B01030502parihānikathā(失誤論辯)
-
Parihānikathā
-
Vādayuttiparihāni
-
Parihāyati arahā arahattāti? Āmantā. Sabbattha arahā arahattā parihāyatīti? Na hevaṃ vattabbe…pe… sabbattha arahā arahattā parihāyatīti? Āmantā. Sabbattha arahato parihānīti? Na hevaṃ vattabbe…pe….
Parihāyati arahā arahattāti? Āmantā . Sabbadā arahā arahattā parihāyatīti? Na hevaṃ vattabbe…pe… sabbadā arahā arahattā parihāyatīti? Āmantā. Sabbadā arahato parihānīti? Na hevaṃ vattabbe…pe….
Parihāyati arahā arahattāti? Āmantā. Sabbeva arahanto arahattā parihāyantīti? Na hevaṃ vattabbe…pe… sabbeva arahanto arahattā parihāyantīti? Āmantā. Sabbesaṃyeva arahantānaṃ parihānīti? Na hevaṃ vattabbe…pe….
Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno catūhi phalehi parihāyatīti? Na hevaṃ vattabbe…pe….
Catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne seṭṭhittā parihīno hotīti? Āmantā. Sabbasāpateyyā parihīno hotīti? Na hevaṃ vattabbe…pe….
Catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento satasahasse parihīne bhabbo sabbasāpateyyā parihāyitunti? Āmantā. Arahā arahattā parihāyamāno bhabbo catūhi phalehi parihāyitunti? Na hevaṃ vattabbe…pe….
-
Ariyapuggalasaṃsandanaparihāni
-
Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….
Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….
Na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….
Na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….
Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….
Na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā . Na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….
Na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
- 退失論
- 論證退失
- 阿羅漢會從阿羅漢果退失嗎?是的。阿羅漢在任何地方都會從阿羅漢果退失嗎?不應如此說...阿羅漢在任何地方都會從阿羅漢果退失嗎?是的。阿羅漢在任何地方都會退失嗎?不應如此說... 阿羅漢會從阿羅漢果退失嗎?是的。阿羅漢在任何時候都會從阿羅漢果退失嗎?不應如此說...阿羅漢在任何時候都會從阿羅漢果退失嗎?是的。阿羅漢在任何時候都會退失嗎?不應如此說... 阿羅漢會從阿羅漢果退失嗎?是的。所有的阿羅漢都會從阿羅漢果退失嗎?不應如此說...所有的阿羅漢都會從阿羅漢果退失嗎?是的。所有的阿羅漢都會退失嗎?不應如此說... 阿羅漢會從阿羅漢果退失嗎?是的。阿羅漢從阿羅漢果退失時會從四果全部退失嗎?不應如此說... 以四十萬財富成為富翁的人,若失去十萬財富,他是否從富翁地位退失?是的。他是否失去全部財產?不應如此說... 以四十萬財富成為富翁的人,若失去十萬財富,他有可能失去全部財產嗎?是的。阿羅漢從阿羅漢果退失時,有可能從四果全部退失嗎?不應如此說...
- 聖者比較退失
-
阿羅漢會從阿羅漢果退失嗎?是的。預流者會從預流果退失嗎?不應如此說... 阿羅漢會從阿羅漢果退失嗎?是的。一來者會從一來果退失嗎?不應如此說... 阿羅漢會從阿羅漢果退失嗎?是的。不還者會從不還果退失嗎?不應如此說... 不還者會從不還果退失嗎?是的。預流者會從預流果退失嗎?不應如此說... 不還者會從不還果退失嗎?是的。一來者會從一來果退失嗎?不應如此說... 一來者會從一來果退失嗎?是的。預流者會從預流果退失嗎?不應如此說... 預流者不會從預流果退失嗎?是的。阿羅漢不會從阿羅漢果退失嗎?不應如此說... 一來者不會從一來果退失嗎?是的。阿羅漢不會從阿羅漢果退失嗎?不應如此說... 不還者不會從不還果退失嗎?是的。阿羅漢不會從阿羅漢果退失嗎?不應如此說... 預流者不會從預流果退失嗎?是的。不還者不會從不還果退失嗎?不應如此說... 一來者不會從一來果退失嗎?是的。不還者不會從不還果退失嗎?不應如此說... 預流者不會從預流果退失嗎?是的。一來者不會從一來果退失嗎?不應如此說...
-
Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno kattha saṇṭhātīti? Anāgāmiphaleti. Anāgāmī anāgāmiphalā parihāyamāno kattha saṇṭhātīti? Sakadāgāmiphaleti. Sakadāgāmī sakadāgāmiphalā parihāyamāno kattha saṇṭhātīti? Sotāpattiphaleti. Sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātīti? Na hevaṃ vattabbe.
Ājānāhi niggahaṃ. Hañci arahā arahattā parihāyamāno anāgāmiphale saṇṭhāti, anāgāmī anāgāmiphalā parihāyamāno sakadāgāmiphale saṇṭhāti, sakadāgāmī sakadāgāmiphalā parihāyamāno sotāpattiphale saṇṭhāti; tena vata re vattabbe – 『『sotāpanno sotāpattiphalā parihāyamāno puthujjanabhūmiyaṃ saṇṭhātī』』ti.
Arahā arahattā parihāyamāno sotāpattiphale saṇṭhātīti? Āmantā. Sotāpattiphalassa anantarā arahattaṃyeva sacchikarotīti? Na hevaṃ vattabbe…pe….
- Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā sotāpannassa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – 『『parihāyati sotāpanno sotāpattiphalā』』ti.
Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā sakadāgāmissa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – 『『parihāyati sakadāgāmī sakadāgāmiphalā』』ti.
Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā arahato vā anāgāmissa vāti? Arahato. Hañci arahato bahutarā kilesā pahīnā, parihāyati arahā arahattā; tena vata re vattabbe – 『『parihāyati anāgāmī anāgāmiphalā』』ti.
Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā anāgāmissa vā sotāpannassa vāti? Anāgāmissa. Hañci anāgāmissa bahutarā kilesā pahīnā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – 『『parihāyati sotāpanno sotāpattiphalā』』ti.
- Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā anāgāmissa vā sakadāgāmissa vāti? Anāgāmissa. Hañci anāgāmissa bahutarā kilesā pahīnā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – 『『parihāyati sakadāgāmī sakadāgāmiphalā』』ti.
Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti ? Na hevaṃ vattabbe…pe… kassa bahutarā kilesā pahīnā sakadāgāmissa vā sotāpannassa vāti? Sakadāgāmissa. Hañci sakadāgāmissa bahutarā kilesā pahīnā, parihāyati sakadāgāmī sakadāgāmiphalā; tena vata re vattabbe – 『『parihāyati sotāpanno sotāpattiphalā』』ti.
- 阿羅漢會從阿羅漢果退失嗎?是的。阿羅漢從阿羅漢果退失時會安住於何處?不還果。不還者從不還果退失時會安住於何處?一來果。一來者從一來果退失時會安住於何處?預流果。預流者從預流果退失時會安住于凡夫地嗎?不應如此說。 請認識到這個論證的缺陷。如果阿羅漢從阿羅漢果退失時安住于不還果,不還者從不還果退失時安住於一來果,一來者從一來果退失時安住于預流果;那麼應該說:"預流者從預流果退失時安住于凡夫地"。 阿羅漢從阿羅漢果退失時會安住于預流果嗎?是的。他是否緊接著預流果就證得阿羅漢果?不應如此說...
- 阿羅漢會從阿羅漢果退失嗎?是的。預流者會從預流果退失嗎?不應如此說...誰斷除的煩惱更多,阿羅漢還是預流者?阿羅漢。如果阿羅漢斷除的煩惱更多,而阿羅漢會從阿羅漢果退失;那麼應該說:"預流者會從預流果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。一來者會從一來果退失嗎?不應如此說...誰斷除的煩惱更多,阿羅漢還是一來者?阿羅漢。如果阿羅漢斷除的煩惱更多,而阿羅漢會從阿羅漢果退失;那麼應該說:"一來者會從一來果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。不還者會從不還果退失嗎?不應如此說...誰斷除的煩惱更多,阿羅漢還是不還者?阿羅漢。如果阿羅漢斷除的煩惱更多,而阿羅漢會從阿羅漢果退失;那麼應該說:"不還者會從不還果退失"。 不還者會從不還果退失嗎?是的。預流者會從預流果退失嗎?不應如此說...誰斷除的煩惱更多,不還者還是預流者?不還者。如果不還者斷除的煩惱更多,而不還者會從不還果退失;那麼應該說:"預流者會從預流果退失"。
-
不還者會從不還果退失嗎?是的。一來者會從一來果退失嗎?不應如此說...誰斷除的煩惱更多,不還者還是一來者?不還者。如果不還者斷除的煩惱更多,而不還者會從不還果退失;那麼應該說:"一來者會從一來果退失"。 一來者會從一來果退失嗎?是的。預流者會從預流果退失嗎?不應如此說...誰斷除的煩惱更多,一來者還是預流者?一來者。如果一來者斷除的煩惱更多,而一來者會從一來果退失;那麼應該說:"預流者會從預流果退失"。
-
Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā arahato vā sotāpannassa vāti? Arahato. Hañci arahato adhimattā maggabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – 『『parihāyati sotāpanno sotāpattiphalā』』ti.
Parihāyati arahā arahattāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā satipaṭṭhānabhāvanā…pe… sammappadhānabhāvanā… iddhipādabhāvanā… indriyabhāvanā … balabhāvanā… bojjhaṅgabhāvanā arahato vā sotāpannassa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – 『『parihāyati sotāpanno sotāpattiphalā』』ti.
Parihāyati arahā arahattāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā arahato vā sakadāgāmissa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – 『『parihāyati sakadāgāmī sakadāgāmiphalā』』ti.
Parihāyati arahā arahattāti? Āmantā. Parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā arahato vā anāgāmissa vāti? Arahato. Hañci arahato adhimattā bojjhaṅgabhāvanā, parihāyati arahā arahattā; tena vata re vattabbe – 『『parihāyati anāgāmī anāgāmiphalā』』ti.
- Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā anāgāmissa vā sotāpannassa vāti? Anāgāmissa. Hañci anāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – 『『parihāyati sotāpanno sotāpattiphalā』』ti.
Parihāyati anāgāmī anāgāmiphalāti? Āmantā. Parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā anāgāmissa vā sakadāgāmissa vāti? Anāgāmissa. Hañci anāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati anāgāmī anāgāmiphalā; tena vata re vattabbe – 『『parihāyati sakadāgāmī sakadāgāmiphalā』』ti.
-
Parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe… kassa adhimattā maggabhāvanā…pe… bojjhaṅgabhāvanā sakadāgāmissa vā sotāpannassa vāti? Sakadāgāmissa. Hañci sakadāgāmissa adhimattā bojjhaṅgabhāvanā, parihāyati sakadāgāmī sakadāgāmiphalā; tena vata re vattabbe – 『『parihāyati sotāpanno sotāpattiphalā』』ti…pe….
-
阿羅漢會從阿羅漢果退失嗎?是的。預流者會從預流果退失嗎?不應如此說...誰的道的修習更強,阿羅漢還是預流者?阿羅漢。如果阿羅漢的道的修習更強,而阿羅漢會從阿羅漢果退失;那麼應該說:"預流者會從預流果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。預流者會從預流果退失嗎?不應如此說...誰的念處修習...正勤修習...神足修習...根修習...力修習...覺支修習更強,阿羅漢還是預流者?阿羅漢。如果阿羅漢的覺支修習更強,而阿羅漢會從阿羅漢果退失;那麼應該說:"預流者會從預流果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。一來者會從一來果退失嗎?不應如此說...誰的道的修習...覺支修習更強,阿羅漢還是一來者?阿羅漢。如果阿羅漢的覺支修習更強,而阿羅漢會從阿羅漢果退失;那麼應該說:"一來者會從一來果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。不還者會從不還果退失嗎?不應如此說...誰的道的修習...覺支修習更強,阿羅漢還是不還者?阿羅漢。如果阿羅漢的覺支修習更強,而阿羅漢會從阿羅漢果退失;那麼應該說:"不還者會從不還果退失"。
- 不還者會從不還果退失嗎?是的。預流者會從預流果退失嗎?不應如此說...誰的道的修習...覺支修習更強,不還者還是預流者?不還者。如果不還者的覺支修習更強,而不還者會從不還果退失;那麼應該說:"預流者會從預流果退失"。 不還者會從不還果退失嗎?是的。一來者會從一來果退失嗎?不應如此說...誰的道的修習...覺支修習更強,不還者還是一來者?不還者。如果不還者的覺支修習更強,而不還者會從不還果退失;那麼應該說:"一來者會從一來果退失"。
-
一來者會從一來果退失嗎?是的。預流者會從預流果退失嗎?不應如此說...誰的道的修習...覺支修習更強,一來者還是預流者?一來者。如果一來者的覺支修習更強,而一來者會從一來果退失;那麼應該說:"預流者會從預流果退失"...
-
Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahatā samudayo diṭṭho, parihāyati arahā arahattāti ? Āmantā. Sotāpannena samudayo diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahatā nirodho diṭṭho, parihāyati arahā arahattāti? Āmantā. Sotāpannena nirodho diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahatā maggo diṭṭho, parihāyati arahā arahattāti? Āmantā. Sotāpannena maggo diṭṭho, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahatā cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
Arahatā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Sakadāgāminā cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
Arahatā dukkhaṃ diṭṭhaṃ, parihāyati arahā arahattāti? Āmantā. Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….
Arahatā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati arahā arahattāti? Āmantā. Anāgāminā cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….
- Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Anāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Āmantā . Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Anāgāminā dukkhaṃ diṭṭhaṃ, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
Anāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāminā cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
- Sakadāgāminā dukkhaṃ diṭṭhaṃ, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannena dukkhaṃ diṭṭhaṃ, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Sakadāgāminā samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannena cattāri saccāni diṭṭhāni, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
- 阿羅漢已見苦,阿羅漢會從阿羅漢果退失嗎?是的。預流者已見苦,預流者會從預流果退失嗎?不應如此說... 阿羅漢已見集,阿羅漢會從阿羅漢果退失嗎?是的。預流者已見集,預流者會從預流果退失嗎?不應如此說... 阿羅漢已見滅,阿羅漢會從阿羅漢果退失嗎?是的。預流者已見滅,預流者會從預流果退失嗎?不應如此說... 阿羅漢已見道,阿羅漢會從阿羅漢果退失嗎?是的。預流者已見道,預流者會從預流果退失嗎?不應如此說... 阿羅漢已見四聖諦,阿羅漢會從阿羅漢果退失嗎?是的。預流者已見四聖諦,預流者會從預流果退失嗎?不應如此說... 阿羅漢已見苦,阿羅漢會從阿羅漢果退失嗎?是的。一來者已見苦,一來者會從一來果退失嗎?不應如此說... 阿羅漢已見集...已見滅...已見道...已見四聖諦,阿羅漢會從阿羅漢果退失嗎?是的。一來者已見四聖諦,一來者會從一來果退失嗎?不應如此說... 阿羅漢已見苦,阿羅漢會從阿羅漢果退失嗎?是的。不還者已見苦,不還者會從不還果退失嗎?不應如此說... 阿羅漢已見集...已見滅...已見道...已見四聖諦,阿羅漢會從阿羅漢果退失嗎?是的。不還者已見四聖諦,不還者會從不還果退失嗎?不應如此說...
- 不還者已見苦,不還者會從不還果退失嗎?是的。預流者已見苦,預流者會從預流果退失嗎?不應如此說... 不還者已見集...已見滅...已見道...已見四聖諦,不還者會從不還果退失嗎?是的。預流者已見四聖諦,預流者會從預流果退失嗎?不應如此說... 不還者已見苦,不還者會從不還果退失嗎?是的。一來者已見苦,一來者會從一來果退失嗎?不應如此說... 不還者已見集...已見滅...已見道...已見四聖諦,不還者會從不還果退失嗎?是的。一來者已見四聖諦,一來者會從一來果退失嗎?不應如此說...
-
一來者已見苦,一來者會從一來果退失嗎?是的。預流者已見苦,預流者會從預流果退失嗎?不應如此說... 一來者已見集...已見滅...已見道...已見四聖諦,一來者會從一來果退失嗎?是的。預流者已見四聖諦,預流者會從預流果退失嗎?不應如此說...
-
Sotāpannena dukkhaṃ diṭṭhaṃ, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahatā dukkhaṃ diṭṭhaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….
Sotāpannena samudayo diṭṭho…pe… nirodho diṭṭho…pe… maggo diṭṭho…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….
Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….
Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahatā cattāri saccāni diṭṭhāni, na parihāyati arahā arahattāti? Na hevaṃ vattabbe…pe….
Sotāpannena dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā.
Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….
Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….
Sotāpannena dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāminā dukkhaṃ diṭṭhaṃ…pe… cattāri saccāni diṭṭhāni, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
-
預流者已見苦,難道預流者不會從預流果退失嗎?是的。阿羅漢已見苦,難道阿羅漢不會從阿羅漢果退失嗎?不應如此說... 預流者已見集...已見滅...已見道...已見四聖諦,難道預流者不會從預流果退失嗎?是的。阿羅漢已見四聖諦,難道阿羅漢不會從阿羅漢果退失嗎?不應如此說... 一來者已見苦...已見四聖諦,難道一來者不會從一來果退失嗎?是的。阿羅漢已見四聖諦,難道阿羅漢不會從阿羅漢果退失嗎?不應如此說... 不還者已見苦...已見四聖諦,難道不還者不會從不還果退失嗎?是的。阿羅漢已見四聖諦,難道阿羅漢不會從阿羅漢果退失嗎?不應如此說... 預流者已見苦...已見四聖諦,難道預流者不會從預流果退失嗎?是的。 不還者已見苦...已見四聖諦,難道不還者不會從不還果退失嗎?不應如此說... 一來者已見苦...已見四聖諦,難道一來者不會從一來果退失嗎?是的。不還者已見苦...已見四聖諦,難道不還者不會從不還果退失嗎?不應如此說... 預流者已見苦...已見四聖諦,難道預流者不會從預流果退失嗎?是的。一來者已見苦...已見四聖諦,難道一來者不會從一來果退失嗎?不應如此說...
-
Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… apāyagamanīyo rāgo pahīno …pe… apāyagamanīyo doso pahīno…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ [thīnaṃ (sī. syā. kaṃ. pī.)] pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti ? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahato anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… apāyagamanīyo rāgo pahīno…pe… apāyagamanīyo doso pahīno…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe…pe….
Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.
Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno…pe… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe…pe….
Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.
Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe…pe….
Arahato rāgo pahīno, parihāyati arahā arahattāti? Āmantā. Anāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno… aṇusahagato kāmarāgo pahīno… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.
Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati arahā arahattāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.
-
阿羅漢已斷貪,阿羅漢會從阿羅漢果退失嗎?是的。預流者已斷身見,預流者會從預流果退失嗎?不應如此說... 阿羅漢已斷貪,阿羅漢會從阿羅漢果退失嗎?是的。預流者已斷疑...已斷戒禁取...已斷導向惡趣的貪...已斷導向惡趣的嗔...已斷導向惡趣的癡,預流者會從預流果退失嗎?不應如此說... 阿羅漢已斷嗔...已斷癡...已斷慢...已斷見...已斷疑...已斷昏沉...已斷掉舉...已斷無慚...已斷無愧,阿羅漢會從阿羅漢果退失嗎?是的。預流者已斷身見,預流者會從預流果退失嗎?不應如此說... 阿羅漢已斷無愧,阿羅漢會從阿羅漢果退失嗎?是的。預流者已斷疑...已斷戒禁取...已斷導向惡趣的貪...已斷導向惡趣的嗔...已斷導向惡趣的癡,預流者會從預流果退失嗎?不應如此說... 阿羅漢已斷貪,阿羅漢會從阿羅漢果退失嗎?是的。一來者已斷身見,一來者會從一來果退失嗎?不應如此說。 阿羅漢已斷貪,阿羅漢會從阿羅漢果退失嗎?是的。一來者已斷疑...已斷戒禁取...已斷粗重的欲貪...已斷粗重的嗔恚,一來者會從一來果退失嗎?不應如此說... 阿羅漢已斷嗔...已斷無愧,阿羅漢會從阿羅漢果退失嗎?是的。一來者已斷身見...已斷粗重的嗔恚,一來者會從一來果退失嗎?不應如此說。 阿羅漢已斷貪,阿羅漢會從阿羅漢果退失嗎?是的。不還者已斷身見,不還者會從不還果退失嗎?不應如此說... 阿羅漢已斷貪,阿羅漢會從阿羅漢果退失嗎?是的。不還者已斷疑...已斷戒禁取...已斷微細的欲貪...已斷微細的嗔恚,不還者會從不還果退失嗎?不應如此說。 阿羅漢已斷嗔...已斷無愧,阿羅漢會從阿羅漢果退失嗎?是的。不還者已斷身見...已斷微細的嗔恚,不還者會從不還果退失嗎?不應如此說。
-
Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.
Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.
Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Āmantā . Sotāpannassa sakkāyadiṭṭhi pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.
Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.
Anāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa vicikicchā pahīnā…pe… sīlabbataparāmāso pahīno… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.
Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, parihāyati anāgāmī anāgāmiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.
- Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannassa sakkāyadiṭṭhi pahīnā, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.
Sakadāgāmissa sakkāyadiṭṭhi pahīnā, parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.
Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko kāmarāgo pahīno… oḷāriko byāpādo pahīno, parihāyati sakadāgāmī sakadāgāmiphalāti ? Āmantā . Sotāpannassa sakkāyadiṭṭhi pahīnā…pe… apāyagamanīyo moho pahīno, parihāyati sotāpanno sotāpattiphalāti? Na hevaṃ vattabbe.
- Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato rāgo pahīno, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.
Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato doso pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.
Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.
- Sakadāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.
Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.
- 不還者已斷身見,不還者會從不還果退失嗎?是的。預流者已斷身見,預流者會從預流果退失嗎?不應如此說。 不還者已斷身見,不還者會從不還果退失嗎?是的。預流者已斷疑...已斷導向惡趣的癡,預流者會從預流果退失嗎?不應如此說。 不還者已斷疑...已斷微細的嗔恚,不還者會從不還果退失嗎?是的。預流者已斷身見...已斷導向惡趣的癡,預流者會從預流果退失嗎?不應如此說。 不還者已斷身見,不還者會從不還果退失嗎?是的。一來者已斷身見,一來者會從一來果退失嗎?不應如此說。 不還者已斷身見,不還者會從不還果退失嗎?是的。一來者已斷疑...已斷戒禁取...已斷粗重的欲貪...已斷粗重的嗔恚,一來者會從一來果退失嗎?不應如此說。 不還者已斷疑...已斷微細的嗔恚,不還者會從不還果退失嗎?是的。一來者已斷身見...已斷粗重的嗔恚,一來者會從一來果退失嗎?不應如此說。
- 一來者已斷身見,一來者會從一來果退失嗎?是的。預流者已斷身見,預流者會從預流果退失嗎?不應如此說。 一來者已斷身見,一來者會從一來果退失嗎?是的。預流者已斷疑...已斷導向惡趣的癡,預流者會從預流果退失嗎?不應如此說。 一來者已斷疑...已斷粗重的欲貪...已斷粗重的嗔恚,一來者會從一來果退失嗎?是的。預流者已斷身見...已斷導向惡趣的癡,預流者會從預流果退失嗎?不應如此說。
- 預流者已斷身見,預流者不會從預流果退失嗎?是的。阿羅漢已斷貪,阿羅漢不會從阿羅漢果退失嗎?不應如此說。 預流者已斷身見,預流者不會從預流果退失嗎?是的。阿羅漢已斷嗔...已斷無愧,阿羅漢不會從阿羅漢果退失嗎?不應如此說。 預流者已斷疑...已斷導向惡趣的癡,預流者不會從預流果退失嗎?是的。阿羅漢已斷貪...已斷無愧,阿羅漢不會從阿羅漢果退失嗎?不應如此說。
-
一來者已斷身見,一來者不會從一來果退失嗎?是的。阿羅漢已斷貪...已斷無愧,阿羅漢不會從阿羅漢果退失嗎?不應如此說。 一來者已斷疑...已斷粗重的嗔恚,一來者不會從一來果退失嗎?是的。阿羅漢已斷貪...已斷無愧,阿羅漢不會從阿羅漢果退失嗎?不應如此說。
-
Anāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe .
Anāgāmissa vicikicchā pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Āmantā. Arahato rāgo pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati arahā arahattāti? Na hevaṃ vattabbe.
- Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.
Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.
- Sakadāgāmissa sakkāyadiṭṭhi pahīnā, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.
Sakadāgāmissa vicikicchā pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Āmantā. Anāgāmissa sakkāyadiṭṭhi pahīnā…pe… aṇusahagato byāpādo pahīno, na parihāyati anāgāmī anāgāmiphalāti? Na hevaṃ vattabbe.
- Sotāpannassa sakkāyadiṭṭhi pahīnā, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.
Sotāpannassa vicikicchā pahīnā…pe… apāyagamanīyo moho pahīno, na parihāyati sotāpanno sotāpattiphalāti? Āmantā. Sakadāgāmissa sakkāyadiṭṭhi pahīnā…pe… oḷāriko byāpādo pahīno, na parihāyati sakadāgāmī sakadāgāmiphalāti? Na hevaṃ vattabbe.
- 不還者已斷身見,不還者不會從不還果退失嗎?是的。阿羅漢已斷貪...已斷無愧,阿羅漢不會從阿羅漢果退失嗎?不應如此說。 不還者已斷疑...已斷微細的嗔恚,不還者不會從不還果退失嗎?是的。阿羅漢已斷貪...已斷無愧,阿羅漢不會從阿羅漢果退失嗎?不應如此說。
- 預流者已斷身見,預流者不會從預流果退失嗎?是的。不還者已斷身見...已斷微細的嗔恚,不還者不會從不還果退失嗎?不應如此說。 預流者已斷疑...已斷導向惡趣的癡,預流者不會從預流果退失嗎?是的。不還者已斷身見...已斷微細的嗔恚,不還者不會從不還果退失嗎?不應如此說。
- 一來者已斷身見,一來者不會從一來果退失嗎?是的。不還者已斷身見...已斷微細的嗔恚,不還者不會從不還果退失嗎?不應如此說。 一來者已斷疑...已斷粗重的嗔恚,一來者不會從一來果退失嗎?是的。不還者已斷身見...已斷微細的嗔恚,不還者不會從不還果退失嗎?不應如此說。
-
預流者已斷身見,預流者不會從預流果退失嗎?是的。一來者已斷身見...已斷粗重的嗔恚,一來者不會從一來果退失嗎?不應如此說。 預流者已斷疑...已斷導向惡趣的癡,預流者不會從預流果退失嗎?是的。一來者已斷身見...已斷粗重的嗔恚,一來者不會從一來果退失嗎?不應如此說。
-
Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato [anabhāvakato (sī.)] āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re [no vata re (syā. pī.) evamuparipi] vattabbe – 『『parihāyati arahā arahattā』』ti.
Parihāyati arahā arahattāti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvitoti ? Āmantā. Hañci arahato rāgappahānāya maggo bhāvito, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
Parihāyati arahā arahattāti? Āmantā. Nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
Parihāyati arahā arahattāti? Āmantā. Nanu arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
-
Parihāyati arahā arahattāti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo; dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ , pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
-
阿羅漢會從阿羅漢果退失嗎?是的。難道阿羅漢的貪不是已斷、根除、如斷多羅樹頭、成為非有、未來不再生起的嗎?是的。如果阿羅漢的貪已斷、根除、如斷多羅樹頭、成為非有、未來不再生起,那麼不應該說"阿羅漢會從阿羅漢果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。難道阿羅漢的嗔不是已斷...癡不是已斷...慢不是已斷...見不是已斷...疑不是已斷...昏沉不是已斷...掉舉不是已斷...無慚不是已斷...無愧不是已斷、根除、如斷多羅樹頭、成為非有、未來不再生起的嗎?是的。如果阿羅漢的無愧已斷、根除、如斷多羅樹頭、成為非有、未來不再生起,那麼不應該說"阿羅漢會從阿羅漢果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。難道阿羅漢為斷貪而修習道不是已完成了嗎?是的。如果阿羅漢為斷貪而修習道已完成,那麼不應該說"阿羅漢會從阿羅漢果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。難道阿羅漢為斷貪而修習念處...正勤...神足...根...力...覺支不是已完成了嗎?是的。如果阿羅漢為斷貪而修習覺支已完成,那麼不應該說"阿羅漢會從阿羅漢果退失"。 阿羅漢會從阿羅漢果退失嗎?是的。難道阿羅漢為斷嗔...為斷無愧而修習道...覺支不是已完成了嗎?是的。如果阿羅漢為斷無愧而修習覺支已完成,那麼不應該說"阿羅漢會從阿羅漢果退失"。
-
阿羅漢會從阿羅漢果退失嗎?是的。難道阿羅漢不是已離貪、已離嗔、已離癡、已作所應作、已卸重擔、已得自利、已盡有結、已正解脫、已拔城門栓、已填城壕、已拔門柱、已解鎖、已成聖者、已降旗幟、已舍重擔、已離繫縛、已善勝利;已遍知苦、已斷集、已證滅、已修道、應證知的已證知、應遍知的已遍知、應斷的已斷、應修的已修、應作證的已作證嗎?是的。如果阿羅漢已離貪、已離嗔、已離癡...應作證的已作證,那麼不應該說"阿羅漢會從阿羅漢果退失"。
-
Parihāyati arahā arahattāti? ( ) [(āmantā) (ka.)] Samayavimutto arahā arahattā parihāyati, asamayavimutto arahā arahattā na parihāyatīti. Samayavimutto arahā arahattā parihāyatīti? Āmantā. Asamayavimutto arahā arahattā parihāyatīti [na parihāyatīti (ka.)]? Na hevaṃ vattabbe.
Asamayavimutto arahā arahattā na parihāyatīti? Āmantā. Samayavimutto arahā arahattā na parihāyatīti? Na hevaṃ vattabbe.
Samayavimuttassa arahato rāgo pahīno, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgo pahīno, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.
Samayavimuttassa arahato doso pahīno…pe… anottappaṃ pahīnaṃ, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato anottappaṃ pahīnaṃ, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.
Samayavimuttassa arahato rāgappahānāya maggo bhāvito, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgappahānāya maggo bhāvito, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.
Samayavimuttassa arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā… bojjhaṅgā bhāvitā, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… bojjhaṅgā bhāvitā, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.
Samayavimuttassa arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimuttassa arahato anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe…pe….
Samayavimutto arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ , parihāyati samayavimutto arahā arahattāti? Āmantā. Asamayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, parihāyati asamayavimutto arahā arahattāti? Na hevaṃ vattabbe.
-
阿羅漢會從阿羅漢果退失嗎?時解脫阿羅漢會從阿羅漢果退失,不時解脫阿羅漢不會從阿羅漢果退失。時解脫阿羅漢會從阿羅漢果退失嗎?是的。不時解脫阿羅漢會從阿羅漢果退失嗎?不應如此說。 不時解脫阿羅漢不會從阿羅漢果退失嗎?是的。時解脫阿羅漢不會從阿羅漢果退失嗎?不應如此說。 時解脫阿羅漢已斷貪,時解脫阿羅漢會從阿羅漢果退失嗎?是的。不時解脫阿羅漢已斷貪,不時解脫阿羅漢會從阿羅漢果退失嗎?不應如此說。 時解脫阿羅漢已斷嗔...已斷無愧,時解脫阿羅漢會從阿羅漢果退失嗎?是的。不時解脫阿羅漢已斷無愧,不時解脫阿羅漢會從阿羅漢果退失嗎?不應如此說。 時解脫阿羅漢為斷貪而修習道,時解脫阿羅漢會從阿羅漢果退失嗎?是的。不時解脫阿羅漢為斷貪而修習道,不時解脫阿羅漢會從阿羅漢果退失嗎?不應如此說。 時解脫阿羅漢為斷貪而修習念處...正勤...神足...根...力...覺支,時解脫阿羅漢會從阿羅漢果退失嗎?是的。不時解脫阿羅漢為斷貪而修習念處...覺支,不時解脫阿羅漢會從阿羅漢果退失嗎?不應如此說。 時解脫阿羅漢為斷嗔...為斷無愧而修習道...覺支,時解脫阿羅漢會從阿羅漢果退失嗎?是的。不時解脫阿羅漢為斷無愧而修習道...覺支,不時解脫阿羅漢會從阿羅漢果退失嗎?不應如此說... 時解脫阿羅漢已離貪、已離嗔、已離癡、已作所應作、已卸重擔、已得自利、已盡有結、已正解脫、已拔城門栓、已填城壕、已拔門柱、已解鎖、已成聖者、已降旗幟、已舍重擔、已離繫縛、已善勝利;已遍知苦、已斷集、已證滅、已修道、應證知的已證知、應遍知的已遍知、應斷的已斷、應修的已修、應作證的已作證,時解脫阿羅漢會從阿羅漢果退失嗎?是的。不時解脫阿羅漢已離貪、已離嗔、已離癡...應作證的已作證,不時解脫阿羅漢會從阿羅漢果退失嗎?不應如此說。
-
Asamayavimuttassa arahato rāgo pahīno, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato rāgo pahīno, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.
Asamayavimuttassa arahato doso pahīno…pe… anottappaṃ pahīnaṃ, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato anottappaṃ pahīnaṃ, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.
Asamayavimuttassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.
Asamayavimuttassa arahato dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimuttassa arahato anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe.
Asamayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, na parihāyati asamayavimutto arahā arahattāti? Āmantā. Samayavimutto arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, na parihāyati samayavimutto arahā arahattāti? Na hevaṃ vattabbe…pe….
- Parihāyati arahā arahattāti? Āmantā. Sāriputto thero parihāyittha arahattāti ? Na hevaṃ vattabbe. Mahāmoggallāno [mahāmoggalāno (ka.)] thero… mahākassapo thero… mahākaccāyano [mahākaccāno (ma. ni. 1.202 ādayo)] thero… mahākoṭṭhiko [mahākoṭṭhito (sī. syā. kaṃ. pī.)] thero… mahāpanthako thero parihāyittha arahattāti? Na hevaṃ vattabbe.
Sāriputto thero na parihāyittha arahattāti? Āmantā. Hañci sāriputto thero na parihāyittha arahattā, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
Mahāmoggallāno thero… mahākassapo thero… mahākaccāyano thero… mahākoṭṭhiko thero… mahāpanthako thero na parihāyittha arahattāti? Āmantā. Hañci mahāpanthako thero na parihāyittha arahattā, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
Ariyapuggalasaṃsandanaṃ.
-
Suttasādhanaparihāni
-
Parihāyati arahā arahattāti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Uccāvacā hi paṭipadā [paṭipādā (aṭṭha.)], samaṇena pakāsitā;
Na pāraṃ diguṇaṃ yanti, nayidaṃ ekaguṇaṃ muta』』nti [su. ni. 719 suttanipāte].
Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『parihāyati arahā arahattā』』ti.
Parihāyati arahā arahattāti? Āmantā. Atthi chinnassa chediyanti? Na hevaṃ vattabbe.
Atthi chinnassa chediyanti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Vītataṇho anādāno, kiccaṃ yassa na vijjati;
Chinnassa chediyaṃ natthi, oghapāso samūhato』』ti.
Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『atthi chinnassa chediya』』nti.
- 不時解脫阿羅漢已斷貪,不時解脫阿羅漢會從阿羅漢果退失嗎?是的。時解脫阿羅漢已斷貪,時解脫阿羅漢不會從阿羅漢果退失嗎?不應如此說。 不時解脫阿羅漢已斷嗔...已斷無愧,不時解脫阿羅漢會從阿羅漢果退失嗎?是的。時解脫阿羅漢已斷無愧,時解脫阿羅漢不會從阿羅漢果退失嗎?不應如此說。 不時解脫阿羅漢為斷貪而修習道...已修習覺支,不時解脫阿羅漢會從阿羅漢果退失嗎?是的。時解脫阿羅漢為斷貪而修習道...已修習覺支,時解脫阿羅漢不會從阿羅漢果退失嗎?不應如此說。 不時解脫阿羅漢為斷嗔而修習道...已修習覺支,不時解脫阿羅漢會從阿羅漢果退失嗎?是的。時解脫阿羅漢為斷無愧而修習道...已修習覺支,時解脫阿羅漢不會從阿羅漢果退失嗎?不應如此說。 不時解脫阿羅漢已離貪、已離嗔、已離癡...已作所應作,不時解脫阿羅漢會從阿羅漢果退失嗎?是的。時解脫阿羅漢已離貪、已離嗔、已離癡...已作所應作,時解脫阿羅漢不會從阿羅漢果退失嗎?不應如此說...。
- 阿羅漢會從阿羅漢果退失嗎?是的。薩里普圖羅長老會從阿羅漢果退失嗎?不應如此說。大摩羯羅長老...大迦葉長老...大迦旃延長老...大阇那長老...大巴圖長老會從阿羅漢果退失嗎?不應如此說。 薩里普圖羅長老不會從阿羅漢果退失嗎?是的。如果薩里普圖羅長老不會從阿羅漢果退失,那麼不應該說"阿羅漢會從阿羅漢果退失"。 大摩羯羅長老...大迦葉長老...大迦旃延長老...大阇那長老...大巴圖長老不會從阿羅漢果退失嗎?是的。如果大巴圖長老不會從阿羅漢果退失,那麼不應該說"阿羅漢會從阿羅漢果退失"。 高貴的人之聚集。 教法的衰退
-
阿羅漢會從阿羅漢果退失嗎?是的。難道佛陀曾說過— 「修行的道路高低不一,由出家人所示; 不往彼岸的,不應被稱為單一的」嗎? 這是否就是經文的意思?是的。因此不應說「阿羅漢會從阿羅漢果退失」。 阿羅漢會從阿羅漢果退失嗎?是的。是否存在被割斷的可割除的?不應如此說。 是否存在被割斷的可割除的?是的。難道佛陀曾說過— 「已斷慾望、無執著,沒有他所欠缺的; 被割斷的沒有可割除的,如同被水流淹沒的」嗎? 這是否就是經文的意思?是的。因此不應說「存在被割斷的可割除的」。
-
Parihāyati arahā arahattāti? Āmantā. Atthi katassa paticayoti? Na hevaṃ vattabbe.
Atthi katassa paticayoti? Āmantā. Nanu vuttaṃ bhagavatā –
『『Tassa sammā vimuttassa, santacittassa bhikkhuno;
Katassa paticayo natthi, karaṇīyaṃ na vijjati.
『『Selo yathā ekagghano, vātena na samīrati;
Evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.
『『Iṭṭhā dhammā aniṭṭhā ca, nappavedhenti tādino;
Ṭhitaṃ cittaṃ vippamuttaṃ, vayaṃ cassānupassatī』』ti [mahāva. 244; a. ni. 6.55].
Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『atthi katassa paticayo』』ti.
- Na vattabbaṃ – 『『parihāyati arahā arahattā』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantī』』ti [a. ni. 5.149]. Attheva suttantoti? Āmantā. Tena hi parihāyati arahā arahattāti.
Atthi arahato kammārāmatāti? Na hevaṃ vattabbe.
Atthi arahato kammārāmatāti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe.
Atthi arahato bhassārāmatā, atthi arahato niddārāmatā, atthi arahato saṅgaṇikārāmatāti? Na hevaṃ vattabbe.
Atthi arahato saṅgaṇikārāmatāti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe.
- 阿羅漢會從阿羅漢果退失嗎?是的。是否存在已作的積累?不應如此說。 是否存在已作的積累?是的。難道佛陀曾說過— "對於正解脫、內心平靜的比丘, 沒有已作的積累,也沒有應做的事。 如同堅固的巖石,不為風所動搖; 如是色聲香味觸,一切都不能動搖他。 可意不可意的法,都不能使如是者震動; 他的心已住立解脫,只觀察其衰滅"嗎? 這是否就是經的意思?是的。因此不應說"存在已作的積累"。
-
不應該說"阿羅漢會從阿羅漢果退失"嗎?是的。難道佛陀曾說過—"比丘們,這五法會導致時解脫比丘的退失。哪五法?樂於工作、樂於談話、樂於睡眠、樂於交際、不如實觀察已解脫的心。比丘們,這五法會導致時解脫比丘的退失"嗎?這是否就是經的意思?是的。因此阿羅漢會從阿羅漢果退失。 阿羅漢存在樂於工作嗎?不應如此說。 阿羅漢存在樂於工作嗎?是的。阿羅漢存在貪、欲貪、欲貪纏、欲貪結、欲暴流、欲軛、欲貪蓋嗎?不應如此說。 阿羅漢存在樂於談話,阿羅漢存在樂於睡眠,阿羅漢存在樂於交際嗎?不應如此說。 阿羅漢存在樂於交際嗎?是的。阿羅漢存在貪、欲貪、欲貪纏、欲貪結、欲暴流、欲軛、欲貪蓋嗎?不應如此說。
-
Parihāyati arahā arahattāti? Āmantā. Arahā arahattā parihāyamāno kiṃ pariyuṭṭhito parihāyatīti? Rāgapariyuṭṭhito parihāyatīti. Pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti? Anusayaṃ paṭicca uppajjatīti. Atthi arahato anusayāti? Na hevaṃ vattabbe.
Atthi arahato anusayāti? Āmantā. Atthi arahato kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayoti? Na hevaṃ vattabbe.
Dosapariyuṭṭhito parihāyatīti…pe… mohapariyuṭṭhito parihāyatīti…. Pariyuṭṭhānaṃ kiṃ paṭicca uppajjatīti? Anusayaṃ paṭicca uppajjatīti. Atthi arahato anusayāti? Na hevaṃ vattabbe…pe….
Atthi arahato anusayāti? Āmantā. Atthi arahato kāmarāgānusayo…pe… avijjānusayoti? Na hevaṃ vattabbe.
Parihāyati arahā arahattāti? Āmantā. Arahato arahattā parihāyamānassa kiṃ upacayaṃ gacchatīti? Rāgo upacayaṃ gacchatīti. Sakkāyadiṭṭhi upacayaṃ gacchatīti, vicikicchā upacayaṃ gacchatīti, sīlabbataparāmāso upacayaṃ gacchatīti? Na hevaṃ vattabbe. Doso upacayaṃ gacchatīti…pe… moho upacayaṃ gacchatīti, sakkāyadiṭṭhi upacayaṃ gacchatīti, vicikicchā upacayaṃ gacchatīti, sīlabbataparāmāso upacayaṃ gacchatīti? Na hevaṃ vattabbe.
Parihāyati arahā arahattāti? Āmantā. Arahā ācinatīti? Na hevaṃ vattabbe. Arahā apacinatīti? Na hevaṃ vattabbe. Arahā pajahatīti? Na hevaṃ vattabbe. Arahā upādiyatīti? Na hevaṃ vattabbe. Arahā visinetīti? Na hevaṃ vattabbe. Arahā ussinetīti? Na hevaṃ vattabbe. Arahā vidhūpetīti? Na hevaṃ vattabbe. Arahā sandhūpetīti? Na hevaṃ vattabbe.
Nanu arahā nevācinati na apacinati apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācinati na apacinati apacinitvā ṭhito, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
Nanu arahā neva pajahati na upādiyati pajahitvā ṭhitoti? Āmantā. Hañci arahā neva pajahati na upādiyati pajahitvā ṭhito, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
Nanu arahā neva visineti na ussineti visinitvā ṭhitoti? Āmantā. Hañci arahā neva visineti na ussineti visinitvā ṭhito, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
Nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – 『『parihāyati arahā arahattā』』ti.
- 阿羅漢會從阿羅漢果退失嗎?是的。阿羅漢果在退失時,是什麼所纏繞呢?是被貪所纏繞。纏繞是依靠什麼而生起的呢?是依靠潛藏而生起的。阿羅漢存在潛藏嗎?不應如此說。 阿羅漢存在潛藏嗎?是的。阿羅漢存在欲貪潛藏、憎恨潛藏、我慢潛藏、見解潛藏、疑惑潛藏、生死貪潛藏、無明潛藏嗎?不應如此說。 被嗔恨所纏繞而退失...被愚癡所纏繞而退失....纏繞是依靠什麼而生起的呢?是依靠潛藏而生起的。阿羅漢存在潛藏嗎?不應如此說...。 阿羅漢存在潛藏嗎?是的。阿羅漢存在欲貪潛藏...無明潛藏嗎?不應如此說。 阿羅漢會從阿羅漢果退失嗎?是的。阿羅漢在退失時,會有什麼增益呢?是貪的增益。存在我見的增益嗎?存在疑惑的增益嗎?存在戒律的增益嗎?不應如此說。存在嗔恨的增益...存在愚癡的增益,存在我見的增益嗎?存在疑惑的增益嗎?存在戒律的增益嗎?不應如此說。 阿羅漢會從阿羅漢果退失嗎?是的。阿羅漢是否積累?不應如此說。阿羅漢是否不積累?不應如此說。阿羅漢是否放棄?不應如此說。阿羅漢是否執取?不應如此說。阿羅漢是否驅散?不應如此說。阿羅漢是否放下?不應如此說。阿羅漢是否驅逐?不應如此說。 難道阿羅漢既不積累也不放棄,站立在放棄之後嗎?是的。如果阿羅漢既不積累也不放棄,站立在放棄之後,那麼不應該說"阿羅漢會從阿羅漢果退失"。 難道阿羅漢既不放棄也不執取,站立在放棄之後嗎?是的。如果阿羅漢既不放棄也不執取,站立在放棄之後,那麼不應該說"阿羅漢會從阿羅漢果退失"。 難道阿羅漢既不驅散也不放下,站立在驅散之後嗎?是的。如果阿羅漢既不驅散也不放下,站立在驅散之後,那麼不應該說"阿羅漢會從阿羅漢果退失"。 難道阿羅漢既不驅逐也不放下,站立在驅逐之後嗎?是的。如果阿羅漢既不驅逐也不放下,站立在驅逐之後,那麼不應該說"阿羅漢會從阿羅漢果退失"。
Parihānikathā niṭṭhitā.
退失論結束。