B01030306chaṭṭhanayo(第六種)
-
Chaṭṭhanayo
-
Sampayogavippayogapadaniddeso
-
Khandho
-
Rūpakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttoti? Natthi. Katihi vippayutto? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Vedanākkhandho… saññākkhandho… saṅkhārakkhandho tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto; ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Viññāṇakkhandho tīhi khandhehi sampayutto; ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Āyatanaṃ
-
Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ…pe… sampayuttanti? Natthi. Katihi vippayuttaṃ ? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Manāyatanaṃ tīhi khandhehi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Dhātu
-
Cakkhudhātu …pe… phoṭṭhabbadhātu…pe… sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Cakkhuviññāṇadhātu…pe… manodhātu… manoviññāṇadhātu tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Saccādi
-
Samudayasaccaṃ… maggasaccaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Nirodhasaccaṃ… cakkhundriyaṃ…pe… kāyindriyaṃ… itthindriyaṃ… purisindriyaṃ…pe… sampayuttanti? Natthi. Katihi vippayuttaṃ? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Manindriyaṃ tīhi khandhehi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Sukhindriyaṃ… dukkhindriyaṃ… somanassindriyaṃ… domanassindriyaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Upekkhindriyaṃ tīhi khandhehi ekenāyatanena chahi dhātūhi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttaṃ ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
第六法
- 相應不相應分別
- 蘊
- 色蘊與多少蘊、多少處、多少界相應?沒有。與多少不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 受蘊……想蘊……行蘊與三蘊、一處、七界相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 識蘊與三蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 處
- 眼處……乃至……觸處……乃至……相應?沒有。與多少不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 意處與三蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 界
- 眼界……乃至……觸界……乃至……相應?沒有。與多少不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 眼識界……乃至……意界……意識界與三蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 諦等
- 集諦……道諦與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 滅諦……眼根……乃至……身根……女根……男根……乃至……相應?沒有。與多少不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 意根與三蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 樂根……苦根……喜根……憂根與三蘊、一處、一界相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
舍根與三蘊、一處、六界相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十一界不相應;與一處、一界部分不相應。
-
Saddhindriyaṃ… vīriyindriyaṃ… satindriyaṃ… samādhindriyaṃ… paññindriyaṃ… anaññātaññassāmītindriyaṃ… aññindriyaṃ… aññātāvindriyaṃ… avijjā… avijjāpaccayā saṅkhārā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Saṅkhārapaccayā viññāṇaṃ tīhi khandhehi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Saḷāyatanapaccayā phasso tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Phassapaccayā vedanā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Vedanāpaccayā taṇhā… taṇhāpaccayā upādānaṃ… kammabhavo tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Rūpabhavo…pe… sampayuttoti? Natthi. Katihi vippayutto? Na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayutto.
-
Arūpabhavo… nevasaññānāsaññābhavo… catuvokārabhavo…pe… sampayuttoti? Natthi. Katihi vippayutto? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Asaññābhavo… ekavokārabhavo… paridevo…pe… sampayuttoti? Natthi. Katihi vippayutto? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Soko… dukkhaṃ… domanassaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Upāyāso… satipaṭṭhānaṃ… sammappadhānaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Iddhipādo dvīhi khandhehi sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
信根……精進根……念根……定根……慧根……無我根……他根……他知根……無明……因無明而生的行與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 行因而生的識與三蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 六處因而生的觸與三蘊、一處、七界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 觸因而生的受與三蘊、一處、七界相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 受因而生的渴望……渴望因而生的執取……行的存在與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 色的存在……相應?沒有。與多少不相應?與任何蘊、任何處、三界不相應。
- 無色的存在……無知覺無知覺的存在……四種存在……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 無知覺的存在……單一存在……哀苦……相應?沒有。與多少不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 悲苦……苦……憂惱與三蘊、一處、一界相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 方法……正念……正努力與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
超能力與兩蘊相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
Jhānaṃ dvīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Appamaññā… pañcindriyāni… pañca balāni… satta bojjhaṅgā… ariyo aṭṭhaṅgiko maggo tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Phasso … cetanā… manasikāro tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Vedanā… saññā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Cittaṃ tīhi khandhehi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.
-
Adhimokkho tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.
-
Tikaṃ
-
Kusalā dhammā… akusalā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sukhāya vedanāya sampayuttā dhammā… dukkhāya vedanāya sampayuttā dhammā ekena khandhena sampayuttā ; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Adukkhamasukhāya vedanāya sampayuttā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Vipākā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Vipākadhammadhammā… saṃkiliṭṭhasaṃkilesikā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Nevavipākanavipākadhammadhammā… anupādinnupādāniyā dhammā…pe… sampayuttāti ? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
-
禪定與兩蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 無量……五根……五力……七覺支……八聖道與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 觸……思……作意與三蘊、一處、七界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 受……想與三蘊、一處、七界相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 心與三蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 勝解與三蘊、一處、兩界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 三法
- 善法……不善法與多少蘊、多少處、多少界相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 與樂受相應的法……與苦受相應的法與一蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 與不苦不樂受相應的法與一蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十一界不相應;與一處、一界部分不相應。
- 果報法……相應?沒有。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 能產生果報的法……已染污且能染污的法……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
非果報非能產生果報的法……非所執取而可執取的法……相應?沒有。與多少不相應?與任何蘊、任何處、五界不相應。
-
Anupādinnaanupādāniyā dhammā… asaṃkiliṭṭhaasaṃkilesikā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Savitakkasavicārā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Avitakkavicāramattā dhammā… pītisahagatā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Avitakkaavicārā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
-
Sukhasahagatā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Upekkhāsahagatā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Dassanena pahātabbā dhammā bhāvanāya pahātabbā dhammā… dassanena pahātabbahetukā dhammā… bhāvanāya pahātabbahetukā dhammā… ācayagāmino dhammā… apacayagāmino dhammā… sekkhā dhammā… asekkhā dhammā… mahaggatā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Appamāṇā dhammā… paṇītā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Parittārammaṇā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Mahaggatārammaṇā dhammā… appamāṇārammaṇā dhammā… hīnā dhammā… micchattaniyatā dhammā… sammattaniyatā dhammā… maggārammaṇā dhammā… maggahetukā dhammā… maggādhipatino dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Anuppannā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
-
Atītārammaṇā dhammā…pe… anāgatārammaṇā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Paccuppannārammaṇā dhammā… ajjhattārammaṇā dhammā… bahiddhārammaṇā dhammā… ajjhattabahiddhārammaṇā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
非所執取非可執取的法……非染污非能染污的法……相應?沒有。與多少不相應?與任何蘊、任何處、六界不相應。
- 有尋有伺的法與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 無尋唯伺的法……喜俱的法與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 無尋無伺的法……相應?沒有。與多少不相應?與任何蘊、任何處、一界不相應。
- 樂俱的法與一蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 舍俱的法與一蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十一界不相應;與一處、一界部分不相應。
- 見所斷的法、修所斷的法……見所斷因的法……修所斷因的法……趨向積集的法……趨向損減的法……有學的法……無學的法……廣大的法……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 無量的法……勝的法……相應?沒有。與多少不相應?與任何蘊、任何處、六界不相應。
- 緣小的法……相應?沒有。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 緣廣大的法……緣無量的法……劣的法……邪性定的法……正性定的法……緣道的法……道因的法……道增上的法……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 未生的法……相應?沒有。與多少不相應?與任何蘊、任何處、五界不相應。
- 緣過去的法……緣未來的法……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
緣現在的法……緣內的法……緣外的法……緣內外的法……相應?沒有。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
-
Sanidassanasappaṭighā dhammā… anidassanasappaṭighā dhammā…pe… sampayuttāti ? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Dukaṃ
-
Hetū dhammā… hetū ceva sahetukā ca dhammā… hetū ceva hetusampayuttā ca dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sahetukā dhammā… hetusampayuttā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sahetukā ceva na ca hetū dhammā… hetusampayuttā ceva na ca hetū dhammā… na hetusahetukā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Appaccayā dhammā… asaṅkhatā dhammā… sanidassanā dhammā… sappaṭighā dhammā… rūpino dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Lokuttarā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Āsavā dhammā… āsavā ceva sāsavā ca dhammā… āsavā ceva āsavasampayuttā ca dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Anāsavā dhammā… āsavavippayuttā anāsavā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Āsavasampayuttā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Āsavasampayuttā ceva no ca āsavā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Saṃyojanā dhammā… ganthā dhammā… oghā dhammā… yogā dhammā… nīvaraṇā dhammā… parāmāsā dhammā… parāmāsā ceva parāmaṭṭhā ca dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Aparāmaṭṭhā dhammā… parāmāsavippayuttā aparāmaṭṭhā dhammā sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
有見有對的法……無見有對的法……相應?沒有。與多少不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 二法
- 因法……既是因又是有因的法……既是因又與因相應的法與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 有因法……與因相應的法……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 有因但非因的法……與因相應但非因的法……非因有因的法與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 無緣法……無為法……有見法……有對法……色法……相應?沒有。與多少不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 出世間法……相應?沒有。與多少不相應?與任何蘊、任何處、六界不相應。
- 漏法……既是漏又是有漏的法……既是漏又與漏相應的法與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 無漏法……與漏不相應的無漏法……相應?沒有。與多少不相應?與任何蘊、任何處、六界不相應。
- 與漏相應的法……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 與漏相應但非漏的法與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 結法……系法……暴流法……軛法……蓋法……取法……既是取又是所取的法與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
非所取法……與取不相應的非所取法相應?沒有。與多少不相應?與任何蘊、任何處、六界不相應。
-
Parāmāsasampayuttā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sārammaṇā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Anārammaṇā dhammā… cittavippayuttā dhammā… cittavisaṃsaṭṭhā dhammā… upādā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Cittā dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Cetasikā dhammā… cittasampayuttā dhammā… cittasaṃsaṭṭhā dhammā… cittasaṃsaṭṭhasamuṭṭhānā dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā ekena khandhena ekenāyatanena sattahi dhātūhi sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Anupādinnā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.
-
Upādānā dhammā… kilesā dhammā… kilesā ceva saṃkilesikā ca dhammā… kilesā ceva saṃkiliṭṭhā ca dhammā… kilesā ceva kilesasampayuttā ca dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Asaṃkilesikā dhammā… kilesavippayuttā asaṃkilesikā dhammā…pe… sampayuttāti ? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
Saṃkiliṭṭhā dhammā… kilesasampayuttā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Saṃkiliṭṭhā ceva no ca kilesā dhammā… kilesasampayuttā ceva no ca kilesā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Dassanena pahātabbā dhammā… bhāvanāya pahātabbā dhammā… dassanena pahātabbahetukā dhammā… bhāvanāya pahātabbahetukā dhammā… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Savitakkā dhammā… savicārā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
與取相應的法與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 有所緣的法……相應?沒有。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 無所緣的法……與心不相應的法……與心不相雜的法……所依的法……相應?沒有。與多少不相應?與四蘊、一處、七界不相應;與一處、一界部分不相應。
- 心法與三蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 心所法……與心相應的法……與心相雜的法……與心相雜俱生的法……與心相雜俱生俱有的法……與心相雜俱生隨轉的法與一蘊、一處、七界相應。與多少不相應?與一蘊、十處、十界不相應;與一處、一界部分不相應。
- 非所執取的法……相應?沒有。與多少不相應?與任何蘊、任何處、五界不相應。
- 取法……煩惱法……既是煩惱又是能染污的法……既是煩惱又是已染污的法……既是煩惱又與煩惱相應的法與三蘊、一處、一界相應;與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 不能染污的法……與煩惱不相應的不能染污的法……相應?沒有。與多少不相應?與任何蘊、任何處、六界不相應。
- 已染污的法……與煩惱相應的法……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 已染污但非煩惱的法……與煩惱相應但非煩惱的法與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 見所斷的法……修所斷的法……見所斷因的法……修所斷因的法……相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
-
有尋的法……有伺的法與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十五界不相應;與一處、一界部分不相應。
-
Avitakkā dhammā… avicārā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.
-
Sappītikā dhammā… pītisahagatā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Sukhasahagatā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Upekkhāsahagatā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
-
Na kāmāvacarā dhammā… apariyāpannā dhammā… anuttarā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.
-
無尋的法……無伺的法……相應?沒有。與多少不相應?與任何蘊、任何處、一界不相應。
- 有喜的法……喜俱的法與一蘊、一處、一界部分相應。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。
- 樂俱的法與一蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十五界不相應;與一處、一界部分不相應。
- 舍俱的法與一蘊相應;與一處、一界部分相應。與多少不相應?與一蘊、十處、十一界不相應;與一處、一界部分不相應。
-
非欲界的法……超越的法……無上的法……相應?沒有。與多少不相應?與任何蘊、任何處、六界不相應。
-
Rūpāvacarā dhammā… arūpāvacarā dhammā… niyyānikā dhammā… niyatā dhammā… saraṇā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.
Dhammāyatanaṃ dhammadhātu, dukkhasaccañca jīvitaṃ;
Saḷāyatanaṃ nāmarūpaṃ, cattāro ca mahābhavā.
Jāti jarā ca maraṇaṃ, tikesvekūnavīsati;
Gocchakesu ca paññāsa, aṭṭha cūḷantare padā.
Mahantare pannarasa, aṭṭhārasa tato pare;
Tevīsa padasataṃ etaṃ, sampayoge na labbhatīti.
Sampayogavippayogapadaniddeso chaṭṭho.
- 色界的法……無色界的法……引導的法……固定的法……歸依的法與多少蘊、多少處、多少界相應?沒有。與多少不相應?與一蘊、十處、十六界不相應;與一處、一界部分不相應。 法處法界,苦的真理與生命; 六處名色,四大元素。 生老與死亡,二十七次; 五十在牛圈,八種小間隙。 大間隙十五,十八則更遠; 三十種百數,此處相應不易得。 相應與不相應之法的說明,第六。