B0102041022(2)sāmaññavaggo(沙門品)

(22) 2. Sāmaññavaggo

  1. 『『Dasahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Dasahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhiko hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti.

  1. 『『Vīsatiyā, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi vīsatiyā? Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti; attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti; attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti – imehi kho, bhikkhave, vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Vīsatiyā , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi vīsatiyā? Attanā ca pāṇātipātā paṭivirato hoti , parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti; attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti – imehi kho, bhikkhave, vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti.

(22) 2. 普通品 221. "諸比丘,具足十法者,必定墮入地獄。何為十法?殺生、不與取、欲邪行、妄語、兩舌、惡口、綺語、貪婪、瞋恨心、邪見——諸比丘,具足此十法者,必定墮入地獄。 諸比丘,具足十法者,必定生於天界。何為十法?遠離殺生、遠離不與取、遠離欲邪行、遠離妄語、遠離兩舌、遠離惡口、遠離綺語、無貪婪、無瞋恨心、正見——諸比丘,具足此十法者,必定生於天界。" 222. "諸比丘,具足二十法者,必定墮入地獄。何為二十法?自己殺生,又教唆他人殺生;自己不與取,又教唆他人不與取;自己欲邪行,又教唆他人慾邪行;自己妄語,又教唆他人妄語;自己兩舌,又教唆他人兩舌;自己惡口,又教唆他人惡口;自己綺語,又教唆他人綺語;自己貪婪,又教唆他人貪婪;自己瞋恨心,又教唆他人瞋恨;自己邪見,又教唆他人邪見——諸比丘,具足此二十法者,必定墮入地獄。 諸比丘,具足二十法者,必定生於天界。何為二十法?自己遠離殺生,又教導他人遠離殺生;自己遠離不與取,又教導他人遠離不與取;自己遠離欲邪行,又教導他人遠離欲邪行;自己遠離妄語,又教導他人遠離妄語;自己遠離兩舌,又教導他人遠離兩舌;自己遠離惡口,又教導他人遠離惡口;自己遠離綺語,又教導他人遠離綺語;自己無貪婪,又教導他人無貪婪;自己無瞋恨心,又教導他人無瞋恨;自己正見,又教導他人正見——諸比丘,具足此二十法者,必定生於天界。"

  1. 『『Tiṃsāya, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tiṃsāya? Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti; attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti; attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti; attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti – imehi kho , bhikkhave, tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Tiṃsāya , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tiṃsāya? Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti; attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti – imehi kho, bhikkhave, tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti.

  1. "諸比丘,具足三十法者,必定墮入地獄。何為三十法?自己殺生,教唆他人殺生,且贊同殺生;自己不與取,教唆他人不與取,且贊同不與取;自己欲邪行,教唆他人慾邪行,且贊同欲邪行;自己妄語,教唆他人妄語,且贊同妄語;自己兩舌,教唆他人兩舌,且贊同兩舌;自己惡口,教唆他人惡口,且贊同惡口;自己綺語,教唆他人綺語,且贊同綺語;自己貪婪,教唆他人貪婪,且贊同貪婪;自己瞋恨心,教唆他人瞋恨,且贊同瞋恨;自己邪見,教唆他人邪見,且贊同邪見——諸比丘,具足此三十法者,必定墮入地獄。 諸比丘,具足三十法者,必定生於天界。何為三十法?自己遠離殺生,教導他人遠離殺生,且贊同遠離殺生;自己遠離不與取,教導他人遠離不與取,且贊同遠離不與取;自己遠離欲邪行,教導他人遠離欲邪行,且贊同遠離欲邪行;自己遠離妄語,教導他人遠離妄語,且贊同遠離妄語;自己遠離兩舌,教導他人遠離兩舌,且贊同遠離兩舌;自己遠離惡口,教導他人遠離惡口,且贊同遠離惡口;自己遠離綺語,教導他人遠離綺語,且贊同遠離綺語;自己無貪婪,教導他人無貪婪,且贊同無貪婪;自己無瞋恨心,教導他人無瞋恨,且贊同無瞋恨;自己正見,教導他人正見,且贊同正見——諸比丘,具足此三十法者,必定生於天界。"

  2. 『『Cattārīsāya, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi cattārīsāya? Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti , pāṇātipātassa ca vaṇṇaṃ bhāsati; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṃ bhāsati; attanā ca kāmesumicchācārī hoti , parañca kāmesumicchācāre samādapeti, kāmesumicchācāre ca samanuñño hoti, kāmesumicchācārassa ca vaṇṇaṃ bhāsati; attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṃ bhāsati; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti, pisuṇāya vācāya ca samanuñño hoti, pisuṇāya vācāya ca vaṇṇaṃ bhāsati; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti, pharusāya vācāya ca samanuñño hoti, pharusāya vācāya ca vaṇṇaṃ bhāsati; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati; attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti, byāpāde ca samanuñño hoti, byāpādassa ca vaṇṇaṃ bhāsati; attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti, micchādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Cattārīsāya, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi cattārīsāya? Attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti, kāmesumicchācārā veramaṇiyā ca samanuñño hoti, kāmesumicchācārā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti, pisuṇāya vācāya veramaṇiyā ca samanuñño hoti, pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā ca samādapeti, pharusāya vācāya veramaṇiyā ca samanuñño hoti, pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati; attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti, abyāpāde ca samanuñño hoti, abyāpādassa ca vaṇṇaṃ bhāsati; attanā ca sammādiṭṭhiko hoti , parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati – imehi kho, bhikkhave, cattārīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti.

225-228. 『『Dasahi, bhikkhave, dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati…pe… akkhataṃ anupahataṃ attānaṃ pariharati…pe… vīsatiyā, bhikkhave…pe… tiṃsāya, bhikkhave…pe… cattārīsāya, bhikkhave, dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati…pe….

229-

  1. "諸比丘,具足四十法者,必定墮入地獄。何為四十法?自己殺生,教唆他人殺生,贊同殺生,且讚歎殺生;自己不與取,教唆他人不與取,贊同不與取,且讚歎不與取;自己欲邪行,教唆他人慾邪行,贊同欲邪行,且讚歎欲邪行;自己妄語,教唆他人妄語,贊同妄語,且讚歎妄語;自己兩舌,教唆他人兩舌,贊同兩舌,且讚歎兩舌;自己惡口,教唆他人惡口,贊同惡口,且讚歎惡口;自己綺語,教唆他人綺語,贊同綺語,且讚歎綺語;自己貪婪,教唆他人貪婪,贊同貪婪,且讚歎貪婪;自己瞋恨心,教唆他人瞋恨,贊同瞋恨,且讚歎瞋恨;自己邪見,教唆他人邪見,贊同邪見,且讚歎邪見——諸比丘,具足此四十法者,必定墮入地獄。 諸比丘,具足四十法者,必定生於天界。何為四十法?自己遠離殺生,教導他人遠離殺生,贊同遠離殺生,且讚歎遠離殺生;自己遠離不與取,教導他人遠離不與取,贊同遠離不與取,且讚歎遠離不與取;自己遠離欲邪行,教導他人遠離欲邪行,贊同遠離欲邪行,且讚歎遠離欲邪行;自己遠離妄語,教導他人遠離妄語,贊同遠離妄語,且讚歎遠離妄語;自己遠離兩舌,教導他人遠離兩舌,贊同遠離兩舌,且讚歎遠離兩舌;自己遠離惡口,教導他人遠離惡口,贊同遠離惡口,且讚歎遠離惡口;自己遠離綺語,教導他人遠離綺語,贊同遠離綺語,且讚歎遠離綺語;自己無貪婪,教導他人無貪婪,贊同無貪婪,且讚歎無貪婪;自己無瞋恨心,教導他人無瞋恨,贊同無瞋恨,且讚歎無瞋恨;自己正見,教導他人正見,贊同正見,且讚歎正見——諸比丘,具足此四十法者,必定生於天界。" 225-228. "諸比丘,具足十法者,將毀滅損害自己...乃至...將不毀滅不損害自己...乃至...諸比丘,二十法者...乃至...諸比丘,三十法者...乃至...諸比丘,四十法者,將毀滅損害自己...乃至..." 229-

  2. 『『Dasahi , bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati…pe… idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Vīsatiyā, bhikkhave…pe… tiṃsāya, bhikkhave,…pe… cattārīsāya, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati…pe… idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati』』.

233-

  1. "諸比丘,具足十法者,此人身壞命終后,將墮入惡道、惡趣、墮處、地獄...乃至...此人身壞命終后,將往生善趣、天界。諸比丘,二十法者...乃至...諸比丘,三十法者...乃至...諸比丘,具足四十法者,此人身壞命終后,將墮入惡道、惡趣、墮處、地獄...乃至...此人身壞命終后,將往生善趣、天界。" 233- provided by EasyChat

  2. 『『Dasahi, bhikkhave, dhammehi samannāgato bālo veditabbo…pe… paṇḍito veditabbo…pe… vīsatiyā, bhikkhave…pe… tiṃsāya, bhikkhave…pe… cattārīsāya, bhikkhave, dhammehi samannāgato bālo veditabbo…pe… paṇḍito veditabbo …pe… imehi kho, bhikkhave, cattārīsāya dhammehi samannāgato paṇḍito veditabbo』』ti.

Sāmaññavaggo dutiyo.

  1. "諸比丘,具足十法者,應知是愚人...乃至...應知是智者...乃至...諸比丘,二十法者...乃至...諸比丘,三十法者...乃至...諸比丘,具足四十法者,應知是愚人...乃至...應知是智者...乃至...諸比丘,具足此四十法者,應知是智者。" 普通品第二。