B0102010108mahāsīhanādasuttaṃ(大獅吼經)c3.5s
- Mahāsīhanādasuttaṃ
Acelakassapavatthu
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruññāyaṃ [ujuññāyaṃ (sī. syā. kaṃ. pī.)] viharati kaṇṇakatthale migadāye. Atha kho acelo kassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho acelo kassapo bhagavantaṃ etadavoca – 『『sutaṃ metaṃ, bho gotama – 『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī』ti. Ye te, bho gotama, evamāhaṃsu – 『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī』ti, kacci te bhoto gotamassa vuttavādino, na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotama』』nti.
-
『『Ye te, kassapa, evamāhaṃsu – 『samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatī』ti, na me te vuttavādino, abbhācikkhanti ca pana maṃ te asatā abhūtena. Idhāhaṃ, kassapa, ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ, kassapa, ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ.
-
『『Idhāhaṃ, kassapa, ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha panāhaṃ, kassapa, ekaccaṃ tapassiṃ appadukkhavihāriṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannaṃ. Yohaṃ, kassapa, imesaṃ tapassīnaṃ evaṃ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṃ pajānāmi , sohaṃ kiṃ sabbaṃ tapaṃ garahissāmi, sabbaṃ vā tapassiṃ lūkhājīviṃ ekaṃsena upakkosissāmi upavadissāmi?
-
『『Santi, kassapa, eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Tehipi me saddhiṃ ekaccesu ṭhānesu sameti, ekaccesu ṭhānesu na sameti. Yaṃ te ekaccaṃ vadanti 『sādhū』ti, mayampi taṃ ekaccaṃ vadema 『sādhū』ti. Yaṃ te ekaccaṃ vadanti 『na sādhū』ti, mayampi taṃ ekaccaṃ vadema 『na sādhū』ti. Yaṃ te ekaccaṃ vadanti 『sādhū』ti, mayaṃ taṃ ekaccaṃ vadema 『na sādhū』ti. Yaṃ te ekaccaṃ vadanti 『na sādhū』ti, mayaṃ taṃ ekaccaṃ vadema 『sādhū』ti.
『『Yaṃ mayaṃ ekaccaṃ vadema 『sādhū』ti, parepi taṃ ekaccaṃ vadanti 『sādhū』ti. Yaṃ mayaṃ ekaccaṃ vadema 『na sādhū』ti, parepi taṃ ekaccaṃ vadanti 『na sādhū』ti. Yaṃ mayaṃ ekaccaṃ vadema 『na sādhū』ti, pare taṃ ekaccaṃ vadanti 『sādhū』ti. Yaṃ mayaṃ ekaccaṃ vadema 『sādhū』ti, pare taṃ ekaccaṃ vadanti 『na sādhū』ti.
Samanuyuñjāpanakathā
-
『『Tyāhaṃ upasaṅkamitvā evaṃ vadāmi – yesu no, āvuso, ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ – 『ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Ko ime dhamme anavasesaṃ pahāya vattati, samaṇo vā gotamo, pare vā pana bhonto gaṇācariyā』ti?
-
『『Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ – 『ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā . Samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyā』ti. Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.
這是我對文字的完整直譯: 大獅子吼經 裸行者迦葉的故事 如是我聞。一時,世尊住在烏魯尼亞(烏仁尼亞)的幹那迦他勒鹿野。那時,裸行者迦葉來到世尊所在之處。來到后,與世尊互相問候。寒暄禮節完畢后,站在一旁。站在一旁的裸行者迦葉對世尊如是說:"喬達摩先生,我聽說:'沙門喬達摩譴責一切苦行,一概指責辱罵所有苦行者和粗衣惡食者。'喬達摩先生,那些這樣說的人:'沙門喬達摩譴責一切苦行,一概指責辱罵所有苦行者和粗衣惡食者',他們是否如實轉述喬達摩先生的話語,沒有用虛假之詞誹謗喬達摩先生,是否如法地解釋法義,是否有任何同法者的隨順論述會招致批評?因為我們不願誹謗喬達摩先生。" "迦葉,那些這樣說的人:'沙門喬達摩譴責一切苦行,一概指責辱罵所有苦行者和粗衣惡食者',他們並非如實轉述我的話語,反而用虛假不實之詞誹謗我。迦葉,在此,我以清凈超人的天眼,看見某些苦行者和粗衣惡食者身壞命終后往生惡趣、惡道、墮處、地獄。迦葉,在此,我又以清凈超人的天眼,看見某些苦行者和粗衣惡食者身壞命終后往生善趣、天界。 "迦葉,在此,我以清凈超人的天眼,看見某些少苦行者身壞命終后往生惡趣、惡道、墮處、地獄。迦葉,在此,我又以清凈超人的天眼,看見某些少苦行者身壞命終后往生善趣、天界。迦葉,我如實了知這些苦行者的來處、去處、死亡和再生,我怎麼會譴責一切苦行,或一概指責辱罵所有苦行者和粗衣惡食者呢? "迦葉,有一些沙門婆羅門智慧敏銳,精通辯論,宛如能射穿毫毛。他們似乎用智慧破斥各種見解。我與他們在某些方面意見一致,在某些方面意見不一致。他們說某些事'好',我們也說那些事'好'。他們說某些事'不好',我們也說那些事'不好'。他們說某些事'好',我們說那些事'不好'。他們說某些事'不好',我們說那些事'好'。 "我們說某些事'好',其他人也說那些事'好'。我們說某些事'不好',其他人也說那些事'不好'。我們說某些事'不好',其他人說那些事'好'。我們說某些事'好',其他人說那些事'不好'。 詢問的對話 "我走近他們,這樣說:'朋友們,對於我們意見不一致的地方,讓那些問題暫且擱置。對於意見一致的地方,讓智者在那裡詢問、追究、討論,無論是師對師,還是僧團對僧團 —— 這些尊者們的哪些法是不善的、被稱為不善的,有過失的、被稱為有過失的,不應修習的、被稱為不應修習的,非聖者的、被稱為非聖者的,污穢的、被稱為污穢的。誰能完全斷除這些法而生活,是沙門喬達摩,還是其他尊貴的教團導師?' "迦葉,確實有可能,智者在詢問、追究、討論時會這樣說:'這些尊者們的哪些法是不善的、被稱為不善的,有過失的、被稱為有過失的,不應修習的、被稱為不應修習的,非聖者的、被稱為非聖者的,污穢的、被稱為污穢的。沙門喬達摩完全斷除這些法而生活,而其他尊貴的教團導師則不然。'因此,迦葉,智者在詢問、追究、討論時,大多會讚美我們。"
-
『『Aparampi no, kassapa, viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ – 『ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Ko ime dhamme anavasesaṃ samādāya vattati, samaṇo vā gotamo, pare vā pana bhonto gaṇācariyā』 ti?
-
『『Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ – 『ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Samaṇo gotamo ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyā』ti. Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.
-
『『Aparampi no, kassapa, viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ – 『ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā , na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Ko ime dhamme anavasesaṃ pahāya vattati, gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā』ti?
-
『『Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ – 『ye imesaṃ bhavataṃ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Gotamasāvakasaṅgho ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅghā』ti. Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.
-
『『Aparampi no, kassapa, viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṅghena vā saṅghaṃ. 『Ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Ko ime dhamme anavasesaṃ samādāya vattati, gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā』ti?
-
『『Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ – 『ye imesaṃ bhavataṃ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Gotamasāvakasaṅgho ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyasāvakasaṅghā』ti. Itiha, kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṃseyyuṃ.
Ariyo aṭṭhaṅgiko maggo
- 『『Atthi, kassapa, maggo atthi paṭipadā, yathāpaṭipanno sāmaṃyeva ñassati sāmaṃ dakkhati [dakkhiti (sī.)] – 『samaṇova gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī』ti. Katamo ca, kassapa, maggo, katamā ca paṭipadā, yathāpaṭipanno sāmaṃyeva ñassati sāmaṃ dakkhati – 『samaṇova gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī』ti? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, kassapa, maggo, ayaṃ paṭipadā, yathāpaṭipanno sāmaṃyeva ñassati sāmaṃ dakkhati 『samaṇova gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī』』』ti.
Tapopakkamakathā
這是我對文字的完整直譯: "迦葉,智者還會進一步詢問、追究、討論,無論是師對師,還是僧團對僧團 —— 這些尊者們的哪些法是善的、被稱為善的,無過失的、被稱為無過失的,應當修習的、被稱為應當修習的,適合聖者的、被稱為適合聖者的,清凈的、被稱為清凈的。誰能完全接受這些法而生活,是沙門喬達摩,還是其他尊貴的教團導師?" "迦葉,確實有可能,智者在詢問、追究、討論時會這樣說:'這些尊者們的哪些法是善的、被稱為善的,無過失的、被稱為無過失的,應當修習的、被稱為應當修習的,適合聖者的、被稱為適合聖者的,清凈的、被稱為清凈的。沙門喬達摩完全接受這些法而生活,而其他尊貴的教團導師則不然。'因此,迦葉,智者在詢問、追究、討論時,大多會讚美我們。 "迦葉,智者還會進一步詢問、追究、討論,無論是師對師,還是僧團對僧團 —— 這些尊者們的哪些法是不善的、被稱為不善的,有過失的、被稱為有過失的,不應修習的、被稱為不應修習的,非聖者的、被稱為非聖者的,污穢的、被稱為污穢的。誰能完全斷除這些法而生活,是喬達摩的弟子僧團,還是其他尊貴的教團導師的弟子僧團?" "迦葉,確實有可能,智者在詢問、追究、討論時會這樣說:'這些尊者們的哪些法是不善的、被稱為不善的,有過失的、被稱為有過失的,不應修習的、被稱為不應修習的,非聖者的、被稱為非聖者的,污穢的、被稱為污穢的。喬達摩的弟子僧團完全斷除這些法而生活,而其他尊貴的教團導師的弟子僧團則不然。'因此,迦葉,智者在詢問、追究、討論時,大多會讚美我們。 "迦葉,智者還會進一步詢問、追究、討論,無論是師對師,還是僧團對僧團 —— 這些尊者們的哪些法是善的、被稱為善的,無過失的、被稱為無過失的,應當修習的、被稱為應當修習的,適合聖者的、被稱為適合聖者的,清凈的、被稱為清凈的。誰能完全接受這些法而生活,是喬達摩的弟子僧團,還是其他尊貴的教團導師的弟子僧團?" "迦葉,確實有可能,智者在詢問、追究、討論時會這樣說:'這些尊者們的哪些法是善的、被稱為善的,無過失的、被稱為無過失的,應當修習的、被稱為應當修習的,適合聖者的、被稱為適合聖者的,清凈的、被稱為清凈的。喬達摩的弟子僧團完全接受這些法而生活,而其他尊貴的教團導師的弟子僧團則不然。'因此,迦葉,智者在詢問、追究、討論時,大多會讚美我們。 聖八支道 "迦葉,有一條道路,有一種修行方法,按此修行,人們自己就會知道,自己就會看到:'只有沙門喬達摩是適時而語者、如實而語者、有益而語者、如法而語者、如律而語者。'迦葉,什麼是這條道路,什麼是這種修行方法,按此修行,人們自己就會知道,自己就會看到:'只有沙門喬達摩是適時而語者、如實而語者、有益而語者、如法而語者、如律而語者'?就是這個八支聖道。即:正見、正思維、正語、正業、正命、正精進、正念、正定。迦葉,這就是那條道路,這就是那種修行方法,按此修行,人們自己就會知道,自己就會看到:'只有沙門喬達摩是適時而語者、如實而語者、有益而語者、如法而語者、如律而語者。'" 苦行的討論
-
Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca – 『『imepi kho, āvuso gotama, tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Acelako hoti, muttācāro, hatthāpalekhano, na ehibhaddantiko, na tiṭṭhabhaddantiko, nābhihaṭaṃ, na uddissakataṃ, na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko…pe… sattāgāriko vā hoti sattālopiko ; ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti… sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti… sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
-
『『Imepi kho, āvuso gotama, tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.
-
『『Imepi kho, āvuso gotama, tapopakkamā etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi [ubbhaṭṭhikopi (ka.)] hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayikopi hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko , vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharatī』』ti.
Tapopakkamaniratthakathā
- 『『Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
『『Sākabhakkho cepi, kassapa, hoti, sāmākabhakkho…pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
『『Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Tassa cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā . Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī』』ti.
這是我對文字的完整直譯: 說到這裡,裸行者迦葉對世尊說:"喬達摩朋友,這些苦行也被那些沙門婆羅門稱為沙門法和婆羅門法。他們赤身裸體,不遵守禮節,用手擦拭排泄物;不應召而來,不應召而止;不接受特意準備的食物,不接受特意為他準備的食物,不接受邀請;不從鍋口接受食物,不從碗口接受食物,不跨過門檻接受食物,不跨過棍子接受食物,不跨過杵臼接受食物,不在兩人進食時接受食物,不從孕婦處接受食物,不從哺乳的婦女處接受食物,不從與男子同居的婦女處接受食物,不在集會處接受食物,不在有狗守候的地方接受食物,不在蒼蠅成群的地方接受食物;不吃魚,不吃肉,不飲酒,不飲果酒,不飲米漿。他或是一家施食者、一口食者,或是兩家施食者、兩口食者......或是七家施食者、七口食者;他或靠一位施主的佈施維生,或靠兩位施主的佈施維生......或靠七位施主的佈施維生;或是一日一食者,或是兩日一食者......或是七日一食者。他就這樣遵行半月一次的輪流乞食。 "喬達摩朋友,這些苦行也被那些沙門婆羅門稱為沙門法和婆羅門法。他們或以蔬菜為食,或以小米為食,或以野米為食,或以皮屑為食,或以苔蘚為食,或以糠為食,或以米湯為食,或以麻油渣為食,或以草為食,或以牛糞為食,或以樹根果實為食,以自然掉落的果實為食。 "喬達摩朋友,這些苦行也被那些沙門婆羅門稱為沙門法和婆羅門法。他們或穿麻布衣,或穿粗麻布衣,或穿裹屍布,或穿糞掃衣,或穿樹皮衣,或穿羚羊皮,或穿羚羊皮條,或穿茅草衣,或穿樹皮衣,或穿木板衣,或穿人發衣,或穿馬尾衣,或穿貓頭鷹翅膀衣;他們或拔除鬚髮,專注于拔除鬚髮的修行;或常立不坐,拒絕坐具;或常蹲不坐,專注于蹲踞的修行;或臥荊棘,以荊棘為床;或睡木板,或睡地上,或側臥一邊,以塵土涂身;或露宿,隨處而臥;或食不凈物,專注于不凈飲食;或不飲水,專注于不飲水;或一日三次下水,專注于入水修行。" 苦行無益的討論 "迦葉,即使一個人赤身裸體,不遵守禮節,用手擦拭排泄物......就這樣遵行半月一次的輪流乞食。如果他的戒行圓滿、心意圓滿、智慧圓滿都未修習、未證得,那麼他離沙門法還很遠,離婆羅門法還很遠。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。 "迦葉,即使一個人以蔬菜為食,以小米為食......以自然掉落的果實為食。如果他的戒行圓滿、心意圓滿、智慧圓滿都未修習、未證得,那麼他離沙門法還很遠,離婆羅門法還很遠。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。 "迦葉,即使一個人穿麻布衣,穿粗麻布衣......一日三次下水,專注于入水修行。如果他的戒行圓滿、心意圓滿、智慧圓滿都未修習、未證得,那麼他離沙門法還很遠,離婆羅門法還很遠。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。"
- Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca – 『『dukkaraṃ, bho gotama, sāmaññaṃ dukkaraṃ brahmañña』』nti. 『『Pakati kho esā, kassapa, lokasmiṃ 『dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña』nti. Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya – 『dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña』nti.
『『Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi – 『handāhaṃ acelako homi, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī』ti.
『『Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya – 『dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña』nti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi .
『『Sākabhakkho cepi, kassapa, hoti, sāmākabhakkho…pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya – 『dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña』nti.
『『Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi – 『handāhaṃ sākabhakkho vā homi, sāmākabhakkho vā…pe… vanamūlaphalāhāro yāpemi pavattaphalabhojī』ti.
『『Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya – 『dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña』nti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
『『Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, netaṃ abhavissa kallaṃ vacanāya – 『dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña』nti.
『『Sakkā ca panetaṃ abhavissa kātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi – 『handāhaṃ sāṇānipi dhāremi, masāṇānipi dhāremi…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharāmī』ti.
『『Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya – 『dukkaraṃ sāmaññaṃ dukkaraṃ brahmañña』nti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī』』ti.
這是我對文字的完整直譯: 說到這裡,裸行者迦葉對世尊說:"喬達摩先生,沙門法難行,婆羅門法難行。" "迦葉,這在世間是常態,人們說'沙門法難行,婆羅門法難行'。迦葉,即使一個人赤身裸體,不遵守禮節,用手擦拭排泄物......就這樣遵行半月一次的輪流乞食。迦葉,如果僅憑這種程度,僅憑這種苦行,沙門法或婆羅門法就變得難行、極難行,那麼就不應該說'沙門法難行,婆羅門法難行'。 "因為這種行為,即使是居士或居士子,乃至水罐女僕都能做到:'來吧,我要赤身裸體,不遵守禮節,用手擦拭排泄物......就這樣遵行半月一次的輪流乞食。' "迦葉,正因為除了這種程度,除了這種苦行之外,沙門法或婆羅門法確實難行、極難行,所以才適合說'沙門法難行,婆羅門法難行'。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。 "迦葉,即使一個人以蔬菜為食,以小米為食......以自然掉落的果實為食。迦葉,如果僅憑這種程度,僅憑這種苦行,沙門法或婆羅門法就變得難行、極難行,那麼就不應該說'沙門法難行,婆羅門法難行'。 "因為這種行為,即使是居士或居士子,乃至水罐女僕都能做到:'來吧,我要以蔬菜為食,以小米為食......以自然掉落的果實為食。' "迦葉,正因為除了這種程度,除了這種苦行之外,沙門法或婆羅門法確實難行、極難行,所以才適合說'沙門法難行,婆羅門法難行'。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。 "迦葉,即使一個人穿麻布衣,穿粗麻布衣......一日三次下水,專注于入水修行。迦葉,如果僅憑這種程度,僅憑這種苦行,沙門法或婆羅門法就變得難行、極難行,那麼就不應該說'沙門法難行,婆羅門法難行'。 "因為這種行為,即使是居士或居士子,乃至水罐女僕都能做到:'來吧,我要穿麻布衣,穿粗麻布衣......一日三次下水,專注于入水修行。' "迦葉,正因為除了這種程度,除了這種苦行之外,沙門法或婆羅門法確實難行、極難行,所以才適合說'沙門法難行,婆羅門法難行'。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。"
- Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca – 『『dujjāno, bho gotama, samaṇo, dujjāno brāhmaṇo』』ti. 『『Pakati kho esā, kassapa, lokasmiṃ 『dujjāno samaṇo dujjāno brāhmaṇo』ti. Acelako cepi, kassapa, hoti, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya – 『dujjāno samaṇo dujjāno brāhmaṇo』ti.
『『Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi – 『ayaṃ acelako hoti, muttācāro, hatthāpalekhano…pe… iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatī』ti.
『『Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya – 『dujjāno samaṇo dujjāno brāhmaṇo』ti. Yato kho [yato ca kho (ka.)], kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
『『Sākabhakkho cepi, kassapa, hoti sāmākabhakkho…pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya – 『dujjāno samaṇo dujjāno brāhmaṇo』ti.
『『Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi – 『ayaṃ sākabhakkho vā hoti sāmākabhakkho…pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī』ti.
『『Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya – 『dujjāno samaṇo dujjāno brāhmaṇo』ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti , āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
『『Sāṇāni cepi, kassapa, dhāreti, masāṇānipi dhāreti…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Imāya ca, kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṃ abhavissa kallaṃ vacanāya – 『dujjāno samaṇo dujjāno brāhmaṇo』ti.
『『Sakkā ca paneso abhavissa ñātuṃ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi – 『ayaṃ sāṇānipi dhāreti, masāṇānipi dhāreti…pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharatī』ti.
『『Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya – 『dujjāno samaṇo dujjāno brāhmaṇo』ti. Yato kho, kassapa, bhikkhu averaṃ abyāpajjaṃ mettacittaṃ bhāveti, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, kassapa , bhikkhu samaṇo itipi brāhmaṇo itipī』』ti.
Sīlasamādhipaññāsampadā
- Evaṃ vutte, acelo kassapo bhagavantaṃ etadavoca – 『『katamā pana sā, bho gotama, sīlasampadā, katamā cittasampadā, katamā paññāsampadā』』ti? 『『Idha, kassapa, tathāgato loke uppajjati arahaṃ, sammāsambuddho…pe… (yathā 190-193 anucchedesu, evaṃ vitthāretabbaṃ) bhayadassāvī samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena parisuddhājīvo sīlasampanno indriyesu guttadvāro satisampajaññena samannāgato santuṭṭho.
這是我對文字的完整直譯: 說到這裡,裸行者迦葉對世尊說:"喬達摩先生,沙門難知,婆羅門難知。" "迦葉,這在世間是常態,人們說'沙門難知,婆羅門難知'。迦葉,即使一個人赤身裸體,不遵守禮節,用手擦拭排泄物......就這樣遵行半月一次的輪流乞食。迦葉,如果僅憑這種程度,僅憑這種苦行,沙門或婆羅門就變得難知、極難知,那麼就不應該說'沙門難知,婆羅門難知'。 "因為這種行為,即使是居士或居士子,乃至水罐女僕都能知道:'這個人赤身裸體,不遵守禮節,用手擦拭排泄物......就這樣遵行半月一次的輪流乞食。' "迦葉,正因為除了這種程度,除了這種苦行之外,沙門或婆羅門確實難知、極難知,所以才適合說'沙門難知,婆羅門難知'。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。 "迦葉,即使一個人以蔬菜為食,以小米為食......以自然掉落的果實為食。迦葉,如果僅憑這種程度,僅憑這種苦行,沙門或婆羅門就變得難知、極難知,那麼就不應該說'沙門難知,婆羅門難知'。 "因為這種行為,即使是居士或居士子,乃至水罐女僕都能知道:'這個人以蔬菜為食,以小米為食......以自然掉落的果實為食。' "迦葉,正因為除了這種程度,除了這種苦行之外,沙門或婆羅門確實難知、極難知,所以才適合說'沙門難知,婆羅門難知'。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。 "迦葉,即使一個人穿麻布衣,穿粗麻布衣......一日三次下水,專注于入水修行。迦葉,如果僅憑這種程度,僅憑這種苦行,沙門或婆羅門就變得難知、極難知,那麼就不應該說'沙門難知,婆羅門難知'。 "因為這種行為,即使是居士或居士子,乃至水罐女僕都能知道:'這個人穿麻布衣,穿粗麻布衣......一日三次下水,專注于入水修行。' "迦葉,正因為除了這種程度,除了這種苦行之外,沙門或婆羅門確實難知、極難知,所以才適合說'沙門難知,婆羅門難知'。迦葉,當比丘修習無怨恨、無惡意的慈心,並且由於諸漏已盡而證得無漏心解脫、慧解脫,于現法中自知自證,具足安住,這樣的比丘才被稱為沙門,也被稱為婆羅門。" 戒定慧圓滿 說到這裡,裸行者迦葉對世尊說:"喬達摩先生,什麼是戒行圓滿,什麼是心意圓滿,什麼是智慧圓滿?" "迦葉,在此,如來出現於世間,是阿羅漢、正等正覺者......(應如第190-193段詳細闡述)見到危險而受持學處,具足善良的身業語業,清凈生活,戒行圓滿,守護諸根門,具足正念正知,知足。
- 『『Kathañca, kassapa, bhikkhu sīlasampanno hoti? Idha, kassapa, bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Idampissa hoti sīlasampadāya …pe… (yathā 194 yāva 210 anucchedesu)
『『Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti . Seyyathidaṃ – santikammaṃ paṇidhikammaṃ…pe… (yathā 211 anucchede) osadhīnaṃ patimokkho iti vā iti, evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasampadāya.
『『Sa kho so [ayaṃ kho (ka.)], kassapa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvarato. Seyyathāpi, kassapa, rājā khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati, yadidaṃ paccatthikato. Evameva kho, kassapa, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho, kassapa, bhikkhu sīlasampanno hoti. Ayaṃ kho, kassapa, sīlasampadā…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Idampissa hoti cittasampadāya…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Idampissa hoti cittasampadāya. Ayaṃ kho, kassapa, cittasampadā.
『『So evaṃ samāhite citte…pe… ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti…pe… idampissa hoti paññāsampadāya…pe… nāparaṃ itthattāyāti pajānāti…pe… idampissa hoti paññāsampadāya. Ayaṃ kho, kassapa, paññāsampadā.
『『Imāya ca, kassapa, sīlasampadāya cittasampadāya paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttaritarā vā paṇītatarā vā natthi.
Sīhanādakathā
- 『『Santi, kassapa, eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena sīlassa vaṇṇaṃ bhāsanti. Yāvatā, kassapa, ariyaṃ paramaṃ sīlaṃ, nāhaṃ tattha attano samasamaṃ samanupassāmi, kuto bhiyyo! Atha kho ahameva tattha bhiyyo, yadidaṃ adhisīlaṃ.
『『Santi, kassapa, eke samaṇabrāhmaṇā tapojigucchāvādā. Te anekapariyāyena tapojigucchāya vaṇṇaṃ bhāsanti. Yāvatā, kassapa, ariyā paramā tapojigucchā, nāhaṃ tattha attano samasamaṃ samanupassāmi, kuto bhiyyo! Atha kho ahameva tattha bhiyyo, yadidaṃ adhijegucchaṃ.
『『Santi, kassapa, eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena paññāya vaṇṇaṃ bhāsanti. Yāvatā, kassapa, ariyā paramā paññā, nāhaṃ tattha attano samasamaṃ samanupassāmi, kuto bhiyyo! Atha kho ahameva tattha bhiyyo, yadidaṃ adhipaññaṃ.
『『Santi, kassapa, eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena vimuttiyā vaṇṇaṃ bhāsanti. Yāvatā, kassapa, ariyā paramā vimutti, nāhaṃ tattha attano samasamaṃ samanupassāmi, kuto bhiyyo! Atha kho ahameva tattha bhiyyo, yadidaṃ adhivimutti.
這是我對文字的完整直譯: "迦葉,比丘如何成為戒行圓滿者?在此,迦葉,比丘斷除殺生,遠離殺生,放下棍杖,放下刀劍,有慚有愧,具有慈悲心,住于利益一切眾生。這是他的戒行圓滿......(應如第194-210段詳細闡述) "正如一些沙門婆羅門食用信眾供養的食物后,卻以如下這種下劣的邪命謀生。即:近距離咒術、遠距離咒術......(如第211段)藥物解咒等等,他遠離這種下劣的邪命。這也是他的戒行圓滿。 "迦葉,這位如此戒行圓滿的比丘,不從任何方面看到恐懼,這是由於他守護戒律。迦葉,就像一位已滅敵的灌頂剎帝利王,不從任何方面看到恐懼,這是由於沒有敵人。同樣地,迦葉,如此戒行圓滿的比丘,不從任何方面看到恐懼,這是由於他守護戒律。他具足這種聖潔的戒蘊,內心體驗無過失的快樂。迦葉,這就是比丘成為戒行圓滿者。迦葉,這就是戒行圓滿......他證得並安住于初禪。這是他的心意圓滿......二禪......三禪......他證得並安住於四禪。這是他的心意圓滿。迦葉,這就是心意圓滿。 "他的心如此專注......爲了智見而引導、傾向自心......這是他的智慧圓滿......他了知'不再有輪迴'......這是他的智慧圓滿。迦葉,這就是智慧圓滿。 "迦葉,除了這種戒行圓滿、心意圓滿、智慧圓滿,沒有任何更高或更殊勝的戒行圓滿、心意圓滿、智慧圓滿。 獅子吼的討論 "迦葉,有一些沙門婆羅門是戒行論者。他們以種種方式讚歎戒行。迦葉,就最高聖潔的戒行而言,我不見有人能與我相等,更不用說超越我了!相反,我在這方面更勝一籌,也就是在增上戒方面。 "迦葉,有一些沙門婆羅門是苦行厭惡論者。他們以種種方式讚歎苦行厭惡。迦葉,就最高聖潔的苦行厭惡而言,我不見有人能與我相等,更不用說超越我了!相反,我在這方面更勝一籌,也就是在增上厭惡方面。 "迦葉,有一些沙門婆羅門是智慧論者。他們以種種方式讚歎智慧。迦葉,就最高聖潔的智慧而言,我不見有人能與我相等,更不用說超越我了!相反,我在這方面更勝一籌,也就是在增上智慧方面。 "迦葉,有一些沙門婆羅門是解脫論者。他們以種種方式讚歎解脫。迦葉,就最高聖潔的解脫而言,我不見有人能與我相等,更不用說超越我了!相反,我在這方面更勝一籌,也就是在增上解脫方面。
- 『『Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 『sīhanādaṃ kho samaṇo gotamo nadati, tañca kho suññāgāre nadati, no parisāsū』ti. Te – 『mā heva』ntissu vacanīyā. 『Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadatī』ti evamassu, kassapa, vacanīyā.
『『Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 『sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, no ca kho visārado nadatī』ti . Te – 『mā heva』ntissu vacanīyā. 『Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadatī』』ti evamassu, kassapa, vacanīyā.
『『Ṭhānaṃ kho panetaṃ, kassapa, vijjati, yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – 『sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naṃ pañhaṃ pucchanti…pe… pañhañca naṃ pucchanti; no ca kho nesaṃ pañhaṃ puṭṭho byākaroti…pe… pañhañca nesaṃ puṭṭho byākaroti; no ca kho pañhassa veyyākaraṇena cittaṃ ārādheti…pe… pañhassa ca veyyākaraṇena cittaṃ ārādheti; no ca kho sotabbaṃ maññanti…pe… sotabbañcassa maññanti; no ca kho sutvā pasīdanti…pe… sutvā cassa pasīdanti ; no ca kho pasannākāraṃ karonti…pe… pasannākārañca karonti; no ca kho tathattāya paṭipajjanti…pe… tathattāya ca paṭipajjanti; no ca kho paṭipannā ārādhentī』ti. Te – 『mā heva』ntissu vacanīyā. 『Sīhanādañca samaṇo gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhañca naṃ pucchanti, pañhañca nesaṃ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaṃ ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannākārañca karonti, tathattāya ca paṭipajjanti, paṭipannā ca ārādhentī』ti evamassu, kassapa, vacanīyā.
Titthiyaparivāsakathā
- 『『Ekamidāhaṃ, kassapa, samayaṃ rājagahe viharāmi gijjhakūṭe pabbate. Tatra maṃ aññataro tapabrahmacārī nigrodho nāma adhijegucche pañhaṃ apucchi. Tassāhaṃ adhijegucche pañhaṃ puṭṭho byākāsiṃ. Byākate ca pana me attamano ahosi paraṃ viya mattāyā』』ti. 『『Ko hi, bhante, bhagavato dhammaṃ sutvā na attamano assa paraṃ viya mattāya? Ahampi hi, bhante, bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya. Abhikkantaṃ, bhante, abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 『cakkhumanto rūpāni dakkhantī』ti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyaṃ upasampada』』nti.
這是我對文字的完整直譯: "迦葉,確實有可能其他外道遊方者會這樣說:'沙門喬達摩發出獅子吼,但他只在空屋中發出獅子吼,不在眾人面前。'應該對他們說:'不要這樣說。'迦葉,應該這樣說:'沙門喬達摩不僅發出獅子吼,而且在眾人面前發出獅子吼。' "迦葉,確實有可能其他外道遊方者會這樣說:'沙門喬達摩在眾人面前發出獅子吼,但他不是無畏地發出獅子吼。'應該對他們說:'不要這樣說。'迦葉,應該這樣說:'沙門喬達摩不僅在眾人面前發出獅子吼,而且是無畏地發出獅子吼。' "迦葉,確實有可能其他外道遊方者會這樣說:'沙門喬達摩無畏地在眾人面前發出獅子吼,但人們不向他提問......人們向他提問,但他不回答他們的問題......他回答他們的問題,但不能以答案使人滿意......他以答案使人滿意,但人們不認為值得聽......人們認為值得聽,但聽后不生信......人們聽後生信,但不表示贊同......人們表示贊同,但不如實修行......人們如實修行,但修行后不能滿意。'應該對他們說:'不要這樣說。'迦葉,應該這樣說:'沙門喬達摩無畏地在眾人面前發出獅子吼,人們向他提問,他回答他們的問題,以答案使人滿意,人們認為值得聽,聽後生信,表示贊同,如實修行,修行后滿意。' 外道的考驗期的討論 "迦葉,有一次我住在王舍城(現在的拉杰吉爾)的靈鷲山。那時,有一位名叫尼拘陀的苦行梵行者向我提出關於增上厭惡的問題。我回答了他關於增上厭惡的問題。我回答后,他非常高興,好像達到了極點。""世尊,誰聽了世尊的法不會非常高興,好像達到了極點呢?我聽了世尊的法也非常高興,好像達到了極點。太殊勝了,世尊!太殊勝了,世尊!就像有人扶起摔倒的,揭示被隱藏的,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,世尊以種種方便開示法義。世尊,我歸依世尊,歸依法,歸依比丘僧團。愿我能在世尊座下出家,受具足戒。"
- 『『Yo kho, kassapa, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā』』ti. 『『Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhanti pabbajjaṃ, ākaṅkhanti upasampadaṃ, cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā』』ti.
Alattha kho acelo kassapo bhagavato santike pabbajjaṃ , alattha upasampadaṃ. Acirūpasampanno kho panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti – abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosīti.
Mahāsīhanādasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
這是我對文字的完整直譯: "迦葉,如果曾經屬於其他教派的人想在這個法律中出家,想受具足戒,他必須經過四個月的考驗期。四個月過後,如果比丘們滿意,就讓他出家,授予他具足戒,使他成為比丘。不過,我知道在這方面也要因人而異。""世尊,如果曾經屬於其他教派的人想在這個法律中出家,想受具足戒,他們必須經過四個月的考驗期,四個月過後,如果比丘們滿意,就讓他們出家,授予他們具足戒,使他們成為比丘。那麼我願意經過四年的考驗期。四年過後,如果比丘們滿意,就讓他們讓我出家,授予我具足戒,使我成為比丘。" 裸行者迦葉得以在世尊座下出家,受具足戒。受具足戒不久,尊者迦葉獨處、遠離、不放逸、熱忱、專注地生活,不久就證得了 —— 善男子正確地從在家到無家的出家生活所追求的 —— 那無上的梵行究竟。他現世自知自證,自覺悟,自證入,安住其中。他了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者迦葉成為阿羅漢之一。 第八大獅子吼經結束。