不適合。不想製造的,僅出於好意而這樣說的,對於發狂等人無罪。受戒,不安,製造疑慮,這裡有三個要素。起因等與前一個相似。 故意製造學處的解說完畢。
- Upassutisikkhāpadavaṇṇanā
Aṭṭhame vivādāpannānanti bhaṇḍanakalahehi vivaḍḍhitaṃ vivādādhikaraṇaṃ āpannānaṃ. Upassutinti sutisamīpaṃ, yattha ṭhatvā sakkā hoti tesaṃ vacanaṃ sotuṃ, tattha tiṭṭheyyāti attho. 『『Tattha sossāmī』』ti codetukāmatāya gacchato pade pade dukkaṭaṃ, turitagamanepi ohīyamānepi eseva nayo. Yattha pana ṭhito suṇāti, tattha ṭhitassa pācittiyaṃ, attano ṭhitokāsaṃ āgantvā tesu mantayamānesupi ukkāsitvā, 『『ahaṃ etthā』』ti vā vatvā jānāpetabbaṃ, evaṃ akarontassāpi savane pācittiyameva.
Sāvatthiyaṃ chabbaggiye ārabbha upassutiṭṭhānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, 『『imesaṃ sutvā oramissāmi viramissāmi vūpasamissāmi attānaṃ parimocessāmī』』ti (pāci. 473) gacchato, ummattakādīnañca anāpatti. Upasampannatā, codanādhippāyo, savananti imānettha tīṇi aṅgāni. Theyyasatthasamuṭṭhānaṃ idaṃ pana siyā kiriyaṃ, siyā akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Upassutisikkhāpadavaṇṇanā niṭṭhitā.
偷聽學處的解說 第八,陷入爭論的,即因爭論和紛爭而增長的爭論事務。偷聽,即聽的範圍,站在那裡就能聽到他們的話,這就是意思。出於想要聽的慾望而走去,每一步都有不適合,即使急速行走或停留都是如此。但是,站在那裡聽到的,對於站在那裡的人有不適合,即使走到自己的位置,在他們商議時咳嗽或說"我在這裡",也要讓他們知道,不這樣做也有在聽的不適合。 在舍衛城,針對六群比丘,在偷聽的地點的情況下制定,一般規定,無限制的,有三波逸提,對於未受戒者有三個不適合,出於"聽了后我會放棄、停止、平息、解脫自己"的目的而去的,對於發狂等人無罪。受戒,想要聽的慾望,聽,這裡有三個要素。這可能是行為,也可能是不行為,解脫知,有意識的,世俗過失,身業,語業,不善心,痛苦的感受。 偷聽學處的解說完畢。
- Kammappaṭibāhanasikkhāpadavaṇṇanā
Navame dhammikānaṃ kammānanti dhammena vinayena satthusāsanena katānaṃ apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti imesaṃ catunnaṃ kammānaṃ. Tatrāyaṃ saṅkhepato kammavinicchayo – tatra apalokanakammaṃ nāma samaggassa saṅghassa anumatiyā taṃ taṃ vatthuṃ kittetvā 『『ruccati saṅghassā』』ti tikkhattuṃ sāvetvā kattabbaṃ kammaṃ vuccati. Samaggasseva pana saṅghassa anumatiyā ekāya ñattiyā kattabbaṃ kammaṃ ñattikammaṃ nāma. Ekāya ñattiyā ceva anussāvanāya ca kattabbaṃ kammaṃ ñattidutiyakammaṃ nāma. Ekāya pana ñattiyā tīhi ca anussāvanāhi kattabbaṃ kammaṃ ñatticatutthakammaṃ nāma.
Tesu apalokanakammaṃ (pari. 496; pari. aṭṭha. 495-496) pañca ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇanti. Tattha kaṇṭakasāmaṇerassa nāsanā viya nissāraṇā, tādisaṃyeva sammāvattantaṃ disvā pavesanā 『osāraṇā』ti veditabbā. Pabbajjāpekkhassa kesacchedanāpucchanaṃ bhaṇḍukammaṃ (mahāva. 98) nāma. Mukharassa bhikkhuno bhikkhū duruttavacanehi ghaṭṭentassa 『『itthannāmo bhikkhu mukharo bhikkhū duruttavacanehi ghaṭṭento viharati, so bhikkhu yaṃ iccheyya, taṃ vadeyya, bhikkhūhi itthannāmo bhikkhu neva vattabbo, na ovādānusāsaniṃ kattabbo, na ovaditabbo』』ti 『『saṅghaṃ, bhante , pucchāmi 『itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā』ti, dutiyampi pucchāmi, tatiyampi pucchāmi 『itthannāmassa, bhante, bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā』』』ti evaṃ kattabbaṃ kammaṃ brahmadaṇḍaṃ (cūḷava. 445) nāma. Yaṃ pana bhagavatā bhikkhunīnaṃ ūruṃ vivaritvā dassanādivatthūsu 『『avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo』』ti (cūḷava. 411) evaṃ avandiyakammaṃ anuññātaṃ, yaṃ bhikkhunīhi 『『ayye, asuko nāma ayyo bhikkhunīnaṃ appasādanīyaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ 『ruccati bhikkhunisaṅghassā』』』ti evaṃ upassaye nisinnāheva bhikkhunīhi kattabbaṃ, evarūpaṃ kammaṃ yasmā tassa kammaṃyeva lakkhaṇaṃ na osāraṇādīni, tasmā kammalakkhaṇanti vuccati. Idañca kammalakkhaṇaṃ nāma bhikkhunimūlakaṃ paññattaṃ, apica bhikkhūnampi labbhati, tasmā bhikkhūhipi acchinnacīvarakādīnaṃ cīvarādīni vā dentehi, paribhuñjitabbāni apanetabbānipi vatthūni paribhuñjantehi vā, apanentehi vā, tathārūpaṃ vā dhammikaṃ katikaṃ karontehi tikkhattuṃ sāvetvā apalokanakammaṃ kātabbaṃ, sabbañhetaṃ kammalakkhaṇameva pavisati, iti apalokanakammaṃ pañca ṭhānāni gacchati.
阻止行為學處的解說 第九,正當的行為,指依法律、律儀和佛陀教導而做的觀察行為、通告行為、通告和第二次羯磨行為、通告和第四次羯磨行為,這四種行為。其中,簡單地說,行為的判斷如下 - 觀察行為,即經全體僧團同意,宣佈三次"這對僧團是可意的"而應該做的行為。只有全體僧團同意,用一次通告而做的行為,稱為通告行為。用一次通告和宣佈而做的行為,稱為通告和第二次羯磨行為。用一次通告和三次宣佈而做的行為,稱為通告和第四次羯磨行為。 在其中,觀察行為有五種情況:驅逐、驅逐出界、斥責、梵罰、行為特徵。其中,驅逐被驅逐的沙彌,就是驅逐出界;看到這樣正確行事的人,應當理解為驅逐。詢問出家者剃頭,稱為斥責。對於喋喋不休的比丘,用"某比丘喋喋不休,騷擾比丘們,他可以說什麼就說什麼,比丘們不應該與他說話,不應該勸誡他,也不應該責備他"這樣說,然後"我請問僧團,這位某比丘的梵罰,僧團是否同意",再問兩次,這就是應該做的梵罰行為。佛陀允許對比丘尼做的不敬行為,即比丘尼坐在住處時說"某位尊者對比丘尼僧團造成不信,應當對這位尊者做不敬行為",這種行為的特徵,因為不是驅逐等,所以稱為行為特徵。這個行為特徵是為比丘尼制定的,但是比丘也可以做,所以給予或享用被剝奪的衣服等物品的比丘,應該三次宣佈做觀察行為,因為這都屬於行為特徵。
Ñattikammaṃ pana nava ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ uposathaṃ pavāraṇaṃ sammutiṃ dānaṃ paṭiggahaṃ paccukkaḍḍhanaṃ kammalakkhaṇanti. Tattha 『『suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyya , 『āgacchāhī』ti vattabbo』』ti (mahāva. 126) evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma. 『『Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati, yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā』』ti evaṃ ubbhāhikavinicchaye (cūḷava. 233) dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma. 『『Suṇātu me, bhante, saṅgho, ajjuposatho…pe… uposathaṃ kareyyā』』ti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma. 『『Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti (mahāva. 210) evaṃ pavāraṇākammavasena ṭhapitā ñatti pavāraṇā nāma. 『『Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa upasampadāpekkho, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā』』ti (mahāva. 126) evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma. 『『Suṇātu me, bhante, saṅgho, imaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā』』ti (pārā. 464) evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma. 『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya』』nti, tena vattabbo 『passasī』ti, 『āma, passāmī』ti, 『『āyatiṃ saṃvareyyāsī』』ti (cūḷava. 239) evaṃ āpattippaṭiggaho paṭiggaho nāma. 『『Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāle pavāreyyāmā』』ti (mahāva. 240) evaṃ katappavāraṇappaccukkaḍḍhanā paccukkaḍḍhanā nāma. Tiṇavattārakasamathe (cūḷava. 212) sabbasaṅgāhikañatti, ekekasmiṃ pakkhe ekekā ñatti cāti tissopi ñattiyo kammalakkhaṇaṃ nāma. Iti ñattikammaṃ nava ṭhānāni gacchati.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 通告行為有九種情況:驅逐、驅逐出界、布薩、自恣、授權、佈施、接受、退還、行為特徵。其中,關於出家者的驅逐,就是"尊敬的僧團請聽,某位出家者正在請求受戒,他已被我教導,如果僧團認為適當,請讓某位出家者來"這樣的驅逐。關於說法比丘的驅逐,就是"尊敬的長老們請聽,這位某比丘是說法者,他既不來學習經典,也不來學習律儀,他不瞭解義趣而執著于語詞,如果長老們認為適當,請讓這位某比丘出罪,我們將平息其餘的爭論"這樣的驅逐。關於布薩儀式的通告,就是"尊敬的僧團請聽,今天是布薩日……請僧團做布薩"這樣的通告。關於自恣儀式的通告,就是"尊敬的僧團請聽,今天是半月自恣,如果僧團認為適當,請僧團自恣"這樣的通告。關於授權自己或他人的通告,就是"尊敬的僧團請聽,某位出家者正在請求受戒,如果僧團認為適當,我將教導某位"或"如果僧團認為適當,請讓某位教導某位"這樣的通告。關於佈施被捨棄的衣服等物品的通告,就是"尊敬的僧團請聽,這件衣服已被某比丘捨棄歸僧團,如果僧團認為適當,請僧團給與某比丘"這樣的佈施。關於接受某比丘的罪過的通告,就是"尊敬的僧團請聽,這位某比丘憶念、陳述、公開、懺悔他的罪過,如果僧團認為適當,我將接受這位某比丘的罪過",然後應該說"你看見了嗎?","是的,我看見了","將來要小心謹慎"這樣的接受。關於再次召集自恣的通告,就是"尊敬的住持長老們請聽,如果長老們認為適當,現在我們就做布薩,誦讀波羅提木叉,在適當時間自恣"這樣的再次召集。在平息草案的和解中,全體僧團的通告,以及每半月一次的通告,這三種通告也稱為行為特徵。 這樣,通告行為有九種情況。
Ñattidutiyakammaṃ satta ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ uddhāraṃ desanaṃ kammalakkhaṇanti. Tattha bhikkhūnaṃ alābhāya parisakkanādikehi aṭṭhahi aṅgehi samannāgatassa upāsakassa saṅghena asambhogakaraṇatthaṃ pattanikkujjanavasena nissāraṇā nissāraṇā nāma. Tasseva sammāvattantassa pattukkujjanavasena osāraṇā ca veditabbā, sā khuddakakkhandhake vaḍḍhalicchavivatthusmiṃ (cūḷava. 265-266) vuttā. Sīmāsammuti ticīvarena avippavāsasammutisanthatasammutibhattuddesakasenāsanaggāhāpakabhaṇḍāgārikacīvarappaṭiggāhakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasāṭiyaggāhapakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kathinacīvaramatakacīvaradānavasena dānaṃ veditabbaṃ. Kathinuddhāravasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe (cūḷava. 212 ādayo) ekasmiṃ pakkhe ekā, ekasmiṃ pakkhe ekāti dve ñattidutiyakammavācā vuttā, yā ca mohāropanādīsu kammavācā (pāci. 446) vuttā, tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ, iti ñattidutiyakammaṃ satta ṭhānāni gacchati.
Ñatticatutthakammampi satteva ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ niggahaṃ samanubhāsanaṃ kammalakkhaṇanti. Tattha tajjanīyakammādīnaṃ (cūḷava. 1 ādayo) sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva kammānaṃ paṭippassambhanavasena osāraṇā ca veditabbā, bhikkhunovādakasammutivasena (pāci. 146-147) sammuti, parivāsadāna(caūḷava. 102) mānattadānavasena (cūḷava. 105) dānaṃ, mūlāyapaṭikassanavasena (cūḷava. 110) niggaho, ukkhittānuvattikā , aṭṭha yāvatatiyakā, ariṭṭho (pāci. 417), caṇḍakāḷī (pāci. 709) cāti ime te yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā, upasampadākammaabbhānakammavasena kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ satta ṭhānāni gacchati.
Imesu pana catūsu kammesu apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kātabbampi atthi akātabbampi, tattha sīmāsammuti sīmāsamūhananaṃ (mahāva. 139-140, 144 ādayo) kathinacīvaradānaṃ kathinuddhāro kuṭivatthudesanā vihāravatthudesanāti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭanti, ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhāpakamatakacīvaradānasammutiyo cāti etāni lahukammāni apaloketvāpi kātuṃ vaṭṭanti, ñattikammādivasena pana na kātabbāneva. Ñatticatutthakammampi sakalakkhaṇeneva kātabbaṃ, na sesakammavasena. Evaṃ attano attano lakkhaṇeneva vatthuñattianussāvanāsīmāparisāsampattiyā katāni etāni kammāni dhammena vinayena satthusāsanena katattā dhammo etesu atthīti dhammikāni nāma honti, iti etesaṃ dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjantassa vācāya vācāya pācittiyaṃ.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 通告和第二次羯磨行為有七種情況:驅逐、驅逐出界、授權、佈施、撤銷、宣說、行為特徵。其中,爲了不讓某位優婆塞獲得利益而以八種特徵使他不得與僧團共同生活的驅逐,稱為驅逐。使他重新獲得共同生活的恢復,也應該理解為驅逐,這在小品中關於增長面板的案例中有說明。關於界限的授權,即三衣不離界的授權、鋪設界限的授權、食物分配的授權、住房獲取的授權、藥房管理的授權、衣服接受的授權、粥分配的授權、水果分配的授權、少量物品分配的授權等這些授權,應該理解為授權。根據賜予袈裟和死亡衣服的佈施,應該理解為佈施。根據賜予袈裟的撤銷,應該理解為撤銷。根據宣說小屋、住房等的宣說,應該理解為宣說。在平息草案的和解中,所說的每半月一次的兩個通告和第二次羯磨的話,以及在矇蔽等行為中所說的行為的話,應該按照那些理解行為特徵。 通告和第四次羯磨行為也有七種情況:驅逐、驅逐出界、授權、佈施、責備、勸誡、行為特徵。其中,根據責備等七種行為的驅逐,以及這些行為的解除,應該理解為驅逐。根據比丘教誡的授權,應該理解為授權。根據賜予安居服和賜予懺悔的佈施,應該理解為佈施。根據驅逐的撤銷,應該理解為責備。關於"被驅逐者隨從"、"八次勸誡"、阿利吒、粗暴的迦利等這十一種勸誡,應該理解為勸誡。根據受戒儀式和驅逐儀式,應該理解為行為特徵。 在這四種行為中,觀察行為必須在觀察后才能做,不能按照通告等行為的方式做。通告行為也只能在設立一次通告后做,不能按照觀察等行為的方式做。但是,通告和第二次羯磨行為,有些需要先觀察后做,有些不需要觀察就可以做。其中,界限的授權、賜予袈裟、撤銷袈裟、宣說小屋、宣說住房等這六種重要行為,不應該在不觀察的情況下做,必須在宣讀通告和第二次羯磨的話語后做。其餘的十三種授權,如住房獲取的授權、死亡衣服的佈施授權等這些輕微行為,即使不觀察也可以做,但不能按照通告等行為的方式做。通告和第四次羯磨行為必須完全按照其特徵做,不能按照其他行為的方式做。 這樣,這些依法律、律儀和佛陀教導而做的行為,因為是正當的,所以稱為正當行爲。對於在得到這些正當行爲的同意后,又違背法律的人,每次都有不適合。
Sāvatthiyaṃ chabbaggiye ārabbha khīyanadhammāpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa ca dukkaṭaṃ. Adhammakammasaññissa , 『『adhammena vā vaggena vā nakammārahassa vā kammaṃ karontī』』ti ñatvā khīyantassa, ummattakādīnañca anāpatti. Dhammakammatā, dhammakammasaññitā, chandaṃ datvā khīyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāneva, idaṃ pana dukkhavedananti.
Kammappaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.
- Chandaṃadatvāgamanasikkhāpadavaṇṇanā
Dasame vinicchayakathāyāti yāva ārocitaṃ vatthu avinicchikaṃ, ñattiṃ vā ṭhapetvā kammavācā aniṭṭhāpitā, tāva vinicchayakathā vattamānā nāma hoti. Yo bhikkhu etasmiṃ antare kammaṃ kopetukāmatāya parisāya hatthapāsaṃ vijahati, tassa vijahane dukkaṭaṃ, vijahite pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha chandaṃ adatvā pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa ca dukkaṭaṃ. Adhammakammasaññissa pana, yo ca 『『saṅghassa bhaṇḍanādīni vā bhavissanti, adhammena vā vaggena vā nakammārahassa vā kammaṃ karissantī』』ti (pāci. 483) ñatvā, gilāno vā hutvā, gilānassa vā karaṇīyena, uccārādīhi vā pīḷito, na ca kammaṃ kopetukāmo 『『puna paccāgamissāmī』』ti gacchati, tassa, ummattakādīnañca anāpatti. Vinicchayakathāya vattamānatā, dhammakammatā, dhammakammasaññitā, samānasīmāyaṃ ṭhitatā, samānasaṃvāsakatā, kopetukāmatāya hatthapāsavijahananti imānettha cha aṅgāni. Samanubhāsanasamuṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.
Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 在舍衛城,針對六群比丘,在違背法律的情況下制定,一般規定,無限制的,對於對法律行為有疑慮的人,對於認為是非法行為的人,對於有疑慮的人也有不適合。對於認為是非法行為的人,如果知道"以非法或分裂的方式或不應受委任的人做了行為"而違背,對於發狂等人無罪。法律行為、認為是法律行為、給予同意而違背,這裡有三個要素。起因等與取未給予的相似,但這是痛苦的感受。 阻止行為學處的解說完畢。 未經同意而離去學處的解說 第十,正在進行裁判,即直到所宣佈的事項未裁判完畢,或者設立通告而行為的話語未完成,這段時間正在進行裁判。比丘在此期間出于想要破壞行為的慾望離開僧團的觸及範圍,在離開時有不適合,離開後有不適合。 在舍衛城,針對某位比丘,在未經同意而離去的情況下制定,一般規定,無限制的,對於對法律行為有疑慮的人,對於認為是法律行為的人,對於有疑慮的人也有不適合。但是,對於認為是非法行為的人,如果知道"僧團將有爭論等,他們將以非法或分裂的方式或不應受委任的人做行為",而由於生病或生病的事務,或被大小便所迫,但不是出於想要破壞行為而"我將再回來"而去,對於他和發狂等人無罪。正在進行裁判、法律行為、認為是法律行為、在同一界限內、同一共住、出於想要破壞而離開觸及範圍,這裡有六個要素。起因是勸誡,可能是行為,可能是不行為,解脫知,有意識的,世俗過失,身業,語業,不善心,痛苦的感受。 未經同意而離去學處的解說完畢。
- Dubbalasikkhāpadavaṇṇanā
Ekādasame samaggena saṅghenāti samānasaṃvāsakena samānasīmāyaṃ ṭhitena saṅghena saddhiṃ cīvaraṃ datvā. Yathāsanthutanti yo yo mittasandiṭṭhasambhattavasena santhuto, tassa tassāti attho. Pācittiyanti evaṃ saṅghena saddhiṃ sayameva senāsanapaññāpanādivasena sammatassa bhikkhuno cīvaraṃ datvā pacchā khīyantassa vācāya vācāya pācittiyaṃ.
Rājagahe chabbaggiye ārabbha cīvaraṃ datvā pacchā khīyanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, cīvaraṃ ṭhapetvā aññaṃ vissajjiyavebhaṅgiyaṃ parikkhāraṃ datvā pacchākhīyantassa dukkaṭaṃ, vissajjiyavebhaṅgiyo nāma ṭhapetvā pañca garubhaṇḍāni avaseso. Rāsivasena hi pañca garubhaṇḍāni vuttāni, tattha ārāmo ārāmavatthūti ekaṃ, vihāro vihāravatthūti dutiyaṃ, mañco pīṭhaṃ bhisi bimbohananti tatiyaṃ, lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi parasu kuṭhārī kudālo nikhādananti catutthaṃ, valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍanti pañcamaṃ. Etāni hi pañca saṅghasantakāni neva saṅghassa, na gaṇapuggalānaṃ vissajjetuṃ vā vibhajituṃ vā vaṭṭanti, vissajjitavibhattānipi saṅghikāneva honti. Thāvarena pana thāvaraṃ, itarena ca akappiyena mahagghakappiyena vā itaraṃ saṅghassa upakāraṃ sallakkhetvā kappiyaparivattanena parivattetuṃ vaṭṭati, varasenāsanādīnaṃ saṃrakkhaṇatthaṃ lāmakāni vissajjetuṃ vissajjetvā paribhuñjituñca vaṭṭati. Ettha ca purimesu tīsu rāsīsu agarubhaṇḍaṃ nāma kiñci natthi, catutthe lohakumbhī arañjarasaṇṭhānaṃ lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi antamaso pasatamattaudakaggaṇhanakānipi garubhaṇḍāni. Lohavārako pana kāḷalohatambalohakaṃsalohavaṭṭalohānaṃ yena kenaci kato sīhaḷadīpe pādaggaṇhanako bhājetabbo, pādo ca nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti, tato atirekaṃ garubhaṇḍaṃ, imāni tāva pāḷiyaṃ āgatāni lohabhājanāni.
Pāḷiyaṃ pana anāgatānipi bhiṅgārapaṭiggahauḷuṅkadabbikaṭacchupāti taṭṭakasarakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakānipi garubhaṇḍāneva, ayapatto ayathālakaṃ tambalohathālakanti imāni pana bhājanīyāni, kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati, puggalikaparibhogena na vaṭṭati. Ṭhapetvā pana taṃ bhājanavikatiṃ aññasmimpi kappiyalohabhaṇḍe añjanī añjanisalākā natthudānaṃ kaṇṇamalaharaṇī sūci khuddako pipphaliko khuddakaṃ ārakaṇṭakaṃ kuñcikā tāḷaṃ kattarayaṭṭhi vedhako bhindivālako yathātathāghanakatalohaṃvippakatalohabhaṇḍañca sabbaṃ bhājanīyaṃ. Dhūmanettaphāladīparukkhadīpakapallikaolambakadīpaitthipurisatiracchānarūpakāni pana aññāni vā bhitticchadanakavāṭādīsu upanetabbāni, antamaso lohakhilakaṃ upādāya sabbānipi lohabhaṇḍāni garubhaṇḍāniyeva, attanā laddhāni pariharitvāpi puggalikaparibhogena na paribhuñjitabbāni, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti, tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāniyeva.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 第十一,與全體僧團,即與同一共住、同一界限內的僧團一起給予衣服。按照約定,即誰是通過朋友、見面、共食而約定的,對那個人。不適合,即這樣與僧團一起自己指定住房等而給予衣服后,又違背的,每次都有不適合。 在王舍城,針對六群比丘,在給予衣服后違背的情況下制定,一般規定,無限制的,對於法律行為有三波逸提,給予衣服以外的任何可捨棄的物品后違背的有不適合,可捨棄的物品,除了五種重物品外,其餘的都是。因為從集合來說,有五種重物品,其中,寺院和寺院用地是一種,住房是第二種,床、椅子、蒲團、枕頭是第三種,銅罐、銅器、銅盆、銅鍋、斧、斧頭、鋤頭、釘子是第四種,藤蔓、竹子、蘆葦、草蓆、泥土、木器是第五種。這五種屬於僧團的,既不能捨棄給團體或個人,即使捨棄分配了,也仍屬於僧團。但是,以永久物換永久物,或以不適當的或昂貴的換其他可用的,爲了保護好住房等,可以捨棄劣質的並使用。在前三種集合中,沒有任何輕物品,在第四種中,銅罐、銅器、銅鍋,即使只能裝一勺水,也是重物品。銅盆是用黑銅、紅銅、黃銅製成的,在錫蘭島用作腳盆,因為腳只能裝五指寬的水,超過這個就是重物品。這些在經文中提到的銅器。 但是,在經文中未提到的,如火鉗、飯勺、小碗、小匙、鼻涕勺、針、小芝麻、小芝麻刀、鑰匙、錘子、杖、鉆、弓等所有器皿,都是重物品。但是,像煙燈、花瓶、樹燈、吊燈、人像、動物像等用於墻壁、遮蓋、門等的裝飾品,乃至鐵釘也都是重物品,即使自己獲得也不能供個人使用,只能供僧團使用或給在家人使用。對於三類物品,也是同樣的道理。用乳石製成的小碗等也是重物品。
Ghaṭako pana telabhājanaṃ vā pādaggaṇhanakato atirekameva garubhaṇḍaṃ, suvaṇṇarajataārakūṭajātiphalikabhājanāni gihivikaṭānipi na vaṭṭanti. Senāsanaparibhoge pana āmāsampi anāmāsampi sabbaṃ vaṭṭati.
Vāsiyādīsu pana yāya vāsiyā dantakaṭṭhacchedanaucchutacchanamattato aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājanīyā. Sesā yena kenaci ākārena katā garubhaṇḍaṃ, parasu pana antamaso vejjānaṃ sirāvedhakopi garubhaṇḍameva, tathā kuṭhārī. Yā pana āvudhasaṅkhepena katā, ayaṃ anāmāsā, kudālo daṇḍabandhanikhādanaṃ vā agarubhaṇḍaṃ nāma natthi. Sammuñjanidaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattakameva, yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, taṃ bhājanīyaṃ. Sikharampi nikhādaneneva saṅgahitaṃ, yehi manussehi vihāre vāsiādīni dinnāni honti, te ce ghare daḍḍhe vā vilutte vā 『『detha no, bhante, upakkhare, puna āharissāmā』』ti vadanti, dātabbā. Sace haranti, na vāretabbā, anāharantāpi na codetabbā.
Kammārataṭṭakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇimuṭṭhisaṇḍāsatulādīni sabbāni lohamayāni upakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso, tipukoṭṭakaupakaraṇesu tipucchedanakasatthakaṃ, suvaṇṇakāraupakaraṇesu suvaṇṇacchedanakasatthakaṃ, cammakāraupakaraṇesu kataparikammacammacchedanakhuddakasatthanti imāni bhājanīyāni. Nhāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ mahāsaṇḍāsaṃ mahāpipphalikañca sabbaṃ vaṭṭati, itarāni garubhaṇḍāni.
Valliādīsu vettavalliādikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā vā tatthajātakā vā rakkhitagopitāva garubhaṇḍaṃ, sā saṅghakamme ca cetiyakamme ca kate sace atirekā hoti, puggalikakammepi upanetuṃ vaṭṭati, suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvivaṭṭā vā saṅghassa santakā garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājanīyā . Yehi panetāni rajjukādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā.
Yo koci aṭṭhaṅgulasūcidaṇḍakamattopi veḷu saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, sopi saṅghassa kamme ca cetiyakamme ca kate atireko puggalikakamme dātuṃ vaṭṭati. Pādaggaṇhanakatelanāḷi pana kattarayaṭṭhi upāhanadaṇḍako chattadaṇḍo chattasalākāti idamettha bhājanīyabhaṇḍaṃ, daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā.
Muñjañca pabbajañca avasesañca chadanatiṇaṃ muṭṭhippamāṇampi chadanatiṇasaṅkhepagatesu tālapaṇṇādīsu yaṃkiñci ekapaṇṇampi saṅghassa dinnaṃ vā tatthajātakaṃ vā bahiārāme saṅghike tiṇavatthusmiṃ jātakaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Daḍḍhagehamanussā gahetvā gacchantā na vāretabbā, aṭṭhaṅgulappamāṇopi rittakapotthako garubhaṇḍameva.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 但是,裝油的容器超過腳盆的容量就是重物品,金銀製的器皿即使是給在家人使用,也不合適。但是在使用住房方面,無論是自製的還是他制的,全部都合適。 對於刀具等,用於切牙籤、清潔時的小動作以外,不能做其他大的工作的,這是可以使用的。其餘以任何方式製作的都是重物品,即使是醫生用的刺針也是重物品,同樣斧頭也是。但是用武器的方式製作的,這是不可觸碰的,鋤頭、繩子、釘子等都不是重物品。但是,無桿的掃帚柄只是小件物品,可以裝在竹筒里攜帶。即使是屋頂也包括在釘子中,如果房子被燒燬或被洗劫,有人說"大德,請給我們一些木頭,我們將再次帶回來",應該給予。如果他們拿走,不應該阻止,即使他們不拿也不應該責備。 鐵匠、陶工、金匠、竹匠、珠寶匠等人的工具,如砧、錘、秤等所有金屬製品,從給僧團的時候起就是重物品。對於銅匠、金匠、皮革工人的工具,也是同樣的道理。但這有一個區別,在銅匠的工具中,用於切割銅的刀具是可以使用的,在金匠的工具中,用於切割金的刀具是可以使用的,在皮革工人的工具中,用於加工皮革的小刀具是可以使用的。 對於浴室工人的工具,除了大剪刀、大錘、大芝麻刀外,其餘全部都可以使用,其他的都是重物品。 在藤蔓等中,無論什麼長度達半臂的藤蔓,如果給僧團或在那裡生長並被保管的,在僧團的事務和供養事務中,如果有剩餘,也可以用於個人事務。用麻線或棕櫚纖維編織的繩索或帶子,如果是單股或雙股的,屬於僧團的,是重物品。但是,沒有編織的麻線或棕櫚纖維是可以使用的。那些給予這些繩索或帶子的人,出於自己的事務拿走,不應該阻止。 無論多小,只要有八指長的竹子,如果給僧團或在那裡生長並被保管的,在僧團的事務和供養事務中,如果有剩餘,也可以用於個人事務。用於腳盆的油瓶、杖、拖鞋杖、傘杖,這些是可以使用的物品,房屋被燒燬的人拿走也不應該阻止。 蘆葦、草蓆和其他用於遮蓋的草,即使只有一把,如果給僧團或在僧團的草地上生長並被保管的,在僧團的事務和供養事務中,如果有剩餘,也可以用於個人事務。房屋被燒燬的人拿走也不應該阻止,即使只有八指長的空書也是重物品。
Mattikā pakatimattikā vā hotu pañcavaṇṇā vā sudhā vā sajjurasakaṅguṭṭhasilesādīsu vā yaṃkiñci dullabhaṭṭhāne ānetvā vā dinnaṃ tatthajātakaṃ vā rakkhitagopitaṃ tālapakkamattaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Hiṅguhiṅgulakaharitālamanosilañjanādīni pana bhājanīyāni.
Dārubhaṇḍe yo koci veḷumhi vuttappamāṇo dārubhaṇḍako saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, api ca sabbāpi dāruveḷucammapāsāṇādivikati dārubhaṇḍena saṅgahitā, tattha mañcapīṭhehi asaṅgahitāni āsandikādīni antamaso coḷena vā palālehi vā paṇṇehi vā katapīṭhaṃ upādāya sabbāni āsanāni.
Vaṅkaphalakaṃ dīghaphalakaṃ cīvaradhovanaphalakaṃ ghaṭṭanaphalakaṃ ghaṭṭanamuggaro dantakaṭṭhacchedanagaṇṭhikā daṇḍamuggaro nāvā ambaṇaṃ rajanadoṇi udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi apādakopi samuggo mañjūsā pādaggaṇhanakato atirekappamāṇo karaṇḍo udakadoṇi udakakaṭāhaṃ uḷuṅko kaṭacchupānīyasarāvaṃ pānīyasaṅkhoti etesu yaṃkiñci saṅghe dinnaṃ garubhaṇḍaṃ. Saṅkhathālakaṃ pana bhājanīyaṃ, tathā dārumayo udakatumbo.
Pādakathalikamaṇḍalaṃ dārumayaṃ vā hotu coḷapaṇṇādimayaṃ vā sabbaṃ garubhaṇḍaṃ. Ādhārako pattapidhānaṃ tālavaṇṭaṃ bījanī caṅkoṭakaṃ pacchi yaṭṭhisammuñjanī muṭṭhisammuñjanīti etesupi yaṃkiñci khuddakaṃ vā mahantaṃ vā dāruveḷupaṇṇacammādīsu yena kenaci kataṃ garubhaṇḍameva.
Thambhatulāsopānaphalakādīsu yaṃkiñci dārumayaṃ vā pāsāṇamayaṃ vā gehasambhārūpagaṃ yo koci kaṭasārako yaṃkiñci bhūmattharaṇaṃ yaṃkiñci akappiyacammaṃ, sabbaṃ saṅghikaṃ garubhaṇḍaṃ, bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷakacammaṃ pana paccattharaṇagatikaṃ hoti, tampi garubhaṇḍameva, kappiyacammāni bhājanīyāni, kurundiyaṃ pana sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍanti vuttaṃ.
Udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapoto pāsāṇadoṇi pāsāṇakaṭāhaṃ sabbaṃ kasibhaṇḍampi garubhaṇḍaṃ, sabbaṃ cakkayuttayānaṃ garubhaṇḍameva. Mañcapīṭhānaṃ pādā ca aṭaniyo ca vāsiparasuādīnaṃ daṇḍā cāti etesu yaṃkiñci aniṭṭhitaṃ bhājanīyaṃ, tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hoti, anuññātavāsiyā daṇḍo chattaṃ muṭṭhipaṇṇaṃ kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakaraṇo pādaggaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābukaghaṭo visāṇatumbanti sabbametaṃ bhājanīyaṃ, tato paraṃ garubhaṇḍaṃ.
Hatthidanto vā yaṃkiñci visāṇaṃ vā atacchitaṃ yathāgatameva bhājanīyaṃ, tehi katamañcapīṭhapādādīsu purimasadisova vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako añjanikaraṇḍako gaṇṭhikā vidho añjanī añjanisalākā udakapuñchanīti idaṃ sabbaṃ bhājanīyameva.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 無論是普通泥土還是五色泥土,或者石灰,或者從任何稀缺的地方帶來並給予的,只要有棕櫚葉大小,都是重物品,在僧團的事務和供養事務中,如果有剩餘,也可以用於個人事務。但是辛香料、黃藥、青黛、硃砂等是可以使用的。 在木器中,無論什麼尺寸的木器,如果給僧團或在那裡生長並被保管的,都是重物品,但是所有木製、竹製、皮革制的器皿都包括在木器中,其中沒有包括床椅等,即使用布、稻草或葉子製作的椅子,全部都是。 彎曲的木板、長的木板、洗衣木板、擦洗木板、擦洗棍、切牙籤的木塊、棍子、船、盛染料的容器、水容器、木製的、牙制的、竹製的,有腳的或無腳的箱子、籃子,超過腳盆容量的箱子,任何一種給僧團的都是重物品。但是貝殼制的盤子和木製的水瓶是可以使用的。 無論是木製的還是石製的腳凳、墊子,全部都是重物品。支架、缽蓋、棕櫚葉製品、籃子、簍子、掃帚柄、拳頭掃帚,這些無論大小,只要用木、竹、葉、皮革製成,都是重物品。 在梁、秤、臺階板等中,任何木製或石製的,只要是房屋用品,任何種類的箱子,任何不適當的皮革,全部都是僧團的重物品,但是可以用於鋪地。羊皮是用於鋪墊的,也是重物品,適當的皮革是可以使用的,但是全部長度達到床的大小的皮革都是重物品。 臼、杵、篩子、石臼、石臼架,所有農具都是重物品,所有車輛的零件也全部都是重物品。床椅的腿和榫頭,以及刀具等的柄,如果未完成,是可以使用的,但是已經制作好的是重物品。經允許使用的刀柄,傘、拳頭大小的葉片、杖、拖鞋,有火鉆的火鉆,不超過腳盆容量的檸檬瓶、檸檬罐、葫蘆瓶、葫蘆罐,全部都是可以使用的,超過這些就是重物品。 象牙或任何角,如果未加工,可以直接使用,已加工的,像製作床椅腿等一樣判斷。已加工但未完成的,如裝香料的小箱子、裝眼藥的小箱子、木塊、眼藥棒、水瓶刷,全部都是可以使用的。
Mattikābhaṇḍe sabbaṃ manussānaṃ upabhogaparibhogaṃ ghaṭapiṭharādikulālabhājanaṃ, pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadānakaṃ dīparukkhako dīpakapallikā cayaniṭṭhakā chadaniṭṭhakā thupikāti sabbaṃ garubhaṇḍaṃ, etesu pana vuttanayesu garubhaṇḍesu yaṃkiñci veḷuādiṃ attano atthāya gaṇhantena samakaṃ vā atirekaṃ vā phātikammaṃ katvā gahetabbaṃ. Pādaggaṇhanakato anatirittappamāṇo pana ghaṭako patto thālakaṃ kañcanako kuṇḍikāti idamettha bhājanīyaṃ, yathā ca mattikābhaṇḍe evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajati. Iti yaṃ bhājanīyaṃ vissajjanīyampi taṃ evaṃ vissajjiyavebhaṅgiyasaṅkhātaṃ aññaṃ parikkhāraṃ datvā khīyantassa dukkaṭaṃ, itaraṃ pana dātumeva na vaṭṭati. Issaravatāya dento thullaccayaṃ āpajjati, theyyacittena gaṇhanto bhaṇḍaṃ agghāpetvā kāretabbo. Yathā ca aññaṃ parikkhāraṃ datvā khīyantassa dukkaṭaṃ, tathā saṅghena asammatassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā khīyantassa dukkaṭameva, anupasampanne sabbattha tikadukkaṭaṃ. Pakatiyā pana chandādivasena (pāci. 488) karontaṃ disvā 『『ko attho tassa dinnena, laddhāpi vinipātessati, na sammā upanessatī』』ti khīyantassa, ummattakādīnañca anāpatti. Upasampannatā, dhammena laddhasammutitā, saṅghena saddhiṃ vikappanupagacīvaradānaṃ, pacchā khīyitukāmatāya khīyanāti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Dubbalasikkhāpadavaṇṇanā niṭṭhitā.
- Pariṇāmanasikkhāpadavaṇṇanā
Dvādasame sabbaṃ tiṃsakakaṇḍe pariṇāmanasikkhāpade vuttanayameva. Ayameva hi viseso, tattha attano pariṇāmitattā nissaggiyaṃ pācittiyaṃ, idha puggalassa pariṇāmitattā suddhikapācittiyanti.
Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.
Sahadhammikavaggo aṭṭhamo.
-
Ratanavaggo
-
Antepurasikkhāpadavaṇṇanā
Ratanavaggassa paṭhame khattiyassāti khattiyajātikassa, muddhābhisittassāti khattiyābhisekena muddhani abhisittassa. Anikkhanto rājā itoti anikkhantarājakaṃ, tasmiṃ anikkhantarājake, sayanighareti attho. Ratanaṃ vuccati mahesī, niggatanti nikkhantaṃ, aniggataṃ ratanaṃ itoti aniggataratanakaṃ, tasmiṃ aniggataratanake, sayanighareti attho. Indakhīlaṃatikkameyyāti ettha attano āgatabhāvaṃ ajānāpetvā sayanigharassa ummāraṃ paṭhamaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyaṃ pācittiyaṃ.
Sāvatthiyaṃ āyasmantaṃ ānandaṃ ārabbha rañño antepurappavisanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, paṭisaṃvidite appaṭisaṃviditasaññino, vematikassa ca dukkaṭaṃ. Paṭisaṃviditasaññissa, na khattiyassa vā, na khattiyābhisekena abhisittassa vā, ubhosu vā, ubhinnaṃ vā aññatarasmiṃ nikkhante sayanigharaṃ pavisantassa, asayanighare, ummattakādīnañca anāpatti. Khattiyatā, abhisittatā, ubhinnampi sayanigharato anikkhantatā, appaṭisaṃviditatā, indakhīlātikkamoti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriyanti.
Antepurasikkhāpadavaṇṇanā niṭṭhitā.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 在陶器中,所有人用於使用和享受的,如陶工製作的罐子、盤子、火盆、煙薰器、油燈架、油燈架、磚塊、遮蓋物、塔等,全部都是重物品。但是,在上述的重物品中,任何用竹等自己需要的,可以適當或多地破壞后拿取。但是,不超過腳盆容量的罐子、缽、盤、金屬製品、瓶子,這些是可以使用的,在陶器中,瓶子也屬於可使用的範疇。 像其他器具一樣,給予其他可捨棄的物品后違背,有不適合,但其他的不能給予。以主人的身份給予,有重罪,以偷盜的心態拿取,應該按價賠償。像給予其他器具后違背一樣,未經僧團同意給予比丘的衣服或其他器具后違背,也有不適合,對於未受戒者,無論何種情況都有三個不適合。但是,看到出於自願等原因而做的,認為"給予他有什麼用,即使得到也會毀壞,不會正確地使用"而違背,對於發狂等人無罪。受戒、依法獲得同意、與僧團共同分配衣服的佈施、後來違背,這裡有四個要素。起因等與取未給予的相似,但這是痛苦的感受。 弱劣學處的解說完畢。 轉贈學處的解說 第十二,全部在三十品中的轉贈學處,都按照同樣的方式說明。這裡的區別是,在那裡是因自己的轉贈而是舍物波逸提,在這裡是因他人的轉贈而是普通波逸提。 轉贈學處的解說完畢。 第八品,同法品結束。 寶物品 進入後宮學處的解說 寶物品的第一,對於剎帝利,即剎帝利種姓的,加冕的,未出去的國王,在那未出去的國王的後宮。"寶物"稱為王后,"出去"稱為出去,未出去的寶物,在那未出去的寶物的後宮。越過"因陀羅樁"的,即不顯示自己來到的事實而先踏入後宮門檻的第一步有不適合,第二步有波逸提。 在舍衛城,針對尊者阿難,在進入國王后宮的情況下制定,特殊規定,無限制的,有三波逸提,對於已知而視為未知,對於有疑慮的人有不適合。對於認為已知的人,不是剎帝利,也不是加冕的剎帝利,不管哪一個出去,進入後宮,在非後宮,對於發狂等人無罪。剎帝利性、加冕、兩者都未出去後宮、未知、越過因陀羅樁,這裡有五個要素。起因等與第一次賜予袈裟相似,但這是行為與不行為。 進入後宮學處的解說完畢。
- Ratanasikkhāpadavaṇṇanā
Dutiye ratananti muttādidasavidhaṃ. Ratanasammatanti yaṃkiñci manussānaṃ upabhogaparibhogaṃ. Ajjhārāme vāti parikkhittassa antopaṭikkhepe aparikkhittassa dvinnaṃ leḍḍupātānaṃ anto. Ajjhāvasatheti parikkhittassa antopaṭikkhepe, aparikkhittassa musalapātabbhantare. Ayaṃ panettha vinicchayo – jātarūparajataṃ attano atthāya uggaṇhantassa vā uggaṇhāpentassa vā nissaggiyaṃ pācittiyaṃ . Saṅghagaṇapuggalacetiyanavakammānaṃ atthāya dukkaṭaṃ, avasese muttādiratane sabbesampi atthāya dukkaṭameva. Kappiyavatthuṃ vā akappiyavatthuṃ vā antamaso mātusantakampi bhaṇḍāgārikasīsena paṭisāmentassa pācittiyaṃ, tādisaṃ pana attano santakaṃ katvā paṭisāmetuṃ vaṭṭati. 『『Idaṃ paṭisāmethā』』ti vutte pana 『『na vaṭṭatī』』ti paṭikkhipitabbaṃ. Sace kupitā pātetvā gacchanti, palibodho nāma hoti, paṭisāmetabbaṃ. Vihāre kammaṃ karontā vaḍḍhakīādayo vā rājavallabhā vā 『『yaṃkiñci upakaraṇaṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dethā』』ti vadanti, chandenapi bhayenapi na kātabbameva, guttaṭṭhānaṃ pana dassetuṃ vaṭṭati.
Ajjhārāmaajjhāvasathesupi yādise ṭhāne 『『bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatī』』ti āsaṅkā uppajjati, tādiseyeva ṭhāne uggahetvā vā uggahāpetvā vā saññāṇaṃ katvā nikkhipitabbaṃ, 『『yassa bhaṇḍaṃ naṭṭhaṃ, so āgacchatū』』ti ca ācikkhitabbaṃ. Atha yo āgacchati, so 『『kīdisaṃ te bhaṇḍaṃ naṭṭha』』nti pucchitabbo, sace saññāṇena sampādeti, dātabbaṃ. No ce, 『vicināhī』ti vattabbo. Tamhā āvāsā pakkamantena patirūpānaṃ bhikkhūnaṃ hatthe, tesu asati patirūpānaṃ gahapatikānaṃ hatthe nikkhipitvā pakkamitabbaṃ. Yo pana neva pakkamati, na sāmikaṃ passati, tena thāvaraṃ senāsanaṃ vā cetiyaṃ vā pokkharaṇiṃ vā kāretabbo. Sace dīghassa addhuno accayena sāmiko āgacchati, taṃ dassetvā 『anumodāhī』ti vattabbo. Sace nānumodati, 『『dehi me dhana』』nti codeti, samādapetvā dātabbaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha ratanauggaṇhanavatthusmiṃ paññattaṃ, 『『aññatra ajjhārāmā vā, ajjhāvasathā vā』』ti ayamettha duvidhā anupaññatti, sādhāraṇapaññatti, sāṇattikaṃ, anuññātaṭṭhāne anādariyena uggahetvā anikkhipantassa dukkaṭaṃ. Anuññātaṭṭhāne gahetvā nikkhipantassa, yaṃ hoti āmāsaṃ ratanasammataṃ, taṃ vissāsaṃ vā tāvakālikaṃ vā uggaṇhantassa, paṃsukūlasaññāya gaṇhato, ummattakādīnañca anāpatti. Ananuññātakaraṇaṃ, parasantakatā, vissāsaggāhapaṃsukūlasaññānaṃ abhāvo, uggahaṇaṃ vā uggahāpanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.
Ratanasikkhāpadavaṇṇanā niṭṭhitā.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 第二,寶物,即各種珍珠等十種。被認為是寶物的,即任何人用於使用和享受的。在內圍的園林中,即對於有圍墻的,在兩塊磚之間的內部;在內部居所,即對於有圍墻的,在研磨器內部。這裡的判決是:為自己拾取或讓他人拾取金銀,是舍物波逸提。為僧團、團體、個人、新建築的事務,是不適合。對於其餘的珍珠等寶物,不管是什麼,都是不適合。對於可用的或不可用的,甚至連母親的也,以倉庫管理員的身份保管,是波逸提,但是將這樣的自己的物品保管,是可以的。如果有人說"請保管這個",應該拒絕說"不可以"。如果他們憤怒地丟下走了,這就是阻礙,應該保管。在寺院做工的木匠等或國王的親信,說"請保管任何用具或臥具",出於同意或恐懼都不應該做,但是可以指示保管的地方。 在內圍的園林或內部居所,如果懷疑"可能被比丘或沙彌拿走",就應該在那樣的地方拾取或讓他人拾取,並做標記,說"誰的物品丟失,他來取"。然後,誰來,應該問"你丟失了什麼樣的物品",如果他用標記識別出來,就應該給他。如果不能,應該說"請仔細找找"。離開那個住處時,應該交給合適的比丘,如果沒有,應該交給合適的居士。如果有人既不離開,也找不到主人,就應該讓他建造永久的住房或供養所或池塘。如果過了很長時間主人來了,應該給他看並說"請接受"。如果他不接受,說"給我錢",應該勸說后給他。 在舍衛城,針對某位比丘,在拾取寶物的情況下制定,除了內圍的園林或內部居所外,這裡有兩種不許可的規定,一般規定,有告知的,在允許的地方不尊重地拾取而不放下,有不適合。在允許的地方拾取而放下,如果是被認為是寶物的,拾取為信任或臨時的,以破衣服的心態拾取,對於發狂等人無罪。不許可的行為、他人的所有物、沒有拾取或讓他人拾取、拾取或讓他人拾取,這裡有四個要素。起因等與流浪相似。 寶物學處的解說完畢。
- Vikālagāmappavesanasikkhāpadavaṇṇanā
Tatiye santaṃ bhikkhuṃ anāpucchāti idaṃ cāritte vuttanayameva. Vikāleti majjhanhikātikkamato paṭṭhāya antoaruṇe, etasmiṃ antare 『『vikāle gāmappavesanaṃ āpucchāmī』』ti vā, 『『gāmaṃ pavisissāmī』』ti vā anāpucchitvā asati tathārūpe accāyike karaṇīye parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa upacāraṃ okkamantassa paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ. Sacepi sambahulā kenaci kammena gāmaṃ pavisanti, sabbehi aññamaññaṃ āpucchitabbaṃ. 『『Tasmiṃ gāme taṃ kammaṃ na sampajjatī』』ti aññaṃ gāmaṃ gacchantānaṃ puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, āpucchitabbameva. Kulaghare vā āsanasālāyaṃ vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmena sace passe bhikkhu atthi, āpucchitabbo, asante 『natthī』ti gantabbaṃ. Vīthiṃ otaritvā pana bhikkhuṃ disvāpi āpucchanakiccaṃ natthi. Yo pana gāmamajjhena maggo hoti, sace tena gacchantassa 『『telādīnaṃ atthāya carissāmī』』ti cittaṃ uppajjati, passe bhikkhuṃ disvā āpucchitabbaṃ. Maggā anokkamma carantassa pana āpucchanakiccaṃ natthi, okkamantassa vuttanayeneva pācittiyaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha vikāle gāmappavesanavatthusmiṃ paññattaṃ, 『『santaṃ bhikkhu』』nti ca 『『anāpucchā』』ti ca 『『aññatra tathārūpā accāyikā karaṇīyā』』ti ca imā panettha tisso anupaññattiyo, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, kāle vikālasaññino, vematikassa ca dukkaṭaṃ. Kālasaññino pana, yo ca accāyike vā karaṇīye, santaṃ vā āpucchitvā, asantaṃ vā anāpucchitvā pavisati, antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanesu vā aññataraṃ gacchati, tassa, gāmena maggo hoti, tena gacchato, āpadāsu, ummattakādīnañca anāpatti. Santaṃ bhikkhuṃ anāpucchatā, anuññātakāraṇābhāvo, vikāle gāmappavisananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisāneva, idaṃ pana kiriyākiriyanti.
Vikālagāmappavesanasikkhāpadavaṇṇanā niṭṭhitā.
- Sūcigharasikkhāpadavaṇṇanā
Catutthe bhedanameva bhedanakaṃ, taṃ assa atthīti bhedanakaṃ. Tasmā evarūpe sūcighare karaṇakārāpanesu dukkaṭaṃ, paṭilābhena pana taṃ bhinditvā pācittiyaṃ desetabbaṃ.
Sakkesu sambahule bhikkhū ārabbha bahusūcigharaviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, attanā vippakataṃ attanā vā, parehi vā, parehi vippakatampi attanā vā, parehi vā pariyosāpetvā labhantassa catukkapācittiyaṃ. Aññassatthāya karaṇakārāpanesu, aññena kataṃ paṭilabhitvā paribhuñjane dukkaṭaṃ. Gaṇṭhike araṇike vidhe añjaniyā añjanisalākāya vāsijaṭe udakapuñchaniyāti etesu yaṃkiñci aṭṭhiādīhi karontassa, ummattakādīnañca anāpatti. Sūcigharatā, aṭṭhimayāditā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.
Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 第三,有比丘在場的情況下,即使不請示也可以。"晚上"是從正午過後直到天亮。在這期間,如果不請示就說"我要進村"或進村,對於有圍墻的村莊,越過圍墻的第一步有不適合,第二步有波逸提。即使有許多人出於某種事由進村,都應該互相請示。如果說"在那個村莊,那件事不能成就",對於去另一個村莊的人,就無需再次請示。但是,如果他們減弱熱情,想去寺院,應該再次請示。在家中或座堂做飯後,或想要化緣油或酥油,如果看到有比丘在場,應該請示,沒有的話就可以去。但是,進入街道后看到比丘,就無需請示。如果通往村莊的道路,如果想要化緣油等,看到比丘就應該請示,但是不走道路而行走,就無需請示,進入的話按前述有波逸提。 在舍衛城,針對六群比丘,在晚上進村的情況下制定,"有比丘在場"、"不請示"、"除了那種緊急事務"這三種不許可,特殊規定,無限制的,有三波逸提,認為是晚上,對於有疑慮的人有不適合。但是,認為是白天的,無論是在緊急事務中,或請示了有比丘在場,或沒有比丘在場而進入,在寺院附近的比丘居所、外道居所、退隱處等任何一處去,對於他、在村莊的道路上、在困境中、對於發狂等人無罪。不請示有比丘在場、沒有許可的理由、晚上進村,這裡有三個要素。起因等與賜予袈裟相似,但這是行為與不行為。 晚上進村學處的解說完畢。 針眼室學處的解說 第四,破壞就是破壞行為,即它有這樣的破壞。所以,在這樣的針眼室做製作或讓他人制作,有不適合,但是通過獲得后破壞,應該懺悔波逸提。 在薩迦,針對許多比丘,在要求許多針眼室的情況下制定,一般規定,有告知的,自己製作或讓他人制作,獲得后自己或他人完成,有四波逸提。為他人做製作,獲得他人制作的后使用,有不適合。對於木塊、火鉆、眼藥棒、眼藥、水瓶刷等,用骨等製作的,對於發狂等人無罪。針眼室性、用骨等製作、為自己做製作或讓他人做製作並獲得,這裡有三個要素。起因等與流浪相似。 針眼室學處的解說完畢。
- Mañcapīṭhasikkhāpadavaṇṇanā
Pañcame mañcanti masārakādīsu aññataraṃ. Pīṭhampi tādisameva, taṃ pana mañco viya atidīghaṃ, āsandiko viya ca samaṃ caturassaṃ na hoti. Chedanakaṃ bhedanakasadisameva.
Sāvatthiyaṃ upanandaṃ ārabbha ucce mañce sayanavatthusmiṃ paññattaṃ, pamāṇikaṃ karontassa, pamāṇātikkantaṃ labhitvā chinditvā yathā pamāṇameva upari dissati, evaṃ nikhaṇitvā vā, uttānaṃ vā katvā, aṭṭakaṃ vā bandhitvā paribhuñjantassa, ummattakādīnañca anāpatti. Pamāṇātikkantamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ sabbaṃ sūcigharasikkhāpadasadisamevāti.
Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.
- Tūlonaddhasikkhāpadavaṇṇanā
Chaṭṭhe tūlaṃ onaddhametthāti tūlonaddhaṃ, cimilikaṃ pattharitvā tūlaṃ pakkhipitvā upari cimilikāya onaddhanti vuttaṃ hoti. Uddālanakaṃ bhedanakasadisameva.
Sāvatthiyaṃ chabbaggiye ārabbha tūlonaddhakārāpanavatthusmiṃ paññattaṃ, āyoge kāyabandhane aṃsabaddhake pattatthavikāya parissāvane bimbohane, aññena kataṃ tūlonaddhaṃ paṭilabhitvā uddāletvā paribhuñjantassa, ummattakādīnañca anāpatti. Bimbohanañcettha sīsappamāṇameva vaṭṭati, sīsappamāṇaṃ nāma yassa vitthārato tīsu koṇesu dvinnaṃ antaraṃ vidatthicaturaṅgulaṃ hoti, majjhe muṭṭhiratanaṃ, dīghato diyaḍḍharatanaṃ vā dviratanaṃ vā. Tūlonaddhamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ vuttanayeneva veditabbanti.
Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.
- Nisīdanasikkhāpadavaṇṇanā
Sattame nisīdananti santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthippamāṇaṃ dvīsu ṭhānesu phāletvā katāhi tīhi dasāhi yuttassa parikkhārassetaṃ nāmaṃ.
Sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāni nisīdanāni dhāraṇavatthusmiṃ paññattaṃ, 『『dasā vidatthī』』ti ayamettha anupaññatti, asādhāraṇapaññatti, pamāṇikaṃ vā ūnakaṃ vā karontassa, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjantassa, vitānādīsu yaṃkiñci karontassa, ummattakādīnañca anāpatti. Nisīdanassa pamāṇātikkantatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ vuttanayeneva veditabbanti.
Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.
- Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā
Aṭṭhame kaṇḍuppaṭicchādinti adhonābhiubbhajāṇumaṇḍalaṃ kaṇḍupīḷakaassāvathullakacchābādhānaṃ paṭicchādanatthaṃ anuññātaṃ cīvaraṃ.
Sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāyo kaṇḍuppaṭicchādikāyo dhāraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sesaṃ nisīdane vuttanayeneva veditabbanti.
Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.
- Vassikasāṭikasikkhāpadavaṇṇanā
Navame sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāyo vassikasāṭikāyo dhāraṇavatthusmiṃ paññattaṃ, sesamettha yaṃ vattabbaṃ, taṃ nisīdane vuttanayamevāti.
Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 第五,床,指某種類似床的。椅子也是類似的,但是比床更長,像長椅一樣,不是正方形。破壞就和破壞行為一樣。 在舍衛城,針對優波難陀,在高床睡眠的情況下制定,對於做合適尺寸的,獲得超過尺寸的后切割,使上面只顯示合適尺寸,或挖掘或攤平或用架子綁住使用,對於發狂等人無罪。超過尺寸的床椅性質、為自己做製作或讓他人做製作並獲得,這裡有兩個要素。其餘全部和針眼室學處一樣。 床椅學處的解說完畢。 墊被學處的解說 第六,墊被是在這裡縫製的。即鋪設蓆子後放入棉花,再用蓆子縫製的意思。拆除就和破壞行為一樣。 在舍衛城,針對六群比丘,在製作墊被的情況下制定,在衣服綁帶、肩帶、盛器、過濾器、枕頭等上,獲得他人制作的墊被后拆除使用,對於發狂等人無罪。這裡的枕頭,只要尺寸合適即可,所謂尺寸合適,就是長寬各三掌,中間一掌。墊被和床椅的性質、為自己做製作或讓他人做製作並獲得,這裡有兩個要素。其餘應該按照前述的方式理解。 墊被學處的解說完畢。 坐墊學處的解說 第七,坐墊,即鋪設類似蓆子,在一端切成善逝掌量,用十個縫合的附屬品。 在舍衛城,針對六群比丘,在使用無尺寸的坐墊的情況下制定,"十個掌"這裡是不許可的規定,特殊規定,做合適尺寸或不足尺寸的,獲得他人制作的超過尺寸的后切割使用,在帳篷等做任何事,對於發狂等人無罪。坐墊超過尺寸、為自己做製作或讓他人做製作並獲得,這裡有兩個要素。其餘應該按照前述的方式理解。 坐墊學處的解說完畢。 搔癢布學處的解說 第八,搔癢布,即爲了遮蓋從臍部到膝蓋的區域的搔癢疹、腫脹、粗糙面板的痛苦而允許的衣服。 在舍衛城,針對六群比丘,在使用無尺寸的搔癢布的情況下制定,一般規定,其餘應該按照坐墊所說的方式理解。 搔癢布學處的解說完畢。 雨衣學處的解說 第九,在舍衛城,針對六群比丘,在使用無尺寸的雨衣的情況下制定,其餘應該說的,應該按照坐墊所說的方式。 雨衣學處的解說完畢。
- Nandasikkhāpadavaṇṇanā
Dasame sāvatthiyaṃ āyasmantaṃ nandaṃ ārabbha sugatacīvarappamāṇaṃ cīvaraṃ dhāraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sesaṃ nisīdane vuttanayamevāti.
Nandasikkhāpadavaṇṇanā niṭṭhitā.
Ratanavaggo navamo.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Suddhapācittiyavaṇṇanā niṭṭhitā.
Pāṭidesanīyakaṇḍo
- Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā
Pāṭidesanīyesu paṭhame antaragharaṃ paviṭṭhāyāti vacanato sace tassā antarārāmādīsu ṭhatvāpi dadamānāya hatthato sayaṃ rathiyābyūhasiṅghāṭakagharānaṃ aññatarasmiṃ ṭhitopi gaṇhāti, doso natthi. Tassā pana rathiyādīsu ṭhatvā dadamānāya, rathiyādīsu vā, antarārāmādīsu vā ṭhatvāpi yaṃkiñci āmisaṃ ajjhoharaṇatthāya gaṇhato paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pāṭidesanīyaṃ. Tassa desetabbākāro gārayhaṃ āvusotiādinā nayena sikkhāpade dassitoyeva.
Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato āmisaṃ paṭiggahaṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, yathā cetaṃ, tathā sesānipi, tikapāṭidesanīyaṃ, yāmakālikādīsu paṭiggahaṇepi ajjhoharaṇepi dukkaṭaṃ, ekatoupasampannāya yāvakālikepi tatheva, ñātikāya aññātikasaññivematikānampi eseva nayo. Ñātikasaññino pana, ñātikāya vā dāpentiyā, upanikkhipitvā vā dadamānāya, yā ca antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanesu ṭhatvā gāmato bahi nīharitvā, yāmakālikādīni vā 『『sati paccaye paribhuñjā』』ti deti, tassa, sikkhamānasāmaṇerīnañca hatthato gahetvā paribhuñjantassa, ummattakādīnañca anāpatti. Paripuṇṇūpasampannatā, aññātikatā, antaraghare ṭhitāya hatthato sahatthā paṭiggahaṇaṃ, yāvakālikatā, ajjhoharaṇanti imānettha pañca aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyapāṭidesanīyasikkhāpadavaṇṇanā
Dutiye idha sūpantiādi vosāsanākāradassanaṃ. Apasakka tāva bhaginītiādi apasādetabbākāradassanaṃ. Tatrāyaṃ vinicchayo – ekenāpi bhikkhunā anapasādite ajjhoharaṇatthāya āmisaṃ gaṇhantānaṃ paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pāṭidesanīyanti.
Rājagahe chabbaggiye ārabbha bhikkhuniyā vosāsantiyā nanivāraṇavatthusmiṃ paññattaṃ, tikapāṭidesanīyaṃ, ekatoupasampannāya vosāsantiyā nanivārentassa dukkaṭaṃ, tathā anupasampannāya upasampannasaññino vematikassa ca. Anupasampannasaññino, pana yo ca attano vā bhattaṃ dāpentiyā, aññesaṃ vā bhattaṃ dentiyā, yaṃ vā na dinnaṃ, taṃ dāpentiyā, yattha vā na dinnaṃ, tattha, sabbesaṃ vā samakaṃ dāpentiyā, sikkhamānāya vā sāmaṇeriyā vā vosāsantiyā paṭiggahetvā bhuñjati, tassa, pañca bhojanāni ṭhapetvā sabbattha, ummattakādīnañca anāpatti. Paripuṇṇūpasampannatā, pañcabhojanatā, antaraghare anuññātapakārato aññathā vosāsanā, anivāraṇā, ajjhoharaṇanti imānettha pañca aṅgāni. Samuṭṭhānādīni kathinasadisānīti.
Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 第十,在舍衛城,針對尊者難陀,在使用善逝量衣服的情況下制定,一般規定,其餘應該按照坐墊所說的方式。 難陀學處的解說完畢。 寶物品第九。 凈波逸提的波羅提木叉解說 凈波逸提的解說完畢。 波逸提品 第一波逸提學處的解說 在波逸提中,第一,進入家中,根據這一句話,如果站在寺院等處給她的,從她手中自己拿取街道、十字路口、房屋中的任何一處,沒有過失。但是,站在街道等處給她,或站在街道等處、寺院等處給她任何食物爲了攝取,在接受時有不適合,在攝取每一次有波逸提。應該以"可憐的朋友"等方式在學處中所示的方式懺悔。 在舍衛城,針對某位比丘,由不認識的比丘尼進入家中接受食物的情況下制定,特殊規定,無限制的,像這樣,其餘也一樣,有三波逸提,在臨時等的接受和攝取也有不適合,對於一位受戒者,臨時等也同樣,對於認識的和不認識的有疑慮的人也是同樣。但是,對於認識的人,由認識的人給予或放下後給予,或站在寺院附近的比丘居所、外道居所、退隱處外從村莊帶出,或說"有需要時使用"而給予,從她手中或學女戒者、沙彌女手中接受使用,對於發狂等人無罪。完全受戒、不認識、站在家中手中親自接受、臨時性質、攝取,這裡有五個要素。起因等和羊毛相似。 第一波逸提學處的解說完畢。 第二波逸提學處的解說 第二,這裡有"湯"等說勸阻的方式。"遠離吧,姐妹"等是應該勸阻的方式。這裡的判決是:即使一位比丘也,對於未勸阻的,爲了攝取而拿取食物,在接受時有不適合,在攝取每一次有波逸提。 在王舍城,針對六群比丘,由比丘尼勸阻而未阻止的情況下制定,有三波逸提,對於一位受戒者,勸阻而未阻止有不適合,對於未受戒者,認為是受戒者的,對於有疑慮的人也同樣。但是,對於未受戒者,無論是讓自己的飯食給予,或讓他人的飯食給予,或給予未給予的,或在未給予的地方給予,或平等地給予所有人,從學女戒者或沙彌女手中接受食用,除了五種飲食,在任何地方,對於發狂等人無罪。完全受戒、五種飲食、在家中以允許的方式以外而勸阻、未阻止、攝取,這裡有五個要素。起因等和賜予袈裟相似。 第二波逸提學處的解說完畢。
- Tatiyapāṭidesanīyasikkhāpadavaṇṇanā
Tatiye sekkhasammatānīti laddhasekkhasammutikāni. Pubbe animantitoti gharūpacārokkamanato paṭhamataraṃ upacāraṃ anokkamanteyeva pubbe animantito. Agilāno nāma yo sakkoti piṇḍāya carituṃ. Pāṭidesanīyanti gharūpacāraṃ okkamitvā āmisaṃ gaṇhantassa paṭiggahaṇe tāva dukkaṭaṃ, taṃ gahetvā yatthakatthaci bhuñjantassa ajjhohāre ajjhohāre pāṭidesanīyanti.
Sāvatthiyaṃ sambahule bhikkhū ārabbha na mattaṃ jānitvā paṭiggahaṇavatthusmiṃ paññattaṃ, 『『pubbe animantito, agilāno』』ti imā panettha dve anupaññattiyo, tikapāṭidesanīyaṃ, yāmakālikādīsu paṭiggahaṇepi ajjhohārepi dukkaṭaṃ, tathā asekkhasammate sekkhasammatasaññino vematikassa ca. Asekkhasammatasaññino, pana yo ca pubbe nimantito vā gilāno vā aññassa vā tesaṃ ghare paññattaṃ bhikkhaṃ gaṇhāti, yassa ca gharato nīharitvā, āsanasālādīsu vā bhikkhuṃ adisvā paṭhamaṃyeva nīharitvā, dvāramūle vā ṭhapitaṃ denti, tassa taṃ bhuñjantassa, niccabhattake, salākabhatte, pakkhike , uposathike, pāṭipadike, yāmakālikādiṃ 『『sati paccaye paribhuñjā』』ti dinnaṃ paribhuñjantassa, ummattakādīnañca anāpatti. Sekkhasammatatā, pubbe animantitatā, agilānatā, gharūpacārokkamanaṃ, ṭhapetvā niccabhattakādīni aññaṃ āmisaṃ gahetvā bhuñjananti imānettha pañca aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Tatiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 第三,受戒者認可的,即已獲得受戒者的認可。"之前未受邀請的",即在進入家中之前,就未進入家中。"無病者",指能夠化緣的人。"波逸提",即進入家中拿取食物,在接受時有不適合,拿取后在任何地方食用,每一次有波逸提。 在舍衛城,針對許多比丘,不知分寸而接受的情況下制定,"之前未受邀請的"、"無病者"這兩種不許可,有三波逸提,在臨時等的接受和攝取也有不適合,對於未受戒者認為是受戒者的,對於有疑慮的人也同樣。但是,對於未受戒者認為是未受戒者的,無論是之前受邀請的或無病的,從他們家中拿取規定的托缽食,或從他們家中拿出后,在座堂等處沒有看到比丘就立即拿出,或放在門口給的,對於他食用,常住飯、月中齋、月初齋、白月齋、"有需要時使用"而給予的,對於發狂等人無罪。受戒者認可、之前未受邀請、無病、進入家中、除了常住飯等外拿取其他食物食用,這裡有五個要素。起因等和羊毛相似。 第三波逸提學處的解說完畢。
- Catutthapāṭidesanīyasikkhāpadavaṇṇanā
Catutthe yāni kho pana tāni āraññakānītiādi cīvaravippavāsasikkhāpade vuttanayeneva veditabbaṃ. Pubbe appaṭisaṃviditanti ettha yaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā ārāmaṃ vā ārāmūpacāraṃ vā pavisitvā 『『itthannāmassa, bhante, kulassa khādanīyaṃ vā bhojanīyaṃ vā āhariyissatī』』ti (pāci. 573) ārocitaṃ, taṃ pacchā yathāārocitameva vā āhariyatu, tassa parivāraṃ katvā aññaṃ vā tena saddhiṃ bahukampi, 『『itthannāmaṃ kulaṃ paṭisaṃviditaṃ katvā khādanīyaṃ vā bhojanīyaṃ vā gahetvā gacchatī』』ti sutvā aññāni vā kulāni tehi saddhiṃ āharantu, taṃ sabbaṃ paṭisaṃviditaṃ nāma. Yaṃ pana evaṃ anārocitaṃ anāhaṭañca, taṃ appaṭisaṃviditaṃ nāma. Agilāno nāma yo sakkoti piṇḍāya gantuṃ. Pāṭidesanīyanti evarūpaṃ antamaso ārāmamajjhena gacchantehi addhikehi dinnampi ārāme vā ārāmūpacāre vā paṭiggahetvā ajjhoharantassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pāṭidesanīyanti.
Sakkesu sambahule bhikkhū ārabbha ārāme core paṭivasante anārocanavatthusmiṃ paññattaṃ, 『『agilāno』』ti ayamettha ekā anupaññatti, tikapāṭidesanīyaṃ , yāmakālikādīsu āhāratthāya paṭiggahaṇepi ajjhohārepi dukkaṭameva, tathā paṭisaṃvidite appaṭisaṃviditasaññino vematikassa ca, paṭisaṃviditasaññino, pana gilānassa, yo ca paṭisaṃviditaṃ katvā āhaṭaṃ vā gilānāvasesakaṃ vā bahārāme vā paṭiggahitaṃ, tatthajātakameva vā mūlaphalādiṃ, yāmakālikādīsu vā yaṃkiñci 『『sati paccaye paribhuñjā』』ti laddhaṃ paribhuñjantassa, ummattakādīnañca anāpatti. Yathāvuttaāraññakasenāsanatā, yāvakālikassa atatthajātakatā, agilānatā, agilānāvasesakatā, appaṭisaṃviditatā, ajjhārāme paṭiggahaṇaṃ, ajjhoharaṇanti imānettha satta aṅgāni. Samuṭṭhānādīni kathinasadisāneva, idaṃ pana kiriyākiriyanti.
Catutthapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Pāṭidesanīyavaṇṇanā niṭṭhitā.
Sekhiyakaṇḍo
好的,我繼續直譯巴利文文獻《偷聽學處的解說》的剩餘部分: 第四,"那些住在林中的",應該按照衣服離開學處中所說的方式理解。"之前未知道的",即婦女或男子或在家人或出家人進入寺院或寺院附近,說"某某家的食物或飲食將被送來"告知的,之後就按照所告知的送來,或者圍繞著他們而送來其他多的,或聽說"某某家已被認知而拿取食物或飲食去"而與他們一起送來其他家的,這些全部都稱為已知。但是,這樣未告知未送來的,稱為未知。"無病者",指能夠去化緣的人。"波逸提",即這樣的,即使是行人在寺院或寺院附近給的,接受后食用,在接受時有不適合,每一次食用有波逸提。 在薩迦,針對許多比丘,在寺院有盜賊居住而未告知的情況下制定,"無病者"這裡是一種不許可,有三波逸提,在臨時等爲了食物而接受和食用也都有不適合,對於已知而視為未知的,對於有疑慮的人也同樣。但是,對於已知的人,無論是無病的,或者已告知而送來的或殘餘物,在寺院外拿取的,或那裡生長的根果等,或臨時等任何"有需要時使用"而得到的,對於發狂等人無罪。如前所說的住林中,對於臨時的非本地生長的,無病,殘餘物,未知,在寺院接受,食用,這裡有七個要素。起因等和賜予袈裟相似,但這是行為與不行為。 第四波逸提學處的解說完畢。 凈波逸提的波羅提木叉解說 波逸提的解說完畢。 學處品
- Parimaṇḍalasikkhāpadavaṇṇanā
Sekhiyesu paṭhame parimaṇḍalanti samantato maṇḍalaṃ. Sikkhā karaṇīyāti 『『evaṃ nivāsessāmī』』ti ārāmepi antaragharepi sabbattha sikkhā kātabbā, ettha ca yasmā vattakkhandhake vuttavattānipi sikkhitabbattā sekhiyāneva honti, tasmā pārājikādīsu viya paricchedo na kato. Cārittavinayadassanatthañca 『『yo pana bhikkhu olambento nivāseyya, dukkaṭa』』nti evaṃ āpattināmena avatvā 『『sikkhā karaṇīyā』』ti evaṃ sabbasikkhāpadesu pāḷi āropitā, padabhājane (pāci. 576) pana 『『āpatti dukkaṭassā』』ti vuttattā sabbattha anādariyakaraṇe dukkaṭaṃ veditabbaṃ.
Idāni parimaṇḍalanti ettha nābhimaṇḍalaṃ paṭicchādetvā jāṇumaṇḍalassa heṭṭhā jaṅghaṭṭhikato paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ otāretvā nivāsentena parimaṇḍalaṃ nivatthaṃ nāma hoti, evaṃ anivāsetvā anādariyena purato vā pacchato vā olambetvā nivāsentassa dukkaṭaṃ. Na kevalañca tasseva, ye caññe 『『tena kho pana samayena chabbaggiyā gihinivatthaṃ nivāsenti, hatthisoṇḍakaṃ macchavālakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ nivāsenti, saṃvalliyaṃ nivāsentī』』ti khandhake (cūḷava. 280) nivāsanadosā vuttā, tathā nivāsentassapi dukkaṭameva.
Tattha hatthisoṇḍakaṃ nāma nābhimūlato hatthisoṇḍasaṇṭhānaṃ olambakaṃ katvā nivatthaṃ coḷikaitthīnaṃ nivāsanaṃ viya. Macchavālakaṃ nāma ekatodasantaṃ ekato pāsantaṃ olambetvā nivatthaṃ. Catukkaṇṇakaṃ nāma upari dve, heṭṭhato dveti evaṃ cattāro kaṇṇe dassetvā nivatthaṃ. Tālavaṇṭakaṃ nāma tālavaṇṭākārena sāṭakaṃ olambetvā nivatthaṃ. Satavalikaṃ nāma dīghasāṭakaṃ anekakkhattuṃ obhujitvā ovaṭṭikaṃ karontena nivatthaṃ, vāmadakkhiṇapassesu vā nirantaraṃ valiyo dassetvā nivatthaṃ. Sace pana jāṇuto paṭṭhāya ekā vā dve vā valiyo paññāyanti, vaṭṭati. Saṃvalliyanti mallakammakārādīhi viya kacchaṃ bandhitvā nivatthaṃ. Evaṃ nivāsetuṃ gilānassāpi maggappaṭipannassāpi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā kaṇṇe ukkhipitvā antaravāsakassa upari lagganti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati.
Gilāno pana antokāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati, agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni. Iti imaṃ khandhake paṭikkhittañca olambakañca sabbaṃ vivajjetvā vuttalakkhaṇasampannaṃ nibbikāraṃ parimaṇḍalaṃ nivāsetabbaṃ, tathā anivāsetvā yaṃkiñci vikāraṃ karontassa dukkaṭaṃ.
好的,我繼續直譯巴利文文獻《學處的解說》的第一部分: 在學處中,第一,"整潔"是周圍整潔。應該學習的,即"我們將這樣穿著"在寺院、家中、任何地方都應該學習,因為在戒律中所說的應該遵守的行為也應該學習,所以像波羅夷等一樣沒有規定界限。爲了顯示行為的律儀,沒有用過犯罪的名稱說"任何比丘如果穿著鬆散,有不適合",而是在所有學處中說"應該學習",但是在詞句分析中說"有不適合的過失",所以在任何地方不尊重地做,都有不適合。 現在,"整潔",即遮蓋臍部,從膝蓋以下向下八指量的衣服穿著,稱為整潔地穿著,如果不這樣穿而不尊重地從前或后垂下穿著,有不適合。不僅是他自己,在戒律中說"當時六群比丘穿著居士服,像象鼻、魚網、四角、棕櫚葉、百褶",這樣穿著的人也有不適合。 其中,"象鼻",即從臍部下方垂下像象鼻一樣的,像婦女的衣服一樣穿著。"魚網",即從一邊到另一邊垂下穿著。"四角",即上下各兩個角顯露穿著。"棕櫚葉",即像棕櫚葉一樣垂下衣服穿著。"百褶",即長衣服多次摺疊成圓形穿著,或在左右兩邊連續顯露褶皺穿著。但是,如果從膝蓋以下只有一兩道褶皺顯露,是可以的。"繫腰",即像力士等繫腰帶一樣穿著。這樣穿著,即使是生病的或在路上行走的人,也不可以。即使走路時,提起一兩個角放在內衣上,或裡面穿一件袈裟,外面再穿另一件,都是不可以的。 但是,生病的人可以在內衣上顯露圓形,再穿另一件外衣,不生病的人應該整潔地穿著兩件。因此,應該避開戒律中所禁止的鬆散和垂下的,具有所說的特徵的整潔無差別地穿著,如果不這樣穿而做任何差別,都有不適合。
『『Nidānaṃ puggalaṃ vatthu』』ntiādike (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā ) pana vinicchaye surusurukārakaṃ kosambiyaṃ paññattaṃ, sāmisena hatthena pānīyathālakasasitthakapattadhovanapaṭisaṃyuttadvayaṃ bhaggesu sambahule bhikkhū ārabbha, sesāni sabbāneva sāvatthiyaṃ chabbaggiye ārabbha olambetvā nivāsanādivatthusmiṃ paññattāni. Sūpodanaviññattiyaṃ dhammadesanādīsu ca gilānavasena ekā anupaññatti, sabbāni sādhāraṇapaññattiyo, anāṇattikāni, sabbesu dukkaṭameva, añño āpattibhedo natthi, vipattivicāraṇā vuttāyeva, samuṭṭhānādīni sabbesaṃ avasāne dassayissāma. Anāpattimattaṃ pana aṅgañca sabbattha vattabbaṃ, tayidaṃ vuccati. Imasmiṃ tāva sikkhāpade asañcicca, assatiyā, ajānantassa, gilānassa, āpadāsu, ummattakādīnañca anāpatti.
Tattha asañciccāti 『『aparimaṇḍalaṃ nivāsessāmī』』ti evaṃ asañcicca, atha kho 『『parimaṇḍalaṃyeva nivāsessāmī』』ti virajjhitvā aparimaṇḍalaṃ nivāsentassa anāpatti. Assatiyāti aññāvihitassāpi tathā nivāsentassa anāpatti. Ajānantassāti parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpatti, apica nivāsanavattaṃ uggahetabbaṃ. Yo pana sukkhajaṅgho vā hoti mahāpiṇḍikamaṃso vā, tassa sāruppatthāya aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati. Gilānassāti yassa jaṅghāya vā pāde vā vaṇo hoti, tassa ukkhipitvā vā otāretvā vā nivāsetuṃ vaṭṭati. Āpadāsūti vāḷā vā corā vā anubandhanti, evarūpāsu āpadāsu anāpatti . Ummattakādayo vuttanayā eva. Anādariyaṃ, anāpattikāraṇābhāvo, aparimaṇḍalanivāsananti imānettha tīṇi aṅgāni. Yathā cettha, evaṃ sabbattha purimāni dve tattha tattha vuttappaṭipakkhakaraṇañcāti tīṇiyeva honti, tasmā ito paraṃ tānipi avatvā anāpattimattameva vakkhāmāti.
好的,我繼續直譯巴利文文獻《學處的解說》的剩餘部分: "緣起、個人、事件"等的判決在《疑惑渡過》的第一波羅夷的解說中說,與食物相關的雙重洗滌水器皿盤碗的行為,針對巴格(Bhagga)的許多比丘制定,其餘全部都是針對舍衛城的六群比丘,在垂下穿著等的情況下制定。在湯飯通告等法說中,對於生病者有一種不許可,全部都是一般規定,無限制的,所有都有不適合,沒有其他犯罪的區分,違犯的考慮已說過,起因等我們將在最後說明。但是,無罪的要素在任何地方都應該說。這就是所說的。在這個學處中,無意識地、忘記地、不知道地、生病地、在困境中、對於發狂等人無罪。 其中,無意識地,即不是"我要不整潔地穿著",而是本來要整潔地穿著,但違背而不整潔地穿著,無罪。忘記地,即使穿著了這樣的,也無罪。不知道地,即不知道整潔地穿著,無罪,但應該學會穿著的規則。但是,對於腿瘦或大腿肉多的人,爲了適合可以多穿八指以上。生病地,即腿或腳有傷口的人,提起或放下穿著,是可以的。在困境中,如野獸或盜賊追逐等這樣的困境,無罪。發狂等人如前所說。不尊重、無罪的理由、不整潔地穿著,這裡有三個要素。像這樣,在任何地方前面兩個,在那裡那裡所說的對立面做,共有三個,所以從此以後,只說無罪的
- Dutiyaparimaṇḍalasikkhāpadavaṇṇanā
Dutiye 『『na, bhikkhave, gihipārutaṃ pārupitabba』』nti (cūḷava. 280) evaṃ paṭikkhittaṃ gihipārutaṃ apārupitvā ubho kaṇṇe samaṃ katvā pārupanaṃ parimaṇḍalapārupanaṃ nāma, tattha yaṃkiñci setapaṭapārutaṃ paribbājakapārutaṃ ekasāṭakapārutaṃ surāsoṇḍapārutaṃ antepurikapārutaṃ mahājeṭṭhapārutaṃ kuṭippavesakapārutaṃ brāhmaṇapārutaṃ pāḷikārakapārutanti evamādi parimaṇḍalalakkhaṇato aññathā pārutaṃ, sabbametaṃ gihipārutaṃ nāma. Tasmā yathā setapaṭā aḍḍhapālakanigaṇṭhā pārupanti, yathā ca ekacce paribbājakā uraṃ vivaritvā dvīsu aṃsakūṭesu pāvuraṇaṃ ṭhapenti, yathā ca ekasāṭakā manussā nivatthasāṭakassa ekena antena piṭṭhiṃ pārupitvā ubho kaṇṇe ubhosu aṃsakūṭesu ṭhapenti, yathā ca surāsoṇḍādayo sāṭakena gīvaṃ parikkhipitvā ubho ante ure vā olambenti, piṭṭhiyaṃ vā khipanti, yathā ca antepurikāyo akkhitārakamattaṃ dassetvā oguṇṭhitaṃ pārupanti, yathā ca mahājeṭṭhā dīghasāṭakaṃ nivāsetvā tasseva ekenantena sakalasarīraṃ pārupanti, yathā ca kassakā khettakuṭiṃ pavisantā sāṭakaṃ paliveṭhetvā upakacchake pakkhipitvā tasseva ekenantena sarīraṃ pārupanti, yathā ca brāhmaṇā ubhinnaṃ upakacchakānaṃ antare sāṭakaṃ pavesetvā aṃsakūṭesu pakkhipanti, yathā ca pāḷikārako bhikkhu ekaṃsapārupanena pārutaṃ vāmabāhuṃ vivaritvā cīvaraṃ aṃsakūṭe āropeti, evaṃ apārupitvā sabbepi ete, aññe ca evarūpe pārupanadose vajjetvā nibbikāraṃ parimaṇḍalaṃ pārupitabbaṃ. Tathā apārupitvā ārāme vā antaraghare vā anādarena yaṃkiñci vikāraṃ karontassa dukkaṭaṃ, anāpatti purimasadisāyeva, yathā cettha, evaṃ sabbattha. Yattha pana viseso bhavissati, tattha vakkhāmāti.
3-4. Suppaṭicchannasikkhāpadavaṇṇanā
Tatiye suppaṭicchannoti suṭṭhu paṭicchanno, gaṇṭhikaṃ paṭimuñcitvā anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā paṭisaṅgharitvā yāva maṇibandhaṃ paṭicchādetvā antaraghare gamissāmīti attho, tathā akatvā pana jāṇuṃ vā uraṃ vā vivaritvā gacchantassa dukkaṭaṃ.
Catutthe galavāṭakato paṭṭhāya sīsaṃ, maṇibandhato paṭṭhāya hatthe, piṇḍikamaṃsato paṭṭhāya pāde vivaritvā sesaṃ chādetvā nisinno suppaṭicchanno nāma hoti, ettha pana vāsūpagatassa anāpatti.
5-6. Susaṃvutasikkhāpadavaṇṇanā
Pañcame susaṃvutoti hatthaṃ vā pādaṃ vā akīḷāpento suvinītoti attho. Chaṭṭhepi eseva nayo.
7-8. Okkhittacakkhusikkhāpadavaṇṇanā
Sattame okkhittacakkhūti heṭṭhā khittacakkhu hutvā purato yugamattaṃ bhūmibhāgaṃ pekkhamāno, ekasmiṃ pana ṭhāne ṭhatvā hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Aṭṭhamepi eseva nayo.
9-10. Ukkhittakasikkhāpadavaṇṇanā
Navame ukkhittakāyāti ukkhepena, itthambhūtalakkhaṇe karaṇavacanaṃ, ekato vā ubhato vā ukkhittacīvaro hutvāti attho, anto indakhīlato paṭṭhāya evaṃ na gantabbaṃ.
Dasame nisinnakāle dhamakaraṇaṃ nīharantenāpi cīvaraṃ anukkhipitvāva nīharitabbaṃ, vāsūpagatassa pana anāpatti.
11-12. Ujjagghikasikkhāpadavaṇṇanā
Ekādasame ujjagghikāyāti mahāhasitaṃ hasantoti attho. Idhāpi hi itthambhūtalakkhaṇeyeva karaṇavacanaṃ.
Dvādasamepi eseva nayo. Ubhayattha hasanīyasmiṃ vatthusmiṃ mihitamattaṃ karontassa anāpatti.
13-
好的,我繼續直譯巴利文文獻《學處的解說》的剩餘部分: 第二,"比丘們,不應穿居士服",這樣被禁止,不穿居士服,使兩耳平等地穿著,稱為整潔地穿著。其中,任何白布、沙門服、單件衣服、酒徒服、後宮服、長老服、進入小屋服、婆羅門服,這樣不符合整潔特徵的穿著,全部都稱為居士服。因此,像白布的半護腰尼乾陀教徒那樣穿著,或有些沙門以一件衣服遮蓋胸部,兩肩放置;或有些人穿單件衣服,用一角遮背,兩肩放置;或像酒徒等用衣服圍繞頸部,兩端垂下胸部或背部;或後宮女人只露出眼睛部分遮蓋;或長老穿長衣服,用同一件衣服遮蓋全身;或農夫進入田間小屋,用衣服裹住腰部,用同一角遮蓋身體;或婆羅門在兩腰部之間放入衣服,兩肩放置;或比丘以單肩披衣,露出左臂,將衣服放在肩上。這樣不穿著,所有這些人,以及其他這樣的穿著錯誤,避開而整潔地穿著。這樣不穿而在寺院或家中不尊重地做任何差別,有不適合,無罪如前所說,像這樣在任何地方。但是,如果有特別的,我將說。 第三、第四,完全遮蓋學處的解說 第三,完全遮蓋,即完全遮蓋,解開結釦,遮蓋頸部,使兩耳平等,收攏直到手腕遮蓋,打算進入家中,如果不這樣做而露出膝蓋或胸部行走,有不適合。 第四,從頸部開始遮蓋頭部,從手腕開始遮蓋手,從膝蓋肉開始遮蓋腳,其餘遮蓋而坐,稱為完全遮蓋,但對於已入室的,無罪。 第五、第六,完全收攏學處的解說 第五,完全收攏,即不使手或腳搖動,善調伏的意思。第六也是同樣的。 第七、第八,垂下眼睛學處的解說 第七,垂下眼睛,即向下看,觀察前方約一肘長的地面部分,但站在一處觀察沒有大象、馬等危險的是可以的。第八也是同樣的。 第九、第十,舉起衣服學處的解說 第九,舉起身體,即用舉起的方式,這裡表示動作的方式,或單獨或雙方舉起衣服的意思,從內部柱子開始不應這樣走。 第十,坐時拿出敲打,也應不舉起衣服而拿出,但對於已入室的,無罪。 第十一、第十二,大笑學處的解說 第十一,大笑,即大笑的意思。這裡也是表示動作的方式。 第十二也是同樣的。在兩處,對於可笑的事物只微笑,無罪。 第十三-
- Uccasaddasikkhāpadavaṇṇanā
Terasame appasaddoti na uccāsaddamahāsaddo hutvā. Cuddasamepi eseva nayo. Ayaṃ panettha appasaddatāparicchedo – sace dvādasahatthe gehe ādimhi saṅghatthero, majjhe dutiyatthero , ante tatiyattheroti evaṃ nisinnesu yaṃ saṅghatthero dutiyattherena saddhiṃ manteti, dutiyatthero ca tassa saddaṃ suṇāti, kathañca vavatthapeti. Tatiyatthero pana saddameva suṇāti, kathaṃ na vavatthapeti, ettāvatā appasaddo hoti. Sace pana tatiyatthero kathañca vavatthapeti, mahāsaddo nāma hoti.
15…Pe…20. kāyappacālakādisikkhāpadavaṇṇanā
Ito paresu chasu kāyappacālakanti kāyaṃ cāletvā cāletvā, esa nayo sabbattha. Tasmā kāyādīni paggahetvā niccalāni ujukāni ṭhapetvā gantabbañceva nisīditabbañca, nisīdanappaṭisaṃyuttesu tīsu vāsūpagatassa anāpatti.
21-22. Khambhakatasikkhāpadavaṇṇanā
Ekavīsadvāvīsesu khambhakatoti kaṭiyaṃ hatthaṃ ṭhapetvā katakhambho.
23-24. Oguṇṭhitasikkhāpadavaṇṇanā
Tevīsacatuvīsesu oguṇṭhitoti sasīsaṃ pāruto.
- Ukkuṭikasikkhāpadavaṇṇanā
Pañcavīse ukkuṭikā vuccati paṇhiyo ukkhipitvā aggapādeheva, aggapāde vā ukkhipitvā paṇhīhiyeva bhūmiyaṃ phusantassa gamanaṃ, karaṇavacanaṃ panettha vuttalakkhaṇameva.
- Pallatthikasikkhāpadavaṇṇanā
Chabbīse na pallatthikāyāti hatthapallatthikāya vā dussapallatthikāya vā na nisīditabbaṃ. Anādarena nisīdantassa dukkaṭaṃ, vāsūpagatassa pana idhāpi purimesu ca dvāvīsacatuvīsesu anāpatti.
Chabbīsatisāruppasikkhāpadavaṇṇanā niṭṭhitā.
- Sakkaccapaṭiggahaṇasikkhāpadavaṇṇanā
Bhojanappaṭisaṃyuttesu paṭhame sakkaccanti satiṃ upaṭṭhāpetvā.
- Pattasaññīpaṭiggahaṇasikkhāpadavaṇṇanā
Dutiye patte saññā pattasaññā, sā assa atthīti pattasaññī, attano bhājane upanibaddhasaññī hutvāti attho.
- Samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā
Tatiye samasūpako nāma yattha muggamāsehi vā kulatthādīhi vā kato hatthahāriyo sūpo bhattassa catutthabhāgappamāṇo hoti, tato hi adhikaṃ gaṇhantassa dukkaṭaṃ. Ṭhapetvā pana sūpaṃ avasesā sabbāpi sūpeyyabyañjanavikati rasaraso nāma hoti, tasmiṃ rasarase, ñātakānaṃ vā pavāritānaṃ vā aññassatthāya vā attano dhanena vā idha anāpatti.
30…Pe…32. samatittikasikkhāpadavaṇṇanā
Catutthe samatittikanti samapuṇṇaṃ samabharitaṃ adhiṭṭhānupagapattassa antomukhavaṭṭilekhaṃ anatikkamitvā racitaṃ. Piṇḍapātanti yaṃkiñci yāvakālikaṃ. Anadhiṭṭhānupage pana yāvakālikaṃ yāmakālikādīni ca yatthakatthaci thūpīkatānipi vaṭṭanti, yaṃ pana dvīsu pattesu gahetvā ekaṃ pūretvā vihāraṃ harati, yaṃ vā pakkhipiyamānaṃ pūvaucchukkhaṇḍaphalāphalādi heṭṭhā orohati , takkolavaṭaṃsakādayo vā upari ṭhapetvā diyyanti, yañca paṇṇe vā thālake vā pakkhipitvā pattamatthake ṭhapitaṃ hoti, na taṃ thūpīkataṃ nāma, tasmā taṃ sabbaṃ vaṭṭati. Idha pana gilānassāpi anāpatti natthi, tasmā tenapi samatittikoyeva gahetabbo. Sabbattha pana paṭiggahetumeva na vaṭṭati, paṭiggahitaṃ pana suppaṭiggahitaṃ paribhuñjituṃ vaṭṭati. Pañcamachaṭṭhāni vuttanayāneva.
33-
好的,我繼續直譯巴利文文獻《學處的解說》的剩餘部分: 第十三、第十四,低聲學處的解說 第十三,低聲,即不發出大聲。第十四也是同樣的。這裡低聲的界限是:如果在十二肘大的房子里,前面是長老,中間是次長老,後面是三長老,長老與次長老交談,次長老能聽到他的聲音,但三長老只能聽到聲音而不能明白內容,這樣就算是低聲。如果三長老也能明白內容,就算是大聲。 第十五到第二十,身體搖晃等學處的解說 在此之後的六個,身體搖晃,即搖晃身體,這個方式適用於所有。因此,應該保持身體等堅定正直地行走和坐下,在與坐下相關的三個,對於已入室的人無罪。 第二十一、第二十二,手放腰上學處的解說 在二十一和二十二,手放腰上,即手放在腰上。 第二十三、第二十四,遮蓋學處的解說 在二十三和二十四,遮蓋,即遮蓋頭部。 第二十五,蹲坐學處的解說 在二十五,稱為蹲坐,即抬起腳掌用腳尖接觸地面行走,或抬起腳尖用腳掌接觸地面行走,這裡表示動作的方式。 第二十六,跪坐學處的解說 在二十六,不應跪坐,即不應用手或衣服跪坐。不尊重地坐下有不適合,但對於已入室的人,在這裡和前面的二十二和二十四也無罪。 二十六個適當的學處的解說完畢。 第二十七,恭敬接受學處的解說 在與飲食相關的第一個,恭敬,即保持正念。 第二十八,知道缽學處的解說 第二,知道缽,即有關缽的知識,即對自己的器皿有認知。 第二十九,等量湯學處的解說 第三,等量湯,即用綠豆等製作的可用手提的湯,份量為飯的四分之一,超過這個量就有不適合。但除了湯,其餘所有的湯菜等調味品,對於親屬或被邀請的人或為自己的錢而給予,這裡無罪。 第三十到第三十二,等量學處的解說 第四,等量,即充滿到等量,不超過內部凹槽的量而製作。"托缽食",即任何臨時性的。但對於無限量的,臨時性的、白天性等任何地方積聚的也可以,但拿兩個缽裝滿一個帶回寺院,或放入時從下面掉落的餅、水果等,或放在上面的香料等,或放在葉子或盤子上放在缽頂,這不稱為積聚。因此,所有這些都可以。這裡對於生病的人也無罪,所以他也應該等量接受。但在任何地方都不應該接受,只應該恰當地接受后食用。第五和第六按照所說的方式。 第三十三-
- Sapadānasikkhāpadavaṇṇanā
Sattame sapadānanti tattha tattha odhiṃ akatvā anupaṭipāṭiyā. Yo pana aññesaṃ vā dento, aññabhājane vā ākiranto tato tato omasati, tassa, uttaribhaṅgañca uppaṭipāṭiyā gaṇhantassāpi idha anāpatti. Aṭṭhamaṃ vuttanayameva.
- Thūpakatasikkhāpadavaṇṇanā
Navame thūpakatoti matthakato vemajjhatoti attho. Yo pana parittake sese ekato saṅkaḍḍhitvā omadditvā bhuñjati, tassāpi anāpatti.
- Odanappaṭicchādanasikkhāpadavaṇṇanā
Dasame yassa bhattasāmikā māghātasamayādīsu byañjanaṃ paṭicchādetvā denti, yo ca na bhiyyokamyatāya paṭicchādeti, tesaṃ anāpatti, gilānassa pana anāgatattā āpattiyeva.
- Sūpodanaviññattisikkhāpadavaṇṇanā
Ekādasame ñātakānaṃ vā pavāritānaṃ vā aññassatthāya attano dhanenāti idaṃ anāpattiyaṃ adhikaṃ.
- Ujjhānasaññīsikkhāpadavaṇṇanā
Dvādasame ujjhāne saññā ujjhānasaññā, sā assa atthīti ujjhānasaññī. Idhāpi gilāno na muccati, 『『dassāmī』』ti vā, 『『dāpessāmī』』ti vā olokentassa pana, na ujjhānasaññissa ca anāpatti.
- Kabaḷasikkhāpadavaṇṇanā
Terasame nātimahantanti mayūraṇḍaṃ atimahantaṃ, kukkuṭaṇḍaṃ atikhuddakaṃ, tesaṃ vemajjhappamāṇaṃ. Mūlakhādanīyādibhede pana sabbakhajjake phalāphale ca anāpatti.
- Ālopasikkhāpadavaṇṇanā
Cuddasame parimaṇḍalanti adīghaṃ. Idha pana khajjakaphalāphalehi saddhiṃ uttaribhaṅgepi anāpatti.
41-42. Anāhaṭasikkhāpadavaṇṇanā
Pannarasame anāhaṭeti anāharite, mukhadvāraṃ asampatteti attho. Soḷasame sabbahatthanti sakalaṃ hatthaṃ.
- Sakabaḷasikkhāpadavaṇṇanā
Sattarasame sakabaḷenāti ettha yattakena vacanaṃ aparipuṇṇaṃ hoti, tattake sati kathentassa āpatti. Yo pana dhammaṃ kathento hariṭakādīni mukhe pakkhipitvā katheti, yattakena vacanaṃ aparipuṇṇaṃ na hoti, tattake mukhamhi sati vaṭṭati.
- Piṇḍukkhepakasikkhāpadavaṇṇanā
Aṭṭhārasame piṇḍukkhepakanti piṇḍaṃ ukkhipitvā ukkhipitvā, idhāpi khajjakaphalāphalesu anāpatti.
- Kabaḷāvacchedakasikkhāpadavaṇṇanā
Ekūnavīsatime kabaḷāvacchedakanti kabaḷaṃ avacchinditvā avacchinditvā, idha khajjakaphalāphalehi saddhiṃ uttaribhaṅgepi anāpatti.
- Avagaṇḍakārakasikkhāpadavaṇṇanā
Vīsatime avagaṇḍakārakanti makkaṭo viya gaṇḍe katvā katvā, idha phalāphalamattake anāpatti.
- Hatthaniddhunakasikkhāpadavaṇṇanā
Ekavīsatime hatthaniddhunakanti hatthaṃ niddhunitvā niddhunitvā, anāpattiyaṃ panettha 『『kacavaraṃ chaḍḍento hatthaṃ niddhunātī』』ti (pāci. 623) idaṃ adhikaṃ.
- Sitthāvakārakasikkhāpadavaṇṇanā
Dvāvīsatime sitthāvakārakanti sitthāni avakiritvā avakiritvā, idhāpi 『『kacavaraṃ chaḍḍento sitthaṃ chaḍḍayatī』』ti (pāci. 623) idaṃ anāpattiyaṃ adhikaṃ.
- Jivhānicchārakasikkhāpadavaṇṇanā
Tevīsatime jivhānicchārakanti jivhaṃ nicchāretvā nicchāretvā.
50-51. Capucapukārakasikkhāpadavaṇṇanā
Catuvīsatime capucapukārakanti capu capūti evaṃ saddaṃ katvā katvā. Pañcavīsatimepi eseva nayo.
52…Pe…
好的,我繼續直譯巴利文文獻《學處的解說》的剩餘部分: 第三十四,有次序學處的解說 第七,有次序,即在那裡那裡不設限地連續。但是,給予他人或在另一個器皿中倒出時,從那裡那裡越過,即使是超出次序地拿取,這裡也無罪。第八按照前述的方式。 第三十五,堆積學處的解說 第九,堆積,即從頂部到中間。但是,將少量的剩餘物聚攏后壓碎而食用,他也無罪。 第三十六,遮蓋飯學處的解說 第十,其飯主在屠宰時等遮蓋菜餚時給予,如果不是出於過度慾望而遮蓋,他們無罪,但對於生病的人由於未到來就有罪。 第三十七,通告湯飯學處的解說 第十一,對於親屬或被邀請的人或為自己的錢而給予,這裡的無罪是額外的。 第三十八,有責備想法學處的解說 第十二,有責備的想法,即有責備的想法。這裡生病的人也不免,但對於"我將給予"或"我將讓給予"而觀察的人,無罪,也無責備的想法。 第三十九,整塊學處的解說 第十三,不太大,即孔雀蛋太大,雞蛋太小,它們的中等量。但對於各種可食用的果實等,無罪。 第四十,破碎學處的解說 第十四,整潔,即不長。這裡,即使與可食用的果實一起,超出部分也無罪。 第四十一、第四十二,未送來學處的解說 第十五,未送來,即未送來,意思是未到口。第十六,全手,即整個手。 第四十三,自己一塊學處的解說 第十七,自己一塊,即這裡說話不完整時,有罪。但是,講法時,把薑黃等放入口中講話,只要說話不不完整,在口中時是可以的。 第四十四,拋擲食物學處的解說 第十八,拋擲食物,即拋擲食物,這裡對於可食用的果實等也無罪。 第四十五,破碎食物學處的解說 第十九,破碎食物,即破碎食物,這裡與可食用的果實等超出部分也無罪。 第四十六,做成團塊學處的解說 第二十,做成團塊,像猴子一樣做成團塊,這裡只對于果實等無罪。 第四十七,搖動手學處的解說 第二十一,搖動手,即搖動手,這裡的無罪是"搖動手扔垃圾"。 第四十八,吐出唾沫學處的解說 第二十二,吐出唾沫,即吐出唾沫,這裡的無罪是"吐出唾沫扔垃圾"。 第四十九,伸出舌頭學處的解說 第二十三,伸出舌頭,即伸出舌頭。 第五十、第五十一,發出咀嚼聲學處的解說 第二十四,發出咀嚼聲,即發出"咀嚼聲"。第二十五也是同樣的。 第五十二-
- hatthanillehakādisikkhāpadavaṇṇanā
Chabbīsatime hatthanillehakanti hatthaṃ nillehitvā nillehitvā. Bhuñjantena hi aṅgulimattampi nillehituṃ na vaṭṭati. Ghanayāguphāṇitapāyāsādike pana aṅgulīhi gahetvā aṅguliyo mukhe pavesetvā bhuñjituṃ vaṭṭati, sattavīsatimaaṭṭhavīsatimesupi eseva nayo. Tasmā ekaṅguliyāpi patto na nillehitabbo, ekaoṭṭhopi ca jivhāya na nillehitabbo, oṭṭhamaṃsehi eva pana gahetvā anto pavesetuṃ vaṭṭati.
- Sāmisasikkhāpadavaṇṇanā
Ekūnatiṃsatime na sāmisenāti etaṃ paṭikūlavasena paṭikkhittaṃ, tasmā saṅghikampi puggalikampi gihisantakampi attano santakampi saṅkhopi sarāvakampi thālakampi na gahetabbameva, gaṇhantassa dukkaṭaṃ. Sace pana hatthassa ekadeso āmisamakkhito na hoti, tena padesena gahetuṃ vaṭṭati, idha 『『dhovissāmīti vā, dhovāpessāmīti vā paṭiggaṇhātī』』ti (pāci. 631) idaṃ anāpattiyaṃ adhikaṃ.
- Sasitthakasikkhāpadavaṇṇanā
Tiṃsatime 『『uddharitvā vā bhinditvā vā paṭiggahe vā nīharitvā vā chaḍḍetī』』ti idaṃ anāpattiyaṃ adhikaṃ. Tattha uddharitvā vāti sitthāni udakato uddharitvā, ekasmiṃ ṭhāne rāsiṃ katvā udakaṃ chaḍḍeti. Bhinditvā vāti sitthāni bhinditvā udakagatikāni katvā chaḍḍeti. Paṭiggahe vāti paṭiggahena paṭicchantānaṃ paṭiggahe chaḍḍeti. Nīharitvāti bahi nīharitvā chaḍḍeti, evaṃ chaḍḍentassa anāpatti.
Tiṃsabhojanappaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.
- Chattapāṇisikkhāpadavaṇṇanā
Dhammadesanāpaṭisaṃyuttesu paṭhame yaṃkiñci chattaṃ pāṇimhi assāti chattapāṇi. So taṃ chattaṃ yatthakatthaci sarīrāvayave ṭhapetvāpi yāva hatthena na muñcati, tāvassa dhammaṃ desetuṃ na vaṭṭati. Sace panassa añño chattaṃ dhāreti, passe vā ṭhitaṃ hoti, hatthato apagatamatte chattapāṇi nāma na hoti, tassa desetuṃ vaṭṭati. Dhammaparicchedo cettha padasodhamme vuttanayeneva veditabbo.
58-59. Daṇḍapāṇisikkhāpadavaṇṇanā
Dutiye daṇḍo nāma majjhimassa purisassa catuhatthappamāṇo, daṇḍapāṇibhāvo panassa chattapāṇimhi vuttanayeneva veditabbo. Tatiyepi eseva nayo. Asiṃ sannahitvā ṭhitopi hi satthapāṇisaṅkhyaṃ na gacchati.
- Āvudhapāṇisikkhāpadavaṇṇanā
Catutthe sabbāpi dhanuvikati saddhiṃ saravikatiyā āvudhanti veditabbā, tasmā saddhiṃ vā sarena dhanuṃ gahetvā, suddhadhanuṃ vā suddhasaraṃ vā sajiyadhanuṃ vā nijjiyadhanuṃ vā gahetvā ṭhitassa vā nisinnassa vā dhammaṃ desetuṃ na vaṭṭati. Sace panassa dhanu khandhepi paṭimukkaṃ hoti, yāva na gaṇhāti, tāva vaṭṭati.
61-62. Pādukasikkhāpadavaṇṇanā
Pañcame pādukāruḷhassāti chattadaṇḍake aṅgulantarikaṃ appavesetvā kevalaṃ akkantassa vā, pavesetvā ṭhānavasena paṭimukkassa vā. Chaṭṭhepi eseva nayo. Idha pana yvāyaṃ paṇhikabandhaṃ omuñcitvā ṭhānavasena 『『omukko』』ti vuccati, tassāpi na vaṭṭati.
好的,我繼續直譯巴利文文獻《學處的解說》的剩餘部分: 第五十四,舔手學處的解說 第二十六,舔手,即舔手。因為進食時,連一個指頭也不應該舔。但是,用手指抓取濃稠的粥、糖漿、奶糊等,伸入口中進食是可以的,第二十七和第二十八也是同樣的。因此,連一個手指也不應該舔缽,一個嘴唇也不應該用舌頭舔,但用嘴唇肉抓取進入內部是可以的。 第五十五,有食物的學處的解說 第二十九,不應該用有食物的,這是出於厭惡而禁止的,因此,無論是僧團的、個人的、居士的、自己的,碗、盤子、碟子都不應該拿取,拿取就有不適合。但是,如果手的一部分沒有沾染食物,用那部分拿取是可以的,這裡的"打算洗或讓洗"是額外的無罪。 第五十六,有唾液的學處的解說 第三十,"提起或破碎或在容器中或拿出而扔掉",這是額外的無罪。其中,"提起或"是從水中提起唾沫,在一處堆積后傾倒水。"破碎或"是破碎唾沫使其進入水中而扔掉。"在容器中或"是在容器中的人扔掉。"拿出而"是拿出外面而扔掉,這樣扔掉無罪。 與三十種飲食相關的學處的解說完畢。 第五十七,持傘學處的解說 在與法說相關的第一個,手中有任何傘,稱為持傘。只要手中握著傘,無論放在身體的任何部位,都不應該為他說法。但是,如果有其他人拿著傘,或看到放在那裡,一旦脫離手掌,就不算持傘,可以為他說法。這裡的法說範圍應該按照前述的詞義理解。 第五十八、第五十九,持杖學處的解說 第二,杖即成年人四肘長,持杖的狀態應該按照對持傘的說明理解。第三也是同樣的。即使手握劍站立,也不算持武器。 第六十,持武器學處的解說 第四,所有的弓箭連同箭支都應該理解為武器,因此,無論是握著弓箭,還是單獨的弓或箭,或有弦的弓或無弦的弓,站立或坐著,都不應該為他說法。但是,如果弓放在肩上前面,在還沒有拿起時,可以。 第六十一、第六十二,穿鞋學處的解說 第五,穿鞋,即完全踩在傘柄的指縫中,或完全脫下而站立。第六也是同樣的。這裡,所謂"脫下"是指解開腳踝繩而站立。
- Yānasikkhāpadavaṇṇanā
Sattame sacepi dvīhi janehi hatthasaṅghāṭena gahito, sāṭake vā ṭhapetvā vaṃsena vayhati, ayutte vā vayhādike yāne visaṅkharitvā vā ṭhapite cakkamattepi nisinno hoti, yānagatotveva saṅkhaṃ gacchati. Sace pana dvepi ekayāne nisinnā honti, vaṭṭati. Visuṃ nisinnesupi ucce yāne nisinnena nīce nisinnassa desetuṃ vaṭṭati, samappamāṇepi vaṭṭati, tathā purime nisinnena pacchime nisinnassa. Pacchime pana uccatarepi nisinnena desetuṃ na vaṭṭati.
- Sayanasikkhāpadavaṇṇanā
Aṭṭhame sayanagatassāti antamaso kaṭasārakepi pakatibhūmiyampi nipannassa uccepi mañce vā pīṭhe vā bhūmippadese vā ṭhitena nisinnena vā desetuṃ na vaṭṭati. Sayanagatena pana sayanagatassa uccatare vā samappamāṇe vā nipannena desetuṃ vaṭṭati. Nipannena pana ṭhitassa vā nisinnassa vā nipannassa vā, nisinnena ca ṭhitassa vā nisinnassa vā, ṭhitena ṭhitasseva vaṭṭati.
- Pallatthikasikkhāpadavaṇṇanā
Navame hatthapallatthikādīsu yāya kāyaci nisinnassa desetuṃ na vaṭṭati.
- Veṭhitasikkhāpadavaṇṇanā
Dasame veṭhitasīsassāti dussaveṭhena vā moḷiādīhi vā yathā kesanto na dissati, evaṃ veṭhitasīsassa, tenevassa anāpattiyaṃ 『『kesantaṃ vivarāpetvā desetī』』ti (pāci. 643) vuttaṃ.
- Oguṇṭhitasikkhāpadavaṇṇanā
Ekādasame oguṇṭhitasīsassāti sasīsaṃ pārutassa, anāpattiyaṃ panettha 『『sīsaṃ vivarāpetvā desetī』』ti (pāci. 644) adhikaṃ.
- Chamāsikkhāpadavaṇṇanā
Dvādasame chamāyaṃ nisīditvāti bhūmiyaṃ nisīditvā. Āsaneti antamaso vatthampi tiṇānipi santharitvā nisinnassa.
- Nīcāsanasikkhāpadavaṇṇanā
Terasame ucce āsaneti antamaso bhūmippadesepi unnatappadese nisinnassa.
- Ṭhitasikkhāpadavaṇṇanā
Cuddasame na ṭhito nisinnassāti sace therassa upaṭṭhānaṃ gantvā ṭhitaṃ daharaṃ āsane nisinno mahāthero pañhaṃ pucchati, na kathetabbaṃ. Gāravena pana theraṃ 『『uṭṭhahitvā pucchā』』ti vattuṃ na sakkā, tasmā 『『passe ṭhitassa bhikkhuno kathessāmī』』ti kathetuṃ vaṭṭati.
- Pacchatogamanasikkhāpadavaṇṇanā
Pannarasame sace purato gacchanto pañhaṃ pucchati, tassa taṃ akathetvā 『『pacchimassa bhikkhuno kathessāmī』』ti kathetabbaṃ. Saddhiṃ uggahitadhammaṃ pana sajjhāyituṃ, samadhurena vā gacchantassa kathetuṃ vaṭṭati.
- Uppathenagamanasikkhāpadavaṇṇanā
Soḷasame na uppathenāti ettha sace dvepi sakaṭamaggasmiṃ ekekacakkapathena vā uppathena vā samadhuraṃ gacchanti, vaṭṭati.
- Ṭhitouccārasikkhāpadavaṇṇanā
Sattarasame 『『asañciccā』』ti anāpattiyaṃ sace paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati, asañcicca kato nāma hoti.
好的,我繼續直譯巴利文文獻《學處的解說》的剩餘部分: 第六十三,乘坐學處的解說 第七,即使被兩個人用手抱著,或放在衣服上用竹扇運送,或在不適合乘坐的車輛上整理或放置,甚至只是坐在輪子上,也算是乘坐。但是,如果兩人坐在同一輛車上,是可以的。即使分別坐在高低不同的車上,高處坐著的可以為低處坐著的說法,即使是同等高度也可以,前面坐著的也可以為後面坐著的說法,但後面高處坐著的不可以為前面說法。 第六十四,臥息學處的解說 第八,對於躺下的人,即使只是在蓆子或地面上,即使在高床或椅子或地面上站著或坐著,也不應為他說法。但是,對於躺下的人,可以為同等高度或更高處躺著的人說法。對於躺下的人,可以為站著或坐著的人說法,對於坐著的人,可以為站著或坐著的人說法。 第六十五,跪坐學處的解說 第九,在手掌跪坐等任何姿勢坐著的人,不應為他說法。 第六十六,頭被遮蓋學處的解說 第十,頭被布或髮髻等遮蓋,以至看不見髮髻的人,對於這樣的人,有無罪的"露出髮髻而說法"。 第六十七,頭被遮蓋學處的解說 第十一,頭被遮蓋的人,這裡有額外的無罪"露出頭而說法"。 第六十八,坐在地上學處的解說 第十二,坐在地上,即使鋪設衣服或草蓆而坐。 第六十九,坐在低位學處的解說 第十三,坐在高位,即使在地面的高處坐。 第七十,站立學處的解說 第十四,不應對坐著的人說法。如果年輕人去拜訪長老,長老坐著問問題,不應回答。但由於尊重不能對長老說"起立問"。所以可以說"我將對站著的比丘說法"。 第七十一,從後面走學處的解說 第十五,如果前面走的人問問題,不應回答他,而應說"我將對後面的比丘說法"。但可以與他一起背誦已學的法,或與同伴一起走時說法。 第七十二,走歧路學處的解說 第十六,不應走歧路,這裡,如果兩人同時在車道或歧路上同步走,是可以的。 第七十三,站立大小便學處的解說 第十七,"無意識地",如果在隱蔽之處行走時,突然大小便排出,算是無意識地做。
- Hariteuccārasikkhāpadavaṇṇanā
Aṭṭhārasame yampi jīvamānarukkhassa mūlaṃ pathaviyaṃ dissamānaṃ gacchati, sākhā vā bhūmilaggā gacchati, sabbaṃ haritasaṅkhātameva. Khandhe nisīditvā pana appaharitaṭṭhāne pātetuṃ vaṭṭati. Sace appaharitaṭṭhānaṃ olokentasseva sahasā nikkhamati, gilānaṭṭhāne ṭhito hoti, 『『appaharite kato haritaṃ ottharatī』』ti (pāci. 652) idamettha anāpattiyaṃ adhikaṃ. Tattha sacepi appaharitaṃ alabhantena tiṇaṇḍupakaṃ vā palalaṇḍupakaṃ vā ṭhapetvā kato pacchā haritaṃ ottharati, vaṭṭatiyeva. Kheḷena cettha siṅghāṇikāpi saṅgahitā.
好的,我繼續直譯巴利文文獻《學處的解說》的剩餘部分: 第七十四,在綠色地方大小便學處的解說 第十八,即使是在活著的樹木的根部,在地面上可見的地方行走,或樹枝接觸地面的地方行走,全部都算是綠色的。但是,坐在樹幹上,在少綠色的地方排出是可以的。如果在觀察少綠色的地方時,突然排出,在生病的地方站著時,"在少綠色的地方做成綠色覆蓋"這是這裡的額外無罪。其中,即使沒有少綠色的地方,放置草墊或稻草墊后做成,後來覆蓋綠色也是可以的。這裡,唾沫也包括在內。 provided by EasyChat
- Udakeuccārasikkhāpadavaṇṇanā
Ekūnavīsatime na udaketi etaṃ paribhogaudakameva sandhāya vuttaṃ, vaccakuṭisamuddādiudakesu pana aparibhogesu anāpatti. Deve vassante samantato udakoghe jāte anudakaṭṭhānaṃ alabhantena udake kātuṃ vaṭṭati, idhāpi 『『thale kato udakaṃ ottharatī』』ti (pāci. 654) idaṃ anāpattiyaṃ adhikaṃ, sesaṃ sabbasikkhāpadesu uttānameva.
Samuṭṭhānādidīpanatthāya panettha idaṃ pakiṇṇakaṃ – ujjagghikauccāsaddappaṭisaṃyuttāni cattāri, sakabaḷena mukhena byāharaṇaṃ ekaṃ, chamānīcāsananisinnaṭhitapacchatogamanauppathagamanappaṭisaṃyuttāni pañcāti imāni dasa sikkhāpadāni samanubhāsanasamuṭṭhānāni, ekekamettha kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedanaṃ. Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedanaṃ. Chattapāṇidaṇḍapāṇisatthapāṇiāvudhapāṇipādukāupāhanayānasayanapallatthikaveṭhitaoguṇṭhitanāmakāni ekādasa dhammadesanāsamuṭṭhānāni, kiriyākiriyāni, saññāvimokkhāni, sacittakāni, lokavajjāni, vacīkammāni, akusalacittāni, dukkhavedanāni. Sesāni tepaṇṇāsa paṭhamapārājikasamauṭṭhānādibhedānīti.
Ekūnavīsatidhammadesanāpaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Sekhiyavaṇṇanā niṭṭhitā.
Adhikaraṇasamathavaṇṇanā
Adhikaraṇasamathesu sattāti tesaṃ gaṇanaparicchedo. Adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uddesaṃ āgacchantīti āpattādhikaraṇasaṅkhātāsu ca avasesādhikaraṇattayapaccayāsu ca āpattīsu parisuddhabhāvaṃ pucchanatthaṃ uddisitabbataṃ āgacchanti. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti samanatthañceva vūpasamanatthañca sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā. Tatrāyaṃ vinicchayo – adhikaraṇesu tāva 『『dhammo』』ti vā, 『『adhammo』』ti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā āpattādhikaraṇaṃ, nāma. Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.
好的,我繼續直譯巴利文文獻《學處的解說》的最後部分: 第七十五,在水中大小便學處的解說 第十九,不應在水中,這是指可供飲用的水,但在廁所、海洋等不可飲用的水中無罪。在雨水充滿四周時,沒有乾燥的地方,可以在水中排便,這裡也有額外的無罪"在乾燥處做成水覆蓋"。其餘在所有學處中都很明顯。 爲了說明產生和解決等,這裡有補充:與大笑和大聲相關的四個,用嘴說一個,與坐在地上、坐在低位、坐著站著、從後面走、走歧路相關的五個,這十個學處產生的是行為、知覺解脫、心、世俗過失、身業、語業、不善心、苦受。"通告湯飯"學處產生的是偷盜,行為、知覺解脫、心、世俗過失、身業、語業、不善心、苦受。稱為持傘、持杖、持武器、持鞋、乘坐、臥息、跪坐、頭被遮蓋、頭被遮蓋的十一個,產生的是行為與非行為、知覺解脫、心、世俗過失、語業、不善心、苦受。其餘五十三個,產生的是初波羅提木叉等等。 與十九個法說相關的學處的解說完畢。 關於疑惑渡脫的波羅提木叉解說, 學處解說完畢。 關於解決問題的解說 在解決問題中有七種:它們的計數範圍。"解決問題"即平息、撫慰。"來到宣說"即爲了詢問已發生的罪過以及其餘三種問題的清凈狀態而宣說。"已經發生的"即已經發生的。"問題"即諍論問題、指責問題、罪過問題、職責問題。"爲了平息、撫慰"即應給予當面調解、…乃至…草墊覆蓋,這七種解決方法。這裡有如下判斷:在問題中,如果比丘們因"法"或"非法"而爭論,這稱為諍論問題。指責道德缺失、行為、見解、生活方式而指責的,這稱為指責問題。在戒律中出現的五種,在毗奈耶中出現的二種,共七種罪過,這稱為罪過問題。什麼是僧團的決議等四種行為,這稱為職責問題。爲了平息、撫慰,應給予當面調解等七種解決方法。
Tattha vivādādhikaraṇaṃ (cūḷava. 228) dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca, sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati, evaṃ sammamāne ca pana tasmiṃ yā saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā ayaṃ sammukhāvinayo nāma. Tattha ca kārakasaṅghassa saṅghasāmaggivasena sammukhībhāvo saṅghasammukhatā, sametabbassa vatthuno bhūtatā dhammasammukhatā, yathā taṃ sametabbaṃ, tathevassa samanaṃ vinayasammukhatā, yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasamane panettha saṅghasammukhatā parihāyati, evaṃ tāva sammukhāvinayeneva sammati.
Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū 『『na mayaṃ sakkoma vūpasametu』』nti saṅghasseva niyyātenti, tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhāpakaṃ sammannitvā tena guḷhakavivaṭṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayo eva, yaṃ pana yebhuyyasikakammassa karaṇaṃ. Ayaṃ yebhuyyasikā nāma, evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.
Anuvādādhikaraṇaṃ (cūḷava. 236) catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, 『『ayaṃ nāmettha āpattī』』ti evaṃ vinicchitaṃ vūpasammati, tattha sammukhāvinayalakkhaṇaṃ vuttanayameva. Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti, dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati. Yadā ummattako bhikkhu ummādavasena gate assāmaṇake ajjhācāre 『『saratāyasmā evarūpiṃ āpatti』』nti bhikkhūhi codiyamāno 『『ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī』』ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti. Tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti, dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.
Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenaññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa 『『sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, sayamevassa nāsanā bhavissatī』』ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ kammaṃ karoti, tadā sammukhāvinayena ca tassapāpiyasikāya ca vūpasantaṃ hoti, evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.
好的,我繼續直譯巴利文文獻中關於解決問題的部分: 其中,諍論問題(小品377頁)用兩種解決方法解決:當面調解和多數決。用當面調解解決時,如果在某個住處發生,就在那裡解決;如果要去其他地方解決,在路上或者已經交給僧團的地方解決。如果僧團無法解決,就由指定的人用"烏巴希卡"方式裁決。在這種解決中,當面調解有以下特徵:僧團一致同意,對於需要解決的事物的真實性,依照應該解決的方式解決,爭論的雙方當事人當面。但在用"烏巴希卡"解決時,僧團一致同意就減少了。總之,用當面調解就可以解決。 如果即使這樣也無法解決,那些被指定的比丘就說"我們無法解決"並交給僧團。於是僧團選出具有五種特質的比丘作為投票者,用三種投票方式中的任何一種投票,根據多數表決支援法論者的意見,這樣就用當面調解和多數決解決了這個問題。其中,當面調解如前所述,至於多數決的做法,就是這種"多數決"。這樣,諍論問題用這兩種解決方法解決。 指責問題(小品387頁)用四種解決方法解決:當面調解、憶念調解、無癡調解、"他人之過"調解。用當面調解解決時,聽取指責者和被指責者的話語,如果沒有罪過,讓雙方和解;如果有,確定"這就是他的罪過",這樣解決。當面調解的特徵如前所述。當一位阿羅漢比丘因無根本的道德缺失而被指責時,僧團用"憶念調解"給予他。這樣用當面調解和憶念調解就解決了,給予憶念調解后,不會再對該人有任何指責。當一位發狂的比丘因發狂而做了非沙門行為,被比丘們指責說"大德,你犯了這樣的罪過",他回答說"這是我發狂時做的,我不記得"時,再次請求無癡調解,僧團用"無癡調解"給予他。這樣用當面調解和無癡調解就解決了,給予無癡調解后,不會再因此而對該人有任何指責。 當一個人被波羅夷或接近波羅夷的罪過指責,由於惡劣品性不服從,認為"如果他是無根本的,就能恰當地行為並得到寬恕,如果有根本,他自己就會毀滅",僧團用"他人之過"調解對他進行處理。這樣用當面調解和"他人之過"調解就解決了。這樣,指責問題用這四種解決方法解決。
Āpattādhikaraṇaṃ (cūḷava. 239) tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi, yadā pana ekassa vā bhikkhuno, nissaggiyavaṇṇanāyaṃ vuttanayena saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinaye tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhībhāvo puggalasammukhatā, sesaṃ vuttanayameva. Puggalassa ca gaṇassa ca desanākāle saṅghasammukhatā parihāyati.
Yā panettha 『『ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno』』ti ca, 『『passasī』』ti, 『『āma passāmī』』ti ca paṭiññā, tāya 『『āyatiṃ saṃvareyyāsī』』ti karaṇaṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma. Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne 『『sace mayaṃ imāhi āpattīhi aññamaññaṃ karissāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷatthāya vāḷatthāya saṃvatteyyā』』ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsūpagatā 『『na metaṃ khamatī』』ti evaṃ diṭṭhāvikammaṃ akatvā niddampi okkamantā honti, sabbesaṃ ṭhapetvā thullavajjañca gihippaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti, evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati.
Kiccādhikaraṇaṃ (cūḷava. 242) ekena samathena sammati sammukhāvinayeneva. Iti imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti, tena vuttaṃ 『『uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārako』』ti. Ayamettha vinicchayanayo, vitthāro pana samathakkhandhake āgatoyeva, vinicchayopissa samantapāsādikāyaṃ vutto.
Tatthāyasmante pucchāmi, kaccittha parisuddhāti tesu sattasu adhikaraṇasamathesu kaccittha parisuddhā, natthi vo kiñci samathehi vūpasametabbanti pucchāmi, etena sabbāpattīhi parisuddhabhāvo pucchito hoti.
Uddiṭṭhaṃ kho āyasmanto nidānantiādi nigamanavacanaṃ. Tattha ettakanti ettakaṃ sikkhāpadaṃ. Suttāgatanti sutte pātimokkhe āgataṃ. Suttapariyāpannanti tattheva antogadhaṃ. Anvaddhamāsaṃ uddesaṃ āgacchatīti addhamāse addhamāse uposathavasena uddisitabbataṃ āgacchati. Samaggehīti kāyasāmaggivasena samaggehi. Sammodamānehīti cittasāmaggivasena ekajjhāsayatāya suṭṭhu modamānehi. Avivadamānehīti aṭṭhārasasu vivādavatthūsu aññataravasenāpi avivadamānehi. Sikkhitabbanti taṃ taṃ sikkhāpadaṃ avītikkamantehi adhisīlasikkhā sampādetabbā. Antarantarā pana yaṃ na vuttaṃ, taṃ sabbaṃ purime purime sikkhāpade vuttattā ceva uttānatthattā cāti.
Adhikaraṇasamathavaṇṇanā niṭṭhitā.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Bhikkhupātimokkhavaṇṇanā niṭṭhitā.
Namo tassa bhagavato arahato sammasambuddhassa
Bhikkhunīpātimokkhavaṇṇanā
Pārājikakaṇḍo
Bhikkhunīnaṃ hitatthāya, pātimokkhaṃ pakāsayi;
Yaṃ nātho, tassa dāneso, sampatto vaṇṇanākkamo.
Sādhāraṇapārājikaṃ
1…Pe…
好的,我繼續直譯巴利文文獻中關於解決問題的最後部分: 罪過問題(小品390頁)用三種解決方法解決:當面調解、承認、草墊覆蓋。其中,單獨用當面調解是無法解決的。但是,當一位比丘在僧團或群眾中承認輕微的罪過時,就用當面調解和承認解決。其中,當面調解的特點如前所述,關於承認,就是"我,大德,犯了某某罪過"、"你看見了嗎"、"是的,我看見了"這樣的承認,並"今後當謹慎"的做法。在僧團大罪中,請求安居等是承認,給予安居等是承認。當兩個喜歡爭論的比丘做了許多非沙門行為,又生起羞恥心時,為免這個問題變得嚴厲和惡劣,他們相互承認罪過,於是做草墊覆蓋,這樣用當面調解和草墊覆蓋就解決了。在這裡,凡是在手臂範圍內的人,不做"我不同意"的表決,甚至睡著了,除了重罪和與居士有關的所有罪過都消除了,這樣罪過問題用這三種解決方法解決。 職責問題(小品393頁)只用一種解決方法解決,即當面調解。 這樣,這四種問題,依照適合的方式,用這七種解決方法解決,因此說"對於已經發生的問題,應給予當面調解等七種解決方法"。這就是判斷的方式,詳細內容見《和合集》中的"解決集"。 我問諸位大德,在這七種解決問題的方法中,你們是否清凈,沒有什麼需要用這些方法解決的嗎?這就詢問了他們是否對一切罪過都清凈。 "所說的就是這麼多"等結語語句。其中,"這麼多"指這麼多學處。"出現在經中"指出現在波羅提木叉經中。"包含在經中"指包含在那裡。"每半月宣說一次"指每半月為自恣而宣說。"和睦一致"指身體和睦一致。"歡喜和合"指心意和睦一致,完全歡喜。"不爭論"指在十八種爭論原因中任何一種也不爭論。"應學習"指應該通過不違犯這些學處來修習戒律。其餘未說的,都是因為前面的學處已經說過,而且也很明白。 解決問題的解說完畢。 關於疑惑渡脫的波羅提木叉解說, 比丘波羅提木収解說完畢。 敬禮世尊、阿羅漢、正等覺者 比丘尼波羅提木収解說 波羅夷品 爲了比丘尼的利益,宣說了波羅提木収; 此乃導師所說,現已到達解說的次第。 共同波羅夷 1...
- methunadhammasikkhāpadavaṇṇanā
Tattha suṇātu metiādīnaṃ bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva attho veditabbo. Kevalañhi, bhante, ayyetiādivasena tasmiñca idha ca abhilāpamattameva liṅgabhedamattañca viseso . Yasmā ca bhikkhuniyā sikkhāpaccakkhānaṃ nāma natthi, tasmā bhikkhunīnaṃ 『『sikkhāsājīvasamāpannā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā』』ti avatvā yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyyāti vuttaṃ. Tattha chandasoti methunarāgappaṭisaṃyuttena chandena ceva ruciyā ca. Chande pana asati balakkārena padhaṃsitāya anāpatti, tasmā yā paripuṇṇūpasampadā bhikkhunī manussāmanussatiracchānajātīsu purisaubhatobyañjanakapaṇḍakānaṃ yassa kassaci sajīvassa vā nijjīvassa vā santhatassa vā asanthatassa vā akkhāyitassa vā yebhuyyena akkhāyitassa vā aṅgajātassa attano vaccamaggapassāvamaggamukhesu tīsu yatthakatthaci santhate vā asanthate vā pakativātena asaṃphuṭṭhe allokāse antamaso tilaphalamattampi padesaṃ chandaso paveseti, parena vā pavesiyamānā pavesanapaviṭṭhaṭṭhitauddharaṇesu yaṃkiñci sādiyati, ayaṃ pārājikā hoti. Sesamettha ito paresu ca sādhāraṇasikkhāpadesu vuttanayānusāreneva veditabbaṃ.
Asādhāraṇapārājikaṃ
好的,我繼續直譯巴利文文獻中比丘尼波羅提木収的內容: 第四,淫慾行為學處的解說 在這裡,應該按照在比丘波羅提木収解說中所說的方式理解其意義。唯一的區別是,在這裡使用"大德"等稱呼,以及在此處和彼處的措辭和性別的差別。因為比丘尼沒有"放棄學習"的說法,所以不說"放棄學習、隱藏自己的軟弱",而是說"任何比丘尼以慾望從事淫慾行為"。 其中,"慾望"是指與淫慾慾望相關的慾望和喜好。但如果沒有慾望,而是被強迫,就無罪。因此,任何具有圓滿受戒的比丘尼,在人、非人、畜生中,對任何有性器官的生物,無論是活著的還是死去的,無論是接觸的還是未接觸的,無論是顯露的還是大多數不顯露的,在自己的大小便道口中的任何一處,即使只有一粒芝麻那麼小的部分,以慾望插入,或被他人插入,在插入或已插入的狀態中接受任何東西,這個人就是波羅夷罪。其餘的,應該按照在此之前和之後的共同學處中所說的方式理解。 不共波羅夷
- Ubbhajāṇumaṇḍalikāsikkhāpadavaṇṇanā
Asādhāraṇesu pana catunnaṃ tāva pārājikānaṃ paṭhame avassutāti kāyasaṃsaggarāgena tintā, kilinnāti attho. Dutiyapadepi eseva nayo. Purisapuggalassāti kāyasaṃsaggaṃ samāpajjituṃ viññussa manussajātikassa purisasaṅkhātassa puggalassa. Adhakkhakanti attano akkhakānaṃ adho. Ubbhajāṇumaṇḍalanti jāṇumaṇḍalānaṃ upari, ettha ca ubbhakapparampi ubbhajāṇumaṇḍaleneva saṅgahitaṃ. Āmasananti āmajjanaṃ phuṭṭhokāsaṃ anatikkamitvā tattheva saṅghaṭṭanaṃ. Parāmasananti ito cito ca sañcaraṇaṃ. Gahaṇanti gahitamattaṃ. Chupananti asaṅghaṭṭetvā phuṭṭhamattaṃ. Paṭipīḷananti aṅge gahetvā nippīḷanaṃ. Sādiyeyyāti yā bhikkhunī attano yathāparicchinne kāye purisassa etaṃ āmasanādiṃ sādiyati, sayaṃ vā pana tena kāyena purisassa yaṃkiñci kāyappadesaṃ sādayamānā chupati, ayaṃ ubbhajāṇumaṇḍalikā nāma pārājikāti ayamettha saṅkhepo.
『『Nidānaṃ puggalaṃ vatthu』』ntiādike (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) tena vitthāravinicchaye yasmā sabbāneva asādhāraṇapaññattiyo honti, tasmā ito paṭṭhāya santiṃ anupaññattiṃ vatvā sādhāraṇapaññattīti vā asādhāraṇapaññattīti vā na vakkhāma, āṇattiyaṃ yattha āṇatti natthi, tattha kiñci avatvā yattha atthi, tattheva vakkhāma, vipattivicāraṇā vuttāyeva.
Avasesaṃ pana sabbattha vattabbaṃ, tayidaṃ vuccati, idaṃ tāva sikkhāpadaṃ sāvatthiyaṃ sundarīnandaṃ ārabbha kāyasaṃsaggaṃ samāpajjanavatthusmiṃ paññattaṃ, ekatoavassute yathāparicchinnena kāyena purisassa kāyaṃ, ubhatoavassutepi kāyena kāyappaṭibaddhaṃ, yathāparicchinnakāyappaṭibaddhena vā avasesakāyena vā tassa kāyaṃ āmasantiyā thullaccayaṃ, yakkhapetapaṇḍakatiracchānagatamanussaviggahānaṃ ubhatoavassute yathāparicchinnena kāyena kāyaṃ āmasantiyāpi thullaccayaṃ, sace pana purisassa kāyasaṃsaggarāgo natthi, pārājikakkhettepi thullaccayameva. Avasese pana kāyappaṭibaddhena kāyappaṭibaddhādibhede, methunarāgagehasitapemesu ca sabbattha dukkaṭaṃ. Asañcicca, assatiyā, ajānantiyā, asādiyantiyā , ummattikādīnañca anāpatti. Aṅgāni samuṭṭhānādīni ca bhikkhupātimokkhe kāyasaṃsagge vuttanayeneva veditabbānīti.
Ubbhajāṇumaṇḍalikāsikkhāpadavaṇṇanā niṭṭhitā.
- Vajjappaṭicchādikāsikkhāpadavaṇṇanā
Dutiye gaṇassāti aññāsaṃ bhikkhunīnaṃ. Ṭhitāti saliṅge ṭhitā. Cutāti kālaṅkatā. Nāsitāti liṅganāsanāya sayaṃ vā naṭṭhā, aññehi vā nāsitā. Avassaṭāti titthāyatanaṃ saṅkantā. Pubbevāhaṃ ayye aññāsinti idaṃ tassā vacanakāladassanaṃ, saliṅge ṭhitāya pana pārājikabhāvaṃ ñatvā 『『na dāni naṃ kassaci ārocessāmī』』ti dhure nikkhittamatteyeva ayaṃ vajjappaṭicchādikā nāma pārājikā hotīti.
Sāvatthiyaṃ thullanandaṃ ārabbha nevaattanāpaṭicodanā nagaṇassa ārocanavatthusmiṃ paññattaṃ, sesamettha sappāṇakavaggamhi duṭṭhullāpattippaṭicchādanasikkhāpade vuttanayeneva veditabbaṃ. Tatra hi pācittiyaṃ, idha pārājikanti ayameva viseso, sesaṃ tādisamevāti.
Vajjappaṭicchādikāsikkhāpadavaṇṇanā niṭṭhitā.
好的,我繼續直譯巴利文文獻中比丘尼波羅提木収的內容: 第五,臀部觸控學處的解說 在不共同的四種波羅夷中,第一個是"已被污染的"。意思是被身體接觸慾望所染污。第二句也是同樣的意思。 "男性個體"指可以與之身體接觸的有智慧的人類男性個體。 "在髖關節以下"指自己的髖關節以下。 "臀部"指髖關節以上。這裡也包括大腿上部。 "觸控"指在接觸範圍內直接接觸。 "撫摸"指來回觸控。 "握取"指僅僅握取。 "觸碰"指不接觸就觸碰。 "壓迫"指抓住肢體並壓迫。 "接受"指任何比丘尼接受在自己的身體範圍內男性的這些觸控等,或自己用身體的任何部位觸碰男性,這就是所謂的"臀部觸控"波羅夷。 這就是概括。 "緣由、個人、事件"等等,因為在那個詳細的判斷中已經說過,所有的不共同規定都是如此,所以從現在開始,不再說"共同規定"或"不共同規定",在沒有規定的地方不說什麼,有規定的地方才說。違犯的審查已經說過了。 其餘的地方都要說。也就是說,這個學處是在舍衛城,針對孫陀利難陀的身體接觸事件而制定的。單方面已污染的,用自己規定的身體接觸男性身體,雙方都已污染的,用自己的身體或其餘身體部位接觸男性身體,都是重罪。如果接觸的男性沒有淫慾,即使在波羅夷範圍內也只是重罪。其餘情況,如身體部位接觸、淫慾家庭親情等,都是輕罪。無意識地、不知道地、不接受地、發狂等都無罪。肢體產生等,應該按照在比丘波羅提木収中關於身體接觸所說的方式理解。 臀部觸控學處的解說完畢。 第六,隱藏過失學處的解說 "其他比丘尼"指其他的比丘尼。 "站立"指在有性器的狀態下站立。 "死亡"指死去。 "被毀壞"指自己毀壞了性器,或被他人毀壞。 "已離開"指已經改信外道。 "我以前曾經告訴你,大德"這是說明她說話的時間,但既然在有性器的狀態下,知道自己已經是波羅夷,就不再告訴任何人,僅僅放棄,這就是所謂的"隱藏過失"波羅夷。 這是在舍衛城,針對圖蘭難陀的既不自我指責,也不告知他人的事件而制定的。其餘的,應該按照在"有生命的品類"品中關於隱藏嚴重罪過的學處所說的方式理解。那裡是波逸提,這裡是波羅夷,這就是唯一的區別,其餘的是一樣的。 隱藏過失學處的解說完畢。
- Ukkhittānuvattikāsikkhāpadavaṇṇanā
Tatiye ukkhittanti āpattiyā adassanādīsu ukkhittaṃ. Dhammenāti bhūtena vatthunā. Vinayenāti codetvā sāretvā. Satthusāsanenāti idhāpi codetvā sāretvā karaṇameva satthusāsanaṃ nāma. Anādaranti yena saṅghena ukkhepaniyakammaṃ kataṃ, tasmiṃ vā, tattha pariyāpannagaṇe vā ekapuggale vā tasmiṃ vā kamme ādaravirahitaṃ, sammāvattanāya avattamānanti attho. Appaṭikāranti paṭikārarahitaṃ, anosāritanti attho. Akatasahāyanti ekakammādike saṃvāse saha ayanabhāvena samānasaṃvāsakā bhikkhū sahāyā nāma, yassa pana so saṃvāso tehi saddhiṃ natthi na tena te sahāyā katā honti , iti so akatasahāyo nāma, taṃ akatasahāyaṃ, samānasaṃvāsakabhāvaṃ anupagatanti attho. Tamanuvatteyyāti taṃ ukkhittakaṃ ukkhittakabhāveyeva ṭhitaṃ bhikkhuṃ yā bhikkhunī yaṃdiṭṭhiko so hoti, tāya diṭṭhiyā gahaṇabhāvena anuvatteyya. Sā bhikkhunī bhikkhunīhi saṅghabhedasikkhāpadādīsu vuttanayena visuṃ saṅghamajjhe ca vuccamānā taṃ vatthuṃ appaṭinissajjantī samanubhāsanakammapariyosāne ukkhittānuvattikā nāma pārājikā hotīti.
Sāvatthiyaṃ thullanandaṃ ārabbha ukkhittānuvattanavatthusmiṃ paññattaṃ, ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dve thullaccayā, 『『yassā nakkhamati, sā bhāseyyā』』ti evaṃ yya-kārappattāya tatiyakammavācāya pārājikaṃ, adhammakamme tikadukkaṭaṃ, sesaṃ saṅghabhedasikkhāpadādīsu vuttanayeneva veditabbaṃ.
Ukkhittānuvattikāsikkhāpadavaṇṇanā niṭṭhitā.
7.. 被驅逐的隨從 被驅逐是指由於未見罪等而被驅逐。依法者,即依于真實的事由。依律者,即經過追究和勸誡。依師教者,亦即在此經過追究和勸誡即是所謂的師教。無視者,即被僧團作驅逐行為的那個僧團或其中的個人,對此行為無所顧及,即不按正確的行為方式行事。無補救者,即無補救之意。無結交者,即同住的僧眾中,彼此結交的同伴稱為"結交者",但此人與他們並無同住關係,故稱為"無結交者",即未與之結交的同伴關係。隨從之者,即彼被驅逐的比丘,比丘尼隨其所持的見解而隨從之。此比丘尼在僧團分裂等學處中,如經中所說,在僧團中被單獨指責此事而不放棄,在勸誡行為結束時,即成為"隨從被驅逐者"的波羅夷。 在舍衛城中,關於尊者莊嚴難陀的"隨從被驅逐"事件中制定了此學處。以單白告知犯有過失,以二羯磨作兩次重罪過,"若有不贊同者,她應說"如此第三羯磨成波羅夷。對於非法行為有三次輕罪過,其餘如在僧團分裂等學處中所說應當了知。 "被驅逐的隨從"學處解說完畢。
- Aṭṭhavatthukāsikkhāpadavaṇṇanā
Catutthe avassutāti lokassādamittasanthavavasena kāyasaṃsaggarāgena tintā. Ayameva hi attho sīhaḷamātikāṭṭhakathāyaṃ vutto, samantapāsādikāyaṃ (pāci. aṭṭha. 675) panassa vicāraṇā katā, dutiyapadepi eseva nayo. Purisapuggalassa hatthaggahaṇaṃ vātiādīsu pana yaṃ purisapuggalena hatthe gahaṇaṃ kataṃ, taṃ 『『purisapuggalassa hatthaggahaṇa』』nti vuttaṃ, eseva nayo saṅghāṭikaṇṇaggahaṇepi. Hatthaggahaṇanti ettha ca yassa kassaci apārājikakkhettabhūtassa aṅgassa gahaṇaṃ hatthaggahaṇaṃ, yassa kassaci nivatthassa vā pārutassa vā gahaṇaṃ saṅghāṭikaṇṇaggahaṇaṃ. Santiṭṭheyya vātiādīsu kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya purisassa hatthapāse santiṭṭheyya vā, tattha ṭhitā sallapeyya vā, purisena vā 『『itthannāmaṃ ṭhānaṃ āgacchā』』ti vuttā taṃ saṅketaṃ gaccheyya, tassa vā purisassa abbhāgamanaṃ sādiyeyya, yena kenaci vā paṭicchannaṃ okāsaṃ paviseyya, purisassa hatthapāse ṭhatvā kāyaṃ upasaṃhareyyāti evamattho daṭṭhabbo. Ayampi pārājikāti yathā purimāyo, evaṃ ayampi bhikkhunī etassa kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya etāni aṭṭha vatthūni paṭipāṭiyā vā uppaṭipāṭiyā vā pūretvā aṭṭhavatthukā nāma pārājikā hotīti.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha aṭṭhamaṃ vatthuṃ paripūraṇavatthusmiṃ paññattaṃ, saṅketagamane pade pade dukkaṭaṃ, purisassa hatthapāsaṃ okkantamatte thullaccayaṃ, purisassa abbhāgamanasādayamānepi dukkaṭaṃ. Hatthapāsokkamane thullaccayaṃ, sesesu ekekasmiṃ thullaccayameva, aṭṭhame paripuṇṇe pārājikaṃ. Ekekasmiṃ pana vatthusmiṃ satakkhattumpi vītikkante tā āpattiyo desetvā muccati, apicettha gaṇanūpikā āpatti veditabbā, 『『idāni nāpajjissāmī』』ti hi dhuranikkhepaṃ katvā desitā gaṇanūpikā, desitagaṇanaṃ upeti, pārājikassa aṅgaṃ na hoti. Tasmā yā ekaṃ āpannā dhuranikkhepaṃ katvā desetvā puna kilesavasena āpajjati, punapi deseti, evaṃ aṭṭhamaṃ paripūrentīpi pārājikā na hoti. Yā pana āpajjitvā 『『punapi aññaṃ vatthuṃ āpajjissāmī』』ti saussāhāva deseti, tassā sā āpatti agaṇanūpikā, desitāpi adesitā hoti, pārājikassa aṅgaṃ hoti. Asañcicca, assatiyā, ajānantiyā asādiyantiyā, ummattikādīnañca anāpatti. Kāyasaṃsaggarāgo, saussāhatā, aṭṭhamassa vatthussa pūraṇanti imānettha tīṇi aṅgāni. Samanubhāsanasamuṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.
Aṭṭhavatthukāsikkhāpadavaṇṇanā niṭṭhitā.
Uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammāti bhikkhū ārabbha paññattā sādhāraṇā cattāro, ime cattāroti evaṃ pātimokkhuddesamaggena aṭṭha pārājikā dhammā uddiṭṭhāti evamettha attho veditabbo, sesaṃ bhikkhupātimokkhavaṇṇanāyaṃ vuttanayamevāti.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Bhikkhunipātimokkhe
Pārājikavaṇṇanā niṭṭhitā.
Saṅghādisesakaṇḍo
8.. 八事學處解說 在第四條中,"被染污"是指由於對世間歡樂的渴求和男子的親近而被染污。這一意義在錫蘭註疏中已有闡述,在《善見論》中也有詳細論述,第二句也是如此。至於"男子的手抓握"等,所謂男子的手抓握,即任何非波羅夷範疇的肢體接觸。"袈裟角的抓握"也是如此。在此"手抓握"是指對任何人的非波羅夷範疇的肢體部位的抓握,對已披或已穿的人的抓握稱為"袈裟角的抓握"。"站立於"等,是指爲了接受那違背正法的身體接觸,而站立在男子的手可及之處,或在那裡交談,或被男子說"請到某處來",而前往約定之處,或接受男子的到來,或以任何方式進入隱蔽之處,站立在男子的手可及之處而靠近身體。這也是波羅夷。就像前面那些一樣,這位比丘尼也是爲了接受那違背正法的身體接觸,而依次或交叉地實踐這八種事而成為"八事波羅夷"。 在舍衛城中,關於六眾比丘尼的第八種事的完成事件制定了此學處。在約定前往的每一步都犯輕罪,一旦接觸男子的手可及之處即犯重罪,接受男子的到來也犯輕罪。一旦進入手可及之處即犯重罪,其餘每一事項也犯重罪,第八事完成時犯波羅夷。但若在每一事項中犯過百次,懺悔后再犯,則不成波羅夷,因為這種懺悔后再犯屬於可計數的過失,不構成波羅夷的要素。所以,已犯一事而懺悔后,再因煩惱而再犯,如此重複八事也不成波羅夷。但若犯后自覺"我還要犯另一事"而急切地懺悔,則此過失不可計數,構成波羅夷的要素。無心、無知、不承認、發狂等無罪。身體接觸的慾望、急切、完成第八事,這是此處的三個要素。起諍論、行為、解脫知見、自己意識、世俗過失、身業、語業、不善心、二受。 "八事波羅夷"學處解說完畢。 諸賢,已宣說八波羅夷法,這是針對比丘制定的共同四條,這就是這八波羅夷法的宣說。其餘如比丘波羅夷學處解說中所說。 《波羅夷學處解說》完畢。 《比丘尼波羅夷學處》
- Ussayavādikāsikkhāpadavaṇṇanā
Saṅghādisesesu paṭhame ussayavādikāti mānussayavasena kodhussayavasena aḍḍakaraṇatthāya vinicchayamahāmattānaṃ santike vivadamānā. Gahapatinā vātiādīhi ṭhapetvā pañca sahadhammike avasesā gahaṭṭhapabbajitā saṅgahitā. Ayaṃ bhikkhunī paṭhamāpattikanti ādimhi paṭhamaṃ āpatti etassāti paṭhamāpattiko, vītikkamakkhaṇeyeva āpajjitabboti attho, taṃ paṭhamāpattikaṃ. Āpannāti aḍḍapariyosāne āpannā. Bhikkhuniṃ saṅghato nissāretīti nissāraṇīyo, taṃ nissāraṇīyaṃ. Saṅghādisesanti evaṃnāmakaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha ussayavādikavatthusmiṃ paññattaṃ, sāṇattikaṃ, 『『aḍḍaṃ karissāmī』』ti yaṃkiñci dutiyikaṃ vā sakkhiṃ vā sahāyaṃ vā pariyesantiyā pariyesane dukkaṭaṃ, yattha ṭhitāya 『『aḍḍaṃ kātuṃ gacchāmī』』ti cittaṃ uppajjati, tato paṭṭhāya gacchantiyā pade pade dukkaṭaṃ, yatthakatthaci antamaso bhikkhunupassayaṃ āgatepi vohārike disvā attano kathaṃ ārocentiyā dukkaṭaṃ. Itarena attano kathāya ārocitāya bhikkhuniyā thullaccayaṃ, paṭhamaṃ itarena pacchā bhikkhuniyā ārocanepi eseva nayo. Sace pana bhikkhunī taṃ vadati 『『mama ca tava ca kathaṃ tvaṃyeva ārocehī』』ti, so attano vā kathaṃ paṭhamaṃ ārocetu, tassā vā, paṭhamārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ, tena evaṃ vuttāya bhikkhuniyā ārocanepi eseva nayo. Sace pana bhikkhunī aññena kathāpeti, tatrāpi eseva nayo. Yathā vā tathā vā hi ārociyamāne paṭhamārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ. Ubhinnaṃ pana kathaṃ sutvā vohārikehi vinicchaye kate aḍḍapariyosānaṃ nāma hoti, tasmiṃ aḍḍapariyosāne bhikkhuniyā jayepi parājayepi saṅghādiseso.
Yā pana paccatthikamanussehi dūtaṃ vā pahiṇitvā, sayaṃ vā āgantvā 『『ehi, ayye』』ti ākaḍḍhiyamānā gacchati, yā vā upassaye aññehi kataṃ anācāraṃ anodissa ācikkhantī rakkhaṃ yācati, yāya ca kiñci avuttā vohārikā aññato sutvā sayameva aḍḍaṃ pariyosāpenti, tassā, ummattikādīnañca anāpatti. Aññehi anākaḍḍhitāya aḍḍakaraṇaṃ, aḍḍapariyosānanti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyamevāti.
Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.
1.. 自誇學處解說 在僧殘學處中的第一條,所謂"自誇者"是指由於自負或憤怒而爲了獲取財物而在判官面前爭論。除了居士外,其餘在家出家的五種同法者都包括在內。這位比丘尼是"初犯者",意即最初要犯的過失,即一旦犯即應犯,這就是初犯者。"已犯"是指在獲取財物的最後階段已犯。"應驅逐"指應被驅逐。"僧殘"即是如此稱呼。 在舍衛城中,關於尊者莊嚴難陀的"自誇"事件中制定了此學處。是可罰款的,爲了"獲取財物"而尋找任何第二人或證人或同伴的尋找過程中犯輕罪,站立處生起"我要獲取財物"的意念時,從此開始行走的每一步都犯輕罪,甚至在任何地方遇到判官,向自己的話述說也犯輕罪。另一方面,被告知自己的話的比丘尼犯重罪,先由另一方述說,後由比丘尼述說也是如此。但若比丘尼說"你自己說我們兩個的話",則由他先述說自己的話,或由她,初次述說時比丘尼犯輕罪,第二次犯重罪,被她如此說時也是如此。若由他人讓她陳述,也是如此。無論如何述說,初次述說時比丘尼犯輕罪,第二次犯重罪。聽取雙方的話后,由判官裁決,即為獲取財物的最後階段,在此最後階段,不論勝負,比丘尼都犯僧殘。 若被對方人派遣使者或親自前來說"請來,尊者",被拉引而去,或不顧他人在寺院中做的不正行為而要求保護,或未被告知而由判官自行裁決獲取財物,此人,以及發狂等無罪。未被他人拉引而獲取財物,獲取財物的最後階段,這是此處的兩個要素。起源等與第一羯磨相同,只是行為而已。 "自誇"學處解說完畢。
- Corivuṭṭhāpikāsikkhāpadavaṇṇanā
Dutiye yāya pañcamāsagghanakato paṭṭhāya yaṃkiñci parasantakaṃ avaharitaṃ, ayaṃ corī nāma, taṃ coriṃ. Vajjhaṃ viditanti tena kammena 『『vadhārahā aya』』nti evaṃ viditaṃ. Anapaloketvāti anāpucchā. Gaṇanti mallagaṇabhaṭiputtagaṇādikaṃ. Pūganti dhammagaṇaṃ. Seṇinti gandhikaseṇidussikaseṇiādikaṃ. Yattha yattha hi rājāno gaṇādīnaṃ gāmanigame niyyātenti 『『tumheva ettha anusāsathā』』ti, tattha tattha teyeva issarā honti, tasmā te sandhāya idaṃ vuttaṃ. Ettha ca rājānaṃ vā gaṇādike vā apaloketvāpi bhikkhunisaṅgho apaloketabbova. Aññatra kappāti titthiyesu vā aññabhikkhunīsu vā pabbajitapubbā kappā nāma, taṃ ṭhapetvā aññaṃ upasampādentiyā gaṇaācarinī pattacīvarapariyesanesu sīmāsammutiyā ñattiyā ca dukkaṭaṃ, dvīhi kammavācāhi thullaccayaṃ, kammavācāpariyosāne saṅghādiseso.
Sāvatthiyaṃ thullanandaṃ ārabbha coriṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, coriyā vematikāya dukkaṭaṃ, tathā acoriyā corisaññāya ceva vematikāya ca. Acorisaññāya, ajānantiyā, apaloketvā vuṭṭhāpentiyā, kappaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Coritā, corisaññitā, aññatra anuññātakāraṇā vuṭṭhāpananti, imānettha tīṇi aṅgāni. Corivuṭṭhāpanasamuṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.
2.. 從盜賊中驅出學處解說 在第二條中,所謂"從盜賊中驅出"是指從五個月前起,偷取任何他人所有物品的,這就是所謂的"盜賊"。"知為應殺"是指通過此行為而被認為應該被殺。"不經請求"是指未經詢問。"團體"指像軍隊、商人團體等。"集會"指法眾。"商隊"指香料商人、織布商人等商隊。因為國王將村鎮等交給這些團體、集會、商隊管理,說"你們在此管理",所以他們就成為那裡的主宰。在此,即使不經國王或這些團體的請求,比丘尼僧團也應請求。"除了許可的情況"指除了過去在外道或其他比丘尼中出家的情況外,其餘的出家人應以僧團的同意和單白告知而受戒,在缽缽等的尋求中也如此,兩次羯磨后,在羯磨結束時犯僧殘。 在舍衛城中,關於尊者莊嚴難陀的"從盜賊中驅出"事件中制定了此學處。對於有疑慮的盜竊,犯輕罪,同樣對於非盜竊而認為是盜竊,或有疑慮也是如此。對於非盜竊、不知情、不經請求而驅出、驅出已許可的,以及發狂等無罪。盜竊、認為是盜竊、除了經許可的原因而驅出,這是此處的三個要素。起源等與第一羯磨相同,只是行為而已。 "從盜賊中驅出"學處解說完畢。
- Ekagāmantaragamanasikkhāpadavaṇṇanā
Tatiye gāmantarantiādīsu sakagāmato tāva nikkhamantiyā anāpatti, nikkhamitvā pana aññaṃ gāmaṃ gacchantiyā pade pade dukkaṭaṃ, ekena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkante thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso, tato nikkhamitvā puna sakagāmaṃ pavisantiyāpi eseva nayo. Sace pana khaṇḍapākārena vā vaticchiddena vā bhikkhunivihārabhūmiṃyeva sakkā hoti pavisituṃ, evaṃ pavisamānāya kappiyabhūmiyā paviṭṭhā nāma hoti, tasmā vaṭṭati. Bahigāme ṭhatvā yaṃkiñci sakagāmaṃ vā paragāmaṃ vā akappiyabhūmiṃ padasā pavisantiyā āpattīti ayamettha saṅkhepo.
Nadipāragamane vuttalakkhaṇāya nadiyā dutiyikaṃ vinā paratīraṃ gacchantiyā vā antarānadiyaṃ dutiyikāya saddhiṃ bhaṇḍitvā puna orimatīrameva paccuttarantiyā vā paṭhamapādaṃ uddharitvā tīre ṭhapitakkhaṇe thullaccayaṃ, dutiyapāduddhāre saṅghādiseso. Iddhisetuyānanāvāhi pana paratīraṃ otarituṃ, nahānādikāraṇena ca otiṇṇāya orimatīraṃ padasāpi paccuttarituṃ vaṭṭati.
Rattivippavāse 『『purearuṇeyeva dutiyikāya hatthapāsaṃ okkamissāmī』』ti ābhogaṃ vinā ekagabbhepi dutiyikāya hatthapāsātikkame ṭhatvā aruṇaṃ uṭṭhāpentiyā āpatti.
Ekā vā gaṇamhāti ettha pana ekā bhikkhunīpi gaṇoyeva. Ohīyeyyāti avahīyeyya, dassanūpacāraṃ vā savanūpacāraṃ vā vijaheyyāti attho. Tasmā indakhīlātikkamato paṭṭhāya bahigāme rukkhathambhasāṇipākārādiantaritabhāvenāpi dutiyikāya dassanūpacāre vijahite sacepi savanūpacāro atthi, āpattiyeva. Ajjhokāse pana dūrepi dassanūpacāro hoti, tattha maggamūḷhasaddena viya dhammassavanārocanasaddena viya ca 『ayye』ti saddāyantiyā saddassavanātikkame āpattiyeva. Sace pana maggaṃ gacchantī ohīyitvā 『『idāni pāpuṇissāmī』』ti saussāhā anubandhati, vaṭṭati.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha gāmantaragamanavatthusmiṃ paññattaṃ, 『『ekā vā nadipāra』』ntiādikā ettha tividhā anupaññatti, pure aruṇe sakagāmato nikkhamitvā aruṇuggamanakāle gāmantarapariyāpannaṃ nadipāraṃ okkamanantiyā pana catassopi āpattiyo ekakkhaṇeyeva honti. Vuttampi cetaṃ –
『『Sikkhāpadā buddhavarena vaṇṇitā;
Saṅghādisesā caturo bhaveyyuṃ;
Āpajjeyya ekapayogena sabbā;
Pañhā mesā kusalehi cintitā』』ti. (pari. 479);
Etenupāyena tiṇṇaṃ, dvinnañca ekatobhāvo veditabbo. Dutiyikāya pana pakkantāya vā vibbhantāya vā kālaṅkatāya vā pakkhasaṅkantāya vā āpadāsu vā gāmantaragamanādīni karontiyā ummattikādīnañca anāpatti. Antarāyena ekatobhāvo, gāmantaragamanādīsu aññataratāpajjanaṃ, āpadāya abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.
Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.
3.. 單獨出村學處解說 在第三條中,所謂"出村"是指從自己村莊出發,若不離開村莊則不犯過失,但一旦離開村莊前往他處的每一步都犯輕罪,若一隻腳越過他村的邊界或進入他村的範圍則犯重罪,若再次返回自己的村莊也同樣如此。若是通過小路或被圍墻隔斷而能進入比丘尼的住所,則可被認為是進入了適當的地方,因此是允許的。在外村停留期間,若以任何方式進入自己村或他村的禁止區域,則犯過失,這是此處的概述。 關於渡河的情況,按照所述的特徵,若在第二次渡河時未能渡過他岸或在河中央停留而再度返回原岸,則犯輕罪,第二次渡河時犯重罪。若因超自然力量而能渡過他岸,或因洗澡等原因而進入水中也應允許返回原岸。 在夜間離開時,若心中想著"我將在黎明前進入第二次的手可及之處",而沒有其他障礙,若在單獨的房間中停留,若在黎明時起身則犯過失。 "單獨"的意思是指一位比丘尼也算作一團體。若被拉引而去,則應不受限制,意指可放棄視覺或聽覺的接觸。因此,從因果關係來看,從外村的樹木、柱子、墻壁等邊界進入也應被認為是輕罪,若有聽覺的接觸則犯過失。在現場的情況下,若遠離視覺接觸,若以類似於道路的聲音或法的聲音而呼喚"尊者",則犯過失。若在行走時放棄並說"我現在就要到達",則應被允許。 在舍衛城中,關於某位比丘尼的"出村"事件中制定了此學處,"單獨渡河"等在此處有三種不適當的情況,若在黎明前從自己村莊出發而在黎明升起時跨越村邊,則有四種過失同時發生。也
- Ukkhittakaosāraṇasikkhāpadavaṇṇanā
Catutthe ukkhittanti āpattiyā adassanādīsu ukkhittaṃ. Anaññāya gaṇassachandanti tasseva kārakasaṅghassa chandaṃ ajānitvā. Osāreyyāti osāraṇakammaṃ kareyya. Tassā evaṃ karontiyā, gaṇapariyesane sīmāsammutiyā ñattiyā ca dukkaṭaṃ, dvīhi kammavācāhi thullaccayaṃ, kammavācāpariyosāne saṅghādiseso.
Sāvatthiyaṃ thullanandaṃ ārabbha evaṃ osāraṇavatthusmiṃ paññattaṃ, tikasaṅghādisesaṃ, adhammakamme tikadukkaṭaṃ, kārakasaṅghaṃ vā āpucchitvā, gaṇassa vā chandaṃ jānitvā, vatte vā vattantiṃ, asante kārakasaṅghe osārentiyā, ummattikādīnañca anāpatti. Dhammakammena ukkhittatā, aññatra anuññātakāraṇā osāraṇanti imānettha dve aṅgāni. Samuṭṭhānādīni saṅghabhedasikkhāpade vuttanayāneva, idaṃ pana kiriyākiriyanti.
Ukkhittakaosāraṇasikkhāpadavaṇṇanā niṭṭhitā.
- Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā
Pañcame avassutāti chandarāgena tintā. Avassutassāti tādisasseva. Khādeyya vā bhuñjeyya vāti ettha paṭiggahaṇe thullaccayaṃ, ajjhohāre ajjhohāre saṅghādiseso.
Sāvatthiyaṃ sundarīnandaṃ ārabbha avassutāya avassutassa hatthato āmisappaṭiggahaṇavatthusmiṃ paññattaṃ, ekatoavassute paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre thullaccayaṃ, yakkhapetapaṇḍakatiracchānagatamanussaviggahānaṃ hatthato ubhatoavassutepi sati eseva nayo. Tattha pana ekatoavassute sati dukkaṭaṃ, sabbattha udakadantaponaggahaṇepi paribhogepi dukkaṭameva. Ubhosu anavassutesu, 『『anavassuto』』ti vā ñatvā gaṇhantiyā, ummattikādīnañca anāpatti. Udakadantaponato aññaṃ ajjhoharaṇīyaṃ, ubhatoavassutatā, sahatthā gahaṇaṃ, ajjhoharaṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.
Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.
- Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā
Chaṭṭhe yato tvanti yasmā tvaṃ. Iṅghāti uyyojanatthe nipāto. Ayampīti yā evaṃ uyyojeti, sā evaṃ uyyojanena ca tena vacanena itarissā paṭiggahaṇena ca dukkaṭāni, ajjhohāragaṇanāya thullaccayāni ca āpajjitvā bhojanapariyosāne saṅghādisesaṃ āpajjati.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ uyyojanavatthusmiṃ paññattaṃ, sāṇattikameva, purisassa vā yakkhādīnaṃ vā hatthato udakadantaponappaṭiggahaṇuyyojane ca tesaṃ paribhoge ca dukkaṭaṃ, esa nayo yakkhādīnaṃ hatthato avasesaggahaṇatthaṃ uyyojane, tesaṃ gahaṇe, ajjhohāre ca. Bhojanapariyosāne pana thullaccayaṃ. 『『Anavassuto』』ti ñatvā vā, 『『kupitā na paṭiggaṇhatī』』ti vā, 『『kulānuddayatāya na paṭiggaṇhatī』』ti vā uyyojentiyā, ummattikādīnañca anāpatti. Manussapurisatā, aññatra anuññātakāraṇā, 『『khādanīyaṃ bhojanīyaṃ gahetvā bhuñjā』』ti uyyojanā, tena vacanena gahetvā itarissā bhojanapariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā niṭṭhitā.
7-8-9. Sañcarittādisikkhāpadavaṇṇanā
Sattamaaṭṭhamanavamasikkhāpadānaṃ sañcarittādittaye vuttanayeneva vinicchayo veditabbo.
Sañcarittādisikkhāpadavaṇṇanā niṭṭhitā.
4.. 被驅逐者的恢復學處解說 在第四條中,"被驅逐"是指由於過失的未見等而被驅逐。"不知道團體的意願"是指不知道作為驅逐者的那個團體的意願。"恢復"是指進行恢復行為。對於如此行為的比丘尼,在尋求團體的同意和單白告知中犯輕罪,兩次羯磨中犯重罪,在羯磨結束時犯僧殘。 在舍衛城中,關於尊者莊嚴難陀的恢復事件中制定了此學處,是三僧殘,在非法行為中有三次輕罪。若詢問作為驅逐者的團體,或知道團體的意願,或按規定行事,或在無作為驅逐者的團體時恢復,以及發狂等無罪。被法律驅逐,除了經許可的原因而恢復,這是此處的兩個要素。起源等如在僧團分裂學處中所說,只是行為而已。 "被驅逐者的恢復"學處解說完畢。 5.. 第一次接受食物學處解說 在第五條中,"被染污"是指被慾望和貪執所染污。"被染污者"即是如此的人。"可食用或可享用"中,在接受時犯重罪,在每次食用時犯僧殘。 在舍衛城中,關於尊者美喜難陀的被染污者從被染污者手中接受肉食的事件中制定了此學處。對於單一被染污者的接受犯輕罪,在每次食用時犯重罪,從妖怪、餓鬼、閹人、畜生手中接受時,有被染污者時也是如此。但在單一未被染污者時犯輕罪,連水和牙籤的接受和食用都犯輕罪。對於雙方未被染污,或知道"未被染污"而接受,以及發狂等無罪。除水和牙籤外的可食用物,雙方被染污,親手接受,食用,這是此處的四個要素。起源等與第一波羅夷相同。 "第一次接受食物"學處解說完畢。 6.. 第二次接受食物學處解說 在第六條中,"因為你"是指由於你。"請"是表示驅逐的詞。"這個人也"是指如此驅逐的人,她通過驅逐的行為和言語,以及對另一人的接受,犯輕罪,在計算食用次數時犯重罪,在食物結束時犯僧殘。 在舍衛城中,關於某位比丘尼的驅逐事件中制定了此學處,只是可罰款的,從男子或妖怪等手中驅逐水和牙籤的接受和食用犯輕罪,同樣在驅逐其餘物品的接受和食用中也是如此。但在食物結束時犯重罪。若知道"未被染污"或"由於憤怒而不接受"或"由於憐憫家人而不接受"而驅逐,以及發狂等無罪。人類,除了經許可的原因,說"拿了可食用或可飲用的東西吃吧"而驅逐,通過此言語而接受,至食物結束,這是此處的三個要素。起源等與非取偷盜相同。 "第二次接受食物"學處解說完畢。 7-8-9. 行為等學處解說 第七、八、九學處的"行為等"三條,應當按照所述的方式判決。 "行為等學處"解說完畢。
- Sikkhaṃpaccācikkhaṇasikkhāpadavaṇṇanā
Dasame kiṃnumāva samaṇiyoti kiṃnu imā eva samaṇiyo. Tāsāhanti tāsaṃ ahaṃ. Yāvatatiyakapadattho bhikkhupātimokkhavaṇṇanāyaṃ (kaṅkhā. aṭṭha. nigamanavaṇṇanā), avasesavinicchayo ca tattheva saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttanayeneva veditabbo, idaṃ pana sāvatthiyaṃ caṇḍakāḷibhikkhuniṃ (pāci. 709) ārabbha 『『buddhaṃ paccācikkhāmī』』tiādivacanavatthusmiṃ paññattaṃ, evaṃ vacanameva cettha catūsu aṅgesu paṭhamaṃ aṅganti ayaṃ viseso, sesaṃ tādisamevāti.
Sikkhaṃpaccācikkhaṇasikkhāpadavaṇṇanā niṭṭhitā.
- Adhikaraṇakupitasikkhāpadavaṇṇanā
Ekādasame kismiñcideva adhikaraṇeti catunnaṃ aññatarasmiṃ. Paccākatāti parājitā. Idampi sāvatthiyaṃ caṇḍakāḷiṃ ārabbha 『『chandagāminiyo ca bhikkhuniyo』』tiādivacanavatthusmiṃ paññattaṃ, sesaṃ dasame vuttanayeneva veditabbanti.
Adhikaraṇakupitasikkhāpadavaṇṇanā niṭṭhitā.
- Pāpasamācārapaṭhamasikkhāpadavaṇṇanā
Dvādasame saṃsaṭṭhāti pabbajitānaṃ ananulomena gihīnaṃ koṭṭanapacanasāsanaharaṇādinā kāyikavācasikena missībhūtā. Pāpo kāyikavācasiko ācāro etāsanti pāpācārā. Pāpo kittisaddo etāsanti pāpasaddā. Pāpo ājīvasaṅkhāto siloko etāsanti pāpasilokā. Bhikkhunisaṅghassa vihesikāti aññamaññissā kamme kariyamāne paṭikkosanena vihesikā. Vajjappaṭicchādikāti khuddānukhuddakassa vajjassa paṭicchādikā.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha saṃsaṭṭhavihāravatthusmiṃ paññattaṃ, sesametthāpi dasame vuttanayeneva veditabbaṃ, samanubhāsanakammakāle pana dvetisso ekato samanubhāsitabbāti.
Pāpasamācārapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.
- Pāpasamācāradutiyasikkhāpadavaṇṇanā
Terasame evaṃ vadeyyāti tā samanubhaṭṭhā bhikkhuniyo evaṃ vadeyya. Evācārāti evaṃācārā, yādiso tumhākaṃ ācāro, tādiso ācāroti attho, esa nayo sabbattha. Uññāyāti avaññāya nīcaṃ katvā jānanāya. Paribhavenāti 『『kiṃ imā karissantī』』ti evaṃ paribhavitvā jānanena. Akkhantiyāti asahanatāya, kodhenāti attho. Vebhassiyāti balavantassa bhāvena, attano balappakāsanena samutrāsenāti attho. Dubbalyāti tumhākaṃ dubbalabhāvena, sabbattha uññāya ca paribhavena cāti evaṃ samuccayattho daṭṭhabbo. Viviccathāti nānā hotha, ananulomikaṃ kāyikavācasikasaṃsaggaṃ pajahathāti attho.
Sāvatthiyaṃ thullanandaṃ ārabbha 『『saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharitthā』』ti uyyojanavatthusmiṃ paññattaṃ, sesametthāpi dasame vuttanayeneva veditabbanti.
Pāpasamācāradutiyasikkhāpadavaṇṇanā niṭṭhitā.
10.. 放棄學習學處解說 在第十條中,"這些沙門女"是指這些沙門女們。"我對她們"是指我對她們。關於"至第三句"的意義,應當如在比丘波羅夷學處解說的結語部分所說,其餘的判決也應當如在僧團分裂學處解說中所說。這是在舍衛城中,關於尊者粗暴黑女的"我放棄佛陀"等言辭事件中制定的,這裡所說的言辭就是此處四個要素中的第一個要素,其餘的與前述相同。 "放棄學習"學處解說完畢。 11.. 對訴訟生氣學處解說 在第十一條中,"在某訴訟"是指四種之一的任何訴訟。"被駁回"是指被擊敗。這也是在舍衛城中,關於尊者粗暴黑女的"追隨者比丘尼們"等言辭事件中制定的,其餘應當如在第十條所說。 "對訴訟生氣"學處解說完畢。 12.. 第一次惡行學處解說 在第十二條中,"交往"是指與不合適的在家人以毆打、烹飪、盜取等身語業相混雜。"惡行"是指這種身語業行為。"惡名"是指這種惡名聲。"惡聲譽"是指這種聲譽。"擾亂比丘尼僧團"是指對彼此的行為進行責罵而擾亂。"掩飾過失"是指掩飾大小過失。 在舍衛城中,關於多位比丘尼的"交往居住"事件中制定了此學處,其餘也應如第十條所說,但在勸誡行為時應當一起勸誡兩三人。 "第一次惡行"學處解說完畢。 13.. 第二次惡行學處解說 在第十三條中,"如此說"是指被勸誡的那些比丘尼如此說。"如此行為"是指你們的行為如此,此意義遍及全文。"輕視"是指以貶低的態度瞭解。"侮辱"是指"她們會做什麼"而加以侮辱的瞭解。"不忍"是指不能容忍,即憤怒。"強大"是指以自己的強大來威嚇。"軟弱"是指你們的軟弱,總之應理解為輕視和侮辱並存。"分開"是指分開,放棄不合適的身語業接觸。 在舍衛城中,關於尊者莊嚴難陀的"你們仍然交往,尊者,不要分開"驅逐事件中制定了此學處,其餘也應如第十條所說。 "第二次惡行"學處解說完畢。
- Saṅghabhedakādisikkhāpadavaṇṇanā
Saṅghabhedādīsu catūsu vuttanayeneva vinicchayo veditabbo. Kevalañhi bhikkhunī saṅghaṃ na bhindati, bhedāya pana parakkamati ceva anuvattati ca. Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammāti bhikkhū ārabbha paññattā sādhāraṇā satta, asādhāraṇā dasāti evaṃ sattarasa. Ubhatosaṅghe pakkhamānattaṃ caritabbanti bhikkhuniyā hi āpattiṃ chādentiyāpi parivāso nāma natthi, chādanapaccayāpi na dukkaṭaṃ āpajjati, tasmā chādetvāpi achādetvāpi ekaṃ pakkhamānattameva caritabbaṃ. Taṃ bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya vā, sodhetuṃ asakkontīhi khaṇḍasīmāya vā sabbantimena paricchedena catuvaggaṃ gaṇaṃ sannipātāpetvā dātabbaṃ. Sace ekā āpatti hoti, ekissā vasena, sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā, tāsaṃ tāsaṃ vasena bhikkhupātimokkhavaṇṇanāyaṃ vuttavatthugottanāmaāpattibhedesu yaṃ yaṃ icchati, taṃ taṃ ādāya yojanā kātabbā.
Tatridaṃ paṭhamāpattivasena mukhamattanidassanaṃ – tāya āpannāya bhikkhuniyā bhikkhunisaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassavacanīyo 『『ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sāhaṃ, ayye, saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yācāmī』』ti, evaṃ tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –
『『Suṇātu me, ayye, saṅgho, ayaṃ itthannāmā bhikkhunī ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sā saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā ussayavādāya pakkhamānattaṃ dadeyya, esā ñatti.
『『Suṇātu me, ayye, saṅgho, ayaṃ itthannāmā bhikkhunī…pe… dutiyampi…pe… tatiyampi etamatthaṃ vadāmi, suṇātu me, ayye, saṅgho…pe… sā bhāseyya. Dinnaṃ saṅghena itthannāmāya bhikkhuniyā ekissā āpattiyā ussayavādāya pakkhamānattaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Kammavācāpariyosāne 『『vattaṃ samādiyāmi, mānattaṃ samādiyāmī』』ti samādiyitvā saṅghassa ārocetvā nikkhittavattena tāva vasitukāmāya tattheva saṅghamajjhe vā pakkantāsu bhikkhunīsu ekabhikkhuniyā vā dutiyikāya vā santike 『『vattaṃ nikkhipāmi, mānattaṃ nikkhipāmī』』ti nikkhipitabbaṃ. Aññissā pana āgantukāya santike ārocetvā nikkhipitabbaṃ, nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati, tato purearuṇeyeva catūhi bhikkhunīhi taṃ bhikkhuniṃ gahetvā gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte atikkamitvā mahāmaggā okkamma gumbavatiādīhi paṭicchanne okāse nisīditabbaṃ. Catūhi bhikkhūhipi tattha gantabbaṃ, gantvā bhikkhunīnaṃ avidūre visuṃ nisīditabbaṃ. Atha tāya bhikkhuniyā vuttanayeneva vattaṃ samādiyitvā bhikkhunisaṅghassa tāva evaṃ ārocetabbaṃ –
『『Ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sāhaṃ saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yāciṃ, tassā me saṅgho ekissā āpattiyā ussayavādāya pakkhamānattaṃ adāsi, sāhaṃ mānattaṃ carāmi, vedayāmahaṃ, ayye, 『vedayatī』ti maṃ saṅgho dhāretū』』ti.
14.. 僧團分裂等學處解說 在關於僧團分裂等四種情況中,應當按照所述的方式進行判決。因為單獨的比丘尼並不分裂僧團,但爲了分裂而努力並且遵循。提到的有十七種僧殘,關於比丘們的規定,應該被理解為一般的七種和特殊的十種。由於在兩方僧團中飛翔的狀態,比丘尼在掩蓋過失時,即使是掩蓋也沒有流亡的情況,因此掩蓋和不掩蓋都應當在單獨飛翔的情況下進行。比丘尼應當在自己界限內清理或在僧院的界限內,無法清理時應當在部分界限內,聚集四分之一的團體以進行給予。如果有一個過失,依據一個的情況,如果有兩個或三個或眾多的同一衣物或不同衣物,依據各自的情況,應該依據比丘們的波羅夷學處規定的過失分類進行處理。 在此以第一個過失為例,應該如是進行說明:對於那位有過失的比丘尼,應該走向比丘僧團,進行一部分的上供,向老年比丘們的腳下頂禮,坐下併合掌,應該如是說:「我,尊者,犯了一個過失,關於此,我請求僧團對於這一個過失的寬恕。」如此三次請求,經過比丘尼的支援,僧團應當告知: 「請聽我,尊者,僧團,這位名叫某某的比丘尼犯了一個過失,關於此,她請求僧團給予這一個過失的寬恕,如果僧團認為合適,僧團應當給予這位名叫某某的比丘尼關於這一個過失的寬恕,這是通知。 「請聽我,尊者,僧團,這位名叫某某的比丘尼……再一次……第三次,我說這個事,聽我,尊者,僧團……她應當這樣說。給予僧團這位名叫某某的比丘尼關於這一個過失的寬恕。僧團寬恕,因此保持沉默,我將這樣保持。」 在羯磨結束時,應該說「我接受這個過失,我不接受這個過失」,並告知僧團,若希望在那地方繼續居住,應該在僧團中或在比丘尼中進行第二次的請求:「我放棄這個過失,我放棄這個過失」。對於其他的來者,應該告知並放棄,放棄后應保持在原來的地方,從那時起,應在黎明前由四位比丘帶著她,帶走這位比丘尼,跨過村莊的邊界,進入比丘們的僧院,越過兩條小路,進入被遮蓋的地方坐下。四位比丘也應當在那地方前往,前往後應當在比丘尼不遠處坐下。然後,依據那位比丘尼的所說,接受過失並告知比丘僧團: 「我,尊者,犯了一個過失,關於此,我請求僧團給予這一個過失的寬恕,關於此,僧團給予我這一個過失的寬恕,我將遵循,尊者,『我將遵循』。」
Tato bhikkhusaṅghassa santikaṃ gantvā evaṃ ārocetabbaṃ 『『ahaṃ, ayyā, ekaṃ āpattiṃ āpajjiṃ…pe… vedayāmahaṃ, ayyā, 『vedayatī』ti maṃ saṅgho dhāretū』』ti. Ārocetvā bhikkhunisaṅghasseva santike nisīditabbaṃ, tato paṭṭhāya bhikkhūsu vā, dutiyikaṃ ṭhapetvā bhikkhunīsu vā pakkantāsupi ubhatosaṅghe mānattaṃ ciṇṇameva hoti. Yāva aruṇaṃ na uṭṭhahati, tāva yaṃ paṭhamaṃ passati bhikkhuṃ vā bhikkhuniṃ vā, tassā ārocetabbaṃ. Uṭṭhite aruṇe vattaṃ nikkhipitvā upassayaṃ gantabbaṃ, evaṃ pañcadasa aruṇā gahetabbā.
Anikkhittavattāya pana āgantukesu asati catunnaṃ bhikkhūnañca bhikkhunīnañca devasikaṃ ārocetvā, āgantukesu sati sabbesampi āgantukānaṃ ārocentiyā pañcadasa divasāni pārivāsikakkhandhake (cūḷava. 75 ādayo) vuttanayeneva sammā vattitabbanti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (cūḷava. aṭṭha. 75 ādayo) vutto, ciṇṇamānattāya bhikkhuniyāti yadā evaṃ ciṇṇamānattā bhikkhunī hoti, athassā yattha siyā vīsatigaṇo bhikkhunisaṅghoti vuttanayeneva abbhānakammaṃ kātabbaṃ, sesaṃ uttānamevāti.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Bhikkhunipātimokkhe
Saṅghādisesavaṇṇanā niṭṭhitā.
Nissaggiyakaṇḍo
- Pattasannicayasikkhāpadavaṇṇanā
Nissaggiyesu ādivaggassa tāva paṭhame pattasannicayaṃ kareyyāti pattasannidhiṃ kareyya, ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā adhiṭṭhānupagaṃ pattaṃ ṭhapeyyāti attho.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha pattasannicayavatthusmiṃ paññattaṃ, sesakathāmaggo bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbo, tatra hi dasāhātikkame āpatti, idha ekāhātikkameti ettakameva tassa ca imassa ca nānākaraṇaṃ, sesaṃ tādisamevāti.
Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā.
- Akālacīvarasikkhāpadavaṇṇanā
Dutiye akālacīvaranti atthate kathine kathinamāsehi, anatthate cīvaramāsato aññasmiṃ kāle uppannaṃ, yaṃ vā pana kālepi ādissa dinnaṃ. Ādissa dinnaṃ nāma 『『sampattā bhājentū』』ti vatvā vā, 『『idaṃ gaṇassa, idaṃ tumhākaṃ dammī』』ti vatvā vā, dātukāmatāya pādamūle ṭhapetvā vā dinnaṃ. Iccetaṃ akālacīvaraṃ 『『kālacīvara』』nti adhiṭṭhahitvā bhājāpentiyā payoge dukkaṭaṃ, yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hoti. Nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabbaṃ, aññasmimpi evarūpe sikkhāpade eseva nayo.
Sāvatthiyaṃ thullanandaṃ ārabbha akālacīvaraṃ 『『kālacīvara』』nti adhiṭṭhahitvā bhājanavatthusmiṃ paññattaṃ, akālacīvare vematikāya, kālacīvare akālacīvarasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhosu kālacīvarasaññāya, ummattikādīnañca anāpatti. Akālacīvaratā, tathāsaññitā, 『『kālacīvara』』nti adhiṭṭhāya lesena bhājāpanaṃ, paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.
Tato bhikkhusaṅghassa santikaṃ gantvā evaṃ ārocetabbaṃ 『『ahaṃ, ayyā, ekaṃ āpattiṃ āpajjiṃ…pe… vedayāmahaṃ, ayyā, 『vedayatī』ti maṃ saṅgho dhāretū』』ti. Ārocetvā bhikkhunisaṅghasseva santike nisīditabbaṃ, tato paṭṭhāya bhikkhūsu vā, dutiyikaṃ ṭhapetvā bhikkhunīsu vā pakkantāsupi ubhatosaṅghe mānattaṃ ciṇṇameva hoti. Yāva aruṇaṃ na uṭṭhahati, tāva yaṃ paṭhamaṃ passati bhikkhuṃ vā bhikkhuniṃ vā, tassā ārocetabbaṃ. Uṭṭhite aruṇe vattaṃ nikkhipitvā upassayaṃ gantabbaṃ, evaṃ pañcadasa aruṇā gahetabbā. 在比丘僧團面前,應該這樣告知:「我,尊者,犯了一個過失……我意識到,尊者,『我將遵循』。」告知后,應當在比丘尼僧團面前坐下。從此開始,在比丘中,除了第二次的情況下,在比丘尼中或離開時,雙方的狀態都應當是已被接受的。直到黎明未升起之前,所見的第一個比丘或比丘尼,都應當告知。黎明升起后,放下過失,應該前往安居處,應當有十五個黎明被接納。 對於未放下過失的來者,在四位比丘和比丘尼缺席的情況下,應該告知來者,若有來者在,所有的來者都應被告知,十五天應當如在《小品》中所說的那樣進行。 Nissaggiyakaṇḍo 1.. 受器的聚集學處解說 在無放棄的情況下,首先應當進行受器的聚集,即聚集受器,意為在一天內不應當放置不當或不應當不放置,應該放置在適當的地方。 在舍衛城中,關於六群比丘的事件,針對受器的聚集制定了此規定,其餘的應當如在比丘波羅夷學處中所說。因為在十天內有過失,在此處是一天的過失,這只是這樣而已,其餘的與前述相同。 受器的聚集學處解說完畢。 2.. 不合時的袈裟學處解說 在第二條中,不合時的袈裟是指在艱難的月份,或在不合時的衣物的情況下,或在其他時間獲得的衣物,或在任何時間給予的衣物。給予的衣物被稱為「讓人分配」,或「這是團體的,這是你們的」,放置在腳下以示給予之意。如此不合時的袈裟,因以「合時袈裟」之名被給予時,犯輕罪,若是自己所獲得,則是無放棄。若獲得后也應如給予時一樣搬運,在其他情況下,此學處應當如此。 在舍衛城中,關於尊者莊嚴難陀的事件,關於不合時的袈裟以「合時袈裟」之名進行規定。不合時的袈裟因其不合時的名義而犯輕罪,合時袈裟因不合時的袈裟之名而犯輕罪。兩者均以合時袈裟之名,發狂等無罪。不合時的袈裟,若如此稱之為「合時袈裟」,則應有四個要素。起源等與不取偷盜相同。 不合時的袈裟學處解說完畢。
- Cīvaraparivattanasikkhāpadavaṇṇanā
Tatiye handāti gaṇha. Acchindeyyāti sayaṃ acchindantiyā bandhitvā ṭhapitesu bahūsupi ekāpatti, itaresu vatthugaṇanāya āpattiyo. Acchindāpane pana ekāya āṇattiyā bahūsu acchinnesupi ekāvāpatti.
Sāvatthiyaṃ thullanandaṃ ārabbha cīvaraṃ parivattetvā acchindanavatthusmiṃ paññattaṃ, sāṇattikaṃ, tikapācittiyaṃ, aññasmiṃ parikkhāre tikadukkaṭaṃ, anupasampannāya cīvarepi tikadukkaṭameva. Yā pana tāya vā diyyamānaṃ, tassā vā vissāsaṃ gaṇhāti, tassā, ummattikādīnañca anāpatti. Upasampannatā, parivattitacīvarassa vikappanupagatā, sakasaññāya acchindanaṃ vā acchindāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Cīvaraparivattanasikkhāpadavaṇṇanā niṭṭhitā.
- Aññaviññāpanasikkhāpadavaṇṇanā
Catutthe viññāpetvāti jānāpetvā, 『『idaṃ nāma āharā』』ti yācitvā vā. Aññaṃ viññāpeyyāti yaṃ pubbe 『『kinte, ayye, aphāsu, kiṃ āhariyatū』』ti vuttāya viññāpitaṃ, taṃ paṭikkhipitvā tañceva aññañca gahetukāmā tato aññaṃ viññāpeyya, tassā viññattiyā dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Sāvatthiyaṃ thullanandaṃ ārabbha aññaṃ viññāpetvā aññaṃ viññāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anaññe dvikadukkaṭaṃ. Anaññe anaññasaññāya pana, tasmiṃ appahonte puna taññeva, aññenapi atthe sati tena saddhiṃ aññañca, yañca viññattaṃ, tato ce aññaṃ samagghataraṃ hoti, imaṃ ānisaṃsaṃ dassetvā suddhaṃ aññameva ca viññāpentiyā, ummattikādīnañca anāpatti. Lesena gahetukāmatā, aññassa viññāpanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.
Aññaviññāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Aññacetāpanasikkhāpadavaṇṇanā
Pañcame aññaṃ cetāpetvāti attano kappiyabhaṇḍena 『『idaṃ nāma āharā』』ti aññaṃ parivattāpetvā. Aññaṃ cetāpeyyāti 『『evaṃ me idaṃ datvā aññampi āharissatī』』ti maññamānā 『『na me iminā attho, idaṃ nāma me āharā』』ti tato aññaṃ cetāpeyya. Tassā cetāpanappayoge dukkaṭaṃ, paṭilābhena tena vā aññena vā mūlena āhaṭaṃ nissaggiyaṃ hoti, sesaṃ catutthasadisamevāti.
Aññacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā
Chaṭṭhe aññadatthikenāti aññassatthāya dinnena. Aññuddisikenāti aññaṃ uddisitvā dinnena. Saṅghikenāti saṅghassa pariccattena. Parikkhārenāti kappiyabhaṇḍena. Aññaṃ cetāpeyyāti 『『idaṃ nāma paribhuñjeyyāthā』』ti yaṃ uddisitvā niyametvā yo parikkhāro dinno, tato aññaṃ parivattāpeyya, tassā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha tādisena parikkhārena aññaṃ cetāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anaññadatthike dvikadukkaṭaṃ. Tasmiṃ pana anaññadatthikasaññāya, sesakaṃ upanentiyā, 『『tumhehi etadatthāya dinno, amhākañca iminā nāma attho』』ti sāmike apaloketvā upanentiyā, yadā bhikkhuniyo vihārampi chaḍḍetvā pakkamanti, evarūpāsu āpadāsu upanentīnaṃ, ummattikādīnañca anāpatti. Sesaṃ catutthasadisamevāti.
Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
3.. 交換袈裟學處解說 在第三條中,"拿吧"是指拿取。"割開"是指自己割開已經綁縛放置的眾多中的一個,對於其他的,依照衣物的數量而有過失。但如果由一人的命令割開眾多,也只有一個過失。 在舍衛城中,關於尊者莊嚴難陀的事件,制定了關於交換袈裟並割開的規定,是可罰款的,三波逸提,對於其他用具,三輕罪,對於未受戒者的袈裟也是三輕罪。但若有人給予或讓她信任,她則無罪。受戒者,對於已交換的袈裟有資格,自己認為是割開或命令割開,這是此處的三個要素。起源等與不取偷盜相同,只是痛苦的感受。 袈裟交換學處解說完畢。 4.. 要求其他物品學處解說 在第四條中,"要求"是指告知、請求"拿這個"。"要求其他"是指先前已說"尊者,不方便,請拿什麼"而要求的,拒絕後又想要那個和其他的,對於這種要求犯輕罪,獲得時犯無放棄。 在舍衛城中,關於尊者莊嚴難陀的事件,制定了關於要求其他物品的規定,三波逸提,對於不是其他的,兩輕罪。但對於不是其他的,認為不是其他的,若那個不足,再要求同一個,或雖有其他需要但與之一起要求其他的,若其他更貴重,說明這個利益后,要求純粹的其他的,發狂等無罪。以小的慾望,要求其他物品,獲得,這是此處的三個要素。起源等與行為相同。 要求其他物品學處解說完畢。 5.. 第一次以自己的東西交換學處解說 在第五條中,"以其他的交換"是指用自己的可用物品換取"拿這個"。"交換其他的"是指認為"給我這個后,也會給我其他的",而從那裡要求其他的。對於這種交換的行為犯輕罪,獲得時,無論是以那個還是其他的價值獲得的,都是無放棄。其餘與第四條相同。 第一次以自己的東西交換學處解說完畢。 6.. 第一次以僧團的東西交換學處解說 在第六條中,"爲了其他人"是指爲了其他人而給予的。"爲了指定的人"是指指定給某人而給予的。"屬於僧團的"是指被僧團捨棄的。"用具"是指可用的物品。"交換其他的"是指曾指定並限定給予的那件用具,要求交換其他的,對於這種交換的行為犯輕罪,獲得時犯無放棄。 在舍衛城中,關於多位比丘尼的以這種用具交換其他物品的事件中制定了此規定,三波逸提,對於不是爲了其他人的,兩輕罪。但對於不是爲了其他人的認為是如此,將其餘的拿來,說"這是你們為此目的而給予的,我們也需要這個",當比丘尼們甚至離開寺院時,在這種情況下拿來,發狂等無罪。其餘與第四條相同。 第一次以僧團的東西交換學處解說完畢。
- Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā
Sattame saññācikenāti sayaṃ yācitakenāpi. Etadevettha nānākaraṇaṃ, sesaṃ chaṭṭhasadisamevāti.
Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamagaṇikacetāpanasikkhāpadavaṇṇanā
Aṭṭhame mahājanikenāti gaṇassa pariccattena, idamettha chaṭṭhato nānākaraṇaṃ.
Paṭhamagaṇikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyagaṇikacetāpanasikkhāpadavaṇṇanā
Navame saññācikenāti idaṃ aṭṭhamato atirittaṃ, sesaṃ dvīsupi chaṭṭhasikkhāpadasadisamevāti.
Dutiyagaṇikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Puggalikacetāpanasikkhāpadavaṇṇanā
Dasame puggalikenāti ekabhikkhuniyā pariccattena. Saññācikenāti sayaṃ yācitakena ca. Aññaṃ cetāpeyyāti yaṃ uddisitvā dinnaṃ, tato aññaṃ cetāpentiyā payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.
Sāvatthiyaṃ thullanandaṃ ārabbha tādisena parikkhārena aññaṃ cetāpanavatthusmiṃ paññattaṃ, sesaṃ chaṭṭhasadisamevāti.
Puggalikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.
Pattavaggo paṭhamo.
- Garupāvuraṇasikkhāpadavaṇṇanā
Dutiyassa paṭhame garupāvuraṇanti sītakāle pāvuraṇaṃ. Catukkaṃsaparamanti kaṃso nāma catukkahāpaṇiko hoti, tasmā soḷasakahāpaṇagghanakaṃ. Cetāpetabbanti ṭhapetvā sahadhammike ca ñātakappavārite ca aññena kismiñcideva guṇe parituṭṭhena 『『vadethāyye, yenattho』』ti vuttāya viññāpetabbaṃ. Tato ce uttarīti tatuttari viññāpentiyā dukkaṭaṃ, paṭiladdhaṃ nissaggiyaṃ hoti.
Sāvatthiyaṃ thullanandaṃ ārabbha rājānaṃ kambalaṃ viññāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, ūnakacatukkaṃse dvikadukkaṭaṃ. Tasmiṃ pana ūnakasaññāya, catukkaṃsaparamaṃ cetāpentiyā, ñātakappavārite vā, aññassa vā atthāya, attano vā dhanena, mahagghaṃ cetāpentaṃ appagghaṃ cetāpentiyā, ummattikādīnañca anāpatti. Garupāvuraṇatā, atirekacatukkaṃsatā, ananuññātaṭṭhāne viññatti, paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.
Garupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.
- Lahupāvuraṇasikkhāpadavaṇṇanā
Dutiye lahupāvuraṇanti uṇhakāle pāvuraṇaṃ. Aḍḍhateyyakaṃsaparamanti dasakahāpaṇagghanakaṃ, sesaṃ paṭhamasadisamevāti.
Lahupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.
Ito parāni imasmiṃ vagge aṭṭha, tatiyavagge dasāti imāni aṭṭhārasa sikkhāpadāni bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbānīti.
Jātarūpavaggo tatiyo.
Uddiṭṭhā kho ayyāyo tiṃsa nissaggiyā pācittiyā dhammāti bhikkhū ārabbha paññattā sādhāraṇā aṭṭhārasa, asādhāraṇā dvādasāti evaṃ tiṃsa. Sesaṃ sabbattha uttānamevāti.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya bhikkhunipātimokkhe
Nissaggiyapācittiyavaṇṇanā niṭṭhitā.
Pācittiyakaṇḍo
- Lasuṇavaggo
7.. 第二次以僧團的東西交換學處解說 在第七條中,"自己要求的"是指即使自己要求的。這是與第六條的區別,其餘與第六條相同。 第二次以僧團的東西交換學處解說完畢。 8.. 第一次以團體的東西交換學處解說 在第八條中,"由大眾"是指被團體捨棄的,這是與第六條的區別。 第一次以團體的東西交換學處解說完畢。 9.. 第二次以團體的東西交換學處解說 在第九條中,"自己要求的"是比第八條多出的,其餘與前兩條第六條相同。 第二次以團體的東西交換學處解說完畢。 10.. 個人的東西交換學處解說 在第十條中,"個人的"是指被一位比丘尼捨棄的。"自己要求的"是指自己要求的。"交換其他的"是指曾指定給予的,要求交換其他的,對於這種交換的行為犯輕罪,獲得時犯無放棄。 在舍衛城中,關於尊者莊嚴難陀的以這種用具交換其他物品的事件中制定了此規定,其餘與第六條相同。 個人的東西交換學處解說完畢。 第一品完。 11.. 重衣學處解說 在第二品的第一條中,"重衣"是指寒冷季節的衣物。"不超過四缽"是指一缽相當於四個硬幣,因此是相當於十六個硬幣。"應該要求"是指除了同法的親屬所許可的和別人對某種功德感到滿足而說"尊者,請說你需要什麼"之外,不應該要求。若要求更多,在要求時犯輕罪,獲得時犯無放棄。 在舍衛城中,關於尊者莊嚴難陀要求國王的氈衣的事件中制定了此規定,三波逸提,不足四缽的兩輕罪。但對於認為不足,要求達到四缽上限,或要求親屬所許可的,或為他人或自己的利益要求昂貴的,要求便宜的,發狂等無罪。重衣、超過四缽、未經許可的要求、獲得,這是此處的四個要素。起源等與行為相同。 重衣學處解說完畢。 12.. 輕衣學處解說 在第二條中,"輕衣"是指炎熱季節的衣物。"不超過一缽半"是指十個硬幣,其餘與第一條相同。 輕衣學處解說完畢。 此後的十八條在比丘波羅夷學處中所說的方式應當理解。 第三品完。 提到,尊者們,有三十無放棄波逸提法,其中十八條是共通的,十二條是不共通的,總共三十條。其餘各處均已闡述。 在《比丘尼波羅夷》中的《波羅夷》部分 無放棄波逸提解說完畢。 波逸提品 大蒜品
- Lasuṇasikkhāpadavaṇṇanā
Pācittiyesu lasuṇavaggassa tāva paṭhame lasuṇanti magadharaṭṭhe jātaṃ āmakaṃ bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Tañhi 『『khādissāmī』』ti paṭiggaṇhantiyā dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha lasuṇaṃ harāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, alasuṇe dvikadukkaṭaṃ. Tasmiṃ pana alasuṇasaññāya, palaṇḍuke, bhañjanake, haritake, cāpalasuṇe, sūpasampāke, maṃsasampāke, telasampāke, sāḷave, uttaribhaṅge, ummattikādīnañca anāpatti. Āmakalasuṇañceva, ajjhoharaṇañcāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Lasuṇasikkhāpadavaṇṇanā niṭṭhitā.
- Sambādhalomasikkhāpadavaṇṇanā
Dutiye sambādheti paṭicchannokāse, upakacchakesu ca muttakaraṇe cāti attho. Saṃharāpeyyāti ettha khurasaṇḍāsakattariādīsu yena kenaci saṃharāpentiyā payogagaṇanāya pācittiyaṃ, na lomagaṇanāya.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha sambādhe lomaṃ saṃharāpanavatthusmiṃ paññattaṃ, attano atthāya aññaṃ āṇāpentiyā sāṇattikaṃ, āpattibhedonatthi. Ābādhapaccayā, ummattikādīnañca anāpatti. Ābādhābhāvo, sambādhe lomasaṃharaṇanti imānettha dve aṅgāni. Samuṭṭhānādīni bhikkhuniyā saddhiṃ ekaddhānamaggagamanasikkhāpadasadisānīti.
Sambādhalomasikkhāpadavaṇṇanā niṭṭhitā.
- Talaghātakasikkhāpadavaṇṇanā
Tatiye talaghātaketi antamaso uppalakesarenāpi muttakaraṇassa talaghātane muttakaraṇamhi pahāradāne pācittiyanti attho.
Sāvatthiyaṃ dve bhikkhuniyo ārabbha talaghātakaraṇavatthusmiṃ paññattaṃ, purimanayeneva sāṇattikaṃ, āpattibhedo natthi. Ito paraṃ pana yattha natthi, tattha avatvāva gamissāma. Ābādhapaccayā gaṇḍaṃ vā vaṇaṃ vā paharantiyā, ummattikādīnañca anāpatti. Ābādhābhāvo, muttakaraṇe pahāradānaṃ, phassasādiyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.
Talaghātakasikkhāpadavaṇṇanā niṭṭhitā.
- Jatumaṭṭhakasikkhāpadavaṇṇanā
Catutthe jatumaṭṭhaketi jatunā kate maṭṭhadaṇḍake. Vatthuvasenetaṃ vuttaṃ, kāmarāgena pana uppalakesarampi pavesentiyā āpatti.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha jatumaṭṭhakasādiyanavatthusmiṃ paññattaṃ, sesaṃ tatiyasadisamevāti.
Jatumaṭṭhakasikkhāpadavaṇṇanā niṭṭhitā.
- Udakasuddhikasikkhāpadavaṇṇanā
Pañcame udakasuddhikanti muttakaraṇassa dhovanaṃ. Ādiyamānāyāti karontiyā. Dvaṅgulapabbaparamaṃādātabbanti dvīsu aṅgulīsu ekekaṃ katvā dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyāti sace dhovanakāle rāgavasena vitthārato tatiyāya aṅguliyā aggapabbaṃ, gambhīrato ekissāva aṅguliyā tatiyapabbaṃ paveseti pācittiyaṃ.
Sakkesu aññataraṃ bhikkhuniṃ ārabbha atigambhīraṃ udakasuddhikaṃ ādiyanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, ūnakadvaṅgulapabbe dvikadukkaṭaṃ. Tasmiṃ pana ūnakasaññāya, dvaṅgulapabbaparamaṃ ādiyantiyā, ābādhapaccayā atirekampi, ummattikādīnañca anāpatti, sesaṃ tatiyasadisamevāti.
Udakasuddhikasikkhāpadavaṇṇanā niṭṭhitā.
1.. 大蒜學處解說 在波逸提中,首先在大蒜品的第一條中,"大蒜"指的是生產于摩揭陀國的生大蒜,而不是一兩粒的大蒜。因為想吃它而接受,犯輕罪,每次食用犯波逸提。 在舍衛城中,關於尊者莊嚴難陀的事件,制定了關於取大蒜的規定,三波逸提,對於非大蒜的,兩輕罪。但對於認為非大蒜的,如魚子、乾菜、青菜、野生大蒜、調味品、肉湯、油炸物、蒜頭、額外的部分,發狂等無罪。生大蒜和食用,這是此處的兩個要素。起源等與羊毛相同。 大蒜學處解說完畢。 2.. 隱蔽處學處解說 在第二條中,"隱蔽處"是指遮蔽的地方,包括腋窩和小便處。"要求除去"是指在此處,以剃刀、鑷子等任何方式要求除去,計算過失的次數是波逸提,而不是毛髮的次數。 在舍衛城中,關於六群比丘尼的在隱蔽處要求除去毛髮的事件中制定了此規定,為自己要求他人除去是可罰款的,沒有過失的區分。由於疾病,發狂等無罪。沒有疾病,在隱蔽處除去毛髮,這是此處的兩個要素。起源等與比丘尼同行學處相同。 隱蔽處學處解說完畢。 3.. 擊掌學處解說 在第三條中,"擊掌"是指即使用蓮花莖也在小便處擊掌犯波逸提。 在舍衛城中,關於兩位比丘尼的擊掌的事件中制定了此規定,如前述一樣是可罰款的,沒有過失的區分。從此以後,在沒有的地方,我們將不說。由於疾病而擊打瘡或傷口,發狂等無罪。沒有疾病,在小便處擊掌,接觸等,這是此處的三個要素。起源等與第一波羅夷相同。 擊掌學處解說完畢。 4.. 塗漆學處解說 在第四條中,"塗漆"是指用漆製作的棍棒。這是從事物的角度說的,但由於慾望而插入蓮花莖也有過失。 在舍衛城中,關於某位比丘尼的塗漆的事件中制定了此規定,其餘與第三條相同。 塗漆學處解說完畢。 5.. 洗小便處學處解說 在第五條中,"洗小便處"是指清洗小便處。"接受"是指進行。"應該接受到兩指節的長度"是指每個手指兩個節,應該接受到這個長度。"超過它"是指如果在洗的時候由於貪慾而深入到第三指節或一個手指的第三節,犯波逸提。 在薩迦耶,關於某位比丘尼過深地洗小便處的事件中制定了此規定,三波逸提,不足兩指節的兩輕罪。但對於認為不足,接受到兩指節的長度,由於疾病而超過,發狂等無罪,其餘與第三條相同。 洗小便處學處解說完畢。
- Upatiṭṭhanasikkhāpadavaṇṇanā
Chaṭṭhe bhuñjantassāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjato. Pānīyenāti suddhena vā udakena, takkādīsu vā aññatarena. Vidhūpanenāti yāya kāyaci bījaniyā. Upatiṭṭheyyāti yā etesu dvīsu aññataraṃ gahetvā hatthapāse tiṭṭhati, tassā pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha bhuñjantassa evaṃ tiṭṭhanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, hatthapāsaṃ vijahitvā khādanīyaṃ khādantassa upatiṭṭhantiyā dukkaṭaṃ, anupasampanne tikadukkaṭaṃ. 『『Imaṃ pivatha, iminā bījathā』』ti evaṃ dentiyā vā, dāpentiyā vā, anupasampannaṃ vā upatiṭṭhāpanatthaṃ āṇāpentiyā, ummattikādīnañca anāpatti. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Upatiṭṭhanasikkhāpadavaṇṇanā niṭṭhitā.
- Āmakadhaññasikkhāpadavaṇṇanā
Sattame viññatvāti antamaso mātarampi yācitvā. Bhuñjeyyāti ajjhohareyya. Ettha ca viññatti ceva bhojanañca pamāṇaṃ, tasmā sayaṃ viññatvā aññāya bhajjanādīni kārāpetvā vā , aññāya viññāpetvā sayaṃ bhajjanādīni katvā vā paṭiggahaṇato paṭṭhāya yāva dantehi saṃkhādanaṃ, tāva pubbappayogesu dukkaṭāni, ajjhohāre ajjhohāre pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha āmakadhaññaṃ viññāpanavatthusmiṃ paññattaṃ, sayaṃ vā aññāya vā aviññattiyā laddhaṃ bhajjanādīni katvā vā kāretvā vā bhuñjantiyā dukkaṭaṃ, aññāya viññattiyā laddhaṃ pana sayaṃ bhajjanādīni katvāpi kāretvāpi bhuñjantiyā dukkaṭameva. Ābādhe sati sedakammādīnaṃ atthāya viññāpentiyā, aviññattiyā labbhamānaṃ navakammatthāya sampaṭicchantiyā, ñātakappavāritaṭṭhāne muggamāsādiaparaṇṇaṃ viññāpentiyā, ummattikādīnañca anāpatti. Sattannaṃ dhaññānaṃ aññatarassa viññāpanaṃ vā viññāpāpanaṃ vā, paṭilābho, bhajjanādīni katvā vā kāretvā vā ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni addhānamaggasikkhāpadasadisānīti.
Āmakadhaññasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā
Aṭṭhame saṅkāranti kacavaraṃ. Vighāsanti yaṃkiñci paribhuttāvasesaṃ ucchiṭṭhodakampi dantakaṭṭhampi, aṭṭhikacalakesu pana vattabbameva natthi. Tirokuṭṭe vā tiropākāre vāti yassakassaci kuṭṭassa vā pākārassa vā parato. Chaḍḍeyya vā chaḍḍāpeyya vāti sabbānipetāni ekato chaḍḍentiyā ekappayoge ekāpatti, sakiṃ āṇattiyā bahukepi chaḍḍite ekāva.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha uccāraṃ tirokuṭṭe chaḍḍanavatthusmiṃ paññattaṃ, sāṇattikaṃ, bhikkhussa dukkaṭaṃ , oloketvā vā avalañje vā chaḍḍentiyā, ummattikādīnañca anāpatti. Uccārādibhāvo, anolokanaṃ, valañjanaṭṭhānaṃ, tirokuṭṭatiropākāratā, chaḍḍanaṃ vā chaḍḍāpanaṃ vāti imānettha pañca aṅgāni. Samuṭṭhānādīni sañcarittasadisāni, idaṃ pana kiriyākiriyanti.
Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.
6.. 侍奉學處解說 在第六條中,"正在進食"是指正在食用五種食物之一。"用水"是指純凈的水或其他如酪等。"用香"是指任何可燃物。"侍奉"是指拿著這兩種之一站在手臂範圍內,對此犯波逸提。 在舍衛城中,關於某位比丘尼在正在進食時如此侍奉的事件中制定了此規定,三波逸提,超出手臂範圍而食用,犯輕罪,對於未受戒者犯三輕罪。"請喝這個,請用這個熏"這樣給予或命令未受戒者侍奉,發狂等無罪。正在進食的比丘的手臂範圍內的站立,拿取水或香,這是此處的兩個要素。起源等與羊毛相同。 侍奉學處解說完畢。 7.. 生穀物學處解說 在第七條中,"要求"是指即使向母親也要求。"食用"是指攝取。在此,要求和食用是標準,因此自己要求或讓他人做加工等,或他人要求自己做加工等,從獲得開始直到以牙齒咀嚼,前面的行為都是輕罪,每次食用犯波逸提。 在舍衛城中,關於多位比丘尼的要求生穀物的事件中制定了此規定,自己或他人未經要求而獲得后做加工等食用犯輕罪,他人要求而自己做加工等食用也犯輕罪。由於疾病需要汗液等工作而要求,未經要求而獲得用於新工作,在親屬許可的地方要求豆類等其他穀物,發狂等無罪。要求或讓他人要求七種穀物之一,獲得,做加工等食用,這是此處的三個要素。起源等與路途學處相同。 生穀物學處解說完畢。 8.. 第一次排糞學處解說 在第八條中,"垃圾"是指廢棄物。"殘渣"是指任何被食用后剩餘的,包括漱口水和牙籤,但對於骨頭渣滓則無需說。"在墻外或圍墻外"是指任何墻的外面。"排放或命令排放"是指全部一起排放,一次行為犯一次過失,一次命令多次排放也只有一次。 在舍衛城中,關於某位比丘尼在墻外排糞的事件中制定了此規定,可罰款,對比丘犯輕罪,觀察或傾倒在低窪處排放,發狂等無罪。有排糞等行為,未觀察,低窪處,在墻外或圍墻外,排放或命令排放,這是此處的五個要素。起源等與行為相同,只是行為與否。 第一次排糞學處解說完畢
- Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā
Navame hariteti khette vā nāḷikerādiārāme vā yatthakatthaci ropimaharitaṭṭhāne. Tāni vatthūni chaḍḍentiyā vā chaḍḍāpentiyā vā purimanayeneva āpatti, tādise ṭhāne nisīditvā antamaso udakaṃ pivitvā matthakacchinnaṃ nāḷikerampi chaḍḍentiyā āpattiyeva.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha uccārādīni harite chaḍḍanavatthusmiṃ paññattaṃ, sāṇattikaṃ, tikapācittiyaṃ, bhikkhuno dukkaṭaṃ, bhikkhuniyāpi nikkhittabīje khette yāva aṅkuro na uṭṭhahati, tāva dukkaṭaṃ, aharite dvikadukkaṭaṃ. Tasmiṃ pana aharitasaññāya chaḍḍitakhette vā, sāmike apaloketvā vā chaḍḍentiyā, ummattikādīnañca anāpatti. Sesaṃ aṭṭhamasadisamevāti.
Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.
- Naccagītasikkhāpadavaṇṇanā
Dasame naccanti antamaso moranaccampi. Gītanti antamaso dhammabhāṇakagītampi. Vāditanti antamaso udakabherivāditampi. Dassanāyāti etesu yaṃkiñci dassanāya gacchantiyā pade pade dukkaṭaṃ, yattha ṭhitā passati vā suṇāti vā, ekappayoge ekāpatti, taṃ taṃ disaṃ olokentiyā payoge payoge āpatti.
Rājagahe chabbaggiyā bhikkhuniyo ārabbha naccādīni dassanāya gamanavatthusmiṃ paññattaṃ, sayaṃ tāni vatthūni karontiyā, aññaṃ vā āṇāpentiyā, 『『cetiyassa upahāraṃ dethā』』ti īdisena pariyāyena vā bhaṇantiyā, 『『cetiyassa upahāraṃ karomā』』ti vā vutte 『『sādhū』』ti sampaṭicchantiyā ca pācittiyamevāti sabbaaṭṭhakathāsu (pāci. aṭṭha. 835-837) vuttaṃ, bhikkhuno sabbattha dukkaṭaṃ. 『『Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā』』ti vutte pana 『『upaṭṭhānakaraṇaṃ nāma sundara』』nti īdisaṃ pariyāyaṃ bhaṇantiyā, ārāme ṭhatvā passantiyā vā suṇantiyā vā, tathā attano ṭhitokāsaṃ āgantvā payojitaṃ paṭipathaṃ gacchantiyā sammukhībhūtaṃ salākabhattādike sati karaṇīye gantvā, āpadāsu vā samajjaṭṭhānaṃ pavisitvāpi passantiyā vā suṇantiyā vā, ummattikādīnañca anāpatti. Naccādīnaṃ aññataratā, aññatra anuññātakāraṇā gamanaṃ, dassanaṃ vā savanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.
Naccagītasikkhāpadavaṇṇanā niṭṭhitā.
Lasuṇavaggo paṭhamo.
-
Rattandhakāravaggo
-
Rattandhakārasikkhāpadavaṇṇanā
Andhakāravaggassa paṭhame rattandhakāreti rattiandhakāre. Appadīpeti pajjotacandasūriyaaggīsu ekekenāpi anobhāsite. Purisenāti santiṭṭhituṃ sallapituñca viññunā manussapurisena saddhiṃ. Santiṭṭheyya vāti hatthapāse ṭhitamattāya pācittiyaṃ. Sallapeyyāti tattha ṭhatvā gehasitakathaṃ kathentiyāpi pācittiyameva.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ santiṭṭhanavatthusmiṃ paññattaṃ, purisassa hatthapāsaṃ vijahitvā, yakkhādīnaṃ hatthapāsaṃ avijahitvāpi santiṭṭhantiyā, sallapentiyā vā dukkaṭaṃ, yaṃkiñci viññuṃ dutiyaṃ gahetvā evaṃ karontiyā, arahopekkhāya, aññavihitāya, ummattikādīnañca anāpatti. Rattandhakāratā, purisassa hatthapāse ṭhānaṃ vā sallapanaṃ vā, sahāyābhāvo, rahopekkhatāti imānettha cattāri aṅgāni. Theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.
Rattandhakārasikkhāpadavaṇṇanā niṭṭhitā.
9.. 第二次排糞學處解說 在第九條中,"綠色"是指在田地或椰子樹園中任何地方種植的綠色植物。對於這些物品的排放或命令排放,與前述相同,在這種地方坐下,至少飲用水后,若將椰子樹木排放,則犯波逸提。 在舍衛城中,關於多位比丘尼在綠色植物中排糞的事件中制定了此規定,為可罰款的,三輕罪,比丘在未發芽的田地中犯輕罪,在綠色植物中排放犯兩輕罪。對於認為綠色植物的地方排放,在主人的地方不觀察而排放,發狂等無罪。其餘與第八條相同。 第二次排糞學處解說完畢。 10.. 舞蹈與歌唱學處解說 在第十條中,"舞蹈"是指至少孔雀舞。"歌唱"是指至少法師的歌曲。"樂器"是指至少水鼓的樂器。"觀看"是指在這些情況下,每一步都犯輕罪,在那裡站著看或聽,一次行為犯一次過失,在每個方向觀看時也犯過失。 在王舍城中,關於六群比丘尼在觀看舞蹈等的事件中制定了此規定,自己進行這些活動,或命令他人進行時,如說"請供奉聖地"等類似的方式,說"我會供奉聖地"時,若接受則犯波逸提。對於比丘來說,在所有情況下都是輕罪。"我會為你們的聖地服務"時,說"服務是美好的"等類似的方式,在園中站著觀看或聽,以及走到自己原來的地方,進入有必要的地方,在緊急情況下也觀看或聽,發狂等無罪。舞蹈等的任何情況,除非有許可的原因前往,觀看或聽,這是此處的三個要素。起源等與羊毛相同,而這是世俗的,惡行的,三重痛苦的。 舞蹈與歌唱學處解說完畢。 大蒜品第一。 2.. 夜暗品 1.. 夜暗學處解說 在夜暗品的第一條中,"夜暗"是指夜晚的黑暗。即使在月光、太陽、火焰中也不應有光明。"人"是指與人類交談、站立和說話。若僅僅站在手臂範圍內犯波逸提。若在此站著談論家庭的事,也犯波逸提。 在舍衛城中,關於某位比丘尼在這種情況下站著的事件中制定了此規定,若與人類的手臂範圍內站著,或與鬼神等的手臂範圍內站著,若談論也犯輕罪。無論與任何人交談,若第二次拿起,以此方式進行,若不加以考慮,或有其他規定的情況下,發狂等無罪。夜暗的情況,人與人的手臂範圍內的地方或談話,朋友的存在,在暗處的觀察等,這是此處的四個要素。起源等與行為相同,而這是世俗的,惡行的,三重痛苦的。 夜暗學處解說完畢。
- Paṭicchannokāsasikkhāpadavaṇṇanā
Dutiye paṭicchanne okāseti kuṭṭādīsu yena kenaci paṭicchanne, idamevettha nānattaṃ.
Paṭicchannokāsasikkhāpadavaṇṇanā niṭṭhitā.
- Ajjhokāsasallapanasikkhāpadavaṇṇanā
Tatiye ajjhokāseti nānaṃ, sesaṃ ubhayatthāpi paṭhamasadisamevāti.
Ajjhokāsasallapanasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyikauyyojanasikkhāpadavaṇṇanā
Catutthe rathikāyāti racchāyaṃ. Byūheti anividdharacchāyaṃ . Siṅghāṭaketi caccare. Nikaṇṇikaṃ vā jappeyyāti kaṇṇamūle kiñci jappeyya. Uyyojeyyāti anācāraṃ caritukāmatāya 『『gaccha tva』』nti dutiyikaṃ uyyojeyya. Pācittiyanti purimanayeneva tāva santiṭṭhanādīsu tīṇi pācittiyāni, uyyojentiyā pana uyyojane ca hatthapāsavijahane ca dukkaṭaṃ, vijahite pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha evaṃ santiṭṭhanavatthusmiṃ paññattaṃ, sesaṃ purimattayasadisameva. Anāpattiyaṃ pana 『『na anācāraṃ ācaritukāmā, sati karaṇīye dutiyikaṃ bhikkhuniṃ uyyojetī』』ti (pāci. 852) ettakaṃ adhikanti.
Dutiyikauyyojanasikkhāpadavaṇṇanā niṭṭhitā.
- Anāpucchāpakkamanasikkhāpadavaṇṇanā
Pañcame purebhattanti aruṇuggamanaṃ upādāya yāva majjhanhikaṃ. Āsaneti pallaṅkassokāsabhūte. Sāmike anāpucchāti tasmiṃ kule yaṃkiñci viññuṃ manussaṃ anāpucchā. Pakkameyyāti ettha channassa anto nisīditvā anovassakaṃ ajjhokāse upacāraṃ atikkāmentiyā paṭhamapāde dukkaṭaṃ, dutiye pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha anāpucchā pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, pallaṅkassa anokāse dukkaṭaṃ, tathā āpucchite anāpucchitasaññāya ceva vematikāya ca. Āpucchitasaññāya pana, asaṃhārime, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Purebhattatā, antaraghare nisajjā, āsanassa pallaṅkokāsatā, aññatra anuññātakāraṇā anāpucchanaṃ, vuttaparicchedātikkamoti imānettha pañca aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.
Anāpucchāpakkamanasikkhāpadavaṇṇanā niṭṭhitā.
- Anāpucchāabhinisīdanasikkhāpadavaṇṇanā
Chaṭṭhe pacchābhattanti majjhanhike vītivatte yāva sūriyassa atthaṅgamā. Abhinisīdeyya vāti ādimhi nisīditvā gacchantiyā ekā āpatti, anisīditvā nipajjitvāva gacchantiyāpi ekā, nisīditvā nipajjantiyā dve.
Sāvatthiyaṃ thullanandaṃ ārabbha āsane abhinisīdanavatthusmiṃ paññattaṃ , sesaṃ pañcamasadisameva. Yathā pana tattha asaṃhārime, evamidha dhuvapaññatte anāpattīti.
Anāpucchāabhinisīdanasikkhāpadavaṇṇanā niṭṭhitā.
- Anāpucchāsantharaṇasikkhāpadavaṇṇanā
Sattame vikāleti atthaṅgate sūriye. Seyyanti antamaso paṇṇasanthārampi, sesaṃ chaṭṭhasadisameva.
Idaṃ pana sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vikāle kulāni upasaṅkamitvā sāmike anāpucchitvā seyyaṃ santharitvā abhinisīdanavatthusmiṃ paññattaṃ, anāpattiyañcettha dhuvapaññattaṃ nāma natthīti.
Anāpucchāsantharaṇasikkhāpadavaṇṇanā niṭṭhitā.
2.. 隱蔽處學處解說 在第二條中,"隱蔽處"是指在任何遮蔽的地方,如墻壁等,任何遮蔽的地方都屬於此。 隱蔽處學處解說完畢。 3.. 進入座位的言談學處解說 在第三條中,"進入座位"是指坐下,其他方面與前述相同。 進入座位的言談學處解說完畢。 4.. 第二次出行學處解說 在第四條中,"行者"是指在車上。"出行"是指未被束縛的出行。"獅子"是指在行走中。"若要低聲說"是指在耳邊低聲說。"出行"是指由於不正當的行為而「走吧」的第二次出行。波逸提是指在前述的情況下有三種波逸提,而在出行時若離開手臂範圍也犯輕罪。 在舍衛城中,關於尊者莊嚴難陀的事件,制定了在這種情況下的出行的規定,其他方面與前述相同。若不想做不正當的行為,而讓比丘尼出行時(如說「請出行」),這是額外的。 第二次出行學處解說完畢。 5.. 不詢問出行學處解說 在第五條中,"早飯前"是指在黎明時分,直到中午。"坐下"是指在坐墊上。"不詢問"是指在某個家族中,任何人都不詢問。"出行"是指在此,若在隱蔽處坐著,未被詢問而出行,若在第一隻腳上犯輕罪,第二次則犯波逸提。 在舍衛城中,關於某位比丘尼不詢問而出行的事件中制定了此規定,三輕罪,坐墊上未被詢問而出行,亦有不詢問的情況。對於被詢問的情況,若未被詢問、病重、在緊急情況下等無罪。早飯前、在房屋內坐下、坐墊上的位置、未被允許的情況下出行,以上是此處的五個要素。起源等與困難相同,而這是行為與非行為。 不詢問出行學處解說完畢。 6.. 不詢問而坐下學處解說 在第六條中,"晚飯後"是指在中午過後,直到太陽落下。"不詢問而坐下"是指在此坐著,若坐下後出行則犯一次過失,若未坐下而出行也犯一次,若坐下並出行則犯兩次。 在舍衛城中,關於尊者莊嚴難陀的事件,制定了在座位上不詢問的規定,其他方面與第五條相同。正如在此,若未被詢問,則在此處的規定是無罪的。 不詢問而坐下學處解說完畢。 7.. 不詢問而安置學處解說 在第七條中,"搖動"是指在太陽落下時,"更好"是指至少在草墊上,其他方面與第六條相同。 在舍衛城中,關於多位比丘尼的事件,制定了在搖動時不詢問的規定,若在此處坐下並安置,則無罪。 不詢問而安置學處解說完畢。
- Paraujjhāpanakasikkhāpadavaṇṇanā
Aṭṭhame duggahitena dūpadhāritenāti yaṃ vuttaṃ, tato aññathā gahitena ca upadhāritena ca. Paranti 『『ahaṃ kirayye ayyaṃ na sakkaccaṃ upaṭṭhahāmī』』tiādinā (pāci. 869) nayena upasampannaṃ ujjhāpentiyā pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ paraṃ ujjhāpanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, ummattikādīnaṃyeva anāpatti. Duggahitatā, ujjhāpanaṃ, yaṃ ujjhāpeti, tassā upasampannatāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Paraujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.
- Paraabhisapanasikkhāpadavaṇṇanā
Navame abhisapeyyāti sapathaṃ kareyya. Tattha 『『niraye upapajjāmi, niraye upapajjatū』』tievamādīni vadamānā nirayena abhisapati nāma, akkosatīti attho. 『『Gihinī homi, gihinī hotū』』tievamādīni vadamānā brahmacariyena. Tassā vācāya vācāya pācittiyaṃ.
Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha evaṃ abhisapanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, tiracchānayoniyā vā pettivisayena vā manussadobhaggena vā abhisapane dukkaṭaṃ. Atthadhammānusāsanipurekkhārānaṃ ummattikādīnañca anāpatti. Nirayena vā brahmacariyena vā abhisapanaṃ , upasampannatā, atthadhammapurekkhārādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni aṭṭhamasadisānevāti.
Paraabhisapanasikkhāpadavaṇṇanā niṭṭhitā.
- Rodanasikkhāpadavaṇṇanā
Dasame vadhitvāti hatthādīhi paharitvā, ubhayaṃ karontiyāva pācittiyaṃ.
Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha attānaṃ vadhitvā rodanavatthusmiṃ paññattaṃ, kevalaṃ vadhantiyā vā rodantiyā vā dukkaṭameva. Ñātirogabhogabyasanehi phuṭṭhāya kevalaṃ rodantiyā eva na vadhantiyā, ummattikādīnañca anāpatti. Attānaṃ vadhanañceva, rodanañcāti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasadisāni, idaṃ pana kiriyamevāti.
Rodanasikkhāpadavaṇṇanā niṭṭhitā.
Rattandhakāravaggo dutiyo.
-
Naggavaggo
-
Naggasikkhāpadavaṇṇanā
Naggavaggassa paṭhame naggāti anivatthā vā apārutā vā. Evañhi nahāyantiyā sabbappayogesu dukkaṭaṃ, nahānapariyosāne pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evaṃ nahānavatthusmiṃ paññattaṃ, udakasāṭikacīvare acchinne vā naṭṭhe vā, 『『mahagghaṃ idaṃ disvā corāpi hareyyu』』nti evarūpāsu āpadāsu vā nahāyantiyā, ummattikādīnañca anāpatti. Naggatā, anuññātakāraṇābhāvo, nahānapariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Naggasikkhāpadavaṇṇanā niṭṭhitā.
- Udakasāṭikasikkhāpadavaṇṇanā
Dutiye sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha appamāṇikāyo udakasāṭikāyo dhāraṇavatthusmiṃ paññattaṃ, sesamettha sabbaṃ ratanavagge nisīdanasikkhāpade vuttanayeneva veditabbanti.
Udakasāṭikasikkhāpadavaṇṇanā niṭṭhitā.
8.. 第二次排除學處解說 在第八條中,"被困"是指被捉住或被束縛的情況。根據"我無法好好侍奉"等說法(見《巴利文經典》第869頁),若被認可的情況下排除則犯波逸提。 在舍衛城中,關於某位比丘尼在排除的事件中制定了此規定,三輕罪,未受戒者犯三輕罪,發狂等無罪。被困的情況、排除、所排除的情況,以上是此處的三個要素。起源等與不拿的情況相似,而這是痛苦的感覺。 第二次排除學處解說完畢。 9.. 詛咒學處解說 在第九條中,"詛咒"是指發誓。若說"我將墮入地獄,我將墮入地獄"等,表示詛咒的意思。若說"我將成為被捉住的,愿他成為被捉住的"等,表示與梵行相關的意思。因其言辭而犯波逸提。 在舍衛城中,關於某位比丘尼與兇狠的黑色有關的詛咒事件中制定了此規定,三輕罪,未受戒者犯三輕罪,若與畜生、鬼魂或人類的部分相關的詛咒則犯輕罪。對於道理的教導的缺乏、發狂等無罪。無論是詛咒地獄還是與梵行相關的詛咒,認可的情況下,缺乏道理的教導等是此處的三個要素。起源等與第八條相同。 詛咒學處解說完畢。 10.. 哭泣學處解說 在第十條中,"殺死"是指用手等打擊,若兩者都進行則犯波逸提。 在舍衛城中,關於某位比丘尼自殺而哭泣的事件中制定了此規定,單純的殺死或哭泣則犯輕罪。若因親屬的死而僅僅哭泣而不殺死,發狂等無罪。自殺和哭泣是此處的兩個要素。起源等與相似的情況相同,而這是行為。 哭泣學處解說完畢。 夜暗品第二。 3.. 裸體品 1.. 裸體學處解說 在裸體品的第一條中,"裸體"是指未被遮蓋或未被打開。正如在沐浴時,所有的使用中都是輕罪,沐浴結束后犯波逸提。 在舍衛城中,關於多位比丘尼在沐浴的事件中制定了此規定,若在水中衣物被損壞或丟失,"若看到這個,盜賊也會拿走"等情況下沐浴,發狂等無罪。裸體的情況、未被允許的原因、沐浴結束后是此處的三個要素。起源等與羊毛相同。 裸體學處解說完畢。 2.. 水衣學處解說 在第二條中,在舍衛城中,關於六群比丘尼與小水衣相關的事件中制定了此規定,其他方面與此處的所有規定相同。 水衣學處解說完畢。
- Cīvarasibbanasikkhāpadavaṇṇanā
Tatiye visibbetvāti dussibbitaṃ punasibbanatthāya visibbetvā. Anantarāyikinīti dasasu antarāyesu ekekasmimpi asati. Aññatra catūhapañcāhāti visibbitadivasato pañca divase atikkāmetvā 『『neva sibbissāmi , na sibbāpanāya ussukkaṃ karissāmī』』ti dhuraṃ nikkhittamatte pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha cīvaraṃ visibbetvā na sibbanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, tathā ubhinnampi aññasmiṃ parikkhāre. Yā pana antarāyikinī vā hoti, pariyesitvā vā kiñci na labhati, karontī vā pañcāhaṃ atikkāmeti, tassā ca, gilānāya ca, āpadāsu ca, ummattikādīnañca anāpatti. Nivāsanapārupanupagacīvaratā, upasampannāya santakatā, sibbanatthāya visibbanaṃ vā visibbāpanaṃ vā, aññatra anuññātakāraṇā pañcāhātikkamo, dhuranikkhepoti imānettha pañca aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.
Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.
- Saṅghāṭicārasikkhāpadavaṇṇanā
Catutthe pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. Saṅghāṭīnaṃ cāro saṅghāṭicāro, paribhogavasena vā otāpanavasena vā saṅghaṭitaṭṭhena 『saṅghāṭī』ti laddhanāmaṃ ticīvaraṃ, udakasāṭikā, saṃkaccikāti imesaṃ pañcannaṃ cīvarānaṃ parivattananti attho. Atikkāmeyya pācittiyanti chaṭṭhe aruṇuggamane ekasmiṃ cīvare vuttanayena aparivattite ekā āpatti, pañcasu pañca.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, pañcāhānatikkante dvikadukkaṭaṃ. Tasmiṃ pana anatikkantasaññāya, pañcamaṃ divasaṃ pañca cīvarāni nivāsentiyā vā pārupantiyā vā otāpentiyā vā, gilānāya, 『『idaṃ me cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretu』』nti evarūpāsu āpadāsu, ummattikādīnañca anāpatti. Pañcannaṃ cīvarānaṃ aññataratā, pañcāhātikkamo, anuññātakāraṇābhāvo, aparivattananti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisānīti.
Saṅghāṭicārasikkhāpadavaṇṇanā niṭṭhitā.
- Cīvarasaṅkamanīyasikkhāpadavaṇṇanā
Pañcame cīvarasaṅkamanīyanti saṅkametabbaṃ cīvaraṃ, aññissā santakaṃ anāpucchā gahitaṃ puna paṭidātabbaṃ pañcannaṃ aññataraṃ cīvaranti attho. Dhāreyyāti sace taṃ nivāseti vā pārupati vā pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha bhikkhuniyā cīvaraṃ ādāya anāpucchā pārupanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ. Yā pana tāya vā dinnaṃ, taṃ vā āpucchā, acchinnanaṭṭhacīvarikā vā hutvā, 『『idaṃ me cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretu』』nti evarūpāsu āpadāsu vā dhāreti, tassā, ummattikādīnañca anāpatti. Cīvarasaṅkamanīyatā, upasampannāya santakatā, anuññātakāraṇābhāvo, dhāraṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriyanti.
Cīvarasaṅkamanīyasikkhāpadavaṇṇanā niṭṭhitā.
3.. 縫衣學處解說 在第三條中,"縫補"是指將已縫好的衣服再次縫補。"無障礙"是指十種障礙中任何一種都沒有。"除了四天或五天"是指從縫補后的第五天開始,若說"我既不會縫也不會安排縫補",則犯波逸提。 在舍衛城中,關於尊者莊嚴難陀縫補衣服而不縫的事件中制定了此規定,三波逸提,未受戒者犯三輕罪,對於其他用具也是如此。若有障礙,或尋找而沒有找到,或超過五天還在做,對於她,以及病人,緊急情況下,發狂等無罪。穿著、受戒者的所有物品、為縫補而縫補或安排縫補、除非有許可的原因超過五天、放下責任,這是此處的五個要素。起源等與相似的情況相同。 縫衣學處解說完畢。 4.. 僧團衣物流通學處解說 在第四條中,"五天"是指五天,"五天"就是五天。"僧團衣物的流通"是指五種衣物,即僧伽梨、水衣、內衣,因使用或脫落而稱為"僧伽梨"的三衣、水衣、內衣。"超過"是指波逸提,如第六條所說的一件衣物,若未更換則犯一次過失,五件則犯五次。 在舍衛城中,關於多位比丘尼將衣服放下後,以內衣外衣出行的事件中制定了此規定,三輕罪,超過五天犯兩輕罪。但對於未超過的情況,在第五天穿戴、披掛或脫下五件衣物,由於疾病,"這件衣服對我來說太貴重,在這種盜賊的危險中無法穿著"等情況,發狂等無罪。五種衣物中的任何一種,超過五天,未經許可,未更換,這是此處的四個要素。起源等與困難相同。 僧團衣物流通學處解說完畢。 5.. 借用衣物學處解說 在第五條中,"可借用的衣物"是指可以借用的衣物,即未經許可而拿取他人的衣服,必須還給其中的任何一件。"穿著"是指若穿著或披掛則犯波逸提。 在舍衛城中,關於某位比丘尼未經許可而穿著另一位比丘尼的衣服的事件中制定了此規定,三輕罪,未受戒者犯三輕罪。但若是她給的,或經許可,或衣服被損壞或丟失,"這件衣服對我來說太貴重,在這種盜賊的危險中無法穿著"等情況下穿著,對於她,發狂等無罪。可借用的衣物、受戒者的所有物品、未經許可的情況、穿著,這是此處的四個要素。起源等與第一困難相同,而這是行為與非行為。 借用衣物學處解說完畢。
- Gaṇacīvarasikkhāpadavaṇṇanā
Chaṭṭhe gaṇassāti bhikkhunisaṅghassa. Cīvaralābhanti vikappanupagampi pacchimaṃ labhitabbaṃ cīvaraṃ. Antarāyaṃ kareyyāti yathā te dātukāmā na denti, evaṃ parakkameyya. Pācittiyanti sace tassā vacanena te na denti, bhikkhuniyā pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha gaṇassa cīvaralābhantarāyakaraṇavatthusmiṃ paññattaṃ, aññasmiṃ parikkhāre dukkaṭaṃ, sambahulānaṃ pana ekabhikkhuniyā vā cīvaralābhepi dukkaṭameva. 『『Samagghakāle dassathā』』ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā, ummattikādīnañca anāpatti. Vikappanupagapacchimatā, saṅghassa pariṇatabhāvo, vinā ānisaṃsadassanena antarāyakaraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Gaṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭibāhanasikkhāpadavaṇṇanā
Sattame dhammikaṃ cīvaravibhaṅganti samaggena saṅghena sannipatitvā karīyamānaṃ cīvaravibhaṅga. Paṭibāheyyāti paṭisedheyya, evaṃ paṭisedhentiyā pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha dhammikaṃ cīvaravibhaṅgaṃ paṭibāhanavatthusmiṃ paññattaṃ, dhammike vematikāya, adhammike dhammikasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhayattha adhammikasaññāya, ānisaṃsaṃ dassetvā paṭibāhantiyā, ummattikādīnañca anāpatti. Cīvaravibhaṅgassa dhammikatā, dhammikasaññitā, vinā ānisaṃsena paṭibāhananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānevāti.
Paṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.
- Cīvaradānasikkhāpadavaṇṇanā
Aṭṭhame samaṇacīvaranti kappakataṃ nivāsanapārupanupagaṃ, evarūpaṃ ṭhapetvā pañca sahadhammike mātāpitaro ca yassa kassaci gahaṭṭhassa vā pabbajitassa vā pariccajitvā dentiyā pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha agārikassa samaṇacīvaradānavatthusmiṃ paññattaṃ, bhikkhuno dukkaṭaṃ. Mātāpitūnaṃ pariccajitvāpi, aññesaṃ tāvakālikameva dentiyā, ummattikādīnañca anāpatti. Samaṇacīvaratā, ṭhapetvā sahadhammike ca mātāpitaro ca aññesaṃ dānaṃ, atāvakālikatāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.
Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.
6.. 集體衣物學處解說 在第六條中,"集體"是指比丘尼僧團。"獲得衣物"是指即使分配后,最後可得到的衣物。"製造障礙"是指使他們不願意給予。波逸提是指如果由於她的話他們不給,則比丘尼犯波逸提。 在舍衛城中,關於尊者莊嚴難陀製造集體獲得衣物的障礙的事件中制定了此規定,對於其他用具犯輕罪,但即使是多位比丘尼的衣物獲得,對於一位比丘尼也犯輕罪。若說"在適當的時候給予"等顯示利益而阻止,發狂等無罪。分配后的最後,僧團的決定,未顯示利益而製造障礙,這是此處的三個要素。起源等與不拿的情況相同。 集體衣物學處解說完畢。 7.. 阻止學處解說 在第七條中,"正當的衣物分配"是指全體僧團集合後進行的衣物分配。"阻止"是指阻止,如此阻止則犯波逸提。 在舍衛城中,關於尊者莊嚴難陀阻止正當的衣物分配的事件中制定了此規定,對於正當的存疑,對於不正當認為正當以及存疑犯輕罪。在兩種情況下,認為不正當,顯示利益而阻止,發狂等無罪。衣物分配的正當性、認為正當、未顯示利益而阻止,這是此處的三個要素。起源等與不拿的情況相同。 阻止學處解說完畢。 8.. 施衣學處解說 在第八條中,"沙門衣"是指適合穿著的衣服,除此之外,若將五種同法者或父母以外的在家人或出家人的衣服施予,犯波逸提。 在舍衛城中,關於尊者莊嚴難陀施予在家人沙門衣的事件中制定了此規定,對比丘犯輕罪。即使施予父母,也只有短暫的,其他人則發狂等無罪。沙門衣的性質,除了同法者和父母以外對他人的施予,非短暫的,這是此處的三個要素。起源等與行為相同。 施衣學處解說完畢。
- Kālaatikkamanasikkhāpadavaṇṇanā
Navame dubbalacīvarapaccāsāyāti dubbalāya cīvarapaccāsāya, 『『sace sakkoma dassāmā』』ti ettakamattaṃ sutvā uppāditāya āsāyāti attho . Cīvarakālasamayaṃ atikkāmeyyāti vassaṃvuṭṭhabhikkhunīhi kālacīvare bhājiyamāne 『『āgameyyātha, ayye, atthi saṅghassa cīvarapaccāsā』』ti vatvā taṃ cīvaravibhaṅgaṃ cīvarakālaṃ atikkāmeyya, tassā anatthate kathine vassānassa pacchimamāsaṃ, atthate kathine kathinubbhāradivasaṃ atikkāmentiyā pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkamanavatthusmiṃ paññattaṃ, dubbalacīvare vematikāya, adubbalacīvare dubbalacīvarasaññāya ceva vematikāya ca dukkaṭaṃ. Ubhayattha adubbalacīvarasaññāya, kiñcāpi 『na sakkomā』ti vadanti, 『『idāni pana tesaṃ kappāso vā uppajjissati, saddho vā puriso āgamissati, tasmiṃ āgate addhā dassantī』』ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā, ummattikādīnañca anāpatti. Dubbalacīvaratā, dubbalasaññitā, vinā ānisaṃsena nivāraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.
Kālaatikkamanasikkhāpadavaṇṇanā niṭṭhitā.
- Kathinuddhārasikkhāpadavaṇṇanā
Dasame dhammikaṃ kathinuddhāranti sabbāsaṃ bhikkhunīnaṃ akālacīvaraṃ dātukāmena upāsakena yattako atthāramūliko ānisaṃso, tato adhikaṃ vā samakaṃ vā datvā yācitena samaggena bhikkhunisaṅghena yaṃ kathinaṃ ñattidutiyakammena antarā uddharīyati, tassa so uddhāro 『dhammiko』ti vuccati, evarūpaṃ kathinuddhāranti attho. Paṭibāheyyāti nivāreyya, tassa evarūpaṃ kathinuddhāraṃ nivārentiyā pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha kathinuddhāraṃ paṭibāhanavatthusmiṃ paññattaṃ, sesaṃ sattame vuttanayeneva veditabbanti.
Kathinuddhārasikkhāpadavaṇṇanā niṭṭhitā.
Naggavaggo tatiyo.
-
Tuvaṭṭavaggo
-
Ekamañcatuvaṭṭanasikkhāpadavaṇṇanā
Tuvaṭṭavaggassa paṭhame tuvaṭṭeyyunti nipajjeyyuṃ. Tāsu pana ekāya vā nipannāya aparā nipajjatu, dvepi vā saheva nipajjantu, dvinnampi pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha dvinnaṃ ekamañce tuvaṭṭanavatthusmiṃ paññattaṃ, sace pana ekāya nipannāya ekā nisīdati, ubho vā nisīdanti, tāsaṃ, ummattikādīnañca anāpatti. Ekamañcatā, dvinnaṃ tuvaṭṭananti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Ekamañcatuvaṭṭanasikkhāpadavaṇṇanā niṭṭhitā.
- Ekattharaṇatuvaṭṭanasikkhāpadavaṇṇanā
Dutiye ekaṃ attharaṇañceva pāvuraṇañca etāsanti ekattharaṇapāvuraṇā, saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacanaṃ. Pācittiyanti taṃyeva attharitvā taṃ pārupitvā nipajjantīnaṃ pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evaṃ tuvaṭṭanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, attharaṇe vā pāvuraṇe vā ekasmiṃ dukkaṭaṃ, nānattharaṇapāvuraṇe dvikadukkaṭaṃ. Tasmiṃ pana nānattharaṇapāvuraṇasaññāya, vavatthānaṃ dassetvā nipajjantiyā, ummattikādīnañca anāpatti. Sesaṃ paṭhamasadisamevāti.
Ekattharaṇatuvaṭṭanasikkhāpadavaṇṇanā niṭṭhitā.
9.. 時限超越學處解說 在第九條中,「弱衣物的回收」是指針對弱衣物的回收,若說「如果可能我會展示」,則是指在聽到這些話后產生的期望。若超越衣物的時限,是指在雨季中,若比丘尼在衣物的時限內被分配時,若說「請來吧,尊者,僧團是否有衣物的回收」,則超越了衣物的時限,若在雨季的最後一個月,或在艱難的日子超越時限,則犯波逸提。 在舍衛城中,關於尊者莊嚴難陀針對弱衣物的回收而超越衣物時限的事件中制定了此規定,針對弱衣物的懷疑,以及對不弱衣物的弱衣物的懷疑,均犯輕罪。在這兩種情況下,若認為不弱衣物,即使他們說「我們不能」,若說「現在他們的衣物會被帶來,或有信士會來」,並顯示利益而阻止,則發狂等無罪。弱衣物的性質、弱的認知、未顯示利益而阻止,這是此處的三個要素。起源等與不拿的情況相似。 時限超越學處解說完畢。 10.. 強衣物施予學處解說 在第十條中,「正當的強衣物施予」是指所有比丘在未及時給予衣物的情況下,若有信士請求施予的利益,若給予超過或相等的數量,則由全體比丘僧團通過第二次通知施予的強衣物,則稱為「正當的施予」,若阻止這種施予,則犯波逸提。 在舍衛城中,關於尊者莊嚴難陀阻止正當的強衣物施予的事件中制定了此規定,其他方面可依第七條的說法理解。 強衣物施予學處解說完畢。 裸品第三。 4.. 床墊品 1.. 單床墊學處解說 在床墊品的第一條中,「床墊」是指可供躺臥的地方。若一人躺在上面,另一人也可以躺臥,若兩人同時躺在一起,則兩者均犯輕罪。 在舍衛城中,關於多位比丘尼在同一床墊上躺臥的事件中制定了此規定,若一人躺在上面,另一人坐著,或兩人同時坐著,則對她們,發狂等無罪。單床墊的情況、兩人同牀的情況是此處的兩個要素。起源等與羊毛相同。 單床墊學處解說完畢。 2.. 單鋪床墊學處解說 在第二條中,「單鋪床墊」是指單獨鋪設的床墊,若將其鋪設並覆蓋,若一人躺臥,另一人覆蓋,則犯波逸提。 在舍衛城中,關於多位比丘尼在同一床墊上鋪設的事件中制定了此規定,三輕罪,若在同一床墊上覆蓋或鋪設,則犯輕罪。若在此情況下,若認為是不同的鋪設,則顯示出限制,發狂等無罪。其他情況與第一條相同。 單鋪床墊學處解說完畢。
- Aphāsukaraṇasikkhāpadavaṇṇanā
Tatiye aphāsunti 『『iminā imissā aphāsu bhavissatī』』ti anāpucchā purato caṅkamanaṭṭhānanissajjādayo vā uddisauddisāpanaparipucchanasajjhāyaṃ vā karontiyā caṅkamane nivattanagaṇanāya, ṭhānādīsu payogagaṇanāya, uddesādīsu padagaṇanāya pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha sañcicca aphāsukaraṇavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampannāya tikadukkaṭaṃ, na aphāsukāmatāya, āpucchā purato caṅkamanādīni karontiyā, ummattikādīnañca anāpatti. Upasampannatā, aphāsukāmatā, aphāsukaraṇaṃ, anāpucchananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana kiriyākiriyaṃ, dukkhavedananti.
Aphāsukaraṇasikkhāpadavaṇṇanā niṭṭhitā.
- Naupaṭṭhāpanasikkhāpadavaṇṇanā
Catutthe dukkhitanti gilānaṃ. Sahajīvininti saddhivihāriniṃ. Neva upaṭṭhaheyyāti tassā upaṭṭhānaṃ sayaṃ vā akarontiyā, parehi vā akārentiyā dhuraṃ nikkhittamatte pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha dukkhitaṃ sahajīviniṃ anupaṭṭhānavatthusmiṃ paññattaṃ, antevāsiniyā vā anupasampannāya vā dukkaṭaṃ, dasasu aññatarantarāye sati pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Gilānatā, saddhivihāritā, anuññātakāraṇābhāvo, upaṭṭhāne dhuranikkhepoti imānettha cattāri aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.
Naupaṭṭhāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Nikkaḍḍhanasikkhāpadavaṇṇanā
Pañcame upassayaṃ datvāti sakavāṭabaddhaṃ attano puggalikavihāraṃ datvā. Nikkaḍḍheyyāti bahūnipi dvārāni ekappayogena nikkaḍḍhentiyā ekā āpatti, nānāpayogehi payogagaṇanāya āpattiyo, āṇattiyampi eseva nayo. Sace pana 『『imañcimañca dvāraṃ atikkāmehī』』ti āṇāpeti, ekāya āṇattiyā eva dvāragaṇanāya āpattiyo.
Sāvatthiyaṃ thullanandaṃ ārabbha etādise vatthusmiṃ paññattaṃ, tikapācittiyaṃ, akavāṭabaddhato dukkaṭaṃ, anupasampannāya tikadukkaṭaṃ, sakavāṭabaddhato vā akavāṭabaddhato vā ubhinnampi parikkhāranikkaḍḍhane dukkaṭameva, sesaṃ saṅghikavihāranikkaḍḍhanasikkhāpade vuttanayamevāti.
Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.
- Saṃsaṭṭhasikkhāpadavaṇṇanā
Chaṭṭhaṃ uttānapadatthameva. Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha saṃsaṭṭhavihāravatthusmiṃ paññattaṃ, sesamettha paṭhamaariṭṭhasikkhāpade vuttavinicchayasadisamevāti.
Saṃsaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
- Antoraṭṭhasikkhāpadavaṇṇanā
Sattame antoraṭṭheti yassa vijite viharati, tassa raṭṭhe. Asatthikā cārikanti vinā satthena gacchantiyā, gāmantaragaṇanāya, agāmake araññe addhayojanagaṇanāya pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vuttanayeneva desacārikaṃ pakkamanavatthusmiṃ paññattaṃ. Satthena saha gacchantiyā, kheme appaṭibhaye, āpadāsu, ummattikādīnañca anāpatti. Antoraṭṭhatā, akhematā, anuññātakāraṇābhāvo, cārikaṃ pakkamananti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Antoraṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
- Tiroraṭṭhasikkhāpadavaṇṇanā
Aṭṭhame tiroraṭṭheti yassa vijite viharati, taṃ ṭhapetvā aññassa raṭṭhe. Sesaṃ sattame vuttanayeneva veditabbaṃ, nagaraṃ panettha rājagahanti.
Tiroraṭṭhasikkhāpadavaṇṇanā niṭṭhitā.
第三.3. 關於不適當行為的戒條解說 在第三條中,"不適當"是指"由於這個(行為)而會造成不適當"。未經許可而在前面走來走去、放棄座位等,或在誦經、詢問、複誦中進行,在走來走去時停下來點數,在座位等處計算使用,在誦經等處計數字,都犯波逸提罪。 在舍衛城中,針對比丘尼尊者兜律難陀,制定了故意造成不適當的事件,是三波逸提罪。對於未受具戒者,是三突吉羅罪。並非出於不適當的意圖,而是未經許可而在前面走來走去等時,對於發狂等人,則無犯。這裡有四個要素:受具戒、出於不適當的意圖、造成不適當、未經許可。發起、結果等與偷盜相似,但這是有意為之的行為,是痛苦的感受。 關於不適當行為的戒條解說完畢。 第四.4. 關於不照顧他人的戒條解說 在第四條中,"痛苦"指生病。"同住者"指同伴。"不應照顧她"是指自己不照顧或不讓他人照顧,一旦將責任推卸,即犯波逸提罪。 在舍衛城中,針對比丘尼尊者兜律難陀,制定了不照顧生病同伴的事件,對於自己的學生或未受具戒者,是突吉羅罪。如果經過尋找而未能得到,對於生病者、危難情況,以及發狂等人,則無犯。這裡有四個要素:生病、同伴關係、未經許可的理由、推卸照顧責任。發起、結果等與僧殘相似。 關於不照顧他人的戒條解說完畢。 第五.5. 關於驅逐他人的戒條解說 在第五條中,"給予居所"指給予自己的私人住房。"驅逐"是指即使驅逐多個門,也只犯一波逸提罪,根據驅逐的次數計算罪數,命令時也是如此。但如果說"請越過這個和那個門",則根據一個命令計算罪數。 在舍衛城中,針對這類事件制定了規定,是三波逸提罪。從未綁門的地方驅逐,是突吉羅罪;對於未受具戒者,是三突吉羅罪。無論是從綁門的地方還是未綁門的地方驅逐自己的用品,都只是突吉羅罪,其餘如同驅逐僧伽住房的戒條所說。 關於驅逐他人的戒條解說完畢。 第六.6. 關於親密接觸的戒條解說 第六條是直白的意思。在舍衛城中,針對比丘尼尊者旃陀迦梨,制定了親密接觸的事件,其餘的判決與第一條阿利吒的戒條相同。 關於親密接觸的戒條解說完畢。 第七.7. 關於在本國外遊歷的戒條解說 在第七條中,"本國"指她所居住的國家。"無武器遊歷"是指未帶武器而行走,根據村落的計算,在無村落的叢林中,每半由旬計一波逸提罪。 在舍衛城中,針對多位比丘尼,以同樣的方式制定了在他國遊歷的事件。與武器同行,在安全無虞的地方,遇到危難情況,以及發狂等人,則無犯。這裡有四個要素:在本國外、不安全、未經許可的理由、外出遊歷。發起、結果等如羊毛相似。 關於在本國外遊歷的戒條解說完畢。 第八.8. 關於在他國遊歷的戒條解說 在第八條中,"他國"指除了她所居住的國家以外的其他國家。其餘與第七條所說的相同,這裡提到的是王舍城。 關於在他國遊歷的戒條解說完畢。
- Antovassasikkhāpadavaṇṇanā
Navame antovassanti purimaṃ vā temāsaṃ, pacchimaṃ vā temāsaṃ avasitvā tassa vassassa antoyeva. Idha sattāhakaraṇīyena vā kenaci ubbaḷhāya vā āpadāsu vā gacchantiyā ummattikādīnañca anāpatti. Sesaṃ aṭṭhamasadisamevāti.
Antovassasikkhāpadavaṇṇanā niṭṭhitā.
- Cārikanapakkamanasikkhāpadavaṇṇanā
Dasame vassaṃvuṭṭhāti purimaṃ vā temāsaṃ, pacchimaṃ vā temāsaṃ vuṭṭhā. Chappañcayojanānīti ettha pavāretvā pañca yojanāni gantumpi vaṭṭati, chasu vattabbameva natthi. Sace pana tīṇi gantvā teneva maggena paccāgacchati, na vaṭṭati, aññena āgantuṃ vaṭṭati. 『『Vuttappamāṇaṃ addhānaṃ na gacchissāmī』』ti dhure nikkhittamatte pācittiyaṃ.
Rājagahe sambahulā bhikkhuniyo ārabbha vassaṃ vasitvā cārikaṃ apakkamanavatthusmiṃ paññattaṃ. Antarāye sati, pariyesitvā dutiyikaṃ bhikkhuniṃ alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vassaṃvuṭṭhatā, anuññātakāraṇābhāvo, pañcayojanānatikkamoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.
Cārikanapakkamanasikkhāpadavaṇṇanā niṭṭhitā.
Tuvaṭṭavaggo catuttho.
-
Cittāgāravaggo
-
Rājāgārasikkhāpadavaṇṇanā
Cittāgāravaggassa paṭhame rājāgāranti rañño kīḷanagharaṃ. Cittāgāranti kīḷanacittasālaṃ. Ārāmanti kīḷanaupavanaṃ. Uyyānanti kīḷanuyyānaṃ. Pokkharaṇinti kīḷanapokkharaṇiṃ. Dassanāyāti 『『etesu yaṃkiñci passissāmī』』ti gacchantiyā pade pade dukkaṭaṃ, yattha ṭhatvā passati, tattha padaṃ anuddharitvā pañcāpi passantiyā ekāva āpatti. Sace pana taṃ taṃ viloketvā passati, gīvaṃ parivattanappayogagaṇanāya āpattiyo, na ummīlanagaṇanāya.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha cittāgāraṃ dassanāya gamanavatthusmiṃ paññattaṃ, bhikkhussa sabbattha dukkaṭaṃ, avaseso vinicchayo naccadassanasikkhāpade vuttanayeneva veditabboti.
Rājāgārasikkhāpadavaṇṇanā niṭṭhitā.
- Āsandiparibhuñjanasikkhāpadavaṇṇanā
Dutiye āsandī nāma atikkantappamāṇā vuccati. Pallaṅko nāma saṃhārimena vāḷena katoti vutto. Paribhuñjeyyāti ettha pana nisīdananipajjanappayogagaṇanāya pācittiyaṃ veditabbaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha āsandipallaṅkaparibhogavatthusmiṃ paññattaṃ, āsandiyā pāde chinditvā, pallaṅkassa vāḷe bhinditvā paribhuñjantiyā, ummattikādīnañca anāpatti. Āsandipallaṅkatā, nisīdanaṃ nipajjanaṃ vāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Āsandiparibhuñjanasikkhāpadavaṇṇanā niṭṭhitā.
- Suttakantanasikkhāpadavaṇṇanā
Tatiye suttanti channaṃ aññataraṃ. Kanteyyāti ettha yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekā āpatti. Idañhi sandhāya padabhājanīye (pāci. 988) 『『ujjavujjave』』ti vuttaṃ.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha suttaṃ kantanavatthusmiṃ paññattaṃ, kantanato pubbe kappāsavicinanaṃ ādiṃ katvā sabbappayogesu hatthavāragaṇanāya dukkaṭaṃ. Kantitasuttaṃ kantantiyā, ummattikādīnañca anāpatti. Akantitatā, kantananti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Suttakantanasikkhāpadavaṇṇanā niṭṭhitā.
第九.9. 關於在內部居住的戒條解說 在第九條中,「內部居住」是指在前一個或后一個三個月的雨季結束后,居住在該雨季的內部。此處,若因某種原因或他人原因而去,或在危難情況、發狂等情況下,則無犯。其餘與第八條相同。 關於在內部居住的戒條解說完畢。 第十.10. 關於外出遊歷的戒條解說 在第十條中,「外出遊歷」是指在前一個或后一個三個月的雨季開始時,外出遊歷。五十由旬的範圍是可以的,六個由旬的範圍並不允許。如果她在外出三由旬后,按照同一條路返回,則不算犯,而是可以用其他路返回。若「我不會在規定的範圍內去」,則犯波逸提罪。 在王舍城中,針對多位比丘尼,制定了在雨季結束后外出遊歷的事件。若在危難情況下,尋找第二位比丘尼未果,或生病、危難等情況,則無犯。這裡有三個要素:雨季結束、未經許可的理由、超過五由旬的範圍。發起、結果等與第一條阿利吒的戒條相似,但這是無行為的痛苦感受。 關於外出遊歷的戒條解說完畢。 第四卷結束。 第五卷.5. 關於居所的戒條解說 關於王舍城的戒條解說 在第五卷的第一條中,王舍城是指國王的遊戲房。居所是指遊戲的心靈殿堂。園林是指遊戲的園林。公園是指遊戲的公園。池塘是指遊戲的池塘。若是去看任何東西,若在每一步都看到,則犯突吉羅罪;若在某處停下來看,則在那兒不抬腳的情況下,看到五次也只算一次犯。如果她在看某些東西時看到,則因轉動脖子而犯罪,而不是因睜眼而犯罪。 在舍衛城中,針對六位比丘尼,制定了前往居所觀看的事件,所有比丘在任何地方都犯突吉羅罪,其餘的判決應根據舞蹈觀看的戒條來理解。 關於王舍城的戒條解說完畢。 關於坐墊的使用戒條解說 在第二條中,坐墊是指超出標準的坐墊。坐墊是指用草編製的坐墊。若使用坐墊,則應根據坐的情況來理解波逸提罪。 在舍衛城中,針對多位比丘尼,制定了使用坐墊的事件,若在坐墊上將腳砍斷,或在坐墊的草上撕裂,則犯突吉羅罪,發狂等情況則無犯。坐墊的使用、坐下、躺下等這兩個要素。發起、結果等與羊毛相似。 關於坐墊的使用戒條解說完畢。 關於被子使用的戒條解說 在第三條中,被子是指遮蓋的一部分。若在被子上用手去抓,則犯罪。這是指在平坦的地方。 在舍衛城中,針對六位比丘尼,制定了使用被子的事件,若抓住被子的一部分,且在用手時,所有的使用都應算作突吉羅罪。抓住被子、抓住等這兩個要素。發起、結果等與羊毛相似。 關於被子使用的戒條解說完畢。
- Gihiveyyāvaccasikkhāpadavaṇṇanā
Catutthe gihiveyyāvaccanti gihīnaṃ veyyāvaccaṃ. Sacepi hi mātāpitaro attano kiñci kammaṃ akārāpetvā tesaṃ yāgupacanādīni karonti, pubbappayogesu payogagaṇanāya dukkaṭāni āpajjitvā yāguādīsu bhājanagaṇanāya, khādanīyādīsu pūvagaṇanāya pācittiyaṃ āpajjati.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha gihīnaṃ veyyāvaccakaraṇavatthusmiṃ paññattaṃ, manussehi saṅghassa yāgupāne vā bhatte vā cetiyapūjāya vā karīyamānāya tesaṃ sahāyabhāvena yāgupacanādīni, attano veyyāvaccakarassa ca tāniyeva karontiyā, ummattikādīnañca anāpatti. Gihiveyyāvaccakaraṇaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.
Gihiveyyāvaccasikkhāpadavaṇṇanā niṭṭhitā.
- Adhikaraṇasikkhāpadavaṇṇanā
Pañcame adhikaraṇanti catunnaṃ aññataraṃ. Pācittiyanti idha cīvarasibbane viya dhuraṃ nikkhittamatte pācittiyaṃ, ekāhampi parihāro natthi.
Sāvatthiyaṃ thullanandaṃ ārabbha adhikaraṇaṃ navūpasamanavatthusmiṃ paññattaṃ, sesamettha cīvarasibbanasikkhāpade vuttanayeneva veditabbanti.
Adhikaraṇasikkhāpadavaṇṇanā niṭṭhitā.
- Bhojanadānasikkhāpadavaṇṇanā
Chaṭṭhe sahatthāti kāyena vā kāyappaṭibaddhena vā nissaggiyena vā ṭhapetvā pañcasahadhammike avasesānaṃ aññatra udakadantaponā yaṃkiñci ajjhoharaṇīyaṃ dadantiyā pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha agārikassa khādanīyabhojanīyadānavatthusmiṃ paññattaṃ, udakadantapone dukkaṭaṃ. Yā pana dāpeti na deti, upanikkhipitvā deti, bāhiralepaṃ deti, tassā, ummattikādīnañca anāpatti. Aññatra udakadantaponā ajjhoharaṇiyaṃ, ṭhapetvā pañca sahadhammike aññassa sahatthā dānanti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Bhojanadānasikkhāpadavaṇṇanā niṭṭhitā.
- Āvasathacīvarasikkhāpadavaṇṇanā
Sattame āvasathacīvaranti 『『utuniyo bhikkhuniyo paribhuñjantū』』ti dinnacīvaraṃ. Anissajjitvāti catutthe divase dhovitvā aññissā antamaso sāmaṇeriyāpi utuniyā adatvā. Pācittiyanti evaṃ anissajjitvā paribhuñjantiyā pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha āvasathacīvaraṃ anissajjitvā paribhuñjanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, nissajjite dvikadukkaṭaṃ. Tasmiṃ pana nissajjitasaññāya, puna pariyāyena vā, aññāsaṃ utunīnaṃ abhāvena vā, acchinnanaṭṭhacīvarikāya vā, āpadāsu vā paribhuñjantiyā, ummattikādīnañca anāpatti. Āvasathacīvaratā, catutthadivasatā, dhovitvā anissajjanaṃ, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.
Āvasathacīvarasikkhāpadavaṇṇanā niṭṭhitā.
第四.4. 關於照顧在家人的戒條解說 在第四條中,"照顧在家人"指照顧在家人的事務。即使母親父親沒有讓自己做任何事情,但她們在煮粥等事上,在前面的行為中犯突吉羅罪,在煮粥等事上犯波逸提罪。 在舍衛城中,針對多位比丘尼,制定了照顧在家人事務的事件。如果人們正在為僧伽做粥、飯、供養塔寺等,她們以同伴的身份一起煮粥等,或自己照顧的人做這些,對於發狂等人,則無犯。這裡有兩個要素:照顧在家人的事務、未經許可的理由。發起、結果等與羊毛相似。 關於照顧在家人的戒條解說完畢。 第五.5. 關於訴訟的戒條解說 在第五條中,"訴訟"指四種之一。"波逸提"是指在這裡,如縫衣服時將責任推卸,即犯波逸提罪,沒有任何寬恕。 在舍衛城中,針對比丘尼尊者兜律難陀,制定了關於不解決訴訟的事件,其餘應如同縫衣服的戒條所說。 關於訴訟的戒條解說完畢。 第六.6. 關於親自佈施的戒條解說 在第六條中,"親自"是指用身體或身體相連的或可捨棄的方式,除了五種同伴以外,給予任何可食用的東西,都犯波逸提罪。 在舍衛城中,針對比丘尼尊者兜律難陀,制定了給予在家人食物的事件,給予漱口水是突吉羅罪。但如果她叫人給予,而不是自己給予,或放下後給予,或給予外表,對於她和發狂等人,則無犯。除了漱口水外的可食用物品,除了五種同伴外,親自給予等這兩個要素。發起、結果等與羊毛相似。 關於親自佈施的戒條解說完畢。 第七.7. 關於居所衣服的戒條解說 在第七條中,"居所衣服"指爲了讓"季節比丘尼"使用而給予的衣服。"未放棄"是指在第四天洗凈后,不給予其他人,甚至沙彌尼也不給。"波逸提"是指這樣未放棄而使用。 在舍衛城中,針對比丘尼尊者兜律難陀,制定了未放棄居所衣服而使用的事件,是三波逸提罪,放棄后使用是兩突吉羅罪。但如果以為已放棄,或再次給予,或因其他比丘尼的缺乏,或衣服已損壞,或遇到危難情況,對於發狂等人,則無犯。這裡有四個要素:居所衣服、第四天、洗凈后未放棄、未經許可的理由。發起、結果等如同卡提那佈施,但這是有行為的事。 關於居所衣服的戒條解說完畢。
- Āvasathavihārasikkhāpadavaṇṇanā
Aṭṭhame āvasathanti kavāṭabaddhavihāraṃ. Anissajjitvāti rakkhaṇatthāya adatvā, 『『idaṃ jaggeyyāsī』』ti evaṃ anāpucchitvāti attho. Cārikaṃ pakkameyya pācittiyanti ettha sakagāmato aññaṃ gāmaṃ ekarattivāsatthāyapi pakkamantiyā parikkhittassa āvasathassa parikkhepaṃ, aparikkhittassa upacāraṃ paṭhamapādena atikkantamatte dukkaṭaṃ, dutiyena pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha āvasathaṃ anissajjitvā cārikaṃ pakkamanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, akavāṭabaddhe dukkaṭaṃ, nissajjite dvikadukkaṭaṃ. Tasmiṃ pana nissajjitasaññāya, sati antarāye, paṭijaggikaṃ pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Sakavāṭabaddhatā, vuttanayena pakkamanaṃ, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisānīti, idaṃ pana kiriyākiriyanti.
Āvasathavihārasikkhāpadavaṇṇanā niṭṭhitā.
- Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā
Navame tiracchānavijjanti yaṃkiñci bāhirakaṃ anatthasaṃhitaṃ hatthiassarathadhanutharusippaāthabbaṇakhilanavasīkaraṇasosāpanamantāgadappayogādibhedaṃ parūpaghātakaraṃ vijjaṃ. Pariyāpuṇeyyāti ettha yassa kassaci santike taṃ padādivasena pariyāpuṇantiyā padagaṇanāya ceva akkharagaṇanāya ca pācittiyanti.
Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā niṭṭhitā.
- Tiracchānavijjāvācanasikkhāpadavaṇṇanā
Dasame vāceyyāti padaṃ viseso. Ubhayampi sāvatthiyaṃ chabbaggiyā ceva sambahulā bhikkhuniyo ca ārabbha tiracchānavijjaṃ pariyāpuṇanavācanavatthusmiṃ paññattaṃ. Lekhe, dhāraṇāya ca, guttatthāya ca yakkhaparittanāgamaṇḍalādike sabbaparitte, ummattikādīnañca anāpatti. Tiracchānavijjatā, pariyāpuṇanavācanā, anuññātakāraṇābhāvoti imānettha dvīsupi tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānīti.
Tiracchānavijjāvācanasikkhāpadavaṇṇanā niṭṭhitā.
Cittāgāravaggo pañcamo.
-
Ārāmavaggo
-
Ārāmapavisanasikkhāpadavaṇṇanā
Ārāmavaggassa paṭhame sabhikkhukaṃ ārāmanti yattha bhikkhū rukkhamūlepi vasanti, taṃ padesaṃ. Anāpucchāti ettha bhikkhusāmaṇeraārāmikesu yaṃkiñci anāpucchā, parikkhittassa ārāmassa parikkhepaṃ atikkamantiyā, aparikkhittassa upacāraṃ okkamantiyā paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anāpucchā ārāmaṃ pavisanavatthusmiṃ paññattaṃ, 『『santaṃ bhikkhuṃ anāpucchā』』ti ca 『『jānaṃ sabhikkhuka』』nti ca imānettha dve anupaññattiyo, sabhikkhuke vematikāya, abhikkhuke sabhikkhukasaññāya ceva vematikāya ca dukkaṭaṃ. Tasmiṃ pana duvidhepi abhikkhukasaññāya, santaṃ bhikkhuṃ āpucchā pavisantiyā, paṭhamappaviṭṭhānaṃ vā bhikkhunīnaṃ sīsaṃnulokikāya, yattha vā bhikkhuniyo sannipatitā, tattha 『『tāsaṃ santikaṃ gacchāmī』』ti saññāya, ārāmena vā maggo hoti, tena gacchantiyā, āpadāsu, ummattikādīnañca anāpatti. Sabhikkhukārāmatā , sabhikkhukasaññitā, vuttaparicchedātikkamo, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samanubhāsanasamauṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Ārāmapavisanasikkhāpadavaṇṇanā niṭṭhitā.
第八.8. 關於居所的戒條解說 在第八條中,「居所」是指被門封閉的居住地。「未放棄」是指爲了保護而未給予的,意指「這要被保留」。若她在外出時,若從自己的村莊出發,去往其他村莊,即使是爲了一個夜晚的居住,也犯波逸提罪;若在未封閉的居所中,超出第一步的範圍,則犯突吉羅罪,超出第二步的範圍則犯波逸提罪。 在舍衛城中,針對比丘尼尊者兜律難陀,制定了未放棄居所而外出的事件,若犯三突吉羅罪,若在未封閉的情況下則犯兩波逸提罪。但若在未放棄的情況下,若存在危難、尋找保護而未能得到、或生病、發狂等情況,則無犯。這裡有三個要素:居所未放棄、外出、未經許可的理由。發起、結果等與羊毛相似,但這是有行為的事。 關於居所的戒條解說完畢。 第九.9. 關於外道知識的傳播戒條解說 在第九條中,「外道知識」是指任何外來的、無益的知識,如與外部的象、馬、車、弓、箭、工藝等相關的知識。若有人在任何地方傳播這些知識,則犯波逸提罪。 關於外道知識的傳播戒條解說完畢。 第十.10. 關於外道知識的言語戒條解說 在第十條中,「言語」是指特定的詞語。舍衛城中,針對六位比丘尼及其他眾多比丘,制定了傳播外道知識的言語事件。無論是書寫、記憶,或是爲了保護而進行的所有傳播,對於發狂等人,則無犯。這裡有兩個要素:外道知識、傳播的理由。發起、結果等與詞彙的清理相似。 關於外道知識的言語戒條解說完畢。 第五卷結束。 第六卷.6. 關於園林的戒條解說 關於進入園林的戒條解說 在第六卷的第一條中,「園林」是指比丘們在樹下生活的地方。若未經允許,若在比丘或沙彌的園林內,超出第一步的範圍則犯突吉羅罪,超出第二步的範圍則犯波逸提罪。 在舍衛城中,針對多位比丘尼,制定了未經允許進入園林的事件。若說「我去見某位比丘」,而在進入時未詢問,則犯突吉羅罪。這裡有兩個要素:未經允許進入園林、未經許可的理由。發起、結果等與羊毛相似。 關於進入園林的戒條解說完畢。
- Bhikkhuakkosanasikkhāpadavaṇṇanā
Dutiye akkoseyyāti dasannaṃ akkosavatthūnaṃ aññatarena sammukhā vā parammukhā vā akkoseyya. Paribhāseyyāti bhayamassa upadaṃseyya. Pācittiyanti tassā evaṃ karontiyā pācittiyaṃ.
Vesāliyaṃ chabbaggiyā bhikkhuniyo ārabbha āyasmantaṃ upāliṃ akkosanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, atthadhammaanusāsanipurekkhārāya, ummattikādīnañca anāpatti. Upasampannatā, akkosanaparibhāsanaṃ, atthapurekkhāratādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Bhikkhuakkosanasikkhāpadavaṇṇanā niṭṭhitā.
- Gaṇaparibhāsanasikkhāpadavaṇṇanā
Tatiye caṇḍikatāti kuddhā. Gaṇanti bhikkhunisaṅghaṃ. Paribhāseyyāti ettha 『『bālā etā abyattā etā, netā jānanti kammaṃ vā kammadosaṃ vā kammasampattiṃ vā kammavipattiṃ vā』』ti evaṃ yattha katthaci paribhāsantiyā pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha gaṇaṃ paribhāsanavatthusmiṃ paññattaṃ, sambahulā vā ekaṃ vā anupasampannaṃ vā paribhāsantiyā dukkaṭaṃ. Sesaṃ dutiyasadisamevāti.
Gaṇaparibhāsanasikkhāpadavaṇṇanā niṭṭhitā.
- Pavāritasikkhāpadavaṇṇanā
Catutthe gaṇabhojane vuttanayena nimantitā, pavāraṇāsikkhāpade vuttanayena pavāritā veditabbā. Pācittiyanti tassā purebhattaṃ ṭhapetvā yāguñceva sesāni ca tīṇi kālikāni aññaṃ yaṃkiñci āmisaṃ ajjhoharaṇatthāya paṭiggaṇhantiyā gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha aññatra bhuñjanavatthusmiṃ paññattaṃ, tīṇi kālikāni āhāratthāya paṭiggaṇhantiyāpi ajjhoharantiyāpi dukkaṭaṃ. Yā pana nimantitā appavāritā yāguṃ pivati, sāmike apaloketvā bhuñjati, tīṇi kālikāni sati paccaye paribhuñjati, tassā, ummattikādīnañca anāpatti. Nimantitā vā pavāritā vā taṃ ubhayaṃ vā, purebhattaṃ vuttalakkhaṇassa āmisassa ajjhohāro, sāmikānaṃ anāpucchananti imānettha tīṇi aṅgāni. Addhānasamuṭṭhānaṃ, nimantitāya anāpucchā bhuñjantiyā āpattisambhavato siyā kiriyākiriyaṃ, pavāritāya kappiyaṃ kāretvāpi akāretvāpi paribhuñjantiyā āpattisambhavato siyā kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Pavāritasikkhāpadavaṇṇanā niṭṭhitā.
- Kulamaccharinīsikkhāpadavaṇṇanā
Pañcame kule maccharo kulamaccharo, kulamaccharo etissā atthi, kulaṃ vā maccharāyatīti kulamaccharinī. Assāti yā īdisī bhaveyya. Pācittiyanti tassā 『『yaṃ kulaṃ bhikkhunīnaṃ paccaye dātukāmaṃ, kathaṃ nāma tattha bhikkhuniyo na gaccheyyu』』nti bhikkhunīnaṃ vā santike kulassa, 『『kathaṃ nāma ime tāsaṃ kiñci na dajjeyyu』』nti kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsantiyā pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha kulamaccharāyanavatthusmiṃ paññattaṃ. Amaccharāyitvā santaṃyeva ādīnavaṃ ācikkhantiyā, ummattikādīnañca anāpatti. Bhikkhunīnaṃ alābhakāmatā, kulassa vā santike bhikkhunīnaṃ bhikkhunīnaṃ vā santike kulassa avaṇṇabhaṇananti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Kulamaccharinīsikkhāpadavaṇṇanā niṭṭhitā.
第二.2. 關於辱罵比丘的戒條解說 在第二條中,"辱罵"是指用十種方式當面或背後辱罵。"誹謗"是指使她產生恐懼。"波逸提"是指她這樣做時犯波逸提罪。 在毗舍離,針對六位比丘尼,制定了辱罵尊者烏波離的事件,是三波逸提罪,對於未受具戒者,是三突吉羅罪。爲了解釋義理和法律,對於發狂等人,則無犯。這裡有三個要素:受具戒、辱罵和誹謗、無解釋義理和法律的意圖。發起、結果等與偷盜相似,但這是痛苦的感受。 關於辱罵比丘的戒條解說完畢。 第三.3. 關於誹謗集團的戒條解說 在第三條中,"憤怒"是指生氣。"集團"是指比丘尼僧團。"誹謫"是指在任何地方誹謗說"她們是愚蠢的,無知的,不知道善惡、善果和惡果"等,都犯波逸提罪。 在舍衛城中,針對比丘尼尊者兜律難陀,制定了誹謗集團的事件,若誹謫多人或一人,即使是未受具戒者,也犯突吉羅罪。其餘與第二條相同。 關於誹謗集團的戒條解說完畢。 第四.4. 關於受邀請的戒條解說 在第四條中,如同集體用餐一樣,受邀請,應如同受邀請的戒條所說。"波逸提"是指在用餐前留下粥,其餘三種時間用餐的任何食物,犯突吉羅罪,每次用餐都犯波逸提罪。 在舍衛城中,針對多位比丘尼,制定了除了用餐以外的事件,即使在三種時間用餐,接受或食用也犯突吉羅罪。但若受邀而未受邀請,喝粥,未經主人允許而用餐,或在有理由的情況下用餐三種時間,對於她和發狂等人,則無犯。這裡有三個要素:受邀請或未受邀請,在用餐前的食物,未經主人允許。發起是可能的行為或無行為,受邀請而未經允許用餐可能是行為,受邀請而經允許或未經允許用餐可能是行為,無解脫意識,無心性,違犯規定,身業,語業,三心性,三受。 關於受邀請的戒條解說完畢。 第五.5. 關於吝嗇家庭的戒條解說 在第五條中,"吝嗇"是指對家庭的吝嗇。"她"指這樣的人。"波逸提"是指她在比丘尼面前誹謗家庭說"為什麼家庭不給比丘尼們供養",或在家庭面前誹謗比丘尼說"為什麼他們不給予家庭",都犯波逸提罪。 在舍衛城中,針對某位比丘尼,制定了吝嗇家庭的事件。若不吝嗇而只說明弊端,對於發狂等人,則無犯。這裡有兩個要素:不願給予比丘尼,在家庭或比丘尼面前誹謗。發起、結果等與偷盜相似,但這是痛苦的感受。 關於吝嗇家庭的戒條解說完畢。
- Abhikkhukāvāsasikkhāpadavaṇṇanā
Chaṭṭhe sace bhikkhunupassayato addhayojanabbhantare ovādadāyakā bhikkhū na vasanti, maggo vā akhemo hoti na sakkā anantarāyena gantuṃ , ayaṃ abhikkhuko nāma āvāso. Tattha 『『vassaṃ vasissāmī』』ti senāsanapaññāpanapānīyaupaṭṭhāpanādīni karontiyā dukkaṭaṃ , saha aruṇuggamanā pācittiyaṃ. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pāci. aṭṭha. 144 ādayo) vutto.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha abhikkhuke āvāse vassaṃ vasanavatthusmiṃ paññattaṃ, yattha pana vassūpagatā bhikkhū pakkantā vā honti vibbhantā vā kālaṅkatā vā pakkhasaṅkantā vā tattha vasantiyā, āpadāsu, ummattikādīnañca anāpatti. Abhikkhukāvāsatā, vassūpagamanaṃ, aruṇuggamananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.
Abhikkhukāvāsasikkhāpadavaṇṇanā niṭṭhitā.
第六.6. 關於無比丘居所的戒條解說 在第六條中,如果在比丘尼居所半由旬範圍內沒有願意給予教誡的比丘居住,或者道路不安全無法無阻礙地前往,這就稱為無比丘的居所。在那裡,若爲了居住而佈置座位、準備飲水等,犯突吉羅罪,與日出同時犯波逸提罪。這裡只是概括,詳細內容在《清凈道論》中有闡述。 在舍衛城中,針對多位比丘尼,制定了在無比丘的居所過雨季的事件。但如果已入雨季的比丘離開、分散或圓寂,或進入另一半月,在那裡居住,遇到危難情況,對於發狂等人,則無犯。這裡有三個要素:無比丘的居所、入雨季、與日出同時。發起、結果等與羊毛相似。 關於無比丘居 provided by EasyChat
- Apavāraṇāsikkhāpadavaṇṇanā
Sattame vassaṃvuṭṭhāti purimaṃ vā pacchimaṃ vā temāsaṃ vuṭṭhā. Ubhatosaṅgheti bhikkhunisaṅghe ceva bhikkhusaṅghe ca. Ayaṃ panettha vinicchayakathā – bhikkhunīhi cātuddaseyeva sannipatitvā 『『suṇātu me, ayye, saṅgho, ajja pavāraṇā cātuddasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti evaṃ sabbasaṅgāhikañattiṃ vā, 『『tevācikaṃ pavāreyyā』』ti evaṃ tevācikañattiṃ vā, sati antarāye 『『dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā』』ti evaṃ dvevācikādiñattiṃ vā ṭhapetvā sabbasaṅgāhikañatti ce ṭhapitā, 『『saṅghaṃ, ayye, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadantu maṃ ayyāyo anukampaṃ upādāya, passantī paṭikarissāmī』』ti (cūḷava. 427) evaṃ sakiṃ vā, 『『dutiyampi, ayye, saṅghaṃ…pe… tatiyampi, ayye, saṅghaṃ…pe… paṭikarissāmī』』ti evaṃ dvattikkhattuṃ vā vatvā paṭipāṭiyā pavāretabbaṃ. Tevācikāya ñattiyā vacanaṃ na hāpetabbaṃ, dvevācikādīsu vaḍḍhetuṃ vaṭṭati, hāpetuṃ na vaṭṭati. Evaṃ bhikkhunisaṅghe pavāretvā tattheva ekā bhikkhunī bhikkhunikkhandhake (cūḷava. 427) vuttena ñattidutiyakammena bhikkhunisaṅghassatthāya bhikkhusaṅghaṃ pavāretuṃ sammannitabbā. Tāya sammatāya bhikkhuniyā pannarase bhikkhunisaṅghaṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo 『『bhikkhunisaṅgho ayya bhikkhusaṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyya bhikkhusaṅgho bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissati, dutiyampi ayya…pe… tatiyampi ayya…pe… passanto paṭikarissatī』』ti evaṃ pavāretabbaṃ.
Sace pañcavaggo bhikkhunisaṅgho na pūrati, catūhi vā tīhi vā gaṇañattiṃ ṭhapetvā, dvīhi vinā ñattiyā aññamaññaṃ pavāretabbaṃ. Ekāya 『『ajja me pavāraṇā』』ti adhiṭṭhātabbaṃ.
Vihāraṃ pana gantvā 『『bhikkhuniyo, ayya, bhikkhusaṅghaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyya bhikkhusaṅgho bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī』』ti ca, 『『ahaṃ, ayya, bhikkhusaṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā, vadatu maṃ, ayya, bhikkhusaṅgho anukampaṃ upādāya, passantī paṭikarissāmī』』ti ca evaṃ tikkhattuṃ vattabbaṃ.
Sace bhikkhusaṅgho na pūrati, 『『bhikkhunisaṅgho, ayya, ayye pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadantu ayyā bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī』』ti ca, 『『bhikkhunisaṅgho, ayya, ayyaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyyo bhikkhunisaṅghaṃ anukampaṃ upādāya, passanto paṭikarissatī』』ti ca evaṃ tikkhattuṃ vattabbaṃ.
第七.7. 關於自我宣說戒條的解說 在第七條中,"外出"是指前三個月或后三個月的雨季結束。"雙方僧團"是指比丘尼僧團和比丘僧團。這裡有如下的判決:比丘尼們在十四日集會後,應如此宣說:"大德們,請僧團聽我說,今天是十四日的自我宣說日,如果僧團時機成熟,愿僧團宣說自我"。或宣說三次請求,或根據情況宣說兩次、一次、同期宣說。如果採用全體宣說,則應如此宣說:"大德們,我向僧團宣說,無論是親見、聞知或有疑慮,請大德們以慈悲之心指正我,我將接受。"如此一次或依次宣說兩三次。 三次宣說的請求不能省略,可以增加兩次或一次的宣說,但不能減少。如此在比丘尼僧團宣說后,應由一位被選舉的比丘尼,以比丘尼戒本中所說的請求二次行為,代表比丘尼僧團請求比丘僧團。被選舉的比丘尼應披上上衣,合掌前往比丘僧團,如此說:"比丘尼僧團請求比丘僧團,無論是親見、聞知或有疑慮,請大德們以慈悲之心指正比丘尼僧團,我將接受。"如此宣說兩三次。 如果比丘尼僧團不足五人,可以以四人或三人的集會宣說,無需宣說即可互相宣說。一人可以代表自己宣說。 然後前往住處,如此三次宣說:"大德們,比丘尼們請求比丘僧團,無論是親見、聞知或有疑慮,請大德們以慈悲之心指正比丘尼們,她們將接受。""大德,我請求比丘僧團,無論是親見、聞知或有疑慮,請大德們以慈悲之心指正我,我將接受。" 如果比丘僧團不足,則如此三次宣說:"大德們,比丘尼僧團請求大德們,無論是親見、聞知或有疑慮,請大德們以慈悲之心指正比丘尼僧團,她們將接受。""大德,比丘尼僧團請求大德,無論是親見、聞知或有疑慮,請大德以慈悲之心指正比丘尼僧團,她們將接受。"
Ubhinnaṃ aparipūriyā 『『bhikkhuniyo, ayyā, ayye pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadantāyyā bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī』』ti ca, 『『bhikkhuniyo, ayya, ayyaṃ pavārenti diṭṭhena vā sutena vā parisaṅkāya vā, vadatāyyo bhikkhuniyo anukampaṃ upādāya, passantiyo paṭikarissantī』』ti ca, 『『ahaṃ, ayyā, ayye pavāremi diṭṭhena vā sutena vā…pe… vadantu maṃ, ayyā, anukampaṃ upādāya, passantī paṭikarissāmī』』ti ca, 『『ahaṃ, ayya, ayyaṃ pavāremi diṭṭhena vā sutena vā…pe… vadatu maṃ, ayyo, anukampaṃ upādāya, passantī paṭikarissāmī』』ti ca evaṃ tikkhattuṃ vattabbaṃ. Sabbāheva hi iminā nayena ubhatosaṅghe pavāritā hoti, yā pana vassaṃvuṭṭhā 『『ubhatosaṅghe evaṃ na pavāressāmī』』ti dhuraṃ nikkhipati, tassā saha dhuranikkhepena pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha vassaṃ vasitvā na pavāraṇāvatthusmiṃ paññattaṃ. Antarāye pana sati, pariyesitvā bhikkhū alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vassaṃvuṭṭhatā, na ubhatosaṅghe pavāraṇā, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.
Apavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.
- Ovādasikkhāpadavaṇṇanā
Aṭṭhame ovādāyāti garudhammassavanatthāya. Saṃvāsāyāti uposathapucchanatthāya ceva pavāraṇatthāya ca. Pācittiyanti 『『etesaṃ atthāya na gacchāmī』』ti dhuraṃ nikkhittamatte pācittiyaṃ.
Sakkesu chabbaggiyā bhikkhuniyo ārabbha ovādāya agamanavatthusmiṃ paññattaṃ. Antarāye pana sati, pariyesitvā dutiyikaṃ alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Ovādasaṃvāsānaṃ atthāya agamanaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.
Ovādasikkhāpadavaṇṇanā niṭṭhitā.
- Ovādūpasaṅkamanasikkhāpadavaṇṇanā
Navame anvaddhamāsanti addhamāse addhamāse. Uposathapucchakanti uposathapucchanaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Taṃ atikkāmentiyāti ettha bhikkhunīhi terase vā cātuddase vā ārāmaṃ gantvā 『『ayaṃ uposatho cātuddaso pannaraso』』ti pucchitabbaṃ, uposathadivase nidānavaṇṇanāyaṃ vuttanayena ovādūpasaṅkamanaṃ yācitabbaṃ. Yā bhikkhunī vuttappakāre kāle tadubhayaṃ na karoti, sā taṃ atikkāmeti nāma, tassā 『『uposathampi na pucchissāmi, ovādampi na yācissāmī』』ti dhuraṃ nikkhittamatte pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha uposathaovādānaṃ apucchanaayācanavatthusmiṃ paññattaṃ , anāpatti aṭṭhamasadisāyeva. Uposathovādānaṃ apucchanaayācanāyaṃ dhuranikkhepo, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.
Ovādūpasaṅkamanasikkhāpadavaṇṇanā niṭṭhitā.
第八.8. 關於教誡的戒條解說 在第八條中,"教誡"是指爲了聽取重法而前往。"同住"是指爲了詢問安居日和自我宣說而前往。若因"我不去爲了這些事"而放棄責任,則犯波逸提罪。 在舍居地,針對六位比丘尼,制定了因教誡而未前往的事件。但若有危難情況,因尋找比丘而未能找到,或因生病、遇到危難、發狂等人,則無犯。未前往教誡的情況,因未獲允許而無法前往,這兩者是要素。發起、結果等與第一條相似,但這是無行為的痛苦感受。 關於教誡的戒條解說完畢。 第九.9. 關於前往教誡的戒條解說 在第九條中,"每半月"是指在每半個月的中間。"安居日詢問"是指詢問安居日的事。"前往教誡"是指前往聽取教誡。若比丘尼在第十三或第十四日前往應詢問"今天是第十四日的安居日"時,應詢問安居日的事,根據安居日的規定,前往教誡。若比丘尼在規定的時間內未前往,則犯波逸提罪。 在舍衛城中,針對多位比丘尼,制定了因未詢問安居日而未前往教誡的事件,與第八條相同。未詢問安居日而未前往教誡,因未獲允許而無法前往,這兩者是要素。發起、結果等與第一條相似。 關於前往教誡的戒條解說完畢。
- Pasākhejātasikkhāpadavaṇṇanā
Dasame pasākheti nābhiyā heṭṭhā jāṇumaṇḍalānaṃ uparipadese. Tato hi yasmā rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā, tasmā so 『『pasākho』』ti vuccati, tasmiṃ pasākhe. Gaṇḍanti yaṃkiñci gaṇḍaṃ. Rudhitanti vaṇaṃ. Bhedāpeyya vātiādīsu sace 『『bhinda phālehī』』ti sabbāni āṇāpeti, so ca tatheva karoti, cha dukkaṭāni cha ca pācittiyāni. Athāpi 『『yaṃkiñci ettha kattabbaṃ, taṃ sabbaṃ karohī』』ti evaṃ āṇāpeti, so ca sabbānipi bhedanādīni karoti, ekavācāya cha dukkaṭāni cha ca pācittiyāni. Sace pana bhedanādīsu ekaṃyeva 『『idaṃ nāma karohī』』ti āṇāpeti, so ca sabbāni karoti. Yaṃ āṇattaṃ, tasseva karaṇe pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha pasākhe jātaṃ gaṇḍaṃ purisena bhedāpanavatthusmiṃ paññattaṃ, apaloketvā vā viññuṃ vā yaṃkañci dutiyikaṃ gahetvā evaṃ karontiyā, ummattikādīnañca anāpatti. Pasākhe jātatā, anapalokanaṃ, dutiyikābhāvo, purisena bhedādīnaṃ kārāpananti imānettha cattāri aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.
Pasākhejātasikkhāpadavaṇṇanā niṭṭhitā.
Ārāmavaggo chaṭṭho.
-
Gabbhinīvaggo
-
Gabbhinīsikkhāpadavaṇṇanā
Gabbhinivaggassa paṭhame 『『gabbhinī』』ti jānitvā upajjhāyāya vuṭṭhāpentiyā gaṇapariyesanādīsu ca ñattikammavācādvaye ca dukkaṭaṃ, kammavācāpariyosāne pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha gabbhiniṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, gabbhiniyā vematikāya agabbhiniyā gabbhinisaññāya ceva vematikāya ca dukkaṭaṃ. Ubhosu agabbhinisaññāya, ummattikādīnañca anāpatti. Gabbhinitā, 『gabbhinī』ti jānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.
Gabbhinīsikkhāpadavaṇṇanā niṭṭhitā.
- Pāyantīsikkhāpadavaṇṇanā
Dutiye pāyantinti thaññaṃ pāyamānaṃ, yaṃ pāyeti, tassa mātā vā, dhāti vā. Idaṃ vatthumattamevettha viseso, sesaṃ paṭhamasikkhāpadasadisamevāti.
Pāyantīsikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamasikkhamānasikkhāpadavaṇṇanā
Tatiye dve vassānīti pavāraṇāvasena dve saṃvaccharāni. Chasu dhammesūti pāṇātipātāveramaṇiādīsu vikālabhojanāveramaṇipariyosānesu chasu sikkhāpadesu. Asikkhitasikkhanti padabhājane (pāci. 1077) vuttanayeneva adinnasikkhaṃ vā kupitasikkhaṃ vā. Sikkhamānaṃ vuṭṭhāpeyyāti tesu chasu dhammesu sikkhanato, te vā sikkhāsaṅkhāte dhamme mānanato evaṃladdhanāmaṃ anupasampannaṃ upasampādeyya. Pācittiyanti paṭhamasikkhāpade vuttanayeneva kammavācāpariyosāne pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha evarūpaṃ sikkhamānaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ. Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Vuttanayena asikkhitasikkhatā, dhammakammatā, kammavācāpariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhame vuttanayānevāti.
Paṭhamasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.
第十.10. 關於無自我戒條的解說 在第十條中,「無自我」是指從肚臍以下到下方的肚臍周圍。因為像樹的枝條一樣,兩條腿被分開而走,所以稱之為「無自我」。在這裡,無自我是指任何東西的無自我。若因「我不去破壞」而發出命令,若如此做,則犯六個突吉羅罪和六個波逸提罪。若說「無論什麼都做」,若如此命令,則做任何破壞的行為,犯六個突吉羅罪和六個波逸提罪。若在破壞等方面只命令「這件事請做」,則做所有的事情。所命令的事情,若執行則犯波逸提罪。 在舍衛城中,針對某位比丘尼,因無自我而被人破壞的事件被制定。若在未看見的情況下或因某種原因第二次被抓到,若如此做,則對發狂等人無犯。無自我產生的情況、未看見、第二次的缺失、因人而產生的破壞等,這四個要素在這裡。發起、結果等與艱難相似,但這是有行為和無行為的。 關於無自我戒條的解說完畢。 第六部.6. 關於懷孕的戒條 懷孕戒條解說 在懷孕的部分,首次「懷孕」是指被上師所知的情況,若在尋找比丘的過程中,因命令的言語而犯突吉羅罪,若在命令的結果中,則犯波逸提罪。 在舍衛城中,針對多位比丘尼,因懷孕而被提起的事件被制定,因懷孕而被認為是懷孕的情況,因懷孕而被認為是非懷孕的情況,因懷孕而被認為是懷孕的情況。對於兩者都認為是非懷孕的情況,若發狂等人則無犯。懷孕的狀態、知道「懷孕」的情況、被提起的情況,這三個要素在這裡。發起、結果等與不偷盜相似,但這是有規定的、三種心態、三種痛苦感受。 關於懷孕戒條的解說完畢。 懷孕的戒條解說 在第二部分,懷孕是指正在懷孕的母親或保姆。這個部分是特定的,其他部分與第一次戒條相似。 關於懷孕的戒條解說完畢。 第一次受戒的戒條解說 在第三部分,兩個雨季是指兩個完整的雨季。六個法則是指殺生、偷盜等六個戒條的結果。若不受戒或憤怒的戒條,依照第一條的規定,若不受戒則犯波逸提罪。 在舍衛城中,針對多位比丘尼,因這樣的受戒而被提起的事件被制定,若在法則中犯六個波逸提罪,若在不法的情況下犯六個突吉羅罪。兩個雨季中,若在六個法則中受戒,若發狂等人則無犯。根據規定的未受戒狀態、法則的狀態、命令的結果,這三個要素在這裡。發起、結果等與第一次的說法相同。 關於第一次受戒的戒條解說完畢。
- Dutiyasikkhamānasikkhāpadavaṇṇanā
Catutthe saṅghena asammatanti yassā saṅghena antamaso upasampadāmāḷakepi padabhājane (pāci. 1086) vuttā upasampadāsammuti na dinnā hoti, taṃ imā dvepi mahāsikkhamānā nāma. Idha saṅghena sammataṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Sesaṃ tatiye vuttasadisameva, idaṃ pana kiriyākiriyaṃ hotīti.
Dutiyasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamagihigatasikkhāpadavaṇṇanā
Pañcame gihigatanti purisantaragataṃ, idhāpi idaṃ vatthumattameva viseso. Ūnadvādasavassañca paripuṇṇasaññāya vuṭṭhāpentiyā kiñcāpi anāpatti, sā pana anupasampannāva hoti. Sesaṃ paṭhamasikkhāpadasadisamevāti.
Paṭhamagihigatasikkhāpadavaṇṇanā niṭṭhitā.
6-7. Dutiyatatiyagihigatasikkhāpadavaṇṇanā
Chaṭṭhe sabbaṃ tatiye vuttanayena. Sattamepi sabbaṃ catutthe vuttanayeneva veditabbanti.
Dutiyatatiyagihigatasikkhāpadavaṇṇanā niṭṭhitā.
- Paṭhamasahajīvinisikkhāpadavaṇṇanā
Aṭṭhame sahajīvininti saddhivihāriniṃ. Neva anuggaṇheyyāti sayaṃ uddesādīhi nānuggaṇheyya. Na anuggaṇhāpeyyāti 『『imissā, ayye, uddesādīni dehī』』ti evaṃ na aññāya anuggaṇhāpeyya. Pācittiyanti dhure nikkhittamatte pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha evarūpe vatthusmiṃ paññattaṃ, sesamettha tuvaṭṭavagge dukkhitasahajīvinisikkhāpade vuttasadisamevāti.
Paṭhamasahajīvinisikkhāpadavaṇṇanā niṭṭhitā.
- Nānubandhanasikkhāpadavaṇṇanā
Navame vuṭṭhāpitaṃ pavattininti vuṭṭhāpitaṃ pavattiniṃ yāya upasampāditā, taṃ upajjhāyininti attho. Nānubandheyyāti cuṇṇena mattikāya dantakaṭṭhena mukhodakenāti evaṃ tena tena karaṇīyena na upaṭṭhaheyya. Pācittiyanti nānubandhissanti dhure nikkhittamatte pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha nānubandhanavatthusmiṃ paññattaṃ. Bālaṃ pana alajjiniṃ vā ananubandhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Vuṭṭhāpitappavattinitā, dve vassāni ananubandhane dhuranikkhepo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana akiriyaṃ, dukkhavedananti.
Nānubandhanasikkhāpadavaṇṇanā niṭṭhitā.
- Dutiyasahajīvinisikkhāpadavaṇṇanā
Dasame neva vūpakāseyyāti na gahetvā gaccheyya. Na vūpakāsāpeyyāti 『『imaṃ, ayye, gahetvā gacchāhī』』ti aññaṃ na āṇāpeyya. Pācittiyanti dhure nikkhittamatte pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha sahajīviniyā avūpakāsanavatthusmiṃ paññattaṃ. Sati pana antarāye, pariyesitvā dutiyikaṃ alabhantiyā, gilānāya , āpadāsu, ummattikādīnañca anāpatti. Sahajīvinitā, vūpakāsavūpakāsāpane dhuranikkhepo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.
Dutiyasahajīvinisikkhāpadavaṇṇanā niṭṭhitā.
Gabbhinīvaggo sattamo.
- Kumāribhūtavaggo
1-2-
第四.4. 關於第二次受戒的戒條解說 在第四條中,「與僧團不合」是指在與僧團的最後一次受戒中,若至少在受戒的言語中(見於《巴利文》1086)所說的受戒同意未給予,那麼這兩者都是大受戒。這裡,因與僧團的同意而被提起,若發狂等人則無犯。其他部分與第三條的說法相同,但這是有行為和無行為的。 關於第二次受戒的戒條解說完畢。 第五.5. 關於第一次居士的戒條解說 在第五條中,「居士」是指已婚的男子,在這裡同樣是特定的。若在十二歲以下的情況下被認為是完全的,若如此做則無犯,但這仍然是未受戒的狀態。其他部分與第一次受戒的戒條相似。 關於第一次居士的戒條解說完畢。 第六-七.6-7. 關於第二次和第三次居士的戒條解說 在第六條中,所有內容均如第三條所述。第七條中,所有內容也應如第四條所述。 關於第二次和第三次居士的戒條解說完畢。 第八.8. 關於第一次共生的戒條解說 在第八條中,「共生」是指共同生活的比丘尼。若不應被照顧,即使是自己所命令的言語也不應被照顧。若不應被照顧,即「請給我這件事」而不應被命令照顧。若因放棄責任而犯波逸提罪。 在舍衛城中,針對多位比丘尼,因這種情況而被提起的事件被制定,其他部分與此相同,若因痛苦的共生而被提起的戒條與此相似。 關於第一次共生的戒條解說完畢。 第九.9. 關於不關聯的戒條解說 在第九條中,「不關聯」是指被提起的情況,即被提起的事情,若如此做則被認為是與上師的關係。若不應被關聯,即用粉末、泥土、牙齒等水等,若如此做則不應被遵循。若因放棄責任而犯波逸提罪。 在舍衛城中,針對多位比丘尼,因不關聯的情況而被提起的事件被制定。若因愚蠢或羞恥而不關聯,若因生病、遇到危難、發狂等人則無犯。被提起的情況、兩個雨季的不關聯、未獲允許的情況,這三者是要素。發起、結果等與第一條相似,但這是無行為的、痛苦感受。 關於不關聯的戒條解說完畢。 第十.10. 關於第二次共生的戒條解說 在第十條中,「不應被拋棄」是指不應在未抓住的情況下離開。若不應被拋棄,即「請抓住這個」而不應命令他人。若因放棄責任而犯波逸提罪。 在舍衛城中,針對多位比丘尼,因共生而未被拋棄的情況而被提起的事件被制定。若在未獲允許的情況下,因尋找第二次而未能找到,若因生病、遇到危難、發狂等人則無犯。共生狀態、不應被拋棄的情況、未獲允許的情況,這三者是要素。發起、結果等與其他部分相似。 關於第二次共生的戒條解說完畢。 第七部.7. 關於懷孕的戒條
- Paṭhamakumāribhūtādisikkhāpadavaṇṇanā
Kumāribhūtavaggassa paṭhamadutiyatatiyāni tīhi gihigatasikkhāpadehi sadisāneva. Yā pana tā sabbapaṭhamā dve mahāsikkhamānā, tā atikkantavīsativassāti veditabbā. Tā hi gihigatā vā hontu, agihigatā vā, sammutikammādīsu 『『sikkhamānā』』icceva vattabbā, 『『gihigatā』』ti vā 『『kumāribhūtā』』ti vā na vattabbā. Gihigatāya dasavassakāle sikkhāsammutiṃ datvā dvādasavassakāle upasampadā kātabbā, ekādasavassakāle datvā terasavassakāle kātabbā, dvādasaterasacuddasapannarasasoḷasasattarasaaṭṭhārasavassakāle sikkhāsammutiṃ datvā vīsativassakāle upasampadā kātabbā. Aṭṭhārasavassakālato paṭṭhāya ca panāyaṃ 『『gihigatā』』tipi 『『kumāribhūtā』』tipi vattuṃ vaṭṭati. Yā panāyaṃ 『『kumāribhūtā』』ti vuttā sāmaṇerī , sā 『『gihigatā』』ti na vattabbā, 『『kumāribhūtā』』icceva vattabbā. Sikkhāsammutidānavasena pana sabbāpi 『『sikkhamānā』』ti vattuṃ vaṭṭatīti.
Paṭhamakumāribhūtādisikkhāpadavaṇṇanā niṭṭhitā.
- Ūnadvādasavassasikkhāpadavaṇṇanā
Catutthe ūnadvādasavassāti upasampadāvasena aparipuṇṇadvādasavassā. Pācittiyanti upajjhāyā hutvā vuṭṭhāpentiyā vuttanayeneva dukkaṭāni antarā, kammavācāpariyosāne pācittiyanti.
Ūnadvādasavassasikkhāpadavaṇṇanā niṭṭhitā.
- Paripuṇṇadvādasavassasikkhāpadavaṇṇanā
Pañcame saṅghena asammatāti yassā saṅghena padabhājane (pāci. 1132) vuttā vuṭṭhāpanasammuti na dinnā. Sesaṃ ubhayatthāpi mahāsikkhamānāsikkhāpadadvayasadisamevāti.
Paripuṇṇadvādasavassasikkhāpadavaṇṇanā niṭṭhitā.
- Khīyanadhammasikkhāpadavaṇṇanā
Chaṭṭhe alaṃ tāva te ayye vuṭṭhāpitenāti vuccamānāti vuṭṭhāpanasammutiyā yācitāya saṅghena upaparikkhipitvā 『『yasmā bālā abyattā ca alajjinī ca hoti, tasmā alaṃ tāva tuyhaṃ upasampāditenā』』ti evaṃ nivārīyamānā. Pacchā khīyanadhammanti pacchā aññāsaṃ byattānaṃ lajjinīnaṃ vuṭṭhāpanasammutiṃ diyyamānaṃ disvā 『『ahameva nūna bālā』』tiādīni bhaṇamānā yattha katthaci khīyeyya. Pācittiyanti evaṃ khīyanadhammaṃ āpajjantiyā pācittiyaṃ.
Sāvatthiyaṃ caṇḍakāḷiṃ ārabbha evaṃ khīyanadhammaṃ āpajjanavatthusmiṃ paññattaṃ, pakatiyā chandādīnaṃ vasena karontīnaṃ khīyantiyā, ummattikādīnañca anāpatti. Vuṭṭhāpanasammutiyā yācanaṃ, upaparikkhitvā na chandādivasena paṭikkhittāya 『『sādhū』』ti paṭissavo, pacchākhīyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.
Khīyanadhammasikkhāpadavaṇṇanā niṭṭhitā.
7-
第三.3. 關於第一次出家女子等的戒條解說 在出家女子的部分,前三條與三個居士的戒條相同。但那兩位大受戒者,應被認為已超過二十歲。她們無論是居士還是非居士,在同意的儀式等中,應稱為"受戒者",不應稱為"居士"或"出家女子"。對於居士,在十歲時給予受戒同意,在十二歲時應受具戒,在十一歲時給予,在十三歲時應受具戒,在十二、十三、十四、十五、十六、十七、十八歲時給予受戒同意,在二十歲時應受具戒。從十八歲開始,可稱為"居士"或"出家女子"。而被稱為"出家女子"的沙彌尼,不應稱為"居士",應稱為"出家女子"。但依受戒同意的方式,所有人都可稱為"受戒者"。 關於第一次出家女子等的戒條解說完畢。 第四.4. 關於不滿十二歲的戒條解說 在第四條中,"不滿十二歲"是指依受具戒而不滿十二歲。"波逸提"是指作為上師而提起的,中間犯突吉羅罪,在命令結束時犯波逸提罪。 關於不滿十二歲的戒條解說完畢。 第五.5. 關於滿十二歲的戒條解說 在第五條中,"與僧團不合"是指其受戒同意未被僧團給予(見於《巴利文》1132)。其餘部分在兩者中都與兩條大受戒者的戒條相同。 關於滿十二歲的戒條解說完畢。 第六.6. 關於誹謗的戒條解說 在第六條中,"夠了,你這位大德,被提起了"是指被詢問受戒同意而被阻止說"因為她是愚蠢、無知、無羞恥的,所以夠了,你被提起了"。之後的"誹謗法"是指後來看到其他有智慧、有羞恥心的人被給予受戒同意時,在任何地方誹謗說"我一定是愚蠢的"等。"波逸提"是指犯如此誹謗法的。 在舍衛城中,針對比丘尼尊者旃陀迦梨,制定了犯如此誹謗法的事件。若出於自己的慾望等而誹謗,若對於發狂等人則無犯。被詢問受戒同意、經過詢問而非出于慾望等被拒絕後說"好的",後來誹謗,這三個要素在這裡。發起、結果等與不偷盜相似,但這是痛苦的感受。 關於誹謗的戒條解說完畢。 第七-
- Sikkhamānanavuṭṭhāpanapaṭhamadutiyasikkhāpadavaṇṇanā
Sattame sā pacchāti sikkhamānāya upasampadāya yāciyamānāya sā bhikkhunī evaṃ vatvā laddhe cīvare pacchā asati antarāye 『『neva vuṭṭhāpessāmi , na vuṭṭhāpanāya ussukkaṃ karissāmī』』ti dhuraṃ nikkhipeyya, tassā saha dhuranikkhepena pācittiyanti. Aṭṭhamepi eseva nayo.
Ubhayampi sāvatthiyaṃ thullanandaṃ ārabbha etesu vatthūsu paññattaṃ, dvīsupi sati antarāye, pariyesitvā alabhantiyā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Ubhayattha 『『evāhaṃ taṃ vuṭṭhāpessāmī』』ti paṭiññā, ākaṅkhitanipphatti, pacchā dhuranikkhepo, anuññātakāraṇābhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānīti.
Sikkhamānanavuṭṭhāpanapaṭhamadutiyasikkhāpadavaṇṇanā niṭṭhitā.
- Sokāvāsasikkhāpadavaṇṇanā
Navame sokāvāsanti saṅketaṃ katvā āgacchamānā purisānaṃ antosokaṃ pavesetīti sokāvāsā, taṃ sokāvāsaṃ. Atha vā gharaṃ viya gharasāmikā ayampi purisasamāgamaṃ alabhamānā sokaṃ āvisati, iti yaṃ āvisati, svāssā āvāso hotīti sokāvāsā. Tenevassa padabhājane (pāci. 1160) 『『sokāvāsā nāma paresaṃ dukkhaṃ uppādeti, sokaṃ āvisatī』』ti dvidhā attho vutto. Pācittiyanti evarūpaṃ vuṭṭhāpentiyā vuttanayeneva kammavācāpariyosāne upajjhāyāya pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha evarūpaṃ sikkhamānaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Ajānantiyā , ummattikādīnañca anāpatti. Sokāvāsatā, jānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni gabbhinivuṭṭhāpanasadisānevāti.
Sokāvāsasikkhāpadavaṇṇanā niṭṭhitā.
- Ananuññātasikkhāpadavaṇṇanā
Dasame mātāpitūhīti vijātamātarā ca janakapitarā ca. Sāmikenāti yena pariggahitā, tena. Ananuññātanti upasampadatthāya ananuññātaṃ. Dvikkhattuñhi bhikkhunīhi āpucchitabbaṃ, pabbajjākāle ca upasampadākāle ca, bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭati . Tasmā yā upasampadākāle anāpucchā upasampādeti, tassā vuttanayeneva pācittiyaṃ.
Sāvatthiyaṃ thullanandaṃ ārabbha ananuññātavuṭṭhāpanavatthusmiṃ paññattaṃ. Apaloketvā vuṭṭhāpentiyā, tesaṃ atthibhāvaṃ ajānantiyā, ummattikādīnañca anāpatti. Anapalokanaṃ, atthibhāvajānanaṃ, vuṭṭhāpananti imānettha tīṇi aṅgāni. Ananuññātasamuṭṭhānaṃ, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.
Ananuññātasikkhāpadavaṇṇanā niṭṭhitā.
第七.7. 關於不提起受戒者的第一次和第二次戒條解說 在第七條中,如果那位受戒者在被請求受戒時說"我不會提起她,也不會盡心提起"而放棄責任,則犯波逸提罪。第八條也是同樣的道理。 這兩者都是在舍衛城中,針對比丘尼尊者多罹難陀而制定的事件,若在兩者中有危難情況,因尋找而未能找到,若因生病、遇到危難、發狂等人則無犯。在兩者中,"我將提起她"的承諾、期望的實現、後來放棄責任、未獲允許的情況,這四個要素在這裡。發起、結果等與其他部分相似。 關於不提起受戒者的第一次和第二次戒條解說完畢。 第九.9. 關於悲傷居所的戒條解說 在第九條中,"悲傷居所"是指約定前往男子的內心悲傷處所。或者,像家主一樣,她也因得不到男子的相聚而生悲傷,這就是她的居所。因此在詞義解釋中說,"悲傷居所"是指引起他人痛苦,進入悲傷。"波逸提"是指如此提起受戒者時,依前述的方式,在命令結束時,對上師犯波逸提罪。 在舍衛城中,針對比丘尼尊者多罹難陀,制定瞭如此提起受戒者的事件。若不知道,若發狂等人則無犯。悲傷居所的狀態、知道、提起,這三個要素在這裡。發起、結果等與懷孕被提起的情況相同。 關於悲傷居所的戒條解說完畢。 第十.10. 關於未經允許的戒條解說 在第十條中,"母父"是指生母和父親。"所有者"是指收養她的人。"未經允許"是指未經允許受具戒。應向比丘尼們請求兩次,在出家和受具戒時,但向比丘們只需請求一次。因此,若在受具戒時未請求而提起,依前述方式犯波逸提罪。 在舍衛城中,針對比丘尼尊者多罹難陀,制定了未經允許提起的事件。若未經看見而提起,若不知道她們的存在,若發狂等人則無犯。未經看見、知道存在、提起,這三個要素在這裡。發起是未經允許,有行為和無行為,無識解脫,無心,違犯規定,身業,語業,三種心態,三種感受。 關於未經允許的戒條解說完畢。
- Pārivāsikasikkhāpadavaṇṇanā
Ekādasame pārivāsikachandadānenāti pārivāsiyena chandadānena. Tattha catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti.
Tattha parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭhahati, ussāraṇā vā karīyati, manussā vā ajjhottharantā āgacchanti, bhikkhū 『『anokāsā mayaṃ, aññatra gacchāmā』』ti chandaṃ avissajjitvāva uṭṭhahanti, idaṃ parisapārivāsiyaṃ nāma, kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.
Puna bhikkhū 『『uposathādīni karissāmā』』ti rattiṃ sannipatitvā 『『yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā』』ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace 『『cātuddasikaṃ uposathaṃ karissāmā』』ti nisinnā, 『『pannaraso』』ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati. Aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati, idaṃ rattipārivāsiyaṃ nāma.
Puna bhikkhū 『『kiñcideva abbhānādisaṅghakammaṃ karissāmā』』ti sannisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati 『『ajja nakkhattaṃ dāruṇaṃ, mā idaṃ kammaṃ karothā』』ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti, athañño āgantvā 『『nakkhattaṃ patimānentaṃ, attho bālaṃ upajjhagā (jā. 1.1.49), kiṃ nakkhattena karothā』』ti vadati, idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anāharitvā kammaṃ kātuṃ na vaṭṭati, idaṃ sandhāya vuttaṃ 『『pārivāsikachandadānenā』』ti. Pācittiyanti evaṃ vuṭṭhāpentiyā vuttanayeneva kammavācāpariyosāne pācittiyaṃ.
Rājagahe thullanandaṃ ārabbha evaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Chandaṃ avissajjetvāva avuṭṭhitāya parisāya vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Pārivāsikachandadānatā, vuṭṭhāpananti imānettha dve aṅgāni. Samuṭṭhānādīni gambhinisikkhāpadasadisānevāti.
Pārivāsikasikkhāpadavaṇṇanā niṭṭhitā.
- Anuvassasikkhāpadavaṇṇanā
Dvādasame anuvassanti anusaṃvaccharaṃ. Evaṃ vuṭṭhāpentiyāpi vuttanayeneva pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anuvassaṃ vuṭṭhāpanavatthusmiṃ paññattaṃ. Ekantarikaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Anuvassatā, vuṭṭhāpananti imānettha dve aṅgāni. Samuṭṭhānādīni ekādasame vuttanayānevāti.
Anuvassasikkhāpadavaṇṇanā niṭṭhitā.
- Ekavassasikkhāpadavaṇṇanā
Terasame ekantarikaṃ ekaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Sesaṃ dvādasamena sadisamevāti.
Ekavassasikkhāpadavaṇṇanā niṭṭhitā.
Kumāribhūtavaggo aṭṭhamo.
- Chattupāhanavaggo
第十一.11. 關於出家者戒條解說 在第十一條中,「出家者的慾望」是指出家者的慾望。這裡有四種出家者:聚會出家者、夜間出家者、慾望出家者和內心出家者。 其中,聚會出家者是指比丘因某種原因聚集在一起,若雲彩升起,或因雨水而被迫離開,或因人們的到來而聚集時,比丘們說「我們沒有地方了,必須去別處」,而不放棄慾望,這就是聚會出家者,儘管聚會出家者有所聚集,但因慾望未放棄而仍然應當行動。 再者,比丘們說「我們將進行齋戒等」,在夜間聚集時,若「在大家聚集之前,我們將聽聞法」,則會有一個法的講述者在此時講法,若「我們將進行十四日的齋戒」,則應進行「十五日」的齋戒。若準備進行十五日的齋戒,則在未進行齋戒的情況下進行齋戒是不合適的。其他的僧團事務也應當進行,這就是夜間出家者。 再者,比丘們說「我們將進行某種僧團事務」,此時有一位星象師比丘這樣說:「今天的星象不好,別進行這個事務。」他們因他的言辭而放棄慾望,仍然留在原地,另一個人來到並說:「星像是根據標準的,愚蠢者會被引導(見於《大藏經》1.1.49),你們為何要依據星象行事?」這就是慾望出家者和內心出家者。在此出家者中,若不清除慾望的障礙而進行事務是不合適的,因此說「出家者的慾望」。 「波逸提」是指如此提起受戒者時,依前述的方式,若在命令結束時對上師犯波逸提罪。 在王舍城(現代拉賈基爾)中,針對比丘尼尊者多罹難陀而制定了此類事件。若不放棄慾望而離開聚會的比丘們,若發狂等人則無犯。出家者的慾望、提起,這兩個要素在這裡。發起、結果等與其他重要的戒條相似。 關於出家者戒條解說完畢。 第十二.12. 關於連年戒條解說 在第十二條中,「連年」是指連續的年數。依前述的方式,若如此提起則犯波逸提罪。 在舍衛城中,針對許多比丘尼而制定了連年的事件。若在某個時間內提起,若發狂等人則無犯。連年的狀態、提起,這兩個要素在這裡。發起、結果等與第十二條的說法相同。 關於連年戒條解說完畢。 第十三.13. 關於一年戒條解說 在第十三條中,「一年」是指一個特定的時間。若在某個時間內提起,若發狂等人則無犯。其餘部分與第十二條的說法相似。 關於一年戒條解說完畢。 關於出家女子的部分已完結。 第九部.9. 關於傘的部分
- Chattupāhanasikkhāpadavaṇṇanā
Chattavaggassa paṭhame chattupāhananti padabhājane (pāci. 1178-1182) vuttalakkhaṇaṃ chattañca upāhanāyo ca. Dhāreyyāti paribhogavasena maggagamane ekappayogeneva divasampi dhārentiyā ekā āpatti. Sace pana tādisaṃ ṭhānaṃ patvā chattampi apanāmetvā upāhanāpi omuñcitvā punappunaṃ dhāreti, payogagaṇanāya pācittiyaṃ.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha chattupāhanadhāraṇavatthusmiṃ paññattaṃ, 『『agilānā』』ti ayamettha anupaññatti , chattasseva upāhanānaṃyeva vā dhāraṇe dukkaṭaṃ, agilānāya tikapācittiyaṃ, gilānāya dvikadukkaṭaṃ. Gilānasaññāya pana, ārāme ārāmūpacāre dhārentiyā, āpadāsu, ummattikādīnañca anāpatti. Ubhinnaṃ dhāraṇaṃ, anuññātakāraṇābhāvoti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Chattupāhanasikkhāpadavaṇṇanā niṭṭhitā.
- Yānasikkhāpadavaṇṇanā
Dutiye yānenāti vayhādinā. Etthāpi orohitvā punappunaṃ abhiruhantiyā payogagaṇanāya pācittiyaṃ. Anāpattiyaṃ 『『ārāme ārāmūpacāre』』ti natthi, sesaṃ paṭhame vuttanayeneva veditabbanti.
Yānasikkhāpadavaṇṇanā niṭṭhitā.
- Saṅghāṇisikkhāpadavaṇṇanā
Tatiye saṅghāṇinti yaṃkiñci kaṭūpagaṃ. Dhāreyyāti kaṭiyaṃ paṭimuñceyya. Etthāpi omuñcitvā omuñcitvā dhārentiyā payogagaṇanāya pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha saṅghāṇiṃ dhāraṇavatthusmiṃ paññattaṃ. Ābādhapaccayā kaṭisuttaṃ dhārentiyā, ummattikādīnañca anāpatti. Sesaṃ vuttanayeneva veditabbaṃ, idaṃ pana akusalacittanti.
Saṅghāṇisikkhāpadavaṇṇanā niṭṭhitā.
- Itthālaṅkārasikkhāpadavaṇṇanā
Catutthe itthālaṅkāranti sīsūpagādīsu aññataraṃ yaṃkiñci piḷandhanaṃ. Idha tassa tassa vasena vatthugaṇanāya āpatti veditabbā.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha itthālaṅkāraṃ dhāraṇavatthusmiṃ paññattaṃ, ābādhapaccayā kiñcideva dhārentiyā, ummattikādīnañca anāpatti. Sesaṃ vuttasadisamevāti.
Itthālaṅkārasikkhāpadavaṇṇanā niṭṭhitā.
- Gandhavaṇṇakasikkhāpadavaṇṇanā
Pañcame gandhavaṇṇakenāti yenakenaci gandhena ca vaṇṇakena ca. Idha gandhādiyojanato paṭṭhāya pubbapayoge dukkaṭaṃ, nahānapariyosāne pācittiyaṃ. Ābādhapaccayā, ummattikādīnañca anāpatti. Sesaṃ catutthasadisamevāti.
Gandhavaṇṇakasikkhāpadavaṇṇanā niṭṭhitā.
- Vāsitakasikkhāpadavaṇṇanā
Chaṭṭhe vāsitakenāti gandhavāsitakena. Piññākenāti tilapiṭṭhena. Sesaṃ pañcamasadisamevāti.
Vāsitakasikkhāpadavaṇṇanā niṭṭhitā.
- Bhikkhuniummaddāpanasikkhāpadavaṇṇanā
Sattame ummaddāpeyyāti ubbaṭṭāpeyya. Parimaddāpeyyāti sambāhāpeyya. Ettha ca hatthaṃ amuñcitvā ubbaṭṭane ekāva āpatti, mocetvā mocetvā ubbaṭṭane payogagaṇanāya āpattiyo. Sambāhanepi eseva nayo.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha bhikkhuniyā ummaddāpanaparimaddāpanavatthusmiṃ paññattaṃ, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Idha maggagamanaparissamopi gelaññaṃ, corabhayādīhi sarīrakampanādayopi āpadā. Sesaṃ catutthe vuttanayeneva veditabbanti.
Bhikkhuniummaddāpanasikkhāpadavaṇṇanā niṭṭhitā.
8-9-
第十一.1. 關於傘的戒條解說 在第一條中,「傘」是指傘和遮蓋物的特徵(見於《巴利文》1178-1182)。應持有,即在使用時,白天也應當如同在旅途中一樣持有。若在某處放下傘並且遮蓋物也放棄,再次持有,則因使用的計算而犯波逸提罪。 在舍衛城(現代薩瓦斯提)中,針對六位比丘尼關於持傘的事件,若說「我生病了」,在這裡並無規定,持傘或遮蓋物的情況是犯突吉羅罪,生病者則犯兩次突吉羅罪。若是因生病而在園中持有傘,若在危難中、發狂等人則無犯。兩者的持有,因未獲允許而無犯,這兩個要素在這裡。發起等同於其他重要戒條。 關於傘的戒條解說完畢。 第十二.2. 關於交通工具的戒條解說 在第二條中,「交通工具」是指任何交通工具。若在上下移動時反覆升降,則因使用的計算而犯波逸提罪。若在園中、園中事務中則無犯,其他部分應依第一條的說法理解。 關於交通工具的戒條解說完畢。 第十三.3. 關於集會的戒條解說 在第三條中,「集會」是指任何集會。應持有,即應放下集會。若反覆放下而持有,則因使用的計算而犯波逸提罪。 在舍衛城中,針對某位比丘尼關於持集會的事件。因疾病原因而持有集會,若發狂等人則無犯。其餘部分應依前述的說法理解,但這是不善的心態。 關於集會的戒條解說完畢。 第十四.4. 關於女性裝飾的戒條解說 在第四條中,「女性裝飾」是指頭飾等任何一種裝飾。在這裡,因其各自的情況而應當理解為犯戒條。 在舍衛城中,針對六位比丘尼關於持女性裝飾的事件,因疾病原因而持有某些物品,若發狂等人則無犯。其餘部分與前述相同。 關於女性裝飾的戒條解說完畢。 第十五.5. 關於香氣的戒條解說 在第五條中,「香氣」是指任何香氣和色彩。在這裡,因香氣等的使用而犯突吉羅罪,若在洗澡結束時則犯波逸提罪。因疾病原因而無犯。其餘部分與第四條相同。 關於香氣的戒條解說完畢。 第十六.6. 關於香水的戒條解說 在第六條中,「香水」是指任何香水。與第五條相同。 關於香水的戒條解說完畢。 第十七.7. 關於比丘尼的精神狀態的戒條解說 在第七條中,「精神狀態」是指應當放鬆。若是因精神狀態而放鬆,若不放鬆則犯戒。此處放手后,反覆放鬆時犯戒。 在舍衛城中,針對許多比丘尼關於比丘尼精神狀態的事件,若因生病、遇到危難、發狂等人則無犯。此處的道路行走若無障礙,若因盜賊等原因而受到身體上的震動等則無犯。其餘部分應依第四條的說法理解。 關於比丘尼的精神狀態的戒條解說完畢。
- Sikkhamānaummaddāpanādisikkhāpadavaṇṇanā
Aṭṭhamanavamadasamesupi sikkhamānāya sāmaṇeriyā gihiniyāti ettakameva nānaṃ. Sesaṃ sattamasadisamevāti.
Sikkhamānaummaddāpanādisikkhāpadavaṇṇanā niṭṭhitā.
- Anāpucchāsikkhāpadavaṇṇanā
Ekādasame bhikkhussa puratoti na abhimukhamevāti attho, idaṃ pana upacāraṃ sandhāya kathitanti veditabbaṃ. Tasmā bhikkhussa upacāre antamaso chamāyapi 『『nisīdāmi, ayyā』』ti anāpucchitvā nisīdantiyā pācittiyaṃ.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anāpucchā nisīdanavatthusmiṃ paññattaṃ, tikapācittiyaṃ, āpucchite dvikadukkaṭaṃ. Tasmiṃ āpucchitasaññāya, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Bhikkhussa anāpucchā, upacāre nisajjā, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisāni, idaṃ pana kiriyākiriyanti.
Anāpucchāsikkhāpadavaṇṇanā niṭṭhitā.
- Pañhāpucchanasikkhāpadavaṇṇanā
Dvādasame anokāsakatanti 『『asukasmiṃ nāma ṭhāne pucchāmī』』ti evaṃ akataokāsaṃ, tasmā suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchantiyā pācittiyaṃ. Sesesupi eseva nayo, sabbaso akārite pana vattabbameva natthi.
Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha anokāsakataṃ bhikkhuṃ pañhaṃ pucchanavatthusmiṃ paññattaṃ. Tattha tattha okāsaṃ kārāpetvā pucchantiyā, anodissa okāsaṃ kārāpetvā yattha katthaci pucchantiyā, ummattikādīnañca anāpatti. Bhikkhussa anokāsakārāpanaṃ, pañhaṃ pucchananti imānettha dve aṅgāni. Samuṭṭhānādīni padasodhammasadisāni, idaṃ pana kiriyākiriyanti.
Pañhāpucchanasikkhāpadavaṇṇanā niṭṭhitā.
- Asaṃkaccikasikkhāpadavaṇṇanā
Terasame asaṃkaccikāti adhakkhakaubbhanābhimaṇḍalasaṅkhātassa sarīrassa paṭicchādanatthaṃ anuññātasaṃkaccikavirahitā. Gāmaṃ paviseyyāti ettha parikkhittassa gāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantiyā vā okkamantiyā vā paṭhamapāde dukkaṭaṃ, dutiye pācittiyaṃ.
Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha asaṃkaccikāya gāmaṃ pavisanavatthusmiṃ paññattaṃ. Yassā pana saṃkaccikacīvaraṃ acchinnaṃ vā naṭṭhaṃ vā, tassā, gilānāya, āpadāsu, ummattikādīnañca anāpatti. Asaṃkaccikatā, vuttaparicchedātikkamo, anuññātakāraṇābhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.
Asaṃkaccikasikkhāpadavaṇṇanā niṭṭhitā.
Chattupāhanavaggo navamo.
10…Pe…
第十.10. 關於受戒者的精神狀態等的戒條解說 在第八、九、十條中,對受戒者、沙彌尼、在家女眾的區別僅此而已。其餘部分與第七條相同。 關於受戒者的精神狀態等的戒條解說完畢。 第十一.11. 關於未經請求的戒條解說 在第十一條中,"在比丘前面"是指不在面前,這是指在附近區域。因此,即使在比丘的附近區域,甚至在地上,若未經請求而坐下,犯波逸提罪。 在舍衛城中,針對許多比丘尼關於未經請求坐下的事件,未經請求則犯三次波逸提罪,經請求則犯兩次突吉羅罪。若認為已經請求,若生病、遇到危難、發狂等人則無犯。未經比丘請求、在附近區域坐下、未獲允許的情況,這三個要素在這裡。發起等同於艱難,但這是有行為和無行為的。 關於未經請求的戒條解說完畢。 第十二.12. 關於詢問問題的戒條解說 在第十二條中,"未經允許"是指未經允許的情況下提問。因此,應在經允許的情況下詢問律典或阿毗達摩,若未經允許而在任何地方提問,則犯波逸提罪。其他情況也是如此,但若完全未經允許則不應說。 在舍衛城中,針對許多比丘尼關於未經允許向比丘提問的事件。若在各處經允許后提問,若未指定允許的情況下在任何地方提問,若發狂等人則無犯。未經比丘允許、提問問題,這兩個要素在這裡。發起等同於法義,但這是有行為和無行為的。 關於詢問問題的戒條解說完畢。 第十三.13. 關於未遮蔽的戒條解說 在第十三條中,"未遮蔽"是指未經允許的遮蔽部位。若進入村落,若踩越已圍欄的村落或未圍欄的附近區域,第一腳犯突吉羅罪,第二腳犯波逸提罪。 在舍衛城中,針對某位比丘尼關於未遮蔽進入村落的事件。若遮蔽衣服已破損或丟失,若生病、遇到危難、發狂等人則無犯。未遮蔽、越過規定的範圍、未獲允許的情況,這三個要素在這裡。發起等同於其他重要戒條。 關於未遮蔽的戒條解說完畢。 第九部.9. 關於傘的部分已完結。
- musāvādādivaggo
Musāvādādisikkhāpadavaṇṇanā
Ito paresu musāvādavaggādīsu sattasu vaggesu bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva vinicchayo veditabboti.
Soḷasamavaggo.
Uddiṭṭhākho ayyāyo chasaṭṭhisatā pācittiyā dhammāti bhikkhū ārabbha paññattā sādhāraṇā sattati, asādhāraṇā channavutīti evaṃ chasaṭṭhisatā. Sesaṃ sabbattha uttānamevāti.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Bhikkhunipātimokkhe
Suddhapācittiyavaṇṇanā niṭṭhitā.
Tatrāyaṃ saṅkhepato asādhāraṇasikkhāpadesu samuṭṭhānavinicchayo – giraggasamajjā cittāgārasikkhāpadaṃ saṅghāṇī itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhuniādīhi ummaddanaparimaddanāti imāni dasa sikkhāpadāni acittakāni lokavajjāni akusalacittāni. Ayaṃ panettha adhippāyo, vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni ceva akusalacittāni cāti. Avasesāni sacittakāni paṇṇattivajjāneva. Corivuṭṭhāpanaṃ gāmantaraṃ ārāmasikkhāpadaṃ gabbhinivagge ādito paṭṭhāya satta, kumāribhūtavagge ādito paṭṭhāya pañca purisādisaṃsaṭṭhaṃ pārivāsikachandadānaṃ anuvassavuṭṭhāpanaṃ ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni. Avasesāni sacittakāni lokavajjānevāti.
Pāṭidesanīyakaṇḍo
- Sappiviññāpanasikkhāpadavaṇṇanā
Pāṭidesanīyesu paṭhame sappinti pubbe vuttavinicchayaṃ pāḷiāgataṃ (pāci. 1230) gosappiādimeva. Viññāpetvā bhuñjeyyāti ettha 『『viññattiyā paṭiladdhaṃ bhuñjissāmī』』ti gahaṇe dukkaṭaṃ, gahitassa ajjhohāre ajjhohāre pāṭidesanīyaṃ.
Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha sappiṃ viññāpetvā bhuñjanavatthusmiṃ paññattaṃ, 『『agilānā』』ti ayamettha anupaññatti, tikapāṭidesanīyaṃ, gilānāya dvikadukkaṭaṃ. Yā pana gilānā gilānasaññā, gilānakāle vā viññāpetvā pacchā agilānā hutvā bhuñjati, gilānāya vā sesakaṃ, ñātakappavāritaṭṭhānato vā viññattaṃ, aññassa vā atthāya, attano vā dhanena gahitaṃ bhuñjati, tassā, ummattikādīnañca anāpatti. Vuttalakkhaṇasappitā, anuññātakāraṇābhāvo, viññatti, ajjhohāroti imānettha cattāri aṅgāni. Samuṭṭhānādīni addhānasadisānīti.
Sappiviññāpanasikkhāpadavaṇṇanā niṭṭhitā.
- Telaviññāpanādisikkhāpadavaṇṇanā
Dutiyādīsupi telādīni pubbe vuttavinicchayāni pāḷiyaṃ (pāci. 1236) āgatāneva, pāḷiyaṃ anāgatesu pana aṭṭhasupi dukkaṭameva. Sesaṃ sabbattha paṭhame vuttasadisamevāti.
Telaviññāpanādisikkhāpadavaṇṇanā niṭṭhitā.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Bhikkhunipātimokkhe
Pāṭidesanīyavaṇṇanā niṭṭhitā.
第十六.16. 關於妄語等的部分 關於妄語等的戒條解說 從此以後的七個部分中,關於比丘波羅提木叉的解說,應依前述的方式來判斷。 第十六部分完畢。 已宣佈,大德們,有六十六條波逸提戒法被制定針對比丘,其中共通的有七十條,特殊的有九十六條。其餘部分在各處都很明顯。 《疑惑清除》比丘尼波羅提木叉的解說 關於純凈波逸提的解說完畢。 在此,對於不共戒條的發起判斷如下 - 語言集會、心房、集會、女性裝飾、香氣、香水、芳香粉末等,這十條戒條是無心的、違犯世俗的、不善心的。這裡的意思是,即使沒有心也可犯,但若有心則必定是以不善心犯的,因此是無心的、違犯世俗的、不善心的。其餘的是有心的,只是違犯規定。盜竊提起、進入村落、園林戒條,從懷孕部分開始的七條,從出家女子部分開始的五條,與男子等來往、出家者的慾望、連年提起、某個時間提起,這十九條戒條是有心的、違犯規定的。其餘的有心的,只是違犯世俗的。 波逸提品 第一.1. 關於要求酥油的戒條解說 在波逸提中的第一條,酥油是指前述判斷中《巴利文》1230所說的牛酥等。要求后食用,在拿取時犯突吉羅罪,在每次食用時犯波逸提罪。 在舍衛城中,針對六位比丘尼關於要求酥油后食用的事件,若說"我沒生病",這裡沒有規定,犯三次波逸提罪,生病者犯兩次突吉羅罪。若原本生病而認為生病,在生病時要求后成為非生病時食用,或從親屬那裡要求,或為他人要求,或用自己的錢買的,對於她們,若發狂等人則無犯。具有前述特徵的酥油、未獲允許的情況、要求、食用,這四個要素在這裡。發起等同於長途旅行。 關於要求酥油的戒條解說完畢。 第二.2. 關於要求油等的戒條解說 在第二條等,油等的判斷,在《巴利文》中已經說過了,但在《巴利文》中未提及的八種情況,全部都是犯突吉羅罪。其餘部分在各處都與第一條相同。 關於要求油等的戒條解說完畢。 《疑惑清除》比丘尼波羅提木叉的 關於波逸提的解說完畢。
- Parimaṇḍalādisikkhāpadavaṇṇanā
Ito paraṃ pana sekhiyāni ceva adhikaraṇasamathā ca sabbapakārato bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbāti.
Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya
Bhikkhunipātimokkhavaṇṇanā niṭṭhitā.
Nigamanakathā
Ettāvatā ca –
Vaṇṇanaṃ pātimokkhassa, soṇattherena yācito;
Vinaye jātakaṅkhānaṃ, kaṅkhāvitaraṇatthiko.
Ārabhiṃ yamahaṃ sabbaṃ, sīhaḷaṭṭhakathānayaṃ;
Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ.
Nissāya sā ayaṃ niṭṭhaṃ, gatā ādāya sabbaso;
Sabbaṃ aṭṭhakathāsāraṃ, pāḷiyatthañca kevalaṃ.
Na hettha taṃ padaṃ atthi, yaṃ virujjheyya pāḷiyā;
Mahāvihāravāsīnaṃ, porāṇaṭṭhakathāhi vā.
Yasmā tasmā akatvāva, ettha kaṅkhaṃ hitesinā;
Sikkhitabbāva sakkaccaṃ, kaṅkhāvitaraṇī ayaṃ.
Yathā ca niṭṭhaṃ sampattā, kaṅkhāvitaraṇī ayaṃ;
Dvāvīsati bhāṇavārapaamāṇāya pāḷiyā.
Evaṃ anantarāyena, niṭṭhaṃ kalyāṇanissitā;
Aciraṃ sabbasattānaṃ, yantu sabbe manorathāti.
Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasuviniggatamadhaurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ kaṅkhāvitaraṇī nāma pātimokkhavaṇṇanā –
Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā.
Yāva 『『buddho』』ti nāmampi, suddhacittassa tādino;
Lokamhi lokajeṭṭhassa, pavattati mahesinoti.
Kaṅkhāvitaraṇī-aṭṭhakathā niṭṭhitā.
第一路.1. 關於邊界等的戒條解說 從這裡往後,關於受戒者以及解決問題的各個方面,應依照比丘波羅提木叉的解說來理解。 《疑惑清除》比丘尼波羅提木叉的解說完畢。 結論性論述 至此為止— 這是對波羅提木叉的解說,受尊者所請求; 在律中所生的疑惑,旨在消除疑惑。 我所開始的所有內容,源於斯里蘭卡的論述; 是大寺院的住持所依賴的言辭。 因此,這個結論已然形成,所有內容均已收集; 包括所有的論述要點,以及《巴利文》的內容。 在這裡並沒有與《巴利文》相悖的任何內容; 是大寺院住持所遵循的,或是古老的論述。 因此,未曾做任何事情,便在此消除疑惑; 應當認真學習,因這是疑惑的消除。 如同已然完成,這便是疑惑的消除; 對於二十種《巴利文》的論述。 如此因緣而成,結論便是善的依託; 不久,愿所有眾生,皆能隨心所愿。 以至極其清凈的信、智、精進、正直、溫和等美德的聚合,具備了適應當時的智慧與能力,故而以六種神通等的特質,具備了高尚的人類法則,穩固於佛的教義,尊者們的傳承,住于大寺院的尊者們,以其作為家族的裝飾,因而以極其清凈的智慧而聞名於世,故此以尊者的名義所作的《疑惑消除》便是波羅提木叉的解說— 愿此在世間長存,愿此為解脫眾生的引導; 愿其為高貴子孫所見,愿其以清凈的德行為導向。 直至「佛陀」之名,因其清凈的心而生; 在世間,因其為世間的首領而顯現。 《疑惑消除》論述完畢。