B030201Dīghanikāya(ṭīkā)(長部復注)
Namo tassa bhagavato arahato sammāsambuddhassa
Dīghanikāye
Sīlakkhandhavaggaṭīkā
Ganthārambhakathāvaṇṇanā
Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi sammācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittakassa kammassa balānuppādanatthaṃ, antarā ca tassa asaṅkocanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati – 『『iti me pasannamatino…pe… tassānubhāvenā』』ti. Vatthuttayapūjā hi niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Yathāha –
『『Pūjārahe pūjayato, buddhe yadi va sāvake』』tiādi (dha. pa. 1.195; apa. 1.10.1), tathā –
『『Ye bhikkhave buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṃ aggo vipāko hotī』』tiādi (a. ni. 4.34; itivu. 90).
『『Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa.
Dhammoti…pe… saṅghoti…pe… dīpassā』』ti. (dī. ni. aṭṭha. 1.6);
Tathā –
『『Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī』』tiādi (a. ni. 6.10; 11.11),
『『Araññe rukkhamūle vā…pe…
Bhayaṃ vā chambhitattaṃ vā,
Lomahaṃso na hessatī』』ti. (saṃ. ni. 1.249) ca
Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ 『『karuṇāsītalahadaya』』ntiādinā gāthattayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetappayojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ taṃmūlakattā sesaratanānaṃ 『『karuṇāsītalahadaya』』ntiādi vuttaṃ.
Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati, apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati, vibādhatīti attho, paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā, attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ. Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi dukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇā visesena bhagavato cittassa cittapassaddhi viya sītībhāvanimittanti vuttaṃ 『『karuṇāsītalahadaya』』nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṃ.
Atha vā asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvaṃ upagatā karuṇāva bhagavato atisayena hadayasītalabhāvahetūti āha 『『karuṇāsītalahadaya』』nti. Atha vā satipi mettāmuditānaṃ sātisaye hadayasītībhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato hadayasītalabhāvakāraṇaṃ vuttā. Karuṇānidānā hi sabbepi buddhaguṇā. Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkheyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniyatassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅkhārasamupanītahadayūpatāpanimittesu na īsakampi cittasītībhāvassaññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.
Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvāvajotanaṭṭhena pajjototi paññāpajjoto, savāsanappahānato visesena hataṃ samugghāṭitaṃ vihataṃ, paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā, sveva visayasabhāvapaṭicchādanato andhakārasarikkhatāya tamo viyāti tamo, paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjāndhakārassa vihatabhāve saddhādhimuttehi viya diṭṭhippattānaṃ sāvakehi, paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāppahānena bhagavantaṃ thomento āha 『『paññāpajjotavihatamohatama』』nti.
Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjāndhakāravigamassa nibbattitattā, tattha ca sabbaññutāya, balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha 『『paññāpajjotavihatamohatama』』nti. Imasmiñca atthavikappe 『『paññāpajjoto』』ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena ekasesanayena vā saṅgahitāti daṭṭhabbaṃ.
Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvābodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ 『『paññāpajjotavihatamohatama』』nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sakasantāne mohatamavidhamanaṃ daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ 『『ñeyyāvaraṇappahāna』』nti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato anāvaraṇañāṇaṃ 『『mohatamavidhamana』』nti vuccatīti.
Kiṃ pana kāraṇaṃ avijjāvigghāto yeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaniravasesakilesappahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātajotitabhāvato. Na hi so tādiso kileso atthi, yo niravasesaavijjāppahānena na pahīyatīti. Atha vā vijjā viya sakalakusaladhammasamuppattiyā niravasesākusaladhammanibbattiyā, saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbigghātavacanena sakalasaṃkilesagaṇasamugghāto vuttoyeva hotīti vuttaṃ 『『paññāpajjotavihatamohatama』』nti.
Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko, tassa garuti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahato bhagavato upakāritaṃ dasseti. Na cettha padhānāpadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā – 『『sarājikāya parisāyā』』ti (apa. aṭṭha. 1.82). Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva yujjanato sattalokassavasena attho gahetabbo. So hi lokiyanti ettha puññapāpāni tabbipāko cāti 『『loko』』ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.
Atha vā samūhattho loka-saddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā ceti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amara-saddena cettha visuddhidevāpi saṅgayhanti. Te hi maraṇābhāvato paramatthato amarā. Narāmarānaṃyeva ca gahaṇaṃ ukkaṭṭhaniddesavasena, yathā – 『『satthā devamanussāna』』nti (dī. ni. 1.157). Tathā hi sabbānatthapariharaṇapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya, aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānaṃ, tena vuttaṃ – 『『sanarāmaralokagaru』』nti.
Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjana (dī. ni. 2.33; 3.198-200; ma. ni. 2.385, 386) paṭimaṇḍitarūpakāyatāyadutavilambita- khalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādidosarahitaṃ vilāsitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhi anavajjatāya sobhanamevāti.
Atha vā sayambhuñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato. Lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato. Lokanirodhagāminipaṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti, na pacceti, na paccāgacchatīti sugatotiādinā nayena ayamattho vibhāvetabbo . Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ nibbānameva vā gato adhigatoti sugato. Yasmā vā bhūtaṃ tacchaṃ atthasañhitaṃ vineyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadatīti sugato, da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.
Puññapāpakammehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā, tāhi sakalassāpi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha – 『『gativimutta』』nti. Etena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti, yato bhagavā 『『devātidevo』』ti vuccati, tenevāha –
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni. 4.36);
Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi suparimutto, taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.
Atha vā gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhākārehi bhagavato thomanā veditabbā – attahitasampattito, parahitapaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato, savāsanānaṃ sabbesaṃ kilesānaṃ accantappahānato, anupādisesanibbānappattito ca veditabbā. Parahitapaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanāto, viruddhesupi niccaṃ hitajjhāsayato, ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti pakāsitā hoti. Kathaṃ? 『『Karuṇāsītalahadaya』』nti etena āsayato parahitapaṭipatti, sammā gadanatthena sugata-saddena payogato parahitapaṭipatti, 『『paññāpajjotavihatamohatamaṃ gativimutta』』nti etehi catusaccapaṭivedhatthena ca sugata-saddena tividhāpi attahitasampatti, avasiṭṭhena, 『『paññāpajjotavihatamohatama』』nti etena ca sabbāpi attahitasampattiparahitapaṭipatti pakāsitā hotīti.
Atha vā tīhākārehi bhagavato thomanā veditabbā – hetuto, phalato, upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena nidassitā. Phalaṃ catubbidhaṃ – ñāṇasampadā, pahānasampadā, ānubhāvasampadā, rūpakāyasampadā cāti. Tāsu ñāṇappahānasampadā dutiyapadena saccappaṭivedhatthena ca sugata-saddena pakāsitā honti. Ānubhāvasampadā tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugata-saddena, lakkhaṇānubyañjanapāripūriyā (dī. ni. 2.33; 3.198-200; ma. ni. 2.385-386) vinā tadabhāvato. Upakāro antaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā, so sammā gadanatthena sugata-saddena pakāsito hotīti veditabbaṃ.
Tattha 『『karuṇāsītalahadaya』』nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. 『『Paññāpajjotavihatamohatama』』nti etena sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ 『『sammāsambodhī』』ti vuccatīti. Sammā gadanatthena sugata-saddena sammāsambodhiyā paṭipattiṃ dasseti, līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyoga- sassatucchedābhinivesādiantadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugata-saddassa. Itarehi sammāsambodhiyā padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañcettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitappaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya paṭipannādīsu (pu. pa. 24, 173) catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ uttamavandanīyabhāvaṃ, attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.
Ettha ca karuṇāggahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāggahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho 『『sanarāmaralokagaru』』ntiādinā vipañcīyatīti. Karuṇāggahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāggahaṇena apagamanaṃ. Tathā karuṇāggahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti, lokavohāravisayattā karuṇāya, paññāggahaṇena samaññāyānavidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāggahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāggahaṇena tīsu kālesu appaṭihatañāṇaṃ, catusaccañāṇaṃ, catuppaṭisambhidāñāṇaṃ, catuvessārajjañāṇaṃ. Karuṇāggahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu (ma. ni. 1.151) akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, (dī. ni. aṭṭha. 3.305; vibha. mūla. ṭī. ganthārambhavaṇṇanāya) catucattārīsa ñāṇavatthūni, (saṃ. ni. 2.34) sattasattati ñāṇavatthūnīti (saṃ. ni. 2.34) evamādīnaṃ anekesaṃ paññāppabhedānaṃ vasena ñāṇacāraṃ dasseti.
Tathā karuṇāggahaṇena caraṇasampattiṃ, paññāggahaṇena vijjāsampattiṃ. Karuṇāggahaṇena sattādhipatitā, paññāggahaṇena dhammādhipatitā. Karuṇāggahaṇena lokanāthabhāvo, paññāggahaṇena attanāthabhāvo. Tathā karuṇāggahaṇena pubbakāribhāvo, paññāggahaṇena kataññutā . Tathā karuṇāggahaṇena aparantapatā, paññāggahaṇena anattantapatā. Karuṇāggahaṇena vā buddhakaradhammasiddhi, paññāggahaṇena buddhabhāvasiddhi. Tathā karuṇāggahaṇena paresaṃ tāraṇaṃ, paññāggahaṇena sayaṃ tāraṇaṃ. Tathā karuṇāggahaṇena sabbasattesu anuggahacittatā, paññāggahaṇena sabbadhammesu virattacittatā dassitā hoti. Sabbesañca buddhaguṇānaṃ karuṇā ādi, tannidānabhāvato. Paññā pariyosānaṃ, tato uttarikaraṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāggahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ, tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānamādi, samādhi majjhe, paññā pariyosānanti. Evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti, nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggāhaṇaṃ. Aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; dī. ni. aṭṭha. 3.141; ma. ni. aṭṭha. 3.425, udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. nidānakathāyaṃ, pakiṇṇakakathāyaṃ; apa. aṭṭha. 2.6.20);
Teneva ca āyasmatā sāriputtattherenāpi buddhaguṇaparicchedanaṃ pati anuyuttena 『『no hetaṃ bhante』』ti (dī. ni. 2.145) paṭikkhipitvā, 『『api ca me bhante dhammanvayo vidito』』ti (dī. ni. 2.146) vuttaṃ.
Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ 『『buddhopī』』tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā, sacchikatvāti ca pubbakālakiriyāniddeso. Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso, tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ, anuttaranti ca tabbisesanaṃ.
Tattha buddha-saddassa tāva 『『bujjhitā saccānīti buddho, bodhetā pajāyāti buddho』』tiādinā (mahāni. 192; cūḷani. 95-97; paṭi. ma. 1.162) niddesanayena attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho, jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho, yathā 『『dikkhito na dadātī』』ti, atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vihataviddhastaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyya guṇagaṇādhāro khandhasantāno buddho. Yathāha –
『『Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva』』nti (mahāni. 192; cūḷani. 95-97; paṭi. ma. 1.162).
Api-saddo sambhāvane, tena 『『evaṃ guṇavisesayutto sopi nāma bhagavā』』ti vakkhamānaguṇe dhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā, vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho, etassa 『『buddhabhāva』』nti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato ca, saṃsārato ca apatamāne katvā dhārayatīti dhammo.
Ayañhettha saṅkhepattho – evaṃ vividhaguṇasamannāgato buddhopi bhagavā yaṃ ariyasaṅkhātaṃ dhammaṃ bhāvetvā, phalanibbānasaṅkhātaṃ pana sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tametaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassāpi tappakāsanattā idha saṅgaho daṭṭhabbo. Atha vā 『『abhidhammanayasamuddaṃ bhāvetvā adhigacchi, tīṇi piṭakāni sammasī』』ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassāpi sacchikiriyāsammasanapariyāyo labbhatīti sopi idha vutto yevāti daṭṭhabbo. Tathā 『『yaṃ dhammaṃ bhāvetvā, sacchikatvā』』ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhamma-saddena saṅgahitāti veditabbā. Tāpi hi vigatapaṭipakkhatāya vigatamalā, anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇāya katamahābhinīhāro mahākaruṇādhivāsapesalajjhāsayo paññāvisesapariyodātanimmalānaṃ dānadamasaññamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkheyyāni sakkaccaṃ nirantaraṃ niravasesaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasībhāvo, acchariyācinteyyamahānubhāvo, adhisīlaadhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
Ettha ca 『『bhāvetvā』』ti etena vijjāsampadāya dhammaṃ thometi, 『sacchikatvā』ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Purimena vā vijjūpamatāya, dutiyena vajirūpamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā 『『yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato』』ti etena svākkhātatāya dhammaṃ thometi, 『『sacchikatvā』』ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi.
『『Gatamala』』nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti, 『『anuttara』』nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena pabhāvasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo . Bhāvanāguṇena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi taduttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā 『『bhāvetvā』』ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti, 『『sacchikatvā』』ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.
Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā, idāni ariyasaṅghaṃ thometuṃ 『『sugatassā』』tiādimāha. Tattha sugatassāti sambandhaniddeso, tassa 『『puttāna』』nti etena sambandho. Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso, tena kilesappahānameva bhagavato orasaputtabhāvakāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso, tena ca satipi tesaṃ sattavisesabhāvena anekasatasahassasaṅkhyabhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti, maggaṭṭhaphalaṭṭhabhāvānativattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṅghātabhāvaniddeso, tena asatipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti, diṭṭhisīlasāmaññena saṃhatabhāvato. Tattha urasi bhavā jātā, saṃvaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajātatāya pitusantakassa dāyajjassa visesena bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa savanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa, ariyadhammaratanassa ca ekantabhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā, okkantā ca ariyasāvakā bhagavato urovāyāmajanitābhijātatāya nippariyāyena 『『orasaputtā』』ti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā bhagavato 『『dhammadesanā』』 icceva vuccati, taṃmūlakattā, lakkhaṇādivisesābhāvato ca.
Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro , māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha – 『『mārasenamathanāna』』nti. Imasmiṃ panatthe 『māramārasenamathanāna』nti vattabbe 『『mārasenamathanāna』』nti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassāpi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo 『『senā』』ti vuccati. Yathāha – 『『kāmā te paṭhamā senā』』tiādi (su. ni. 438; mahāni. 28, 68; cūḷani. 47). Sā ca tehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇehi odhiso vimathitā, vihatā, viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.
Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā, niruttinayena. Atha vā sadevakena lokena 『『saraṇa』』nti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, ariyānaṃ saṅghoti ariyasaṅgho, ariyo ca so, saṅgho cāti vā ariyasaṅgho, taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti assa ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva 『『sirasā vande』』ti vuttanti daṭṭhabbaṃ.
Ettha ca 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, 『『mārasenamathanāna』』nti etena pahānasampadaṃ, sakalasaṃkilesappahānadīpanato. 『『Aṭṭhannampi samūha』』nti etena ñāṇasampadaṃ, maggaṭṭhaphalaṭṭhabhāvadīpanato. 『『Ariyasaṅgha』』nti etena pabhavasampadaṃ dasseti, sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā 『『sugatassa orasānaṃ puttāna』』nti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ, 『『mārasenamathanāna』』nti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ, 『『aṭṭhannampi samūha』』nti āhuneyyādibhāvadīpanaṃ, 『『ariyasaṅgha』』nti anuttarapuññakkhettabhāvadīpanaṃ. Tathā 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. 『『Mārasenamathanāna』』nti etena abhinīhārasampadāsiddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammā paṭipannā māraṃ, māraparisaṃ vā abhivijinanti. 『『Aṭṭhannampi samūha』』nti etena viddhastavipakkhe sekkhāsekkhadhamme dasseti, puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. 『『Ariyasaṅgha』』nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānamādi, sapubbabhāgappaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.
Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṅkittanamukhena ratanattayassa paṇāmaṃ katvā, idāni taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento 『『iti me』』tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi 『『itipi so bhagavā』』tiādinā yathābhūtaguṇe āvajjantassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –
『『Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī』』tiādi (a. ni. 6.10; a. ni. 11.11).
Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –
『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti. (khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50);
Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti. Vandanāva vandanāmayaṃ, yathā 『『dānamayaṃ, sīlamaya』』nti (dī. ni. 3.305; itivu. 60; netti. 34). Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhavaphalanibbattanato puññaṃ, attano santānaṃ puṇātīti vā. Suvihatantarāyoti suṭṭhu vihatantarāyo, etena attano pasādasampattiyā, rattanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā, tassa 『『atthaṃ pakāsayissāmī』』ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.
Evaṃ ratanattayassa nipaccakārakaraṇe payojanaṃ dassetvā, idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ 『『dīghassā』』tiādi vuttaṃ. Tattha dīghasuttaṅkitassāti dīghappamāṇasuttalakkhitassa, etena 『『dīgho』』ti ayaṃ imassa āgamassa atthānugatā samaññāti dasseti. Nanu ca suttāniyeva āgamo, kassa pana suttehi aṅkananti? Saccametaṃ paramatthato, suttāni pana upādāyapaññatto āgamo. Yathā hi atthabyañjanasamudāye 『『sutta』』nti vohāro, evaṃ suttasamudāye 『『āgamo』』ti vohāro. Paṭiccasamuppādādinipuṇatthasabbhāvato nipuṇassa. Āgamissanti ettha, etena, etasmā vā attatthaparatthādayoti āgamo, āgamo ca so varo cāti āgamavaro, āgamasammatehi vā varoti āgamavaro, tassa. Buddhānaṃ anubuddhā buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā. Tehi atthasaṃvaṇṇanāvasena, guṇasaṃvaṇṇanāvasena ca saṃvaṇṇitassa. Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi tiṇṇampi piṭakānaṃ atthavaṇṇanākkamo bhāsito, yā 『『pakiṇṇakadesanā』』ti vuccati, tato saṅgāyanādivasena sāvakehīti ācariyā vadanti.
Saddhāvahaguṇassāti buddhādīsu pasādāvahasampattikassa. Ayañhi āgamo brahmajālādīsu (dī. ni. 1.5-7, 26-28) sīladiṭṭhādīnaṃ anavasesaniddesādivasena, mahāpadānādīsu (dī. ni. 2.3-5) purimabuddhānampi guṇaniddesādivasena, pāthikasuttādīsu (dī. ni. 3.3,4) titthiye nimadditvā appaṭivattiyasīhanāda nadanādivasena, anuttariyasuttādīsu (a. ni. 6.8) ca visesato buddhaguṇavibhāvanena ratanattaye sātisayappasādaṃ āvahati. Saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yā taṃtaṃsaṃvaṇṇanāsu ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi papañcasūdanīsāratthappakāsinīmanorathapūraṇīsu aṭṭhasālinīādīsu ca yathākkamaṃ 『『paravādamathanassa ñāṇappabhedajananassa dhammakathikapuṅgavānaṃ vicittappaṭibhānajananassa tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassa abhidhammassā』』tiādinā thomanā katā.
Attho kathīyati etāyāti atthakathā, sā eva aṭṭhakathā, ttha-kārassa ṭṭha-kāraṃ katvā, yathā 『『dukkhassa pīḷanaṭṭho』』ti (paṭi. ma. 2.8). Ādito tiādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittavasībhāvena samannāgatattā, jhānādīsu pañcavidhavasitāsabbhāvato ca vasino, therā mahākassapādayo. Tesaṃ satehi pañcahi. Yāti yā aṭṭhakathā. Saṅgītāti atthaṃ pakāsetuṃ yuttaṭṭhāne 『『ayaṃ etassa attho, ayaṃ etassa attho』』ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu, iminā attano saṃvaṇṇanāya āgamanasuddhiṃ dasseti.
Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tenassa mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha – 『『dīpavāsīnamatthāyā』』ti. Tattha dīpavāsīnanti jambudīpavāsīnaṃ. Dīpavāsīnanti vā sīhaḷadīpavāsīnaṃ atthāya sīhaḷabhāsāya ṭhapitāti yojanā.
Apanetvānāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati. Manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitānaṃ manaṃ ramayatīti. Tenevāha – 『『tantinayānucchavika』』nti, pāḷigatiyā anulomikaṃ pāḷibhāsāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.
Samayaṃ avilomentoti siddhantaṃ avirodhento, etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsiyissanti. Theravaṃsapadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā, mahākassapādayo. Tehi āgatā ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsapadīpā, mahāvihāravāsino therā, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedakathā. Suṭṭhu nipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo, yathāvuttavisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti sunipuṇavinicchayā, etena mahākassapāditheraparamparābhato, tatoyeva ca aviparīto saṇhasukhumo mahāvihāravāsīnaṃ vinicchayoti tassa pamāṇabhūtataṃ dasseti.
Sujanassa cāti ca-saddo sampiṇḍanattho, tena na kevalaṃ jambudīpavāsīnameva atthāya, atha kho sādhujanatosanatthañcāti dasseti, tena ca tambapaṇṇidīpavāsīnampi atthāyāti ayamattho siddho hoti, uggahaṇādisukaratāya tesampi bahupakārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ , cirakālaṭṭhitiyāti attho. Idañhi atthappakāsanaṃ aviparītabyañjanasunikkhepassa atthasunayassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā saṃvattati. Vuttañhetaṃ bhagavatā –
『『Dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhattañca padabyañjanaṃ, attho ca sunīto』』ti (a. ni. 2.21).
Yaṃ atthavaṇṇanaṃ kattukāmo, tassā mahattaṃ pariharituṃ 『『sīlakathā』』tiādi vuttaṃ. Tenevāha – 『『na taṃ idha vicārayissāmī』』ti. Atha vā yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo ca gahetabboti kathikānaṃ upadesaṃ karonto tattha vicāritadhamme uddesavasena dasseti 『『sīlakathā』』 tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlavitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo (visuddhi. 1.22; theragā. aṭṭha. 2.845, 849) terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhatiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacaritādīnaṃ sabhāvādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso arūpasamāpattiyo. Aṭṭhapi vā paṭiladdhamattāni jhānāni, samāpajjanavasībhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni , samāpattiyo phalasamāpattinirodhasamāpattiyo.
Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu āgatanayena ekavidhādinā paññāya saṅkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.
Paccayadhammānaṃ hetādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana ghanavinibbhogassa sudukkaratāya saṇhasukhumā, nikāyantaraladdhisaṅkararahitā, ekattanayādisahitā ca tattha vicāritāti āha – 『『suparisuddhanipuṇanayā』』ti. Paṭisambhidādīsu āgatanayaṃ avissajjetvāva vicāritattā avimuttatanti maggā.
Itipana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāyaṃ. Na vicārayissāmi, punaruttibhāvatoti adhippāyo.
Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento 『『majjhe visuddhimaggo』』tiādimāha. Tattha 『『majjhe ṭhatvā』』ti etena majjhebhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsinīādayo viya asādhāraṇaṭṭhakathāti dasseti. 『『Visesato』』ti idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti yevāti katvā vuttaṃ.
Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti sumaṅgalavilāsiniyā. Ettha ca 『『sīhaḷadīpaṃ ābhatā』』tiādinā atthappakāsanassa nimittaṃ dasseti, 『『dīpavāsīnamatthāya, sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassā』』ti etena payojanaṃ, avasiṭṭhena karaṇappakāraṃ. Sīlakathādīnaṃ avicāraṇampi hi idha karaṇappakāro evāti.
Ganthārambhakathāvaṇṇanā niṭṭhitā.
Nidānakathāvaṇṇanā
Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva vaggasuttavasena vibhāgaṃ dassetuṃ 『『tattha dīghāgamo nāmā』』tiādimāha. Tattha tatthāti 『『dīghassa āgamavarassa atthaṃ pakāsayissāmī』』ti yadidaṃ vuttaṃ, tasmiṃ vacane. Yassa atthaṃ pakāsayissāmīti paṭiññātaṃ, so dīghāgamo nāma vaggasuttavasena evaṃ vibhāgoti attho. Atha vā tatthāti 『『dīghāgamanissitamattha』』nti etasmiṃ vacane. Yo dīghāgamo vutto, so vaggādivasena edisoti attho. Attano saṃvaṇṇanāya paṭhamamahāsaṅgītiyaṃ nikkhittānukkameneva pavattabhāvadassanatthaṃ 『『tassa vaggesu…pe… vuttaṃ nidānamādī』』ti āha. Kasmā pana catūsu āgamesu dīghāgamo paṭhamaṃ saṅgīto, tattha ca sīlakkhandhavaggo ādito nikkhitto, tasmiñca brahmajālanti? Nāyamanuyogo katthacipi na pavattati, api ca saddhāvahaguṇato dīghanikāyo paṭhamaṃ saṅgīto. Saddhā hi kusaladhammānaṃ bījaṃ. Yathāha – 『『saddhā bījaṃ tapo vuṭṭhī』』ti, (saṃ. ni. 1.197; su. ni. 77) saddhāvahaguṇatā cassa dassitāyeva. Kiñca katipayasuttasaṅgahato, appaparimāṇato ca gahaṇadhāraṇādisukhato. Tathāhesa catuttiṃsasuttasaṅgaho catusaṭṭhibhāṇavāraparimāṇo ca. Sīlakathābāhullato pana sīlakkhandhavaggo paṭhamaṃ nikkhitto. Sīlañhi sāsanassa ādi, sīlapatiṭṭhānattā sabbaguṇānaṃ. Tenevāha – 『『tasmā tiha, tvaṃ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddha』』ntiādi (saṃ. ni. 5.395). Etena cassa vaggassa anvatthasaññatā vuttā hoti. Diṭṭhiviniveṭhanakathābhāvato pana suttantapiṭakassa niravasesadiṭṭhivibhajanaṃ brahmajālaṃ paṭhamaṃ nikkhittanti daṭṭhabbaṃ. Tepiṭake hi buddhavacane brahmajālasadisaṃ diṭṭhigatāni niggumbaṃ nijjaṭaṃ katvā vibhattasuttaṃ natthīti.
Paṭhamamahāsaṅgītikathāvaṇṇanā
Yassā paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmo, taṃ, tassā ca tantiāruḷhāya idha vacane kāraṇaṃ dassento 『『paṭhamamahāsaṅgīti…pe… veditabbā』』ti āha. Tattha yathāpaccayaṃ tattha tattha desitattā , paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, etena taṃtaṃsikkhāpadānaṃ suttānañca ādipariyosānesu, antarantarā ca sambandhavasena ṭhapitaṃ saṅgītikāravacanaṃ saṅgahitaṃ hoti. Mahāvisayattā, pūjanīyattā ca mahatī saṅgīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattikālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle. Nidānanti ca desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ. Sattānaṃ dassanānuttariyasaraṇādipaṭilābhahetubhūtāsu vijjamānāsupi aññāsu bhagavato kiriyāsu 『『buddho bodheyya』』nti (bu. vaṃ. aṭṭha. ratanacaṅkamanakaṇḍavaṇṇanā; cariyā. uddhānagāthāvaṇṇanā) paṭiññāya anulomato veneyyānaṃ maggaphalappattīnaṃ hetubhūtā kiriyā nippariyāyena buddhakiccanti āha – 『『dhammacakkappavattanañhi ādiṃ katvā』』ti. Tattha saddhindriyādidhammoyeva pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañcāti dhammacakkaṃ, dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha –
『『Dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakkaṃ, dhammacariyāya pavattetīti dhammacakka』』ntiādi (paṭi. ma. 2, 39, 41).
『『Katabuddhakicce』』ti etena buddhakattabbassa kassacipi asesitabhāvaṃ dasseti. Nanu ca sāvakehi vinītāpi vineyyā bhagavatāyeva vinītā honti, yato sāvakabhāsitaṃ suttaṃ 『『buddhavacana』』nti vuccati, sāvakavineyyā ca na tāva vinītāti? Nāyaṃ doso tesaṃ vinayanupāyassa sāvakesu ṭhapitattā. Tenevāha –
『『Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā…pe… uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessa』』ntiādi (dī. ni. 2.168; saṃ. ni. 5.822; udā. 51).
『『Kusinārāya』』ntiādi bhagavato parinibbutadesakālavisesadassanaṃ 『『aparinibbuto bhagavā』』ti gāhassa micchābhāvadassanatthaṃ, loke jātasaṃvaddhabhāvadassanatthañca . Tathā hi manussabhāvassa supākaṭakaraṇatthaṃ mahābodhisattā carimabhave dārapariggahādīnipi karontīti. Upādīyate kammakilesehīti upādi, vipākakkhandhā kaṭattā ca rūpaṃ. So pana upādi kilesābhisaṅkhāramāranimmathanena nibbānappattiyaṃ anossaṭṭho, idha khandhamaccumāranimmathanena ossaṭṭho nissesitoti ayaṃ anupādisesā, nibbānadhātu. Nibbānadhātūti cettha nibbutimattaṃ adhippetaṃ, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. 『『Dhātubhājanadivase』』ti idaṃ na 『『sannipatitāna』』nti etassa visesanaṃ, ussāhajananassa pana visesanaṃ, 『『dhātubhājanadivase bhikkhūnaṃ ussāhaṃ janesī』』ti. Dhātubhājanadivasato hi purimapurimataradivasesu bhikkhū samāgatāti. Atha vā dhātubhājanadivase sannipatitānaṃ kāyasāmaggīvasena sahitānanti attho. Saṅghassa thero saṅghatthero, so pana saṅgho kiṃ parimāṇānanti āha – 『『sattannaṃ bhikkhusatasahassāna』』nti. Niccasāpekkhatāya hi edisesu samāso hotiyeva, yathā – 『『devadattassa garukula』』nti.
Āyasmā mahākassapo puna dullabhabhāvaṃ maññamāno bhikkhūnaṃ ussāhaṃ janesīti sambandho. 『『Dhātubhājanadivase sannipatitāna』』nti idaṃ 『『bhikkhūnaṃ ussāhaṃ janesī』』ti ettha 『『bhikkhūna』』nti imināpi padena sambandhanīyaṃ. Subhaddena vuḍḍhapabbajitena vuttavacanamanussarantoti sambandho. Tattha anussaranto dhammasaṃvegavasenāti adhippāyo. 『『Saddhammaṃ antaradhāpeyyuṃ saṅgāyeyyaṃ…pe… ciraṭṭhitikaṃ tassa kimaññaṃ āṇaṇyaṃ bhavissatī』』ti etesaṃ padānaṃ 『『iti cintayanto』』ti etena sambandho. Tathā 『『yañcāha』』nti etassa 『『anuggahito pasaṃsito』』ti etena sambandho. Yaṃ pāpabhikkhūti ettha yanti nipātamattaṃ, kāraṇaniddeso vā, yena kāraṇena antaradhāpeyyuṃ, tadetaṃ kāraṇaṃ vijjatīti attho, addhaniyanti addhānamaggagāmi, addhānakkhamanti attho.
Yañcāhanti ettha yanti yasmā, yena kāraṇenāti vuttaṃ hoti, kiriyāparāmasanaṃ vā etaṃ, tena 『『anuggahito pasaṃsito』』ti ettha anuggaṇhanaṃ pasaṃsanañca parāmasati. 『『Cīvare sādhāraṇaparibhogenā』』ti ettha 『『attanā samasamaṭṭhapanenā』』ti idha attanā-saddaṃ ānetvā cīvare attanā sādhāraṇaparibhogenāti yojetabbaṃ. Yassa yena hi sambandho dūraṭṭhampi ca tassa tanti atha vā bhagavatā cīvare sādhāraṇaparibhogena bhagavatā anuggahitoti yojanīyaṃ, etassāpi hi karaṇaniddesassa sahayogakattutthajotakattasambhavato. Yāvadeti yāvadeva, yattakaṃ kālaṃ, yattake vā samāpattivihāre, abhiññāvihāre vā ākaṅkhanto viharāmi ceva voharāmi ca, tathā kassapopīti attho. Idañca navānupubbavihārachaḷabhiññabhāvasāmaññena thutimattaṃ vuttanti daṭṭhabbaṃ. Na hi āyasmā mahākassapo bhagavā viya devasikaṃ catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajjati, yamakapāṭihāriyādivasena vā abhiññāyo vaḷañjetīti. Tenevāha – 『『navānupubbavihārachaḷabhiññāppabhede』』ti . Tassa kimaññaṃ āṇaṇyaṃ bhavissati, aññatra dhammavinayasaṅgāyanāti adhippāyo. 『『Nanu maṃ bhagavā』』tiādinā vuttamevatthaṃ upamāvasena vibhāveti.
Tato paranti tato bhikkhūnaṃ ussāhajananato parato. Pure adhammo dippatīti apināma dibbati, yāva adhammo dhammaṃ paṭibāhituṃ samattho hoti, tato puretaramevāti attho. Āsanne anicchite hi ayaṃ pure-saddo. Dippatīti ca dippissati. Puresaddasanniyogena hi anāgatatthe ayaṃ vattamānappayogo, yathā – 『『purā vassati devo』』ti.
『『Sakalanavaṅgasatthusāsanapariyattidhare…pe… ekūnapañcasate pariggahesī』』ti etena sukkhavipassakakhīṇāsavapariyantānaṃ yathāvuttapuggalānaṃ satipi āgamādhigamasabbhāve saha paṭisambhidāhi pana tevijjādiguṇayuttānaṃ āgamādhigamasampattiyā ukkaṃsagatattā saṅgītiyā bahupakārataṃ dasseti. Idaṃ vuttaṃ saṅgītikkhandhake, (pārā. 437) apaccakkhaṃ nāma natthi paguṇappavattibhāvato, samantapāsādikāyaṃ pana 『『asammukhā paṭiggahitaṃ nāma natthī』』ti (pārā. aṭṭha. paṭhamamahāsaṅgītikathā) vuttaṃ, taṃ 『『dve sahassāni bhikkhuto』』ti vuttampi bhagavato santike paṭiggahitamevāti katvā vuttaṃ. Caturāsītisahassānīti dhammakkhandhe sandhāyāha. Pavattinoti paguṇāni. Ānandattherassa navappāyāya parisāya vibbhamanena mahākassapatthero evamāha – 『『na vāyaṃ kumārako mattamaññāsī』』ti. Tattha mattanti pamāṇaṃ. Chandā āgamanaṃ viyāti padavibhāgo. 『『Kiñcāpi sekkho』』ti idaṃ na sekkhānaṃ agatigamanasabbhāvena vuttaṃ, asekkhānameva pana uccinitattāti daṭṭhabbaṃ . Paṭhamamaggeneva hi cattāri agatigamanāni pahīyantīti. 『『Abhabbo chandā…pe… agatiṃ gantu』』nti ca dhammasaṅgītiyā tassa yogyabhāvadassanena vijjamānaguṇakathanaṃ. Pariyattoti adhīto.
Gāvo caranti etthāti gocaro, gocaro viya gocaro, bhikkhācaraṇaṭṭhānaṃ. Visabhāgapuggalo subhaddasadiso. Sattipañjaranti sattikhaggādihatthehi purisehi mallarājūnaṃ bhagavato dhātuārakkhakaraṇaṃ sandhāyāha. Taṃ palibodhaṃ chinditvā taṃ karaṇīyaṃ karotūti saṅgāhakena chinditabbaṃ chinditvā ekantakaraṇīyaṃ karotūti attho. Mahājananti bahujanaṃ. Gandhakuṭiṃ vanditvā paribhogacetiyabhāvatoti adhippāyo. Yathā tanti yathā aññopi yathāvuttasabhāvo, evanti attho. Saṃvejesīti 『『nanu bhagavatā paṭikacceva akkhātaṃ – 『sabbeheva piyehi manāpehi nānābhāvo vinābhāvo』』』tiādinā (dī. ni. 2.183; saṃ. ni. 5.379; a. ni. 10.48; cūḷava. 437) saṃvegaṃ janesi. Ussannadhātukanti upacitadosaṃ. Bhesajjamattāti appakaṃ bhesajjaṃ. Appattho hi ayaṃ mattā-saddo, 『『mattāsukhapariccāgo』』tiādīsu (dha. pa. 290) viya. Dutiyadivaseti devatāya saṃvejitadivasato, jetavanavihāraṃ paviṭṭhadivasato vā dutiyadivase. Āṇāva cakkaṃ āṇācakkaṃ.
Etadagganti eso aggo. Liṅgavipallāsena hi ayaṃ niddeso. Yadidanti ca yo ayaṃ, yadidaṃ khandhapañcakanti vā yojetabbaṃ. 『『Paṭhamaṃ āvuso upāli pārājikaṃ kattha paññatta』』nti kasmā vuttaṃ, nanu tassa saṅgītiyā purimakāle paṭhamabhāvo na yuttoti? No na yutto, bhagavatā paññattānukkamena pātimokkhuddesānukkamena ca paṭhamabhāvassa siddhattā. Yebhuyyena hi tīṇi piṭakāni bhagavato dharamānakāle ṭhitānukkameneva saṅgītāni, visesato vinayābhidhammapiṭakānīti daṭṭhabbaṃ. 『『Vatthumpi pucchī』』tiādi 『kattha paññatta』ntiādinā dassitena saha tadavasiṭṭhampi saṅgahetvā dassanavasena vuttaṃ. Paṭhamapārājiketi paṭhamapārājikapāḷiyaṃ (pārā. 24), tenevāha – 『『na hi tathāgatā ekabyañjanampi niratthakaṃ vadantī』』ti.
Jātakādike khuddakanikāyapariyāpanne, yebhuyyena ca dhammaniddesabhūte tādise abhidhammapiṭake saṅgaṇhituṃ yuttaṃ, na pana dīghanikāyādippakāre suttantapiṭake, nāpi paññattiniddesabhūte vinayapiṭaketi dīghabhāṇakā 『『jātakādīnaṃ abhidhammapiṭake saṅgaho』』ti vadanti. Cariyāpiṭakabuddhavaṃsānañcettha aggahaṇaṃ, jātakagatikattā. Majjhimabhāṇakā pana 『『aṭṭhuppattivasena desitānaṃ jātakādīnaṃ yathānulomadesanābhāvato tādise suttantapiṭake saṅgaho yutto, na pana sabhāvadhammaniddesabhūte yathādhammasāsane abhidhammapiṭake』』ti jātakādīnaṃ suttantapiṭakapariyāpannataṃ kathayanti. Tattha ca yuttaṃ vicāretvā gahetabbaṃ.
Evaṃ nimittapayojanakāladesakārakakaraṇappakārehi paṭhamaṃ saṅgītiṃ dassetvā idāni tattha vavatthāpitasiddhesu dhammavinayesu nānappakārakosallatthaṃ ekavidhādibhede dassetuṃ 『『evameta』』ntiādimāha. Tattha vimuttirasanti vimuttiguṇaṃ, vimuttisampattikaṃ vā, aggaphalanipphādanato, vimuttikiccaṃ vā, kilesānaṃ accantaṃ vimuttisampādanato. Keci pana 『『vimuttiassāda』』nti vadanti.
Kiñcāpi avisesena sabbampi buddhavacanaṃ kilesavinayanena vinayo, yathānusiṭṭhaṃ paṭipajjamāne apāyapatanādito dhāraṇena dhammo, idhādhippete pana dhammavinaye niddhāretuṃ 『『tattha vinayapiṭaka』』ntiādimāha. Avasesaṃ buddhavacanaṃ dhammo, khandhādivasena sabhāvadhammadesanābāhullato. Atha vā yadipi dhammoyeva vinayopi, pariyattiyādibhāvato, vinayasaddasannidhāne pana bhinnādhikaraṇabhāvena payutto dhamma-saddo vinayatantividhuraṃ tantiṃ dīpeti yathā 『『puññañāṇasambhārā, gobalibaddha』』nti ca.
『『Anekajātisaṃsāra』』nti ayaṃ gāthā bhagavatā attano sabbaññutañāṇapadaṭṭhānaṃ arahattappattiṃ paccavekkhantena ekūnavīsatimassa paccavekkhaṇañāṇassa anantaraṃ bhāsitā. Tenāha 『『idaṃ paṭhamabuddhavacana』』nti. Idaṃ kira sabbabuddhehi avijahitaṃ udānaṃ. Ayamassa saṅkhepattho – ahaṃ imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena taṃ daṭṭhuṃ sakkā, tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhyaṃ saṃsāravaṭṭaṃ anibbisaṃ taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ. Yasmā jarāvyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto sandhāvissanti attho. Diṭṭhosīti idāni mayā sabbaññutañāṇaṃ paṭivijjhantena diṭṭho asi. Puna gehanti puna imaṃ attabhāvasaṅkhātaṃ mama gehaṃ. Na kāhasi na karissasi. Tava sabbā avasesākilesaphāsukā mayā bhaggā. Imassa tayā katassa attabhāvagehassa kūṭaṃ avijjāsaṅkhātaṃ kaṇṇikamaṇḍalaṃ visaṅkhataṃ viddhaṃsitaṃ. Visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ idāni mama cittaṃ, ahañca taṇhānaṃ khayasaṅkhātaṃ arahattamaggaṃ ajjhagā adhigato pattosmīti. Ayaṃ manasā pavattitadhammānamādi. 『『Yadā have pātubhavanti dhammā』』ti (udā. 1, 2, 3) ayaṃ pana vācāya pavattitadhammānaṃ ādīti vadanti. Antojappanavasena kira bhagavā 『『anekajātisaṃsāra』』ntiādimāha (dha. pa. 153). 『『Pāṭipadadivase』』ti idaṃ 『『sabbaññubhāvappattassā』』ti na etena sambandhitabbaṃ, 『『paccavekkhantassa uppannā』』ti etena pana sambandhitabbaṃ. Visākhapuṇṇamāyameva hi bhagavā paccūsasamaye sabbaññutaṃ pattoti.
Vayadhammāti aniccalakkhaṇamukhena dukkhānattalakkhaṇampi saṅkhārānaṃ vibhāveti 『『yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā』』ti (saṃ. ni. 3.15; paṭi. ma. 2.10) vacanato. Lakkhaṇattayavibhāvananayeneva ca tadārammaṇaṃ vipassanaṃ dassento sabbatitthiyānaṃ avisayabhūtaṃ buddhāveṇikaṃ catusaccakammaṭṭhānādhiṭṭhānaṃ aviparītaṃ nibbānagāminippaṭipadaṃ pakāsetīti daṭṭhabbaṃ. Idāni tattha sammāpaṭipattiyaṃ niyojeti 『『appamādena sampādethā』』ti. Atha vā 『『vayadhammā saṅkhārā』』ti etena saṅkhepena saṃvejetvā 『『appamādena sampādethā』』ti saṅkhepeneva niravasesaṃ sammāpaṭipattiṃ dasseti. Appamādapadañhi sikkhāttayasaṅgahitaṃ kevalaparipuṇṇaṃ sāsanaṃ pariyādiyitvā tiṭṭhatīti.
Paṭhamasaṅgītiyaṃ asaṅgītaṃ saṅgītikkhandhakakathāvatthuppakaraṇādi. Keci pana 『『subhasuttampi (dī. ni. 1.444) paṭhamasaṅgītiyaṃ asaṅgīta』』nti vadanti, taṃ pana na yujjati. Paṭhamasaṅgītito puretarameva hi āyasmatā ānandena jetavane viharantena subhassa māṇavassa bhāsitanti.
Daḷhikammasithilīkaraṇappayojanā yathākkamaṃ pakatisāvajjapaṇṇattisāvajjesu sikkhāpadesu. Tenāti vividhanayattādinā. Etanti vividhavisesanayattāti gāthāvacanaṃ. Etassāti vinayassa.
Attatthaparatthādibhedeti yo taṃ suttaṃ sajjhāyati, suṇāti, vāceti, cinteti, deseti ca, suttena saṅgahito sīlādiattho tassāpi hoti, tena parassa sādhetabbato parassāpi hotīti, tadubhayaṃ taṃ suttaṃ sūceti dīpeti. Tathā diṭṭhadhammikasamparāyikaṃ lokiyalokuttarañcāti evamādibhede atthe ādi-saddena saṅgaṇhāti. Attha-saddo cāyaṃ hitapariyāyavacanaṃ, na bhāsitatthavacanaṃ, yadi siyā, suttaṃ attanopi bhāsitatthaṃ sūceti, parassāpīti ayamattho vutto siyā. Suttena ca yo attho pakāsito so tasseva hotīti, na tena parattho sūcito hoti, tena sūcetabbassa paratthassa nivattetabbassa abhāvā atthagahaṇañca na kattabbaṃ. Attatthaparatthavinimmuttassa bhāsitatthassa abhāvā ādiggahaṇañca na kattabbaṃ. Tasmā yathāvuttassa hitapariyāyassa atthassa sutte asambhavato suttadhārassa puggalassa vasena attatthaparatthā vuttā.
Atha vā suttaṃ anapekkhitvā ye attatthādayo atthappabhedā vuttā 『『na haññadatthatthipasaṃsalābhā』』ti etassa padassa niddese (mahāni. 63; cūḷani. 85) 『『attattho, parattho, ubhayattho, diṭṭhadhammiko attho, samparāyiko attho, uttāno attho, gambhīro attho, gūḷho attho, paṭicchanno attho, neyyo attho, nīto attho, anavajjo attho, nikkileso attho, vodāno attho, paramattho』』ti te suttaṃ sūcetīti attho. Imasmiṃ atthavikappe attha-saddo bhāsitatthapariyāyopi hoti. Ettha hi purimakā pañca atthappabhedā hitapariyāyā, tato pare cha bhāsitatthabhedā, pacchimakā pana ubhayasabhāvā. Tattha duradhigamatāya vibhāvane aladdhagādho gambhīro. Na vivaṭo gūḷho. Mūludakādayo viya paṃsunā akkharasannivesādinā tirohito paṭicchanno. Niddhāretvā ñāpetabbo neyyo. Yathārutavasena veditabbo nīto. Anavajjanikkilesavodānā pariyāyavasena vuttā, kusalavipākakiriyādhammavasena vā. Paramattho nibbānaṃ, dhammānaṃ aviparītasabhāvo eva vā. Atha vā 『『attanā ca appiccho hotī』』ti attatthaṃ, 『『appicchākathañca paresaṃ kattā hotī』』ti paratthaṃ sūceti. Evaṃ 『『attanā ca pāṇātipātā paṭivirato hotī』』tiādi (a. ni. 4.99, 265) suttāni yojetabbāni. Vinayābhidhammehi ca visesetvā sutta-saddassa attho vattabbo. Tasmā veneyyajjhāsayavasappavattāya desanāya attahitaparahitatādīni sātisayaṃ pakāsitāni hoti tapparabhāvato, na āṇādhammasabhāvavasappavattāyāti idameva ca 『『atthānaṃ sūcanato sutta』』nti vuttaṃ.
Sutte ca āṇādhammasabhāvā ca veneyyajjhāsayaṃ anuvattanti, na vinayābhidhammesu viya veneyyajjhāsayo āṇādhammasabhāve. Tasmā veneyyānaṃ ekantahitapaṭilābhasaṃvattanikā suttantadesanā hotīti 『『suvuttā cetthā』』tiādi vuttaṃ. Pasavatīti phalati. 『『Suttāṇā』』ti etassa atthaṃ pakāsetuṃ 『『suṭṭhu ca ne tāyatī』』ti vuttaṃ. Attatthādividhānesu ca suttassa pamāṇabhāvo, attatthādīnañca saṅgāhakattaṃ yojetabbaṃ tadatthappakāsanapadhānattā suttassa. Vinayābhidhammehi visesanañca yojetabbaṃ. Etanti 『『atthānaṃ sūcanato』』tiādikaṃ atthavacanaṃ. Etassāti suttassa.
Abhikkamantīti ettha abhi-saddo kamanakiriyāya vuddhibhāvaṃ atirekataṃ dīpeti, abhiññātā abhilakkhitāti ettha ñāṇalakkhaṇakiriyānaṃ supākaṭatāvisesaṃ, abhikkantenāti ettha kantiyā adhikattaṃ visiṭṭhatanti yuttaṃ kiriyāvisesakattā upasaggassa. Abhirājā abhivinayeti pana pūjitaparicchinnesu rājavinayesu abhi-saddo pavattatīti kathametaṃ yujjeyyāti ? Pūjanaparicchedanakiriyādīpanato, tāhi ca kiriyāhi rājavinayānaṃ yuttattā. Ettha hi atimālādīsu ati-saddo viya, abhi-saddo yathā saha sādhanena kiriyaṃ vadatīti abhirājaabhivinaya-saddā siddhā, evaṃ abhidhammasadde abhi-saddo saha sādhanena vuḍḍhiyādikiriyaṃ dīpetīti ayamattho dassitoti daṭṭhabbo.
Bhāvanāpharaṇavuḍḍhīhi vuḍḍhimantopi dhammā vuttā. Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Avisiṭṭhanti aññamaññavisiṭṭhesu vinayasuttābhidhammesu avisiṭṭhaṃ samānaṃ. Taṃ piṭakasaddanti attho. Yathāvuttenāti 『『evaṃ duvidhatthenā』』tiādinā vuttappakārena.
Kathetabbānaṃ atthānaṃ desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanā. Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ vinayanaṃ sāsanaṃ. Kathetabbassa saṃvarāsaṃvarādino atthassa kathanaṃ vacanapaṭibaddhatākaraṇaṃ kathā. Kathīyati vā etthāti kathā. Saṃvarāsaṃvarassa kathā saṃvarāsaṃvarakathā. Esa nayo itaresupi. Bheda-saddo visuṃ visuṃ yojetabbo 『『desanābhedaṃ sāsanabhedaṃ kathābhedañca yathārahaṃ paridīpaye』』ti. Bhedanti ca nānattanti attho. Sikkhā ca pahānāni ca gambhīrabhāvo ca sikkhāppahānagambhīrabhāvaṃ, tañca paridīpaye. Ettha yathāti upārambhanissaraṇadhammakosarakkhaṇahetupariyāpuṇanaṃ suppaṭipatti duppaṭipattīti etehi pakārehi. Āṇaṃ paṇetuṃ arahatīti āṇāraho sammāsambuddhattā. Vohāraparamatthānampi sabbhāvato āha āṇābāhullatoti. Ito paresupi eseva nayo. Pacurāparādhā seyyasakādayo. Ajjhāsayo āsayova atthato diṭṭhi, ñāṇañca. Vuttañcetaṃ –
『『Sassatucchedadiṭṭhi ca, khanti cevānulomike;
Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita』』nti. (visuddhi. ṭī. 1.136);
Anusayā kāmarāgabhavarāgadiṭṭhipaṭighavicikicchāmānāvijjāvasena satta anāgatā kilesā, atītā paccuppannā ca tatheva vuccanti. Na hi kālabhedena dhammānaṃ sabhāvabhedo atthīti. Cariyāti cha mūlacariyā, antarabhedena anekavidhā, saṃsaggavasena tesaṭṭhi honti. Te pana amhehi asammohantaradhānasuttaṭīkāyaṃ vibhāgato dassitā, atthikehi tato gahetabbā. Atha vā cariyāti caritaṃ, taṃ sucaritaduccaritavasena duvidhaṃ. Adhimutti nāma sattānaṃ pubbaparicayavasena abhiruci, sā duvidhā hīnapaṇītabhedena. Ghanavinibbhogābhāvato diṭṭhimānataṇhāvasena 『『ahaṃ mamā』』ti saññino. Mahanto saṃvaro asaṃvaro. Buddhiattho hi aya』makāro yathā 『『asekkhā dhammā』』ti (dha. sa. 11).
Tīsupicetesu ete dhammatthadesanā paṭivedhāti ettha tantiattho tantidesanā tantiatthapaṭivedho ca tantivisayā hontīti vinayapiṭakādīnaṃ atthadesanāpaṭivedhādhārabhāvo yutto, piṭakāni pana tanti yevāti tesaṃ dhammādhārabhāvo kathaṃ yujjeyyāti? Tantisamudāyassa avayavatantiyā ādhārabhāvato. Avayavassa hi samudāyo ādhārabhāvena vuccati, yathā – 『『rukkhe sākhā』』ti. Dhammādīnañca dukkhogāhabhāvato tehi vinayādayo gambhīrāti vinayādīnañca catubbidho gambhīrabhāvo vutto. Tasmā dhammādayo eva dukkhogāhattā gambhīrā, na vinayādayoti na codetabbametaṃ samukhena, visayavisayīmukhena ca vinayādīnaṃyeva gambhīrabhāvassa vuttattā. Dhammo hi vinayādayo, tesaṃ visayo attho, dhammatthavisayā ca desanāpaṭivedhoti. Tattha paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya ca dukkhogāhabhāvo veditabbo, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā, tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā.
『『Hetumhi ñāṇaṃ dhammapaṭisambhidā』』ti etena vacanena dhammassa hetubhāvo kathaṃ ñātabboti? 『『Dhammapaṭisambhidā』』ti etassa samāsapadassa avayavapadatthaṃ dassentena 『『hetumhi ñāṇa』』nti vuttattā. 『『Dhamme paṭisambhidā』』ti ettha hi 『『dhamme』』ti etassa atthaṃ dassentena 『『hetumhī』』ti vuttaṃ, 『『paṭisambhidā』』ti etassa ca atthaṃ dassentena 『『ñāṇa』』nti. Tasmā hetudhamma-saddā ekatthā, ñāṇapaṭisambhidā-saddā cāti imamatthaṃ vadantena sādhito dhammassa hetubhāvo, atthassa hetuphalabhāvo ca evameva daṭṭhabbo.
Yathādhammanti cettha dhamma-saddo hetuṃ hetuphalañca sabbaṃ saṅgaṇhāti. Sabhāvavācako hesa, na pariyattihetubhāvavācako, tasmā yathādhammanti yo yo avijjāsaṅkhārādidhammo , tasmiṃ tasminti attho. Dhammānurūpaṃ vā yathādhammaṃ. Desanāpi hi paṭivedho viya aviparītasavisayavibhāvanato dhammānurūpaṃ pavattati, yato 『aviparītābhilāpo』ti vuccati. Dhammābhilāpoti atthabyañjanako aviparītābhilāpo, etena 『『tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā』』ti (vibha. 718) ettha vuttaṃ sabhāvadhammaniruttiṃ dasseti, saddasabhāvattā desanāya. Tathā hi niruttipaṭisambhidāya parittārammaṇādibhāvo paṭisambhidāvibhaṅgapāḷiyaṃ (vibha. 749) vutto. Aṭṭhakathāyañca 『『taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā』』tiādinā (vibha. aṭṭha. 642) saddārammaṇatā dassitā. 『『Imassa atthassa ayaṃ saddo vācako』』ti vacanavacanīye vavatthapetvā taṃtaṃvacanīya vibhāvanavasena pavattito hi saddo desanāti. 『『Anulomādivasena vā kathana』』nti etena tassā dhammaniruttiyā abhilāpaṃ kathanaṃ tassa vacanassa pavattanaṃ dasseti. 『『Adhippāyo』』ti etena 『『desanāti paññattī』』ti etaṃ vacanaṃ dhammaniruttābhilāpaṃ sandhāya vuttaṃ, na tabbinimuttaṃ paññattiṃ sandhāyāti dasseti.
Nanu ca 『『dhammo tantī』』ti imasmiṃ pakkhe dhammassa saddasabhāvattā dhammadesanānaṃ viseso na siyāti? Na, tesaṃ tesaṃ atthānaṃ bodhakabhāvena ñāto, uggahaṇādivasena ca pubbe vavatthāpito saddappabandho dhammo, pacchā paresaṃ avabodhanatthaṃ pavattito tadatthappakāsako saddo desanāti. Atha vā yathāvuttasaddasamuṭṭhāpako cittuppādo desanā, musāvādādayo viya. 『『Vacanassa pavattana』』nti ca yathāvuttacittuppādavasena yujjati. So hi vacanaṃ pavatteti, tañca tena pavattīyati desīyati. 『『So ca lokiyalokuttaro』』ti evaṃ vuttaṃ abhisamayaṃ yena pakārena abhisameti, yaṃ abhisameti, yo ca tassa sabhāvo, tehi pākaṭaṃ kātuṃ 『『visayato asammohato ca atthānurūpaṃ dhammesū』』tiādimāha. Tattha hi visayato atthādianurūpaṃ dhammādīsu avabodho avijjādidhammasaṅkhārādiatthatadubhayapaññāpanārammaṇo lokiyo abhisamayo, asammohato atthādianurūpaṃ dhammādīsu avabodho nibbānārammaṇo maggasampayutto yathāvuttadhammatthapaññattīsu sammohaviddhaṃsano lokuttaro abhisamayoti. Abhisamayato aññampi paṭivedhatthaṃ dassetuṃ 『『tesaṃ tesaṃ vā』』tiādimāha. 『Paṭivedhanaṃ paṭivedho』ti iminā hi vacanatthena abhisamayo, 『paṭivijjhīyatīti paṭivedho』ti iminā taṃtaṃrūpādidhammānaṃ aviparītasabhāvo ca 『『paṭivedho』』ti vuccatīti.
Yathāvuttehi dhammādīhi piṭakānaṃ gambhīrabhāvaṃ dassetuṃ 『『idāni yasmā etesu piṭakesū』』tiādimāha. Yo cetthāti etesu taṃtaṃpiṭakagatesu dhammādīsu yo paṭivedho, etesu ca piṭakesu tesaṃ tesaṃ dhammānaṃ yo aviparītasabhāvoti yojetabbaṃ. Dukkhogāhatā ca avijjāsaṅkhārādīnaṃ dhammatthānaṃ duppaṭivijjhatāya, tesaṃ paññāpanassa dukkarabhāvato taṃdesanāya, paṭivedhanasaṅkhātassa paṭivedhassa uppādanavisayikaraṇānaṃ asakkuṇeyyattā, aviparītasabhāvasaṅkhātassa paṭivedhassa duviññeyyatāya eva veditabbā.
Yanti yaṃ pariyattiduggahaṇaṃ sandhāya vuttaṃ. Atthanti bhāsitatthaṃ, payojanatthañca. Na upaparikkhantīti na vicārenti. Na nijjhānaṃ khamantīti nijjhānapaññaṃ nakkhamanti, nijjhāyitvā paññāya disvā rocetvā gahetabbā na hontīti adhippāyo. Itīti evaṃ etāya pariyattiyā. Vādappamokkhānisaṃsā attano upari parehi āropitavādassa niggahassa pamokkhappayojanā hutvā dhammaṃ pariyāpuṇanti, vādappamokkhā vā nindāpamokkhā. Yassa catthāyāti yassa ca sīlādipūraṇassa anupādāvimokkhassa vā atthāya dhammaṃ pariyāpuṇanti ñāyena pariyāpuṇantīti adhippāyo. Assāti assa dhammassa. Nānubhontīti na vindanti. Tesaṃ te dhammā duggahitattā upārambhamānadabbamakkhapalāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattanti. Bhaṇḍāgāre niyutto bhaṇḍāgāriko, bhaṇḍāgāriko viya bhaṇḍāgāriko, dhammaratanānupālako. Aññatthaṃ anapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti.
『『Tāsaṃyevā』』ti avadhāraṇaṃ pāpuṇitabbānaṃ chaḷabhiññācatuppaṭisambhidādīnaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe (pārā. 12) hi tisso vijjāva vibhattā. Dutiye pana 『『tāsaṃyevā』』ti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ, na tisso vijjā. Tā hi chasu abhiññāsu antogadhāti sutte vibhattā yevāti.
Duggahitaṃ gaṇhāti, 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña』』ntiādinā (ma. ni. 1.396). Dhammacintanti dhammasabhāvavicāraṇaṃ, 『『cittuppādamatteneva dānaṃ hoti, sayameva cittaṃ attano ārammaṇaṃ hoti, sabbaṃ cittaṃ asabhāvadhammārammaṇa』』nti ca evamādi. Tesanti tesaṃ piṭakānaṃ.
Etanti etaṃ buddhavacanaṃ. Atthānulomato anulomiko. Anulomikataṃyeva vibhāvetuṃ 『『kasmā panā』』tiādi vuttaṃ. Ekanikāyampīti ekasamūhampi . Poṇikā cikkhallikā ca khattiyā, tesaṃ nivāso poṇikanikāyo cikkhallikanikāyo ca.
Navappabhedanti ettha kathaṃ navappabhedaṃ? Sagāthakañhi suttaṃ geyyaṃ, niggāthakañca suttaṃ veyyākaraṇaṃ, tadubhayavinimuttañca suttaṃ udānādivisesasaññārahitaṃ natthi, yaṃ suttaṅgaṃ siyā, maṅgalasuttādīnañca (khu. pā. 5.2; su. ni. 225) suttaṅgasaṅgaho na siyā, gāthābhāvato, dhammapadādīnaṃ viya, geyyaṅgasaṅgaho vā siyā, sagāthakattā, sagāthavaggassa viya, tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –
『『Suttanti sāmaññavidhi, visesavidhayo pare;
Sanimittā niruḷhattā sahatāññena nāññato』』. (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā);
Sabbassāpi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāno nettiyaṃ – 『『navavidhasuttantapariyeṭṭhī』』ti (netti. saṅgahavāra). 『『Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 255, 1242), sakavāde pañcasuttasatānī』』ti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ.
Visesavidhayopare sanimittā tadekadesesu geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ (netti. aṭṭha. 13) cuṇṇiyaganthaṃ 『geyya』nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvissajjanañhi 『byākaraṇa』nti vuccati, byākaraṇameva veyyākaraṇaṃ. Evaṃ sante sagāthakādīnampi pucchaṃ katvā vissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati, geyyādisaññānaṃ anokāsabhāvato, 『gāthāvirahe satī』ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu, sagāthakattepi somanassañāṇamayikagāthāyuttesu, 『vuttañheta』ntiādivacanasambandhesu, abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā, satipi pañhāvissajjanabhāve, sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanatoti. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthā vāti? Na tadavatthā, sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimittanti.
Yañca vuttaṃ – 『『gāthābhāvato maṅgalasuttādīnaṃ (khu. pā. 5.1, 2, 3) suttaṅgasaṅgaho na siyā』』ti, taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, atha kho suttabhāvena. Teneva hi aṭṭhakathāyaṃ 『『suttanāmaka』』nti nāmaggahaṇaṃ kataṃ. Yañca pana vuttaṃ – 『『sagāthakattā geyyaṅgasaṅgaho siyā』』ti, tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ. Sahabhāvo nāma atthato aññena hoti, na ca maṅgalasuttādīsu kathāvinimutto koci suttapadeso atthi, yo 『saha gāthāhī』ti vucceyya, na ca samudāyo nāma koci atthi, yadapi vuttaṃ – 『『ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā』』ti tadapi na, aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā. Ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti. Evaṃ suttādīnaṃ aṅgānaṃ aññamaññasaṅkarābhāvo veditabbo.
『『Ayaṃ dhammo…pe… ayaṃ vinayo, imāni caturāsīti dhammakkhandhasahassānī』』ti buddhavacanaṃ dhammavinayādibhedena vavatthapetvā saṅgāyantena mahākassapappamukhena vasigaṇena anekacchariyapātubhāvapaṭimaṇḍitāya saṅgītiyā imassa dīghāgamassa paṭhamamajjhimabuddhavacanādibhāvo vavatthāpitoti dasseti, 『『evametaṃ abhedato』』tiādinā.
Nidānakathāvaṇṇanā niṭṭhitā.
- Brahmajālasuttavaṇṇanā
Paribbājakakathāvaṇṇanā
Evaṃ paṭhamamahāsaṅgītiṃ dassetvā yadatthaṃ sā idha dassitā, idāni taṃ nigamanavasena dassetuṃ 『『imissā』』tiādimāha.
- Ettāvatā ca brahmajālassa sādhāraṇato bāhiranidānaṃ dassetvā idāni abbhantaranidānaṃ saṃvaṇṇetuṃ 『『tattha eva』』ntiādi vuttaṃ. Atha vā chahi ākārehi saṃvaṇṇanā kātabbā sambandhato padato padavibhāgato padatthato anuyogato parihārato cāti. Tattha sambandho nāma desanāsambandho. Yaṃ lokiyā 『『ummugghāto』』ti vadanti. So pana pāḷiyā nidānapāḷivasena, nidānapāḷiyā pana saṅgītivasena veditabboti paṭhamamahāsaṅgītiṃ dassentena nidānapāḷiyā sambandhassa dassitattā padādivasena saṃvaṇṇanaṃ karonto 『『evanti nipātapada』』ntiādimāha. 『『Metiādīnī』』ti ettha antarā-sadda-ca-saddānaṃ nipātapadabhāvo, vattabbo, na vā vattabbo tesaṃ nayaggahaṇena gahitattā, tadavasiṭṭhānaṃ āpaṭi-saddānaṃ ādi-saddena saṅgaṇhanato. 『『Padavibhāgo』』ti padānaṃ viseso, na pana padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo, padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahāpi padavibhāga saddena vuttāti veditabbaṃ. Tattha padaviggaho 『『bhikkhūnaṃ saṅgho』』tiādibhedesu padesu daṭṭhabbo.
Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃ-saddassa dassento 『『evaṃsaddo tāvā』』tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi 『『evaṃgatāni, evaṃvidho, evamākāro』』tiādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddā ca. Tathā hi vidhayuttagata-sadde lokiyā pakāratthe vadanti. 『『Evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho』』ti, 『『evaṃ su te sunhātā suvilittā kappitakesamassu, āmuttamālābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti? No hidaṃ bho gotamā』』ti ca ādīsu pucchāyaṃ. 『『Evaṃ lahuparivattaṃ, evaṃ āyupariyanto』』ti ca ādīsu parimāṇe. Nanu ca 『『evaṃ nu kho, evaṃ su te, evaṃ āyupariyanto』』ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddo ti? Na, visesasabbhāvato. Ākāramattavācako hettha ākāratthoti adhippeto, yathā 『『evaṃ byākhotiādīsu pana na ākāravisesavācako evañca katvā 『『evaṃ jātena maccenā』』tiādīni upamādīsu udāharaṇāni upapannāni honti. Tathā hi 『『yathāpi…pe… bahu』』nti? Ettha puppharāsiṭṭhāniyato manussupapattisappurisūpanissayasaddhammasavanayonisomanasikārabhogasampattiādidānādipuññakiriyāhetusamudāyato sobhāsugandhatādiguṇayogato mālāguṇasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti joditattā puppharāsimālāguṇāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti evaṃ-saddo upamākāranigamanatthoti vattuṃ yuttaṃ. So pana upamākāro niyamiyamāno atthato upamāva hotīti āha 『『upamāyaṃ āgato』』ti.
Tathā evaṃ iminā ākārena 『『abhikkamitabba』』ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadesoyevāti vuttaṃ 『『evaṃ te…pe… upadese』』ti. Tathā evametaṃ bhagavā, evametaṃ sugatāti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ, yo tattha sampahaṃsanākāroti yojetabbaṃ. Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ. So ca garahaṇākāro 『『vasalī』』tiādi khuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Evañca vadehīti 『『yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehī』』ti vadanākāro idāni vattabbo evaṃ-saddena nidassīyatīti nidassanattho vutto. Evaṃ noti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatiggahaṇavasena 『『saṃvattanti, no vā, kathaṃ vā ettha hotī』』ti pucchāya katāya 『『evaṃ no ettha hotī』』ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati, so pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha 『『evaṃ no ettha hotīti ādīsu avadhāraṇe』』ti. Evaṃ bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo vacanasampaṭicchanattho vutto, tena evaṃ bhante, sādhu bhante, suṭṭhu bhanteti vuttaṃ hoti.
Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvaṭṭa tipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā, nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena saṃkilebhāgiyādilokiyāditadubhayavomissatādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikapaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhasukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena, tattha ca apparajakkhatādivasena anekā, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.
Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ 『『paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya』』nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi, ye haritabbā. Puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha 『『pāṭihāriya』』nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato 『『pāṭihāriya』』nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena, diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. 『『Paṭī』』ti vā ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』tiādīsu viya, tasmā samāhite citte, vigatūpakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ. Iddhiādesanānusāsaniyo ca vigatūpakkilesena, katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanīsamudāye bhavaṃ ekekaṃ 『『pāṭihāriya』』nti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāya labbhamānattā āha 『『vividhapāṭihāriya』』nti.
Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā 『『sabbappakārena ko samattho viññātu』』nti idaṃ vacanaṃ samatthitaṃ hoti. Dhāraṇabaladassanañca na virujjhati sutākārāvirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā, itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.
『『Yo paro na hoti, so attā』』ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyaṃ vattanato tividhopi me-saddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānabhedaṃ sandhāyāha 『『me-saddo tīsu atthesu dissatī』』ti.
Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ tamatthaṃ anuvadatīti anupasaggassa suta-saddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento 『『saupasaggo ca anupasaggo cā』』ti āha. Assāti suta-saddassa. Kammabhāvasādhanāni idha suta-sadde sambhavantīti vuttaṃ 『『upadhāritanti vā upadhāraṇanti vā attho』』ti. Mayāti atthe satīti yadā mesaddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.
Sutasaddasannidhāne payuttena evaṃsaddena savanakiriyājotakena bhavitabbanti vuttaṃ 『『evanti sotaviññāṇādiviññāṇakiccanidassana』』nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinihaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ evakāratthasahitattā 『『suta』』nti etassa sutaṃ evāti ayamattho labbhatīti āha 『『assavanabhāvapaṭikkhepato』』ti, etena avadhāraṇena nirākataṃ dasseti. Yathā ca sutaṃ sutaṃ evāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha 『『anūnādhikāviparītaggahaṇanidassana』』nti. Atha vā 『『saddantaratthāpohanavasena saddo atthaṃ vadatī』』ti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ 『『assavanabhāvapaṭikkhepato』』ti, iminā diṭṭhādivinivattanaṃ karoti. Idaṃ vuttaṃ hoti. Na idaṃ mayā diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevāti. Tenevāha 『『anūnādhikāviparītaggahaṇanidassana』』nti. Avadhāraṇatthe vā evaṃ-sadde ayaṃ atthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto 『『assavanabhāvapaṭikkhepato』』ti. Teneva āha 『『anūnādhikāviparītaggahaṇanidassana』』nti. Savanasaddo cettha kammattho veditabbo suyyatīti.
Evaṃ savanahetusuṇantapuggalasavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehipi taṃ dassetuṃ 『『tathā eva』』ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattituṃ samatthā. Tathā ca vuttaṃ 『『sotadvārānusārenā』』ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānānākārena, etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthibhāvappakāsanaṃ. 『『Sutanti dhammappakāsana』』nti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na sutasaddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ 『『ayañhetthā』』tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ. Mayāti katthuatthe.
『『Evanti niddisitabbappakāsana』』nti nidassanatthaṃ evaṃ-saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato, tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā, savanakiriyāya ca sādhāraṇaviññāṇappabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ 『『sutanti puggalakiccappakāsana』』nti. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhatīti.
『『Yassa cittasantānassā』』tiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva, dhammānaṃ pavattiākārupādānavasena tathā vuttā. 『『Sutanti visayaniddeso』』ti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ 『『cittasantānena taṃsamaṅgino』』ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti katvā vuttaṃ 『『taṃsamaṅgino kattu visaye』』ti. Sutākārassa ca therassa sammānicchitabhāvato āha 『『gahaṇasanniṭṭhāna』』nti, etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayaṃ atthayojanā katāti daṭṭhabbaṃ.
Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya vuttaṃ 『『evanti puggalakiccaniddeso』』ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha 『『sutanti viññāṇakiccaniddeso』』ti. Meti saddappavattiyā ekanteneva sattavisayattā, viññāṇakiccassa ca tattheva samodahitabbato 『『meti ubhayakiccayuttapuggalaniddeso』』ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-sadda suta-saddānaṃ atthāti te tathārūpapaññattiupādānabyāpārabhāvena dassento āha 『『evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso』』ti. Ettha ca karaṇakiriyākattukammavisesappakāsanavasena puggalabyāpāvisayapuggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇa byāpārakattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.
Sabbassāpi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā, sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu 『『eva』』ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha 『『evanti ca meti cā』』tiādi. Tattha evanti ca meti ca vuccamānassa atthassa ākārādino, dhammānañca asallakkhaṇabhāvato avijjamānapaññattibhāvoti āha 『『saccikaṭṭhaparamatthavasena avijjamānapaññattī』』ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hotiyo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo ruppanānubhavanādisabhāvo vā attho 『『saccikaṭṭho, paramattha cā』』ti vuccati, na tathā evaṃ meti padānamatthoti, etamevatthaṃ pākaṭataraṃ kātuṃ 『『kiñhettha ta』』ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha 『『vijjamānapaññattī』』ti. Teneva hi 『『yañhi tamettha sotena upaladdha』』nti vuttaṃ , 『『sotadvārānusārena upaladdha』』nti pana vutte atthabyañjanādisabbaṃ labbhati. Taṃ taṃ upādāya vattabbatoti sotapathaṃ āgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena 『『eva』』nti, sasantatipariyāpanne khandhe upādāya 『『me』』ti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro 『『dutiyaṃ tatiya』』ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavattoti āha 『『diṭṭhādīni upanidhāya vattabbato』』ti. Asutaṃ na hotīti hi 『『suta』』nti pakāsito yamatthoti.
Attanā paṭividdhā suttassa pakāravisesā 『『eva』』nti therena paccāmaṭṭhāti āha 『『asammohaṃ dīpetī』』ti. 『『Nānappakārapaṭivedhasamattho hotī』』ti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. 『『Sutassa asammosaṃ dīpetī』』ti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi, evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ 『『paññāpubbaṅgamāyā』』tiādi paññāya pubbaṅgamāti katvā. Pubbaṅgamatā cettha padhānabhāvo 『『manopubbaṅgamā』』tiādīsu viya, pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati, evaṃ 『『satipubbaṅgamāyā』』ti etthāpi vuttanayānusārena yathāsambhavamattho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.
Yonisomanasikāraṃ dīpetīti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. 『『Avikkhepaṃ dīpetī』』ti 『『brahmajālaṃ kattha bhāsita』』ntiādi pucchāvasena pakaraṇappattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. 『『Vikkhittacittassā』』tiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesakapayojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepena phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato, sappurisūpanissayarahitassa ca tadabhāvato.
『『Nahi vikkhittacitto』』tiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyāsaddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā, avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti. Evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirupāsanābhāvassa atthasiddhattā. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa, dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantena vassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.
Bhagavato vacanassa atthabyañjanapabhedaparicchedavasena sakalasāsanasampattiogāhanākāro niravasesaparahitapāripūrikāraṇanti vuttaṃ 『『evaṃ bhaddako ākāro』』ti. Yasmā na hotīti sambandho. Pacchimacakkadvayasampattinti attasammāpaṇidhipubbekatapuññatāsaṅkhātaṃ guṇadvayaṃ. Aparāparaṃ vuttiyā cettha cakkabhāvo, caranti etehi sattā sampattibhavesūti vā. Ye sandhāya vuttaṃ 『『cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī』』tiādi . Purimapacchimabhāvo cettha desanākkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha 『『āsayasuddhi siddhā hotī』』ti. Tathā hi vuttaṃ 『『sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti, 『『katapuññosi tvaṃ ānanda, padhānaṃ anuyuñja khippaṃ hohisi anāsavoti ca. Tenevāha 『『āsayasuddhiyā adhigamabyattisiddhī』』ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha 『『āgamabyattisiddhī』』ti. Sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.
『『Nānappakārapaṭivedhadīpakenā』』tiādinā atthabyañjanesu therassa evaṃ-sadda suta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha 『『sotabbappabhedapaṭivedhadīpakenā』』ti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dasseti. Manodiṭṭhikaraṇāpariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃ-saddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasānupekkhitāti 『『idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo』』tiādinā nayena manasā anupekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhantibhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme 『『iti rūpaṃ, ettakaṃ rūpa』』ntiādinā suṭṭhu vavatthapetvā paṭividdhā.
『『Sakalena vacanenā』』ti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Asappurisabhūminti akataññutaṃ 『『idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī』』ti evaṃ vuttaṃ anariyavohārāvatthaṃ. Sā eva anariyavohārāvatthā asaddhammo. Nanu ca ānandattherassa 『『mamedaṃ vacana』』nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmisamatikkamādivacanaṃ niratthakaṃ ti? Nayidaṃ evaṃ 『『evaṃ me suta』』nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana 『『devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsā』』ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi 『『tathāgato ca parinibbuto, ayañca āyasmā desanākusalo, idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā cūḷapituputto, kiṃ nu kho sayaṃ sacchikata dhammaṃ deseti, udāhu bhagavatoyeva vacanaṃ yathāsuta』』nti. Evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Attano adahantoti 『『mameta』』nti attani aṭṭhapento. Appetīti nidasseti. Diṭṭhadhammikasamparāyikaparamatthesu yathārahaṃ satte netīti netti, dhammoyeva netti dhammanetti.
Daḷhataraniviṭṭhā vicikicchā kaṅkhā. Nātisaṃsappanaṃ matibhedamattaṃ vimati. Assaddhiyaṃ vināseti bhagavato desitattā, sammukhā cassa paṭiggahitattā, khalitaduruttādiggahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā tisso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā. Pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.
Eka-saddo aññaseṭṭhāsahāyasaṅkhyadīsu dissati. Tathāhesa 『『sassato attā ca loko ca , idameva saccaṃ moghamaññanti ittheke abhivadantī』』tiādīsu aññatthe dissati, 『『cetaso ekodibhāva』』ntiādīsu seṭṭhatthe, 『『eko vūpakaṭṭho』』tiādīsu asahāye, 『『ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu saṅkhyayaṃ, idhāpi saṅkhyayanti dassento āha 『『ekanti gaṇanaparicchedaniddeso』』ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo 『『khaṇo』』ti ca 『『samayo』』ti ca vuccati, so eko vāti hi attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo atthoti abhisamayaṭṭhoti pīḷana ādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūtabhāvo abhisamayaṭṭhoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃ samaṅgīno hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpodukkhadukkhatādivasena santāpanaṃ paridahaṇaṃ.
Tattha sahakārīkāraṇaṃ sannijjha sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyamettha tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etenava saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ, karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho, yathā 『『samudāyo』』ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā 『『samudayo』』ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samassa yānaṃ, sammā vā yānaṃ apagamoti samayo, pahānaṃ. Abhimukhaṃ ñāṇena etabbo abhisametabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samaya-saddassa pavatti veditabbā. Samaya-saddassa atthuddhāre abhisamaya-saddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samaya-saddassa. Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.
Kasmā panettha aniyāmitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvāti āha 『『tattha kiñcāpī』』tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samaya-saddassa vacane ayampi guṇo laddho hotīti dassento 『『ye vā ime』』tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Pakāsāti dasasahassilokadhātuyā pakampanaobhāsapātubhāvādīhi pākaṭā. Yathāvuttappabhedesuyeva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ 『『yo cāya』』ntiādimāha. Tathā hi ñāṇakiccasamayo attahitapaṭipattisamayo ca abhisambodhisamayo. Ariyatuṇhibhāvasamayo diṭṭhadhammasukhavihārasamayo. Karuṇākiccaparahitapaṭipattidhammikathāsamayo desanāsamayeva.
Karaṇavacanena niddeso kato yathāti sambandho. Tatthāti abhidhammavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattha ādhārattho. Bhāvo nāma kiriyā, kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato 『『pubbaṇhe jāto, sāyanhe gacchatī』』ti, ca ādīsu, samūho ca avayavavinimutto avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati 『『rukkhe sākhā, yavarāsiyaṃ sambhūto』』tiādīsu, evaṃ idhāpīti dassento āha 『『adhikaraṇañhi…pe… dhammāna』』nti. Yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle, dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Yathā ca gāvīsu duyhamānāsu gato, duddhāsu āgatoti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi 『『yasmiṃ samaye, tasmiṃ samaye』』ti ca vutte satīti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhavatoti samayassa sattākiriyāya cittassa uppādakiriyā, phassādīnaṃ bhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye ca sati phassādayopi hontīti ubhayattha samaya-sadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha 『『khaṇa…pe… lakkhīyatī』』ti.
Hetuatthokaraṇattho ca sambhavati 『『annena vasati, ajjhenena vasati, pharasunā chindati, kudālena khaṇatī』』tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā, vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viyāti.
Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayogavacananiddeso kato yathā 『『māsaṃ ajjhetī』』ti.
Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyatayo katoti dasseti.
Seṭṭhanti seṭṭhavācakaṃ vacanaṃ seṭṭhanti vuttaṃ seṭṭhaguṇasahacaraṇato. Tathā uttamanti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto.
Vuttoyeva na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.
Apica bhage vani, vamīti vā bhagavā, bhage sīlādiguṇe vani bhaji sevi, te vā vineyyasantānesu 『『kathaṃ nu kho uppajjeyyu』』nti vani yāci patthayīti bhagavā, bhagaṃ vā siriṃ, issariyaṃ, yasañca vami khelapiṇḍaṃ viya chaḍḍayīti bhagavā. Tathā hi bhagavā hatthagataṃ siriṃ, catuddīpissariyaṃ, cakkavattisampattisannissayañca sattaratanasamujjalaṃ yasaṃ anapekkho pariccajīti. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharādigatā bhājanalokasobhā. Te bhagavā vami tappaṭibaddhachandarāgappahānena pajahatīti evampi bhage vamīti bhagavā.
『『Dhammasarīraṃ paccakkhaṃ karotī』』ti 『『yo vo ānanda mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ.
Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci antarāyo sakkā kātunti. Desanāsampattiṃ niddisati vakkhamānassa sakalasuttassa 『『eva』』nti niddisanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussavitaṃ, na paramparābhatanti imassatthassa dīpanato. Kālasampattiṃ niddisati 『『bhagavā』』ti padassa sannidhāne payuttassa samaya-saddassa kālassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –
『『Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;
Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda』』nti.
Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagāravādhivacanato.
Vijjantarikāyāti vijjuniccharaṇakkhaṇe. Antaratoti hadaye. Antarāti ārabbha nipphattīnaṃ vemajjhe. Antarikāyāti antarāḷe. Ettha ca 『『tadantaraṃ ko jāneyya, etesaṃ antarā kappā, gaṇanāto asaṅkhiyā, antarantarā kathaṃ opātetī』』ti ca ādīsu viya kāraṇavemajjhesu vattamānā antarā-saddā eva udāharitabbā siyuṃ, na pana cittakhaṇavivaresu vattamānā antarantarikā-saddā. Antarā-saddassa hi ayaṃ atthuddhāroti. Ayaṃ panettha adhippāyo siyā – yesu atthesu antarā-saddo vattati, tesu antarasaddopi vattatīti samānatthattā antarā-saddatthe vattamāno antara-saddo udāhaṭo, antarā-saddo eva vā 『『yassantarato』』ti ettha gāthāsukhatthaṃ rassaṃ katvā vuttoti daṭṭhabbaṃ. Antarā-saddo eva pana ika-saddena padaṃ vaḍḍhetvā 『『antarikā』』ti vuttoti evamettha udāharaṇodāharitabbānaṃ virodhābhāvo daṭṭhabbo. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarā-saddayogena upayogavacanassa icchitattā. Tenevāha 『『antarāsaddena yuttattā upayogavacanaṃ kata』』nti.
『『Niyato sambodhiparāyaṇo, aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, 『『netaṃ ṭhānaṃ vijjatī』』 tiādivacanato diṭṭhisīlānaṃ niyatasabhāvattā sotāpannāpi aññamaññaṃ diṭṭhisīlasāmaññena saṃhatā, pageva sakadāgāmiādayo. 『『Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati, tathārūpesu sīlesu sīlasāmaññagato viharatī』』ti vacanato puthujjanānampi diṭṭhisīlasāmaññena saṃhatabhāvo labbhatiyeva.
Suppiyopi khoti ettha kho-saddo avadhāraṇattho 『『assosi kho』』tiādīsu viya. Tena addhānamaggapaṭipanno ahosiyeva, nāssa maggapaṭipattiyā koci antarāyo ahosīti ayamattho dīpito hoti. Tatrāti vā kālassa paṭiniddeso. Sopi hi 『『ekaṃ samaya』』nti pubbe adhikato. Yañhi samayaṃ bhagavā antarā rājagahañca nāḷandañca addhānamaggapaṭipanno, tasmiṃyeva samaye suppiyopi taṃ maggaṃ paṭipanno avaṇṇaṃ bhāsati, brahmadatto ca vaṇṇaṃ bhāsatīti. Pariyāyati parivattatīti pariyāyo, vāro. Pariyāyeti desetabbamatthaṃ paṭipādetīti pariyāyo, desanā. Pariyāyati attano phalaṃ pariggahetvā pavattatīti pariyāyo, kāraṇanti evaṃ pariyāya-saddassa vārādīsu pavatti veditabbā. Kāraṇenāti kāraṇapatirūpakena. Tathā hi vakkhati 『『akāraṇameva kāraṇanti vatvā』』ti. Kasmā panettha 『『avaṇṇaṃ bhāsatī』』ti, 『『vaṇṇaṃ bhāsatī』』ti ca vattamānakālaniddeso kato, nanu saṅgītikālato so avaṇṇavaṇṇānaṃ bhāsitakālo atītoti? Saccametaṃ, 『『addhānamaggapaṭipanno hotī』』ti ettha hoti-saddo viya atītakālattho bhāsati-saddo ca daṭṭhabbo. Atha vā yasmiṃ kāle tehi avaṇṇo vaṇṇo ca bhāsīyati, taṃ apekkhitvā evaṃ vuttaṃ. Evañca katvā 『『tatrāti kālassa paṭiniddeso』』ti idañca vacanaṃ samatthitaṃ hoti.
Akāraṇanti ayuttiṃ, anupapattinti attho. Na hi arasarūpatādayo dosā bhagavati saṃvijjanti, dhammasaṅghānañca durakkhātaduppaṭipannatādayoti. Akāraṇanti vā yuttakāraṇarahitaṃ, paṭiññāmattanti adhippāyo . Imasmiñca atthe kāraṇanti vatvāti kāraṇaṃ vāti vatvāti attho. Arasarūpādīnañcettha jātivuḍḍhesu abhivādanādisāmīcikammākaraṇaṃ kāraṇaṃ, tathā uttarimanussadhammālamariyañāṇadassanābhāvassa sundarikāmaguṇādinavabodho, saṃsārassa ādikoṭiyā apaññāyanapaṭiññā, abyākatavatthubyākaraṇanti evamādayo, tathā asabbaññutādīnaṃ kamāvabodhādayo yathārahaṃ niddhāretabbā. Tathā tathāti jātivuḍḍhānaṃ anabhivādanādiākārena.
Avaṇṇaṃ bhāsamānoti avaṇṇaṃbhāsanahetu. Hetuattho hi ayaṃ māna-saddo. Anayabyasanaṃ pāpuṇissati ekantamahāsāvajjattā ratanattayopavādassa. Tenevāha –
『『Yo nindiyaṃ pasaṃsati,
Taṃ vā nindati yo pasaṃsiyo;
Vicināti mukhena so kaliṃ,
Kalinā tena sukhaṃ na vindatī』』ti.
『『Amhākaṃ ācariyo』』tiādinā brahmadattassa saṃveguppattiṃ, attano ācariye kāruññappavattiñca dassetvā kiñcāpi antevāsinā ācariyassa anukūlena bhavitabbaṃ, ayaṃ pana paṇḍitajātikattā na edisesu taṃ anuvattatīti, idāni tassa kammassakataññāṇappavattiṃ dassento 『『ācariye kho panā』』tiādimāha. Vaṇṇaṃ bhāsituṃ āraddho 『『apināmāyaṃ ettakenāpi ratanattayāvaṇṇato orameyyā』』ti. Vaṇṇīyatīti vaṇṇo, guṇo. Vaṇṇanaṃ guṇasaṅkittananti vaṇṇo, pasaṃsā. Saṃññūḷhāti ganthitā, nibandhitāti attho. Atitthena pakkhando dhammakathikoti na vattabbo aparimāṇaguṇattā buddhādīnaṃ , niravasesānañca tesaṃ idha pakāsanaṃ pāḷisaṃvaṇṇanāyeva sampajjatīti. Anussavādīti ettha ādi-saddena ākāraparivitakkadiṭṭhinijjhānakkhantiyo saṅgaṇhāti. Attano thāmena vaṇṇaṃ abhāsi, na pana buddhādīnaṃ guṇānurūpanti adhippāyo. Asaṅkhyayyāparimitappabhedā hi buddhādīnaṃ guṇā. Vuttañhetaṃ –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti.
Idhāpi vakkhati 『『appamattakaṃ kho paneta』』ntiādi.
Iti ha teti ettha itīti vuttappakāraparāmasanaṃ. Ha-kāro nipātamattanti āha 『『evaṃ te』』ti.
Iriyāpathānubandhanena anubandhā honti, na pana sammāpaṭipattianubandhanenāti adhippāyo. Tasmiṃ kāleti yasmiṃ saṃvacchare utumhi māse pakkhe vā bhagavā taṃ addhānamaggaṃ paṭipanno, tasmiṃ kāle. Teneva hi kiriyāvicchedadassanavasena 『『rājagahe piṇḍāya caratī』』ti vattamānakālaniddeso kato. Soti evaṃ rājagahe vasamāno bhagavā. Taṃ divasanti yaṃ divasaṃ addhānamaggapaṭipanno, taṃ divasaṃ. Taṃ addhānaṃ paṭipanno nāḷandāyaṃ veneyyānaṃ vividha hitasukhanipphattiṃ ākaṅkhamāno imissā ca aṭṭhuppattiyā tividhasīlālaṅkataṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsanaṃ dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ dasasahassilokadhātupakampanaṃ brahmajālasuttantaṃ desessāmīti. Ettāvatā 『『kasmā pana bhagavā taṃ addhānaṃ paṭipanno』』ti codanā visodhitā hoti. 『『Kasmā ca suppiyo anubandho』』ti ayaṃ pana codanā 『『bhagavato taṃ maggaṃ paṭipannabhāvaṃ ajānanto』』ti etena visodhitā hoti. Na hi so bhagavantaṃ daṭṭhumeva icchatīti. Tenevāha 『『sace pana jāneyya, nānubandheyyā』』ti.
Nīlapītalohitodātamañjiṭṭhapabhassaravasena 『『chabbaṇṇarasmiyo. 『『Samantā asītihatthappamāṇe』』ti tāsaṃ rasmīnaṃ pakatiyā pavattiṭṭhānavasena vuttaṃ. 『『Tasmiṃ kira samaye』』ti ca tasmiṃ addhānagamanasamaye buddhasiriyā anigūhitabhāvadassanatthaṃ vuttaṃ. Na hi tadā tassā nigūhane pakkusātiabhigamanādīsu viya kiñcipi kāraṇaṃ atthīti. Ratanāveḷaṃ ratanavaṭaṃsakaṃ. Cīnapiṭṭhacuṇṇaṃ sindhanacuṇṇaṃ.
Byāmappabhāparikkhepavilāsinī ca assa bhagavato lakkhaṇamālāti mahāpurisalakkhaṇāni aññamaññapaṭibaddhattā evamāha. Dvattiṃsāya candamaṇḍalānaṃ mālā kenaci ganthetvā ṭhapitā yadi siyāti parikappanavasenāha 『『ganthetvā ṭhapitadvattiṃsacandamālāyā』』ti. Siriṃ abhibhavantī ivāti sambandho. Esa nayo sūriyamālāyātiādīsupi. Mahātherāti mahāsāvake sandhāyāha. Evaṃ gacchantaṃ bhagavantaṃ bhikkhū ca disvā atha attano parisaṃ avalokesīti sambandho. 『『Yasmā panesā』』tiādinā 『『kasmā ca so ratanattayassa avaṇṇaṃ bhāsatī』』ti codanaṃ visodheti. Itīti evaṃ, vuttappakārenāti attho. Imehi dvīhīti lābhaparivārahāniṃ nigamanavasena dasseti. Bhagavato virodhānunayābhāvavīmaṃsanatthaṃ ete avaṇṇaṃ vaṇṇañca bhāsantīti apare. 『『Mārena anvāviṭṭhā evaṃ karontī』』ti ca vadanti.
- Ambalaṭṭhikāya avidūre bhavattā uyyānaṃ ambalaṭṭhikā yathā 『『varuṇānagaraṃ, godāgāmo』』ti. Keci pana 『『ambalaṭṭhikāti yathāvuttanayeneva ekagāmo』』ti vadanti . Tesaṃ mate ambalaṭṭhikāyanti samīpatthe bhummavacanaṃ. Rājāgārakaṃ vessavaṇamahārājadevāyatananti eke. Bahuparissayoti bahupaddavo. 『『Saddhiṃ antevāsinā brahmadattena māṇavenā』』ti vuttaṃ sīhaḷaṭṭhakathāyaṃ. Tañca kho pāḷi āruḷhavaseneva, na pana tadā suppiyassa parisāya abhāvato. Kasmā panettha brahmadattoyeva pāḷi āruḷho, na suppiyassa parisāti? Payojanābhāvato. Yathā cetaṃ, evaṃ aññampi edisaṃ payojanābhāvato saṅgītikārehi na saṅgahitanti daṭṭhabbaṃ. Keci pana 『『vuttanti pāḷiyaṃ vutta』』nti vadanti, taṃ na yujjati pāḷiāruḷhavasena pāḷiyaṃ vuttanti āpajjanato. Tasmā yathāvuttanayenevettha attho gahetabbo. Parivāretvā nisinno hotīti sambandho.
3.Kathādhammoti kathāsabhāvo, kathādhammo upaparikkhāvidhīti keci. Nīyatīti nayo, attho. Saddasatthaṃ anugato nayo saddanayo. Tattha hi anabhiṇhavuttike acchariya-saddo icchito. Tenevāha 『『andhassa pabbatārohaṇaṃ viyā』』ti. Accharāyoggantiacchariyanti niruttinayo , so pana yasmā porāṇaṭṭhakathāyaṃ āgato, tasmā āha 『『aṭṭhakathānayoti. Yāvañcidaṃ suppaṭividitāti sambandho, tassa yattakaṃ suṭṭhu paṭividitā, taṃ ettakanti na sakkā amhehi paṭivijjhituṃ, akkhātuṃ vāti attho. Tenevāha 『『tena suppaṭividitatāya appameyyataṃ dassetī』』ti.
Pakatatthapaṭiniddeso taṃ-saddoti tassa 『『bhagavatā』』tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato supākaṭo ca hoti, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanapaṭipadāya atthabhāvena dassento 『『yo so…pe… abhisambuddho』』ti āha. Satipi ñāṇadassana-saddānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ savisayavisesappavattidassanatthaṃ asādhāraṇañāṇavisesavasena vijjattayavasena vijjābhiññānāvaraṇavasena sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca tadatthaṃ yojetvā dassento 『『tesaṃ tesa』』ntiādimāha. Tattha āsayānusayaṃ jānatāāsayānusayañāṇena. Sabbañeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi.
Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā, sāsanapaccatthikānaṃ vā aññatitthiyānaṃ, tesaṃ hananaṃ pāṭihāriyehi abhibhavanaṃ, appaṭibhānatākaraṇaṃ, ajjhupekkhanañca. Kesivinayasuttañcettha nidassanaṃ.
Tathā ṭhānāṭhānādīni jānatā, yathākammūpage satte passatā, savāsanānaṃ āsavānaṃ khīṇattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, tiṇṇampi kammānaṃ ñāṇānuparivattito nisammakāritāya passatā, davādīnampi abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya aparikkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaṭṭhārasāveṇikabuddhadhammehipi yojanā veditabbā.
Yadipi hīnakalyāṇabhedena duvidhāva adhimutti pāḷiyaṃ vuttā, pavattiākāravasena pana anekabhedabhinnāti āha 『『nānādhimuttikatā』』ti. Sā pana adhimutti ajjhāsayadhātu, tadapi tathā tathā dassanaṃ khamanaṃ rocanañcāti āha 『『nānājjhāsayatā…pe… rucitā』』ti. Nānādhimuttikatañāṇenāti cettha sabbaññutañāṇaṃ adhippetaṃ, na dasabalañāṇanti āha 『『sabbaññutañāṇenā』』ti. Iti ha meti ettha evaṃ-saddattho iti-saddo, ha-kāro nipātamattaṃ saralopo ca katoti dassetuṃ vuttaṃ 『『evaṃ ime』』ti.
4.Arahattamaggena samugghātaṃ kataṃ, yato 『『natthi abyāvaṭamano』』ti buddhadhammesu vuccati. Vītināmetvā phalasamāpattīhi. Nivāsetvā vihāranivāsanaparivattanavasena. 『『Kadāci ekako』』tiādi tesaṃ tesaṃ vineyyānaṃ vinayanānukūlaṃ bhagavato upasaṅkamadassanaṃ. Pādanikkhepasamaye bhūmiyā samabhāvāpatti suppatiṭṭhitapādatāya nissandaphalaṃ, na iddhinimmānaṃ. 『『Ṭhapitamatte dakkhiṇapāde』』ti buddhānaṃ sabbadakkhiṇatāya vuttaṃ. Arahatte patiṭṭhahantīti sambandho.
Dullabhā sampattīti satipi manussattapaṭilābhe patirūpadesavāsaindriyāvekallasaddhāpaṭilābhādayo guṇā dullabhāti attho. Cātumahārājikabhavananti cātumahārājikadevaloke suññavimānāni gacchantīti attho. Esa nayo tāvatiṃsabhavanādīsupi. Kālayuttanti imissā velāya imassa evaṃ vattabbanti taṃtaṃkālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ, aṭṭhuppattianurūpaṃ vā. Atha vā samayayuttanti hetūdāharaṇasahitaṃ. Kālena sāpadesañhi bhagavā dhammaṃ deseti. Utuṃ gaṇhapeti, na pana malaṃ pakkhāletīti adhippāyo. Na hi bhagavato kāye rajojallaṃ upalimpatīti.
Kilāsubhāvo kilamatho. Sīhaseyyaṃ kappeti sarīrassa kilāsubhāvamocanatthanti yojetabbaṃ. 『『Buddhacakkhunā lokaṃ voloketī』』ti idaṃ pacchimayāme bhagavato bahulaāciṇṇavasena vuttaṃ. Appekadā avasiṭṭhabalañāṇehi sabbaññutañāṇena ca bhagavā tamatthaṃ sādhetīti. 『『Ime diṭṭhiṭṭhānā』』tiādidesanā sīhanādo. Tesaṃ 『『vedanāpaccayā taṇhā』』 tiādinā paccayākāraṃ samodhānetvā. 『『Sineruṃ ukkhipanto viya nabhaṃ paharanto viya cā』』ti idaṃ brahmajāladesanāya anaññasādhāraṇattā sudukkaratādassanatthaṃ vuttaṃ. Etanti 『『yena, tenā』』ti etaṃ padadvayaṃ. Yenāti vā hetumhi karaṇavacanaṃ, yena kāraṇena so maṇḍalamāḷo upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho, kāraṇaṃ pana 『『ime bhikkhū』』tiādinā aṭṭhakathāyaṃ vuttaṃeva. Kaṭṭhanti nisīdanayogyaṃ dārukkhandhaṃ.
Purimoti 『『katamāya nu bhavathā』』ti evaṃ vutto attho. Kā ca pana voti ettha ca-saddo byatireke. Tena yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvaṃ joteti. Pana-saddo vacanālaṅkāro. Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathābhūtā vippakatā visesena puna pucchīyatīti. Aññāti antarāsaddassa atthamāha. Aññatthe hi ayaṃ antarā-saddo 『『bhūmantaraṃ samayantara』』ntiādīsu viya. Antarāti vā vemajjheti attho. Nanu ca tehi bhikkhūhi sā kathā yathādhippāyaṃ 『『iti ha me』』tiādinā niṭṭhapitā yevāti? Na niṭṭhāpitā bhagavato upasaṅkamanena upacchinnattā. Yadi hi bhagavā tasmiṃ khaṇe na upasaṅkameyya bhiyyopi tappaṭibaddhāyeva kathā pavatteyyuṃ, bhagavato upasaṅkamanena pana na pavattesuṃ. Tenevāha ayaṃ kho…pe… anuppatto』』ti. Kasmā panettha dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavato vacanameva saṅgahetabbanti? Vuccatedesanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthudhammapaṭiggāhakapaṭibaddhā hi desanā ciraṭṭhitikā hoti, asammosadhammā saddheyyā ca. Desakālakattusotunimittehi upanibandho viya vohāravinicchayo, teneva cāyasmatā mahākassapena 『『brahmajālaṃ āvuso ānanda kattha bhāsita』』ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena nidānaṃ bhāsitanti tayidamāha 『『kāla…pe… nidānaṃ bhāsita』』nti.
Apica satthusiddhiyā nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhattasiddhi. Sammāsambuddhabhāvena hissa pubbaracanādīnaṃ abhāvo sabbattha appaṭihatañāṇacāratāya, ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasatthusāvakānurodhābhāvato khīṇāsavattasiddhi. Khīṇā savatāya hissa ācariyamuṭṭhiādīnaṃ abhāvo, visuddhā ca parānuggahappavatti. Iti desakadosabhūtānaṃ diṭṭhicārittasampattidūsakānaṃ avijjātaṇhānaṃ abhāvasūcakehi, ñāṇappahānasampadābhi byañjanakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo , attahitaparahitappaṭipatti ca pakāsitā hoti nidānavacanena sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato, 『『jānatā passatā』』tiādi vacanato ca. Tena vuttaṃ 『『satthusiddhiyā nidānavacana』』nti.
Tathā satthusiddhiyā nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā pavatti, attahitatthā vā, tasmā paresaṃyeva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ satthubhūtaṃ, na kabyaracanādisāsanabhūtaṃ. Tena vuttaṃ 『『satthusiddhiyā nidānavacana』』nti. Apica satthuno pamāṇabhūtatāvibhāvanena sāsanassa pamāṇabhāvasiddhiyā nidānavacanaṃ. 『『Bhagavatā』』ti hi iminā tathāgatassa guṇavisiṭṭhasattuttamādibhāvadīpanena, 『『jānatā』』tiādinā āsayānusayañāṇādipayogadīpanena ca ayamattho sādhito hoti. Idamettha nidānavacanapayojanassa mukhamattadassanaṃ. Ko hi samattho buddhānubuddhena dhammabhaṇḍāgārikena bhāsitassa nidānassa payojanāni niravasesato vibhāvetunti.
Nidānavaṇṇanā niṭṭhitā.
5.Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato 『『nikkhepo』』ti vuccati. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādisāsanappaṭṭhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha 『『cattāro suttanikkhepā』』ti. Kāmañcettha attajjhāsayassa, aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati ajjhāsayapucchānusandhisabbhāvato, attajjhāsayaaṭṭhuppattīnaṃ pana aññamaññaṃ saṃsaggo natthīti nayidha niravaseso vitthāranayo sambhavati, tasmā 『『cattāro suttanikkhepā』』ti vuttaṃ. Atha vā yadipi aṭṭhuppattiyā ajjhāsayena siyā saṃsaggabhedo, tadantogadhattā pana sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitāti daṭṭhabbaṃ. So panāyaṃ suttanikkhepo sāmaññabhāvato paṭhamaṃ vicāretabbo, tasmiṃ vicārite yassā aṭṭhuppattiyā idaṃ suttaṃ nikkhittaṃ, tassā vibhāgavasena 『『mamaṃ vā bhikkhave』』tiādinā (dī. ni. 1.5, 6), 『『appamattakaṃ kho paneta』』ntiādinā (dī. ni. 1.7), 『『atthi bhikkhave』』tiādinā (dī. ni. 1.28) ca pavattānaṃ suttānaṃ suttapadesānaṃ vaṇṇanā vuccamānā taṃtaṃanusandhidassanasukhatāya suviññeyyā hotīti āha 『『suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hotī』』ti.
『『Suttanikkhepā』』tiādīsu nikkhipanaṃ nikkhepo, suttassa nikkhepo suttassa kathanaṃ suttanikkhepo, suttadesanāti attho. Nikkhipīyatīti vā nikkhepo, suttaṃyeva nikkhepo suttanikkhepo. Attano ajjhāsayo attajjhāsayo, so assa atthi suttadesanākāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayoti etthāpi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchavasiko. Araṇīyato attho, suttadesanāya vatthu. Atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo, paresaṃ ajjhāsayo parajjhāsayo, pucchīyatīti pucchā, pucchitabbo attho. Sotabbavasappavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasikā, tadeva nikkhepasaddāpekkhāya pulliṅgavasena vuttaṃ 『『pucchāvasiko』』ti. Tathā aṭṭhuppattiyeva 『『aṭṭhuppattiko』』ti evampettha attho veditabbo.
Ettha ca paresaṃ indriyaparipākādikāraṇanirapekkhatā attajjhāsayassa visuṃ nikkhepabhāvo yutto. Tenevāha 『『kevalaṃ attano ajjhāsayeneva kathetī』』ti. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanānimittabhūtānaṃ uppattiyaṃ pavattitānaṃ kathaṃ aṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitadesanattā kathaṃ parajjhāsaye anavarodhoti na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi dhammadāyādasuttādīnaṃ (ma. ni. 1.29) āmisuppādādidesanānimittaṃ 『『aṭṭhuppattī』』ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭo yamatthoti. Attano ajjhāsayeneva kathesi dhammatantiṭhapanatthanti daṭṭhabbaṃ. Sammappadhānasuttantahārakoti anupubbena niddiṭṭhānaṃ saṃyuttake sammappadhānapaṭisaṃyuttānaṃ suttānaṃ āvaḷi, tathā iddhipādahārakādi.Vimuttiparipācanīyā dhammā saddhindriyādayo. Abhinīhāranti paṇidhānaṃ.
Vaṇṇāvaṇṇeti ettha 『『acchariyaṃ āvuso』』tiādinā bhikkhusaṅghena vutto vaṇṇopi saṅgahito, taṃ pana aṭṭhuppattiṃ katvā 『『atthi bhikkhave aññe ca dhammā』』tiādinā upari desanaṃ ārabhissatīti. 『『Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyu』』nti imissā desanāya brahmadattena vuttavaṇṇo aṭṭhuppattīti katvā vuttaṃ 『『antevāsī vaṇṇaṃ. Iti imaṃ vaṇṇāvaṇṇaṃ aṭṭhuppattiṃ katvā』』ti. Vā-saddo upamānasamuccayasaṃsayavavassaggapadapūraṇavikappādīsu bahūsu atthesu dissati. Tathā hesa 『『paṇḍito vāpi tena so』』tiādīsu (dha. pa. 63) upamāne dissati, sadisabhāveti attho. 『『Taṃ vāpi dhīrā muni vedayantī』』tiādīsu (su. ni. 203) samuccaye, 『『ke vā ime, kassa vā』』tiādīsu (pārā. 296) saṃsaye, 『『ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho』』tiādīsu vavassagge, 『『na vāyaṃ kumārako mattamaññāsī』』tiādīsu (saṃ. ni. 2.154) padapūraṇe, 『『ye hi keci bhikkhave samaṇā vā brāhmaṇā vā』』tiādīsu (ma. ni. 1.170) vikappe, idhāyaṃ vikappeyevāti dassento āha 『『vā-saddo vikappanattho』』ti. Para-saddo attheva aññatthe 『『ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu』』ntiādīsu (dī. ni. 2.64, 65; ma. ni. 1.281; ma. ni. 2.223; saṃ. ni. 1.172; mahāva. 4, 8) atthi adhike 『『indriyaparopariyattañāṇa』』ntiādīsu (paṭi. ma. mātikā 68, 1.111) atthi pacchābhāge 『『parato āgamissatī』』tiādīsu. Atthi paccanīkabhāve 『『uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ niggahetvā』』tiādīsu (dī. ni. 2.168). Idhāpi paccanīkabhāveti dassento āha 『『pareti paṭiviruddhā』』ti.
Īdisesupīti ettha pi-saddo sambhāvane, tena ratanattayanimittampi akusalacittappavatti na kātabbā, pageva vaṭṭāmisalokāmisanimittanti dasseti. Sabhāvadhammato aññassa kattuabhāvajotanatthaṃ āhanatīti kattuatthe āghātasaddaṃ dasseti, tattha āhanatīti hiṃsati vibādhati, upatāpeti cāti attho. Āhanati etena, āhananamattaṃ vā āghātoti karaṇabhāvatthāpi sambhavantiyeva. Evaṃ avayavabhedanena āghāta-saddassa atthaṃ vatvā idāni tattha pariyāyenapi atthaṃ dassento 『『kopassetaṃ adhivacana』』nti āha. Ayañca nayo 『『appaccayo anabhiraddhī』』tiādīsupi yathāsambhavaṃ vattabbo. Appatītā honti tenāti pākaṭapariyāyena appaccaya-saddassa atthadassanaṃ, taṃmukhena pana na pacceti tenāti appaccayoti daṭṭhabbaṃ. Abhirādhayatīti sādhayati. Dvīhīti āghātaanabhiraddhipadehi. Ekenāti appaccayapadena. Sesānanti saññāviññāṇakkhandhānaṃ, saññāviññāṇaavasiṭṭhasaṅkhārakkhandhasaṅkhātānaṃ vā. Karaṇanti uppādanaṃ. Āghātādīnañhi pavattiyā paccayasamavāyanaṃ idha 『『karaṇa』』nti vuttaṃ, taṃ pana atthato uppādanameva. Anuppādanañhi sandhāya bhagavatā 『『na karaṇīyā』』ti vuttanti. Paṭikkhittameva ekuppādekavatthukekārammaṇekanirodhabhāvato.
Tatthāti tasmiṃ manopadose. Tumhanti 『『tumhāka』』nti iminā samānattho eko saddo 『『yathā amhāka』』nti iminā samānattho 『『amha』』nti ayaṃ saddo. Yathāha, 『『tasmā hi amhaṃ daharā na miyyare』』ti (jā. 1.9.93, 99). 『『Antarāyo』』ti idaṃ manopadosassa akaraṇīyatāya kāraṇavacanaṃ. Yasmā tumhākaṃyeva ca bhaveyya tena kopādinā paṭhamajjhānādīnaṃ antarāyo, tasmā te kopādipariyāyena vuttā āghātādayo na karaṇīyāti attho. Tena nāhaṃ 『『sabbaññū』』ti issarabhāvena tumhe tato nivāremi, atha kho iminā nāma kāraṇenāti dasseti. Taṃ pana kāraṇavacanaṃ yasmā ādīnavavibhāvanaṃ hoti, tasmā āha 『『ādīnavaṃ dassento』』ti. 『『Api nu tumhe』』tiādinā manopadoso na kālantarabhāvinoyeva hitasukhassa antarāyakaro, atha kho taṅkhaṇappavattirahassapi hitasukhassa antarāyakaroti manopadose ādīnavaṃ daḷhataraṃ katvā dasseti. Yesaṃ kesañci 『『pare』』tiādīsu viya na paṭiviruddhānaṃyevāti attho. Tenevāha 『『kupito』』tiādi.
Andhatamanti andhabhāvakaratamaṃ. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle kodho sahate naraṃ, andhatamaṃ tadā hotīti sambandho. Yanti vā kāraṇavacanaṃ, yasmā kodho uppajjamāno naraṃ abhibhavati, tasmā andhatamaṃ tadā hoti, yadā kodhoti attho yaṃtaṃsaddānaṃ ekantasambandhibhāvato. Atha vā yanti kiriyāya parāmasanaṃ. Kodho sahateti yadetaṃ kodhassa sahanaṃ abhibhavanaṃ, etaṃ andhakāratamabhavananti attho. Atha vā yaṃ naraṃ kodho sahate abhibhavati, tassa andhatamaṃ tadā hoti, tato ca kuddho atthaṃ na jānāti, kuddho dhammaṃ na passatīti. Antaratoti abbhantarato, cittato vā.
『『Idañcidañca kāraṇa』』nti iminā sabbaññū eva amhākaṃ satthā aviparītadhammadesanattā, svākkhāto dhammo ekantaniyyānikattā, suppaṭipanno saṅgho saṃkilesarahitattāti imamatthaṃ dasseti. 『『Idañcidañca kāraṇa』』nti etena ca 『『na sabbaññū』』tiādivacanaṃ abhūtaṃ atacchanti nibbeṭhitaṃ hoti. Dutiyaṃ padanti 『『ataccha』』nti padaṃ. Paṭhamassāti 『『abhūta』』nti padassa. Catutthañcāti 『『na ca panetaṃ amhesu saṃvijjatī』』ti padaṃ. Tatiyassāti 『『natthi cetaṃ amhesū』』ti padassa. Avaṇṇeyevāti kāraṇapatirūpakaṃ vatvā dosapatiṭṭhāpanavasena nindane eva. Na sabbatthāti kevalaṃ akkosanakhuṃsanavambhanādīsu na ekantena nibbeṭhanaṃ kātabbanti attho. Vuttamevatthaṃ 『『yadi hī』』tiādinā pākaṭaṃ katvā dasseti.
6.Ānandanti pamodanti etena dhammena taṃsamaṅgino sattāti ānanda-saddassa karaṇatthataṃ dasseti . Sobhanaṃ mano assāti sumano, sobhanaṃ vā mano sumano, tassa bhāvo somanassanti tadaññadhammānampi sampayuttānaṃ somanassabhāvo āpajjatīti? Nāpajjati ruḷhīsaddattā yathā 『『paṅkaja』』nti dassento 『『cetasikasukhassetaṃ adhivacana』』nti āha. Ubbilayatīti ubbilaṃ, bhindati purimāvatthāya visesaṃ āpajjatīti attho. Ubbilameva ubbilāvitaṃ, tassa bhāvo ubbilāvitattaṃ. Yāya uppannāya kāyacittaṃ vātapūritabhastā viya uddhumāyanākārappattaṃ hoti, tassā gehassitāya odaggiyapītiyā etaṃ adhivacanaṃ. Tenevāha 『『uddhaccāvahāyā』』tiādi. Idhāpi 『『kiñcāpi tesaṃ bhikkhūnaṃ ubbilāvitameva natthi, atha kho āyatiṃ kulaputtānaṃ edisesupi ṭhānesu akusaluppattiṃ paṭisedhento dhammanettiṃ ṭhapetī』』ti, 『『dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandho vutto』』ti ettha 『『tesaṃ vasena sesānampi sampayuttadhammānaṃ karaṇaṃ paṭikkhittamevā』』ti ca aṭṭhakathāyaṃ, 『『pi-saddo sambhāvane』』tiādinā idha ca vuttanayena attho yathāsambhavaṃ veditabbo. 『『Tumhaṃyevassatena antarāyo』』ti etthāpi 『『antarāyoti ida』』ntiādinā heṭṭhā avaṇṇapakkhe vuttanayena attho veditabbo.
Kasmā panetanti ca vakkhamānaṃyeva atthaṃ manasi katvā codeti. Ācariyo 『『saccaṃ vaṇṇita』』nti tamatthaṃ paṭijānitvā 『『taṃ pana nekkhammanissita』』ntiādinā pariharati. Tattha etanti ānandādīnaṃ akaraṇīyatāvacanaṃ. Nanu bhagavatā vaṇṇitanti sambandho. Kasiṇenāti kasiṇatāya sakalabhāvena. Keci pana 『『jambudīpassāti karaṇe sāmivacana』』nti vadanti, tesaṃ matena kasiṇajambudīpa-saddānaṃ samānādhikaraṇabhāvo daṭṭhabbo. Tasmāti yasmā gehassitapītisomanassaṃ jhānādīnaṃ antarāyakaraṃ, tasmā. Vuttañhetaṃ bhagavatā 『『somanassaṃ pāhaṃ devānaṃ inda duvidhena vadāmi sevitabbampi asevitabbampī』』ti (dī. ni. 2.359). 『『Ayañhī』』tiādi yena sampayuttā pīti antarāyakarī, taṃ dassanatthaṃ vuttaṃ. Tattha 『『idañhi lobhasahagataṃ pītisomanassa』』nti vattabbaṃ siyā, pītiggahaṇena pana somanassampi gahitameva hoti somanassarahitāya pītiyā abhāvatoti pītiyeva gahitāti daṭṭhabbaṃ. Atha vā sevitabbāsevitabbavibhāgavacanato somanassassa pākaṭo antarāyakarabhāvo, na tathā pītiyāti pītiyeva lobhasahagatattena visesetvā vuttā. 『『Luddho attha』』ntiādigāthānaṃ 『『kuddho attha』』ntiādi gāthāsu viya attho daṭṭhabbo.
『『Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbilāvitā, api nu tumhe paresaṃ subhāsitadubbhāsitaṃ ājāneyyāthāti. No hetaṃ bhante』』ti ayaṃ tatiyavāro, so desanākāle nīharitvā desetabbapuggalābhāvato desanāya anāgatopi tadatthasambhavato atthato āgatoyevāti daṭṭhabbo yathā taṃ kathāvatthupakaraṇaṃ vitthāravasenāti adhippāyo. 『『Atthato āgato yevā』』ti etena saṃvaṇṇanākāle tathā bujjhanakasattānaṃ vasena so vāro ānetvā vattabboti dasseti. 『『Yatheva hī』』tiādinā tamevatthasambhavaṃ vibhāveti. Vuttanayenāti 『『tatra tumhehīti tasmiṃ vaṇṇe tumhehī』』tiādinā, 『『dutiyaṃ padaṃ paṭhamassa padassa, catutthañca tatiyassa vevacana』』ntiādinā ca vuttanayena.
Cūḷasīlavaṇṇanā
7.Nivatto amūlakattā vissajjetabbatābhāvato. Anuvattatiyeva vissajjetabbatāya adhikatabhāvato. Anusandhiṃ dassessati 『『atthi bhikkhave』』tiādinā. Oranti vā aparabhāgo 『『orato bhogaṃ, oraṃ pāra』』ntiādīsu viya. Atha vā heṭṭhāattho ora-saddo 『『oraṃ āgamanāya ye paccayā, te orambhāgiyāni saṃyojanānī』』tiādīsu viya. Sīlañhi samādhipaññāyo apekkhitvā aparabhāgo, heṭṭhābhūtañca hotīti. Sīlamattakanti ettha matta-saddo appakattho vā 『『bhesajjamattā』』tiādīsu (dī. ni. 1.447) viya. Visesanivattiattho vā 『『avitakkavicāramattā dhammā (dha. sa. tikamātikā 6), manomattā dhātu manodhātū』』ti ca ādīsu viya. 『『Appamattakaṃ, oramattaka』』nti padadvayena sāmaññato vuttoyeva hi attho sīlamattakanti visesavasena vutto. Atha vā sīlenapi tadekadesasseva saṅgahaṇatthaṃ appakatthavācako, visesanivattiattho eva vā 『『sīlamattaka』』nti ettha matta-saddo vutto. Tathā hi indriyasaṃvarapaccayasannissitasīlāni idha desanaṃ anāruḷhāni. Na hi tāni pātimokkhaājīvapārisuddhisīlāni viya sabbaputhujjanesu pākaṭānīti. 『『Ussāhaṃ katvā』』ti etena 『『vadamāno』』ti ettha sattiatthaṃ māna-saddaṃ dasseti.
Alaṅkaraṇaṃ vibhūsanaṃ alaṅkāro, kuṇḍalādipasādhanaṃ vā. Ūnaṭṭhānapūraṇaṃ maṇḍanaṃ. Maṇḍaneti maṇḍanahetu. Atha vā maṇḍatīti maṇḍano, maṇḍanajātiko puriso. Bahuvacanatthe ca idaṃ ekavacanaṃ, maṇḍanasīlesūti attho. Paripūrakārīti ettha iti-saddo ādiattho, pakārattho vā, tena sakalampi sīlathomana suttaṃ dasseti. Candananti candanasahacaraṇato candanagandho, tathā tagarādīsupi. Satañca gandhoti ettha gandho viyāti gandhoti vutto sīlanibandhano thutighoso. Sīlañhi kittiyā nimittaṃ. Yathāha 『『sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchatī』』ti (dī. ni. 2.150; a. ni. 5.213; mahāva. 285). Pavāyatīti pakāsati. Gandhāva gandhajātā.
『『Appakaṃ bahuka』』nti idaṃ pārāpāraṃ viya aññamaññaṃ upanidhāya vuccatīti āha 『『upariguṇe upanidhāyā』』ti. Sīlañhīti ettha hi-saddo hetuattho, tena idaṃ dasseti 『『yasmā sīlaṃ kiñcāpi patiṭṭhābhāvena samādhissa bahukāraṃ, pabhāvādiguṇavisese panassa upanidhāya kalampi na upeti, tathā samādhi ca paññāyā』』ti. Tenevāha 『『tasmā』』tiādi. Idāni 『『katha』』nti pucchitvā samādhissa ānubhāvaṃ vitthārato vibhāveti. 『『Abhi…pe…mūle』』ti idaṃ yamakapāṭihāriyassa supākaṭabhāvadassanatthaṃ, aññehi bodhimūlañātisamāgamādīsu katapāṭihāriyehi visesanatthañca vuttaṃ. Yamakapāṭihāriyakaraṇatthāya hi bhagavato citte uppanne tadanucchavikaṃ ṭhānaṃ icchitabbanti ratanamaṇḍapādi sakkassa devarañño āṇāya vissakammunā nimmitanti vadanti, bhagavatāva nimmitanti apare. 『『Yo koci evarūpaṃ pāṭihāriyaṃ kātuṃ samattho atthi ce, āgacchatū』』ti codanāsadisattā vuttaṃ 『『attādānaparidīpana』』nti. Tattha attādānaṃ anuyogo, titthiyānaṃ tathā kātuṃ asamatthattā, 『『karissāmā』』ti pubbe uṭṭhitattā titthiyaparimaddanaṃ.
Uparimakāyatotiādi paṭisambhidāmagge (paṭi. ma. 1.116).
Tatthāyaṃ pāḷiseso –
『『Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati. Puratthimakāyato aggi, pacchimakāyato udakaṃ. Pacchimakāyato aggi, puratthimakāyato udakaṃ. Dakkhiṇaakkhito aggi, vāmaakkhito udakaṃ. Vāmaakkhito aggi, dakkhiṇaakkhito udakaṃ. Dakkhiṇakaṇṇasotato aggi, vāmakaṇṇasotato udakaṃ. Vāmakaṇṇasotato aggi, dakkhiṇakaṇṇasotato udakaṃ. Dakkhiṇanāsikāsotato aggi, vāmanāsikāsotato udakaṃ. Vāmanāsikāsotato aggi, dakkhiṇanāsikāsotato udakaṃ. Dakkhiṇaaṃsakūṭato aggi, vāmaaṃsakūṭato udakaṃ. Vāmaaṃsakūṭato aggi, dakkhiṇaaṃsakūṭato udakaṃ. Dakkhiṇahatthato aggi, vāmahatthato udakaṃ. Vāmahatthato aggi, dakkhiṇahatthato udakaṃ. Dakkhiṇapassato aggi, vāmapassato udakaṃ. Vāmapassato aggi, dakkhiṇapassato udakaṃ. Dakkhiṇapādato aggi , vāmapādato udakaṃ. Vāmapādato aggi, dakkhiṇapādato udakaṃ. Aṅgulaṅgulehi aggi, aṅgulantarikāhi udakaṃ . Aṅgulantarikāhi aggi, aṅgulaṅgulehi udakaṃ. Ekekalomato aggi, ekekalomato udakaṃ. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattatī』』ti (paṭi. ma. 1.116).
Aṭṭhakathāyaṃ pana 『『ekekalomakūpato』』ti āgataṃ.
『『Channaṃ vaṇṇānanti ādinayappavatta』』nti etthāpi nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjiṭṭhānaṃ pabhassarānanti ayaṃ pāḷiseso. 『『Suvaṇṇavaṇṇā rasmiyo』』ti idaṃ tāsaṃ yebhuyyatāya vuttaṃ. Vitthāretabbanti etthāpi 『『satthā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappetī』』tiādinā catūsu iriyāpathesu ekekamūlakā satthuvasena cattāro, nimmitavasena cattāroti sabbeva aṭṭha vāre vitthāretabbaṃ.
Madhupāyāsanti madhusittaṃ pāyāsaṃ. Attā mitto majjhatto verīti catūsu sīmasambhedavasena caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ. 『『Caturaṅgasamannāgata』』nti idaṃ pana 『『vīriyādhiṭṭhāna』』nti etenāpi yojetabbaṃ. Tattha 『『kāmaṃ taco ca nhāru cā』』tiādipāḷi (ma. ni. 2.184; saṃ. ni. 2.22; a. ni. 2.5; a. ni. 8.13; mahāni. 196) vasena caturaṅgasamannāgatatā veditabbā. 『『Kicchaṃ vatāyaṃ loko āpanno』』tiādinā (dī. ni. 2.57; saṃ. ni. 2.4) jarāmaraṇamukhena paccayākāre ñāṇaṃ otāretvā. Ānāpānacatutthajjhānanti etthāpi 『『sabbabuddhānaṃ āciṇṇa』』nti padaṃ vibhattivipariṇāmaṃ katvā yojetabbaṃ. Tampi hi sabbabuddhānaṃ āciṇṇamevāti vadanti. Chattiṃsakoṭisatasahassamukhena mahāvajirañāṇagabbhaṃ gaṇhāpento vipassanaṃvaḍḍhetvā. Dvattiṃsadoṇagaṇhanappamāṇaṃ kuṇḍaṃ kolambo. Daribhāgo kandaro. Cakkavāḷapādesu mahāsamuddo cakkavāḷamahāsamuddo.
『『Duve puthujjanā』』tiādi puthujjane labbhamānavibhāgadassanatthaṃ vuttaṃ, na mūlapariyāyavaṇṇanādīsu viya puthujjanavisesaniddhāraṇatthaṃ. Sabbopi hi puthujjano bhagavato upari guṇe vibhāvetuṃ na sakkoti, tiṭṭhatu puthujjano, sāvakapaccekabuddhānampi avisayā buddhaguṇā. Tathā hi vakkhati 『『sotāpannā』』tiādi (dī. ni. aṭṭha. 1.8). Vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ paripucchā. Aṭṭhakathāvasena atthassa savanaṃ savanaṃ. Byañjanatthānaṃ sunikkhepasudassanena dhammassa pariharaṇaṃ dhāraṇaṃ. Evaṃ sutadhātaparicitānaṃ manasānupekkhanaṃ paccavekkhaṇaṃ. Bahūnaṃ nānappakārānaṃ kilesānaṃ sakkāyadiṭṭhiyā ca avihatattā tā janenti, tāhi vā janitāti puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū janā satthupaṭiññā etesanti puthujjanāti vacanattho. Puthu…pe… avuṭṭhitāti ettha janetabbā, jāyanti vā etthāti janā, gatiyo. Puthū janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkharaṇādi attho eva vā jana-saddo daṭṭhabbo. Kāmarāgabhavarāgadiṭṭhiavijjā oghā. Rāgaggiādayo santāpā. Teyeva, sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesu rattāti ettha jāyatīti jano, rāgo gedhoti evaṃ ādiko. Puthu jano etesanti puthujjanā, puthūsu vā janā jātā rattāti evaṃ rāgādiattho eva vā jana-saddo daṭṭhabbo. Palibuddhāti sambuddhā, upaddutā vā. 『『Puthūnaṃ gaṇanapathamatītāna』』ntiādinā puthū janā puthujjanāti dasseti.
Yehi guṇavisesehi nimittabhūtehi bhagavati tathāgata-saddo pavatto, taṃdassanatthaṃ 『『aṭṭhahi kāraṇehi bhagavā tathāgato』』tiādimāha. Guṇanemittakāneva hi bhagavato sabbāni nāmāni. Yathāha –
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāmasahassato』』ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76);
Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanāya visesāvaṭṭhānato paṭipadāgamanattho āgata-saddo, na ñāṇagamanattho 『『tathalakkhaṇaṃ āgato』』tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.4.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18; paṭi. ma. aṭṭha. 1.1.37; theragā. aṭṭha. 1.3; itivu. aṭṭha. 38; mahāni. aṭṭha. 14) viya, nāpi kāyagamanādiattho 『『āgato kho mahāsamaṇo, māgadhānaṃ giribbaja』』ntiādīsu (mahāva. 62) viya. Tattha yadākāraniyamanavasena opammasampaṭipādanattho tathā-saddo, taṃ karuṇāpadhānattā mahākaruṇāmukhena purimabuddhānaṃ āgamanapaṭipadaṃ udāharaṇavasena sāmaññato dassento yaṃtaṃsaddānaṃ ekantasambandhabhāvato 『『yathā sabbaloka…pe… āgatā』』ti āha. Taṃ pana paṭipadaṃ mahāpadānasuttādīsu (dī. ni. 2.4) sambahulaniddesena supākaṭānaṃ āsannānañca vipassīādīnaṃ channaṃ sammāsambuddhānaṃ vasena nidassento 『『yathā vipassī bhagavā』』tiādimāha. Tattha yenaabhinīhārenāti manussattaliṅgasampattihetusatthāradassanapabbajjāabhiññādiguṇasampattiadhikārachandānaṃ vasena aṭṭhaṅgasamannāgatena kāyappaṇidhānamahāpaṇidhānena . Sabbesañhi buddhānaṃ kāyappaṇidhānaṃ imināva abhinīhārena samijjhatīti. Evaṃ mahābhinīhāravasena 『『tathāgato』』ti padassa atthaṃ dassetvā idāni pāramīpūraṇavasena dassetuṃ 『『yathā vipassī bhagavā…pe… kassapo bhagavā dānapāramiṃ pūretvā』』tiādimāha.
Ettha ca suttantikānaṃ mahābodhiyānapaṭipadāya kosallajananatthaṃ pāramīsu ayaṃ vitthārakathā – kā panetā pāramiyo? Kenaṭṭhena pāramiyo? Katividhā cetā? Ko tāsaṃ kamo? Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni? Ko paccayo? Ko saṃkileso? Kiṃ vodānaṃ? Ko paṭipakkho? Kā paṭipatti? Ko vibhāgo? Ko saṅgaho? Ko sampādanūpāyo? Kittakena kālena sampādanaṃ? Ko ānisaṃso? Kiṃ cetāsaṃ phalanti?
Tatridaṃ vissajjanaṃ – kā panetā pāramiyoti. Taṇhāmānādīhi anupahatā karuṇūpāyakosallapariggahitā dānādayo guṇā pāramiyo.
Kenaṭṭhena pāramiyoti dānasīlādiguṇavisesayogena sattuttamatāya paramā mahāsattā bodhisattā, tesaṃ bhāvo, kammaṃ vā pāramī, dānādikiriyā. Atha vā paratīti paramo, dānādiguṇānaṃ pūrako pālako ca bodhisatto. Paramassa ayaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikiriyāva. Atha vā paraṃ sattaṃ attani mavati bandhati guṇavisesayogena, paraṃ vā adhikataraṃ majjati sujjhati saṃkilesamalato, paraṃ vā seṭṭhaṃ nibbānaṃ visesena mayati gacchati, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokaṃ viya munāti paricchindati, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipati, paraṃ vā attabhūtato dhammakāyato aññaṃ, paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto. 『『Paramassa aya』』ntiādi vuttanayeneva yojetabbaṃ. Pāre vā nibbāne majjati sujjhati satte ca sodheti, tattha vā satte mavati bandhati yojeti, taṃ vā mayati gacchati gameti ca, munāti vā taṃ yāthāvato, tattha vā satte minoti pakkhipati, kilesāriṃ vā sattānaṃ tattha mināti hiṃsatīti pāramī, mahāpuriso. Tassa bhāvo, kammaṃ vā pāramitā, dānādikiriyāva. Iminā nayena pāramīnaṃ saddattho veditabbo.
Katividhāti saṅkhepato dasavidhā, tā pana pāḷiyaṃ sarūpato āgatāyeva. Yathāha –
『『Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami』』ntiādi (bu. vaṃ. 116).
Yathā cāha –
『『Kati nu kho bhante buddhakārakā dhammā? Dasa kho sāriputta buddhakārakā dhammā. Katame dasa? Dānaṃ kho sāriputta buddhakārako dhammo, sīlaṃ nekkhammaṃ paññā vīriyaṃ khanti saccamadhiṭṭhānaṃ mettā upekkhā buddhakārako dhammo, ime kho sāriputta dasa buddhakārakā dhammāti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『Dānaṃ sīlañca nekkhammaṃ, paññā vīriyena pañcamaṃ;
Khanti saccaṃ adhiṭṭhānaṃ, mettupekkhāti te dasā』ti』』.
Keci pana 『『chabbidhā』』ti vadanti, taṃ etāsaṃ saṅgahavasena vuttaṃ. So pana saṅgaho parato āvibhavissati.
Ko tāsaṃ kamoti ettha kamo nāma desanākkamo, so ca paṭhamasamādānahetuko, samādānaṃ pavicayahetukaṃ, iti yathā ādimhi pavicitā samādinnā ca, tathā desitā. Tattha ca dānaṃ sīlassa bahūpakāraṃ sukarañcāti taṃ ādimhi vuttaṃ. Dānaṃ sīlapariggahitaṃ mahapphalaṃ hoti mahānisaṃsanti dānānantaraṃ sīlaṃ vuttaṃ. Sīlaṃ nekkhammapariggahitaṃ, nekkhammaṃ paññāpariggahitaṃ, paññā vīriyapariggahitā, vīriyaṃ khantipariggahitaṃ, khanti saccapariggahitā, saccaṃ adhiṭṭhānapariggahitaṃ, adhiṭṭhānaṃ mettāpariggahitaṃ, mettā upekkhāpariggahitā mahapphalā hoti mahānisaṃsāti mettānantaraṃ upekkhā vuttā. Upekkhā pana karuṇāpariggahitā, karuṇā ca upekkhāpariggahitāti veditabbā. Kathaṃ pana mahākāruṇikā bodhisattā sattesu upekkhakā hontīti? Upekkhitabbayuttesu kañci kālaṃ upekkhakā honti, na pana sabbattha, sabbadā cāti keci. Apare pana na sattesu upekkhakā, sattakatesu pana vippakāresu upekkhakā hontīti.
Aparo nayo – pacurajanesupi pavattiyā sabbasattasādhāraṇattā, appaphalattā, sukarattā ca ādimhi dānaṃ vuttaṃ. Sīlenadāyakapaṭiggāhakasuddhito, parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānassa anantaraṃ sīlaṃ vuttaṃ. Nekkhammena sīlasampattisiddhito, kāyavacīsucaritaṃ vatvā manosucaritavacanato, visuddhasīlassa sukheneva jhānasamijjhanato, kammāparādhappahānena payogasuddhiṃ vatvā kilesāparādhappahānena āsayasuddhivacanato, vītikkamappahānena cittassa pariyuṭṭhānappahānavacanato ca sīlassa anantaraṃ nekkhammaṃ vuttaṃ. Paññāya nekkhammassa siddhiparisuddhito, jhānābhāve paññābhāvavacanato. Samādhipadaṭṭhānā hi paññā, paññāpaccupaṭṭhāno ca samādhi. Samathanimittaṃ vatvā upekkhānimittavacanato, parahitajjhānena parahitakaraṇūpāyakosallavacanato ca nekkhammassa anantaraṃ paññā vuttā. Vīriyārambhena paññākiccasiddhito, sattasuññatādhammanijjhānakkhantiṃ vatvā sattahitāya ārambhassa acchariyatāvacanato, upekkhānimittaṃ vatvā paggahanimittavacanato, nisammakāritaṃ vatvā uṭṭhānavacanato ca. Nisammakārino hi uṭṭhānaṃ phalavisesamāvahatīti paññāya anantaraṃ vīriyaṃ vuttaṃ.
Vīriyena titikkhāsiddhito. Vīriyavā hi āraddhavīriyattā sattasaṅkhārehi upanītaṃ dukkhaṃ abhibhuyya viharati vīriyassa titikkhālaṅkārabhāvato. Vīriyavato hi titikkhā sobhati. Paggahanimittaṃ vatvā samathanimittavacanato, accārambhena uddhaccadosappahānavacanato. Dhammanijjhānakkhantiyā hi uddhaccadoso pahīyati. Vīriyavato sātaccakaraṇavacanato. Khantibahulo hi anuddhato sātaccakārī hoti. Appamādavato parahitakiriyārambhe paccupakārataṇhābhāvavacanato. Yāthāvato dhammanijjhāne hi sati taṇhā na hoti. Parahitārambhe paramepi parakatadukkhasahanabhāvavacanato ca vīriyassa anantaraṃ khanti vuttā . Saccena khantiyā cirādhiṭṭhānato, apakārino apakārakhantiṃ vatvā tadupakārakaraṇe avisaṃvādavacanato, khantiyā apavādavācāvikampanena bhūtavāditāya avijahanavacanato, sattasuññatādhammanijjhānakkhantiṃ vatvā tadupabrūhitañāṇasaccavacanato ca khantiyā anantaraṃ saccaṃ vuttaṃ. Adhiṭṭhānena saccasiddhito. Acalādhiṭṭhānassa hi virati sijjhati. Avisaṃvāditaṃ vatvā tattha acalabhāvavacanato. Saccasandho hi dānādīsu paṭiññānurūpaṃ niccalova pavattati. Ñāṇasaccaṃ vatvā sambhāresu pavattiniṭṭhāpanavacanato. Yathābhūtañāṇavā hi bodhisambhāresu adhitiṭṭhati, te ca niṭṭhāpeti paṭipakkhehi akampiyabhāvatoti saccassa anantaraṃ adhiṭṭhānaṃ vuttaṃ. Mettāya parahitakaraṇasamādānādhiṭṭhānasiddhito, adhiṭṭhānaṃ vatvā hitūpasaṃhāravacanato. Bodhisambhāre hi adhitiṭṭhamāno mettāvihārī hoti. Acalādhiṭṭhānassa samādānāvikopanato, samādānasambhavato ca adhiṭṭhānassa anantaraṃ mettā vuttā. Upekkhāya mettāvisuddhito, sattesu hitūpasaṃhāraṃ vatvā tadaparādhesu udāsīnatāvacanato, mettābhāvanaṃ vatvā tannissandabhāvanāvacanato, 『『hitakāmasattepi upekkhako』』ti acchariyaguṇabhāvavacanato ca mettāya anantaraṃ upekkhā vuttāti evametāsaṃ kamo veditabbo.
Kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānānīti? Ettha avisesena tāva sabbāpi pāramiyo parānuggahalakkhaṇā, paresaṃ upakārakaraṇarasā, avikampanarasā vā, hitesitāpaccupaṭṭhānā, buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā, karuṇūpāyakosallapadaṭṭhānā vā.
Visesena pana yasmā karuṇūpāyakosallapariggahitā attupakaraṇapariccāgacetanā dānapāramitā. Karuṇūpāyakosallapariggahitaṃ kāyavacīsucaritaṃ atthato akattabbavirati, kattabbakaraṇacetanādayo ca sīlapāramitā. Karuṇūpāyakosallapariggahito ādīnavadassanapubbaṅgamo kāmabhavehi nikkhamanacittuppādo nekkhammapāramitā. Karuṇūpāyakosallapariggahito dhammānaṃ sāmaññavisesalakkhaṇāvabodho paññāpāramitā. Karuṇūpāyakosallapariggahito kāyacittehi parahitārambho vīriyapāramitā. Karuṇūpāyakosallapariggahitaṃ sattasaṅkhārāparādhasahanaṃ adosappadhāno tadākārappavatto cittuppādo khantipāramitā. Karuṇūpāyakosallapariggahitaṃ viraticetanādibhedaṃ avisaṃvādanaṃ saccapāramitā. Karuṇūpāyakosallapariggahitaṃ acalasamādānādhiṭṭhānaṃ tadākārappavatto cittuppādo adhiṭṭhānapāramitā. Karuṇūpāyakosallapariggahito lokassa hitūpasaṃhāro atthato abyāpādo mettāpāramitā. Karuṇūpāyakosallapariggahitā anunayapaṭighaviddhaṃsinī iṭṭhāniṭṭhesu sattasaṅkhāresu samappavatti upekkhāpāramitā.
Tasmā pariccāgalakkhaṇaṃ dānaṃ, deyyadhamme lobhaviddhaṃsanarasaṃ, anāsattipaccupaṭṭhānaṃ, bhavavibhavasampattipaccupaṭṭhānaṃ vā, pariccajitabbavatthupadaṭṭhānaṃ. Sīlanalakkhaṇaṃ sīlaṃ, samādhānalakkhaṇaṃ, patiṭṭhānalakkhaṇañcāti vuttaṃ hoti. Dussīlyaviddhaṃsanarasaṃ, anavajjarasaṃ vā, soceyyapaccupaṭṭhānaṃ, hirottappapadaṭṭhānaṃ. Kāmato bhavato ca nikkhamanalakkhaṇaṃ nekkhammaṃ, tadādīnavavibhāvanarasaṃ , tato eva vimukhabhāvapaccupaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ . Yathāsabhāvapaṭivedhalakkhaṇā paññā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya, samādhipadaṭṭhānā, catusaccapadaṭṭhānā vā. Ussāhalakkhaṇaṃ vīriyaṃ, upatthambhanarasaṃ, asaṃsīdanapaccupaṭṭhānaṃ, vīriyārambhavatthu (a. ni. 8.80) padaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ vā. Khamanalakkhaṇā khanti, iṭṭhāniṭṭhasahanarasā, adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā, yathābhūtadassanapadaṭṭhānā. Avisaṃvādanalakkhaṇaṃ saccaṃ, yāthāvavibhāvanarasaṃ [yathāsabhāvavibhāvanarasaṃ (cariyā. aṭṭha. pakiṇṇakakathāya)], sādhutāpaccupaṭṭhānaṃ, soraccapadaṭṭhānaṃ. Bodhisambhāresu adhiṭṭhānalakkhaṇaṃ adhiṭṭhānaṃ, tesaṃ paṭipakkhābhibhavanarasaṃ, tattha acalatāpaccupaṭṭhānaṃ, bodhisambhārapadaṭṭhānaṃ. Hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayanarasā vā, sommabhāvapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Majjhattākārappavattilakkhaṇā upekkhā, samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, kammassakatāpaccavekkhaṇapadaṭṭhānā. Ettha ca karuṇūpāyakosallapariggahitatā dānādīnaṃ pariccāgādilakkhaṇassa visesanabhāvena vattabbā, yato tāni pāramīsaṅkhyaṃ labhantīti.
Kopaccayoti abhinīhāro paccayo. Yo hi ayaṃ 『『manussattaṃ liṅgasampattī』』tiādi (bu. vaṃ. 2.59) aṭṭhadhammasamodhānasampādito 『『tiṇṇo tāreyyaṃ, mutto moceyyaṃ, buddho bodheyyaṃ, suddho sodheyyaṃ, danto dameyyaṃ, santo sameyyaṃ, assattho assāseyyaṃ, parinibbuto parinibbāpeyya』』ntiādinā (cariyā. aṭṭha. pakiṇṇakakathāya) pavatto abhinīhāro, so avisesena sabbapāramīnaṃ paccayo. Tappavattiyā hi uddhaṃ pāramīnaṃ pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo mahāpurisānaṃ sambhavanti.
Yathā ca abhinīhāro, evaṃ mahākaruṇā, upāyakosallañca. Tattha upāyakosallaṃ nāma dānādīnaṃ bodhisambhārabhāvassa nimittabhūtā paññā, yāhi karuṇūpāyakosallatāhi mahāpurisānaṃ attasukhanirapekkhatā, nirantaraṃ parahitakaraṇapasutatā, sudukkarehipi mahābodhisattacaritehi visādābhāvo, pasādasambuddhidassanasavanānussaraṇāvatthāsupi sattānaṃ hitasukhapaṭilābhahetubhāvo ca sampajjati. Tathā hi paññāya buddhabhāvasiddhi, karuṇāya buddhakammasiddhi. Paññāya sayaṃ tarati, karuṇāya pare tāreti. Paññāya paradukkhaṃ parijānāti, karuṇāya paradukkhapaṭikāraṃ ārabhati. Paññāya ca dukkhe nibbindati, karuṇāya dukkhaṃ sampaṭicchati. Tathā paññāya parinibbānābhimukho hoti, karuṇāya taṃ na pāpuṇāti. Tathā karuṇāya saṃsārābhimukho hoti , paññāya tatra nābhiramati. Paññāya ca sabbattha virajjati, karuṇānugatattā na ca na sabbesaṃ anuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā na ca na sabbattha virattacitto. Paññāya ca ahaṃkāramamaṃkārābhāvo, karuṇāya ālasiyadīnatābhāvo. Tathā paññākaruṇāhi yathākkamaṃ attaparanāthatā, dhīravīrabhāvo, anattantapaaparantapatā, attahitaparahitanipphatti, nibbhayābhiṃsanakabhāvo, dhammādhipatilokādhipatitā, kataññupubbakāribhāvo, mohataṇhāvigamo, vijjācaraṇasiddhi, balavesārajjanipphattīti sabbassāpi pāramitāphalassa visesena upāyabhāvato paññākaruṇā pāramīnaṃ paccayo. Idañca dvayaṃ pāramīnaṃ viya paṇidhānassāpi paccayo.
Tathā ussāhaummaṅgaavatthānahitacariyā ca pāramīnaṃ paccayoti veditabbā, yā buddhabhāvassa uppattiṭṭhānatāya 『『buddhabhūmiyo』』ti pavuccanti. Yathāha –
『『Kati pana bhante buddhabhūmiyo? Catasso kho sāriputta buddhabhūmiyo. Katamā catasso? Ussāho ca hoti vīriyaṃ, umaṅgo ca hoti paññābhāvanā, avatthānañca hoti adhiṭṭhānaṃ, mettābhāvanā ca hoti hitacariyā. Imā kho sāriputta catasso buddhabhūmiyo』』ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanāyampi).
Tathā nekkhammapavivekaalobhādosāmohanissaraṇappabhedā cha ajjhāsayā. Vuttañhetaṃ –
『『Nekkhammajjhāsayā ca bodhisattā kāme dosadassāvino, paviveka…pe… saṅgaṇikāya, alobha…pe… lobhe, adosa…pe… dose, amoha…pe… mohe, nissaraṇajjhāsayā ca bodhisattā sabbabhavesu dosadassāvino』』ti (visuddhi. aṭṭha. 1.49 vākyakhandhepi).
Tasmā ete bodhisattānaṃ cha ajjhāsayā dānādīnaṃ paccayāti veditabbā. Na hi lobhādīsu ādīnavadassanena, alobhādiadhikabhāvena ca vinā dānādipāramiyo sambhavanti. Alobhādīnañhi adhikabhāvena pariccāgādininnacittatā alobhajjhāsayāditāti. Yathā cete, evaṃ dānajjhāsayatādayopi. Yathāha –
『『Kati pana bhante bodhāya carantānaṃ bodhisattānaṃ ajjhāsayā? Dasa kho sāriputta bodhāya carantānaṃ bodhisattānaṃ ajjhāsayā. Katame dasa? Dānajjhāsayā sāriputta bodhisattā macchere dosadassāvino, sīla…pe… upekkhajjhāsayā sāriputta bodhisattā sukhadukkhesu dosadassāvino』』ti.
Etesu hi maccheraasaṃvarakāmavicikicchākosajjaakkhantivisaṃvādaanadhiṭṭhānabyāpāda- sukhadukkhasaṅkhātesu ādīnavadassanapubbaṅgamā dānādininnacittatāsaṅkhātā dānajjhāsayatādayo dānādipāramīnaṃ nibbattiyā kāraṇanti . Tathā apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayo.
Tatthāyaṃ paccavekkhaṇāvidhi – khettavatthuhiraññasuvaṇṇagomahiṃsadāsidāsaputtadārādipariggahabyāsattacittānaṃ sattānaṃ khettādīnaṃ vatthukāmabhāvena bahupatthanīyabhāvato, rājacorādisādhāraṇabhāvato, vivādādhiṭṭhānato, sapattakaraṇato, nissārato, paṭilābhaparipālanesu paraviheṭhanahetuto, vināsanimittañca sokādianekavihitabyasanāvahato, tadāsattinidānañca maccheramalapariyuṭṭhitacittānaṃ apāyūpapattisambhavatoti evaṃ vividhavipulānatthāvahā ete atthā nāma, tesaṃ pariccāgoyeveko sotthibhāvoti pariccāge appamādo karaṇīyo.
Apica 『『yācako yācamāno attano guyhassa ācikkhanato mayhaṃ vissāsiko』』ti ca 『『pahāya gamanīyaṃ attano santakaṃ gahetvā paralokaṃ yāhīti mayhaṃ upadesako』』ti ca 『『āditte viya agāre maraṇagginā āditte loke tato mayhaṃ santakassa apavāhakasahāyo』』ti ca 『『apavāhitassa cassa nijjhāyanikkhepaṭṭhānabhūto』』ti ca 『『dānasaṅkhāte kalyāṇakammasmiṃ sahāyabhāvato, sabbasampattīnaṃ aggabhūtāya paramadullabhāya buddhabhūmiyā sampattihetubhāvato ca paramo kalyāṇamitto』』ti ca paccavekkhitabbaṃ.
Tathā 『『uḷāre kammani anenāhaṃ sambhāvito, tasmā sā sambhāvanā avitathā kātabbā』』ti ca 『『ekantabheditāya jīvitassa ayācitenapi mayā dātabbaṃ, pageva yācitenā』』ti ca 『『uḷārajjhāsayehi gavesitvāpi dātabbo, sayamevāgato mama puññenā』』ti ca 『『yācakassa dānāpadesena mayhamevāyamanuggaho』』ti ca 『『ahaṃ viya ayaṃ sabbopi loko mayā anuggahetabbo』』ti ca 『『asati yācake kathaṃ mayhaṃ dānapāramī pūreyyā』』ti ca 『『yācakānamevatthāya mayā sabbo pariggahetabbo』』ti ca 『『ayācitvā mama santakaṃ yācakā sayameva kadā gaṇheyyu』』nti ca 『『kathamahaṃ yācakānaṃ piyo cassaṃ manāpo』』ti ca 『『kathaṃ vā te mayhaṃ piyā cassu manāpā』』ti ca 『『kathaṃ vāhaṃ dadamāno, datvāpi ca attamano assaṃ pamudito pītisomanassajāto』』ti ca 『『kathaṃ vā me yācakā bhaveyyuṃ, uḷāro ca dānajjhāsayo』』ti ca 『『kathaṃ vāhamayācitoyeva yācakānaṃ hadayamaññāya dadeyya』』nti ca 『『sati dhane yācake ca apariccāgo mahatī mayhaṃ vañcanā』』ti ca 『『kathaṃ vāhaṃ attano aṅgāni jīvitaṃ vāpi yācakānaṃ pariccajeyya』』nti ca paccavekkhitabbaṃ.
Apica 『『attho nāmāyaṃ nirapekkhaṃ dāyakaṃ anugacchati yathā taṃ nirapekkhaṃ khepakaṃ kiṭako』』ti atthe nirapekkhatāya cittaṃ uppādetabbaṃ. Yācamāno pana yadi piyapuggalo hoti, 『『piyo maṃ yācatī』』ti somanassaṃ uppādetabbaṃ. Atha udāsīnapuggalo hoti, 『『ayaṃ maṃ yācamāno addhā iminā pariccāgena mitto hotī』』ti somanassaṃ uppādetabbaṃ. Dadantopi hi yācakānaṃ piyo hotīti. Atha pana verīpuggalo yācati, 『『paccatthiko maṃ yācati, ayaṃ maṃ yācamāno addhā iminā pariccāgena verīpi piyo mitto hotī』』ti visesato somanassaṃ uppādetabbaṃ. Evaṃ piyapuggale viya majjhattaverīpuggalesupi mettāpubbaṅgamaṃ karuṇaṃ upaṭṭhapetvāva dātabbaṃ.
Sace panassa cirakālaparibhāvitattā lobhassa deyyadhammavisayā lobhadhammā uppajjeyyuṃ, tena bodhisattapaṭiññena iti paṭisañcikkhitabbaṃ 『『nanu tayā sappurisa sambodhāya abhinīhāraṃ karontena sabbasattānaṃ upakāratthāya ayaṃ kāyo nissaṭṭho, tappariccāgamayañca puññaṃ, tattha nāma te bāhirepi vatthusmiṃ atisaṅgappavatti hatthisinānasadisī hoti, tasmā tayā na katthaci saṅgo uppādetabbo. Seyyathāpi nāma mahato bhesajjarukkhassa tiṭṭhato mūlaṃ mūlatthikā haranti, papaṭikaṃ, tacaṃ, khandhaṃ, viṭapaṃ, sāraṃ, sākhaṃ, palāsaṃ, pupphaṃ, phalaṃ phalatthikā haranti, na tassa rukkhassa 『mayhaṃ santakaṃ ete harantī』』ti vitakkasamudācāro hoti, evameva sabbalokahitāya ussukkamāpajjantena mayā mahādukkhe akataññuke niccāsucimhi kāye paresaṃ upakārāya viniyujjamāne aṇumattopi micchāvitakko na uppādetabbo, ko vā ettha viseso ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraṇaviddhaṃsanadhammesu, kevalaṃ pana sammohavijambhitametaṃ, yadidaṃ 『etaṃ mama, esohamasmi, eso me attā』ti abhiniveso. Tasmā bāhiresu viya ajjhattikesupi karacaraṇanayanādīsu , maṃsādīsu ca anapekkhena hutvā 『taṃtadatthikā harantū』ti nissaṭṭhacittena bhavitabba』』nti. Evaṃ paṭisañcikkhato cassa bodhāya pahitattassa kāyajīvitesu nirapekkhassa appakasireneva kāyavacīmanokammāni suvisuddhāni honti. So visuddhakāyavacīmanokammanto visuddhājīvo ñāyapaṭipattiyaṃ ṭhito, āyāpāyupāyakosallasamannāgamena bhiyyoso mattāya deyyadhammapariccāgena, abhayadānasaddhammadānehi ca sabbasatte anuggaṇhituṃ samattho hotīti. Ayaṃ tāva dānapāramiyaṃ paccavekkhaṇānayo.
Sīlapāramiyaṃ pana evaṃ paccavekkhitabbaṃ – idañhi sīlaṃ nāma gaṅgodakādīhi visodhetuṃ asakkuṇeyyassa dosamalassa vikkhālanajalaṃ, haricandanādīhi vinetuṃ asakkuṇeyyarāgādipariḷāhavinayanaṃ, hāramakuṭakuṇḍalādīhi pacurajanālaṅkārehi asādhāraṇo sādhūnaṃ alaṅkāraviseso, sabbadisāvāyanato akittimo, sabbakālānurūpo ca surabhigandho, khattiyamahāsālādīhi devatāhi ca vandanīyādibhāvāvahanato paramo vasīkaraṇamanto, cātumahārājikādi devalokārohanasopānapanti, jhānābhiññānaṃ adhigamupāyo, nibbānamahānagarassa sampāpakamaggo, sāvakabodhipaccekabodhisammāsambodhīnaṃ patiṭṭhānabhūmi, yaṃ yaṃ vā panicchitaṃ patthitaṃ, tassa tassa samijjhanūpāyabhāvato cintāmaṇikapparukkhādike ca atiseti. Vuttañhetaṃ bhagavatā 『『ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā』』ti (a. ni. 8.35). Aparampi vuttaṃ 『『ākaṅkheyya ce bhikkhave bhikkhu sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cāti, sīlesvevassa paripūrakārī』』tiādi (ma. ni. 1.61), tathā 『『avippaṭisāratthāni kho ānanda kusalāni sīlānī』』ti (a. ni. 10.1; 11.1), 『『pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāyā』』ti (dī. ni. 2.150; udā. 76; mahāva. 185) suttānañca vasena sīlassa guṇā paccavekkhitabbā, tathā aggikkhandhopamasuttādīnaṃ (a. ni. 7.72) vasena sīlavirahe ādīnavā.
Pītisomanassanimittato, attānuvādaparānuvādadaṇḍaduggatibhayābhāvato, viññūhi pāsaṃsabhāvato, avippaṭisārahetuto, sotthiṭṭhānato , abhijanasāpateyyādhipateyyāyurūpaṭṭhānabandhumittasampattīnaṃ atisayanato ca sīlaṃ paccavekkhitabbaṃ. Sīlavato hi attano sīlasampadāhetu mahantaṃ pītisomanassaṃ uppajjati 『『kataṃ vata mayā kusalaṃ, kataṃ kalyāṇaṃ, kataṃ bhīruttāṇa』』nti. Tathā sīlavato attā na upavadati, na pare viññū, daṇḍaduggatibhayānaṃ sambhavoyeva natthi, 『『sīlavā purisapuggalo kalyāṇadhammo』』ti viññūnaṃ pāsaṃso hoti. Tathā sīlavato yvāyaṃ 『『kataṃ vata mayā pāpaṃ, kataṃ luddaṃ, kataṃ kibbisa』』nti dussīlassa vippaṭisāro uppajjati, so na hoti. Sīlañca nāmetaṃ appamādādhiṭṭhānato, bhogabyasanādiparihāramukhena mahato atthassa sādhanato, maṅgalabhāvato ca paramaṃ sotthiṭṭhānaṃ, nihīnajaccopi sīlavā khattiyamahāsālādīnaṃ pūjanīyo hotīti kulasampattiṃ atiseti sīlasampadā, 『『taṃ kiṃ maññasi mahārāja, idha te assa puriso dāso kammakaro』』tiādi (dī. ni. 1.183) vacanañcettha sādhakaṃ. Corādīhi asādhāraṇato, paralokānugamanato, mahapphalabhāvato, samathādiguṇādhiṭṭhānato ca bāhiradhanaṃ atiseti sīlaṃ, paramassa cittissariyassa adhiṭṭhānabhāvato khattiyādīnaṃ issariyaṃ atiseti sīlaṃ. Sīlanimittañhi taṃtaṃsattanikāyesu sattānaṃ issariyaṃ vassasatadīghappamāṇato jīvitato ekāhampi sīlavato jīvitassa visiṭṭhatāvacanato, sati ca jīvite sikkhānikkhepassa maraṇatāvacanato sīlaṃ jīvitato visiṭṭhataraṃ. Verīnampi manuññabhāvāvahanato, jarārogavipattīhi anabhibhavanīyato ca rūpasampattiṃ atiseti sīlaṃ. Pāsādahammiyādiṭṭhānavisese, rājayuvarājasenāpatiādiṭṭhānavisese ca atiseti sīlaṃ sukhavisesādhiṭṭhānabhāvato . Sabhāvasiniddhe santikāvacarepi bandhujane mittajane ca atiseti ekantahitasampādanato, paralokānugamanato ca. 『『Na taṃ mātā pitā kayirā』』tiādi (dha. pa. 43) vacanañcettha sādhakaṃ. Tathā hatthiassarathādibhedehi, mantāgadasotthānappayogehi ca durārakkhaṃ attānaṃ ārakkhabhāvena sīlameva visiṭṭhataraṃ attādhīnato, aparādhīnato, mahāvisayato ca. Tenevāha 『『dhammo have rakkhati dhammacāri』』ntiādi (jā. 1.9.102). Evamanekaguṇasamannāgataṃ sīlanti paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūriṃ gacchati aparisuddhā ca pārisuddhiṃ.
Sace panassa dīgharattaṃ paricayena sīlapaṭipakkhā dhammā dosādayo antarantarā uppajjeyyuṃ, tena bodhisattapaṭiññena evaṃ paṭisañcikkhitabbaṃ 『『nanu tayā sambodhāya paṇidhānaṃ kataṃ, sīlavikalena ca na sakkā lokiyāpi sampattiyo pāpuṇituṃ, pageva lokuttarā, sabbasampattīnaṃ pana aggabhūtāya sammāsambodhiyā adhiṭṭhānabhūtena sīlena paramukkaṃsagatena bhavitabbaṃ. Tasmā 『kikīva aṇḍa』ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sammā sīlaṃ parirakkhantena suṭṭhu tayā pesalena bhavitabbaṃ. Api ca tayā dhammadesanāya yānattaye sattānaṃ avatāraṇaparipācanāni kātabbāni, sīlavikalassa ca vacanaṃ na paccetabbaṃ hoti asappāyāhāravicārassa viya vejjassa tikicchanaṃ, tasmā kathāhaṃ saddheyyo hutvā sattānaṃ avatāraṇaparipācanāni kareyya』』nti sabhāvaparisuddhasīlena bhavitabbaṃ. Kiñca 『『jhānādiguṇavisesayogena me sattānaṃ upakārakaraṇasamatthatā , paññāpāramīādiparipūraṇañca, jhānādayo ca guṇā sīlapārisuddhiṃ vinā na sambhavantī』』ti sammadeva sīlaṃ parisodhetabbaṃ.
Tathā 『『sambādho gharāvāso rajopatho』』tiādinā (dī. ni. 1.191; ma. ni. 1.291; saṃ. ni. 2.154; ma. ni. 2.10) gharāvāse 『『aṭṭhikaṅkalūpamā kāmā』』tiādinā (ma. ni. 1.234; pāci. 417; mahāni. 3, 6;), 『『mātāpi puttena vivadatī』』tiādinā (ma. ni. 1.168, 178) ca kāmesu 『『seyyathāpi puriso iṇaṃ ādāya kammante payojeyyā』』tiādinā (dī. ni. 1.218) kāmacchandādīsu ādīnavadassanapubbaṅgamā vuttavipariyāyena 『『abbhokāso pabbajjā』』tiādinā (dī. ni. 1.1.91; saṃ. ni. 1.154) pabbajjādīsu ānisaṃsapaṭisaṅkhāvasena nekkhammapāramiyaṃ paccavekkhaṇā veditabbā. Ayamettha saṅkhepattho, vitthāro pana dukkhakkhandha (ma. ni. 1.163) vīmaṃsasuttādi (ma. ni. 1.487) vasena dukkhakkhandhaāsivisopamasuttādivasena (cariyā. aṭṭha. pakiṇṇakakathāyaṃ) veditabbo.
Tathā 『『paññāya vinā dānādayo dhammā na visujjhanti, yathāsakaṃ byāpārasamatthā ca na hontī』』ti paññāguṇā manasi kātabbā. Yatheva hi jīvitena vinā sarīrayantaṃ na sobhati, na ca attano kiriyāsu paṭipattisamatthaṃ hoti, yathā ca cakkhādīni indriyāni viññāṇena vinā yathāsakaṃ visayesu kiccaṃ kātuṃ nappahonti, evaṃ saddhādīni indriyāni paññāya vinā sakiccapaṭipattiyaṃ asamatthānīti pariccāgādipaṭipattiyaṃ paññā padhānakāraṇaṃ. Ummīlitapaññācakkhukā hi mahāsattā attano aṅgapaccaṅgānipi datvā anattukkaṃsakā, aparavambhakā ca honti, bhesajjarukkhā viya vikapparahitā kālattayepi somanassajātā. Paññāvasena upāyakosallayogato pariccāgo parahitappavattiyā dānapāramibhāvaṃ upeti. Attatthañhi dānaṃ vuḍḍhisadisaṃ hoti.
Tathā paññāya abhāvena taṇhādisaṃkilesāviyogato sīlassa visuddhiyeva na sambhavati, kuto sabbaññuguṇādhiṭṭhānabhāvo. Paññavā eva ca gharāvāse kāmaguṇesu saṃsāre ca ādīnavaṃ, pabbajjāya jhānasamāpattiyaṃ nibbāne ca ānisaṃsaṃ suṭṭhu sallakkhento pabbajitvā jhānasamāpattiyo nibbattetvā nibbānaninno, pare ca tattha patiṭṭhapetīti.
Vīriyañca paññārahitaṃ yadicchitamatthaṃ na sādheti durārambhabhāvato. Varameva hi anārambho durārambhato, paññāsahitena pana vīriyena na kiñci duradhigamaṃ upāyapaṭipattito. Tathā paññavā eva parāpakārādiadhivāsakajātiyo hoti, na duppañño. Paññāvirahitassa ca parehi upanītā apakārā khantiyā paṭipakkhameva anubrūhenti, paññavato pana te khantisampattiyā paribrūhanavasena assā thirabhāvāya saṃvattanti. Paññavā eva tīṇi saccāni tesaṃ kāraṇāni paṭipakkhe ca yathābhūtaṃ jānitvā paresaṃ avisaṃvādako hoti. Tathā paññābalena attānaṃ upatthambhetvā dhitisampadāya sabbapāramīsu acalasamādānādhiṭṭhāno hoti, paññavā eva ca piyamajjhattaverīvibhāgaṃ akatvā sabbattha hitūpasaṃhārakusalo hoti. Tathā paññāvasena lābhādilokadhammasannipāte nibbikāratāya majjhatto hoti. Evaṃ sabbāsaṃ pāramīnaṃ paññāva pārisuddhihetūti paññāguṇā paccavekkhitabbā.
Apica paññāya vinā na dassanasampatti, antarena ca diṭṭhisampadaṃ na sīlasampadā, sīladiṭṭhisampadārahitassa na samādhisampadā, asamāhitena ca na sakkā attahitamattampi sādhetuṃ, pageva ukkaṃsagataṃ parahitanti parahitāya paṭipannena 『『nanu tayā sakkaccaṃ paññāpārisuddhiyaṃ āyogo karaṇīyo』』ti bodhisattena attā ovaditabbo. Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito catūhi saṅgahavatthūhi (dī. ni. 3.210, 313; a. ni. 10.32) lokaṃ anuggaṇhanto satte niyyānikamagge avatāreti, indriyāni ca nesaṃ paripāceti. Tathā paññābalena khandhāyatanādīsu pavicayabahulo pavattinivattiyo yāthāvato parijānanto dānādayo guṇe visesanibbedhabhāgiyabhāvaṃ nayanto bodhisattasikkhāya paripūrakārī hotīti evamādinā anekākāravokāre paññāguṇe vavatthapetvā paññāpāramī anubrūhetabbā.
Tathā dissamānapārānipi lokiyāni kammāni nihīnavīriyena pāpuṇituṃ asakkuṇeyyāni, agaṇitakhedena pana āraddhavīriyena duradhigamaṃ nāma natthi. Nihīnavīriyo hi 『『saṃsāramahoghato sabbasatte santāressāmī』』ti ārabhitumeva na sakkuṇoti. Majjhimo ārabhitvā antarāvosānamāpajjati. Ukkaṭṭhavīriyo pana attasukhanirapekkho ārambhapāraṃ adhigacchatīti vīriyasampatti paccavekkhitabbā. Apica 『『yassa attanoyeva saṃsārapaṅkato samuddharaṇatthamārambho, tassāpi vīriyassa sithilabhāvena manorathānaṃ matthakappatti na sakkā sambhāvetuṃ, pageva sadevakassa lokassa samuddharaṇatthaṃ katābhinīhārenā』』ti ca 『『rāgādīnaṃ dosagaṇānaṃ mattamahāgajānaṃ viya dunnivārayabhāvato, tannidānānañca kammasamādānānaṃ ukkhittāsikavadhakasadisabhāvato, tannimittānañca duggatīnaṃ sabbadā vivaṭamukhabhāvato, tattha niyojakānañca pāpamittānaṃ sadā sannihitabhāvato, tadovādakāritāya ca bālassa puthujjanabhāvassa sati sambhave yuttaṃ sayameva saṃsāradukkhato nissaritu』』nti ca 『『micchāvitakkā vīriyānubhāvena dūrī bhavantī』』ti ca 『『yadi pana sambodhi attādhīnena vīriyena sakkā samadhigantuṃ , kimettha dukkara』』nti ca evamādinā nayena vīriyassa guṇāpaccavekkhitabbā.
Tathā 『『khanti nāmāyaṃ niravasesaguṇapaṭipakkhassa kodhassa vidhamanato guṇasampādane sādhūnamappaṭihatamāyudhaṃ, parābhibhavane samatthānaṃ alaṅkāro, samaṇabrāhmaṇānaṃ balasampadā, kodhaggivinayanī udakadhārā, kalyāṇassa kittisaddassa sañjātideso, pāpapuggalānaṃ vacīvisavūpasamakaro mantāgado, saṃvare ṭhitānaṃ paramā dhīrapakati, gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa pidhānakavāṭaṃ, devabrahmalokānaṃ ārohaṇasopānaṃ, sabbaguṇānaṃ adhivāsanabhūmi, uttamā kāyavacīmanovisuddhī』』ti manasi kātabbaṃ. Api ca 『『ete sattā khantisampattiyā abhāvato idha ceva tapanti, paraloke ca tapanīyadhammānuyogato』』ti ca 『『yadipi parāpakāranimittaṃ dukkhaṃ uppajjati, tassa pana dukkhassa khettabhūto attabhāvo, bījabhūtañca kammaṃ mayāva abhisaṅkhata』』nti ca 『『tassa dukkhassa āṇaṇyakāraṇameta』』nti ca 『『apakārake asati kathaṃ mayhaṃ khantisampadā sambhavatī』』ti ca 『『yadipāyaṃ etarahi apakārako, ayaṃ nāma pubbe anena mayhaṃ upakāro kato』』ti ca 『『apakāro eva vā khantinimittatāya upakāro』』ti ca 『『sabbepime sattā mayhaṃ puttasadisā, puttakatāparādhesu ca ko kujjhissatī』』ti ca 『『yena kodhabhūtāvesena ayaṃ mayhaṃ aparajjhati, so kodhabhūtāveso mayā vinetabbo』』ti ca 『『yena apakārena idaṃ mayhaṃ dukkhaṃ uppannaṃ, tassa ahampi nimitta』』nti ca 『『yehi dhammehi aparādho kato, yattha ca kato, sabbepi te tasmiṃyeva khaṇe niruddhā, kassidāni kena kodho kātabbo』』ti ca 『『anattatāya sabbadhammānaṃ ko kassa aparajjhatī』』ti ca paccavekkhantena khantisampadā brūhetabbā.
Yadi panassa dīgharattaṃ paricayena parāpakāranimittako kodho cittaṃ pariyādāya tiṭṭheyya, iti paṭisañcikkhitabbaṃ 『『khanti nāmesā parāpakārassa paṭipakkhapaṭipattīnaṃ paccupakārakāraṇa』』nti ca 『『apakāro ca mayhaṃ dukkhuppādanena dukkhupanisāya saddhāya, sabbaloke anabhiratisaññāya ca paccayo』』ti ca 『『indriyapakatiresā, yadidaṃ iṭṭhāniṭṭhavisayasamāyogo, tattha aniṭṭhavisayasamāyogo mayhaṃ na siyāti taṃ kutettha labbhā』』ti ca 『『kodhavasiko satto kodhena ummatto vikkhittacitto, tattha kiṃ paccapakārenā』』ti ca 『『sabbe pime sattā sammāsambuddhena orasaputtā viya paripālitā, tasmā na tattha mayā cittakopopi kātabbo』』ti ca 『『aparādhake ca sati guṇe guṇavati mayā na kopo kātabbo』』ti ca 『『asati guṇe visesena karuṇāyitabbo』』ti ca 『『kopena ca mayhaṃ guṇayasā nihīyantī』』ti ca 『『kujjhanena mayhaṃ dubbaṇṇadukkhaseyyādayo sapattakantā āgacchantī』』ti ca 『『kodho ca nāmāyaṃ sabbāhitakārako sabbahitavināsako balavā paccatthiko』』ti ca 『『sati ca khantiyā na koci paccatthiko』』ti ca 『『aparādhakena aparādhanimittaṃ yaṃ āyatiṃ laddhabbaṃ dukkhaṃ, sati ca khantiyā mayhaṃ tadabhāvo』』ti ca 『『cintanena kujjhantena ca mayā paccatthikoyeva anuvattito hotī』』ti ca 『『kodhe ca mayā khantiyā abhibhūte tassa dāsabhūto paccatthiko sammadeva abhibhūto hotī』』ti ca 『『kodhanimittaṃ khantiguṇapariccāgo mayhaṃ na yutto』』ti ca 『『sati ca kodhe guṇavirodhini (guṇavirodhapaccanīdhamme cariyā. aṭṭha. pakiṇṇakakathāyaṃ) kiṃ me sīlādidhammā pāripūriṃ gaccheyyuṃ, asati ca tesu kathāhaṃ sattānaṃ upakārabahulo paṭiññānurūpaṃ uttamaṃ sampattiṃ pāpuṇissāmī』』ti ca 『『khantiyā ca sati bahiddhā vikkhepābhāvato samāhitassa sabbe saṅkhārā aniccato dukkhato sabbe dhammā anattato nibbānañca asaṅkhatāmatasantapaṇītādibhāvato nijjhānaṃ khamanti 『buddhadhammā ca acinteyyāparimeyyapabhāvā』ti』』, tato ca 『『anulomiyaṃ khantiyaṃ ṭhito 『kevalā ime ca attattaniyabhāvarahitā dhammamattā yathāsakaṃ paccayehi uppajjanti vayanti, na kutoci āgacchanti, na kuhiñci gacchanti, na ca katthaci patiṭṭhitā, na cettha koci kassaci byāpāro』ti ahaṃkāramamaṃkārānadhiṭṭhānatā nijjhānaṃ khamati, yena bodhisatto bodhiyā niyato anāvattidhammo hotī』』ti evamādinā khantipāramiyaṃ paccavekkhaṇā veditabbā.
Tathā 『『saccena vinā sīlādīnaṃ asambhavato, paṭiññānurūpaṃ paṭipattiyā abhāvato ca saccadhammātikkame ca sabbapāpadhammānaṃ samosaraṇato, asaccasandhassa appaccayikabhāvato, āyatiñca anādeyyavacanatāvahanato, sampannasaccassa ca sabbaguṇādhiṭṭhānabhāvato, saccādhiṭṭhānena sabbabodhisambhārānaṃ pārisuddhipāripūrisamanvāyato, sabhāvadhammāvisaṃvādanena sabbabodhisambhārakiccakaraṇato, bodhisattapaṭipattiyā ca parinipphattito』』tiādinā saccapāramiyā sampattiyo paccavekkhitabbā.
Tathā 『『dānādīsu daḷhasamādānaṃ, tampaṭipakkhasannipāte ca nesaṃ acalāvatthānaṃ, tattha ca thirabhāvaṃ vinā na dānādisambhārā sambodhinimittā sambhavantī』』tiādinā adhiṭṭhāne guṇā paccavekkhitabbā.
Tathā 『『attahitamatte avatiṭṭhantenāpi sattesu hitacittataṃ vinā na sakkā idhalokaparalokasampattiyo pāpuṇituṃ, pageva sabbasatte nibbānasampattiyaṃ patiṭṭhāpetukāmenā』』ti ca 『『pacchā sabbasattānaṃ lokuttarasampattiṃ ākaṅkhantena idāni lokiyasampattiṃ ākaṅkhā yuttarūpā』』ti ca 『『idāni āsayamattena paresaṃ hitasukhūpasaṃhāraṃ kātuṃ asakkonto kadā payogena taṃ sādhessāmī』』ti ca 『『idāni mayā hitasukhūpasaṃhārena saṃvaddhitā pacchā dhammasaṃvibhāgasahāyā mayhaṃ bhavissantī』』ti ca 『『etehi vinā na mayhaṃ bodhisambhārā sambhavanti, tasmā sabbabuddhaguṇavibhūtinipphattikāraṇattā mayhaṃ ete paramaṃ puññakkhettaṃ anuttaraṃ kusalāyatanaṃ uttamaṃ gāravaṭṭhāna』』nti ca 『『savisesaṃ sattesu sabbesu hitajjhāsayatā paccupaṭṭhapetabbā, kiñca karuṇādhiṭṭhānatopi sabbasattesu mettā anubrūhetabbā. Vimariyādīkatena hi cetasā sattesu hitasukhūpasaṃhāraniratassa tesaṃ ahitadukkhāpanayanakāmatā balavatī uppajjati daḷhamūlā, karuṇā ca sabbesaṃ buddhakārakadhammānamādi caraṇaṃ patiṭṭhā mūlaṃ mukhaṃ pamukha』』nti evamādinā mettāya guṇā paccavekkhitabbā.
Tathā 『『upekkhāya abhāve sattehi katā vippakārā cittassa vikāraṃ uppādeyyuṃ, sati ca cittavikāre dānādisambhārānaṃ sambhavoyeva natthī』』ti ca 『『mettāsinehena sinehite citte upekkhāya vinā sambhārānaṃ pārisuddhi na hotī』』ti ca 『『anupekkhako sambhāresu puññasambhāraṃ tabbipākañca sattahitatthaṃ pariṇāmetuṃ na sakkotī』』ti ca 『『upekkhāya abhāve deyyapaṭiggāhakesu vibhāgaṃ akatvā pariccajituṃ na sakkotī』』ti ca 『『upekkhārahitena jīvitaparikkhārānaṃ jīvitassa ca antarāyaṃ amanasikaritvā saṃvaravisodhanaṃ kātuṃ na sakkā』』ti ca 『『upekkhāvasena aratiratisahasseva nekkhammabalasiddhito, upapattito ikkhanavaseneva sabbasambhārakiccanipphattito, accāraddhassa vīriyassa anupekkhane padhānakiccākaraṇato, upekkhatoyeva titikkhānijjhānasambhavato, upekkhāvasena sattasaṅkhārānaṃ avisaṃvādanato, lokadhammānaṃ ajjhupekkhanena samādinnadhammesu acalādhiṭṭhānasiddhito, parāpakārādīsu anābhogavaseneva mettāvihāranipphattitoti sabbabodhisambhārānaṃ samādānādhiṭṭhānapāripūrinipphattiyo upekkhānubhāvena sampajjantī』』ti evaṃ ādinā nayena upekkhāpāramī paccavekkhitabbā. Evaṃ apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayoti veditabbā.
Tathā saparikkhārā pañcadasa caraṇadhammā pañca ca abhiññāyo. Tattha caraṇadhammā nāma sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta saddhammā, cattāri jhānāni ca. Tesu sīlādīnaṃ catunnaṃ terasapi dhutadhammā, appicchatādayo ca parikkhāro. Saddhammesu saddhāya buddhadhammasaṅghasīlacāgadevatūpasamānussati- lūkhapuggalaparivajjanasiniddhapuggalasevanapasādanīya- dhammapaccavekkhaṇatadadhimuttatā parikkhāro, hirottappānaṃ akusalādīnavapaccavekkhaṇaapāyādīnavapaccavekkhaṇakusaladhammupatthambhana- bhāvapaccavekkhaṇahirottappa rahitapuggalaparivajjanahirottappasampannapuggalasevanatadadhimuttatā, bāhusaccassa pubbayogaparipucchakabhāvasaddhammābhiyogaanavajjavijjāṭṭhānādi- paricayaparipakkindriyatākilesadūrībhāvaappassutaparivajjanabahussutasevanatadadhimuttatā, vīriyassa apāyabhayapaccavekkhaṇagamanavīthipaccavekkhaṇadhammamahattapaccavekkhaṇa- thinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggala- sevanasammappadhānapaccavekkhaṇatadadhimuttatā, satiyā satisampajaññamuṭṭhassatipuggalaparivajjanaupaṭṭhitassatipuggalasevanatadadhimuttatā, paññāya paripucchakabhāvavatthuvisadakiriyāindriyasamattapaṭipādanaduppañña- puggalaparivajjanapaññavantapuggalasevanagambhīrañāṇacariyapacca- vekkhaṇatadadhimuttatā, catunnaṃ jhānānaṃ sīlādicatukkaṃ aṭṭhatiṃsāya ārammaṇesu pubbabhāgabhāvanā, āvajjanādivasībhāvakaraṇañca parikkhāro. Tattha sīlādīhi payogasuddhiyā sattānaṃ abhayadāne, āsayasuddhiyā āmisadāne, ubhayasuddhiyā ca dhammadāne samattho hotītiādinā caraṇādīnaṃ dānādisambhārānaṃ paccayabhāvo yathārahaṃ niddhāretabbo, ativitthārabhayena na niddhārayimha. Evaṃ sampatticakkādayopi dānādīnaṃ paccayoti veditabbā.
Ko saṃkilesoti avisesena taṇhādīhi parāmaṭṭhabhāvo pāramīnaṃ saṃkileso, visesena deyyapaṭiggāhakavikappā dānapāramiyā saṃkileso, sattakālavikappā sīlapāramiyā, kāmabhavatadupasamesu abhiratianabhirativikappā nekkhammapāramiyā, 『『ahaṃ mamā』』ti vikappā paññāpāramiyā, līnuddhaccavikappā vīriyapāramiyā, attaparavikappā khantipāramiyā, adiṭṭhādīsu diṭṭhādivikappā saccapāramiyā, bodhisambhāratabbipakkhesu dosaguṇavikappā adhiṭṭhānapāramiyā, hitāhitavikappā mettāpāramiyā, iṭṭhāniṭṭhavikappā upekkhāpāramiyā saṃkilesoti veditabbo.
Kiṃ vodānanti taṇhādīhi anupaghāto, yathāvuttavikappaviraho ca etāsaṃ vodānanti veditabbaṃ. Anupahatā hi taṇhāmānadiṭṭhikodhūpanāhamakkhapalāsaissāmacchariyamāyāsāṭheyyathambhasārambha- madapamādādīhi kilesehi deyyapaṭiggāhakavikappādirahitā ca dānādipāramiyo parisuddhā pabhassarā bhavantīti.
Kopaṭipakkhoti avisesena sabbepi kilesā sabbepi akusalā dhammā etāsaṃ paṭipakkho, visesena pana pubbe vuttā maccherādayoti veditabbā. Apica deyyapaṭiggāhakadānaphalesu alobhādosāmohaguṇayogato lobhadosamohapaṭipakkhaṃ dānaṃ, kāyādidosavaṅkāpagamanato lobhādipaṭipakkhaṃ sīlaṃ , kāmasukhaparūpaghātaattakilamathaparivajjanato dosattayapaṭipakkhaṃ nekkhammaṃ, lobhādīnaṃ andhīkaraṇato, ñāṇassa ca anandhīkaraṇato lobhādipaṭipakkhā paññā, alīnānuddhatañāyārambhavasena lobhādipaṭipakkhaṃ vīriyaṃ, iṭṭhāniṭṭhasuññatānaṃ khamanato lobhādipaṭipakkhā khanti, satipi paresaṃ upakāre apakāre ca yathābhūtappavattiyā lobhādipaṭipakkhaṃ saccaṃ, lokadhamme abhibhuyya yathāsamādinnesu sambhāresu acalanato lobhādipaṭipakkhaṃ adhiṭṭhānaṃ, nīvaraṇavivekato lobhādipaṭipakkhā mettā, iṭṭhāniṭṭhesu anunayapaṭighaviddhaṃsanato, samappavattito ca lobhādipaṭipakkhā upekkhāti daṭṭhabbaṃ.
Kā paṭipattīti sukhūpakaraṇasarīrajīvitapariccāgena bhayāpanūdanena dhammopadesena ca bahudhā sattānaṃ anuggahakaraṇaṃ dāne paṭipatti. Tatthāyaṃ vitthāranayo – 『『imināhaṃ dānena sattānaṃ āyuvaṇṇasukhabalapaṭibhānādisampattiṃ ramaṇīyaṃ aggaphalasampattiṃ nipphādeyya』』nti annadānaṃ deti, tathā sattānaṃ kammakilesapipāsavūpasamāya pānaṃ deti, tathā suvaṇṇavaṇṇatāya, hirottappālaṅkārassa ca nipphattiyā vatthāni deti, tathā iddhividhassa ceva nibbānasukhassa ca nipphattiyā yānaṃ deti, tathā sīlagandhanipphattiyā gandhaṃ, buddhaguṇasobhānipphattiyā mālāvilepanaṃ, bodhimaṇḍāsananipphattiyā āsanaṃ , tathāgataseyyānipphattiyā seyyaṃ, saraṇabhāvanipphattiyā āvasathaṃ, pañcacakkhupaṭilābhāya padīpeyyaṃ deti. Byāmappabhānipphattiyā rūpadānaṃ, brahmassaranipphattiyā saddadānaṃ, sabbalokassa piyabhāvāya rasadānaṃ, buddhasukhumālabhāvāya phoṭṭhabbadānaṃ, ajarāmaraṇabhāvāya bhesajjadānaṃ, kilesadāsabyavimocanatthaṃ dāsānaṃ bhujissatādānaṃ, saddhammābhiratiyā anavajjakhiḍḍāratihetudānaṃ, sabbepi satte ariyāya jātiyā attano puttabhāvūpanayanāya puttadānaṃ, sakalassa lokassa patibhāvūpagamanāya dāradānaṃ, subhalakkhaṇasampattiyā suvaṇṇamaṇimuttāpavāḷādidānaṃ, anubyañjanasampattiyā nānāvidhavibhūsanadānaṃ, saddhammakosādhigamāya vittakosadānaṃ, dhammarājabhāvāya rajjadānaṃ, jhānādisampattiyā ārāmuyyānādivanadānaṃ, cakkaṅkitehi pādehi bodhimaṇḍūpasaṅkamanāya caraṇadānaṃ, caturoghanittharaṇāya sattānaṃ saddhammahatthadānatthaṃ hatthadānaṃ, saddhindriyādipaṭilābhāya kaṇṇanāsādidānaṃ, samantacakkhupaṭilābhāya cakkhudānaṃ, 『『dassanasavanānussaraṇapāricariyādīsu sabbakālaṃ sabbasattānaṃ hitasukhāvaho, sabbalokena ca upajīvitabbo me kāyo bhaveyyā』』ti maṃsalohitādidānaṃ, 『『sabbalokuttamo bhaveyya』』nti uttamaṅgadānaṃ deti.
Evaṃ dadanto ca na anesanāya deti, na paropaghātena, na bhayena, na lajjāya, na dakkhiṇeyyarosanena, na paṇīte sati lūkhaṃ, na attukkaṃsanena, na paravambhanena, na phalābhikaṅkhāya, na yācakajigucchāya, na acittīkārena deti, atha kho sakkaccaṃ deti, sahatthena deti, kālena deti, cittiṃ katvā deti, avibhāgena deti, tīsu kālesu somanassito deti. Tatoyeva datvā na pacchānutāpī hoti, na paṭiggāhakavasena mānāvamānaṃ karoti, paṭiggāhakānaṃ piyasamudācāro hoti vadaññū yācayogo saparivāradāyī. Tañca dānasampattiṃ sakalalokahitasukhāya pariṇāmeti, attano ca akuppāya vimuttiyā, aparikkhayassa chandassa, aparikkhayassa vīriyassa, aparikkhayassa samādhānassa, aparikkhayassa ñāṇassa, aparikkhayāya sammāsambodhiyā pariṇāmeti. Imañca dānapāramiṃ paṭipajjantena mahāsattena jīvite, bhogesu ca aniccasaññā paccupaṭṭhapetabbā, sattesu ca mahākaruṇā. Evañhi bhoge gahetabbasāraṃ gaṇhanto ādittasmā viya agārasmā sabbaṃ sāpateyyaṃ, attānañca bahi nīharanto na kiñci seseti, niravasesato nissajjatiyeva. Ayaṃ tāva dānapāramiyā paṭipattikkamo.
Sīlapāramiyā pana yasmā sabbaññusīlālaṅkārehi satte alaṅkaritukāmena attanoyeva tāva sīlaṃ visodhetabbaṃ, tasmā sattesu tathā dayāpannacittena bhavitabbaṃ, yathā supinantenapi na āghāto uppajjeyya. Parūpakāraniratatāya parasantako alagaddo viya na parāmasitabbo. Abrahmacariyatopi ārācārī, sattavidhamethuna saṃyogavirato, pageva paradāragamanato. Saccaṃ hitaṃ piyaṃ parimitameva ca kālena dhammiṃ kathaṃ bhāsitā hoti, anabhijjhālu abyāpanno aviparītadassano sammāsambuddhe niviṭṭhasaddho niviṭṭhapemo. Iti caturāpāyavaṭṭadukkhapathehi akusalakammapathehi, akusaladhammehi ca oramitvā saggamokkhapathesu kusalakammapathesu patiṭṭhitassa suddhāsayapayogatāya yathābhipatthitā sattānaṃ hitasukhūpasañhitā manorathā sīghaṃ abhinipphajjanti.
Tattha hiṃsānivattiyā sabbasattānaṃ abhayadānaṃ deti, appakasireneva mettābhāvanaṃ sampādeti, ekādasa mettānisaṃse adhigacchati, appābādho hoti appātaṅko dīghāyuko sukhabahulo, lakkhaṇavisese pāpuṇāti, dosavāsanañca samucchindati. Tathā adinnādānanivattiyā corādiasādhāraṇe uḷāre bhoge adhigacchati, anāsaṅkanīyo piyo manāpo vissasanīyo, vibhavasampattīsu alaggacitto pariccāgasīlo , lobhavāsanañca samucchindati. Abrahmacariyanivattiyā alobho hoti santakāyacitto, sattānaṃ piyo hoti manāpo aparisaṅkanīyo, kalyāṇo cassa kittisaddo abbhuggacchati, alaggacitto hoti mātugāmesu aluddhāsayo, nekkhammabahulo, lakkhaṇavisese adhigacchati, lobhavāsanañca samucchindati.
Musāvādanivattiyā sattānaṃ pamāṇabhūto hoti paccayiko theto ādeyyavacano devatānaṃ piyo manāpo surabhigandhamukho ārakkhiyakāyavacīsamācāro , lakkhaṇavisese ca adhigacchati, kilesavāsanañca samucchindati. Pesuññanivattiyā parūpakkamehi abhejjakāyo hoti abhejjaparivāro, saddhamme ca abhijjanakasaddho, daḷhamitto bhavantaraparicitānampi sattānaṃ ekantapiyo, asaṃkilesabahulo. Pharusavācānivattiyā sattānaṃ piyo hoti manāpo sukhasīlo madhuravacano sambhāvanīyo, aṭṭhaṅgasamannāgato cassa saro (ma. ni. 2.387) nibbattati. Samphappalāpanivattiyā ca sattānaṃ piyo hoti manāpo garubhāvanīyo ca ādeyyavacano ca parimitālāpo, mahesakkho ca hoti mahānubhāvo, ṭhānuppattikena paṭibhānena pañhānaṃ byākaraṇakusalo, buddhabhūmiyañca ekāya eva vācāya anekabhāsānaṃ sattānaṃ anekesaṃ pañhānaṃ byākaraṇasamattho hoti.
Anabhijjhālutāya icchitalābhī hoti, uḷāresu ca bhogesu ruciṃ paṭilabhati, khattiyamahāsālādīnaṃ sammato hoti, paccatthikehi anabhibhavanīyo, indriyavekallaṃ na pāpuṇāti, appaṭipuggalo ca hoti. Abyāpādena piyadassano hoti sattānaṃ sambhāvanīyo, parahitābhinanditāya ca satte appakasireneva pasādeti, alūkhasabhāvo ca hoti mettāvihārī, mahesakkho ca hoti mahānubhāvo. Micchādassanābhāvena kalyāṇe sahāye paṭilabhati, sīsacchedampi pāpuṇanto pāpakammaṃ na karoti, kammassakatādassanato akotūhalamaṅgaliko ca hoti, saddhamme cassa saddhā patiṭṭhitā hoti mūlajātā, saddahati ca tathāgatānaṃ bodhiṃ , samayantaresu nābhiramati ukkāraṭṭhāne viya rājahaṃso, lakkhaṇattayaparijānanakusalo hoti, ante ca anāvaraṇañāṇalābhī, yāva bodhiṃ na pāpuṇāti, tāva tasmiṃ tasmiṃ sattanikāye ukkaṭṭhukkaṭṭho ca hoti, uḷāruḷārasampattiyo pāpuṇāti.
『『Iti hidaṃ sīlaṃ nāma sabbasampattīnaṃ adhiṭṭhānaṃ, sabbabuddhaguṇānaṃ pabhavabhūmi, sabbabuddhakaradhammānamādi caraṇaṃ mukhaṃ pamukha』』nti bahumānaṃ uppādetvā kāyavacīsaṃyame, indriyadamane, ājīvasampadāya, paccayaparibhoge ca satisampajaññabalena appamattena lābhasakkārasilokaṃ mittamukhapaccatthikaṃ viya sallakkhetvā 『『kikīva aṇḍa』』ntiādinā (visuddhi. 1.19; dī. ni. aṭṭha. 1.7) vuttanayena sakkaccaṃ sīlaṃ sampādetabbaṃ . Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.6) vuttanayena veditabbo. Tañca panetaṃ sīlaṃ na attano duggatiparikilesavimuttiyā, sugatiyampi, na rajjasampattiyā, nacakkavatti-nadeva-nasakka-namāra-nabrahmasampattiyā, nāpi attano tevijjatādihetu, na paccekabodhiyā, atha kho sabbaññubhāvena sabbasattānaṃ anuttarasīlālaṅkārasampādanatthamevāti pariṇāmetabbaṃ.
Tathā sakalasaṃkilesanivāsaṭṭhānatāya, puttadārādīhi mahāsambādhatāya, kasivaṇijjādinānāvidhakammantādhiṭṭhānabyākulatāya ca gharāvāsassa nekkhammasukhādīnaṃ anokāsataṃ, kāmānañca 『『satthadhārālaggamadhubindu viya ca avaleyhamānā parittassādā vipulānatthānubandhā』』ti ca 『『vijjulatobhāsena gahetabbaṃ naccaṃ viya parittakālopalabbhā, ummattakālaṅkāro viya viparītasaññāya anubhavitabbā , karīsāvacchādanasukhaṃ viya paṭikārabhūtā, udakatemitaṅguliyā ussāvakodakapānaṃ viya atittikarā, chātajjhattabhojanaṃ viya sābādhā, balisāmisaṃ viya byasanasannipātakāraṇā, aggisantāpo viya kālattayepi dukkhuppattihetubhūtā, makkaṭālepo viya bandhanimittā ghātakāvacchādanakimilayo viya anatthacchādanā, sapattagāmavāso viya bhayaṭṭhānabhūtā, paccatthikaposako viya kilesamārādīnaṃ āmisabhūtā, chaṇasampattiyo viya vipariṇāmadukkhā, koṭaraggi viya antodāhakā, purāṇakūpāvalambabīraṇamadhupiṇḍaṃ viya anekādīnavā, loṇūdakapānaṃ viya pipāsahetubhūtā, surāmerayaṃ viya nīcajanasevitā, appassādatāya aṭṭhikaṅkalūpamā』』tiādinā ca nayena ādīnavaṃ sallakkhetvā tabbipariyāyena nekkhamme ānisaṃsaṃ passantena nekkhammapavivekaupasamasukhādīsu ninnapoṇapabbhāracittena nekkhammapāramī pūretabbā.
Tathā yasmā paññā āloko viya andhakārena, mohena saha na vattati, tasmā mohakāraṇāni tāva bodhisattena parivajjitabbāni. Tatthimāni mohakāraṇāni – arati tandī vijambhitā ālasiyaṃ gaṇasaṅgaṇikārāmatā niddāsīlatā anicchayasīlatā ñāṇasmiṃ akutūhalatā micchādhimāno aparipucchakatā kāyassa na sammāparihāro asamāhitacittatā duppaññānaṃ puggalānaṃ sevanā paññavantānaṃ apayirupāsanā attaparibhavo micchāvikappo viparītābhiniveso kāyadaḷhībahulatā asaṃvegasīlatā pañca nīvaraṇāni. Saṅkhepato ye vā pana dhamme āsevato anuppannā paññā na uppajjati, uppannā parihāyati, iti imāni sammohakāraṇāni parivajjantena bāhusacce jhānādīsu ca yogo karaṇīyo.
Tatthāyaṃ bāhusaccassa visayavibhāgo – pañca khandhā dvādasāyatanāni, aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni dvādasapadiko paṭiccasamuppādo, tathā satipaṭṭhānādayo kusalādidhammappakārabhedā ca. Yāni ca loke anavajjāni vijjaṭṭhānāni, ye ca sattānaṃ hitasukhavidhānayogyā byākaraṇavisesā. Iti evaṃ pakāraṃ sakalameva sutavisayaṃ upāyakosallapubbaṅgamāya paññāya sativīriyupatthambhakāraṇāya sādhukaṃ uggahaṇasavanadhāraṇaparicayaparipucchāhi ogāhetvā tattha ca paresaṃ patiṭṭhapanena sutamayā paññā nibbattetabbā, tathā khandhādīnaṃ sabhāvadhammānaṃ ākāraparivitakkanamukhena te nijjhānaṃ khamāpentena cintāmayā, khandhādīnaṃyeva pana salakkhaṇasāmaññalakkhaṇapariggahavasena lokiyaṃ pariññaṃ nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā. Evañhi 『『nāmarūpamattamidaṃ yathārahaṃ paccayehi uppajjati ceva nirujjhati ca, na ettha koci kattā vā kāretā vā, hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattā』』ti ajjhattikabāhire dhamme nibbisesaṃ parijānanto tattha āsaṅgaṃ pajahitvā, pare ca tattha taṃ jahāpetvā kevalaṃ karuṇāvaseneva yāva na buddhaguṇā hatthatalaṃ āgacchanti, tāva yānattaye satte avatāraṇaparipācanehi patiṭṭhāpento, jhānavimokkhasamādhisamāpattiyo ca vasībhāvaṃ pāpento paññāya ativiya matthakaṃ pāpuṇātīti.
Tathā sammāsambodhiyā katābhinīhārena mahāsattena 『『ko nu ajja puññañāṇasambhāro upacito, kiñca mayā kataṃ parahita』』nti divase divase paccavekkhantena sattahitatthaṃ ussāho karaṇīyo, sabbesampi sattānaṃ upakārāya attano kāyaṃ jīvitañca ossajjitabbaṃ, sabbepi sattā anodhiso mettāya karuṇāya ca pharitabbā, yā kāci sattānaṃ dukkhuppatti, sabbā sā attani pāṭikaṅkhitabbā, sabbesañca sattānaṃ puññaṃ abbhanumoditabbaṃ, buddhamahantatā abhiṇhaṃ paccavekkhitabbā, yañca kiñci kammaṃ karoti kāyena vācāya vā, taṃ sabbaṃ bodhininnacittapubbaṅgamaṃ kātabbaṃ. Iminā hi upāyena bodhisattānaṃ aparimeyyo puññabhāgo upacīyati. Apica sattānaṃ paribhogatthaṃ paripālanatthañca attano sarīraṃ jīvitañca pariccajitvā khuppipāsāsītuṇhavātātapādidukkhapaṭikāro pariyesitabbo. Yañca yathāvuttadukkhapaṭikārajaṃ sukhaṃ attanā paṭilabhati, tathā ramaṇīyesu ārāmuyyānapāsādatalādīsu, araññāyatanesu ca kāyacittasantāpābhāvena abhinibbutattā sukhaṃ vindati, yañca suṇāti buddhānubuddhapaccekabuddhabodhisattānaṃ diṭṭhadhammasukhavihārabhūtaṃ jhānasamāpattisukhaṃ, taṃ sabbaṃ sattesu anodhiso upasaṃharati. Ayaṃ tāva asamāhitabhūmiyaṃ nayo.
Samāhito pana attanā yathānubhūtaṃ visesādhigamanibbattaṃ pītipassaddhisukhaṃ sabbasattesu adhimuccati, tathā mahati saṃsāradukkhe, tannimittabhūte ca kilesābhisaṅkhāradukkhe nimuggaṃ sattanikāyaṃ disvā tatthapi chedanabhedanaphālanapisanaggisantāpādijanitā dukkhā tibbā kharā kaṭukā vedanā nirantaraṃ cirakālaṃ vediyante nārake, aññamaññaṃ kujjhanasantāpanaviheṭhanahiṃsanaparādhīnatādīhi dukkhaṃ anubhavante tiracchāne, jotimālā』kulasarīre uddhabāhuviravante ukkāmukhe khuppipāsādīhi ḍayhamāne ca vantakheḷādiāhāre ca mahādukkhaṃ vedayamāne pete ca pariyeṭṭhimūlakaṃ mahantaṃ anayabyasanaṃ pāpuṇante hatthacchedādikāraṇayogena dubbaṇṇaduddasikadaliddatādibhāvena khuppipāsādiyogena balavantehi abhibhavanīyato, paresaṃ vahanato, parādhīnato ca nārake pete tiracchāne ca atisayante apāyadukkhanibbisesaṃ dukkhaṃ anubhavante manusse ca tathā visayavisaparibhogavikkhittacittatāya rāgādipariyuṭṭhānena ḍayhamāne vāyuvegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe viya anupasantapariḷāhavuttike anihataparādhīne kāmāvacaradeve ca mahatā vāyāmena vidūramākāsaṃ vigāhitasakuntā viya, balavantehi khittasarā viya ca 『『satipi cirappavattiyaṃ anaccantikatāya pātapariyosānā anatikkantajātijarāmaraṇā evā』』ti rūpāvacarārūpāvacaradeve ca passantena mettāya karuṇāya ca anodhiso sattā pharitabbā. Evaṃ kāyena vācāya manasā ca bodhisambhāre nirantaraṃ upacinantena ussāho pavattetabbo.
Apica 『『acinteyyāparimitavipuloḷāravimalanirupamanirupakkilesaguṇanicayanidānabhūtassa buddhabhāvassa ussakkitvā sampahaṃsanayogyaṃ vīriyaṃ nāma acinteyyānubhāvameva. Yaṃ na pacurajanā sotumpi sakkuṇanti, pageva paṭipajjituṃ. Tathā hi tividhā abhinīhāracittuppatti, catasso buddhabhūmiyo, cattāri saṅgahavatthūni (dī. ni. 3.210, 313; a. ni. 4.32), karuṇokāsatā, buddhadhammesu nijjhānakkhanti, sabbadhammesu nirupalepo, sabbasattesu puttasaññā, saṃsāradukkhehi aparikhedo, sabbadeyyadhammapariccāgo, tena ca niratimānatā, adhisīlasikkhādiadhiṭṭhānaṃ, tattha ca acalatā, kusalakiriyāsu pītipāmojjaṃ, vivekaninnacittatā, jhānānuyogo, anavajjasutena atitti, yathāsutassa dhammassa paresaṃ hitajjhāsayena desanā, sattānaṃ ñāye nivesanaṃ, ārambhadaḷhatā, dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhānaṃ, samāpattīsu vasībhāvo, abhiññāsu balappatti, lakkhaṇattayāvabodho, satipaṭṭhānādīsu abhiyogena lokuttaramaggasambhārasambharaṇaṃ, navalokuttarāvakkantī』』ti evamādikā sabbā bodhisambhārapaṭipatti vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi anossajjantena sakkaccaṃ nirantaraṃ vīriyaṃ sampādetabbaṃ. Sampajjamāne ca vīriye khantiādayo dānādayo ca sabbepi bodhisambhārā tadadhīnavuttitāya sampannā eva hontīti. Khantiādīsupi iminā nayena paṭipatti veditabbā.
Iti sattānaṃ sukhūpakaraṇapariccāgena bahudhā anuggahakaraṇaṃ dānena paṭipatti, sīlena tesaṃ jīvitasāpateyyadārarakkhaabhedapiyahitavacanāvihiṃsādikaraṇāni, nekkhammena nesaṃ āmisapaṭiggahaṇadhammadānādinā anekadhā hitacariyā, paññāya tesaṃ hitakaraṇūpāyakosallaṃ, vīriyena tattha ussāhārambhaasaṃhīrāni, khantiyā tadaparādhasahanaṃ, saccena tesaṃ avañcanatadupakārakiriyāsamādānāvisaṃvādanādi, adhiṭṭhānena tadupakārakaraṇe anatthasampātepi acalanaṃ, mettāya tesaṃ hitasukhānucintanaṃ, upekkhāya tesaṃ upakārāpakāresu vikārānāpattīti evaṃ aparimāṇe satte ārabbha anukampitasabbasattassa bodhisattassa puthujjanehi asādhāraṇo aparimāṇo puññañāṇasambhārūpacayo ettha paṭipattīti veditabbaṃ. Yo cetāsaṃ paccayo vutto, tassa ca sakkaccaṃ sampādanaṃ.
Ko vibhāgoti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samattiṃsa pāramiyo. Tattha katābhinīhārassa bodhisattassa parahitakaraṇābhininnaāsayappayogassa kaṇhadhammavokiṇṇā sukkadhammā pāramiyo, tehi avokiṇṇā sukkā dhammā upapāramiyo, akaṇhā asukkā paramatthapāramiyoti keci. Samudāgamanakālesu pūriyamānā pāramiyo, bodhisattabhūmiyaṃ puṇṇā upapāramiyo, buddhabhūmiyaṃ sabbākāraparipuṇṇā paramatthapāramiyo. Bodhisattabhūmiyaṃ vā parahitakaraṇato pāramiyo, attahitakaraṇato upapāramiyo, buddhabhūmiyaṃ balavesārajjasamadhigamena ubhayahitaparipūraṇato paramatthapāramiyoti evaṃ ādimajjhapariyosānesu paṇidhānārambhapariniṭṭhānesu tesaṃ vibhāgoti apare. Dosupasamakaruṇāpakatikānaṃ bhavasukhavimuttisukhaparamasukhappattānaṃ puññūpacayabhedato tabbibhāgoti aññe.
Lajjāsatimānāpassayānaṃ lokuttaradhammādhipatīnaṃ sīlasamādhipaññāgarukānaṃ tāritataritatārayitūnaṃ anubuddhapaccekabuddhasammāsambuddhānaṃ pāramī, upapāramī, paramatthapāramīti bodhittayappattito yathāvuttavibhāgoti keci. Cittapaṇidhito yāva vacīpaṇidhi, tāva pavattā sambhārā pāramiyo, vacīpaṇidhito yāva kāyapaṇidhi, tāva pavattā upapāramiyo, kāyapaṇidhito pabhuti paramatthapāramiyoti apare. Aññe pana 『『parapuññānumodanavasena pavattā sambhārā pāramiyo, paresaṃ kārāpanavasena pavattā upapāramiyo, sayaṃ karaṇavasena pavattā paramatthapāramiyo』』ti vadanti. Tathā bhavasukhāvaho puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī, paresaṃ tadubhayasukhāvaho paramatthapāramīti eke.
Puttadāradhanādiupakaraṇapariccāgo pana dānapāramī, attano aṅgapariccāgo dānaupapāramī, attano jīvitapariccāgo dānaparamatthapāramī. Tathā puttadārādikassa tividhassapi hetu avītikkamanavasena tisso sīlapāramiyo, tesu eva tividhesu vatthūsu ālayaṃ upacchinditvā nikkhamanavasena tisso nekkhammapāramiyo, upakaraṇaṅgajīvitataṇhaṃ samūhanitvā sattānaṃ hitāhitavinicchayakaraṇavasena tisso paññāpāramiyo, yathāvuttabhedānaṃ pariccāgādīnaṃ vāyamanavasena tisso vīriyapāramiyo, upakaraṇaṅgajīvitantarāyakarānaṃ khamanavasena tisso khantipāramiyo, upakaraṇaṅgajīvitahetu saccāpariccāgavasena tisso saccapāramiyo, dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti upakaraṇādivināsepi acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo, upakaraṇādiupaghātakesupi sattesu mettāya avijahanavasena tisso mettāpāramiyo, yathāvuttavatthuttayassa upakārāpakāresu sattasaṅkhāresu majjhattatāpaṭilābhavasena tisso upekkhāpāramiyoti evamādinā etāsaṃ vibhāgo veditabbo.
Ko saṅgahoti ettha pana yathā etā vibhāgato tiṃsavidhāpi dānapāramīādibhāvato dasavidhā, evaṃ dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā. Etāsu hi nekkhammapāramī sīlapāramiyā saṅgahitā tassā pabbajjābhāve, nīvaraṇavivekabhāve pana jhānapāramiyā, kusaladhammabhāve chahipi saṅgahitā. Saccapāramī sīlapāramiyā ekadesoyeva vacīsaccaviratisaccapakkhe, ñāṇasaccapakkhe pana paññāpāramiyā saṅgahitā. Mettāpāramī jhānapāramiyā eva, upekkhāpāramī jhānapaññāpāramīhi, adhiṭṭhānapāramī sabbāhipi saṅgahitāti.
Etesañca dānādīnaṃ channaṃ guṇānaṃ aññamaññaṃ sambandhānaṃ pañcadasayugaḷādīni pañcadasayugaḷādisādhakāni honti – seyyathidaṃ? Dānasīlayugaḷena parahitāhitānaṃ karaṇākaraṇayugaḷasiddhi, dānakhantiyugaḷena alobhādosayugaḷasiddhi, dānavīriyayugaḷena cāgasutayugaḷasiddhi, dānajhānayugaḷena kāmadosappahānayugaḷasiddhi, dānapaññāyugaḷena ariyayānadhurayugaḷasiddhi, sīlakhantidvayena payogāsayasuddhidvayasiddhi, sīlavīriyadvayena bhāvanādvayasiddhi, sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi, sīlapaññādvayena dānadvayasiddhi, khantivīriyayugaḷena khamātejadvayasiddhi, khantijhānayugaḷena virodhānurodhappahānayugaḷasiddhi , khantipaññāyugaḷena suññatākhantipaṭivedhadukasiddhi, vīriyajhānadukena paggāhāvikkhepadukasiddhi, vīriyapaññādukena saraṇadukasiddhi, jhānapaññādukena yānadukasiddhi. Dānasīlakhantittikena lobhadosamohappahānattikasiddhi, dānasīlavīriyattikena bhogajīvitakāyasārādānattikasiddhi, dānasīlajhānattikena puññakiriyavatthuttikasiddhi, dānasīlapaññātikena āmisābhayadhammadānattikasiddhīti evaṃ itarehipi tikehi catukkādīhi ca yathāsambhavaṃ tikāni catukkādīni ca yojetabbāni.
Evaṃ chabbidhānampi pana imāsaṃ pāramīnaṃ catūhi adhiṭṭhānehi saṅgaho veditabbo. Sabbapāramīnaṃ samūhasaṅgahato hi cattāri adhiṭṭhānāni. Seyyathidaṃ – saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ, paññādhiṭṭhānanti. Tattha adhitiṭṭhati etena, ettha vā adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ. Saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ adhiṭṭhānaṃ etassāti vā saccādhiṭṭhānaṃ. Evaṃ sesesupi. Tattha avisesato tāva lokuttaraguṇe katābhinīhārassa anukampitasabbasattassa mahāsattassa pariññānurūpaṃ sabbapāramipariggahato saccādhiṭṭhānaṃ, tesaṃ paṭipakkhapariccāgato cāgādhiṭṭhānaṃ, sabbapāramitāguṇehi upasamato upasamādhiṭṭhānaṃ , tehiyeva parahitopāyakosallato paññādhiṭṭhānaṃ. Visesato pana 『『atthikajanaṃ avisaṃvādetvā dassāmī』』ti paṭijānato, paṭiññaṃ avisaṃvādetvā dānato, dānaṃ avisaṃvādetvā anumodanato, macchariyādipaṭipakkhapariccāgato, deyyapaṭiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamato, yathārahaṃ yathākālaṃ yathāvidhānañca dānato, paññuttarato ca kusaladhammānaṃ caturadhiṭṭhānapadaṭṭhānaṃ dānaṃ. Tathā saṃvarasamādānassa avītikkamato, dussīlyapariccāgato, duccaritavūpasamato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ sīlaṃ. Yathāpaṭiññaṃ khamanato, parāparādhavikappapariccāgato, kodhapariyuṭṭhānavūpasamato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānā khanti. Paṭiññānurūpaṃ parahitakaraṇato, visādapariccāgato, akusaladhammānaṃ vūpasamato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ vīriyaṃ. Paṭiññānurūpaṃ lokahitānucintanato, nīvaraṇapariccāgato, cittavūpasamato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ jhānaṃ. Yathāpaṭiññaṃ parahitūpāyakosallato, anupāyakiriyāpariccāgato , mohajapariḷāhavūpasamato, sabbaññutāpaṭilābhato ca caturadhiṭṭhānapadaṭṭhānā paññā.
Tattha ñeyyapaṭiññānuvidhānehi saccādhiṭṭhānaṃ, vatthukāmakilesakāmapariccāgehi cāgādhiṭṭhānaṃ, dosadukkhavūpasamehi upasamādhiṭṭhānaṃ, anubodhapaṭivedhehi paññādhiṭṭhānaṃ. Tividhasaccapariggahitaṃ dosattayavirodhi saccādhiṭṭhānaṃ, tividhacāgapariggahitaṃ dosattayavirodhi cāgādhiṭṭhānaṃ, tividhavūpasamapariggahitaṃ dosattayavirodhi upasamādhiṭṭhānaṃ, tividhañāṇapariggahitaṃ dosattayavirodhi paññādhiṭṭhānaṃ. Saccādhiṭṭhānapariggahitāni cāgūpasamapaññādhiṭṭhānāni avisaṃvādanato , paṭiññānuvidhānato ca. Cāgādhiṭṭhānapariggahitāni saccūpasamapaññādhiṭṭhānāni paṭipakkhapariccāgato, sabbapariccāgaphalattā ca. Upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni kilesapariḷāhūpasamato, kāmūpasamato, kāmapariḷāhūpasamato ca. Paññādhiṭṭhānapariggahitāni saccacāgūpasamādhiṭṭhānāni ñāṇapubbaṅgamato, ñāṇānuparivattanato cāti evaṃ sabbāpi pāramiyo saccappabhāvitā cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā. Saccañhi etāsaṃ janakahetu, cāgo pariggāhakahetu, upasamo parivuḍḍhihetu, paññā pārisuddhihetu. Tathā ādimhi saccādhiṭṭhānaṃ saccapaṭiññattā, majjhe cāgādhiṭṭhānaṃ katapaṇidhānassa parahitāya attapariccāgato, ante upasamādhiṭṭhānaṃ sabbūpasamapariyosānattā, ādimajjhapariyosānesu paññādhiṭṭhānaṃ tasmiṃ sati sambhavato, asati abhāvato, yathāpaṭiññañca bhāvato.
Tattha mahāpurisā attahitaparahitakarehi garupiyabhāvakarehi saccacāgādhiṭṭhānehi gihibhūtā āmisadānena pare anuggaṇhanti. Tathā attahitaparahitakarehi garupiyabhāvakarehi upasamapaññādhiṭṭhānehi ca pabbajitabhūtā dhammadānena pare anuggaṇhanti.
Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraṇaṃ. Paripuṇṇacaturadhiṭṭhānassa hi carimakabhavūpapattīti eke. Tatra hi gabbhokkantiṭhitiabhinikkhamanesu paññādhiṭṭhānasamudāgamena sato sampajāno saccādhiṭṭhānapāripūriyā sampatijāto uttarābhimukho sattapadavītihārena gantvā sabbā disā oloketvā saccānuparivattinā vacasā 『『aggohamasmi lokassa, jeṭṭho…pe… seṭṭhohamasmi lokassā』』ti (dī. ni. 2.31; ma. ni. 3.207) tikkhattuṃ sīhanādaṃ nadi, upasamādhiṭṭhānasamudāgamena jiṇṇāturamatapabbajitadassāvino catudhammapadesakovidassa yobbanārogyajīvitasampattimadānaṃ upasamo, cāgādhiṭṭhānasamudāgamena mahato ñātiparivaṭṭassa hatthagatassa ca cakkavattirajjassa anapekkhapariccāgoti.
Dutiye ṭhāne abhisambodhiyaṃ caturadhiṭṭhānaṃ paripuṇṇanti keci. Tattha hi yathāpaṭiññaṃ saccādhiṭṭhānasamudāgamena catunnaṃ ariyasaccānaṃ abhisamayo, tato hi saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgamena sabbakilesopakkilesapariccāgo, tato hi cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgamena paramūpasamasampatti, tato hi upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgamena anāvaraṇañāṇapaṭilābho, tato hi paññādhiṭṭhānaṃ paripuṇṇanti, taṃ asiddhaṃ abhisambodhiyāpi paramatthabhāvato.
Tatiye ṭhāne dhammacakkappavattane (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) caturadhiṭṭhānaṃ paripuṇṇanti aññe. Tattha hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi ariyasaccadesanāya saccādhiṭṭhānaṃ paripuṇṇaṃ, cāgādhiṭṭhānasamudāgatassa saddhammamahāyāgakaraṇena cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgatassa sayaṃ upasantassa paresaṃ upasamanena upasamādhiṭṭhānaṃ paripuṇṇaṃ, paññādhiṭṭhānasamudāgatassa vineyyānaṃ āsayādiparijānanena paññādhiṭṭhānaṃ paripuṇṇanti, tadapi asiddhaṃ apariyositattā buddhakiccassa.
Catutthe ṭhāne parinibbāne caturadhiṭṭhānaparipuṇṇanti apare. Tatra hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaparipūraṇaṃ, sabbūpadhipaṭinissaggena cāgādhiṭṭhānaparipūraṇaṃ, sabbasaṅkhārūpasamena upasamādhiṭṭhānaparipūraṇaṃ, paññāpayojanapariniṭṭhānena paññādhiṭṭhānaparipūraṇanti.
Tatra mahāpurisassa visesena mettākhette abhijātiyaṃ saccādhiṭṭhānasamudāgatassa saccādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena karuṇākhette abhisambodhiyaṃ paññādhiṭṭhānasamudāgatassa paññādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena muditākhette dhammacakkappavattane (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa upasamādhiṭṭhānaparipūraṇamabhibyattanti daṭṭhabbaṃ.
Tatrapi saccādhiṭṭhānasamudāgatassa saṃvāsena sīlaṃ veditabbaṃ, cāgādhiṭṭhānasamudāgatassa saṃvohārena soceyyaṃ veditabbaṃ, upasamādhiṭṭhānasamudāgatassa āpadāsu thāmo veditabbo, paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā. Evaṃ sīlājīvacittadiṭṭhivisuddhiyo veditabbā.
Tathā saccādhiṭṭhānasamudāgamena dosā agatiṃ na gacchati avisaṃvādanato, cāgādhiṭṭhānasamudāgamena lobhā agatiṃ na gacchati anabhisaṅgato, upasamādhiṭṭhānasamudāgamena bhayā agatiṃ na gacchati anaparādhato, paññādhiṭṭhānasamudāgamena mohā agatiṃ na gacchati yathābhūtāvabodhato.
Tathā paṭhamena aduṭṭho adhivāseti, dutiyena aluddho paṭisevati, tatiyena abhīto parivajjeti, catutthena asammūḷho vinodeti. Paṭhamena nekkhammasukhappatti, itarehi pavivekaupasamasambodhisukhappattiyo hontīti daṭṭhabbā. Tathā vivekajapītisukhasamādhijapītisukhaappītijakāyasukhasatipārisuddhijaupekkhāsukhappattiyo etehi catūhi yathākkamaṃ hontīti. Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi sabbapāramisamūhasaṅgaho veditabbo. Yathā ca catūhi adhiṭṭhānehi sabbapāramisaṅgaho, evaṃ karuṇāpaññāhipīti daṭṭhabbaṃ. Sabbopi hi bodhisambhāro karuṇāpaññāhi saṅgahito. Karuṇāpaññāpariggahitā hi dānādiguṇā mahābodhisambhārā bhavanti buddhattasiddhipariyosānāti evametāsaṃ saṅgaho veditabbo.
Ko sampādanūpāyoti sakalassāpi puññādisambhārassa sammāsambodhiṃ, uddissa anavasesasambharaṇaṃ avekallakāritāyogena, tattha ca sakkaccakāritā ādarabahumānayogena, sātaccakāritā nirantarapayogena, cirakālādiyogo ca antarā avosānāpajjanenāti caturaṅgayogo etāsaṃ sampādanūpāyo. Apica samāsato katābhinīhārassa attani sinehassa pariyādānaṃ, paresu ca sinehassa parivaḍḍhanaṃ etāsaṃ sampādanūpāyo. Sammāsambodhisamadhigamāya hi katamahāpaṇidhānassa mahāsattassa yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho parikkhayaṃ pariyādānaṃ gacchati, mahākaruṇāsamāyogavasena pana piye putte viya sabbasatte sampassamānassa tesu mettāsineho parivaḍḍhati. Tato ca taṃtadāvatthānurūpamattaparasantānesu lobhadosamohavigamena vidūrīkatamacchariyādibodhisambhārapaṭipakkho mahāpuriso dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi (dī. ni. 3.210; a. ni. 4.32) caturadhiṭṭhānānugatehi accantaṃ janassa saṅgahakaraṇavasena upari yānattaye avatāraṇaṃ paripācanañca karoti. Mahāsattānañhi mahāpaññā mahākaruṇā ca dānena alaṅkatā; dānaṃ piyavacanena; piyavacanaṃ atthacariyāya; atthacariyā samānattatāya alaṅkatā saṅgahitā ca. Sabbabhūtattabhūtassa hi bodhisattassa sabbattha samānasukhadukkhatāya samānattatāsiddhi. Buddhabhūto pana teheva saṅgahavatthūhi caturadhiṭṭhānaparipūritābhibuddhehi janassa accantikasaṅgahakaraṇena abhivinayanaṃ karoti. Dānañhi sammāsambuddhānaṃ cāgādhiṭṭhānena paripūritābhibuddhaṃ ; piyavacanaṃ saccādhiṭṭhānena; atthacariyā paññādhiṭṭhānena; samānattatā upasamādhiṭṭhānena paripūritābhibuddhā. Tathāgatānañhi sabbasāvakapaccekabuddhehi samānattatā parinibbāne. Tatra hi tesaṃ avisesato ekībhāvo. Tenevāha 『『natthi vimuttiyā nānatta』』nti.
Honti cettha –
『『Sacco cāgī upasanto, paññavā anukampako,
Sambhatasabbasambhāro, kaṃ nāmatthaṃ na sādhaye.
Mahākāruṇiko satthā, hitesī ca upekkhako,
Nirapekkho ca sabbattha, aho acchariyo jino.
Viratto sabbadhammesu, sattesu ca upekkhako,
Sadā sattahite yutto, aho acchariyo jino.
Sabbadā sabbasattānaṃ, hitāya ca sukhāya ca,
Uyyutto akilāsū ca, aho acchariyo jino』』ti. (cariyā. aṭṭha. 320 pakiṇṇakakathā);
Kittakena kālena sampādananti heṭṭhimena tāva paricchedena cattāri asaṅkhyeyyāni kappasatasahassañca, majjhimena aṭṭhāsaṅkhyeyyāni kappasatasahassañca, uparimena soḷasāsaṅkhyeyyāni kappasatasahassañca, ete ca bhedā yathākkamaṃ paññādhikasaddhādhikavīriyādhikavasena ñātabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti, vīriyādhikānaṃ paññā mandā. Paññānubhāvena ca sammāsambodhi abhigantabbāti aṭṭhakathāyaṃ vuttaṃ. Avisesena pana vimuttiparipācanīyānaṃ dhammānaṃ tikkhamajjhimamudubhāvena tayopete bhedā yuttāti vadanti. Tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti ugghaṭitaññūvipañcitaññūneyyabhedena. Tesu ugghaṭitaññū sammāsambuddhassa sammukhā catuppadikaṃ gāthaṃ suṇanto tatiyapade apariyositeyeva chaabhiññāhi saha paṭisambhidāhi arahattaṃ pattuṃ samatthupanissayo hoti, dutiyo satthu sammukhā catuppadikaṃ gāthaṃ suṇanto apariyositeyeva catutthapade chahi abhiññāhi arahattaṃ pattuṃ samatthupanissayo hoti, itaro bhagavato sammukhā catuppadikaṃ gāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ pattuṃ samatthupanissayo bhavati. Tayopete vinā kālabhedena katābhinīhāraladdhabyākaraṇā pāramiyo pūrentā yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti. Tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ dānaṃ dentāpi tadanurūpe sīlādisabbapāramidhamme ācinantāpi antarā buddhā bhavissantīti akāraṇametaṃ. Kasmā? Ñāṇassa aparipaccanato. Paricchinnakālanipphāditaṃ viya hi sassaṃ paricchinnakāle parinipphāditā sammāsambodhi. Tadantarā pana sabbussāhena vāyamantenāpi na sakkā pāpuṇitunti pāramipāripūrī yathāvuttakālavisesaṃ vinā na sampajjatīti veditabbaṃ.
Ko ānisaṃsoti ye te katābhinīhārānaṃ bodhisattānaṃ –
『『Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;
Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi;
Avīcimhi nuppajjanti, tathā lokantaresu cā』』ti. ādinā (abhi. aṭṭha. 1.nidānakathā; apa. aṭṭha. 1.dūrenidānakathā; jā. aṭṭha. 1.dūrenidānakathā; bu. vaṃ. aṭṭha. 27.dūrenidānakathā; cariyā. aṭṭha. pakiṇṇakakathā) –
Aṭṭhārasa abhabbaṭṭhānānupagamanappakārā ānisaṃsā saṃvaṇṇitā. Ye ca 『『sato sampajāno ānanda bodhisatto tusitākāyā cavitvā mātukucchiṃ okkamī』』tiādinā (ma. ni. 3.199) soḷasa acchariyabbhutadhammappakārā, ye ca 『『sītaṃ byapagataṃ hoti, uṇhañca upasammatī』』tiādinā (bu. vaṃ. 83), 『『jāyamāne kho sāriputta bodhisatte ayaṃ dasasahassilokadhātu saṅkampati sampakampati sampavedhatī』』tiādinā ca dvattiṃsa pubbanimittappakārā, ye vā panaññepi 『『bodhisattānaṃ adhippāyasamijjhanaṃ kammādīsu vasībhāvo』』ti evamādayo tattha tattha jātakabuddhavaṃsādīsu dassitappakārā ānisaṃsā, te sabbepi etāsaṃ ānisaṃsā, tathā yathānidassitabhedā alobhādosādiguṇayugaḷādayo cāti veditabbā.
Kiṃphalanti samāsato tāva sammāsambuddhabhāvo etāsaṃ phalaṃ, vitthārato pana dvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.24 ādayo; 3.168 ādayo; ma. ni. 2.385) asītianubyañjanabyāmappabhādianekaguṇagaṇasamujjalarūpakāyasampattiadhiṭṭhānā dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhamma- (dī. ni. aṭṭha. 3.305; mūlaṭī. 2.suttantabhājanīyavaṇṇanā) -pabhutianekasatasahassaguṇasamudayopasobhinī dhammakāyasirī, yāvatā pana buddhaguṇā ye anekehipi kappehi sammāsambuddhenāpi vācāya pariyosāpetuṃ na sakkā, idaṃ etāsaṃ phalanti ayamettha saṅkhepo, vitthāro pana buddhavaṃsacariyāpiṭakajātakamahāpadānasuttādīnaṃ vasena veditabbo.
Yathāvuttāya paṭipadāya yathāvuttavibhāgānaṃ pāramīnaṃ pūritabhāvaṃ sandhāyāha 『『samatiṃsa pāramiyo pūretvā』』ti. Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca 『『pañca mahāpariccāge』』ti visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ, pariggahapariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ. Gatapaccāgatikavattasaṅkhātāya pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayapaṭipattinipphādanaṃ pubbacariyā, yā cariyāpiṭakasaṅgahitā. Abhinīhāro pubbayogo, dānādipaṭipatti, kāyavivekavasena ekacariyā vā pubbacariyāti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsādīnañca vibhāvanavasena sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena pavattā kathā dhammakkhānaṃ. Ñātīnaṃ atthacariyā ñātatthacariyā, sāpi karuṇāyanavaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatāñāṇavasena, anavajjakammāyatanavijjāṭṭhānaparicayavasena, khandhāyatanādiparicayavasena, lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā, sā pana atthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ visuṃ gahaṇaṃ. Koṭinti pariyanto, ukkaṃsoti attho. Cattāro satipaṭṭhāne bhāvetvā brūhetvāti sambandho. Tattha bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Satipaṭṭhānādiggahaṇena āgamanapaṭipadaṃ matthakaṃ pāpetvā dasseti, vipassanāsahagatā eva vā satipaṭṭhānādayo daṭṭhabbā. Ettha ca 『『yena abhinīhārenā』』tiādinā āgamanapaṭipadāya ādiṃ dasseti, 『『dānapāramī』』tiādinā majjhaṃ, 『『cattāro satipaṭṭhāne』』tiādinā pariyosānanti veditabbaṃ.
Sampatijātoti hatthato muccitvā muhuttajāto, na mātukucchito nikkhantamatto. Nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, manussānaṃ hatthato muñcitvā pathaviyaṃ patiṭṭhitoti yathāha bhagavā mahāpadānadesanāyaṃ. Setamhi chatteti dibbasetacchatte. Anuhīramāneti dhāriyamāne. Ettha ca chattaggahaṇeneva khaggādīni pañca kakudhabhaṇḍānipi (jā. 2.19.72) vuttānevāti veditabbaṃ. Khaggatālavaṇṭamorahatthakavāḷabījanīuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ. Chattādīniyeva ca tadā paññāyiṃsu, na chattādigāhakā. Sabbā ca disāti dasapi disā. Nayidaṃ sabbadisāvilokanaṃ sattapadavītihāruttarakālaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, tattha devamanussā gandhamālādīhi pūjayamānā 『『mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro』』ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti sabbā disā anuviloketvā sabbattha attanā sadisaṃ adisvā 『『ayaṃ uttarā disā』』ti tattha sattapadavītihārena agamāsi. Āsabhinti uttamaṃ. Aggoti sabbapaṭhamo. Jeṭṭho seṭṭhoti ca tasseva vevacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.
『『Anekesaṃ visesādhigamānaṃ pubbanimittabhāvenā』』ti saṅkhittena vuttamatthaṃ 『『yañhī』』tiādinā vitthārato dasseti. Tattha etthāti –
『『Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vītipatanti cāmarā,
Na dissare cāmarachattagāhakā』』ti. (su. ni. 693);
Imissā gāthāya. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇañāṇanti āha 『『sabbaññutānāvaraṇañāṇapaṭilābhassā』』ti. 『『Tathā ayaṃ bhagavāpi gato…pe… pubbanimittabhāvenā』』ti etena abhijātiyaṃ dhammatāvasena uppajjanavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi teti.
Vikkamīti agamāsi. Marūti devā. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesā disāpi, na katthaci vilokane vibandho tassa ahosīti. Samāti vā viloketuṃ yuttāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketuṃ ayuttāni disāsu upaṭṭhahantīti.
『『Evaṃ tathāgato』』ti kāyagamanaṭṭhena gata-saddena tathāgata-saddaṃ niddisitvā idāni ñāṇagamanaṭṭhena taṃ dassetuṃ 『『atha vā』』tiādimāha. Tattha nekkhammenāti alobhappadhānena kusalacittuppādena. Kusalā hi dhammā idha nekkhammaṃ, na pabbajjādayo, 『『paṭhamajjhānenā』』ti ca vadanti. Pahāyāti pajahitvā. Gato adhigato, paṭipanno uttarivisesanti attho. Pahāyāti vā pahānahetu, pahānalakkhaṇaṃ vā. Hetulakkhaṇattho hi ayaṃ pahāya-saddo. 『『Kāmacchandādippahānahetukaṃ gato』』ti hettha vuttaṃ gamanaṃ avabodho, paṭipatti eva vā. Kāmacchandādippahānena ca taṃ lakkhīyati. Esa nayo 『『padāletvā』』tiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikaraṇena upaṭṭhitaālokasañjānanena . Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvavinicchayena, 『『sappaccayanāmarūpavavatthānenā』』tipi vadanti.
Evaṃ kāmacchandādinīvaraṇappahānena 『『abhijjhaṃ loke pahāyā』』tiādinā (vibha. 508) vuttāya paṭhamajjhānassa pubbabhāgapaṭipadāya bhagavato tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi, aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ 『『ñāṇenā』』tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tathā jhānasamāpattīsu abhiratinimittena pāmojjena, tattha anabhiratiyā vinoditāya jhānādi samadhigamoti samāpattivipassanānaṃ arativinodanaavijjāpadālanādi upāyo, uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhā nīvaraṇesupi saṅgahadassanatthanti daṭṭhabbaṃ. Samāpattivihārappavesavibandhanena nīvaraṇāni kavāṭasadisānīti āha 『『nīvaraṇakavāṭaṃ ugghāṭetvā』』ti. 『『Rattiṃ vitakketvā vicāretvā divā kammante payojetī』』ti vuttaṭṭhāne viya vitakkavicārā dhūmāyanāti adhippetāti āha 『『vitakkavicāradhūma』』nti. Kiñcāpi paṭhamajjhānūpacāreyeva ca dukkhaṃ, catutthajjhānūpacāreyeva sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha 『『catutthajjhānena sukhadukkhaṃ pahāyā』』ti.
Aniccassa, aniccanti anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhamme 『『niccā, sassatā』』ti evaṃ pavattamicchāsaññaṃ , saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbijjanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Tathā virāgānupassanāyāti virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. 『『Te saṅkhārā nirujjhantiyeva, āyatiṃ samudayavasena na uppajjantī』』ti evaṃ vā anupassanā nirodhānupassanā. Tenevāha 『『nirodhānupassanāya nirodheti, no samudetī』』ti. Muñcitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhā santiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ. Nimittanti samūhādighanavasena, sakiccaparicchedatāya ca saṅkhārānaṃ saviggahaggahaṇaṃ. Paṇidhinti rāgādipaṇidhiṃ, sā panatthato taṇhānaṃ vasena saṅkhāresu ninnatā.
Abhinivesanti attānudiṭṭhiṃ. Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāre sāraggahaṇavipallāsaṃ. 『『Issarakuttādivasena loko samuppanno』』ti abhiniveso sammohābhiniveso. Keci pana 『『ahosiṃ nu kho ahamatītamaddhānantiādinā pavattasaṃsayāpatti sammohābhiniveso』』ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. 『『Ālayaratā ālayasamuditā』』ti vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivisanavasena pavattiyā ālayābhinivesoti keci. 『『Evaṃvidhā saṅkhārā paṭinissajjīyantī』』ti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ nibbānaṃ, tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā gotrabhu. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu abhinivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe, pahānekaṭṭhe ca. 『『Oḷārike』』ti uparimaggavajjhe kilese apekkhitvā vuttaṃ, aññathā dassanapahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte, idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehi pahīnā kilesā puna pahīyantīti.
Kakkhaḷattaṃ kaṭhinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastassa viya yena taṃtaṃkalāpassa uddhumāyanaṃ, thambhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi asamphuṭṭhabhāve, taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedasabhāvo na siyā byāpībhāvāpattito . Abyāpitā hi asamphuṭṭhatāti. Yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ. Tenāha bhagavā ākāsadhātuniddese 『『asamphuṭṭhaṃ catūhi mahābhūtehī』』ti (dha. sa. 637).
Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ 『『saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa』』nti. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge 『『cakkhusamphassajā cetanā』』tiādinā (vibha. 92) cetanāva vibhattā, abhisaṅkharaṇalakkhaṇā ca cetanā. Yathāha 『『tattha katamo puññābhisaṅkhāro? Kusalā cetanā kāmāvacarā』』tiādi (vibha. 226). Pharaṇaṃ savipphārikatā. Assaddhiyeti assaddhiyahetu, nimittatthe bhummaṃ. Esa nayo 『『kosajje』』tiādīsu. Vūpasamalakkhaṇanti kāyacittapariḷāhūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.
Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhikā sammāvācā siniddhabhāvato sampayuttadhamme, sammāvācāpaccayasubhāsitānaṃ sotārañca puggalaṃ pariggaṇhātīti sā pariggahalakkhaṇā sammāvācā. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti. Sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā virati samuṭṭhānalakkhaṇā daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyavuttiyā, ājīvasseva vā suddhi vodānaṃ. Sasampayuttadhammassa cittassa saṃkilesapakkhe patituṃ adatvā sammadeva paggaṇhanaṃ paggaho.
『『Saṅkhārā』』ti idha cetanā adhippetāti vuttaṃ 『『saṅkhārānaṃ cetanālakkhaṇa』』nti. Namanaṃ ārammaṇābhimukhabhāvo. Āyatanaṃpavattanaṃ. Āyatanānaṃ vasena hi āyasaṅkhātānaṃ cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇanti vaṭṭassa janakahetubhāvo, maggassa pana nibbānasampāpakattanti ayameva tesaṃ viseso.
Tathalakkhaṇaṃ aviparītasabhāvo. Ekaraso aññamaññānativattanaṃ anūnādhikabhāvo. Yuganaddhā samathavipassanāva, 『『saddhāpaññā paggahāvikkhepā』』tipi vadanti.
Khiṇoti kileseti khayo, maggo. Anuppādapariyosānatāya anuppādo, phalaṃ. Passaddhi kilesavūpasamo.
Chandassāti kattukamyatāchandassa. Mūlalakkhaṇaṃ patiṭṭhābhāvo. Samuṭṭhāpanalakkhaṇaṃ ārammaṇapaṭipādakatāya sampayuttadhammānaṃ uppattihetutā. Samodhānaṃ visayādisannipātena gahetabbākāro, yā 『『saṅgatī』』ti vuccati. Samaṃ saha odahanti anena sampayuttadhammāti vā samodhānaṃ, phasso. Samosaranti sannipatanti etthāti samosaraṇaṃ. Vedanāya vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ. Gopānasīnaṃ kūṭaṃ viya sampayuttānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Tato, tesaṃ vā sampayuttadhammānaṃ uttari padhānanti taduttari. Paññuttarā hi kusalā dhammā. Vimuttiyāti phalassa. Tañhi sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena, porāṇaṭṭhakathāya āgatanayena ca katoti daṭṭhabbaṃ. Tathā hi vuttopi koci dhammo pariyāyantarappakāsanatthaṃ puna dassito, tato eva ca 『『chandamūlakā kusalā dhammā manasikārasamuṭṭhānā, phassasamodhānā, vedanāsamosaraṇā』』ti, 『『paññuttarā kusalā dhammā』』ti, 『『vimuttisāramidaṃ brahmacariya』』nti, 『『nibbānogadhañhi āvuso brahmacariyaṃ nibbānapariyosāna』』nti ca suttapadānaṃ vasena 『『chandassa mūlalakkhaṇa』』ntiādi vuttaṃ.
Tathadhammānāma cattāri ariyasaccāni aviparītasabhāvattā. Tathāni taṃsabhāvattā. Avitathāni amusāsabhāvattā. Anaññathāni aññākārarahitattā.
Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatabhāvo, anupavattatthoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho, na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho. Itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho. Yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhāvoti attho. Avijjāya saṅkhārānaṃ paccayaṭṭhoti etthāpi na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti. Yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjāya saṅkhārānaṃ paccayaṭṭho, paccayabhāvoti attho.
Bhagavā taṃ jānāti passatīti sambandho. Tenāti bhagavatā. Taṃ vibhajjamānanti yojetabbaṃ. Tanti rūpāyatanaṃ. Iṭṭhāniṭṭhādīti ādi-saddena majjhattaṃ saṅgaṇhāti, tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedaṃ. Labbhamānakapadavasenāti 『『rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññāta』』nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati. 『『Rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』nti evamādīhi anekehi nāmehi. 『『Terasahi vārehī』』ti rūpakaṇḍe (dha. sa. 614 ādayo) āgate terasa niddesavāre sandhāyāha. Ekekasmiñca vāre catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena 『『dvipaññāsāyanayehī』』ti āha. Tathameva aviparītadassitāya, appaṭivattiyadesanatāya ca. Jānāmi abbhaññāsinti vattamānātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti vuttāyevāti daṭṭhabbā. Vidita-saddo anāmaṭṭhakālaviseso veditabbo, 『『diṭṭhaṃ sutaṃ muta』』ntiādīsu (dha. sa. 966) viya. Na upaṭṭhāsīti attattaniyavasena na upagacchi. Yathā rūpārammaṇādayo dhammā yaṃsabhāvā yaṃpakārā ca, tathā ne passati jānāti gacchatīti tathāgatoti evaṃ padasambhavo veditabbo. Keci pana 『『niruttinayena pisodarādipakkhepena vā dassī-saddassa lopaṃ, āgata-saddassa cāgamaṃ katvā tathāgato』』ti vaṇṇenti.
Niddosatāya anupavajjaṃ. Pakkhipitabbābhāvena anūnaṃ. Apanetabbābhāvena anadhikaṃ. Atthabyañjanādisampattiyā sabbākāraparipuṇṇaṃ. No aññathāti 『『tathevā』』ti vuttamevatthaṃ byatirekena sampādeti. Tena yadatthaṃ bhāsitaṃ, ekantena tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathevāti aviparītadesanataṃ dasseti. 『『Gadattho』』ti etena tathaṃ gadatīti tathāgatoti da-kārassa ta-kāro kato niruttinayenāti dasseti.
Tathā gatamassāti tathāgato, gatanti ca kāyassa vācāya vā pavattīti attho. Tathāti ca vutte yaṃtaṃ-saddānaṃ abyabhicārisambandhitāya 『『yathā』』ti ayamattho upaṭṭhitoyeva hoti. Kāyavacīkiriyānañca aññamaññānulomena vacanicchāyaṃ, kāyassa vācā, vācāya ca kāyo sambandhībhāvena upatiṭṭhatīti imamatthaṃ dassento āha 『『bhagavato hī』』tiādi. Imasmiṃ pana atthe tathāvāditāya tathāgatoti ayampi attho siddho hoti. So pana pubbe pakārantarena dassitoti āha 『『evaṃ tathākāritāya tathāgato』』ti.
『『Tiriyaṃaparimāṇāsu lokadhātūsū』』ti etena yadeke 『『tiriyaṃ viya upari adho ca santi lokadhātuyo』』ti vadanti, taṃ paṭisedheti. Desanāvilāsoyeva desanāvilāsamayo yathā 『『puññamayaṃ, dānamaya』』ntiādīsu.
Upasagganipātānaṃ vācakasaddasannidhāne tadatthajotanabhāvena pavattanato gata-saddoyeva avagatatthaṃ atītatthañca vadatīti āha 『『gatoti avagato atīto』』ti. Atha vā abhinīhārato paṭṭhāya yāva sambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭhānasaṃkilesanivattīnaṃ abhāvato yathā paṇidhānaṃ, tathā gato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya, paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇatāya ca katthaci paṭighātābhāvato yathā ruci, tathā kāyavacīcittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Yasmā ca loke vidhayuttagatapakāra-saddā samānatthā dissanti, tasmā yathā vidhā vipassīādayo bhagavanto, ayampi bhagavā tathā vidhoti tathāgato. Yathā yuttā ca te bhagavanto ayampi bhagavā tathā yuttoti tathāgato. Atha vā yasmā saccaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgatoti. Evampi tathāgata-saddassa attho veditabbo –
『『Pahāya kāmādimale yathā gatā,
Samādhiñāṇehi vipassiādayo;
Mahesino sakyamunī jutindharo,
Tathāgato tena tathāgato mato.
Tathañca dhātāyatanādilakkhaṇaṃ,
Sabhāvasāmaññavibhāgabhedato;
Sayambhuñāṇena jino samāgato,
Tathāgato vuccati sakyapuṅgavo.
Tathāni saccāni samantacakkhunā,
Tathā idappaccayatā ca sabbaso;
Anaññaneyyena yato vibhāvitā,
Yāthāvato tena jino tathāgato.
Anekabhedāsupi lokadhātusu,
Jinassa rūpāyatanādigocare;
Vicittabhedaṃ tathameva dassanaṃ,
Tathāgato tena samantalocano.
Yato ca dhammaṃ tathameva bhāsati,
Karoti vācāyanuloma mattano;
Guṇehi lokaṃ abhibhuyya iriyati,
Tathāgato tenapi lokanāyako.
Yathābhinīhāramato yathāruci,
Pavattavācātanucittabhāvato;
Yathāvidhā yena purā mahesino,
Tathāvidho tena jino tathāgato』』ti. (itivu. aṭṭha. 38);
Saṅgahagāthā mukhamattameva. Kasmā? Appamādapadaṃ viya sakaladhammapaṭipattiyā sabbabuddhaguṇānaṃ saṅgāhakattā. Tenevāha 『『sabbākārenā』』tiādi.
『『Taṃkatamanti pucchatī』』ti etena 『『katamañca taṃ bhikkhave』』tiādivacanassa sāmaññato pucchābhāvo dassito avisesato hi tassa pucchāvisesabhāvañāpanatthaṃ mahāniddese āgatā sabbāva pucchā atthuddhāranayena dasseti 『『tattha pucchā nāmā』』tiādinā. Tattha tatthāti 『『taṃ katamanti pucchatī』』ti ettha yadetaṃ sāmaññato pucchāvacanaṃ, tasmiṃ.
Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. 『『Aññāta』』nti yena kenaci ñāṇena aññātabhāvamāha, 『『adiṭṭha』』nti dassanabhūtena ñāṇena paccakkhaṃ viya adiṭṭhataṃ. 『『Atulita』』nti 『『ettakameta』』nti tulanabhūtena atūlitataṃ, 『『atīrita』』nti tīraṇabhūtena akatañāṇakiriyāsamāpanataṃ, 『『avibhūta』』nti ñāṇassa apākaṭabhāvaṃ, 『『avibhāvita』』nti ñāṇena apākaṭīkatabhāvaṃ. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā, sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. 『『Taṃ kiṃ maññatha bhikkhave』』tiādi pucchāya hi 『『kā tumhākaṃ anumatī』』ti anumati pucchitā hoti. Kathetukamyatāti kathetukamyatāya.
- Saraseneva patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto. Sattoti khandhasantāno. Tattha hi sattapaññatti. Jīvitindriyanti rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassati. Kasmā panettha 『『pāṇassa atipāto, pāṇoti cettha vohārato satto』』ti ca ekavacananiddeso kato, nanu niravasesānaṃ pāṇānaṃ atipātato virati idha adhippetā. Tathā hi vakkhati 『『sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte』』tiādinā (dī. ni. aṭṭha. 1.cūḷasīlavaṇṇanā) bahuvacananiddesanti? Saccametaṃ, pāṇabhāvasāmaññavasena panettha ekavacananiddeso kato, sabbasaddasannidhānena tattha puthuttaṃ viññāyamānamevāti sāmaññaniddesaṃ akatvā bhedavacanicchāvasena bahuvacananiddeso katoti . Kiñca bhiyyosāmaññato saṃvarasamādānaṃ, tabbisesato saṃvarabhedoti imassa visesassa ñāpanatthaṃ ayaṃ vacanabhedo katoti veditabbo. Yāya cetanāya vattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃ mahābhūtappaccayā uppajjanakamahābhūtā nuppajjissanti, sā tādisappayogasamuṭṭhāpikā cetanā pāṇātipāto. Laddhupakkamāni hi bhūtāni itarabhūtāni viya na visadānīti samānajātiyānaṃ kāraṇaṃ na hontīti. 『『Kāyavacīdvārāna』』nti etena manodvāre pavattāya vadhakacetanāya pāṇātipātabhāvaṃ paṭikkhipati.
Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Yathādhippetassa hi payogassa sahasā nipphādanavasena kiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthussa mahantabhāvo. Iti ubhayaṃ petaṃ cetanāya balavabhāveneva hoti. Tathā hi hantabbassa mahāguṇabhāvena tattha pavattaupakāracetanā viya khettavisesanibbattiyā apakāracetanāpi balavatī, tibbatarā ca uppajjatīti tassā mahāsāvajjatā daṭṭhabbā. Tasmā payogavatthuādipaccayānaṃ amahattepi mahāguṇatādipaccayehi cetanāya balavabhāvādivaseneva mahāsāvajjabhāvo veditabbo.
Sambharīyanti etehīti sambhārā, aṅgāni. Tesu pāṇasaññitāvadhakacittāni pubbabhāgiyānipi honti. Upakkamo vadhakacetanāsamuṭṭhāpito. Pañcasambhāravatī pāṇātipātacetanāti sā pañcasambhāravinimuttā daṭṭhabbā. Vijjāmayo mantaparijappanapayogo āthabbaṇikādīnaṃ viya. Iddhimayo kammavipākajiddhimayo dāṭhākoṭakādīnaṃ viya. Ativiya papañcoti atimahāvitthāro.
Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, so arūpatāya na chedanabhedanādivasena vikopanasamattho, nāpi vikopanīyo, atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre, payogopi pāṇātipātassa paharaṇappakārādi atītesu vā saṅkhāresu bhaveyya anāgatesu vā paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappakārādipayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti.
Vuccate – yathāvuttavadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hantā, tena pavattitavadhakapayoganimittaṃ apagatusmāviññāṇajīvitindriyo matavohārappavattinibandho yathāvuttavadhappayogākaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno. Vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, nāpi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katapayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito, khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā, santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano anurūpaphaluppādananiyatesu kāraṇesu kattuvohārasiddhito yathā 『『padīpo pakāseti nisākaro candimā』』ti ca, na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato, santānavasena pavattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti attheva pāṇātipātena kammabaddho. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.
『『Pahīnakālatopaṭṭhāya viratovā』』ti etena pahānahetukā idhādhippetā samucchedaviratīti dasseti. Kammakkhayañāṇena hi pāṇātipātadussīlyassa pahīnattā bhagavā accantameva tato paṭiviratoti vuccati samucchedavasena pahānaviratīnaṃ adhippetattā. Kiñcāpi pahānaviramaṇānaṃ purimapacchimakālatā natthi, maggadhammānaṃ pana sammādiṭṭhiādīnaṃ sammāvācādīnañca paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti gahaṇappavattiākāravasena paccayabhūtesu sammādiṭṭhiādīsu pahāyakadhammesu pahānakiriyāya purimakālavohāro, paccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro ca hotīti evamettha attho daṭṭhabbo. Pahānaṃ vā samucchedavasena, virati paṭippassaddhivasena yojetabbā. Atha vā pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto dhammasamūho. Ko paneso? Ahirikānottappadosamohavihiṃsādayo kilesā. Te hi bhagavā ariyamaggena pahāya samugghāṭetvā pāṇātipātadussīlyato accantameva paṭiviratoti vuccati kilesesu pahīnesu kilesanimittassa kammassa anuppajjanato. 『『Adinnādānaṃ pahāyā』』tiādīsupi eseva nayo. Viratovāti avadhāraṇena tassā viratiyā kālādivasena apariyantataṃ dasseti. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvitādihetu samādānaṃ bhindanti, na evaṃ bhagavā. Bhagavā pana sabbaso pahīnapāṇātipātattā accantavirato evāti. Vītikkamissāmīti anavajjadhammehi vokiṇṇā antarantarā uppajjanakā dubbalākusalā. Yasmā pana kāyavacīpayogaṃ upalabhitvā 『『imassa kilesā uppannā』』ti viññunā sakkā ñātuṃ, tasmā te iminā pariyāyena 『『cakkhusotaviññeyyā』』ti vuttāti daṭṭhabbā. Kāyikāti pāṇātipātādinipphādake balavākusale sandhāyāha.
Gottavasena laddhavohāroti sambandho. Dīpetuṃ vaṭṭati brahmadattena bhāsitavaṇṇassa anusandhidassanavasena imissā desanāya āraddhattā. Tatthāyaṃ dīpanā – 『『pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇassa gotamassa sāvakasaṅgho nihitadaṇḍo nihitasattho』』ti vitthāretabbaṃ. Nanu ca dhammassāpi vaṇṇo brahmadattena bhāsito? Saccaṃ bhāsito, so pana sammāsambuddhapabhavattā, ariyasaṅghādhārattā ca dhammassa dhammānubhāvasiddhattā ca tesaṃ tadubhayadīpaneneva dīpito hotīti visuṃ na uddhaṭo. Saddhammānubhāveneva hi bhagavā bhikkhusaṅgho ca pāṇātipātādippahānasamattho ahosi, desanā pana ādito paṭṭhāya evaṃ āgatāti.
Etthāyaṃ adhippāyo – 『『atthi bhikkhave aññe ca dhammā』』tiādinā anaññasādhāraṇe buddhaguṇe ārabbha upari desanaṃ vaḍḍhetukāmo bhagavā ādito paṭṭhāya 『『tathāgatassa vaṇṇaṃ vadamāno vadeyyā』』tiādinā buddhaguṇavaseneva desanaṃ ārabhi, na bhikkhusaṅghavasenāti. Esā hi bhagavato desanāya pakati, yaṃ ekaraseneva desanaṃ dassetuṃ labbhamānassāpi kassaci aggahaṇaṃ. Tathā hi rūpakaṇḍe dukādīsu tanniddesesu ca hadayavatthu na gahitaṃ. Itaravatthūhi asamānagatikattā desanābhedo hotīti. Yathā hi cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ ekantena hadayavatthunissayaṃ, nissitavasena ca vatthudukādidesanā pavattā 『『atthi rūpaṃ cakkhuviññāṇassa vatthu, atthi rūpaṃ na cakkhuviññāṇassa vatthū』』tiādinā. Yampi ekantato hadayavatthunissayaṃ, tassa vasena 『『atthi rūpaṃ manoviññāṇassa vatthū』』tiādinā dukādīsu vuccamānesupi na tadanurūpā ārammaṇadukādayo sambhavanti. Na hi 『『atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ na manoviññāṇassa ārammaṇa』』nti sakkā vattunti vatthārammaṇadukā bhinnagatikā siyunti na ekarasā desanā bhaveyyāti. Tathā nikkhepakaṇḍe cittuppādavibhāgena avuccamānattā avitakkaavicārapadavissajjane 『『vicāro cā』』ti vattuṃ na sakkāti avitakkavicāramattapadavissajjane labbhamānopi vitakko na uddhaṭo, aññathā 『『vitakko cā』』ti vattabbaṃ siyā.
Daṇḍanasaṅkhātassa daṇḍassa paraviheṭhanassa vivajjitabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacananti āha 『『parūpaghātatthāyā』』tiādi. Viheṭhanabhāvatoti vihiṃsanabhāvato. 『『Bhikkhusaṅghavasenāpi dīpetuṃ vaṭṭatī』』ti vuttattā tampi ekadesena dīpento 『『yaṃ pana bhikkhū』』tiādimāha.
Lajjīti ettha vuttalajjāya ottappampi vuttamevāti daṭṭhabbaṃ. Na hi pāpajigucchanaṃ pāputtāsanarahitaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Dhammagarutāya vā buddhānaṃ, dhammassa ca attādhīnattā attādhipatibhūtā lajjāva vuttā, na pana lokādhipati ottappaṃ. 『『Dayaṃ mettacittataṃ āpanno』』ti kasmā vuttaṃ, nanu dayā-saddo 『『dayāpanno』』tiādīsu karuṇāya pavattatīti? Saccametaṃ , ayaṃ pana dayā-saddo anurakkhaṇamatthaṃ antonītaṃ katvā pavattamāno mettāya karuṇāya ca pavattatīti idha mettāya pavattamāno vutto. Midati siniyhatīti mettā, mettā etassa atthīti mettaṃ, mettaṃ cittaṃ etassāti mettacitto, tassa bhāvo mettacittatā, mettā icceva attho. 『『Sabbapāṇabhūtahitānukampī』』ti etena tassā viratiyā sattavasena apariyantataṃ dasseti. Pāṇabhūteti pāṇajāte. Anukampakoti karuṇāyanako. Yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā vuttaṃ 『『tāya eva dayāpannatāyā』』ti. Evaṃ yehi dhammehi pāṇātipātā virati sampajjati, tehi lajjāmettākaruṇāhi samaṅgībhāvo dassito. Viharatīti evaṃbhūto hutvā ekasmiṃ iriyāpathe uppannaṃ dukkhaṃ aññena iriyāpathena vicchinditvā harati pavatteti, attabhāvaṃ vā yāpetīti attho. Tenevāha 『『iriyati yapeti yāpeti pāletī』』ti.
Ācārasīlamattakanti sādhujanācārasīlamattakaṃ, tena indriyasaṃvarādiguṇehipi lokiyaputhujjano tathāgatassa vaṇṇaṃ vattuṃ na sakkotīti dasseti. Tathā hi indriyasaṃvarapaccayaparibhogasīlāni idha sīlakathāyaṃ na vibhattāni.
Parasaṃharaṇanti parassa santakaharaṇaṃ. Theno vuccati coro, tassa bhāvo theyyaṃ. Idhāpi khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? Payogamahantatāya, vatthuguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjaṃ, tibbatāya mahāsāvajjanti ayampi nayo yojetabbo.
Sāhatthikādayoti ettha mantaparijappanena parasantakaharaṇaṃ vijjāmayo, vinā mantena kāyavacīpayogena parasantakassa ākaḍḍhanaṃ tādisaiddhānubhāvena iddhimayo payogo.
Sesanti 『『pahāya paṭivirato』』ti evamādikaṃ. Tañhi pubbe vuttanayaṃ. Kiñcāpi nayidha sikkhāpadavohārena virati vuttā, ito aññesu pana suttapadesesu vinayābhidhammesu ca pavattavohārena viratiyo cetanā ca adhisīlasikkhādīnaṃ adhiṭṭhānabhāvato, tesu aññatarakoṭṭhāsabhāvato ca sikkhāpadanti āha 『『paṭhamasikkhāpade』』ti. Kāmañcettha 『『lajjī dayāpanno』』ti na vuttaṃ, adhikāravasena pana atthato vā vuttamevāti veditabbaṃ. Yathā hi lajjādayo pāṇātipātappahānassa visesappaccayo, evaṃ adinnādānappahānassāpīti, tasmā sāpi pāḷi ānetvā vattabbā. Eseva nayo ito paresupi. Atha vā 『『sucibhūtenā』』ti etena hirottappādīhi samannāgamo, ahirikādīnañca pahānaṃ vuttamevāti 『『lajjī』』tiādi na vuttanti daṭṭhabbaṃ.
Aseṭṭhacariyanti aseṭṭhānaṃ hīnānaṃ, aseṭṭhaṃ vā lāmakaṃ nihīnaṃ vuttiṃ, methunanti attho. 『『Brahmaṃ seṭṭhaṃ ācāra』』nti methunaviratimāha. 『『Ārācārī methunā』』ti etena 『『idha brāhmaṇa ekacco…pe… na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjatī』』tiādinā (a. ni. 7.50) vuttā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbā. Idhāpi asaddhammasevanādhippāyena kāyadvārappavattā maggenamaggapaṭipattisamuṭṭhāpikā cetanā abrahmacariyaṃ, micchācāre pana agamanīyaṭṭhānavītikkamacetanāti yojetabbaṃ. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dasannaṃ dhanakkitādīnaṃ sārakkhasaparidaṇḍānañca vasena dvādasannaṃ aññe purisā. Guṇavirahite vippaṭipatti appasāvajjā, mahāguṇe mahāsāvajjā. Guṇarahitepi ca abhibhavitvā pavatti mahāsāvajjā, ubhinnaṃ samānacchandabhāvepi kilesānaṃ upakkamānañca mudutāya appasāvajjā, tibbatāya mahāsāvajjāti veditabbā. Tassa dve sambhārā sevetukāmatācittaṃ, maggenamaggapaṭipattīti. Micchācāre pana agamanīyaṭṭhānatā, sevanācittaṃ maggenamaggapaṭipatti, sādiyanañcāti cattāro. 『『Abhibhavitvā vītikkamane maggenamaggapaṭipattiadhivāsane satipi purimuppannasevanābhisandhipayogābhāvato abhibhuyyamānassa micchācāro na hotī』』ti vadanti. Sevanācitte sati payogābhāvo na pamāṇaṃ itthiyā sevanāpayogassa yebhuyyena abhāvato, itthiyā puretaraṃ upaṭṭhāpitasevanācittāyapi micchācāro na siyāti āpajjati payogābhāvato. Tasmā purisassa vasena ukkaṃsato cattāro vuttāti daṭṭhabbaṃ, aññathā itthiyā purisakiccakaraṇakāle purisassapi sevanāpayogābhāvato micchācāro na siyāti eke. Idaṃ panettha sanniṭṭhānaṃ – attano ruciyā pavattitassa tayo, balakkārena pavattitassa tayo, anavasesaggahaṇena pana cattāroti. Eko payogo sāhatthikova.
- Kammapathappattaṃ dassetuṃ 『『atthabhañjanako』』ti vuttaṃ. Vacīpayogo kāyapayogo vāti musā-saddassa kiriyāpadhānataṃ dasseti. Visaṃvādanādhippāyo pubbabhāgakkhaṇe taṅkhaṇe ca. Vuttañhi 『『pubbevassa hoti 『musā bhaṇissa』nti, bhaṇantassa hoti 『musā bhaṇāmī』ti』』 (pārā. 205). Etañhi dvayaṃ aṅgabhūtaṃ, itaraṃ pana hotu vā mā vā, akāraṇametaṃ. Assāti visaṃvādakassa . Yathāvuttaṃ payogabhūtaṃ musā vadati viññāpeti, samuṭṭhāpeti vā etāyāti cetanā musāvādo.
Purimanaye lakkhaṇassa abyāpitatāya, musā-saddassa ca visaṃvaditabbatthavācakattasambhavato paripuṇṇaṃ katvā musāvādalakkhaṇaṃ dassetuṃ 『『musāti abhūtaṃ atacchaṃ vatthū』』tiādinā dutiyanayo āraddho. Imasmiñca naye musā vadīyati vuccati etāyāti cetanā musāvādo. 『『Yamatthaṃ bhañjatī』』ti vatthuvasena musāvādassa appasāvajjamahāsāvajjatamāha. Yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjoti adinnādāne viya guṇavasenāpi yojetabbaṃ. Kilesānaṃ mudutibbatāvasenāpi appasāvajjamahāsāvajjatā labbhatiyeva.
Attano santakaṃ adātukāmatāya, pūraṇakathānayena ca visaṃvādanapurekkhārasseva musāvādo. Tattha pana cetanā balavatī na hotīti appasāvajjatā vuttā. Appatāya ūnassa atthassa pūraṇavasena pavattā kathā pūraṇakathā.
Tajjoti tassāruppo, visaṃvādanānurūpoti attho. 『『Vāyāmo』』ti vāyāmasīsena payogamāha. Visaṃvādanādhippāyena payoge katepi parena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanaṃ eko sambhāro vutto. Keci pana 『『abhūtavacanaṃ visaṃvādanacittaṃ parassa tadatthavijānananti tayo sambhārā』』ti vadanti. Kiriyāsamuṭṭhāpakacetanākkhaṇeyeva musāvādakakammunā bajjhati sanniṭṭhāpakacetanāya nibbattattā, sacepi dandhatāya vicāretvā paro tamatthaṃ jānātīti adhippāyo.
『『Saccato thetato』』tiādīsu (ma. ni. 1.19) viya theta-saddo thirapariyāyo, thirabhāvo ca saccavāditāya adhikatattā kathāvasena veditabboti āha 『『thirakathoti attho』』ti. Nathirakathoti yathā haliddirāgādayo anavaṭṭhitasabhāvatāya na thirā, evaṃ na thirā kathā yassa so na thirakathoti haliddirāgādayo yathā kathāya upamā honti, evaṃ yojetabbaṃ. Esa nayo 『『pāsāṇalekhā viyā』』tiādīsupi.
Saddhā ayati pavattati etthāti saddhāyo, saddhāyo eva saddhāyiko yathā 『『venayiko』』ti (a. ni. 8.11; pārā. 8). Saddhāya vā ayitabbo saddhāyiko, saddheyyoti attho. Vattabbataṃ āpajjati visaṃvādanatoti adhippāyo.
Suññabhāvanti pītivirahitatāya rittataṃ. Sā pisuṇavācāti yāyaṃ yathāvuttā saddasabhāvā vācā, sā piyasuññakaraṇato pisuṇavācāti niruttinayena atthamāha. Pisatīti vā pisuṇā, samagge satte avayavabhūte vagge bhinne karotīti attho.
Pharusanti sinehābhāvena lūkhaṃ. Sayampi pharusāti domanassasamuṭṭhitattā sabhāvenapi kakkasā. Ettha ca pharusaṃ karotīti phalūpacārena, pharusayatīti vā vācāya pharusa-saddappavatti veditabbā. Sayampi pharusāti paresaṃ mammacchedavasena pavattiyā ekantaniṭṭhuratāya sabhāvena, kāraṇavohārena ca vācāya pharusa-saddappavatti daṭṭhabbā. Tatoyeva ca neva kaṇṇasukhā. Atthavipannatāya na hadayaṅgamā.
Yena samphaṃ palapatīti yena palāpasaṅkhātena niratthakavacanena sukhaṃ hitañca phalati vidarati vināsetīti 『『sampha』』nti laddhanāmaṃ attano paresañca anupakārakaṃ yaṃ kiñci palapati.
Saṃkiliṭṭhacittassāti lobhena dosena vā vibādhitacittassa, upatāpitacittassa vā, dūsitacittassāti attho. Cetanā pisuṇavācā pisuṇaṃ vadanti etāyāti. Yassa yato bhedaṃ karoti, tesu abhinnesu appasāvajjaṃ, bhinnesu mahāsāvajjaṃ, tathā kilesānaṃ mudutibbatāvisesesu.
Yassa pesuññaṃ upasaṃharati, so bhijjatu vā mā vā, tassa atthassa viññāpanameva pamāṇanti āha 『『tadatthavijānana』』nti, kammapathappatti pana bhinne eva.
Anuppadātāti anubalappadātā, anuvattanavasena vā padātā. Kassa pana anuvattanaṃ padānañca? 『『Sahitāna』』nti vuttattā 『『sandhānassā』』ti viññāyati. Tenevāha 『『sandhānānuppadātā』』ti. Yasmā pana anuvattanavasena sandhānassa padānaṃ ādhānaṃ, rakkhaṇaṃ vā daḷhīkaraṇaṃ hoti, tena vuttaṃ 『『daḷhīkammaṃ kattāti attho』』ti. Āramanti etthāti ārāmo, ramitabbaṭṭhānaṃ . Yasmā pana ākārena vināpi ayamevattho labbhati, tasmā vuttaṃ 『『samaggarāmotipi pāḷi, ayamevettha attho』』ti.
Mammāni viya mammāni, yesu pharusavācāya chupitamattesu duṭṭhārūsu viya ghaṭṭitesu cittaṃ adhimattaṃ dukkhappattaṃ hoti. Kāni pana tāni? Jātiādīni akkosavatthūni. Tāni chijjanti, bhijjanti vā yena kāyavacīpayogena, so mammacchedako. Ekantena pharusacetanā pharusavācā pharusaṃ vadati etāyāti. Kathaṃ pana ekantapharusacetanā hoti? Duṭṭhacittatāya. Tassāti ekantapharusacetanāya eva pharusavācābhāvassa. Mammacchedako savanapharusatāyāti adhippāyo. Cittasaṇhatāya pharusavācā na hoti kammapatha』ppattattā, kammabhāvaṃ pana na sakkā vāretunti. Evaṃ anvayavasena cetanāpharusatāya pharusavācaṃ sādhetvā idāni tameva paṭipakkhanayena sādhetuṃ 『『vacanasaṇhatāyā』』tiādi vuttaṃ. Sā pharusavācā . Yanti yaṃ puggalaṃ. Etthāpi kammapathabhāvaṃ appattā appasāvajjā, itarā mahāsāvajjā, tathā kilesānaṃ mudutibbatābhāve. Keci pana 『『yaṃ uddissa pharusavācā payujjanti, tassa sammukhāva sīsaṃ etī』』ti, eke 『『parammukhāpi pharusavācā hotiyevā』』ti vadanti. Tatthāyamadhippāyo yutto siyā – sammukhā payoge agāravādīnaṃ balavabhāvato siyā cetanā balavatī, parassa ca tadatthajānanaṃ, na tathā asammukhāti. Yathā pana akkosite mate āḷahane katā khamanā upavādantarāyaṃ nivatteti, evaṃ 『『parammukhā payuttāpi pharusavācā hotiyevā』』ti sakkā viññātunti. Kupitacittanti akkosādhippāyeneva kupitacittaṃ, na maraṇādhippāyena. Maraṇādhippāyena hi cittakope sati byāpādoyeva hotīti. Etthāti –
『『Nelaṅgo setapacchādo, ekāro vattatī ratho;
Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana』』nti. (saṃ. ni. 4.347; udā. 65);
Imissā gāthāya. Sīlañhettha 『『nelaṅga』』nti vuttaṃ. Tenevāha citto gahapati 『『nelaṅganti kho bhante sīlānametaṃ adhivacana』』nti (saṃ. ni. 4.347). Sukumārāti apharusatāya mudukā. Purassāti ettha pura-saddo tannivāsīvācako daṭṭhabbo 『『gāmo āgato』』tiādīsu viya. Tenevāha 『『nagaravāsīna』』nti. Manaṃ appāyati vaḍḍhetīti manāpā. Tena vuttaṃ 『『cittavuḍḍhikarā』』ti. Āsevanaṃ bhāvanaṃ bahulīkaraṇaṃ. Yaṃ gāhayituṃ pavattito, tena aggahite appasāvajjo gahite mahāsāvajjoti, idhāpi kilesānaṃ mudutibbatāvasenāpi appasāvajjamahāsāvajjatā labbhatiyeva.
『『Kālavādī』』tiādi samphappalāpā paṭiviratassa paṭipattidassanaṃ. Yathā hi 『『pāṇātipātā paṭivirato』』tiādi pāṇātipātappahānapaṭipattidassanaṃ. 『『Pāṇātipātaṃ pahāya viharatī』』ti hi vutte kathaṃ pāṇātipātappahānaṃ hotīti? Apekkhāsabbhāvato 『『pāṇātipātā paṭivirato hotī』』ti vuttaṃ, sā pana virati kathanti āha 『『nihitadaṇḍo nihitasattho』』ti, tañca daṇḍasatthanidhānaṃ kathanti vuttaṃ 『『lajjī』』tiādi, evaṃ uttaruttaraṃ purimassa purimassa upāyasandassanaṃ, tathā adinnādānādīsu yathāsambhavaṃ yojetabbaṃ. Tena vuttaṃ 『『kālavādītiādi samphappalāpā paṭiviratassa paṭipattidassana』』nti. Atthasañhitāpi hi vācā ayuttakālappayogena atthāvahā na siyāti anatthaviññāpanavācaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā parivajjetabbāti vuttaṃ 『『kālavādī』』ti. Kālena vadantenāpi ubhayānatthasādhanato abhūtaṃ parivajjetabbanti āha 『『bhūtavādī』』ti. Bhūtañca vadantena yaṃ idhalokaparalokahitasampādakaṃ, tadeva vattabbanti dassetuṃ 『『atthavādī』』ti vuttaṃ. Atthaṃ vadantenāpi na lokiyadhammasannissitameva vattabbaṃ, atha kho lokuttaradhammasannissitaṃ pīti dassetuṃ 『『dhammavādī』』ti vuttaṃ. Yathā ca attho lokuttaradhammasannissito hoti, taṃ dassanatthaṃ 『『vinayavādī』』ti vuttaṃ. Pātimokkhasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti hi pañcannaṃ saṃvarānaṃ, tadaṅgavinayo vikkhambhanavinayo samucchedavinayo paṭippassaddhivinayo nissaraṇavinayoti pañcannaṃ vinayānañca vasena vuccamāno attho nibbānādhigamahetubhāvato lokuttaradhammasannissito hotīti.
Evaṃ guṇavisesayutto ca attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, nāññathāti dassetuṃ 『『nidhānavatiṃ vācaṃ bhāsitā』』ti vuttaṃ. Idāni taṃ desanākosallaṃ vibhāvetuṃ 『『kālenā』』tiādimāha. Ajjhāsayaṭṭhuppattīnaṃ pucchāya ca vasena otiṇṇe desanāvisaye ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetudāharaṇasaṃsandanāni taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya vipulataragambhīrudārapahūtatthavitthārasaṅgāhakāya desanāya pare yathājjhāsayaṃ paramatthasiddhiyaṃ patiṭṭhāpento 『『desanākusalo』』ti vuccatīti evamettha atthayojanā veditabbā.
- Evaṃ paṭipāṭiyā satta mūlasikkhāpadāni vibhajitvā satipi abhijjhādippahānassa saṃvarasīlasikkhāsaṅgahe upariguṇasaṅgahato, lokiyaputhujjanāvisayato ca uttaradesanāya saṅgaṇhituṃ taṃ pariharitvā pacurajanapākaṭaṃ ācārasīlameva vibhajanto bhagavā 『『bījagāmabhūtagāmasamārambhā』』tiādimāha. Tattha gāmoti samūho. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato , chinne viruhanato, visadisajātikabhāvato, catuyoniappariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, tattha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato, sannissitasattānurakkhaṇato ca. Tenevāha 『『jīvasaññino hi moghapurisā manussā rukkhasmi』』ntiādi (pāci. 89). Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādayo veditabbā.
Ekaṃ bhattaṃ ekabhattaṃ, taṃ assa atthīti ekabhattiko, ekasmiṃ divase ekavārameva bhuñjanako. Tayidaṃ rattibhojanopi siyāti tannivattanatthamāha 『『rattūparato』』ti. Evampi aparaṇhabhojīpi siyā ekabhattikoti tadāsaṅkānivattanatthaṃ 『『virato vikālabhojanā』』ti vuttaṃ. Aruṇuggamanato paṭṭhāya yāva majjhanhikā, ayaṃ buddhānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā aparaṇho 『『vikālo』』ti vutto.
Saṅkhepato 『『sabbapāpassa akaraṇa』』ntiādi (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) nayappavattaṃ bhagavato sāsanaṃ accantachandarāgappavattito naccādīnaṃ dassanaṃ na anulometīti āha 『『sāsanassa ananulomattā』』ti. Attanā payojiyamānaṃ, parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva nacca-saddena gahitaṃ, tathā gītavādita-saddena cāti āha 『『naccananaccāpanādivasenā』』ti. Ādi-saddena gāyanagāyāpanavādanavādāpanāni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato 『『dassanā』』 icceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha 『『visūkabhūtā dassanā』』ti. Tathā hi vuttaṃ paramatthajotikāya khuddakapāṭhaṭṭhakathāya (khu. pā. aṭṭha. pacchimapañcasikkhāpadavaṇṇanā) 『『dhammūpasaṃhitampi cettha gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī』』ti.
Uccāti uccasaddena samānatthaṃ ekaṃ saddantaraṃ, seti etthāti sayanaṃ. Uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ adhippetanti āha 『『pamāṇātikkantaṃ, akappiyattharaṇa』』nti . Āsandādiāsanañcettha sayanena saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā 『『uccāsayanamahāsayanā』』 icceva vuttaṃ, atthato pana tadupabhogabhūta nisajjānipajjanehi virati dassitāti daṭṭhabbā. Uccāsayanasayanamahāsayanasayanāti vā etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā 『『nāmarūpapaccayā saḷāyatana』』nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1). Āsanakiriyāpubbakattā sayanakiriyāya sayanaggahaṇeneva āsanaṃ gahitanti veditabbaṃ.
Aññehi gāhāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha 『『na uggaṇhāpeti, na upanikkhittaṃ sādīyatī』』ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasā. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyananti tividhampi paṭiggahaṇaṃ sāmaññaniddesena, ekasesanayena vā gahetvā 『『paṭiggahaṇā』』ti vuttanti āha 『『neva naṃ uggaṇhātī』』tiādi. Esa nayo 『『āmakadhaññapaṭiggahaṇā』』tiādīsupi. Nīvārādiupadhaññassa sāliyādimūladhaññantogadhattā vuttaṃ 『『sattavidhassā』』ti. 『『Anujānāmi bhikkhave pañca vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa』』nti (mahāva. 262) vuttattā idaṃ odissa anuññātaṃ nāma, tassa pana 『『kāle paṭiggahita』』nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭatīti āha 『『aññatra odissa anuññātā』』ti.
Akkamatīti nippīḷeti. Pubbabhāge akkamatīti sambandho. Hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ. Tilādīnaṃ nāḷiādīhi minanakāle ussāpitasikhāyeva sikhā, tassā bhedo hāpanaṃ. Kecīti sārasamāsācariyā, uttaravihāravāsino ca.
Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadhasaddo dissati 『『attānaṃ vadhitvā vadhitvā』』tiādīsu (pāci. 880). Yathā hi appaṭiggahabhāvasāmaññe satipi pabbajitehi appaṭiggahitabbavatthuvisesabhāvasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā , evaṃ parassaharaṇabhāvato adinnādānabhāvasāmaññe satipi tulākūṭādayo adinnādānavisesabhāvadassanatthaṃ vibhāgena vuttā, na evaṃ pāṇātipātapariyāyassa vadhassa punaggahaṇe payojanaṃ atthi. 『『Tattha sayaṅkāro, idha paraṃkāro』』ti ca na sakkā vattuṃ 『『kāyavacīpayogasamuṭṭhāpikā cetanā chappayogā』』ti ca vuttattā. Tasmā yathāvuttoyeva attho sundarataro. Aṭṭhakathāyaṃ pana 『『vadhoti māraṇa』』nti vuttaṃ, tampi pothanameva sandhāyāti ca sakkā viññātuṃ māraṇa-saddassa vihiṃsanepi dissanato.
Ettāvatāti 『『pāṇātipātaṃ pahāyā』』tiādinā 『『chedana…pe… sahasākārā paṭivirato』』ti etaparimāṇena pāṭhena. Antarābhedaṃ aggahetvā pāḷiyaṃ āgatanayena chabbīsatisikkhāpadasaṅgahaṃ yebhuyyena sikkhāpadānaṃ avibhattattā cūḷasīlaṃ nāma. Desanāvasena hi idha cūḷamajjhimādibhāvo adhippeto, na dhammavasena. Tathā hi idha saṅkhittena uddiṭṭhānaṃ sikkhāpadānaṃ avibhattānaṃ vibhajanavasena majjhimasīladesanā pavattā. Tenevāha 『『majjhimasīlaṃ vitthārento』』ti.
Cūḷasīlavaṇṇanā niṭṭhitā.
Majjhimasīlavaṇṇanā
- Tattha yathāti opammatthe nipāto. Vāti vikappanatthe. Panāti vacanālaṅkāre. Eketi aññe. Bhontoti sādhūnaṃ piyasamudāhāro. Sādhavo hi pare 『『bhonto』』ti vā, 『『devānaṃ piyā』』ti vā 『『āyasmanto』』ti vā samālapanti. Yaṃ kiñci pabbajjaṃ upagatā samaṇā. Jātimattena brāhmaṇā. Idaṃ vuttaṃ hoti – ussāhaṃ katvā mama vaṇṇaṃ vadamānopi puthujjano 『『pāṇātipātaṃ pahāya pāṇātipātā paṭivirato』』tiādinā parānuddesikanayena vā yathā paneke bhonto samaṇabrāhmaṇabhāvaṃ paṭijānamānā, parehi ca tathāsambhāviyamānā tadanurūpapaṭipattiṃ ajānanato, asamatthato ca na abhisambhuṇanti, na evamayaṃ, ayaṃ pana samaṇo gotamo sabbathāpi samaṇasāruppapaṭipadaṃ pūresiyevāti evaṃ aññuddesikanayena vā sabbathāpi ācārasīlamattameva vadeyyuṃ, na taduttarinti.
Bījagāmabhūtagāmasamārambhapade saddakkamena appadhānabhūtopi bījagāmabhūtagāmo niddisitabbatāya padhānabhāvaṃ paṭilabhati. Añño hi saddakkamo añño atthakkamoti āha 『『katamo so bījagāmabhūtagāmo』』ti. Tasmiñhi vibhatte tabbisayatāya samārambhopi vibhattova hotīti . Tenevāha bhagavā 『『mūlabīja』』ntiādi. Mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhaṇasamatthe sāraphale niruḷho bīja-saddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ 『『bījabīja』』nti. 『『Rūparūpaṃ , dukkhadukkha』』nti (saṃ. ni. 4.327) ca yathā. Kasmā panettha bījagāmabhūtagāmaṃ pucchitvā bījagāmo eva vibhattoti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Nanu avocumha 『『mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījanti』』. Tattha purimena bījagāmo niddiṭṭho, dutiyena bhūtagāmo, duvidhopesa sāmaññaniddesena, mūlabījañca mūlabījañca mūlabījanti ekasesanayena vā pāḷiyaṃ niddiṭṭhoti veditabbo. Tenevāha 『『sabbañheta』』ntiādi.
12.『『Sannidhikatassā』』ti etena 『『sannidhikāraparibhoga』』nti ettha kāra-saddassa kammatthataṃ dasseti. Yathā vā 『『ācayaṃgamino』』ti vattabbe anunāsikalopena 『『ācayagāmino』』ti (dha. sa. 10) niddeso kato, evaṃ 『『sannidhikāraṃ paribhoga』』nti vattabbe anunāsikalopena 『『sannidhikāraparibhoga』』nti vuttaṃ, sannidhiṃ katvā paribhoganti attho.
Sammā kilese likhatīti sallekho, suttantanayena paṭipatti. Pariyāyati kappīyatīti pariyāyo, kappiyavācānusārena paṭipatti. Kilesehi āmasitabbato āmisaṃ, yaṃ kiñci upabhogārahaṃ vatthu. Tenevāha 『『āmisanti vuttāvasesa』』nti. Nayadassanañhetaṃ sannidhivatthūnaṃ. Udakakaddameti udake ca kaddame ca. Acchathāti nisīdatha. Gīvāyāmakanti gīvaṃ āyamitvā, yathā ca bhutte atibhuttatāya gīvā āyamitabbāva hoti, evanti attho. Catubhāgamattanti kuḍubamattaṃ. 『『Kappiyakuṭiya』』ntiādi vinayavasena vuttaṃ.
13.Ettakampīti vinicchayavicāraṇāvatthukittanampi . Payojanamattamevāti padatthayojanamattameva. Yassa pana padassa vitthārakathaṃ vinā na sakkā attho viññātuṃ, tattha vitthārakathāpi padatthasaṅgahameva gacchati. Kutūhalavasena pekkhitabbato pekkhā, naṭasatthavidhinā naṭānañca payogo. Naṭasamūhena pana janasamūhe karaṇavasena 『『naṭasamajja』』nti vuttaṃ, sārasamāse 『『pekkhā maha』』nti vuttaṃ. Ghanatāḷaṃ nāma daṇḍamayatāḷaṃ, silāsalākatāḷaṃ vā. Eketi sārasamāsācariyā, uttaravihāravāsino ca. Yathā cettha, evaṃ ito paresupi 『『eke』』ti āgataṭṭhānesu. Caturassaambaṇakatāḷaṃ nāma rukkhasāradaṇḍādīsu yena kenaci caturassaambaṇakaṃ katvā catūsu passesu cammena onandhitvā katavāditaṃ. Abbhokkiraṇaṃ raṅgabalīkaraṇaṃ, yā 『『nandī』』ti vuccati. Sobhanakaranti sobhanakaraṇaṃ, 『『sobhanagharaka』』nti sārasamāse vuttaṃ. Caṇḍālānamidanti caṇḍālaṃ. Sāṇe udakena temetvā aññamaññaṃ ākoṭanakīḷā sāṇadhovanaṃ. Indajālenāti aṭṭhidhovanamantaṃ parijappitvā yathā pare aṭṭhīniyeva passanti, evaṃ tacādīnaṃ antaradhāpanamāyāya. Sakaṭabyūhādīti ādi-saddena cakkapadumakaḷīrabyūhādiṃ saṅgaṇhāti.
14.Padānīti sārīnaṃ patiṭṭhānaṭṭhānāni. Dasapadaṃ nāma dvīhi pantīhi vīsatiyā padehi kīḷanajūtaṃ. Pāsakaṃ vuccati chasu passesu ekekaṃ yāva chakkaṃ dassetvā katakīḷanakaṃ, taṃ vaḍḍhetvā yathāladdhaṃ ekakādivasena sāriyo apanentā upanentā ca kīḷanti. Ghaṭena kīḷā ghaṭikāti eke. Bahūsu salākāsu visesarahitaṃ ekaṃ salākaṃ gahetvā tāsu pakkhipitvā puna tasseva uddharaṇaṃ salākahatthanti eke. Paṇṇena vaṃsākārena katā nāḷikā. Tenevāha 『『taṃ dhamantā』』ti. 『『Pucchantassa mukhāgataṃ akkharaṃ gahetvā naṭṭhamutti lābhālābhādijānanakīḷā akkharikā』』tipi vadanti. 『『Vāditānurūpaṃ naccanaṃ gāyanaṃ vā yathāvajjaṃ』』 tipi vadanti. 『『Evaṃ kate jayo bhavissati, aññathā parājayo』』ti jayaparājaye purakkhatvā payogakaraṇavasena parihārapathādīnampi jūtapamādaṭṭhānabhāvo veditabbo. Paṅgacīrādīhipi vaṃsādīhi kātabbakiccasiddhiasiddhijayaparājayāvaho payogo vuttoti daṭṭhabbaṃ. 『『Yathāvajja』』nti ca kāṇādīhi sadisatākāradassanehi jayaparājayavasena jūtakīḷitabhāvena vuttaṃ.
15.Vāḷarūpānīti āharimāni vāḷarūpāni. 『『Akappiyamañcova pallaṅko』』ti sārasamāse. Vānavicittanti bhitticchadādivasena vānena vicitraṃ. Rukkhatūlalatātūlapoṭakītūlānaṃ vasena tiṇṇaṃ tūlānaṃ. Uddalomiyaṃ kecīti sārasamāsācariyā, uttaravihāravāsino ca. Tathā ekantalomiyaṃ. Koseyyakaṭṭissamayanti koseyyakassaṭamayaṃ. Suddhakoseyyanti ratanaparisibbanarahitaṃ. 『『Ṭhapetvā tūlika』』nti etena ratanaparisibbanarahitāpi tūlikā na vaṭṭatīti dīpeti. 『『Ratanaparisibbitānī』』ti iminā yāni ratanaparisibbitāni, tāni bhūmattharaṇavasena, yathānurūpaṃ mañcapīṭhādīsu ca upanetuṃ vaṭṭatīti dīpitaṃ hoti. Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ 『『ajinappaveṇī』』ti. Vuttanayenāti vinaye vuttanayena.
16.Alaṅkārañjanameva na bhesajjaṃ maṇḍanānuyogassa adhippetattā. Mālā-saddo sāsane suddhapupphesupi niruḷhoti āha 『『baddhamālā vā』』ti. Mattikakakkanti osadhehi abhisaṅkhataṃ yogamattikakakkaṃ. Caliteti kupite. Lohite sannisinneti duṭṭhalohite khīṇe.
- Duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo mokkhamaggo ca. Taṃ niyyānaṃ arahati, niyyāne vā niyuttā, niyyānaṃ vā phalabhūtaṃ etissā atthīti niyyānikā, vacīduccaritasaṃkilesato niyyātīti vā ī-kārassa rassattaṃ, ya-kārassa ca ka-kāraṃ katvā niyyānikā, cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā. Tiracchānabhūtāti tirokaraṇabhūtā. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve. Saha atthenāti sātthakaṃ, hitapaṭisaṃyuttanti attho. Visikhāti gharasanniveso, visikhāgahaṇena ca tannivāsino gahitā 『『gāmo āgato』』tiādīsu viya. Tenevāha 『『sūrā samatthā』』ti, 『『saddhā pasannā』』ti ca. Kumbhaṭṭhānāpadesena kumbhadāsiyo vuttāti āha 『『kumbhadāsīkathā vā』』ti. Uppattiṭhitisambhārādivasena lokaṃ akkhāyatīti lokakkhāyikā.
18.Sahitanti pubbāparāviruddhaṃ.
- Dūtassa kammaṃ dūteyyaṃ, tassa kathā dūteyyakathā.
20.Tividhenāti sāmantajappanairiyāpathasannissitapaccayapaṭisevanabhedato tippakārena. Vimhāpayantīti 『『aho acchariyapuriso』』ti attani paresaṃ vimhayaṃ uppādenti. Lapantīti attānaṃ, dāyakaṃ vā ukkhipitvā yathā so kiñci dadāti, evaṃ ukkācetvā kathenti. Nimittena caranti, nimittaṃ vā karontīti nemittikā nimittanti ca paresaṃ paccaya dānasaññuppādakaṃ kāyavacīkammaṃ vuccati. Nippiṃsantīti nippesā, nippesāyeva nippesikā, nippesoti ca saṭhapuriso viya lābhasakkāratthaṃ akkosakhuṃsanuppaṇḍanaparapiṭṭhimaṃsikatādi.
Majjhimasīlavaṇṇanā niṭṭhitā.
Mahāsīlavaṇṇanā
- Aṅgāni ārabbha pavattattā aṅgasahacaritaṃ satthaṃ 『『aṅga』』nti vuttaṃ. Nimittanti etthāpi eseva nayo. Keci pana 『『aṅganti aṅgavikāra』』nti vadanti, paresaṃ aṅgavikāradassanenāpi lābhālābhādivijjāti. Paṇḍurājāti dakkhiṇāmadhurādhipati. 『『Mahantāna』』nti etena appakaṃ nimittaṃ, mahantaṃ nimittaṃ uppātoti dasseti. Idaṃ nāma passatīti yo vasabhaṃ kuñjaraṃ pāsādaṃ pabbataṃ vā āruḷhaṃ supine attānaṃ passati, tassa idaṃ nāma phalaṃ hotīti. Supinakanti supinasatthaṃ. Aṅgasampattivipattidassanamattena ādisanaṃ vuttaṃ 『『aṅga』』nti iminā, 『『lakkhaṇa』』nti iminā pana mahānubhāvatānipphādakaaṅgalakkhaṇavisesadassanenāti ayametesaṃ visesoti. Ahateti nave. Ito paṭṭhāyāti devarakkhasamanussādibhedena vividhavatthabhāge ito vā etto vā sañchinne idaṃ nāma bhogādi hotīti. Dabbihomadīni homassupakaraṇādivisesehi phalavisesadassanavasena pavattāni. Aggihomaṃ vuttāvasesasādhanavasena pavattaṃ homaṃ. Aṅgalaṭṭhinti sarīraṃ. Abbhino satthaṃ abbheyyaṃ, māsurakkhena kato gantho māsurakkho. Bhūrivijjā sassabuddhikaraṇavijjāti sārasamāse. Sapakkhaka…pe… catuppadānanti piṅgalamakkhikādisapakkhaka gharagolikādiapakkhakadevamanussakoñcādidvipadakakaṇṭakajambukādicatuppadānaṃ.
23.『『Asukadivase』』ti 『『pakkhassa dutiye tatiye』』tiādi tithivasena vuttaṃ. Asukanakkhattenāti rohiṇīādinakkhattayogavasena.
24.Ukkānaṃ patananti ukkobhāsānaṃ patanaṃ. Vātasaṅghātesu hi vegena aññamaññaṃ saṅghaṭṭentesu dīpakobhāso viya obhāso uppajjitvā ākāsato patati, tatthāyaṃ ukkāpātavohāro. Avisuddhatā abbhamahikādīhi.
25.Dhārānupavecchanaṃ vassanaṃ. Hatthena adhippetaviññāpanaṃ hatthamuddā, taṃ pana aṅgulisaṅkocanena gaṇanāyeva. Pārasika milakkhakādayo viya navantavasena gaṇanā acchiddakagaṇanā. Saṭuppādanādīti ādi-saddena vokalanabhāgahārādike saṅgaṇhāti. Cintāvasenāti vatthuṃ anusandhiñca sayameva cirena cintetvā karaṇavasena cintākavi veditabbo, kiñci sutvā sutena assutaṃ anusandhetvā karaṇavasena sutakavi, kañci atthaṃ upadhāretvā tassa saṅkhipanavitthāraṇādivasena atthakavi, yaṃ kiñci parena kataṃ kabbaṃ nāṭakaṃ vā disvā taṃ sadisameva aññaṃ attano ṭhānuppattikapaṭibhānena karaṇavasena paṭibhānakavi veditabbo.
- Pariggahabhāvena dārikāya gaṇhāpanaṃ āvāhanaṃ. Tathā dāpanaṃ vivāhanaṃ. Desantare diguṇatiguṇādigahaṇavasena bhaṇḍappayojanaṃ payogo. Tattha vā aññattha vā yathākālaparicchedaṃ vaḍḍhigahaṇavasena payojanaṃ uddhāro. 『『Bhaṇḍamūlarahitānaṃ vāṇijjaṃ katvā ettakenudayena saha mūlaṃ dethāti dhanadānaṃ payogo, tāvakālikadānaṃ uddhāro』』ti ca vadanti. Tīhi kāraṇehīti ettha vātena, pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato, tappaccayā kammaṃ vipaccati. Sayameva pana kammunā okāse kate na ekantena vāto pāṇakā vā apekkhitabbāti kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ. Nibbāpanīyanti upasamakaraṃ. Paṭikammanti yathā te na khādanti, tathā paṭikaraṇaṃ. Parivattanatthanti āvudhādinā saha ukkhittahatthassa ukkhipanavasena parivattanatthaṃ. Icchitatthassa devatāya kaṇṇe kathanavasena jappanaṃ kaṇṇajappananti. Ādiccapāricariyāti karavīramālāhi pūjaṃ katvā sakaladivasaṃ ādiccābhimukhāvaṭṭhānena ādiccassa paricaraṇaṃ. 『『Siravhāyana』』nti keci paṭhanti, tassatthomantaṃ parijappitvā sirasā icchitassa atthassa avhāyananti.
27.Samiddhikāleti āyācitassa atthassa siddhikāle. Santipaṭissavakammanti devatāyācanāya yā santi paṭikattabbā, tassā paṭiññāpaṭissavakammakaraṇaṃ, santiyā āyācanappayogoti attho. Tasminti paṭissavaphalabhūte yathābhipatthitakammasmiṃ, yaṃ 『『sace me idaṃ nāma samijjhissatī』』ti vuttaṃ. Tassāti santipaṭissavassa, yo 『『paṇidhī』』ti ca vutto. Yathāpaṭissavañhi upahāre kate paṇidhi āyācanā katā niyyātitā hotīti. Acchandikabhāvamattanti itthiyā akāmakabhāvamattaṃ. Liṅganti purisaliṅgaṃ. Balikammakaraṇaṃ upaddavapaṭibāhanatthañceva vaḍḍhiāvahanatthañca. Dosānanti pittādidosānaṃ. Ettha ca vamananti pacchaṭṭanaṃ adhippetaṃ. Uddhaṃvirecananti vamanaṃ 『『uddhaṃ dosānaṃ nīharaṇa』』nti vuttattā. Tathā virecananti virecanameva. Adhovirecananti pana suddhivatthikasāvatthiādi vatthikiriyāpi adhippetā 『『adho dosānaṃ nīharaṇa』』nti vuttattā. Sīsavirecanaṃ semhanīharaṇādi. Paṭalānīti akkhipaṭalāni. Salākavejjakammanti akkhivejjakammaṃ, idaṃ vuttāvasesasālākiyasaṅgahaṇatthaṃ vuttanti daṭṭhabbanti. Tappanādayopi hi sālākiyānevāti. Mūlāni padhānāni rogūpasame samatthāni bhesajjāni mūlabhesajjāni, mūlānaṃ vā byādhīnaṃ bhesajjāni mūlabhesajjāni. Mūlānubandhavasena hi duvidho byādhi. Mūlaroge ca tikicchite yebhuyyena itaraṃ vūpasamatīti. 『『Kāyatikicchanaṃdassetī』』ti idaṃ komārabhaccasallakattasālākiyādikaraṇavisesabhūtatantīnaṃ tattha tattha vuttattā pārisesavasena vuttaṃ, tasmā tadavasesāya tantiyāpi idha saṅgaho daṭṭhabbo. Sabbāni cetāni ājīvahetukāniyeva idhādhippetāni 『『micchājīvena jīvikaṃ kappentī』』ti vuttattā . Yaṃ pana tattha tattha pāḷiyaṃ 『『iti vā』』ti vuttaṃ, tattha itīti pakāratthe nipāto, vā-iti vikappanatthe. Idaṃ vuttaṃ hoti iminā pakārena, ito aññe na vāti. Tena yāni ito bāhirakapabbajitā sippāyatanavijjāṭṭhānādīni jīvikopāyabhūtāni ājīvapakatā upajīvanti, tesaṃ pariggaho katoti veditabbo.
Mahāsīlavaṇṇanā niṭṭhitā.
Pubbantakappikasassatavādavaṇṇanā
28.Bhikkhusaṅghena vuttavaṇṇo nāma 『『yāvañcidaṃ tena bhagavatā』』tiādinā vuttavaṇṇo. Etthāyaṃ sambandho – na bhikkhave ettakā eva buddhaguṇā, ye tumhākaṃ pākaṭā, apākaṭā pana 『『atthi bhikkhave aññe dhammā』』ti vitthāro. Tattha 『『ime diṭṭhiṭṭhānā evaṃ gahitā』』tiādinā sassatādidiṭṭhiṭṭhānānaṃ yathāgahitākārasuññatabhāvappakāsanato, 『『tañca pajānanaṃ na parāmasatī』』ti sīlādīnañca aparāmāsaniyyānikabhāvadīpanena niccasārādivirahappakāsanato, yāsu vedanāsu avītarāgatāya bāhirakānaṃ etāni diṭṭhivipphanditāni sambhavanti, tesaṃ paccayabhūtānañca sammohādīnaṃ vedakakārakasabhāvābhāvadassanamukhena sabbadhammānaṃ attattaniyatāvirahadīpanato, anupādāparinibbānadīpanato ca ayaṃ desanā suññatāvibhāvanappadhānāti āha 『『suññatāpakāsanaṃ ārabhī』』ti. Pariyattīti vinayādibhedabhinnā tanti. Desanāti tassā tantiyā manasāvavatthāpitāya vibhāvanā, yathādhammaṃ dhammābhilāpabhūtā vā paññāpanā, anulomādivasena vā kathananti pariyattidesanānaṃ viseso pubbeyeva vavatthāpitoti āha 『『desanāyaṃ pariyattiya』』nti. Evaṃ ādīsūti ettha ādi-saddena saccasabhāvasamādhipaññāpakatipuññaāpattiñeyyādayo saṅgayhanti. Tathā hi ayaṃ dhamma-saddo 『『catunnaṃ bhikkhave dhammānaṃ ananubodhā』』tiādīsu (dī. ni. 2.186; a. ni. 4.1) sacce vattati, 『『kusalā dhammā akusalā dhammā』』tiādīsu (dha. sa. 1) sabhāve, 『『evaṃdhammā te bhagavanto ahesu』』ntiādīsu (saṃ. ni. 5.378) samādhimhi, 『『saccaṃ dhammo dhiti cāgo, sa ve pecca na socatī』』tiādīsu (su. ni. 190) paññāya, 『『jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjatī』』tiādīsu (ma. ni. 3.373; paṭi. ma. 1.33) pakatiyaṃ, 『『dhammo suciṇṇo sukhamāvahātī』』tiādīsu (su. ni. 184; theragā. 303; jā. 1.10.102) puññe, 『『cattāro pārājikā dhammā』』tiādīsu (pārā. 233) āpattiyaṃ, 『『sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī』』tiādīsu (mahāni. 156; cūḷani. 85; paṭi. ma. 3.6) ñeyye vattati (ma. ni. aṭṭha. 1.suttanikkhepavaṇṇanā; abhi. aṭṭha. 1.tikamātikāpadavaṇṇanā; bu. vaṃ. aṭṭha. ratanacaṅkamanakaṇḍavaṇṇanā). Dhammā hontīti suññā dhammamattā hontīti attho.
『『Duddasā』』ti eteneva tesaṃ dhammānaṃ dukkhogāhatā pakāsitā hoti. Sace pana koci attano pamāṇaṃ ajānanto ñāṇena te dhamme ogāhituṃ ussāhaṃ kareyya, tassa taṃ ñāṇaṃ appatiṭṭhameva makasatuṇḍasūci viya mahāsamuddeti āha 『『alabbhaneyyapatiṭṭhā』』ti. Alabbhaneyyā patiṭṭhā etthāti alabbhaneyyapatiṭṭhāti padaviggaho veditabbo. Alabbhaneyyapatiṭṭhānaṃ ogāhituṃ asakkuṇeyyatāya 『『ettakā ete īdisā cā』』ti passituṃ na sakkāti vuttaṃ 『『gambhīrattā eva duddasā』』ti. Ye pana daṭṭhumeva na sakkā, tesaṃ ogāhitvā anubujjhane kathā eva natthīti āha 『『duddasattā eva duranubodhā』』ti. Sabbapariḷāhapaṭippassaddhimatthake samuppannattā, nibbutasabbapariḷāhasamāpattisamokiṇṇattā ca nibbutasabbapariḷāhā. Santārammaṇāni maggaphalanibbānāni anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato. Atha vā samūhatavikkhepatāya niccasamāhitassa manasikārassa vasena tadārammaṇadhammānaṃ santabhāvo veditabbo kasiṇugghāṭimākāsatabbisayaviññāṇānaṃ anantabhāvo viya. Avirajjhitvā nimittapaṭivedho viya issāsānaṃ avirajjhitvā dhammānaṃ yathābhūtasabhāvabodho sāduraso mahāraso ca hotīti āha atittikaraṇaṭṭhenāti. Paṭivedhappattānaṃ, tesu ca buddhānaṃyeva sabbākārena visayabhāvūpagamanato na takkabuddhiyā gocarāti āha 『『uttamañāṇavisayattā』』tiādi. 『『Nipuṇā』』ti ñeyyesu tikkhavisadavuttiyā chekā. Yasmā pana so chekabhāvo ārammaṇe appaṭihatavuttitāya sukhumañeyyagahaṇasamatthatāya supākaṭo hoti, tena vuttaṃ 『『saṇhasukhumasabhāvattā』』ti.
Aparo nayo – vinayapaṇṇattiādigambhīraneyyavibhāvanato gambhīrā. Kadāci asaṅkhyeyyamahākappe atikkamitvāpi dullabhadassanatāya duddasā. Dassanañcettha paññācakkhuvaseneva veditabbaṃ. Dhammanvayasaṅkhātassa anubodhassa kassacideva sambhavato duranubodhā. Santasabhāvato, veneyyānañca guṇasampadānaṃ pariyosānattā santā. Attano ca paccayehi padhānabhāvaṃ nītatāya paṇītā. Samadhigatasaccalakkhaṇatāya atakkehi, atakkena vā ñāṇena avacaritabbatāya atakkāvacarā. Nipuṇaṃ, nipuṇe vā atthe saccappaccayākārādivasena vibhāvanato nipuṇā. Loke aggapaṇḍitena sammāsambuddhena vedīyanti pakāsīyantīti paṇḍitavedanīyā. Anāvaraṇañāṇapaṭilābhato hi bhagavā 『『sabbavidū haṃ asmi, (dha. pa. 353; mahāva. 11; kathā. 405) dasabalasamannāgato bhikkhave tathāgato』』tiādinā (saṃ. ni. 2.21) attano sabbaññutādiguṇe pakāseti. Tenevāha 『『sayaṃ abhiññā sacchikatvā pavedetī』』ti.
Tattha kiñcāpi sabbaññutaññāṇaṃ phalanibbānāni viya sacchikātabbasabhāvaṃ na hoti, āsavakkhayañāṇe pana adhigate adhigatameva hotīti tassa paccakkhakaraṇaṃ sacchikiriyāti āha 『『abhivisiṭṭhena ñāṇena paccakkhaṃ katvā』』ti. Abhivisiṭṭhena ñāṇenāti ca hetuatthe karaṇavacanaṃ, abhivisiṭṭhañāṇādhigamahetūti attho. Abhivisiṭṭhañāṇanti vā paccavekkhaṇañāṇe adhippete karaṇavacanampi yujjatiyeva. Pavedanañcettha aññāvisayānaṃ saccādīnaṃ desanākiccasādhanato, 『『ekomhi sammāsambuddho』』tiādinā (mahāva. 11; kathā. 405) paṭijānanato ca veditabbaṃ. Vadamānāti ettha sattiattho māna-saddo, vattuṃ ussāhaṃ karontoti attho. Evaṃbhūtā ca vattukāmā nāma hontīti āha 『『vaṇṇaṃ vattukāmā』』ti. Sāvasesaṃ vadantopi viparītaṃ vadanto viya 『『sammā vadatī』』ti na vattabboti āha 『『ahāpetvā』』ti, tena anavasesattho idha sammā-saddoti dasseti. 『『Vattuṃ sakkuṇeyyu』』nti iminā 『『vadeyyu』』nti sakatthadīpanabhāvamāha. Ettha ca kiñcāpi bhagavato dasabalādiñāṇānipi anaññasādhāraṇāni, sappadesavisayattā pana tesaṃ ñāṇānaṃ na tehi buddhaguṇā ahāpetvā gahitā nāma honti, nippadesavisayattā pana sabbaññutaññāṇassa tasmiṃ gahite sabbepi buddhaguṇā gahitā eva nāma hontīti imamatthaṃ dasseti 『『yehi…pe… vadeyyu』』nti. Puthūni ārammaṇāni etassāti puthuārammaṇaṃ, sabbārammaṇattāti adhippāyo. Atha vā puthuārammaṇārammaṇatoti etasmiṃ atthe 『『puthuārammaṇato』』ti vuttaṃ, ekassa ārammaṇa-saddassa lopaṃ katvā 『『oṭṭhamukho kāmāvacara』』nti ādīsu viya, tenassa puthuñāṇakiccasādhakataṃ dasseti. Tathā hetaṃ tīsu kālesu appaṭihatañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, chasu asādhāraṇañāṇesu sesāsādhāraṇañāṇāni, sattaariyapuggalavibhāvakañāṇaṃ, aṭṭhasupi parisāsu akampanañāṇaṃ, navasattāvāsaparijānanañāṇaṃ, dasabalañāṇanti evamādīnaṃ anekasatasahassabhedānaṃ ñāṇānaṃ yathāsambhavaṃ kiccaṃ sādhetīti. 『『Punappunaṃ uppattivasenā』』ti etena sabbaññutaññāṇassa kamavuttitaṃ dasseti. Kamenāpi hi taṃ visayesu pavattati, na sakiṃyeva yathā bāhirakā vadanti 『『sakiṃyeva sabbaññū sabbaṃ jānāti, na kamenā』』ti.
Yadi evaṃ acinteyyāparimeyyabhedassa ñeyyassa paricchedavatā ekena ñāṇena niravasesato kathaṃ paṭivedhoti, ko vā evamāha 『『paricchedavantaṃ buddhañāṇa』』nti. Anantañhi taṃ ñāṇaṃ ñeyyaṃ viya. Vuttañhetaṃ 『『yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyya』』nti (mahāni. 156; cūḷani. 85; paṭi. ma. 3.5). Evampi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne anavasesapaṭivedho na sambhavati yevāti, nayidamevaṃ. Kasmā? Yaṃ kiñci bhagavatā ñātuṃ icchitaṃ sakalaṃ ekadeso vā. Tattha appaṭihatacāratāya paccakkhato ñāṇaṃ pavattati, vikkhepābhāvato ca bhagavā sabbakālaṃ samāhitova ñātuṃ, icchitassa paccakkhabhāvo na sakkā nivāretuṃ 『『ākaṅkhāpaṭibaddhaṃ buddhassa bhagavato ñāṇa』』ntiādi (mahāni. 156; cūḷani. 85; paṭi. ma. 3.5) vacanato, na cettha dūrato cittapaṭaṃ passantānaṃ viya, 『『sabbe dhammā anattā』』ti vipassantānaṃ viya ca anekadhammāvabodhakāle anirūpitarūpena bhagavato ñāṇaṃ pavattatīti gahetabbaṃ acinteyyānubhāvatāya buddhañāṇassa. Tenevāha 『『buddhavisayo acinteyyo』』ti (a. ni. 4.77). Idaṃ panettha sanniṭṭhānaṃsabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇassa paṭilābhena bhagavā santānena sabbadhammapaṭivedhasamattho ahosi sabbaneyyāvaraṇassa pahānato, tasmā sabbaññū, na sakiṃyeva sabbadhammāvabodhato , yathā santānena sabbaindhanassa dahanasamatthatāya pāvako 『『sabbabhū』』ti vuccatīti.
Vavatthāpanavacananti sanniṭṭhāpanavacanaṃ, avadhāraṇavacananti attho. Aññe vāti ettha avadhāraṇena nivattitaṃ dasseti 『『na pāṇātipātā veramaṇiādayo』』ti, ayañca eva-saddo aniyatadesatāya ca-saddo viya yattha vutto, tato aññatthāpi vacanicchāvasena upatiṭṭhatīti āha 『『gambhīrā vā』』tiādi. Sabbapadehīti yāva 『『paṇḍitavedanīyā』』ti idaṃ padaṃ, tāva sabbapadehi. Sāvakapāramiñāṇanti sāvakānaṃ dānādipāripūriyā nipphannaṃ vijjattayachaḷabhiññācatuppaṭisambhidādibhedaṃ ñāṇaṃ. Tatoti sāvakapāramiñāṇato. Tatthāti sāvakapāramiñāṇe. Tatopīti anantaraniddiṭṭhato paccekabuddhañāṇatopi, ko pana vādo sāvakapāramiñāṇatoti adhippāyo. Etthāyaṃ atthayojanā – kiñcāpi sāvakapāramiñāṇaṃ heṭṭhimasekkhañāṇaṃ puthujjanañāṇañca upādāya gambhīraṃ, paccekabuddhañāṇaṃ upādāya na tathā gambhīranti 『『gambhīramevā』』ti na sakkā vattuṃ. Tathā paccekabuddhañāṇampi sabbaññutaññāṇaṃ upādāyāti tattha vavatthānaṃ na labbhati, sabbaññutaññāṇadhammā pana sāvakapāramiñāṇādīnaṃ viya kiñci upādāya agambhīrabhāvābhāvato gambhīrā vāti. Yathā cettha vavatthānaṃ dassitaṃ, evaṃ sāvakapāramiñāṇaṃ duddasaṃ, paccekabuddhañāṇaṃ pana tato duddasataranti tattha vavatthānaṃ natthītiādinā vavatthānasabbhāvo netabbo. Tenevāha 『『tathā duddasāva…pe… veditabba』』nti.
Kasmā panetaṃ evaṃ āraddhaṃti etthāyaṃ adhippāyo – bhavatu tāva niravasesabuddhaguṇavibhāvanūpāyabhāvato sabbaññutaññāṇaṃ ekampi puthunissayārammaṇañākiccasiddhiyā 『『atthi bhikkhave aññeva dhammā』』tiādinā bahuvacanena uddiṭṭhaṃ, tassa pana vissajjanaṃ saccapaccayākārādivisesavasena anaññasādhāraṇena vibhajananayena anārabhitvā sanissayānaṃ diṭṭhīnaṃ vibhajanavasena kasmā āraddhanti. Tattha yathā saccapaccayākārādīnaṃ vibhajanaṃ anaññasādhāraṇaṃ, sabbaññutaññāṇasseva visayo, evaṃ niravasesena diṭṭhigatavibhajanampīti dassetuṃ 『『buddhānañhī』』tiādi āraddhaṃ. Tattha ṭhānānīti kāraṇāni. Gajjitaṃ mahantaṃ hotīti desetabbassa atthassa anekavidhatāya, duviññeyyatāya ca nānānayehi pavattamānaṃ desanāgajjitaṃ mahantaṃ vipulaṃ, bahubhedañca hoti. Ñāṇaṃ anupavisatīti tato eva ca desanāñāṇaṃ desetabbadhamme vibhāgaso kurumānaṃ anupavisati, te anupavissa ṭhitaṃ viya hotīti attho.
Buddhañāṇassa mahantabhāvo paññāyatīti evaṃvidhassa nāma dhammassa desakaṃ paṭivedhakañcāti buddhānaṃ desanāñāṇassa paṭivedhañāṇassa ca uḷārabhāvo pākaṭo hoti. Ettha ca kiñcāpi 『『sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇapubbaṅgamaṃ ñāṇānuparivattī』』ti (mahāni. 69; cūḷani. 85; paṭi. ma. 3.5; netti. 14) vacanato sabbāpi bhagavato desanā ñāṇarahitā natthi, sīhasamānavuttitāya ca sabbattha samānussāhappavatti desetabbadhammavasena pana desanā visesato ñāṇena anupaviṭṭhā gambhīratarā ca hotīti daṭṭhabbaṃ. Kathaṃ pana vinayapaṇṇattiṃ patvā desanā tilakkhaṇāhatā suññatāpaṭisaṃyuttā hotīti? Tatthāpi ca sannisinnaparisāya ajjhāsayānurūpaṃ pavattamānā desanā saṅkhārānaṃ aniccatādivibhāvanī, sabbadhammānaṃ attattaniyatābhāvappakāsanī ca hoti. Tenevāha 『『anekapariyāyena dhammiṃ kathaṃ katvā』』tiādi.
Bhūmantaranti dhammānaṃ avatthāvisesañca ṭhānavisesañca. Tattha avatthāvisesosatiādidhammānaṃ satipaṭṭhānindriyabalabojjhaṅgamaggaṅgādibhedo. Ṭhānaviseso kāmāvacarādibhedo. Paccayākārapadassa attho heṭṭhā vuttoyeva. Samayantaranti diṭṭhivisesā, nānāvihitā diṭṭhiyoti attho, aññasamayaṃ vā. Evaṃ otiṇṇe vatthusminti evaṃ lahukagarukādivasena tadanurūpe otiṇṇe vatthusmiṃ sikkhāpadapaññāpanaṃ.
Yadipi kāyānupassanādivasena satipaṭṭhānādayo suttantapiṭakepi (dī. ni. 2.374; ma. ni. 1.107) vibhattā, suttantabhājanīyādivasena pana abhidhammeyeva te savisesaṃ vibhattāti āha 『『ime cattāro satipaṭṭhānā…pe… abhidhammapiṭakaṃ vibhajitvā』』ti. Tattha 『『satta phassā』』ti sattaviññāṇadhātusampayogavasena vuttaṃ. Tathā 『『satta vedanā』』tiādīsupi. Lokuttarā dhammā nāmāti ettha iti-saddo ādiattho, pakārattho vā, tena vuttāvasesaṃ abhidhamme āgataṃ dhammānaṃ vibhajitabbākāraṃ saṅgaṇhāti. Catuvīsati samantapaṭṭhānāni etthāti catuvīsatisamantapaṭṭhānaṃ, abhidhammapiṭakaṃ. Ettha paccayanayaṃ aggahetvā dhammavaseneva samantapaṭṭhānassa catuvīsatividhatā vuttā. Yathāha –
『『Tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukatikañceva tikadukañca;
Tikatikañceva dukadukañca,
Cha anulomamhi nayā sugambhīrā. (paṭṭhā. 1.paccayaniddesa 41, 44, 48, 52);
Tathā –
Tikañca…pe… cha paccanīyamhi nayā sugambhīrā;
Tikañca…pe… cha anulomapaccanīyamhi nayā sugambhīrā;
Tikañca…pe… paccanīyānulomamhi nayā sugambhīrā』』ti. (paṭṭhā. 1.paccayaniddesa 44, 52);
Evaṃ dhammavasena catuvīsatibhedesu tikapaṭṭhānādīsu ekekaṃ paccayanayena anulomādivasena catubbidhaṃ hotīti channavuti samantapaṭṭhānāni. Tattha pana dhammānulome tikapaṭṭhāne kusalattike paṭiccavāre paccayānulome hetumūlake hetupaccayavasena ekūnapaññāsa pucchānayā satta vissajjananayāti ādinā dassiyamānā anantabhedā nayāti āha 『『anantanaya』』nti. Hoti cettha –
『『Paṭṭhānaṃ nāma paccekaṃ dhammānaṃ anulomādimhi tikadukādīsu yā paccayamūlavisiṭṭhā catunayato sattadhā gatī』』ti.
Navahākārehīti uppādādīhi navahi paccayākārehi. Tattha uppajjati etasmā phalanti uppādo, uppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, na asati, tasmā avijjā saṅkhārānaṃ uppādo hutvā paccayo hoti. Tathā avijjāya sati saṅkhārā pavattanti dharanti, nivisanti ca, te avijjāya sati phalaṃ bhavādīsu khipanti, āyūhanti phaluppattiyā ghaṭanti, saṃyujjanti attano phalena, yasmiṃ santāne sayañca uppannā, taṃ palibundhanti, paccayantarasamavāye udayanti uppajjanti, hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ gacchati, paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbā. Tathā saṅkhārādīnaṃ viññāṇādīsu.
Uppādaṭṭhitītiādīsu ca tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭṭhiti. Esa nayo sesesupi. Yasmā ayonisomanasikāro, 『『āsavasamudayā avijjāsamudayo』』ti (ma. ni. 1.103) vacanato āsavā ca avijjāya paccayo, tasmā vuttaṃ 『『ubhopete dhammā paccayasamuppannā』』ti. Paccayapariggahe paññāti saṅkhārānaṃ avijjāya ca uppādādike paccayākāre paricchinditvā gahaṇavasena pavattā paññā. Dhammaṭṭhitiñāṇanti dhammānaṃ paccayuppannānaṃ paccayabhāvato dhammaṭṭhitisaṅkhāte paṭiccasamuppāde ñāṇaṃ. Paccayadhammā hi paṭiccasamuppāde 『『dvādasa paṭiccasamuppādā』』ti vacanato dvādasa paccayā. Ayañca nayo na paccuppanne eva, atha kho atītānāgatakālepi, na ca avijjāya eva saṅkhāresu, atha kho saṅkhārādīnampi viññāṇādīsu labbhatīti paripuṇṇaṃ katvā paccayākārassa vibhattabhāvaṃ dassetuṃ 『『atītampi addhāna』』ntiādi pāḷiṃ ārabhi. Paṭṭhāne (paṭṭhā. 1.paccayaniddesa 1) dassitā hetādipaccayā evettha uppādādipaccayākārehi gahitāti te yathāsambhavaṃ nīharitvā yojetabbā, ativitthārabhayena pana na yojayimha.
Tassa tassa dhammassāti tassa tassa saṅkhārādipaccayuppannadhammassa. Tathā tathā paccayabhāvenāti uppādādihetādipaccayabhāvena. Atītapaccuppannānāgatavasena tayo addhā kālā etassāti tiyaddhaṃ. Hetuphalaphalahetuhetuphalavasena tayo sandhī etassāti tisandhiṃ. Saṅkhippanti ettha avijjādayo viññāṇādayo cāti saṅkhepo, kammaṃ vipāko ca. Saṅkhippanti etthāti vā saṅkhepo, avijjādayo viññāṇādayo ca. Koṭṭhāsapariyāyo vā saṅkhepa-saddo. Atīte kammasaṅkhepādivasena cattāro saṅkhepā etassāti catusaṅkhepaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅkhepe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atīte hetuādīnaṃ vā pakārā ākārā, te saṅkhepe pañca pañca katvā vīsatiākārā etassāti vīsatākāraṃ.
Khattiyādibhedena anekabhedabhinnāpi sassatavādino jātisatasahassānussaraṇādino abhinivesahetuno vasena cattārova honti , na tato uddhaṃ adhoti sassatavādādīnaṃ parimāṇaparicchedassa anaññavisayataṃ dassetuṃ 『『cattāro janā』』tiādimāha. Tattha cattāro janāti cattāro janasamūhā. Idaṃ nissāyāti idaṃ idappaccayatāya sammā aggahaṇaṃ, tatthāpi ca hetuphalabhāvena sambandhānaṃ santatighanassa abheditattā paramatthato vijjamānampi bhedanibandhanaṃ nānattanayaṃ anupadhāretvā gahitaṃ ekattaggahaṇaṃ nissāya. Idaṃ gaṇhantīti idaṃ sassataggahaṇaṃ abhinivissa voharanti, iminā nayena ekaccasassatavādādayopettha yathāsambhavaṃ yojetvā vattabbā. Bhinditvāti 『『ātappamanvāyā』』tiādinā vibhajitvā 『『tayidaṃ bhikkhave tathāgato pajānātī』』tiādinā vimadditvā nijjaṭaṃ nigumbaṃ katvā diṭṭhijaṭāvijaṭanena diṭṭhigumbavivaraṇena ca.
『『Tasmā』』tiādinā buddhaguṇe ārabbha desanāya samuṭṭhitattā sabbaññutaññāṇaṃ uddisitvā desanākusalo bhagavā samayantaraviggāhaṇavasena sabbaññutaññāṇameva vissajjetīti dasseti. 『『Santī』』ti iminā tesaṃ diṭṭhigatikānaṃ vijjamānatāya avicchinnataṃ, tato ca nesaṃ micchāgāhato sithilakaraṇavivecanehi attano desanāya kiccakāritaṃ, avitathatañca dīpeti dhammarājā.
29.Atthīti 『『saṃvijjantī』』ti iminā samānattho puthuvacanavisayo eko nipāto 『『atthi imasmiṃ kāye kesā』』tiādīsu (dī. ni. 2.377; ma. ni. 1.110; ma. ni. 3.154; saṃ. ni. 4.127; khu. pā. 3.1) viya. Sassatādivasena pubbantaṃ kappentīti pubbantakappikā. Yasmā pana te taṃ pubbantaṃ purimasiddhehi taṇhādiṭṭhikappehi kappetvā, āsevanabalavatāya vicittavuttitāya ca vikappetvā aparabhāgasiddhehi abhinivesabhūtehi taṇhādiṭṭhiggāhehi gaṇhanti abhinivisanti parāmasanti, tasmā vuttaṃ 『『pubbantaṃkappetvā vikappetvā gaṇhantī』』ti. Taṇhupādānavasena vā kappanaggahaṇāni veditabbāni. Taṇhāpaccayā hi upādānaṃ. Koṭṭhāsesūti ettha koṭṭhāsādīsūti attho veditabbo. Padapūraṇasamīpaummaggādīsupi hi anta-saddo dissati. Tathā hi 『『iṅgha tvaṃ suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu (pāci. 442), suttante okāsaṃ kārāpetvā』』ti (pāci. 1221) ca ādīsu padapūraṇe anta-saddo vattati, gāmantaṃ osareyya, (pārā. 409; cūḷava. 343) gāmantasenāsana』』ntiādīsu samīpe , 『『kāmasukhallikānuyogo eko anto, atthīti kho kaccāna ayameko anto』』tiādīsu (saṃ. ni. 2.15; 3.90) ummaggeti.
Kappa-saddo mahākappasamantabhāvakilesakāmavitakkakālapaññattisadisabhāvādīsu vattatīti āha 『『sambahulesu atthesu vattatī』』ti. Tathā hesa 『『cattārimāni bhikkhave kappassa asaṅkhyeyyānī』』tiādīsu (a. ni. 4.156) mahākappe vattati, 『『kevalakappaṃ veḷuvanaṃ obhāsetvā』』tiādīsu (saṃ. ni. 1.94) samantabhāve, 『『saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo』』tiādīsu (mahāni. 1; cūḷani. 8) kilesakāme, 『『takko vitakko saṅkappo』』tiādīsu (dha. sa. 7) vitakke, 『『yena sudaṃ niccakappaṃ viharāmī』』tiādīsu (ma. ni. 1.387) kāle, 『『iccāyasmā kappo』』tiādīsu (su. ni. 1090; cūḷani. 113) paññattiyaṃ, 『『satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimhā』』tiādīsu (ma. ni. 1.260) sadisabhāve vattatīti. Vuttampi cetanti mahāniddesaṃ (mahāni. 28) sandhāyāha. Taṇhādiṭṭhivasenāti diṭṭhiyā upanissayabhūtāya sahajātāya abhinandanabhūtāya ca taṇhāya, sassatādiākārena abhinivisantassa micchāgāhassa ca vasena. Pubbenivutthadhammavisayāya kappanāya adhippetattā atītakālavācako idha pubba-saddo, rūpādikhandhavinimuttassa kappanāvatthuno abhāvā anta-saddo ca bhāgavācakoti āha 『『atītaṃ khandhakoṭṭhāsa』』nti. 『『Kappetvā』』ti ca tasmiṃ pubbante taṇhāyanābhinivesānaṃ samatthanaṃ pariniṭṭhāpanamāha. Ṭhitāti tassā laddhiyā avijahanaṃ. Ārabbhāti ālambitvā. Visayo hi tassā diṭṭhiyā pubbanto. Visayabhāvato eva hi so tassā āgamanaṭṭhānaṃ, ārammaṇapaccayo cāti vuttaṃ 『『āgamma paṭiccā』』ti.
Adhivacanapadānīti paññattipadāni. Dāsādīsu sirivaḍḍhakādi-saddā viya vacanamattameva adhikāraṃ katvā pavattiyā adhivacanaṃ paññatti. Atha vā adhi-saddo uparibhāve, vuccatīti vacanaṃ, upari vacanaṃ adhivacanaṃ, upādābhūtarūpādīnaṃ upari paññāpiyamānā upādāpaññattīti attho , tasmā paññattidīpakapadānīti attho daṭṭhabbo. Paññattimattañhetaṃ vuccati, yadidaṃ 『『attā, loko』』ti ca, na rūpavedanādayo viya paramattho. Adhikavuttitāya vā adhivuttiyoti diṭṭhiyo vuccanti. Adhikañhi sabhāvadhammesu sassatādiṃ pakatiādidabbādiṃ jīvādiṃ kāyādiñca abhūtamatthaṃ ajjhāropetvā diṭṭhiyo pavattantīti.
30.Abhivadantīti 『『idameva saccaṃ, moghamañña』』nti (ma. ni. 2.187, 203, 427; ma. ni. 3.27, 29) abhinivisitvā vadanti 『『ayaṃ dhammo, nāyaṃ dhammo』』tiādinā vivadanti. Abhivadanakiriyāya ajjāpi avicchedabhāvadassanatthaṃ vattamānakālavacanaṃ. Diṭṭhi eva diṭṭhigataṃ 『『muttagataṃ, (ma. ni. 2.119; a. ni. 9.11) saṅkhāragata』』ntiādīsu (mahāni. 41) viya. Gantabbābhāvato vā diṭṭhiyā gatamattaṃ, diṭṭhiyā gahaṇamattanti attho. Diṭṭhippakāro vā diṭṭhigataṃ. Lokiyā hi vidhayuttagatapakāra-sadde samānatthe icchanti. Ekekasmiñca 『『attā』』ti, 『『loko』』ti ca gahaṇavisesaṃ upādāya paññāpanaṃ hotīti āha 『『rūpādīsu aññataraṃ attā ca loko cāti gahetvā』』ti. Amaraṃ niccaṃ dhuvanti sassatavevacanāni. Maraṇābhāvena vā amaraṃ, uppādābhāvena sabbathāpi atthitāya niccaṃ, thiraṭṭhena vikārābhāvena dhuvaṃ. 『『Yathāhā』』tiādinā yathāvuttamatthaṃ niddesapaṭisambhidāpāḷīhi vibhāveti. Ayañca attho 『『rūpaṃ attato samanupassati, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatī』』ti imissā pañcavidhāya sakkāyadiṭṭhiyā vasena vutto. 『『Rūpavantaṃ attāna』』ntiādikāya pana pañcadasavidhāya sakkāyadiṭṭhiyā vasena cattāro cattāro khandhe 『『attā』』ti gahetvā tadaññaṃ 『『loko』』ti paññapentīti ayampi attho labbhati. Tathā ekaṃ khandhaṃ 』』attā』』ti gahetvā tadaññe attano upabhogabhūto lokoti, sasantatipatite vā khandhe 『『attā』』ti gahetvā tadaññe 『『loko』』ti paññapentīti evampettha attho daṭṭhabbo. Etthāha – sassato vādo etesanti kasmā vuttaṃ, nanu tesaṃ attā loko ca sassatoti adhippeto, na vādo ti? Saccametaṃ, sassatasahacaritatāya pana 『『vādo sassato』』ti vuttaṃ yathā 『『kuntā pacarantī』』ti. Sassato iti vādo etesanti vā iti-saddalopo daṭṭhabbo. Atha vā sassataṃ vadanti 『『idameva sacca』』nti abhinivissa voharantīti sassatavādā, sassatadiṭṭhinoti evampettha attho daṭṭhabbo.
31.Ātāpanaṃ kilesānaṃ vibādhanaṃ pahānaṃ. Padahanaṃ kosajjapakkhe patituṃ adatvā cittassa ussahanaṃ. Anuyogo yathā samādhi visesabhāgiyataṃ pāpuṇāti, evaṃ vīriyassa bahulīkaraṇaṃ. Idha upacārappanācittaparidamanavīriyānaṃ adhippetattā āha 『『tippabhedaṃ vīriya』』nti . Nappamajjati etenāti appamādo, asammoso. Sammā upāyena manasi karoti kammaṭṭhānaṃ etenāti sammāmanasikāro ñāṇanti āha 『『vīriyañca satiñca ñāṇañcā』』ti. Etthāti 『『ātappa…pe… manasikāraṃ anvāyā』』ti imasmiṃ pāṭhe. Sīlavisuddhiyā saddhiṃ catunnaṃ rūpāvacarajjhānānaṃ adhigamanapaṭipadā vattabbā, sā pana visuddhimagge vitthārato vuttāti āha 『『saṅkhepattho』』ti. 『『Tathārūpa』』nti cuddasavidhehi cittadamanehi rūpāvacaracatutthajjhānassa damitataṃ vadati.
Samādhānādiaṭṭhaṅgasamannāgatarūpāvacaracatutthajjhānassa yogino samādhivijambhanabhūtā lokiyābhiññā jhānānubhāvo. 『『Jhānādīna』』nti idaṃ jhānalābhissa visesena jhānadhammā āpāthaṃ āgacchanti, taṃmukhena sesadhammāti imamatthaṃ sandhāya vuttaṃ. Janakabhāvaṃ paṭikkhipati. Sati hi janakabhāve rūpādidhammānaṃ viya sukhādidhammānaṃ viya, ca paccayāyattavuttitāya uppādavantatā viññāyati, uppāde ca sati avassambhāvī nirodhoti anavakāsāva niccatā siyāti. Kūṭaṭṭha-saddo vā loke accantanicce niruḷho daṭṭhabbo. 『『Esikaṭṭhāyiṭṭhito』』ti etena yathā esikā vātappahārādīhi na calati, evaṃ na kenaci vikāraṃ āpajjatīti vikārābhāvamāha, 『『kūṭaṭṭho』』ti iminā pana aniccatābhāvaṃ. Vikāropi vināsoyevāti āha, 『『ubhayenapi lokassa vināsābhāvaṃ dīpetī』』ti. 『『Vijjamānamevā』』ti etena kāraṇe phalassa atthibhāvadassanena abhibyattivādaṃ dīpeti. Nikkhamatīti ca abhibyattiṃ gacchatīti attho. Kathaṃ pana vijjamānoyeva pubbe anabhibyatto abhibyattiṃ gacchatīti? Yathā andhakārena paṭicchanno ghaṭo ālokena abhibyattiṃ gacchati.
Idamettha vicāretabbaṃ – kiṃ karonto āloko ghaṭaṃ pakāsetīti vuccati, yadi ghaṭavisayaṃ buddhiṃ karonto, buddhiyā anuppannāya uppattidīpanato abhibyattivādo hāyati. Atha ghaṭabuddhiyā āvaraṇabhūtaṃ andhakāraṃ vidhamanto, evampi abhibyattivādo hāyatiyeva. Sati hi ghaṭabuddhiyā andhakāro kathaṃ tassā āvaraṇaṃ hotīti, yathā ghaṭassa abhibyatti na yujjati, evaṃ attanopi. Tatthāpi hi yadi indriyavisayādisannipātena anuppannāya buddhiyā uppatti, uppattivacaneneva abhibyattivādo hāyati, tathā sassatavādo. Atha buddhippavattiyā āvaraṇabhūtassa andhakāraṭṭhāniyassa mohassa vidhamanena. Sati buddhiyā kathaṃ moho āvaraṇanti, kiñci bhedasambhavato. Na hi abhibyañjanakānaṃ candasūriyamaṇipadīpādīnaṃ bhedena abhibyañjitabbānaṃ ghaṭādīnaṃ bhedo hoti, hoti ca visayabhedena buddhibhedoti bhiyyopi abhibyatti na yujjatiyeva, na cettha vuttikappanā yuttā vuttiyā vuttimato ca anaññathānujānanatoti . Teca sattā sandhāvantīti ye idha manussabhāvena avaṭṭhitā, teyeva devabhāvādiupagamanena ito aññattha gacchanti, aññathā katassa kammassa vināso, akatassa ca abbhāgamo āpajjeyyāti adhippāyo.
Aparāparanti aparasmā bhavā aparaṃ bhavaṃ. Evaṃ saṅkhyaṃ gacchantīti attano niccasabhāvattā na cutūpapattiyo, sabbabyāpitāya nāpi sandhāvanasaṃsaraṇāni, dhammānaṃyeva pana pavattivisesena evaṃ saṅkhyaṃ gacchanti, evaṃ voharīyantīti adhippāyo. Etena avaṭṭhitasabhāvassa attano, dhammino ca dhammamattaṃ uppajjati ceva vinassati cāti imaṃ vipariṇāmavādaṃ dasseti. Yaṃ panettha vattabbaṃ, taṃ parato vakkhāma. Attano vādaṃ bhindatīti sandhāvanādivacanasiddhāya aniccatāya pubbe paṭiññātaṃ sassatavādaṃ bhindati, viddhaṃsetīti attho. Sassatisamanti vā etassa sassataṃ thāvaraṃ niccakālanti attho daṭṭhabbo.
Hetuṃ dassentoti yesaṃ 『『sassato』』ti attānañca lokañca paññapeti ayaṃ diṭṭhigatiko, tesaṃ hetuṃ dassentoti attho. Na hi attano diṭṭhiyā paccakkhakatamatthaṃ attanoyeva sādheti, attano pana paccakkhakatena atthena attano appaccakkhabhūtampi atthaṃ sādheti. Attanā hi yathānicchitaṃ parehi viññāpeti, na anicchitaṃ. 『『Hetuṃ dassento』』ti ettha idaṃ hetudassanaṃ – etesu anekesu jātisatasahassesu ekovāyaṃ me attā, loko ca anussaraṇasabbhāvato. Yo hi yamatthaṃ anubhavati, so eva taṃ anussarati, na añño. Na hi aññena anubhūtamatthaṃ añño anussarituṃ sakkoti yathā taṃ buddharakkhitena anubhūtaṃ dhammarakkhito. Yathā cetāsu, evaṃ ito purimatarāsupi jātīsūti. Kasmā sassato me attā ca loko ca. Yathā ca me, evaṃ aññesampi sattānaṃ sassato attā ca loko cāti? Sassatavasena diṭṭhigahanaṃ pakkhando diṭṭhigatiko parepi tattha patiṭṭhapeti, pāḷiyaṃ pana 『『anekavihitāni adhivuttipadāni abhivadanti. So evaṃ āhā』』ti ca vacanato parānumānavasena idha hetudassanaṃ adhippetanti viññāyati. Kāraṇanti tividhaṃ kāraṇaṃ sampāpakaṃ nibbattakaṃ ñāpakanti. Tattha ariyamaggo nibbānassa sampāpakaṃ kāraṇaṃ, bījaṃ aṅkurassa nibbattakaṃ kāraṇaṃ, paccayuppannatādayo aniccatādīnaṃ ñāpakaṃ kāraṇaṃ, idhāpi ñāpakakāraṇameva adhippetaṃ. Ñāpako hi ñāpetabbatthavisayassa ñāṇassa hetubhāvato kāraṇanti. Tadāyattavuttitāya taṃ ñāṇaṃ tiṭṭhati tatthāti 『『ṭhāna』』nti, vasati tattha pavattatīti 『『vatthū』』ti ca vuccati. Tathā hi bhagavatā vatthu-saddena uddisitvāpi ṭhānasaddena niddiṭṭhanti.
32-33. Dutiyatatiyavādānaṃ paṭhamavādato natthi viseso ṭhapetvā kālavisesanti āha 『『upari vādadvayepi eseva nayo』』ti. Yadi evaṃ kasmā sassatavādo catudhā vibhatto, nanu adhiccasamuppannikavādo viya duvidheneva vibhajitabbo siyāti āha 『『mandapañño hi titthiyo』』tiādi.
34.Takkayatīti ūhayati, sassatādiākārena tasmiṃ tasmiṃ ārammaṇe cittaṃ abhiniropetīti attho. Takkoti ākoṭanalakkhaṇo vinicchayalakkhaṇo vā diṭṭhiṭṭhānabhūto vitakko. Vīmaṃsā nāma vicāraṇā, sā panettha atthato paññāpatirūpako lobhasahagatacittuppādo, micchābhiniveso vā ayonisomanasikāro, pubbabhāge vā diṭṭhivipphanditanti daṭṭhabbā. Tenevāha 『『tulanā ruccanā khamanā』』ti. Pariyāhananaṃ vitakkassa ārammaṇaūhanaṃ evāti āha 『『tena tena pakārena takketvā』』ti. Anuvicaritanti vīmaṃsāya anupavattitaṃ, vīmaṃsānugatena vā vicārena anumajjitaṃ. Paṭi paṭi bhātīti paṭibhānaṃ, yathāsamihitākāravisesavibhāvako cittuppādo. Paṭibhānato jātaṃ paṭibhānaṃ, sayaṃ attano paṭibhānaṃ sayaṃ paṭibhānaṃ. Tenevāha 『『attano paṭibhānamattasañjāta』』nti. Matta-saddena visesādhigamādayo nivatteti.
『『Anāgatepievaṃ bhavissatī』』ti idaṃ na idhādhippetatakkīvaseneva vuttaṃ, lābhītakkino evampi sambhavatīti sambhavadassanavasena vuttanti daṭṭhabbaṃ. Yaṃ kiñci attanā paṭiladdhaṃ rūpādi sukhādi ca idha labbhatīti lābho, na jhānādiviseso. 『『Evaṃ sati idaṃ hotī』』ti aniccesu bhāvesu añño karoti, añño paṭisaṃvedetīti āpajjati, tathā ca sati katassa vināso, akatassa ca abbhāgamo siyā. Niccesu pana bhāvesu yo karoti, so paṭisaṃvedetīti na doso āpajjatīti takkikassa yuttigavesanākāraṃ dasseti.
Takkamattenevāti āgamādhigamādīnaṃ anussavādīnañca abhāvā suddhatakkeneva. Nanu ca visesalābhinopi sassatavādino attano visesādhigamahetu anekesu jātisatasahassesu dasasu saṃvaṭṭavivaṭṭesu cattālīsāya saṃvaṭṭavivaṭṭesu yathānubhūtaṃ attano santānaṃ tappaṭibaddhañca 『『attā, loko』』ti ca anussaritvā tato purimapurimatarāsupi jātīsu tathābhūtassa atthitānuvitakkanamukhena sabbesampi sattānaṃ tathābhāvānuvitakkanavaseneva sassatābhinivesino jātā, evañca sati sabbopi sassatavādī anussutijātissaratakkikā viya attano upaladdhavatthunibandhanena takkanena pavattavādattā takkīpakkheyeva tiṭṭheyya, avassañca vuttappakāraṃ takkanamicchitabbaṃ , aññathā visesalābhī sassatavādī ekaccasassatikapakkhaṃ, adhiccasamuppannikapakkhaṃ vā bhajeyyāti ? Na kho panetaṃ evaṃ daṭṭhabbaṃ, yasmā visesalābhīnaṃ khandhasantānassa dīghadīghataradīghatamakālānussaraṇaṃ sassataggāhassa asādhāraṇakāraṇaṃ. Tathā hi 『『anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahametaṃ jānāmī』』ti anussaraṇameva padhānakāraṇabhāvena dassitaṃ. Yaṃ pana tassa 『『imināmahametaṃ jānāmī』』ti pavattaṃ takkanaṃ, na taṃ idha padhānaṃ anussaraṇaṃ pati tassa appadhānabhūtattā. Yadi evaṃ anussavādīnampi padhānabhāvo āpajjatīti ce? Na, tesaṃ sacchikiriyāya abhāvena takkapadhānattā, padhānakāraṇena ca niddeso niruḷho sāsane loke ca yathā 『『cakkhuviññāṇaṃ, yavaṅkuro』』ti ca.
Atha vā visesādhigamanibandhanarahitassa takkanassa visuṃ sassataggāhe kāraṇabhāvadassanatthaṃ visesādhigamo visuṃ sassataggāhakāraṇaṃ vattabbo , so ca mandamajjhatikkhapaññāvasena tividhoti bhagavatā sabbatakkino takkībhāvasāmaññena ekajjhaṃ gahetvā catudhā vavatthāpito sassatavādo. Yadipi anussavādivasena takkikānaṃ viya mandapaññādīnampi hīnādivasena anekabhedasabbhāvato visesalābhīnampi bahudhā bhedo sambhavati, sabbe pana visesalābhino mandapaññādivasena tayo rāsī katvā tattha ukkaṭṭhavasena anekajātisatasahassadasasaṃvaṭṭavivaṭṭacattārīsasaṃvaṭṭavivaṭṭānussaraṇena ayaṃ vibhāgo vutto. Tīsupi rāsīsu ye hīnamajjhapaññā, te vuttaparicchedato ūnakameva anussaranti. Ye pana tattha ukkaṭṭhapaññā, te vuttaparicchedaṃ atikkamitvā nānussarantīti evaṃ panāyaṃ desanā. Tasmā aññatarabhedasaṅgahavaseneva bhagavatā cattāriṭṭhānāni vibhattānīti vavatthitā sassatavādīnaṃ catubbidhatā. Na hi idha sāvasesaṃ dhammaṃ deseti dhammarājā.
35.『『Aññatarenā』』ti etassa atthaṃ dassetuṃ 『『ekenā』』ti vuttaṃ. Vā-saddassa pana aniyamatthataṃ dassetuṃ 『『dvīhi vā tīhi vā』』ti vuttaṃ. Tena catūsu ṭhānesu yathārahaṃ ekaccaṃ ekaccassa paññāpane sahakārīkāraṇanti dasseti. Kiṃ panetāni vatthūni abhinivesassa hetu, udāhu patiṭṭhāpanassa. Kiñcettha yadi tāva abhinivesassa, kasmā anussaraṇatakkanāniyeva gahitāni, na saññāvipallāsādayo. Tathāhi viparītasaññā ayonisomanasikāraasappurisūpanissayaasaddhammassavanādīni micchādiṭṭhiyā pavattanaṭṭhānāni. Atha patiṭṭhāpanassa adhigamayuttiyo viya āgamopi vatthubhāvena vattabbo, ubhayatthāpi 『『natthi ito bahiddhā』』ti vacanaṃ na yujjatīti? Na. Kasmā? Abhinivesapakkhe tāva ayaṃ diṭṭhigatiko asappurisūpanissayaasaddhammassavanehi ayoniso ummujjitvā vipallāsasañño rūpādidhammānaṃ khaṇe khaṇe bhijjanasabhāvassa anavabodhato dhammayuttiṃ atidhāvanto ekattanayaṃ micchā gahetvā yathāvuttānussaraṇatakkehi khandhesu 『『sassato attā ca loko cā』』ti (dī. ni. 1.31) abhinivesaṃ janesi. Iti āsannakāraṇattā, padhānakāraṇattā, taggahaṇeneva ca itaresampi gahitattā anussaraṇatakkanāniyeva idha gahitāni. Patiṭṭhāpanapakkhe pana āgamopi yuttipakkheyeva ṭhito visesato bāhirakānaṃ takkagāhibhāvatoti anussaraṇatakkanāniyeva diṭṭhiyā vatthubhāvena gahitāni. Kiñca bhiyyo duvidhaṃ lakkhaṇaṃ paramatthadhammānaṃ sabhāvalakkhaṇaṃ sāmaññalakkhaṇañcāti. Tattha sabhāvalakkhaṇāvabodho paccakkhañāṇaṃ, sāmaññalakkhaṇāvabodho anumānañāṇaṃ, āgamo ca sutamayāya paññāya sādhanato anumānañāṇameva āvahati, sutānaṃ pana dhammānaṃ ākāraparivitakkanena nijjhānakkhantiyaṃ ṭhito cintāmayaṃ paññaṃ nibbattetvā anukkamena bhāvanāya paccakkhañāṇaṃ adhigacchatīti evaṃ āgamopi takkavisayaṃ nātikkamatīti taggahaṇena gahitovāti veditabbo. So aṭṭhakathāyaṃ anussutitakkaggahaṇena vibhāvitoti yuttaṃ evidaṃ 『『natthi ito bahiddhā』』ti. 『『Anekavihitāni adhivuttipadāni abhivadanti, sassataṃ attānañca lokañca paññapentī』』ti (dī. ni. 1.30) ca vacanato patiṭṭhāpanavatthūni idhādhippetānīti daṭṭhabbaṃ.
36.Diṭṭhiyeva diṭṭhiṭṭhānaṃ paramavajjatāya anekavihitānaṃ anatthānaṃ hetubhāvato. Yathāha 『『micchādiṭṭhiparamāhaṃ bhikkhave vajjaṃ vadāmī』』ti (a. ni. 1.310) 『『yathāhā』』tiādinā paṭisambhidāpāḷiyā (paṭi. ma. 1.124) diṭṭhiyā ṭhānavibhāgaṃ dasseti. Tattha khandhāpi diṭṭhiṭṭhānaṃ ārammaṇaṭṭhena 『『rūpaṃ attato samanupassatī』』tiādi (saṃ. ni. 3.81, 345) vacanato. Avijjāpi diṭṭhiṭṭhānaṃ upanissayādibhāvena pavattanato. Yathāha 『『assutavā bhikkhave puthujjano ariyānaṃ adassāvī ariyadhammassa akovido』』tiādi (ma. ni. 1.2; paṭi. ma. 1.130). Phassopi diṭṭhiṭṭhānaṃ. Yathā cāha 『『tadapi phassapaccayā, (dī. ni. 1.118 ādayo) phussa phussa paṭisaṃvedentī』』ti (dī. ni. 1.144) ca . Saññāpi diṭṭhiṭṭhānaṃ. Vuttañcetaṃ 『『saññānidānā hi papañcasaṅkhā, (su. ni. 880; mahāni. 109) pathavito saññatvā』』ti (ma. ni. 1.2) ca ādi. Vitakkopi diṭṭhiṭṭhānaṃ. Vuttampi cetaṃ 『『takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū』』ti (su. ni. 892) 『『takkī hoti vīmaṃsī』』ti (dī. ni. 1.34) ca ādi. Ayonisomanasikāropi diṭṭhiṭṭhānaṃ. Tenāha bhagavā 『『tassa evaṃ ayoniso manasi karoto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. 『Atthi me attā』ti vā assa saccato thetato diṭṭhi uppajjatī』』tiādi (ma. ni. 1.19). Samuṭṭhāti etenāti samuṭṭhānaṃ samuṭṭhānabhāvo samuṭṭhānaṭṭho. Pavattitāti parasantānesu uppāditā. Pariniṭṭhāpitāti abhinivesassa pariyosānaṃ matthakaṃ pāpitāti attho. 『『Ārammaṇavasenā』』ti aṭṭhasu diṭṭhiṭṭhānesu khandhe sandhāyāha. Pavattanavasenāti avijjādayo. Āsevanavasenāti pāpamittaparatoghosādīnampi sevanaṃ labbhatiyeva. Atha vā evaṃgatikāti evaṃgamanā, evaṃniṭṭhāti attho. Idaṃ vuttaṃ hoti – ime diṭṭhisaṅkhātā diṭṭhiṭṭhānā evaṃ paramatthato asantaṃ attānaṃ sassatabhāvañcassa ajjhāropetvā gahitā, parāmaṭṭhā ca bālalapanā yāva paṇḍitā na samanuyuñjanti, tāva gacchanti pavattanti. Paṇḍitehi samanuyuñjiyamānā pana anavaṭṭhitavatthukā avimaddakkhamā sūriyuggamane ussāvabindū viya khajjopanakā viya ca bhijjanti vinassanti cāti.
Tatthāyaṃ anuyuñjane saṅkhepakathā – yadi hi parena parikappito attā loko vā sassato siyā, tassa nibbikāratāya purimarūpāvijahanato kassaci visesādhānassa kātuṃ asakkuṇeyyatāya ahitato nivattanatthaṃ, hite ca paṭipattiatthaṃ upadeso eva nippayojano siyā sassatavādino, kathaṃ vā so upadeso pavattīyati vikārābhāvato, evañca attano ajaṭākāsassa viya dānādikiriyā hiṃsādikiriyā ca na sambhavati. Tathā sukhassa dukkhassa anubhavananibandho eva sassatavādino na yujjati kammabaddhābhāvato, jātiādīnañca asambhavato kuto vimokkho, atha pana dhammamattaṃ tassa uppajjati ceva vinassati ca, yassa vasenāyaṃ kiriyādivohāroti vadeyya, evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ, te vā panassa dhammā avatthābhūtā aññe vā siyuṃ anaññe vā. Yadi aññe, na tāhi tassa uppannāhipi koci viseso atthi. Yāhi karoti paṭisaṃvedeti cavati upapajjati cāti icchitaṃ, tasmā tadavattho eva yathāvuttadoso. Kiñca dhammakappanāpi niratthikā siyā, athānaññe uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasabbhāvato kuto niccatāvakāso, tāsampi vā attano viya niccatāti bandhavimokkhānaṃ asambhavo evāti na yujjatiyeva sassatavādo. Na cettha koci vādī dhammānaṃ sassatabhāve parisuddhaṃ yuttiṃ vattuṃ samattho, yuttirahitañca vacanaṃ na paṇḍitānaṃ cittaṃ ārādhetīti. Tena vuttaṃ 『『yāva paṇḍitā na samanuyuñjanti, tāva gacchanti pavattantī』』ti. Kammavasena abhimukho sampareti etthāti abhisamparāyo, paroloko.
『『Sabbaññutaññāṇañcā』』ti idaṃ idha sabbaññutaññāṇassa vibhajiyamānattā vuttaṃ, tasmiṃ vā vutte tadadhiṭṭhānato āsavakkhayañāṇaṃ, tadavinābhāvato sabbampi vā bhagavato dasabalādiñāṇaṃ gahitameva hotīti katvā. Pajānantopīti pi-saddo sambhāvane, tena 『『tañcā』』ti ettha vuttaṃ ca-saddatthamāha. Idaṃ vuttaṃ hoti – taṃ diṭṭhigatato uttaritaraṃ sārabhūtaṃ sīlādiguṇavisesampi tathāgato nābhinivisati, ko pana vādo vaṭṭāmiseti. 『『Aha』』nti diṭṭhivasena vā taṃ parāmasanākāramāha. Pajānāmīti ettha iti-saddo pakārattho, tena 『『mama』』nti taṇhāvasena parāmasanākāraṃ dasseti. Dhammasabhāvaṃ atikkamitvā parato āmasanaṃ parāmāso. Na hi taṃ atthi, khandhesu yaṃ 『『aha』』nti vā, 『『mama』』nti vā gahetabbaṃ siyā. Yo pana parāmāso taṇhādayova, te ca bhagavato bodhimūleyeva pahīnāti āha 『『parāmāsakilesāna』』ntiādi. Aparāmāsatoti vā nibbutivedanassa hetuvacanaṃ, 『『viditā』』ti idaṃ padaṃ apekkhitvā kattari sāmivacanaṃ, aparāmasanahetu parāmāsarahitāya paṭipattiyā tathāgatena sayameva asaṅkhatadhātu adhigatāti evaṃ vā ettha attho daṭṭhabbo.
『『Yāsu vedanāsū』』tiādinā bhagavato desanāvilāsaṃ dasseti. Tathā hi khandhāyatanādivasena anekavidhāsu catusaccadesanāsu sambhavantīsupi ayaṃ tathāgatānaṃ desanāsu paṭipatti, yaṃ diṭṭhigatikā micchāpaṭipattiyā diṭṭhigahanaṃ pakkhandāti dassanatthaṃ vedanāyeva pariññāya bhūmidassanatthaṃ uddhaṭā. Kammaṭṭhānanti catusaccakammaṭṭhānaṃ. Yathābhūtaṃ viditvāti vipassanāpaññāya vedanāya samudayādīni ārammaṇapaṭivedhavasena maggapaññāya asammohapaṭivedhavasena jānitvā, paṭivijjhitvāti attho. Paccayasamudayaṭṭhenāti 『『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī』』ti (ma. ni. 1.404; saṃ. ni. 2.21; udā. 1) vuttalakkhaṇena avijjādīnaṃ paccayānaṃ uppādena ceva maggena asamugghātena ca. Nibbattilakkhaṇanti uppādalakkhaṇaṃ, jātinti attho. Pañcannaṃ lakkhaṇānanti ettha catunnaṃ paccayānampi uppādalakkhaṇameva gahetvā vuttanti gahetabbaṃ, yasmā paccayalakkhaṇampi labbhatiyeva, tathā ceva saṃvaṇṇitaṃ. Paccayanirodhaṭṭhenāti etthāpi vuttanayānusārena attho veditabbo. Yanti yasmā, yaṃ vā sukhaṃ somanassaṃ. Paṭiccāti ārammaṇapaccayādibhūtaṃ vedanaṃ labhitvā. Ayanti sukhasomanassānaṃ paccayabhāvo, sukhasomanassameva vā, 『『assādo』』ti padaṃ pana apekkhitvā pulliṅganiddeso. Ayañhettha saṅkhepattho – purimuppannaṃ vedanaṃ ārabbha somanassuppattiyaṃ yo purimavedanāya assādetabbākāro somanassassādanākāro, ayaṃ assādoti. Kathaṃ pana vedanaṃ ārabbha sukhaṃ uppajjatīti? Cetasikasukhassa adhippetattā nāyaṃ doso. Visesanaṃ hettha somanassaggahaṇaṃ sukhaṃ somanassanti 『『rukkho siṃsapā』』ti yathā.
『『Aniccā』』ti iminā saṅkhāradukkhatāvasena upekkhāvedanāya, sabbavedanāsuyeva vā ādīnavamāha, itarehi itaradukkhatāvasena yathākkamaṃ dukkhasukhavedanānaṃ, avisesena vā tīṇipi padāni sabbāsampi vedanānaṃ vasena yojetabbāni. Ayanti yo vedanāya hutvā abhāvaṭṭhena aniccabhāvo, udayabbayapaṭipīḷanaṭṭhena dukkhabhāvo, jarāya maraṇena cāti dvedhā vipariṇāmetabbabhāvo ca, ayaṃ vedanāya ādīnavo, yato vā ādīnaṃ paramakāruññaṃ vāti pavattatīti. Vedanāya nissaraṇanti ettha vedanāyāti nissakkavacanaṃ, yāva vedanāpaṭibaddhaṃ chandarāgaṃ na pajahati, tāvāyaṃ puriso vedanaṃ allīnoyeva hoti. Yadā pana taṃ chandarāgaṃ pajahati, tadāyaṃ puriso vedanāya nissaṭo visaṃyutto hotīti chandarāgappahānaṃ vedanāya nissaraṇaṃ vuttaṃ. Ettha ca vedanāggahaṇena vedanāya sahajātanissayārammaṇabhūtā ca rūpārūpadhammā gahitā eva hontīti pañcannampi upādānakkhandhānaṃ gahaṇaṃ daṭṭhabbaṃ. Vedanāsīsena pana desanā āgatā, tattha kāraṇaṃ vuttameva, lakkhaṇahāranayena vā ayamattho vibhāvetabbo. Tattha vedanāggahaṇena gahitā pañcupādānakkhandhā dukkhasaccaṃ, vedanānaṃ samudayaggahaṇena gahitā avijjādayo samudayasaccaṃ, atthaṅgamanissaraṇapariyāyehi nirodhasaccaṃ, 『『yathābhūtaṃ viditvā』』ti etena maggasaccanti evamettha cattāri saccāni veditabbāni. Kāmupādānamūlakattā sesupādānānaṃ, pahīne ca kāmupādāne upādānasesābhāvato 『『vigatachandarāgatāya anupādāno』』ti vuttaṃ. Anupādāvimuttoti attano maggaphalappattiṃ bhagavā dasseti. 『『Vedanāna』』ntiādinā hi yassā dhammadhātuyā suppaṭividdhattā imaṃ diṭṭhigataṃ sakāraṇaṃ sagatikaṃ pabhedato vibhajituṃ samattho ahosi , tassa sabbaññutaññāṇassa saddhiṃ pubbabhāgapaṭipadāya uppattibhūmiṃ dasseti dhammarājā.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Ekaccasassatavādavaṇṇanā
- Sattesu saṅkhāresu ca ekaccaṃ sassataṃ etassāti ekaccasassato, ekaccasassatavādo. So etesaṃ atthīti ekaccasassatikā. Te pana yasmā ekaccasassato vādo diṭṭhi etesanti ekaccasassatavādā nāma honti, tasmā tamatthaṃ dassento āha 『『ekaccasassatavādā』』ti. Iminā nayena ekaccaasassatikā dipadassapi attho veditabbo. Nanu ca 『『ekaccasassatikā』』ti vutte tadaññassa ekaccassa asassatatāsanniṭṭhānaṃ siddhameva hotīti? Saccaṃ siddhameva hoti atthato, na pana saddato. Tasmā supākaṭaṃ katvā dassetuṃ 『『ekaccaasassatikā』』ti vuttaṃ. Na hi idha sāvasesaṃ katvā dhammaṃ deseti dhammassāmī. Idhāti 『『ekaccasassatikā』』ti imasmiṃ pade. Gahitāti vuttā, tathā ceva attho dassito. Idhāti vā imissā desanāya. Tathā hi purimakā tayo vādā sattavasena, catuttho saṅkhāravasena vibhatto. 『『Saṅkhārekaccasassatikā』』ti idaṃ tehi sassatabhāvena gayhamānānaṃ dhammānaṃ yāthāvasabhāvadassanavasena vuttaṃ, na panekaccasassatikamatadassanavasena. Tassa hi sassatābhimataṃ asaṅkhatamevāti laddhi. Tenevāha 『『cittanti vā…pe… ṭhassatī』』ti. Na hi yassa bhāvassa paccayehi abhisaṅkhatabhāvaṃ paṭijānāti, tasseva niccadhuvādibhāvo anummattakena sakkā paṭiññātuṃ. Etena 『『uppādavayadhuvatāyuttabhāvā siyā niccā, siyā aniccā siyā na vattabbā』』tiādinā pavattassa sattabhaṅgavādassa ayuttatā vibhāvitā hoti.
Tatthāyaṃ ayuttatāvibhāvanā – yadi 『『yena sabhāvena yo dhammo atthīti vuccati, teneva sabhāvena so dhammo natthī』』tiādinā vucceyya, siyā anekantavādo. Atha aññena, siyā na anekantavādo. Na cettha desantarādisambandhabhāvo yutto vattuṃ tassa sabbalokasiddhattā, vivādābhāvato . Ye pana vadanti 『『yathā suvaṇṇaghaṭena makuṭe kate ghaṭabhāvo nassati, makuṭabhāvo uppajjati, suvaṇṇabhāvo tiṭṭhatiyeva, evaṃ sabbabhāvānaṃ koci dhammo nassati, koci dhammo uppajjati, sabhāvo pana tiṭṭhatī』』ti. Te vattabbā 『『kiṃ taṃ suvaṇṇaṃ, yaṃ ghaṭe makuṭe ca avaṭṭhitaṃ, yadi rūpādi, so saddo viya anicco. Atha rūpādi samūho, samūho nāma sammutimattaṃ. Na tassa atthitā natthitā niccatā vā labbhatī』』ti anekantavādo na siyā. Dhammānañca dhammino aññathānaññathāsu doso vuttoyeva sassatavādavicāraṇāyaṃ. Tasmā so tattha vuttanayeneva veditabbo. Apica niccāniccanavattabbarūpo attā loko ca paramatthato vijjamānatāpaṭijānanato yathā niccādīnaṃ aññataraṃ rūpaṃ, yathā vā dīpādayo. Na hi dīpādīnaṃ udayabbayasabhāvānaṃ niccāniccanavattabbasabhāvatā sakkā viññātuṃ, jīvassa niccādīsu aññataraṃ rūpaṃ viyāti evaṃ sattabhaṅgassa viya sesabhaṅgānampi asambhavoyevāti sattabhaṅgavādassa ayuttatā veditabbā.
Ettha ca 『『issaro nicco, aññe sattā aniccā』』ti evaṃ pavattavādā sattekaccasassatikā seyyathāpi issaravādā. 『『Paramāṇavo niccā dhuvā, aṇukādayo aniccā』』ti evaṃ pavattavādā saṅkhārekaccasassatikā seyyathāpi kāṇādā. Nanu 『『ekacce dhammā sassatā, ekacce asassatā』』ti etasmiṃ vāde cakkhādīnaṃ asassatatāsanniṭṭhānaṃ yathāsabhāvāvabodho eva, tayidaṃ kathaṃ micchādassananti, ko vā evamāha 『『cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ micchādassana』』nti? Asassatesuyeva pana kesañci dhammānaṃ sassatabhāvābhiniveso idha micchādassanaṃ. Tena pana ekavāre pavattamānena cakkhādīnaṃ asassatabhāvāvabodho vidūsito saṃsaṭṭhabhāvato visasaṃsaṭṭho viya sappimaṇḍo sakiccakaraṇāsamatthatāya sammādassanapakkhe ṭhapetabbataṃ nārahatīti. Asassatabhāvena nicchitāpi vā cakkhuādayo samāropitajīvasabhāvā eva diṭṭhigatikehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā nivāretuṃ. Tenevāha 『『cakkhuṃ itipi…pe… kāyo itipi ayaṃ me attā』』tiādi. Evañca katvā asaṅkhatāya saṅkhatāya ca dhātuyā vasena yathākkamaṃ 『『ekacce dhammā sassatā, ekacce asassatā』』ti evaṃ pavatto vibhajjavādopi ekaccasassatavādo āpajjatīti evaṃpakārā codanā anavakāsā hoti aviparītadhammasabhāvasampaṭipattibhāvato.
Kāmañcettha purimavādepi asassatānaṃ dhammānaṃ 『『sassatā』』ti gahaṇaṃ visesato micchādassanaṃ, sassatānaṃ pana 『『sassatā』』ti gāho na micchādassanaṃ yathāsabhāvaggahaṇabhāvato. Asassatesuyeva pana 『『kecideva dhammā sassatā, keci asassatā』』ti gahetabbadhammesu vibhāgappavattiyā imassa vādassa vādantaratā vuttā, na cettha 『『samudāyantogadhattā ekadesassa sappadesasassataggāho nippadesasassataggāhe samodhānaṃ gacchatī』』ti sakkā vattuṃ vādī tabbisayavisesavasena vādadvayassa pavattattā. Aññe eva hi diṭṭhigatikā 『『sabbe dhammā sassatā』』ti abhiniviṭṭhā, aññe 『『ekaccasassatā』』ti. Saṅkhārānaṃ anavasesapariyādānaṃ, ekadesapariggaho ca vādadvayassa paribyattoyeva. Kiñca bhiyyo anekavidhasamussaye ekavidhasamussaye ca khandhapabandhe abhinivesabhāvato. Catubbidhopi hi sassatavādī jātivisesavasena nānāvidharūpakāyasannissaye eva arūpadhammapuñje sassatābhinivesī jāto abhiññāṇena anussavādīhi ca rūpakāyabhedaggahaṇato. Tathā ca vuttaṃ 『『tato cuto amutra udapādi』』nti (dī. ni. 1.32) 『『cavanti upapajjantī』』ti ca ādi. Visesalābhī ekaccasassatiko anupadhāritabhedasamussayeva dhammapabandhe sassatākāraggahaṇena abhinivisanaṃ janesi ekabhavapariyāpannakhandhasantānavisayattā tadabhinivesassa. Tathā ca tīsupi vādesu 『『taṃ pubbenivāsaṃ anussarati, tato paraṃ nānussaratī』』ti ettakameva vuttaṃ, takkīnaṃ pana sassatekaccasassatavādīnaṃ sassatābhinivesaviseso rūpārūpadhammavisayatāya supākaṭoyevāti.
39.Dīghassakālassa atikkamenāti vivaṭṭavivaṭṭaṭṭhāyīnaṃ apagamena. Anekatthattā dhātūnaṃ saṃ-saddena yutto vaṭṭa-saddo vināsavācīti āha 『『vinassatī』』ti, saṅkhayavasena vattatīti attho. Vipattikaramahāmeghasamuppattito paṭṭhāya hi yāva aṇusahagatopi saṅkhāro na hoti, tāva loko saṃvaṭṭatīti vuccati. Lokoti cettha pathavīādibhājanaloko adhippeto. Uparibrahmalokesūti parittasubhādīsu rūpībrahmalokesu. Agginā hi kappavuṭṭhānaṃ idhādhippetaṃ bahulaṃ pavattanato. Tenevāha bhagavā 『『ābhassarasaṃvattanikā hontī』』ti. Arūpesuvāti vā-saddena saṃvaṭṭamānalokadhātūhi aññalokadhātūsu vāti vikappanaṃ veditabbaṃ. Na hi 『『sabbe apāyasattā tadā rūpārūpabhavesu uppajjantī』』ti sakkā viññātuṃ apāyesu dīghatamāyukānaṃ manussalokūpattiyā asambhavato. Satipi sabbasattānaṃ abhisaṅkhāramanasā nibbattabhāve bāhirapaccayehi vinā manasāva nibbattattā 『『manomayā』』ti vuccanti rūpāvacarasattā. Yadi evaṃ kāmabhave opapātikasattānampi manomayabhāvo āpajjatīti? Nāpajjati adhicittabhūtena atisayamanasā nibbattasattesu manomayavohāratoti dassanto āha 『『jhānamanena nibbattattā manomayā』』ti. Evaṃ arūpāvacarasattānampi manomayabhāvo āpajjatīti ce? Na, tattha bāhirapaccayehi nibbattetabbatāsaṅkāya eva abhāvato, 『『manasāva nibbattā』』ti avadhāraṇāsambhavato. Niruḷho vāyaṃ loke manomayavohāro rūpāvacarasattesu. Tathā hi 『『annamayo pānamayo manomayo ānandamayo viññāṇamayo』』ti pañcadhā attānaṃ vedavādino vadanti. Ucchedavādepi vakkhati 『『dibbo rūpī manomayo』』ti (dī. ni. 1.86). Sobhanā pabhā etesu santīti subhā. 『『Ukkaṃsenā』』ti ābhassaradeve sandhāyāha, parittābhā appamāṇābhā pana dve cattāro ca kappe tiṭṭhanti. Aṭṭhakappeti aṭṭha mahākappe.
40.Saṇṭhātīti sampattikaramahāmeghasamuppattito paṭṭhāya pathavīsandhārakudakataṃsandhārakavāyumahāpathavīādīnaṃ samuppattivasena ṭhāti, 『『sambhavati』』 icceva vā attho anekatthattā dhātūnaṃ. Pakatiyāti sabhāvena, tassa 『『suñña』』nti iminā sambandho. Tattha kāraṇamāha 『『nibbattasattānaṃ natthitāyā』』ti, anuppannattāti attho, tena yathā ekaccāni vimānāni tattha nibbattasattānaṃ cutattā suññāni honti, na evamidanti dasseti. Brahmapārisajjabrahmapurohitamahābrahmāno brahmakāyikā, tesaṃ nivāso bhūmipi 『『brahmakāyikā』』ti vuttā. Kammaṃ upanissayavasena paccayo etissāti kammapaccayā. Atha vā tattha nibbattasattānaṃ vipaccanakakammassa sahakārīpaccayabhāvato, kammassa paccayāti kammapaccayā. Utu samuṭṭhānaṃ etissāti utusamuṭṭhānā. 『『Kammapaccayautusamuṭṭhānā』』ti vā pāṭho, kammasahāyo paccayo, kammassa vā sahāyabhūto paccayo kammapaccayo , sova utu kammapaccayautu, so samuṭṭhānaṃ etissāti yojetabbaṃ. Etthāti 『『brahmavimāna』』nti vuttāya brahmakāyikabhūmiyā. Kathaṃ paṇītāya dutiyajjhānabhūmiyaṃ ṭhitānaṃ hīnāya paṭhamajjhānabhūmiyā upapatti hotīti āha 『『atha sattāna』』ntiādi. Otarantīti upapajjanavasena heṭṭhābhūmiṃ gacchanti.
Appāyuketi yaṃ uḷāraṃ puññakammaṃ kataṃ, tassa uppajjanārahavipākapabandhato appaparimāṇāyuke. Āyuppamāṇenevāti paramāyuppamāṇeneva. Kiṃ panetaṃ paramāyu nāma, kathaṃ vā taṃ paricchinnapamāṇanti? Vuccate – yo tesaṃ tesaṃ sattānaṃ tasmiṃ tasmiṃ bhavavisese purimasiddhabhavapatthanūpanissayavasena sarīrāvayavavaṇṇasaṇṭhānapamāṇādivisesā viya taṃtaṃgatinikāyādīsu yebhuyyena niyataparicchedo gabbhaseyyakakāmāvacaradevarūpāvacarasattānaṃ sukkasoṇitautubhojanādi utuādipaccayuppannapaccayūpatthambhito vipākapabandhassa ṭhitikālaniyamo, so yathāsakaṃ khaṇamattāvaṭṭhāyīnampi attano sahajātānaṃ rūpārūpadhammānaṃ ṭhapanākāravuttitāya pavattakāni rūpārūpajīvitindriyāni yasmā na kevalaṃ nesaṃ khaṇaṭhitiyā eva kāraṇabhāvena anupālakāni, atha kho yāva bhavaṅgupacchedā anupabandhassa avicchedahetubhāvenāpi, tasmā āyuhetukattā kāraṇūpacārena āyu, ukkaṃsaparicchedavasena paramāyūti ca vuccati. Taṃ pana devānaṃ nerayikānaṃ uttarakurukānañca niyataparicchedaṃ, uttarakurukānaṃ pana ekantaniyataparicchedameva, avasiṭṭhamanussapetatiracchānānaṃ pana ciraṭṭhitisaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitappaccayānaṃ taṃmūlakānañca candasūriyasamavisamaparivattanādijanitautuāhārādisamavisama paccayānaṃ vasena cirācirakālato aniyataparicchedaṃ, tassa ca yathā purimasiddhabhavapatthanāvasena taṃtaṃgatinikāyādīsu vaṇṇasaṇṭhānādivisesaniyamo siddho dassanānussavādīhi, tathā ādito gahaṇasiddhiyā. Evaṃ tāsu tāsu upapattīsu nibbattasattānaṃ yebhuyyena samappamāṇaṭṭhitikālaṃ dassanānussavehi labhitvā taṃ paramataṃ ajjhosāya pavattitabhavapatthanāvasena ādito paricchedaniyamo veditabbo. Yasmā pana kammaṃ tāsu tāsu upapattīsu yathā taṃtaṃupapattiniyatavaṇṇādinibbattane samatthaṃ, evaṃ niyatāyuparicchedāsu upapattīsu paricchedātikkamena vipākanibbattane samatthaṃ na hoti, tasmā vuttaṃ 『『āyuppamāṇeneva cavantī』』ti. Yasmā pana upatthambhakasahāyehi anupālakappaccayehi upādinnakakkhandhānaṃ pavattetabbākāro atthato paramāyu, tassa yathāvuttaparicchedānatikkamanato satipi kammāvasese ṭhānaṃ na sambhavati, tena vuttaṃ 『『attano puññabaleneva ṭhātuṃ na sakkotī』』ti. Kappaṃ vāti asaṅkhyeyyakappaṃ vā tassa upaḍḍhaṃ vā upaḍḍhakappato ūnamadhikaṃ vāti vikappanattho vā-saddo.
41.Anabhiratīti ekavihārena anabhirati. Sā pana yasmā aññehi samāgamicchā hoti, tena vuttaṃ 『『aparassāpi sattassa āgamanapatthanā』』ti. Piyavatthuvirahena piyavatthualābhena vā cittavighāto ukkaṇṭhitā, sā atthato domanassacittuppādo yevāti āha 『『paṭighasampayuttā』』ti. Dīgharattaṃ jhānaratiyā ramamānassa vuttappakāraṃ anabhiratinimittaṃ uppannā 『『mama』』nti ca 『『aha』』nti ca gahaṇassa kāraṇabhūtā taṇhādiṭṭhiyo idha paritassanā. Tā pana cittassa purimāvatthāya calanaṃ kampananti āha 『『ubbijjanā phandanā』』ti. Tenevāha 『『taṇhātassanāpi diṭṭhitassanāpi vaṭṭatī』』ti. Yaṃ pana atthuddhāre 『『aho vata aññepi sattā itthattaṃ āgaccheyyunti ayaṃ taṇhātassanā nāmā』』ti vuttaṃ, taṃ diṭṭhitassanāya visuṃ udāharaṇaṃ dassentena taṇhātassanaṃyeva tato niddhāretvā vuttaṃ, na pana tattha diṭṭhitassanāya abhāvatoti daṭṭhabbaṃ. Tāsatassanā cittutrāso. Bhayānakanti bheravārammaṇanimittaṃ balavabhayaṃ. Tena sarīrassa thaddhabhāvo chambhitattaṃ bhayaṃ saṃveganti ettha bhayanti bhaṅgānupassanāya ciṇṇante sabbasaṅkhārato bhāyanavasena uppannaṃ bhayañāṇaṃ. Saṃveganti sahottappañāṇaṃ, ottappameva vā. Santāsanti ādīnavanibbidānupassanāhi saṅkhārehi santassanañāṇaṃ. Saha byāyati pavattati, dosaṃ vā chādetīti sahabyo, sahāyo, tassa bhāvaṃ sahabyataṃ.
42.Abhibhavitvā ṭhito ime satteti adhippāyo. Yasmā pana so pāsaṃsabhāvena uttamabhāvena ca 『『te satte abhibhavitvā ṭhito』』ti attānaṃ maññati, tasmā vuttaṃ 『『jeṭṭhakohamasmī』』ti. Aññadatthu dasoti dassane antarāyābhāvavacanena, ñeyyavisesapariggāhikabhāvena ca anāvaraṇadassāvitaṃ paṭijānātīti āha 『『sabbaṃ passāmīti attho』』ti. Bhūtabhabyānanti ahesunti bhūtā, bhavanti bhavissantīti bhabyā, aṭṭhakathāyaṃ pana vattamānakālavaseneva bhabya-saddassa attho dassito. Paṭhamacittakkhaṇeti paṭisandhicittakkhaṇe. Kiñcāpi so brahmā anavaṭṭhitadassanattā puthujjanassa purimatarajātiparicitampi kammassakataññāṇaṃ vissajjetvā vikubbaniddhivasena cittuppattimattapaṭibaddhena sattanimmānena vipallaṭṭho 『『ahaṃ issaro kattā nimmātā』』tiādinā issarakuttadassanaṃ pakkhandamāno abhinivisanavaseneva patiṭṭhito, na patiṭṭhāpanavasena 『『tassa evaṃ hotī』』ti vuttattā, patiṭṭhāpanakkameneva pana tassa so abhiniveso jātoti dassanatthaṃ 『『kāraṇato sādhetukāmo』』ti, 『『paṭiññaṃ katvā』』ti ca vuttaṃ. Tenāha bhagavā 『『taṃ kissa hetū』』tiādi. Tattha manopaṇidhīti manasā eva patthanā, tathā cittappavattimattamevāti attho, itthabhāvanti idappakārataṃ. Yasmā pana itthanti brahmattabhāvo idhādhippeto, tasmā 『『brahmabhāvanti attho』』ti vuttaṃ. Nanu ca devānaṃ upapattisamanantaraṃ 『『imissā nāma gatiyā cavitvā iminā nāma kammunā idhūpapannā』』ti paccavekkhaṇā hotīti? Saccaṃ hoti, sā pana purimajātīsu kammassakataññāṇe sammadeva niviṭṭhajjhāsayānaṃ. Ime pana sattā purimāsupi jātīsu issarakuttadassanavasena vinibandhābhinivesā ahesunti daṭṭhabbaṃ. Tena vuttaṃ 『『iminā maya』』ntiādi.
- Īsatīti īso, abhibhūti attho. Mahā īso maheso, suppatiṭṭhamahesatāya pana parehi 『『maheso』』ti akkhātabbatāya mahesakkho, atisayena mahesakkho mahesakkhataroti vacanattho daṭṭhabbo. Yasmā pana so mahesakkhabhāvo ādhipateyyaparivārasampattiyā viññāyati, tasmā 『『issariyaparivāravasena mahāyasataro』』ti vuttaṃ.
44.Idheva āgacchatīti imasmiṃ manussaloke eva paṭisandhivasena āgacchati. Yaṃ aññataro sattoti ettha yanti nipātamattaṃ, karaṇe vā paccattaniddeso, yena ṭhānenāti attho, kiriyāparāmasanaṃ vā. Itthattaṃ āgacchatīti ettha yadetaṃ itthattassa āgamanaṃ, etaṃ ṭhānaṃ vijjatīti attho. Esa nayo 『『pabbajati, cetosamādhiṃ phusati, pubbenivāsaṃ anussaratī』』ti etesupi padesu. 『『Ṭhānaṃ kho panetaṃ bhikkhave vijjati, yaṃ aññataro satto』』ti imañhi padaṃ 『『pabbajatī』』tiādīhi padehi paccekaṃ yojetabbanti.
- Khiḍḍāya padussantīti khiḍḍāpadosino, khiḍḍāpadosino eva khiḍḍāpadosikā, khiḍḍāpadoso vā etesaṃ atthīti khiḍḍāpadosikā. Atikkantavelaṃ ativelaṃ, āhārūpabhogakālaṃ atikkamitvāti attho. Methunasampayogena uppajjanakasukhaṃ keḷihassasukhaṃ ratidhammo ratisabhāvo. Āhāranti ettha ko devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā āhāro, sā heṭṭhimehi uparimānaṃ paṇītatamā hoti, taṃ yathāsakaṃ divasavasena divase divase bhuñjanti. Keci pana 『『biḷārapadappamāṇaṃ sudhāhāraṃ bhuñjanti, so jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena sattadivase yāpanasamattho ca hotī』』ti vadanti. 『『Nirantaraṃ khādantā pivantā』』ti idaṃ parikappanavasena vuttaṃ. Kammajatejassa balavabhāvo uḷārapuññanibbattattā, uḷāragarusiniddhasudhāhārajīraṇato ca. Karajakāyassa mandabhāvo mudusukhumālabhāvato. Teneva hi bhagavā indasālaguhāyaṃ pakatipathaviyaṃ saṇṭhātuṃ asakkontaṃ sakkaṃ devarājānaṃ 『『oḷārikaṃ kāyaṃ adhiṭṭhehī』』ti āha. Tesanti manussānaṃ. Vatthunti karajakāyaṃ. Kecīti abhayagirivāsino.
47.Manenāti issāpakatattā paduṭṭhena manasā. Usūyāvasena manasova padoso manopadoso, so etesaṃ atthi vināsahetubhūtoti manopadosikāti evaṃ vā ettha attho daṭṭhabbo. Akuddho rakkhatīti kuddhassa so kodho itarasmiṃ akujjhante anupādāno ekavārameva uppattiyā anāsevano cāvetuṃ na sakkoti udakantaṃ patvā aggi viya nibbāyati, tasmā akuddho taṃ cavanato rakkhati, ubhosu pana kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ nidahanto accantasukhumālakarajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati. Tenāha 『『ubhosu panā』』tiādi . Tathā cāha bhagavā 『『aññamaññaṃ paduṭṭhacittā kilantakāyā…pe… cavantī』』ti. Dhammatāti dhammaniyāmo. So ca tesaṃ karajakāyassa mandatāya, tathāuppajjanakakodhassa ca balavatāya ṭhānaso cavanaṃ, tesaṃ rūpārūpadhammānaṃ sabhāvoti adhippāyo.
49.Cakkhādīnaṃ bhedaṃ passatīti virodhipaccayasannipāte vikārāpattidassanato, ante ca adassanūpagamanato vināsaṃ passati oḷārikattā rūpadhammabhedassa. Paccayaṃ datvāti anantarapaccayādivasena paccayo hutvā. 『『Balavatara』』nti cittassa lahutaraṃ bhedaṃ sandhāya vuttaṃ. Tathā hi ekasmiṃ rūpe dharanteyeva soḷasa cittāni bhijjanti. Bhedaṃ na passatīti khaṇe khaṇe bhijjantampi cittaṃ parassa anantarapaccayabhāveneva bhijjatīti purimacittassa abhāvaṃ paṭicchādetvā viya pacchimacittassa uppattito bhāvapakkho balavataro pākaṭo ca hoti, na abhāvapakkhoti cittassa vināsaṃ na passati, ayañca attho alātacakkadassanena supākaṭo viññāyati. Yasmā pana takkīvādī nānattanayassa dūrataratāya ekattanayassapi micchāgahitattā 『『yadevidaṃ viññāṇaṃ sabbadāpi ekarūpena pavattati, ayameva attā nicco』』tiādinā abhinivesaṃ janeti, tasmā vuttaṃ 『『so taṃ apassanto』』tiādi.
Antānantavādavaṇṇanā
53.Antānantikāti ettha amati gacchati ettha sabhāvo osānanti anto, mariyādā. Tappaṭisedhena ananto, anto ca ananto ca antānanto ca nevantānānanto ca antānantā sāmaññaniddesena, ekasesena vā 『『nāmarūpapaccayā saḷāyatana』』ntiādīsu (ma. ni. 3.176; saṃ. ni. 2.1; udā. 1) viya. Kassa pana antānantoti? Lokīyati saṃsāranissaraṇatthikehi diṭṭhigatikehi, lokīyanti vā ettha tehi puññāpuññaṃ tabbipāko cāti lokoti saṅkhyaṃ gatassa attano. Tenāha bhagavā 『『antānantaṃ lokassa paññapentī』』ti. Ko pana eso attāti? Jhānavisayabhūtakasiṇanimittaṃ. Tattha hi ayaṃ diṭṭhigatiko lokasaññī. Tathā ca vuttaṃ 『『taṃ lokoti gahetvā』』ti. Keci pana 『『jhānaṃ taṃsampayuttadhammā ca idha 『attā , loko』ti ca gahitā』』ti vadanti. Antānantasahacaritavādo antānanto, yathā 『『kuntā pacarantī』』ti antānantasannissayo vā yathā 『『mañcā ghosantī』』ti. So etesaṃ atthīti antānantikā. Te pana yasmā yathāvuttanayena antānanto vādo diṭṭhi etesanti 『『antānantavādā』』ti vuccanti. Tasmā aṭṭhakathāyaṃ 『『antānantavādā』』ti vatvā 『『antaṃ vā』』tiādinā attho vibhatto.
Etthāha – yuttaṃ tāva purimānaṃ tiṇṇaṃ vādīnaṃ antattañca anantattañca antānantattañca ārabbha pavattavādattā antānantikattaṃ, pacchimassa pana tadubhayapaṭisedhanavasena pavattavādattā katha antānantikattanti? Tadubhayapaṭisedhanavasena pavattavādattā eva. Yasmā antānantapaṭisedhavādopi antānantavisayo eva taṃ ārabbha pavattattā. Etadatthaṃyeva hi sandhāya aṭṭhakathāyaṃ 『『ārabbha pavattavādā』』ti vuttaṃ. Atha vā yathā tatiyavāde desabhedavasena ekasseva antavantatā anantatā ca sambhavati, evaṃ takkīvādepi kālabhedavasena ubhayasambhavato aññamaññapaṭisedhena ubhayaññeva vuccati. Kathaṃ? Antavantatāpaṭisedhena hi anantatā vuccati, anantatāpaṭisedhena ca antavantatā, antānantānañca na tatiyavādabhāvo kālabhedassa adhippetattā. Idaṃ vuttaṃ hoti – yasmā ayaṃ lokasaññito attā adhigatavisesehi mahesīhi ananto kadāci sakkhidiṭṭhoti anusuyyati, tasmā nevantavā. Yasmā pana tehiyeva kadāci antavā sakkhidiṭṭhoti anusuyyati, tasmā na pana anantoti. Yathā ca anussutitakkīvasena, evaṃ jātissaratakkī ādīnañca vasena yathāsambhavaṃ yojetabbaṃ. Ayañhi takkiko avaḍḍhitabhāvapubbakattā paṭibhāganimittānaṃ vaḍḍhitabhāvassa vaḍḍhitakālavasena appaccakkhakāritāya anussavādimatte ṭhatvā 『『nevantavā』』ti paṭikkhipati. Avaḍḍhitakālavasena pana 『『na panānanto』』ti, na pana antatānantatānaṃ accantamabhāvena yathā taṃ 『『nevasaññināsaññī』』ti. Purimavādattayapaṭikkhepo ca attanā yathādhippetappakāravilakkhaṇatāya tesaṃ, avassañcetaṃ evaṃ viññātabbaṃ, aññathā vikkhepapakkhaṃyeva bhajeyya catutthavādo. Na hi antatāanantatātadubhayavinimutto attano pakāro atthi, takkīvādī ca yuttimaggako, kālabhedavasena ca tadubhayaṃ ekasmimpi na na yujjatīti.
Keci pana yadi panāyaṃ attā antavā siyā, dūradese upapajjanānussaraṇādi kiccanipphatti na siyā. Atha ananto, idha ṭhitassa devalokanirayādīsu sukhadukkhānubhavanampi siyā. Sace pana antavā ca ananto ca, tadubhayadosasamāyogo. Tasmā 『『antavā, ananto』』ti ca abyākaraṇīyo attāti evaṃ takkanavasena catutthavādappavattiṃ vaṇṇenti. Evampi yuttaṃ tāva pacchimavādīdvayassa antānantikattaṃ antānantānaṃ vasena ubhayavisayattā tesaṃ vādassa. Purimavādīdvayassa pana kathaṃ visuṃ antānantikattanti? Upacāravuttiyā. Samuditesu hi antānantavādīsu pavattamāno antānantika-saddo tattha niruḷhatāya paccekampi antānantikavādīsu pavattati, yathā arūpajjhānesu paccekaṃ aṭṭhavimokkhapariyāyo, yathā ca loke sattāsayoti. Atha vā abhinivesato purimakālappavattivasena ayaṃ tattha vohāro kato. Tesañhi diṭṭhigatikānaṃ tathārūpacetosamādhisamadhigamato pubbakālaṃ 『『antavā nu ayaṃ loko, ananto nū』』ti ubhayākārāvalambino parivitakkassa vasena niruḷho antānantikabhāvo visesalābhena tattha uppannepi ekaṃsaggāhe purimasiddharuḷhiyā voharīyatīti.
54-60.Vuttanayenāti 『『takkayatīti takkī』』tiādinā (dī. ni. aṭṭha. 1.34) saddato, 『『catubbidho takkī』』tiādinā (dī. ni. aṭṭha. 1.34) atthato ca sassatavāde vuttavidhinā. Diṭṭhapubbānusārenāti dassanabhūtena viññāṇena upaladdhapubbassa antavantādino anussaraṇena. Evañca katvā anussutitakkīsuddhatakkīnampi idha saṅgaho siddho hoti. Atha vā diṭṭhaggahaṇeneva 『『naccagītavāditavisūkadassanā』』tiādīsu (dī. ni. 10, 194) viya sutādīnampi gahitatā veditabbā. 『『Antavā』』tiādinā icchitassa attano sabbadā bhāvaparāmasanavaseneva imesaṃ vādānaṃ pavattanato sassatadiṭṭhisaṅgaho daṭṭhabbo. Tathā hi vakkhati 『『sesā sassatadiṭṭhiyo』』ti (dī. ni. aṭṭha. 97-98).
Amarāvikkhepavādavaṇṇanā
61.Na maratīti na ucchijjati. 『『Evampi me no』』tiādinā vividho nānappakāro khepo parena paravādīnaṃ khipanaṃ vikkhepo. Amarāya diṭṭhiyā vācāya ca vikkhipantīti vā amarāvikkhepino. Amarāvikkhepino eva amarāvikkhepikā. Ito cito ca sandhāvati ekasmiṃ sabhāve anavaṭṭhānato. Amarā viya vikkhipantīti vā purimanayeneva saddattho daṭṭhabbo.
-
Vikkhepavādino uttarimanussadhamme, akusaladhammepi sabhāvabhedavaseneva ñātuṃ ñāṇabalaṃ natthīti kusalākusalapadānaṃ kusalākusalakammapathavaseneva attho. Paṭhamanayavaseneva apariyantavikkhepatāya amarāvikkhepaṃ vibhāvetuṃ 『『evantipi me noti aniyamitavikkhepo』』ti vuttaṃ. Tattha aniyamitavikkhepoti sassatādīsu ekasmimpi pakāre aṭṭhatvā vikkhepakaraṇaṃ, paravādinā yasmiṃ kismiñci pucchite pakāre tassa paṭikkhepoti attho. Dutiyanayavasena amarāsadisāya amarāya vikkhepaṃ dassetuṃ 『『idaṃ kusalanti vā puṭṭho』』tiādimāha. Atha vā 『『evantipi me no』』tiādinā aniyamatova sassatekaccasassatucchedatakkīvādānaṃ paṭisedhanena taṃ taṃ vādaṃ paṭikkhipateva apariyantavikkhepavādattā amarāvikkhepino. Attanā pana anavaṭṭhitavādattā na kismiñci pakkhe avatiṭṭhatīti āha 『『sayaṃ pana…pe… byākarotī』』ti. Idāni kusalādīnaṃ abyākaraṇena tameva anavaṭṭhānaṃ vibhāveti 『『idaṃ kusalanti vā puṭṭho』』tiādinā. Tenevāha 『『ekasmimpi pakkhe na tiṭṭhatī』』ti.
-
Kusalākusalaṃ yathābhūtaṃ appajānantopi yesamahaṃ samayena kusalameva 『『kusala』』nti, akusalameva ca 『『akusala』』nti byākareyyaṃ, tesu tathā byākaraṇahetu 『『aho vata re paṇḍito』』ti sakkārasammānaṃ karontesu mama chando vā rāgo vā assāti evampettha attho sambhavati. Doso vā paṭigho vāti ettha vuttavipariyāyena yojetabbaṃ. Aṭṭhakathāyaṃ pana attano paṇḍitabhāvavisayānaṃ rāgādīnaṃ vasena yojanā katā. 『『Chandarāgadvayaṃ upādāna』』nti abhidhammanayena vuttaṃ. Abhidhamme hi taṇhādiṭṭhiyova 『『upādāna』』nti āgatā, suttante pana dosopi 『『upādāna』』nti vutto 『『kodhupādānavinibandhā vighātaṃ āpajjantī』』tiādīsu. Tena vuttaṃ 『『ubhayampi vā daḷhaggahaṇavasena upādāna』』nti . Daḷhaggahaṇaṃ amuñcanaṃ. Paṭighopi hi upanāhādivasena pavatto ārammaṇaṃ na muñcati. Vihananaṃ hiṃsanaṃ vibādhanaṃ. Rāgopi hi pariḷāhavasena sāraddhavuttitāya nissayaṃ vibādhatīti. Vināsetukāmatāya ārammaṇaṃ gaṇhātīti sambandho.
64.Paṇḍiccenāti paññāya. Yena hi dhammena yutto 『『paṇḍito』』ti vuccati, so dhammo paṇḍiccaṃ, tena sutacintāmayaṃ paññaṃ dasseti, na pākatikakammanibbattaṃ sābhāvikapaññaṃ. Kata-saddassa kiriyāsāmaññavācakattā 『『katavijjo』』tiādīsu viya kata-saddo ñāṇānuyuttataṃ vadatīti āha 『『viññātaparappavādā』』ti. Sattadhā bhinnassa vālaggassa aṃsukoṭivedhako 『『vālavedhī』』ti adhippeto.
65-6. Ettha ca kiñcāpi purimānampi tiṇṇaṃ kusalādidhammasabhāvānavabodhato attheva mandabhāvo, tesaṃ pana attano kusalādidhammānavabodhassa avabodhaviseso atthi, tadabhāvā pacchimoyeva mandamomūhabhāvena vutto. Nanu ca pacchimassāpi 『『atthi paroloko』ti iti ce me assa, 『atthi paroloko』ti iti te naṃ byākareyyaṃ, evantipi me no』』tiādi (dī. ni. 1.65) vacanato attano dhammānavabodhassa avabodho atthiyevāti? Kiñcāpi atthi, na tassa purimānaṃ viya apariññātadhammabyākaraṇanibandhanamusāvādādibhayaparijigucchanakāro atthi, atha kho mahāmūḷhoyeva. Atha vā 『『evantipi me no』』tiādinā pucchāya vikkhepakaraṇatthaṃ 『『atthi paroloko』ti iti ce maṃ pucchasī』』ti pucchāṭhapanameva tena dassīyati, na attano dhammānavabodhoti ayameva visesena 『『mando ceva momūho cā』』ti vutto. Teneva hi tathāvādinaṃ sañjayaṃ belaṭṭhaputtaṃ ārabbha 『『ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbamando sabbamūḷho』』ti (dī. ni. 1.181) vuttaṃ. Tattha 『『atthi paroloko』』ti sassatadassanavasena sammādiṭṭhivasena vā pucchā. 『『Natthi paroloko』』ti natthikadassanavasena sammādassanavasena vā pucchā. 『『Atthi ca natthi ca paroloko』』ti ucchedadassanavasena sammādiṭṭhivasena eva vā pucchā. 『『Neva atthi na natthi paroloko』』ti vuttappakārattayapaṭikkhepe sati pakārantarassa asambhavato atthitānatthitāhi navattabbākāro parolokoti vikkhepaññeva purekkhārena sammādiṭṭhivasena vā pucchā. Sesacatukkattayepi vuttanayānusārena attho veditabbo. Puññasaṅkhārattiko viya hi kāyasaṅkhārattikena purimacatukkasaṅgahito eva attho. Sesacatukkattayena attaparāmāsapuññādi phalatācodanānayena saṅgahitoti.
Amarāvikkhepiko sassatādīnaṃ attano aruccanatāya sabbattha 『『evantipi me no』』tiādinā vikkhepaññeva karoti. Tattha 『『evantipi me no』』tiādi tattha tattha pucchitākārapaṭisedhanavasena vikkhipanākāradassanaṃ. Nanu ca vikkhepavādino vikkhepapakkhassa anujānanaṃ vikkhepapakkhe avaṭṭhānaṃ yuttarūpanti? Na, tatthāpi tassa sammūḷhattā, paṭikkhepavaseneva ca vikkhepavādassa pavattanato. Tathā hi sañcayo belaṭṭhaputto raññā ajātasattunā sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho paralokattikādīnaṃ paṭisedhanamukhena vikkhepaṃ byākāsi.
Etthāha – nanu cāyaṃ sabbopi amarāvikkhepiko kusalādayo dhamme, paralokattikādīni ca yathābhūtaṃ anavabujjhamāno tattha tattha pañhaṃ puṭṭho pucchāya vikkhepanamattaṃ āpajjati, tassa kathaṃ diṭṭhigatikabhāvo. Na hi avattukāmassa viya pucchitamatthamajānantassa vikkhepakaraṇamattena diṭṭhigatikatā yuttāti? Vuccate – na heva kho pucchāya vikkhepakaraṇamattena tassa diṭṭhigatikatā, atha kho micchābhinivesavasena. Sassatābhinivesena micchābhiniviṭṭhoyeva hi puggalo mandabuddhitāya kusalādidhamme paralokattikādīni ca yāthāvato appaṭipajjamāno attanā aviññātassa atthassa paraṃ viññāpetuṃ asakkuṇeyyatāya musāvādādibhayena ca vikkhepaṃ āpajjatīti. Tathā hi vakkhati 『『yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo』』ti (dī. ni. aṭṭha. 1.97-98) atha vā puññapāpānaṃ tabbipākānañca anavabodhena asaddahanena ca tabbisayāya pucchāya vikkhepakaraṇaṃyeva sundaranti khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyevesā ekā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbaṃ. Tathā ca vuttaṃ 『『pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā cā』』ti (dī. ni. aṭṭha. 1.61). Kathaṃ panassā sassatadiṭṭhisaṅgaho? Ucchedavasena anabhinivesato. Natthi koci dhammānaṃ yathābhūtavedī vivādabahulattā lokassa, 『『evameva』』nti pana saddantarena 『『dhammanijjhānanā anādikālikā loke』』ti gāhavasena sassatalesopettha labbhatiyeva.
Adhiccasamuppannavādavaṇṇanā
- Adhicca yadicchakaṃ yaṃ kiñci kāraṇaṃ, kassaci vuddhipubbaṃ vā vinā samuppannoti attalokasaññitānaṃ khandhānaṃ adhiccuppattiākārārammaṇaṃ dassanaṃ tadākārasannissayena pavattito, tadākārasahacaritatāya ca 『『adhiccasamuppanna』』nti vuccati yathā 『『mañcā ghosanti, kuntā pacarantī』』ti ca imamatthaṃ dassento āha 『『adhiccasamuppanno attā ca loko cāti dassanaṃ adhiccasamuppanna』』nti.
68-73.Desanāsīsanti desanāya jeṭṭhakabhāvena gahaṇaṃ, tena saññaṃyeva dhuraṃ katvā bhagavatā ayaṃ desanā katā, na pana tattha aññesaṃ arūpadhammānaṃ atthibhāvatoti dasseti. Tenevāha 『『acittuppādā』』tiādi. Bhagavā hi yathā lokuttaradhammaṃ desento samādhiṃ paññaṃ vā dhuraṃ karoti, evaṃ lokiyadhammaṃ desento cittaṃ saññaṃ vā dhuraṃ karoti. Tattha 『『yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti (dha. sa. 277) pañcaṅgiko sammāsamādhi [dī. ni. 3.355 (kha)] pañcañāṇiko sammāsamādhi, [dī. ni. 3.355 (ja); vibha. 2.804] paññāya cassa disvā āsavā parikkhīṇā hontī』』ti (ma. ni. 1.271) tathā 『『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, (dha. sa. 1) kiṃcitto tvaṃ bhikkhu (pārā. 146, 180) manopubbaṅgamā dhammā, (dha. pa. 1, 2; netti. 90; peṭako. 83) santi bhikkhave sattā nānattakāyā nānattasaññino, (dī. ni. 3.332, 342, 357; a. ni. 9.24; cūḷani. 83) na nevasaññānāsaññāyatana』』ntiādīni suttāni (dī. ni. 3.358) etassa atthassa sādhakāni daṭṭhabbāni. Titthāyataneti aññatitthiyasamaye. Titthiyā hi upapattivisese vimuttisaññino, saññāvirāgāvirāgesu ādīnavānisaṃsadassino vā hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ uppajjanti, na sāsanikā. Vāyokasiṇe parikammaṃ katvāti vāyokasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā. Tenevāha 『『catutthajjhānaṃ nibbattetvā』』ti.
Kasmā panettha vāyokasiṇeyeva parikammaṃ vuttanti? Vuccate – yatheva hi rūpapaṭibhāgabhūtesu kasiṇavisesesu rūpavibhāvanena rūpavirāgabhāvanāsaṅkhāto arūpasamāpattiviseso sacchikarīyati, evaṃ aparibyattaviggahatāya arūpapaṭibhāgabhūte kasiṇavisese arūpavibhāvanena arūpavirāgabhāvanāsaṅkhāto rūpasamāpattiviseso adhigamīyatīti ettha 『『saññā rogo saññā gaṇḍo』』tiādinā (ma. ni. 3.24) 『『dhi cittaṃ, dhibbate taṃ citta』』ntiādinā ca nayena arūpappavattiyā ādīnavadassanena, tadabhāve ca santapaṇītabhāvasanniṭṭhānena rūpasamāpattiyā abhisaṅkharaṇaṃ, rūpavirāgabhāvanā pana saddhiṃ upacārena arūpasamāpattiyo, tatthāpi visesena paṭhamāruppajjhānaṃ. Yadi evaṃ 『『paricchinnākāsakasiṇepī』』ti vattabbaṃ. Tassāpi hi arūpapaṭibhāgatā labbhatīti? Icchitamevetaṃ kesañci avacanaṃ panettha pubbācariyehi aggahitabhāvena. Yathā hi rūpavirāgabhāvanā virajjanīyadhammabhāvamattena parinipphannā, virajjanīyadhammapaṭibhāgabhūte ca visayavisese pātubhavati, evaṃ arūpavirāgabhāvanāpīti vuccamāne na koci virodho, titthiyeheva pana tassā samāpattiyā paṭipajjitabbatāya, tesañca visayapathesupanibandhanasseva tassa jhānassa paṭipattito diṭṭhivantehi pubbācariyehi catuttheyeva bhūtakasiṇe arūpavirāgabhāvanāparikammaṃ vuttanti daṭṭhabbaṃ. Kiñca vaṇṇakasiṇesu viya purimabhūtakasiṇattayepi vaṇṇapaṭicchāyāva paṇṇatti ārammaṇaṃ jhānassa lokavohārānurodheneva pavattito. Evañca katvā visuddhimagge (visuddhi. 1.57) pathavīkasiṇassa ādāsacandamaṇḍalūpamāvacanañca samatthitaṃ hoti, catutthaṃ pana bhūtakasiṇaṃ bhūtappaṭicchāyameva jhānassa gocarabhāvaṃ gacchatīti tasseva arūpapaṭibhāgatā yuttāti vāyokasiṇeyeva parikammaṃ vuttanti veditabbaṃ.
Idhevāti pañcavokārabhaveyeva. Tatthāti asaññabhave. Yadi rūpakkhandhamattameva asaññabhave pātubhavati, kathamarūpasannissayena vinā tattha rūpaṃ pavattati, kathaṃ pana rūpasannissayena vinā arūpadhātuyaṃ arūpaṃ pavattati, idampi tena samānajātiyameva. Kasmā? Idheva adassanato. Yadi evaṃ kabaḷīkārāhārena vinā rūpadhātuyaṃ rūpena na pavattitabbaṃ, kiṃ kāraṇaṃ ? Idheva adassanato. Api ca yathā yassa cittasantānassa nibbattikāraṇaṃ rūpe avigatataṇhaṃ, tassa saha rūpena sambhavato rūpaṃ nissāya pavatti, yassa pana nibbattikāraṇaṃ rūpe vigatataṇhaṃ, tassa vinā rūpena rūpanirapekkhatāya kāraṇassa, evaṃ yassa rūpappabandhassa nibbattikāraṇaṃ vigatataṇhaṃ arūpe, tassa vinā arūpena pavatti hotīti asaññabhave rūpakkhandhamattameva nibbattati. Kathaṃ pana tattha kevalo rūpappabandho paccuppannapaccayarahito cirakālaṃ pavattatīti paccetabbaṃ, kittakaṃ vā kālaṃ pavattatīti codanaṃ manasi katvā āha 『『yathā nāma jiyāvegukkhitto saro』』tiādi, tena na kevalamāgamoyeva ayamettha yuttīti dasseti. Tattakameva kālanti ukkaṃsato pañca mahākappasatānipi tiṭṭhanti asaññasattā. Jhānavegeti asaññasamāpattiparikkhate kammavege. Antaradhāyatīti paccayanirodhena nirujjhati nappavattati.
Idhāti kāmabhave. Kathaṃ pana anekakappasatasamatikkamena ciraniruddhato viññāṇato idha viññāṇaṃ samuppajjati. Na hi niruddhe cakkhumhi cakkhuviññāṇamuppajjamānaṃ diṭṭhanti? Nayidamekantato daṭṭhabbaṃ. Ciraniruddhampi hi cittaṃ samānajātikassa antarānuppajjanato anantarapaccayamattaṃ hotiyeva, na bījaṃ, bījaṃ pana kammaṃ. Tasmā kammato bījabhūtato ārammaṇādīhi paccayehi asaññabhavato cutānaṃ kāmadhātuyā upapattiviññāṇaṃ hotiyeva. Tenāha 『『idha paṭisandhisaññā uppajjatī』』ti. Ettha ca yathā nāma utuniyāmena pupphaggahaṇe niyatakālānaṃ rukkhānaṃ vekhe dinne vekhabalena na yathā niyāmatā hoti pupphaggahaṇassa, evameva pañcavokārabhave avippayogena vattamānesu rūpārūpadhammesu rūpārūpavirāgabhāvanāvekhe dinne tassa samāpattivekhabalassa anurūpato arūpabhave asaññābhave ca yathākkamaṃ rūparahitā arūparahitā ca khandhānaṃ pavatti hotīti veditabbaṃ. Nanu ettha jātisatasahassadasasaṃvaṭṭādīnaṃ matthake, abbhantarato vā pavattāya asaññūpavattiyā vasena lābhīadhiccasamuppannikavādo lābhīsassatavādo viya anekabhedo sambhavatīti? Saccaṃ sambhavati, anantarattā pana āpannāya asaññūpapattiyā vasena lābhīadhiccasamuppannikavādo nayadassanavasena ekova dassitoti daṭṭhabbaṃ. Atha vā sassatadiṭṭhisaṅgahato adhiccasamuppannikavādassa sassatavāde āgato sabbo desanānayo yathāsambhavaṃ adhiccasamuppannikavādepi gahetabboti imassa visesassa dassanatthaṃ bhagavatā lābhīadhiccasamuppannikavādo avibhajitvā desito. Avassañca sassatadiṭṭhisaṅgaho adhiccasamuppannikavādassa icchitabbo saṃkilesapakkhe sattānaṃ ajjhāsayassa duvidhattā. Tathā hi vuttaṃ aṭṭhakathāyaṃ 『『sassatucchedadiṭṭhi cā』』ti. Tathā ca vakkhati 『『yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo』』ti (dī. ni. aṭṭha. 1.97-98).
Nanu ca adhiccasamuppannikavādassa sassatadiṭṭhisaṅgaho na yutto. 『『Ahañhi pubbe nāhosi』』ntiādivasena pavattanato, apubbasattapātubhāvaggāhattā, attano lokassa ca sadābhāvagāhinī ca sassatadiṭṭhi 『『atthitveva sassatisama』』nti pavattanato? No na yutto anāgate koṭiadassanato. Yadipi hi ayaṃ vādo 『『somhi etarahi ahutvā santatāya pariṇato』』ti (dī. ni. 1.68) attano lokassa ca atītakoṭiparāmasanavasena pavatto, tathāpi vattamānakālato paṭṭhāya na tesaṃ katthaci anāgate pariyantaṃ passati, visesena ca paccuppannānāgatakālesu pariyantādassanapabhāvito sassatavādo. Yathāha 『『sassatisamaṃ tatheva ṭhassatī』』ti. Yadi evaṃ imassa vādassa, sassatavādādīnañca pubbantakappikesu saṅgaho na yutto anāgatakālaparāmasanavasena pavattattāti? Na, samudāgamassa atītakoṭṭhāsikattā. Tathā hi nesaṃ samuppatti atītaṃsapubbenivāsañāṇehi, tappaṭirūpakānussavādippabhāvitatakkanehi ca saṅgahitāti, tathā ceva saṃvaṇṇitaṃ. Atha vā sabbattha appaṭihatañāṇena vādivarena dhammassāminā niravasesato agatiñca gatiñca yathābhūtaṃ sayaṃ abhiññā sacchikatvā paveditā etā diṭṭhiyo, tasmā yāvatikā diṭṭhiyo bhagavatā desitā, yathā ca desitā, tathā tathāva sanniṭṭhānato sampaṭicchitabbā, na ettha yuttivicāraṇā kātabbā buddhavisayattā. Acinteyyo hi buddhavisayoti.
Dutiyabhāṇavāravaṇṇanā niṭṭhitā.
Aparantakappikavādavaṇṇanā
- 『『Aparante ñāṇaṃ, aparantānudiṭṭhino』』tiādīsu viya apara-saddo idha anāgatakālavācakoti āha 『『anāgatakoṭṭhāsasaṅkhāta』』nti. Aparantaṃ kappetvātiādīsu 『『pubbantaṃ kappetvā』』tiādīsu vuttanayena attho veditabbo. Visesamattameva vakkhāma.
Saññīvādavaṇṇanā
- Uddhamāghātanāti pavatto vādo uddhamāghātano, so etesaṃ atthīti uddhamāghātanikā. Yasmā pana te diṭṭhigatikā 『『uddhaṃ maraṇā attā nibbikāro』』ti vadanti, tasmā 『『uddhamāghātanā attānaṃ vadantīti uddhamāghātanikā』』ti vuttaṃ. Saññīvādo etesaṃ atthīti saññīvādā 『『buddhaṃ assa atthīti buddho』』ti yathā. Atha vā saññīti pavatto vādo saññī sahacaraṇanayena, saññī vādo etesanti saññīvādā.
76-77.Rūpī attāti ettha nanu rūpavinimuttena attanā bhavitabbaṃ saññāya viya rūpassapi attaniyattā. Na hi 『『saññī attā』』ti ettha saññā attā. Teneva hi 『『tattha pavattasaññañcassa saññāti gahetvā』』ti vuttaṃ. Evaṃ sati kasmā kasiṇarūpaṃ 『『attā』』ti gahetvā vuttanti? Na kho panetaṃ evaṃ daṭṭhabbaṃ 『『rūpaṃ assa atthīti rūpī』』ti, atha kho 『『ruppanasīlo rūpī』』ti. Ruppanañcettha rūpasarikkhatāya kasiṇarūpassa vaḍḍhitāvaḍḍhitakālavasena visesāpatti, sā ca 『『natthī』』ti na sakkā vattuṃ parittavipulatādivisesasabbhāvato. Yadi evaṃ imassa vādassa sassatadiṭṭhisaṅgaho na yujjatīti? No na yujjati kāyabhedato uddhaṃ attano nibbikāratāya tena adhippetattā. Tathā hi vuttaṃ 『『arogoparaṃ maraṇā』』ti. Atha vā 『『rūpaṃ assa atthīti rūpī』』ti vuccamānepi na doso. Kappanāsiddhenapi hi bhedena abhedassāpi niddesadassanato, yathā 『『silāputtakassa sarīra』』nti. Ruppanaṃ vā rūpasabhāvo rūpaṃ, taṃ etassa atthīti rūpī, attā 『『rūpino dhammā』』tiādīsu (dha. sa. dukamātikā 11) viya. Evañca katvā rūpasabhāvattā attano 『『rūpī attā』』ti vacanaṃ ñāyāgatamevāti 『『kasiṇarūpaṃ 『attā』ti gahetvā』』ti vuttaṃ. Niyatavāditāya kammaphalapaṭikkhepato natthi ājīvakesu jhānasamāpattilābhoti āha 『『ājīvakādayo viya takkamatteneva vā rūpī attā』』ti. Tathā hi kaṇhābhijātiādīsu chaḷābhijātīsu aññataraṃ attānaṃ ekacce ājīvakā paṭijānanti. Natthi etassa rogo bhaṅgoti arogoti aroga-saddassa niccapariyāyatā veditabbā, rogarahitatāsīsena vā nibbikāratāya niccataṃ paṭijānāti diṭṭhigatikoti āha 『『arogoti nicco』』ti.
Kasiṇugghāṭimākāsapaṭhamāruppaviññāṇanatthibhāvaākiñcaññāyatanāni arūpasamāpattinimittaṃ nimbapaṇṇe tittakaraso viya sarīraparimāṇo arūpī attā tattha tiṭṭhatīti nigaṇṭhāti āha 『『nigaṇṭhādayo viyā』』ti. Missakagāhavasenāti rūpārūpasamāpattīnaṃ nimittāni ekajjhaṃ katvā 『『eko attā』』ti, tattha pavattasaññañcassa 『『saññā』』ti gahaṇavasena. Ayañhi diṭṭhigatiko rūpārūpasamāpattilābhitāya tannimittaṃ rūpabhāvena arūpabhāvena ca attā upatiṭṭhati, tasmā 『『rūpī ca arūpī cā』』ti abhinivesaṃ janesi ajjhattavādino viya, takkamatteneva vā rūpārūpadhammānaṃ missakaggahaṇavasena 『『rūpī arūpī ca attā hotī』』ti.
Takkagāhenevāti saṅkhārāvasesasukhumabhāvappattadhammā viya accantasukhumabhāvappattiyā sakiccasādhanāsamatthatāya thambhakuṭṭahatthapādādisaṅghāto viya neva rūpī, rūpasabhāvānativattanato na arūpīti evaṃ pavattatakkagāhena. Atha vā antānantikacatukkavāde viya aññamaññapaṭikkhepavasena attho veditabbo. Kevalaṃ pana tattha desakālabhedavasena tatiyacatutthavādā dassitā, idha kālavatthubhedavasenāti ayameva visesoti. Kālabhedavasena cettha tatiyavādassa pavatti rūpārūpanimittānaṃ saha anupaṭṭhānato. Catutthavādassa pana vatthubhedavasena pavatti rūpārūpadhammānaṃ samūhato 『『eko attā』』ti takkanavasenāti tattha vuttanayānusārena veditabbaṃ.
Dutiyacatukke yaṃ vattabbaṃ, taṃ 『『amati gacchati ettha bhāvo osāna』』ntiādinā antānantikavāde vuttanayena veditabbaṃ.
Yadipi aṭṭhasamāpattilābhino diṭṭhigatikassa vasena samāpattibhedena saññābhedasambhavato 『『nānattasaññī attā』』ti ayampi vādo samāpannakavasena labbhati. Tathāpi samāpattiyaṃ ekarūpeneva saññāya upaṭṭhānato samāpannakavasena 『『ekattasaññī』』ti āha. Tenevettha samāpannakaggahaṇaṃ kataṃ. Ekasamāpattilābhino eva vā vasena attho veditabbo. Samāpattibhedena saññābhedasambhavepi bahiddhā puthuttārammaṇe saññānānattena oḷārikena nānattasaññitaṃ dassetuṃ 『『asamāpannakavasena nānattasaññī』』ti vuttaṃ. 『『Parittakasiṇavasena parittasaññī』』ti iminā satipi saññāvinimutte dhamme 『『saññāyeva attā』』ti vadatīti dassitaṃ hoti. Kasiṇaggahaṇañcettha saññāya visayadassanaṃ, evaṃ vipulakasiṇavasenāti etthāpi attho veditabbo. Evañca katvā antānantikavāde , idha ca antānantikacatukke paṭhamadutiyavādehi imesaṃ dvinnaṃ vādānaṃ viseso siddho hoti, aññathā vuttappakāresu vādesu pubbantāparantakappanabhedena satipi kehici visese kehici natthi yevāti. Atha vā 『『aṅguṭṭhappamāṇo attā, yavappamāṇo, aṇumatto vā attā』』ti ādidassanavasena paritto saññī cāti parittasaññī, kapilakaṇādādayo viya attano sabbagatabhāvapaṭijānanavasena appamāṇo saññī cāti appamāṇasaññīti evampettha attho daṭṭhabbo.
Dibbacakkhuparibhaṇḍatāya yathākammūpagañāṇassa dibbacakkhupabhāvajanitena yathākammūpagañāṇena dissamānāpi sattānaṃ sukhādisamaṅgitā dibbacakkhunāva diṭṭhā hotīti āha 『『dibbena cakkhunā』』tiādi. Nanu ca 『『ekantasukhī attā』』tiādivādānaṃ aparantadiṭṭhibhāvato 『『nibbattamānaṃ disvā』』ti vacanaṃ anupannanti? Nānupapannaṃ, anāgatassa ekantasukhibhāvādikassa pakappanaṃ paccuppannāya nibbattiyā dassanena adhippetanti. Tenevāha 『『nibbattamānaṃ disvā 『ekantasukhī』ti gaṇhātī』』ti. Ettha ca tassaṃ tassaṃ bhūmiyaṃ bahulaṃ sukhādisahitadhammappavattidassanena tesaṃ 『『ekantasukhī』』ti gāho daṭṭhabbo. Atha vā hatthidassakaandhā viya diṭṭhigatikā yaṃ yadeva passanti, taṃ tadeva abhinivissa voharantīti na ettha yutti maggitabbā.
Asaññī nevasaññīnāsaññīvādavaṇṇanā
78-83. Asaññīvāde asaññabhave nibbattasattavasena paṭhamavādo, 『『saññaṃ attato samanupassatī』』ti ettha vuttanayena saññaṃyeva 『『attā』』ti gahetvā tassa kiñcanabhāvena ṭhitāya aññāya saññāya abhāvato 『『asaññī』』ti pavatto dutiyavādo, tathā saññāya saha rūpadhamme, sabbe eva vā rūpārūpadhamme 『『attā』』ti gahetvā pavatto tatiyavādo, takkagāhavaseneva catutthavādo pavatto. Tassa pubbe vuttanayeneva attho veditabbo. Dutiyacatukkepi kasiṇarūpassa asañjānanasabhāvatāya asaññīti katvā antānantikavāde vuttanayeneva cattāropi veditabbā. Tathā nevasaññīnāsaññīvādepi nevasaññīnāsaññībhave nibbattasattasseva cutipaṭisandhīsu, sabbattha vā paṭusaññākiccaṃ kātuṃ asamatthāya sukhumāya saññāya atthibhāvapaṭijānanavasena paṭhamavādo, asaññīvāde vuttanayena sukhumāya saññāya vasena, sañjānanasabhāvatāpaṭijānena ca dutiyavādādayo pavattāti evaṃ ekena pakārena satipi kāraṇapariyesanassa sambhave diṭṭhigatikavādānaṃ anādaraṇīyabhāvadassanatthaṃ 『『tattha na ekantena kāraṇaṃ pariyesitabba』』nti vuttanti daṭṭhabbaṃ. Etesañca saññīasaññīnevasaññīnāsaññīvādānaṃ 『『arogo paraṃ maraṇā』』ti vacanato sassatadiṭṭhisaṅgaho pākaṭoyeva.
Ucchedavādavaṇṇanā
- Asato vināsāsambhavato atthibhāvanibandhano ucchedoti vuttaṃ 『『sato』』ti. Yathā hetuphalabhāvena pavattamānānaṃ sabhāvadhammānaṃ satipi ekasantānapariyāpannānaṃ bhinnasantatipatitehi visese hetuphalānaṃ paramatthato bhinnasabhāvattā bhinnasantānapatitānaṃ viya accantabhedasanniṭṭhānena nānattanayassa micchāgahaṇaṃ ucchedābhinivesassa kāraṇaṃ, evaṃ hetuphalabhūtānaṃ dhammānaṃ vijjamānepi sabhāvabhede ekasantatipariyāpannatāya ekattanayena accantamabhedaggahaṇampi kāraṇaṃ evāti dassetuṃ 『『sattassā』』ti vuttaṃ pāḷiyaṃ. Santānavasena hi vattamānesu khandhesu ghanavinibbhogābhāvena sattagāho, sattassa ca atthibhāvagāhanibandhano ucchedagāho yāvāyaṃ attā na ucchijjati, tāvāyaṃ vijjatiyevāti gahaṇato, nirudayavināso vā idha ucchedoti adhippetoti āha 『『upaccheda』』nti. Visesena nāso vināso, abhāvo. So pana maṃsacakkhupaññācakkhūnaṃ dassanapathātikkamoyeva hotīti āha 『『adassana』』nti. Adassane hi nāsa-saddo loke niruḷhoti. Bhāvavigamanti sabhāvāpagamaṃ. Yo hi nirudayavināsavasena ucchijjati, na so attano sabhāvena tiṭṭhatīti. Lābhīti dibbacakkhuñāṇalābhī. Cutimattamevāti sekkhaputhujjanānampi cutimattameva. Na upapātanti pubbayogābhāvena, parikammākaraṇena vā upapātaṃ daṭṭhuṃ na sakkoti. 『『Alābhī ca ko paralokaṃ na jānātī』』ti natthikavādavasena, mahāmūḷhabhāveneva vā 『『ito añño paraloko atthī』』ti anavabodhamāha. Ettakoyeva visayo, yo yaṃ indriyagocaroti. Attano dhītuyā hatthagaṇhanakarājādi viya kāmasukhagiddhatāya vā. 『『Na puna viruhantī』』ti patitapaṇṇānaṃ vaṇṭena appaṭisandhikabhāvamāha. Evameva sattāti yathā paṇḍupalāso bandhanā pavutto na paṭisandhiyati, evaṃ sabbe sattā appaṭisandhikamaraṇameva nigacchantīti. Jalapubbūḷakūpamā hi sattāti tassa laddhi. Tathāti vuttappakārena. Lābhinopi cutito uddhaṃ adassaneneva imā diṭṭhiyo uppajjantīti āha 『『vikappetvā vā』』ti.
Etthāha – yathā amarāvikkhepikavādā ekantaalābhīvaseneva dassitā, yathā ca uddhamāghātanikasaññīvādacatukko ekantalābhīvaseneva, na evamayaṃ. Ayaṃ pana sassatekaccasassatavādādayo viya lābhīalābhīvasena pavatto. Tathā hi vuttaṃ 『『tattha dve janā』』tiādi. Yadi evaṃ kasmā sassatavādādidesanāhi idha aññathā desanā pavattāti? Vuccate – desanāvilāsappattito. Desanāvilāsappattā hi buddhā bhagavanto, te veneyyajjhāsayānurūpaṃ vividhenākārena dhammaṃ desenti, aññathā idhāpi ca evaṃ bhagavā deseyya 『『idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe… yathāsamāhite citte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti, so dibbena cakkhunā visuddhena atikkantamānusakena arahato cuticittaṃ passati, puthūnaṃ vā parasattānaṃ, na heva kho taduddhaṃ upapattiṃ, so evamāha 『yathā kho bho ayaṃ attā』』』 tiādinā visesalābhino, takkino ca visuṃ katvā, tasmā desanāvilāsena veneyyajjhāsayānurūpaṃ sassatavādādidesanāhi aññathāyaṃ desanā pavattāti daṭṭhabbaṃ.
Atha vā ekaccasassatavādādīsu viya na idha takkīvādito visesalābhīvādo bhinnākāro, atha kho samānabhedatāya samānākāroyevāti imassa visesassa pakāsanatthaṃ bhagavatā ayamucchedavādo purimavādehi visiṭṭhākāro desito. Sambhavati hi takkinopi anussavādivasena adhigamavato viya idha abhiniveso. Atha vā na imā diṭṭhiyo bhagavatā anāgate evaṃ bhāvīvasena desitā, nāpi parikappavasena, atha kho yathā yathā diṭṭhigatikehi 『『idameva saccaṃ, moghamañña』』nti paññattā, tathā tathā yathābhuccaṃ sabbaññutaññāṇena paricchinditvā pakāsitā. Yehi gambhīrādippakārā aputhujjanagocarā buddhadhammā pakāsanti, yesañca parikittanena tathāgatā sammadeva thomitā honti. Ucchedavādīhi ca diṭṭhigatikehi yathā uttaruttarabhavadassīhi aparabhavadassīnaṃ tesaṃ vādapaṭisedhavasena sakasakavādā patiṭṭhāpitā, tathāyaṃ desanā pavattāti purimadesanāhi imissā desanāya pavattibhedo na codetabbo. Evañca katvā arūpabhavabhedavasena viya kāmarūpabhavabhedavasenāpi ucchedavādo vibhajitvā daṭṭhabbo. Atha vā paccekaṃ kāmarūpabhavabhedavasena viya arūpabhavavasenāpi na vibhajitvā vattabbo, evañca sati bhagavatā vuttasattakato bahutarabhedo, appatarabhedo vā ucchedavādo āpajjatīti evaṃ pakārāpi codanā anavakāsāvāti.
Etthāha – yuttaṃ tāva purimesu tīsu vādesu 『『kāyassa bhedā』』ti vuttaṃ pañcavokārabhavapariyāpannaṃ attabhāvaṃ ārabbha pavattattā tesaṃ vādānaṃ, catuvokārabhavapariyāpannaṃ pana attabhāvaṃ nissāya pavattesu catutthādīsu catūsu vādesu kasmā 『『kāyassa bhedā』』ti vuttaṃ . Na hi arūpīnaṃ kāyo vijjatīti? Saccametaṃ, rūpattabhāve pavattavohāreneva pana diṭṭhigatiko arūpattabhāvepi kāyavohāraṃ āropetvā āha 『『kāyassa bhedā』』ti. Yathā ca diṭṭhigatikā diṭṭhiyo paññāpenti, tathā ca bhagavā dassetīti, arūpakāyabhāvato vā phassādidhammasamūhabhūte arūpattabhāve kāyaniddeso daṭṭhabbo. Ettha ca kāmadevattabhāvādiniravasesavibhavapatiṭṭhāpakānaṃ dutiyavādādīnaṃ yutto aparantakappikabhāvo anāgataddhavisayattā tesaṃ vādānaṃ, na pana diṭṭhigatikapaccakkhabhūtamanussattabhāvasamucchedapatiṭṭhāpakassa paṭhamavādassa paccuppannavisayattā. Dutiyavādādīnañhi purimapurimavādasaṅgahitasseva attano taduttaruttaribhavopapannassa samucchedato yujjati aparantakappikatā, tathā ca 『『no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hotī』』tiādi vuttaṃ, yaṃ pana tattha vuttaṃ 『『atthi kho bho añño attā』』ti, taṃ manussakāyavisesāpekkhāya vuttaṃ, na sabbathā aññabhāvatoti? No na yutto, idhalokapariyāpannattepi ca paṭhamavādavisayassa anāgatakālasseva tassa adhippetattā paṭhamavādinopi aparantakappikatāya na koci virodhoti.
Diṭṭhadhammanibbānavādavaṇṇanā
93.Diṭṭhadhammoti dassanabhūtena ñāṇena upaladdhadhammo. Tattha yo anindriyavisayo, sopi supākaṭabhāvena indriyavisayo viya hotīti āha 『『diṭṭhadhammoti paccakkhadhammo vuccatī』』ti. Teneva ca 『『tattha tattha paṭiladdhattabhāvassetaṃ adhivacana』』nti vuttaṃ.
95.Antonijjhāyanalakkhaṇoti ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa cetaso anto abbhantaraṃ nijjhāyanaṃ socanaṃ antonijjhāyanaṃ, taṃ lakkhaṇaṃ etassāti antonijjhāyanalakkhaṇo. Tannissitalālappanalakkhaṇoti taṃ sokaṃ samuṭṭhānahetuṃ nissitaṃ tannissitaṃ, bhusaṃ vilāpanaṃ lālappanaṃ, tannissitañca lālappanañca tannissitalālappanaṃ, taṃ lakkhaṇaṃ etassāti tannissitalālappanalakkhaṇo. Ñātibyasanādinā phuṭṭhassa paridevenāpi asakkuṇantassa antogatasokasamuṭṭhito bhuso āyāso upāyāso. So pana yasmā cetaso appasannākāro hoti, tasmā 『『visādalakkhaṇo』』ti vutto.
-
Vitakkanaṃ vitakkitaṃ, taṃ pana abhiniropanasabhāvo vitakkoyevāti āha 『『abhi…pe… vitakko』』ti. Esa nayo vicāritanti etthāpi. Khobhakarasabhāvattā vitakkavicārānaṃ taṃsahitaṃ jhānaṃ saubbilanaṃ viya hotīti vuttaṃ 『『sakaṇḍakaṃ viya khāyatī』』ti.
-
Yāya ubbilāpanapītiyā uppannāya cittaṃ 『『ubbilāvita』』nti vuccati, sā pīti ubbilāvitattaṃ yasmā pana cittassa ubbilabhāvo tassā pītiyā sati hoti, nāsati, tasmā sā 『『ubbilabhāvakāraṇa』』nti vuttā.
98.Ābhogoti vā cittassa ābhuggabhāvo, ārammaṇe oṇatabhāvoti attho. Sukhena hi cittaṃ ārammaṇe abhinataṃ hoti, na dukkhena viya apanataṃ, nāpi adukkhamasukhena viya anabhinataṃ anapanatañca. Tattha 『『khuppipāsādiabhibhūtassa viya manuññabhojanādīsu kāmehi viveciyamānassupādārammaṇapatthanā visesato abhivaḍḍhati, uḷārassa pana kāmarasassa yāvadatthaṃ tittassa manuññarasabhojanaṃ bhuttāvino viya suhitassa bhottukāmatā kāmesu pātabyatā na hoti, visayassāgiddhatāya visayehi dummociyehipi jalūkā viya sayameva muñcatī』』ti ca ayoniso ummujjitvā kāmaguṇasantappitatāya saṃsāradukkhavūpasamaṃ byākāsi paṭhamavādī. Kāmādīnaṃ ādīnavadassitāya, paṭhamādijjhānasukhassa santabhāvadassitāya ca paṭhamādijjhānasukhatittiyā saṃsāradukkhupacchedaṃ byākaṃsu dutiyādivādino, idhāpi ucchedavāde vuttappakāro vicāro yathāsambhavaṃ ānetvā vattabbo. Ayaṃ panettha viseso – ekasmiñhi attabhāve pañca vādā labbhanti. Teneva hi pāḷiyaṃ 『『añño attā』』ti aññaggahaṇaṃ na kataṃ. Kathaṃ panettha accantanibbānapaññāpakassa attano diṭṭhadhammanibbānavādassa sassatadiṭṭhiyā saṅgaho, na pana ucchedadiṭṭhiyāti? Taṃtaṃsukhavisesasamaṅgitāpaṭiladdhena bandhavimokkhena suddhassa attano sakarūpe avaṭṭhānadīpanato.
Sesāti sesā pañcapaññāsa diṭṭhiyo. Tāsu antānantikavādādīnaṃ sassatadiṭṭhibhāvo tattha tattha pakāsitoyeva.
101-3. Kiṃ pana kāraṇaṃ pubbantāparantā eva diṭṭhābhinivesassa visayabhāvena dassitā, na pana tadubhayamekajjhanti? Asambhavato. Na hi pubbantāparantesu viya tadubhayavinimutte majjhante diṭṭhikappanā sambhavati ittarakālattā, atha pana paccuppannabhavo tadubhayavemajjhaṃ, evaṃ sati diṭṭhikappanakkhamo tassa ubhayasabhāvo pubbantāparantesuyeva antogadhoti kathamadassitaṃ. Atha vā pubbantāparantavantatāya 『『pubbantāparanto』』ti majjhanto vuccati , so ca 『『pubbantāparantakappikā vā pubbantāparantānudiṭṭhino』』ti vadantena pubbantāparantehi visuṃ katvā vuttoyevāti daṭṭhabbo. Aṭṭhakathāyampi 『『sabbepi te aparantakappike pubbantāparantakappike』』ti etena sāmaññaniddesena, ekasesena vā saṅgahitāti daṭṭhabbaṃ, aññathā saṅkaḍḍhitvā vuttavacanassa anatthakatā āpajjeyyāti. Ke pana te pubbantāparantakappikā? Ye antānantikā hutvā diṭṭhadhammanibbānavādāti evaṃ pakārā veditabbā.
Ettha ca 『『sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā』』ti vacanato, pubbantakappikādittayavinimuttassa ca kassaci diṭṭhigatikassa abhāvato yāni tāni sāmaññaphalādi (dī. ni. 1.166) suttantaresu vuttappakārāni akiriyāhetukanatthikavādādīni, yāni ca issarapajāpatipurisakālasabhāvaniyatiyadicchāvādādippabhedāni diṭṭhigatāni (visuddhi. ṭī. 2.563; vibha. anuṭī. 189 passitabbaṃ) bahiddhāpi dissamānāni, tesaṃ ettheva saṅgaho, antogadhatā ca veditabbā. Kathaṃ? Akiriyavādo tāva 『『vañjho kūṭaṭṭho』』tiādinā kiriyābhāvadīpanato sassatavāde antogadho, tathā 『『sattime kāyā』』tiādi (dī. ni. 1.174) nayappavatto pakudhavādo, 『『natthi hetu natthi paccayo sattānaṃ saṃkilesāyā』』tiādi (dī. ni. 1.168) vacanato ahetukavādo adhiccasamuppannikavāde antogadho. 『『Natthi paro loko』』tiādi (dī. ni. 1.171) vacanato natthikavādo ucchedavāde antogadho. Tathā hi tattha 『『kāyassa bhedā ucchijjatī』』tiādi (dī. ni. 1.86) vuttaṃ. Paṭhamena ādi-saddena nigaṇṭhavādādayo saṅgahitā.
Yadipi pāḷiyaṃ nāṭaputtavāda (dī. ni. 1.178) bhāvena cātuyāmasaṃvaro āgato, tathāpi sattavatātikkamena vikkhepavāditāya nāṭaputtavādopi sañcayavādo viya amarāvikkhepavādesu antogadho. 『『Taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīra』』nti (dī. ni. 1.377; ma. ni. 2.122; saṃ. ni. 2.35) evaṃ pakārā vādā 『『rūpī attā hoti arogo paraṃ maraṇā』』tiādivādesu saṅgahaṃ gacchanti, 『『hoti tathāgato paraṃ maraṇā, 『『atthi sattā opapātikā』』ti evaṃ pakārā sassatavāde. 『『Na hoti tathāgato paraṃ maraṇā, natthi sattā opapātikā』』ti evaṃ pakārā ucchedavādena saṅgahitā. 『『Hoti ca na hoti ca tathāgato paraṃ maraṇā, atthi ca natthi ca sattā opapātikā』』ti evaṃ pakārā ekaccasassatavāde antogadhā. 『『Neva hoti na na hoti tathāgato paraṃ maraṇā, nevatthi na natthi sattā opapātikā』』ti ca evaṃ pakārā amarāvikkhepavāde antogadhā. Issarapajāpatipurisakālavādā ekaccasassatavāde antogadhā, tathā kaṇādavādo. Sabhāvaniyatiyadicchāvādā adhiccasamuppannikavādena saṅgahitā. Iminā nayena suttantaresu, bahiddhā ca dissamānānaṃ diṭṭhigatānaṃ imāsu dvāsaṭṭhiyā diṭṭhīsu antogadhatā veditabbā.
Ajjhāsayanti diṭṭhijjhāsayaṃ. Sassatucchedadiṭṭhivasena hi sattānaṃ saṃkilesapakkhe duvidho ajjhāsayo, tañca bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ aparimāṇe eva ñeyyavisese uppajjanavasena anekabhedabhinnānampi 『『cattāro janā sassatavādā』』tiādinā dvāsaṭṭhiyā pabhedehi saṅgaṇhanavasena sabbaññutaññāṇena paricchinditvā dassento pamāṇabhūtāya tulāya dhārayamāno viya hotīti āha 『『tulāya tulayanto viyā』』ti. Tathā hi vakkhati 『『anto jālīkatā』』tiādi (dī. ni. 1.146). 『『Sinerupādato vālukaṃ uddharanto viyā』』ti etena sabbaññutaññāṇato aññassa imissā desanāya asakkuṇeyyataṃ dasseti.
Anusandhānaṃ anusandhi, pucchāya kato anusandhi pucchānusandhi. Atha vā anusandhayatīti anusandhi, pucchā anusandhi etassāti pucchānusandhi. Pucchāya anusandhiyatīti vā pucchānusandhi. Ajjhāsayānusandhimhipi eseva nayo. Yathānusandhīti ettha pana anusandhīyatīti anusandhi, yā yā anusandhi yathānusandhi, anusandhianurūpaṃ vā yathānusandhīti saddattho veditabbo, so 『『yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo. Seyyathidaṃ? Ākaṅkheyyasutte (ma. ni. 1.64-69) heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā…pe… kakacūpame (ma. ni. 1.222) heṭṭhā akkhantiyā uṭṭhitā, upari kakacūpamā āgatā』』tiādinā aṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.100-104) vutto.
Iti kirāti bhagavato yathādesitāya attasuññatāya attano aruccanabhāvadīpanaṃ. Bhoti dhammālapanaṃ. Anattakatānīti attanā na katāni, anattakehi vā khandhehi katāni. Kamattānaṃ phusissantīti asati attani khandhānañca khaṇikattā kammāni kaṃ attānaṃ attano phalena phusissanti, ko kammaphalaṃ paṭisaṃvedetīti attho. Avidvāti sutādivirahena ariyadhammassa akovidatāya na vidvā. Avijjāgatoti avijjāya upagato, ariyadhamme avinītatāya appahīnāvijjoti attho. Taṇhādhipateyyena cetasāti 『『yadi ahaṃ nāma koci natthi , mayā katassa kammassa ko phalaṃ paṭisaṃvedeti, sati pana tasmiṃ siyā phalūpabhogo』』ti taṇhādhipatito āgato taṇhādhipateyyo, tena. Attavādupādānasahagata cetasā. Atidhāvitabbanti khaṇikattepi saṅkhārānaṃ yasmiṃ santāne kammaṃ kataṃ, tattheva phaluppattito dhammapuñjamattasseva ca siddhe kammaphalasambandhe ekattanayaṃ micchā gahetvā ekena kārakavedakabhūtena bhavitabbaṃ, aññathā 『『kammaphalānaṃ sambandho na siyā』』ti attattaniyasuññatāpakāsanaṃ satthusāsanaṃ atikkamitabbaṃ maññeyyāti attho.
『『Upari cha abhiññā āgatā』』ti anurūpadhammavasena yathānusandhiṃ dasseti, itarehi paṭipakkhavasena. Kilesenāti 『『lobho cittassa upakkileso』』tiādinā kilesavasena. Imasmimpīti pi-saddena yathā vuttasuttādīsu paṭipakkhavasena yathānusandhi, evaṃ imasmimpi sutteti dasseti. Tathā hi niccasārādipaññāpakānaṃ diṭṭhigatānaṃ vasena uṭṭhitā ayaṃ desanā niccasārādisuññatāpakāsanena niṭṭhāpitāti.
Paritassitavipphanditavāravaṇṇanā
105-117.Mariyādavibhāgadassanatthanti sassatādidiṭṭhidassanassa sammādassanena saṅkarābhāvavibhāvanatthaṃ. Tadapi vedayitanti sambandho. Ajānataṃ apassatanti 『『sassato attā ca loko cā』』ti 『『idaṃ diṭṭhiṭṭhānaṃ evaṃgahikaṃ evaṃparāmaṭṭhaṃ evaṃgahitaṃ hoti evaṃabhisamparāya』』nti yathābhūtaṃ ajānantānaṃ apassantānaṃ. Tathā yasmiṃ vedayite avītataṇhatāya evaṃ diṭṭhigataṃ upādiyanti, taṃ vedayitaṃ samudayādito yathābhūtaṃ ajānantānaṃ apassantānaṃ, etena anāvaraṇañāṇasamantacakkhūhi yathā tathāgatānaṃ yathābhūtamettha ñāṇadassanaṃ, na evaṃ diṭṭhigatikānaṃ, atha kho taṇhādiṭṭhiparāmāsoyevāti dasseti. Teneva cāyaṃ desanā mariyādavibhāgadassanatthā jātā. Aṭṭhakathāyaṃ pana 『『yathābhūtaṃ dhammānaṃ sabhāvaṃ ajānantānaṃ apassantāna』』nti avisesena vuttaṃ. Na hi saṅkhatadhammasabhāvaṃ ajānanamattena micchā abhinivisantīti. Sāmaññajotanā visese avatiṭṭhatīti ayaṃ visesayojanā katā. Vedayitanti 『『sassato attā ca loko cā』』ti diṭṭhipaññāpanavasena pavattaṃ diṭṭhiyā anubhūtaṃ anubhavanaṃ. Taṇhāgatānanti taṇhāya gatānaṃ upagatānaṃ, pavattānaṃ vā. Tañca kho panetanti ca yathāvuttaṃ vedayitaṃ paccāmasati. Tañhi vaṭṭāmisabhūtaṃ diṭṭhitaṇhāsallānuviddhatāya saubbilattā cañcalaṃ, na maggaphalasukhaṃ viya ekarūpena avatiṭṭhatīti. Tenevāha 『『paritassitenā』』tiādi.
Atha vā evaṃ visesakāraṇato dvāsaṭṭhi diṭṭhigatāni vibhajitvā idāni avisesakāraṇato tāni dassetuṃ 『『tatra bhikkhave』』tiādikā desanā āraddhā. Sabbesañhi diṭṭhigatikānaṃ vedanā avijjā taṇhā ca avisiṭṭhakāranti. Tattha tadapīti 『『sassataṃ attānañca lokañca paññapenti』』ti ettha yadetaṃ 『『sassato attā ca loko cā』』ti paññāpanaṃ, tadapi. Sukhādibhedaṃ tividhavedayitaṃ yathākkamaṃ dukkhasallāniccato, avisesena samudayatthaṅgamassādādīnavanissaraṇato vā yathābhūtaṃ ajānantānaṃ apassantānaṃ, tato eva ca sukhādipatthanāsambhavato taṇhāya upagatattā taṇhāgatānaṃ taṇhāparitassitena diṭṭhivipphanditameva diṭṭhicalanameva, 『『asati attani ko vedanaṃ anubhavatī』』ti kāyavacīdvāresu diṭṭhiyā copanappattimattameva vā, na pana diṭṭhiyā paññāpetabbo sassato koci dhammo atthīti attho. Ekaccasassatavādādīsupi eseva nayo.
Phassapaccayavāravaṇṇanā
- Yena taṇhāparitassitena etāni diṭṭhigatāni pavattanti, tassa vedayitaṃ paccayo, vedayitassāpi phasso paccayoti desanā diṭṭhiyā paccayaparamparaniddhāraṇanti āha 『『paramparapaccayadassanattha』』nti, tena yathā paññāpanadhammo diṭṭhi, tappaccayadhammā ca yathāsakaṃ paccayavaseneva uppajjanti, na paccayehi vinā, evaṃ paññāpetabbā dhammāpi rūpavedanādayo, na ettha koci attā vā loko vā sassatoti ayamattho dassitoti daṭṭhabbaṃ.
Netaṃṭhānaṃvijjativāravaṇṇanā
131.Tassapaccayassāti phassapaccayassa diṭṭhivedayiteti diṭṭhiyā paccayabhūte vedayite, phassapadhānehi attano paccayehi nipphādetabbeti attho. Vināpi cakkhādivatthūhi, sampayuttadhammehi ca kehici vedanā uppajjati, na pana kadāci phassena vināti phasso vedanāya balavakāraṇanti āha 『『balavabhāvadassanattha』』nti. Sannihitopi hi visayo sace phusanākārarahito hoti cittuppādo, na tassa ārammaṇapaccayena paccayo hotīti phassova sampayuttadhammānaṃ visesapaccayo. Tathā hi bhagavatā cittuppādaṃ vibhajantena phassoyeva paṭhamaṃ uddhaṭo, vedanāya pana adhiṭṭhānameva.
Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā
- Heṭṭhā tīsupi vāresu adhikatattā, upari ca 『『paṭisaṃvedentī』』ti vakkhamānattā vedayitamettha padhānanti āha 『『sabbadiṭṭhivedayitāni sampiṇḍetī』』ti. Sampiṇḍetīti ca 『『yepi te』』ti tattha tattha āgatassa pi-saddassa atthaṃ dasseti. Vedayitassa phasse pakkhipanaṃ phassapaccayatādassanameva 『『chahi ajjhattikāyatanehi chaḷārammaṇapaṭisaṃvedanaṃ ekantato chaphassahetukamevā』』ti. Sañjāyanti etthāti adhikaraṇattho sañjāti-saddoti āha 『『sañjātiṭṭhāne』』ti. Evaṃ samosaraṇasaddopi daṭṭhabbo. Āyatati ettha phalaṃ tadāyattavuttitāya, āyabhūtaṃ vā attano phalaṃ tanoti pavattetīti āyatanaṃ, kāraṇaṃ. Rukkhagacchasamūhe araññavohāro araññameva araññāyatananti āha 『『paṇṇattimatte』』ti. Atthattayepīti pi-saddena avuttatthasampiṇḍanaṃ daṭṭhabbaṃ, tena ākāranivāsādhiṭṭhānatthe saṅgaṇhāti. Hiraññāyatanaṃ suvaṇṇāyatanaṃ, vāsudevāyatanaṃ kammāyatananti ādīsu ākaranivāsādhiṭṭhānesu āyatanasaddo. Cakkhādīsu ca phassādayo ākiṇṇā, tāni ca nesaṃ nivāso, adhiṭṭhānañca nissayapaccayabhāvatoti. Tiṇṇampi visayindriyaviññāṇānaṃ saṅgatibhāvena gahetabbo phassoti 『『saṅgatī』』ti vutto. Tathā hi so 『『sannipātapaccupaṭṭhāno』』ti vuccati. Iminā nayenāti vijjamānesupi aññesu sampayuttadhammesu yathā 『『cakkhuñca…pe… phasso』』ti (ma. ni. 1.204; ma. ni. 3.421, 425, 426; saṃ. ni. 2.43-45; saṃ. ni. 4.60; kathā. 465) etasmiṃ sutte vedanāya padhānakāraṇabhāvadassanatthaṃ phassasīsena desanā katā, evamidhāpi brahmajāle 『『phassapaccayā vedanā』』tiādinā phassaṃ ādiṃ katvā aparantapaṭiccasamuppādadīpanena paccayaparamparaṃ dassetuṃ 『『phassāyatanehi phussa phussā』』ti phassamukhena vuttaṃ.
Phasso arūpadhammopi samāno ekadesena ārammaṇe anallīyamānopi phusanākārena pavattati phusanto viya hotīti āha 『『phassova taṃ taṃ ārammaṇaṃ phusatī』』ti, yena so 『『phusanalakkhaṇo, saṅghaṭṭanaraso』』ti ca vuccati. 『『Phassāyatanehi phussa phussā』』ti aphusanakiccānipi āyatanāni 『『mañcā ghosantī』』tiādīsu viya nissitavohārena phusanakiccāni katvā dassitānīti āha 『『phasse upanikkhipitvā』』ti, phassagatikāni katvā phassūpacāraṃ āropetvāti attho. Upacāro hi nāma vohāramattaṃ, na tena atthasiddhi hotīti āha 『『tasmā』』tiādi.
Attano paccayabhūtānaṃ channaṃ phassānaṃ vasena cakkhusamphassajā yāva manosamphassajāti saṅkhepato chabbidhā vedanā, vitthārato pana aṭṭhasatapariyāyena aṭṭhasatabhedā. Rūpataṇhādibhedāyāti rūpataṇhā yāva dhammataṇhāti saṅkhepato chappabhedāya, vitthārato aṭṭhasatabhedāya. Upanissayakoṭiyāti upanissayasīsena. Kasmā panettha upanissayapaccayova uddhaṭo, nanu sukhā vedanā, adukkhamasukhā vedanā ca taṇhāya ārammaṇamattaārammaṇādhipatiārammaṇūpanissayapakatūpanissayavasena catudhā paccayo, dukkhā ca ārammaṇamattapakatūpanissayavasena dvidhāti? Saccametaṃ, upanissaye eva pana taṃ sabbaṃ antogadhaṃ. Yuttaṃ tāva ārammaṇūpanissayassa upanissayasāmaññato upanissayena saṅgaho, ārammaṇamattaārammaṇādhipatīnaṃ pana kathanti? Tesampi ārammaṇasāmaññato ārammaṇūpanissayena saṅgahova kato, na pakatūpanissayenāti daṭṭhabbaṃ. Etadatthamevettha 『『upanissayakoṭiyā』』ti vuttaṃ, na 『『upanissayenā』』ti.
Catubbidhassāti kāmupādānaṃ yāva attavādupādānanti catubbidhassa. Nanu ca taṇhāva kāmupādānanti? Saccametaṃ. Tattha dubbalā taṇhā taṇhāva, balavatī taṇhā kāmupādānaṃ. Atha vā appattavisayapatthanā taṇhā tamasi corānaṃ karapasāraṇaṃ viya. Sampattavisayaggahaṇaṃ upādānaṃ, corānaṃ karappattadhanaggahaṇaṃ viya. Appicchatāpaṭipakkhā taṇhā, santosapaṭipakkhā upādānaṃ. Pariyesanadukkhamūlaṃ taṇhā, ārakkhadukkhamūlaṃ upādānanti ayametesaṃ viseso. Upādānassāti asahajātassa upādānassa upanissayakoṭiyā, itarassa sahajātakoṭiyāti daṭṭhabbaṃ. Tattha anantarassa anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi, anānantarassa upanissayena, ārammaṇabhūtā pana ārammaṇādhipatiārammaṇūpanissayehi, ārammaṇamatteneva vāti taṃ sabbaṃ upanissayeneva gahetvā 『『upanissayakoṭiyā』』ti vuttaṃ. Yasmā ca taṇhāya rūpādīni assādetvā kāmesu pātabyataṃ āpajjati, tasmā taṇhā kāmupādānassa upanissayo. Tathā rūpādibhedeva sammūḷho 『『natthi dinna』』ntiādinā (dī. ni. 1.171; ma. ni. 1.445; ma. ni. 2.94, 95, 225; ma. ni. 3.91, 116, 136; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) micchādassanaṃ, saṃsārato muccitukāmo asuddhimagge suddhimaggaparāmasanaṃ, khandhesu attattaniyagāhabhūtaṃ sakkāyadassanaṃ gaṇhāti, tasmā itaresampi taṇhā upanissayoti daṭṭhabbaṃ. Sahajātassa pana sahajātaaññamaññanissayasampayuttaatthiavigatahetuvasena taṇhā paccayo hoti. Taṃ sabbaṃ sandhāya 『『sahajātakoṭiyā』』ti vuttaṃ.
Tathāti upanissayakoṭiyā ceva sahajātakoṭiyā cāti attho. Bhavassāti kammabhavassa ceva upapattibhavassa ca. Tattha cetanādisaṅkhā taṃ sabbaṃ bhavagāmikammaṃ kammabhavo, kāmabhavādiko navavidho upapattibhavo, tesaṃ upapattibhavassa catubbidhampi upādānaṃ upapattibhavakāraṇakammabhavakāraṇabhāvato , tassa ca sahāyabhāvūpagamanato pakatūpanissayavasena paccayo hoti. Kammārammaṇakaraṇakāle pana kammasahajātakāmupādānaṃ upapattibhavassa ārammaṇapaccayena paccayo hoti. Kammabhavassa pana sahajātassa sahajātaṃ upādānaṃ sahajātaaññamaññanissayasampayuttaatthiavigatavasena ceva hetumaggavasena ca anekadhā paccayo hoti, asahajātassa anantarasamanantaraanantarūpanissayanatthivigatāsevanavasena, itarassa pakatūpanissayavasena, sammasanādikālesu ārammaṇavasena ca paccayo hoti. Tattha anantarādike upanissayapaccaye, sahajātādike sahajātapaccaye pakkhipitvā vuttaṃ 『『upanissayakoṭiyā ceva sahajātakoṭiyā cā』』ti.
Bhavo jātiyāti ettha bhavoti kammabhavo adhippeto. So hi jātiyā paccayo, na upapattibhavo. Upapattibhavo hi paṭhamābhinibbattā khandhā jātiyeva. Tena vuttaṃ 『『jātīti panettha savikārā pañcakkhandhā daṭṭhabbā』』ti. Savikārāti ca nibbattivikārena savikārā, te ca atthato upapattibhavoyeva. Na hi tadeva tassa kāraṇaṃ bhavituṃ yuttanti. Kammabhavo ca upapattibhavassa kammapaccayena ceva upanissayapaccayena ca paccayo hotīti āha 『『bhavo jātiyā upanissayakoṭiyā paccayo』』ti.
Yasmā ca sati jātiyā jarāmaraṇaṃ, jarāmaraṇādinā phuṭṭhassa bālassa sokādayo ca sambhavanti, nāsati, tasmā 『『jāti…pe… paccayo hotī』』ti vuttaṃ. Sahajātūpanissayasīsena paccayavicāraṇāya dassitattā, aṅgavicāraṇāya ca anāmaṭṭhattā āha 『『ayamettha saṅkhepo』』ti. Mahāvisayattā paṭiccasamuppādavicāraṇāya sā niravasesā kuto laddhabbāti āha 『『vitthārato』』tiādi. Ekadesena cettha kathitassa paṭiccasamuppādassa tathā kathane saddhiṃ udāharaṇena kāraṇaṃ dassento 『『bhagavā hī』』tiādimāha. Tattha koṭi na paññāyatīti asukassa nāma sammāsambuddhassa, cakkavattino vā kāle avijjā uppannā, na tato pubbeti avijjāya ādimariyādā appaṭihatassa mama sabbaññutaññāṇassāpi na paññāyati avijjamānattāyevāti attho. Ayaṃ paccayo idappaccayo, tasmā idappaccayā, imasmā kāraṇā āsavapaccayāti attho. Bhavataṇhāyāti bhavasaṃyojanabhūtāya taṇhāya. Bhavadiṭṭhiyāti sassatadiṭṭhiyā. 『『Ito ettha etto idhā』』ti apariyantaṃ aparāparuppattiṃ dasseti.
Vivaṭṭakathādivaṇṇanā
-
『『Vedanānaṃ samudaya』』ntiādipāḷi vedanākammaṭṭhānanti daṭṭhabbā. Tanti 『『phassasamudayā phassanirodhā』』ti vuttaphassaṭṭhānaṃ. Āhāroti kabaḷīkāro āhāro veditabbo. So hi 『『kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo』』ti (paṭṭhā. 1.paccayaniddesa 429) vacanato kammasamuṭṭhānānampi upatthambhakapaccayo hotiyeva. Yadipi sotāpannādayo yathābhūtaṃ pajānanti, ukkaṃsagativijānanavasena pana desanā arahattanikūṭena niṭṭhāpitā. Ettha ca 『『yato kho bhikkhave bhikkhu…pe… yathābhūtaṃ pajānātī』』ti etena dhammassa niyyānikabhāvena saddhiṃ saṅghassa suppaṭipattiṃ dasseti. Teneva hi aṭṭhakathāyamettha 『『ko evaṃ jānātīti? Khīṇāsavo jānāti, yāva āraddhavipassako jānātī』』ti paripuṇṇaṃ katvā bhikkhusaṅgho dassito, tena yaṃ vuttaṃ 『『bhikkhusaṅghavasenapi dīpetuṃ vaṭṭatī』』ti, (dī. ni. aṭṭha. 1.8) taṃ yathārutavaseneva dīpitaṃ hotīti daṭṭhabbaṃ.
-
Anto jālassāti antojālaṃ, antojāle katāti antojālīkatā. Apāyūpapattivasena adho osīdanaṃ, sampattibhavavasena uddhaṃ uggamanaṃ. Tathā parittabhūmimahaggatabhūmivasena, olīnatā』tidhāvanavasena, pubbantānudiṭṭhiaparantānudiṭṭhivasena ca yathākkamaṃ adho osīdanaṃ uddhaṃ uggamanaṃ yojetabbaṃ. 『『Dasasahassilokadhātū』』ti jātikhettaṃ sandhāyāha.
147.Apaṇṇattikabhāvanti dharamānakapaṇṇattiyā apaṇṇattikabhāvaṃ. Atītabhāvena pana tathā paṇṇatti yāva sāsanantaradhānā, tato uddhampi aññabuddhuppādesu vattati eva. Tathā hi vakkhati 『『vohāramattameva bhavissatī』』ti (dī. ni. aṭṭha. 1.147). Kāyoti attabhāvo, yo rūpārūpadhammasamūho. Evaṃ hissa ambarukkhasadisatā, tadavayavānañca rūpakkhandhacakkhādīnaṃ ambapakkasadisatā yujjatīti. Ettha ca vaṇṭacchede vaṇṭūpanibandhānaṃ ambapakkānaṃ ambarukkhato vicchedo viya bhavanettichede tadupanibandhānaṃ rūpakkhandhādīnaṃ santānato vicchedoti ettāvatā opammaṃ daṭṭhabbaṃ.
148.Dhammapariyāyeti pāḷiyaṃ. Idhatthoti diṭṭhadhammahitaṃ. Paratthoti samparāyahitaṃ. Saṅgāmaṃ vijināti etenāti saṅgāmavijayo. Atthasampattiyā atthajālaṃ. Byañjanasampattiyā, sīlādianavajjadhammaniddesato ca dhammajālaṃ. Seṭṭhaṭṭhena brahmabhūtānaṃ maggaphalanibbānānaṃ vibhattattā brahmajālaṃ. Diṭṭhivivecanamukhena suññatāpakāsanena sammādiṭṭhiyā vibhāvitattā diṭṭhijālaṃ. Titthiyavādanimmaddanūpāyattā anuttaro saṅgāmavijayoti evampettha yojanā veditabbā.
149.Attamanāti pītiyā gahitacittā. Tenevāha 『『buddhagatāyā』』tiādi. Yathā pana anattamanā attano anatthacaratāya paramanā verimanā nāma honti. Yathāha 『『diso disa』』nti (dha. pa. 42; udā. 33) gāthā, na evaṃ attamanā. Ime pana attano atthacaratāya sakamanā hontīti āha 『『attamanāti sakamanā』』ti. Atha vā attamanāti samattamanā, imāya desanāya paripuṇṇamanasaṅkappāti attho. Abhinandatīti taṇhāyatīti atthoti āha 『『taṇhāyampi āgato』』ti. Anekatthattā dhātūnaṃ abhinandantīti upagacchanti sevantīti atthoti āha 『『upagamanepi āgato』』ti. Tathā abhinandantīti sampaṭicchantīti atthoti āha 『『sampaṭicchanepi āgato』』ti. 『『Abhinanditvā』』ti iminā padena vuttoyeva attho 『『anumoditvā』』ti iminā pakāsīyatīti abhinandanasaddo idha anumodanasaddatthoti āha 『『anumodanepi āgato』』ti. 『『Katamañca taṃ bhikkhave』』tiādinā (dī. ni. 1.7) tattha tattha pavattāya kathetukamyatāpucchāya vissajjanavasena pavattattā idaṃ suttaṃ veyyākaraṇaṃ hoti. Yasmā pana pucchāvissajjanavasena pavattampi sagāthakaṃ suttaṃ geyyaṃ nāma hoti, niggāthakattameva pana aṅganti gāthārahitaṃ veyyākaraṇaṃ, tasmā vuttaṃ 『『niggāthakattā hi idaṃ veyyākaraṇanti vutta』』nti.
Aparesupīti ettha pisaddena pāramiparicayampi saṅgaṇhāti. Vuttañhi buddhavaṃse –
『『Ime dhamme sammasato, sabhāvasarasalakkhaṇe;
Dhammatejena vasudhā, dasasahassī pakampathā』』ti. (bu. vaṃ. 2.166);
Vīriyabalenāti mahābhinikkhamane cakkavattisiripariccāgahetubhūtavīriyappabhāvena, bodhimaṇḍūpasaṅkamane 『『kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū』』tiādinā (ma. ni. 2.184; saṃ. ni. 2.22; mahāni. 196) vuttacaturaṅgasamannāgatavīriyānubhāvena. Acchariyavegābhihatāti vimhayāvahakiriyānubhāvaghaṭṭitā . Paṃsukūladhovane keci 『『puññatejenā』』ti vadanti , acchariyavegābhihatāti yuttaṃ viya dissati, vessantarajātake pāramiparipūraṇapuññatejena anekakkhattuṃ kampitattā 『『akālakampanenā』』ti vuttaṃ. Sādhukāradānavasena akampittha yathā taṃ dhammacakkappavattane (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30). Saṅgītikālādīsupi sādhukāradānavasena akampitthāti veditabbaṃ. Ayaṃ tāvettha aṭṭhakathāya līnatthavaṇṇanā.
Pakaraṇanayavaṇṇanā
Ayaṃ pana pakaraṇanayena pāḷiyā atthavaṇṇanā – sā panāyaṃ atthavaṇṇanā yasmā desanāya samuṭṭhānappayojanabhājanesu piṇḍatthesu ca niddhāritesu sukarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva vuttaṃ 『『vaṇṇāvaṇṇabhaṇana』』nti. Apica nindāpasaṃsāsu vineyyāghātānandādibhāvānāpatti, tattha ca ādīnavadassanaṃ samuṭṭhānaṃ. Tathā nindāpasaṃsāsu paṭipajjanakkamassa, pasaṃsāvisayassa khuddakādivasena anekavidhassa sīlassa, sabbaññutaññāṇassa sassatādidiṭṭhiṭṭhānesu tatuttari ca appaṭihatacāratāya, tathāgatassa ca katthaci apariyāpannatāya anavabodho samuṭṭhānaṃ.
Vuttavipariyāyena payojanaṃ veditabbaṃ. Vineyyāghātānandādibhāvāpatti ādikañhi imaṃ desanaṃ payojetīti. Tathā kuhanalapanādinānāvidhamicchājīvaviddhaṃsanaṃ, dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ, diṭṭhisīsena paccayākāravibhāvanaṃ, chaphassāyatanavasena catusaccakammaṭṭhānaniddeso, sabbadiṭṭhigatānaṃ anavasesapariyādānaṃ, attano anupādāparinibbānadīpanañca payojanāni.
Vaṇṇāvaṇṇanimittaṃ anurodhavirodhavantacittā kuhanādivividhamicchājīvaniratā sassatādidiṭṭhipaṅkaṃ nimuggā, sīlakkhandhādīsu aparipūrakāritāya anavabuddhaguṇavisesañāṇā vineyyā imissā dhammadesanāya bhājanaṃ.
Piṇḍatthā pana āghātādīnaṃ akaraṇīyatāvacanena paṭiññānurūpaṃ samaṇasaññāya niyojanaṃ, khantisoraccānuṭṭhānaṃ, brahmavihārabhāvanānuyogo, saddhāpaññāsamāyogo, satisampajaññādhiṭṭhānaṃ, paṭisaṅkhānabhāvanābalasiddhi, pariyuṭṭhānānusayappahānaṃ, ubhayahitapaṭipatti, lokadhammehi anupalepo ca dassitā honti. Tathā pāṇātipātādīhi paṭivirativacanena sīlavisuddhi dassitā, tāya ca hirottappasampatti, mettākaruṇāsamaṅgitā , vītikkamappahānaṃ, tadaṅgapahānaṃ, duccaritasaṃkilesappahānaṃ, viratittayasiddhi, piyamanāpagarubhāvanīyatānipphatti, lābhasakkārasilokasamudāgamo, samathavipassanānaṃ adhiṭṭhānabhāvo, akusalamūlatanukaraṇaṃ, kusalamūlaropanaṃ, ubhayānatthadūrīkaraṇaṃ, parisāsu visāradatā, appamādavihāro,parehi duppadhaṃsiyatā, avippaṭisārādisamaṅgitā ca dassitā honti.
『『Gambhīrā』』tiādivacanehi gambhīradhammavibhāvanaṃ, alabbhaneyyapatiṭṭhatā, kappānaṃ asaṅkhyeyyenāpi dullabhapātubhāvatā, sukhumenapi ñāṇena paccakkhato paṭivijjhituṃ asakkuṇeyyatā, dhammanvayasaṅkhātena anumānañāṇenāpi duradhigamanīyatā, passaddhasabbadarathatā, santadhammavibhāvanaṃ, sobhanapariyosānatā, atittikarabhāvo, padhānabhāvappatti, yathābhūtañāṇagocaratā, sukhumasabhāvatā, mahāpaññāvibhāvanā ca dassitā honti. Diṭṭhidīpakapadehi samāsato sassatucchedadiṭṭhiyo pakāsitāti olīnatātidhāvanavibhāvanaṃ, upāyavinibaddhaniddeso, micchābhinivesakittanaṃ, kummaggapaṭipattiyā pakāsanā, vipariyesaggāhapaññāpanaṃ, parāmāsapariggaho, pubbantāparantānudiṭṭhipatiṭṭhāpanaṃ, bhavavibhavadiṭṭhivibhāgo, taṇhāvijjāpavatti, antavānantavādiṭṭhiniddeso, antadvayāvatāraṇaṃ, āsavoghayogakilesaganthasaṃyojanūpādānavisesavibhajjanañca dassitāni honti. Tathā 『『vedanānaṃ samudaya』』ntiādivacanehi catunnaṃ ariyasaccānaṃ anubodhapaṭivedhasiddhi, vikkhambhanasamucchedappahānaṃ , taṇhāvijjāvigamo, saddhammaṭṭhitinimittapariggaho, āgamādhigamasampatti, ubhayahitapaṭipatti, tividhapaññāpariggaho, satisampajaññānuṭṭhānaṃ, saddhāpaññāsamāyogo, sammāvīriyasamathānuyojanaṃ, samathavipassanānipphatti ca dassitā honti.
『『Ajānataṃ apassata』』nti avijjāsiddhi, 『『taṇhāgatānaṃ paritassitavipphanditanti taṇhāsiddhi, tadubhayena ca nīvaraṇasaṃyojanadvayasiddhi, anamataggasaṃsāravaṭṭānucchedo, pubbantāharaṇaaparantapaṭisandhānāni, atītapaccuppannakālavasena hetuvibhāgo, avijjātaṇhānaṃ aññamaññānativattanaṭṭhena aññamaññūpakāritā, paññāvimutticetovimuttīnaṃ paṭipakkhaniddeso ca dassitā honti. 『『Tadapi phassapaccayā』』ti sassatādipaññāpanassa paccayādhīnavuttitākathanena dhammānaṃ niccatāpaṭisedho, aniccatāpatiṭṭhāpanaṃ, paramatthato kārakādipaṭikkhepo, evaṃdhammatādiniddeso, suññatāpakāsanaṃ, samattaniyāmapaccayalakkhaṇavibhāvanañca dassitāni honti.
『『Ucchinnabhavanettiko』』tiādinā bhagavato pahānasampatti, vijjādhimutti, vasībhāvo, sikkhattayanipphatti, nibbānadhātudvayavibhāgo, caturadhiṭṭhānaparipūraṇaṃ, bhavayoniādīsu apariyāpannatā ca dassitā honti. Sakalena pana suttapadena iṭṭhāniṭṭhesu bhagavato tādibhāvo, tattha ca paresaṃ patiṭṭhāpanaṃ, kusaladhammānaṃ ādibhūtadhammadvayassa niddeso, sikkhattayūpadeso, attantapādipuggalacatukkasiddhi, kaṇhākaṇhavipākādikammacatukkavibhāgo, caturappamaññāvisayaniddeso, samudayādipañcakassa yathābhūtāvabodho, chasāraṇīyadhammavibhāvanā , dasanāthakaradhammapatiṭṭhāpanti evamādayo niddhāretabbā.
Soḷasahāravaṇṇanā
Desanāhāravaṇṇanā
Tattha 『『attā, loko』』ti ca diṭṭhiyā adhiṭṭhānabhāvena, vedanāphassāyatanādimukhena ca gahitesu pañcasu upādānakkhandhesu taṇhāvajjā pañcupādānakkhandhā dukkhasaccaṃ. Taṇhā samudayasaccaṃ. Sā pana paritassanāggahaṇena 『『taṇhāgatāna』』nti, 『『vedanāpaccayā taṇhā』』ti ca sarūpeneva samudayaggahaṇena, bhavanettiggahaṇena ca pāḷiyaṃ gahitāva. Ayaṃ tāva suttantanayo. Abhidhammanayena pana āghātānandādivacanehi, ātappādipadehi, cittappadosavacanena, sabbadiṭṭhidīpakapadehi, kusalākusalaggahaṇena, bhavaggahaṇena, sokādiggahaṇena, tattha tattha samudayaggahaṇena cāti saṅkhepato sabbalokiyakusalākusaladhammavibhāvanapadehi gahitā kammakilesā samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Tassa tattha tattha vedanānaṃ atthaṅgamanissaraṇapariyāyehi, paccattaṃ nibbutivacanena, anupādāvimuttivacanena ca pāḷiyaṃ gahaṇaṃ veditabbaṃ. Nirodhapajānanā paṭipadā maggasaccaṃ. Tassāpi tattha tattha vedanānaṃ samudayādiyathābhūtavedanāpadesena, channaṃ phassāyatanānaṃ samudayādiyathābhūtapajānanapariyāyena, bhavanettiyā ucchedapariyāyena ca gahaṇaṃ veditabbaṃ. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇanti evaṃ catusaccavasena, yāni pāḷiyaṃ (netti. 9) sarūpeneva āgatāni assādādīnavanissaraṇāni, tesañca vasena idha assādādayo veditabbā. Vineyyānantādibhāvāpattiādikaṃ yathāvuttavibhāgaṃ payojanameva phalaṃ. Āghātādīnaṃ akaraṇīyatā, āghātādiphalassa ca anaññasantānabhāvitā, nindāpasaṃsāsu yathāsabhāvapaṭijānananibbeṭhanāti evaṃ taṃtaṃpayojanādhigamahetu upāyo. Āghātādīnaṃ karaṇapaṭisedhanādiapadesena dhammarājassa āṇatti veditabbāti ayaṃ desanāhāro.
Vicayahāravaṇṇanā
Kappanābhāvepi vohāravasena, anuvādavasena ca 『『mama』』nti vuttaṃ, niyamābhāvato vikappanatthaṃ vāggahaṇaṃ kataṃ, guṇasamaṅgitāya, abhimukhīkaraṇāya ca 『『bhikkhave』』ti āmantanaṃ. Aññabhāvato, paṭiviruddhabhāvato ca 『『pare』』ti vuttaṃ, vaṇṇapaṭipakkhato, avaṇṇanīyato ca 『『avaṇṇa』』nti vuttaṃ. Byattivasena, vitthāravasena ca 『『bhāseyyu』』nti vuttaṃ, dhāraṇabhāvato, adhammapaṭipakkhato ca 『『dhammassā』』ti vuttaṃ, diṭṭhisīlehi saṃhatabhāvato, kilesānaṃ saṅghātakaraṇato ca 『『saṅghassā』』ti vuttaṃ. Vuttapaṭiniddesato, vacanupanyāsanato ca 『『tatrā』』ti vuttaṃ, sammukhabhāvato, puthubhāvato ca 『『tumhehī』』ti vuttaṃ. Cittassa hananato, ārammaṇābhighātato ca 『『āghāto』』ti vuttaṃ, ārammaṇe saṅkocavuttiyā, atuṭṭhākāratāya ca 『『appaccayo』』ti vuttaṃ, ārammaṇacintanato, nissayato ca 『『cetaso』』ti vuttaṃ, atthāsādhanato, anu anu 『『anatthasādhanato』』 ca 『『anabhiraddhī』』ti vuttaṃ, kāraṇānarahattā, satthusāsane ṭhitehi kātuṃ asakkuṇeyyattā ca 『『na karaṇīyā』』ti vuttanti. Iminā nayena sabbapadesu vinicchayo kātabbo. Iti anupadavicayato vicayo hāro ativitthārabhayena, sakkā ca aṭṭhakathaṃ tassā līnatthavaṇṇanañca anugantvā ayamattho viññunā vibhāvetunti na vitthārayimha.
Yuttihāravaṇṇanā
Sabbena sabbaṃ āghātādīnaṃ akaraṇaṃ tādibhāvāya saṃvattatīti yujjati iṭṭhāniṭṭhesu samappavattisabbhāvato. Yasmiṃ santāne āghātādayo uppannā, tannimittako antarāyo tasseva sampattivibandhāya saṃvattatīti yujjati. Kasmā? Santānantaresu asaṅkamanato. Cittaṃ abhibhavitvā uppannā āghātādayo subhāsitādisallakkhaṇepi asamatthatāya saṃvattantīti yujjati sakodhalobhānaṃ andhatamasabbhāvato. Pāṇātipātādidussīlyato veramaṇi sabbasattānaṃ pāmojjapāsaṃsabhāvāya saṃvattatīti yujjati. Sīlasampattiyā hi mahato kittisaddassa abbhuggamo hotīti. Gambhīratādivisesayuttena guṇena tathāgatassa vaṇṇanā ekadesabhūtāpi sakalasabbaññuguṇaggahaṇāya saṃvattatīti yujjati anaññasādhāraṇattā. Tajjāayonisomanasikāraparikkhatāni adhigamatakkanāni sassatavādādiabhinivesāya saṃvattantīti yujjati kappanājālassa asamugghāṭitattā. Vedanādīnavānavabodhena vedanāya taṇhā pavaḍḍhatīti yujjati assādānupassanāsabbhāvato. Sati ca vedayitarāge tattha attattaniyagāho, sassatādigāho ca vipariphandatīti yujjati kāraṇassa sannihitattā. Taṇhāpaccayā hi upādānaṃ sassatādivāde paññapentānaṃ , tadanucchavikaṃ vā vedanaṃ vedayantānaṃ phasso hetūti yujjati visayindriyaviññāṇasaṅgatiyā vinā tadabhāvato. Chaphassāyatananimittavaṭṭassa anupacchedoti yujjati tattha avijjātaṇhānaṃ appahīnattā. Channaṃ phassāyatanānaṃ samudayādipajānanā sabbadiṭṭhigatikasaññaṃ aticca tiṭṭhatīti yujjati catusaccapaṭivedhabhāvato. Imāheva dvāsaṭṭhiyā diṭṭhīhi sabbadiṭṭhigatānaṃ antojālīkatabhāvoti yujjati akiriyavādādīnaṃ issaravādādīnañca tadantogadhattā. Tathā ceva saṃvaṇṇitaṃ. Ucchinnabhavanettiko tathāgatassa kāyoti yujjati, yasmā bhagavā abhinīhārasampattiyā catūsu satipaṭṭhānesu patiṭṭhitacitto sattabojjhaṅgeyeva yathābhūtaṃ bhāvesi. Kāyassa bhedā parinibbutaṃ na dakkhantīti yujjati anupādisesanibbānappattiyaṃ rūpādīsu kassacipi anavasesatoti ayaṃ yuttihāro.
Padaṭṭhānahāravaṇṇanā
Avaṇṇārahaavaṇṇānurūpasampattānādeyyavacanatādivipattīnaṃ padaṭṭhānaṃ. Vaṇṇārahavaṇṇānurūsampattasaddheyyavacanatādisampattīnaṃ padaṭṭhānaṃ. Tathā āghātādayo nirayādidukkhassa padaṭṭhānaṃ. Āghātādīnaṃ akaraṇaṃ saggasampattiādisabbasampattīnaṃ padaṭṭhānaṃ. Pāṇātipātādīhi paṭivirati ariyassa sīlakkhandhassa padaṭṭhānaṃ. Ariyo sīlakkhandho ariyassa samādhikkhandhassa padaṭṭhānaṃ. Ariyo samādhikkhandho ariyassa paññākkhandhassa padaṭṭhānaṃ. Gambhīratādivisesayuttaṃ bhagavato paṭivedhappakārañāṇaṃ desanāñāṇassa padaṭṭhānaṃ. Desanāñāṇaṃ vineyyānaṃ sakalavaṭṭadukkhanissaraṇassa padaṭṭhānaṃ. Sabbāpi diṭṭhi diṭṭhupādānti sā yathārahaṃ navavidhassāpi bhavassa padaṭṭhānaṃ. Bhavo jātiyā, jāti jarāmaraṇassa, sokādīnañca padaṭṭhānaṃ. Vedanānaṃ samudayādiyathābhūtavedanaṃ catunnaṃ ariyasaccānaṃ anubodhapaṭivedho. Tattha anubodho paṭivedhassa padaṭṭhānaṃ, paṭivedho catubbidhassa sāmaññaphalassa padaṭṭhānaṃ. 『『Ajānataṃ apassata』』nti avijjāgahaṇaṃ, tattha avijjā saṅkhārānaṃ padaṭṭhānti yāva vedanā taṇhāya padaṭṭhānti netabbaṃ. 『『Taṇhāgatānaṃ paritassitavipphandita』』nti ettha taṇhā upādānassa padaṭṭhānaṃ. 『『Tadapi phassapaccayā』』ti ettha sassatādipaññāpanaṃ paresaṃ micchābhinivesassa padaṭṭhānaṃ, micchābhiniveso saddhammassavanasappurisūpassayayonisomanasikāradhammānudhammapaṭipattīhi vimukhatāya, asaddhammassavanādīnañca padaṭṭhānaṃ, 『『aññatra phassā』』tiādīsu phasso vedanāya padaṭṭhānaṃ, cha phassāyatanāni phassassa, sakalavaṭṭadukkhassa ca padaṭṭhānaṃ, channaṃ phassāyatanānaṃ samudayādiyathābhūtappajānanaṃ nibbidāya padaṭṭhānaṃ, nibbidā virāgassāti yāva anupādāparinibbānaṃ netabbaṃ. Bhagavato bhavanettisamucchedo sabbaññutāya padaṭṭhānaṃ. Tathā anupādāparinibbānassāti ayaṃ padaṭṭhānahāro.
Lakkhaṇahāravaṇṇanā
Āghātādiggahaṇena kodhupanāhamakkhapalāsaissāmacchariyasārambhaparavambhanādīnaṃ saṅgaho paṭighacittuppādapariyāpannatāya ekalakkhaṇattā. Ānandādiggahaṇena abhijjhāvisamalobhamānātimānamadappamādādīnaṃ saṅgaho lobhacittuppādapariyāpannatāya samānalakkhaṇattā. Tathā āghātaggahaṇena avasiṭṭhaganthanīvaraṇānaṃ saṅgaho kāyaganthanīvaraṇalakkhaṇena ekalakkhaṇattā. Ānandaggahaṇena phassādīnaṃ saṅgaho saṅkhārakkhandhalakkhaṇena ekalakkhaṇattā. Sīlaggahaṇena adhicittaadhipaññāsikkhānampi saṅgaho sikkhālakkhaṇena ekalakkhaṇattā. Idha pana sīlasseva indriyasaṃvarādikassa daṭṭhabbaṃ. Diṭṭhiggahaṇena avasiṭṭhaupādānānampi saṅgaho upādānalakkhaṇena ekalakkhaṇattā. 『『Vedanāna』』nti ettha vedanāggahaṇena avasiṭṭhaupādānakkhandhānampi saṅgaho khandhalakkhaṇena ekalakkhaṇattā. Tathā vedanāya dhammāyatanadhammadhātupariyāpannattā sammasanūpagānaṃ sabbesaṃ āyatanānaṃ dhātūnañca saṅgaho āyatanalakkhaṇena, dhātulakkhaṇena ca ekalakkhaṇattā. 『『Ajānataṃ apassata』』nti ettha avijjāggahaṇena hetuāsavoghayoganīvaraṇādisaṅgaho hetādilakkhaṇena ekalakkhaṇattā avijjāya, tathā 『『taṇhāgatānaṃ paritassitavipphandita』』nti ettha taṇhāggahaṇenāpi. 『『Tadapi phassapaccayā』』ti ettha phassaggahaṇena saññāsaṅkhāraviññāṇānaṃ saṅgaho vipallāsahetubhāvena, khandhalakkhaṇena ca ekalakkhaṇattā. Chaphassāyatanaggahaṇena khandhindriyadhātādīnaṃ saṅgaho phassuppattinimittatāya, sammasanasabhāvena ca ekalakkhaṇattā. Bhavanettiggahaṇena avijjādīnampi saṃkilesadhammānaṃ saṅgaho vaṭṭahetubhāvena ekalakkhaṇattāti ayaṃ lakkhaṇahāro.
Catubyūhahāravaṇṇanā
Nindāpasaṃsāhi sammākampitacetasā micchājīvato anoratā sassatādimicchābhinivesino sīlādidhammakkhandhesu appatiṭṭhitatāya sammāsambuddhaguṇarasassādavimukhā veneyyā imissā desanāya nidānaṃ. Te yathāvuttadosavinimuttā kathaṃ nu kho sammāpaṭipattiyā ubhayahitaparā bhaveyyunti ayamettha bhagavato adhippāyo. Padanibbacanaṃ nirutti. Taṃ 『『eva』』ntiādinidānapadānaṃ, 『『mama』』ntiādipāḷipadānañca aṭṭhakathāvasena suviññeyyattā ativitthārabhayena na vitthārayimha. Padapadatthaniddesanikkhepasuttadesanāsandhivasena chabbidhā sandhi. Tattha padassa padantarena sambandho padasandhi. Tathā padatthassa padatthantarena sambandho padatthasandhi. Nānānusandhikassa suttassa taṃtaṃanusandhīhi sambandho, ekānusandhikassa ca pubbāparasambandho niddesasandhi, yā aṭṭhakathāyaṃ pucchānusandhiajjhāsayānusandhiyathānusandhivasena tividhā vibhattā, tā panetā tissopi sandhiyo aṭṭhakathāyaṃ vicāritā eva. Suttasandhi ca paṭhamaṃ nikkhepavasena amhehi pubbe dassitāyeva. Ekissā desanāya desanāntarena saddhiṃ saṃsandanaṃ desanāsandhi, sā evaṃ veditabbā – 『『mamaṃ vā bhikkhave…pe… na cetaso anabhiraddhi karaṇīyā』』ti ayaṃ desanā 『『ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okkanteyyuṃ, tatrapi yo mano padūseyya, na me so tena sāsanakaro』』ti (ma. ni. 1.232) imāya desanāya saddhiṃ saṃsandati. 『『Tumhaṃ yevassa tena antarāyo』』ti 『『kammassakā māṇava sattā…pe… dāyādā bhavissantī』』ti (a. ni. 10.216) imāya desanāya saṃsandati. 『『Api tumhe…pe… ājāneyyāthā』』ti 『『kuddho atthaṃ…pe… sahate nara』』nti (a. ni. 7.64; mahāni. 5, 156, 195) imāya desanāya saṃsandati.
『『Mamaṃ vā bhikkhave pare vaṇṇaṃ…pe… na cetaso ubbillāvitattaṃ karaṇīya』』nti 『『dhammāpi vo bhikkhave pahātabbā, pageva adhammā (ma. ni. 1.240). Kullūpamaṃ vo bhikkhave dhammaṃ desessāmi, nittharaṇatthāya, no gahaṇatthāyā』』ti (ma. ni. 1.240) imāya desanāya saṃsandati. 『『Tatra ce tumhehi…pe… ubbilāvitā, tumhaṃ yevassa tena antarāyo』』ti 『『luddhoatthaṃ…pe… sahate nara』』nti (itivu. 88; mahāni. 5.156, 195; cūḷani. 128) 『『kāmandhā jālasañchannā, taṇhāchadanachāditā』』ti (udā. 64; netti. 27, 90; peṭako. 14) imāhi desanāhi saṃsandati.
『『Appamattakaṃ…pe… sīlamattaka』』nti 『『paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』tiādikāya (dī. ni. 1.353) desanāya saṃsandati, paṭhamajjhānassa sīlato mahapphalamahānisaṃsatarabhāvavacanena jhānato sīlassa appabhāvadīpanato.
『『Pāṇātipātaṃ pahāyā』』tiādi 『『samaṇo khalu bho gotamo sīlavā…pe… kusalasīlena samannāgato』』tiādikāhi (dī. ni. 1.304) desanāhi saṃsandati.
『『Aññeva dhammā gambhīrā』』tiādi 『『adhigato kho myāyaṃ dhammo gambhīro』』tiādi (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) pāḷiyā saṃsandati. Gambhīratādivisesayuttadhammapaṭivedhena hi ñāṇassa gambhīrādibhāvo viññāyatīti.
『『Santi bhikkhave eke samaṇabrāhmaṇā』』tiādi 『『santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā…pe… abhivadanti, sassato attā ca loko ca, idameva saccaṃ, moghamaññanti ittheke abhivadanti, asassato, sassato ca asassato ca, neva sassato ca nāsassato ca, antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavā ca attā ca loko ca idameva saccaṃ, moghamaññanti ittheke abhivadantī』』tiādikāhi (ma. ni. 3.27) desanāhi saṃsandati.
『『Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā』』tiādi 『『santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā…pe… abhivadanti, saññī attā hoti arogo paraṃ maraṇā. Ittheke abhivadanti asaññī, nevasaññīnāsaññī ca attā hoti arogo paraṃ maraṇā. Ittheke abhivadanti sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, diṭṭhadhammanibbānaṃ vā paneke abhivadantī』』tiādikāhi (ma. ni. 3.21) desanāhi saṃsandati. 『『Vedanānaṃ…pe… tathāgato』』ti 『『tayidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto』』tiādikāhi (ma. ni. 3.28) desanāhi saṃsandati.
『『Tadapi tesaṃ…pe… vipphanditamevā』』ti idaṃ 『『tesaṃ bhavataṃ aññatreva chandāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃyeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti netaṃ ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodāpenti, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyatī』』tiādikāhi (ma. ni. 3.29) desanāhi saṃsandati.
『『Tadapi phassapaccayā』』ti idañca 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādāna』』nti, (saṃ. ni. 2.44) 『『chandamūlakā ime āvuso dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā』』ti (a. ni. 8.83) ca ādikāhi desanāhi saṃsandati.
『『Yato kho bhikkhave bhikkhu channaṃ phassāyatanāna』』ntiādi 『『yato kho ānanda bhikkhu neva vedanaṃ attānaṃ samanupassati, na saññaṃ, na saṅkhāre, na viññāṇaṃ attānaṃ samanupassati, so evaṃ asamanupassanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyatī』』tiādikāhi desanāhi saṃsandati.
『『Sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā』』tiādi 『『ye hi keci bhikkhave…pe… abhivadanti, sabbe te imāneva pañca kāyāni abhivadanti etesaṃ vā aññatara』』ntiādikāhi (ma. ni. 3.26) desanāhi saṃsandati. 『『Kāyassa bhedā…pe… devamanussā』』ti –
『『Accī yathā vātavegena khittā, (upasivāti bhagavā)
Atthaṃ paleti na upeti saṅkhaṃ;
Evaṃ munī nāmakāyā vimutto,
Atthaṃ paleti na upeti saṅkha』』nti. (su. ni. 1080; cūḷani. 43);
Ādikāhi desanāhi saṃsandatīti ayaṃ cātubyūho hāro.
Āvattahāravaṇṇanā
Āghātādīnaṃ akaraṇīyatāvacanena khantisoraccānuṭṭhānaṃ. Tattha khantiyā saddhāpaññāparāpakāradukkhasahagatānaṃ saṅgaho, soraccena sīlassa. Saddhādiggahaṇena ca saddhindriyādisakalabodhipakkhiyadhammā āvattanti. Sīlaggahaṇena avippaṭisārādayo sabbepi sīlānisaṃsadhammā āvattanti. Pāṇātipātādīhi paṭivirativacanena appamādavihāro, tena sakalaṃ sāsanabrahmacariyaṃ āvattati. Gambhīratādivisesayuttadhammaggahaṇena mahābodhipakittanaṃ. Anāvaraṇañāṇapadaṭṭhānañhi āsavakkhayañāṇaṃ, āsavakkhayañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ mahābodhi, tena dasabalādayo sabbe buddhaguṇā āvattanti. Sassatādidiṭṭhiggahaṇena taṇhāvijjāya saṅgaho, tāhi anamataggasaṃsāravaṭṭaṃ āvattati. Vedanānaṃ samudayādiyathābhūtavedanena bhagavato pariññāttayavisuddhi, tāya paññāpāramimukhena sabbapāramiyo āvattanti. 『『Ajānataṃ apassata』』nti avijjāggahaṇena ayonisomanasikārapariggaho, tena ca ayonisomanasikāramūlakā dhammā āvattanti. 『『Taṇhāgatānaṃ paritassitavipphandita』』nti taṇhāggahaṇena nava taṇhāmūlakā dhammā āvattanti, 『『tadapi phassapaccayā』』tiādi sassatādipaññāpanassa paccayādhīnavuttidassanaṃ, tena aniccatādilakkhaṇattayaṃ āvattati. Channaṃ phassāyatanānaṃ yathābhūtaṃ pajānanena vimuttisampadāniddeso, tena sattapi visuddhiyo āvattanti. 『『Ucchinnabhavanettiko tathāgatassa kāyo』』ti taṇhāpahānaṃ, tena bhagavato sakalasaṃkilesappahānaṃ āvattatīti ayaṃ āvatto hāro.
Vibhattihāravaṇṇanā
Āghātānandādayo akusalā dhammā, tesaṃ ayonisomanasikārādi padaṭṭhānaṃ. Yehi pana dhammehi āghātānandādīnaṃ akaraṇaṃ appavatti, te abyāpādādayo kusalā dhammā, tesaṃ yonisomanasikārādi padaṭṭhānaṃ. Tesu āghātādayo kāmāvacarāva, abyāpādādayo catubhūmakā. Tathā pāṇātipātādīhi paṭivirati kusalā vā abyākatā vā, tassā hirottappādayo dhammā padaṭṭhānaṃ. Tattha kusalā siyā kāmāvacarā, siyā lokuttarā, abyākatā lokuttarāva. 『『Atthi bhikkhave aññeva dhammā gambhīrā』』ti vuttadhammā siyā kusalā, siyā abyākatā, tattha kusalānaṃ vuṭṭhānagāminivipassanā padaṭṭhānaṃ. Abyākatānaṃ maggadhammā, vipassanā, āvajjanā vā padaṭṭhānaṃ. Tesu kusalā lokuttarā, abyākatā siyā kāmāvacarā, siyā lokuttarā, sabbāpi diṭṭhiyo akusalāva kāmāvacarāva, tāsaṃ avisesena micchābhinivese ayonisomanasikāro padaṭṭhānaṃ. Visesato pana santatighanavinibbhogābhāvato ekattanayassa micchāgāho atītajātianussaraṇatakkasahito sassatadiṭṭhiyā padaṭṭhānaṃ. Hetuphalabhāvena sambandhabhāvassa aggahaṇato nānattanayassa micchāgāho tajjāsamannāhārasahito ucchedadiṭṭhiyā padaṭṭhānaṃ. Evaṃ sesadiṭṭhīnampi yathāsambhavaṃ vattabbaṃ. 『『Vedanāna』』nti ettha vedanā siyā kusalā, siyā abyākatā, siyā kāmāvacarā, siyā rūpāvacarā, siyā arūpāvacarā, phasso tāsaṃ padaṭṭhānaṃ. Vedanānaṃ samudayādiyathābhūtavedanaṃ maggañāṇaṃ, anupādāvimutti phalaṃ , tesaṃ 『『aññeva dhammā gambhīrā』』ti ettha vuttanayena dhammādivibhāgo netabbo. 『『Ajānataṃ apassata』』ntiādīsu avijjā taṇhā akusalā kāmāvacarā, tāsu avijjāya āsavā, ayonisomanasikāro eva vā padaṭṭhānaṃ. Taṇhāya saṃyojaniyesu dhammesu assādadassanaṃ padaṭṭhānaṃ. 『『Tadapi phassapaccayā』』ti ettha phassassa vedanāya viya dhammādivibhāgo veditabbo. Iminā nayena phassāyatanādīnampi yathārahaṃ dhammādivibhāgo netabboti ayaṃ vibhattihāro.
Parivattahāravaṇṇanā
Āghātādīnaṃ akaraṇaṃ khantisoraccāni anubrūhetvā paṭisaṅkhānabhāvanābalasiddhiyā ubhayahitapaṭipattiṃ āvahati. Āghātādayo pana pavattiyamānā dubbaṇṇataṃ dukkhaseyyaṃ bhogahāniṃ akittiṃ parehi durupasaṅkamanatañca nipphādentā nirayādīsu mahādukkhaṃ āvahanti. Pāṇātipātādīhi paṭivirati avippaṭisārādikalyāṇaṃ paramparaṃ āvahati. Pāṇātipātādi pana vippaṭisārādiakalyāṇaṃ paramparaṃ, gambhīratādivisesayuttaṃ ñāṇaṃ vineyyānaṃ yathārahaṃ vijjābhiññādiguṇavisesaṃ āvahati sabbañeyyaṃ yathāsabhāvāvabodhato. Tathā gambhīratādivisesarahitaṃ pana ñāṇaṃ ñeyyesu sāvaraṇato yathāvuttaguṇavisesaṃ nāvahati. Sabbāpi cetā diṭṭhiyo yathārahaṃ sassatucchedabhāvato antadvayabhūtā sakkāyatīraṃ nātivattanti aniyyānikasabhāvattā. Niyyānikasabhāvattā pana sammādiṭṭhi saparikkhārā majjhimapaṭipadābhūtā atikkamma sakkāyatīraṃ pāraṃ āgacchati. Vedanānaṃ samudayādiyathābhūtavedanaṃ anupādāvimuttiṃ āvahati maggabhāvato. Vedanānaṃ samudayādiasampaṭivedho saṃsāracārakāvarodhaṃ āvahati saṅkhārānaṃ paccayabhāvato. Vedayitasabhāvapaṭicchādako sammoho tadabhinandanaṃ āvahati . Yathābhūtāvabodho pana tattha nibbedaṃ virāgañca āvahati. Micchābhinivese ayonisomanasikārasahitā taṇhā anekavihitaṃ diṭṭhijālaṃ pasāreti. Yathāvuttataṇhāsamucchedo paṭhamamaggo taṃ diṭṭhijālaṃ saṅkoceti. Sassatavādādipaññāpanassa phasso paccayo hoti asati phasse tadabhāvato. Diṭṭhibandhanabandhānaṃ phassāyatanādīnaṃ anirodhena phassādianirodho saṃsāradukkhassa anivattiyeva, yāthāvato phassāyatanādipariññā sabbadiṭṭhidassanāni ativattati, phassāyatanādiapariññā taṃdiṭṭhigahanaṃ nātivattati, bhavanettisamucchedo āyatiṃ attabhāvassa anibbattiyā saṃvattati, asamucchinnāya bhavanettiyā anāgate bhavappabandho parivattatiyevāti ayaṃ parivatto hāro.
Vevacanahāravaṇṇanā
『『Mama mayhaṃ me』』ti pariyāyavacanaṃ. 『『Bhikkhave samaṇā tapassino』』ti pariyāyavacanaṃ. 『『Pare aññe paṭiviruddhā』』ti pariyāyavacanaṃ. 『『Avaṇṇaṃ akittiṃ ninda』』nti pariyāyavacanaṃ. 『『Bhāseyyuṃ bhaṇeyyuṃ kareyyu』』nti pariyāyavacanaṃ. 『『Dhammassa vinayassa satthusāsanassā』』ti pariyāyavacanaṃ. 『『Saṅghassa samūhassa gaṇassā』』ti pariyāyavacanaṃ. 『『Tatra tattha tesū』』ti pariyāyavacanaṃ. 『『Tumhehi vo bhavantehī』』ti pariyāyavacanaṃ. 『『Āghāto doso byāpādo』』ti pariyāyavacanaṃ. 『『Appaccayo domanassaṃ cetasikadukkha』』nti pariyāyavacanaṃ. 『『Cetaso anabhiraddhi cittassa byāpatti manopadoso』』ti pariyāyavacanaṃ. 『『Na karaṇīyā na uppādetabbā na pavattetabbā』』ti pariyāyavacanaṃ. Iti iminā nayena sabbapadesu vevacanaṃ vattabbanti ayaṃ vevacano hāro.
Paññattihāravaṇṇanā
Āghāto vatthuvasena dasavidhena ekūnavīsatividhena vā paññatto. Appaccayo upavicāravasena chadhā paññatto. Ānandopītiādivasena navadhā paññatto. Pīti sāmaññato khuddikādivasena pañcadhā paññattā. Somanassaṃ upavicāravasena chadhā paññattaṃ. Sīlaṃ vārittacārittādivasena anekadhā paññattaṃ. Gambhīratādivisesayuttaṃ ñāṇaṃ cittuppādavasena catudhā, dvādasavidhena vā, visayabhedato anekadhā ca paññattaṃ. Diṭṭhisassatādivasena dvāsaṭṭhiyā bhedehi, tadantogadhavibhāgena anekadhā ca paññattā. Vedanā chadhā aṭṭhasatadhā anekadhā ca paññattā. Tassā samudayo pañcadhā paññatto, tathā atthaṅgamo. Assādo duvidhena paññatto. Ādīnavo tividhena paññatto. Nissaraṇaṃ ekadhā catudhā ca paññattaṃ…pe… anupādāvimutti duvidhena paññattā.
『『Ajānataṃ apassata』』nti vuttā avijjā visayabhedena catudhā aṭṭhadhā ca paññattā. 『『Taṇhāgatāna』』ntiādinā vuttā taṇhā chadhā aṭṭhasatadhā anekadhā ca paññattā. Phasso nissayavasena chadhā paññatto. Upādānaṃ catudhā paññattaṃ. Bhavo dvidhā anekadhā ca paññatto. Jāti vevacanavasena chadhā paññattā. Tathā jarā sattadhā paññattā. Maraṇaṃ aṭṭhadhā navadhā ca paññattaṃ. Soko pañcadhā paññatto. Paridevo chadhā paññatto. Dukkhaṃ catudhā paññattaṃ, tathā domanassaṃ. Upāyāso catudhā paññatto. 『『Samudayo hotī』』ti pabhavapaññatti, 『『yathābhūtaṃ pajānātī』』ti dukkhassa pariññāpaññatti, samudayassa pahānapaññatti, nirodhassa sacchikiriyāpaññatti, maggassa bhāvanāpaññatti.
『『Antojālīkatā』』tiādi sabbadiṭṭhīnaṃ saṅgahapaññatti. 『『Ucchinnabhavanettiko』』tiādi duvidhena parinibbānapaññatti. Evaṃ āghātādīnaṃ akusalakusalādidhammānaṃ yathāpabhavapaññattiādivasena, tathā 『『āghāto』』ti byāpādassa vevacanapaññatti, 『『appaccayo』』ti domanassassa vevacanapaññattītiādinā nayena paññattibhedo vibhajitabboti ayaṃ paññattihāro.
Otaraṇahāravaṇṇanā
Āghātaggahaṇena saṅkhārakkhandhasaṅgaho, tathā anabhiraddhigahaṇena. Appaccayaggahaṇena vedanākkhandhasaṅgahoti idaṃ khandhamukhena otaraṇaṃ. Tathā āghātādiggahaṇena dhammāyatanaṃ dhammadhātu dukkhasaccaṃ samudayasaccaṃ vā gahitanti idaṃ āyatanamukhena dhātumukhena saccamukhena ca otaraṇaṃ. Tathā āghātādīnaṃ sahajātā avijjā hetusahajātaaññamaññanissayasampayuttaatthiavigatapaccayehi paccayo hoti, asahajātā pana anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi paccayo hoti, anantarā upanissayavaseneva paccayo hoti . Taṇhāupādānādīnaṃ, phassādīnampi tesaṃ sahajātānaṃ asahajātānañca yathārahaṃ paccayabhāvo vattabbo. Koci panettha adhipativasena, koci kammavasena, koci āhāravasena, koci indriyavasena, koci jhānavasena, koci maggavasenapi paccayo hotīti. Ayampi viseso veditabboti idaṃ paṭiccasamuppādamukhena otaraṇaṃ. Ānandādīnampi imināva nayena khandhādimukhena otaraṇaṃ vibhāvetabbaṃ.
Tathā sīlaṃ pāṇātipātādīhi viraticetanā, abyāpādādicetasikadhammā ca, pāṇātipātādayo cetanāva, tesaṃ tadupakārakadhammānañca lajjādayādīnaṃ saṅkhārakkhandhadhammāyatanādisaṅgaho, purimanayeneva khandhādimukhena ca otaraṇaṃ vibhāvetabbaṃ. Esa nayo ñāṇadiṭṭhivedanāavijjātaṇhādiggahaṇesu. Nissaraṇaanupādāvimuttigahaṇesu asaṅkhatadhātuvasenapi dhātumukhena otaraṇaṃ vibhāvetabbaṃ. Tathā 『『vedanānaṃ…pe… anupādāvimutto』』ti etena bhagavato sīlādayo pañca dhammakkhandhā, satipaṭṭhānādayo ca bodhipakkhiyadhammā pakāsitā hontīti taṃ mukhenapi otaraṇaṃ veditabbaṃ. 『『Tadapi phassapaccayā』』ti diṭṭhipaññāpanassa paccayādhīnavuttitādīpanena aniccatāmukhena otaraṇaṃ, tathā evaṃdhammatāya paṭiccasamuppādamukhena otaraṇaṃ, aniccassa dukkhānattabhāvato appaṇihitamukhena suññatāmukhena ca otaraṇaṃ. Sesapadesupi eseva nayoti ayaṃ otaraṇo hāro.
Sodhanahāravaṇṇanā
『『Mamaṃ vā…pe… bhāseyyu』』nti ārambho. 『『Dhammassa…pe… saṅghassa…pe… bhāseyyu』』nti padasuddhi, no ārambhasuddhi. 『『Tatra tumhehi…pe… karaṇīyā』』ti padasuddhi ceva ārambhasuddhi ca. Dutiyanayādīsupi eseva nayo . Tathā 『『appamattakaṃ kho paneta』』ntiādi ārambho. 『『Katama』』ntiādi pucchā. 『『Pāṇātipātaṃ pahāyā』』tiādi padasuddhi, no ārambhasuddhi, no ca pucchāsuddhi. 『『Idaṃ kho』』tiādi pucchāsuddhi ceva padasuddhi ca ārambhasuddhi ca.
Tathā 『『atthi bhikkhave』』tiādi ārambho. 『『Katame ca te』』tiādi pucchā. 『『Santi bhikkhave』』tiādi ārambho. 『『Ki』』ntiādi ārambha pucchā. 『『Yathāsamāhite』』tiādi padasuddhi, no ārambhasuddhi no ca pucchāsuddhi. 『『Ime kho te』』tiādi padasuddhi ceva pucchāsuddhi ca ārambhasuddhi ca. Iminā nayena sabbattha ārambhādayo veditabbāti. Ayaṃ sodhano hāro.
Adhiṭṭhānahāravaṇṇanā
『『Avaṇṇa』』nti sāmaññato adhiṭṭhānaṃ taṃ, avikappetvā visesavacanaṃ 『『mamaṃ vā dhammassa vā saṅghassa vā』』ti. Sukkapakkhepi eseva nayo.
Tathā 『『sīla』』nti sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ 『『pāṇātipātā paṭivirato』』tiādi.
『『Aññeva dhammā』』tiādi sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ 『『tayidaṃ bhikkhave tathāgato pajānātī』』tiādi.
Tathā 『『pubbantakappikā』』tiādi sāmaññato adhiṭṭhānaṃ, taṃ avikappetvā visesavacanaṃ 『『sassatavādā』』tiādi. Iminā nayena sabbattha sāmaññaviseso niddhāretabboti ayaṃ adhiṭṭhāno hāro.
Parikkhārahāravaṇṇanā
Āghātādīnaṃ 『『anatthaṃ me acarī』』tiādīni (dha. sa. 1237; vibha. 909) ca ekūnavīsati āghātavatthūni hetu. Ānandādīnaṃ ārammaṇe abhisineho hetu. Sīlassa hiriottappaṃ appicchatādayo ca hetu. 『『Gambhīrā』』tiādinā vuttadhammassa sabbāpi pāramiyo hetu, visesena paññāpāramī. Diṭṭhīnaṃ asappurisūpassayo, asaddhammassavanaṃ, micchābhinivesena ayonisomanasikāro ca avisesena hetu, visesena pana sassatavādādīnaṃ atītajātianussaraṇādi hetu. Vedanānaṃ avijjātaṇhākammāni phasso ca hetu. Anupādāvimuttiyā ariyamaggo hetu. Paññāpanassa ayonisomanasikāro hetu. Taṇhāya saṃyojaniyesu assādānupassanā hetu. Phassassa chaḷāyatanāni, chaḷāyatanassa nāmarūpaṃ hetu. Bhavanettisamucchedassa visuddhibhāvanā hetūti ayaṃ parikkhāro hāro.
Samāropanahāravaṇṇanā
Āghātādīnaṃ akaraṇīyatāvacanena khantisampadā dassitā hoti. 『『Appamattakaṃ kho paneta』』ntiādinā soraccasampadā, 『『atthi bhikkhave』』tiādinā ñāṇasampadā, 『『aparāmasato cassa paccattaññeva nibbuti viditā』』ti, 『『vedanānaṃ…pe… yathābhūtaṃ viditvā anupādāvimutto』』ti etehi samādhisampadāya saddhiṃ vijjāvimuttivasībhāvasampadā dassitā hoti. Tattha khantisampadā paṭisaṅkhānabalasiddhito soraccasampadāya padaṭṭhānaṃ. Soraccasampadā pana atthato sīlameva, tathā pāṇātipātādīhi paṭivirativacanaṃ sīlassa pariyāyavibhāgadassanatthaṃ. Tattha sīlaṃ samādhissa padaṭṭhānaṃ, samādhi paññāya padaṭṭhānaṃ. Tesu sīlena vītikkamappahānaṃ duccaritasaṃkilesappahānañca sijjhati, samādhinā pariyuṭṭhānappahānaṃ, vikkhambhanappahānaṃ, taṇhāsaṃkilesappahānañca sijjhati. Paññāya diṭṭhisaṃkilesappahānaṃ, samucchedappahānaṃ, anusayappahānañca sijjhatīti sīlādīhi tīhi dhammakkhandhehi samathavipassanābhāvanāpāripūrī, pahānattayasiddhi cāti ayaṃ samāropano hāro.
Soḷasahāravaṇṇanā niṭṭhitā.
Pañcavidhanayavaṇṇanā
Nandiyāvaṭṭanayavaṇṇanā
Āghātādīnaṃ akaraṇavacanena taṇhāvijjāsaṅkoco dassito hoti. Sati hi attattaniyavatthūsu sinehe sammose ca 『『anatthaṃ me acarī』』tiādinā (dha. sa. 1237, vibha. 909) āghāto jāyatīti, tathā 『『pāṇātipātā paṭivirato』』tiādivacanehi , 『『paccattaññeva nibbuti viditā, anupādāvimutto, channaṃ phassāyatanānaṃ…pe… yathābhūtaṃ pajānātī』』tiādīhi vacanehi ca taṇhāvijjānaṃ accantappahānaṃ dassitaṃ hoti. Tāsaṃ pana pubbantakappikādipadehi 『『ajānataṃ apassata』』ntiādipadehi ca sarūpato dassitānaṃ taṇhāvijjānaṃ rūpadhammā arūpadhammā ca adhiṭṭhānaṃ. Yathākkamaṃ samatho ca vipassanā ca paṭipakkho. Tesaṃ cetovimutti paññāvimutti ca phalaṃ. Tattha taṇhā, taṇhāvijjā vā samudayasaccaṃ, tadadhiṭṭhānabhūtā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā samathavipassanā maggasaccanti evaṃ catusaccayojanā veditabbā. Taṇhāggahaṇena cettha māyāsāṭheyyamānātimānamadappamādapāpicchatāpāpamittatāahirikānottappādivasena sabbo akusalapakkho netabbo. Tathā avijjāggahaṇena viparītamanasikārakodhupanāhamakkhapalāsaissāmacchariyasārambhadovacassatā- bhavadiṭṭhivibhavadiṭṭhādivasena akusalapakkho netabbo. Vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena, tathā samathapakkhiyānaṃ saddhindriyādīnaṃ, vipassanāpakkhiyānañca aniccasaññādīnaṃ vasena kusalapakkho netabboti. Ayaṃ nandiyāvaṭṭassa nayassa bhūmi.
Tipukkhalanayavaṇṇanā
Āghātādīnaṃ akaraṇavacanena adosasiddhi, tathā pāṇātipātapharusavācāhi paṭivirativacanena. Ānandādīnaṃ akaraṇavacanena alobhasiddhi, tathā abrahmacariyato paṭivirativacanena. Adinnādānādīhi pana paṭivirativacanena ubhayasiddhi. 『『Tayidaṃ bhikkhave tathāgato pajānātī』』tiādinā amohasiddhi. Iti tīhi akusalamūlehi gahitehi tappaṭipakkhato, āghātādiakaraṇavacanena ca tīṇi kusalamūlāni siddhāniyeva honti. Tattha tīhi akusalamūlehi tividhaduccaritasaṃkilesamalavisamākusalasaññāvitakkāsaddhammādivasena sabbo akusalapakkho vitthāretabbo. Tathā tīhi kusalamūlehi tividhasucaritavodānasamakusalasaññāvitakkapaññāsaddhammasamādhi- vimokkhamukhavimokkhādivasena sabbo kusalapakkho vibhāvetabbo. Etthāpi ca saccayojanā veditabbā. Kathaṃ? Lobho sabbāni vā kusalākusalamūlāni samudayasaccaṃ, tehi pana nibbattā tesaṃ adhiṭṭhānagocarabhūtā upādānakkhandhā dukkhasaccantiādinā nayena saccayojanā veditabbāti ayaṃ tipukkhalassa nayassa bhūmi.
Sīhavikkīḷitanayavavaṇṇanā
Āghātānandanādīnaṃ akaraṇavacanena satisiddhi. Satiyā hi sāvajjānavajje, tattha ca ādīnavānisaṃse sallakkhetvā sāvajjaṃ pahāya anavajjaṃ samādāya vattatīti. Tathā micchājīvā paṭivirativacanena vīriyasiddhi. Vīriyena hi kāmabyāpādavihiṃsāvitakke vinodeti, vīriyasādhanañca ājīvapārisuddhisīlanti. Pāṇātipātādīhi paṭivirativacanena satisiddhi. Satiyā hi sāvajjānavajje, tattha ca ādīnavānisaṃse sallakkhetvā sāvajjaṃ pahāya anavajjaṃ samādāya vattati. Tathā hi sā 『『visayābhimukhabhāvapaccupaṭṭhānā』』ti ca vuccati. 『『Tayidaṃ bhikkhave tathāgato pajānātī』』tiādinā samādhipaññāsiddhi. Paññāya hi yathābhūtāvabodho, samāhito ca yathābhūtaṃ pajānātīti. Tathā 『『nicco dhuvo』』tiādinā anicce 『『nicca』』nti vipallāso, 『『arogo paraṃ maraṇā, ekantasukhī attā diṭṭhadhammanibbānappatto』』ti ca evamādīhi asukhe 『『sukha』』nti vipallāso, 『『pañcahi kāmaguṇehi samappito』』tiādinā asubhe 『『subha』』nti vipallāso, sabbeheva ca diṭṭhidīpakapadehi anattani 『『attā』』ti vipallāsoti evamettha cattāro vipallāsā siddhā honti, tesaṃ paṭipakkhato cattāri satipaṭṭhānāni siddhāneva honti. Tattha catūhi indriyehi cattāro puggalā niddisitabbā.
Kathaṃ? Duvidho hi taṇhācarito mudindriyo ca tikkhindriyo cāti, tathā diṭṭhicarito. Tesu paṭhamo asubhe 『『subha』』nti vipallattadiṭṭhi satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe 『『sukha』』nti vipallattadiṭṭhi 『『uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) vuttena vīriyasaṃvarasaṅkhātena vīriyabalena taṃ vipallāsaṃ vidhamati. Tatiyo anicce 『『nicca』』nti ayāthāvagāhī samathabalena samāhitabhāvato saṅkhārānaṃ khaṇikabhāvaṃ yathābhūtaṃ paṭivijjhati. Catuttho santatisamūhakiccārammaṇaghanavicittattā phassādidhammapuñjamatte anattani 『『attā』』ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃseti. Catūhi cettha vipallāsehi caturāsavoghayogakāyaganthaagatitaṇhuppādupādānasattaviññāṇaṭṭhitiapariññādivasena sabbo akusalapakkho netabbo. Tathā catūhi satipaṭṭhānehi catubbidhajhānavihārādhiṭṭhānasukhabhāgiyadhammaappamaññāsammappadhānaiddhipādādivasena sabbo vodānapakkho netabboti ayaṃ sīhavikkīḷitassa nayassa bhūmi. Idhāpi subhasaññāsukhasaññāhi, catūhipi vā vipallāsehi samudayasaccaṃ , tesaṃ adhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā.
Disālocanaaṅkusanayadvayavaṇṇanā
Iti tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayampi siddhameva hoti. Tathā hi atthanayadisābhūtadhammānaṃ samālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti niyuttā pañca nayā.
Pañcavidhanayavaṇṇanā niṭṭhitā.
Sāsanapaṭṭhānavaṇṇanā
Idaṃ suttaṃ soḷasavidhe suttantapaṭṭhāne saṃkilesavāsanāsekkhabhāgiyaṃ, saṃkilesanibbedhāsekkhabhāgiyameva vā. Aṭṭhavīsatividhe pana suttantapaṭṭhāne lokiyalokuttaraṃ sattadhammādhiṭṭhānaṃ ñāṇañeyyadassanabhāvanaṃ sakavacanaparavacanaṃ vissajjanīyāvissajjanīyaṃ kusalākusalaṃ anuññātapaṭikkhittañcāti veditabbaṃ.
Pakaraṇanayavaṇṇanā niṭṭhitā.
Brahmajālasuttavaṇṇanā niṭṭhitā.
- Sāmaññaphalasuttavaṇṇanā
Rājāmaccakathāvaṇṇanā
150.Rājagaheti ettha duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitanti rājagahanti āha 『『mandhātu…pe… vuccatī』』ti. Tattha mahāgovindena mahāsattena pariggahitaṃ reṇuādīhi rājūhi pariggahitameva hotīti mahāgovindaggahaṇaṃ. Mahāgovindoti mahānubhāvo eko purātano rājāti keci. Pariggahitattāti rājadhānībhāvena pariggahitattā. Pakāreti nagaramāpanena raññā kāritasabbagehattā rājagahaṃ, gijjhakūṭādīhi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehanti pi rājagahaṃ, saṃvihitārakkhatāya anatthāvahabhāvena upagatānaṃ paṭirājūnaṃ gahaṃ gehabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ, ārāmarāmaṇeyyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati, pariggayhatīti vā rājagahanti edise pakāre so padeso ṭhānavisesabhāvena uḷārasattaparibhogoti āha 『『taṃ paneta』』ntiādi. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ.
Avisesenāti 『『pātimokkhasaṃvarasaṃvuto viharati』』 (ma. ni. 1.69; 3.75; vibha. 508), 『『paṭhamaṃ jhānaṃ upasampajja viharati, (dī. ni. 1.226; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) 『『mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati』』, (dī. ni. 1.556; 3.308; ma. ni. 1.77, 459, 509; 2.309, 315, 451, 471; 3.230; vibha. 642) 『『sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ samāpajjitvā viharatī』』tiādīsu (ma. ni. 1.459) viya saddantarasannidhānasiddhena visesaparāmasanena vinā. Iriyāya kāyikakiriyāya pavattanūpāyabhāvato pathoti iriyāpatho. Ṭhānādīnañhi gatinivatti ādiavatthāhi vinā na kañci kāyikakiriyaṃ pavattetuṃ sakkā. Viharati pavattati etena, viharaṇañcāti vihāro, dibbabhāvāvaho vihāro dibbavihāro, mahaggatajjhānāni. Nettiyaṃ pana 『『catasso āruppasamāpattiyo āneñjā vihārā』』ti vuttaṃ . Taṃ tāsaṃ mettājhānādīnaṃ brahmavihāratā viya bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi 『『dibbavihārā』』 tveva vuttā. Hitūpasaṃhārādivasena pavattiyā brahmabhūtā seṭṭhabhūtā vihārāti brahmavihārā, mettājhānādikā. Anaññasādhāraṇattā ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Samaṅgīparidīpananti samaṅgibhāvaparidīpanaṃ. Iriyāpathasamāyogaparidīpanaṃ itaravihārasamāyogaparidīpanassa visesavacanassa abhāvato, iriyāpathasamāyogaparidīpanassa ca atthasiddhattā. Viharatīti ettha vi-saddo vicchedatthajotano, haratīti neti, pavattetīti attho. Tattha kassa kena vicchindanaṃ, kathaṃ kassa pavattananti antolīnaṃ codanaṃ sandhāyāha 『『so hī』』tiādi.
Gocaragāmadassanatthaṃ 『『rājagahe』』ti vatvā buddhānaṃ anurūpanivāsanaṭṭhānadassanatthaṃ 『『ambavane』』ti vuttanti āha 『『idamassā』』tiādi. Etanti etaṃ 『『rājagahe』』ti bhummavacanaṃ samīpatthe 『『gaṅgāya gāvo caranti, kūpe gaggakula』』nti ca yathā. Kumārena bhatoti kumārabhato, so eva komārabhacco yathā bhisaggameva bhesajjaṃ. Dosābhisannanti vātapittādivasena ussannadosaṃ. Virecetvāti dosapakopato vivecetvā.
Aḍḍhateḷasahīti aḍḍhena terasahi aḍḍhaterasahi bhikkhusatehi. Tāni pana paññāsāya ūnāni terasabhikkhusatāni hontīti āha 『『aḍḍhasatenā』』tiādi.
Rājatīti dibbati, sobhatīti attho. Rañjetīti rameti. Raññoti pitu bimbisārarañño. Sāsanaṭṭhena hiṃsanaṭṭhena sattu.
Bhāriyeti garuke aññesaṃ asakkuṇeyye vā. Suvaṇṇasatthakenāti suvaṇṇamayena satthakena. Ayomayañhi rañño sarīraṃ upanetuṃ ayuttanti vadati. Suvaṇṇasatthakenāti vā suvaṇṇaparikkhatena satthakena bāhuṃ phālāpetvāti sirāvedhavasena bāhuṃ phalāpetvā udakena sambhinditvā pāyesi kevalassa lohitassa gabbhinitthiyā dujjīrabhāvato. Dhurāti dhurabhūtā, gaṇassa , dhorayhāti attho. Dhuraṃ nīharāmīti gaṇadhuraṃ gaṇabandhiyaṃ nibbattemi. 『『Pubbe kho』』tiādi khandhakapāḷi eva.
Potthaniyanti churikaṃ, yaṃ 『『nakhara』』ntipi [pothanikanti churikaṃ, yaṃ kharantipi (sārattha. ṭī. 3.339) pothanikanti churikaṃ, kharantipi (vi. vi. ṭī. 2.cūḷavaggavaṇṇanā 339)] vuccati. Divā divassāti divassapi divā, majjhanhikavelāyanti attho.
Tassā sarīraṃ lehitvā yāpeti attūpakkamena maraṇaṃ na yuttanti. Na hi ariyasāvakā attānaṃ vinipātentīti. Maggaphalasukhenāti maggaphalasukhāvahena sotāpattimaggaphalasukhūpasañhitena caṅkamena yāpeti.Cetiyaṅgaṇeti gandhapupphādīhi pūjanaṭṭhānabhūte cetiyaṅgaṇe . Nisajjanatthāyāti bhikkhusaṅghanisīdanatthāya. Cātumahārājikadevaloke…pe… yakkho hutvā nibbatti tattha bahulaṃ nibbattapubbatāya ciraparicitanikantivasena.
Khobhetvāti puttasinehassa balavabhāvato, sahajātapītivegassa ca savipphāratāya taṃsamuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā. Tenāha 『『aṭṭhimiñjaṃ āhacca aṭṭhāsī』』ti. Pituguṇanti pitu attani sinehaguṇaṃ. Muñcāpetvāti ettha iti-saddo pakārattho, tena 『『abhimārakapurisapesanādippakārenā』』ti vutte eva pakāre paccāmasati. Vitthārakathānayoti ajātasattupasādanādivasena vitthārato vattabbāya kathāya nayamattaṃ. Kasmā panettha vitthāranayā kathā na vuttāti āha 『『āgatattā pana sabbaṃ na vutta』』nti.
Kosalaraññoti mahākosalarañño. Paṇḍitādhivacananti paṇḍitavevacanaṃ. Vidantīti jānanti. Vedena ñāṇena karaṇabhūtena īhati pavattatīti vedehi.
Etthāti etasmiṃ divase. Anasanena vāti vā-saddo aniyamattho, tena ekaccamanoduccaritadussīlyādīni saṅgaṇhāti. Tathā hi gopālakūposatho abhijjhāsahagatacittassa vasena vutto, nigaṇṭhuposatho mosavajjādivasena. Yathāha 『『so tena abhijjhāsahagatena cetasā divasaṃ atināmetī』』ti (a. ni. 1.71), 『『iti yasmiṃ samaye sacce samādapetabbā, musāvāde tasmiṃ samaye samādapentī』』ti (a. ni. 1.71) ca ādi. Etthāti uposathasadde. Atthuddhāroti vattabbaatthānaṃ uddhāraṇaṃ.
Nanu ca atthamattaṃ pati saddā abhinivisantīti na ekena saddena aneke atthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite, tesaṃ pana atthānaṃ uposathasaddavacanīyatā sāmaññaṃ upādāya vuccamāno ayaṃ vicāro uposathasaddassa atthuddhāroti vutto. Heṭṭhā 『『evaṃ me suta』』ntiādīsu āgate atthuddhārepi eseva nayo. Kāmañca pātimokkhuddesādivisayopi uposathasaddo sāmaññarūpo eva visesasaddassa avācakabhāvato, tādisaṃ pana sāmaññaṃ anādiyitvā ayamattho vuttoti veditabbaṃ. Sīlasuddhivasena upetehi samaggehi vasīyati anuṭṭhīyatīti uposatho, pātimokkhuddeso. Samādānavasena adhiṭṭhānavasena vā upecca ariyavāsādiatthaṃ vasitabbato uposatho, sīlaṃ. Anasanādivasena upecca vasitabbato anuvasitabbato uposatho. Upavāsoti samādānaṃ. Uposathakulabhūtatāya navamahatthinikāyapariyāpanne hatthināge kiñci kiriyaṃ anapekkhitvā rūḷhivasena samaññāmattaṃ uposathoti āha 『『uposatho nāgarājātiādīsu paññattī』』ti. Divase pana uposathasaddappavatti aṭṭhakathāyaṃ vuttā eva. Suddhassa ve sadā phaggūti ettha pana suddhassāti sabbaso kilesamalābhāvena suddhassa. Veti nipātamattaṃ. Veti vā byattanti attho. Sadā phaggūti niccakālampi phagguṇanakkhattameva. Yassa hi phagguṇamāse uttaraphagguṇadivase titthanhānaṃ karontassa saṃvaccharikapāpapavāhanaṃ hotīti laddhi, taṃ tato vivecetuṃ idaṃ bhagavatā vuttaṃ. Suddhassuposatho sadāti yathāvuttasuddhiyā suddhassa uposathaṅgāni vatasamādānāni ca asamādiyatopi niccaṃ uposatho, uposathavāso evāti attho. Pañcadasannaṃ tithīnaṃ pūraṇavasena pannaraso.
Bahuso , atisayato vā kumudāni ettha santīti kumudavatī, tissaṃ kumudavatiyā. Catunnaṃ māsānaṃ pāripūribhūtāti cātumāsī. Sā eva pāḷiyaṃ cātumāsinīti vuttāti āha 『『idha pana cātumāsinīti vuccatī』』ti. Tadā kattikamāsassa puṇṇatāya māsapuṇṇatā. Vassānassa utuno puṇṇatāya utupuṇṇatā. Kattikamāsalakkhitassa saṃvaccharassa puṇṇatāya saṃvaccharapuṇṇatā. 『『Mā』』 iti cando vuccati tassa gatiyā divasassa minitabbato. Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo. Tadā hi cando sabbaso paripuṇṇo hutvā dissati. Ettha ca 『『tadahuposathe pannarase』』ti padāni divasavasena vuttāni, 『『komudiyā』』tiādīni rattivasena.
Rājāmaccaparivutoti rājakulasamudāgatehi amaccehi parivuto. Atha vā anuyuttakarājūhi ceva amaccehi ca parivuto. Caturupakkilesāti abbhā mahikā dhūmarajo rāhūti imehi catūhi upakkilesehi. Sanniṭṭhānaṃ kataṃ aṭṭhakathāyaṃ.
Pītivacananti pītisamuṭṭhānaṃ vacanaṃ. Yañhi vacanaṃ paṭiggāhakanirapekkhaṃ kevalaṃ uḷārāya pītiyā vasena sarasato sahasāva mukhato niccharati, taṃ idha 『『udāna』』nti adhippetaṃ. Tenāha 『『yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkotī』』tiādi.
Dosehi itā gatā apagatāti dosinā ta-kārassa na-kāraṃ katvā yathā 『『kilese jito vijitāvīti jino』』ti. Anīya-saddo kattuatthe veditabboti āha 『『manaṃ ramayatī』』ti 『『ramaṇīyā』』ti yathā 『『niyyānikā dhammā』』ti. Juṇhavasena rattiyā surūpatāti āha 『『vuttadosavimuttāyā』』tiādi. Tattha abbhādayo vuttadosā, tabbigameneva cassā dassanīyatā, tena, utusampattiyā ca pāsādikatā veditabbā. Lakkhaṇaṃ bhavituṃ yuttāti etissā rattiyā yutto divaso māso utu saṃvaccharoti evaṃ divasamāsautusaṃvaccharānaṃ sallakkhaṇaṃ bhavituṃ yuttā lakkhaññā, lakkhaṇīyāti attho.
『『Yaṃ no payirupāsato cittaṃ pasīdeyyā』』ti vuttattā 『『samaṇaṃ vā brāhmaṇaṃ vā』』ti ettha paramatthasamaṇo ca paramatthabrāhmaṇo ca adhippeto, na pabbajjāmattasamaṇo, na jātimattabrāhmaṇo cāti āha 『『samitapāpatāya samaṇaṃ. Bāhitapāpatāya brāhmaṇa』』nti. Bahuvacane vattabbe ekavacanaṃ, ekavacane vā vattabbe bahuvacanaṃ vacanabyatayo. Aṭṭhakathāyaṃ pana ekavacanavaseneva byatayo dassito. Attani, garuṭṭhāniye ca ekasmimpi bahuvacanappayogo nirūḷhoti. Sabbenapīti 『『ramaṇīyā vatā』』tiādinā sabbena vacanena. Obhāsanimittakammanti obhāsabhūtanimittakammaṃ paribyattaṃ nimittakaraṇanti attho. Devadatto cāti. Ca-saddo attūpanayane, tena yathā rājā ajātasattu attano pitu ariyasāvakassa satthuupaṭṭhākassa ghātanena mahāparādho , evaṃ bhagavato mahāanatthakarassa devadattassa avassayabhāvena pīti imamatthaṃ upaneti. Tassa piṭṭhichāyāyāti tassa jīvakassa piṭṭhiapassayena, taṃ pamukhaṃ katvā taṃ apassāyāti attho. Vikkhepapacchedanatthanti bhāviniyā attano kathāya uppajjanakavikkhepanassa pacchindanatthaṃ, anuppattiatthanti adhippāyo. Tenāha 『『tassaṃ hī』』tiādi.
151.『『So kirā』』tiādi porāṇaṭṭhakathāya āgatanayo. Eseva nayo parato makkhalipadanibbacanepi . Upasaṅkamantīti upagatā. Tadeva pabbajjaṃ aggahesīti tadeva naggarūpaṃ pabbajjaṃ katvā gaṇhi.
Pabbajitasamūhasaṅkhātosaṅghoti pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhisuvisuddhasīlasāmaññavasena saṃhatattāti adhippāyo. Assa atthīti assa satthupaṭiññassa parivārabhūto atthi. Svevāti pabbajitasamūhasaṅkhātova. Keci pana 『『pabbajitasamūhavasena saṅghī, gahaṭṭhasamūhavasena gaṇī』』ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅgha-saddassa nirūḷhattā. Ācārasikkhāpanavasenāti acelaka vatacariyādiācārasikkhāpanavasena. Pākaṭoti saṅghīādibhāvena pakāsito. 『『Appiccho』』ti vatvā tattha labbhamānaṃ appicchattaṃ dassetuṃ 『『appicchatāya vatthampi na nivāsetī』』ti vuttaṃ. Na hi tasmiṃ sāsanike viya santaguṇanigūhaṇalakkhaṇā appicchatā labbhatīti. Yasoti kittisaddo. 『『Taranti etena saṃsārogha』』nti evaṃ sammatattā titthaṃ vuccati laddhīti āha 『『titthakaroti laddhikaro』』ti. Sādhusammatoti 『『sādhū』』ti sammato, na sādhūhi sammatoti āha 『『ayaṃ sādhū』』tiādi. 『『Imāni me vatasamādānāni ettakaṃ kālaṃ suciṇānī』』ti pabbajitato paṭṭhāya atikkantā bahū rattiyo jānātīti rattaññū. Tā panassa rattiyo cirakālabhūtāti katvā ciraṃ pabbajitassa assāti cirapabbajito. Tattha cirapabbajitatāgahaṇena buddhisīlataṃ dasseti, rattaññutāgahaṇena tattha sampajānataṃ. Addhānanti dīghakālaṃ. Kittako pana soti āha 『『dve tayo rājaparivaṭṭe』』ti, dvinnaṃ tiṇṇaṃ rājūnaṃ rajjaṃ anusāsanapaṭipāṭiyoti attho. 『『Addhagato』』ti vatvā kataṃ vayogahaṇaṃ osānavayāpekkhanti āha 『『pacchimavayaṃ anuppatto』』ti. Ubhayanti 『『addhagato, vayoanuppatto』』ti padadvayaṃ.
Pubbe pitarā saddhiṃ satthu santikaṃ gantvā desanāya sutapubbataṃ sandhāyāha 『『jhānābhiññādi…pe… sotukāmo』』ti. Dassanenāti na dassanamattaṃ, disvā pana tena saddhiṃ ālāpasallāpaṃ katvā tato akiriyavādaṃ sutvā tesaṃ anattamano ahosi. Guṇakathāyāti abhūtaguṇakathāya. Tenāha 『『suṭṭhutaraṃ anattamano hutvā』』ti. Yadi anattamano, kasmā tuṇhī ahosīti āha 『『anattamano samānopī』』tiādi.
152.Gosālāyāti evaṃ nāmake gāme. Vassānakāle gunnaṃ tiṭṭhanasālāti eke.
153.Paṭikiṭṭhataranti nihīnataraṃ. Tantāvutānīti tante pasāretvā vītāni. 『『Sīte sīto』』tiādinā chahākārehi tassa nihīnassa nihīnatarataṃ dasseti.
154.Vaccaṃ katvāpīti pi-saddena bhojanaṃ bhuñjitvāpi kenaci asucinā makkhito pīti imamatthaṃ sampiṇḍeti. Vālikathūpaṃ katvāti vattavasena vālikāya thūpaṃ katvā.
156.Palibuddhanakilesoti saṃsāre palibuddhanakicco rāgādikileso khettavatthuputtadārādivisayo.
Komārabhaccajīvakakathāvaṇṇanā
- Na yathādhippāyaṃ vattatīti katvā vuttaṃ 『『anattho vata me』』ti. Jīvakassa tuṇhībhāvo mama adhippāyassa maddanasadiso, tasmā taṃ pucchitvā kathāpanena mama adhippāyo pūretabboti ayamettha rañño ajjhāsayoti dassento 『『hatthimhi nu kho panā』』tiādimāha. Kiṃ tuṇhīti kiṃ kāraṇā tuṇhī, kiṃ taṃ kāraṇaṃ, yena tuvaṃ tuṇhīti vuttaṃ hoti. Tenāha 『『kena kāraṇena tuṇhī』』ti.
Kāmaṃ sabbāpi tathāgatassa paṭipatti anaññasādhāraṇā acchariyaabbhutarūpā ca, tathāpi gabbhokkanti- abhijātiabhinikkhamanaabhisambodhidhammacakkappavattana- yamakapāṭihāriyadevorohaṇāni sadevake loke ativiya supākaṭāni, na sakkā kenaci paṭibāhitunti tāniyevettha uddhaṭāni. Itthambhūtākhyānattheti itthaṃ evaṃ pakāro bhūto jātoti evaṃ kathanatthe. Upayogavacananti. 『『Abbhuggato』』ti ettha abhīti upasaggo itthambhūtākhyānatthajotako, tena yogato 『『taṃ kho pana bhagavanta』』nti idaṃ sāmiatthe upayogavacanaṃ, tenāha 『『tassa kho pana bhagavatoti attho』』ti. Kalyāṇaguṇasamannāgatoti kalyāṇehi guṇehi yutto, taṃ nissito tabbisayatāyāti adhippāyo. Seṭṭhoti etthāpi eseva nayo. Kittetabbato kitti, sā eva saddanīyato saddoti āha 『『kittisaddoti kittiyevā』』ti. Abhitthavanavasena pavatto saddo thutighoso. Anaññasādhāraṇaguṇe ārabbha pavattattā sadevakaṃ lokaṃ ajjhottharitvā abhibhavitvā uggato.
So bhagavāti yo so samatiṃ sapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke 『『bhagavā』』ti sabbattha patthaṭakittisaddo, so bhagavā. 『『Bhagavā』』ti ca idaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati 『『bhagavāti netaṃ nāmaṃ mātarā kata』』ntiādi (mahāni. 84). Parato pana bhagavāti guṇakittanaṃ.
Yathā kammaṭṭhānikena 『『araha』』ntiādīsu navaṭṭhānesu paccekaṃ iti-saddaṃ yojetvā buddhaguṇā anussarīyanti, evaṃ buddhaguṇasaṅkittakenāpīti dassento 『『itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavā』』ti āha. 『『Itipetaṃ abhūtaṃ, itipetaṃ ataccha』』ntiādīsu (dī. ni. 1.5) viya idha iti-saddo āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca tesaṃ guṇānaṃ bahubhāvo dīpito. Tāni ca saṅkittentena viññunā cittassa sammukhībhūtāneva katvā saṅkittetabbānīti dassento 『『iminā ca iminā ca kāraṇenāti vuttaṃ hotī』』ti āha. Evañhi nirūpetvā kittente yassa saṅkitteti, tassa bhagavati ativiya abhippasādo hoti. Ārakattāti suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti vihatattā. Paccayādīnanti cīvarādipaccayānañceva pūjāvisesānañca. Tatoti visuddhimaggato. Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanatopi nesaṃ vitthāro gahetabbo.
Yasmā jīvako bahuso satthusantike buddhaguṇe sutvā ṭhito, diṭṭhasaccatāya ca satthusāsane vigatakathaṃkatho vesārajjappatto, tasmā āha 『『jīvako panā』』tiādi. Pañcavaṇṇāyāti khuddikādivasena pañcappakārāya. Nirantaraṃ phuṭaṃ ahosi katādhikārabhāvato. Kammantarāyavasena hissa rañño guṇasarīraṃ khatupahataṃ ahosi.
- 『『Uttama』』nti vatvā na kevalaṃ seṭṭhabhāvo evettha kāraṇaṃ, atha kho appasaddatāpi kāraṇanti dassetuṃ 『『assayānarathayānānī』』tiādi vuttaṃ. Hatthiyānesu nibbisevanameva gaṇhanto hatthiniyova kappāpesi. Rañño āsaṅkānivattanatthaṃ āsannacārībhāvena tattha itthiyova nisajjāpitā. Rañño paresaṃ durupasaṅkamanabhāvadassanatthaṃ tā purisavesaṃ gāhāpetvā āvudhahatthā kāritā. Paṭivedesīti ñāpesi. Tadevāti gamanaṃ, agamanameva vā.
159.Mahañcāti karaṇatthe paccattavacananti āha 『『mahatācā』』ti. Mahaccāti mahatiyā , liṅgavipallāsavasena vuttaṃ, mahantenāti vuttaṃ hoti. Tenāha 『『rājānubhāvenā』』ti 『『dvinnaṃ mahāraṭṭhānaṃ issariyasirī』』ti aṅgamagadharaṭṭhānaṃ ādhipaccamāha. Āsattakhaggānīti aṃse olambanavasena sannaddhaasīni. Kulabhogaissariyādivasena mahatī mattā etesanti mahāmattā, mahānubhāvā rājapurisā. Vijjādharataruṇā viyāti vijjādharakumārā viya. Raṭṭhiyaputtāti bhojaputtā. Hatthighaṭāti hatthisamūhā. Aññamaññasaṅghaṭṭanāti avicchedavasena gamanena aññamaññasambandhā.
Cittutrāso sayaṃ bhāyanaṭṭhena bhayaṃ yathā tathā bhāyatīti katvā. Ñāṇaṃ bhāyitabbe eva vatthusmiṃ bhayato upaṭṭhite 『『bhāyitabbamida』』nti bhayato tīraṇato bhayaṃ. Tenevāha 『『bhayatupaṭṭhānañāṇaṃ pana bhāyati nabhāyatīti? Na bhāyati. Tañhi atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgatā nirujjhissantīti tīraṇamattameva hotī』』ti (visuddhi. 2.751). Ārammaṇaṃ bhāyati etasmāti bhayaṃ. Otappaṃ pāpato bhāyati etenāti bhayaṃ. Bhayānakanti bhāyanākāro. Bhayanti ñāṇabhayaṃ. Saṃveganti sahottappañāṇaṃ santāsanti sabbaso ubbijjanaṃ. Bhāyitabbaṭṭhena bhayaṃ bhīmabhāvena bheravanti bhayabheravaṃ, bhītabbavatthu. Tenāha 『『āgacchatī』』ti.
Bhīruṃpasaṃsantīti pāpato bhāyanato uttasanato bhīruṃ pasaṃsanti paṇḍitā. Na hi tattha sūranti tasmiṃ pāpakaraṇe sūraṃ pagabbhadhaṃsinaṃ na hi pasaṃsanti. Tenāha 『『bhayā hi santo na karonti pāpa』』nti. Tattha bhayāti pāputrāsato, ottappahetūti attho. Sarīracalananti bhayavasenasarīrasaṃkampo. Eketi uttaravihāravāsino. 『『Rājagahe』』tiādi tesaṃ adhippāyavivaraṇaṃ. Kāmaṃ vayatulyo 『『vayasso』』ti vuccati, rūḷhireso, yo koci pana sahāyo vayasso, tasmā vayassābhilāpoti sahāyābhilāpo. Na vippalambhesīti na visaṃvādesi. Vinasseyyāti cittavighātena vihaññeyya.
Sāmaññaphalapucchāvaṇṇanā
160.Bhagavato tejoti buddhānubhāvo. Rañño sarīraṃ phari yathā taṃ soṇadaṇḍassa brāhmaṇassa bhagavato santikaṃ gacchantassa antovanasaṇḍagatassa. Eketi uttaravihāravāsino.
161.Yena, tenāti ca bhummatthe karaṇavacananti āha 『『yattha bhagavā, tattha gato』』ti. Tadā tasmiṃ bhikkhusaṅghe tuṇhībhāvassa anavasesato byāpibhāvaṃ dassetuṃ 『『tuṇhībhūtaṃ tuṇhībhūta』』nti vuttanti āha 『『yato yato…pe… mevāti attho』』ti. Hatthassa kukatattā asaṃyamo asampajaññakiriyā hatthakukkuccanti veditabbo. Vā-saddo avuttavikappattho, tena tadañño asaṃyamabhāvo vibhāvitoti daṭṭhabbaṃ. Tattha pana cakkhuasaṃyamo sabbapaṭhamo, dunnivāro cāti tadabhāvaṃ dassetuṃ 『『sabbālaṅkārapaṭimaṇḍita』』ntiādi vuttaṃ. Kāyikavācasikena upasamena laddhena itaropi anumānato laddho eva hotīti āha 『『mānasikena cā』』ti. Upasamanti saṃyamaṃ, ācārasampattinti attho. Pañcaparivaṭṭeti pañcapurisaparivaṭṭe. Pañcahākārehīti 『『iṭṭhāniṭṭhe tādī』』ti (mahāni. 38, 192) evaṃ ādinā āgatehi, pañcavidhaariyiddhisiddhehi ca pañcahi pakārehi. Tādilakkhaṇeti tādibhāve.
162.Na me pañhavissajjane bhāro atthīti satthu sabbattha appaṭihatañāṇacāratādassanaṃ. Yadākaṅkhasīti na vadanti, kathaṃ pana vadantīti āha 『『sutvā vedissāmā』』ti padesañāṇe ṭhitattā. Buddhā pana sabbaññupavāraṇaṃ pavārentīti sambandho. 『『Yakkhanarindadevasamaṇabrāhmaṇaparibbājakāna』』nti idaṃ 『『pucchāvuso yadākaṅkhasī』』tiādīni (saṃ. ni. 1.237, 246; su. ni. āḷavakasutte) suttapadāni pucchantānaṃ yesaṃ puggalānaṃ vasena āgatāni, taṃ dassanatthaṃ. 『『Pucchāvuso yadākaṅkhasī』』ti idaṃ āḷavakassa yakkhassa okāsakaraṇaṃ, sesāni narindādīnaṃ. Manasicchasīti manasā icchasi. Pucchavho, yaṃ kiñci manasicchathāti bāvarissa saṃsayaṃ manasā pucchavho. Tumhākaṃ pana sabbesaṃ yaṃ kiñci sabbasaṃsayaṃ manasā, aññathā ca, yathā icchatha, tathā pucchavhoti adhippāyo.
Sādhurūpāti sādhusabhāvā. Dhammoti paveṇīdhammo. Vuddhanti sīlādīhi buddhippattaṃ, garunti attho. Esa bhāroti esa saṃsayūpacchedanasaṅkhāto bhāro, āgato bhāro avassaṃ āvahitabboti adhippāyo. Ñatvā sayanti parūpadesena vinā sayameva ñatvā.
Suciratenāti evaṃ nāmakena brāhmaṇena. Tagghāti ekaṃsena. Yathāpi kusalo tathāti yathā sabbadhammakusalo sabbavidū jānāti katheti, tathā ahamakkhissaṃ. Rājā ca kho taṃ yadi kāhati vā na vāti yo taṃ idha pucchituṃ pesesi, so rājānaṃ tayā pucchitaṃ karotu vā mā vā, ahaṃ pana te akkhissaṃ akkhissāmi, ācikkhissāmīti attho.
- Sippanaṭṭhena sikkhitabbatāya ca sippameva sippāyatanaṃ jīvikāya kāraṇabhāvato . Seyyathidanti nipāto, tassa te katameti attho. Puthu sippāyatanānīti hi sādhāraṇato sippāni uddisitvā upari taṃtaṃsippūpajīvino niddiṭṭhā puggalādhiṭṭhānakathāya papañcaṃ pariharituṃ. Aññathā yathādhippetāni tāva sippāyatanāni dassetvā puna taṃtaṃsippūpajīvīsu dassiyamānesu papañco siyāti. Tenāha 『『hatthārohā』』tiādi.
Hatthiṃ ārohanti, ārohāpayanti cāti hatthārohā. Yehi payogehi puriso hatthino ārohanayoggo hoti, hatthissa taṃ payogaṃ vidhāyataṃ sabbesaṃ petesaṃ gahaṇaṃ. Tenāha 『『sabbepī』』tiādi. Tattha hatthācariyā nāma ye hatthino hatthārohakānañca sikkhapakā. Hatthivejjā nāma hatthibhisakkā. Hatthimeṇḍā nāma hatthīnaṃ pādarakkhakā. Ādi-saddena hatthīnaṃ yavasadāyakādike saṅgaṇhāti. Assārohā rathikāti etthāpi eseva nayo. Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā. Dhanuṃ gaṇhanti, gaṇhāpenti cāti dhanuggahā, issāsā dhanusippassa sikkhāpakā ca. Tenāha 『『dhanuācariyā issāsā』』ti. Celena celapaṭākāya yuddhe akanti gacchantīti celakāti āha 『『ye yuddhe jayadhajaṃ gahetvā purato gacchantī』』ti. Yathā tathā ṭhite senike byūhakaraṇavasena tato calayanti uccālentīti calakā. Sakuṇagghiādayo viya maṃsapiṇḍaṃ parasenāsamūhaṃ sāhasikamahāyodhatāya chetvā chetvā dayanti uppatitvā uppatitvā gacchantīti piṇḍadāyakā. Dutiyavikappe piṇḍe dayanti janasammadde uppatantā viya gacchantīti piṇḍadāyakāti attho veditabbo. Uggatuggatāti thāmajavaparakkamādivasena ativiya uggatā uggāti attho. Pakkhandantīti attano vīrasūrabhāvena asajjamānā parasenaṃ anupavisantīti attho. Thāmajavabalaparakkamādisampattiyā mahānāgā viya mahānāgā. Ekantasūrāti ekākisūrā attano sūrabhāveneva ekākino hutvā yujjhanakā. Sajālikāti savammikā. Saraparittāṇacammanti cammaparisibbitaṃ kheṭakaṃ, cammamayaṃ vā phalakaṃ. Gharadāsayodhāti antojātayodhā.
Āḷāraṃ vuccati mahānasaṃ, tattha niyuttāti āḷārikā, bhattakārā. Pūvikāti pūvasampādakā, ye pūvameva nānappakārato sampādetvā vikkiṇantā jīvanti. Kesanakhalikhanādivasena manussānaṃ alaṅkāravidhiṃ kappenti saṃvidahantīti kappakā. Nhāpakāti cuṇṇavilepanādīhi malaharaṇavaṇṇasampādanavidhinā nhāpentīti nhāpakā. Navantādividhinā pavatto gaṇanagantho antarā chiddābhāvena acchiddakoti vuccati, taṃ gaṇanaṃ upanissāya jīvantā acchiddakapāṭhakā. Hatthena adhippāyaviññāpanaṃ hatthamuddā hattha-saddo cettha tadekadesesu aṅgulīsu daṭṭhabbo. 『『Na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī』』tiādīsu viya, tasmā aṅgulisaṅkocanādinā gaṇanā hatthamuddāya gaṇanā. Cittakārādīnīti. Ādi-saddena bhamakārakoṭṭakalekhaka vilīvakārādīnaṃ saṅgaho daṭṭhabbo. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sandiṭṭhikamevāti asamparāyikatāya sāmaṃ daṭṭhabbaṃ, sayaṃ anubhavitabbaṃ attapaccakkhaṃ diṭṭhadhammikanti attho. Sukhitanti sukhappattaṃ. Uparīti devaloke. So hi manussalokato uparimo. Kammassa katattā nibbattanato tassa phalaṃ tassa aggisikhā viya hoti, tañca uddhaṃ devaloketi āha 『『uddhaṃ aggaṃ assā atthīti uddhaggikā』』ti. Saggaṃ arahatīti attano phalabhūtaṃ saggaṃ arahati, tattha sā nibbattanārahoti attho. Sukhavipākāti iṭṭhavipākavipaccanīkā. Suṭṭhu aggeti ativiya uttame uḷāre. Dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññanti āha 『『dakkhiṇaṃ dāna』』nti.
Maggosāmaññaṃ samitapāpasamaṇabhāvoti katvā. Yasmā ayaṃ rājā pabbajitānaṃ dāsakassakādīnaṃ lokato abhivādanādilābho sandiṭṭhikaṃ sāmaññaphalanti cintetvā 『『atthi nu kho koci samaṇo vā brāhmaṇo vā īdisamatthaṃ jānanto』』ti vīmaṃsanto pūraṇādike pucchitvā tesaṃ kathāya anārādhitacitto bhagavantampi tamatthaṃ pucchi, tasmā vuttaṃ 『『upari āgataṃ pana dāsakassakopamaṃ sandhāya pucchatī』』ti.
Kaṇhapakkhanti yathāpucchite atthe labbhamānaṃ diṭṭhigatūpasañhitaṃ saṃkilesapakkhaṃ. Sukkapakkhanti tabbidhuraṃ uparisuttāgataṃ vodānapakkhaṃ. Samaṇakolāhalanti samaṇakotūhalaṃ taṃtaṃsamaṇavādānaṃ aññamaññavirodhaṃ. Samaṇabhaṇḍananti teneva virodhena 『『evaṃvādīnaṃ tesaṃ samaṇabrāhmaṇānaṃ ayaṃ doso, evaṃvādīnaṃ ayaṃ doso』』ti evaṃ taṃtaṃvādassa paribhāsanaṃ. Rañño bhāraṃ karonto attano desanākosallenāti adhippāyo.
164.Paṇḍitapatirūpakānanti āmaṃ viya pakkānaṃ paṇḍitābhāsānaṃ.
Pūraṇakassapavādavaṇṇanā
165.Ekaṃidāhanti ekāhaṃ. Idha-saddo cettha nipātamattaṃ, ekāhaṃ samayaṃ ticceva attho. Saritabbayuttanti anussaraṇānucchavikaṃ.
166.Sahatthā karontassāti sahattheneva karontassa. Nissaggiyathāvarādayopi idha sahatthakaraṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha 『『daṇḍena uppīḷentassā』』ti. Papañcasūdaniyaṃ 『『tajjentassa vā』』ti attho vutto, idha pana tajjanaṃ paribhāsanaṃ daṇḍeneva saṅgahetvā 『『daṇḍena uppīḷentassa』』 icceva vuttaṃ. Sokaṃ sayaṃkarontassāti parassa sokakāraṇaṃ sayaṃ karontassa, sokaṃ vā uppādentassa. Parehīti attano vacanakarehi. Sayampi phandatoti parassa vibādhanapayogena sayampi phandato. 『『Atipātāpayato』』ti padaṃ suddhakattuatthe hetukattuatthe ca vattatīti āha 『『hanantassāpi hanāpentassāpī』』ti. Kāraṇavasenāti kārāpanavasena.
Gharassa bhitti anto bahi ca sandhitā hutvā ṭhitā gharasandhi. Kiñcipi asesetvā niravaseso lopo nillopo. Ekāgāre niyutto vilopo ekāgāriko. Parito sabbaso panthe hananaṃ paripantho. Pāpaṃ na karīyati pubbe asaññato uppādetuṃ asakkuṇeyyattā, tasmā natthi pāpaṃ. Yadi evaṃ kathaṃ sattā pāpe paṭipajjantīti āha 『『sattā pana pāpaṃ karomāti evaṃ saññino hontī』』ti. Evaṃ kirassa hoti – imesañhi sattānaṃ hiṃsādikiriyā na attānaṃ phusati tassa niccatāya nibbikārattā sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Khuranemināti nisitakhuramayaneminā.
Gaṅgāya dakkhiṇā disā appatirūpadeso, uttarā disā patirūpadesoti adhippāyena『『dakkhiṇañca』』tiādi vuttanti āha 『『dakkhiṇatīre manussā kakkhaḷā』』tiādi. Mahāyāganti mahāvijitayaññasadisaṃ mahāyāgaṃ. Uposathakammena vāti uposathakammena ca. Dama-saddo hi indriyasaṃvarassa uposathasīlassa ca vācako idhādhippeto. Keci pana 『『uposathakammenāti idaṃ indriyadamanassa visesanaṃ, tasmā 『uposathakammabhūtena indriyadamanenā』』ti atthaṃ vadanti . Sīlasaṃyamenāti kāyikavācasikasaṃvarena . Saccavajjenāti saccavācāya, tassā visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garu, evaṃ puññadhammesu saccavācā. Tenāha bhagavā 『『ekaṃ dhammaṃ atītassā』』tiādi. Pavattīti yo 『『karotī』』ti vuccati, tassa santāne phaluppattipaccayabhāvena uppatti. Sabbathāti 『『karoto』』tiādinā vuttena sabbappakārena. Kiriyameva paṭikkhipati, na raññā puṭṭhaṃ sandiṭṭhikaṃ sāmaññaphalaṃ byākarotīti adhippāyo. Idaṃ avadhāraṇaṃ vipākapaṭikkhepanivattanatthaṃ. Yo hi kammaṃ paṭikkhipati, tena atthato vipākopi paṭikkhitto eva nāma hoti. Tathā hi vakkhati 『『kammaṃ paṭibāhantenāpī』』tiādi (dī. ni. aṭṭha. 1.170-172).
Paṭirājūhi anabhibhavanīyabhāvena visesato jitanti vijitaṃ, āṇāpavattideso. 『『Mā mayhaṃ vijite vasathā』』ti apasādanā pabbajitassa viheṭhanā pabbājanāti katvā vuttaṃ 『『apasādetabbanti viheṭhetabba』』nti. Uggaṇhanaṃ tena vuttassa atthassa 『『evameta』』nti upadhāraṇaṃ sallakkhaṇaṃ, nikujjanaṃ tassa addhaniyabhāvāpādanavasena cittena sandhāraṇaṃ. Tadubhayaṃ paṭikkhipanto āha 『『anuggaṇhanto anikujjanto』』ti. Tenāha 『『sāravasena aggaṇhanto』』tiādi.
Makkhaligosālavādavaṇṇanā
168.Ubhayenāti hetupaccayapaṭisedhanavacanena. Saṃkilesapaccayanti saṃkilissanassa malīnabhāvassa kāraṇaṃ. Visuddhipaccayanti saṅkikilesato visuddhiyā vodānassa kāraṇaṃ. Attakāroti tena tena sattena attanā kātabbakammaṃ attanā nipphādetabbapayogo. Parakāranti parassa vāhasā ijjhanakapayojanaṃ. Tenāha 『『yenā』』tiādi. Mahāsattanti antimabhavikaṃ mahābodhisattaṃ, paccekabodhisattassapi ettheva saṅgaho veditabbo. Manussasobhagyatanti manussesu subhagabhāvaṃ. Evanti vuttappakārena. Kammavādassa kiriyavādassa paṭikkhipanena 『『atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipāka』』ntiādi (a. ni. 4.232) nayappavatte jinacakke pahāraṃ deti nāma. Natthi purisakāreti yathāvuttaattakāraparakārābhāvato eva sattānaṃ paccattapurisakāro nāma koci natthīti attho. Tenāha 『『yenā』』tiādi. Natthi balanti sattānaṃ diṭṭhadhammikasamparāyikanibbānasampattiāvahaṃ balaṃ nāma kiñci natthi. Tenāha 『『yamhī』』tiādi. Nidassanamattañcetaṃ, saṃkilesikampi cāyaṃ balaṃ paṭikkhipateva. Yadi vīriyādīni purisakāravevacanāni, kasmā visuṃ gahaṇanti āha 『『idaṃ no vīriyenā』』tiādi. Saddatthato pana tassā tassā kiriyāya ussannaṭṭhena balaṃ. Sūravīrabhāvāvahaṭṭhena vīriyaṃ. Tadeva daḷhabhāvato, porisadhuraṃ vahantena pavattetabbato ca purisathāmo. Paraṃ paraṃ ṭhānaṃ akkamanappavattiyā purisaparakkamoti vuttoti veditabbaṃ.
Sattayogato rūpādīsu sattavisattatāya sattā. Pāṇanato assasanapassasanavasena pavattiyā pāṇā. Te pana so ekindriyādivasena vibhajitvā vadatīti āha 『『ekindriyo』』tiādi. Aṇḍakosādīsu bhavanato 『『bhūtā』』ti vuccantīti āha 『『aṇḍakosa…pe… vadatī』』ti . Jīvanato pāṇaṃ dhārentā viya vaḍḍhanato jīvā. Tenāha 『『sāliyavā』』tiādi. Natthi etesaṃ saṃkilesavisuddhīsu vasoti avasā. Natthi nesaṃ balaṃ vīriyaṃ cāti abalā avīriyā. Niyatāti acchejjasuttāvutābhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyāmo. Tattha tattha gamananti channaṃ abhijātīnaṃ tāsu tāsu gatīsu upagamanaṃ samavāyena samāgamo. Sabhāvoyevāti yathā kaṇṭakassa tikhiṇatā, kapitthaphalānaṃ parimaṇḍalatā, migapakkhīnaṃ vicittākāratā, evaṃ sabbassāpi lokassa hetupaccayena vinā tathā tathā pariṇāmo ayaṃ sabhāvo eva akittimoyeva. Tenāha 『『yena hī』』tiādi. Chaḷābhijātiyo parato vitthārīyanti. 『『Sukhañca dukkhañca paṭisaṃvedentī』』ti vadanto adukkhamasukhabhūmiṃ sabbena sabbaṃ na jānātīti ulliṅganto 『『aññā adukkhamasukhabhūmi natthīti dassetī』』ti āha.
Pamukhayonīnanti manussatiracchānādīsu khattiyabrāhmaṇādisīhabyagghādivasena padhānayonīnaṃ. Saṭṭhisatānīti chasahassāni. 『『Pañca ca kammuno satānī』』ti padassa atthadassanaṃ 『『pañcakammasatāni cā』』ti. 『『Eseva nayo』』ti iminā 『『kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpetī』』ti imamevatthaṃ atidisati. Ettha ca 『『takkamattakenā』』ti iminā yasmā takkikā niraṅkusatāya parikappanassa yaṃ kiñci attano parikappitaṃ sārato maññamānā tatheva abhinivissa takkadiṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthusmiṃ viññūhi vicāraṇā kātabbāti dasseti. Kecīti uttaravihāravāsino. Te hi 『『pañca kammānīti cakkhusotaghānajivhākāyā imāni pañcindriyāni 『pañca kammānī』ti paññāpentī』』ti vadanti. Kammanti laddhīti oḷārikabhāvato paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. Dvaṭṭhipaṭipadāti 『『dvāsaṭṭhi paṭipadā』』ti vattabbe sabhāvaniruttiṃ ajānanto 『『dvaṭṭhipaṭipadā』』ti vadati. Ekasmiṃ kappeti ekasmiṃ mahākappe, tatthāpi ca vivaṭṭaṭṭhāyīsaññite ekasmiṃ asaṅkhyeyyekappe.
Urabbhe hanantīti orabbhikā. Evaṃ sūkarikādayo veditabbā. Luddāti aññepi ye keci māgavikanesādā. Te pāpakammapasutatāya 『『kaṇhābhijātīti vadati. Bhikkhū』』ti buddhasāsane bhikkhū. Te kira 『『sachandarāgā paribhuñjantī』』ti adhippāyena 『『catūsu paccayesu kaṇṭake pakkhipitvā khādantī』』ti vadati. Kasmāti ce? Yasmā 『『te paṇītapaṇīte paccaye paṭisevantī』』ti tassa micchāgāho, tasmā ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadatīti apare. Eke pabbajitā, ye savisesaṃ attakilamathānuyogaṃ anuyuttā. Tathā hi te kaṇṭake vattantā viya hontīti 『『kaṇṭakavuttikā』』ti vuttā. Ṭhatvā bhuñjananahānapaṭikkhepādivatasamāyogena paṇḍaratarā. 『『Acelakasāvakā』』ti ājīvakasāvake vadati. Te kira ājīvakaladdhiyā visuddhacittatāya nigaṇṭhehipi paṇḍaratarā. Nandādayo hi tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā. Tasmā nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarā paramasukkābhijātīti ayaṃ tassa laddhi.
Purisabhūmiyoti padhānapuggalena niddeso. Itthīnampi tā bhūmiyo icchanteva. 『『Bhikkhu ca pannako』』tiādi tesaṃ pāḷiyeva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhaṃ jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na kathesi. Tenāha 『『na kiñci āhā』』ti. Oṭṭhavadanādivippakāre katepi khamanavasena na kiñci vadatītipi vadanti. Alābhinti 『『so na kumbhimukhā paṭiggaṇhātī』』tiādinā (dī. ni. 1.394) nayena vuttaalābhahetusamāyogena alābhiṃ, tatoyeva jighacchādubbalaparetatāya sayanaparāyanaṃ 『『samaṇaṃ pannabhūmī』』ti vadati.
Ājīvavuttisatānīti sattānaṃ ājīvabhūtāni jīvikāvuttisatāni. Pasuggahaṇena eḷakajāti gahitā, migaggahaṇena rurugavayādisabbamigajāti. Bahū devāti cātumahārājikādibrahmakāyikādivasena, tesaṃ antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekaccabhedo mahāsamayasuttavasena (dī. ni. 2.331) dīpetabbo. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgavasena manussāpi anantabhedā. Pisācā eva pesācā. Te aparapetādayo mahantamahantā. Chaddantadahamandākiniyo kuvāḷiyamucalindanāmena vadati.
Pavuṭāti pabbagaṇṭhikā. Paṇḍitopi…pe… uddhaṃ na gacchati, kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato. Aparipakkaṃ saṃsaraṇanimittaṃ sīlādinā paripāceti nāma sīghaṃyeva visuddhippattiyā. Paripakkaṃ kammaṃ phussa phussa patvā patvā kālena paripakkabhāvānāpādanena byantiṃ karoti nāma.
Suttaguḷeti suttavaṭṭiyaṃ. 『『Nibbeṭhiyamānameva paletī』』ti upamāya sattānaṃ saṃsāro anukkamena khīyateva, na tassa vaḍḍhatīti dasseti paricchinnarūpattā.
Ajitakesakambalavādavaṇṇanā
171.Dinnanti deyyadhammasīsena dānaṃ vuttanti āha 『『dinnassa phalābhāvaṃ vadatī』』ti, dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Eseva nayo yiṭṭhaṃ hutanti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Pāhunakasakkāroti pāhunabhāvena kātabbasakkāro. Phalanti ānisaṃsaphalaṃ, nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassāpi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha 『『sabbetattha tattheva ucchijjantī』』ti. Ime sattā yattha yattha bhave, yoniādīsu ca ṭhitā tattha tattheva ucchijjanti nirudayavināsavasena vinassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena 『『natthi mātā, natthi pitā』』ti vadati, na mātāpitūnaṃ, nāpi tesu idāni kayiramānasakkārāsakkārānaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na cavitvā āgamanapubbakoti dassanatthaṃ 『『natthi sattā opapātikā』』ti vuttanti āha 『『cavitvā upapajjanakasattā nāma natthīti vadatī』』ti. Samaṇena nāma yāthāvato jānantena kassaci kiñci akathetvā saññatena bhavitabbaṃ, aññathā āhopurisikā nāma siyā. Kiñhi paro parassa karissati? Tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti āha 『『ye imañca…pe… pavedentī』』ti.
Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evaṃ ayaṃ catūhi mahābhūtehi nibbattoti āha 『『catumahābhūtamayo』』ti. Ajjhattikapathavīdhātūti sattasantānagatā pathavīdhātu. Bāhirapathavīdhātunti bahiddhā mahāpathaviṃ. Upagacchatīti bāhirapathavikāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappattiyā sattabhāvena saṇṭhitā idāni ghaṭādigatapathavī viya tameva bāhirapathavikāyaṃ upeti upagacchati sabbaso tena nibbisesataṃ ekībhāvameva gacchati. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddameva, sūriyarasmito gahitaṃ indaggisaṅkhātatejo viya puna sūriyarasmiṃ, mahāvāyukhandhato niggatamahāvāto viya tameva vāyukhandhaṃ upeti upagacchatīti diṭṭhigatikassa adhippāyo. Manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti tesaṃ visayābhāvāti vadanti. Visayigahaṇena hi visayāpi gahitā eva hontīti. Guṇāguṇapadānīti guṇadosakoṭṭhāsā. Sarīrameva padānīti adhippetaṃ sarīrena taṃtaṃkiriyāya pajjitabbato. Dabbanti muyhantīti dattū, mūḷhapuggalā. Tehi dattūhi bālamanussehi. 『『Paraloko atthī』』ti mati yesaṃ, te atthikā, tesaṃ vādoti atthikavādo, taṃ atthikavādaṃ.
Kammaṃpaṭibāhati akiriyavādibhāvato. Vipākaṃ paṭibāhati sabbena sabbaṃ āyatiṃ upapattiyā paṭikkhipanato. Ubhayaṃ paṭibāhati sabbaso hetupaṭibāhaneneva phalassapi paṭikkhittattā. Ubhayanti hi kammaṃ vipākañcāti ubhayaṃ. So hi 『『ahetū appaccayā sattā saṃkilissanti, visujjhanti cā』』ti (dī. ni. 1.168; ma. ni. 2.100, 227; saṃ. ni. 3.212) vadanto kammassa viya vipākassāpi saṃkilesavisuddhīnaṃ paccayattābhāvavacanato tadubhayaṃ paṭibāhati nāma. Vipāko paṭibāhito hoti asati kamme vipākābhāvato. Kammaṃ paṭibāhitaṃ hoti asati vipāke kammassa niratthakabhāvāpattito. Atthatoti sarūpena. Ubhayappaṭibāhakāti visuṃ visuṃ taṃtaṃdiṭṭhidīpakabhāvena pāḷiyaṃ āgatāpi paccekaṃ tividhadiṭṭhikā eva ubhayapaṭibāhakattā. Ubhayappaṭibāhakāti hi hetuvacanaṃ. 『『Ahetukavādā cevā』』tiādi paṭiññāvacanaṃ. Yo hi vipākapaṭibāhanena natthikadiṭṭhiko ucchedavādī, so atthato kammapaṭibāhanena akiriyadiṭṭhiko, ubhayapaṭibāhanena ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo.
Sajjhāyantīti taṃ diṭṭhidīpakaṃ ganthaṃ uggahetvā paṭhanti. Vīmaṃsantīti tassa atthaṃ vicārenti. 『『Tesa』』ntiādi vīmaṃsanākāradassanaṃ. Tasmiṃ ārammaṇeti yathāparikappitakammaphalābhāvādike 『『karoto na karīyati pāpa』』nti ādinayappavattāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti 『『karoto na karīyati pāpa』』ntiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena evametanti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathāgahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samādiyamānā micchāvāyāmūpatthambhitā ataṃsabhāvaṃ 『『taṃsabhāva』』nti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati. Cittaṃ ekaggaṃ hotīti yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggataṃ pahāya ekaggaṃ appitaṃ viya hoti. Cittasīsena micchāsamādhi eva vutto. Sopi hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakiccakaroyeva, vāḷavijjhanādīsu viyāti daṭṭhabbaṃ. Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Paṭhame javane satekicchā honti. Tathā dutiyādīsūti dhammasabhāvadassanamattametaṃ, na pana tasmiṃ khaṇe tesaṃ tikicchā kenaci sakkā kātuṃ.
Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso āsevanā ca pavattā, so ekameva dassanaṃ okkamati. Yassa pana dvīsu tīsupi vā abhiniveso āsevanā ca pavattā, so dve tīṇipi okkamati, etena yā pubbe ubhayapaṭibāhakatāmukhena dīpitā atthasiddhā sabbadiṭṭhikatā, sā pubbabhāgiyā. Yā pana micchattaniyāmokkantibhūtā, sā yathāsakaṃ paccayasamudāgamasiddhito bhinnārammaṇānaṃ viya visesādhigamānaṃ ekajjhaṃ anuppattiyā asaṅkiṇṇā evāti dasseti. 『『Ekasmiṃ okkantepī』』tiādinā tissannampi diṭṭhīnaṃ samānabalataṃ samānaphalatañca dasseti. Tasmā tissopi cetā ekassa uppannā abbokiṇṇā eva, ekāya vipāke dinne itarā anubalappadāyikāyo honti. 『『Vaṭṭakhāṇu nāmesā』』ti idaṃ vacanaṃ neyyatthaṃ, na nītatthaṃ. Tathā hi papañcasūdaniyaṃ 『『kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmiṃ pīti? Ekasmiṃyeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ roceti yevā』』ti (ma. ni. aṭṭha. 3.129) vuttaṃ. Akusalañhi nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya sabalaṃ mahābalaṃ. Tasmā 『『ekasmiṃyeva attabhāve niyato』』ti vuttaṃ. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā, na ca accantiko. Yadi evaṃ vaṭṭakhāṇujotanā kathanti āha 『『āsevanavasena panā』』tiādi. Tasmā yathā 『『sakiṃ nimuggopi nimuggo eva bālo』』ti vuttaṃ, evaṃ vaṭṭakhāṇujotanā. Yādise hi paccaye paṭicca ayaṃ taṃ taṃ dassanaṃ okkanto puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ, tasmā 『『yebhuyyena hi evarūpassa bhavato vuṭṭhānaṃ nāma natthī』』ti vuttaṃ.
Tasmāti yasmā evaṃ saṃsārakhāṇubhāvassapi paccayo apaṇṇakajāto, tasmā. Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthānaṃ vasena attano guṇehi vaḍḍhikāmo.
Pakudhakaccāyanavādavaṇṇanā
174.Akatāti samena visamena vā kenaci hetunā na katā na vihitā. Katavidho karaṇavidhi natthi etesanti akatavidhānā. Padadvayenāpi loke kenaci hetupaccayena nesaṃ anibbattanabhāvaṃ dasseti. Iddhiyāpi na nimmitāti kassaci iddhimato cetovasippattassa devassa , issarādino vā iddhiyāpi na nimmitā. Animmāpitā kassaci animmāpitā. Vuttatthamevāti brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.30) vuttatthameva. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā, kassaci ajanakāti attho, etena pathavikāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavikāyādīhi appaṭibaddhavuttikāti tassa laddhi. Pabbatakūṭaṃ viya ṭhitāti kūṭaṭṭhā, yathā pabbatakūṭaṃ kenaci anibbattitaṃ, kassaci ca anibbattakaṃ, evamete pīti adhippāyo. Yamidaṃ 『『bījato aṅkurādi jāyatī』』ti vuccati, taṃ vijjamānameva tato nikkhamati, na avijjamānaṃ, aññathā aññatopi aññassa upaladdhi siyāti adhippāyo. Ṭhitattāti nibbikārābhāvena ṭhitattā. Na calantīti vikāraṃ nāpajjanti. Vikārābhāvato hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā. Aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha 『『na vipariṇamantī』』ti. Avipariṇāmadhammattā eva hi te aññamaññaṃ na byābādhenti. Sati hi vikāraṃ āpādetabbatāya byābādhakatāpi siyā, tathā anuggahetabbatāya anuggāhakatāti tadabhāvaṃ dassetuṃ pāḷiyaṃ nālantiādi vuttaṃ. Pathavī eva kāyekadesattā pathavikāyo. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārabhāvato na hantabbatā, na ghātetabbatā cāti neva koci hantā vā ghātetā vā, tenevāha 『『sattannaṃ tveva kāyāna』』ntiādi. Yadi koci hantā natthi, kathaṃ satthappahāroti āha 『『yathā muggarāsi ādīsū』』tiādi. Kevalaṃ saññāmattameva hoti. Hananaghātanādi pana paramatthato nattheva kāyānaṃ avikopanīyabhāvatoti adhippāyo.
Nigaṇṭhanāṭaputtavādavaṇṇanā
- Cattāro yāmā bhāgā catuyāmā, catuyāmā eva cātuyāmā, bhāgattho hi idha yāma-saddo yathā 『『rattiyā paṭhamo yāmo』』ti . So panettha bhāgo saṃvaralakkhaṇoti āha 『『cātuyāmasaṃvutoti catukoṭṭhāsena saṃvarena saṃvuto』』ti. Paṭikkhittasabbasītodakoti paṭikkhittasabbasītodakaparibhogo. Sabbena pāpavāraṇena yuttoti sabbappakārena saṃvaralakkhaṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇena vidhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena mokkhappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho taṃ patvā ṭhito. Koṭippattacittoti mokkhādhigameneva uttamamariyādappattacitto. Yatattoti kāyādīsu indriyesu saṃyametabbassa abhāvato saṃyatacitto. Suppatiṭṭhitacittoti nissesato suṭṭhu patiṭṭhitacitto. Sāsanānulomaṃ nāma pāpavāraṇena yuttatā. Tenāha 『『dhutapāpo』』tiādi. Asuddhaladdhitāyāti 『『atthi jīvo, so ca siyā nicco, siyā anicco』』ti evamādiasuddhaladdhitāya . Sabbāti kammapakativibhāgādivisayā sabbā nijjhānakkhantiyo. Diṭṭhiye vāti micchādiṭṭhiyo eva jātā.
Sañcayabelaṭṭhaputtavādavaṇṇanā
179-181.Amarāvikkhepevuttanayo evāti brahmajāle amarāvikkhepavādasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.61-63) vuttanayo eva vikkhepabyākaraṇabhāvato, tatheva cettha vikkhepavādassa āgatattā.
Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā
183.Yathā te rucceyyāti idāni mayā pucchiyamāno attho yathā tava citte roceyya. Gharadāsiyā kucchismiṃ jāto antojāto. Dhanena kīto dhanakkīto. Bandhaggāhagahito karamarānīto. Sāmanti sayameva. Dāsabyanti dāsabhāvaṃ. Koci dāsopi samāno alaso kammaṃ akaronto 『『kammakāro』』ti na vuccatīti āha 『『analaso kammakaraṇasīloyevā』』ti. Paṭhamamevāti āsannataraṭṭhānūpasaṅkamanato pageva puretarameva. Pacchāti sāmikassa nipajjāya pacchā. Sayanato avuṭṭhiteti rattiyā vibhāyanavelāya seyyato avuṭṭhite. Paccūsakālato paṭṭhāyāti atītāya rattiyā paccūsakālato paṭṭhāya. Yāva sāmino rattiṃ niddokkamananti aparāya padosavelāyaṃ yāva niddokkamanaṃ. Kiṃ kāranti kiṃ karaṇīyaṃ, kiṃkārabhāvato pucchitvā kātabbaveyyāvaccanti attho.
Devo viyāti ādhipaccaparivārādisampattisamannāgato padhānadevo viya. So vatassāhanti so vata assaṃ ahaṃ. So rājā viya ahampi bhaveyyaṃ, kathaṃ puññāni kareyyaṃ, yadi puññāni uḷārāni kareyyanti yojanā. 『『So vatassa』ssa』』nti pāṭhe so rājā assa ahaṃ assaṃ vata, yadi puññāni kareyyanti yojanā. Tenāha 『『ayamevattho』』ti. Assanti uttamapurisappayoge ahaṃ-saddo appayuttopi payutto eva hoti. Yāvajīvaṃ na sakkhissāmi dātunti yāvajīvaṃ dānatthāya ussāhaṃ karontopi yaṃ rājā ekaṃ divasaṃ deti , tato satabhāgampi dātuṃ na sakkhissāmi. Tasmā pabbajissāmīti pabbajjāyaṃ ussāhaṃ katvāti yojanā.
Kāyenasaṃvutoti kāyena saṃvaritabbaṃ kāyadvārena pavattanakaṃ pāpadhammaṃ saṃvaritvā vihareyyāti ayamettha atthoti āha 『『kāyena pihito hutvā』』tiādi. Ghāsacchādanena paramatāyāti ghāsacchādanapariyesane sallekhavasena paramatāya, ukkaṭṭhabhāve saṇṭhito ghāsacchādanameva vā paramaṃ parā koṭi etassa, na tato paraṃ kiñci āmisajātaṃ pariyesati paccāsisati cāti ghāsacchādanaparamo, tabbhāvo ghāsacchādanaparamatā, tassā ghāsacchādanaparamatāya. Vivekaṭṭhakāyānanti gaṇasaṅgaṇikato pavivitte ṭhitakāyānaṃ. Nekkhammābhiratānanti jhānābhiratānaṃ. Tāya eva jhānābhiratiyā paramaṃ uttamaṃ vodānaṃ visuddhiṃ pattatāya paramavodānappattānaṃ. Kilesūpadhiabhisaṅkhārūpadhīnaṃ accantavigamena nirupadhīnaṃ. Visaṅkhāragatānanti adhigatanibbānānaṃ. Ettha ca paṭhamo viveko itarehi dvīhi vivekehi sahāpi pattabbo vināpi, tathā dutiyo. Tatiyo pana itarehi dvīhi saheva pattabbo, na vināti daṭṭhabbaṃ. Gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, taṃ pahāya eko viharati carati puggalavasena asahāyattā. Citte kilesānaṃ sannipatanaṃ cittakilesasaṅgaṇikā, taṃ pahāya eko viharati kilesavasena asahāyattā. Maggassa ekacittakkhaṇikattā, gotrabhuādīnañca ārammaṇamattattā na tesaṃ vasena sātisayā nibbutisukhasamphusanā, phalasamāpattinirodhasamāpattivasena sātisayāti āha 『『phalasamāpattiṃ vā nirodhasamāpattiṃ vā pavisitvā』』ti. Phalapariyosāno hi nirodhoti.
184.Abhiharitvāti abhimukhībhāvena netvā. 『『Ahaṃ cīvarādīhi payojanaṃ sādhessāmī』』ti vacanaseso. Sappāyanti sabbagelaññapaharaṇavasena upakārāvahaṃ. Bhāvinā anatthato paripālanavasena gopanā rakkhāgutti. Paccuppannassa nisedhavasena āvaraṇagutti.
Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā
186.Kasatīti kasiṃ karoti. Gahapatikoti ettha ka-saddo appatthoti āha 『『ekagehamatte jeṭṭhako』』ti, tena anekakulajeṭṭhakabhāvaṃ paṭikkhipati. Karaṃ karotīti karaṃ sampādeti. Vaḍḍhetīti uparūpari sampādanena vaḍḍheti. Evaṃ appampi pahāya pabbajituṃ dukkaranti ayamattho laṭukikopamasuttena (ma. ni. 2.151, 152) dīpetabbo. Tenāha 『『seyyathāpi, udāyi, puriso daliddo assako anāḷhiyo, tassassa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpa』』nti vitthāro. Yadi appampi bhogaṃ pahāya pabbajituṃ dukkaraṃ, kasmā dāsavāre bhogaggahaṇaṃ na katanti āha 『『dāsavāre panā』』tiādi. Yathā ca dāsassa bhogāpi abhogā parāyattabhāvato, evaṃ ñātayo pīti dāsavāre ñātiparivaṭṭaggahaṇampi na katanti daṭṭhabbaṃ.
Paṇītatarasāmaññaphalavaṇṇanā
189.Evarūpāhīti yathāvuttadāsakassakūpamāsadisāhi upamāhi sāmaññaphalaṃ dīpetuṃ pahoti bhagavā sakalampi rattindivaṃ tato bhiyyopi anantapaṭibhānatāya vicittanayadesanabhāvato. Tathāpīti satipi desanāya uttaruttarādhikanānānayavicittabhāve.
Ekatthametaṃ padaṃ sādhusaddasseva ka-kārena vaḍḍhitvā vuttattā, teneva sādhuka-saddassa atthaṃ vadantena atthuddhāravasena sādhu-saddo udāhaṭo. Āyācaneti abhimukhayācane, abhipatthanāyanti attho . Sampaṭicchaneti paṭiggaṇhane . Sampahaṃsaneti saṃvijjamānaguṇavasena haṃsane tosane, udaggatākaraṇeti attho. Dhammarucīti puññakāmo. Paññāṇavāti paññavā. Addubbhoti adūsako, anupaghātakoti attho. Idhāpīti imasmiṃ sāmaññaphalepi. Ayaṃ sādhu-saddo. Daḷhīkammeti sakkacca kiriyāyaṃ. Āṇattiyanti āṇāpane. 『『Suṇohi sādhukaṃ manasi karohī』』ti hi vutte sādhuka-saddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi jotitaṃ hoti, āyācanatthatā viya cassa āṇāpanatthatā veditabbā. Sundarepīti sundaratthepi. Idāni yathāvuttena sādhuka-saddassa atthattayena pakāsitaṃ visesaṃ dassetuṃ 『『daḷhīkammatthena hī』』tiādi vuttaṃ.
Manasi karohīti ettha manasikāro na ārammaṇapaṭipādanalakkhaṇo, atha kho vīthipaṭipādanajavanapaṭipādanamanasikārapubbakaṃ citte ṭhapanalakkhaṇoti dassento 『『āvajjā』』tiādimāha. Sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahāti attho. Manindriyavikkhepavāraṇaṃ aññacintāpaṭisedhanato. Byañjanavipallāsaggāhavāraṇaṃ 『『sādhuka』』nti visesetvā vuttattā. Pacchimassa atthavipallāsaggāhavāraṇepi eseva nayo. Dhāraṇūpaparikkhādīsūti ādi-saddena tulanatīraṇādike, diṭṭhiyā suppaṭividhe ca saṅgaṇhāti. Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanenāti sabyañjano, byañjanasampannoti attho. Sātthoti araṇīyato upagantabbato anudhātabbato attho, catupārisuddhisīlādiko . Tena saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā, tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanā atthappaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā, alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ 『『yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karohī』』ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyatāya, ñāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Desanaṃ nāma uddisanaṃ, tassa niddisanaṃ bhāsananti idhādhippetanti āha 『『vitthārato bhāsissāmī』』ti. Paribyattaṃ kathanañhi bhāsanaṃ, tenāha 『『desessāmīti…pe… vitthāradīpana』』nti.
Yathāvuttamatthaṃ suttapadena samatthetuṃ 『『tenāhā』』tiādi vuttaṃ. Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānanti saddo. Udīrayīti uccārīyati, vuccati vā.
Evaṃ vutte ussāhajātoti evaṃ 『『suṇohi sādhukaṃ manasi karohi bhāsissāmī』』ti vutte 『『na kira bhagavā saṅkhepeneva desessati, vitthārenapi bhāsissatī』』ti sañjātussāho haṭṭhatuṭṭho hutvā.
190.『『Idhā』』ti iminā vuccamānaṃ adhikaraṇaṃ tathāgatassa uppattiṭṭhānabhūtaṃ adhippetanti āha 『『desāpadese nipāto』』ti. 『『Svāya』』nti sāmaññato idhasaddamattaṃ gaṇhāti, na yathāvisesitabbaṃ idha-saddaṃ. Tathā hi vakkhati 『『katthaci padapūraṇamattamevā』』ti (dī. ni. aṭṭha. 1.190). Lokaṃ upādāya vuccati loka-saddena samānādhikaraṇabhāvena vuttattā . Sesapadadvaye pana padantarasannidhānamattena taṃ taṃ upādāya vuttatā daṭṭhabbā. Idha tathāgato loketi hi jātikhettaṃ, tatthāpi ayaṃ cakkavāḷo 『『loko』』ti adhippeto. Samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ 『『katamo ca bhikkhave samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī』』tiādi (a. ni. 4.241). 『『Katamo ca bhikkhave dutiyo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā』』tiādi (a. ni. 4.241). Okāsanti kañci padesaṃ. Idheva tiṭṭhamānassāti imissā eva indasālaguhāyaṃ tiṭṭhamānassa.
Padapūraṇamattameva okāsāpadisanassāpi asambhavato atthantarassa abodhanato. Arahanti ādayo saddā vitthāritāti yojanā. Atthato vitthāraṇaṃ saddamukheneva hotīti saddaggahaṇaṃ. Yasmā. 『『Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato』』tiādinā udānaṭṭhakathādīsu, (udā. aṭṭha. 18; itivu. aṭṭha. 38) arahanti ādayo visuddhimaggaṭīkāyaṃ aparehi pakārehi vitthāritā , tasmātesu vuttānayenapi so (visuddhi. ṭī. 1.129, 130) attho veditabbo. Tathāgatassa sattanikāyantogadhatāya 『『idha pana sattaloko adhippeto』』ti vatvā tatthāyaṃ yasmiṃ sattanikāye yasmiñca okāse uppajjati, taṃ dassetuṃ 『『sattaloke uppajjamānopi cā』』tiādi vuttaṃ. 『『Tathāgato na devaloke uppajjatī』』tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Sārappattāti kulabhogissariyādivasena sārabhūtā. Brāhmaṇagahapatikāti brahmāyupokkharasātiādibrāhmaṇā ceva anāthapiṇḍikādigahapatikā ca.
『『Sujātāyā』』tiādinā vuttesu catūsu vikappesu paṭhamo vikappo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyā ṭhito 『『uppajjatīti』』 vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannapaṭipattidassanavasena, tatiyo buddhakaradhamma pāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ uppatibhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi. Catuttho buddhakaradhammasamārambhato paṭṭhāya. Bodhiyā niyatabhāvappattito pabhuti hi viññūhi 『『buddho uppajjatī』』ti vattuṃ sakkā uppādassa ekantikattā. Yathā pana sandanti nadiyoti sandanakiriyāya avicchedamupādāya vattamānappayogo, evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsu vikappesu 『『uppajjati nāmā』』ti vuttaṃ. Sabbapaṭhamaṃ uppannabhāvanti catūsu vikappesu sabbapaṭhamaṃ vuttaṃ tathāgatassa uppannatāsaṅkhātaṃ atthibhāvaṃ. Tenāha 『『uppanno hotīti ayañhettha attho』』ti.
So bhagavāti yo 『『tathāgato araha』』ntiādinā kittitaguṇo, so bhagavā. 『『Imaṃ loka』』nti nayidaṃ mahājanassa sammukhamattaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ 『『sadevaka』』ntiādi vuttaṃ, tenāha 『『idāni vattabbaṃ nidassetī』』ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi so jāto, taṃnivāsī ca. Brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthika…pe… samaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ, asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ sassamaṇabrāhmaṇīvacanena gahitattā. Kāmaṃ 『『sadevaka』』ntiādi visesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, 『『salomako sapakkhako』』tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha 『『pajāvacanena sattalokaggahaṇa』』nti.
Arūpino sattā attano āneñjavihārena viharantā dibbantīti devāti imaṃ nibbacanaṃ labhantīti āha 『『sadevakaggahaṇena arūpāvacaraloko gahito』』ti. Tenāha 『『ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata』』nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Rūpī brahmaloko gahito arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyādicatuparisavasena, itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasabbasattaloko nāgagaruḷādibhedo.
Ettāvatā ca bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ 『『api cetthā』』tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagativijānanena. Pañcasu hi gatīsu devagatipariyāpannāva seṭṭhā, tatthāpi arūpino dūrasamussāritakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, atidīghāyukatāyāti evamādīhi visesehi ativiya ukkaṭṭhā. 『『Brahmā mahānubhāvo』』tiādi dasasahassiyaṃ mahābrahmuno vasena vadati. 『『Ukkaṭṭhaparicchedato』』ti hi vuttaṃ. Anuttaranti seṭṭhaṃ nava lokuttaraṃ. Bhāvānukkamoti bhāvavasena paresaṃ ajjhāsayavasena 『『sadevaka』』ntiādīnaṃ padānaṃ anukkamo.
Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti 『『sadevaka』』ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.
Abhiññāti ya-kāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha 『『abhiññāya adhikena ñāṇena ñatvā』』ti. Anumānādipaṭikkhepoti anumānaupamānaatthāpattiādipaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbapaccakkhā buddhā bhagavanto.
Anuttaraṃvivekasukhanti phalasamāpattisukhaṃ, tena ṭhitimissāpi [vīthimissāpi (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ) dhitimissāpi (ka)] kadāci bhagavato dhammadesanā hotīti hitvāpīti pi-saddaggahaṇaṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Ugghaṭitaññussa vasena appaṃ vā vipañcitaññussa, neyyassa vā vasena bahuṃ vā desento. Dhammassa kalyāṇatā niyyānikatāya, niyyānikatā ca sabbaso anavajjabhāvenevāti āha 『『anavajjameva katvā』』ti. Desakāyattena āṇādividhinā abhisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha 『『desanāya tāva catuppadikāyapi gāthāyā』』tiādi. Nidānanigamanānipi satthuno desanāya anuvidhānato tadantogadhāni evāti āha 『『nidānamādi, idaṃ evocāti pariyosāna』』nti.
Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha 『『sīlasamādhivipassanā』』tiādi. Kusalānaṃ dhammānanti anavajjadhammānaṃ sīlassa, samathavipassanānañca sīladiṭṭhīnaṃ ādibhāvo taṃ mūlakattā uttarimanussadhammānaṃ. Ariyamaggassa antadvayavigamena majjhimapaṭipadābhāvo viya, sammāpaṭipattiyā ārabbhanipphattīnaṃ vemajjhattāpi majjhabhāvoti vuttaṃ. 『『Atthi bhikkhave…pe… majjhaṃ nāmā』』ti. Phalaṃ pariyosānaṃ nāma saupādisesatāvasena, nibbānaṃ pariyosānaṃ nāma anupādisesatāvasena. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena dassetuṃ 『『etadatthamida』』ntiādi āha. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ 『『sabyañjana』』ntiādi vacanato. Tasmiṃ tasmiṃ atthe katāvadhisaddappabandho gāthāvasena, suttavasena ca vavatthito pariyattidhammo, yo idha 『『desanā』』ti vutto, tassa pana attho visesato sīlādi evāti āha 『『bhagavā hi dhammaṃ desento…pe… dassetī』』ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāro maggoti tadubhayavasena anavasesato pariyatti atthaṃ pariyādiyati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.
Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāremeva, dvipakāremeva vā byañjanena yuttā vā damiḷabhāsā viya . Vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbasseva [sabbattheva (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ 1)] vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā vā savarabhāsā [yavanabhāsā (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ)] viya. Sabbasseva [sabbattheva (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ)] sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhubhāsā viya. Sabbāpesā byañjanekadesavasena pavattiyā aparipuṇṇabyañjanāti katvā 『『abyañjanā』』ti vuttā.
Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ pañcasu vaggesu paṭhamatatiyanti evamādi sithilaṃ. Tāni asithilāni katvā uccāretabbaṃ akkharaṃ vaggesu dutiyacatutthanti evamādi dhanitaṃ. Dvimattakālaṃ dīghaṃ. Ekamattakālaṃ rassaṃ tadeva lahukaṃ. Lahukameva saṃyogaparaṃ, dīghañca garukaṃ. Ṭhānakaraṇāni niggahetvā uccāretabbaṃ niggahitaṃ. Parena sambandhaṃ katvā uccāretabbaṃ sambandhaṃ. Tathā nasambandhaṃ vavatthitaṃ. Ṭhānakaraṇāni nissaṭṭhāni katvā uccāretabbaṃ vimuttaṃ. Dasadhāti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa sabbākārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthaṃ byañjanato byañjanāni cāti.
Amakkhetvāti amilecchetvā, avināsetvā, ahāpetvāti vā attho. Bhagavā yamatthaṃ ñāpetuṃ ekaṃ gāthaṃ, ekaṃ vākyaṃ vā deseti, tamatthaṃ tāya desanāya parimaṇḍalapadabyañjanāya eva desetīti āha 『『paripuṇṇabyañjanameva katvā dhammaṃ desetī』』ti. Idha kevalasaddo anavasesavācako, na avomissakādivācakoti āha 『『sakalādhivacana』』nti. Paripuṇṇanti sabbaso puṇṇaṃ, taṃ pana kenaci ūnaṃ, adhikaṃ vā na hotīti 『『anūnādhikavacana』』nti vuttaṃ. Tattha yadatthaṃ desito, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇanti sabbaso paripuṇṇameva, tenāha 『『ekadesanāpi aparipuṇṇā natthī』』ti. Aparisuddhā desanā hoti taṇhāya saṃkiliṭṭhattā. Lokāmisaṃ cīvarādayo paccayā tattha agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitūpasaṃhārena. Mettābhāvanāya karaṇabhūtāya muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato, vaṭṭadukkhato ca uddharaṇākārāvaṭṭhitena cittena, kāruṇādhippāyenāti attho.
『『Ito paṭṭhāya dassāmeva, evañca dassāmī』』ti samādātabbaṭṭhena vataṃ. Paṇḍitapaññattatāya seṭṭhaṭṭhena brahmaṃ brahmānaṃ vā cariyanti brahmacariyaṃ dānaṃ. Macchariyalobhādiniggaṇhanena suciṇṇassa. Iddhīti deviddhi. Jutīti pabhā, ānubhāvo vā. Balavīriyūpapattīti evaṃ mahatā balena ca vīriyena ca samannāgamo. Puññanti puññaphalaṃ. Veyyāvaccaṃ brahmacariyaṃ seṭṭhā cariyāti katvā. Esa nayo sesepi.
Tasmāti yasmā sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ idha 『『brahmacariya』』nti adhippetaṃ tasmā. 『『Brahmacariya』』nti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento 『『so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo』』ti āha.
191.Vuttappakārasampadanti yathāvuttaṃ ādikalyāṇatādiguṇasampadaṃ, dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti āha 『『nihatamānattā』』ti. Ussannattāti bahulabhāvato. Bhogārogyādivatthukā madā suppaheyyā honti nimittassa anavatthānato, na tathā kulavijjāmadā, tasmā khattiyabrāhmaṇakulānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha 『『yebhuyyena hi…pe… mānaṃ karontī』』ti. Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhā, patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Sā hi nippariyāyato sāsane patiṭṭhā nāma, yebhuyyena ca upanissayasampannā sujātā eva honti, na dujjātā.
Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso parisuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññūjātikānañhi dhammasampattiggahaṇapubbikā saddhā siddhi dhammappamāṇadhammappasannabhāvato. 『『Sammāsambuddho vata so bhagavā, yo evaṃ svākkhātadhammo』』ti saddhaṃ paṭilabhati. Jāyampatikāti gharaṇīpatikā. Kāmaṃ 『『jāyampatikā』』ti vutte gharasāmikagharasāminīvasena dvinnaṃyeva gahaṇaṃ viññāyati. Yassa pana purisassa anekā pajāpatiyo, tattha kiṃ vattabbaṃ, ekāyāpi saṃvāso sambādhoti dassanatthaṃ 『『dve』』ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthu ādinā sapalibodhaṭṭhena rāgarajādīnaṃ āgamanapathatāpi uṭṭhānaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti assajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭṭhānabhāvena tesaṃ taṃ dassetuṃ 『『apicā』』tiādi vuttaṃ.
Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā samāsato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalīnanti taṇhāsaṃkilesādinā asaṃkiliṭṭhaṃ katvā. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitanti āha 『『dhotasaṅkhasappaṭibhāga』』nti. 『『Ajjhāvasatā』』ti padappayogena 『『agāra』』nti bhummatthe upayogavacananti āha 『『agāramajjhe』』ti. Kasāyena rattāni vatthāni kāsāyānīti āha 『『kasāyarasapītatāyā』』ti. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.
192.Bhogakkhandhoti bhogasamudāyo. Ābandhanaṭṭhenāti 『『putto nattā』』tiādinā pemavasena saparicchedaṃ bandhanaṭṭhena. 『『Amhākamete』』ti ñāyantīti ñātī. Pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo.
193.Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena pihitakāyavacīdvāro, tathābhūto ca yasmā tena saṃvarena upeto nāma hoti , tasmā vuttaṃ 『『pātimokkhasaṃvarena samannāgato』』ti. 『『Ācāragocarasampanno』』tiādi tasseva pātimokkhasaṃvarasamannāgamassa paccayadassanaṃ. Appamattakesūti asañcicca āpannaanukhuddakesu ceva sahasā uppannaakusalacittuppādesu ca. Bhayadassāvīti bhayadassanasīlo. Sammā ādiyitvāti sakkaccaṃ yāvajīvaṃ avītikkamavasena ādiyitvā. Taṃ taṃ sikkhāpadanti taṃ taṃ sikkhākoṭṭhāsaṃ. Etthāti etasmiṃ 『『pātimokkhasaṃvarasaṃvuto』』ti pāṭhe. Saṅkhepoti saṅkhepavaṇṇanā. Vitthāro visuddhimagge (visuddhi. 1.14) vutto, tasmā so tattha, taṃsaṃvaṇṇanāya (visuddhi. ṭī. 1.14) ca vuttanayena veditabbo.
Ācāragocaraggahaṇenevāti 『『ācāragocarasampanno』』ti vacaneneva. Tenāha 『『kusale kāyakammavacīkamme gahitepī』』ti. Adhikavacanaṃ aññamatthaṃ bodhetīti katvā tassa ājīvapārisuddhisīlassa uppattidvāradassanatthaṃ…pe… kusalenāti vuttaṃ, sabbaso anesanappahānena anavajjenāti attho. Yasmā 『『katame ca thapati kusalā sīlā kusalaṃ kāyakammaṃ kusalaṃ vacīkamma』』nti (ma. ni. 2.265) sīlassa kusalakāyavacībhāvaṃ dassetvā 『『ājīvaparisuddhampi kho ahaṃ thapati sīlasmiṃ vadāmī』』ti (ma. ni. 2.265) evaṃ pavattāya muṇḍikasuttadesanāya 『『kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo』』ti ayaṃ desanā ekasaṅgahā aññadatthu saṃsandati sametīti dassento āha 『『muṇḍikasuttavasena vā evaṃ vutta』』nti. Sīlasmiṃ vadāmīti 『『sīla』』nti vadāmi, 『『sīlasmiṃ antogadhaṃ pariyāpanna』』nti vadāmīti vā attho. Pariyādānatthanti pariggahatthaṃ.
Tividhena sīlenāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlanti evaṃ tividhena sīlena. Manacchaṭṭhesu indriyesu, na kāyapañcamesu. Yathālābhayathābalayathāsāruppappakāravasena tividhena santosena.
Cūḷamajjhimamahāsīlavaṇṇanā
194-211. 『『Sīlasmi』』nti idaṃ niddhāraṇe bhummanti āha 『『ekaṃ sīlaṃ hotīti attho』』ti. Ayameva atthoti paccattavacanattho eva. Brahmajāleti brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.7).
- Attānuvādaparānuvādadaṇḍabhayādīni asaṃvaramūlakāni. Sīlassāsaṃvaratoti sīlassa asaṃvaraṇato, sīlasaṃvarābhāvatoti attho. Bhaveyyāti uppajjeyya. Yathāvidhānavihitenāti yathāvidhānasampāditena. Avippaṭisārādinimittaṃ uppannacetasikasukhasamuṭṭhānehi paṇītarūpehi phuṭṭhasarīrassa uḷāraṃ kāyikaṃ sukhaṃ bhavatīti āha 『『avippaṭisāra…pe… paṭisaṃvedetī』』ti.
Indriyasaṃvarakathāvaṇṇanā
- Viseso kammatthāpekkhatāya sāmaññassa na tehi paricattoti āha 『『cakkhu-saddo katthaci buddhacakkhumhi vattatī』』ti. Vijjamānameva hi abhidheyye visesatthaṃ visesantaranivattanavasena visesasaddo vibhāveti, na avijjamānaṃ. Sesapadesupi eseva nayo. Aññehi asādhāraṇaṃ buddhānaṃyeva cakkhudassananti buddhacakkhu, āsayānusayañāṇaṃ, indriyaparopariyattañāṇañca. Samantato sabbaso dassanaṭṭhena samantacakkhu, sabbaññutaññāṇaṃ. Ariyamaggattayapaññāti heṭṭhime ariyamaggattaye paññā. Idhāti 『『cakkhunā rūpa』』nti imasmiṃ pāṭhe. Ayaṃ cakkhu-saddo pasāda…pe… vattati nissayavohāre nissitassa vattabbato yathā. 『『Mañcā ukkuṭṭhiṃ karontī』』ti. Asammissanti kilesadukkhena avomissaṃ. Tenāha 『『parisuddha』』nti . Sati hi suvisuddhe indriyasaṃvare, padhānabhūtapāpadhammavigamena adhicittānuyogo hatthagato evaṃ hotīti āha 『『adhicittasukhaṃ paṭisaṃvedetī』』ti.
Satisampajaññakathāvaṇṇanā
- Samantato, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattañāṇaṃ. Tassa vibhajanaṃ sampajaññabhājanīyaṃ, tasmiṃ sampajaññabhājanīyamhi. Abhikkamanaṃ abhikkantanti āha 『『abhikkantaṃ vuccati gamana』』nti. Tathā paṭikkamanaṃ paṭikkantanti āha 『『paṭikkantaṃ nivattana』』nti. Nivattananti ca nivattimattaṃ. Nivattitvā pana gamanaṃ gamanameva. Abhiharantoti gamanavasena kāyaṃ upanento. Ṭhānanisajjāsayanesu yo gamanavidhuro kāyassa purato abhihāro, so abhikkamo, pacchato apaharaṇaṃ paṭikkamoti dassento 『『ṭhānepī』』tiādimāha. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Paccāsaṃsarantoti paṭiāsappanto. 『『Eseva nayo』』ti iminā nipannasseva abhimukhasaṃsappanapaṭiāsappanāni nidasseti.
Sammā pajānanaṃ sampajānaṃ, tena attanā kātabbakiccassa karaṇasīlo sampajānakārīti āha 『『sampajaññena sabbakiccakārī』』ti. Sampajānasaddassa sampajaññapariyāyatā pubbe vuttā eva. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva. Sampajaññassa vā kāro etassa atthīti sampajānakārī. Dhammato vaḍḍhisaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādi. Sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano hitassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggahetvāti tūletvā tīretvā paṭisaṅkhāyāti, attho. Saṅghadassaneneva uposathapavāraṇādiatthaṃ gamanaṃ saṅgahitaṃ. Asubhadassanādīti ādi-saddena kasiṇaparikammādīnaṃ saṅgaho daṭṭhabbo . Saṅkhepato vuttamatthaṃ vivarituṃ 『『cetiyaṃ vā bodhiṃ vā disvāpi hī』』tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso eso. Samathavipassanuppādanampi hi bhikkhuno vaḍḍhiyeva. Kecīti abhayagirivāsino.
Tasmiṃ panāti sātthakasampajaññavasena pariggahitaatthe. 『『Atthoti dhammato vaḍḍhī』』ti yaṃ sātthakanti adhippetaṃ, taṃ sappāyaṃ evāti siyā kassaci āsaṅkāti tannivattanatthaṃ 『『cetiyadassanaṃ tāvā』』tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatā paṭimāyo viya, yantapayogena vā vicittakammā paṭimāyo viya. Asamapekkhanaṃ gehassita aññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ. 『『Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā』』tiādi (ma. ni. 3.308). Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo.
Pabbajitadivasatopaṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā dutiyā nāma hotīti āha 『『dve kathā nāma na kathitapubbā』』ti. Evanti 『『sace panā』』tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na 『『purisassa mātugāmāsubha』』ntiādikaṃ vuccamānaṃ.
Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ 『『kammaṭṭhāna』』nti vuccatīti āha 『『kammaṭṭhānasaṅkhātaṃ gocara』』nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā .
Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpayogato yāva divāṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre dve tīṇi uṇhāsanāni. Tenāha 『『usumaṃ gāhāpento』』ti. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva kammaṭṭhānaṃ avijahanto eva, tena 『『pattopi acetano』』tiādinā (dī. ni. aṭṭha. 1.214) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti. Tathevāti tikkhattumeva. Paribhogacetiyato sārīrikacetiyaṃ garutaranti katvā 『『cetiyaṃ vanditvā』』ti pubbakālakiriyāya vasena vuttaṃ. Tathā hi aṭṭhakathāyaṃ 『『cetiyaṃ bādhayamānā bodhisākhā haritabbā』』ti vuttā. Buddhaguṇānussaraṇavaseneva bodhiyaṃ paṇipātakaraṇanti āha 『『buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā』』ti. Gāmasamīpeti gāmassa upacāraṭṭhāne. Janasaṅgahatthanti 『『mayi akathente etesaṃ ko kathessatī』』ti dhammānuggahena janasaṅgahatthaṃ. Tasmāti yasmā 『『dhammakathā nāma kathetabbā evā』』ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanto tadanuguṇaṃyeva dhammakathaṃ kathetvā. Anumodanaṃ vatvāti etthāpi 『『kammaṭṭhānasīsenevā』』ti ānetvā sambandhitabbaṃ.
Sampattaparicchedenevāti 『『paricito aparicito』』tiādi vibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Bhayeti paracakkādibhaye.
『『Kammajatejo』』ti gahaṇiṃ sandhāyāha. Kammaṭṭhānaṃ vīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa avicchedadassanametaṃ, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipātiyā anavicchedo, evametassapīti.
Nikkhittadhuro bhāvanānuyoge. Vattapaṭipattiyā apūraṇena sabbavattāni bhinditvā. 『『Kāmesu avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī』』ti (dī. ni. 3.320; ma. ni. 1.186) evaṃ vuttapañcavidhacetokhilavinibandhacitto. Caritvāti pavattitvā.
Gatapaccāgatikavattavasenāti bhāvanāsahitaṃyeva bhikkhāya gatapaccāgataṃ gamanapaccāgamanaṃ etassa atthīti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attakāmāti attano hitasukhaṃ icchantā, dhammacchandavantoti attho. Dhammo hi hitaṃ tannimittakañca sukhanti. Atha vā viññūnaṃ nibbisesattā, attabhāvapariyāpannattā ca attā nāma dhammo, taṃ kāmenti icchantīti attakāmā.
Usabhaṃ nāma vīsati yaṭṭhiyo. Tāya saññāyāti tāya pāsāṇasaññāya, ettakaṃ ṭhānaṃ āgatāti jānantāti adhippāyo. Soyeva nayoti 『『ayaṃ bhikkhū』』tiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti. Maddantāti dhaññakaraṇaṭṭhāne sālisīsāni maddantā.
Mahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena chavassāni kataṃ dukkaracariyamevāhaṃ yathāsatti pūjessāmīti. Paṭipattipūjā hi satthupūjā, na āmisapūjāti. 『『Ṭhānacaṅkamamevā』』ti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanādikālesu avassaṃ kattabbanisajjāya paṭikkhepavasena.
Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha 『『vīthiyo sallakkhetvā』』ti. Yaṃ sandhāya vuccati 『『pāsādikena abhikkantenā』』ti, taṃ dassetuṃ 『『tattha cā』』tiādi vuttaṃ. 『『Āhāre paṭikkūlasaññaṃ upaṭṭhapetvā』』tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Aṭṭhaṅgasamannāgatanti 『『yāvadeva imassa kāyassa ṭhitiyā』』tiādinā (ma. ni. 1.23; a. ni. 6.58; mahāni. 206) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. 『『Neva davāyā』』tiādi paṭikkhepadassanaṃ.
Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho. Evaṃ sabbattha ito paresupi. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni, satasahassañca tajjāpuññañāṇasambharaṇaṃ. Sāvakabodhiyā aggasāvakānaṃ asaṅkhyeyyaṃ, kappasatasahassañca, mahāsāvakānaṃ (theragā. aṭṭha. 2.1288) satasahassameva tajjāpuññañāṇasambharaṇaṃ. Itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ. Bāhiyo dārucīriyoti bāhiyavisaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti ca samaññāto. So hi āyasmā 『『tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ 『diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissatī』ti, evañhi te bāhiya sikkhitabbaṃ. Yato kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena. Yato tvaṃ, bāhiya, na tena, tato tvaṃ, bāhiya, na tattha. Yato tvaṃ, bāhiya, na tattha, tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena. Esevanto dukkhassā』』ti (udā. 10) ettakāya desanāya arahattaṃ sacchākāsi. Evaṃ sāriputtattherādīnaṃ mahāpaññatādidīpanāni suttapadāni vitthārato veditabbāni.
Tanti asammuyhanaṃ evanti idāni vuccamānamākāreneva veditabbaṃ. 『『Attā abhikkamatī』』ti iminā andhaputhujjanassa diṭṭhigāhavasena abhikkame sammuyhanaṃ dasseti, 『『ahaṃ abhikkamāmī』』ti pana iminā mānagāhavasena. Tadubhayaṃ pana taṇhāya vinā na hotīti taṇhagāhavasenapi sammuyhanaṃ dassitameva hoti. 『『Tathā asammuyhanto』』ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento 『『abhikkamāmī』』tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti. Uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento 『『ekekapāduddharaṇe…pe… balavatiyoti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti. Tejodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento 『『tathā atiharaṇavītiharaṇesū』』ti āha. Satipi anugamakaanugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ,. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ. Ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ, khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ. Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso.
Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti. Vossajjane pathavīdhātuyā tassā anugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha 『『vossajjane…pe… balavatiyo』』ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo, patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirujjhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ 『『tathā sannikkhepanasannirujjhanesū』』ti.
Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddaraṇādīsu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā arūpadhammā ca. Atiharaṇaṃna pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. 『『Pabbaṃ pabba』』tiādi uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo, gamanassādīnaṃ, devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca bandhakhuradhārā samāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ 『『paṭapaṭāyantā』』ti vuttaṃ. Uppannā hi ekantato bhijjantīti. 『『Saddhiṃ rūpenā』』ti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammānaṃ vasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ. Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, 『『rūpaṃ garupariṇāmaṃ dandhanirodha』』ntiādivacanehi virodho siyā, tathā 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta』』nti (a. ni. 1.48) evaṃ ādipāḷiyā. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho. Rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahuviññāṇavisayasaṅgatimattappaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtappaccayatāya rūpadhammānaṃ dandhaparivattitā. Nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tathevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva. Tasmā vuttanayenevettha attho veditabbo.
Aññaṃuppajjate cittaṃ, aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayabhāveneva nirujjhatīti tathāladdhapaccayaṃ aññaṃ uppajjate cittaṃ. Yadi evaṃ tesaṃ antaro labbheyyāti? Noti āha 『『avīci manuppabandho』』ti, yathā vīci antaro na labbhati, 『『tadeveta』』nti avisesavidū maññanti, evaṃ anu anu pabandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.
Abhimukhaṃ lokitaṃ ālokitanti āha 『『purato pekkhana』』nti. Yasmā yaṃdisābhimukho gacchati, tiṭṭhati, nisīdati vā tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tasmā tadanugatavidisālokanaṃ vilokitanti āha 『『vilokitaṃ nāma anudisāpekkhana』』nti. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayassa parivajjanādīsu apalokitassa siyā sambhavoti āha 『『iminā vā mukhena sabbānipi tāni gahitānevā』』ti.
Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho. So hi āyasmā vipassanākāle 『『yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī』』ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ, yadidaṃ nando』』ti (a. ni. 1.235) etadagge ṭhapesi.
Sātthakatā ca sappāyatā ca veditabbā ālokitavilokitassāti ānetvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva gocarasampajaññabhāvatoti vuttamevatthaṃ hetubhāvena paccāmasati. Attanokammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānā añño upāyo na gavesitabboti adhippāyo. Ālokitādisamaññāpi yasmā dhammamattasseva pavattiviseso, tasmā tassa yāthāvato pajānanaṃ asammohasampajaññanti dassetuṃ 『『abbhantare』』tiādi vuttaṃ. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānāya vāyodhātuyā calanākārappavattivasena. Adho sīdatīti adho gacchati. Uddhaṃ laṅghetīti laṅghaṃ viya upari gacchati.
Aṅgakiccaṃ sādhayamānanti padhānabhūtaaṅgakiccaṃ nipphādentaṃ hutvāti attho. 『『Paṭhamajavanepi…pe… na hotī』』ti idaṃ pañcadvāravīthiyaṃ 『『itthī puriso』』ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjana voṭṭhabbapanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobhamattaṃ, aniṭṭhe ca paṭighamattaṃ uppajjati, manodvāre pana 『『itthī puriso』』ti rajjanādi hoti. Tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi. Evaṃ manodvārajavanassa mūlavasena mūlapariññā vuttā. Āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena, ittarabhāvavasena ca vuttā. 『『Heṭṭhupariyavasena bhijjitvā patitesū』』ti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha.
Tanti javanaṃ, tassa ayuttanti sambandho. Āgantuko abbhāgato.
Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.
Etaṃ asammohasampajaññaṃ. Samavāyeti sāmaggiyaṃ . Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto ko eko āloketi, ko viloketi.
『『Upanissayapaccayo』』ti idaṃ suttantanayena pariyāyato vuttaṃ. Sahajātapaccayoti nidassanamattametaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato.
Kāle samañchituṃ yuttakāle samañchantassa. Tathā pasārentassāti etthāpi. Maṇisappo nāma ekā sappajātīti vadanti. Laḷananti kampanaṃ, līḷākaraṇaṃ vā.
Uṇhapakatiko pariḷāhabahulakāyo. Sīlavidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ. 『『Cīvarampi acetana』』ntiādinā cīvarassa viya kāyopi acetanoti kāyassa attasuññatāvibhāvanena 『『abbhantare』』tiādinā vuttamevatthaṃ paridīpento itarītarasantosassa kāraṇaṃ dasseti, tenāha 『『tasmā』』tiādi.
Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā āhato tathā.
Aṭṭhavidhopiatthoti aṭṭhavidhopi payojanaviseso mahāsivattheravādavasena 『『imassa kāyassa ṭhitiyā』』tiādinā (ma. ni. 1.23, 422; ma. ni. 2.387; a. ni. 2.341; 8.9; dha. sa. 1355; vibha. 518; mahāni. 206) nayena vutto daṭṭhabbo. Imasmiṃ pakkhe 『『neva davāyātiādinā (ma. ni. 1.23, 422; ma. ni. 2.387; a. ni. 8.9; dha. sa. 1355; vibha. 518; mahāni. 206) nayenā』』ti pana paṭikkhepaṅgadassanamukhena desanāya āgatattā vuttanti daṭṭhabbaṃ.
Pathavisandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātuyāva āsaye avaṭṭhānanti āha 『『vāyodhātuvaseneva tiṭṭhatī』』ti. Atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vīmissaṃ karonto harati. Atiharatīti vā mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati, parivattetīti aparāparaṃ cāreti. Ettha ca āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyāpi kiccabhāvena vuttāni. Allattañca anupāletīti yathā vāyodhātu ādīhi aññehi visosanaṃ na hoti, tathā allattañca anupāleti. Tejodhātūti gahaṇīsaṅkhātā tejodhātu. Sā hi antopaviṭṭhaṃ āhāraṃ paripāceti. Añjaso hotīti āhārassa pavesanādīnaṃ maggo hoti. Ābhujatīti pariyesanavasena, ajjhoharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca āvajjeti, vijānātīti attho. Taṃtaṃvijānanassa paccayabhūtoyeva hi payogo 『『sammāpayogo』』ti vutto. Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Atha vā sammāpayogaṃ sammāpaṭipatti manvāya āgamma ābhujati samannāharati. Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.
Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Āsayatoti pittādiāsayato. Āsayati ettha ekajjhaṃ pavattamānopi kammaphalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro. Nidhānanti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo. Tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato. Paripakkatoti yathābhuttassa āhārasa vipakkabhāvato. Phalatoti nipphattito. Nissandatoti ito cito ca nissandanato. Sammakkhanatoti sabbaso makkhanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. ṭī. 1.294) gahetabbo.
Sarīrato sedā muccantīti vegasaṃdhāraṇena uppannapariḷāhato sarīrato sedā muccanti. Aññe ca rogā kaṇṇasūlabhagandarādayo. Aṭṭhāneti manussāmanussapariggahite ayuttaṭṭhāne khettadevāyatanādike. Kuddhā hi amanussā, manussāpi vā jīvitakkhayaṃ pāpenti. Nissaṭṭhattā neva attano, kassaci anissajjitattā, jigucchanīyattā ca na parassa. Udakatumbatoti veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaudakaṃ.
Addhānairiyāpathā ciratarappavattikā dīghakālikā iriyāpathā. Majjhimā bhikkhācaraṇādivasena pavattā. Cuṇṇiyairiyāpathā vihāre, aññatthāpi ito cito ca parivattanādivasena pavattāti vadanti. 『『Gateti gamane』』ti pubbe abhikkamapaṭikkamaggahaṇena gamanenapi purato pacchato ca kāyassa abhiharaṇaṃ vuttanti idha gamanameva gahitanti keci.
Yasmā mahāsivattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitāti taṃ sampajaññavipassanācāravasena veditabbaṃ. Tena vuttaṃ 『『tayidaṃ mahāsivattherena vuttaṃ asammohadhuraṃ mahāsatipaṭṭhānasutte adhippeta』』nti. Imasmiṃ pana sāmaññaphale sabbampi catubbidhaṃ sampajaññaṃ labbhati yāvadeva sāmaññaphalavisesadassanaparattā imissā desanāya. 『『Satisampayuttassevā』』ti idaṃ yathā sampajaññassa kiccato padhānatā gahitā, evaṃ satiyā pīti dassanatthaṃ vuttaṃ, na satiyā sabbhāvamattadassanatthaṃ. Na hi kadāci satirahitā ñāṇappavatti atthi. 『『Etassa hi padassa ayaṃ vitthāro』』ti iminā satiyā ñāṇena samadhurataṃyeva vibhāveti. Etānipadānīti 『『abhikkante paṭikkante sampajānakārī hotī』』tiādīni padāni. Vibhattānevāti visuṃ katvā vibhattāniyeva, imināpi sampajaññassa viya satiyāpettha padhānatameva vibhāveti.
Majjhimabhāṇakā pana bhaṇanti – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati. Tathā eko tiṭṭhanto…pe… nisīdanto…pe… sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati, ettakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo hi bhikkhu caṅkamaṃ otaritvā ca caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti 『『pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ appatvā ettheva niruddhā, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā』』ti evaṃ pariggaṇhanto pariggaṇhantoyeva bhavaṅgaṃ otarati. Uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati, ayaṃ bhikkhu gatādīsu sampajānakārī nāma hotīti . Evampi na sotte kammaṭṭhānaṃ avibhūtaṃ hoti, tasmā bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati 『『kāyo acetano, mañco acetano, kāyo na jānāti 『ahaṃ mañce sayito』ti, mañco na jānāti 『mayi kāyo sayito』ti, acetano kāyo acetane mañce sayito』』ti evaṃ pariggaṇhanto eva cittaṃ bhavaṅge otāreti. Pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sotte sampajānakārī nāma hoti. Kāyādīkiriyānibbattanena tammayattā, āvajjanakiriyā samuṭṭhitattā ca javanaṃ sabbampi vā chadvārappavattaṃ kiriyamayapavattaṃ nāma. Tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma. Api ca rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi battiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitasappāyakathaṃ kathentopi bhāsite sampajānakārī nāma. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyaṃ jhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāmāti. Evanti vuttappakārena, sattasupi ṭhānesu catudhāti attho.
Santosakathāvaṇṇanā
- Yassa santosassa attani atthitāya bhikkhu 『『santuṭṭho』』ti vuccati, taṃ dassento 『『itarītarapaccayasantosena samannāgato』』ti āha. Cīvarādi yattha katthaci paccaye santussanena samaṅgībhūtoti attho. Atha vā itaraṃ vuccati hīnaṃ paṇītato aññattā, tathā paṇītaṃ itaraṃ hīnato aññattā. Apekkhāsiddhā hi itaratāti. Iti yena dhammena hīnena vā paṇītena vā cīvarādipaccayena santussati, so tathā pavatto alobho itarītarapaccayasantoso, tena samannāgato. Yathālābhaṃ attano lābhānurūpaṃ santoso yathālābhasantoso. Sesadvayepi eseva nayo. Labbhatīti vā lābho, yo yo lābho yathālābhaṃ, tena santoso yathālābhasantoso.Balanti kāyabalaṃ. Sāruppanti pakatidubbalādīnaṃ anucchavikatā.
Yathāladdhato aññassa apatthanā nāma siyā appicchatāyapi pavattiākāroti tato vinivattitameva santosassa sarūpaṃ dassento 『『labhantopi na gaṇhātī』』ti āha. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ, sarīrakhedāvahañca hotīti payojanavasena, na atricchatādivasena taṃ parivattetvā. Lahukacīvaraparibhogo na santosavirodhīti āha 『『lahukena yāpentopi santuṭṭhova hotī』』ti. Mahagghaṃ cīvaraṃ bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha 『『tesaṃ…pe… dhārentopi santuṭṭhova hotī』』ti. Evaṃ sesapaccayepi yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.
Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitaṃ harītakaṃ. Buddhādīhi vaṇṇitanti 『『pūtimuttabhesajjaṃ nissāya pabbajjā』』tiādinā (mahāva. 73, 128) sammāsambuddhādīhi pasatthaṃ. Appicchatāsantuṭṭhīsu bhikkhū niyojento paramasantuṭṭhova hoti paramena ukkaṃsagatena santosena samannāgatattā.
Kāyaṃ pariharanti posentīti kāyaparihārikā. Tathā kucchiparihārikā veditabbā. Kucchiparihārikatā ca ajjhoharaṇena sarīrassa ṭhitiyā upakārakatāvasena icchitāti bahiddhāva kāyassa upakārakatāvasena kāyaparihārikatā daṭṭhabbā.
Parikkhāramattāti parikkhāraggahaṇaṃ. Tatraṭṭhakapaccattharaṇanti attanā anadhiṭṭhahitvā tattheva tiṭṭhanakapaccattharaṇaṃ . Paccattharaṇādīnañcettha navamādibhāvo yathāvuttapaṭipāṭiyā daṭṭhabbo, na tesaṃ tathā patiniyatabhāvato. Kasmā? Tathā nadhāraṇato. Dupposabhāvena mahāgajā viyāti mahāgajā. Yadi itarepi appicchatādisabhāvā, kiṃ tesampi vasena ayaṃ desanā icchitāti? Noti āha 『『bhagavā panā』』tiādi. Kāyaparihāro payojanaṃ etenāti kāyaparihārikaṃ. Tenāha 『『kāyaṃ pariharaṇamattakenā』』ti.
Catūsu disāsu sukhavihāratāya sukhavihāraṭṭhānabhūtā catasso disā etassāti catuddiso catuddiso eva cātuddiso. Tāsu eva katthaci satte vā saṅkhāre vā bhayena na paṭihanati, sayaṃ vā tena na paṭihaññatīti appaṭigho. Santussamāno itarītarenāti uccāvacena paccayena sakena, santena, samameva ca tussanako. Paricca sayanti, kāyacittāni parisayanti abhibhavantīti parissayā, sīhabyagghādayo, kāmacchandādayo ca, te parissaye adhivāsanakhantiyā vinayādīhi ca sahitā khantā, abhibhavitā ca. Thaddhabhāvakarabhayābhāvena achambhī. Eko careti ekākī hutvā carituṃ sakkuṇeyya. Khaggavisāṇakappoti tāya eva ekavihāritāya khaggamigasiṅgasamo.
Asañjātavātābhighātehi siyā sakuṇo apakkhakoti 『『pakkhī sakuṇo』』ti visesetvā vutto.
Nīvaraṇappahānakathāvaṇṇanā
216.Vattabbataṃ āpajjatīti 『『asukassa bhikkhuno araññe tiracchānagatānaṃ viya, vanacarakānaṃ viya ca nivāsamattameva, na pana araññavāsānucchavikā kāci sammāpaṭipattī』』ti apavādavasena vattabbataṃ, āraññakehi vā tiracchānagatehi, vanacaravisabhāgajanehi vā saddhiṃ vippaṭipattivasena vattabbataṃ āpajjati. Kāḷakasadisattā kāḷakaṃ, thullavajjaṃ. Tilakasadisattā tilakaṃ, aṇumattavajjaṃ.
Vivittanti janavivittaṃ. Tenāha 『『suñña』』nti. Taṃ pana janasaddaghosābhāveneva veditabbaṃ saddakaṇṭakattā jhānassāti āha 『『appasaddaṃ appanigghosanti attho』』ti. Etadevāti nissaddataṃyeva. Vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogoti dīghapāsādo, 『『garuḷasaṇṭhānapāsādo』』tipi vadanti. Pāsādoti caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo . Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catupañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo vihāro nāma dīghamukhapāsādo. Aḍḍhayogo ekapassacchadanakasenāsanaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekapassachadanakaṃ hoti. Pāsādo nāma āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanakaṃ candikaṅgaṇayuttaṃ. Guhā nāma kevalā pabbataguhā. Leṇaṃ dvārabaddhaṃ pabbhāraṃ. Sesaṃ vuttanayameva. Maṇḍapoti sākhāmaṇḍapo.
Vihārasenāsananti patissayabhūtaṃ senāsanaṃ. Mañcapīṭhasenāsananti mañcapīṭhañceva mañcapīṭhasambandhasenāsanañca. Cimilikādi santharitabbato santhatasenāsanaṃ. Abhisaṅkharaṇābhāvato sayanassa nisajjāya ca kevalaṃ okāsabhūtaṃ senāsanaṃ. 『『Vivittaṃ senāsana』』nti iminā senāsanaggahaṇena saṅgahitameva sāmaññajotanābhāvato.
Yadi evaṃ kasmā 『『arañña』』ntiādi vuttanti āha 『『ima panā』』tiādi. 『『Bhikkhunīnaṃ vasena āgata』』nti idaṃ vinaye tathā āgatataṃ sandhāya vuttaṃ, abhidhammepi pana 『『araññanti nikkhamitvā bahi indakhīlā, sabbametaṃ arañña』』nti (vibha. 529) āgatameva. Tattha hi yaṃ na gāmapadesantogadhaṃ, taṃ 『『arañña』』nti nippariyāyavasena tathā vuttaṃ. Dhutaṅganiddese (visuddhi. 1.31) yaṃ vuttaṃ, taṃ yuttaṃ,tasmā tattha vuttanayena gahetabbanti adhippāyo. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ 『『yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni nipatanti, ettāvatā rukkhamūla』』nti. Sela-saddo avisesato pabbatapariyāyoti katvā vuttaṃ 『『pabbatanti sela』』nti, na silāmayameva, paṃsumayādiko tividhopi pabbato evāti. Vivaranti dvinnaṃ pabbatānaṃ mitho āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ, ekasmiṃyeva vā pabbate. Umaṅgasadisanti suduṅgāsadisaṃ. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Ādi-saddena 『『vanapatthanti vanasaṇṭhānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ, vanapatthanti durabhisambhavānametaṃ senāsanānaṃ adhivacana』』nti (vibha. 531) imaṃ pāḷisesaṃ saṅgaṇhāti. Acchannanti kenaci chadanena antamaso rukkhasākhāyapi na chāditaṃ. Nikkaḍḍhitvāti nīharitvā. Pabbhāraleṇasadiseti pabbhārasadise leṇasadise ca.
Piṇḍapātapariyesanaṃ piṇḍapāto uttarapadalopenāti āha 『『piṇḍapātapariyesanato paṭikkanto』』ti . Pallaṅkanti ettha parisaddo 『『samantato』』ti etassa atthe, tasmā vāmoruñca dakkhiṇoruñca samaṃ ṭhapetvā ubho pāde aññamaññaṃ sambandhitvā nisajjā pallaṅkanti āha 『『samantato ūrubaddhāsana』』nti. Ūrūnaṃ bandhanavasena nisajjā pallaṅkaṃ. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhugge bhañjite katvā, taṃ pana ubhinnaṃ pādānaṃ tathā sambandhatākaraṇanti āha 『『bandhitvā』』ti.
Heṭṭhimakāyassa ca anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti 『『ujuṃ kāya』』nti ettha kāya-saddo uparimakāyavisayoti āha 『『uparimaṃ sarīraṃ ujuṃ ṭhapetvā』』ti. Taṃ pana ujukaṭhapanaṃ sarūpato, payojanato ca dassetuṃ 『『aṭṭhārasā』』tiādi vuttaṃ. Na paṇamantīti na onamanti. Na paripatatīti na vigacchati vīthiṃ na laṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuḍḍhiṃ phātiṃ vepullaṃ upagacchati. Parimukhanti ettha parisaddo abhi-saddena samānatthoti āha 『『kammaṭṭhānābhimukha』』nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Samīpattho vā parisaddoti dassento 『『mukhasamīpe vā katvā』』ti āha. Ettha ca yathā 『『vivittaṃ senāsanaṃ bhajatī』』tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ 『『nisīdatī』』ti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito. 『『Pallaṅkaṃ ābhujitvā』』ti iminā nisajjāya daḷhabhāvo, 『『parimukhaṃ satiṃ upaṭṭhapetvā』』ti iminā ārammaṇapariggahūpāyo. Parīti pariggahaṭṭho 『『pariṇāyikā』』tiādīsu viya. Mukhanti niyyānaṭṭho 『『suññatavimokkhamukha』』ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitāsammosaṃ paricattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.
- Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, lobho. Lujjanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti attho. Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ, na paṭipakkhānaṃ suppahīnatā. 『『Pahīnattā』』ti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena, tenāha 『『na cakkhuviññāṇasadisenā』』ti. Eseva nayoti yathā imassa cittassa bhāvanāya paribhāvitattā vigatābhijjhatā, evaṃ abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ. 『『Yā cittassa akalyatāti』』ādinā (dha. sa. 1162; vibha. 546) thinassa, 『『yā kāyassa akalyatā』』tiādinā (dha. sa. 1163; vibha. 546) ca middhassa abhidhamme niddiṭṭhattā vuttaṃ 『『thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña』』nti. Satipi aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākammaṃ taṃ taṃ visesassa yā tesaṃ akalyatādīnaṃ visesappaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Ālokasaññīti ettha atisayatthavisiṭṭhaatthi atthāvabodhako ayamīkāroti dassento āha 『『rattimpi…pe… samannāgato』』ti. Idaṃ ubhayanti satisampajaññamāha. Atikkamitvā vikkhambhanavasena pajahitvā. 『『Kathamida』』nti pavattiyā kathaṅkathā, vicikicchā. Sā etassa atthīti kathaṅkathī, na kathaṅkathīti akathaṃkathī, nibbicikiccho. Lakkhaṇādibhedatoti ettha ādi-saddena paccayapahānapahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi bhedato vattabbāti.
218.Tesanti iṇavasena gahitadhanānaṃ. Pariyantoti dātabbaseso. So balavapāmojjaṃ labhati 『『iṇapalibodhato muttomhī』』ti. Somanassaṃ adhigacchati 『『jīvikānimittaṃ atthī』』ti.
219.Visabhāgavedanuppattiyāti dukkhavedanuppattiyā. Dukkhavedanā hi sukhavedanāya kusalavipākasantānassa virodhitāya visabhāgā. Catuiriyāpathaṃ chindantoti catubbidhampi iriyāpathappavattiṃ pacchindanto. Byādhiko hi yathā ṭhānagamanesu asamattho, evaṃ nisajjādīsupi asamattho hoti. Ābādhetīti pīḷeti. Vātādīnaṃ vikāro visamāvatthā byādhīti āha 『『taṃsamuṭṭhānena dukkhena dukkhito』』ti. Dukkhavedanāya pana byādhibhāve mūlabyādhinā ābādhiko ādito bādhatīti katvā. Anubandhabyādhinā dukkhito aparāparaṃ sañjātadukkhoti katvā. Gilānoti dhātusaṅkhayena parikkhīṇasarīro. Appamattakaṃ vā balaṃ balamattā. Tadubhayanti pāmojjaṃ, somanassañca. Tattha labhetha pāmojjaṃ 『『rogato muttomhī』』ti. Adhigaccheyya somanassaṃ 『『atthi me kāye bala』』nti.
220.Sesanti 『『tassa hi 『bandhanā muttomhī』ti āvajjayato tadubhayaṃ hoti. Tena vutta』』nti evamādi. Vuttanayenevāti paṭhamadutiyapadesu vuttanayeneva. Sabbapadesūti avasiṭṭhapadesu tatiyādīsu koṭṭhāsesu.
221-222.Na attani adhīnoti na attāyatto. Parādhīnoti parāyatto. Aparādhīnatāya bhujo viya attano kicce esitabboti bhujisso. Savasoti āha 『『attano santako』』ti. Anudakatāya kaṃ pānīyaṃ tārenti etthāti kantāroti āha 『『nirudakaṃ dīghamagga』』nti.
223.Tatrāti tasmiṃ dassane. Ayanti idāni vuccamānā sadisatā. Yena iṇādīnaṃ upamābhāvo, kāmacchandādīnañca upameyyabhāvo hoti, so nesaṃ upamopameyyasambandho sadisatāti daṭṭhabbaṃ. Yo yamhi kāmacchandena rajjatīti yo puggalo yamhi kāmarāgassa vatthubhūte puggale kāmacchandavasena ratto hoti. Taṃ vatthuṃ gaṇhātīti taṃ taṇhāvatthuṃ 『『mameta』』nti gaṇhāti.
Upaddavethāti upaddavaṃ karotha.
Nakkhattassāti mahassa. Muttoti bandhanato mutto.
Vinaye apakataññunāti vinayakkame akusalena. So hi kappiyākappiyaṃ yāthāvato na jānāti. Tenāha 『『kismiñcidevā』』tiādi.
Gacchatipīti thokaṃ thokaṃ gacchatipi. Gacchanto pana tāya eva ussaṅkitaparisaṅkitatāya tattha tattha tiṭṭhatipi. Īdise kantāre gato 『『ko jānāti kiṃ bhavissatī』』ti nivattatipi, tasmā gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti. Saddhāya gaṇhituṃ saddheyyaṃ vatthuṃ 『『idameva』』nti saddahituṃ na sakkoti. Atthi natthīti 『『atthi nu kho, natthi nu kho』』ti. Araññaṃ paviṭṭhassa ādimhi eva sappanaṃ āsappanaṃ. Pari parito, uparūpari vā sappanaṃ parisappanaṃ. Ubhayenapi tattheva paribbhamanaṃ vadati. Tenāha 『『apariyogāhana』』nti. Chambhitattanti araññasaññāya uppannaṃ chambhitabhāvaṃ, utrāsanti attho.
224.Tatrāyaṃ sadisatāti etthāpi vuttanayānusārena sadisatā veditabbā. Yadaggena hi kāmacchandādayo iṇādisadisā, tadaggena tesaṃ pahānaṃ āṇaṇyādisadisaṃ abhāvoti katvā. Cha dhammeti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Bhāvetvāti brūhetvā. Mahāsatipaṭṭhāne (dī. ni. 2.372-374) vaṇṇayissāma tatthassa anuppannānuppādanauppannapahānādivibhāvanavasena savisesaṃ pāḷiyā āgatattā. Esa nayo byāpādādippahānakabhāvepi. Paravatthumhīti ārammaṇabhūte parasmiṃ vatthusmiṃ.
Anatthakaroti attano parassa ca anatthāvaho. Cha dhammeti mettānimittassa uggaho, mettābhāvanānuyogo , kammassakatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Tatthevāti mahāsatipaṭṭhāneyeva (dī. ni. 2.372-374). Cārittasīlaṃ uddissa paññattasikkhāpadaṃ ācārapaṇṇatti.
Bandhanāgāraṃ pavesitattā aladdhanakkhattānubhavo puriso 『『nakkhattadivase bandhanāgāraṃ pavesito puriso』』ti vutto, nakkhattadivase eva vā tadananubhavanatthaṃ tathā kato. Mahāanatthakaranti diṭṭhadhammikādiatthahāpanamukhena mahato anatthassa kārakaṃ. Cha dhammeti atibhojane nanimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti ime cha dhamme.
Uddhaccakukkucce mahāanatthakaranti parāyattatāpādanato vuttanayena mahato anatthassa kārakanti. Attho cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti ime cha dhamme.
Balavāti paccatthikavidhamanasamatthena balena balavā. Sajjāvudhoti sannaddhadhanuādiāvudho. Sūravīrasevakajanavasena saparivāro. Tanti yathāvuttaṃ purisaṃ. Balavantatāya, sajjāvudhatāya, saparivāratāya ca corā dūratova disvā palāyeyyuṃ. Anatthakārikāti sammāpaṭipattiyā vibandhakaraṇato vuttanayena anatthakārikā. Cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Yathā bāhusaccādīni uddhaccakukkuccassa pahānāya saṃvattanti, evaṃ vicikicchāya pīti idhāpi bahussutatādayo gahitā. Kalyāṇamittatā sappāyakathā viya pañcannaṃ, tasmā tassa tassa anucchavikasevanatā veditabbā. Sammāpaṭipattiyā appaṭipattinimittatāmukhena vicikicchā micchāpaṭipattimeva paribrūhetīti tassā pahānaṃ duccaritavidhūnanūpāyoti āha 『『duccaritakantāraṃ nittharitvā』』tiādi.
225.Pāmojjaṃ nāma taruṇapīti, sā kathañcipi tuṭṭhāvatthāti āha 『『pāmojjaṃ jāyatīti tuṭṭhākāro jāyatī』』ti. Tuṭṭhassāti okkantikabhāvappattāya pītiyā vasena tuṭṭhassa. Attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ khobhayamānā pharaṇalakkhaṇā pīti jāyati. Pītisahitaṃ pīti uttarapadalopena, kiṃ pana taṃ ? Mano. Pīti mano etassāti pītimano, tassa pītimanassa. Tayidaṃ atthamattameva dassento 『『pītisampayuttacittassā』』ti āha. Kāyoti idha arūpakalāpo adhippeto, na vedanādikkhandhattayamevāti āha 『『nāmakāyo passambhatī』』ti, passaddhidvayassa pītivasenettha passambhanaṃ adhippetaṃ. Vigatadarathoti pahīnauddhaccādikilesadaratho. Vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭṭhasarīratāya kāyikampi sukhaṃ vedetīti āha 『『kāyikampi cetasikampi sukhaṃ vedayatī』』ti. Imināti 『『sukhaṃ paṭisaṃvedetī』』ti evaṃ vuttena. Saṃkilesapakkhato nikkhantattā, paṭhamajjhānapakkhikattā ca nekkhammasukhena. Sukhitassāti sukhino.
Paṭhamajjhānakathāvaṇṇanā
- 『『Cittaṃ samādhiyatī』』ti etena upacāravasenapi appanāvasenapi cittassa samādhānaṃ kathitaṃ. Evaṃ sante 『『so vivicceva kāmehī』』tiādikā desanā kimatthiyāti āha 『『so vivicceva kāmehi…pe… vutta』』nti. Tattha uparivisesadassanatthanti paṭhamajjhānādiuparivattabbavisesadassanatthaṃ. Na hi upacārasamādhisamadhigamena vinā paṭhamajjhānādiviseso samadhigantuṃ sakkā. Pāmojjuppādādīhi kāraṇaparamparā dutiyajjhānādisamadhigamepi icchitabbāva paṭipadāñāṇadassanavisuddhi viya dutiyamaggādisamadhigameti daṭṭhabbaṃ. Tassa samādhinoti 『『sukhino cittaṃ samādhiyatī』』ti evaṃ sādhāraṇavasena vutto yo appanālakkhaṇo, tassa samādhino. Pabhedadassanatthanti dutiyajjhānādivibhāgassa ceva abhiññādivibhāgassa ca pabhedadassanatthaṃ. Karo vuccati pupphasambhavaṃ gabbhāsaye karīyatīti katvā, karato jāto kāyo karajakāyo, tadupasanissayo catusantatirūpasamudāyo. Kāmaṃ nāmakāyopi vivekajena pītisukhena tathāladdhupakāro, 『『abhisandetī』』tiādivacanato pana rūpakāyo idhādhippetoti āha 『『imaṃ karajakāya』』nti. Abhisandetīti abhisandanaṃ karoti. Taṃ pana jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ, sabbatthakameva lūkhabhāvāpanayananti āha 『『temetī』』tiādi, tayidaṃ abhisandanaṃ atthato yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. 『『Parisandetī』』tiādīsupi eseva nayo. Sabbaṃ etassa atthīti sabbavā, tassa sabbāvato. Avayavāvayavisambandhe avayavini sāmivacananti avayavīvisayo sabba-saddo, tasmā vuttaṃ 『『sabbakoṭṭhāsavato』』ti. Aphuṭaṃnāma na hoti yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassa abhibyāpanato. Tenāha 『『upādinnakasantatī』』tiādi.
227.Chekoti kusalo. Taṃ panassa kosallaṃ nhāniyacuṇṇānaṃ sannane piṇḍīkaraṇe ca samatthatāvasena veditabbanti āha 『『paṭibalo』』tiādi. Kaṃsa-saddo 『『mahatiyā kaṃsapātiyā』』tiādīsu suvaṇṇe āgato.
『『Kaṃso upahato yathā』』tiādīsu (dha. pa. 134) kittimalohe, katthaci paṇṇattimatte 『『upakaṃso nāma rājāpi mahākaṃsassa atrajo』』tiādi, [jā. aṭṭha. 4.10 ghaṭapaṇḍitajātakavaṇṇanāyaṃ (atthato samānaṃ)] idha pana yattha katthaci loheti āha 『『yena kenaci lohena katabhājane』』ti. Snehānugatāti udakasinehena anupavisanavasena gatā upagatā. Snehaparetāti udakasinehena parito gatā samantato phuṭṭhā, tato eva santarabāhirā phuṭṭhā sinehena, etena sabbaso udakena temitabhāvamāha. 『『Na ca paggharaṇī』』ti etena tintassapi tassa ghanathaddhabhāvaṃ vadati. Tenāha 『『na ca binduṃ bindu』』ntiādi.
Dutiyajjhānakathāvaṇṇanā
- Tāhi tāhi udakasirāhi ubbhijjatīti ubbhidaṃ, ubbhidaṃ udakaṃ etassāti ubbhidodako. Ubbhinnaudakoti nadītīre khatakūpako viya ubbhijjanakaudako. Uggacchanakaudakoti dhārāvasena uṭṭhahanaudako. Kasmā panettha ubbhidodakova rahado gahito, na itaroti āha 『『heṭṭhā uggacchanaudakañhī』』tiādi. Dhārānipātapubbuḷakehīti dhārānipātehi udakapubbuḷakehi ca, 『『pheṇapaṭalehi cā』』ti vattabbaṃ. Sannisinnamevāti aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Sesanti 『『abhisandetī』』tiādikaṃ.
Tatiyajjhānakathāvaṇṇanā
231.Uppalānīti uppalagacchāni. Setarattanīlesūti uppalesu, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva sāmaññagahaṇato . Satapattanti ettha sata-saddo bahupariyāyo 『『satagghī』』tiādīsu viya, tena anekasatapattassapi saṅgaho siddho hoti. Loke pana 『『rattaṃ padumaṃ, setaṃ puṇḍarīka』』ntipi vuccati. Yāva aggā, yāva ca mūlā udakena abhisandanādisambhavadassanatthaṃ udakānuggataggahaṇaṃ. Idha uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ.
Catutthajjhānakathāvaṇṇanā
- Yasmā 『『parisuddhena cetasā』』ti catutthajjhānacittamāha, tañca rāgādiupakkilesāpagamanato nirupakkilesaṃ nimmalaṃ, tasmā āha 『『nirupakkilesaṭṭhena parisuddha』』nti. Yasmā pana pārisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā suvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā āha 『『pabhassaraṭṭhena pariyodātanti veditabba』』nti. Idanti odātavacanaṃ. Utupharaṇatthanti uṇhautuno pharaṇadassanatthaṃ. Utupharaṇaṃ na hoti savisesanti adhippāyo, tenāha 『『taṅkhaṇa…pe… balavaṃ hotī』』ti. Vatthaṃ viya karajakāyoti yogino karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā. Purisassa sarīraṃ viya catutthajjhānaṃ daṭṭhabbaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato, tenāha 『『tasmā』』tiādi. Ettha ca 『『parisuddhena cetasā』』ti ceto gahaṇena jhānasukhaṃ vuttanti daṭṭhabbaṃ, tenāha 『『utupharaṇaṃ viya catutthajjhānasukha』』nti. Nanu ca catutthajjhāne sukhameva natthīti? Saccaṃ natthi sātalakkhaṇasantasabhāvattā panettha upekkhā 『『sukha』』nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ 『『upekkhā pana santattā, sukhamicceva bhāsitā』』ti. (Vibha. aṭṭha. 232; visuddhi. 2.644; paṭi. ma. 105, mahāni. aṭṭha. 27)
Na arūpajjhānalābhīti na veditabbo avinābhāvato, tenāha 『『na hī』』tiādi. Tattha cuddasahākārehīti kasiṇānulomato, kasiṇapaṭilomato, kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato, aṅgasaṅkantito, ārammaṇasaṅkantito, aṅgārammaṇasaṅkantito, aṅgavavatthānato , ārammaṇavavatthānatoti imehi cuddasahākārehi. Satipi jhānesu āvajjanādivasībhāve ayaṃ vasībhāvo abhiññānibbattane ekantena icchitabboti dassento āha 『『na hi…pe… hotī』』ti. Svāyaṃ nayo arūpasamāpattīhi vinā na ijjhatīti tāyapettha avinābhāvo veditabbo. Yadi evaṃ kasmā pāḷiyaṃ na āruppajjhānāni āgatānīti? Visesato ca rūpāvacaracatutthajjhānapādakattā sabbābhiññānaṃ tadantogadhā katvā tāya desitā, na arūpāvacarajjhānānaṃ idha anupayogato, tenāha 『『arūpajjhānāni āharitvā kathetabbānī』』ti.
Vipassanāñāṇakathāvaṇṇanā
234.Sesanti 『『evaṃ samāhite citte』』tiādīsu vattabbaṃ. Ñeyyaṃ jānātīti ñāṇaṃ, taṃ pana ñeyyaṃ paccakkhaṃ katvā passatīti dassanaṃ, ñāṇameva dassananti ñāṇadassanaṃ. Tayidaṃ ñāṇadassanapadaṃ sāsane aññattha ñāṇavisese nirūḷhaṃ, taṃ sabbaṃ atthuddhāravasena dassento 『『ñāṇadassananti maggañāṇampi vuccatī』』tiādimāha. Yasmā vipassanāñāṇaṃ tebhūmakasaṅkhāre aniccādito jānāti, bhaṅgānupassanato paṭṭhāya paccakkhato ca te passati tasmā āha 『『idha pana…pe… ñāṇadassananti vutta』』nti.
Abhinīharatīti vuttanayena aṭṭhaṅgasamannāgate tasmiṃ citte vipassanākkamena jāte vipassanābhimukhaṃ peseti, tenāha 『『vipassanā…pe… karotī』』ti. Tadabhimukhabhāvo eva hissa tanninnatādikaratā. Vuttoyeva brahmajāle. Odanakummāsehi upacīyatīti odanakummāsūpacayo. Aniccadhammoti pabhaṅgutāya addhuvasabhāvo. Duggandhavighātatthāyāti sarīre duggandhassa vigamāya. Ucchādanadhammoti ucchādetabbatāsabhāvo. Ucchādanena hi sarīre sedagūthapittasemhādidhātukkhobhagarubhāvaduggandhānaṃ apagamo hoti. Mahāsambāhanaṃ mallādīnaṃ bāhuvaḍḍhanādiatthaṃ hotīti 『『khuddakasambāhanenā』』ti vuttaṃ. Parimaddanadhammoti parimadditabbatāsabhāvo. Bhijjati ceva vikirati cāti aniccatāvasena bhijjati ca bhinnañca kiñci payojanaṃ asādhentaṃ vippakiṇṇañca hoti. Rūpīti attano paccayabhūtena utuāhāralakkhaṇena rūpavāti ayamettha attho icchitoti āha 『『chahi padehi samudayo kathito』』ti. Saṃsagge hi ayamīkāro. Saṇṭhānasampādanampi tathārūparūpuppādaneneva hotīti ucchādanaparimaddanapadehipi samudayo kathitoti vuttaṃ. Evaṃ navahi yathārahaṃ kāye samudayavayadhammānupassitā dassitā. Nissitañca chaṭṭhavatthunissitattā vipassanāñāṇassa. Paṭibaddhañca tena vinā appavattanato, kāyasaññitānaṃ rūpadhammānaṃ ārammaṇakaraṇato ca.
- Suṭṭhu bhāti obhāsatīti subho, pabhāsampattiyāpi maṇino bhaddatāti āha 『『subhoti sundaro』』ti. Kuruvindajāti ādijātivisesopi maṇino ākaraparisuddhimūlako evāti āha 『『parisuddhākarasamuṭṭhito』』ti dosanīharaṇavasena parikammanipphattīti āha 『『suṭṭhu kataparikammo apanītapāsāṇasakkharo』』ti. Chaviyā saṇhabhāvenassa acchatā, na saṅghātassāti āha 『『acchoti tanucchavī』』ti, tenāha 『『vippasanno』』ti. Dhovanavedhanādīhīti catūsu pāsāṇesu dhovanena ceva kāḷakādiapaharaṇatthāya suttena āvunanatthāya ca vijjhanena. Tāpasaṇhakaraṇādīnaṃ saṅgaho ādi-saddena. Vaṇṇasampattinti suttassa vaṇṇasampattiṃ. Maṇi viya karajakāyo paccavekkhitabbato. Āvutasuttaṃ viya vipassanāñāṇaṃ anupavisitvā ṭhitattā. Cakkhumā puriso viya vipassanālābhī bhikkhu sammadeva dassanato. Tadārammaṇānanti rūpadhammārammaṇānaṃ. Phassapañcamakacittacetasikaggahaṇena gahitadhammāpi vipassanācittuppādapariyāpannā evāti veditabbaṃ. Evañhi tesaṃ vipassanāñāṇagatikattā 『『āvutasuttaṃ viya vipassanāñāṇa』』nti vacanaṃ avirodhitaṃ hoti. Kiṃ panete ñāṇassa āvi bhavanti, udāhu puggalassāti? Ñāṇassa. Tassa pana āvibhāvattā puggalassa āvibhūtā nāma honti. Ñāṇassāti ca paccavekkhaṇāñāṇassa.
Maggañāṇassa anantaraṃ, tasmā lokiyābhiññānaṃ parato chaṭṭhābhiññāya purato vattabbaṃ vipassanāñāṇaṃ. Evaṃ santepīti yadipāyaṃ ñāṇānupubbī, evaṃ santepi. Etassa antarāvāro natthīti pañcasu lokiyābhiññāsu kathitāsu ākaṅkheyyasuttādīsu (ma. ni. 1.65) viya chaṭṭhābhiññā kathetabbāti etassa anabhiññālakkhaṇassa vipassanāñāṇassa tāsaṃ antarāvāro na hoti. Tasmā tattha avasarābhāvato idheva rūpāvacaracatutthajjhānānantarameva dassitaṃ vipassanāñāṇaṃ. Yasmā cāti ca-saddo samuccayattho, tena na kevalaṃ tadeva, atha kho idampi kāraṇaṃ vipassanāñāṇassa idheva dassaneti imamatthaṃ dīpeti. Dibbena cakkhunā bheravampi rūpaṃ passatoti ettha 『『iddhividhañāṇena bheravaṃ rūpaṃ nimminitvā cakkhunā passato』』tipi vattabbaṃ, evampi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati. Uccāvālikavāsi mahānāgattherassa viya. Pāṭiyekkaṃ sandiṭṭhikaṃ sāmaññaphalaṃ. Tenāha bhagavā –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』ntiādi. (dha. pa. 374);
Manomayiddhiñāṇakathāvaṇṇanā
236-7.Manena nibbattitanti abhiññāmanena nibbattitaṃ. Hatthapādādi aṅgehi ca kapparajaṇṇuādi paccaṅgehi ca. Saṇṭhānavasenāti kamaladalādisadisasaṇṭhānamattavasena, na rūpābhighātārahabhūtappasādiindriyavasena. Sabbākārehīti vaṇṇasaṇṭhānaavayavavisesādisabbākārehi. Tena iddhimatā. Sadisabhāvadassanatthamevāti saṇṭhānatopi vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthameva. Sajātiyaṃ ṭhito, na nāgiddhiyā aññajātirūpo.
Iddhividhañāṇādikakathāvaṇṇanā
239.Suparikammakatamattikādayoviya iddhividhañāṇaṃ vikubbanakiriyāya nissayabhāvato.
241.Sukhanti akicchena, akasirenāti attho.
- Mando uttānaseyyakadārakopi 『『daharo』』ti vuccatīti tato visesanatthaṃ 『『yuvā』』ti vuttaṃ. Yuvāpi koci anicchanako amaṇḍanajātiko hotīti tato visesanatthaṃ 『『maṇḍanakajātiko』』tiādi vuttaṃ, tenāha 『『yuvāpīti』』ādi. Kāḷatilappamāṇā bindavo kāḷatilakāni kāḷā vā kammāsā, tilappamāṇā bindavo tilakāni. Vaṅgaṃ nāma viyaṅgaṃ. Yobbanapīḷakādayo mukhadūsipīḷakā. Mukhagato doso mukhadoso, lakkhaṇavacanañcetaṃ mukhe adosassāpi pākaṭabhāvassa adhippetattā. Yathā vā mukhe doso, evaṃ mukhe adosopi mukhadoso saralopena. Mukhadoso ca mukhadoso ca mukhadosoti ekasesanayenapettha attho daṭṭhabbo. Evañhi 『『paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotī』』ti vacanaṃ samatthitaṃ hoti.
245.Pubbenivāsañāṇūpamāyanti pubbenivāsañāṇassa dassitaupamāyaṃ. Taṃ divasaṃ katakiriyā nāma pākatikasattassapi yebhuyyena pākaṭā hotīti dassanatthaṃ taṃdivasa-ggahaṇaṃ kataṃ. Taṃdivasagatagāmattaya-ggahaṇeneva mahābhinīhārehi aññesampi pubbenivāsañāṇalābhīnaṃ tīsu bhavesu katakiriyā yebhuyyena pākaṭā hotīti dīpitanti daṭṭhabbaṃ.
247.Aparāparaṃ sañcaranteti taṃtaṃkiccavasena ito cito ca sañcarante. Yathāvuttapāsādoviya bhikkhuno karajakāyo daṭṭhabbo tattha patiṭṭhitassa daṭṭhabbadassanasiddhito. Cakkhumato hi dibbacakkhusamadhigamo. Yathāha 『『maṃsacakkhussa uppādo, maggo dibbassa cakkhuno』』ti (itivu. 61). Cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu daṭṭhabbassa dassanato. Gehaṃ pavisantā viya etaṃ attabhāvagehaṃ okkamantā, upapajjantāti attho. Gehā nikkhamantā viya etasmā attabhāvagehato pakkantā, cavantāti attho. Evaṃ vā ettha attho daṭṭhabbo. Aparāparaṃ sañcaraṇakasattāti pana punappunaṃ saṃsāre paribbhamantā sattā. 『『Tattha tattha nibbattasattā』』ti pana iminā tasmiṃ bhave jātasaṃvaddhe satte vadati. Nanu cāyaṃ dibbacakkhuñāṇakathā, ettha kasmā 『『tīsu bhavesū』』ti catuvokārabhavassāpi saṅgaho katoti āha 『『idañcā』』tiādi. Tattha idanti 『『tīsu bhavesu nibbattasattāna』』nti idaṃ vacanaṃ. Desanāsukhatthamevāti kevalaṃ desanāsukhatthaṃ, na catuvokārabhave nibbattasattānaṃ dibbacakkhuno āvibhāvasabbhāvato. Na hi 『『ṭhapetvā arūpabhava』』nti vā 『『dvīsu bhavesū』』ti vā vuccamāne desanā sukhāvabodhā ca hotīti.
Āsavakkhayañāṇakathāvaṇṇanā
248.Vipassanāpādakanti vipassanāya padaṭṭhānabhūtaṃ. Vipassanā ca tividhā vipassakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaddhitā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaddhitā paropadesasambhūtā nāma. Sā 『『ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā』』tiādinā anekadhā, arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānañca aññataramukhavasena anekadhā ca visuddhimagge nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutañāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ pariṇataṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu 『『mahāvajirañāṇa』』nti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhyā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjusāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.216) uddesato dassito. Atthikehi tato gahetabbo, idha pana sāvakānaṃ vipassanā adhippetā.
Āsavānaṃ khayañāṇāyāti āsavānaṃ khepanato samucchindanato āsavakkhayo, ariyamaggo, tattha ñāṇaṃ āsavānaṃ khayañāṇaṃ, tadatthaṃ tenāha 『『āsavānaṃ khayañāṇanibbattanatthāyā』』ti. Āsavā ettha khīyantīti āsavānaṃ khayo nibbānaṃ. Khepeti pāpadhammeti khayo, maggo. So pana pāpakkhayo āsavakkhayena vinā natthīti 『『khaye ñāṇa』』nti ettha khayaggahaṇena āsavakkhayo vuttoti āha 『『khaye ñāṇa』』ntiādi. Samitapāpo samaṇoti katvā āsavānaṃ khīṇattā samaṇo nāma hotīti āha 『『āsavānaṃ khayā samaṇo hotīti ettha phala』』nti. Āsavavaḍḍhiyā saṅkhāre vaḍḍhento visaṅkhārato suvidūravidūroti 『『ārā so āsavakkhayā』』ti ettha āsavakkhayapadaṃ visaṅkhārādhivacananti āha 『『āsavakkhayāti ettha nibbānaṃ vutta』』nti. Bhaṅgoti āsavānaṃ khaṇanirodho 『『āsavānaṃ khayo』』ti vuttoti yojanā.
『『Idaṃ dukkha』』nti dukkhassa ariyasaccassa tadā bhikkhuno paccakkhato gahitabhāvadassanaṃ. 『『Ettakaṃ dukkha』』nti tassa paricchijjaggahitabhāvadassanaṃ. 『『Na ito bhiyyo』』ti tassa anavasesetvā gahitabhāvadassanaṃ. Tenāha 『『sabbampi dukkhasacca』』ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena, asammohapaṭivedhoti ca. Yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā pavatti, tenāha 『『yathābhūtaṃ pajānātī』』ti. Dukkhaṃ samudeti etasmāti dukkhasamudayo, taṇhāti āha 『『tassa cā』』tiādi. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma, 『『patvā』』ti ca tadubhayavato puggalassa patti tadubhayassa patti viyāti katvā vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattīti appavattinimittaṃ, te vā nappavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikaraṇavasena sammadeva pāpakaṃ.
Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā, sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ 『『pariyāyato』』ti. Dassento saccānīti yojanā. Āsavānaṃyeva cettha gahaṇaṃ 『『āsavānaṃ khayañāṇāyā』』ti āraddhattā. Tathā hi 『『kāmāsavāpi cittaṃ vimuccatī』』tiādinā (dī. ni. 1.248; ma. ni. 1.433; ma. ni. 3.19) āsavavimuttisīseneva sabbakilesavimutti vuttā. 『『Idaṃ dukkhanti yathābhūtaṃ pajanātī』』tiādinā missakamaggo idha kathitoti 『『saha vipassanāya koṭippattaṃ maggaṃ kathesī』』ti vuttaṃ. 『『Jānato passato』』ti iminā pariññāsacchikiriyābhāvanābhisamayā vuttā. 『『Vimuccatī』』ti iminā pahānābhisamayo vuttoti āha 『『iminā maggakkhaṇaṃ dassetī』』ti. 『『Jānato passato』』ti vā hetuniddesoyaṃ. Jānanahetu dassanahetu kāmāsavāpi cittaṃ vimuccatīti yojanā. Dhammānañhi samānakālikānampi paccayappaccayuppannatā sahajātakoṭiyā labbhatīti. Bhavāsavaggahaṇena cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassāpi saṅgaho daṭṭhabbo. Khīṇā jātītiādīhi padehi. Tassāti paccavekkhaṇāñāṇassa. Bhūminti pavattiṭṭhānaṃ.
Yenādhippāyena 『『katamā panassā』』tiādinā codanā katā, taṃ vivaranto 『『na tāvassā』』tiādimāha . Tattha na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha 『『pubbeva khīṇattā』』ti. Na anāgatā assa jāti khīṇāti yojanā. Na anāgatāti ca anāgatabhāvasāmaññaṃ gahetvā lesena codeti, tenāha 『『anāgate vāyāmābhāvato』』ti. Anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva, tenāha 『『yā pana maggassā』』tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu.
Brahmacariyavāso nāma ukkaṭṭhaniddesena maggabrahmacariyassa nibbattanaṃ evāti āha 『『parivuttha』』nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itarasaccesu ca nesaṃ pahānābhisamayādipavatti pākaṭā eva, tena vuttaṃ 『『catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasenā』』ti. Dukkhanirodhamaggesu pariññāsacchikiriyābhāvanā yāvadeva samudayappahānatthāyāti āha 『『tena tena maggena pahātabbakilesā pahīnā』』ti. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha 『『evaṃ soḷasakiccabhāvāyā』』ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha 『『kilesakkhayabhāvāya vā』』ti. Pahīnakilesapaccavekkhaṇavasena vā evaṃ vuttaṃ. Dutiyavikappe itthattāyāti nissakke sampadānavacananti āha 『『itthabhāvato』』ti. Aparanti anāgataṃ. Ime pana carimakattabhāvasaṅkhātā pañcakkhandhā pariññātā tiṭṭhanti, etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlikā hi patiṭṭhā. Yathāha 『『kabaḷīkāre ce bhikkhave āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷha』』ntiādi. (Saṃ. ni. 2.64; kathā. 296; mahāni. 7) tenevāha 『『chinnamūlakā rukkhā viyā』』tiādi.
249.Pabbatamatthaketi pabbatasikhare. Tañhi yebhuyyena saṅkhittaṃ saṅkucitaṃ hotīti pāḷiyaṃ 『『pabbatasaṅkhepe』』ti vuttaṃ. Pabbatapariyāpanno vā padeso pabbatasaṅkhepo. Anāviloti akālusiyo, sā cassa anāvilatā kaddamābhāvena hotīti āha 『『nikkaddamo』』ti. Sippiyoti suttiyo. Sambukāti saṅkhalikā. Ṭhitāsupi nisinnāsupi gāvīsu. Vijjamānāsūti labbhamānāsu, itarā ṭhitāpi nisinnāpi 『『carantī』』ti vuccanti sahacaraṇanayena. Tiṭṭhantameva, na pana kadācipi carantaṃ. Dvayanti sippisambukaṃ, macchagumbanti idaṃ ubhayaṃ. Tiṭṭhantanti vuttaṃ carantaṃ pīti adhippāyo. 『『Itarañca dvaya』』nti ca yathāvuttameva sippisambukādidvayaṃ vadati. Tañhi caratīti. Kiṃ vā imāya sahacariyāya, yathālābhaggahaṇaṃ panettha daṭṭhabbaṃ. Sakkharakathalassa hi vasena tiṭṭhantanti. Sippisambukassa macchagumbassa ca vasena tiṭṭhantampi carantaṃ pīti yojanā kātabbā.
Tesaṃ dasannaṃ ñāṇānaṃ. Tatthāti tasmiṃ ārammaṇavibhāge, tesu vā ñāṇesu. Bhūmibhedato, kālabhedato, santānabhedato cāti sattavidhārammaṇaṃ vipassanāñāṇaṃ. 『『Rūpāyatanamattamevā』』ti idaṃ tassa ñāṇassa abhinimmiyamāne manomaye kāye rūpāyatanamevārabbha pavattanato vuttaṃ, na tattha gandhāyataṃ ādīnaṃ abhāvato. Na hi rūpakalāpo gandhāyataṃ ādirahito atthi. Parinipphannameva nimmitarūpaṃ, tenāha 『『parittapaccuppannabahiddhārammaṇa』』nti. Āsavakkhayañāṇaṃ nibbānārammaṇameva samānaṃ parittattikavasena appamāṇārammaṇaṃ, ajjhattattikavasena bahiddhārammaṇaṃ, atītattikavasena navattabbārammaṇañca hotīti āha 『『appamāṇabahiddhānavattabbārammaṇa』』nti. Kūṭo viya kūṭāgārassa bhagavato desanāya arahattaṃ uttamaṅgabhūtanti āha 『『arahattanikūṭenā』』ti. Desanaṃ niṭṭhāpesīti titthakaramataharavibhāviniṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsiniṃ tividhasīlālaṅkataṃ paramasallekhapaṭipattidīpaniṃ jhānābhiññādiuttarimanussadhammavibhūsitaṃ cuddasavidhamahāsāmaññaphalapaṭimaṇḍitaṃ anaññasādhāraṇaṃ desanaṃ niṭṭhāpesi.
Ajātasattuupāsakattapaṭivedanākathāvaṇṇanā
250.Ādimajjhapariyosānanti ādiñca majjhañca pariyosānañca. Sakkaccaṃ sagāravaṃ. Āraddhaṃ dhammasaṅgāhakehi.
Abhikkantā vigatāti atthoti āha 『『khaye dissatī』』ti. Tathā hi 『『nikkhanto paṭhamo yāmo』』ti upari vuttaṃ. Abhikkantataroti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāma hotīti āha 『『sundare dissatī』』ti. Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena, parijanena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya . Sabbā obhāsayaṃ disāti dasapi disā pabhāsento cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.
『『Coro coro, sappo sappo』』tiādīsu bhaye āmeḍitaṃ, 『『vijjha vijjha, pahara paharā』』tiādīsu kodhe, 『『sādhu sādhūtiādīsu (ma. ni. 1.327; saṃ. ni. 2.127; 3.35; 5.1005) pasaṃsāyaṃ, 『『gaccha gaccha, lunāhi lunāhī』』tiādīsu turite, 『『āgaccha āgacchā』』tiādīsu kotūhale, 『『buddho buddhoti cintento』』tiādīsu (bu. vaṃ. 44) acchare, 『『abhikkamathāyasmanto abhikkamathāyasmanto』』tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, 『『kahaṃ ekaputtaka kahaṃ ekaputtakā』』tiādīsu (saṃ. ni. 2.63) soke, 『『aho sukhaṃ aho sukha』』ntiādīsu (udā. 20; dī. ni. 3.305; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayattho, tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha 『『pāpo pāpo』』tiādīsu garahāyaṃ, 『『abhirūpaka abhirūpakā』』tiādīsu asammāne daṭṭhabbaṃ.
Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento 『『atha vā』』tiādimāha 『『abhikkanta』』nti vacanaṃ apekkhitvā napuṃsakaliṅgavasena vuttaṃ. Taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasenettha liṅgavibhattipariṇāmo veditabbo. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesavidhamanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampādanato. Ye guṇe desanā adhigameti, tesu padhānabhūtā dassetabbāti te padhānabhūte tāva dassetuṃ 『『saddhājananato paññājananato』』ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā paññāpamukhā lokuttarā. Sīlādiatthasampattiyā sātthato. Sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato. Saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato. Vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato. Thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā, paresaṃ rāgapariḷāhādivūpagamanena ca karuṇāsītalato. Kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato. Pubbāparāviruddhasuvisuddhatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato. Vimaddakkhamatāya, hitajjhāsayappavattitāya ca vīmaṃsiyamānahitato. Evamādīhīti ādi-saddena saṃsāracakkanivattanato saddhammacakkappavattanato, micchāvādaviddhaṃsanato sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato kusalamūlasaṃropanato, apāyadvārapidhānato saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato anusayasamugghāṭanatoti evamādīnaṃ saṅgaho daṭṭhabbo.
Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvā 『『puratthābhimukho, uttarābhimukho vā gacchā』』tiādīni avatvā hatthe gahetvā nissandehaṃ katvā. 『『Esa maggo, evaṃ gacchā』』ti dasseyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī. Nikkujjitaṃ ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Aññāṇassa abhimukhattā heṭṭhāmukhajātatāya saddhammavimukhaṃ adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayo paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesanavasenāti āha 『『micchādiṭṭhigahanapaṭicchanna』』nti. Tenāha bhagavā 『『micchādiṭṭhiparamāhaṃ bhikkhave vajjaṃ vadāmī』』ti. Sabbo apāyagāmimaggo kummaggo kucchito maggoti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggā. Teneva hi tadubhayapaṭipakkhataṃ sandhāya 『『saggamokkhamaggaṃ āvikarontenā』』ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjota-ggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi, etehi vā yathāvuttehi nānāvidhakuhanalapanādimicchājīvavividhamanādivibhāvanapariyāyehi. Tenāha 『『anekapariyāyena dhammo pakāsito』』ti.
Pasannakāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ, tenāha 『『parāyaṇa』』nti. Parāyaṇabhāvo ca anatthanisedhanena, atthasampaṭipādanena ca hotīti āha 『『aghassa tātā, hitassa ca vidhātā』』ti. Aghassāti dukkhatoti vadanti, pāpatoti pana attho yutto, nissakke cetaṃ sāmivacanaṃ. Ettha ca nāyaṃ gamu-saddo nī-saddādayo viya dvikammako, tasmā yathā 『『ajaṃ gāmaṃ netī』』ti vuccati, evaṃ 『『bhagavantaṃ saraṇaṃ gacchāmī』』ti vattuṃ na sakkā, 『『saraṇanti gacchāmī』』ti pana vattabbaṃ. Iti-saddo cettha luttaniddiṭṭho. Tassa cāyamattho. Gamanañca tadadhippāyena bhajanaṃ jānanaṃ vāti dassento 『『iminā adhippāyenā』』tiādimāha. Tattha 『『bhajāmī』』tiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ, bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacaratā, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. 『『Gacchāmī』』ti padassa bujjhāmīti ayamattho kathaṃ labbhatīti āha 『『yesañhī』』tiādi.
『『Adhigatamagge sacchikatanirodhe』』ti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento 『『yathānusiṭṭhaṃ paṭipajjamāne cā』』tiādimāha. Nanu ca kalyāṇaputhujjanopi 『『yathānusiṭṭhaṃ paṭipajjatī』』ti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itaro niyāmokkamanābhāvato. Tathā hi te eva vuttā 『『apāyesu apatamāne dhāretī』』ti. Sammattaniyāmokkamanena hi apāyavinimuttasambhavo . Akkhāyatīti ettha iti-saddo ādiattho, pakārattho vā, tena 『『yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggaṃ akkhāyatī』』ti (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, 『『vitthāro』』ti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena 『『dhammo』』ti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggassa tadatthasiddhi. Tathāpi yasmā ariyaphalānaṃ 『『tāya saddhāya avūpasantāyā』』tiādi vacanato maggena samucchinnānaṃ kilesānaṃ paṭipassaddhippahānakiccatāya, niyyānānuguṇatāya, niyyānapariyosānatāya ca, pariyattidhammassa pana 『『niyyānadhammassa samadhigamanahetutāyā』』ti iminā pariyāyena vuttanayena dhammabhāvo labbhati eva. Svāyamattho pāṭhārūḷho evāti dassento 『『na kevala』』ntiādimāha.
『『Kāmarāgo bhavarāgo』』ti evamādi bhedo sabbopi rāgo virajjati etenāti rāgavirāgoti maggo kathito. Ejāsaṅkhātāya taṇhāya, antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejaṃ asokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha 『『vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme』』ti. (Ma. ni. 1.283; ma. ni. 2.339; mahāva. 9) sabbadhammakkhandhā kathitāti yojanā.
Diṭṭhisīlasaṅghātenāti 『『yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī』』ti (dī. ni. 3.324; ma. ni. 4.92; 3.54) evaṃ vuttāya diṭṭhiyā, 『『yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni , tathārūpehi sīlehi sīlasāmaññagato viharatī』』ti (dī. ni. 3.323; ma. ni. 1.492; 3.54; a. ni. 6.11; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito, sametoti attho. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva . Aṭṭha ca puggaladhammadasā teti te purisayugavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni 『『saraṇa』』nti gamanena, tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.
Saraṇagamanakathāvaṇṇanā
Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya kattu ca vibhāvanā tattha kosallāya hotīti 『『saraṇagamanesu kosallatthaṃ saraṇaṃ…pe… veditabbo』』ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāvahāti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi nesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Hiṃsatthassa sara-saddassa vasenetaṃ padaṃ daṭṭhabbanti 『『hiṃsatīti saraṇa』』nti vatvā taṃ pana hiṃsanaṃ kesaṃ kathaṃ kassa vāti codanaṃ sodhento 『『saraṇagatāna』』ntiādimāha. Tattha bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ teneva cetasikadukkhassa gahitattā. Dukkhanti kāyikadukkhaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbampi dukkhaṃ, tayidaṃ sabbaṃ parato phalakathāyaṃ āvibhavissati. Etanti 『『saraṇa』』nti padaṃ.
Evaṃ avisesato saraṇa-saddassa atthaṃ dassetvā idāni visesato dassetuṃ 『『atha vā』』tiādi vuttaṃ. Hite pavattanenāti 『『sampannasīlā bhikkhave viharathā』』tiādinā (ma. ni. 1.64, 69) atthe niyojanena. Ahitā ca nivattanenāti. 『『Pāṇātipātassa kho pāpako vipāko, pāpakaṃ abhisamparāya』』ntiādinā ādīnavadassanādimukhena anatthato nivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, itaro assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ. Vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsatīti yojanā, anuttaradakkhiṇeyyabhāvatoti adhippāyo. Imināpi pariyāyenāti imināpi vibhajitvā vuttena kāraṇena.
『『Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』ti evaṃ pavatto tattha ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru tabbhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi tappasādataggarutāhi. Vidhūtadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso. Tadeva ratanattayaṃ parāyaṇaṃ parāgati tāṇaṃ leṇanti evaṃ pavattiyā tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ saraṇaṃ gacchati etenāti. Taṃsamaṅgīti tena yathāvuttacittuppādena samannāgato. Evaṃ upetīti bhajati sevati payirupāsati, evaṃ vā jānāti bujjhatīti evamattho veditabbo. Ettha ca pasāda-ggahaṇena lokiyasaraṇagamanamāha. Tañhi pasādappadhānaṃ. Garutāgahaṇena lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññatāya pāsāṇacchattaṃ viya garuṃ katvā passanti. Tasmā tappasādena vikkhambhanavasena vigatakileso, taggarutāya samucchedavasenāti yojetabbaṃ agāravakaraṇahetūnaṃ samucchindanato. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena aveccappasādassa itarassa ca gahaṇaṃ, tathā garutāgahaṇenāti ubhayenāpi ubhayaṃ saraṇagamanaṃ yojetabbaṃ.
Maggakkhaṇe ijjhatīti yojanā. 『『Nibbānārammaṇaṃ hutvā』』ti etena atthato catusaccādhigamo eva lokuttarasaraṇagamananti dasseti. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanatthaṃ sādheti. Buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā, tenāha 『『kiccato sakalepi ratanattaye ijjhatī』』ti. Ijjhantañca saheva ijjhati, na lokiyaṃ viya patipāṭiyā asammohapaṭivedhena paṭividdhattāti adhippāyo. Ye pana vadanti 『『na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati. Maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā』』ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttaṃ duvidhassāpi icchitabbattā.
Tanti lokiyaṃ saraṇagamanaṃ. Saddhāpaṭilābho 『『sammāsambuddho bhagavā』』tiādinā. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā sammādiṭṭhiti buddhasubuddhataṃ, dhammasudhammataṃ, saṅghasuppaṭipattiñca lokiyāvabodhavaseneva sammā ñāyena dassanato. 『『Saddhāmūlikā sammādiṭṭhī』』ti etena saddhūpanissayā yathāvuttalakkhaṇā paññā lokiyasaraṇagamananti dasseti, tenāha 『『diṭṭhijukammanti vuccatī』』ti. Diṭṭhi eva attano paccayehi uju karīyatīti katvā diṭṭhi vā uju karīyati etenāti diṭṭhijukammaṃ, tathā pavatto cittuppādo. Evañca katvā 『『tapparāyaṇatākārappavatto cittuppādo』』ti idaṃ vacanaṃ samatthitaṃ hoti. Saddhāpubbaṅgamasammādiṭṭhiggahaṇaṃ pana cittuppādassa tappadhānatāyāti daṭṭhabbaṃ. 『『Saddhāpaṭilābho』』ti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttaṃ saraṇagamanaṃ dasseti, 『『sammādiṭṭhī』』ti iminā ñāṇasampayuttaṃ saraṇagamanaṃ. Tayidaṃ lokiyaṃ saraṇagamanaṃ. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇaṃ etassāti tapparāyaṇo, puggalo, cittuppādo vā. Tassa bhāvo tapparāyaṇatā, yathāvuttaṃ diṭṭhijukammameva. 『『Saraṇa』』nti adhippāyena sissabhāvaṃ antevāsikabhāvaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto. Sabbattha yathāvuttadiṭṭhijukammavaseneva attho veditabbo.
Attapariccajananti saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ. Eseva nayo sesesupi. Buddhādīnaṃ yevāti avadhāraṇaṃ attasanniyyātanādīsupi tattha tattha vattabbaṃ. Evañhi tadaññanivattanaṃ kataṃ hoti.
Evaṃ attasanniyyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ 『『apicā』』tiādi āraddhaṃ, tena pariyāyantarehipi attasanniyyātanādi katameva hoti atthassa abhinnattāti dasseti. Āḷavakādīnanti ādi-saddena sātāgirahemavatādīnaṃ saṅgaho daṭṭhabbo. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi. 『『So ahaṃ vicarissāmi…pe… sudhammataṃ』』 (saṃ. ni. 1.246; su. ni. 194) 『『te mayaṃ vicarissāma , gāmā gāmaṃ nagā nagaṃ…pe… sudhammata』』nti, (su. ni. 182) tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ.
So panesa ñāti…pe… vasenāti ettha ñātivasena, bhayavasena, ācariyavasena, dakkhiṇeyyavasenāti paccekaṃ yojetabbaṃ. Tattha ñātivasenāti ñātibhāvavasena. Evaṃ sesesupi. Dakkhiṇeyyapaṇipātenāti dakkhiṇeyyatāhetukena paṇipātena. Itarehīti ñātibhāvādivasappavattehi tīhi paṇipātehi. 『『Itarehī』』tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『tasmā』』tiādi vuttaṃ. Vandatīti paṇipātassa lakkhaṇavacanaṃ. Evarūpanti diṭṭhadhammikaṃ sandhāya vadati. Samparāyikañhi niyyānikaṃ vā anusāsaniṃ paccāsisanto dakkhiṇeyyapaṇipātameva karotīti adhippāyo.
Saraṇagamanappabhedoti saraṇagamanavibhāgo.
Ariyamaggo eva lokuttaraṃ saraṇagamananti 『『cattāri sāmaññaphalāni vipākaphala』』nti vuttaṃ. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho. Etanti 『『cattāri ariyasaccāni, sammappaññāya passatī』』ti evaṃ vuttaṃ ariyasaccassa dassanaṃ.
Niccādito anupagamanādivasenāti 『『nicca』』nti aggahaṇādivasena. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā samannāgato sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekasaṅkhārampi. Niccato upagaccheyyāti 『『nicco』』ti gaṇheyya. 『『Sukhato upagaccheyyā』』ti. 『『Ekantasukhī attā hoti arogo paraṃ maraṇā』』ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ . Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamanatthaṃ mattahatthiparittāsito viya cokkhabrāhmaṇo ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaññattisaṅgahatthaṃ 『『saṅkhāra』』nti avatvā 『『kañci dhamma』』nti vuttaṃ. Imesupi vāresu catubhūmakavaseneva paricchedo veditabbo, tebhūmakavaseneva vā. Yaṃ yañhi puthujjano gāhavasena gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti.
『『Mātara』』ntiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ, puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ, ariyasāvakassa ca phaladassanatthaṃ evaṃ vuttaṃ. Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ. 『『Kammena, uddesena, voharanto, anussāvanena, salākaggāhenā』』ti (pari. 458) evaṃ vuttehi pañcahi kāraṇehi bhindeyya. Aññaṃ satthāranti aññaṃ titthakaraṃ 『『ayaṃ me satthā』』ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho. Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā taṃnimittaṃ apāyaṃ na gamissanti, devakāyaṃ pana paripūressantīti attho.
Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti abhibhavanti. Velāmasuttādivasenāpīti ettha karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhyānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ, sabbālaṅkārapaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ, caturāsītiyā assasahassānaṃ, caturāsītiyā rathasahassānaṃ, caturāsītiyā dhenusahassānaṃ, caturāsītiyā kaññāsahassānaṃ, caturāsītiyā pallaṅkasahassānaṃ, caturāsītiyā vatthakoṭisahassānaṃ, aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisasaṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalataranti imamatthaṃ pakāsentassa velāmasuttassa (a. ni. 9.20) vasena. Vuttañhetaṃ 『『yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara』』ntiādi (a. ni. 9.20). Velāmasuttādīti ādisaddena aggappasādasuttādīnaṃ (a. ni. 4.34; itivu. 90) saṅgaho daṭṭhabbo.
Aññāṇaṃ vatthuttayassa guṇānaṃ ajānanaṃ, tattha sammoho. 『『Buddho nu kho, na nu kho』』tiādinā vicikicchā saṃsayo. Micchāñāṇaṃ tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādi-saddena anādarāgāravādīnaṃ saṅgaho. Na mahājutikanti na ujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti anuḷāraṃ. Sāvajjoti taṇhādiṭṭhādivasena sadoso, lokiyasaraṇagamanaṃ sikkhāsamādānaṃ viya aggahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedoti āha 『『anavajjo kālakiriyāyā』』ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hotīti āha 『『aphalo』』ti. Kasmā? Avipākattā. Na hi taṃ akusalanti.
Ko upāsakoti sarūpapucchā, kiṃlakkhaṇo upāsakoti vuttaṃ hoti. Kasmāti hetupucchā, tena kena pavattinimittena upāsaka-saddo tasmiṃ puggale nirūḷhoti dasseti, tenāha 『『kasmā upāsakoti vuccatī』』ti. Saddassa abhidheyye pavattinimittaṃ tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo, so pana micchājīvassa parivajjanena hotīti sopi vibhajīyati. Kā vipattīti kā assa sīlassa, ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vā. Sampattīti etthāpi eseva nayo.
Yo kocīti khattiyādīsu yo koci, tena saraṇagamanaṃ evaṃ kāraṇaṃ, na jāti ādivisesoti dasseti.
Upāsanatoti teneva saraṇagamanena, tattha ca sakkaccakiriyāya ādara gāravabahumānādiyogena payirupāsanato.
Veramaṇiyoti veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo, pañca viratiyo viratipadhānattā tassa sīlassa, tenevāha 『『paṭivirato hotī』』ti.
Micchāvaṇijjāti na sammāvaṇijjā ayuttavaṇijjā asāruppavaṇijjā. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena, tena aññampi adhammikaṃ jīvikaṃ paṭikkhipati. Samenāti avisamena, tena kāyavisaṃ ādiduccaritaṃ vajjetvā kāyasamādinā sucaritena jīvikaṃ dasseti. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā vā visaṃ gahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā sattavaṇijjā abhujissabhāvakaraṇato, maṃsavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato.
Tassevāti pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjālakkhaṇassa ājīvassa ca. Vipattīti bhedo, pakopo ca. Yāyāti yāya paṭipattiyā. Caṇḍāloti upāsakacaṇḍālo. Malanti upāsakamalaṃ. Paṭikiṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho, yathāvuttena assaddhiyena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. 『『Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī』』ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Ito ca bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānaṃ ādikaṃ kusalakiriyaṃ paṭhamataraṃ karoti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.
Vipattiyaṃ vuttavipariyāyena sampatti veditabbā. Ayaṃ pana viseso – catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatāya upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīkaṃ.
Ādimhītiādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, 『『imasmiṃ gabbhe vasantānamidaṃ nāma panasaphalaṃ pāpuṇātī』』tiādinā taṃ taṃvasanaṭṭhānakoṭṭhāsenāti attho. Ajjatagganti vā ajjadagganti vā ajja icceva attho.
『『Pāṇehi upeta』』nti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento 『『yāva me jīvitaṃ pavattatī』』tiādīni vatvā puna jīvitenāpi taṃ vatthuttayaṃ paṭipūjento 『『saraṇagamanaṃ rakkhāmī』』ti uppannaṃ tassa rañño adhippāyaṃ vibhāvento 『『ahañhī』』tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ, upento ca na vācāmattena, na ekavāraṃ cittuppādamattena, atha kho pāṇānaṃ pariccajanavasena yāvajīvaṃ upetanti evamettha attho veditabbo.
Accayanaṃ sādhumariyādaṃ madditvā vītikkamanaṃ accayoti āha 『『aparādho』』ti. Acceti atikkamati etenāti vā accayo, vītikkamassa pavattanako akusaladhammo. So eva aparajjhati etenāti aparādho. So hi aparajjhantaṃ purisaṃ abhibhavitvā pavattati, tenāha 『『atikkamma abhibhavitvā pavatto』』ti. Caratīti ācarati karoti. Dhammenevāti dhammato anapetena payogena. Paṭiggaṇhātūti adhivāsanavasena sampaṭicchatūti atthoti āha 『『khamatū』』ti.
-
Sadevakena lokena 『『saraṇa』』nti araṇīyato ariyo, tathāgatoti āha 『『ariyassa vinaye buddhassa bhagavato sāsane』』ti. Puggalādhiṭṭhānaṃ karontoti kāmaṃ 『『vuddhi hesā』』ti dhammādhiṭṭhānavasena vākyaṃ āraddhaṃ, tathāpi desanaṃ pana puggalādhiṭṭhānaṃ karonto saṃvaraṃ āpajjatīti āhāti yojanā.
-
Imasmiṃyeva attabhāve nippajjanakānaṃ attano kusalamūlānaṃ khaṇanena khato, tesaṃyeva upahananena upahato. Ubhayenāpi tassa kammāparādhameva vadati. Patiṭṭhāti sammattaniyāmokkamanaṃ etāyāti patiṭṭhā, tassa upanissayasampadā. Sā kiriyāparādhena bhinnā vināsitā etenāti bhinnapatiṭṭho, tenāha 『『tathā』』tiādi. Dhammesu cakkhunti catusaccadhammesu tesaṃ dassanaṭṭhena cakkhu. Aññesu ṭhānesūti aññesu suttapadesu. Muccissatīti saṭṭhi vassasahassāni paccitvā lohakumbhī narakato muccissati.
Yadi anantare attabhāve narake paccati, imaṃ pana suttaṃ sutvā rañño ko ānisaṃso laddhoti āha 『『mahānisaṃso』』tiādi. So pana ānisaṃso niddālābhasīsena vutto tadā kāyikacetasikadukkhāpagamo, tiṇṇaṃ ratanānaṃ mahāsakkārakiriyā, sātisayo pothujjanikasaddhāpaṭilābhoti evaṃpakāro diṭṭhadhammiko, samparāyiko pana aparāparesupi bhavesu aparimāṇo yevāti veditabbo.
Etthāha – yadi rañño kammantarāyābhāve tasmiṃyeva āsane dhammacakkhu uppajjissati, kathaṃ anāgate paccekabuddho hutvā parinibbāyissati. Atha paccekabuddho hutvā parinibbāyissati, kathaṃ tadā dhammacakkhuṃ uppajjissati, nanu ime sāvakabodhipaccekabodhiupanissayā bhinnanissayāti? Nāyaṃ virodho ito parato evassa paccekabodhisambhārānaṃ sambharaṇīyato. Sāvakabodhiyā bujjhanakasattāpi hi asati tassā samavāye kālantare paccekabodhiyā bujjhissanti katābhinīhārasambhavato. Apare pana bhaṇanti 『『paccekabodhiyā yevāyaṃ katābhinīhāro. Katābhinīhārāpi hi tattha niyatiṃ appattā tassa ñāṇassa paripākaṃ anupagatattā satthu sammukhībhāve sāvakabodhiṃ pāpuṇissantīti bhagavā 『sacāyaṃ bhikkhave rājā』tiādimāha. Mahābodhisattānameva ca ānantariyaparimutti, na itarabodhisattānaṃ. Tathā hi paccekabodhiyaṃ niyato samāno devadatto cirakālasambhūtena lokanāthe āghātena garutarāni ānantariyāni pasavi, tasmā kammantarāyenāyaṃ idāni asamavetadassanābhisamayo rājā paccekabodhiniyāmena anāgate paccekabuddho hutvā parinibbāyissatī』』ti daṭṭhabbaṃ.
Sāmaññaphalasuttavaṇṇanāya līnatthappakāsanā.
- Ambaṭṭhasuttavaṇṇanā
Addhānagamanavaṇṇanā
254.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa padassa vaṇṇanā atthavibhajanā. 『『Hitvā punappunāgatamattha』』nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Janapadinoti janapadavanto, janapadassa vā issarā rājakumārā gottavasena kosalā nāma. Yadi eko janapado, kathaṃ bahuvacananti āha 『『rūḷhisaddenā』』ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni icchanti, ayamettha rūḷhi yathā aññatthapi 『『kurūsu viharati, aṅgesu viharatī』』ti ca. Tabbisesanepi janapada-sadde jāti-sadde ekavacanameva. Porāṇā panāti pana-saddo visesatthajotano, tena puthuatthavisayatāya evañcetaṃ puthuvacananti vakkhamānavisesaṃ joteti. Bahuppabhedo hi so padeso tiyojanasataparimāṇatāya. Naṅgalānipi chaḍḍetvāti kammappahānavasena naṅgalānipi pahāya, nidassanamattañcetaṃ. Na kevalaṃ kassakā eva, atha kho aññepi manussā attano attano kiccaṃ pahāya tattha sannipatiṃsu. 『『So padeso』』ti padesasāmaññato vuttaṃ, vacanavipallāsena vā, te padesāti attho. Kosalāti vuccati kusalā eva kosalāti katvā.
Cārikanti caraṇaṃ, caraṇaṃ vā cāro, so eva cārikā. Tayidaṃ maggagamanaṃ idhādhippetaṃ, na cuṇṇikagamanamattanti āha 『『addhānagamanaṃ gacchanto』』ti. Taṃ vibhāgena dassetuṃ 『『cārikā ca nāmesā』』tiādi vuttaṃ. Tattha dūrepīti nātidūrepi. Sahasā gamananti sīghagamanaṃ. Mahākassapapaccuggamanādiṃ ekadesena vatvā vanavāsītissasāmaṇerassa vatthuṃ vitthāretvā janapadacārikaṃ kathetuṃ 『『bhagavā hī』』tiādi āraddhaṃ. Ākāsagāmīhi eva saddhiṃ gantukāmo 『『chaḷabhiññānaṃ ārocehī』』ti āha.
Saṅghakammavasena sijjhamānāpi upasampadā satthu āṇāvaseneva sijjhanato 『『buddhadāyajjaṃ te dassāmī』』ti vuttanti vadanti. Apare pana aparipuṇṇavīsativassasseva tassa upasampadaṃ anujānanto 『『dassāmī』』ti avocāti vadanti. Upasampādetvāti dhammasenāpatinā upajjhāyena upasampādetvā.
Navayojanasatikampi ṭhānaṃ majjhimadesapariyāpannameva, tato paraṃ nādhippetaṃ turitacārikāvasena agamanato. Samantāti gatagataṭṭhānassa catūsu passesu samantato. Aññenapi kāraṇenāti bhikkhūnaṃ samathavipassanātaruṇabhāvato aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena majjhimamaṇḍalaṃ osarati.『『Sattahi vā』』tiādi 『『ekamāsaṃ vā』』tiādinā vuttānukkamena yojetabbaṃ.
Sarīraphāsukatthāyāti ekasmiṃyeva ṭhāne nibaddhavāsavasena ussannadhātukassa sarīrassa vicaraṇena phāsukatthāya. Aṭṭhuppattikālābhikaṅkhanatthāyāti aggikkhandhopamasutta (a. ni. 7.72) maghadevajātakādi (jā. 1.1.9) desanānaṃ viya dhammadesanāya aṭṭhuppattikālaṃ ākaṅkhamānena. Surāpānasikkhāpadapaññāpane (pāci. 328) viya sikkhāpadapaññāpanatthāya. Bodhaneyyasatte aṅgulimālādike (ma. ni. 2.347) bodhanatthāya. Kañci, katipaye vā puggale uddissa cārikā nibaddhacārikā. Tadaññā anibaddhacārikā.
Dasasahassi lokadhātuyāti jātikhettabhūte dasasahassacakkavāḷe. Tattha hi satte paripakkindriye passituṃ buddhañāṇaṃ abhinīharitvā ṭhito bhagavā ñāṇajālaṃ pattharatīti vuccati. Sabbaññutaññāṇajālassa anto paviṭṭhoti tassa ñāṇassa gocarabhāvaṃ upagato. Bhagavā kira mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya 『『ye sattā bhabbā paripākañāṇā ajja mayā vinetabbā, te mayhaṃ ñāṇassa upaṭṭhahantū』』ti cittaṃ adhiṭṭhāya samannāharati. Tassa saha samannāhārā eko vā dve vā bahū vā tadā vinayūpagā veneyyā ñāṇassa āpāthamāgacchanti ayamettha buddhānubhāvo. Evampi āpāthamāgatānaṃ pana nesaṃ upanissayaṃ pubbacariyaṃ pubbahetuṃ sampati vattamānañca paṭipattiṃ oloketi, tenāha 『『atha bhagavā』』tiādi. Vādapaṭivādaṃ katvāti 『『evaṃ nu te ambaṭṭhā』』tiādinā mayā vuttavacanassa 『『ye ca kho te bho gotama muṇḍakā samaṇakā』』tiādinā paṭivacanaṃ katvā tikkhattuṃ ibbhavādanipātanavasena nānappakāraṃ asambhivākyaṃ sādhusabhāvāya vācāya vattuṃ ayuttavacanaṃ vakkhati. Nibbisevananti vigatatudanaṃ, mānadabbavasena apagataparipphandananti attho.
Avasaritabbanti upagantabbaṃ. Icchānaṅgaleti idaṃ tadā bhagavato gocaragāmanidassanaṃ samīpatthe bhummanti katvā. 『『Icchānaṅgalavanasaṇḍe』』ti nivāsanaṭṭhānadassanaṃ adhikaraṇe bhummanti. Tadubhayaṃ vivaranto 『『icchānaṅgalaṃ upanissāyā』』tiādimāha. Dhammarājassa bhagavato sabbaso adhammaniggaṇhanaparā paṭipatti, sā ca sīlasamādhipaññāvasenāti taṃ dassetuṃ 『『sīlakhandhāvāra』』ntiādi vuttaṃ. Yathābhirucitenāti dibbavihārādīsu yena yena attano abhirucitena vihārena.
Pokkharasātivatthuvaṇṇanā
255.Manteti irubbedādimantasatthe. Pokkhare kamale sayamāno nisīdīti pokkharasātī. Sāti vuccati samasaṇṭhānaṃ, pokkhare saṇṭhānāvayave jātoti 『『pokkharasātī』』tipi vuccati. Setapokkharasadisoti setapadumavaṇṇo. Suvaṭṭitāti vaṭṭabhāvassa yuttaṭṭhāne suṭṭhu vaṭṭulā. Kāḷavaṅgatilakādīnaṃ abhāvena suparisuddhā.
Imassa brāhmaṇassa kīdiso pubbayogo, yena naṃ bhagavā anuggaṇhituṃ taṃ ṭhānaṃ upagatoti āha 『『ayaṃ panā』』tiādi. Padumagabbhe nibbatti tenāyaṃ saṃsedajo jāto. Na pupphatīti na vikasati. Rajatabimbakanti rūpiyamayaṃ rūpakaṃ.
Ajjhāvasatīti ettha adhi-saddo issariyatthadīpano, āsaddo mariyādatthoti dassento 『『abhibhavitvā』』tiādimāha. Tehi yuttattā hi ukkaṭṭhanti upayogavacanaṃ, tenāha 『『upasaggavasenā』』tiādi. Yāya mariyādāyāti yāya avatthāya.Nagarassa vatthunti 『『ayaṃ khaṇo, sumuhuttaṃ mā atikkamī』』ti rattivibhāyanaṃ anurakkhantā rattiyaṃ ukkā ṭhapetvā ukkāsu jalamānāsu nagarassa vatthuṃ aggahesuṃ, tasmā ukkāsu ṭhitāti ukkaṭṭhā, ukkāsu vijjotayantīsu ṭhitā patiṭṭhitāti mūlavibhujādipakkhepena saddasiddhi veditabbā, niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti 『『bhūmibhāgasampattiyā, upakaraṇasampattiyā, manussasampattiyā ca taṃ nagaraṃ ukkaṭṭhaguṇayogato ukkaṭṭhāti nāmaṃ labhī』』ti . Tassāti 『『ukkaṭṭha』』nti upayogavasena vuttapadassa. Anupayogattāti visesanabhāvena anupayuttattā. Sesapadesūti 『『sattussada』』ntiādipadesu. Yathāvidhi hi anupayogo purimasmiṃ. Tatthāti 『『upasaggavasenā』』tiādinā vuttavidhāne. 『『Saddasatthato pariyesitabba』』nti etena saddalakkhaṇānugato vāyaṃ saddappayogoti dasseti. Upaanuadhiāitievaṃpubbake vasanakiriyāṭhāne upayogavacanameva pāpuṇātīti saddavidū icchanti.
Ussadatā nāmettha bahulatāti, taṃ bahulataṃ dassetuṃ 『『bahujana』』ntiādi vuttaṃ. Gahetvā posetabbaṃ posāvaniyaṃ. Āvijjhitvāti parikkhipitvā.
Raññā viya bhuñjitabbanti vā rājabhoggaṃ. Rañño dāyabhūtanti kulaparamparāya yogyabhāvena rājato laddhadāyabhūtaṃ. Tenāha 『『dāyajjanti attho』』ti. Rājanīhārena paribhuñjitabbato uddhaṃ paribhogalābhassa seṭṭhadeyyatā nāma natthīti āha 『『chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabba』』nti. 『『Sabbaṃ chejjabhejja』』nti sarīradaṇḍadhanadaṇḍādi bhedaṃ sabbaṃ daṇḍamāha. Nadītitthapabbatādīsūti nadītitthapabbatapādagāmadvāraaṭavimukhādīsu. 『『Rājadāya』』nti imināva rañño dinnabhāve siddhe 『『raññā pasenadinā kosalena dinna』』nti vacanaṃ kimatthiyanti āha 『『dāyakarājadīpanattha』』ntiādi . Nissaṭṭhapariccattanti muttacāgavasena pariccattaṃ katvā. Evañhi taṃ seṭṭhadeyyaṃ uttamadeyyaṃ jātaṃ.
Upalabhīti savanavasena upalabhīti imamatthaṃ dassento 『『sotadvāra…pe… aññāsī』』ti āha. Avadhāraṇaphalattā sabbampi vākyaṃ antogadhāvadhāraṇanti āha 『『padapūraṇamatte nipāto』』ti. 『『Avadhāraṇatthe』』ti pana iminā iṭṭhatovadhāraṇatthaṃ kho-saddaggahaṇanti dasseti . 『『Assosī』』ti padaṃ kho-sadde gahite tena phullitamaṇḍitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni siliṭṭhāni honti, na tasmiṃ aggahiteti āha 『『padapūraṇena byañjanasiliṭṭhatāmattamevā』』ti. Matta-saddo visesanivattiattho, tenassa anatthantaradīpanatā dassitā hoti, eva-saddena pana byañjanasiliṭṭhatāya ekantikatā.
Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavirāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti, tenāha vuttañhetantiādi. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha 『『khalūti anussavatthe nipāto』』ti. Ālapanamattanti piyālāpavacanamattaṃ. Piyasamudāhāro hete 『『bho』』ti vā 『『āvuso』』ti vā 『『devānaṃ piyā』』ti vā. Gottavasenāti ettha gaṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ vacanaṃ, buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Ettha ca 『『samaṇo』』ti iminā sarikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatākittanato. 『『Gotamo』』ti iminā lokiyajanehi uḷārakulasambhūtatādīpanato.
Uccākulaparidīpanaṃ uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenaci pārijuññena pārihāniyā. Anabhibhūto anajjhotthato. Tathā hi tassa kulassa na kiñci pārijuññaṃ lokanāthassa abhijātiyaṃ, atha kho vaḍḍhiyeva. Abhinikkhamane ca tatopi samiddhatamabhāvo loke pākaṭo paññāto. Iti 『『sakyakulā pabbajito』』ti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ, mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvasiddhito. Sundaranti bhaddakaṃ. Bhaddakatā ca passantassa hitasukhāvahabhāvena veditabbāti āha atthāvahaṃ sukhāvahanti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasaṃhitahitāvahaṃ. Sukhāvahanti yathāvuttatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantāya saddhāya pasādanīyo tesaṃ yathābhūtasabhāvattāti dassento yathārūpotiādimāha. Tattha yathābhūtaṃ…pe…arahatanti iminā dhammappamāṇānaṃ, lūkhappamāṇānañca sattānaṃ bhagavato pasādāvahataṃ dasseti. Taṃ dassaneneva ca itaresampi atthato pasādāvahatā dassitā hotīti daṭṭhabbaṃ tadavinābhāvato. Dassanamattampi sādhu hotīti ettha kosiyasakuṇavatthuṃ (ma. ni. aṭṭha. 1.144; khu. pā. aṭṭha. 10) kathetabbaṃ.
Ambaṭṭhamāṇavakathāvaṇṇanā
256.Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho. Mante dhāretīti yathāadhīte mante asammuṭṭhe katvā hadaye ṭhapeti oṭṭhapahatakaraṇavasena, na atthavibhāvanavasena.
Sanighaṇḍukeṭubhānanti ettha vacanīyavācakabhāvena atthaṃ saddañca nikhaḍati bhindati vibhajja dassetīti nikhaṇḍu, sā eva idha kha-kārassa gha-kāraṃ katvā 『『nighaṇḍū』』ti vutto. Kiṭayati gameti ñāpeti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhaṃ. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacībhedādilakkhaṇā kiriyā kappīyati etenāti kiriyākappo, so pana vaṇṇapadasambandhapadatthādivibhāgato bahuvikappoti āha 『『kiriyākappavikappo』』ti. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi satasahassaparimāṇo nayacariyādipakaraṇaṃ. Ṭhānakaraṇādivibhāgato , nibbacanavibhāgato ca akkharā pabhedīyanti etehīti akkharappabhedā, sikkhāniruttiyo. Etesanti vedānaṃ.
Te eva vede padaso kāyatīti padako. Taṃ taṃ saddaṃ tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, saddasatthaṃ. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti.
Vayatīti vayo, ādimajjhapariyosānesu katthaci aparikilamanto avitthāyanto te ganthe sandhāreti pūretīti attho. Dve paṭisedhā pakatiṃ gamentīti dassento 『『avayo na hotī』』ti vatvā tattha avayaṃ dassetuṃ 『『avayo nāma…pe… na sakkotī』』ti vuttaṃ. 『『Anuññāto』』ti padassa kammasādhanavasena, 『『paṭiññāto』』ti pana padassa kattusādhanavasena attho veditabboti dassento 『『ācariyenā』』tiādimāha. Ācariyaparamparābhataṃ ācariyakaṃ. Garūti bhāriyaṃ attānaṃ tato mocetvā gamanaṃ dukkaraṃ hoti. Anatthopi uppajjati nindābyārosaupārambhādi.
- 『『Abbhuggato』』ti ettha abhisaddayogena itthambhūtākhyānatthavaseneva upayogavacanaṃ.
258.Lakkhaṇānīti lakkhaṇadīpanāni mantapadāni. Antaradhāyantīti na kevalaṃ lakkhaṇamantāniyeva, atha kho aññānipi brāhmaṇānaṃ ñāṇabalābhāvena anukkamena antaradhāyanti. Tathā hi vadanti 『『ekasataṃ addhariyaṃ sākhā sahassavattako sāmā』』tiādi. Paṇidhi…pe… mahatoti ettha paṇidhimahato samādānamahatoti ādinā paccekaṃ mahanta-saddo yojetabbo. Paṇidhimahantatādi cassa buddhavaṃsacariyāpiṭakavaṇṇanādivasena veditabbo. Niṭṭhāti nipphattiyo. Bhavabhedeti bhavavisese. Ito ca etto ca byāpetvā ṭhitatā visaṭabhāvo.
Jātisāmaññatoti lakkhaṇajātiyā lakkhaṇabhāvamattena samānabhāvato. Yathā hi buddhānaṃ lakkhaṇāni suvisadāni, suparibyattāni, paripuṇṇāni ca honti, na evaṃ cakkavattīnaṃ, tenāha 『『na teheva buddho hotī』』ti. Abhirūpatā, dīghāyukatā, appātaṅkatā, brāhmaṇādīnaṃ piyamanāpatāti imehi catūhi acchariyasabhāvehi. Dānaṃ, piyavacanaṃ, atthacariyā, samānattatāti imehi catūhi saṅgahavatthūhi. Rañjanatoti pītijananato. Cakkaṃ cakkaratanaṃ vatteti pavattetīti cakkavattī. Sampatticakkehi sayaṃ vattati, tehi ca paraṃ sattanikāyaṃ vatteti pavattetīti cakkavattī. Parahitāvaho iriyāpathacakkānaṃ vatto vattanaṃ etassa, etthāti vā cakkavattī. Appaṭihataṃ vā āṇāsaṅkhātaṃ cakkaṃ vattetīti cakkavattī. Khattiyamaṇḍalādisaññitaṃ cakkaṃ samūhaṃ attano vase vattetīti cakkavattī cakkavattivattasaṅkhātaṃ dhammaṃ carati, cakkavattivattasaṅkhāto dhammo etasmiṃ atthīti vā dhammiko. Dhammato anapetattā dhammo rañjanaṭṭhena rājāti dhammarājā. 『『Rājā hoti cakkavattī』』ti vuttattā 『『cāturanto』』ti padaṃ catudīpissarataṃ vibhāvetīti āha 『『catusamuddaantāyā』』tiādi. Tattha 『『catuddīpavibhūsitāyā』』ti avatvā 『『catubbidhā』』ti vidhaggahaṇaṃ taṃtaṃparittadīpānampi saṅgahatthanti daṭṭhabbaṃ. Kopādīti ādi-saddena kāmamohamānamadādike saṅgaṇhāti. Vijitāvīti vijitavā. Kenaci akampiyaṭṭhena janapade thāvariyappatto, daḷhabhattibhāvato vā, janapado thāvariyaṃ patto etthāti janapadatthāvariyappatto.
Cittīkatabhāvādināpi (khu. pā. aṭṭha. 3; dī. ni. aṭṭha. 2.33; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50) cakkassa ratanaṭṭho veditabbo. Esa nayo sesesupi. Ratinimittatāya vā cittīkatādibhāvassa ratijananaṭṭhena ekasaṅgahatāya visuṃ aggahaṇaṃ. Imehi pana ratanehi rājā cakkavattī yaṃ yamatthaṃ paccanubhoti, taṃ taṃ dassetuṃ 『『imesu panā』』tiādi vuttaṃ. Ajitaṃ jināti mahesakkhatāsaṃvattaniyakammanissandabhāvato. Vijite yathāsukhaṃ anuvicarati hatthiratanaṃ assaratanañca abhiruhitvā tesaṃ ānubhāvena antopātarāseyeva samuddapariyantaṃ pathaviṃ anusaṃyāyitvā rājadhānimeva paccāgamanato. Pariṇāyakaratanena vijitamanurakkhati tena tattha tattha kātabbakiccassa saṃvidhānato. Avasesehīti maṇiratanaitthiratanagahapatiratanehi. Tattha maṇiratanena yojanappamāṇe padese andhakāraṃ vidhamitvā ālokadassanādinā sukhamanubhavati, itthiratanena atikkantamānusakarūpasampattidassanādivasena, gahapatiratanena icchiticchitamaṇikanakarajatādidhanapaṭilābhavasena.
Ussāhasattiyogo tena kenaci appaṭihatāṇācakkabhāvasiddhito pacchimenāti pariṇāyakaratanena. Tañhi sabbarājakiccesu kusalaṃ avirajjhanayogaṃ, tenāha 『『mantasattiyogo』』ti . Hatthiassaratanānaṃ mahānubhāvatāya kosasampattiyāpi pabhāvasampattisiddhito 『『hatthi…pe… yogo』』ti vuttaṃ. (Koso hi nāma sati ussāhasampattiyaṃ duggaṃ tejaṃ kusumoraṃ parakkamaṃ pabbatomukhaṃ amosapaharaṇaṃ) tividhasattiyogaphalaṃ paripuṇṇaṃ hotīti sambandho. Sesehīti sesehi pañcahi ratanehi.
Adosakusalamūlajanitakammānubhāvenāti adosasaṅkhātena kusalamūlena sahajātādipaccayavasena uppāditakammassa ānubhāvena sampajjanti sommatararatanajātikattā. Majjhimāni maṇiitthigahapatiratanāni. Alobha…pe… kammānubhāvena sampajjanti uḷārassa dhanassa, uḷāradhanapaṭilābhakāraṇassa ca pariccāgasampadāhetukattā. Pacchimanti pariṇāyakaratanaṃ. Tañhi amoha…pe… kammānubhāvena sampajjati mahāpaññeneva cakkavattirājakiccassa pariṇetabbattā. Upadeso nāma savisesaṃ sattannaṃ ratanānaṃ vicāraṇavasena pavatto kathābandho.
Saraṇato paṭipakkhavidhamanato sūrā, tenāha 『『abhīrukajātikā』』ti. Asure vijinitvā ṭhitattā vīro, sakko devānaṃ indo. Tassa aṅgaṃ devaputto senaṅgabhāvatoti vuttaṃ 『『vīraṅgarūpāti devaputtasadisakāyā』』ti. 『『Eke』』ti sārasamāsācariyamāha. Sabhāvoti sabhāvabhūto attho. Vīrakāraṇanti vīrabhāvakāraṇaṃ. Vīriyamayasarīrā viyāti saviggahavīriyasadisā, saviggahaṃ ce vīriyaṃ siyā taṃsadisāti attho. Nanu rañño cakkavattissa paṭisenā nāma natthi, ya』massa puttā pamaddeyyuṃ, atha kasmā parasenappamaddanāti vuttanti codanaṃ sandhāyāha sacetiādi, tena parasenā hotu vā mā vā te pana evaṃ mahānubhāvāti dasseti. Dhammenāti katupacitena attano puññadhammena. Tena hi sañcoditā pathaviyaṃ sabbarājāno paccuggantvā 『『svāgataṃ te mahārājā』』ti ādiṃ vatvā attano rajjaṃ rañño cakkavattissa niyyātenti, tena vuttaṃ 『『so imaṃ…pe… ajjhāvasatī』』ti. Aṭṭhakathāyaṃ pana tassa yathāvuttassa dhammassa cirataraṃ vipaccituṃ paccayabhūtaṃ cakkavattivattasamudāgataṃ payogasampattisaṅkhātaṃ dhammaṃ dassetuṃ 『『pāṇo na hantabbotiādinā pañcasīladhammenā』』ti vuttaṃ. Evañhi 『『adaṇḍena asatthenā』』ti idaṃ vacanaṃ suṭṭhutaraṃ samatthitaṃ hotīti. Yasmā rāgādayo pāpadhammā uppajjamānā sattasantānaṃ chādetvā pariyonandhitvā tiṭṭhanti kusalappavattiṃ nivārenti, tasmā te 『『chadanā, chadā』』ti ca vuttā. Vivaṭetvāti vigametvā. Pūjārahatā vuttā 『『arahatīti araha』』nti. Tassā pūjārahatāya. Yasmā sammāsambuddho, tasmā arahanti. Buddhattahetubhūtā vivaṭṭacchadatā vuttā savāsanasabbakilesappahānapubbakattā buddhabhāvassa.
Arahaṃvaṭṭābhāvenāti phalena hetuanumānadassanaṃ. Sammāsambuddho chadanābhāvenāti hetunā phalānumānadassanaṃ. Hetudvayaṃ vuttaṃ 『『vivaṭṭo vicchado cā』』ti. Dutiyena vesārajjenāti 『『khīṇāsavassa te paṭijānato』』tiādinā vuttena vesārajjena. Purimasiddhīti purimassa padassa atthasiddhīti attho. Paṭhamenāti 『『sammāsambuddhassa te paṭijānato』』tiādinā (ma. ni. 1.150; a. ni. 4.8) vuttena vesārajjena. Dutiyasiddhīti dutiyassa padassa atthasiddhi, buddhatthasiddhīti attho. Tatiyacatutthehīti 『『ye kho pana te antarāyikā dhammā』』tiādinā, (ma. ni. 1.150; a. ni. 4.8) 『『yassa kho pana te atthāyā』』tiādinā (ma. ni. 1.150; a. ni. 4.8) ca vuttehi tatiyacatutthehi vesārajjehi. Tatiyasiddhīti vivaṭṭacchadanatāsiddhi yāthāvato antarāyikaniyyānikadhammāpadesena hi satthu vivaṭṭacchadanabhāvo loke pākaṭo ahosi. Purimaṃ dhammacakkhunti purimapadaṃ bhagavato dhammacakkhuṃ sādheti kilesārīnaṃ, saṃsāracakkassa ca arānaṃ hatabhāvadīpanato. Dutiyaṃ padaṃ buddhacakkhuṃ sādheti sammāsambuddhasseva taṃsabbhāvato. Tatiyaṃ padaṃ samantacakkhuṃ sādheti savāsanasabbakilesappahānadīpanato. 『『Sammāsambuddho』』ti hi vatvā 『『vivaṭṭacchado』』ti vacanaṃ buddhabhāvāvahameva sabbakilesappahānaṃ vibhāveti. 『『Sūrabhāva』』nti lakkhaṇavibhāvane visadañāṇataṃ.
259.Evaṃbhoti ettha evanti vacanasampaṭicchane nipāto. Vacanasampaṭicchanañcettha 『『tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāma, tvaṃ mantānaṃ paṭiggahetā』』ti ca evaṃ pavattassa pokkharasātino vacanassa sampaṭiggahoti āha. 『『Sopi tāyā』』tiādi. Tattha tāyāti tāya yathāvuttāya samuttejanāya. Ayānabhūminti yānassa abhūmiṃ. Divāpadhānikāti divāpadhānānuyuñjanakā.
- Yadipi pubbe ambaṭṭhakulaṃ appaññātaṃ, tadā pana paññāyatīti āha 『『tadā kirā』』tiādi. Aturitoti avegāyanto.
261.Yathā khamanīyādīni pucchantoti yathā bhagavā 『『kacci vo māṇavā khamanīyaṃ, kacci yāpanīya』』ntiādinā khamanīyādīni pucchanto tehi māṇavehi saddhiṃ paṭhamaṃ pavattamodo ahosi pubbabhāsitāya tadanukaraṇena evaṃ tepi māṇavā bhagavatā saddhiṃ samappavattamodā ahesunti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ 『『sītodakaṃ viyā』』tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ . Khamanīyanti 『『idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ kacci khamituṃ sakkuṇeyya』』nti pucchanti, yāpanīyanti āhārādipaccayapaṭibaddhavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ, dukkhajīvikābhāvena kacci appātaṅkaṃ, taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ, tadanurūpabalayogato kacci balaṃ, sukhavihārasabbhāvena kacci phāsuvihāro atthīti sabbattha kacci-saddaṃ yojetvā attho veditabbo. Balappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanikaṃ tadeva sammodanīyaṃ. Sammoditabbato sammodanīyanti idaṃ pana atthaṃ dassetuṃ vuttaṃ 『『sammodituṃ yuttabhāvato』』ti. Saritabbabhāvato anussaritabbabhāvato 『『saraṇīya』』nti vattabbe 『『sāraṇīya』』nti dīghaṃ katvā vuttaṃ. 『『Suyyamānasukhato』』ti āpāthamadhuratamāha, 『『anussariyamānasukhato』』ti vimaddaramaṇīyataṃ. 『『Byañjanaparisuddhatāyā』』ti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, 『『atthaparisuddhatāyā』』ti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.
Apasādessāmīti maṅkuṃ karissāmi. Kaṇṭhe olambetvāti ubhosu khandhesu sāṭakaṃ āsajjetvā kaṇṭhe olambitvā. Dussakaṇṇaṃ gahetvāti nivatthasāṭakassa dasākoṭiṃ ekena hatthena gahetvā. Caṅkamaṃ abhiruhitvāti caṅkamituṃ ārabhitvā. Dhātusamatāti rasādidhātūnaṃ samāvatthatā, arogatāti attho. Anācārabhāvasāraṇīyanti anācārabhāvena saraṇīyaṃ. 『『Anācāro vatāya』』nti saritabbakaṃ.
262.『『Bhavaggaṃ gahetukāmo viyā』』tiādi asakkuṇeyyattā dukkaraṃ kiccaṃ ārabhatīti dassetuṃ vuttaṃ. Asakkuṇeyyañhetaṃ sadevakenāpi lokena, yadidaṃ bhagavato apasādanaṃ, tenāha 『『aṭṭhāne vāyamatī』』ti. Ayaṃ bālo 『『mayi kiñci akathente mayā saddhiṃ kathetumpi na visahatī』』ti mānameva paggaṇhissati, kathente pana kathāpasaṅgenassa jātigotte vibhāvite mānaniggaho bhavissatīti bhagavā 『『evaṃ nu te』』tiādimāha. Tena vuttaṃ 『『atha kho bhagavā』』tiādi. Ācārasamācārasikkhāpanena ācariyā, tesaṃ pana ācariyānaṃ pakaṭṭhā ācariyāti pācariyā yathā papitāmahoti, tenāha 『『ācariyehi ca tesaṃ pācariyehi cā』』ti.
Paṭhamaibbhavādavaṇṇanā
263.Tīsu iriyāpathesūti ṭhānagamananisajjāsu. Kathāpaḷāsanti kathāvasena yugaggāhaṃ. Sayānena ācariyena saddhiṃ sayānassa kathā nāma ācāro na hoti, taṃ itarehi sadisaṃ katvā kathanaṃ idha kathāpaḷāso.
Tassa pana yaṃ anācārabhāvavibhāvanaṃ satthārā ambaṭṭhena saddhiṃ kathentena kataṃ, taṃ saṅgītianāruḷhaṃ paramparābhatanti upari pāḷiyā sambandhabhāvena dassento 『『tato kirā』』tiādimāha. Muṇḍakā samaṇakāti ca garahāyaṃ ka-saddo, tenāha 『『hīḷento』』ti. Ibhassa payogo ibho uttarapadalopena, taṃ ibhaṃ arahantīti ibbhā. Kiṃ vuttaṃ hoti? Yathā ibho hatthivāhanabhūto parassa vasena vattati, na attano, evaṃ etepi brāhmaṇānaṃ sussusakā suddā parassa vasena vattanti, na attano, tasmā ibhasadisapayogatāya ibbhāti. Te pana kuṭumbikatāya gharavāsino gharassāmikā hontīti āha 『『gahapatikā』』ti. Kaṇhāti kaṇhajātikā. Dijā eva hi suddhajātikā, na itareti tassa adhippāyo, tenāha 『『kāḷakā』』ti. Mukhato nikkhantāti brāhmaṇānaṃ pubbapurisā brahmuno mukhato nikkhantā, ayaṃ tesaṃ paṭhamuppattīti adhippāyo. Sesapadesupi eseva nayo. 『『Samaṇā piṭṭhipādato』』ti idaṃ panassa 『『mukhato nikkhantā』』tiādivacanatopi ativiya asamavekkhitavacanaṃ catuvaṇṇapariyāpannasseva samaṇabhāvasambhavato. Aniyametvāti avisesetvā, anuddesikabhāvenāti attho.
Mānussayavasena kathetīti mānussayaṃ avassāya attānaṃ ukkaṃsento, pare ca vambhento 『『muṇḍakā』』ti ādiṃ katheti. Jānāpemīti jātigottassa pamāṇaṃ yāthāvato vibhāvanena pamāṇaṃ jānāpemīti. Attho etassa atthīti atthikaṃ daṇḍikañāyena.
『『Yāyeva kho panatthāyā』』ti itthiliṅgavasena vuttanti vadanti, taṃ parato 『『purisaliṅgavasenevā』』ti vakkhamānattā yuttaṃ. Yāya atthāyāti vā pulliṅgavaseneva tadatthe sampadānavacanaṃ, yassa atthassa atthāyāti attho. Assāti ambaṭṭhassa dassetvāti sambandho. Aññesanti aññesaṃ sādhurūpānaṃ. Santikaṃ āgatānanti guruṭṭhāniyānaṃ santikaṃ upagatānaṃ. Vattanti tehi caritabbaācāraṃ. Asikkhitoti ācāraṃ asikkhito. Tato eva appassuto. Bāhusaccañhi nāma yāvadeva upasamatthaṃ icchitabbaṃ, tadabhāvato ambaṭṭho appassuto asikkhito 『『avusito』』ti viññāyati, tenāha 『『etassa hī』』tiādi.
- Kodhavasacittatāya asakamano. Mānanimmadanatthanti mānassa nimmadanatthaṃ. Uggiletvāti sinehapānena kilinnaṃ ubbamanaṃ katvā. Gottena gottanti tena vuttena purātanagottena idāni taṃ taṃ anavajjasaññitaṃ gottaṃ sāvajjato uṭṭhāpetvā uddharitvā. Sesapadesupi eseva nayo. Tattha gottaṃ ādipurisavasena, kulāpadoso, tadanvaye uppannaabhiññātapurisavasena veditabbo yathā 『『ādicco, maghadevo』』ti. Gottamūlassa gārayhatāya amānavatthubhāvapavedanato 『『mānaddhajaṃ mūle chetvā』』ti vuttaṃ. Ghaṭṭentoti omasanto.
Yasmiṃ mānussayakodhussayā aññamaññūpatthaddhā, so 『『caṇḍo』』ti vuccatīti āha 『『caṇḍāti mānanissitakodhayuttā』』ti. Kharāti cittena, vācāya ca kakkhaḷā. Lahukāti taruṇā. Bhassāti 『『sāhasikā』』ti keci vadanti, 『『sārambhakā』』ti apare. Samānāti hontā, bhavamānāti atthoti āha 『『santāti purimapadasseva vevacana』』nti. Na sakkarontīti sakkāraṃ na karonti. Apacitikammanti paṇipātakamma nānulomanti attano jātiyā na anucchavikanti attho.
Dutiyaibbhavādavaṇṇanā
- Kāmaṃ sakyarājakule yo sabbesaṃ buddhataro samattho ca, so eva abhisekaṃ labhati, ekacco pana abhisitto samāno 『『idaṃ rajjaṃ nāma bahukiccaṃ bahubyāpāra』』nti tato nibbijja rajjaṃ vayasā anantarassa niyyāteti, kadāci sopi aññassāti tādise sandhāyāha 『『sakyāti abhisittarājāno』』ti. Kulavaṃsaṃ jānantīti kaṇhāyanato paṭṭhāya paramparāgataṃ anussavavasena jānanti. Kulābhimānino hi yebhuyyena paresaṃ uccāvacaṃ kulaṃ tathā tathā udāharanti, attano ca kulavaṃsaṃ jānanti, evaṃ ambaṭṭhopi. Tathā hi so parato bhagavatā pucchito vajirapāṇibhayena yāthāvato kathesi.
Tatiyaibbhavādavaṇṇanā
266.Khettaleḍḍūnanti khette kasanavasena naṅgalena uṭṭhāpitaleḍḍūnaṃ. 『『Laṭukikā』』 icceva paññātā khuddakasakuṇikā laṭukikopamavaṇṇanāyaṃ 『『cātakasakuṇikā』』ti (ma. ni. aṭṭha. 3.150) vuttā. Kodhavasena laggitunti upanayhituṃ, āghātaṃ bandhitunti attho. 『『Amhe haṃsakoñcamorasame karotī』』ti iminā 『『na taṃ koci haṃso vā』』tiādivacanaṃ saṅgītiṃ anāruḷhaṃ tadā bhagavatā vuttamevāti dasseti. 『『Evaṃ nu te』』tiādivacanaṃ, 『『avusitavāyevā』』tiādivacanañca mānavasena samaṇena gotamena vuttanti maññatīti adhippāyenāha 『『nimmāno dāni jātoti maññamāno』』ti.
Dāsiputtavādavaṇṇanā
267.Nimmādetīti a-kārassa ā-kāraṃ katvā niddesoti āha 『『nimmadetī』』ti. Kāmaṃ gottaṃ nāmetaṃ pitito laddhabbaṃ, na mātito na hi brāhmaṇānaṃ sagottāya āvāhavivāho icchito, gottanāmaṃ pana yasmā jātisiddhaṃ, na kittimaṃ, jāti ca ubhayasambandhinī, tasmā 『『mātāpettikanti mātāpitūnaṃ santaka』』nti vuttaṃ. Nāmagottanti gottanāmaṃ, na kittimanāmaṃ, na guṇanāmaṃ vā. Tattha 『『kaṇhāyano』』ti niruḷhā yā nāmapaṇṇatti, taṃ sandhāyāha 『『paṇṇattivasena nāmanti. Taṃ pana kaṇhaisito paṭṭhāya tasmiṃ kulaparamparāvasena āgataṃ, na etasmiṃyeva niruḷhaṃ, tena vuttaṃ 『『paveṇīvasena gotta』』nti. Gotta-padassa pana attho heṭṭhā vuttoyeva. Anussaratoti ettha na kevalaṃ anussaraṇaṃ adhippetaṃ, atha kho kulasuddhivīmaṃsanavasenāti āha 『『kulakoṭiṃ sodhentassā』』ti. Ayyaputtāti ayyikaputtāti āha 『『sāmino puttā』』ti. Disā okkākarañño antojātā dāsīti āha 『『gharadāsiyā putto』』ti. Ettha ca yasmā ambaṭṭho jātiṃ nissāya mānatthaddho, na cassa yāthāvato jātiyā avibhāvitāya mānaniggaho hoti, mānaniggahe ca kate aparabhāge ratanattaye pasīdissati , na 『『dāsī』』ti vācā pharusavācā nāma hoti cittassa saṇhabhāvato. Abhayasuttañcettha (ma. ni. 2.83; a. ni. 4.184) nidassanaṃ. Keci ca sattā agginā viya lohādayo kakkhaḷāya vācāya mudubhāvaṃ gacchanti, tasmā bhagavā ambaṭṭhaṃ nibbisevanaṃ kātukāmo 『『ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyāna』』nti avoca.
Ṭhapentīti paññapenti, tenāha 『『okkāko』』tiādi. Pabhā niccharati dantānaṃ ativiya pabhassarabhāvato.
Paṭhamakappikānanti paṭhamakappassa ādikāle nibbattānaṃ. Kira-saddo anussavatthe, tena yo vuccamānāya rājaparamparāya kesañci matibhedo, taṃ ulliṅgeti. Mahāsammatassāti 『『ayaṃ no rājā』』ti mahājanena sammannitvā ṭhapitattā 『『mahāsammato』』ti evaṃ sammatassa. Yaṃ sandhāya vadanti –
『『Ādiccakulasambhūto , suvisuddhaguṇākaro;
Mahānubhāvo rājāsi, mahāsammatanāmako.
Yo cakkhubhūto lokassa, guṇaraṃsisamujjalo;
Tamonudo virocittha, dutiyo viya bhāṇumā.
Ṭhapitā yena mariyādā, loke lokahitesinā;
Vavatthitā sakkuṇanti, na vilaṅghayituṃ janā.
Yasassinaṃ tejassinaṃ, lokasīmānurakkhakaṃ;
Ādibhūtaṃ mahāvīraṃ, kathayanti 『manū』ti ya』』nti.
Tassa ca puttapaputtaparamparaṃ sandhāya –
『『Tassa putto mahātejo, rojo nāma mahīpati;
Tassa putto vararojo, pavaro rājamaṇḍale.
Tassāsi kalyāṇaguṇo, kalyāṇo nāma atrajo;
Rājā tassāsi tanayo, varakalyāṇanāmako.
Tassa putto mahāvīro, mandhātā kāmabhoginaṃ;
Aggabhūto mahindena, aḍḍharajjena pūjito.
Tassa sūnu mahātejo, varamandhātunāmako;
『Uposatho』ti nāmena, tassa putto mahāyaso.
Varo nāma mahātejo, tassa putto mahāvaro;
Tassāsi upavaroti, putto rājā mahābalo.
Tassa putto maghadevo, devatulyo mahīpati;
Caturāsītisahassāni, tassa puttaparamparā.
Tesaṃ pacchimako rājā, 『okkāko』 iti vissuto;
Mahāyaso mahātejo, akhuddo rājamaṇḍale』』ti.
Ādi tesaṃ pacchatoti tesaṃ maghadeva paramparabhūtānaṃ kaḷārajanakapariyosānānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge okkāko nāma rājā ahosi, tassa paramparābhūtānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge aparo okkāko nāma rājā ahosi, tassa paramparabhūtānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge punāparo okkāko nāma rājā ahosi, taṃ sandhāyāha 『『tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassā』』tiādi.
Sahasā varaṃ adāsinti puttadassanena somanassappatto sahasā avīmaṃsitvā tuṭṭhiyā vasena varaṃ adāsiṃ, 『『yaṃ icchasi, taṃ gaṇhā』』ti. Rajjaṃ pariṇāmetuṃ icchatīti sā jantukumārassa mātā mama taṃ varadānaṃ antaraṃ katvā imaṃ rajjaṃ pariṇāmetuṃ icchatīti.
Nappasaheyyāti na pariyatto bhaveyya.
Nikkhammāti gharāvāsato, kāmehi ca nikkhamitvā. Heṭṭhā cāti ca-saddena 『『asītihatthe』』ti idaṃ anukaḍḍhati. Tehīti migasūkarehi, maṇḍūkamūsikehi ca. Teti sīhabyagghādayo, sappabiḷārā ca.
Avasesāhi attano attano kaniṭṭhāhi.
Vaḍḍhamānānanti anādare sāmivacanaṃ. Kuṭṭharogo nāma sāsamasūrīrogā viya yebhuyyena saṅkamanasabhāvoti vuttaṃ 『『ayaṃ rogo saṅkamatīti cintetvā』』ti.
Migasūkarādīnanti ādi-saddena vanacarasoṇādike saṅgaṇhāti.
Tasmiṃ nisinneti sambandho. Khattiyamāyārocanena attano khattiyabhāvaṃ jānāpetvā.
Nagaraṃmāpehīti sāhāraṃ nagaraṃ māpehīti adhippāyo.
Kesaggahaṇanti kesaveṇibandhanaṃ. Dussaggahaṇanti vatthassa nivāsanākāro.
268.Attano upārambhamocanatthāyāti ācariyena ambaṭṭhena ca attano attano upari pāpetabbaupavādassa apanayanatthaṃ. Asmiṃ vacaneti 『『cattārome bho gotama vaṇṇā』』tiādinā attanā vutte, bhotā ca gotamena vutte 『『jātivāde』』ti imasmiṃ yathādhikate vacane. Tattha pana yasmā vede vuttavidhināva tena paṭimantetabbaṃ hoti , tasmā vuttaṃ 『『vedattayavacane』』ti, 『『etasmiṃ vā dāsiputtavacane』』ti ca.
270.Dhammo nāma kāraṇaṃ 『『dhammapaṭisambhidā』』tiādīsu (vibha. 718) viya, saha dhammenāti sahadhammo, sahadhammo eva sahadhammikoti āha 『『sahetuko』』ti.
271.Tasmā tadā paṭiññātattā. Tāsetvā pañhaṃ vissajjāpessāmīti āgato yathā taṃ saccakasamāgame. 『『Bhagavā ceva passati ambaṭṭho cā』』ti ettha itaresaṃ adassane kāraṇaṃ dassetuṃ 『『yadi hī』』tiādi vuttaṃ. Āvāhetvāti mantabalena ānetvā. Tassāti ambaṭṭhassa. Vādasaṅghaṭṭeti vācāsaṅghaṭṭe.
272.Tāṇanti gavesamānoti, 『『ayameva samaṇo gotamo ito bhayato mama tāyako』』ti bhagavantaṃyeva 『『tāṇa』』nti pariyesanto upagacchanto. Sesapadadvayepi eseva nayo. Tāyatīti yathāupaṭṭhitabhayato pāleti, tenāha 『『rakkhatī』』ti, etena tāṇa-saddassa kattusādhanatamāha. Yathupaṭṭhitena bhayena upadduto nilīyati etthāti leṇaṃ, upalayanaṃ, etena leṇa-saddassa adhikaraṇasādhanatamāha. 『『Saratī』』ti etena saraṇa-saddassa kattusādhanatamāha.
Ambaṭṭhavaṃsakathāvaṇṇanā
274.Gaṅgāya dakkhiṇatoti gaṅgāya nadiyā dakkhiṇadisāya. Āvudhaṃ na parivattatīti saraṃ vāsattiādiṃ vā parassa upari khipitukāmassa hatthaṃ na parivattati, hatthe pana aparivattente kuto āvudhaparivattananti āha 『『āvudhaṃ na parivattatī』』ti. So kira 『『kathaṃ nāmāhaṃ disāya dāsiyā kucchimhi nibbatto』』ti taṃ hīnaṃ jātiṃ jigucchanto 『『handāhaṃ yathā tathā imaṃ jātiṃ sodhessāmī』』ti niggato, tenāha 『『idāni me manorathaṃ pūressāmī』』tiādi. Vijjābalena rājānaṃ tāsetvā tassa dhītuyā laddhakālato paṭṭhāya myāyaṃ jātisodhitā bhavissatīti tassa adhippāyo. Ambaṭṭhaṃ nāma vijjanti sattānaṃ sarīre abbhaṅgaṃ ṭhapetīti ambaṭṭhāti evaṃ laddhanāmaṃ vijjaṃ, mantanti attho. Yato ambaṭṭhā etasmiṃ atthīti ambaṭṭhoti kaṇho isi paññāyittha, taṃbaṃsajātatāya ayaṃ māṇavo 『『ambaṭṭho』』ti voharīyati.
Seṭṭhamante vedamanteti adhippāyo. Mantānubhāvena rañño bāhukkhambhamattaṃ jātaṃ tena panassa bāhukkhambhena rājā, 『『ko jānāti, kiṃ bhavissatī』』ti bhīto ussaṅkī utrāso ahosi, tenāha 『『bhayena vedhamāno aṭṭhāsī』』ti. Sotthi bhaddanteti ādivacanaṃ avocuṃ. 『『Ayaṃ mahānubhāvo isī』』ti maññamānā.
Undriyissatīti vippakiriyissati, tenāha 『『bhijjissatī』』ti. Mante parivattiteti bāhukkhambhakamantassa paṭippassambhakavijjāsaṅkhāte mante 『『saro otaratū』』ti parivattite. Evarūpānañhi mantānaṃ ekaṃseneva paṭippassambhakavijjā hontiyeva yathā taṃ kusumārakavijjānaṃ. Attano dhītu apavādamocanatthaṃ tassa bhujissakaraṇaṃ. Tassānurūpe issariye ṭhapanatthaṃ uḷāre ca naṃ ṭhāne ṭhapesi.
Khattiyaseṭṭhabhāvavaṇṇanā
- Samassāsanatthamāha karuṇāyanto, na kulīnabhāvadassanatthaṃ, tenāha 『『atha kho bhagavā』』tiādi. Brāhmaṇesūti brāhmaṇānaṃ samīpe, tato brāhmaṇehi laddhabbaṃ āsanādiṃ sandhāya 『『brāhmaṇānaṃ antare』』ti vuttaṃ. Kevalaṃ saddhāya kātabbaṃ saddhaṃ, paralokagate sandhāya na tato kiñci apatthentena kātabbanti attho, tenāha 『『matake uddissa katabhatte』』ti. Maṅgalādibhatteti ādi-saddena ussavadevatārādhanādiṃ saṅgaṇhāti. Yaññabhatteti pāpasaññamādivasena katabhatte. Pāhunakānanti atithīnaṃ. Khattiyabhāvaṃ appatto ubhato sujātatābhāvato, tenāha 『『aparisuddhoti attho』』ti.
276.Itthiṃ karitvāti ettha karaṇaṃ kiriyāsāmaññavisayanti āha 『『itthiṃ pariyesitvā』』ti. Brāhmaṇakaññaṃ itthiṃ khattiyakumārassa bhariyābhūtaṃ gahetvāpi khattiyāva seṭṭhā, hīnā brāhmaṇāti yojanā. Purisena vā purisaṃ karitvāti etthāpi eseva nayo. Pakaraṇeti rāgādivasena paduṭṭhe pakkhalite kāraṇe, tenāha 『『dose』』ti. Bhassati niratthakabhāvena khipīyatīti bhassaṃ, chārikā.
277.Janitasminti kammakilesehi nibbatte. Jane etasminti vā janetasmiṃ, manussesūti attho, tenāha 『『gottapaṭisārino』』ti. Saṃsanditvāti ghaṭetvā, aviruddhaṃ katvāti attho.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Vijjācaraṇakathāvaṇṇanā
278.Idaṃ vaṭṭatīti idaṃ ajjhenādi kattuṃ labbhati. Jātivādavinibaddhāti jātisannissitavāde vinibaddhā. Brāhmaṇasseva ajjhenajjhāpanayajanayājanādayoti evaṃ ye attukkaṃsanaparavambhanavasena pavattā, tato eva te mānavādapaṭibaddhā ca honti. Ye pana āvāhavivāhavinibaddhā, te eva sambandhattayavasena 『『arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī』』ti evaṃ pavattanakā.
Yatthāti yassaṃ vijjācaraṇasampattiyaṃ. Laggissāmāti olaggā antogadhā bhavissāmāti cintayimha. Paramatthato avijjācaraṇāniyeva 『『vijjācaraṇānī』』ti gahetvā ṭhito paramatthato vijjācaraṇesu vibhajiyamānesu so tato dūrato apanīto nāma hotīti āha 『『dūrameva avakkhipī』』ti. Samudāgamato pabhutītiādisamuṭṭhānato paṭṭhāya.
- Tividhaṃ sīlanti khuddakādibhedaṃ tividhaṃ sīlaṃ. Sīlavasenevāti sīlapariyāyeneva. Kiñci kiñcīti ahiṃsanādiyamaniyamalakkhaṇaṃ kiñci kiñci sīlaṃ atthi. Tattha tattheva laggeyyāti tasmiṃ tasmiṃyeva brāhmaṇasamayasiddhe sīlamatte 『『caraṇa』』nti laggeyya. Aṭṭhapi samāpattiyo caraṇanti niyyātitā honti rūpāvacaracatutthajjhānaniddeseneva arūpajjhānānampi niddiṭṭhabhāvāpattito niyyātitā nidassitā.
Catuapāyamukhakathāvaṇṇanā
280.Asampāpuṇantoti ārabhitvā sampattuṃ asakkonto. Avisahamānoti ārabhitumeva asakkonto. Khārinti parikkhāraṃ. Taṃ pana vibhajitvā dassetuṃ 『『araṇī』』tiādi vuttaṃ. Tattha araṇīti aggidhamanakaṃ araṇīdvayaṃ. Sujāti dabbi. Ādi-saddena tidaṇḍatighaṭikādiṃ saṅgaṇhāti khāribharitanti khārīhi puṇṇaṃ. Nanu upasampannassa bhikkhuno sāsanikopi yo koci anupasampanno atthato paricārakova, kiṃ aṅgaṃ pana bāhirakapabbajiteti tattha visesaṃ dassetuṃ 『『kāmañcā』』tiādi vuttaṃ. Vuttanayenāti 『『kappiyakaraṇa…pe… vattakaraṇavasenā』』ti evaṃ vuttena nayena. Paricārako hoti upasampannabhāvassa visiṭṭhabhāvato. 『『Navakoṭisahassānī』』tiādinā (visuddhi. 1.20; paṭi. ma. aṭṭha. 37) vuttappabhedānaṃ anekasahassānaṃ saṃvaravinayānaṃ samādiyitvā vattanena uparibhūtā aggabhūtā sampadāti hi 『『upasampadā』』ti vuccatīti. Guṇādhikopīti guṇehi ukkaṭṭhopi. Ayaṃ panāti vuttalakkhaṇo tāpaso.
Tāpasā nāma kammavādikiriyāvādino, na sāsanassa paṭāṇībhūtā, yato nesaṃ pabbajituṃ āgatānaṃ titthiyaparivāsena vināva pabbajjā anuññātāti katvā 『『kasmā panā』』ti codanaṃ samuṭṭhapeti codako. Ācariyo 『『yasmā』』tiādinā codanaṃ pariharati. 『『Osakkissatī』』ti saṅkhepato vuttamatthaṃ vivarituṃ 『『imasmiñhī』』tiādi vuttaṃ. Khuradhārūpamanti khuradhārānaṃ matthakeneva akkamitvā gamanūpamaṃ. Aññeti aññe bhikkhū. Aggisālanti aggihuttasālaṃ. Nānādārūhīti palāsadaṇḍādinānāvidhasamidhādārūhi.
Idanti 『『catudvāraṃ āgāraṃ katvā』』tiādinā vuttaṃ. Assāti assa catutthassa puggalassa. Paṭipattimukhanti kohaññapaṭipattiyā mukhamattaṃ. So hi nānāvidhena kohaññena lokaṃ vimhāpento tattha acchati, tenāha 『『iminā hi mukhena so evaṃ paṭipajjatī』』ti.
Khalādīsu manussānaṃ santike upatiṭṭhitvā vīhimuggatilamāsādīni bhikkhācariyāniyāmena saṅkaḍḍhitvā uñchanaṃ uñchā, sā eva cariyā vutti etesanti uñchācariyā. Aggipakkena jīvantīti aggipakkikā, na aggipakkikā anaggipakkikā. Uñchācariyā hi khalesu gantvā khalaggaṃ nāma manussehi diyyamānaṃ dhaññaṃ gaṇhanti, taṃ ime na gaṇhantīti anaggipakkikā nāma jātā. Asāmapākāti asayaṃpācakā. Asmamuṭṭhinā muṭṭhipāsāṇena vattantīti asmamuṭṭhikā. Dantena uppāṭitaṃ vakkalaṃ rukkhattaco dantavakkalaṃ, tena vattantīti dantavakkalikā. Pavattaṃ rukkhādito pātitaṃ phalaṃ bhuñjantīti pavattaphalabhojino. Jiṇṇapakkatāya paṇḍubhūtaṃ palāsaṃ, taṃsadisañca paṇḍupalāsaṃ, tena vattantīti paṇḍupalāsikā, sayaṃpatitapupphaphalapattabhojino.
Idāni te aṭṭhavidhepi sarūpato dassetuṃ 『『tatthā』』tiādi vuttaṃ. Saṅkaḍḍhitvāti bhikkhācariyāvasena laddhadhaññaṃ ekajjhaṃ katvā.
Pariyeṭṭhi nāma dukkhāti paresaṃ gehato gehaṃ gantvā pariyeṭṭhi nāma dīnavuttibhāvena dukkhā. Pāsāṇassa pariggaho dukkho pabbajitassāti vā danteheva uppāṭetvā khādanti.
Imāhi catūhiyevāti 『『khārividhaṃ ādāyā』』tiādinā vuttāhi catūhi eva tāpasapabbajjāhīti.
- Apāye vināse niyutto āpāyiko. Tabbhāvaṃ paripūretuṃ asakkonto tena aparipuṇṇo aparipūramāno, karaṇe cetaṃ paccattavacanaṃ, tenāha 『『āpāyikenāpi aparipūramānenā』』ti.
Pubbakaisibhāvānuyogavaṇṇanā
- Dīyatīti datti, dattiyeva dattikanti āha 『『dinnaka』』nti. Yadi brāhmaṇassa sammukhībhāvo rañño na dātabbo, kasmāssa upasaṅkamanaṃ na paṭikkhittanti āha 『『yasmā panā』』tiādi. Khettavijjāyāti nītisatthe. Payātanti saddhaṃ, sassatikaṃ vā, tenāha 『『abhiharitvā dinna』』nti. Kasmā bhagavā 『『rañño pasenadissa kosalassa dattikaṃ bhuñjatī』』tiādinā brāhmaṇassa mammavacanaṃ avocāti tattha kāraṇaṃ dassetuṃ 『『idaṃ pana kāraṇa』』ntiādi vuttaṃ.
284.Rathūpatthareti rathassa upari attharitapadese. Pākaṭamantananti pakāsabhūtaṃ mantanaṃ. Tañhi suddādīhi ñāyatīti na rahassamantanaṃ. Bhaṇatīti api nu bhaṇati.
285.Pavattāroti pāvacanabhāvena vattāro, yasmā te tesaṃ mantānaṃ pavattakā, tasmā āha 『『pavattayitāro』』ti. Sudde bahi katvā raho bhāsitabbaṭṭhena mantā eva, taṃtaṃatthapaṭipattihetutāya padanti mantapadaṃ, anupanītāsādhāraṇatāya vā rahassabhāvena vattabbaṃ hitakiriyāya adhigamupāyaṃ. Sajjhāyitanti gāyanavasena sajjhāyitaṃ, taṃ pana udattānudattādīnaṃ sarānaṃ sampādanavaseneva icchitanti āha 『『sarasampattivasenā』』ti. Aññesaṃ vuttanti pāvacanabhāvena aññesaṃ vuttaṃ. Samupabyūḷhanti saṅgahetvā uparūpari saññūḷhaṃ. Rāsikatanti iruvedayajuvedasāmavedādivasena , tatthāpi paccekaṃ mantabrahmādivasena, ajjhāyānuvākādivasena ca rāsikataṃ.
Tesanti mantānaṃ kattūnaṃ. Dibbena cakkhunā oloketvāti dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ paccakkhato dassanaṭṭhena dibbacakkhusadisena pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā. Pāvacanena saha saṃsanditvāti kassapasammāsambuddhassa yaṃ vacanaṃ vaṭṭasannissitaṃ, tena saha aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkho hoti. Aparāpare panāti aṭṭhakādīhi aparā pare pacchimā okkākarājakālādīsu uppannā. Pakkhipitvāti aṭṭhakādīhi ganthitamantapadesu kilesasannissitapadānaṃ tattha tattha pade pakkhipanaṃ katvā. Viruddhe akaṃsūti brāhmaṇadhammikasuttādīsu āgatanayena saṃkilesikatthadīpanato paccanīkabhūte akaṃsu. Idhāti 『『tyāhaṃ mante adhīyāmī』』ti etasmiṃ ṭhāne. Paṭiññaṃ aggahetvāti 『『taṃ kiṃ maññasī』』ti evaṃ paṭiññaṃ aggahetvāva.
286.Nirāmagandhāti kilesāsucivasena vissagandharahitā. Anitthigandhāti itthīnaṃ gandhamattassapi avisahanena itthigandharahitā. Ettha ca 『『nirāmagandhā』』ti etena tesaṃ porāṇānaṃ brāhmaṇānaṃ vikkhambhitakilesataṃ dasseti, 『『anitthigandhā brahmacārino』』ti etena ekavihāritaṃ, 『『rajojalladharā』』ti etena maṇḍanavibhūsanānuyogābhāvaṃ, 『『araññāyatane pabbatapādesu vasiṃsū』』ti etena manussūpacāraṃ pahāya vivittavāsaṃ, 『『vanamūlaphalāhārā vasiṃsū』』ti etena sālimaṃsodanādipaṇītāhārapaṭikkhepaṃ, 『『yadā』』tiādinā yānavāhanapaṭikkhepaṃ, 『『sabbadisāsū』』tiādinā rakkhāvaraṇapaṭikkhepaṃ, evañca vadanto micchāpaṭipadāpakkhikaṃ sācariyassa ambaṭṭhassa vuttiṃ upādāya sammāpaṭipadāpakkhikāpi tesaṃ brāhmaṇānaṃ vutti ariyavinaye sammāpaṭipattiṃ upādāya micchāpaṭipadāyeva. Kutassa sallekhapaṭipattiyuttatāti. 『『Evaṃ sute』』tiādinā bhagavā ambaṭṭhaṃ santajjento niggaṇhātīti dasseti.
Veṭhakehīti veṭhakapaṭṭakāhi. Samantānagaranti nagarassa samantato. Katasudhākammaṃ pākārassa adhobhāge ṭhānaṃ vuccatīti adhippāyo.
Dvelakkhaṇadassanavaṇṇanā
287.Na sakkotisaṅkucite iriyāpathe anavasesato tesaṃ dubbibhāvanato. Gavesīti ñāṇena pariyesanamakāsi. Samānayīti ñāṇena saṅkalento sammā ānayi samāhari. 『『Kaṅkhatī』』ti padassa ākaṅkhatīti ayamatthoti āha 『『aho vata passeyyanti patthanaṃ uppādetī』』ti. Kicchatīti kilamati. 『『Kaṅkhatī』』ti padassa pubbe āsisanatthataṃ vatvā idānissa saṃsayatthatameva vikappantaravasena dassento 『『kaṅkhāya vā dubbalā vimati vuttā』』ti āha. Tīhi dhammehīti tippakārehi saṃsayadhammehi. Kālusiyabhāvoti appasannatāya hetubhūto āvilabhāvo.
Yasmā bhagavato kosohitaṃ sabbabuddhānaṃ āveṇikaṃ aññehi asādhāraṇaṃ vatthaguyhaṃ suvisuddhakañcanamaṇḍalasannikāsaṃ, attano saṇṭhānasannivesasundaratāya ājāneyyagandhahatthino varaṅgaparamacārubhāvaṃ, vikasamānatapaniyāravindasamujjalakesarāvattavilāsaṃ, sañjhāpabhānurañjitajalavanantarābhilakkhitasampuṇṇacandamaṇḍalasobhañca attano siriyā abhibhuyya virājati, yaṃ bāhirabbhantaramalehi anupakkiliṭṭhatāya, cirakālaṃ suparicitabrahmacariyādhikāratāya, susaṇṭhitasaṇṭhānasampattiyā ca , kopīnampi santaṃ akopīnameva, tasmā vuttaṃ 『『bhagavato hī』』tiādi. Pahūtabhāvanti puthulabhāvaṃ. Ettheva hi tassa saṃsayo, tanumudusukumāratādīsu panassa guṇesu vicāraṇā eva nāhosi.
288.Hirikaraṇokāsanti hiriyitabbaṭṭhānaṃ. Chāyanti paṭibimbaṃ. Kathaṃ kīdisanti āha 『『iddhiyā』』tiādi. Chāyārūpakamattanti bhagavato paṭibimbarūpaṃ. Tañca kho buddhasantānato vinimuttattā rūpakamattaṃ bhagavato sarīravaṇṇasaṇṭhānāvayavaṃ iddhimayaṃ bimbakamattaṃ. Taṃ pana rūpakamattaṃ dassento bhagavā yathā attano buddharūpaṃ na dissati, tathā katvā dasseti. Ninnetvāti nīharitvā. Kallosīti pucchāvissajjane kusalo cheko asi. Tathākaraṇenāti kathinasūciṃ viya karaṇena. Etthāti pahūtajivhāya. Mudubhāvo pakāsito amuduno ghanasukhumabhāvāpādanatthaṃ asakkuṇeyyattā dīghabhāvo, tanubhāvo cāti daṭṭhabbaṃ.
291.『『Atthacarakenā』』ti iminā byatirekamukhena anatthacarakataṃyeva vibhāveti. Na aññatrāti na aññasmiṃ sugatiyanti attho. Upanetvāupanetvāti taṃ taṃ dosaṃ upanetvā upanetvā, tenāha 『『suṭṭhudāsādibhāvaṃ āropetvā』』ti. Pātesīti pavaṭṭanavasena pātesi.
Pokkharasātibuddhūpasaṅkamanavaṇṇanā
293-6.Āgamā nūti āgato nu. Khoti nipātamattaṃ. Idhāti ettha, tumhākaṃ santikanti attho. Adhivāsetūti sādiyatu, taṃ pana sādiyanaṃ manasā sampaṭiggaho hotīti āha 『『sampaṭicchatū』』ti.
297.Yāvadatthanti yāva attho, tāva bhojanena tadā katanti attho. Oṇittanti āmisāpanayanena sucikataṃ, tenāha 『『hatthe ca pattañca dhovitvā』』ti.
298.Anupubbiṃ kathanti anupubbaṃ kathetabbakathaṃ, tenāha 『『anupaṭipāṭikatha』』nti. Kā pana sā? Dānādikathāti āha 『『dānānantaraṃ sīla』』ntiādi. Tena dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā, sukarattā, sīle patiṭṭhānassa upāyabhāvato ca ādito kathetabbā. Pariccāgasīlo hi puggalo pariggahitavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathetabbā, tañce dānasīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogasampattiyo laddhabbāti dassanatthaṃ tadanantaraṃ saggakathā. Svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathānupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggo kathetabbo. Maggañca kathentena tadadhigamupāyasandassanatthaṃ saggapariyāpannāpi, pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā gammā pothujjanikā anariyā anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbasaṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho bodhitoti veditabbo. Maggoti cettha iti-saddena ādiatthadīpanato 『『kāmānaṃ ādīnavo』』ti evamādīnaṃ saṅgahoti evamayaṃ atthavaṇṇanā katāti veditabbā. 『『Tassa uppattiākāradassanattha』』nti kasmā vuttaṃ, nanu maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti codanaṃ sandhāyāha 『『tañhī』』tiādi. Tattha paṭivijjhantanti asammohapaṭivedhavasena paṭivijjhantaṃ, tenāha 『『kiccavasenā』』ti.
Pokkharasātiupāsakattapaṭivedanākathāvaṇṇanā
- Ettha ca 『『diṭṭhadhammo』』tiādi pāḷiyaṃ dassanaṃ nāma ñāṇadassanato aññampi atthi, tannivattanatthaṃ 『『pattadhammo』』ti vuttaṃ. Patti ca ñāṇasampattito aññampi vijjatīti tato visesadassanatthaṃ 『『viditadhammo』』ti vuttaṃ. Sā panesā viditadhammatā ekadesatopi hotīti nippadesato viditabhāvaṃ dassetuṃ 『『pariyogāḷhadhammo』』ti vuttaṃ. Tenassa saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti, tenāha 『『diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo』』ti. Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā, aṭṭhavatthukā ca tiṇṇā vitiṇṇā vicikicchā. Vigatā kathaṅkathāti pavattiādīsu. 『『Evaṃ nu kho, na nu kho』』ti evaṃ pavattikā vigatā samucchinnā kathaṅkathā. Vesārajjappattoti sārajjakarānaṃ pāpadhammānaṃ pahīnattā, tappaṭipakkhesu ca sīlādiguṇesu suppatiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ patto adhigato. Sāyaṃ vesārajjappatti suppatiṭṭhitabhāvoti katvā āha 『『satthusāsane』』ti. Attanā paccakkhato diṭṭhattā adhigatattā na paraṃ pacceti, na tassa paro paccetabbo atthīti aparappaccayo. Yaṃ panettha vattabbaṃ avuttaṃ, taṃ parato āgamissati. Sesaṃ suviññeyyameva.
Ambaṭṭhasuttavaṇṇanāya līnatthappakāsanā.
-
Soṇadaṇḍasuttavaṇṇanā
-
Sundarabhāvena sātisayāni aṅgāni etesaṃ atthīti aṅgā, rājakumārāti āha 『『aṅgā nāma aṅgapāsādikatāyā』』tiādi. Idhāpi adhippetā, na ambaṭṭhasutte eva. Āgantuṃ na dassantīti āgamane ādīnavaṃ dassetvā paṭikkhipanavasena āgantuṃ na dassanti, nānujānissantīti adhippāyo. Nīlāsokakaṇikārakoviḷārakundarājarukkhehi sammissatāya taṃ campakavanaṃ 『『nīlādipañcavaṇṇakusumapaṭimaṇḍita』』nti daṭṭhabbaṃ. Na campakarukkhānaṃyeva nīlādipañcakusumatāyāti vadanti. 『『Bhagavā kusumagandhasugandhe campakavane viharatī』』ti iminā na māpanakāle eva tasmiṃ nagare campakarukkhā ussannā, atha kho aparabhāge pīti dasseti. Māpanakāle hi campakānaṃ ussannatāya sā nagarī 『『campā』』ti nāmaṃ labhi. Issarattāti adhipatibhāvato. Senā etassa atthīti seniko, seniko eva seniyo, atthitā cettha bahubhāvavisiṭṭhāti vuttaṃ 『『mahatiyā senāya samannāgatattā』』ti.
301-2.Saṃhatāti sannipatitā, 『『saṅghino』』ti vattabbe 『『saṅghī』』ti puthutthe ekavacanaṃ brāhmaṇagahapatikānaṃ adhippetattā, tenāha 『『etesa』』nti. Rājarājaññādīnaṃ bhaṇḍadharā purisā khatā, nesaṃ tāyanato khattā. So hi yehi yattha pesito, tattha tesaṃ dosaṃ pariharanto yuttapattavasena pucchitamatthaṃ katheti, tenāha 『『pucchitapañhe byākaraṇasamattho』』ti. Kulāpadesādinā mahatī mattā etassāti mahāmatto.
Soṇadaṇḍaguṇakathāvaṇṇanā
- Visiṭṭhaṃ rajjaṃ virajjaṃ, virajjameva verajjaṃ yathā 『『vekataṃ vesaya』』nti, nānāvidhaṃ verajjaṃ nānāverajjaṃ, tattha jātātiādinā sabbaṃ vuttanayeneva veditabbaṃ. Uttamabrāhmaṇoti abhijanasampattiyā vittasampattiyā vijjāsampattiyā uggatataro, uḷāro vā brāhmaṇo. Asannipātoti lābhamaccharena nippīḷitatāya asannipāto viya bhavissati.
『『Aṅgeti gameti ñāpetīti aṅgaṃ, hetūti āha 『『imināpi kāraṇenā』』ti. 『『Ubhato sujāto』』ti ettake vutte yehi kehici dvīhi bhāgehi sujātatā viññāyeyya. Sujāta-saddo ca 『『sujāto cārudassano』』tiādīsu (theragā. 818) ārohasampattipariyāyoti jātivaseneva sujātataṃ vibhāvetuṃ 『『mātito ca pitito cā』』ti vuttaṃ. Anorasaputtavasenāpi loke mātupitusamaññā dissati, idha panassa orasaputtavaseneva icchitāti dassetuṃ 『『saṃsuddhagahaṇiko』』ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī, kammajatejodhātu.
Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo dvando pitāmahayugo, tasmā, yāva sattamā pitāmahayugā pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahitoti. So aṭṭhakathāyaṃ visuṃ na uddhaṭo. Yuga-saddo cettha ekasesanayena daṭṭhabbo 『『yugo ca yugo ca yugā』』ti. Evañhi tattha tattha dvandaṃ gahitameva hoti, tenāha 『『tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā』』ti. Purisaggahaṇañcettha ukkaṭṭhaniddesavasena katanti daṭṭhabbaṃ. Evañhi 『『mātito』』ti pāḷivacanaṃ samatthitaṃ hoti. Akkhittoti appattakhepo. Anavakkhittoti saddhathālipākādīsu na avakkhitto na chaḍḍito. Jātivādenāti hetumhi karaṇavacananti dassetuṃ 『『kena kāraṇenā』』tiādi vuttaṃ. Ettha ca 『『ubhato…pe… pitāmahayugā』』ti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato, 『『akkhitto』』ti iminā kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. 『『Anupakkuṭṭho』』ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggampi hi paṭicca sattā akkosaṃ labhanti.
Issaroti ādhipateyyasaṃvattaniyakammabalena īsanasīlo, sā panassa issaratā vibhavasampattipaccayā pākaṭā jātāti aḍḍhatāpariyāyabhāveneva vadanto 『『aḍḍhoti issaro』』ti āha. Mahantaṃ dhanaṃ assa bhūmigatañceva vehāsaṭṭhañcāti mahaddhano. Tassāti tassa tassa . Vadanti 『『anvayato, byatirekato ca anupasaṅkamanakāraṇaṃ kittemā』』ti.
Adhikarūpoti visiṭṭharūpo uttamasarīro. Dassanaṃ arahatīti dassanīyo, tenāha 『『dassanayoggo』』ti. Pasādaṃ āvahatīti pāsādiko, tenāha 『『cittappasādajananato』』ti. Vaṇṇassāti vaṇṇadhātuyā. Sarīranti sannivesavisiṭṭhaṃ karacaraṇagīvāsīsādiavayavasamudāyaṃ, so ca saṇṭhānamukhena gayhatīti 『『paramāya vaṇṇapokkharatāyāti…pe… sampattiyā cā』』ti vuttaṃ. Sabbavaṇṇesu suvaṇṇavaṇṇova uttamoti vuttaṃ 『『seṭṭhena suvaṇṇavaṇṇena samannāgato』』ti. Tathā hi buddhā, cakkavattino ca suvaṇṇavaṇṇāva honti. Brahmavacchasīti uttamasarīrābho, suvaṇṇābho icceva attho. Imameva hi atthaṃ sandhāya 『『mahābrahmuno sarīrasadiseneva sarīrena samannāgato』』ti vuttaṃ, na brahmujugattataṃ. Akhuddāvakāso dassanāyāti ārohapariṇāhasampattiyā, avayavapāripūriyā ca dassanāya okāso na khuddako, tenāha 『『sabbānevā』』tiādi.
Yamaniyamalakkhaṇaṃ sīlamassa atthīti sīlavā. Taṃ panassa rattaññutāya vuddhaṃ vaḍḍhitaṃ atthīti vuddhasīlī. Tena ca sabbadā sammāyogato vuddhasīlena samannāgato. Sabbametaṃ pañcasīlamattameva sandhāya vadanti tato paraṃ sīlassa tattha abhāvato, tesañca ajānanato.
Ṭhānakaraṇasampattiyā, sikkhāsampattiyā ca katthacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā. Atha vā pajjati attho etenāti padaṃ, nāmādi. Yathādhippetamatthaṃ byañjetīti byañjanaṃ, vākyaṃ. Tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā. Atthañāpane sādhanatāya vācāva karaṇanti vākkaraṇaṃ, udāhāraghoso. Guṇaparipuṇṇabhāvena tassa brāhmaṇassa, tena vā bhāsitabbaatthassa. Pūre puṇṇabhāve. Pūreti ca purimasmiṃ atthe ādhāre bhummaṃ, dutiyasmiṃ visaye. 『『Sukhumālattanenā』』ti iminā tassā vācāya mudusaṇhabhāvamāha. Apalibuddhāya pittasemhādīhi. Sandiṭṭhaṃ sabbaṃ dassetvā viya ekadesaṃ kathanaṃ. Vilambitaṃ saṇikaṃ cirāyitvā kathanaṃ. 『『Sandiddhavilambitādī』』ti vā pāṭho. Tattha sandiddhaṃ sandehajanakaṃ. Ādi-saddena dukkhalitānukaḍḍhitādiṃ saṅgaṇhāti. 『『Ādimajjhapariyosānaṃ pākaṭaṃ katvā』』ti iminā tassā vācāya atthapāripūriṃ vadanti.
『『Jiṇṇo』』tiādīni padāni suviññeyyāni, heṭṭhā vuttatthāni ca. Dutiyanaye pana jiṇṇoti nāyaṃ jiṇṇatā vayomattena, atha kho kulaparivaṭṭena purāṇatāti āha 『『jiṇṇoti porāṇo』』tiādi, tena tassa brāhmaṇassa kulavasena uditoditabhāvamāha. Jātivuddhiyā 『『vayoanuppatto』』ti vakkhamānattā, guṇavuddhiyā tato sātisayattā ca 『『vuddhoti sīlācārādiguṇavuddhiyā yutto』』ti āha. Tathā jātimahallakatāya vakkhamānattā 『『mahallako』』ti padena vibhavamahattatā yojitā. Maggapaṭipannoti brāhmaṇānaṃ paṭipattivīthiṃ upagato taṃ avokkamma caraṇato. Antimavayanti pacchimavayaṃ.
Buddhaguṇakathāvaṇṇanā
- Tādisehi mahānubhāvehi saddhiṃ yugaggāhavasenapi dahanaṃ na mādisānaṃ anucchavikaṃ, kuto pana ukkaṃsananti idaṃ brāhmaṇassa na yuttarūpanti dassento āha 『『na kho pana metaṃ yutta』』ntiādi. Sadisāti ekadesena sadisā. Na hi buddhānaṃ guṇehi sabbathā sadisā kecipi guṇā aññesu labbhanti. Itareti attano guṇehi asadisaguṇe. Idanti idaṃ atthajātaṃ. Gopadakanti gāviyā pade ṭhitaudakaṃ.
Saṭṭhikulasatasahassanti saṭṭhisahassādhikaṃ kulasatasahassaṃ kulapariyāyenāti suddhodanamahārājassa kulānukkamena āgataṃ. Tesupīti tesupi catūsu nidhīsu. Gahitagahitanti gahitaṃ gahitaṃ ṭhānaṃ pūratiyeva dhanena paṭipākatikameva hoti. Aparimāṇoyevāti 『『ettako eso』』ti kenaci paricchindituṃ asakkuṇeyyatāya aparicchinno eva.
Tatthāti mañcake. Sīhaseyyaṃ kappesīti yathā rāhu asurindo āyāmato, vitthārato ubbedhato ca bhagavato rūpakāyassa paricchedaṃ gahetuṃ na sakkoti, tathā rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharonto sīhaseyyaṃ kappesi.
Kilesehi ārakattā parisuddhaṭṭhena ariyanti āha 『『ariyaṃ uttamaṃ parisuddha』』nti. Anavajjaṭṭhena kusalaṃ, na sukhavipākaṭṭhena. Katthaci caturāsītipāṇasahassāni, katthaci aparimāṇāpi devamanussā yasmā catuvīsatiyā ṭhānesu asaṅkhyeyyā aparimeyyā devamanussā maggaphalāmataṃ piviṃsu, koṭisatasahassādiparimāṇenapi bahū eva, tasmā anuttarācārasikkhāpanavasena bhagavā bahūnaṃ ācariyo. Teti kāmarāgato aññe bhagavato pahīnakilese. Keḷanāti keḷāyanā dhanāyanā.
Apāpapurekkhāroti apāpe pure karoti, na vā pāpaṃ purato karotītipi apāpapurekkhāroti imamatthaṃ dassetuṃ 『『apāpe navalokuttaradhamme』』tiādi vuttaṃ. Tattha apāpeti pāpapaṭipakkhe, pāparahite ca. Brahmani seṭṭhe buddhe bhagavati bhavā tassa dhammadesanāvasena ariyāya jātiyā jātattā, brahmuno vā bhagavato hitā garukaraṇādinā, yathānusiṭṭhapaṭipattiyā ca, brahmaṃ vā seṭṭhaṃ ariyamaggaṃ jānātīti brahmaññā, ariyasāvakasaṅkhātā pajā, tenāha 『『sāriputtā』』tiādi. Pakatibrāhmaṇajātivasenāpi 『『brahmaññāya pajāyā』』ti padassa attho veditabboti dassetuṃ 『『apicā』』tiādi vuttaṃ.
Tiroraṭṭhā tirojanapadāti ettha rajjaṃ raṭṭhaṃ, rājanti rājāno etenāti, tadekadesabhūtā padesā pana janapado,janā pajjanti ettha sukhajīvikaṃ pāpuṇantīti. Pucchāya vā dosaṃ sallakkhetvāti sambandho. Asamatthatanti attano asamatthataṃ. Bhagavā vissajjeti tesaṃ upanissayasampattiṃ, ñāṇaparipākaṃ, cittācārañca ñatvāti adhippāyo.
『『Ehisvāgatavādī』』ti iminā sukhasambhāsapubbakaṃ piyavāditaṃ dasseti, 『『sakhilo』』ti iminā saṇhavācataṃ, 『『sammodako』』ti iminā paṭisandhārakusalataṃ, 『『abhākuṭiko』』ti iminā sabbattheva vippasannamukhataṃ, 『『uttānamukho』』ti iminā sukhālāpataṃ, 『『pubbabhāsī』』ti iminā dhammānuggahassa okāsakaraṇato hitajjhāsayataṃ bhagavato vibhāveti.
Yattha kirāti kira-saddo arucisūcanattho, tena bhagavatā adhivutthapadese na devatānubhāvena manussānaṃ anupaddavatā, atha kho buddhānubhāvenāti dasseti. Tenāha 『『apicā』』tiādi.
Anusāsitabboti vineyyajanasamūho gayhatīti nibbattitaṃ ariyasaṅghameva dassetuṃ 『『sayaṃ vā』』tiādi vuttaṃ, anantarassa vidhi paṭisedho vāti katvā. 『『Tādisovā』』ti iminā 『『sayaṃ vā』』tiādinā vuttavikappo eva paccāmaṭṭhoti. 『『Purimapadasseva vā』』ti vikappantaraggahaṇaṃ. Bahūnaṃ titthakarānanti pūraṇādīnaṃ anekesaṃ titthakarānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Kāraṇenāti appicchasantuṭṭhatādisamāropanalakkhaṇena kāraṇena. Āgantukā navakāti abhinavā āgantukā abbhāgatā. Pariyāpuṇāmīti paricchindituṃ jānāmi sakkomi, tenāha 『『jānāmī』』ti. 『『Kappampi ce aññamabhāsamāno』』ti abhūtaparikappanavacanametaṃ tathā bhāsamānassa abhāvato.
- Alaṃ-saddo arahattopi hoti 『『alameva nibbinditu』』ntiādīsu (saṃ. ni. 1.124) viyāti āha 『『alamevāti yuttamevā』』ti. Puṭena netvā asitabbato paribhuñjitabbato puṭosaṃ vuccati pātheyyaṃ. Puṭaṃsena purisena.
Soṇadaṇḍaparivitakkavaṇṇanā
307.Ubhatopakkhikāti micchādiṭṭhisammādiṭṭhīnaṃ vasena ubhayapakkhikā. Kerāṭikāti saṭhā.
Brāhmaṇapaññattivaṇṇanā
309.Vighātanti cittadukkhaṃ.
311-3.Sujanti homadabbiṃ paggaṇhantesūti juhanatthaṃ gaṇhanakesu, irubbijjesūti attho. Paṭhamo vāti tattha sannipatitesu yajanakiriyāyaṃ sabbapadhāno vā. Dutiyo vāti tadanantaro vā. 『『Suja』』nti karaṇe etaṃ upayogavacananti āha 『『sujāyā』』ti. Aggihuttapamukhatāya yaññassa yaññe diyyamānaṃ sujāmukhena dīyatīti āha 『『sujāya diyyamāna』』nti. Porāṇāti aṭṭhakathācariyā. Visesatoti vijjācaraṇavisesato, na brāhmaṇehi icchitavijjācaraṇamattato. Uttamabrāhmaṇassāti anuttaradakkhiṇeyyatāya ukkaṭṭhabrāhmaṇassa. Brāhmaṇasamayanti brāhmaṇasiddhantaṃ. Mā bhindi mā vināsesi.
316.Samasamoti samoyeva hutvā samo. Hīnopamavasenapi samatā vuccatīti taṃ nivattento 『『ṭhapetvā ekadesasamatta』』ntiādimāha. Kulakoṭiparidīpananti kulaādiparidīpanaṃ athāpisiyāti athāpi tumhākaṃ evaṃ parivitakko siyā. Brāhmaṇabhāvaṃ sādheti vaṇṇo. Mantajātīsupi eseva nayo. Sīlameva sādhessati brāhmaṇabhāvaṃ. Kasmāti ce? Āha 『『tasmiñhissā』』tiādi. Sammohamattaṃ vaṇṇādayoti vaṇṇamantajātiyo hi brāhmaṇabhāvassa aṅganti sammohamattametaṃ asamavekkhitābhimānabhāvato.
Sīlapaññākathāvaṇṇanā
317.Kathito brāhmaṇena pañhoti 『『sīlavā ca hotī』』tiādinā dvinnameva aṅgānaṃ vasena yathāpucchito pañho yāthāvato vissajjito etthāti etasmiṃ yathāvissajjite atthe. Tassāti soṇadaṇḍassa. Sīlaparisuddhāti sīlasampattiyā sabbaso suddhā anupakkiliṭṭhā. Kuto dussīle paññā asamāhitattā tassa. Jaḷe eḷamūge kuto sīlanti jaḷe eḷamūge duppaññe kuto sīlaṃ sīlavibhāgassa, sīlaparisodhanūpāyassa ca ajānanato. Pakaṭṭhaṃ ukkaṭṭhaṃ ñāṇaṃ paññāṇanti, pākatikaṃ ñāṇaṃ nivattetuṃ 『『paññāṇa』』nti vuttanti tayidaṃ pakārehi jānanato paññāvāti āha 『『paññāṇanti paññā yevā』』ti.
Sīlenadhotāti samādhipadaṭṭhānena sīlena sakalasaṃkilesamalavisuddhiyā dhotā visuddhā, tenāha 『『kathaṃ panā』』tiādi. Tattha dhovatīti sujjhati. Mahāsaṭṭhivassatthero viyāti saṭṭhivassamahāthero viya. Vedanāpariggahamattampīti ettha vedanāpariggaho nāma yathāuppannaṃ vedanaṃ sabhāvarasato upadhāretvā 『『ayaṃ vedanā phassaṃ paṭicca, so phasso anicco dukkho vipariṇāmadhammo』』ti lakkhaṇattayaṃ āropetvā pavattitavipassanā. Evaṃ vipassantena 『『sukhena sakkā sā vedanā adhivāsetuṃ 『『vedanā eva vediyatī』』ti. Vedanaṃ vikkhambhetvāti yathāuppannaṃ dukkhaṃ vedanaṃ ananuvattitvā vipassanaṃ ārabhitvā vīthiṃ paṭipannāya vipassanāya taṃ vinodetvā. Saṃsumārapatitenāti kumbhīlena viya bhūmiyaṃ urena nipajjanena. Paññāya sīlaṃ dhovitvāti akhaṇḍādibhāvāpādanena sīlaṃ ādimajjhapariyosānesu paññāya suvisodhitaṃ katvā.
318.『『Kasmā āhā』』ti uparidesanāya kāraṇaṃ pucchati. Lajjā nāma 『『sīlassa jātiyā ca guṇadosapakāsanena samaṇena gotamena pucchitapañhaṃ vissajjesī』』ti parisāya paññātatā. Ettakaparamāti ettakaukkaṃsakoṭikā pañca sīlāni, vedattayavibhāvanaṃ paññañca lakkhaṇādito niddhāretvā jānanaṃ natthi, kevalaṃ tattha vacīparamā mayanti dassetīti āha 『『sīlapaññāṇanti vacanameva paramaṃ amhāka』』nti. 『『Ayaṃ pana viseso』』ti idaṃ niyyātanāpekkhaṃ sīlaniddese, tenāha 『『sīlamicceva niyyātita』』nti. Sāmaññaphale pana 『『sāmaññaphala』』 micceva niyyātitaṃ, paññāniddese pana jhānapaññaṃ adhiṭṭhānaṃ katvā vipassanāpaññāvaseneva paññāniyyātanaṃ kataṃ, tenāha 『『paṭhamajjhānādīnī』』ti.
Soṇadaṇḍaupāsakattapaṭivedanākathāvaṇṇanā
321-2.Nattāti puttaputto. Agāravaṃ nāma natthi, na cāyaṃ bhagavati agāravena 『『ahañceva kho panā』』tiādimāha, atha kho attalābhaparihānibhayena. Ayañhi yathā tathā attano mahājanassa sambhāvanaṃ uppādetvā kohaññena pare vimhāpetvā lābhuppādaṃ nijigisanto vicarati, tasmā tathā avoca, tenāha 『『iminā kirā』』tiādi.
Taṅkhaṇānurūpāyāti yādisī tadā tassa ajjhāsayappavatti, tadanurūpāyāti attho. Tassa tadā tādisassa vivaṭṭasannissitassa ñāṇassa paripākassa abhāvato kevalaṃ abbhudayanissito eva attho dassitoti āha 『『diṭṭhadhammikasamparāyikamatthaṃ sandassetvā』』ti, paccakkhato vibhāvetvāti attho. Kusale dhammeti tebhūmake kusale dhamme, 『『catubhūmake』』tipi vattuṃ vaṭṭatiyeva, tenevāha 『『āyatiṃ nibbānatthāya vāsanābhāgiyā vā』』ti. Tatthāti kusaladhamme yathā samādapite. Nanti brāhmaṇaṃ samuttejetvāti sammadeva uparūpari nisānetvā puññakiriyāya tikkhavisadabhāvaṃ āpādetvā. Taṃ pana atthato tattha ussāhajananaṃ hotīti āha 『『saussāhaṃ katvā』』ti . Evaṃ puññakiriyāya saussāhatā, evarūpaṃ guṇasamaṅgitā ca niyamato diṭṭhadhammikā atthasampādanīti evaṃ saussāhatāya, aññehi ca tasmiṃ vijjamānaguṇehi sampahaṃsetvā sammadeva haṭṭhatuṭṭhabhāvaṃ āpādetvā.
Yadi bhagavā dhammaratanavassaṃ vassi, atha kasmā so visesaṃ nādhigacchatīti āha 『『brāhmaṇo panā』』tiādi. Yadi evaṃ kasmā bhagavā tassa tathā dhammaratanavassaṃ vassīti āha 『『kevalamassā』』tiādi. Na hi bhagavato niratthakā desanā hotīti.
Soṇadaṇḍasuttavaṇṇanāya līnatthappakāsanā.
- Kūṭadantasuttavaṇṇanā
323.Purimasuttadvayeti ambaṭṭhasoṇadaṇḍasuttadvaye. Vuttanayamevāti yaṃ tattha āgatasadisaṃ idhāgataṃ taṃ atthavaṇṇanato vuttanayameva, tattha vuttanayeneva veditabbanti attho. 『『Taruṇo ambarukkho ambalaṭṭhikā』』ti (dī. ni. aṭṭha. 1.2) brahmajālasuttavaṇṇanāyaṃ vuttanti āha 『『ambalaṭṭhikā brahmajāle vuttasadisāvā』』ti.
Yaññāvāṭaṃ sampādetvā mahāyaññaṃ uddissa saviññāṇakāni, aviññāṇakāni ca yaññūpakaraṇāni upaṭṭhapitānīti vuttaṃ pāḷiyaṃ 『『mahāyañño upakkhaṭo』』ti, taṃ upakkharaṇaṃ tesaṃ tathāsajjananti āha 『『upakkhaṭoti sajjito』』ti. Vacchatarasatānīti yuvabhāvappattāni balavavacchasatāni, te pana vacchā eva honti, na dammā balibaddā cāti āha 『『vacchasatānī』』ti. Eteti usabhādayo urabbhapariyosānā. Anekesanti anekajātikānaṃ. Saṅkhyāvasena anekatā sattasataggahaṇeneva paricchinnā. Migapakkhīnanti mahiṃsarurupasadakuruṅgagokaṇṇamigānañceva morakapiñjaratittirakapotādipakkhīnañca.
- Yaññasaṅkhātassa puññassa yo saṃkileso, tassa nivāraṇato nisedhanato vidhā vuccanti vippaṭisāravinodanā. Tato eva tā taṃ puññābhisandaṃ avicchinditvā ṭhapentīti 『『ṭhapanā』』ti vuttā. Tāsaṃ pana yaññassa ādimajjhapariyosānavasena tīsu kālesu pavattiyā yañño tiṭṭhapanoti āha 『『tiṭṭhapananti attho』』ti. Parikkharonti abhisaṅkharontīti parikkhārā, parivārāti vuttaṃ. 『『Soḷasaparikkhāranti soḷasaparivāra』』nti.
Mahāvijitarājayaññakathāvaṇṇanā
336.Pubbacaritanti attano purimajātisambhūtaṃ bodhisambhārabhūtaṃ puññacariyaṃ. Tathā hissa anugāminova nidhissa thāvaro nidhi nidassito. Aḍḍhatā nāma vibhavasampannatā, sā taṃ taṃ upādāyupādāya vuccatīti āha 『『yo koci attano santakena vibhavena aḍḍho hotī』』ti . Tathā mahaddhanatāpīti taṃ ukkaṃsagataṃ dassetuṃ 『『mahatā aparimāṇasaṅkhyena dhanena samannāgato』』ti vuttaṃ. Bhuñjitabbato paribhuñjitabbato visesato kāmā bhogo nāmāti āha 『『pañcakāmaguṇavasenā』』ti. Piṇḍapiṇḍavasenāti bhājanālaṅkārādivibhāgaṃ ahutvā kevalaṃ khaṇḍakhaṇḍavasena.
Māsakādīti ādi-saddena thālakādiṃ saṅgaṇhāti. Bhājanādīti ādi-saddena vatthaseyyāvasathādiṃ saṅgaṇhāti. Suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni 『『sattaratanānī』』ti vadanti. Sālivīhiādi pubbaṇṇaṃ purakkhataṃsassaphalanti katvā. Tabbipariyāyato muggamāsādi aparaṇṇaṃ. Devasikaṃ…pe… vasenāti divase divase paribhuñjitabbadātabbavaḍḍhetabbādividhinā parivattanakadhanadhaññavasena.
Koṭṭhaṃ vuccati dhaññassa āṭhapanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ tenāha 『『dhaññena…pe… gāro cā』』ti. Evaṃ sāragabbhaṃ 『『koso』』ti, dhaññassa āṭhapanaṭṭhānañca 『『koṭṭhāgāra』』nti dassetvā idāni tato aññathā taṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ. Tattha yathā asino tikkhabhāvaparihārato paricchado 『『koso』』ti vuccati, evaṃ rañño tikkhabhāvapariharaṇattā caturaṅginī senā 『『koso』』ti āha 『『catubbidho koso hatthī assā rathā pattī』』ti. 『『Vatthakoṭṭhāgāraggahaṇeneva sabbassāpi bhaṇḍaṭṭhapanaṭṭhānassa gahitattā tividhaṃ koṭṭhāgāranti vuttaṃ. 『『Idaṃ evaṃ bahu』』ntiādi rājā tamatthaṃ jānantova bhaṇḍāgārikena kathāpetvā parisāya nissaddabhāvāpādanatthañca āha evaṃ me pakatikkhobho na bhavissatīti.
337-8.Brāhmaṇo cintesi janapadassa anupaddavatthañceva yaññassa ca cirānupavattanatthañca, tenāha 『『ayaṃ rājā』』tiādi.
Sattānaṃ hitassa sukhassa ca vidūsanato ahitassa dukkhassa ca āvahanato corā eva kaṇṭakā, tehi corakaṇṭakehi. Yathā gāmavāsīnaṃ ghātā gāmaghātā, evaṃ panthikānaṃ duhanā vibādhanā panthaduhanā. Adhammakārīti dhammato apetassa ayuttassa karaṇasīlo, attano vijite janapadādīnaṃ tato anatthato tāyanena khattiyo yo khattadhammo, tassa vā akaraṇasīloti attho. Dassavo eva khīlasadisattā dassukhīlaṃ. Yathā hi khette khīlaṃ kasanādīnaṃ sukhappavattiṃ , mūlasantānena sassassa buddhiñca vibandhati, evaṃ dassavo rajje rājāṇāya sukhappavattiṃ, mūlaviruḷhiyā janapadānaṃ paribuddhiñca vibandhanti. Tena vuttaṃ 『『dassavo eva khīlasadisattā dassukhīla』』nti. Vadha-saddo hiṃsanatthopi hotīti vuttaṃ 『『māraṇena vā koṭṭanena vā』』ti. Addubandhanādināti ādi-saddena rajjubandhanasaṅkhalikabandhanādiṃ saṅgaṇhāti. Jāniyāti dhanajāniyā, tenāha 『『sataṃ gaṇhathā』』tiādi. Pañcasikhamuṇḍakaraṇanti kākapakkhakaraṇaṃ. Gomayasiñcananti sīse chakaṇodakāvasecanaṃ. Kudaṇḍakabandhananti gaddulabandhanaṃ. Evamādīnīti ādi-saddena khuramuṇḍaṃ karitvā bhasmapuṭapothanādiṃ saṅgaṇhāti. Ūhanissāmīti uddharissāmi, apanessāmīti attho. Ussahantīti pubbe tattha kataparicayatāya ussāhaṃ kātuṃ sakkonti. Anuppadetūti anu anu padetu, tenāha 『『dinne appahonte』』tiādi. Sakkhikaraṇapaṇṇāropanāni vaḍḍhiyā saha vā vinā vā puna gahetukāmassa, idha pana taṃ natthīti āha 『『sakkhiṃ akatvā』』tiādi, tenāha 『『mūlacchejjavasenā』』ti. Pakārato bhaṇḍāni ābharati sambharati paricayati etenāti pābhataṃ, bhaṇḍamūlaṃ.
Divase divase dātabbabhattaṃ devasikabhattaṃ. 『『Anumāsaṃ, anuposatha』』ntiādinā dātabbaṃ vetanaṃ māsikādiparibbayaṃ. Tassa tassa kulānurūpena kammānurūpena sūrabhāvānurūpenāti paccekaṃ anurūpa-saddo yojetabbo. Senāpaccādi ṭhānantaraṃ. Sakakammapasutattā , anupaddavattā ca dhanadhaññānaṃ rāsiko rāsikārabhūto. Khemena ṭhitāti anupaddavena pavattā, tenāha 『『abhayā』』ti, kutocipi bhayarahitāti attho.
Catuparikkhāravaṇṇanā
- Tasmiṃ tasmiṃ kicce anuyanti anuvattantīti anuyantā, anuyantā eva ānuyantā yathā 『『anubhāvo eva ānubhāvo』』ti. Assāti rañño. Teti ānuyantakhattiyādayo. Attamanā na bhavissanti 『『amhe ettha bahi karotī』』ti. Nibandhavipulāgamo gāmo nigamo, vivaḍḍhitamahāāyo mahāgāmoti attho. Janapada-saddo heṭṭhā vuttattho eva. Channaṃ pakatīnaṃ vasena rañño hitasukhābhibuddhi, tadekadesā ca ānuyantādayoti vuttaṃ 『『yaṃ tumhākaṃ anujānanaṃ mama bhaveyya dīgharattaṃ hitāya sukhāyā』』ti.
Amā saha bhavanti kiccesūti amaccā, rajjakiccavosāsanakā. Te pana rañño piyā, sahapavattanakā ca hontīti āha 『『piyasahāyakā』』ti. Rañño parisati bhavāti pārisajjā, te pana keti āha 『『sesā āṇattikarā』』ti, yathāvuttaānuyantakhattiyādī hi avasesā rañño āṇākarāti attho. Satipi deyyadhamme ānubhāvasampattiyā, parivārasampattiyā ca abhāve tādisaṃ dātuṃ na sakkā, vuḍḍhakāle ca tādisānampi rājūnaṃ tadubhayaṃ hāyatevāti āha 『『mahallakakāle…pe… na sakkā』』ti. Anumatiyāti anujānanena, pakkhāti sapakkhā yaññassa aṅgabhūtā. Parikkharontīti parikkhārā, sambhārā. Ime tassa yaññassa aṅgabhūtā parivārā viya hontīti āha 『『parivārā bhavantī』』ti.
Aṭṭhaparikkhāravaṇṇanā
340.Yasasāti ānubhāvena, tenāha 『『āṇāṭhapanasamatthatāyā』』ti. Saddahatīti 『『dātā dānassa phalaṃ paccanubhotī』』ti pattiyāyati. Dāne sūroti dānasūro deyyadhamme īsakampi saṅgaṃ akatvā muttacāgo. Svāyamattho kammassakataññāṇassa tikkhavisadabhāvena veditabbo, tenāha 『『na saddhāmattakenevā』』tiādi. Yassa hi kammassakatā paccakkhato viya upaṭṭhāti, so evaṃ vutto. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā deti anadhibhavanīyattā. 『『Na dāso, na sahāyo』』ti vatvā tadubhayaṃ anvayato, byatirekato ca dassetuṃ 『『yo hī』』tiādi vuttaṃ. Dāso hutvā deti taṇhāya dānassa dāsabyataṃ upagatattā. Sahāyo hutvā deti tassa piyabhāvānissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Sāmiparibhogasadisā hetassāyaṃ pavattatīti.
Samitapāpāsamaṇā, bāhitapāpā brāhmaṇā ukkaṭṭhaniddesena, pabbajjāmattasamaṇā jātimattabrāhmaṇā pana kapaṇādiggahaṇenevettha gahitāti adhippāyo. Duggatāti dukkarajīvikaṃ upagatā kasiravuttikā, tenāha 『『daliddamanussā』』ti. Addhikāti addhānamaggagāmino. Vaṇibbakāti dāyakānaṃ guṇakittanavasena, kammaphalakittanamukhena ca yācanakā seyyathāpi naggacariyādayo, tenāha 『『iṭṭhaṃ dinna』』ntiādi. 『『Pasatamatta』』nti vīhitaṇḍulādivasena vuttaṃ, 『『sarāvamatta』』nti yāgubhattādivasena. Opānaṃ vuccati ogāhetvā pātabbato naditaḷākādīnaṃ sabbasādhāraṇatitthaṃ opānaṃ viya bhūtoti opānabhūto, tenāha 『『udapānabhūto』』tiādi. Sutameva sutajātanti jāta-saddassa anatthantaravācakatamāha yathā 『『kosajāta』』nti.
Atītādiatthacintanasamatthatā nāmassa rañño anumānavasena, itikattabbatāvasena ca veditabbā , na buddhānaṃ viya tattha paccakkhadassitāyāti dassetuṃ 『『atīte』』tiādi vuttaṃ. Aḍḍhatādayo tāva yaññassa parikkhārā hontu tehi vinā tassa asijjhanato, sujātatā surūpatā pana kathanti āha 『『etehi kirā』』tiādi. Ettha ca keci 『『yathā aḍḍhatādayo yaññassa ekaṃsato aṅgāni, na evamabhijātatā, abhirūpatā cāti dassetuṃ kirasaddaggahaṇa』』nti vadanti 『『ayaṃ dujjāto』』tiādi vacanassa anekantikataṃ maññamānā, tayidaṃ asāraṃ, sabbasādhāraṇavasena hesa yaññārambho tattha siyā kesañci tathāparivitakkoti tassāpi avakāsābhāvādassanatthaṃ tathā vuttattā. Kira-saddo pana tadā brāhmaṇena cintitākārasūcanattho daṭṭhabbo. Evamādīnīti ādi-saddena 『『ayaṃ virūpo daliddo appesakkho assaddho appassuto anatthaññū na medhāvī』』ti etesaṃ saṅgaho daṭṭhabbo.
Catuparikkhārādivaṇṇanā
341.『『Sujaṃ paggaṇhantāna』』nti purohitassa sayameva kaṭacchuggahaṇajotanena evaṃ sahatthā, sakkaccañca dāne yuttatā icchitabbāti dasseti . Evaṃ dujjātassāti etthāpi heṭṭhā vuttanayeneva attho veditabbo.
342.Tiṇṇaṃ ṭhānānanti dānassa ādimajjhapariyosānabhūtāsu tīsu bhūmīsu, avatthāsūti attho. Calantīti kampanti purimākārena na tiṭṭhanti. Karaṇattheti tatiyāvibhattiatthe. Kattari hetaṃ sāmivacanaṃ karaṇīyasaddāpekkhāya. 『『Paccānutāpo na kattabbo』』ti vatvā tassa akaraṇūpāyaṃ dassetuṃ 『『pubbacetanā pana acalā patiṭṭhapetabbā』』ti vuttaṃ. Tattha acalāti daḷhā kenaci asaṃhīrā. Patiṭṭhapetabbāti supatiṭṭhitā kātabbā. Evaṃ karaṇena hi yathā taṃ dānaṃ sampati yathādhippāyaṃ nippajjati, evaṃ āyatimpi vipulaphalatāyāti āha 『『evañhi dānaṃ mahapphalaṃ hotīti dassetī』』ti, vippaṭisārena anupakkiliṭṭhabhāvato. Muñcacetanāti pariccāgacetanā. Tassā niccalabhāvo nāma muttacāgatā pubbābhisaṅkhāravasena uḷārabhāvo, samanussaraṇacetanāya pana niccalabhāvo 『『aho mayā dānaṃ dinnaṃ sādhu suṭṭhū』』ti tassa sakkaccaṃ paccavekkhaṇāvasena veditabbo. Tathā akarontassāti muñcacetanaṃ, tattha paccāsamanussaraṇacetanañca vuttanayena niccalaṃ akarontassa vippaṭisāraṃ uppādentassa. Khettavisese pariccāgassa katattā laddhesupi uḷāresubhogesu cittaṃ nāpi namati. Yathā kathanti āha 『『mahāroruvaṃ upapannassa seṭṭhigahapatino viyā』』ti.
So kira tagarasikhiṃ paccekabuddhaṃ attano gehadvāre piṇḍāya ṭhitaṃ disvā 『『imassa samaṇassa piṇḍapātaṃ dehī』』ti bhariyaṃ āṇāpetvā rājupaṭṭhānatthaṃ pakkāmi. Seṭṭhibhariyā sappaññajātikā, sā cintesi 『『mayā ettakena kālena 『imassa dethā』ti vacanamattaṃ pissa na sutapubbaṃ, ayañca maññe ahosi paccekasambuddho, yathā tathā adatvā paṇītaṃ piṇḍapātaṃ dassāmī』』ti upagantvā paccekasambuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā parisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ, byañjanaṃ, sūpeyyañca abhisaṅkharitvā bahi gandhehi alaṅkaritvā paccekasambuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho 『『aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī』』ti aparibhuñjitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhi rājupaṭṭhānaṃ katvā āgacchanto paccekabuddhaṃ disvā ahaṃ 『『tumhākaṃ piṇḍapātaṃ dethā』』ti vatvā pakkanto, api vo laddho piṇḍapātoti. Āma seṭṭhi laddhoti. 『『Passāmā』』ti gīvaṃ ukkhipitvā olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsapuṭaṃ pūresi. So 『『mahā vata me dhanabyayo jāto』』ti cittaṃ sandhāretuṃ asakkonto pacchā vippaṭisārī ahosi. Vippaṭisārassa pana uppannākāro 『『varameta』』ntiādinā (saṃ. ni. 1.131) pāḷiyaṃ āgatoyeva. Bhātu panāyaṃ ekaṃ puttakaṃ sāpateyyakāraṇā jīvitā voropesi, tena mahāroruvaṃ upapanno. Piṇḍapātadānena panesa sattakkhattuṃ suggatiṃ saggaṃ lokaṃ upapanno, sattakkhattumeva ca seṭṭhikule nibbatto, na cāssa uḷāresu bhogesu cittaṃ nami, tena vuttaṃ 『『nāpi uḷāresu bhogesu cittaṃ namatī』』ti.
-
Ākaroti attano anurūpatāya samariyādaṃ saparicchedaṃ phalaṃ nibbattetīti ākāro, kāraṇanti āha 『『dasahi ākārehīti dasahi kāraṇehī』』ti. Paṭiggāhakato vāti balavataro hutvā uppajjamāno paṭiggāhakatova uppajjati, itaro pana deyyadhammato, parivārajanatopi uppajjeyyeva. Uppajjituṃ yuttanti uppajjanārahaṃ. Tesaṃyeva pāṇātipātīnaṃ. Yajanaṃ nāmettha dānaṃ adhippetaṃ, na aggijuhananti āha 『『yajataṃ bhavanti detu bhava』』nti. Vissajjatūti muttacāgavasena vissajjatu. Abbhantaranti ajjhattaṃ, sakasantāneti attho.
-
Heṭṭhā soḷasa parikkhārā vuttā yaññassa te vatthuṃ katvā, idha pana sandassanādivasena anumodanāya āraddhattā vuttaṃ 『『soḷasahi ākārehī』』ti. Dassetvā attano desanānubhāvena paccakkhato viya phalaṃ dassetvā, anekavāraṃ pana kathanato ca āmeḍitavacanaṃ. Tamatthanti yathāvuttaṃ dānaphalavasena kammaphalasambandhaṃ. Samādapetvāti sutamattameva akatvā yathā rājā tamatthaṃ sammadeva ādiyati citte karonto suggahitaṃ katvā gaṇhāti, tathā sakkaccaṃ ādāpetvā. Āmeḍitakāraṇaṃ heṭṭhā vuttameva.
『『Vippaṭisāravinodanenā』』ti idaṃ nidassanamattaṃ lobhadosamohaissāmacchariyamānādayopi hi dānacittassa upakkilesā, tesaṃ vinodanenapi taṃ samuttejitaṃ nāma hoti tikkhavisadabhāvappattito. Āsannatarabhāvato vā vippaṭisārassa tabbinodanameva gahitaṃ, pavattitepi hi dāne tassa sambhavato. Yāthāvato vijjamānehi guṇehi tuṭṭhapahaṭṭhabhāvāpādanaṃ sampahaṃsananti āha 『『sundaraṃ te…pe… thutiṃ katvā kathesī』』ti. Dhammatoti saccato. Saccañhi dhammato anapetattā dhammaṃ, upasamacariyābhāvato samaṃ, yuttabhāvena kāraṇanti ca vuccatīti.
-
Tasmiṃ yaññe rukkhatiṇacchedopi nāma nāhosi, kuto pāṇavadhoti pāṇavadhābhāvasseva daḷhīkaraṇatthaṃ sabbaso viparītagāhāvidūsitañcassa dassetuṃ pāḷiyaṃ 『『neva gāvo haññiṃsū』』ti ādiṃ vatvāpi 『『na rukkhā chijjiṃsū』』tiādi vuttaṃ, tenāha 『『kiṃ pana gāvo』』tiādi. Barihisatthāyāti paricchedanatthāya. Vanamālāsaṅkhepenāti vanapupphehi ganthitamālāniyāmena. Bhūmiyaṃ vā pattharantīti vedibhūmiṃ parikkhipantā tattha pantharanti. Antogehadāsādayoti antojātadhanakkītakaramarānītasayaṃdāsā. Pubbamevāti bhatikaraṇato pageva. Gahetvā karontīti divase divase gahetvā karonti. Tajjitāti gajjitā. Piyasamudācārenevāti iṭṭhavacaneneva. Phāṇitena cevāti ettha ca-saddo avuttasamuccayattho, tena paṇītapaṇītānaṃ nānappakārānaṃ khādanīyabhojanīyādīnañceva vatthamālāgandhavilepanayānaseyyādīnañca saṅgaho daṭṭhabbo, tenāha 『『paṇītehi sappitelādisammissehevā』』tiādi.
-
Saṃ nāma dhanaṃ, tassa patīti sapati, dhanavā. Diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ. Tenāha 『『pahūtaṃ sāpateyyaṃ ādāyāti bahuṃ dhanaṃ gahetvā』』ti. Gāmabhāgenāti saṅkittanavasena gāme vā gahetabbabhāgena.
347.『『Yāguṃ pivitvā』』ti yāgusīsena pātarāsabhojanamāha. Puratthimena yaññavāṭassāti rañño dānasālāya nātidūre puratthimadisābhāgeti attho, yato tattha pātarāsaṃ bhuñjitvā akilantarūpāyeva sāyanhe sālaṃ pāpuṇanti 『『dakkhiṇena yaññavāṭassā』』ti ādīsupi eseva nayo.
348.Parihārenāti bhagavantaṃ garuṃ katvā agāravaparihārena.
Niccadānaanukulayaññavaṇṇanā
349.Uṭṭhāya samuṭṭhāyāti dāne uṭṭhānavīriyaṃ sakkaccaṃ katvā. Appasambhārataroti ativiya parittasambhāro. Samārabhīyati yañño etehīti samārambhā, sambhārasambharaṇavasena pavattasattapīḷā. Appaṭṭhataroti pana ativiya appakiccoti attho. Vipākasaññitaṃ atisayena mahantaṃ sadisaphalaṃ etassāti mahapphalataro. Udayasaññitaṃ atisayena mahantaṃ nissandādiphalaṃ etassāti mahānisaṃsataro. Dhuvadānānīti dhuvāni thirāni acchinnāni katvā dātabbadānāni. Anukulayaññānīti anukulaṃ kulānukkamaṃ upādāya dātabbadānāni, tenāha 『『amhāka』』ntiādi. Nibaddhadānānīti nibandhetvā niyametvā paveṇīvasena pavattitadānāni.
Hatthidantena pavattitā dantamayasalākā, yattha dāyakānaṃ nāmaṃ aṅkanti. Raññoti setavāhanarañño.
Ādīnīti ādi-saddena 『『seno viya maṃsapesiṃ kasmā okkhanditvā gaṇhāsī』』ti evamādīnaṃ saṅgaho. Pubbacetanāmuñcacetanāaparacetanāsampattiyā dāyakassa vasena tīṇi aṅgāni, vītarāgatāvītadosatāvītamohatāpaṭipattiyā dakkhiṇeyyassa vasena tīṇīti evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya. Aparāparaṃ uppajjanakacetanāvasena mahānadī viya, mahogho viya ca ito cito ca abhisanditvā okkhanditvā pavattiyā puññameva puññābhisando.
350.Kiccapariyosānaṃ natthi divase divase dāyakassa byāpārāpajjanato, tenāha 『『ekenā』』tiādi. Kiccapariyosānaṃ atthi yathāraddhassa āvāsassa katipayenāpi kālena parisamāpetabbato, tenāha 『『paṇṇasāla』』ntiādi. Suttantapariyāyenāti suttantapāḷinayena. (Ma. ni. 1.12, 13; a. ni. 2.58) nava ānisaṃsāti sītapaṭighātādayo paṭisallānārāmapariyosānā nava udayā. Appamattatāya cete vuttā.
Yasmā āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hoti. Dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nhāyitvā patissaye muhuttaṃ nipajjitvā vuṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti . Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti. Bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe te parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasi karontassa upasamasukhañca uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nisinnassa pana akkhīnaṃ pasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ 『『āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hotī』』ti, tasmā ete yathāvuttā sabbepi ānisaṃsā veditabbā. Tena vuttaṃ 『『appamattatāya cete vuttā』』ti.
Sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanaḍāhādīsu (vanadāhādīsu vā sārattha. ṭī. cūḷavagga 3.295) sambhavo veditabbo. Paṭihantīti paṭibāhati, yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādicaṇḍamige. Guttasenāsanañhi āraññakampi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na hontīti. Sarīsapeti ye keci sarante gacchante dīghajātike sappādike. Makaseti nidassanamattametaṃ, ḍaṃsādīnampi etesveva (etaneva sārattha. ṭī. cūḷavagga 3.295) saṅgaho daṭṭhabbo. Sisireti sisirakālavasena, sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihanatīti yojanā.
Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca. Paṭihaññatīti paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.
Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya, te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammakammaphalānaṃ, ratanattayaguṇānañca saddahanena vippasannena cetasā.
Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakāritaṃ dassetuṃ 『『te tassā』』ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so upāsako yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāti ekādasaggivūpasamena sīti bhavati.
Sītapaṭighātādayo vipassanāvasānā terasa, annādilābho, dhammassavanaṃ, dhammāvabodho, parinibbānanti evaṃ sattarasa.
351.Attano santakāti attaniyā. Duppariccajanaṃ lobhaṃ niggaṇhituṃ asakkontassa. Saṅghassa vā gaṇassa vā santiketi yojanā. Tatthāti yathāgahite saraṇe. Natthi punappunaṃ kattabbatā viññūjātikassāti adhippāyo. 『『Jīvitapariccāgamayaṃ puñña』』nti 『『sace tvaṃ na yathāgahitaṃ saraṇaṃ bhindissati, evāhaṃ taṃ māremī』』ti yadipi koci tiṇhena satthena jīvitā voropeyya, tathāpi 『『nevāhaṃ buddhaṃ na buddhoti, dhammaṃ na dhammoti, saṅghaṃ na saṅghoti vadāmī』』ti daḷhataraṃ katvā gahitasaraṇassa vasena vuttaṃ.
- Saraṇaṃ upagatena kāyavācācittehi sakkaccaṃ vatthuttayapūjā kātabbā, tattha ca saṃkileso parihanitabbo, sikkhāpadāni pana samādānamattaṃ, sampattavatthuto viramaṇamattañcāti saraṇagamanato sīlassa appaṭṭhataratā, appasamārambhataratā ca veditabbā. Sabbesaṃ sattānaṃ jīvitadānādinā daṇḍanidhānato, sakalalokiyalokuttaraguṇādhiṭṭhānato cassa mahapphalamahānisaṃsataratā daṭṭhabbā.
Vakkhamānanayena ca verahetutāya veraṃ vuccati pāṇātipātādipāpadhammo, taṃ maṇati 『『mayi idha ṭhitāya kathaṃ āgacchasī』』ti tajjentī viya nīharatīti veramaṇī, tato vā pāpadhammato viramati etāyāti 『『viramaṇī』』ti vattabbe niruttinayena ikārassa ekāraṃ katvā 『『veramaṇī』』ti vuttā. Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānavasena uppannā virati samādānavirati. Setu vuccati ariyamaggo, tappariyāpannā hutvā pāpadhammānaṃ samucchedavasena ghātanavirati setughātavirati. Idāni tisso viratiyo sarūpato dassetuṃ 『『tatthā』』tiādi vuttaṃ. Pariharatīti avītikkamavasena parivajjeti. Na hanāmīti ettha iti-saddo ādiattho, tena 『『adinnaṃ nādiyāmī』』ti evaṃ ādīnaṃ saṅgaho, vā-saddena vā, tenāha 『『sikkhāpadāni gaṇhantassā』』ti.
Maggasampayuttāti sammādiṭṭhiyādimaggasampayuttā. Idāni tāsaṃ viratīnaṃ ārammaṇato vibhāgaṃ dassetuṃ 『『tatthā』』tiādi vuttaṃ. Purimā dveti sampattasamādānaviratiyo. Pacchimāti setughātavirati. Sabbānipi bhinnāni honti ekajjhaṃ samādinnattā. Tadeva bhijjati visuṃ visuṃ samādinnattā . Gahaṭṭhavasena cetaṃ vuttaṃ. Bhedo nāma natthi paṭipakkhasamucchindanena akuppasabhāvattā, tenāha 『『bhavantarepī』』ti. Yonisiddhanti manussatiracchānānaṃ uddhaṃ tiriyameva dīghatā viya jātisiddhanti attho. Bodhisatte kucchigate bodhisattamātusīlaṃ viya dhammatāya sabhāveneva siddhaṃ dhammatāsiddhaṃ, maggadhammatāya vā ariyamaggānubhāvena siddhaṃ dhammatāsiddhaṃ. Diṭṭhiujukaraṇaṃnāma bhāriyaṃ dukkhaṃ, tasmā saraṇagamanaṃ sikkhāpadasamādānato mahaṭṭhatarameva, na appaṭṭhataranti adhippāyo. Yathā tathā vā gaṇhantassāpīti ādaragāravaṃ akatvā samādiyantassāpi. Sādhukaṃ gaṇhantassāpīti sakkaccaṃ sīlāni samādiyantassāpi, na diguṇaṃ, tiguṇaṃ vā ussāho karaṇīyo.
Abhayadānatāya sīlassa dānabhāvo, anavasesaṃ vā sattanikāyaṃ dayati tena rakkhatīti dānaṃ, sīlaṃ. 『『Aggānī』』ti ñātattā aggaññāni. Cirarattatāya ñātattā rattaññāni. 『『Ariyānaṃ sādhūnaṃ vaṃsānī』』ti ñātattā vaṃsaññāni.『『Porāṇānī』』tiādīsu purimānaṃ etāni porāṇāni. Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na khittāni na chaḍḍitānīti asaṅkiṇṇāni. Ayañca nayo nesaṃ yathā atīte, evaṃ etarahi, anāgate cāti āha 『『asaṅkiṇṇapubbāni na saṅkiyanti na saṅkiyissantī』』ti. Tato eva appapikuṭṭhāni na paṭikkhittāni. Na hi kadācipi viññū samaṇabrāhmaṇā hiṃsādipāpadhammaṃ anujānanti. Aparimāṇānaṃ sattānaṃ abhayaṃ detīti sabbesu bhūtesu nihitadaṇḍattā sakalassapi sattanikāyassa bhayābhāvaṃ deti. Na hi ariyasāvakato kassaci bhayaṃ hoti. Averanti verābhāvaṃ. Abyāpajjhanti niddukkhataṃ.
Nanu ca pañcasīlaṃ sabbakālikaṃ, na ca ekantato vimuttāyatanaṃ, saraṇagamanaṃ pana buddhuppādahetukaṃ, ekantavimuttāyatanañca, tattha kathaṃ saraṇāgamanato pañcasīlassa mahapphalatāti āha 『『kiñcāpī』』tiādi. Jeṭṭhakanti uttamaṃ. 『『Saraṇagamaneyeva patiṭṭhāyā』』ti iminā tassa sīlassa saraṇagamanena abhisaṅkhatatamāha.
353.Īdisamevāti evaṃ saṃkilesaṃ paṭipakkhameva hutvā. Heṭṭhā vuttehi guṇehīti ettha heṭṭhā vuttaguṇā nāma saraṇagamanaṃ, sīlasampadā, indriyesu guttadvāratāti evaṃ ādayo. Paṭhamajjhānaṃ nibbattento na kilamatīti yojanā. Tānīti paṭhamajjhānādīni. 『『Paṭhamajjhāna』』nti ukkaṭṭhaniddeso ayanti āha 『『ekaṃ kappa』』nti, ekaṃ mahākappanti attho. Hīnaṃ pana paṭhamajjhānaṃ, majjhimañca asaṅkhyeyyakappassa tatiyaṃ bhāgaṃ, upaḍḍhakappañca āyuṃ deti. 『『Dutiyaṃ aṭṭhakappe』』ti ādīsupi iminā nayena attho veditabbo, mahākappavaseneva ca gahetabbaṃ. Yasmā vā paṇītāniyevettha jhānāni adhippetāni mahapphalatarabhāvadassanaparattā desanāya, tasmā 『『paṭhamajjhānaṃ ekaṃ kappa』』ntiādi vuttaṃ. Tadevāti catutthajjhānameva. Yadi evaṃ kathaṃ āruppatāti āha 『『ākāsānañcāyatanādī』』tiādi.
Sammadeva niccasaññādipaṭipakkhavidhamanavasena pavattamānā pubbabhāgiye eva bodhipakkhiyadhamme sammānentī vipassanā vipassakassa anappakaṃ pītisomanassaṃ samāvahatīti āha 『『vipassanā…pe… abhāvā』』ti. Tenāha bhagavā –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374);
Yasmā ayaṃ desanā iminā anukkamena imāni ñāṇāni nibbattentassa vasena pavattitā, tasmā 『『vipassanāñāṇe patiṭṭhāya nibbattento』』ti heṭṭhimaṃ heṭṭhimaṃ uparimassa uparimassa patiṭṭhābhūtaṃ katvā vuttaṃ. Samānarūpanimmānaṃ nāma manomayiddhiyā aññehi asādhāraṇakiccanti āha 『『attano…pe… mahapphalā』』ti. Vikubbanadassanasamatthatāyāti hatthiassādivividharūpakaraṇaṃ vikubbanaṃ, tassa dassanasamatthabhāvena. Icchiticchitaṭṭhānaṃ nāma purimajātīsu icchiticchito khandhappadeso. Samāpentoti pariyosāpento.
Kūṭadantaupāsakattapaṭivedanākathāvaṇṇanā
354-8.Sabbete pāṇayoti 『『satta ca usabhasatānī』』tiādinā vutte sabbe pāṇino. Ākulabhāvoti bhagavato santike dhammassa sutattā pāṇīsu anuddayaṃ upaṭṭhapetvā ṭhitassa 『『kathañhi nāma mayā tāva bahū pāṇino māraṇatthāya bandhāpitā』』ti citte paribyākulabhāvo udapādi. Sutvāti 『『bandhanato mocitā』』ti sutvā. Kāmacchandavigamena kallacittatā arogacittatā, byāpādavigamena mettāvasena muducittatā akathinacittatā, uddhaccakukkuccappahānena vikkhepavigamanato vinīvaraṇacittatā tehi na pihitacittatā, thinamiddhavigamena udaggacittatā saṃpaggaṇhanavasena alīnacittatā, vicikicchāvigamena sammāpaṭipattiyā adhimuttatāya pasannacittatā ca hotīti āha 『『kallacittantiādi anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vutta』』nti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.
Kūṭadantasuttavaṇṇanāya līnatthappakāsanā.
- Mahālisuttavaṇṇanā
Brāhmaṇadūtavatthuvaṇṇanā
359.Punappunaṃvisālībhāvūpagamanatoti pubbe kira puttadhītuvasena dve dve hutvā soḷasakkhattuṃ jātānaṃ licchavīrājakumārānaṃ saparivārānaṃ anukkameneva vaḍḍhantānaṃ nivāsanaṭṭhānārāmuyyānapokkharaṇīādīnaṃ patiṭṭhānassa appahonakatāya nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu, tenassa punappunaṃ visālībhāvaṃ gatattā 『『vesālī』』 tveva nāmaṃ jātaṃ, tena vuttaṃ 『『punappunaṃ visālībhāvūpagamanato vesālīti laddhanāmake nagare』』ti. Sayaṃjātanti sayameva jātaṃ aropimaṃ. Mahantabhāvenevāti rukkhagacchānaṃ, ṭhitokāsassa ca mahantabhāvena, tenāha 『『himavantena saddhiṃ ekābaddhaṃ hutvā』』ti. Kūṭāgārasālāsaṅkhepenāti haṃsavaṭṭakacchannena kūṭāgārasālāniyāmena. Kosalesu jātā, bhavā vā, taṃ vā raṭṭhaṃ nivāso etesanti kosalakā. Evaṃ māgadhakā veditabbā. Yassa akaraṇe puggalo mahājāniyo hoti, taṃ karaṇaṃ arahatīti karaṇīyaṃ tena karaṇīyena, tenāha 『『avassaṃ kattabbakammenā』』ti. Taṃ kiccanti vuccati sati samavāye kātabbato.
- Yā buddhānaṃ uppajjanārahā nānattasaññā, tāsaṃ vasena nānārammaṇācārato. Sambhavantasseva paṭisedho. Paṭikkammāti nivattitvā tathā cittaṃ anuppādetvā. Sallīnoti jhānasamāpattiyā ekattārammaṇaṃ allīno.
Oṭṭhaddhalicchavīvatthuvaṇṇanā
361.Addhoṭṭhatāyāti tassa kira uttaroṭṭhaṃ appakatāya tiriyaṃ phāletvā apanītaddhaṃ viya khāyati cattāro dante, dve ca dāṭhā na chādeti, tena naṃ 『『oṭṭhaddho』』ti voharanti. Ayaṃ kira upāsako saddho pasanno dāyako dānapati buddhamāmako dhammamāmako saṅghamāmako, tenāha purebhattantiādi.
362.Sāsaneyuttapayuttoti bhāvanaṃ anuyutto. Sabbattha sīhasamānavuttinopi bhagavato parisāya mahante sati tadajjhāsayānurūpaṃ pavattiyamānāya dhammadesanāya viseso hotīti āha 『『mahantena ussāhena dhammaṃ desessatī』』ti.
『『Vissāsiko』』ti vatvā tamassa vissāsikabhāvaṃ vibhāvetuṃ 『『ayañhī』』tiādi vuttaṃ. Therassa khīṇā savassasato ālasiyabhāvo 『『appahīno』』ti na vattabbo, vāsanālesaṃ pana upādāyāha 『『īsakaṃ appahīno viya hotī』』ti. Na hi sāvakānaṃ savāsanā kilesā pahīyanti.
- Vineyyajanānurodhena buddhānaṃ pāṭihāriyavijambhanaṃ hotīti vuttaṃ 『『atha kho bhagavā』』tiādi, tenevāha 『『saṃsūcitanikkhamano』』ti. Gandhakuṭito nikkhamanavelāyañhi chabbaṇṇā buddharasmiyo āveḷāveḷāyamalāyamalā hutvā savisesā pabhassarā vinicchariṃsu.
364.Tato paranti 『『hiyyo』』ti vuttadivasato anantaraṃ paraṃ purimataraṃ atisayena purimattā. Iti imesu dvīsu vavatthito yathākkamaṃ purimapurimatarabhāvo. Evaṃ santepi yadettha 『『purimatara』』nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ purimaṃ, yaṃ yaṃ paraṃ, taṃ taṃ purimataraṃ, orapārabhāvassa viya purimapurimatarabhāvassa ca apekkhāsiddhito, tenāha 『『tato paṭṭhāyā』』tiādi. Mūladivasato paṭṭhāyātiādidivasato paṭṭhāya. Agganti paṭhamaṃ. Taṃ panettha parā atītā koṭi hotīti āha 『『parakoṭiṃ katvā』』ti. Yaṃ-saddayogena cāyaṃ 『『viharāmī』』ti vattamānappayogo, attho pana atītakālavaseneva veditabbo, tenāha 『『vihāsinti vuttaṃ hotī』』ti. Paṭhamavikappe 『『viharāmī』』ti padassa 『『yadagge』』ti iminā ujukaṃ sambandho dassito, dutiyavikappe pana 『『tīṇi vassānī』』ti imināpi.
Piyajātikānīti iṭṭhasabhāvāni. Sātajātikānīti madhurasabhāvāni. Madhuraṃ viyāti hi 『『madhura』』nti vuccati manoramaṃ yaṃ kiñci. Kāmūpasañhitānīti ārammaṇaṃ karontena kāmena upasaṃhitāni, kāmanīyānīti attho, tenāha 『『kāmassādayuttānī』』ti, kāmassādassa yuttāni yogyānīti attho. Sarīrasaṇṭhāneti sarīrabimbe, ādhāre cetaṃ bhummaṃ. Tasmā saddenāti taṃ nissāya tato uppannena saddenāti attho. Madhurenāti iṭṭhena. Ettāvatāti dibbasotañāṇassa parikammākathanamattena. 『『Attanā ñātampi na katheti, kimassa sāsane adhiṭṭhānenā』』ti kujjhanto āghātaṃ bandhitvā saha kujjhaneneva jhānābhiññāhi parihāyi. Cintesīti 『『kasmā nu kho mayhaṃ taṃ parikammaṃ na kathesī』』ti parivitakkento ayoniso ummujjanavasena cintesi. Anukkamenāti pāthikasutte āgatanayena taṃ taṃ ayuttameva cintento, bhāsanto, karonto ca anukkamena. Bhagavati baddhāghātatāya sāsane patiṭṭhaṃ alabhanto gihibhāvaṃ patvā.
Ekaṃsabhāvitasamādhivaṇṇanā
366-371.Ekaṃsāyāti tadattheyeva catutthī, tasmā ekaṃsatthanti attho. Aṃsa-saddo cettha koṭṭhāsapariyāyo, so ca adhikārato dibbarūpadassanadibbasaddassavanavasena veditabboti āha 『『ekakoṭṭhāsāyā』』tiādi. Anudisāyāti puratthimadakkhiṇādibhedāya catubbidhāya anudisāya. Ubhayakoṭṭhāsāyāti dibbarūpadassanatthāya, dibbasaddassavanatthāya ca. Bhāvitoti yathā dibbacakkhuñāṇaṃ, dibbasotañāṇañca samadhigataṃ hoti, evaṃ bhāvito. Tayidaṃ visuṃ visuṃ parikammakaraṇena ijjhantīsu vattabbaṃ natthi, ekajjhaṃ ijjhantīsupi kameneva kiccasiddhi ekajjhaṃ kiccasiddhiyā asambhavato. Pāḷiyampi ekassa ubhayasamatthatāsandassanatthameva 『『dibbānañca rūpānaṃ dassanāya, dibbānañca saddānaṃ savanāyā』』ti vuttaṃ, na ekajjhaṃ kiccasiddhisambhavato. 『『Ekaṃsabhāvito samādhihetū』』ti iminā sunakkhatto dibbacakkhuñāṇāya eva parikammassa katattā vijjamānampi dibbasaddaṃ nāssossīti dasseti. Apaṇṇakanti avirajjhanakaṃ, anavajjanti vā attho.
- 『『Samādhi eva』』 bhāvetabbaṭṭhena samādhibhāvanā. 『『Dibbasotañāṇaṃ seṭṭha』』nti maññamānenāpi mahālinā dibbacakkhuñāṇampi tena saha gahetvā 『『etāsaṃ nūna bhante』』tiādinā pucchitanti 『『ubhayaṃsabhāvitānaṃ samādhīnanti attho』』ti vuttaṃ. Bāhirāetā samādhibhāvanā aniyyānikattā. Tā hi ito bāhirakānampi ijjhanti. Na ajjhattikā bhagavato sāmukkaṃsikabhāvena appaveditattā. Yadatthanti yesaṃ atthāya. Teti te ariyaphaladhamme. Te hi sacchikātabbāti.
Catuariyaphalavaṇṇanā
373.Tasmāti vaṭṭadukkhe saṃyojanato. 『『Maggasotaṃ āpanno』』ti phalaṭṭhassa vasena vuttaṃ. Maggaṭṭho hi maggasotaṃ āpajjati. Tenevāha 『『sotāpanne』』ti, 『『sotāpattiphalasacchikiriyāya paṭipanne』』ti (ma. ni. 3.379) ca. Apatanadhammoti anuppajjana- (ma. ni. 3.379) sabhāvo. Dhammaniyāmenāti maggadhammaniyāmena. Heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya vā niyato. Paraṃ ayanaṃ parāgati.
Tanuttaṃ nāma pavattiyā mandatā, viraḷatā cāti āha 『『tanuttā』』tiādi. Heṭṭhābhāgiyānanti heṭṭhābhāgassa kāmabhavassapaccayabhāvena hitānaṃ. Opapātikoti upapātiko upapatane sādhukārīti katvā. Vimuccatīti vimutti, cittameva vimutti cetovimuttīti āha 『『sabbakilesa…pe… adhivacana』』nti. Cittasīsena cettha samādhi gahito 『『cittaṃ paññañca bhāvaya』』nti. Ādīsu (saṃ. ni. 1.23; peṭako. 22; mi. pa. 2.9) viya. Paññāvimuttīti etthāpi eseva nayo, tenāha 『『paññāva paññāvimuttī』』ti. Sāmanti attanāva, aparappaccayenāti attho. Abhiññāti ya-kāralopena niddesoti āha 『『abhijānitvā』』ti.
Ariyaaṭṭhaṅgikamaggavaṇṇanā
374-5. Ariyasāvako nibbānaṃ, ariyaphalañca paṭipajjati etāyāti paṭipadā, sā ca tassa pubbabhāgo evāti idha 『『pubbabhāgapaṭipadāyā』』ti ariyamaggamāha. 『『Aṭṭha aṅgāni assā』』ti aññapadatthasamāsaṃ akatvā aṭṭhaṅgāni assa santīti aṭṭhaṅgikoti padasiddhi daṭṭhabbā.
Sammā aviparītaṃ yāthāvato catunnaṃ ariyasaccānaṃ paccakkhato dassanasabhāvā sammā dassanalakkhaṇā. Sammadeva nibbānārammaṇe cittassa abhiniropanasabhāvo sammā abhiniropanalakkhaṇo. Caturaṅgasamannāgatā vācā janaṃ saṅgaṇhātīti tabbipakkhaviratisabhāvā sammāvācā bhedakaramicchāvācāpahānena jane sampayutte ca pariggaṇhanakiccavatī hotīti sammā pariggahaṇalakkhaṇā. Yathā cīvarakammādiko kammanto ekaṃ kātabbaṃ samuṭṭhāpeti, taṃ taṃ kiriyānipphādako vā cetanāsaṅkhāto kammanto hatthapādacalanādikaṃ kiriyaṃ samuṭṭhāpeti, evaṃ sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto niravajjasamuṭṭhāpanakiccavā hoti, sampayutte ca samuṭṭhāpento eva pavattatīti sammā samuṭṭhāpanalakkhaṇo sammākammanto. Kāyavācānaṃ, khandhasantānassa ca saṃkilesabhūtamicchājīvappahānena sammā vodāpanalakkhaṇo sammāājīvo. Kosajjapakkhato patituṃ adatvā sampayuttadhammānaṃ paggaṇhanasabhāvoti sammā paggāhalakkhaṇo sammāvāyāmo. Sammadeva upaṭṭhānasabhāvāti sammā upaṭṭhānalakkhaṇā sammāsati. Vikkhepaviddhaṃsanena sammadeva cittassa samādahanasabhāvoti sammā samādhānalakkhaṇo sammāsamādhi.
Attano paccanīkakilesā diṭṭhekaṭṭhā avijjādayo. Passatīti pakāseti kiccapaṭivedhena paṭivijjhati, tenāha 『『tappaṭicchādaka…pe… asammohato』』ti. Teneva hi sammādiṭṭhisaṅkhātena aṅgena tattha paccavekkhaṇā pavattatīti tathevāti attano paccanīkakilesehi saddhinti attho.
Kiccatoti pubbabhāgehi dukkhādiñāṇehi kātabbassa kiccassa idha sātisayaṃ nipphattito imasseva vā ñāṇassa dukkhādippakāsanakiccato. Cattāri nāmāni labhati catūsu saccesu kātabbakiccanipphattito. Tīṇi nāmāni labhati kāmasaṅkappādippahānakiccanipphattito. Sikkhāpadavibhaṅge (vibha. 703) 『『viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānī』』ti vuccantīti tattha padhānānaṃ viraticetanānaṃ vasena 『『viratiyopihonti cetanāyopī』』ti āha. Musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā. Maggakkhaṇe viratiyova cetanānaṃ amaggaṅgattā ekassa ñāṇassa dukkhādiñāṇatā viya, ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyañca aṅgattayattāsiddhito ca. Sammappadhānasatipaṭṭhānavasenāti catusammappadhānacatusatipaṭṭhānabhāvavasena.
Pubbabhāgepi maggakkhaṇepi sammāsamādhiyevāti. Yadipi samādhiupakārakānaṃ abhiniropanānumajjanasampiyāyanabrūhanasantasukhānaṃ vitakkādīnaṃ vasena catūhi jhānehi sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāpahānacatusatikiccaṃ eko samādhi catukkajjhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhi catutthajjhānasamādhi eva maggakkhaṇepīti attho.
Tasmāti paññāpajjotattā avijjandhakāraṃ vidhamitvā paññāsatthattā kilesacore ghātento. Bahukārattāti yvāyaṃ anādimati saṃsāre iminā kadācipi asamugghāṭitapubbo kilesagaṇo tassa samugghāṭako ariyamaggo . Tattha cāyaṃ sammādiṭṭhi pariññābhisamayādivasena pavattiyā pubbaṅgamā hotīti bahukārā, tasmā bahukārattā.
Tassāti sammādiṭṭhiyā. 『『Bahukāro』』ti vatvā taṃ bahukārataṃ upamāya vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. 『『Ayaṃ』』 tambakaṃsādimayattā kūṭo. Ayaṃ samasāratāya mahāsāratāya cheko. Evanti yathā heraññikassa cakkhunā disvā kahāpaṇavibhāgajānane karaṇantaraṃ bahukāraṃ yadidaṃ hattho, evaṃ yogāvacarassa paññāya oloketvā dhammavibhāgajānane dhammantaraṃ bahukāraṃ yadidaṃ vitakko vitakketvā tadavabodhato, tasmā sammāsaṅkappo sammādiṭṭhiyā bahukāroti adhippāyo. Dutiyaupamāyaṃ evanti yathā tacchako parena parivattetvā parivattetvā dinnaṃ dabbasambhāraṃ vāsiyā tacchetvā gehakaraṇakamme upaneti, evaṃ yogāvacaro vitakkena lakkhaṇādito vitakketvā dinnadhamme yāthāvato paricchinditvā pariññābhisamayādikamme upanetīti yojanā. Vacībhedassa upakārako vitakko sāvajjānavajjavacībhedanivattanapavattanakarāya sammāvācāyapi upakārako evāti 『『svāya』』ntiādi vuttaṃ.
Vacībhedassa niyāmikā vācā kāyikakiriyāniyāmakassa kammantassa upakārikā. Tadubhayānantaranti duccaritadvayapahāyakassa sucaritadvayapāripūrihetubhūtassa sammāvācāsammākammantadvayassa anantaraṃ. Idaṃ vīriyanti catubbidhaṃ sammappadhānavīriyaṃ. Indriyasamatādayo samādhissa upakāradhammā. Tabbipariyāyato apakāradhammā veditabbā. Gatiyoti nipphattiyo, kiccādisabhāve vā. Samannesitvāti upadhāretvā.
Dvepabbajitavatthuvaṇṇanā
376-7.『『Kasmā āraddha』』nti anusandhikāraṇaṃ pucchitvā taṃ vibhāvetuṃ 『『ayaṃ kirā』』tiādi vuttaṃ, tena ajjhāsayānusandhivasena upari desanā pavattāti dasseti. Tenāti tathāladdhikattā. Assāti licchavīrañño. Desanāyāti saṇhasukhumāyaṃ suññatapaṭisaṃyuttāyaṃ yathādesitadesanāyaṃ. Nādhimuccatīti na saddahati na pasīdati. Tantidhammaṃ nāma kathentoti yesaṃ atthāya dhammo kathīyati, tasmiṃ tesaṃ asatipi maggapaṭivedhe kevalaṃ sāsane tantidhammaṃ katvā kathento. Evarūpassāti sammāsambuddhattā aviparītadhammadesanatāya evaṃpākaṭadhammakāyassa satthu. Yuttaṃnu kho etaṃ assāti assa paṭhamajjhānādisamadhigamena samāhitacittassa kulaputtassa etaṃ 『『taṃ jīva』』ntiādinā ucchedādigāhagahaṇaṃ api nu yuttanti pucchati. Laddhiyā pana jhānādhigamamattena na tāva vivecitattā 『『tehi yutta』』nti vuttaṃ taṃ vādaṃ paṭikkhipitvāti jhānalābhinopi taṃ gahaṇaṃ 『『ayuttamevā』』ti taṃ ucchedavādaṃ sassatavādaṃ vā paṭikkhipitvā. Attamanā ahesunti yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, 『『tasmā tassa tathā vattuṃ na yutta』』nti uppannanicchayatāya taṃ mama vacanaṃ sutvā attamanā ahesunti attho. Sopi licchavī rājā te viya sañjātanicchayattā attamano ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.
Mahālisuttavaṇṇanāya līnatthappakāsanā.
- Jāliyasuttavaṇṇanā
Dvepabbajitavatthuvaṇṇanā
- 『『Ghositena seṭṭhinā kate ārāme』』ti vatvā tattha koyaṃ ghositaseṭṭhi nāma, kathañcānena ārāmo kārito, kathaṃ vā tattha bhagavā vihāsīti taṃ sabbaṃ samudāgamato paṭṭhāya saṅkhepatova dassetuṃ 『『pubbe kirā』』tiādi vuttaṃ. Tatoti allakapparaṭṭhato. Tadāti tesaṃ taṃ gāmaṃ paviṭṭhadivase. Balavapāyāsanti garutaraṃ bahupāyāsaṃ. Asannihiteti gehato bahi gate. Bhussatīti ravati. Ghosakadevaputtotveva nāmaṃ ahosi saraghosasampattiyā. Veyyattiyenāti paññāveyyattiyena. Ghositaseṭṭhi nāma jāto tāya eva cassa sarasampattiyā ghositanāmatā.
Sarīrasantappanatthanti himavante phalamūlāhāratāya kilantasarīrā loṇambilasevanena tassa santappanatthaṃ pīnanatthaṃ. Tasitāti pipāsitā. Kilantāti parissantakāyā. Te kira taṃ vaṭarukkhaṃ patvā tassa sobhāsampattiṃ disvā mahānubhāvā maññe ettha adhivatthā devatā, 『『sādhu vatāyaṃ devatā amhākaṃ addhānaparissamaṃ vinodeyyā』』ti cintesuṃ, tena vuttaṃ 『『tattha adhivatthā…pe… nisīdiṃsū』』ti. Soti anāthapiṇḍiko gahapati. Bhatakānanti bhatiyā veyyāvaccaṃ karontānaṃ dāsapesakammakarānaṃ. Pakatibhattavetananti pakatiyā dātabbabhattavetanaṃ, tadā uposathikattā kammaṃ akarontānampi kammakaraṇadivasena dātabbabhattavetanamevāti attho. Kañcīti kañcipi bhatakaṃ.
Upecca parassa vācāya ārambhanaṃ bādhanaṃ upārambho, dosadassanavasena ghaṭṭananti attho, tenāha 『『upārambhādhippāyena vādaṃ āropetukāmā hutvā』』ti. Vadanti nindanavasena kathenti etenāti hi vādo, doso. Taṃ āropetukāmā, patiṭṭhāpetukāmā hutvāti attho. 『『Taṃ jīvaṃ taṃ sarīra』』nti, idha yaṃ vatthuṃ jīvasaññitaṃ, tadeva sarīrasaññitanti 『『rūpaṃ attato samanupassatī』』ti vādaṃ gahetvā vadanti. Rūpañca attānañca advayaṃ katvā samanupassanavasena 『『satto』』ti vā bāhirakaparikappitaṃ attānaṃ sandhāya vadanti. Bhijjatīti nirudayavināsavasena vinassati. Tena jīvasarīrānaṃ anaññattānujānanato, sarīrassa ca bhedadassanato. Na hettha yathā bhedavatā sarīrato anaññattā adiṭṭhopi jīvassa bhedo vutto, evaṃ adiṭṭhabhedato anaññattā sarīrassāpi abhedoti sakkā viññātuṃ tassa bhedassa paccakkhasiddhattā, bhūtupādāyarūpavinimuttassa ca sarīrassa abhāvatoti āha 『『ucchedavādo hotī』』ti.
『『Aññaṃ jīvaṃ aññaṃ sarīra』』nti aññadeva vatthuṃ jīvasaññitaṃ, aññaṃ vatthuṃ sarīrasaññitanti 『『rūpavantaṃ attānaṃ samanupassatī』』tiādinayappavattaṃ vādaṃ gahetvā vadanti. Rūpe bhedassa diṭṭhattā, attani ca tadabhāvato attā niccoti āpannamevāti āha 『『tumhākaṃ…pe… āpajjatī』』ti.
379-380. Tayidaṃ nesaṃ vañjhāsutassa dīgharassatāparikappanasadisanti katvā ṭhapanīyoyaṃ pañhoti tattha rājanimīlanaṃ katvā satthā upari nesaṃ 『『tena hāvuso suṇāthā』』tiādinā dhammadesanaṃ ārabhīti āha 『『atha bhagavā』』tiādi. Tassā yevāti majjhimāya paṭipadāya.
Saddhāpabbajitassāti saddhāya pabbajitassa 『『evamahaṃ ito vaṭṭadukkhato nissarissāmī』』ti evaṃ pabbajjaṃ upagatassa tadanurūpañca sīlaṃ pūretvā paṭhamajjhānena samāhitacittassa. Etaṃ vattunti etaṃ kilesavaṭṭaparibuddhidīpanaṃ 『『taṃ jīvaṃ taṃ sarīra』』ntiādikaṃ diṭṭhisaṃkilesanissitaṃ vacanaṃ vattunti attho. Nibbicikiccho na hotīti dhammesu tiṇṇavicikiccho na hoti, tattha tattha āsappanaparisappanavasena pavattatīti attho.
Etamevaṃ jānāmīti yena so bhikkhu paṭhamaṃ jhānaṃ upasampajja viharati, etaṃ sasampayuttadhammaṃ cittanti evaṃ jānāmi. No ca evaṃ vadāmīti yathā diṭṭhigatikā taṃ dhammajātaṃ sanissayaṃ abhedato gaṇhantā 『『taṃ jīvaṃ taṃ sarīra』』nti vā tadubhayaṃ bhedato gaṇhantā 『『aññaṃ jīvaṃ aññaṃ sarīra』』nti vā attano micchāgāhaṃ pavedenti, ahaṃ pana na evaṃ vadāmi tassa dhammassa supariññātattā, tenāha 『『atha kho』』tiādi . Bāhirakā yebhuyyena kasiṇajjhānāni eva nibbattentīti āha 『『kasiṇaparikammaṃ bhāvantessā』』ti. Yasmā bhāvanānubhāvena jhānādhigamo, bhāvanā ca pathavīkasiṇādisañjānanamukhena hotīti saññāsīsena niddisīyati, tasmā āha 『『saññābalena uppanna』』nti. Tenāha – 『『pathavīkasiṇameko sañjānātī』』tiādi. 『『Na kallaṃ tasseta』』nti idaṃ yasmā bhagavatā tattha tattha 『『atha ca panāhaṃ na vadāmī』』ti vuttaṃ, tasmā na vattabbaṃ kiretaṃ kevalinā uttamapurisenāti adhippāyenāha, tena vuttaṃ 『『maññamānā vadantī』』ti. Sesaṃ sabbattha suviññeyyameva.
Jāliyasuttavaṇṇanāya līnatthappakāsanā.
- Mahāsīhanādasuttavaṇṇanā
Acelakassapavatthuvaṇṇanā
-
Yasmiṃ raṭṭhe taṃ nagaraṃ, tassa raṭṭhassapi yasmiṃ nagare tadā bhagavā vihāsi, tassa nagarassapi etadeva nāmaṃ, tasmā uruññāyanti uruññājanapade uruññāsaṅkhāte nagareti attho. Ramaṇīyoti manoharabhūmibhāgatāya chāyūdakasampattiyā, janavivittatāya ca manoramo. Nāmanti gottanāmaṃ. Tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī, taṃ tapassiṃ. Yasmā tathābhūto tapaṃ nissito, tapo vā taṃ nissito, tasmā āha 『『tapanissitaka』』nti. Lūkhaṃ vā pharusaṃ sādhusammatācāravirahato napasādanīyaṃ ājīvati vattatīti lūkhājīvī, taṃ lūkhājīviṃ. Muttācārādīti ādi-saddena parato pāḷiyaṃ (dī. ni. 1.397) āgatā hatthāpalekhanādayo saṅgahitā. Uppaṇḍetīti uhasanavasena paribhāsati. Upavadatīti avaññāpubbakaṃ apavadati, tenāha 『『hīḷeti vambhetī』』ti. Dhammassa ca anudhammaṃti ettha dhammo nāma hetu 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 720) viyāti āha 『『kāraṇassa anukāraṇa』』nti. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti ca so eva parehi tathā vuccamāno. Parehīti 『『ye te』』ti vuttasattehi parehi. Vuttakāraṇenāti yathā tehi vuttaṃ, tathā ce tumhehi na vuttaṃ, evaṃ sati tehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ nāgaccheyya, kimevaṃ nāgacchatīti yojanā. 『『Idaṃ vuttaṃ hotī』』tiādinā tamevatthaṃ saṅkhepato dasseti.
-
Idāni yaṃ vibhajjavādaṃ sandhāya bhagavatā 『『na me te vuttavādino』』ti saṅkhepato vatvā taṃ vibhajitvā dassetuṃ 『『idhāhaṃ kassapā』』tiādi vuttaṃ, taṃ vibhāgena dassento 『『idhekacco』』tiādimāha . Bhagavā hi niratthakaṃ anupasamasaṃvattanikaṃ kāyakilamathaṃ 『『attakilamathānuyogo dukkho anariyo anatthasaṃhito』』tiādinā (saṃ. ni. 3.1081; mahāva. 13; paṭi. ma. 2.30) garahati. Sātthakaṃ pana upasamasaṃvattanikaṃ 『『āraññiko hoti, paṃsukūliko hotī』』tiādinā vaṇṇeti. Appapuññatāyāti apuññatāya. Tīṇi duccaritāni pūretvāti micchādiṭṭhibhāvato kammaphalaṃ paṭikkhipanto 『『natthi dinna』』ntiādinā (dī. ni. 1.171; ma. ni. 1.445; 2.94, 95, 225; 3.91, 115; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) micchādiṭṭhiṃ purakkhatvā tathā tathā tīṇi duccaritāni pūretvā. Anesanavasenāti kohaññe ṭhatvā asantaguṇasambhāvanicchāya micchājīvavasena. Ime dveti 『『appapuñño puññavā』』ti ca vutte duccaritakārino dve puggale sandhāya.
『『Imedve sandhāyā』』ti ettha pana dutiyanaye 『『appapuñño, puññavā』』ti ca vutte sucaritakārinoti ādinā yojetabbaṃ. Kammakiriyavādino hi ime dve puggalā. Iti paṭhamadutiyanayesu vuttanayeneva tatiyacatutthanayesu yojanā veditabbā.
Bāhirakācārayutto titthiyācārayutto, na vimuttācāro. Attānaṃ sukhetvāti adhammikena sukhena attānaṃ sukhetvā, tenāha 『『duccaritāni pūretvā』』ti. 『『Na dāni mayā sadiso atthī』』tiādinā tissannaṃ maññanānaṃ vasena duccaritapūraṇamāha. Micchādiṭṭhivasenāti 『『natthi kāmesu doso』』ti evaṃ pavattamicchādiṭṭhivasena. Paribbājikāyāti pabbajjaṃ upagatāya tāpasadārikāya. Daharāyāti taruṇāya. Mudukāyāti sukhumālāya. Lomasāyāti tanutambalomatāya appalomāya. Kāmesūti vatthukāmesu. Pātabyatanti paribhuñjitabbaṃ, pātabyatanti vā paribhuñjanakataṃ. Āpajjantoti upagacchanto. Paribhogattho hi ayaṃ pā-saddo, kattusādhano ca tabba-saddo, yathāruci paribhuñjantoti attho. Kilesakāmopi hi assādiyamāno vatthukāmantogadhoyeva.
Idanti yathāvuttaṃ atthappabhedaṃ vibhajjanaṃ. Titthiyavasena āgataṃ aṭṭhakathāyaṃ tathā vibhattattā. Sāsanepīti imasmiṃ sāsanepi.
Arahattaṃvā attani asantaṃ 『『atthī』』ti vippaṭijānitvā. Sāmantajappanaṃ, paccayapaṭisevanaṃ, iriyāpathanissitanti imāni tīṇi vā kuhanavatthūni. Tādisovāti dhutaṅga- (mi. pa. 4.2; visuddhi. 1.22) samādānavasena lūkhājīvī eva. Dullabhasukho bhavissāmi duggatīsu upapattiyāti adhippāyo.
383.Asukaṭṭhānatoti asukabhavato. Āgatāti nibbattanavasena idhāgatā. Idāni gantabbaṭṭhānanti āyatiṃ nibbattanaṭṭhānaṃ. Puna upapattinti āyatiṃ anantarabhavato tatiyaṃ upapattiṃ, puna upapattīti punappunaṃ nibbatti. Kena kāraṇenāti yathābhūtaṃ ajānanto hi icchādosavasena yaṃ kiñci garaheyya, ahaṃ pana yathābhūtaṃ jānanto sabbaṃ taṃ kena kāraṇena garahissāmi, taṃ kāraṇaṃ natthīti adhippāyo, tenāha 『『garahitabbamevā』』tiādi. Tamatthanti garahitabbasseva garahaṇaṃ, pasaṃsitabbassa ca pasaṃsanaṃ.
Na koci 『『na sādhū』』ti vadati diṭṭhadhammikassa, samparāyikassa ca atthassa sādhanavaseneva pavattiyā bhaddakattā. Pañcavidhaṃ veranti pāṇātipātādipañcavidhaṃ veraṃ. Tañhi pañcavidhassa sīlassa paṭisattubhāvato, sattānaṃ verahetutāya ca 『『vera』』nti vuccati. Tato eva taṃ na koci 『『sādhū』』ti vadati, tathā diṭṭhadhammikādiatthānaṃ asādhanato, sattānaṃ sādhubhāvassa ca dūsanato. Na nirundhitabbanti rūpaggahaṇe na nivāretabbaṃ. Dassanīyadassanattho hi cakkhupaṭilābhoti tesaṃ adhippāyo. Yadaggena tesaṃ pañcadvāre asaṃvaro sādhu , tadaggena tattha saṃvaro na sādhūti āha 『『puna yaṃ te ekaccanti pañcadvāre saṃvara』』nti.
Atha vā yaṃ te ekaccaṃ vadanti 『『sādhū』』ti te 『『eke samaṇabrāhmaṇā』』ti vuttā titthiyā yaṃ attakilamathānuyogādiṃ 『『sādhū』』ti vadanti, mayaṃ taṃ na 『『sādhū』』ti vadāma. Yaṃ te ekaccaṃ vadanti 『『na sādhū』』ti yaṃ pana te anavajjapaccayaparibhogaṃ, sunivatthasupārupanādisammāpaṭipattiñca 『『na sādhū』』ti vadanti, taṃ mayaṃ 『『sādhū』』ti vadāmāti evaṃ pettha attho veditabbo.
Evaṃ yaṃ paravādamūlakaṃ catukkaṃ dassitaṃ, tadeva puna sakavādamūlakaṃ katvā dassitanti pakāsento 『『eva』』ntiādimāha. Yañhi kiñci kenaci samānaṃ, tenapi taṃ samānameva, tathā asamānaṃ pīti. Samānāsamānatanti samānāsamānatāmattaṃ. Anavasesato hi pahātabbānaṃ dhammānaṃ pahānaṃ sakavāde dissati, na paravāde. Tathā paripuṇṇameva ca upasampādetabbadhammānaṃ upasampādanaṃ sakavāde, na paravāde. Tena vuttaṃ 『『tyāha』』ntiādi.
Samanuyuñjāpanakathāvaṇṇanā
385.Laddhiṃpucchantoti 『『kiṃ samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattati, udāhu pare gaṇācariyā. Ettha tāva attano laddhiṃ vadā』』ti laddhiṃ pucchanto. Kāraṇaṃ pucchantoti 『『samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattatī』』ti vutte 『『kena kāraṇena evamatthaṃ gāhayā』』ti kāraṇaṃ pucchanto. Ubhayaṃ pucchantoti 『『idaṃ nāmettha kāraṇa』』nti kāraṇaṃ vatvā paṭiññāte atthe sādhiyamāne anvayato, byatirekato ca kāraṇaṃ samatthetuṃ sadisāsadisabhedaṃ upamodāharaṇadvayaṃ pucchanto, ubhayaṃ pucchanto kāraṇassa ca tilakkhaṇasampattiyā yathāpaṭiññāte atthe sādhite sammadeva anupacchā bhāsanto nigamento samanubhāsati nāma. Upasaṃharitvāti upanetvā. 『『Kiṃ te』』tiādi upasaṃharaṇākāradassanaṃ. Dutiyapadeti 『『saṅghena vā saṅgha』』nti imasmiṃ pade.
Tamatthanti taṃ pahātabbadhammānaṃ anavasesaṃ pahāya vattanasaṅkhātañca samādātabbadhammānaṃ anavasesaṃ samādāya vattanasaṅkhātañca atthaṃ. Yojetvāti akusalādipadehi yojetvā. Akosallasambhūtaṭṭhena akusalā ceva tatoyeva akusalāti ca saṅkhaṃ gatāti saṅkhātā tattha purimapadena ekantākusale vadati, dutiyapadena taṃsahagate, taṃpakkhiye ca, tenāha 『『koṭṭhāsaṃ vā katvā ṭhapitā』』ti, akusalapakkhiyabhāvena vavatthāpitāti attho. Avajjaṭṭho dosaṭṭho gārayhapariyāyattāti āha 『『sāvajjāti sadosā』』ti. Ariyā nāma niddosā, ime pana katthacipi niddosā na hontīti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.
386-392.Yanti kāraṇe etaṃ paccattavacananti āha 『『yena viññū』』ti. Yaṃ vā panāti 『『yaṃ pana kiñcī』』ti asambhāvanavacanametanti āha 『『yaṃ vā taṃ vā appamattaka』』nti. Gaṇācariyā pūraṇādayo. Satthuppabhavattā saṅghassa saṅghasampattiyāpi satthusampatti vibhāvīyatīti āha 『『saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito』』ti. Sā pana pasaṃsā pasādahetukāti pasādamukhena taṃ dassetuṃ 『『pasīdamānāpi hī』』tiādi vuttaṃ. Tattha pi-saddena yathā anvayato pasaṃsā samuccīyati, evaṃ satthuvippaṭipattiyā sāvakesu, sāvakavippaṭipattiyā ca satthari appasādo samuccīyatīti daṭṭhabbaṃ. Sarīrasampattinti rūpasampattiṃ, rūpakāyapāripūrinti attho. Bhavanti vattāro rūpappamāṇā , ghosadhammappamāṇā ca. Puna bhavanti vattāroti dhammappamāṇavaseneva yojetabbaṃ. Yā saṅghassa pasaṃsāti ānetvā sambandho.
Tattha yā buddhānaṃ, buddhasāvakānaṃyeva ca pāsaṃsatā, aññesañca tadabhāvo jotito, taṃ viratippahānasaṃvaruddesavasena nīharitvā dassetuṃ 『『ayamadhippāyo』』tiādi vuttaṃ. Tattha setughātavirati nāma ariyamaggavirati. Vipassanāmattavasenāti 『『anicca』』nti vā 『『dukkha』』nti vā vividhaṃ dassanamattavasena, na pana nāmarūpavavatthānapaccayapariggaṇhanapubbakaṃ lakkhaṇattayaṃ āropetvā saṅkhārānaṃ sammasanavasena. Itarānīti samucchedapaṭippassaddhinissaraṇappahānāni. 『『Sesa』』nti pañcasīlato añño sabbo sīlasaṃvaro, 『『khamo hotī』』tiādinā (ma. ni. 1.24; 3.159; a. ni. 4.114) vutto suparisuddho khantisaṃvaro, 『『paññāyete pidhiyyare』』ti (su. ni. 1041; cūḷani. 60) evaṃ vutto kilesānaṃ samucchedako maggañāṇasaṅkhāto ñāṇasaṃvaro, manacchaṭṭhānaṃ indriyānaṃ pidahanavasena pavatto parisuddho indriyasaṃvaro, 『『anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā』』tiādinā (dī. ni. 2.402; ma. ni. 1.135; saṃ. ni. 5.8; vibha. 205) vutto sammappadhānasaṅkhāto vīriyasaṃvaroti imaṃ saṃvarapañcakaṃ sandhāyāha. Pañca kho panime pātimokkhuddesātiādi sāsane sīlassa bahubhāvaṃ dassetvā tadekadese eva paresaṃ avaṭṭhānadassanatthaṃ yathāvuttasīlasaṃvarasseva puna gahaṇaṃ.
Ariyaaṭṭhaṅgikamaggavaṇṇanā
393.Sīhanādanti seṭṭhanādaṃ, abhītanādaṃ kenaci appaṭivattiyanādanti attho. 『『Ayaṃ yathāvutto mama vādo aviparīto, tassa aviparītabhāvo imaṃ maggaṃ paṭipajjitvā aparappaccayato jānitabbo』』ti evaṃ aviparītabhāvāvabodhanatthaṃ. 『『Atthi kassapā』』tiādīsu yaṃ maggaṃ paṭipanno samaṇo gotamo vadanto yuttapattakāle, tathabhāvato bhūtaṃ, ekaṃsato hitāvihabhāvena atthaṃ, dhammato anapetattā dhammaṃ, vinayayogato paresaṃ vinayanato ca vinayaṃ vadatīti sāmaṃyeva attapaccakkhatova jānissati, so mayā sayaṃ abhiññā sacchikatvā pavedito sakalavaṭṭadukkhanissaraṇabhūto atthi kassapa maggo, tassa ca adhigamūpāyabhūtā pubbabhāgapaṭipadāti ayamettha yojanā. Tena 『『samaṇo gotamo ime dhamme』』tiādinayappavatto vādo kenaci asaṃkampiyo yathābhūtasīhanādoti dasseti.
『『Evametaṃ yathābhūtaṃ sammappaññāya passatī』』tiādīsu (a. ni. 3.134) viya maggañca paṭipadañca ekato katvā dassento. 『『Ayamevā』』ti vacanaṃ maggassa puthubhāvapaṭikkhepanatthaṃ, sabbaariyasādhāraṇabhāvadassanatthaṃ, sāsane pākaṭabhāvadassanatthañca. Tenāha 『『ekāyano ayaṃ bhikkhave maggo』』ti, (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367, 384, 409)『『eseva maggo natthañño dassanassa visuddhiyā』』ti (dha. pa. 274),
『『Ekāyanaṃ jātikhayantadassī,
Maggaṃ pajānāti hitānukampī;
Etena maggena tariṃsu pubbe,
Tarissanti ye ca taranti ogha』』nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. 107, 121; netti. 170);
Sabbesu suttapadesesu abhidhammapadesesu ca ekovāyaṃ maggo pākaṭo paññāto āgato cāti.
Tapopakkamakathāvaṇṇanā
- Tapoyeva upakkamitabbato ārabhitabbato tapopakkamoti āha 『『tapārambhā』』ti. Ārambhanañcettha karaṇamevāti āha 『『tapokammānītiattho』』ti. Samaṇakammasaṅkhātāti samaṇehi kattabbakammasaññitā. Niccoloti nissaṭṭhacelo sabbena sabbaṃ paṭikkhittacelo. Naggiyavatasamādānena naggo. 『『Ṭhitakova uccāraṃ karotī』』tiādi nidassanamattaṃ, vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Jivhāya hatthaṃ apalikhati apalihati udakena adhovanato. Dutiyavikappepi eseva nayo. 『『Ehi bhaddante』』ti vutte upagamanasaṅkhāto vidhi ehibhaddanto, taṃ caratīti ehibhaddantiko, tappaṭikkhepena na ehibhaddantiko. Na karoti samaṇena nāma parassa vacanakarena na bhavitabbanti adhippāyena. Puretaranti taṃ ṭhānaṃ attano upagamanato puretaraṃ. Taṃ kira so 『『bhikkhunā nāma yādicchakī eva bhikkhā gahetabbā』』ti adhippāyena na gaṇhāti. Uddissakataṃ 『『mama nimittabhāvena bahū khuddakā pāṇā saṅghātaṃ āpāditā』』ti na gaṇhāti. Nimantanaṃ na sādiyati 『『evaṃ tesaṃ vacanaṃ kataṃ bhavissatī』』ti. Kumbhīādīsupi so sattasaññīti āha 『『kumbhīkaḷopiyo』』tiādi.
Kabaḷantarāyoti kabaḷassa antarāyo hotīti. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṅkitti, tathā saṃhaṭataṇḍulādisañcayo. Manussāti veyyāvaccakaramanussā.
Surāpānamevāti majjalakkhaṇappattāya surāya pānameva surāggahaṇena cettha merayampi saṅgahitaṃ. Ekāgārameva uñchatīti ekāgāriko. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattagāhi khuddakaṃ bhikkhādānabhājanaṃ, tenāha 『『khuddakapātī』』ti. Abhuñjanavasena eko aho etassa atthīti ekāhiko, āhāro. Taṃ ekāhikaṃ, so pana atthato ekadivasalaṅghakoti āha 『『ekadivasantarika』』nti. 『『Dvīhika』』ntiādīsupi eseva nayo. Ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ ekāhavāro, taṃ ekāhikameva atthato. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ dvīhavāro. Sesadvayepi eseva nayo. Ukkaṭṭho pana pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Sesadvayepi eseva nayo.
395.Kuṇḍakanti tanutaraṃ taṇḍulasakalaṃ.
- Saṇehi saṇavākehi nibbattavatthāni sāṇāni. Missasāṇāni masāṇāni, na bhaṅgāni. Erakatiṇādīnīti ādi-saddena akkamakacikadalīvākādīnaṃ saṅgaho. Erakādīhi katāni hi chavāni lāmakāni dussānīti vattabbataṃ labhanti.
Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha 『『ukkuṭikavīriyaṃ anuyutto』』ti. Thaṇḍilanti vā samā pakatibhūmi vuccati 『『patthaṇḍile pāturahosī』』tiādīsu (ma. ni. 4.10) viya, tasmā thaṇḍilaseyyanti anantarahitāya pakatibhūmiyaṃ seyyanti vuttaṃ hoti. Laddhaṃ āsananti nisīdituṃ yathāladdhaṃ āsanaṃ. Akopetvāti aññattha anupagantvā, tenāha 『『tattheva nisīdanasīlo』』ti. So hi taṃ achaḍḍento apariccajanto akopento nāma hoti. Vikaṭanti gūthaṃ vuccati āsayavasena virūpaṃ jātanti katvā.
Ettha ca 『『acelako hotī』』tiādīni vatapadāni yāva 『『na thusodakaṃ pivatī』』ti etāni ekavārāni. 『『Ekāgāriko vā』』tiādīni nānāvārāni, nānākālikāni vā. Tathā 『『sākabhakkho vā』』tiādīni, 『『sāṇānipi dhāretī』』tiādīni ca. Tathā hettha vā-saddaggahaṇaṃ, pi-saddaggahaṇañca kataṃ. Pi-saddopi vikappattho eva daṭṭhabbo. Purimesu pana na kataṃ. Evañca katvā 『『acelako hotī』』ti vatvā 『『sāṇānipi dhāretī』』tiādi vacanassa, 『『rajojalladharo hotī』』ti vatvā 『『udakorohanānuyogaṃ anuyutto』』ti vacanassa ca avirodho siddho hoti. Atha vā kimettha avirodhacintāya. Ummattakapacchisadiso hi titthiyavādo. Atha vā 『『acelako hotī』』ti ārabhitvā tappasaṅgena sabbampi attakilamathānuyogaṃ dassentena 『『sāṇānipi dhāretī』』tiādi vuttanti daṭṭhabbaṃ.
Tapopakkamaniratthakathāvaṇṇanā
397.Sīlasampadādīhi vināti sīlasampadā, samādhisampadā, paññāsampadāti imāhi lokuttarāhi sampadāhi vinā na kadāci sāmaññaṃ vā brahmaññaṃ vā sambhavati, yasmā ca tadevaṃ, tasmā tesaṃ tapopakkamānaṃ niratthakataṃ dassentoti yojanā. 『『Dosaveravirahita』』nti idaṃ dosassa mettāya ujupaṭipakkhatāya vuttaṃ. Dosa-ggahaṇena vā sabbepi jhānapaṭipakkhā saṃkilesadhammā gahitā, vera-ggahaṇena paccatthikabhūtā sattā. Yadaggena hi dosarahitaṃ, tadaggena verarahitanti.
- Pākaṭabhāvena kāyati gametīti pakati, lokasiddhavādo, tenāha 『『pakati kho esāti pakatikathā esā』』ti. Mattāyāti mattā-saddo 『『mattā sukhapariccāgā』』tiādīsu (dha. pa. 290) viya appatthaṃ antonītaṃ katvā pamāṇavācakoti āha 『『iminā pamāṇena evaṃ parittakenā』』ti. Tena pana pamāṇena pahātabbo pakaraṇappatto paṭipattikkamoti āha 『『paṭipattikkamenā』』ti. Sabbatthāti sabbavāresu.
399.Aññathā vadathāti yadi acelakabhāvādinā sāmaññaṃ vā brahmaññaṃ vā abhavissa, suvijānova samaṇo suvijāno brāhmaṇo. Yasmā pana tumhe ito aññathāva sāmaññaṃ brahmaññañca vadatha, tasmā dujjānova samaṇo dujjāno brāhmaṇo, tenāha 『『idaṃ sandhāyāhā』』ti. Taṃ pakativādaṃ paṭikkhipitvāti pubbe yaṃ pākatikaṃ sāmaññaṃ brahmaññañca hadaye ṭhapetvā tena 『『dukkara』』ntiādi vuttaṃ, tameva sandhāya bhagavatāpi 『『pakati kho esā』』tiādi vuttaṃ. Idha pana taṃ pakativādaṃ pākatikasamaṇabrāhmaṇavisayaṃ kathaṃ paṭikkhipitvā paṭisaṃharitvā sabhāvatova paramatthatova samaṇassa brāhmaṇassa ca dujjānabhāvaṃ āvikaronto pakāsento. Tatrāpīti samaṇabrāhmaṇavādepi vuttanayeneva.
Sīlasamādhipaññāsampadāvaṇṇanā
400-1.Paṇḍitoti hetusampattisiddhena paṇḍiccena samannāgato, kathaṃ uggahesi paripakkañāṇattā ghaṭe padīpena viya abbhantare samujjalantena paññāveyyattiyena tattha tattha bhagavatā desitamatthaṃ pariggaṇhanto tampi desanaṃ upadhāresi. Tassa cāti yo acelako hoti yāva udakorohanānuyogaṃ anuyutto viharati, tassa ca. Tā sampattiyo pucchāmi, yāhi samaṇo ca hotīti adhippāyo. Sīlasampadāyāti iti-saddo ādiattho, tena 『『cittasampadāya paññāsampadāyā』』ti padadvayaṃ saṅgaṇhāti asekkhasīlādikhandhattayasaṅgahitañhi arahattaṃ, tenāha 『『arahattaphalameva sandhāya vutta』』ntiādi. Tattha idanti idaṃ vacanaṃ.
Sīhanādakathāvaṇṇanā
- Anaññasādhāraṇatāya , anaññasādhāraṇatthavisayatāya ca anuttaraṃ buddhasīhanādaṃ nadanto. Ativiya accantavisuddhatāya paramavisuddhaṃ. Paramanti ukkaṭṭhaṃ, tenāha 『『uttama』』nti. Sīlameva lokiyasīlattā. Yathā anaññasādhāraṇaṃ bhagavato lokuttarasīlaṃ savāsanaṃ paṭipakkhaviddhaṃsanato, evaṃ lokiyasīlampi tassa anucchavikabhāvena sambhūtattā, samena samanti samasamanti ayamettha atthoti āha 『『mama sīlasamena sīlena mayā sama』』nti. 『『Yadidaṃ adhisīla』』nti lokiyaṃ, lokuttarañcāti duvidhampi buddhasīlaṃ ekajjhaṃ katvā vuttaṃ. Tenāha 『『sīlepī』』ti. Iti imanti evaṃ imaṃ sīlavisayaṃ. Paṭhamaṃ pavattattā paṭhamaṃ.
Tapatīti santappati, vidhamatīti attho. Jigucchatīti hīḷeti lāmakato ṭhapeti. Niddosattā ariyā ārakā kilesehīti. Maggaphalasampayuttā vīriyasaṅkhātā tapojigucchāti ānetvā sambandho. Paramā nāma sabbukkaṭṭhabhāvato. Yathā yuvino bhāvo yobbanaṃ, evaṃ jigucchino bhāvo jegucchaṃ. Kilesānaṃ samucchindanapaṭippassambhanāni samucchedapaṭipassaddhivimuttiyo. Nissaraṇavimutti nibbānaṃ. Atha vā sammāvācādīnaṃ adhisīlaggahaṇena, sammāvāyāmassa adhijegucchaggahaṇena, sammādiṭṭhiyā adhipaññāggahaṇena gahitattā aggahitaggahaṇena sammāsaṅkappasatisamādhayo maggaphalapariyāpannā samucchedapaṭipassaddhivimuttiyo daṭṭhabbā. Nissaraṇavimutti pana nibbānameva.
- Yaṃ kiñci janavivittaṃ ṭhānaṃ idha 『『suññāgāra』』nti adhippetaṃ. Tattha nadantena vinā nādo natthīti āha 『『ekatova nisīditvā』』ti. Aṭṭhasu parisāsūti khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisāti imāsu aṭṭhasu parisāsu.
Vesārajjānīti visāradabhāvā ñāṇappahānasampadānimittaṃ kutoci asantassanabhāvā nibbhayabhāvāti attho. Āsabhaṃ ṭhānanti seṭṭhaṃ ṭhānaṃ, uttamaṃ ṭhānanti attho. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho.
Apica usabhassa idanti āsabhaṃ, āsabhaṃ viyāti āsabhaṃ. Yathā hi nisabhasaṅkhāto usabho attano usabhabalena catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisāpathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena akampiyo acalena ṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti.
Sīhanādaṃ nadatīti yathā migarājā parissayānaṃ sahanato, vanamahiṃsamattavāraṇādīnaṃ hananato ca 『『sīho』』ti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato, parappavādānaṃ hananato ca 『『sīho』』ti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi dasahi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso 『『iti rūpa』』ntiādinā (saṃ. ni. 3.78; a. ni. 8.2) nayena nānāvilāsasampannaṃ sīhanādaṃ nadati.
Pañhaṃ abhisaṅkharitvāti ñātuṃ icchitamatthaṃ attano ñāṇabalānurūpaṃ abhiracitvā taṅkhaṇaṃyevāti pucchitakkhaṇeyeva ṭhānuppattikapaṭibhānena vissajjeti. Cittaṃ paritosetiyeva ajjhāsayānurūpaṃ vissajjanato. Sotabbañcassa maññanti aṭṭhakkhaṇavajjitena navamena khaṇena labbhamānattā. 『『Yaṃ no satthā bhāsati, taṃ no sossāmā』』ti ādaragāravajātā mahantena ussāhena sotabbaṃ sampaṭicchitabbaṃ maññanti. Suppasannā pasādābhibuddhiyā vigatupakkilesatāya kallacittā muducittā honti. Pasannakāranti pasannehi kātabbasakkāraṃ, dhammāmisapūjanti attho. Tattha āmisapūjaṃ dassento 『『paṇītānī』』tiādimāha. Dhammapūjā pana 『『tathattāyā』』ti iminā dassitā. Tathābhāvāyāti yathattāya yassa vaṭṭadukkhanissaraṇatthāya dhammo desito, tathābhāvāya, tenāha 『『dhammānudhammapaṭipattipūraṇatthāyā』』ti. Sā ca dhammānudhammapaṭipatti yāya anupubbiyā paṭipajjitabbā, paṭipajjantānañca sati ajjhattikaṅgasamavāye ekaṃsikā tassā pāripūrīti taṃ anupubbiṃ dassetuṃ 『『keci saraṇesū』』tiādi vuttaṃ.
Imasmiṃpanokāse ṭhatvāti 『『paṭipannā ca ārādhentī』』ti etasmiṃ sīhanādakiccapāripūridīpane pāḷipadese ṭhatvā. Samodhānetabbāti saṅkalitabbā. Eko sīhanādo asādhāraṇo aññehi appaṭivattiyo seṭṭhanādo abhītanādoti katvā. Esa nayo sesesupi. Purimānaṃ dasannantiādito paṭṭhāya yāva 『『vimuttiyā mayhaṃ sadiso natthī』』ti etesaṃ purimānaṃ dasannaṃ sīhanādānaṃ, niddhāraṇe cettha sāmivacanaṃ, tenāha 『『ekekassā』』ti. 『『Parisāsu ca nadatī』』ti ādayo parivārā 『『ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī』』ti sīhanādaṃ nadanto bhagavā parisāyaṃ nadati visārado nadati yāva 『『paṭipannā ārādhentī』』ti atthayojanāya sambhavato . Tathā sesesupi navasu.
『『Eva』』ntiādi yathāvuttānaṃ tesaṃ saṅkaletvā dassanaṃ. Te dasāti te 『『parisāsu ca nadatī』』ti ādayo sīhanādā. Purimānaṃ dasannanti yathāvuttānaṃ purimānaṃ dasannaṃ. Parivāravasenāti paccekaṃ parivāravasena yojiyamānā sataṃ sīhanādā. Purimā ca dasāti tathā ayojiyamānā purimā ca dasāti evaṃ dasādhikaṃ sīhanādasataṃ hoti. Evaṃ vādīnaṃ vādanti evaṃ pavattavādānaṃ titthiyānaṃ vādaṃ. Paṭisedhetvāti tathābhāvābhāvadassanena paṭikkhipitvā. Yaṃ bhagavā udumbarikasutte 『『idha nigrodha tapassī』』tiādinā (dī. ni. 3.33) upakkilesavibhāgaṃ, pārisuddhivibhāgañca dassento saparisassa nigrodhassa paribbājakassa purato sīhanādaṃ nadi, taṃ dassetuṃ 『『idāni parisati naditapubbaṃ sīhanādaṃ dassento』』tiādi vuttaṃ.
Titthiyaparivāsakathāvaṇṇanā
404.Idanti 『『rājagahe gijjhakūṭe pabbate viharantaṃ maṃ…pe… pañhaṃ pucchī』』ti idaṃ vacanaṃ. Kāmaṃ yadā nigrodho pañhaṃ pucchi, bhagavā cassa vissajjesi, na tadā gijjhakūṭe pabbate viharati, rājagahasamīpe pana viharatīti katvā 『『rājagahe gijjhakūṭe pabbate viharantaṃ ma』』nti vuttaṃ, gijjhakūṭe viharaṇañcassa tadā avicchinnanti, tenāha 『『yaṃ taṃ bhagavā』』tiādi. Yogeti naye, dukkhanissaraṇūpāyeti attho.
- Yaṃ parivāsaṃ sāmaṇerabhūmiyaṃ ṭhito parivasatīti yojanā. Yasmā sāmaṇerabhūmiyaṃ ṭhitena parivasitabbaṃ, na gihibhūtena, tasmā aparivasitvāyeva pabbajjaṃ labhati. Ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadanti ettha pana pabbajjā-ggahaṇaṃ vacanasiliṭṭhatāvaseneva 『『dirattatirattaṃ sahaseyya』』nti (pāci. 50) ettha dirattaggahaṇaṃ viya. Gāmappavesanādīnīti ādi-saddena vesiyāvidhavāthullakumāripaṇḍakabhikkhunigocaratā, sabrahmacārīnaṃ uccāvacesu kiṃkaraṇīyesu dakkhānalasāditā, uddesaparipucchādīsu tibbachandatā, yassa titthāyatanato idhāgato, tassa avaṇṇe, ratanattayassa ca vaṇṇe anattamanatā, tadubhayaṃ yathākkamaṃ vaṇṇe ca avaṇṇe ca attamanatāti imesaṃ saṅgaho veditabbo, tenāha 『『aṭṭha vattāni pūrentenā』』ti. Ghaṃsitvā koṭṭetvāti ajjhāsayassa vīmaṃsanavasena suvaṇṇaṃ viya ghaṃsitvā koṭṭetvā.
Gaṇamajjhe nisīditvāti upasampadākammassa gaṇappahonakānaṃ bhikkhūnaṃ majjhe saṅghatthero viya tassa anuggahatthaṃ nisīditvā. Vūpakaṭṭhoti vivitto. Tādisassa sīlavisodhane appamādo avuttasiddhoti āha 『『kammaṭṭhāne satiṃ avijahanto』』ti. Pesitacittoti nibbānaṃ pati pesitacitto taṃninno tappoṇo tappabbhāro. Jātikulaputtāpi ācārasampannā eva arahattādhigamāya pabbajjāpekkhā hontīti tepi tehi ekasaṅgahe karonto āha 『『kulaputtāti ācārakulaputtā』』ti, tenāha 『『sammadevāti hetunāva kāraṇenevā』』ti. 『『Otiṇṇomhi jātiyā』』tiādinā nayena hi saṃvegapubbikaṃ yathānusiṭṭhaṃ pabbajjaṃ sandhāya idha 『『sammadevā』』ti vuttaṃ. Hetunāti ñāyena. Pāpuṇitvāti patvā adhigantvā. Sampādetvāti asekkhā sīlasamādhipaññā nipphādetvā, paripūretvā vāti attho.
Niṭṭhāpetunti nigamanavasena pariyosāpetuṃ. 『『Brahmacariyapariyosānaṃ…pe… vihāsī』』ti iminā eva hi arahattanikūṭena desanā pariyosāpitā. Taṃ pana nigamento 『『aññataro kho panā…pe… ahosī』』ti vuttaṃ dhammasaṅgāhakehi. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.
Mahāsīhanādasuttavaṇṇanāya līnatthappakāsanā.
- Poṭṭhapādasuttavaṇṇanā
Poṭṭhapādaparibbājakavatthuvaṇṇanā
406.Sāvatthiyanti samīpatthe bhummanti āha 『『sāvatthiṃ upanissāyā』』ti. Jetassa kumārassa vaneti jetena nāma rājakumārena ropite upavane. Nivāsaphāsutādinā pabbajitā āramanti etthāti ārāmo, vihāro. Phoṭo pādesu jātoti poṭṭhapādo. Vatthacchāyāchādanapabbajūpagatattā channaparibbājako. Brāhmaṇamahāsāloti mahāvibhavatāya mahāsāratāpatto brāhmaṇo. Samayanti sāmaññaniddeso, taṃ taṃ samayanti attho. Pavadantīti pakārato vadanti, attanā attanā uggahitaniyāmena yathā tathā samayaṃ vadantīti attho. 『『Pabhutayo』』ti iminā todeyyajāṇusoṇīsoṇadaṇḍādike saṅgaṇhāti, paribbājakādayoti ādi-saddena channaparibbājakādike. Tindukācīramettha atthīti tindukācīro, ārāmo. Tathā ekā sālā etthāti ekasālako, tasmiṃ tindukācīre ekasālake.
Anekākārānavasesañeyyatthavibhāvanato, aparāparuppattito ca bhagavato ñāṇaṃ tattha patthaṭaṃ viya hotīti vuttaṃ 『『sabbaññutaññāṇaṃ pattharitvā』』ti, yato tassa ñāṇajālatā vuccati, veneyyānaṃ tadantogadhatā heṭṭhā vuttāyeva. Veneyyasattapariggaṇhanatthaṃ samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāveneva upaṭṭhānaṃ hoti, atha saraṇagamanādivasena kiccanipphatti vīmaṃsīyatīti āha 『『kiṃ nu kho bhavissatīti upaparikkhanto』』ti . Nirodhanti saññānirodhaṃ. Nirodhā vuṭṭhānanti tato nirodhato vuṭṭhānaṃ saññuppattiṃ. Sabbabuddhānaṃ ñāṇena saṃsanditvāti yathā te nirodhaṃ, nirodhato vuṭṭhānañca byākariṃsu, byākarissanti ca, tathā byākaraṇavasena saṃsanditvā. Hatthisāriputtoti hatthisārino putto. 『『Yugandharapabbataṃ parikkhipitvā』』ti idaṃ parikappavacanaṃ 『『tādisaṃ atthi ce, taṃ viyā』』ti. Meghavaṇṇanti rattameghavaṇṇaṃ, sañjhāppabhānurañjitameghasaṅkāsanti attho. Paccagghanti abhinavaṃ ādito tathāladdhavohārena , anaññaparibhogatāya , tathā vā satthu adhiṭṭhānena so patto sabbakālaṃ 『『paccagghaṃ』』 tveva vuccati, silādivuttaratanalakkhaṇūpapattiyā vā so patto 『『paccaggha』』nti vuccati.
407.Attano rucivasena saddhammaṭṭhitijjhāsayavasena, na parena ussāhitoti adhippāyo. 『『Atippagabhāvameva disvā』』ti idaṃ bhūtakathanaṃ na tāva bhikkhācāravelā sampattāti dassanatthaṃ. Bhagavā hi tadā kālasseva vihārato nikkhanto 『『vāsanābhāgiyāya dhammadesanāya poṭṭhapādaṃ anuggaṇhissāmī』』ti. Yannūnāhanti aññattha saṃsayaparidīpano, idha pana saṃsayaparidīpano viya. Kasmāti āha 『『buddhāna』』ntiādi. Saṃsayo nāma natthi bodhimūle eva samugghāṭitattā. Parivitakkapubbabhāgoti adhippetakiccassa pubbabhāgaparivitakko eva. Buddhānaṃ labbhatīti 『『karissāma, na karissāmā』』tiādiko esa cittacāro buddhānaṃ labbhati sambhavati vicāraṇavasena pavattanato, na pana saṃsayavasena. Tenāhāti yena buddhānampi labbhati, tenevāha bhagavā 『『yannūnāha』』nti. Parikappane vāyaṃ nipāto. 『『Upasaṅkameyya』』nti kiriyāpadena vuccamāno eva hi attho 『『yannūnā』』ti nipātapadena jotīyati. Ahaṃ yannūna upasaṅkameyyanti yojanā. Yadi panāti idampi tena samānatthanti āha 『『yadi panāhanti attho』』ti.
- Yathā unnatappāyo saddo unnādo, evaṃ vipulabhāvena uparūpari pavattopi unnādoti tadubhayaṃ ekajjhaṃ katvā pāḷiyaṃ 『『unnādiniyā』』ti vatvā puna vibhāgena dassetuṃ 『『uccāsaddamahāsaddāyā』』ti vuttanti tamatthaṃ vivaranto 『『uccaṃ nadamānāyā』』tiādimāha. Assāti parisāya. Uddhaṃgamanavasenāti unnatabahulatāya uggantvā uggantvā pavattanavasena. Disāsu patthaṭavasenāti vipulabhāvena bhūtaparamparāya sabbadisāsu pattharaṇavasena. Idāni paribbājakaparisāya uccāsaddamahāsaddatāya kāraṇaṃ, tassa ca pavattiākāraṃ dassento 『『tesañhī』』tiādimāha. Kāmassādo nāma kāmaguṇassādo. Kāmabhavādigato assādo bhavassādo.
409.Saṇṭhapesīti saṃyamanavasena sammadeva ṭhapesi, saṇṭhapanañcettha tiracchānakathāya aññamaññasmiṃ agāravassa jahāpanavasena ācārassa sikkhāpanaṃ, yathāvuttadosassa nigūhanañca hotīti āha 『『sikkhāpesī』』tiādi. Appasaddanti nissaddaṃ, uccāsaddamahāsaddābhāvanti adhippāyo. Nappamajjantīti na agāravaṃ karonti.
410.Noāgate ānandoti bhagavati āgate no amhākaṃ ānando pīti hoti. Piyasamudācārāti piyālāpā. 『『Paccuggamanaṃ akāsī』』ti vatvā na kevalamayameva, atha kho aññepi pabbajitā yebhuyyena bhagavato apacitiṃ karontevāti dassetuṃ 『『bhagavantañhī』』tiādiṃ vatvā, tattha kāraṇamāha 『『uccākulīnatāyā』』ti, tena sāsane appasannāpi kulagāravena bhagavati apacitiṃ karonte vāti dasseti. Etasmiṃantare kā nāma kathāti etasmiṃ yathāvuttaparicchedabbhantare kathā kā nāma. Vippakatā āraddhā hutvā apariyositā. 『『Kā kathā vippakatā』』ti vadanto atthato tassā pariyosāpanaṃ paṭijānāti nāma. 『『Kā kathā』』ti ca avisesacodanāti yassā tassā sabbassāpi kathāya pariyosāpanaṃ paṭiññātañca hoti, tañca paresaṃ asabbaññūnaṃ avisayanti āha 『『pariyantaṃ netvā demīti sabbaññupavāraṇaṃ pavāresī』』ti.
Abhisaññānirodhakathāvaṇṇanā
411.Sukāraṇanti sundaraṃ atthāvahaṃ hitāvahaṃ kāraṇaṃ. Nānātitthesu nānāladdhīsu niyuttāti nānātitthikā, te eva nānātitthiyā ka-kārassa ya-kāraṃ katvā. Kutūhalamettha atthīti kotūhalā, sā eva sālāti kotūhalasālā, tenāha 『『kotūhaluppattiṭṭhānato』』ti. Saññānirodheti saññāsīsenāyaṃ desanā, tasmā saññāsahagatā sabbepi dhammā saṅgayhanti, tattha pana cittaṃ padhānanti āha 『『cittanirodhe』』ti. Accantanirodhassa pana tehi anadhippetattā, avisayattā ca 『『khaṇikanirodhe』』ti āha. Kāmaṃ sopi tesaṃ avisayova, atthato pana nirodhakathā vuccamānā tattheva tiṭṭhatīti tathā vuttaṃ. Kittighosoti 『『aho buddhānubhāvo bhavantarapaṭicchannaṃ kāraṇaṃ evaṃ hatthāmalakaṃ viya paccakkhato dasseti, sāvake ca edise saṃvarasamādāne patiṭṭhāpetī』』ti thutighoso yāva bhavaggā pattharati. Paṭibhāgakiriyanti paḷāsavasena paṭibhāgabhūtaṃ payogaṃ karonto. Bhavantarasamayanti tatra tatra vuṭṭhanasamayaṃ abhūtaparikappitaṃ kiñci uppādiyaṃ vatthuṃ attano samayaṃ katvā. Kiñcideva sikkhāpadanti 『『elamūgena bhavitabbaṃ , ettakaṃ, velaṃ ekasmiṃyeva ṭhāne nisīditabba』』nti evamādikaṃ kiñcideva kāraṇaṃ sikkhākoṭṭhāsaṃ katvā paññapenti. Nirodhakathanti nirodhasamāpattikathaṃ.
Tesūti kotūhalasālāyaṃ sannipatitesu titthiyasamaṇabrāhmaṇesu. Ekacceti eke. Purimoti 『『ahetū appaccayā』』ti evaṃvādī. Yvāyaṃ idha uppajjatīti yojanā. Samāpattinti asaññabhāvāvahaṃ samāpattiṃ. Nirodheti saññānirodhe. Hetuṃ apassantoti yena hetunā asaññabhave saññāya nirodho sabbaso anuppādo, yena ca tato cutassa idha pañcavokārabhave tassā uppādo, taṃ avisayatāya apassanto.
Nanti paṭhamavādiṃ. Nisedhetvāti 『『na kho nāmetaṃ bho evaṃ bhavissatī』』ti evaṃ paṭikkhipitvā. Asaññikabhāvanti muñchāpattiyā kiriyamayasaññāvasena vigatasaññibhāvaṃ. Vakkhati hi 『『visaññī hutvā』』ti. Vikkhambhanavasena kilesānaṃ santāpanena attantapo. Ghoratapoti dukkaratāya bhīmatapo. Parimāritindriyoti nibbisevanabhāvāpādanena sabbaso milāpitacakkhādindriyo. Bhaggoti bhañjitakusalajjhāsayo. Evamāhāti 『『evaṃ saññā hi bho purisassa attā』』tiādiākārena saññānirodhamāha. Iminā nayena ito paresu dvīsu ṭhānesu yathārahaṃ yojanā veditabbā.
Āthabbaṇapayoganti āthabbaṇavedavihitaṃ āthabbaṇikānaṃ visaññibhāvāpādanapayogaṃ. Āthabbaṇaṃ payojetvāti āthabbaṇavede āgataaggijuhanapubbakaṃ mantajappanaṃ payojetvā sīsacchinnatādidassanena saññānirodhamāha. Tassāti yassa sīsacchinnatādi dassitaṃ, tassa.
Yakkhadāsīnanti devadāsīnaṃ, yā 『『devatābhatiyotipi』』 vuccanti. Madaniddanti surāmadanimittakaṃ supanaṃ devatūpahāranti naccanagāyanādinā devatānaṃ pūjaṃ. Surāpātinti pātipuṇṇaṃ suraṃ. Divāti atidivā ussūre.
Elamūgakathā viyāti imesaṃ paṇḍitamānīnaṃ kathā andhabālakathāsadisī. Cattāro nirodheti aññamaññavidhure cattāro nirodhe ete paññapenti. Na ca aññamaññaviruddhanānāsabhāvena tena bhavitabbaṃ, atha kho ekasabhāvena, tenāha 『『iminā cā』』tiādi. Aññenevāti imehi vuttākārato aññākāreneva bhavitabbaṃ. 『『Ayaṃ nirodho, ayaṃ nirodho』』ti āmeḍitavacanaṃ satthā attano desanāvilāsena anekākāravokāraṃ nirodhaṃ vibhāvessatīti dassanatthaṃ kataṃ aho nūnāti ettha ahoti acchariye, nūnāti anussaraṇe nipāto. Tasmā aho nūna bhagavā anaññasādhāraṇadesanattā nirodhampi aho acchariyaṃ katvā katheyya maññeti adhippāyo. 『『Aho nūna sugato』』ti etthāpi eseva nayo. Acchariyavibhāvanato eva cettha dvikkhattuṃ vacanaṃ, acchariyatthopi cettha aho-saddo. So yasmā anussaraṇamukheneva tena gahito, tasmā vuttaṃ 『『aho nūnāti anussaraṇatthe』』ti. Kālapuggalādivibhāgena bahubhedattā imesaṃ nirodhadhammānanti bahuvacanaṃ, kusala-saddayogena sāmivacanaṃ bhummatthe daṭṭhabbaṃ. Ciṇṇavasitāyāti nirodhasamāpattiyaṃ vasībhāvassa ciṇṇattā. Sabhāvaṃ jānātīti nirodhassa sabhāvaṃ yāthāvato jānāti.
Ahetukasaññuppādanirodhakathāvaṇṇanā
412.Gharamajjheyevapakkhalitāti gharato bahi gantukāmā purisā maggaṃ anotaritvā gharājirena samatale vivaṭaṅgaṇe eva pakkhalanaṃ pattā, evaṃ sampadamidanti attho. Asādhāraṇo hetu, sādhāraṇo paccayoti evamādi vibhāgena idha payojanaṃ natthi saññāya akāraṇabhāvapaṭikkhepattā codanāyāti vuttaṃ 『『kāraṇasseva nāma』』nti.
Pāḷiyaṃ 『『uppajjantipi nirujjhantipī』』ti vuttaṃ, tattha 『『sahetū sappaccayā saññā uppajjanti, uppannā pana nirujjhantiyeva, na tiṭṭhantī』』ti dassanatthaṃ 『『nirujjhantī』』ti vacanaṃ, na nirodhassa sahetusappaccayabhāvadassanatthaṃ. Uppādo hi sahetuko , na nirodho. Yadi hi nirodhopi sahetuko siyā, tassa nirodhenāpi bhavitabbaṃ aṅkurādīnaṃ viya, na ca tassa nirodho atthi. Tasmā vuttanayeneva pāḷiyā attho veditabbo. Ayañca nayo khaṇanirodhavasena vutto. Yo pana yathāparicchinnakālavasena sabbasova anuppādanirodho, so 『『sahetuko』』ti veditabbo tathārūpāya paṭipattiyā vinā abhāvato. Tenāha bhagavā 『『sikkhā ekā saññā nirujjhatī』』ti. (Dī. ni. 1.412) tato eva ca idhāpi vuttaṃ 『『saññāya sahetukaṃ uppādanirodhaṃ dīpetu』』nti.
Sikkhā ekāti ettha sikkhāti karaṇe paccattavacanaṃ, eka-saddo aññapariyāyo 『『ittheke abhivadanti sato vā pana sattassā』』tiādīsu (dī. ni. 1.85 ādayo; ma. ni. 3.21) viya, na saṅkhyāvācīti āha 『『sikkhā ekā saññā uppajjantīti sikkhāya ekaccā saññā jāyantī』』ti. Sesapadesupi eseva nayo.
413.Tatthāti tassaṃ uparidesanāyaṃ. Sammādiṭṭhisammāsaṅkappavasena pariyāpannattā āgatāti sabhāvato upakārato ca paññākkhandhe pariyāpannattā saṅgahitattā tatiyā adhipaññāsikkhā sammādiṭṭhisammāsaṅkappavasena āgatā. Tathā hi vuttaṃ 『『yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā』』ti (ma. ni. 1.462) kāmañcettha vuttanayena tissopi sikkhā āgatā eva, tathāpi adhicittasikkhāya eva abhisaññānirodho dassito, itarā tassa sambhārabhāvena ānītā.
Pañcakāmaguṇikarāgoti pañcakāmakoṭṭhāse ārabbha uppajjanakarāgo. Asamuppannakāmacāroti vattamānuppannatāvasena asamuppanno yo koci kāmacāro yā kāci lobhuppatti. Purimo visayavasena niyamitattā kāmaguṇārammaṇova lobho daṭṭhabbo, itaro pana jhānanikantibhavarāgādippabhedo sabbopi lobhacāro kāmanaṭṭhena kāmesu pavattanato. Sabbepi hi tebhūmakā dhammā kāmanīyaṭṭhena kāmāti. Ubhayesampi kāmasaññātināmatā sahacaraṇañāyenāti 『『kāmasaññā』』ti paduddhāraṃ katvā tadubhayaṃ niddiṭṭhaṃ.
『『Tatthā』』tiādi asamuppannakāmacārato pañcakāmaguṇikarāgassa visesadassanaṃ. Kāmaṃ pañcakāmaguṇikarāgopi asamuppanno eva maggena samugghāṭīyati, tasmiṃ pana samugghāṭitepi na sabbo rāgo samugghāṭaṃ gacchati, tasmā pañcakāmaguṇikarāgaggahaṇena na itarassa sabbassa rāgassa gahaṇaṃ hotīti ubhayasādhāraṇena pariyāyena ubhayaṃ saṅgahetvā dassetuṃ pāḷiyaṃ kāmasaññāggahaṇaṃ katanti tadubhayaṃ sarūpato visesato ca dassetvā sabbasaṅgāhikabhāvato 『『asamuppannakāmacāropana imasmiṃ ṭhāne vaṭṭatī』』ti vuttaṃ.
Sadisattāti kāmasaññādibhāvena samānattā, etena pāḷiyaṃ 『『purimā』』ti sadisakappanāvasena vuttanti dasseti. Anāgatā hi idha 『『nirujjhatī』』ti vuttā anuppādassa adhippetattā, tenāha 『『anuppannāva nuppajjatī』』ti.
Nīvaraṇavivekato jātattā vivekajehi paṭhamajjhānapītisukhehi saha akkhātabbā, taṃkoṭṭhāsikā vāti vivekajaṃ pītisukhasaṅkhātā. Nānattasaññāpaṭighasaññāhi nipuṇatāya sukhumabhūtatāya sukhumasaññā bhūtā sukhumabhāvena, paramatthabhāvena aviparītasabhāvā. Jhānaṃ taṃsampayuttadhammānaṃ bhāvanāsiddhā saṇhasukhumatā nīvaraṇavikkhambhanavasena viññāyatīti āha 『『kāmacchandādioḷārikaṅgappahānavasena sukhumā』』ti. Bhūtatāyāti vijjamānatāya. Sabbatthāti sabbavāresu.
Samāpajjanādhiṭṭhānāni viya vuṭṭhānaṃ jhāne pariyāpannampi hoti yathā taṃ dhammānaṃ bhaṅgakkhaṇo dhammesu, na āvajjanapaccavekkhaṇānīti 『『paṭhamajjhānaṃ samāpajjanto adhiṭṭhahanto vuṭṭhahanto ca sikkhatī』』ti vuttaṃ, na 『『āvajjanto paccavekkhanto』』ti. Tanti paṭhamajjhānaṃ. Tenāti hetumhi karaṇavacanaṃ, tasmā paṭhamajjhānena hetubhūtenāti attho. Hetubhāvo cettha jhānassa yathāvuttasaññāya uppattiyā sahajātādipaccayabhāvo kāmasaññāya nirodhassa upanissayatāva, tañca kho suttantapariyāyena. Tathā ceva saṃvaṇṇitaṃ 『『tathārūpāya paṭipattiyā vinā abhāvato』』ti. Etenupāyenāti yvāyaṃ paṭhamajjhānatappaṭipakkhasaññāvasena 『『sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhatī』』ti ettha attho vutto, etena nayena. Sabbatthāti sabbavāresu.
- Yasmā panettha samāpattivasena taṃtaṃsaññānaṃ uppādanirodhe vuccamāne aṅgavasena so vuttoti āha 『『yasmā panā』』tiādi. 『『Aṅgato sammasana』』nti anupadadhammavipassanāya lakkhaṇavacanaṃ. Anupadadhammavipassanañhi karonto samāpattiṃ patvā aṅgato sammasanaṃ karoti, na ca saññā samāpattiyā kiñci aṅgaṃ hoti. Vuttañca 『『idañca saññā saññāti evaṃ aṅgato sammasanaṃ uddhaṭa』』nti. Aṅgatoti vā avayavatoti attho, anupadadhammatoti vuttaṃ hoti. Tadevāti ākiñcaññāyatanameva.
Yato khoti paccatte nissakkavacananti āha 『『yo nāmā』』ti yathā 『『ādimhī』』ti etasmiṃ atthe 『『ādito』』ti vuccati itaravibhattitopi to-saddassa labbhanato. Sakasmiṃ attanā adhigate saññā sakasaññā, sā etassa atthīti sakasaññī, tenāha 『『attano paṭhamajjhānasaññāya saññavā』』ti. Sakasaññīti cettha upari vuccamānanirodhapādakatāya sātisayāya jhānasaññāya atthibhāvajotako ī-kāro daṭṭhabbo, tenevāha 『『anupubbena saññaggaṃ phusatī』』tiādi. Tasmā tattha tattha sakasaññitāggahaṇena tasmiṃ tasmiṃ jhāne sabbaso suciṇṇavasībhāvo dīpitoti veditabbaṃ.
Lokiyānanti niddhāraṇe sāmivacanaṃ, sāmiatthe eva vā. Yadaggena hi taṃ tesu seṭṭhaṃ, tadaggena tesampi seṭṭhanti. 『『Lokiyāna』』nti visesanaṃ lokuttarasamāpattīhi tassa aseṭṭhabhāvato. 『『Kiccakārakasamāpattīna』』nti visesanaṃ akiccakārakasamāpattito tassa aseṭṭhabhāvato. Akiccakārakatā cassā paṭusaññākiccābhāvavacanato viññāyati. Yatheva hi tattha saññā, evaṃ phassādayo pīti. Yadaggena hi tattha saṅkhārāvasesasukhumabhāvappattiyā pakativipassakānaṃ sammasituṃ asakkuṇeyyarūpena ṭhitā, tadaggena heṭṭhimasamāpattidhammā viya paṭukiccakaraṇasamatthāpi na hontīti. Svāyamattho paramatthamañjusāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ āruppakathāyaṃ (visuddhi. ṭī. 1.286) savisesaṃ vutto, tasmā tattha vuttanayena veditabbo. Keci pana 『『yathā heṭṭhimā heṭṭhimā samāpattiyo uparimānaṃ uparimānaṃ adhiṭṭhānakiccaṃ sādhenti, na evaṃ nevasaññānāsaññāyatanasamāpatti kassacipi adhiṭṭhānakiccaṃ sādheti, tasmā sā akiccakārikā, itarā kiccakārikā vuttā』』ti vadanti, tadayuttaṃ tassāpi vipassanācittaparidamanādīnaṃ adhiṭṭhānakiccasādhanato. Tasmā purimoyeva attho yutto.
Pakappetīti saṃvidahati. Jhānaṃ samāpajjanto hi jhānasukhaṃ attani saṃvidahati nāma. Abhisaṅkharotīti āyūhati, sampiṇḍetīti attho. Sampiṇḍanattho hi samudayaṭṭho. Yasmā nikantivasena cetanākiccassa matthakappatti, tasmā phalūpacārena kāraṇaṃ dassento 『『nikantiṃ kurumāno abhisaṅkharoti nāmā』』ti vuttaṃ. Imā idāni me labbhamānā ākiñcaññāyatanasaññā nirujjheyyuṃ taṃsamatikkameneva uparijhānatthāya cetanābhisaṅkharaṇasambhavato. Aññāti ākiñcaññāyatanasaññāhi aññā. Tato thūlatarabhāvato oḷārikā. Kā pana tāti āha 『『bhavaṅgasaññā』』ti. Ākiñcaññāyatanato vuṭṭhāya eva hi uparijhānatthāya cetanābhisaṅkharaṇāni bhaveyyuṃ, vuṭṭhānañca bhavaṅgavasena hoti. Yāva ca upari jhānasamāpajjanaṃ, tāva antarantarā bhavaṅgappavattīti āha 『『bhavaṅgasaññā uppajjeyyu』』nti.
Cetentovāti nevasaññānāsaññāyatanajjhānaṃ ekaṃ dve cittavāre samāpajjanto eva. Na ceteti tathā heṭṭhimajjhānesu viya vā pubbābhogābhāvato pubbābhogavasena hi jhānaṃ pakappento idha 『『cetetī』』ti vutto. Yasmā 『『ahametaṃ jhānaṃ nibbattemi upasampādemi samāpajjāmī』』ti evaṃ abhisaṅkharaṇaṃ tattha sālayasseva hoti, na anālayassa, tasmā ekaṃ cittakkhaṇikampi jhānaṃ pavattento tattha appahīnanikantikatāya abhisaṅkharonto evāti attho. Yasmā panassa tathā heṭṭhimajjhānesu viya vā tattha pubbābhogo natthi, tasmā 『『na abhisaṅkharotī』』ti vuttaṃ. 『『Imassa bhikkhuno』』tiādi vuttassevatthassa vivaraṇaṃ. 『『Svāyamattho』』tiādinā tamevatthaṃ upamāya paṭipādeti.
Pacchābhāgeti pitugharassa pacchābhāge. Tato puttagharato. Laddhagharamevāti yato anena bhikkhā laddhā, tameva gharaṃ puttagehameva. Āsanasālā viya ākiñcaññāyatanasamāpatti tato pitugharaputtagharaṭṭhāniyānaṃ nevasaññānāsaññāyatananirodhasamāpattīnaṃ upagantabbato. Pitugharaṃ amanasikaritvāti pavisitvā samatikkantampi pitugharaṃ na manasi katvā. Puttagharasseva ācikkhanaṃ viya ekaṃ dve cittavāre samāpajjitabbampi nevasaññānāsaññāyatanaṃ na manasi katvā parato nirodhasamāpattiatthāya eva manasikāro. Evaṃ amanasikārasāmaññena, manasikārasāmaññena ca upamupameyyatā veditabbā ācikkhanenapi manasikārasseva jotitattā. Na hi manasikārena vinā ācikkhanaṃ sambhavati.
Tā jhānasaññāti tā ekaṃ dve cittavāre pavattā nevasaññānāsaññāyatanasaññā. Nirujjhantīti padeseneva nirujjhanti, pubbābhisaṅkhāravasena pana upari anuppādo. Yathā ca jhānasaññānaṃ, evaṃ itarasaññānaṃ pīti āha 『『aññā ca oḷārikā bhavaṅgasaññā nuppajjantī』』ti, yathāparicchinnakālanti adhippāyo. So evaṃ paṭipanno bhikkhūti so evaṃ yathāvutte saññāgge ṭhito arahatte, anāgāmiphale vā patiṭṭhito bhikkhu dvīhi phalehi samannāgamo, tiṇṇaṃ saṅkhārānaṃ paṭippassaddhi, soḷasavidhā ñāṇacariyā, navavidhā samādhicariyāti imesaṃ vasena nirodhapaṭipādanapaṭipattiṃ paṭipanno. Phusatīti ettha phusanaṃ nāma vindanaṃ paṭiladdhīti āha 『『vindati paṭilabhatī』』ti. Atthato pana yathāparicchinnakālaṃ cittacetasikānaṃ sabbaso appavatti eva.
Abhīti upasaggamattaṃ niratthakaṃ, tasmā 『『saññā』』 icceva attho. Nirodhapadena anantarikaṃ katvā samāpattipade vattabbe tesaṃ dvinnaṃ antare sampajānapadaṃ ṭhapitanti āha 『『nirodhapadena anantarikaṃ katvā vutta』』nti, tenāha 『『anupaṭi…pe… attho』』ti. Tatrāpīti tasmimpi tathā padānupubbiṭhapanepi ayaṃ visesatthoti yojanā. Sampajānantassāti taṃ taṃ samāpattiṃ samāpajjitvā vuṭṭhāya tattha tattha saṅkhārānaṃ sammasanavasena pajānantassa. Anteti yathāvuttāya nirodhapaṭipattiyā pariyosāne. Dutiyavikappe sampajānantassāti sampajānakārinoti attho, tena nirodhasamāpajjanakassa bhikkhuno ādito paṭṭhāya sabbapāṭihārikapaññāya saddhiṃ atthasādhikā paññā kiccato dassitā hoti, tenāha 『『paṇḍitassa bhikkhuno』』ti.
Sabbākārenāti 『『samāpattiyā sarūpaviseso, samāpajjanako, samāpajjanassa ṭhānaṃ, kāraṇaṃ, samāpajjanākāro』』ti evamādi sabbappakārena. Tatthāti visuddhimagge. (Visuddhī. 2.867) kathitatovāti kathitaṭṭhānato eva gahetabbā, na idha taṃ vadāma punaruttibhāvatoti adhippāyo.
Evaṃ kho ahanti ettha ākārattho evaṃ-saddo uggahitākāradassananti katvā. Evaṃ poṭṭhapādāti ettha pana sampaṭicchanattho, tenāha 『『suuggahitaṃ tayāti anujānanto』』ti.
- Saññā aggā etthāti saññāggaṃ, ākiñcaññāyatanaṃ. Aṭṭhasu samāpattīsupi saññāggaṃ atthi upalabbhatīti cintetvā. 『『Puthū』』ti pāḷiyaṃ liṅgavipallāsaṃ dassento āha 『『bahūnipī』』ti. 『『Yathā』』ti iminā pakāraviseso karaṇappakāro gahito, na pakārasāmaññanti āha 『『yena yena kasiṇenā』』ti, pathavīkasiṇena karaṇabhūtenā』』ti ca. Jhānaṃ tāva yutto karaṇabhāvo saññānirodhaphusanassa sādhakatamabhāvato, kathaṃ kasiṇānanti? Tesampi so yutto eva. Yadaggena hi jhānānaṃ nirodhaphusanassa sādhakataṃ abhāvo, tadaggena kasiṇānampi tadavinābhāvato. Anekakaraṇāpi kiriyā hotiyeva yathā 『『assena yānena dīpikāya gacchatī』』ti.
Ekavāranti sakiṃ. Purimasaññānirodhanti kāmasaññādipurimasaññāya nirodhaṃ, na nirodhasamāpattisaññitaṃ saññānirodhaṃ. Ekaṃ saññāgganti ekaṃ saññābhūtaṃ aggaṃ seṭṭhanti attho heṭṭhimasaññāya ukkaṭṭhabhāvato. Saññā ca sā aggañcāti saññāggaṃ, na saññāsu agganti. Dve vāreti dvikkhattuṃ. Sesakasiṇesūti kasiṇānaṃyeva gahaṇaṃ nirodhakathāya adhikatattā. Tato eva cettha jhānaggahaṇena kasiṇajjhānāni eva gahitānīti veditabbaṃ. 『『Paṭhamajjhānena karaṇabhūtenā』』ti ārammaṇaṃ anāmasitvā vadati yathā 『『yena yena kasiṇenā』』ti ettha jhānaṃ anāmasitvā vuttaṃ. 『『Itī』』tiādinā vuttamevatthaṃ saṅgahetvā nigamanavasena vadati. Sabbampīti sabbaṃ ekavāraṃ samāpannajhānaṃ. Saṅgahetvāti sañjānanalakkhaṇena taṃsabhāvāvisesato ekajjhaṃ saṅgahetvā. Aparāparanti punappunaṃ.
- Jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhentassa puggalassa vasena saññāñāṇāni dassitāni paṭhamanaye . Dutiyanaye pana yasmā vipassanaṃ ussukkāpetvā maggena ghaṭentassa maggañāṇaṃ uppajjati, tasmā vipassanāmaggavasena saññāñāṇāni dassitāni. Yasmā pana paṭhamanayo lokiyattā oḷāriko, dutiyanayo missako tasmā tadubhayaṃ asambhāvetvā accantasukhumaṃ subhaṃ thiraṃ nibbattitalokuttarameva dassetuṃ maggaphalavasena saññāñāṇāni dassitāni tatiyanaye. Tayopete nayā maggasodhanavasena dassitā.
『『Ayaṃ panettha sāro』』ti vibhāvetuṃ tipiṭakamahāsivattheravādo ābhato. Nirodhaṃ pucchitvā tasmiṃ kathite tadanantaraṃ saññāñāṇuppattiṃ pucchanto atthato nirodhato vuṭṭhānaṃ pucchati nāma, nirodhato ca vuṭṭhānaṃ arahattaphaluppattiyā vā siyā anāgāmiphaluppattiyā vā, tattha saññā padhānā, tadanantarañca paccavekkhaṇañāṇanti tadubhayaṃ niddhārento thero 『『kiṃ ime bhikkhū bhaṇantī』』tiādimāha . Tattha 『『kiṃ ime bhikkhū bhaṇantī』』ti tadā dīghanikāyatantiṃ parivattante imaṃ ṭhānaṃ patvā yathāvuttena paṭipāṭiyā tayo naye kathente bhikkhū sandhāya vadati.
Yassa yathā maggavīthiyaṃ maggaphalañāṇesu uppannesu niyamato maggaphalapaccavekkhaṇañāṇāni honti, evaṃ phalasamāpattiyaṃ phalapaccavekkhaṇañāṇanti āha 『『pacchā paccavekkhaṇañāṇa』』nti. 『『Idaṃ arahattaphala』』nti idaṃ paccavekkhaṇañāṇassa pavattiākāradassanaṃ. Phalasamādhisaññāpaccayāti phalasamādhisahagatasaññāpaccayā. Kira-saddo anussaraṇattho. Yathādhigatadhammānussaraṇapakkhiyā hi paccavekkhaṇā. Samādhisīsena cettha sabbaṃ arahattaphalaṃ gahitaṃ sahacaraṇañāyena, tasmiṃ asati paccavekkhaṇāya asambhavo evāti āha 『『idappaccayā』』ti.
Saññāattakathāvaṇṇanā
- Desanāya saṇhabhāvena sārambhamakkhissādimalavisodhanato sutamayañāṇaṃ nhāpitaṃ viya, sukhumabhāvena tanulepanavilittaṃ viya, tilakkhaṇabbhāhatatāya kuṇḍalādialaṅkāravibhūsitaṃ viya ca hoti, tadanupasevato ñāṇassa ca tathābhāvo taṃsamaṅgino puggalassa tathābhāvāpatti, nirodhakathāya nivesanañcassa sirisayanappavesanasadisanti āha 『『saṇhasukhuma…pe… āropitopī』』ti. Tatthāti tassaṃ nirodhakathāyaṃ. Sukhaṃ avindanto mandabuddhitāya alabhanto. Malavidūsitatāya gūthaṭṭhānasadisaṃ. Attano laddhiṃ attadiṭṭhiṃ. Anumatiṃ gahetvāti anuññaṃ gahetvā 『『ediso me attā』』ti anujānāpetvā, attano laddhiyaṃ patiṭṭhapetvāti attho. Kaṃ panāti oḷāriko, manomayo, arūpīti tiṇṇaṃ attavādānaṃ vasena tividhesu katamanti attho. Pariharantoti viddhaṃsanato pariharanto, nigūhantoti adhippāyo. Yasmā catusantatirūpappabandhaṃ ekattavasena gahetvā rūpībhāvato 『『oḷāriko attā』』ti pacceti attavādī, annapānopadhānatañcassa parikappetvā 『『sassato』』ti maññati, rūpībhāvato eva ca saññāya aññattaṃ ñāyāgatameva, yaṃ vedavādino 『『annamayo, pānamayo』』ti ca dvidhā voharanti, tasmā paribbājako taṃ sandhāyā 『『oḷārikaṃ kho』』ti āha.
Tattha yadi attā rūpī, na saññī, saññāya arūpabhāvattā, rūpadhammānañca asañjānanasabhāvattā, rūpī ca samāno yadi tava matena nicco, saññā aparāparaṃ pavattanato tattha tattha bhijjatīti bhedasabbhāvato aniccā, evampi 『『aññā saññā, añño attā』』ti saññāya abhāvato acetanoti na kammassa kārako, phalassa ca na upabhuñjakoti āpannameva, tenāha 『『oḷāriko ca hi te』』tiādi. Paccāgacchatoti paccāgacchantassa , jānatoti attho. 『『Aññā ca saññā uppajjanti, aññā ca saññā nirujjhantī』』ti kasmā vuttaṃ, nanu uppādapubbako nirodho, na ca uppannaṃ anirujjhakaṃ nāma atthīti codanaṃ sandhāyāha 『『catunnañca khandhāna』』ntiādi.
418-420.Manomayanti jhānamanaso vasena manomayaṃ. Yo hi bāhirapaccayanirapekkho, so manasāva nibbattoti manomayo. Rūpaloke nibbattasarīraṃ sandhāya vadati, yaṃ vedavādino ānandamayo, viññāṇamayoti ca dvidhā voharanti. Tatrāpīti 『『manomayo attā』』ti imasmimpi pakkhe. Dose dinneti 『『aññāva saññā bhavissatī』』tiādinā dose dinne. Idhāpi purimavāde vuttanayeneva dosadassanaṃ veditabbaṃ. Ayaṃ pana viseso – yadi attā manomayo, sabbaṅgapaccaṅgī, ahīnindriyo ca bhaveyya, evaṃ sati 『『rūpaṃ attā siyā, na ca saññī』』ti pubbe viya vattabbaṃ. Tenāha – 『『manomayo ca hi te』』tiādi. Kasmā panāyaṃ paribbājako paṭhamaṃ oḷārikaṃ attānaṃ paṭijānitvā taṃ laddhiṃ vissajjetvā puna manomayaṃ attānaṃ paṭijānāti, tañca vissajjetvā arūpiṃ attānaṃ paṭijānātīti? Kāmañcettha kāraṇaṃ heṭṭhā vuttameva, tathāpi ime titthiyā nāma anavaṭṭhitacittā thusarāsimhi nikhātakhāṇuko viya cañcalāti dassetuṃ 『『yathā nāma ummattako』』tiādi vuttaṃ. Tattha saññāyāti pakatisaññāya. Uppādanirodhaṃ icchati aparāparaṃ pavattāya saññāya udayavayadassanato. Tathāpi 『『saññā saññā』』ti pavattasamaññaṃ 『『attā』』ti gahetvā tassa ca avicchedaṃ parikappento sassataṃ maññati, tenāha 『『attānaṃ pana sassataṃ maññatī』』ti.
Tathevāti yathā 『『rūpī attā』』ti, 『『manomayo attā』』ti ca vādadvaye saññāya attato aññatā, tathā cassa acetanatādidosappasaṅgo dunnivāro , tatheva imasmiṃ vāde doso. Tenāha 『『tathevassa dosaṃ dassento』』ti. Micchādassanenāti attadiṭṭhisaṅkhātena micchābhinivesena. Abhibhūtattāti anādikālabhāvitabhāvena ajjhotthaṭattā nivāritañāṇacārattā. Taṃ nānattaṃ ajānantoti yena santatighanena, samūhaghanena ca vañcito bālo pabandhavasena pavattamānaṃ dhammasamūhaṃ micchāgāhavasena 『『attā』』ti, 『『nicco』』ti ca abhinivissa voharati, taṃ ekattasaññitaṃ ghanaggahaṇaṃ vinibhujja yāthāvato jānanaṃ ghanavinibbhogo, sabbena sabbaṃ titthiyānaṃ so natthīti ayampi paribbājako tādisassa ñāṇassa paripākassa abhāvato vuccamānampi nāññāsi. Tena vuttaṃ 『『bhagavatā vuccamānampi taṃ nānattaṃ ajānanto』』ti. Saññā nāmāyaṃ nānārammaṇā nānākkhaṇe uppajjati, veti cāti saññāyauppādanirodhaṃ passantopi saññāmayaṃ saññābhūtaṃ attānaṃ parikappetvā yathāvuttaghanavinibbhogābhāvato niccameva katvā maññati diṭṭhimaññanāya. Tathābhūtassa ca tassa saṇhasukhumaparamagambhīradhammatā na ñāyatevāti vuttaṃ 『『dujjānaṃ kho』』tiādi.
Diṭṭhiādīsu 『『evameta』』nti dassanaṃ abhinivisanaṃ diṭṭhi. Tassā eva pubbabhāgabhūtaṃ 『『evameta』』nti nijjhānavasena khamanaṃ khanti. Tathā rocanaṃ ruci. 『『Aññathā』』tiādi tesaṃ diṭṭhiādīnaṃ vibhajitvā dassanaṃ. Tattha aññathāti yathā ariyavinaye antadvayaṃ anupaggamma majjhimā paṭipadāvasena dassanaṃ hoti, tato aññathāyeva. Aññadevāti yaṃ paramatthato vijjati khandhāyatanādi, tassa ca aniccatādi, tato aññadeva paramatthato avijjamānaṃ attānaṃ sassatādi te khamati ceva ruccati ca. Āyuñjanaṃ anuyuñjanaṃ āyogo, tenāha 『『yuttapayuttatā』』ti. Paṭipattiyāti paramattacintanādiparibbājakapaṭipattiyā . Dujjānametaṃ dhammataṃ tvaṃ 『『ayaṃ paramattho, ayaṃ sammutī』』ti imassa vibhāgassa dubbibhāgattā. 『『Yadi etaṃ dujjānaṃ, taṃ tāva tiṭṭhatu, imaṃ panatthaṃ bhagavantaṃ pucchissāmī』』ti cintetvā yathā paṭipajji, taṃ dassetuṃ 『『atha paribbājako』』tiādi vuttaṃ. Añño vā saññatoti saññāsabhāvato añño sabhāvo vā attā hotūti attho. Assāti attano.
Lokīyati dissati ettha puññapāpaṃ, tabbipāko cāti loko, attā. So hissa kārako, vedako cāti icchito. Diṭṭhigatanti 『『sassato attā ca loko cā』』tiādi (dī. ni. 1.31; udā. 55) nayappavattaṃ diṭṭhigataṃ. Na hesa diṭṭhābhiniveso diṭṭhadhammikādiatthanissito tadasaṃvattanato. Yo hi tadāvaho, so taṃnissitoti vattabbataṃ labheyya yathā taṃ puññañāṇasambhāro. Eteneva tassa na dhammanissitatāpi saṃvaṇṇitā daṭṭhabbā. Ādibrahmacariyassāti ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ yathā 『『vinayo eva venayiko』』ti, (pārā. aṭṭha. 21) tenāha 『『sikkhattayasaṅkhātassā』』tiādi. Diṭṭhābhinivesassa saṃsāravaṭṭe nibbidāvirāganirodhupasamāsaṃvattanaṃ vaṭṭantogadhattā, tassa vaṭṭasambandhanato ca. Tathā abhiññāsambodhanibbānāsaṃvattanañca daṭṭhabbaṃ. Abhijānanāyāti ñātapariññāvasena abhijānanatthāya. Sambujjhanatthāyāti tīraṇapahānapariññāvasena sambodhanatthāyāti vadanti. Abhijānanāyāti abhiññāpaññāvasena jānanāya, taṃ pana vaṭṭassa paccakkhakaraṇameva hotīti āha 『『paccakkhakiriyāyā』』ti. Sambujjhanatthāyāti pariññābhisamayavasena paṭivedhāya.
Kāmaṃ taṇhāpi dukkhasabhāvā, tassā pana samudayabhāvena visuṃ gahitattā 『『taṇhaṃ ṭhapetvā』』ti vuttaṃ. Pabhāvanato uppādanato. Dukkhaṃ pabhāventīpi taṇhā avijjādipaccayantarasahitā eva pabhāveti, na kevalāti āha 『『sappaccayā』』ti. Ubhinnaṃ appavattīti ubhinnaṃ appavattinimittaṃ, nappavattanti ettha dukkhasamudayā etasmiṃ vā adhigateti appavatti. Dukkhanirodhaṃ nibbānaṃ gacchati adhigacchati, tadatthaṃ paṭipadā cāti dukkhanirodhagāminīpaṭipadā. Maggapātubhāvoti aggamaggasamuppādo. Phalasacchikiriyāti asekkhaphalādhigamo. Ākāranti taṃ gamanaliṅgaṃ.
- Samantato niggaṇhanavasena todanaṃ vijjhanaṃ sannitodakaṃ, vācāyāti ca paccatte karaṇavacananti āha 『『vacanapatodenā』』ti. Sajjhabbharitanti samantato bhusaṃ aritaṃ akaṃsūti satamattehi tuttakehi viya tiṃsasatamattā paribbājakā vācāpatodanehi tudiṃsu sabhāvato vijjamānanti paramatthasabhāvato upalabbhamānaṃ, napakatiādi viya anupalabbhamānaṃ. Tacchanti saccaṃ. Tathanti aviparītaṃ lokuttaradhammesūti visaye bhummaṃ te dhamme visayaṃ katvā. Ṭhitasabhāvanti avaṭṭhitasabhāvaṃ, taduppādakanti attho. Lokuttaradhammaniyāmatanti lokuttaradhammasampāpananiyāmena niyataṃ, tenāha 『『buddhānañhī』』tiādi. Edisāti 『『dhammaṭṭhitata』』ntiādinā vuttappakārā.
Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā
422.Sukhumesu atthantaresūti khandhāyatanādīsu sukhumañāṇagocaresu dhammesu. Kusaloti pubbe buddhasāsane kataparicayatāya cheko ahosi. Gihibhāve ānisaṃsakathāyakathitattā sīlavantassa bhikkhuno tathā kathanena vibbhamane niyojitattā idāni sayampi sīlavā eva hutvā cha vāre (dha. pa. aṭṭha. 37; jā. aṭṭha. 1.1.69) vibbhami. Kammasarikkhakena hi phalena bhavitabbaṃ. Mahāsāvakassa kathiteti mahāsāvakassa mahākoṭṭhikattherassa apasādanakathitanimittaṃ. Patiṭṭhātuṃ asakkontoti sāsane patiṭṭhaṃ laddhuṃ asakkonto.
423.Paññācakkhuno natthitāyāti suvuttaduruttasamavisamadassanasamatthapaññācakkhuno abhāvena . Cakkhumāti ettha yādisena cakkhunā puriso 『『cakkhumā』』ti vutto, taṃ dassetuṃ 『『subhāsitā』』tiādi vuttaṃ. Ekakoṭṭhāsāti ekantikā, nibbānāvahabhāvena nicchitāti adhippāyo. Ṭhapitāti vavatthāpitā. Na ekakoṭṭhāsā na ekantikā, na nibbānāvahabhāvena nicchitā vaṭṭantogadhabhāvatoti adhippāyo.
Ekaṃsikadhammavaṇṇanā
- 『『Kasmā ārabhī』』ti kāraṇaṃ pucchitvā 『『aniyyānikabhāvadassanattha』』nti payojanaṃ vissajjitaṃ. Sati hi phalasiddhiyaṃ hetusiddhoyeva hotīti. Paññāpitaniṭṭhāyāti paveditavimuttimaggassa, vaṭṭadukkhapariyosānaṃ gacchati etāyāti 『『niṭṭhā』』ti vimutti vuttā. Niṭṭhāmaggo hi idha uttarapadalopena 『『niṭṭhā』』ti vutto. Tassa hi aniyyānikatā, niyyānikatā ca vuccati, na niṭṭhāya. Niyyānaṃ vā niggamanaṃ nissaraṇaṃ, vaṭṭadukkhassa vupasamoti attho. Niyyānameva niyyānikaṃ, na niyyānikaṃ aniyyānikaṃ, so eva bhāvo aniyyānikabhāvo, tassa dassanatthanti yojetabbaṃ. 『『Eva』』nti 『『nibbānaṃ nibbāna』』nti vacanamattasāmaññaṃ gahetvā vadati, na pana paramatthato tesaṃ samaye nibbānapaññāpanassa labbhanato, tena vuttaṃ 『『sā ca na niyyānikā』』tiādi. Lokathūpikādivasenāti ettha ādi-saddena 『『añño puriso, aññā pakatī』』ti pakatipurisantarāvabodho mokkho, buddhiādiguṇavinimuttassa attano sakattani avaṭṭhānaṃ mokkho, kāyapavattigatijātibandhānaṃ appamajjanavasena appavatto mokkho, yaññehi jutena parena purisena salokatā mokkho, samīpatā mokkho, sahayogo mokkhoti evamādīnaṃ saṅgaho daṭṭhabbo. Yathāpaññattāti paññattappakārā hutvā na niyyāti, yenākārena 『『niṭṭhā pāpuṇīyatī』』ti tehi paveditā, tenākārena tassā appattabbato na niyyāti. Paṇḍitehi paṭikkhittāti 『『nāyaṃ niṭṭhā paṭipadā vaṭṭassa anatikkamanato』』ti buddhādīhi paṇḍitehi paṭikkhittā. Nivattatīti paṭikkhepassa kāraṇavacanaṃ, tasmā tehi paññattā niṭṭhā paṭipadā na niyyāti, aññadatthu taṃsamaṅginaṃ puggalaṃ saṃsāre eva paribbhamāpentī nivattati.
Padhānaṃ jānanaṃ nāma paccakkhato jānanaṃ tassa pamāṇajeṭṭhabhāvato, itarassa saṃsayānubaddhattāti vuttaṃ 『『jānaṃ passa』』nti. Tenettha dassanena jānanaṃ viseseti. Idaṃ vuttaṃ hoti – tumhākaṃ ekantasukhe loke paccakkhato ñāṇadassanaṃ atthīti. Jānanti vā tassa lokassa anumānavisayataṃ pucchati, passanti paccakkhato gocarataṃ. Ayañhettha attho – api tumhākaṃ loko paccakkhato ñāto, udāhu anumānatoti.
Yasmā loke paccakkhabhūto attho indriyagocarabhāvena pākaṭo, tasmā vuttaṃ 『『diṭṭhapubbānī』』tiādi. Diṭṭhapubbānīti diṭṭhavā, dassanabhūtena, tadanugatena ca ñāṇena gahitapubbānīti attho. Evañca katvā 『『sarīrasaṇṭhānādīnī』』ti vacanaṃ samatthitaṃ hoti. 『『Appāṭihīraka ta』』nti anunāsikalopaṃ katvā niddesoti āha 『『appāṭihīrakaṃ ta』』nti 『『appāṭihīraṃ kata』』nti evamettha vaṇṇenti. Paṭipakkhaharaṇato paṭihāriyaṃ, tadeva pāṭihāriyaṃ, uttaravirahitaṃ vacanaṃ. Pāṭihāriyamevettha 『『pāṭihīraka』』nti vā vuttaṃ. Na pāṭihīrakaṃ appāṭihīrakaṃ parehi vuccamānauttarehi sauttarattā, tenāha 『『paṭiharaṇavirahita』』nti. Sauttarañhi vacanaṃ tena uttarena paṭihārīyati ativiparivattīyati. Tato eva niyyānassa paṭiharaṇamaggassa abhāvato 『『aniyyānika』』nti vattabbataṃ labhati.
426.Vilāso līḷā. Ākappo kesabandhavatthaggahaṇaṃ ādiākāraviseso, vesasaṃvidhānaṃ vā. Ādi-saddena bhāvādīnaṃ saṅgaho daṭṭhabbo. 『『Bhāvo』』ti ca cāturiyaṃ veditabbaṃ.
Tayoattapaṭilābhavaṇṇanā
-
Āhito ahaṃ māno etthāti attā, attabhāvoti āha 『『attapaṭilābhoti attabhāvapaṭilābho』』ti. Kāmabhavaṃ dasseti tassa itaradvayattabhāvato oḷārikattā. Rūpabhavaṃ dasseti jhānamanena nibbattaṃ hutvā rūpībhāvena upalabbhanato. Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā tadabhāve kassaci saṃkilesassāpi asambhavato. Vodāniyā dhammā nāma samathavipassanā tāsaṃ vasena sabbaso cittavodānassa sijjhanato.
-
Paṭipakkhadhammānaṃ asamucchede pana na kadācipi anavajjadhammānaṃ pāripūrī, vepullaṃ vā sambhavati, samucchede pana sati eva sambhavatīti maggapaññāphalapaññā-ggahaṇaṃ. Tā hi sakiṃ paripuṇṇā paripuṇṇā eva aparihānadhammattā. Taruṇapītīti uppannamattā aladdhāsevanā dubbalā pīti. Balavatuṭṭhīti punappunaṃ uppattiyā laddhāsevanā uparivisesādhigamassa paccayabhūtā thiratarā pīti. 『『Yaṃ avocumhā』』tiādīsu ayaṃ saṅkhepattho – yaṃ vohāraṃ 『『saṃkilesikavodāniyadhammānaṃ pahānābhivuddhiniṭṭhaṃ paññāya pāripūrivepullabhūtaṃ imasmiṃyeva attabhāve aparappaccayena ñāṇena paccakkhato sampādetvā viharissatī』』ti kathayimha. Tattha tasmiṃ vihāre tassa mama ovādakarassa bhikkhuno evaṃ vuttappakārena viharaṇanimittaṃ pamodappabhāvitā pīti ca bhavissati, tassā ca paccayabhūtaṃ passaddhidvayaṃ sammadeva upaṭṭhitā sati ca ukkaṃsagataṃ ñāṇañca tathābhūto ca so vihāro. Santapaṇītatāya atappako anaññasādhāraṇo sukhavihāroti vattabbataṃ arahatīti.
Paṭhamajjhāne paṭiladdhamatte hīnabhāvato pīti dubbalā pāmojjapakkhikā, suvibhāvite pana tasmiṃ paguṇe sā paṇītā balavabhāvato paripuṇṇakiccā pītīti vuttaṃ 『『paṭhamajjhāne pāmojjādayo chapi dhammā labbhantī』』ti. 『『Sukho vihāro』』ti iminā samādhi gahito. Sukhaṃ gahitanti apare, tesaṃ matena santasukhatāya upekkhā catutthajjhāne 『『sukha』』nti icchitā, tenāha 『『tathā catutthe』』tiādi. Pāmojjaṃ nivattatīti dubbalapītisaṅkhātaṃ pāmojjaṃ chasu dhammesu nivattati hāyati. Vitakkavicārakkhobhavirahena dutiyajjhāne sabbadā pīti balavatī eva hoti, na paṭhamajjhāne viya kadāci dubbalā. Suddhavipassanā pādakajjhānamevāti upari maggaṃ akathetvā kevalaṃ vipassanāpādakajjhānaṃ kathitaṃ. Catūhi maggehi saddhiṃ vipassanā kathitāti vipassanāya pādakabhāvena jhānāni kathetvā tato paraṃ vipassanāpubbakā cattāropi maggā kathitāti attho. Catutthajjhānikaphalasamāpatti kathitāti paṭhamajjhānikādikā phalasamāpattiyo akathetvā catutthajjhānikā eva phalasamāpatti kathitā. Pītivevacanameva katvāti dvinnaṃ pītīnaṃ ekasmiṃ cittuppāde anuppajjanato pāmojjaṃ pītivevacanameva katvā. Pītisukhānaṃ apariccattattā, 『『sukho ca vihāro』』ti sātisayassa sukhavihārassa gahitattā ca dutiyajjhānikaphalasamāpatti nāma kathitā. Kāmaṃ paṭhamajjhānepi pītisukhāni labbhanti, tāni pana vitakkavicārakkhobhena na santapaṇītāni, santapaṇītāni ca idhādhippetāni.
432-437.Vibhāvanatthoti pakāsanattho sarūpato nirūpanattho, tenāha 『『ayaṃ so』』tiādi. Nanti oḷārikaṃ attapaṭilābhaṃ. Sappaṭiharaṇanti parena coditavacanena saparihāraṃ sauttaraṃ. Tucchoti musā abhūto. Svevāti so eva attapaṭilābho. Tasmiṃ samaye hotīti tasmiṃ paccuppannasamaye vijjamāno hoti. Attapaṭilābhotveva niyyātesi, na naṃ sarūpato nīharitvā dassesi. Rūpādayo cettha dhammāti rūpavedanādayo eva ettha loke sabhāvadhammā. Attapaṭilābhoti pana te rūpādike pañcakkhandhe upādāya paññatti, tenāha 『『nāmamattameta』』nti. Nāmapaṇṇattivasenāti nāmabhūtapaññattimattatāvasena.
438.Evañcapana vatvāti 『『attapaṭilābhoti rūpādike upādāya paññattimatta』』nti imamatthaṃ 『『yasmiṃ citta samaye』』tiādinā vatvā. Paṭipucchitvā vinayanatthanti yathā pare puccheyyuṃ, tenākārena kālavibhāgato paṭipadāni pucchitvā tassa atthassa ñāpanavasena vinayanatthaṃ. Tasmiṃ samaye sacco ahosīti tasmiṃ atītasamaye upādānassa vijjamānatāya saccabhūto vijjamāno viya vattabbo ahosi, na pana anāgato idāni paccuppanno vā attapaṭilābho tadupādānassa tadā avijjamānattā. Ye te atītā dhammā atītasamaye atītattapaṭilābhassa upādānabhūtā rūpādayo. Te etarahi natthi niruddhattā. Tato eva ahesunti saṅkhyaṃ gatā. Tasmāti tasmiṃyeva samaye labbhanato. Sopi tadupādāno me attapaṭilābho tasmiṃyeva atītasamaye sacco bhūto vijjamāno viya ahosi. Anāgatapaccuppannānanti anāgatānañceva paccuppannānañca rūpadhammānaṃ upādānabhūtānaṃ tadā tasmiṃ atītasamaye abhāvā tadupādāno anāgato paccuppanno ca attapaṭilābho tasmiṃ atītasamaye mogho tuccho musā natthīti attho. Nāmamattamevāti samaññāmattameva. Attapaṭilābhaṃ paṭijānāti paramatthato anupalabbhamānattā.
『『Eseva nayo』』ti iminā ye te anāgatā dhammā, te etarahi natthi, 『『bhavissantī』』ti pana saṅkhyaṃ gamissanti, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco bhavissati. Atītapaccuppannānaṃ pana dhammānaṃ tadā abhāvā tasmiṃ samaye mogho atīto mogho paccuppanno. Ye ime paccuppannā dhammā, te etarahi atthi, tasmā yoyaṃ me attapaṭilābho, so idāni sacco. Atītānāgatānaṃ pana dhammānaṃ idāni abhāvā tasmiṃ samaye mogho atīto mogho anāgatoti evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānātīti imamatthaṃ atidisati.
439-443.Saṃsanditunti samānetuṃ. Yasmiṃ samaye khīraṃ hotīti yasmiṃ kāle bhūtupādāyasaññitaṃ upādānavisesaṃ upādāya khīrapaññatti hoti. Na tasmiṃ…pe… gacchati khīrapaññattiupādānassa dadhiādipaññattiyā anupādānato. Paṭiniyatavatthukā hi ekā lokasamaññā, tenāha 『『ye dhamme upādāyā』』tiādi. Tattha saṅkhāyati etāyāti saṅkhā, paññatti. Niddhāretvā vacanti vadanti etāyāti nirutti. Namanti etenāti nāmaṃ. Voharanti etenāti vohāro, paññattiyeva. Esa nayo sabbatthāti 『『yasmiṃ samaye』』tiādinā khīre vuttanayaṃ dadhiādīsu atidisati.
Samanujānanamattakānīti 『『idaṃ khīraṃ, idaṃ dadhī』』tiādinā tādise bhūtupādāyarūpavisese loke paramparābhataṃ paññattiṃ appaṭikkhipitvā samanujānanaṃ viya paccayavisesavisiṭṭhaṃ rūpādikhandhasamūhaṃ upādāya 『『oḷāriko attapaṭilābho』』ti ca 『『manomayo attapaṭilābho』』ti ca 『『arūpo attapaṭilābho』』ti ca tathā tathā samanujānanamattakāni, na ca tabbinimutto upādānato añño koci attho atthīti attho. Niruttimattakānīti saddaniruttiyā gahaṇūpāyamattakāni. 『『Satto phassoti hi saddaggahaṇuttarakālaṃ tadanuviddhapaṇṇattiggahaṇamukheneva tadatthāvabodho. Vacanapathamattakānīti tasseva vevacanaṃ. Vohāramattakānīti tathā tathā vohāramattakāni. Nāmapaṇṇattimattakānīti tasseva vevacanaṃ, taṃtaṃnāmapaññāpanamattakāni. Sabbametanti 『『attapaṭilābho』』ti vā 『『satto』』ti vā 『『poso』』ti vā sabbametaṃ vohāramattakaṃ paramatthato anupalabbhanato, tenāha 『『yasmā paramatthato satto nāma natthī』』tiādi.
Yadi evaṃ kasmā taṃ buddhehipi vuccatīti āha 『『buddhānaṃ pana dve kathā』』tiādi. Sammutiyā vohārassa kathanaṃ sammutikathā. Paramatthassa sabhāvadhammassa kathanaṃ paramatthakathā. Aniccādikathāpi paramatthasannissitakathā paramatthakathāti katvā paramatthakathā. Paramatthadhammo hi 『『anicco, dukkho, anattā』』ti ca vuccati , na sammutidhammo. Kasmā panevaṃ duvidhā buddhānaṃ kathāpavattīti tattha kāraṇamāha 『『tattha yo』』tiādinā. Yasmā paramatthakathāya saccasampaṭivedho, ariyasaccakathā ca sikhāppattā desanā, tasmā vineyyapuggalavasena sammutikathaṃ kathentopi bhagavā paramatthakathaṃyeva kathetīti āha 『『tassa bhagavā āditova…pe… kathetī』』ti, tenāha 『『tathā』』tiādi, tenassa katthaci sammutikathāpubbikā paramatthakathā hoti puggalajjhāsayavasena, katthaci paramatthakathāpubbikā sammutikathā. Iti vineyyadamanakusalassa satthu vineyyajjhāsayavasena tathā tathā desanāpavattīti dasseti. Sabbattha pana bhagavā dhammataṃ avijahanto eva sammutiṃ anuvattati, sammutiṃ apariccajantoyeva dhammataṃ vibhāveti, na tattha abhinivesātidhāvanāni. Vuttañhetaṃ 『『janapadaniruttiṃ nābhiniviseyya, samaññaṃ nātidhāveyyā』』ti.
Paṭhamaṃ sammutiṃ katvā kathanaṃ pana veneyyavasena yebhuyyena buddhānaṃ āciṇṇanti taṃ kāraṇena saddhiṃ dassento 『『pakatiyā panā』』tiādimāha. Nanu ca sammuti nāma paramatthato avijjamānattā abhūtā, taṃ kathaṃ buddhā kathentīti āha 『『sammutikathaṃ kathentāpī』』tiādi. Saccamevāti tathameva. Sabhāvamevāti sammutibhāvena taṃsabhāvameva, tenāha 『『amusāvā』』ti. Paramatthassa pana saccādibhāve vattabbameva natthi.
Imesaṃ pana sammutiparamatthānaṃ ko viseso? Yasmiṃ bhinne, buddhiyā vā avayavavinibbhoge kate na taṃsaññā, so ghaṭapaṭādippabhedo sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Evaṃ santepi vuttanayena sammutipi saccasabhāvā evāti āha 『『duve saccāni akkhāsī』』tiādi.
Idāni nesaṃ saccasabhāvaṃ kāraṇena dassento 『『saṅketavacanaṃ saccanti gāthamāha. Tattha saṅketavacanaṃ saccaṃ visaṃvādanābhāvato. Tattha hetumāha 『『lokasammutikāraṇa』』nti. Lokasiddhā hi sammuti saṅketavacanassa avisaṃvādanatāya kāraṇaṃ. Paramo uttamo attho paramattho, dhammānaṃ yathābhūtasabhāvo. Tassa vacanaṃ saccaṃ yāthāvato avisaṃvādanavasena ca pavattanato. Tattha kāraṇamāha 『『dhammānaṃ bhūtalakkhaṇa』』nti, sabhāvadhammānaṃ yo bhūto aviparīto sabhāvo, tassa lakkhaṇaṃ aṅganaṃ ñāpananti katvā.
Yadi tathāgato paramatthasaccaṃ sammadeva abhisambujjhitvā ṭhitopi lokasamaññaṃ gahetvāva vadati, ko ettha lokiyamahājanehi visesoti āha. 『『Yāhi tathāgato voharati aparāmāsa』』ntiādi. Lokiyamahājano appahīnaparāmāsattā 『『etaṃ mamā』』tiādinā parāmasanto voharati, tathāgato pana sabbaso pahīnaparāmāsattā aparāmasanto yasmā lokasamaññāhi vinā lokiyo attho loke kenaci duviññeyyo, tasmā tāhi taṃ voharati. Tathā voharanto eva ca attano desanāvilāsena veneyyasatte paramatthasacce patiṭṭhapeti. Desanaṃ vinivaṭṭetvāti heṭṭhā pavattitakathāya vinivaṭṭetvā vivecetvā desanaṃ 『『aparāmāsa』』nti taṇhāmānaparāmāsappahānakittanena arahattanikūṭena niṭṭhāpesi. Yaṃ yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.
Poṭṭhapādasuttavaṇṇanāya līnatthappakāsanā.
- Subhasuttavaṇṇanā
Subhamāṇavakavatthuvaṇṇanā
444.『『Aciraparinibbute』』ti satthu parinibbutabhāvassa cirakālatāpaṭikkhepena āsannatā dassitā, kālaparicchedo na dassitoti taṃ paricchedato dassetuṃ 『『parinibbānato uddhaṃ māsamatte kāle』』ti vuttaṃ. Tattha matta-ggahaṇena kālassa asampuṇṇataṃ joteti. Tudisaññito gāmo nivāso etassāti todeyyo. Taṃ panesa yasmā soṇadaṇḍo viya campaṃ, kūṭadanto viya ca khāṇumataṃ ajjhāvasati, tasmā vuttaṃ 『『tassa adhipatittā』』ti issarabhāvatoti attho. Samāhāranti sannicayaṃ. Paṇḍito gharamāvaseti yasmā appatarappatarepi vayamāne bhogā khiyanti, appatarappatarepi sañciyamāne vaḍḍhanti, tasmā viññujātiko kiñci vayaṃ akatvā āyameva uppādento gharāvāsaṃ anutiṭṭheyyāti lobhādesitaṃ paṭipattiṃ upadisati.
Adānameva sikkhāpetvā lobhābhibhūtatāya tasmiṃyeva ghare sunakho hutvā nibbatti. Lobhavasikassa hi duggati pāṭikaṅkhā. Ativiya piyāyati pubbaparicayena. Piṇḍāya pāvisi subhaṃ māṇavaṃ anuggaṇhitukāmo. Niraye nibbattissasi katokāsassa kammassa paṭibāhituṃ asakkuṇeyyabhāvato.
Brāhmaṇacārittassa bhāvitataṃ sandhāya, tathā pitaraṃ ukkaṃsento ca 『『brahmaloke nibbatto』』ti āha. Taṃ pavattiṃ pucchīti sutametaṃ mayā 『『mayhaṃ pitā sunakho hutvā nibbatto』』ti tumhehi vuttaṃ, kimidaṃ saccanti pucchi. Tathevavatvāti yathā pubbe sunakhassa vuttaṃ, tatheva vatvā. Avisaṃvādanatthanti saccāpanatthaṃ 『『todeyyabrāhmaṇo sunakho hutvā nibbatto』』ti attano vacanassa avisaṃvādanatthaṃ avisaṃvādabhāvassa dassanatthanti attho. Sabbaṃ dassesīti buddhānubhāvena so sunakho taṃ sabbaṃ netvā dassesi, na jātissaratāya. Bhagavantaṃ disvā bhukkaraṇaṃ pana purimajātisiddhavāsanāvasena. Cuddasa pañhe pucchitvāti 『『dissanti hi bho gotama manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā. Dissanti nīcakulīnā, dissanti uccākulīnā. Dissanti duppaññā, dissanti paññāvanto』』ti (ma. ni. 3.289). Ime cuddasa pañhe pucchitvā, aṅgasubhatāya kiresa 『『subho』』ti nāmaṃ labhi.
445.『『Ekā ca me kaṅkhā atthī』』ti iminā upari pucchiyamānassa pañhassa pageva tena abhisaṅkhatabhāvaṃ dasseti. Visabhāgavedanāti dukkhavedanā. Sā hi kusalakammanibbatte attabhāve uppajjanakasukhavedanāpaṭipakkhabhāvato 『『visabhāgavedanā』』ti. Kāyaṃ gāḷhā hutvā bādhati pīḷetīti 『『ābādho』』ti ca vuccati. Ekadese uppajjitvāti sarīrassa ekadese uṭṭhitāpi ayapaṭṭena ābandhitvā viya gaṇhāti aparivattabhāvakaraṇato, etena balavarogo ābādho nāmāti dasseti. Kicchajīvitakaroti asukhajīvitāvaho, etena dubbalo appamattako rogo ātaṅkoti dasseti. Uṭṭhānanti sayananisajjādito uṭṭhahanaṃ, tena yathā tathā aparāparaṃ sarīrassa parivattanaṃ vadati. Garukanti bhāriyaṃ kicchasiddhikaṃ . Kāye balaṃ na hotīti etthāpi 『『gilānassevā』』ti padaṃ ānetvā sambandhitabbaṃ. Heṭṭhā catūhi padehi aphāsuvihārābhāvaṃ pucchitvā idāni phāsuvihārasabbhāvaṃ pucchati, tena saviseso phāsuvihāro pucchitoti daṭṭhabbo, asatipi atisayatthajotane sadde atisayatthassa labbhanato yathā 『『abhirūpāya deyyaṃ dātabba』』nti.
447.Kālañca samayañca upādāyāti. Ettha kālo nāma upasaṅkamanassa yuttapattakālo. Samayo nāma tasseva paccayasāmaggī, atthato tajjaṃ sarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ sallakkhaṇanti dassetuṃ 『『kālañcā』』tiādi vuttaṃ. Pharissatīti vaḍḍhissati.
448.Cetiyaraṭṭheti cetiraṭṭhe. Ya-kārena hi padaṃ vaḍḍhetvā vuttaṃ. Cetiraṭṭhato aññaṃ visuṃyevekaṃ raṭṭhanti ca vadanti. Maraṇapaṭisaṃyuttanti maraṇaṃ nāma tādisānaṃ roga vaseneva hotīti yena rogena taṃ jātaṃ, tassa sarūpapucchā, kāraṇapucchā, maraṇahetukacittasantāpapucchā, tassa ca santāpassa sabbalokasādhāraṇatā, tathā maraṇassa ca appatikāratāti evaṃ ādinā maraṇapaṭisaṃyuttaṃ sammodanīyaṃ kathaṃ kathesīti dassetuṃ 『『bho ānandā』』tiādi vuttaṃ. Na randhagavesī māro viya, na vīmaṃsanādhippāyo uttaramāṇavo viyāti adhippāyo. Yesu dhammesūti vimokkhupāyesu niyyānadhammesu. Dharantīti tiṭṭhanti, pavattantīti attho.
- Atthappayuttatāya saddapayogassa saddappabandhalakkhaṇāni tīṇi piṭakāni tadatthabhūtehi sīlādīhi dhammakkhandhehi saṅgayhantīti vuttaṃ 『『tīṇi piṭakāni tīhi khandhehi saṅgahetvā』』ti. Saṅkhittena kathitanti 『『tiṇṇaṃ khandhāna』』nti evaṃ gahaṇato sāmaññato cāti saṅkhepeneva kathitaṃ. 『『Katamesaṃ tiṇṇa』』nti ayaṃ adiṭṭhajotanā pucchā, na kathetukamyatā pucchāti vuttaṃ 『『vitthārato pucchissāmī 『ti cintetvā 『katamesaṃ tiṇṇa』nti āhā』』ti. Kathetukamyatābhāve panassa therassa vacanatā siyā.
Sīlakkhandhavaṇṇanā
450-453.Sīlakkhandhassāti ettha iti-saddo ādiattho, pakārattho vā, tena 『『ariyassa samādhikkhandhassa…pe… patiṭṭhāpesī』』ti ayaṃ ettako pāṭho dassitoti daṭṭhabbaṃ tenāha 『『tesu dassitesū』』ti, uddesavasenāti adhippāyo. Bhagavatā vuttanayenevāti sāmaññaphaladesanādīsu bhagavatā desitanayeneva, tenassa suttassa satthubhāsitabhāvaṃ jinavacanabhāvaṃ dasseti. Sāsane na sīlameva sāroti ariyamaggasāre bhagavato sāsane yathā dassitaṃ sīlaṃ sāro eva na hoti sāravato mahato rukkhassa papaṭikaṭṭhāniyattā. Yadi evaṃ kasmā idha gahitanti āha 『『kevalañhetaṃ patiṭṭhāmattakamevā』』ti. Jhānādiuttarimanussadhamme adhigantukāmassa adhiṭṭhānamattaṃ tattha appatiṭṭhitassa tesaṃ asambhavato. Atha vā na sīlameva sāroti kāmañcettha sāsane 『『maggasīlaṃ, phalasīla』』nti idaṃ lokuttarasīlampi sārameva, tathāpi na sīlakkhandho eva sāro atha kho samādhikkhandhopi paññākkhandhopi sāro evāti evamettha attho daṭṭhabbo. Purimo eva sāro, tenāha 『『ito uttarī』』tiādi.
Samādhikkhandhavaṇṇanā
- Kasmā panettha thero samādhikkhandhaṃ puṭṭho indriyasaṃvarādike vissajjesi, nanu evaṃ sante aññaṃ puṭṭho aññaṃ byākaronto ambaṃ puṭṭho labujaṃ byākaronto viya hotīti īdisī codanā idha anokāsāti dassento 『『kathañca māṇava bhikkhu…pe… samādhikkhandhaṃ dassetukāmoārabhī』』ti āha, tenettha indriyasaṃvarādayopi samādhiupakārataṃ upādāya samādhikkhandhapakkhikāni uddiṭṭhānīti dasseti rūpajjhānāneva āgatāni, na arūpajjhānāni rūpāvacaracatutthajjhānadesanānantaraṃ abhiññādesanāya avasaroti katvā. Rūpāvacaracatutthajjhānapādikā hi saparibhaṇḍā chapi abhiññāyo. Lokiyā abhiññā pana sijjhamānā yasmā aṭṭhasu samāpattīsu cuddasavidhena cittaparidamanena vinā na ijjhanti, tasmā abhiññāsu desiyamānāsu arūpajjhānānipi desitāneva honti nānantariyabhāvato, tenāha 『『ānetvā pana dīpetabbānī』』ti. Vuttanayena desitāneva katvā saṃvaṇṇakehi pakāsetabbānīti attho. Aṭṭhakathāyaṃ pana 『『catutthajjhānaṃ upasampajja viharatī』』ti imināva arūpajjhānampi saṅgahitanti dassetuṃ 『『catutthajjhānena hī』』tiādi vuttaṃ. Catutthajjhānañhi rūpavirāgabhāvanāvasena pavattaṃ 『『arūpajjhāna』』nti vuccatīti.
471-480.Na cittekaggatāmattakenevāti ettha heṭṭhā vuttanayānusārena attho veditabbo. Lokiyassa samādhikkhandhassa adhippetattā 『『na citte…pe… atthī』』ti vuttaṃ. Ariya-saddo cettha suddhapariyāyo, na lokuttarapariyāyo. Tathā heṭṭhāpi lokiyābhiññāpaṭisambhidāhi vināva arahatte adhigate nattheva uttariṃkaraṇīyanti sakkā vattuṃ yadatthaṃ bhagavati brahmacariyaṃ vussati, tassa siddhattā. Idha pana lokiyābhiññāpi āgatā eva. Sesaṃ suviññeyyameva.
Subhasuttavaṇṇanāya līnatthappakāsanā.
- Kevaṭṭasuttavaṇṇanā
Kevaṭṭagahapatiputtavatthuvaṇṇanā
481.Pāvārikambavaneti pāvārikaseṭṭhino ambabahule upavane. Taṃ kira so seṭṭhī bhagavato anucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādīni sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakasampannaṃ katvā buddhappamukhassa saṅghassa niyyātesi, purimavohārena pana 『『pāvārikambavana』』nti vuccati, tasmiṃ pāvārikambavane. Kevaṭṭoti idaṃ tassa nāmaṃ kevaṭṭehi saṃrakkhitattā, tesaṃ vā santike saṃvaḍḍhitattāti keci. 『『Gahapatiputtassā』』ti ettha kāmaṃ tadā so gahapatiṭṭhāne ṭhito, pitu panassa acirakālaṃkatatāya purimasamaññāya 『『gahapatiputto』』 tveva voharīyati, tenāha 『『gahapati mahāsālo』』ti. Mahāvibhavatāya mahāsāro, gahapatīti attho ra-kārassa la-kāraṃ katvā 『『mahāsālo sukhumālo aha』』ntiādīsu (a. ni. 3.39) viya. Saddhāsampannoti pothujjanikāya saddhāya vasena saddhā samannāgato.
Samiddhāti sammadeva iddhā, iddhiyā vibhavasampattiyā vepullappattāti attho. 『『Ehi tvaṃ bhikkhu anvaddhamāsaṃ, anumāsaṃ, anusaṃvaccharaṃ vā manussānaṃ pasādāya iddhipāṭihāriyaṃ karohī』』ti ekassa bhikkhuno āṇāpanaṃ tasmiṃ ṭhāne tassa ṭhapanaṃ nāma hotīti āha 『『ṭhānantare ṭhapetū』』ti. Uttarimanussānaṃdhammatoti uttarimanussānaṃ buddhādīnaṃ adhigamadhammato. Niddhāraṇe cetaṃ nissakkaṃ. Iddhipāṭihāriyañhi tato niddhāreti. Manussadhammato uttarīti pakatimanussadhammato upari. Pajjalitapadīpoti pajjalanto padīpo.
482.Na dhaṃsemīti guṇasampattito na cāvemi, tenāha 『『sīlabheda』』ntiādi. Vissāsaṃ vaḍḍhetvā bhagavati attano vissatthabhāvaṃ brūhetvā vibhūtaṃ pākaṭaṃ katvā.
Iddhipāṭihāriyavaṇṇanā
483-4.Ādīnavanti dosaṃ. Gandhārīti cūḷagandhārī, mahāgandhārīti dve gandhārīvijjā. Tattha cūḷagandhārī nāma tivassato oraṃ matānaṃ sattānaṃ upapannaṭṭhānajānanavijjā. Mahāgandhārī tampi jānāti tato uttaripi iddhividhañāṇakappaṃ yebhuyyena iddhividhakiccaṃ sādheti. Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā bahudhāpi attānaṃ dasseti, hatthiādīnipi dasseti, dassanīyopi hoti, aggithambhampi karoti, jalathambhampi karoti, ākāsepi attānaṃ dasseti. Sabbaṃ indajālasadisaṃ daṭṭhabbaṃ. Aṭṭoti dukkhito bādhito, tenāha 『『pīḷito』』ti.
Ādesanāpāṭihāriyavaṇṇanā
- Kāmaṃ 『『cetasika』』nti padaṃ ye cetasi niyuttā cittena sampayuttā, tesaṃ sādhāraṇavacanaṃ, sādhāraṇe pana gahite cittaviseso gahitova hoti, sāmaññajotanā ca visese avatiṭṭhatīti cetasikaggahaṇassa adhippāyaṃ vivaranto 『『somanassadomanassaṃ adhippeta』』nti āha. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo, saddhādayo ca dassitā honti, domanassaggahaṇena dosādayo. Vitakkavicārā pana sarūpeneva dassitā. Evaṃ tava manoti iminā ākārena tava mano pavattoti attho . Kena pakārena pavattoti āha 『『somanassito vā』』tiādi. 『『Evaṃ tava mano』』ti idaṃ pana somanassitatādimattadassanaṃ, na pana yena yena somanassito vā domanassito vā, taṃ taṃ dassanaṃ. Dutiyanti 『『itthampi te mano』』ti idaṃ. Itipīti ettha iti-saddo nidassanattho 『『atthīti kho, kaccāna, ayameko anto』』tiādīsu (saṃ. ni. 2.15; 3.90) viya, tenāha 『『imañca imañca atthaṃ cintayamāna』』nti pi-saddo vuttatthasampiṇḍanattho. Parassa cintaṃ manati jānāti etenāti cintāmaṇi. Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhasutādivisesasañjānanamukhena cittācāraṃ anuminanto kathetīti keci. Apare 『『vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasenā』』ti vadanti.
Anusāsanīpāṭihāriyavaṇṇanā
486.Pavattentāti pavattanakā hutvā, pavattanavasenāti attho. 『『Eva』』nti hi padaṃ yathānusiṭṭhāya anusāsaniyā vidhivasena, paṭisedhavasena ca pavattiākāraparāmasanaṃ, sā ca sammāvitakkānaṃ micchāvitakkānañca pavattiākāradassanavasena pavattati tattha ānisaṃsassa ādīnavassa ca vibhāvanatthaṃ. Aniccasaññameva na niccasaññanti attho. Paṭiyogīnivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evaṃ saddaggahaṇassa attho, payojanañca vuttanayeneva veditabbaṃ. Idaṃgahaṇepi eseva nayo. Pañcakāmaguṇikarāganti nidassanamattaṃ daṭṭhabbaṃ, tadaññarāgassa, dosādīnañca pahānassa icchitattā, tappahānassa ca tadaññarāgādikhepanassa upāyabhāvato tathā vuttaṃ duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭipakkhabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ tassādhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantariyabhāvato. Iddhividhaṃ iddhipāṭihāriyanti dasseti iddhidassanena parasantāne pasādādīnaṃ paṭipakkhassa haraṇato. Iminā nayena sesapadadvayepi attho veditabbo. Satataṃ dhammadesanāti sabbakālaṃ desetabbadhammadesanā.
Iddhipāṭihāriyenāti sahayoge karaṇavacanaṃ, iddhipāṭihāriyena saddhinti attho. Ādesanāpāṭihāriyenāti etthāpi eseva nayo. Dhammasenāpatissa āciṇṇanti yojanā. 『『Cittācāraṃ ñatvā』』ti iminā ādesanāpāṭihāriyaṃ dasseti. 『『Dhammaṃ desesī』』ti iminā anusāsanīpāṭihāriyaṃ 『『buddhānaṃ satataṃ dhammadesanā』』ti anusāsanīpāṭihāriyassa tattha sātisayatāya vuttaṃ. Saupārambhāni patirūpena upārambhitabbato. Sadosāni dosasamucchindanassa anupāyabhāvato. Sadosattā eva addhānaṃ na tiṭṭhanti cirakālaṭṭhāyīni na honti. Addhānaṃ atiṭṭhanato na niyyantīti phalena hetuno anumānaṃ. Aniyyānikatāya hi tāni anaddhaniyāni. Anusāsanīpāṭihāriyaṃ anupārambhaṃ visuddhippabhavato, visuddhinissayato ca. Tato eva niddosaṃ. Na hi tattha pubbāparavirodhādidosasambhavo. Niddosattā eva addhānaṃ tiṭṭhati paravādavātehi, kilesavātehi ca anupahantabbato. Tasmāti yathāvuttakāraṇato, tena saupārambhādiṃ, anupārambhādiṃ cāti ubhayaṃ ubhayattha yathākkamaṃ gārayhapāsaṃsabhāvānaṃ hetubhāvena paccāmasati.
Bhūtanirodhesakavatthuvaṇṇanā
487.Aniyyānikabhāvadassanatthanti yasmā mahābhūtapariyesako bhikkhu purimesu dvīsu pāṭihāriyesu vasippatto kusalopi samāno mahābhūtānaṃ aparisesanirodhasaṅkhātaṃ nibbānaṃ nāvabujjhi , tasmā tāni niyyānāvahatābhāvato aniyyānikānīti tesaṃ aniyyānikabhāvadassanatthaṃ. Tatiyaṃ pana takkarassa ekantato niyyānāvahanti tasseva niyyānikabhāvadassanatthaṃ.
Evametissā desanāya mukhyapayojanaṃ dassetvā idāni anusaṅgikampi dassetuṃ 『『apicā』』tiādi āraddhaṃ. Mahābhūte pariyesantoti aparisesaṃ nirujjhanavasena mahābhūte gavesanto, tesaṃ anavasesanirodhaṃ vīmaṃsantoti attho. Vicaritvāti dhammatāya codiyamāno vicaritvā. Dhammatāsiddhaṃ kiretaṃ, yadidaṃ tassa bhikkhuno tathā vicaraṇaṃ, yathā abhijātiyaṃ mahāpathavikampādi. Mahantabhāvappakāsanatthanti sadevake loke anaññasādhāraṇassa buddhānaṃ mahantabhāvassa mahānubhāvatāya dīpanatthaṃ. Idañca kāraṇanti sabbesampi buddhānaṃ sāsane īdiso eko bhikkhu tadānubhāvappakāsano hotīti idampi kāraṇaṃ dassento.
Katthāti nimitte bhummaṃ, tasmā katthāti kismiṃ ṭhāne kāraṇabhūte. Kiṃ āgammāti kiṃ ārammaṇaṃ paccayabhūtaṃ adhigantvā, tenāha 『『kiṃ pattassā』』ti. Teti mahābhūtā. Appavattivasenāti anuppajjanavasena. Sabbākārenāti vacanatthalakkhaṇādisamuṭṭhānakalāpacuṇṇanānattekattavinibbhogāvinibbhoga- sabhāgavisabhāgaajjhattikabāhirasaṅgahapaccayasamannāhārapaccayavibhāgākārato, sasambhārasaṅkhepasasambhāravibhattisalakkhaṇasaṅkhepasalakkhaṇavibhattiākārato cāti sabbena ākārena.
- Dibbanti ettha pañcahi kāmaguṇehi samaṅgībhūtā hutvā vicaranti, kīḷanti, jotanti cāti devo, devaloko. Taṃ yanti upagacchanti etenāti devayāniyo. Vasaṃ vattentoti ettha vasavattanaṃ nāma yathicchitaṭṭhānagamanaṃ. Cattāro mahārājāno etesaṃ issarāti cātumahārājikā yā devatā maggaphalalābhino tā tamatthaṃ ekadesena jāneyyuṃ buddhavisayo panāyaṃ pañhoti cintetvā 『『na jānāmā』』ti āhaṃsu, tenāha 『『buddhavisaye』』tiādi. Ajjhottharaṇaṃ nāmettha nippīḷananti āha 『『punappunaṃ pucchatī』』ti. Abhikkantatarāti rūpasampattiyā ceva paññāpaṭibhānādiguṇehi ca amhe abhibhuyya paresaṃ kāmanīyatarā. Paṇītatarāti uḷāratarā, tenāha 『『uttamatarā』』ti.
491-3.Devayāniyasadiso iddhividhañāṇasseva adhippetattā. 『『Devayāniyamaggoti vā …pe… sabbametaṃ iddhividhañāṇasseva nāma』』nti idaṃ pāḷiyaṃ aṭṭhakathāsu ca tattha tattha āgataruḷhivasena vuttaṃ.
494.Āgamanapubbabhāge nimittanti brahmuno āgamanassa pubbabhāge uppajjananimittaṃ. Pāturahosīti āvi bhavi. Pākaṭo ahosīti pakāso ahosi.
497.Padesenāti ekadesena, upādinnakavasena, sattasantānapariyāpannenāti attho. Anupādinnakepīti anindriyabaddhepi. Nippadesato anavasesato. Pucchāmūḷhassāti pucchituṃ ajānantassa. Pucchāya dosaṃ dassetvāti tena katapucchāya pucchitākāre dosaṃ vibhāvetvā. Yasmā vissajjanaṃ nāma pucchānurūpaṃ pucchāsabhāgena vissajjetabbato, na ca tathāgatā virajjhitvā katapucchānurūpaṃ vissajjenti, atthasabhāgatāya ca vissajjanassa pucchakā tadatthaṃ anavabujjhantā sammuyhanti, tasmā pucchāya sikkhāpanaṃ buddhāciṇṇaṃ, tenāha 『『pucchaṃ sikkhāpetvā』』tiādi.
498.Appatiṭṭhāti appaccayā, sabbaso samucchinnakāraṇāti attho. Upādinnaṃ yevāti indriyabaddhameva. Yasmā ekadisābhimukhaṃ santānavasena saṇṭhite rūpappabandhe dīghasamaññā taṃ upādāya tato appake rassasamaññā tadubhayañca visesato rūpaggahaṇamukhena gayhati, tasmā āha 『『dīghañca rassañcāti saṇṭhānavasena upādārūpaṃ vutta』』nti. Appaparimāṇe rūpasaṅghāte aṇusamaññā, taṃ upādāya tato mahati thūlasamaññā. Idampi dvayaṃ visesato rūpaggahaṇamukhena gayhati, tenāha 『『imināpī』』tiādi. Pi-saddena cettha 『『saṇṭhānavasena upādārūpaṃ vutta』』nti etthāpi vaṇṇamattameva kathitanti imamatthaṃ samuccinatīti vadanti. Subhanti sundaraṃ, iṭṭhanti attho. Asubhanti asundaraṃ, aniṭṭhanti vuttaṃ hoti. Tenevāha 『『iṭṭhāniṭṭhārammaṇaṃ panevaṃ kathita』』nti. Dīghaṃ rassaṃ, aṇuṃ thūlaṃ, subhāsubhanti tīsu ṭhānesu upādārūpasseva gahaṇaṃ, bhūtarūpānaṃ visuṃ gahitattā. Nāmanti vedanādikkhandhacatukkaṃ tañhi ārammaṇābhimukhaṃ namanato, nāmakaraṇato ca 『『nāma』』nti vuccati. Heṭṭhā 『『dīghaṃ rassa』』ntiādinā vuttameva idha ruppanaṭṭhena 『『rūpa』』nti gahitanti āha 『『dīghādibhedaṃ rūpañcā』』ti. Dīghādīti ca ādi-saddena āpādīnañca saṅgaho daṭṭhabbo. Yasmā vā dīghādisamaññā na rūpāyatanavatthukāva, atha kho bhūtarūpavatthukāpi. Tathā hi saṇṭhānaṃ phusanamukhenapi gayhati, tasmā dīgharassādiggahaṇena bhūtarūpampi gayhatevāti 『『dīghādibhedaṃ rūpa』』micceva vuttaṃ. Kiṃ āgammāti kiṃ adhigantvā kissa adhigamahetu. 『『Uparujjhatī』』ti idaṃ anuppādanirodhaṃ sandhāya vuttaṃ, na khaṇanirodhanti āha 『『asesametaṃ nappavattatī』』ti.
499.Viññātabbanti visiṭṭhena ñātabbaṃ, ñāṇuttamena ariyamaggañāṇena paccakkhato jānitabbanti attho, tenāha 『『nibbānassetaṃ nāma』』nti. Nidissatīti nidassanaṃ, cakkhuviññeyyaṃ. Na nidassanaṃ anidassanaṃ, acakkhuviññeyyanti etamatthaṃ vadanti. Nidassanaṃ vā upamā, taṃ etassa natthīti anidassanaṃ. Na hi nibbānassa niccassa ekassa accantasantapaṇītasabhāvassa sadisaṃ nidassanaṃ kutoci labbhatīti. Yaṃ ahutvā sambhoti, hutvā paṭiveti taṃ saṅkhataṃ udayavayantehi saantaṃ, asaṅkhatassa pana nibbānassa niccassa te ubhopi antā na santi, tato eva navabhāvāpagamasaṅkhāto jarantopi tassa natthīti āha 『『uppādanto…pe… ananta』』nti. 『『Titthassa nāma』』nti vatvā tattha nibbacanaṃ dassetuṃ 『『papanti etthāti papa』』nti vuttaṃ. Ettha hi papanti pānatitthaṃ. Bha-kāro kato niruttinayena. Visuddhaṭṭhena vā sabbatopabhaṃ, kenaci anupakkiliṭṭhatāya samantato pabhassaranti attho . Yena nibbānaṃ adhigataṃ, taṃ santatipariyāpannānaṃyeva idha anuppādanirodho adhippetoti vuttaṃ 『『upādinnakadhammajātaṃ nirujjhati appavattaṃ hotī』』ti.
Tatthāti 『『viññāṇassa nirodhenā』』ti yaṃ padaṃ vuttaṃ, tasmiṃ. 『『Viññāṇa』』nti viññāṇaṃ uddharati vibhattabbattā etthetaṃ uparujjhatīti etasmiṃ nibbāne etaṃ nāmarūpaṃ carimakaviññāṇanirodhena anuppādavasena nirujjhati anupādisesāya nibbānadhātuyā, tenāha 『『vijjhātadīpasikhā viya apaṇṇattikabhāvaṃ yātī』』ti. 『『Carimakaviññāṇa』』nti hi arahato cuticittaṃ adhippetaṃ. 『『Abhisaṅkhāraviññāṇassāpī』』tiādināpi saupādisesanibbānamukhena anupādisesanibbānameva vadati nāmarūpassa anavasesato uparujjhanassa adhippetattā, tenāha 『『anuppādavasena uparujjhatī』』ti. Sotāpattimaggañāṇenāti kattari, karaṇe vā karaṇavacanaṃ. Nirodhenāti pana hetumhi. Etthāti etasmiṃ nibbāne. Sesamettha yaṃ atthato na vibhattaṃ, taṃ suviññeyyameva.
Kevaṭṭasuttavaṇṇanāya līnatthappakāsanā.
- Lohiccasuttavaṇṇanā
Lohiccabrāhmaṇavatthuvaṇṇanā
501.Sālavatikāti itthiliṅgavasena tassa gāmassa nāmaṃ. Gāmaṇikābhāvenāti keci. Lohito nāma tassa kule pubbapuriso, tassa vasena lohiccoti tassa brāhmaṇassa gottato āgataṃ nāmaṃ.
- 『『Diṭṭhigata』』nti laddhimattaṃ adhippetanti āha 『『na pana ucchedasassatānaṃ aññatara』』nti. Na hi ucchedasassatagāhavinimutto koci diṭṭhigāho atthi. 『『Bhāsati yevā』』ti tassā laddhiyā loke pākaṭabhāvaṃ dasseti. Attato añño paroti yathā anusāsakato anusāsitabbo paro, evaṃ anusāsitabbatopi anusāsako paroti vuttaṃ 『『paro parassāti paro yo』』tiādi. Kiṃ-saddāpekkhāya cettha 『『karissatī』』ti anāgatakālavacanaṃ, anāgatepi vā tena tassa kātabbaṃ natthīti dassanatthaṃ. Kusalaṃ dhammanti anavajjadhammaṃ nikkilesadhammaṃ vimokkhadhammanti attho. 『『Paresaṃ dhammaṃ kathessāmī』』ti tehi attānaṃ parivārāpetvā vicaraṇaṃ kiṃ atthiyaṃ āsayabuddhassāpi anurodhena vinā taṃ na hotīti tasmā attanā paṭiladdhaṃ…pe… vihātabbanti vadati. Tenāha 『『evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmī』』ti.
504.Soti lohicco brāhmaṇo.
508.Kathāphāsukatthanti kathāsukhatthaṃ, sukhena kathaṃ kathetuñceva sotuñcāti attho. Appeva nāma siyāti ettha pītivasena āmeḍitaṃ daṭṭhabbaṃ. Tathā hi taṃ 『『buddhagajjita』』nti vuccati . Bhagavā hi īdisesu ṭhānesu visesato pītisomanassajāto hoti. Tenāha 『『ayaṃ kirettha adhippāyo』』tiādi.
Lohiccabrāhmaṇānuyogavaṇṇanā
509.Samudayasañjātīti āyuppādo. Anupubbo kampī-saddo ākaṅkhanattho hotīti 『『icchatīti attho』』ti vuttaṃ. Sātisayena vā hitena anukampako anuggaṇhanako hitānukampī. Sampajjatīti āsevanalābhena nippajjati balavatī hoti, avaggahāti attho, tenāha 『『niyatā hotī』』ti. Niraye nibbattati micchādiṭṭhiko.
510-11.Dutiyaṃ upapattinti 『『nanu rājā pasenadī kosalo』』tiādinā dutiyaṃ upapattiṃ sādhanayuttiṃ. Kāraṇañhi bhagavā upamāmukhena dasseti. Ye cimeti ye ca ime kulaputtā dibbā gabbhā paripācentīti yojanā. Asakkuṇantā upanissayasampattiyā, ñāṇaparipākassa vā abhāvena. Ye pana 『『paripaccantī』』ti paṭhanti, tesaṃ 『『dibbe gabbhe』』ti vacanavipallāsena payojanaṃ natthi. Attho ca dutiyavikappe vuttanayena veditabbo. Ahitānukampitā ca taṃsamaṅgisattavasena. Divi bhavāti dibbā. Gabbhenti paripaccanavasena santānaṃ pabandhentīti gabbhā. 『『Channaṃ devalokāna』』nti nidassanavacanametaṃ. Brahmalokassāpi hi dibbagabbhabhāvo labbhateva dibbavihārahetukattā. Evañca katvā 『『bhāvanaṃ bhāvayamānā』』ti idampi vacanaṃ samatthitaṃ hoti. Bhavanti ettha yathāruci sukhasamappitāti bhavā, vimānāni. Devabhāvāvahattā dibbā. Vuttanayeneva gabbhā. Dānādayo devalokasaṃvattaniyapuññavisesā.Dibbā bhavāti devalokapariyāpannā upapattibhavā. Tadāvaho hi kammabhavo pubbe gahito.
Tayocodanārahavaṇṇanā
513.Aniyamitenevāti aniyameneva 『『tvaṃ evaṃdiṭṭhiko evaṃ sattānaṃ anatthassa kārako』』ti evaṃ anuddesikeneva . Mānanti 『『ahametaṃ jānāmi, ahametaṃ passāmī』』ti evaṃ paṇḍitamānaṃ. Bhinditvāti vidhametvā, jahāpetvāti attho. Tayo satthāreti asampāditaattahito anovādakarasāvako, asampāditaattahito ovādakarasāvako, sampāditaattahito anovādakarasāvakoti ime tayo satthāre. Catuttho pana sammāsambuddho na codanāraho hotīti 『『tena pucchite eva kathessāmī』』ti codanārahe tayo satthāre paṭhamaṃ dassesi , pacchā catutthaṃsatthāraṃ. Kāmañcettha catuttho satthā eko adutiyo anaññasādhāraṇo, tathāpi so yesaṃ uttarimanussadhammānaṃ vasena 『『dhammamayo kāyo』』ti vuccati, tesaṃ samudāyabhūtopi te guṇāvayave satthuṭṭhāniye katvā dassento bhagavā 『『ayampi kho, lohicca, satthā』』ti abhāsi.
Aññāti ya-kāralopena niddeso 『『sayaṃ abhiññā』』ti ādīsu (dī. ni. 1.28, 37, 52; ma. ni. 1.284; 2.341; a. ni. 2.5; 10.11; mahāva. 11; dha. pa. 353; kathā. 405) viya. Aññāyāti ca tadatthiye sampadānavacananti āha 『『ājānanatthāyā』』ti. Sāvakattaṃ paṭijānitvā ṭhitattā ekadesenassa sāsanaṃ karontīti āha 『『nirantaraṃ tassa sāsanaṃ akatvā』』ti. Ukkamitvā vattantīti yathicchitaṃ karontīti attho. Paṭikkamantiyāti anabhiratiyā agāravena apagacchantiyā, tenāha 『『anicchantiyā』』tiādi. Ekāyāti ekāya itthiyā. Eko iccheyyāti eko puriso tāya anicchantiyā sampayogaṃ kāmeyya. Osakkanādimukhena itthipurisasambandhanidassanaṃ gehasitaapekkhāvasena tassa satthuno sāvakesu paṭipattīti dasseti. Ativiya virattabhāvato daṭṭhumpi anicchamānaṃ. Lobhenāti parivāravasena uppajjanakalābhasakkāralobhena. Tattha sampādehīti tasmiṃ paṭipattidhamme patiṭṭhitaṃ katvā sampādehi. Ujuṃ karohi kāyavaṅkādivigamena.
515.Evaṃ codanaṃ arahatīti evaṃ vuttanayena sāvakesu appossukkabhāvāpādane niyojanavasena codanaṃ arahati, na paṭhamo viya 『『evarūpo tava lobhadhammo』』tiādinā, na ca dutiyo viya 『『attānameva tāva tattha sampādehī』』tiādinā. Kasmā? Sampāditaattahitatāya tatiyassa.
Nacodanārahasatthuvaṇṇanā
- 『『Na codanāraho』』ti ettha yasmā codanārahatā nāma satthuvippaṭipattiyā vā sāvakavippaṭipattiyā vā ubhayavippaṭipattiyā vā, tayidaṃ sabbampi imasmiṃ satthari natthi, tasmā na codanārahoti imamatthaṃ dassetuṃ 『『ayañhī』』tiādi vuttaṃ.
517.Mayāgahitāya diṭṭhiyāti sabbaso anavajje sammāpaṭipanne paresaṃ sammadeva sammāpaṭipattiṃ dessente satthari abhūtadosāropanavasena micchāgahitāya nirayagāminiyā pāpadiṭṭhiyā . Narakapapātanti narakasaṅkhātaṃ mahāpapātaṃ. Papatanti tatthāti hi papāto. Saggamaggathaleti saggagāmimaggabhūte puññadhammathale. Sesaṃ suviññeyyameva.
Lohiccasuttavaṇṇanāya līnatthappakāsanā.
- Tevijjasuttavaṇṇanā
518.Uttarenāti ettha ena-saddo disāvācīsaddato pañcamīantato adūrattho icchito, tasmā uttarena-saddena adūratthajotanaṃ dassento 『『adūre uttarapasse』』ti āha. Akkharacintakā pana ena-saddayoge avadhivācini pade upayogavacanaṃ icchanti. Attho pana sāmivaseneva icchitoti idha sāmivacanavaseneva vuttaṃ.
519.Kulacārittādīti ādi-saddena mantajjhenābhirūpatādisampattiṃ saṅgaṇhāti. Mantasajjhāyakaraṇatthanti āthabbaṇamantānaṃ sajjhāyakaraṇatthaṃ, tenāha 『『aññesaṃ bahūnaṃ pavesanaṃ nivāretvā』』ti.
Maggāmaggakathāvaṇṇanā
520.『『Jaṅghacāra』』nti caṅkamato ito cito ca caraṇamāha. So hi jaṅghāsu kilamathavinodanattho cāroti tathā vutto. Tenāha 『『anucaṅkamantānaṃ anuvicarantāna』』nti. Tenāti ubhosupi anucaṅkamanānuvicāraṇānaṃ labbhanato. Sahāyā hi te aññamañña sabhāgavuttikā. 『『Maggo』』ti icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti maggo, ujumaggo. Tadañño amaggo, tasmiṃ magge ca amagge ca. Paṭipadanti brahmalokagāmimaggassa pubbabhāgapaṭipadaṃ.
Niyyātīti niyyānīyo, so eva 『『niyyāniko』』ti vuttoti āha 『『niyyāyanto』』ti. Yasmā niyyātapuggalavasenassa niyyānikabhāvo , tasmā 『『niyyāyanto』』ti puggalassa yoniso paṭipajjanavasena niyyāyanto maggo 『『niyyātī』』ti vutto. Karotīti attano santāne uppādeti. Uppādentoyeva hi tattha paṭipajjati nāma. Saha byeti vattatīti sahabyo, sahavattanako . Tassa bhāvo sahabyatāti āha 『『sahabhāvāyā』』tiādi. Sahabhāvoti ca salokatā, samīpatā vā veditabbā, tenāha 『『ekaṭṭhāne pātubhāvāyā』』ti. Sakameva ācariyavādanti attano ācariyena pokkharasātinā kathitameva ācariyavādaṃ. Thometvā paggaṇhitvā 『『ayameva ujumaggo ayamañjasāyano』』ti pasaṃsitvā ukkaṃsitvā. Bhāradvājopisakamevāti bhāradvājopi māṇavo attano ācariyena tārukkhena kathitameva ācariyavādaṃ thometvā paggaṇhitvā vicaratīti yojanā. Tena vuttanti tena yathā tathā vā abhiniviṭṭhabhāvena vuttaṃ pāḷiyaṃ.
521-2.Aniyyānikā vāti appāṭihāriyāva aññamaññassa vāde dosaṃ dassetvā aviparītatthadassanatthaṃ uttararahitā eva. Aññamaññassa vādassa ādito viruddhaggahaṇaṃ viggaho, sveva vivadanavasena aparāparaṃ uppanno vivādoti āha 『『pubbuppattiko viggaho aparabhāge vivādo』』ti. Duvidhopi eso viggaho, vivādoti dvidhā vuttopi virodho. Nānāācariyānaṃ vādatoti nānārucikānaṃ ācariyānaṃ vādabhāvato. Nānāvādo nānāvidho vādoti katvā.
523.Ekassāpīti tumhesu dvīsu ekassāpi. Ekasminti sakavādaparavādesu ekasmimpi. Saṃsayo natthīti 『『maggo nu kho, na maggo nu kho』』ti saṃsayo vicikicchā natthi. Añjasāyanabhāve pana saṃsayo. Tenāha 『『esa kirā』』tiādi. Bhagavā pana yadi sabbattha maggasaññino, evaṃ sati 『『kismiṃ vo viggaho』』ti pucchati.
- 『『Icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti maggo, ujumaggo. Tadañño amaggo』』ti vutto vāyamattho. Sabbe teti sabbepi te nānāācariyehi vuttamaggā.
Ye pāḷiyaṃ 『『addhariyā brāhmaṇā』』tiādinā vuttā. Addharo nāma yaññaviseso, tadupayogibhāvato 『『addhariyā』』 tveva vuccanti yajūni, tāni sajjhāyantīti addhariyā, yajubbedino. Ye ca tittiriisinā kate mante sajjhāyanti, te tittiriyā, yajubbedino eva. Yajubbedasākhā hesā, yadidaṃ tittiraṃ. Chando vuccati visesato sāmavedo, taṃ sarena kāyantīti chandokā, sāmavedino. 『『Chandogā』』tipi paṭhanti, so evattho. Bahavo irayo etthāti bavhāri, irubbedo. Taṃ adhīyantīti bavhārijjhā.
『『Bahūnī』』ti etthāyaṃ upamāsaṃsandanā – yathā te nānāmaggā ekaṃsato tassa gāmassa vā nigamassa vā pavesāya honti, evaṃ brāhmaṇehi paññāpiyamānāpi nānāmaggā brahmalokūpagamanāya brahmunā sahabyatāya ekaṃseneva hontīti.
527-529.Va-kāro āgamasandhimattanti anatthako va-kāro, tena vaṇṇāgamena padantarasandhimattaṃ katanti attho. Andhapaveṇīti andhapanti. 『『Paññāsasaṭṭhi andhā』』ti idaṃ tassā andhapaveṇiyā mahato gacchagumbassa anuparigamanayogyatādassanaṃ. Evañhi te 『『suciraṃ velaṃ maggaṃ gacchāmā』』ti evaṃ saññino honti. Nāmakaṃyevāti atthābhāvato nāmamattaṃyeva, taṃ pana bhāsitaṃ tehi sārasaññitampi nāmamattatāya asārabhāvato nihīnamevāti āha 『『lāmakaṃyevā』』ti.
530.Yatoti bhummatthe nissakkavacanaṃ, sāmaññajotanā ca visese avatiṭṭhatīti āha 『『yasmiṃ kāle』』ti. Āyācantīti patthenti. Uggamanaṃ lokassa bahukārabhāvato tathā thomanāti. Ayaṃ kira brāhmaṇānaṃ laddhi 『『brāhmaṇānaṃ āyācanāya candimasūriyā gantvā loke obhāsaṃ karontī』』ti.
532.Idha pana kiṃ vattabbanti imasmiṃ pana appaccakkhabhūtassa brahmuno sahabyatāya maggadesane tevijjānaṃ kiṃ vattabbaṃ atthi, ye paccakkhabhūtānampi candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ na sakkontīti adhippāyo. 『『Yatthā』』ti 『『idha panā』』ti vuttamevatthaṃ paccāmasati.
Aciravatīnadīupamākathāvaṇṇanā
542.Samabharitāti sampuṇṇā. Tato eva kākapeyyā. Pārāti paratīraṃ. Apāranti orimatīraṃ. Ehīti āgaccha.
544.Pañcasīla…pe… veditabbā yamaniyamādibrāhmaṇadhammānaṃ tadantogadhabhāvato. Tabbiparītāti pañcasīlādiviparītā pañca verādayo. 『『Punapī』』ti vatvā 『『aparampī』』ti vacanaṃ itarāyapi nadi upamāya saṅgaṇhanatthaṃ.
546.Kāmayitabbaṭṭhenāti kāmanīyabhāvena. Bandhanaṭṭhenāti teneva kāmetabbabhāvena sattānaṃ cittassa ābandhanabhāvena. Kāmañcāyaṃ guṇa-saddo atthantaresupi diṭṭhappayogo, tesaṃ panettha asambhavato pārisesañāyena bandhanaṭṭheyeva yuttoti dassetuṃ 『『anujānāmī』』tiādinā atthuddhāro āraddho, esevāti bandhanaṭṭho eva. Na hi rūpādīnaṃ kāmetabbabhāve vuccamāne paṭalaṭṭho yujjati tathā kāmetabbatāya anadhippetattā. Rāsaṭṭhaānisaṃsaṭṭhesupi eseva nayo tathāpi kāmetabbatāya anadhippetattā. Pārisesato pana bandhanaṭṭho gahito. Yadaggena hi nesaṃ kāmetabbatā, tadaggena bandhanabhāvo cāti.
Koṭṭhāsaṭṭhopi tesu yujjateva cakkhuviññeyyādikoṭṭhāsabhāvena nesaṃ kāmetabbato. Koṭṭhāse ca guṇa-saddo dissati 『『diguṇaṃ vaḍḍhetabba』』ntiādīsu, sampadāṭṭhopi –
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāmasahassato』』ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 76);
Ādīsu sopi idha na yujjatīti anuddhaṭo.
Cakkhuviññeyyāti cakkhuviññāṇena vijānitabbā, tena pana vijānanaṃ dassanamevāti āha 『『passitabbā』』ti. 『『Sotaviññāṇena sotabbā』』ti evamādi etenupāyenāti atidisati. Gavesitampi 『『iṭṭha』』nti vuccati, taṃ idha nādhippetanti āha 『『pariyiṭṭhā vā hontu mā vā』』ti. Iṭṭhārammaṇabhūtāti sukhārammaṇabhūtā. Kāmanīyāti kāmetabbā. Iṭṭhabhāvena manaṃ appāyantīti manāpā. Piyajātikāti piyasabhāvā.
Gedhenāti lobhena abhibhūtā hutvā pañcakāmaguṇe paribhuñjantīti yojanā. Mucchākāranti mohanākāraṃ. Adhiosannāti adhiggayha ajjhosāya avasannā, tenāha 『『ogāḷhā』』ti. Pariniṭṭhānappattāti gilitvā pariniṭṭhāpanavasena pariniṭṭhānaṃ upagatā. Ādīnavanti kāmaparibhoge sampati, āyatiñca dosaṃ apassantā. Ghāsacchādanādisambhoganimittasaṃkilesato nissaranti apagacchanti etenāti nissaraṇaṃ, yoniso paccavekkhitvā tesaṃ paribhogapaññā. Tadabhāvato anissaraṇapaññāti imamatthaṃ dassento 『『idametthā』』tiādimāha.
548-9.Āvarantīti kusalappavattiṃ āditova nivārenti. Nivārentīti niravasesato vārayanti. Onandhantīti ogāhantā viya chādenti. Pariyonandhantīti sabbaso chādenti. Āvaraṇādīnaṃ vasenāti āvaraṇādiatthānaṃ vasena. Te hi āsevanabalavatāya purimapurimehi pacchimapacchimā daḷhataratamādibhāvappattā vuttā.
Saṃsandanakathāvaṇṇanā
- Itthipariggahe sati purisassa pañcakāmaguṇapariggaho paripuṇṇo eva hotīti vuttaṃ 『『sapariggahoti itthipariggahena sapariggaho』』ti. 『『Itthipariggahena apariggaho』』ti ca idaṃ tevijjabrāhmaṇesu dissamānapariggahānaṃ duṭṭhullatamapariggahābhāvadassanaṃ. Evaṃbhūtānaṃ tevijjānaṃ brāhmaṇānaṃ kā brahmunā saṃsandanā, brahmā pana sabbena sabbaṃ apariggahoti. Veracittena avero, kuto etassa verappayogoti adhippāyo. Cittagelaññasaṅkhātenāti cittuppādagelaññasaññitena, tenassa sabbarūpakāyagelaññabhāvo vutto hoti. Byāpajjhenāti dukkhena. Uddhaccakukkuccādīhīti ādi-saddena tadekaṭṭhā saṃkilesadhammā saṅgayhanti. Appaṭipattihetubhūtāya vicikicchāya sati na kadāci cittaṃ purisassa vase vattati, pahīnāya pana siyā vasavattananti āha 『『vicikicchāya abhāvato cittaṃ vase vattetī』』ti. Cittagatikāti cittavasikā, tenāha cittassa vase vattantī』』ti. Na tādisoti brāhmaṇā viya cittavasiko na hoti, atha kho vasībhūtajjhānābhiññatāya cittaṃ attano vase vattetīti vasavattī.
552.Brahmalokamaggeti brahmalokagāmimagge paṭipajjitabbe, paññapetabbe vā, taṃ paññapentāti adhippāyo. Upagantvāti amaggameva 『『maggo』』ti micchāpaṭipajjanena upagantvā, paṭijānitvā vā. Paṅkaṃ otiṇṇā viyāti matthake ekaṅgulaṃ vā upaḍḍhaṅgulaṃ vā sukkhatāya 『『samatala』』nti saññāya anekaporisaṃ mahāpaṅkaṃ otiṇṇā viya. Anuppavisantīti apāyamaggaṃ brahmalokamaggasaññāya ogāhayanti. Tato eva saṃsīditvā visādaṃ pāpuṇanti. Evanti 『『samatala』』ntiādinā vuttanayena. Saṃsīditvāti nimmujjitvā. Sukkhataraṇaṃ maññe tarantīti sukkhanaditaraṇaṃ taranti maññe. Tasmāti yasmā tevijjā amaggameva 『『maggo』』ti upagantvā saṃsīdanti, tasmā. Yathāteti yathā te 『『samatala』』nti saññāya paṅkaṃ otiṇṇā. Idheva cāti imasmiñca attabhāve. Sukhaṃ vā sātaṃ vā na labhantīti jhānasukhaṃ vā vipassanāsātaṃ vā na labhanti, kuto maggasukhaṃ vā nibbānasātaṃ vāti adhippāyo. Maggadīpakanti maggadīpakābhimataṃ. 『『Iriṇa』』nti araññāniyā idaṃ adhivacananti āha 『『agāmakaṃ mahārañña』』nti . Migaruruādīnampi anupabhogarukkhehi. Parivattitumpi na sakkā honti mahākaṇṭakatāya. Ñātīnaṃ byasanaṃ vināso ñātibyasanaṃ. Evaṃ bhogasīlabyasanāni veditabbāni. Rogo eva byasati vibādhatīti rogabyasanaṃ. Evaṃ diṭṭhibyasanampi daṭṭhabbaṃ.
554.Jātasaṃvaḍḍhoti jāto hutvā saṃvaḍḍhito. Na sabbaso paccakkhā honti paricayābhāvato. Ciranikkhantoti nikkhanto hutvā cirakālo. Dandhāyitattanti vissajjane mandattaṃ saṇikavutti, taṃ pana saṃsayavasena cirāyanaṃ nāma hotīti āha 『『kaṅkhāvasena cirāyitatta』』nti. Vitthāyitattanti sārajjitattaṃ. Aṭṭhakathāyaṃ pana vitthāyitattaṃ nāma chambhitattanti adhippāyena 『『thaddhabhāvaggahaṇa』』nti vuttaṃ.
555.U-iti upasaggayoge lumpa-saddo uddharaṇattho hotīti 『『ullumpatū』』ti padassa uddharatūti atthamāha. Upasaggavasena hi dhātu-saddā atthavisesavuttino honti yathā 『『uddharatū』』ti.
Brahmalokamaggadesanāvaṇṇanā
- Yassa atisayena balaṃ atthi, so 『『balavā』』ti vuttoti āha 『『balasampanno』』ti. Saṅkhaṃ dhamayatīti saṅkhadhamako, taṃ dhamayitvā tato saddapavattako. Appanāva vaṭṭati paṭipakkhato sammadeva cetaso vimuttibhāvato.
Pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ pamāṇakarānaṃ saṃkilesadhammānaṃ avikkhambhanato. Tathā hi taṃ brahmavihārapubbabhāgabhūtaṃ pamāṇaṃ atikkamitvā odissakaanodissakadisāpharaṇavasena vaḍḍhetuṃ na sakkā. Vuttavipariyāyato pana appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ, tenāha 『『tañhī』』tiādi. Tattha arūpāvacare odissakānodissakavasena pharaṇaṃ na labbhati, tathā disāpharaṇaṃ.
Keci pana taṃ āgamanavasena labbhatīti vadanti, tadayuttaṃ. Na hi brahmavihāranissando āruppaṃ, atha kho kasiṇanissando, tasmā yaṃ suvibhāvitaṃ vasībhāvaṃ pāpitaṃ āruppaṃ, taṃ 『『appamāṇakata』』nti vuttanti daṭṭhabbaṃ. Yaṃ vā sātisayaṃ brahmavihārabhāvanāya abhisaṅkhatena santānena nibbattitaṃ, yañca brahmavihārasamāpattito vuṭṭhāya samāpannaṃ arūpāvacarajjhānaṃ, taṃ iminā pariyāyena pharaṇappamāṇavasena appamāṇakatanti vattuṃ vaṭṭatīti apare. Vīmaṃsitvā gahetabbaṃ.
Rūpāvacarārūpāvacarakammeti rūpāvacarakamme, arūpāvacarakamme ca sati. Na ohīyati na tiṭṭhatīti katūpacitampi kāmāvacarakammaṃ yathādhigate mahaggatajjhāne aparihīne taṃ abhibhavitvā paṭibāhitvā sayaṃ ohīyakaṃ hutvā paṭisandhiṃ dātuṃ samatthabhāve na tiṭṭhati. Laggitunti āvarituṃ nisedhetuṃ. Ṭhātunti paṭibalo hutvā ṭhātuṃ. Pharitvāti paṭippharitvā. Pariyādiyitvāti tassa sāmatthiyaṃ khepetvā. Kammassa pariyādiyanaṃ nāma tassa vipākuppādanaṃ nisedhetvā attano vipākuppādananti āha 『『tassa vipākaṃ paṭibāhitvā』』tiādi. Evaṃ mettādivihārīti evaṃ vuttānaṃ mettādīnaṃ brahmavihārānaṃ vasena mettādivihārī.
559.Aggaññasutte…pe… alatthunti aggaññasutte āgatanayena upasampadañceva arahattañca alatthuṃ paṭilabhiṃsu. Sesaṃ suviññeyyameva.
Tevijjasuttavaṇṇanāya līnatthappakāsanā.
Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa atthavaṇṇanāya
Līnatthappakāsanāti.
Sīlakkhandhavaggaṭīkā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Dīghanikāye
Mahāvaggaṭīkā
- Mahāpadānasuttavaṇṇanā
Pubbenivāsapaṭisaṃyuttakathāvaṇṇanā
- Yathājātānaṃ karerirukkhānaṃ ghanapattasākhāviṭapehi maṇḍapasaṅkhepehi sañchanno padeso 『『karerimaṇḍapo』』ti adhippeto. Dvāreti dvārasamīpe. Dvāre ṭhitarukkhavasena aññatthāpi samaññā atthīti dassetuṃ 『『yathā』』tiādi vuttaṃ. Kathaṃ pana bhagavā mahāgandhakuṭiyaṃ avasitvā tadā karerikuṭikāyaṃ vihāsīti? Sāpi buddhassa bhagavato vasanagandhakuṭi evāti dassento 『『antojetavane』』tiādimāha. Salaḷāgāranti devadārurukkhehi katagehaṃ. Pakatibhattassa pacchatoti bhikkhūnaṃ pākatikabhattakālato pacchā, ṭhitamajjhanhikato uparīti attho. Piṇḍapātato paṭikkantānanti piṇḍapātabhojanato apetānaṃ. Tenāha 『『bhattakicca』』ntiādi.
Maṇḍalasaṇṭhānā māḷasaṅkhepena katā nisīdanasālā 『『maṇḍalamāḷa』』nti adhippetāti āha 『『nisīdanasālāyā』』ti. Pubbenivāsapaṭisaṃyuttāti ettha pubba-saddo atītavisayo, nivāsa-saddo kammasādhano, khandhavinimutto ca nivasitadhammo natthi, khandhā ca santānavaseneva pavattantīti āha 『『pubbenivutthakkhandhasantānasaṅkhātena pubbenivāsenā』』ti. Yojetvāti visayabhāvena yojetvā. Pavattitāti kathitā. Dhammūpasaṃhitattā dhammato anapetāti dhammī. Tenāha 『『dhammasaṃyuttā』』ti.
Udapādīti paduddhāro, tassa uppannā jātāti iminā sambandho. Taṃ panassā uppannākāraṃ pāḷiyaṃ saṅkhepatova dassitaṃ, vitthārato dassetuṃ 『『aho acchariya』』ntiādi āraddhaṃ. Tattha ke anussaranti, ke nānussarantīti padadvaye paṭhamaṃyeva sappapañcanaṃ, na itaranti tadeva puggalabhedato, kālavibhāgato, anussaraṇākārato, opammato niddisantena 『『titthiyā anussarantī』』tiādi vuttaṃ. Aggappattakammavādinoti sikhāppattakammavādino 『『atthi kammaṃ atthi kammavipāko』』ti (paṭi. ma. 1.234) evaṃ kammassakatāñāṇe ṭhitā tāpasaparibbājakā. Cattālīsaṃyeva kappe anussarantīti brahmajālādīsu (dī. ni. 1.33) bhagavatā tathā paricchijja vuttattā. Tato paraṃ na anussarantīti tathāvacanañca diṭṭhigatopaṭṭhakassa tesaṃ ñāṇassa paridubbalabhāvato.
Sāvakāti mahāsāvakā tesañhi kappasatasahassaṃ pubbābhinīhāro. Pakatisāvakā pana tato ūnakameva anussaranti. Yasmā 『『kappānaṃ lakkhādhikaṃ ekaṃ, dve ca asaṅkhyeyyānī』』ti kālavasena evaṃ parimāṇo yathākkamaṃ aggasāvakapaccekabuddhānaṃ puññañāṇābhinīhāro, sāvakabodhipaccekabodhipāramitāsambharaṇañca, tasmā vuttaṃ 『『dve aggasāvakā…pe… kappasatasahassañcā』』ti. Yadi bodhisambhārasambharaṇakālaparicchinno tesaṃ tesaṃ ariyānaṃ abhiññāñāṇavibhavo, evaṃ sante buddhānampissa saparicchedatā āpannāti codanaṃ sandhāyāha 『『buddhānaṃ pana ettakanti paricchedo natthi, yāvatakaṃ ākaṅkhanti, tāvatakaṃ anussarantī』』ti 『『yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇa』』nti (mahāni. 156; cūḷani. 85; paṭi. ma. 3, 5) vacanato. Sabbaññutaññāṇassa viya hi buddhānaṃ abhiññāñāṇānampi savisaye paricchedo nāma natthi, tasmā yaṃ yaṃ ñātuṃ icchanti, te taṃ taṃ jānanti eva. Atha vā satipi kālaparicchede karuṇūpāyakosallapariggahādinā sātisayattā mahābodhisambhārānaṃ paññāpāramitāya pavattiānubhāvassa paricchedo nāma natthi, kuto tannimittakānaṃ abhiññāñāṇānanti vuttaṃ 『『buddhānaṃ…pe… natthī』』ti.
Khandhapaṭipāṭiyāti yathāpaccayaṃ anupubbapavattamānānaṃ khandhānaṃ anupubbiyā. Khandhappavattinti vedanādikkhandhappavattiṃ. Tesañhi anubhavanādiākāraggahaṇamassa sātisayaṃ, taṃ saññābhave tattha tattha anussaraṇavasena gahetvā gacchantā ekavokārabhave alabhantā 『『na passantī』』ti vuttā, jāle patitā viya sakuṇā, macchā viya cāti adhippāyo. Kuṇṭhā viyāti dandhā viya. Paṅguḷā viyāti pīṭhasappino viya. Diṭṭhiṃ gaṇhantīti adhiccasamuppannikadiṭṭhiṃ gaṇhanti. Yaṭṭhikoṭihetukaṃ gamanaṃ yaṭṭhikoṭigamanaṃ khandhapaṭipāṭiyā amuñcanato.
Evaṃ santepīti kāmaṃ buddhasāvakāpi asaññabhave khandhappavattiṃ na passanti, evaṃ santepi te buddhasāvakā asaññabhavaṃ laṅghitvā parato anussaranti. 『『Vaṭṭe』』tiādi tathā tesaṃ anussaraṇākāradassanaṃ. Buddhehi dinnanaye ṭhatvāti 『『yattha pañcakappasatāni rūpappavattiyeva, na arūpappavatti, so asaññabhavo』』ti evaṃ sammāsambuddhehi desitāyaṃ dhammanettiyaṃ ṭhatvā. Evañhi antarā cutipaṭisandhiyo apassantā parato anussaranti seyyathāpi āyasmā sobhitoti (theragā. aṭṭha. 1.2.164 sobhitattheragāthāvaṇṇanā). So kira pubbenivāse ciṇṇavasī hutvā anupaṭipāṭiyā attano nibbattaṭṭhānaṃ anussaranto yāva asaññabhave attano acittakapaṭisandhi tāva addasa, tato paraṃ pañcakappasataparimāṇe kāle cutipaṭisandhiyo adisvā avasāne cutiṃ disvā 『『kiṃ nāmeta』』nti āvajjayamāno nayavasena 『『asaññabhavo bhavissatī』』ti niṭṭhaṃ agamāsi. Atha naṃ bhagavā taṃ kāraṇaṃ aṭṭhuppattiṃ katvā pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesi. 『『Cutipaṭisandhiṃ oloketvā』』ti idaṃ cutipaṭisandhivasena tesaṃ ñāṇassa saṅkamanadassanaṃ, tena sabbaso bhave anāmasitvā gantuṃ na sakkontīti dasseti.
Taṃ tadeva passantīti yathā nāma saradasamaye ṭhitamajjhanhikavelāya caturatanike gehe cakkhumato purisassa rūpagataṃ supākaṭameva hotīti lokasiddhametaṃ, siyā pana tassa sukhumataratirohitādibhedassa rūpagatassa agocaratā. Na tveva buddhānaṃ ñātuṃ icchitassa ñeyyassa agocaratā, atha kho taṃ ñāṇālokena obhāsitaṃ hatthatale āmalakaṃ viya supākaṭaṃ suvibhūtameva hoti tathā ñeyyāvaraṇassa suppahīnattā. Tenāha 『『buddhā pana attanā vā parehi vā diṭṭhakatasutaṃ, sūriyamaṇḍalobhāsasadisa』』nti ca ādi.
Tathā sāvakā ca paccekabuddhā cāti. Ettha tathā-saddena 『『attanā diṭṭhakatasutameva anussarantī』』ti idaṃ upasaṃharati, tena sappadesameva nesaṃ anussaraṇaṃ, na nippadesanti nidasseti.
Khajjopanakaobhāsasadisaṃ ñāṇassa ativiya appānubhāvatāya. Sāvakānanti ettha pakatisāvakānaṃ pākatikapadīpobhāsasadisaṃ. Mahāsāvakānaṃ (theragā. aṭṭha. 2.21 vaṅgīsettharagāthāvaṇṇanāya vitthāro) mahāpadīpobhāsasadisaṃ. Tenāha visuddhimagge (visuddhi. 2.402) 『『ukkāpabhāsadisa』』nti. Osadhitārakobhāsasadisanti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyakattā 『『osadhī』』ti evaṃ laddhanāmāya tārakāya pabhāsadisaṃ. Saradasūriyamaṇḍalobhāsasadisaṃ sabbaso andhakāravidhamanato. Apaṭubhāvahetuko visayaggahaṇe cañcalabhāvo khalitaṃ, kuṇṭhibhāvahetuko visayassa anabhisamayo paṭighāto.Āvajjanapaṭibaddhamevāti āvajjanamattādhīnaṃ, āvajjitamatte eva yathicchitassa paṭivijjhanakanti attho. Sesapadadvayepi eseva nayo.
Asaṅgaappaṭihataṃ pavattamānaṃ bhagavato ñāṇaṃ lahutarepi visaye, garutare ca ekasadisamevāti dassetuṃ 『『dubbalapattapuṭe』』tiādinā upamādvayaṃ vuttaṃ. Dhammakāyattā bhagavato guṇaṃ ārabbha pavattā 『『bhagavantaṃyeva ārabbha uppannā』』ti vuttaṃ. Taṃ sabbampīti taṃ yathāvuttaṃ sabbampi pubbenivāsapaṭisaṃyuttaṃ kathaṃ. Titthiyānaṃ, sāvakānañca pubbenivāsānussaraṇaṃ bhagavato pubbenivāsānussaraṇassa hīnudāharaṇadassanavasenettha kathitaṃ. Evañhi bhagavato mahantabhāvo visesato pakāsito hotīti. Saṅkhepatoti samāsato. Yattakopi pubbenivāsānussatiñāṇassa pavattibhedo attano ñāṇassa visayabhūto, taṃ sabbaṃ tadā yathākathitaṃ te bhikkhū saṅkhipitvā 『『itipī』』ti āhaṃsu. Tassa ca anekākāratāya āmeḍitavacanaṃ, pi-saddo sampiṇḍanattho, 『『iti kho bhikkhave sappaṭibhayo bālo』』tiādīsu (ma. ni. 3.124; a. ni. 3.1) viya ākārattho iti-saddoti dassento 『『evampī』』ti tadatthamāha.
2-3.Vuttamevāti ettha ca idha pāṭhe yaṃ vattabbaṃ tena pāṭhena sādhāraṇaṃ, taṃ vuttamevāti adhippetaṃ, na asādhāraṇaṃ apubbapadavaṇṇanāya adhikatattāti taṃ dassento 『『ayameva hi viseso』』tiādimāha. 『『Assosī』』ti idaṃ savanakiccanipphattiyā vuttaṃ saddaggahaṇamukhena tadatthāvabodhassa siddhattā. Tattha pana pāḷiyaṃ 『『imaṃ saṃkhiyadhammaṃ viditvā』』 icceva (dī. ni. 1.2) vuttaṃ. Ime bhikkhū mama guṇe thomenti, kathaṃ? Mama pubbenivāsañāṇaṃ ārabbhāti yojanā. Nipphattinti kiccanipphattiṃ, tena kātabbakiccasiddhanti attho. Noti pucchāvācī nu-iti iminā samānattho nipātoti vuttaṃ 『『iccheyyātha nū』』ti. Nanti bhagavantaṃ. 『『Yaṃ bhagavā』』ti ettha yaṃ-saddena kiriyāparāmasanabhūtena 『『dhammiṃ kathaṃ katheyyā』』ti evaṃ vuttaṃ. Dhammikathākaraṇaṃ parāmaṭṭhaṃ 『『etassā』』ti padassa atthoti āha 『『etassa dhammikathākaraṇassā』』ti, ādaravasena pana taṃ dvikkhattuṃ vuttaṃ.
4.Suṇāthāti ettha iti-saddo ādiattho, pakārattho vā, etena 『『manasi karothā』』ti padaṃ saṅgaṇhāti. Sotāvadhānaṃ sotassa odahanaṃ, sussūsāti attho. Chinnaṃ upacchinnaṃ vaṭumaṃ saṃsāravaṭṭaṃ etesanti chinnavaṭumakā, sammāsambuddhā, aññe ca khīṇāsavā, idha pana sammāsambuddhā adhippetā. Tesañhi sabbaso anussaraṇaṃ itaresaṃ avisayo. Tenāha 『『aññesaṃ asādhāraṇa』』nti. Paccattavacane dissati yaṃ-saddo kammatthadīpanato. Upayogavacane dissati yaṃ-saddo pucchanakiriyāya kammatthadīpanato. Tanti ca upayogavacanameva pucchati-saddassa dvikammakabhāvato. Yanti yena kāraṇenāti ayamettha atthoti āha 『『karaṇavacane dissatī』』ti. Bhummeti daṭṭhabboti yathā yaṃ-saddo na kevalaṃ paccattaupayogesu eva, atha kho karaṇepi dissati, evaṃ idha bhummeti daṭṭhabbo. Dasasahassilokadhātunti jātikkhettabhūtaṃ dasasahassacakkavāḷaṃ. Unnādento uppajji anekacchariyapātubhāvapaṭimaṇḍitattā buddhuppādassa.
Kālassa bhaddatā nāma tattha sattānaṃ guṇavibhūtiyā, buddhuppādaparamā ca guṇavibhūtīti tabbahulatā yassa kappassa bhaddatāti āha 『『pañcabuddhuppādapaṭimaṇḍitattā sundarakappe』』ti, tathā sārabhūtaguṇavasena 『『sārakappe』』ti . 『『Imaṃ kappaṃ thomento evamāhā』』ti vatvā imassa kappassa tathā thometabbatā anaññasādhāraṇāti dassetuṃ 『『yato paṭṭhāyā』』tiādi vuttaṃ. Tattha yato paṭṭhāyāti yato pabhuti abhinīhāro katoti manussattādiaṭṭhaṅgasamannāgato abhinīhāro pavattito. Saṃsārassa anādibhāvato imassa bhagavato abhinīhārato puretaraṃ uppannā sammāsambuddhā anantā aparimeyyāti tehi uppannakappe nivattento 『『etasmiṃ antare』』ti āha. Kāmaṃ dīpaṅkarabuddhuppāde ayaṃ bhagavā abhinīhāramakāsi, tassa pana bhagavato nibbatti imassa abhinīhārato purimatarāti vuttaṃ 『『amhākaṃ…pe… nibbattiṃsū』』ti.
Asaṅkhyeyyakappapariyosāneti mahākappānaṃ asaṅkhyeyyapariyosāne. Esa nayo ito paresupi. 『『Ito tiṃsakappasahassānaṃ uparī』』ti etena padumuttarassa bhagavato, sumedhassa ca bhagavato antare ekūnasattatikappasahassāni buddhasuññāni ahesunti dasseti. 『『Ito aṭṭhārasannaṃ kappasahassānaṃ uparī』』ti iminā sujātassa bhagavato, atthadassissa ca bhagavato antare ekenūnāni dvādasakappasahassāni buddhasuññāni ahesunti dasseti. 『『Ito catunavute kappe』』ti iminā dhammadassissa bhagavato, siddhatthassa ca bhagavato antare chādhikanavasatuttarāni sattarasakappasahassāni buddhasuññāni ahesunti dasseti. 『『Ekatiṃse kappe』』ti iminā vipassissa bhagavato, sikhissa ca bhagavato antare saṭṭhi kappāni buddhasuññāni ahesunti dasseti. Te sabbepi padumuttarassa bhagavato oraṃ sumedhādīhi uppannakappehi saddhiṃ samodhāniyamānā satasahassā kappā honti, yattha mahāsāvakādayo (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanā) vivaṭṭū panissayāni kusalāni sambhariṃsu. Buddhasuññepi loke paccekabuddhā uppajjitvā tesaṃ purisavisesānaṃ puññābhisandābhibuddhiyā paccayā honti. 『『Evamaya』』ntiādi vuttamevatthaṃ nigamanavasena vadati.
『『Kiṃ paneta』』ntiādi pubbanimittavibhāvanatthāya āraddhaṃ. Tattha etanti buddhānaṃ uppajjanaṃ. Kappasaṇṭhānakālasminti vivaṭṭakappassa saṇṭhahanakāle. Ekamasaṅkhyeyyanti saṃvaṭṭaṭṭhāyiṃ sandhāyāha. Ekaṅgaṇaṃ hutvā ṭhiteti pabbatarukkhagacchādīnaṃ, meghādīnañca abhāvena vivaṭaṃaṅgaṇaṃ hutvā ṭhite. Lokasannivāseti bhājanalokena sannivisitabbaṭṭhāne. Vīsati yaṭṭhiyo usabhaṃ. 『『Usabhamattā, dve usabhamattā』』tiādinā paccekaṃ mattā-saddo yojetabbo. Yojanasahassamattā hutvāti patamānāva udakadhārā yojanasahassamattaṃ ākāsaṭṭhānaṃ pharitvā pavattiyā yojanasahassamattā hutvā. Yāva avinaṭṭhabrahmalokāti yāva ābhassarabrahmalokā, yāva subhakiṇhabrahmalokā, yāva vehapphalabrahmalokāti attho.
Vātavasenāti saṭṭhisahassādhikanavayojanasatasahassubbedhassa sandhārakavātamaṇḍalassa vasena. Mahābodhipallaṅkoti mahābodhipallaṅkappadesamāha. Tassa pacchā vināso, paṭhamaṃ saṇṭhahanañca dhammatāvasena veditabbaṃ. Tatthāti tasmiṃ padese. Pubbanimittaṃ hutvāti buddhappādassa pubbanimittaṃ hutvā. Pubbanimittasannissayo hi gaccho nissitavohārena tathā vutto. Tenāha 『『tassā』』tiādi. Kaṇṇikābaddhāni hutvāti ābaddhakaṇṇikā viya hutvā. Suddhāvāsabrahmāno attamanā…pe… gacchantīti yojanā. Vehapphalepi subhakiṇhe saṅgahetvā 『『nava brahmalokā』』ti vuttaṃ. Tathā hi te catutthiṃyeva viññāṇaṭṭhitiṃ bhajanti. Nikkhamantesūti mahābhinikkhamanaṃ abhinikkhamantesu. Abhijāti panettha jātibhāvasāmaññena gabbhokkantiyāva saṅgahitā. Nimīyati anumīyati phalaṃ etenāti nimittaṃ, kāraṇaṃ. Ñāpakampi hi kāraṇaṃ disvā tassa abyabhicārībhāvena phalaṃ siddhameva katvā gaṇhi, yathā taṃ asito isi abhijātiyaṃ mahāpurisassa lakkhaṇāni disvā tesaṃ abyabhicārībhāvena buddhaguṇe siddhe eva katvā gaṇhi, evaṃ pana gayhamānaṃ tannimittakaṃ phalaṃ tadānubhāvena siddhaṃ viya voharīyati tabbhāve bhāvato. Tenāha 『『tesaṃ nimittānaṃ ānubhāvenā』』tiādi. Tathā cāha bhagavā 『『so tena lakkhaṇena samannāgato…pe… rājā samāno kiṃ labhati, buddho samāno kiṃ labhatī』』ti (dī. ni. 3.202, 204) ca evamādi. Imamatthanti pañca buddhā imasmiṃ kappe uppajjissantīti imamatthaṃ yāthāvato jāniṃsu.
Jātiparicchedādivaṇṇanā
5-7.Kappaparicchedavasenāti 『『ito so ekanavute kappe』』tiādinā yattha yattha kappe te te buddhā uppannā, tassa tassa kappassa paricchindanavasena parijānanavasena. 『『Idaṃ ta』』nti hi niyametvā paricchijja jānanaṃ paricchindanaṃ paricchedo. Parittanti ittaraṃ. Lahukanti sallahukaṃ, āyuno adhippetattā rassanti vuttaṃ hoti. Tenāha 『『ubhayametaṃ appakasseva vevacana』』nti.
『『Appaṃ vā bhiyyo』』ti avisesajotanaṃ 『『vīsaṃ vā tiṃsaṃ vā』』tiādinā aniyamitavaseneva yathālābhato vavatthapetvā ayañca nayo apacuroti dassento 『『evaṃ dīghāyuko pana atidullabho』』ti āha. Idaṃ taṃ visesavavatthāpanaṃ puggalesu pakkhipitvā dassento 『『tattha visākhā』』tiādimāha.
Yadi evaṃ kasmā amhākaṃ bhagavā tattakampi kālaṃ na jīvi, nanu mahābodhisattā carimabhave ativiyauḷāratamena puññābhisaṅkhārena paṭisandhiṃ gaṇhantīti? Saccametanti. Tattha kāraṇaṃ dassetuṃ 『『vipassīādayo panā』』tiādi vuttaṃ. Tattha abhijātiyā mettāṭhānatāya abhisaṅkhāraviññāṇassa mettāpubbabhāgatā. Tadanuguṇañhi tesaṃ visesato paṭisandhiviññāṇaṃ. Tassa visesato bahulaṃ khemavitakkūpanissayatāya somanassasahagatatā, anaññasādhāraṇaparopadesarahitañāṇavisesūpanissayatāya ñāṇasampayuttatā, asaṅkhārikatā ca veditabbā, asaṅkhyeyyaṃ āyu ādhāravisesato, nissayavisesato, paṭipakkhadūrībhāvato, pavattiākāravisesato ca aparimeyyānubhāvatāya kāraṇassa. Tattha cirataraṃ kālaṃ santānassa pāramitāparibhāvitatā ādhāravisesatā. Alobhajjhāsayādiāsayasampadā nissayavisesatā. Lābhamacchariyādipāpadhammavikkhambhanaṃ paṭipakkhadūrībhāvo. Sabbasattānaṃ sakalavaṭṭadukkhanissaraṇatthāya āyūhanā pavattiākāraviseso veditabbo.
Ayañca nayo sabbesaṃ mahābodhisattānaṃ carimabhavābhinibbattakakammāyūhane sādhāraṇoti tassa phalenāpi ekasadiseneva bhavitabbanti āha 『『iti sabbe buddhā asaṅkhyeyyāyukā』』ti, asaṅkhyeyyakālāvatthānāyukāti attho. Asaṅkhyeyyāyukasaṃvattanasamatthaṃ paricitaṃ kammaṃ hoti, buddhā pana tadā manussānaṃ paramāyuppamāṇānurūpameva kālaṃ ṭhatvā parinibbāyanti tato paraṃ ṭhatvā sādhetabbapayojanābhāvato, dhammatāvesāti vā veditabbā. Aṭṭhakathāyaṃ pana tato paraṃ pana aṭṭhānassa 『『utubhojanavipattiyā』』ti (dī. ni. aṭṭha. 2.5) kāraṇaṃ vuttaṃ, 『『taṃ lokasādhāraṇaṃ loke jātasaṃvuddhānaṃ tathāgatānaṃ na hotī』』ti na sakkā vattuṃ. Tathā hi nesaṃ rogakilamathādayo hontiyeva. Utubhojanavasenāti asampannassa, sampannassa ca utuno, bhojanassa ca vasena yathākkamaṃ āyu hāyatipi vaḍḍhatipi. Āyūti ca paramāyu adhippetaṃ. Tattha yaṃ vattabbaṃ, taṃ brahmajālādiṭīkāyaṃ (dī. ni. ṭī. 1.40) vuttameva.
Idāni tamatthaṃ samudāgamato paṭṭhāya dassetuṃ 『『tattha yadā』』tiādi vuttaṃ. Dhamme niyuttā dhammikā, na dhammikā adhammikā, hiṃsādiadhammapasutā. Adhammikameva hoti issarajanānaṃ anuvattanena, paresaṃ diṭṭhānugatiāpajjanena ca. Uṇhavalāhakā devatāti uṇhautuno paccayabhūtameghamālāsamuṭṭhāpakā devaputtā. Tesaṃ kira tathā cittuppādasamakālameva yathicchitaṭṭhānaṃ uṇhaṃ pharamānā valāhakamālā nātibahalā ito cito nabhaṃ chādentī vitanoti. Esa nayo sītavalāhakavassavalāhakāsu. Abbhavalāhakā pana devatā sītuṇhavassehi vinā kevalaṃ abbhapaṭalasseva samuṭṭhāpakā veditabbā. Tāsanti ettha 『『mittā』』ti padaṃ ānetvā yojanā. Kāmaṃ heṭṭhā vuttā sattavidhāpi devatā cātumahārājikāva tā pana tena tena visesena vatvā idāni tadaññe paṭhamabhūmike kāmāvacaradeve sāmaññato gaṇhanto 『『cātumahārājikā』』ti āha. Tāsaṃ adhammikatāyāti rājūnaṃ adhammikabhāvamūlakena uparājādiadhammikabhāvaparamparābhatena tāsaṃ devatānaṃ adhammikabhāvena. Visamaṃ candimasūriyā pariharantīti bahvābādhatādi aniṭṭhaphalūpanissayabhūtassa yathāvuttaadhammikatāsaññitassa sādhāraṇassa pāpakammassa balena visamaṃ vāyantena vāyunā pīḷiyamānā candimasūriyā sineruṃ parikkhipantā visamaṃ parivattanti yathāmaggena nappavattantīti . Assidaṃ yathā candimasūriyānaṃ visamaparivattanaṃ visamavātasaṅkhobhahetukaṃ, evaṃ utuvassādivisamappavattīti dassetuṃ 『『vāto yathāmaggena na vāyatī』』tiādi vuttaṃ. Devatānanti sītavalāhakadevatādidevatānaṃ. Tenāha 『『sītuṇhabhedo utū』』tiādi. Tasmiṃ asampajjanteti tasmiṃ yathāvutte vassabījabhūte utumhi yathākālaṃ sampattiṃ anupagacchante.
『『Na sammā devo vassatī』』ti saṅkhepato vuttamatthaṃ vivaranto 『『kadācī』』tiādimāha. Tattha kadāci vassatīti kadāci avassanakāle vassati. Kadāci na vassatīti kadāci vassitabbakāle na vassati. Katthaci vassati, katthaci na vassatīti padesamāha. 『『Vassantopī』』tiādi 『『kadāci vassati, kadāci na vassatī』』ti padadvayasseva atthavivaraṇaṃ. Vigatagandhavaṇṇarasādīti ādi-saddena nirojataṃ saṅgaṇhāti. Ekasmiṃ padeseti bhattapacanabhājanassa ekapasse. Uttaṇḍulanti pākato ukkantataṇḍulaṃ. Tīhākārehīti sabbaso apariṇataṃ, ekadesena pariṇataṃ, dupariṇatañcāti evaṃ tīhākārehi. Paccati pakkāsayaṃ upagacchati. Appāyukāti ettha 『『dubbaṇṇā cā』』tipi vattabbaṃ. Evaṃ utubhojanavasena āyu hāyati hetumhi aparikkhīṇepi paccayassa paridubbalattā.
『『Yadā panā』』tiādi sukkapakkhassa attho vuttavipariyāyena veditabbo.
Vaḍḍhitvāvaḍḍhitvā parihīnanti veditabbaṃ. Kasmā? Na hi ekasmiṃ antarakappe aneke buddhā uppajjanti, eko eva pana uppajjatīti. Idāni tamatthaṃ vitthārato dassetuṃ 『『katha』』ntiādi vuttaṃ. Cattāri ṭhatvāti accantasaṃyoge upayogavacanaṃ. Yaṃyaṃāyuparimāṇesūti yattakayattakaparamāyuppamāṇesu. Tesampīti buddhānaṃ. Taṃ tadeva āyuparimāṇaṃ hoti, tattha kāraṇaṃ heṭṭhā vuttameva.
Jātiparicchedādivaṇṇanā niṭṭhitā
Bodhiparicchedavaṇṇanā
8.Mūleti mūlāvayavassa samīpe. Taṃ pana tassā heṭṭhāpadeso hotīti āha 『『pāṭalirukkhassa heṭṭhā』』ti. Taṃdivasanti attanā jātadivase, taṃdivasanti vā taṃ bhagavato abhisambodhidivase. So kira bodhirukkho sālakalyāṇī viya pathaviyā abbhantare eva puretaraṃ vaḍḍhento abhisambodhidivase pathaviṃ ubbhijjitvā uṭṭhito ratanasataṃ ucco, tāvadeva ca vitthato hutvā nabhaṃ pūrento aṭṭhāsi. Ayampi kiretassa rukkhabhāvena viya aññehi vemattatā. Ghanasaṃhatanāḷavaṇṭatāya kaṇṇikabaddhehi viya pupphehi. Ekasañchannāti pupphānaṃ nirantaratāya ekajjhaṃ sañchannā, tattha tattha nibaddha…pe… samujjalanti tahaṃ tahaṃ olambitakusumadāmehi ceva tahaṃ tahaṃ khittamālāpiṇḍīhi ca ito cito vippakiṇṇavividhavaṇṭamuttapupphehi ca sammadeva ujjalaṃ. Aññamaññaṃ sirīsampattānīti aññamaññassa siriyā sobhāya sampannāni. Buddhaguṇavibhavasirinti sammāsambuddhehi abhigantabbaguṇavibhūtisobhaṃ. Paṭivijjhamānoti adhigacchanto.
Setambarukkhoti setavaṇṇaphalo ambarukkho. Tadevāti pāṭaliyā vuttappamāṇameva. Ekatoti ekapasse. Surasānīti sumadhurarasāni.
Ekova pallaṅkoti ekova pallaṅkappadeso. So so rukkho 『『bodhī』』ti vuccati bujjhanti etthāti katvā.
Sāvakayugaparicchedavaṇṇanā
9.Sāvakaparicchedeti sāvakayugaparicchede. 『『Khaṇḍatissa』』nti dvepi ekajjhaṃ gahetvā ekattavasena vuttanti āha 『『khaṇḍo ca tisso cā』』ti, buddhānaṃ sahodaro, vemātikopi vā jeṭṭhabhātā na hotīti 『『ekapitiko kaniṭṭhabhātā』』ti vuttaṃ. Avasesehi puttehi. 『『Paññāpāramiyā matthakaṃ patto』』ti vatvā tassa matthakappattaṃ guṇavisesaṃ dassetuṃ 『『sikhinā bhagavatā』』tiādi vuttaṃ.
Uttaroti uttamo. Puna uttaroti theraṃ nāmena vadati. Pāranti parakoṭimatthakaṃ. Paññāvisayeti paññādhikāre. Pavattiṭṭhānavasena hi pavattiṃ vadati.
Sāvakasannipātaparicchedavaṇṇanā
10.Uposathanti āṇāpātimokkhaṃ. Dutiyatatiyesūti dutiye, tatiye ca sāvakasannipāte. Eseva nayoti caturaṅgikataṃ atidisati. Abhinīhārato paṭṭhāya vatthuṃ kathetvā pabbajjā dīpetabbā, sā pana yasmā manorathapūraṇiyaṃ aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.211) vitthārato āgatā, tasmā tattha vuttanayeneva veditabbāti.
Upaṭṭhākaparicchedavaṇṇanā
11.Nibaddhupaṭṭhākabhāvanti ārambhato paṭṭhāya yāva parinibbānā niyataupaṭṭhākabhāvaṃ. Aniyatuupaṭṭhākā pana bhagavato paṭhamabodhiyaṃ bahū ahesuṃ. Tenāha 『『bhagavato hī』』tiādi. Idāni ānandatthero yena kāraṇena satthu nibaddhupaṭṭhākabhāvaṃ upagato, yathā ca upagato, taṃ dassetuṃ 『『tattha ekadā』』tiādi vuttaṃ. 『『Ahaṃ iminā maggena gacchāmī』』ti āha anayabyasanāpādakena kammunā codiyamāno . Atha naṃ bhagavā tamatthaṃ anārocetvāva khemaṃ maggaṃ sandhāya 『『ehi bhikkhu iminā gacchāmā』』ti āha. Kasmā panassa bhagavā tamatthaṃ nārocesīti? Ārocitepi asaddahanto nādiyissati. Tañhi tassa hoti dīgharattaṃ ahitāya dukkhāyātiti. Teti te gamanaṃ, 『『ta』』nti vā pāṭho.
Anvāsattoti anubaddho, upadduto vā. Dhammagāravanissito saṃvego dhammasaṃvego 『『amhesu nāma tiṭṭhantesu bhagavatopi īdisaṃ jāta』』nti. 『『Ahaṃ upaṭṭhahissāmī』』ti vadanto dhammasenāpati atthato evaṃ vadanto nāma hotīti 『『ahaṃ bhante tumhe』』tiādi vuttaṃ. Asuññāyeva me sā disāti asuññāyeva mama sā disā. Tattha kāraṇamāha 『『tava ovādo buddhānaṃ ovādasadiso』』ti.
Vasituṃ na dassatīti ekagandhakuṭiyaṃ vāsaṃ na labhissatīti adhippāyo. Parammukhā desitassāpi dhammassāti suttantadesanaṃ sandhāya vuttaṃ. Abhidhammadesanā panassa parammukhāva pavattā pageva yācanāya. Tassā vācanāmaggopi sāriputtattherappabhavo. Kasmā? So niddesapaṭisambhidā viya therassa bhikkhuto gahitadhammakkhandhapakkhiyo. Apare pana 『『dhammabhaṇḍāgāriko paṭipāṭiyā tikadukesu devasikaṃ katokāso bhagavantaṃ pañhaṃ pucchi, bhagavāpissa pucchitapucchitaṃ nayadānavasena vissajjesi. Evaṃ abhidhammopi satthārā parammukhā desitopi therena sammukhā paṭiggahitova ahosī』』ti vadanti. Sabbaṃ vīmaṃsitvā gahetabbaṃ.
Aggupaṭṭhākoti upaṭṭhāne sakkaccakāritāya aggabhūto upaṭṭhāko. Thero hi upaṭṭhākaṭṭhānaṃ laddhakālato paṭṭhāya bhagavantaṃ duvidhena udakena, tividhena dantakaṭṭhena, pādaparikammena, gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto 『『imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī』』ti cintetvā taṃ taṃ nipphādento mahatiṃ daṇḍadīpikaṃ gahetvā ekarattiṃ gandhakuṭipariveṇaṃ nava vāre anupariyāyati. Evaṃ hissa ahosi 『『sace me thinamiddhaṃ okkameyya, bhagavati pakkosante paṭivacanaṃ dātuṃ nāhaṃ sakkuṇeyya』』nti, tasmā sabbarattiṃ daṇḍadīpikaṃ hatthena na muñcati. Tena vuttaṃ 『『aggupaṭṭhāko』』ti.
- Pitumātujātanagaraparicchedo pitumukhena āgatattā 『『pitiparicchedo』』ti vutto.
Vihāraṃ pāvisīti gandhakuṭiṃ pāvisi. Ettakaṃ kathetvāti kappaparicchedādinavavārapaṭimaṇḍitaṃ vipassīādīnaṃ sattannaṃ buddhānaṃ pubbenivāsapaṭisaṃyuttaṃ ettāvatā desanaṃ desetvā. Kasmā panettha bhagavā vipassīādīnaṃ sattannaṃyeva buddhānaṃ pubbenivāsaṃ kathesi, na buddhavaṃsadesanāyaṃ (bu. vaṃ. 64 gāthādayo) viya pañcavīsatiyā buddhānaṃ, tato vā pana bhiyyoti? Anadhikārato, payojanābhāvato ca. Buddhavaṃsadesanāyañhi (bu. vaṃ. 75) –
『『Kīdiso te mahāvīra, abhinīhāro naruttama;
Kamhi kāle tayā vīra, patthitā bodhimuttamā』』ti. ādinā –
Pavattaṃ taṃ pucchaṃ adhikāraṃ aṭṭhuppattiṃ katvā yassa sammāsambuddhassa pādamūle attanā mahābhinīhāro kato, taṃ dīpaṅkaraṃ bhagavantaṃ ādiṃ katvā yesaṃ catuvīsatiyā buddhānaṃ santikā bodhiyā laddhabyākaraṇo hutvā tattha tattha pāramiyo pūresi, tesaṃ paṭipattisaṅkhāto pubbenivāso, attano ca paṭipatti kathitā, idha pana tādiso adhikāro natthi , yena dīpaṅkarato paṭṭhāya, tato vā pana purato buddhe ārabbha pubbenivāsaṃ katheyya. Tasmā na ettha buddhavaṃsadesanāyaṃ viya pubbenivāso vitthārito. Yasmā ca buddhānaṃ desanā nāma desanāya bhājanabhūtānaṃ puggalānaṃ ñāṇabalānurūpā, na attano ñāṇabalānurūpā, tasmā tattha aggasāvakānaṃ, mahāsāvakānaṃ, (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanā) tādisānañca devabrahmānaṃ vasena desanā vitthāritā. Idha pana pakatisāvakānaṃ, tādisānañca devatānaṃ vasena pubbenivāsaṃ kathento sattannameva buddhānaṃ pubbenivāsaṃ kathesi. Tathā hi ne bhagavā palobhanavasena samuttejetuṃ sappapañcatāya kathāya desanaṃ matthakaṃ apāpetvāva gandhakuṭiṃ pāvisi. Tathā ca imissā eva desanāya anusārato āṭānāṭiyaparitta- (dī. ni. 3.275) desanādayo pavattā.
Apicettha bhagavā attano suddhāvāsacārikāvibhāviniyā uparidesanāya saṅgahatthaṃ vipassīādīnaṃ eva sattannaṃ sammāsambuddhānaṃ pubbenivāsaṃ kathesi. Tesaṃyeva hi sāvakā tadā ceva etarahi ca suddhāvāsabhūmiyaṃ ṭhitā, na aññesaṃ parinibbutattā. 『『Siddhatthatissaphussānaṃ kira buddhānaṃ sāvakā suddhāvāsesu upapannā upapattisamanantarameva imasmiṃ sāsane upakādayo viya arahattaṃ adhigantvā nacirasseva parinibbāyiṃsu, na tattha tattha yāvatāyukaṃ aṭṭhaṃsū』』ti vadanti. Tathā yesaṃ sammāsambuddhānaṃ paṭivedhasāsanaṃ ekaṃsato nicchaye na ajjāpi dharati, na antarahitaṃ, te eva kittento vipassīādīnaṃyeva bhagavantānaṃ pubbenivāsaṃ imasmiṃ sutte kathesi veneyyajjhāsayavasena. Apubbācarimaniyamo pana aparāparaṃ saṃsaraṇakasattavāsavasena ekissā lokadhātuyā icchitoti na tenetaṃ virujjhatīti daṭṭhabbaṃ. Nirantaraṃ matthakaṃ pāpetvāti abhijātito paṭṭhāya yāva pātimokkhuddeso yāva tā buddhakiccasiddhi, tāva matthakaṃ sikhaṃ pāpetvā. Na tāva kathitoti yojanā.
Tantinti dhammatantiṃ, pariyattinti attho. Puttaputtamātuyānavihāradhanavihāradāyakādīnaṃ sambahulānaṃ atthānaṃ vibhāvanavasena pavattavāro sambahulavāro.
Sambahulavāravaṇṇanā
Kāmañcāyaṃ pāḷiyaṃ anāgato, aṭṭhakathāsu āgatattā pana ānetvā dīpetabboti taṃ dīpento 『『sabbabodhisattānañhī』』tiādimāha. Kulavaṃso kulānukkamo. Paveṇīti paramparā. 『『Kasmā』』ti puttuppattiyā kāraṇaṃ pucchitvā taṃ vissajjento 『『sabbaññubodhisattānañhī』』tiādimāha, tena tesaṃ jātanagarādi paññāyamānaṃ ekaṃsato manussabhāvasañjānanatthaṃ icchitabbaṃ, aññathā yathādhippetabuddhakiccasiddhi eva na siyāti dasseti, yato mahāsattānaṃ carimabhave manussaloke eva pātubhāvo, na aññattha.
Sambahulaparicchedavaṇṇanā
Candādīnaṃ sobhāvisesaṃ raheti cajāpetīti rāhu, rāhuggaho, idha pana rāhu viyāti rāhu. Bandhananti ca anatthuppattiṭṭhānataṃ sandhāya vuttaṃ. Tathā mahāsattena vuttavacanameva gahetvā kumārassa 『『rāhulo』』ti nāmaṃ akaṃsu. Athāti nipātamattaṃ. Rocinīti rocanasīlā, ujjalarūpāti attho. Rucaggatīti rucaṃ pabhātaṃ āgatibhūtā, ga-kārāgamaṃ katvā vuttaṃ. Itthiratanabhāvato manussaloke sabbāsaṃ itthīnaṃ bimbapaṭicchannabhūtāti bimbā.
Jhānā vuṭṭhāyāti pādakajjhānato uṭṭhāya.
Aṭṭhaṅgulubbedhāti aṭṭhaṅgulappamāṇabahalabhāvā. Cūḷaṃsena chādetvāti tiriyabhāgena ṭhapanavasena sabbaṃ vihāraṭṭhānaṃ chādetvā. Suvaṇṇayaṭṭhiphālehīti phālappamāṇāhi suvaṇṇayaṭṭhīhi. Suvaṇṇahatthipādānīti pakatihatthipādaparimāṇāni suvaṇṇakhaṇḍāni. Vuttanayenevāti cūḷaṃseneva. Suvaṇṇakaṭṭīhīti suvaṇṇakhaṇḍehi. Salakkhaṇānanti lakkhaṇasampannānaṃ sahassārānaṃ.
Bodhipallaṅkoti abhisambujjhanakāle nisajjaṭṭhānaṃ. Avijahitoti buddhānaṃ tathānisajjāya anaññatthabhāvībhāvato apariccatto. Tenāha 『『ekasmiṃyeva ṭhāne hotī』』ti. Paṭhamapadagaṇṭhikāti pacchime sopānaphalake ṭhatvā ṭhapiyamānassa dakkhiṇapādassa patiṭṭhahanaṭṭhānaṃ. Taṃ pana yasmā daḷhaṃ thiraṃ kenaci abhejjaṃ hoti, tasmā 『『padagaṇṭhī』』ti vuttaṃ. Yasmiṃ bhūmibhāge idāni jetavanamahāvihāro, tattha yasmiṃ ṭhāne purimānaṃ sabbabuddhānaṃ mañcā paññattā, tasmiṃyeva padese amhākampi bhagavato mañco paññattoti katvā 『『cattāri mañcapādaṭṭhānāni avijahitāneva hontī』』ti vuttaṃ. Mañcānaṃ pana mahantakhuddakabhāvena mañcapaññāpanapadesassa mahantāmahantatā appamāṇaṃ, buddhānubhāvena pana so padeso sabbadā ekappamāṇoyeva hotīti 『『cattāri mañcapādaṭṭhānāni avijahitāneva hontī』』ti vuttanti daṭṭhabbaṃ. Vihāropi na vijahito yevāti etthāpi eseva nayo. Purimaṃ vihāraṭṭhānaṃ na pariccajatīti hi attho.
Visiṭṭhā mattā vimattā, vimattāva vemattaṃ, visadisatāti attho. Pamāṇaṃ āroho. Padhānaṃ dukkarakiriyā. Rasmīti sarīrappabhā.
『『Sattānaṃ pākatikahatthena chahattho majjhimapuriso, tato tiguṇaṃ bhagavato sarīrappamāṇanti bhagavā aṭṭhārasahattho』』ti vadanti. Apare pana bhaṇanti 『『manussānaṃ pākatikahatthena catuhattho majjhimapuriso, tato tiguṇaṃ bhagavato sarīrappamāṇanti bhagavā dvādasahattho upādinnakarūpadhammavasena, samantato pana byāmamattaṃ byāmappabhā pharatīti upari chahatthaṃ abbhuggato, bahalatarappabhā rūpena saddhiṃ aṭṭhārasahattho hotī』』ti.
Addhaniyanti dīghakālaṃ.
Ajjhāsayapaṭibaddhanti bodhisambhārasambharaṇakāle tathāpavattajjhāsayādhīnaṃ, tathāpavattapatthanānurūpaṃ vipulaṃ, vipulatarañca hotīti attho. Svāyamattho cariyāpiṭakavaṇṇanāyaṃ vuttanayeneva veditabbo. Ettha ca yasmā sarīrappamāṇaṃ, padhānaṃ, sarīrappabhā ca buddhānaṃ visadisāti idha pāḷiyaṃ anāgatā, tasmā tehi saddhiṃ vemattatāsāmaññena āyukulānipi idha āharitvā dīpitāni. Paṭividdhaguṇesūti adhigatasabbaññuguṇesu. Nanu ca bodhisambhāresu, veneyyapuggalaparimāṇe ca vemattaṃ natthīti? Saccaṃ natthi, tadubhayaṃ pana buddhaguṇaggahaṇena gahitameva hotīti na uddhaṭaṃ. Yadaggena hi sabbabuddhānaṃ buddhaguṇesu vemattaṃ natthi, tadaggena nesaṃ sambodhisambhāresupi vemattaṃ natthīti. Kasmā? Hetuanurūpatāya phalassa , ekanteneva veneyyapuggalaparimāṇe vemattabhāvo vibhāvito. Mahābodhisattānañhi hetuavatthāyaṃ sambhatūpanissayindriyaparipākā veneyyapuggalā carimabhave arahattasampattiyā paripositāni kamalavanāni sūriyarasmisamphassena viya tathāgataguṇānubhāvasamphassena vibodhaṃ upagacchantīti dīpesuṃ aṭṭhakathācariyā.
Nidhikumbhoti cattāro mahānidhayo sandhāya vadati. Jāto cāti. Ca-saddena katamahābhinīhāro cāti ayampi attho saṅgahitoti daṭṭhabbo. Vuttaṃ hetaṃ buddhavaṃse –
『『Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;
Visākhā candimāyuttā, dhuvaṃ buddho bhavissatī』』ti. (bu. vaṃ. 65);
『『Eteneva ca sabbabuddhānaṃ visākhānakkhatteneva mahābhinīhāro hotī』』ti ca vadanti.
13.Ayaṃgatīti ayaṃ pavatti pavattanākāro, aññe pubbenivāsaṃ anussarantā iminā ākārena anussarantīti attho, yasmā cutito paṭṭhāya yāva paṭisandhi, tāva anussaraṇaṃ ārohanaṃ atītaatītataraatītatamādijātisaṅkhāte pubbenivāse ñāṇassa abhimukhabhāvena pavattīti katvā. Tasmā paṭisandhito paṭṭhāya yāva cuti, tāva anussaraṇaṃ orohanaṃ pubbenivāse paṭimukhabhāvena ñāṇassa pavattīti āha 『『pacchāmukhaṃ ñāṇaṃ pesetvā』』ti. Cutigantabbanti yaṃ panidaṃ cutiyā ñāṇagatiyā gantabbaṃ, taṃ gamanaṃ bujjhananti attho. Garukanti bhāriyaṃ dukkaraṃ. Tenāha 『『ākāse padaṃ dassento viyā』』ti. Aparampi kāraṇanti chinnavaṭumānussaraṇaṃ pacchāmukhaṃ ñāṇaṃ pesanato aparaṃ acchariyabbhutakāraṇaṃ. Yatrāti paccattatthe, nāmāti acchariyatthe nipāto, hi-saddo anatthako. Tenāha 『『yo nāma tathāgato』』ti. Evañca katvā 『『yatrā』』ti nipātavasena visuṃ yatra-saddaggahaṇaṃ samatthitaṃ hoti. Papañcenti sattasantānaṃ saṃsāre vitthārentīti papañcaṃ. Kammavaṭṭaṃ vuccatīti kilesavaṭṭassa papañcaggahaṇena, vipākavaṭṭassa dukkhaggahaṇena gahitattā. Pariyādinnavaṭṭeti sabbaso khepitavaṭṭe. 『『Maggasīlena phalasīlenā』』ti vatvā tayidaṃ maggaphalasīlaṃ lokiyasīlapubbakaṃ, buddhānañca lokiyasīlampi lokuttarasīlaṃ viya anaññasādhāraṇaṃ evāti dassetuṃ 『『lokiyalokuttarasīlenā』』ti vuttaṃ. Samādhipaññāsupi eseva nayo. Samādhipakkhāti samādhi ca samādhipakkhā ca samādhipakkhā, ekadesasarūpekaseso daṭṭhabbo. Tenāha 『『maggasamādhinā』』tiādi, 『『vihāro gahito vā』』ti ca. Samādhipakkhā nāma vīriyasatiādayo.
Sayanti attanā. Nīvaraṇādīhīti nīvaraṇehi ceva tadekaṭṭhehi ca pāpadhammehi, vitakkavicārādīhi ca. 『『Vimuttattāvimuttīti saṅkhyaṃ gacchantī』』ti iminā vimutti-saddassa kammasādhanataṃ āha aṭṭhasamāpattiādivisayattā tassa. Vimuttattāti ca 『『vikkhambhanavasena vimuttattā』』tiādinā yojetabbaṃ. Tassa tassāti aniccānupassanādikassa. Paccanīkaṅgavasenāti pahātabbapaṭipakkhaaṅgavasena. Paṭippassaddhante uppannattāti kilesānaṃ paṭippassambhanaṃ paṭippassaddhaṃ, so eva anto pariyosānabhāvato, tasmiṃ sādhetabbe nibbattattā, taṃtaṃmaggavajjhakilesānaṃ paṭippassambhanavasena pavattattāti attho. Kilesehi nissaṭatā, apagamo ca nibbānassa tehi vivittattā evāti āha 『『dūre ṭhitattā』』ti.
16.Dhammadhātūti dhammānaṃ sabhāvo, atthato cattāri ariyasaccāni. Suppaṭividdhāti suṭṭhu paṭividdhā savāsanānaṃ sabbesaṃ kilesānaṃ pajahanato. Evañhi sabbaññutā, dasabalañāṇādayo cāti sabbe buddhaguṇā bhagavatā adhigatā ahesuṃ. Arahattaṃ dhammadhātūti keci. Sabbaññutañāṇanti apare. Dvīhi padehīti dvīhi vākyehi. Ābaddhanti paṭibaddhaṃ taṃmūlakattā uparidesanāya. Devacārikakolāhalanti attano devaloke cārikāyaṃ suddhāvāsadevānaṃ kutūhalappavattiṃ dassento suttantapariyosāne (dī. ni. aṭṭha. 2.91) vicāressati, atthato vibhāvessatīti yojanā. Ayaṃ desanāti 『『ito so bhikkhave』』tiādinā (dī. ni. 2.4) vitthārato pavattitadesanamāha. Nidānakaṇḍetiādito desitaṃ uddesadesanamāha. Sā hi imissā desanāya nidānaṭṭhāniyattā tathā vuttā.
Bodhisattadhammatāvaṇṇanā
- 『『Vipassīti tassa nāma』』nti vatvā tassa anvatthataṃ dassetuṃ 『『tañca kho』』tiādi vuttaṃ. Vividhe attheti tirohitavidūradesagatādike nīlādivasena nānāvidhe, tadaññe ca indriyagocarabhūte te ca yathūpagate, vohāravinicchaye cāti nānāvidhe atthe. Passanakusalatāyāti dassane nipuṇabhāvena. Yāthāvato ñeyyaṃ bujjhatīti bodhi, so eva sattayogato bodhisattoti āha 『『paṇḍitasatto bujjhanakasatto』』ti. Sucintitacintitādinā pana paṇḍitabhāve vattabbameva natthi. Yadā ca panānena mahābhinīhāro kato, tato paṭṭhāya mahābodhiyaṃ ekantaninnattā bodhimhi satto bodhisattoti āha 『『bodhisaṅkhātesū』』tiādi. Maggañāṇapadaṭṭhānañhi sabbaññutañāṇaṃ, sabbaññutañāṇapadaṭṭhānañca maggañāṇaṃ 『『bodhī』』ti vuccati. 『『Sato sampajāno』』ti iminā catutthāya gabbhāvakkantiyā okkamīti dasseti. Catasso hi gabbhāvakkantiyo idhekacco gabbho mātukucchiyaṃ okkamane, ṭhāne, nikkhamaneti tīsu ṭhānesu asampajāno hoti, ekacco paṭhame ṭhāne sampajāno, na itaresu, ekacco paṭhame, dutiye ca ṭhāne sampajāno, na tatiye, ekacco tīsupi ṭhānesu sampajāno hoti. Tattha paṭhamā gabbhāvakkanti lokiyamahājanassa vasena vuttā, dutiyā asītimahāsāvakānaṃ (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanāya vitthāro) vasena, tatiyā dvinnaṃ aggasāvakānaṃ, paccekabuddhānañca vasena. Te kira kammajavātehi uddhaṃpādā adhosirā anekasataporise papāte viya yonimukhe khittā tāḷacchiggaḷena hatthī viya sambādhena yonimukhena nikkhamantā mahantaṃ dukkhaṃ pāpuṇanti, tena nesaṃ 『『mayaṃ nikkhamāmā』』ti sampajaññaṃ na hoti. Catutthā sabbaññubodhisattānaṃ vasena. Te hi mātukucchimhi paṭisandhiṃ gaṇhantāpi pajānanti, tattha vasantāpi pajānanti, nikkhamanakālepi pajānanti. Na hi te kammajavātā uddhaṃpāde adhosire katvā khipituṃ sakkonti, dve hatthe pasāritvā akkhīni ummīletvā ṭhitakāva nikkhamantīti. Ñāṇena paricchinditvāti pubbabhāge pañcamahāvilokanañāṇehi ceva 『『idāni cavāmī』』ti cutiparicchindanañāṇena ca aparabhāge 『『idha mayā paṭisandhi gahitā』』ti paṭisandhiparicchindanañāṇena ca paricchijja jānitvā.
Pañcannaṃ mahāpariccāgānaṃ, ñātatthacariyādīnañca satipi pāramiyā pariyāpannabhāve sambhāravisesabhāvadassanatthaṃ visuṃ gahaṇaṃ. Tattha aṅgapariccāgo, nayanapariccāgo, attapariccāgo, rajjapariccāgo, puttadārapariccāgoti ime pañca mahāpariccāgā. Tatthāpi kāmaṃ aṅgapariccāgādayopi dānapāramīyeva, tathāpi pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca mahāpariccāgānaṃ visuṃ gahaṇaṃ. Tato eva ca aṅgapariccāgatopi visuṃ nayanapariccāgaggahaṇaṃ, pariccāgabhāvasāmaññepi rajjapariccāgaputtadārapariccāgaggahaṇañca kataṃ. Ñātīnaṃ atthacariyā ñātatthacariyā, sā ca kho karuṇāyanavasena. Tathā sattalokassa diṭṭhadhammikasamparāyikaparamatthānaṃ vasena hitacariyā lokatthacariyā. Kammassakatāñāṇavasena, anavajjakammāyatanasippāyatanavijjāṭhānavasena, khandhāyatanādivasena, lakkhaṇattayāditīraṇavasena ca attano, paresañca tattha satipaṭṭhānena ñāṇacāro buddhacariyā, sā panatthato paññāpāramīyeva, ñāṇasambhāravisesatādassanatthaṃ pana visuṃ gahaṇaṃ. Buddhacariyānanti bahuvacananiddesena pubbayogapubbacariyādhammakkhānādīnaṃ saṅgaho daṭṭhabbo. Tattha gatapaccāgatavattasaṅkhātāya pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayapaṭipatti pubbacariyā. 『『Yāva cariyāpiṭake saṅgahitā abhinīhāro pubbayogo, kāyādivivekavasena ekacariyā pubbacariyā』』ti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena, sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattakathā dhammakkhānaṃ. Koṭiṃ patvāti paraṃ pariyantaṃ paramukkaṃsaṃ pāpuṇitvā. Sattamahādānānīti aṭṭhavassikakāle 『『hadayamaṃsādīnipi yācakānaṃ dadeyya』』nti ajjhāsayaṃ uppādetvā dinnadānaṃ, maṅgalahatthidānaṃ, gamanakāle dinnaṃ sattasattakamahādānaṃ, maggaṃ gacchantena dinnaṃ assadānaṃ, rathadānaṃ, puttadānaṃ, bhariyādānanti imāni satta mahādānāni (cariyā. 79) datvā.
『『Idāneva me maraṇaṃ hotū』』ti adhimuccitvā kālakaraṇaṃ adhimuttikālakiriyā, taṃ bodhisattānaṃyeva, na aññesaṃ. Bodhisattā kira dīghāyukadevaloke ṭhitā 『『idha ṭhitassa me bodhisambhārasambharaṇaṃ na sambhavatī』』ti katvā tattha vāsato nibbindamānasā honti, tadā vimānaṃ pavisitvā akkhīni nimīletvā 『『ito uddhaṃ me jīvitaṃ nappavattatū』』ti cittaṃ adhiṭṭhāya nisīdanti, cittādhiṭṭhānasamanantarameva maraṇaṃ hoti. Pāramīdhammānañhi ukkaṃsappavattiyā tasmiṃ tasmiṃ attabhāve abhiññāsamāpattīhi santānassa visesitattā attasinehassa tanubhāvena, sattesu ca mahākaruṇāya uḷārabhāvena adhiṭṭhānassa tikkhavisadabhāvāpattiyā bodhisattānaṃ adhippāyā samijjhanti. Citte, viya kammesu ca nesaṃ vasībhāvo, tasmā yattha upapannānaṃ pāramiyo sammadeva paribrūhanti. Vuttanayena kālaṃ katvā tattha upapajjanti. Tathā hi amhākaṃ mahāsatto imasmiṃyeva kappe nānājātīsu aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto, appakameva kālaṃ tattha ṭhatvā tato cavitvā manussaloke nibbatto, pāramīsambharaṇapasuto ahosi. Tena vuttaṃ 『『bodhisattānaṃyeva, na aññesa』』nti. 『『Ekenaattabhāvena antarena pāramīnaṃ sabbaso pūritattā』』ti iminā payojanābhāvato tattha ṭhatvā adhimuttikālakiriyā nāma nāhosīti dasseti. Api ca tattha yāvatāyukaṭṭhānaṃ carimabhave anekamahānidhisamuṭṭhānapubbikāya dibbasampattisadisāya mahāsampattiyā nibbatti viya, buddhabhūtassa asadisadānādivasena anaññasādhāraṇalābhuppatti viya ca 『『ito paraṃ mahāpurisassa dibbasampattianubhavanaṃ nāma natthī』』ti ussāhajātassa puññasambhārassa vasenāti daṭṭhabbaṃ. Ayañhettha dhammatā.
Manussagaṇanāvasena, na devagaṇanāvasena. Pubbanimittānīti cutiyā pubbanimittāni. Amilāyitvāti ettha amilātaggahaṇeneva tāsaṃ mālānaṃ vaṇṇasampadāyapi gandhasampadāyapi sobhāsampadāyapi avināso dassitoti daṭṭhabbaṃ. Bāhirabbhantarānaṃ rajojallānaṃ lepassapi abhāvato devānaṃ sarīragatāni vatthāni sabbakālaṃ parisuddhappabhassarāneva hutvā tiṭṭhantīti āha 『『vatthesupi eseva nayo』』ti. Neva sītaṃ na uṇhanti yassa sītassa paṭikāravasena adhikaṃ seviyamānaṃ uṇhaṃ, sayameva vā kharataraṃ hutvā abhibhavantaṃ sarīre sedaṃ uppādeyya, tādisaṃ neva sītaṃ, na uṇhaṃ hoti. Tasmiṃ kāleti yathāvuttamaraṇāsannakāle. Bindubinduvasenāti chinnasuttāya āmuttamuttāvaliyā nipatantā muttaguḷikā viya bindu bindu hutvā. Sedāti sedadhārā muccanti. Dantānaṃ khaṇḍitabhāvo khaṇḍiccaṃ. Kesānaṃ palitabhāvo pāliccaṃ.Ādi-saddena valittacataṃ saṅgaṇhāti. Kilantarūpo attabhāvo hoti, na pana khaṇḍiccapāliccādīti adhippāyo. Ukkaṇṭhitāti anabhirati. Sā natthi uparūpari uḷārauḷārānameva bhogānaṃ visesato duvijānanānaṃ upatiṭṭhahanato. Nissasantīti uṇhaṃ nissasanti. Vijambhantīti anabhirativasena vijambhanaṃ karonti.
Paṇḍitā evāti buddhisampannā eva devatā. Yathā devatā sampatijātā 『『kīdisena puññakammena idha nibbattā』』ti cintetvā 『『iminā nāma puññakammena idha nibbattā』』ti jānanti, evaṃ atītabhave attanā kataṃ, aññadāpi vā ekaccaṃ puññakammaṃ jānantiyeva mahāpuññāti āha 『『ye mahāpuññā』』tiādi.
Na paññāyanti ciratarakālattā paramāyuno. Aniyyānikanti na niyyānāvahaṃ sattānaṃ abhājanabhāvato. Sattā na paramāyuno honti nāma pāpussannatāyāti āha 『『tadā hi sattā ussannakilesā hontī』』ti. Etthāha – kasmā sammāsambuddhā manussaloke eva uppajjanti, na devabrahmalokesūti? Devaloke tāva nuppajjanti brahmacariyavāsassa anokāsabhāvato, tathā anacchariyabhāvato . Acchariyadhammā hi buddhā bhagavanto, tesaṃ sā acchariyadhammatā devattabhāve ṭhitānaṃ na pākaṭā hoti yathā manussabhūtānaṃ, devabhūte hi sammāsambuddhe dissamānaṃ buddhānubhāvaṃ devānubhāvato loko dahati, na buddhānubhāvato, tathā sati 『『sammāsambuddho』』ti nādhimuccati na sampasīdati, issaraguttaggāhaṃ na vissajjeti, devattabhāvassa ca cirakālādhiṭṭhānato ekaccasassatavādato na parimuccati. Brahmaloke nuppajjantīti etthāpi eseva nayo. Sattānaṃ tādisaggāhavinimocanatthañhi buddhā bhagavanto manussasugatiyaṃyeva uppajjanti, na devasugatiyaṃ. Manussasugatiyaṃ uppajjantāpi opapātikā na honti, sati ca opapātikūpapattiyaṃ vuttadosānativattanato, dhammaveneyyānaṃ dhammatantiyā ṭhapanassa viya dhātuveneyyānaṃ dhātūnaṃ ṭhapanassa icchitabbattā ca. Na hi opapātikānaṃ parinibbānato uddhaṃ sarīradhātuyo tiṭṭhanti. Manussaloke uppajjantāpi mahābodhisattā carimabhave manussabhāvassa pākaṭabhāvakaraṇāya pana dārapariggahampi karontā yāva puttamukhadassanā agāramajjhe tiṭṭhanti, paripākagatasīlanekkhammapaññādipāramikāpi na abhinikkhamantīti. Kiṃ vā etāya kāraṇacintāya 『『sabbabuddhehi āciṇṇasamāciṇṇā, yadidaṃ manussabhūtānaṃyeva abhisambujjhanā, na devabhūtāna』』nti. Ayamettha dhammatā. Tathā hi tadattho mahābhinīhāropi manussabhūtānaṃyeva ijjhati, na devabhūtānaṃ.
Kasmā pana sammāsambuddhā jambudīpe eva uppajjanti, na sesadīpesu? Keci tāva āhu 『『yasmā pathaviyā nābhibhūtā, buddhānubhāvasahitā acalaṭṭhānabhūtā bodhimaṇḍabhūmi jambudīpe eva, tasmā jambudīpe eva uppajjantī』』ti, tathā 『『itaresampi avijahitaṭṭhānānaṃ tattheva labbhanato』』ti. Ayaṃ panettha amhākaṃ khanti – yasmā purimabuddhānaṃ, mahābodhisattānaṃ, paccekabuddhānañca nibbattiyā sāvakabodhisattānaṃ sāvakabodhiyā abhinīhāro, sāvakapāramiyā sambharaṇaṃ, paripācanañca buddhakhettabhūte imasmiṃ cakkavāḷe jambudīpe eva ijjhati, na aññattha. Veneyyānaṃ vinayanattho ca buddhuppādoti aggasāvakamahāsāvakādi veneyyavisesāpekkhāya etasmiṃ jambudīpe eva buddhā nibbattanti, na sesadīpesu. Ayañca nayo sabbabuddhānaṃ āciṇṇasamāciṇṇoti. Tesaṃ uttamapurisānaṃ tattheva uppatti sampatticakkānaṃ viya aññamaññūpanissayato aparāparaṃ vattatīti daṭṭhabbaṃ, eteneva imaṃ cakkavāḷaṃ majjhe katvā iminā saddhiṃ cakkavāḷānaṃ dasasahassasseva khettabhāvo dīpito ito aññassa buddhānaṃ uppattiṭṭhānassa tepiṭake buddhavacane anupalabbhanato. Tenāha 『『tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantīti dīpaṃ passī』』ti. Iminā nayena desaniyāmepi kāraṇaṃ nīharitvā vattabbaṃ.
Idānica khattiyakulaṃ lokasammataṃ brāhmaṇānampi pūjanīyabhāvato. 『『Rājā pitā bhavissatī』』ti kulaṃ passi pituvasena kulassa niddisitabbato.
『『Dasannaṃ māsānaṃ upari satta divasānī』』ti passi, tena attano antarāyābhāvaṃ aññāsi, tassā ca tusitabhave dibbasampattipaccanubhavanaṃ.
Tā devatāti dasasahassicakkavāḷadevatā. Kathaṃ pana tā devatā tadā bodhisattassa pūritapāramibhāvaṃ, kathaṃ cassa buddhabhāvaṃ jānantīti? Mahesakkhānaṃ devatānaṃ vasena, yebhuyyena ca tā devatā abhisamayabhāgino. Tathā hi bhagavato dhammadānasaṃvibhāge anekavāraṃ dasasahassacakkavāḷadevatāsannipāto ahosi.
『『Cavāmī』』ti jānāti cutiāsannajavanehi ñāṇasahitehi cutiyā upaṭṭhitabhāvassa paṭisaṃviditattā. Cuticittaṃ na jānāti cuticittakkhaṇassa ittarabhāvato. Tathā hi taṃ cutūpapātañāṇassapi avisayova. Paṭisandhicittepi eseva nayo. Āvajjanapariyāyoti āvajjanakkamo. Yasmā ekavāraṃ āvajjitamattena ārammaṇaṃ nicchinituṃ na sakkā, tasmā taṃ evārammaṇaṃ dutiyaṃ, tatiyañca āvajjitvā nicchayati. Āvajjanasīsena cettha javanavāro gahito. Tenāha 『『dutiyatatiyacittavāre eva jānissatī』』ti. Cutiyā puretaraṃ katipayacittavārato paṭṭhāya 『『maraṇaṃ me āsanna』』nti jānanato 『『cutikkhaṇepi cavāmīti jānātī』』ti vuttaṃ. Paṭisandhiyā pana apubbabhāvato paṭisandhicittaṃ na jānāti. Nikantiyā uppattito parato 『『asukasmiṃ me ṭhāne paṭisandhi gahitā』』ti jānāti. Tasmiṃ kāleti paṭisandhiggahaṇakāle. Dasasahassilokadhātu kampatīti ettha kampanakāraṇaṃ heṭṭhā brahmajālavaṇṇanāyaṃ (dī. ni. ṭī. 1.149) vuttameva. Atthato panettha yaṃ vattabbaṃ, taṃ parato mahāparinibbānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.171) āgamissati. Mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparatāya bahulaṃ somanassikāva hontīti tesaṃ paṭhamamahāvipākacittena paṭisandhiggahaṇaṃ aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.17; dha. sa. aṭṭha. 498; ma. ni. aṭṭha. 4.200) vuttaṃ. Mahāsivattheropana yadipi mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparāva, vivekajjhāsayā pana visaṅkhāraninnā sabbasaṅkhāresu ajjhupekkhanabahulāti pañcamamahāvipākacittena paṭisandhiggahaṇamāha.
Pure puṇṇamāya sattamadivasato paṭṭhāyāti puṇṇamāya pure sattamadivasato paṭṭhāya, sukkapakkhe navamito paṭṭhāyāti attho. Sattame divaseti navamito sattame divase āsaḷhipuṇṇamāyaṃ. Idaṃ supinanti idāni vuccamānākāraṃ. Majjhimaṭṭhakathāyaṃ pana 『『anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā』』ti (ma. ni. aṭṭha. 4.200) vuttaṃ. Tattha nesaṃ deviyoti mahārājūnaṃ deviyo. Caritvāti gocaraṃ caritvā.
Haritūpalittāyāti haritena gomayena kataparibhaṇḍāya. 『『So ca kho purisagabbho, na itthigabbho, putto te bhavissatī』』ti ettakameva te brāhmaṇā attano supinasatthanayena kathesuṃ. 『『Sace agāraṃ ajjhāvasissatī』』tiādi pana devatāviggahena tamatthaṃ yāthāvato pavedesuṃ.
Dhammatāti ettha dhamma-saddo 『『jātidhammānaṃ bhikkhave sattāna』』ntiādīsu (ma. ni. 1.131; 3.373; paṭi. ma. 1.33) viya pakatipariyāyo, dhammo eva dhammatā yathā devo eva devatāti āha 『『ayaṃ sabhāvo』』ti, ayaṃ pakatīti attho. Svāyaṃ sabhāvo atthato tathā niyatabhāvoti āha 『『ayaṃ niyāmoti vuttaṃ hotī』』ti. Niyāmo pana bahuvidhoti te sabbe atthuddhāranayena uddharitvā idhādhippetaniyāmameva dassetuṃ 『『niyāmo ca nāmā』』tiādi vuttaṃ. Tattha kammānaṃ niyāmo kammaniyāmo. Esa nayo utuniyāmādīsu tīsu. Itaro pana dhammo eva niyāmo dhammaniyāmo, dhammatā.
Kusalassa kammassa. Nisento tikhiṇaṃ karonto.
Arūpādibhūmibhāgavisesavasena utuvisesadassanato utuvisesena sijjhamānānaṃ rukkhādīnaṃ pupphaphalādiggahaṇaṃ 『『tesu tesu janapadesū』』ti visesetvā vuttaṃ. Tasmiṃ tasmiṃ kāleti tasmiṃ tasmiṃ vasantādikāle.
Madhurato bījato tittato bījatoti yojanā.
- Vattamānasamīpe vattamāne viya voharitabbanti 『『okkamatī』』ti vuttanti āha 『『okkanto hotīti ayamevattho』』ti. Evaṃ hotīti evaṃ vuttappakārenassa sampajānanā hoti. Na okkamamāne paṭisandhikkhaṇassa duviññeyyatāya. Yathā ca vuttaṃ 『『paṭisandhicittaṃ na jānātī』』ti. Dasasahassacakkavāḷapattharaṇena vā appamāṇo. Ativiya samujjalanabhāvena uḷāro. Devānubhāvanti devānaṃ pabhānubhāvaṃ. Devānañhi pabhaṃ so obhāso abhibhavati, na tesaṃ ādhipaccaṃ. Tenāha 『『nivatthavatthassā』』tiādi.
Lokānaṃ lokadhātūnaṃ antaro vivaro lokantaro, so eva itthiliṅgavasena 『『lokantarikā』』ti vutto. Rukkhagacchādinā kenaci na haññantīti aghā, asambādhā. Tenāha 『『niccavivaṭā』』ti. Asaṃvutāti heṭṭhā, upari ca kenaci na pihitā. Tena vuttaṃ 『『heṭṭhāpi appatiṭṭhā』』ti. Tattha pi-saddena yathā heṭṭhā udakassa pidhāyikā pathavī natthīti asaṃvutā lokantarikā, evaṃ uparipi cakkavāḷesu viya devavimānānaṃ abhāvato asaṃvutā appatiṭṭhāti dasseti. Andhakāro ettha atthīti andhakārā. Cakkhuviññāṇaṃ na jāyati ālokassa abhāvato, na cakkhuno. Tathā hi 『『tena obhāsena aññamaññaṃ sañjānantī』』ti vuttaṃ. Jambudīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena, evaṃ sesadīpesu pīti āha 『『ekappahāreneva tīsu dīpesu paññāyantī』』ti. Ito aññathā pana dvīsu eva dīpesu ekappahārena paññāyantīti. Ekekāya disāya nava nava yojanasatasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Pabhāya nappahontīti attano pabhāya obhāsituṃ anabhisambhunanti. Yugandharapabbatappamāṇe ākāse vicaraṇato 『『cakkavāḷapabbatassa vemajjhena vicarantī』』ti vuttaṃ.
Vāvaṭāti khādanatthaṃ gaṇhituṃ upakkamantā. Viparivattitvāti vivattitvā. Chijjitvāti mucchāpattiyā ṭhitaṭṭhānato muccitvā, aṅgapaccaṅgachedanena vā chijjitvā. Accantakhāreti ātapasantāpābhāvena atisītabhāvameva sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhahanaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavisandhārakaṃ kappavināsakaṃ udakaṃ viya khāraṃ bhavituṃ arahati. Tathā hi sati pathavīpi vilīyeyya, tesaṃ vā pāpakammabalena petānaṃ udakassa pubbakheḷabhāvāpatti viya tassa udakassa tadā khārabhāvāpatti hotīti vuttaṃ 『『accantakhāre udake』』ti.
Ekayāgupānamattampīti pattādibhājanagataṃ yāguṃ gaḷociādiuddharaṇiyā gahetvā pivanamattampi kālaṃ. Samantatoti sabbabhāgato chappakārampi.
19.Catunnaṃmahārājānaṃ vasenāti vessavaṇādicatumahārājabhāvasāmaññena.
Yathāvihāranti yathāsakaṃ vihāraṃ.
20.Pakatiyāti attano pakatiyā eva. Tenāha 『『sabhāvenevā』』ti. Parassa santike gahaṇena vinā attano sabhāveneva sayameva adhiṭṭhahitvā sīlasampannā. Bodhisattamātāpīti amhākaṃ bodhisattamātāpi. Kāladevilassāti yathā kāladevilassa santike aññadā gaṇhāti, bodhisatte pana…pe… sayameva sīlaṃ aggahesi, tathā vipassībodhisattamātāpīti adhippāyo.
21.『『Manussesū』』ti idaṃ pakaticārittavasena vuttaṃ, 『『manussitthiyā nāma manussapurisesu purisādhippāyacittaṃ uppajjeyyā』』ti. Bodhisattassa mātuyā pana devesupi tādisaṃ cittaṃ nuppajjateva. Yathā bodhisattassa ānubhāvena bodhisattamātu purisādhippāyacittaṃ nuppajjati, evaṃ tassa ānubhāveneva sā kenaci purisena anabhibhavanīyāti āha 『『pādā na vahanti dibbasaṅkhalikā viya bajjhantī』』ti.
- Pubbe 『『kāmaguṇūpasaṃhitaṃ cittaṃ nuppajjatī』』ti vuttaṃ, puna 『『pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī』』ti ca vuttaṃ. Kathamidaṃ aññamaññaṃ na virujjhatīti āha 『『pubbe』』tiādi. Vatthupaṭikkhepoti abrahmacariyavatthupaṭisedho. Tenāha 『『purisādhippāyavasenā』』ti. Ārammaṇapaṭilābhoti rūpādipañcakāmaguṇārammaṇasseva paṭilābho.
23.Kilamathoti khedo, kāyassa garubhāvakathinabhāvādayopi tassā tadā na honti eva. 『『Tirokucchigataṃ passatī』』ti vuttaṃ. Kadā paṭṭhāya passatīti āha 『『kalalādikālaṃ atikkamitvā』』tiādi. Dassane payojanaṃ sayameva vadati. Tassa abhāvato kalalādikāle na passati. Puttena daharena mandena uttānaseyyakena saddhiṃ. 『『Yaṃ taṃ mātū』』tiādi pakaticārittavasena vuttaṃ. Cakkavattigabbhatopi hi savisesaṃ bodhisattagabbho parihāraṃ labhati puññasambhārassa sātisayattā, tasmā bodhisattamātā ativiya sappāyāhārācārā ca hutvā sakkaccaṃ pariharati. Sukhavāsatthanti bodhisattassa sukhavāsatthaṃ. Puratthābhimukhoti mātu purimabhāgābhimukho. Idāni tirokucchigatassa dissamānatāya abbhantaraṃ, bāhirañca kāraṇaṃ dassetuṃ 『『pubbe katakamma』』ntiādi vuttaṃ. Assāti deviyā. Vatthunti kucchiṃ. Phalikaabbhapaṭalādino viya bodhisattamātukucchitacassa patanubhāvena ālokassa vibandhābhāvato yathā bodhisattamātā kucchigataṃ bodhisattaṃ passati, kiṃ evaṃ bodhisattopi mātaraṃ, aññañca purato ṭhitaṃ rūpagataṃ passati, noti āha 『『bodhisatto panā』』tiādi. Kasmā pana sati cakkhumhi, āloke ca na passatīti āha 『『na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjatī』』ti. Assāsapassāsā viya hi tattha cakkhuviññāṇampi na uppajjati tajjassa samannāhārassa abhāvato.
- Yathā aññā itthiyo vijātappaccayā tādisena rogena abhibhūtāpi hutvā maranti, bodhisattamātu pana bodhisatte kucchigate tassa vijāyananimittaṃ, na koci rogo uppajjati, kevalaṃ āyuparikkhayeneva kālaṃ karoti, svāyamattho heṭṭhā vutto eva. 『『Bodhisattena vasitaṭṭhānañhī』』tiādi tassa kāraṇavacanaṃ. Aññesaṃ aparibhoganti aññehi na paribhuñjitabbaṃ, na paribhogayogyanti attho. Tathā sati bodhisattapitu aññāya aggamahesiyā bhavitabbaṃ, tathāpi bodhisattamātari dharantiyā ayujjamānakanti āha 『『na ca sakkā』』tiādi. Apanetvāti aggamahesiṭhānato nīharitvā. Attani chandarāgavaseneva bahiddhā ārammaṇapariyesanāti visayinisārāgo sattānaṃ visayesu sārāgassa balavakāraṇanti dassento āha 『『sattānaṃ attabhāve chandarāgo balavā hotī』』ti. Anurakkhituṃ na sakkotīti sammā gabbhaparihāraṃ nānuyuñjati. Tena gabbho bahvābādho hoti. Vatthu visadaṃ hotīti gabbhāsayo visuddho hoti. Mātu majjhimavayassa tatiyakoṭṭhāse bodhisattagabbhokkamanampi tassā āyuparimāṇavilokaneneva saṅgahitaṃ vayovasena uppajjanakavikārassa parivajjanato. Itthisabhāvena uppajjanakavikāro pana bodhisattassa ānubhāveneva vūpasamati.
25.Sattamāsajātoti paṭisandhiggahaṇato sattame māse jāto. So sītuṇhakkhamo na hoti ativiya sukhumālatāya. Aṭṭhamāsajāto kāmaṃ sattamāsajātato buddhivayavā, ekacce pana cammapadesā vuddhiṃ pāpuṇantā ghaṭṭanaṃ na sahanti, tena so na jīvati. 『『Sattamāsajātassa pana na tāva te jātā』』ti vadanti.
27.Devāpaṭhamaṃ paṭiggaṇhantīti 『『lokanāthaṃ mahāpurisaṃ sayameva paṭhamaṃ paṭiggaṇhāmā』』ti sañjātagāravabahumānā attano pītiṃ pavedentā khīṇāsavā suddhāvāsabrahmāno ādito paṭiggaṇhanti. Sūtivesanti sūtijagganadhātivesaṃ. Eketi abhayagirivāsino. Macchakkhisadisaṃ chavivasena. Aṭṭhāsi na nisīdi, na nipajji vā. Tena vuttaṃ 『『ṭhitāva bodhisattaṃ bodhisattamātā vijāyatī』』ti. Niddukkhatāya ṭhitā eva hutvā vijāyati. Dukkhassa hi balavabhāvato taṃ dukkhaṃ asahamānā aññā itthiyo nisinnā vā nipannā vā vijāyanti.
28.Ajinappaveṇiyāti ajinacammehi sibbitvā katapaveṇiyā. Mahātejoti mahānubhāvo. Mahāyasoti mahāparivāro, vipulakittighoso ca.
29.Bhaggavibhaggāti sambādhaṭṭhānato nikkhamanena vibhāvitattā bhaggā, vibhaggā viya ca hutvā, tena nesaṃ avisadabhāvameva dasseti. Alaggo hutvāti gabbhāsaye, yonipadese ca katthaci alaggo asatto hutvā, yato 『『dhamakaraṇato udakanikkhamanasadisa』』nti vuttaṃ. Udakenāti gabbhāsayagatena udakena. Amakkhitova nikkhamati sammakkhitassa tādisassa udakasemhādikasseva tattha abhāvato. Bodhisattassa hi puññānubhāvato paṭisandhiggahaṇato paṭṭhāya taṃ ṭhānaṃ pubbepi visuddhaṃ visesato paramasugandhagandhakuṭi viya candanagandhaṃ vāyantaṃ tiṭṭhati.
Udakavaṭṭiyoti udakakkhandhā.
31.Muhuttajātoti muhuttena jāto hutvā muhuttamattova. Anudhāriyamāneti anukūlavasena nīyamāne. Āgatānevāti taṃ ṭhānaṃ upagatāni eva. Anekasākhanti ratanamayānekasatapatiṭṭhānahīrakaṃ. Sahassamaṇḍalanti tesaṃ upariṭṭhitaṃ anekasahassamaṇḍalahīrakaṃ. Marūti devā. Na kho panaevaṃ daṭṭhabbaṃ padavītihārato pageva disāvilokanassa katattā. Tenāha 『『mahāsatto hī』』tiādi. Ekaṅgaṇānīti vivaṭabhāvena vihāraṅgaṇapariveṇaṅgaṇāni viya ekaṅgaṇasadisāni ahesuṃ. Sadisopi natthīti tumhākaṃ idaṃ vilokanaṃ visiṭṭhe passituṃ 『『idha tumhehi sadisopi natthi, kuto uttaritaro』』ti āhaṃsu. Aggoti padhāno, kena panassa padhānatāti āha 『『guṇehī』』ti. Paṭhama-saddo cettha padhānapariyāyo. Bodhisattassa pana padhānatā anaññasādhāraṇāti āha 『『sabbapaṭhamo』』ti, sabbapadhānoti attho. Etassevāti aggasaddasseva. Ettha ca mahesakkhā tāva devā tathā ca vadanti, itare pana kathanti? Mahāsattassa ānubhāvadassanādinā. Mahesakkhānañhi devānaṃ mahāsattassa ānubhāvo viya tena sadisānampi ānubhāvo paccakkho ahosīti, itare pana tesaṃ vacanaṃ sutvā saddahantā anuminantā tathā āhaṃsu. Paripākagatapubbahetusaṃsiddhāya dhammatāya codiyamāno imasmiṃ…pe… byākāsi.
Jātamattasseva bodhisattassa ṭhānādīni yesaṃ visesādhigamānaṃ pubbanimittabhūtānīti te niddhāretvā dassento 『『ettha cā』』tiādimāha. Tattha patiṭṭhānaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ iddhipādavasena lokuttaradhammesu suppatiṭṭhitabhāvasamijjhanato. Uttarābhimukhabhāvo lokassa uttaraṇavasena gamanassa pubbanimittaṃ. Tena hi bhagavā sadevakassa lokassa abhibhūto, kenaci anabhibhūto ahosi. Tenāha 『『mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimitta』』nti. Tathā sattapadagamanaṃ sattapadabojjhaṅgasampannaariyamaggagamanassa. Suvisuddhasetacchattadhāraṇaṃ suvisuddhavimuttichattadhāraṇassa. Pañcarājakakudhabhaṇḍasamāyogo pañcavidhavimuttiguṇasamāyogassa. Anāvaṭadisānuvilokanaṃ anāvaṭañāṇatāya. 『『Aggohamasmī』』tiādinā achambhitavācābhāsanaṃ kenaci avibandhanīyatāya appavattiyassa saddhammacakkappavattanassa. 『『Ayamantimā jātī』』ti āyatiṃ jātiyā abhāvakittanā anupādi…pe… pubbanimittanti veditabbaṃ tassa tassa anāgate laddhabbavisesassa taṃ taṃ nimittaṃ abyabhicārīti katvā. Na āgatoti imasmiṃ sutte, aññattha ca vakkhamānāya anupubbiyā na āgato. Āharitvāti tasmiṃ tasmiṃ sutte, aṭṭhakathāsu ca āgatanayena āharitvā dīpetabbo.
『『Dasasahassilokadhātukampī』』ti idaṃ satipi idha pāḷiyaṃ āgatatte vakkhamānānaṃ acchariyānaṃ mūlabhūtaṃ dassetuṃ vuttaṃ, evaṃ aññampi evarūpaṃ daṭṭhabbaṃ. Tantibaddhā vīṇā cammabaddhā bheriyoti pañcaṅgikatūriyassa nidassanamattaṃ, ca-saddena vā itaresampi saṅgaho daṭṭhabbo. 『『Andubandhanādīni taṅkhaṇe eva chajjitvā puna pākatikāneva honti, tathā jaccandhādīnaṃ cakkhusotādīni tathārūpakammapaccayā tasmiṃyeva khaṇe uppajjitvā tāvadeva vigacchantī』』ti vadanti. Chijjiṃsūti ca pādesu bandhaṭṭhānesu chijjiṃsu. Vigacchiṃsūti vūpasamiṃsu. Ākāsaṭṭhakaratanāni nāma taṃtaṃvimānagatamaṇiratanādīni. Sakatejobhāsitānīti ativiya samujjalāya attano pabhāya obhāsitāni ahesuṃ. Nappavattīti na sannipāto. Na vāyīti kharo vāto na vāyi. Mudusukho pana sattānaṃ sukhāvaho vāyi. Pathavigatā ahesuṃ uccaṭṭhāne ṭhātuṃ avisahantā. Utusampannoti anuṇhāsītatāsaṅkhātena utunā sampanno. Apphoṭanaṃ vuccati bhujahatthasaṅghaṭṭanasaddo, atthato pana vāmahatthaṃ ure ṭhapetvā dakkhiṇena puthupāṇinā hatthatāḷanena saddakaraṇaṃ. Mukhena usseḷanaṃ saddassa muñcanaṃ seḷanaṃ. Ekaddhajamālā ahosi nirantaraṃ dhajamālāsamodhānagatāya. Na kevalañca etāni eva, atha kho aññānipi 『『vicittapupphasugandhapupphavassadevopavassi sūriye dissamāne eva tārakā obhāsiṃsu, acchaṃ vippasannaṃ udakaṃ pathavito ubbhijji, bilāsayā ca tiracchānā āsayato nikkhamiṃsu, rāgadosamohāpi tanu bhaviṃsu, pathaviyaṃ rajo vūpasami, aniṭṭhagandho vigacchi, dibbagandho vāyi, rūpino devā sarūpeneva manussānaṃ āpāthaṃ agamaṃsu, sattānaṃ cutūpapātā nāhesu』』nti evamādīni yāni mahābhinīhārasamaye uppannāni dvattiṃsapubbanimittāni, tāni anavasesato tadā ahesunti.
Tatrāpīti tesupi pathavikampādīsu evaṃ pubbanimittabhāvo veditabbo. Na kevalaṃ sampatijātassa ṭhānādīsu evāti adhippāyo. Sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ sabbassa ñeyyassa, titthakaramatassa ca cālanato. Kenaci anussāhitānaṃyeva imasmiṃyeva ekacakkavāḷe sannipāto kenaci anussāhitānaṃyeva ekappahārenevasannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ. Paṭhamaṃ devatānaṃ paṭiggahaṇaṃ dibbavihārapaṭilābhassa, pacchā manussānaṃ paṭiggahaṇaṃ tattheva ṭhānassa niccalasabhāvato āneñjavihārapaṭilābhassa pubbanimittaṃ. Vīṇānaṃ sayaṃ vajjanaṃ parūpadesena vinā sayameva anupubbavihārapaṭilābhassa pubbanimittaṃ. Bherīnaṃ vajjanaṃ cakkavāḷapariyantāya parisāya pavedanasamatthassa dhammabheriyā anusāvanassa amatadundubhighosanassa pubbanimittaṃ. Andubandhanādīnaṃ chedo mānavinibandhabhedanassa pubbanimittaṃ. Mahājanassa rogavigamo tasseva sakalavaṭṭadukkharogavigamabhūtassa saccapaṭilābhassa pubbanimittaṃ. 『『Mahājanassā』』ti padaṃ 『『mahājanassa dibbacakkhupaṭilābhassa, mahājanassa dibbasotadhātupaṭilābhassā』』tiādinā tattha tattha ānetvā sambandhitabbaṃ. Iddhipādabhāvanāvasena sātisayañāṇajavasampattisiddhīti āha 『『pīṭhasappīnaṃ javasampadā caturiddhipādapaṭilābhassa pubbanimitta』』nti. Supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ. Atthādianurūpaṃ atthādīsu sampaṭipattibhāvato. Ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati, tena tassa sakatejobhāsitattassa pubbanimittaṃ.
Catubrahmavihārapaṭilābhassa pubbanimittaṃ tassa sabbaso veravūpasamanato. Ekādasaagginibbāpanassa pubbanimittaṃ dunnibbāpananibbānabhāvato. Ñāṇālokādassanassa pubbanimittaṃ anāloke ālokadassanabhāvato. Nibbānarasenāti kilesānaṃ nibbāyanarasena. Ekarasabhāvassāti sāsanassa sabbattha ekarasabhāvassa, tañca kho amadhurassa lokassa sabbaso madhurabhāvāpādanena. Dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ sabbaso diṭṭhigatavātāpanayanavasena. Ākāsādiappatiṭṭhavisamacañcalaṭṭhānaṃ pahāya sakuṇānaṃ pathavigamanaṃ tādisaṃ micchāgāhaṃ pahāya sattānaṃ pāṇehi ratanattayasaraṇagamanassa pubbanittaṃ. Bahujanakantatāyāti candassa viya bahujanassa kantatāya. Sūriyassa uṇhasītavivajjitautusukhatā pariḷāhavivajjitakāyikacetasikasukhappattiyā pubbanimittaṃ.Devatānaṃ apphoṭanādīhi kīḷanaṃ pamoduppatti bhavantagamanena, dhammasabhāvabodhanena ca udānavasena pamodavibhāvanassa pubbanimittaṃ. Dhammavegavassanassāti desanāñāṇavegena dhammāmatassa vassanassa pubbanimittaṃ. Kāyagatāsativasena laddhaṃ jhānaṃ pādakaṃ katvā uppāditamaggaphalasukhānubhavo kāyagatāsatiamatapaṭilābho, tassa pana kāyassāpi atappakasukhāvahattā khudāpipāsāpīḷanābhāvo pubbanimittaṃ vutto . Aṭṭhakathāyaṃpana khudaṃ, pipāsañca bhinditvā vuttaṃ. Tattha pubbanimittānaṃ bhedo visesasāmaññavibhāgena, gobalībaddañāyena ca gahetabbo. 『『Sayamevā』』ti padaṃ 『『aṭṭhaṅgikamaggadvāravivaraṇassā』』ti etthāpi ānetvā sambandhitabbaṃ. Bharitabhāvassāti paripuṇṇabhāvassa. 『『Ariyaddhajamālāmālitāyāti kāsāyaddhajamālāvantatāyā』』ti keci, sadevakassa lokassa pana ariyamaggabojjhaṅgaddhajamālāhi mālibhāvassa pubbanimittaṃ. Yaṃ panettha anuddhaṭaṃ, taṃ suviññeyyameva.
Etthāti 『『sampatijāto』』tiādinā āgate imasmiṃ vāre. Vissajjitova, tasmā amhehi idha apubbaṃ vattabbaṃ natthīti adhippāyo. Tadā pathaviyaṃ gacchantopi mahāsatto ākāsena gacchanto viya mahājanassa tathā upaṭṭhāsīti ayamettha niyati dhammaniyāmo bodhisattānaṃ dhammatā ti idaṃ niyativādavasena kathanaṃ. Pubbe purimajātīsu tādisassa puññasambhārakammassa katattā upacitattā mahājanassa tathā upaṭṭhāsīti idaṃ pubbekatakammavādavasena kathanaṃ. Imesaṃ sattānaṃ upari īsanasīlatāya yathāsakaṃ kammameva issaro nāma, tassa nimmānaṃ attano phalassa nibbattanaṃ mahāpurisopi sadevakaṃ lokaṃ abhibhavituṃ samatthena uḷārena puññakammena nibbattito, tena issarena nimmito nāma, tassa cāyaṃ nimmānaviseso, yadidaṃ mahānubhāvatā, yāya mahājanassa tathā upaṭṭhāsīti idaṃ issaranimmānavasena kathanaṃ. Evaṃ taṃ taṃ bahulaṃ vatvā kiṃ imāya pariyāyakathāyāti avasāne ujukameva byākari. Sampatijāto pathaviyaṃ kathaṃ padasā gacchati, evaṃ mahānubhāvo ākāsena maññe gacchatīti parikappanavasena ākāsena gacchanto viya ahosi. Sīghataraṃ pana sattapadavītihārena gatattā dissamānarūpopi mahājanassa adissamāno viya ahosi. Acelakabhāvo, khuddakasarīratā ca tādisassa iriyāpathassa na anucchavikāti kammānubhāvasañjanitapāṭihāriyavasena alaṅkatapaṭiyatto viya, soḷasavassuddesiko viya ca mahājanassa upaṭṭhāsīti veditabbaṃ. Mahāsattassa puññānubhāvena tadā tathā upaṭṭhānamattamevetanti. Pacchā bāladārakova ahosi, na tādisoti. Buddhabhāvānucchavikassa bodhisattānubhāvassa yāthāvato paveditattā parisā cassa byākaraṇena buddhena viya…pe… attamanā ahosi.
Sabbadhammatāti sabbā soḷasavidhāpi yathāvuttā dhammatā sabbabodhisattānaṃ hontīti veditabbā puññañāṇasambhāradassanena nesaṃ ekasadisattā.
Dvattiṃsamahāpurisalakkhaṇavaṇṇanā
33.Dukūlacumbaṭaketi daharassa nipajjanayogyatāvasena paṭisaṃhaṭadukūlasukhume. 『『Khattiyo brāhmaṇo』』ti evamādi jāti. 『『Koṇḍañño gotamo』』ti evamādi gottaṃ. 『『Poṇikā cikkhallikā sākiyā koḷiyā』』ti evamādi kulapadeso. Ādi-saddena rūpissariyaparivārādisabbasampattiyo saṅgaṇhāti. Mahantassāti vipulassa, uḷārassāti attho. Nipphattiyoti siddhiyo. Gantabbagatiyāti gati-saddassa kammasādhanatamāha. Upapajjanavasena hi sucaritaduccaritehi gantabbāti gatiyo, upapattibhavaviseso. Gacchati yathāruci pavattatīti gati, ajjhāsayo. Paṭisaraṇeti parāyaṇe avassaye. Sabbasaṅkhatavisaṃyuttassa hi arahato nibbānameva taṃpaṭisaraṇaṃ. Tyāhanti te ahaṃ.
Dasavidhe kusaladhamme, agarahite ca rājadhamme (jā. 2 mahāmaṃsajātake vitthāro) niyuttoti dhammiko. Tena ca dhammena sakalaṃ lokaṃ rañjetīti dhammarājā. Yasmā cakkavattī dhammena ñāyena rajjaṃ adhigacchati, na adhammena, tasmā vuttaṃ 『『dhammena laddharajjattā dhammarājā』』ti. Catūsu disāsu samuddapariyosānatāya caturantā nāma tattha tattha dīpe mahāpathavīti āha 『『puratthima…pe… issaro』』ti. Vijitāvīti vijetabbassa vijitavā, kāmakodhādikassa abbhantarassa, paṭirājabhūtassa bāhirassa ca arigaṇassa vijayi, vijetvā ṭhitoti attho. Kāmaṃ cakkavattino kenaci yuddhaṃ nāma natthi, yuddhena pana sādhetabbassa vijayassa siddhiyā 『『vijitasaṅgāmo』』ti vuttaṃ. Janapadova catubbidhaacchariyadhammādisamannāgate asmiṃ rājini thāvariyaṃ kenaci asaṃhāriyaṃ daḷhaṃ bhattabhāvaṃ patto, janapade vā attano dhammikāya paṭipattiyā thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Manussānaṃ ure satthaṃ ṭhapetvā icchitadhanaharaṇādinā parasāhasakāritāya sāhasikā.
Ratijananaṭṭhenāti atappakapītisomanassuppādanena. Saddatthato pana rametīti ratanaṃ. 『『Aho manohara』』nti citte kattabbatāya cittīkataṃ. 『『Svāyaṃ cittīkāro tassa pūjanīyatāyā』』ti cittīkatanti pūjanīyanti atthaṃ vadanti. Mahantaṃ vipulaṃ aparimitaṃ mūlaṃ agghatīti mahagghaṃ. Natthi etassa tulā upamāti atulaṃ, asadisaṃ. Kadāci eva uppajjanato dukkhena laddhabbattā dullabhadassanaṃ. Anomehi uḷāraguṇeheva sattehi paribhuñjitabbato anomasattaparibhogaṃ. Idāni nesaṃ cittīkatādiatthānaṃ savisesaṃ cakkaratane labbhamānataṃ dassetvā itaresupi te atidisituṃ 『『cakkaratanassa cā』』tiādi āraddhaṃ. Aññaṃ devaṭṭhānaṃ nāma na hoti rañño anaññasādhāraṇissariyādisampattipaṭilābhahetuto, sattānañca yathicchitatthapaṭilābhahetuto. Aggho natthi ativiya uḷārasamujjalasattaratanamayattā, acchariyabbhutamahānubhāvatāya ca. Yadaggena mahagghaṃ, tadaggena atulaṃ. Sattānaṃ pāpajigucchanena vigatakāḷako puññapasutatāya maṇḍabhūto yādiso kālo buddhuppādāraho, tādise eva cakkavattīnampi sambhavoti āha 『『yasmā ca panā』』tiādi. Upamāvasena cetaṃ vuttaṃ, upamopameyyānañca na accantameva sadisatā. Tasmā yathā buddhā kadāci karahaci uppajjanti, na tathā cakkavattino, evaṃ santepi cakkavattivattaparipūraṇassāpi dukkarabhāvatopi dullabhuppādāyevāti , iminā dullabhuppādatāsāmaññena tesaṃ dullabhadassanatā vuttāti veditabbaṃ. Kāmaṃ cakkaratanānubhāvena sijjhamāno guṇo cakkavattiparivārasādhāraṇo, tathāpi 『『cakkavattī eva naṃ sāmibhāvena visavitāya paribhuñjatī』』ti vattabbataṃ arahati tadatthaṃ uppajjanatoti dassento 『『tadeta』』ntiādimāha. Yathāvuttānaṃ pañcannaṃ, channampi vā atthānaṃ itararatanesupi labbhanato 『『evaṃ sesānipī』』ti vuttaṃ. Hatthiassa-pariṇāyakaratanehi ajitavijayato, cakkaratanena ca parivārabhāvena, sesehi paribhogūpakaraṇabhāvena samannāgato. Hatthiassamaṇiitthiratanehi paribhogūpakaraṇabhāvena sesehi parivārabhāvenāti yojanā.
Catunnaṃ mahādīpānaṃ sirivibhavanti tattha laddhaṃ sirisampattiñceva bhogasampattiñca. Tādisamevāti 『『purebhattamevā』』tiādinā vuttānubhāvameva. Yojanappamāṇaṃ padesaṃ byāpanena yojanappamāṇaṃ andhakāraṃ. Atidīghatādichabbidhadosaparivajjitaṃ.
Sūrāti sattivanto, nibbhayāti atthoti āha 『『abhīrukā』』ti. Aṅganti kāraṇaṃ. Yena kāraṇena 『『vīrā』』ti vucceyyuṃ, taṃ vīraṅgaṃ. Tenāha 『『vīriyassetaṃnāma』』nti. Yāva cakkavāḷapabbatā cakkassa vattanato 『『cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyanta』』nti vuttaṃ. 『『Adaṇḍenā』』ti imināva dhanadaṇḍassa, sarīradaṇḍassa ca akaraṇaṃ vuttaṃ. 『『Asatthenā』』ti iminā pana senāya yujjhanassāti tadubhayaṃ dassetuṃ 『『ye katāparādhe』』tiādi vuttaṃ. Vuttappakāranti sāgarapariyantaṃ.
『『Rañjanaṭṭhena rāgo, taṇhāyanaṭṭhena taṇhā』』ti pavattiākārabhedena lobho eva dvidhā vutto . Tathā hissa dvidhāpi chadanaṭṭho ekantiko. Yathāha 『『andhatamaṃ tadā hoti, yaṃ rāgo sahate nara』』nti, (netti. 11, 27) 『『taṇhāchadanachāditā』』ti (udā. 64) ca. Iminā nayena dosādīnampi chadanaṭṭho vattabbo. Kilesaggahaṇena vicikicchādayo sesakilesā vuttā. Yasmā te sabbe pāpadhammā uppajjamānā sattasantānaṃ chādetvā pariyonandhitvā tiṭṭhanti kusalappavattiṃ nivārenti, tasmā te 『『chadanā, chadā』』ti ca vuttā. Vivaṭṭacchadāti ca o-kārassa ā-kāraṃ katvā niddeso.
35.Tāsanti dvinnampi nipphattīnaṃ. Nimittabhūtānīti ñāpakakāraṇabhūtāni. Tathā hi lakkhīyati mahāpurisabhāvo etehīti lakkhaṇāni. Ṭhānagamanādīsu bhūmiyaṃ suṭṭhu samaṃ patiṭṭhitā pādā etassāti suppatiṭṭhitapādo. Taṃ panassa suppatiṭṭhitapādataṃ byatirekamukhena vibhāvetuṃ 『『yathā』』tiādi vuttaṃ. Tattha aggatalanti aggapādatalaṃ. Paṇhīti paṇhitalaṃ. Passanti pādatalassa dvīsu passesu ekekaṃ, ubhayameva vā pariyantaṃ passaṃ. 『『Assa panā』』tiādi anvayato atthavibhāvanaṃ. Suvaṇṇapādukatalamiva ujukaṃ nikkhipiyamānaṃ. Ekappahārenevāti ekakkhaṇeyeva. Sakalaṃ pādatalaṃ bhūmiṃ phusati nikkhipane. Ekappahāreneva sakalaṃ pādatalaṃ bhūmito uṭṭhahatīti yojanā. Tasmā ayaṃ suppatiṭṭhitapādoti nigamanaṃ. Yaṃ panettha vattabbaṃ anupubbaninnādiacchariyabbhutaṃ nissandaphalaṃ, taṃ parato lakkhaṇasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.201) āvibhavissatīti.
Nābhi dissatīti lakkhaṇacakkassa nābhi parimaṇḍalasaṇṭhānā suparibyattā hutvā dissati, labbhatīti adhippāyo. Nābhiparicchinnāti tassaṃ nābhiyaṃ paricchinnā paricchedavasena ṭhitā. Nābhimukhaparikkhepapaṭṭoti pakaticakkassa akkhabbhāhatapariharaṇatthaṃ nābhimukhe ṭhapetabbaṃ parikkhepapaṭṭo, tappaṭicchanno idha adhippeto. Nemimaṇikāti nemiyaṃ āvalibhāvena ṭhitamaṇikālekhā. Sambahulavāroti bahuvidhalekhaṅgavibhāvanavāro. Sattīti āvudhasatti. Sirivacchoti siriaṅgā. Nandīti dakkhiṇāvattaṃ. Sovattikoti sovattiaṅgo. Vaṭaṃsakoti āveḷaṃ. Vaḍḍhamānakanti purimahādīsu dīpaṅkaṃ. Morahatthakoti morapiñchakalāpo, morapiñchapaṭisibbito vā bījanīviseso. Vāḷabījanīti cāmarivālaṃ. Siddhatthādi puṇṇaghaṭapuṇṇapātiyo. 『『Cakkavāḷo』』ti vatvā tassa padhānāvayave dassetuṃ 『『himavā sineru…pe… sahassānī』』ti vuttaṃ. 『『Cakkavattirañño parisaṃ upādāyā』』ti idaṃ hatthiratanādīnampi tattha labbhamānabhāvadassanaṃ. Sabbotisattiādiko yathāvutto aṅgaviseso cakkalakkhaṇasseva parivāroti veditabbo.
『『Āyatapaṇhī』』ti idaṃ aññesaṃ paṇhito dīghataṃ sandhāya vuttaṃ, na pana atidīghatanti āha 『『paripuṇṇapaṇhī』』ti. Yathā pana paṇhilakkhaṇaṃ paripuṇṇaṃ nāma hoti, taṃ byatirekamukhena dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Āraggenāti maṇḍalāya sikhāya. Vaṭṭetvāti yathā suvaṭṭaṃ hoti, evaṃ vaṭṭetvā. Rattakambalageṇḍukasadisāti rattakambalamayageṇḍukasadisā.
『『Makkaṭassevā』』ti dīghabhāvaṃ, samatañca sandhāyetaṃ vuttaṃ. Niyyāsatelenāti chattiritaniyyāsādiniyyāsasammissena telena, yaṃ 『『surabhiniyyāsa』』ntipi vadanti. Niyyāsatelaggahaṇañcettha haritālavaṭṭiyā ghanasiniddhabhāvadassanatthaṃ.
Yathā satakkhattuṃ vihataṃ kappāsapaṭalaṃ sappimaṇḍe osāritaṃ ativiya mudu hoti, evaṃ mahāpurisassa hatthapādāti dassento 『『sappimaṇḍe』』tiādimāha. Talunāti sukhumālā.
Cammenāti aṅgulantaraveṭhitacammena. Paṭibaddhaaṅgulantaroti ekato sambaddhaaṅgulantaro na hoti. Ekappamāṇāti dīghato samānappamāṇā. Yavalakkhaṇanti abbhantarato aṅgulipabbe ṭhitaṃ yavalakkhaṇaṃ. Paṭivijjhitvāti taṃtaṃpabbānaṃ samānadesatāya aṅgulīnaṃ pasāritakālepi aññamaññaṃ vijjhitāni viya phusitvā tiṭṭhanti.
Saṅkhā vuccanti gopphakā, uddhaṃ saṅkhā etesanti ussaṅkhā, pādā. Piṭṭhipādeti piṭṭhipādasamīpe. Tenāti piṭṭhipāde ṭhitagopphakabhāvena baddhā hontīti yojanā. Tayidaṃ 『『tenā』』ti padaṃ uparipadadvayepi yojetabbaṃ 『『tena baddhabhāvena na yathāsukhaṃ parivaṭṭanti, tena yathāsukhaṃ naparivaṭṭanena gacchantānaṃ pādatalānipi na dissantī』』ti. Uparīti piṭṭhipādato dvitiaṅgulimattaṃ uddhaṃ, 『『caturaṅgulamatta』』nti ca vadanti. Nigūḷhāni ca honti, na aññesaṃ viya paññāyamānāni. Tenāti gopphakānaṃ upari patiṭṭhitabhāvena. Assāti mahāpurisassa. Satipi desantarappavattiyaṃ niccaloti dassanatthaṃ nābhiggahaṇaṃ. 『『Adhokāyova iñjatī』』ti idaṃ purimapadassa kāraṇavacanaṃ. Yasmā adhokāyova iñjati, tasmā nābhito…pe… niccalo hoti. 『『Sukhena pādā parivaṭṭantī』』ti idaṃ pana purimassa, pacchimassa ca kāraṇavacanaṃ. Yasmā sukhena pādā parivaṭṭanti, tasmā adhokāyova iñjati, yasmā sukhena pādā parivaṭṭanti, tasmā puratopi…pe… pacchatoyevāti.
Yasmā eṇimigassa samantato ekasadisamaṃsā anukkamena uddhaṃ thūlā jaṅghā honti, tathā mahāpurisassāpi, tasmā vuttaṃ 『『eṇimigasadisajaṅgho』』ti. Paripuṇṇajaṅghoti samantato maṃsūpacayena paripuṇṇajaṅgho. Tenāha 『『na ekato』』tiādi.
Etenāti 『『anonamanto』』tiādivacanena, jāṇuphāsubhāvadīpanenāti attho. Avasesajanāti iminā lakkhaṇena rahitajanā. Khujjā vā honti heṭṭhimakāyato uparimakāyassa rassatāya, vāmanā vā uparimakāyato heṭṭhimakāyassa rassatāya, etena ṭhapetvā sammāsambuddhaṃ, cakkavattinañca itare sattā khujjapakkhikā, vāmanapakkhikā cāti dasseti.
Kāmaṃ sabbāpi padumakaṇṇikā suvaṇṇavaṇṇāva, kañcanapadumakaṇṇikā pana pabhassarabhāvena tato sātisayāti āha 『『suvaṇṇapadumakaṇṇikasadisehī』』ti. Ohitanti samohitaṃ antogadhaṃ. Tathābhūtaṃ pana taṃ tena channaṃ hotīti āha 『『paṭicchanna』』nti.
Suvaṇṇavaṇṇoti suvaṇṇavaṇṇavaṇṇoti ayamettha atthoti āha 『『jātihiṅgulakenā』』tiādi, svāyamattho āvuttiñāyena ca veditabbo. Sarīrapariyāyo idha vaṇṇa-saddoti adhippāyo. Paṭhamavikappaṃ vatvā tathārūpāya pana ruḷhiyā abhāvaṃ manasi katvā vaṇṇadhātupariyāyameva vaṇṇa-saddaṃ gahetvā dutiyavikappo vutto. Tasmā padadvayenāpi suniddhantasuvaṇṇasadisachavivaṇṇoti vuttaṃ hoti.
Rajoti sukhumarajo. Jallanti malīnabhāvāvaho reṇusañcayo. Tenāha 『『malaṃ vā』』ti. Yadi vivattati, kathaṃ nhānādīnīti āha 『『hatthadhovanādīnī』』tiādi.
Āvaṭṭapariyosāneti padakkhiṇāvaṭṭanavasena pavattassa āvaṭṭassa ante.
Brahmuno sarīraṃ purato vā pacchato vā anonamitvā ujukameva uggatanti āha 『『brahmā viya ujugatto』』ti. Sā panāyaṃ ujugattatā avayavesu buddhippattesu daṭṭhabbā, na daharakāleti vuttaṃ 『『uggatadīghasarīro bhavissatī』』ti. Itaresūti 『『khandhajāṇūsū』』ti imesu dvīsu ṭhānesu namantā purato namantīti ānetvā sambandho. Passavaṅkāti dakkhiṇapassena vā vāmapassena vā vaṅkā. Sūlasadisāti potthakarūpakaraṇe ṭhapitasūlapādasadisā.
Hatthapiṭṭhiādivasena satta sarīrāvayavā ussadā upacitamaṃsā etassāti sattussado. Aṭṭhikoṭiyo paññāyantīti yojanā. Nigūḷhasirājālehīti lakkhaṇavacanametanti tena nigūḷhaaṭṭhikoṭīhītipi vuttameva hotīti. Hatthapiṭṭhādīhīti ettha ādi-saddena aṃsakūṭakhandhakūṭānaṃ saṅgahe siddhe taṃ ekadesena dassento 『『vaṭṭetvā…pe… khandhenā』』ti āha. 『『Silārūpakaṃ viyā』』tiādinā vā nigūḷhaaṃsakūṭatāpi vibhāvitā yevāti daṭṭhabbaṃ.
Sīhassa pubbaddhaṃ sīhapubbaddhaṃ, paripuṇṇāvayavatāya sīhapubbaddhaṃ viya sakalo kāyo assāti sīhapubbaddhakāyo. Tenāha 『『sīhassa pubbaddhakāyo viya sabbo kāyo paripuṇṇo』』ti. Sīhassevāti sīhassa viya. Dussaṇṭhitavisaṇṭhito na hotīti duṭṭhu saṇṭhito, virūpasaṇṭhito ca na hoti, tesaṃ tesaṃ avayavānaṃ ayuttabhāvena, virūpabhāvena ca saṇṭhiti upagato na hotīti attho. Saṇṭhantīti saṇṭhahanti. Dīghehīti aṅgulināsādīhi. Rassehīti gīvādīhi. Thūlehīti ūrubāhuādīhi . Kisehīti kesalomamajjhādīhi. Puthulehīti akkhihatthatalādīhi. Vaṭṭehīti jaṅghahatthādīhi.
Satapuññalakkhaṇatāya nānācittena puññacittena cittito sañjātacittabhāvo 『『īdiso eva buddhānaṃ dhammakāyassa adhiṭṭhānaṃ bhavituṃ yutto』』ti dasapāramīhi sajjito abhisaṅkhato, 『『dānacittena puññacittenā』』ti vā pāṭho, dānavasena, sīlādivasena ca pavattapuññacittenāti attho.
Dvinnaṃ koṭṭānaṃ antaranti dvinnaṃ piṭṭhibāhānaṃ vemajjhaṃ piṭṭhimajjhassa uparibhāgo. Citaṃ paripuṇṇanti aninnabhāvena citaṃ, dvīhi koṭṭehi samatalatāya paripuṇṇaṃ. Uggammāti uggantvā, aninnaṃ samatalaṃ hutvāti adhippāyo. Tenāha 『『suvaṇṇaphalakaṃ viyā』』ti.
Nigrodho viya parimaṇḍaloti parimaṇḍalanigrodho viya parimaṇḍalo, 『『nigrodhaparimaṇḍalaparimaṇḍalo』』ti vattabbe ekassa parimaṇḍala-saddassa lopaṃ katvā 『『nigrodhaparimaṇḍalo』』ti vutto. Tenāha 『『samakkhandhasākho nigrodho』』tiādi. Na hi sabbo nigrodho parimaṇḍaloti, parimaṇḍalasaddasannidhānena vā parimaṇḍalova nigrodho gayhatīti ekassa parimaṇḍalasaddassa lopena vināpi ayamattho labbhatīti āha 『『nigrodho viya parimaṇḍalo』』ti. Yāvatako assāti yāvatakvassa o-kārassa va-kārādesaṃ katvā.
Samavaṭṭitakkhandhoti samaṃ suvaṭṭitakkhandho. Koñcā viya dīghagalā, bakā viya vaṅkagalā , varāhā viya puthulagalāti yojanā. Suvaṇṇāḷiṅgasadisoti suvaṇṇamayakhuddakamudiṅgasadiso.
Rasaggasaggīti madhurādibhedaṃ rasaṃ gasanti anto pavesantīti rasaggasā rasaggasānaṃ aggā rasaggasaggā, tā etassa santīti rasaggasaggī. Tenāti ojāya apharaṇena hīnadhātukattā te bahvābādhā honti.
Hanūti sannissayadantādhārassa samaññā, taṃ bhagavato sīhassa hanu viya, tasmā bhagavā sīhahanu. Tattha yasmā buddhānaṃ rūpakāyassa, dhammakāyassa ca upamā nāma hīnūpamāva, natthi samānūpamā, kuto adhikūpamā, tasmā ayampi hīnūpamāti dassetuṃ 『『tatthā』』tiādi vuttaṃ. Yasmā mahāpurisassa heṭṭhimānurūpavaseneva uparimampi saṇṭhitaṃ, tasmā vuttaṃ 『『dvepi paripuṇṇānī』』ti, tañca kho na sabbaso parimaṇḍalatāya, atha kho tibhāgāvasesamaṇḍalatāyāti āha 『『dvādasiyā pakkhassa candasadisānī』』ti. Sallakkhetvāti attano lakkhaṇasatthānusārena upadhāretvā. Dantānaṃ uccanīcatā abbhantarabāhirapassavasenapi veditabbā, na aggavaseneva. Tenāha 『『ayapaṭṭakena chinnasaṅkhapaṭalaṃ viyā』』ti. Ayapaṭṭakanti kakacaṃ adhippetaṃ. Samā bhavissanti, na visamā, samasaṇṭhānāti attho.
Sātisayaṃ mududīghaputhulatādippakāraguṇā hutvā bhūtā jātāti pabhūtā, bha-kārassa ha-kāraṃ katvā pahūtā jivhā etassāti pahūtajivho.
Vicchinditvā vicchinditvā pavattasaratāya chinnassarāpi. Anekākāratāya bhinnassarāpi. Kākassa viya amanuññasaratāya kākassarāpi. Apalibuddhattāti anupaddutavatthukattā, vatthūti ca akkharuppattiṭṭhānaṃ veditabbaṃ. Aṭṭhaṅgasamannāgatoti ettha aṅgāni parato āgamissanti. Mañjughosoti madhurassaro.
Abhinīlanettoti adhikanīlanetto, adhikatā ca sātisayaṃ nīlabhāvena veditabbā, na nettanīlabhāvasseva adhikabhāvatoti āha 『『na sakalanīlanetto』』tiādi. Pītalohitavaṇṇā setamaṇḍalagatarājivasena. Nīlasetakāḷavaṇṇā pana taṃtaṃmaṇḍalavaseneva veditabbā.
『『Cakkhubhaṇḍanti akkhidala』』nti keci. 『『Akkhidalavaṭuma』』nti aññe. Akkhidalehi pana saddhiṃ akkhibimbanti veditabbaṃ. Evañhi viniggatagambhīrajotanāpi yuttā hoti. 『『Adhippeta』』nti iminā ayamettha adhippāyo ekadesena samudāyupalakkhaṇañāyenāti dasseti. Yasmā pakhuma-saddo loke akkhidalalomesu niruḷho, tenevāha 『『mudusiniddhanīlasukhumapakhumācitāni akkhīnī』』ti.
Kiñcāpi uṇṇā-saddo loke avisesato lomapariyāyo, idha pana lomavisesavācakoti āha 『『uṇṇā loma』』nti. Nalāṭavemajjhejātāti nalāṭamajjhagatā jātā. Odātatāya upamā, na mudutāya . Uṇṇā hi tatopi sātisayaṃ mudutarā. Tenāha『『sappi maṇḍe』』tiādi. Rajatapubbuḷakanti rajatamayatārakamāha.
Dve atthavase paṭicca vuttanti yasmā buddhā, cakkavattino ca paripuṇṇanalāṭatāya, paripuṇṇasīsabimbatāya ca 『『uṇhīsasīsā』』ti vuccanti, tasmā te dve atthavase paṭicca 『『uṇhīsasīso』』ti idaṃ vuttaṃ. Idāni taṃ atthadvayaṃ mahāpurise suppatiṭṭhitanti 『『mahāpurisassa hī』』tiādi vuttaṃ. Saṇhatamatāya, suvaṇṇavaṇṇatāya, pabhassaratāya, paripuṇṇatāya ca rañño bandhauṇhīsapaṭṭo viya virocati. Kapisīsāti dvidhābhūtasīsā. Phalasīsāti phalitasīsā. Aṭṭhisīsāti maṃsassa abhāvato ativiya aṭṭhitāya, patanubhāvato vā taconaddhaaṭṭhimattasīsā. Tumbasīsāti lābusadisasīsā. Pabbhārasīsāti piṭṭhibhāgena olambamānasīsā. Purimanayenāti paripuṇṇanalāṭatāpakkhena. Uṇhīsaveṭhitasīso viyāti uṇhīsapaṭṭena veṭhitasīsapadeso viya. Uṇhīsaṃ viyāti chekena sippinā viracitauṇhīsamaṇḍalaṃ viya.
Vipassīsamaññāvaṇṇanā
37.Tassa vitthāroti tassa lakkhaṇapariggaṇhane nemittakānaṃ santappanassa vitthāro vitthārakathā. Gabbhokkantiyaṃ nimittabhūta supinapaṭiggāhakasantappane vuttoyeva. Niddosenāti khārikaloṇikādidosarahitena. Dhātiyoti thaññapāyikā dhātiyo. Tā hi dhāpenti thaññaṃ pāyentīti dhātiyo.『『Tathā』』ti iminā 『『saṭṭhi』』nti padaṃ upasaṃharati , sesāpīti nhāpikā, dhārikā, parihārikāti imā tividhā. Tāpi dahanti vidahanti nhānaṃ dahanti dhārentīti 『『dhātiyo』』 tveva vuccanti. Tattha dhāraṇaṃ urasā, ūrunā, hatthehi vā suciraṃ velaṃ sandhāraṇaṃ. Pariharaṇaṃ aññassa aṅkato attano aṅkaṃ, aññassa bāhuto attano bāhuṃ upasaṃharantehi haraṇaṃ sampāpanaṃ.
38.Mañjussaroti saṇhassaro. Yo hi saṇho, so kharo na hotīti āha 『『akharassaro』』ti. Vaggussaroti manorammassaro, manorammatā cassa cāturiyane puññayogatoti āha 『『chekanipuṇassaro』』ti. Madhurassaroti sotasukhassaro, sotasukhatā cassa ativiya iṭṭhabhāvenāti āha 『『sātassaro』』ti. Pemanīyassaroti piyāyitabbassaro, piyāyitabbatā cassa suṇantānaṃ attani bhattisamuppādanenāti āha 『『pemajanakassaro』』ti. Karavīkassaroti. Karavīkasaddo yesaṃ sattānaṃ sotapathaṃ upagacchati, te attano sarasampattiyā pakatiṃ jahāpetvā avase karonto attano vase vatteti, evaṃ madhuroti dassento 『『tatrida』』ntiādimāha. Tattha 『『karavīkasakuṇe』』tiādi tassa sabhāvakathanaṃ. Laḷitanti pītivegasamuṭṭhitaṃ līḷaṃ. Chaḍḍetvāti 『『saṅkharaṇampi madhurasaddasavanantarāyakara』』nti tiṇāni apanetvā. Anikkhipitvāti bhūmiyaṃ anikkhipitvā ākāsagatameva katvā. Anubaddhamigā vāḷamigehi. Tato maraṇabhayaṃ hitvā. Pakkhe pasāretvāti pakkhe yathāpasārite katvā apatantā tiṭṭhanti.
Suvaṇṇapañjaraṃ vissajjesi yojanappamāṇe ākāse attano āṇāya pavattanato. Tenāha 『『so rājāṇāyā』』tiādi. Laḷiṃsūti laḷitaṃ kātuṃ ārabhiṃsu. Taṃ pītinti taṃ buddhaguṇārammaṇaṃ pītiṃ teneva nīhārena punappunaṃ pavattaṃ pītiṃ avijahitvā vikkhambhitakilesā therānaṃ santike laddhadhammassavanasappāyā upanissayasampattiyā paripakkañāṇatāya sattahi…pe… patiṭṭhāsi. Sattasatamattena orodhajanena saddhiṃ padasāva therānaṃ santikaṃ upagatattā 『『sattahi jaṅghasatehi saddhi』』nti vuttaṃ. Tatoti karavīkasaddato. Satabhāgena…pe… veditabbo anekakappakoṭisatasambhūtapuññasambhārasamudāgatavatthusampattibhāvato.
39.Kammavipākajanti sātisayasucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ dūrepi ārammaṇaṃ sampaṭicchanasamatthaṃ kammavipākena sahajātaṃ, kammassa vā vipākabhāvena jātaṃ pasādacakkhu. Duvidhañhi dibbacakkhuṃ kammamayaṃ, bhāvanāmayanti. Tatridaṃ kammamayanti āha 『『na bhāvanāmaya』』nti. Bhāvanāmayaṃ pana bodhimūle uppajjissati. Ayaṃ 『『so』』ti sallakkhaṇaṃ kāmaṃ manoviññāṇena hoti, cakkhuviññāṇena pana tassa tathā vibhāvitattā manoviññāṇassa tattha tathāpavattīti āha 『『yena nimittaṃ…pe… sakkotī』』ti.
40.Vacanatthoti saddattho. Nimīlananti nimīlanadassanaṃ navisuddhaṃ, tathā ca akkhīni avivaṭāni nimīladassanassa na visuddhibhāvato. Tabbipariyāyato pana dassanaṃ visuddhaṃ, vivaṭañcāti āha 『『antarantarā』』tiādi.
-
Nī-iti – jānanatthaṃ dhātuṃ gahetvā āha 『『panayati jānātī』』ti. Yato vuttaṃ 『『animittā na nāyare』』ti (visuddhi. 1.174; saṃ. ni. aṭṭha. 1.1.20), 『『vidūbhi neyyaṃ naravarassā』』ti (netti. saṅgahavāra) ca. Nī-iti pana pavattanatthaṃ dhātuṃ gahetvā 『『nayati pavattetī』』ti. Appamatto ahosi tesu tesu kiccakaraṇīyesu.
-
Vassāvāso vassaṃ uttarapadalopena, tasmā vassaṃ, vasse vā, sannivāsaphāsutāya arahatīti vassiko, pāsādo. Māsā pana vasse utumhi bhavāti vassikā. Itaresūti hemantikaṃ gimhikanti imesu. Eseva nayoti uttarapadalopena niddesaṃ atidisati.
Nātiucco hoti nātinīcoti gimhiko viya ucco, hemantiko viya nīco na hoti, atha kho tadubhayavemajjhalakkhaṇatāya nātiucco hoti, nātinīco. Assāti pāsādassa. Nātibahūnīti gimhikassa viya na atibahūni. Nātitanūnīti hemantikassa viya na khuddakāni, tanutarajālāni ca. Missakānevāti hemantike viya na uṇhaniyāneva, gimhike viya ca na sītaniyāneva, atha kho ubhayamissakāneva. Tanukānīti na puthulāni. Uṇhappavesanatthāyāti sūriyasantāpānuppavesāya. Bhittiniyūhānīti dakkhiṇapasse bhittīsu niyūhāni. Siniddhanti sinehavantaṃ, siniddhaggahaṇeneva cassa garukatāpi vuttā eva. Kaṭukasannissitanti tikaṭukādikaṭukadrabbūpasañhitaṃ. Udakayantānīti udakadhārāvissandayantāni. Yathā jalayantāni, evaṃ himayantānipi tattha karonti eva. Tasmā hemante viya himāni patantāniyeva hontīti ca veditabbaṃ.
Sabbaṭṭhānānipīti sabbāni paṭikiriyānhānabhojanakīḷāsañcaraṇādiṭṭhānānipi, na nivāsaṭṭhānāniyeva. Tenāha 『『dovārikāpī』』tiādi. Tattha kāraṇamāha 『『rājā kirā』』tiādi.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Jiṇṇapurisavaṇṇanā
44.Gopānasivaṅkanti vaṅkagopānasī viya. Vaṅkānañhi vaṅkabhāvassa nidassanatthaṃ avaṅkagopānasīpi gayhati. Ābhoggavaṅkanti ādito paṭṭhāya abbhuggatāya kuṭilasarīratāya vaṅkaṃ. Tenāha 『『khandhe』』tiādi. Daṇḍaparaṃ daṇḍaggahaṇaparaṃ ayanaṃ gamanaṃ etassāti daṇḍaparāyanaṃ, daṇḍo vā paraṃ āyanaṃ gamanakāraṇaṃ etassāti daṇḍaparāyanaṃ. Ṭhānādīsu daṇḍo gati avassayo etassa tena vinā appavattanatoti daṇḍagatikaṃ, gacchati etenāti vā gati, daṇḍo gati gamanakāraṇaṃ etassāti daṇḍagatikaṃ. Daṇḍapaṭisaraṇanti etthāpi eseva nayo. Jarāturanti jarāya kilantaṃ assavasaṃ. Yadā ratho purato hotīti dvedhāpathe sampatte purato gacchante balakāye tattha ekaṃ saṇṭhānaṃ āruḷho majjhe gacchanto bodhisattena āruḷho ratho itaraṃ saṇṭhānaṃ gacchanto yadā purato hoti. Pacchā balakāyoti tadā pacchā hoti sabbo balakāyo. Tādise okāseti tādise vuttappakāre maggappadese. Taṃ purisanti taṃ jiṇṇapurisaṃ. Suddhāvāsāti siddhatthādīnaṃ tiṇṇaṃ sammāsambuddhānaṃ sāsane brahmacariyaṃ caritvā suddhāvāsabhūmiyaṃ nibbattabrahmāno. Te hi tadā tattha tiṭṭhanti. 『『Kiṃ paneso jiṇṇo nāmā』』ti eso tayā vuccamāno kiṃ atthato, taṃ me niddhāretvā kathehīti dasseti. Aniddhāritasarūpattā hi tassa attano bodhisatto liṅgasabbanāmena taṃ vadanto 『『ki』』nti āha. 『『Yathā kiṃ te jāta』』nti dvayameva hi loke yebhuyyato jāyati itthī vā puriso vā, tathāpi taṃ liṅgasabbanāmena vuccati, evaṃ sampadamidaṃ veditabbaṃ. 『『Kiṃ vuttaṃ hotī』』tiādi tassa aniddhāritasarūpataṃyeva vibhāveti.
『『Tena hī』』tiādi 『『ayañca jiṇṇabhāvo sabbasādhāraṇattā mayhampi upari āpattito evā』』ti mahāsattassa saṃvijjanākāravibhāvanaṃ. Rathaṃ sāretīti sārathi. Kīḷāvihāratthaṃ uyyuttā yanti upagacchanti etanti uyyānaṃ. Alanti paṭikkhepavacanaṃ. Nāmāti garahaṇe nipāto 『『kathañhināmā』』tiādīsu (pārā. 39, 42, 87, 88, 90, 166, 170; pāci. 1, 13, 36) viya. Jātiyā ādīnavadassanatthaṃ taṃmūlassa ummūlanaṃ viya hotīti, tassa ca avassitabhāvato 『『jātiyā mūlaṃkhaṇanto nisīdī』』ti āha. Siddhe hi kāraṇe phalaṃ siddhameva hotīti. Pīḷaṃ janetvā antotudanavasena sabbapaṭhamaṃ hadayaṃ anupavissa ṭhitattā paṭhamena sallena hadayeviddho viya nisīdīti yojanā.
Byādhipurisavaṇṇanā
47.Pubbevuttanayenevāti 『『suddhāvāsā kirā』』tiādinā pubbe vutteneva nayena. Ābādhikanti ābādhavantaṃ. Dukkhitanti sañjātadukkhaṃ. Ajātanti ajātabhāvo, nibbānaṃ vā.
Kālakatapurisavaṇṇanā
- Bhantanettakuppalādi vividhaṃ katvā lātabbato vilāto, vayhaṃ, sivikā cāti āha 『『vilātanti sivika』』nti. Sivikāya diṭṭhapubbattā mahāsatto citakapañjaraṃ 『『sivika』』nti āha. Ito paṭigatanti ito bhavato apagataṃ . Katakālanti pariyosāpitajīvanakālaṃ. Tenāha 『『yattaka』』ntiādi.
Pabbajitavaṇṇanā
- Dhammaṃ caratīti dhammacaraṇo, tassa bhāvo dhammacaraṇabhāvoti dhammacariyameva vadati. Evaṃ ekekassa padassāti yathā 『『sādhudhammacariyāti pabbajito』』ti yojanā, evaṃ 『『sādhusamacariyāti pabbajito』』tiādinā ekekassa padassa yojanā veditabbā. Sabbānīti 『『sādhudhammacariyā』』tiādīsu āgatāni sabbāni dhammasamakusalapuññapadāni. Dasakusalakammapathavevacanānīti dānādīni dasakusaladhammapariyāyapadāni.
Bodhisattapabbajjāvaṇṇanā
- Pabbajitassa dhammiṃ kathaṃ sutvāti sambandho. Aññañca saṅgītianāruḷhaṃ tena tadā vuttaṃ dhammiṃ kathanti yojanā. 『『Vaṃsovā』』ti padattayena dhammatā esāti dasseti. Cirassaṃ cirassaṃ passanti dīghāyukabhāvato. Tathā hi vuttaṃ 『『bahūnaṃ vassānaṃ…pe… accayenā』』ti. Tenevāti na cirassaṃ diṭṭhabhāveneva. Acirakālantarikameva pubbakālakiriyaṃ dassento 『『jiṇṇañca disvā…pe… pabbajitañca disvā, tasmā ahaṃ pabbajitomhi rājā』』ti āha yathā 『『nhatvā vatthaṃ paridahitvā gandhaṃ vilimpitvā mālaṃ piḷandhitvā bhutto』』ti.
Mahājanakāyaanupabbajjāvaṇṇanā
55.『『Kasmāpanetthā』』tiādinā tesaṃ caturāsītiyā pāṇasahassānaṃ mahāsatte saṃbhattataṃ, saṃvegabahulatañca dasseti, yato sutaṭṭhāneyeva ṭhatvā ñātimittādīsu kiñci anāmantetvā mattavaravāraṇo viya ayomayabandhanaṃ ghanabandhanaṃ chinditvā pabbajjaṃ upagacchiṃsu.
Cattāro māse cārikaṃ cari na tāva ñāṇassa paripākaṃ gatattā.
Yadā pana ñāṇaṃ paripākaṃ gataṃ, taṃ dassento 『『ayaṃ panā』』tiādimāha. Sabbeva ime pabbajitā mama gamanaṃ jānissanti, jānantā ca maṃ anubandhissantīti adhippāyo. Sannisīvesūti sannisinnesu. Saṇatevāti saṇati viya saddaṃ karoti viya.
Avivekārāmānanti anabhirativivekānaṃ. Ayaṃ kāloti ayaṃ tesaṃ pabbajitānaṃ mama gamanassa ajānanakālo. Nikkhamitvāti paṇṇasālāya niggantvā, mahābhinikkhamanaṃ pana pageva nikkhanto. Pāramitānubhāvena uṭṭhitaṃ upari devatāhi dibbapaccattharaṇehi supaññattampi mahāsattassa puññānubhāvena siddhattā tena paññattaṃ viya hotīti vuttaṃ 『『pallaṅkaṃ paññapetvā』』ti. 『『Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū』』tiādi (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; 8.13; mahāni. 17, 196) nayappavattaṃ caturaṅgavīriyaṃ adhiṭṭhahitvā. Vūpakāsanti vivekavāsaṃ.
Aññenevāti yattha mahāpuriso tadā viharati, tato aññeneva disābhāgena. Kāmaṃ bodhimaṇḍo jambudīpassa majjhe nābhiṭṭhāniyo, tadā pana brahāraññe vivitte yogīnaṃ paṭisallānasāruppo hutvā tiṭṭhati, tadañño pana jambudīpappadeso yebhuyyena bahujano ākiṇṇamanusso iddho phīto ahosi. Tena te taṃ taṃ janapadadesaṃ uddissa gatā 『『anto jambudīpābhimukhā cārikaṃ pakkantā』』ti vuttā anto jambudīpābhimukhā, na himavantādipabbatābhimukhāti attho.
Bodhisattaabhinivesavaṇṇanā
- Kāmaṃ bhagavā buddho hutvā sattasattāhāni tattheva vasi, sabbapaṭhamaṃ pana visākhapuṇṇamaṃ sandhāya 『『ekarattivāsaṃ upagatassā』』ti vuttaṃ. Rahogatassāti raho janavivittaṃ ṭhānaṃ upagatassa, tena gaṇasaṅgaṇikābhāvena mahāsattassa kāyavivekamāha. Paṭisallīnassāti nānārammaṇacārato cittassa nivattiyā pati sammadeva nilīnassa tattha avisaṭacittassa, tena cittasaṅgaṇikābhāvenassa pubbabhāgiyaṃ cittavivekamāha. Dukkhanti jātiādimūlakaṃ dukkhaṃ. Kāmaṃ cutūpapātāpi jātimaraṇāni eva, maraṇajātiyova 『『jāyati mīyatī』』ti pana vatvā 『『cavati upapajjatī』』ti vacanaṃ na ekabhavapariyāpannānaṃ nesaṃ gahaṇaṃ, atha kho nānābhavapariyāpannānaṃ ekajjhaṃ gahaṇanti dassento āha 『『idaṃ dvayaṃ…pe… vutta』』nti. Kasmā pana lokassa kicchāpattiparivitakkane 『『jarāmaraṇassā』』ti jarāmaraṇavasena niyamanaṃ katanti āha 『『yasmā』』tiādi. Jarāmaraṇameva upaṭṭhāti āditoti adhippāyo. Abhiniviṭṭhassāti āraddhassa. Paṭiccasamuppādamukhena vipassanārambhe tassa jarāmaraṇato paṭṭhāya abhiniveso aggato yāva mūlaṃ otaraṇaṃ viyāti āha 『『bhavaggato otarantassa viyā』』ti.
Upāyamanasikārāti upāyena manasikaraṇato manasikārassa pavattanato. Idāni taṃ upāyamanasikārapariyāyaṃ yonisomanasikāraṃ sarūpato, pavattiākārato ca dassetuṃ 『『aniccādīni hī』』tiādi vuttaṃ. Yonisomanasikāro nāma hotīti yāthāvato manasikārabhāvato. Aniccādīnīti ādi-saddena dukkhānattaasubhādīnaṃ gahaṇaṃ. Ayanti 『『etadahosī』』ti evaṃ vutto 『『kimhi nu kho satī』』tiādinayappavatto manasikāro. Tesaṃ aññataroti tesu aniccādimanasikāresu aññataro eko. Ko pana soti? Aniccamanasikārova, tattha kāraṇamāha 『『udayabbayānupassanāvasena pavattattā』』ti. Yañhi uppajjati ceva cavati ca, taṃ aniccaṃ udayavayaparicchinnattā addhuvanti katvā. Tassa pana tabbhāvadassanaṃ yāthāvamanasikāratāya yonisomanasikāro . Ito yonisomanasikārāti hetumhi nissakkavacananti tassa iminā 『『upāyamanasikārenā』』ti hetumhi karaṇavacanena atthamāha. Samāgamo ahosīti yāthāvato paṭivijjhanavasena saṅgamo ahosi. Kiṃ pana tanti kiṃ pana taṃ jarāmaraṇakāraṇanti āha 『『jātī』』ti. 『『Jātiyā kho』』tiādīsu ayaṃ saṅkhepattho – kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇa』』nti jarāmaraṇakāraṇaṃ pariggaṇhantassa bodhisattassa 『『yasmiṃ sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇa』』nti evaṃ abyabhicārikāraṇapariggaṇhane 『『jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa』』nti yā jarāmaraṇassa kāraṇapariggāhikā paññā uppajjati, tāya uppajjantiyā samāgamo ahosīti. Sabbapadānīti 『『kimhi nu kho sati jāti hotī』』tiādinā āgatāni jātiādīni viññāṇapariyosānāni nava padāni.
Dvādasapadike paṭiccasamuppāde idha yāni dve padāni aggahitāni, tesaṃ aggahaṇe kāraṇaṃ pucchitvā vissajjetukāmo tesaṃ gahetabbākāraṃ tāva dassento 『『ettha panā』』tiādimāha. Paccakkhabhūtaṃ paccuppannabhavaṃ paṭhamaṃ gahetvā tadanantaraṃ anāgataṃ 『『dutiya』』nti gahaṇe atīto tatiyo hotīti āha 『『avijjā saṅkhārā hi atīto bhavo』』ti. Nanu cettha anāgatassāpi bhavassa gahaṇaṃ na sambhavati paccuppannavasena abhinivesassa jotitattāti? Saccametaṃ, kāraṇe pana gahite phalaṃ gahitameva hotīti tathā vuttanti daṭṭhabbaṃ. Api cettha anāgatopi addhā atthato saṅgahito eva, yato parato 『『nāmarūpapaccayā saḷāyatana』』ntiādinā anāgataddhasaṅgahikā desanā pavattā. Tehīti avijjāsaṅkhārehi ārammaṇabhūtehi. Na ghaṭiyati na sambajjhati. Mahāpuriso hi paccuppannavasena abhiniviṭṭhoti aghaṭane kāraṇamāha. Adiṭṭhehīti anavabuddhehi, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Sati anubodhe paṭivedhena bhavitabbanti āha 『『nasakkā buddhena bhavitu』』nti. Imināti mahāsattena. Teti avijjāsaṅkhārā. Bhavaupādānataṇhāvasenevāti bhavaupādānataṇhādassanavaseneva. Diṭṭhā taṃsabhāvataṃsahagatehi tehi samānayogakkhamattā. Visuddhimagge (visuddhi. 2.570) kathitāva, tasmā na idha kathetabbāti adhippāyo.
58.Paccayatoti hetuto, saṅkhāratoti attho. 『『Kimhi nu kho sati jarāmaraṇaṃ hotī』』tiādinā hi hetuparamparāvasena phalaparamparāya vuccamānāya 『『kimhi nu kho sati viññāṇaṃ hotī』』ti vicāraṇāya 『『saṅkhāre kho sati viññāṇaṃ hotī』』ti viññāṇassa visesakāraṇabhūte saṅkhāre aggahite tato viññāṇaṃ paṭinivattati nāma, na sabbapaccayato. Tenevāha 『『nāmarūpe kho sati viññāṇaṃ hotī』』ti (dī. ni. 2.58), nāmampi cettha sahajātādivaseneva paccayabhūtaṃ adhippetaṃ, na kammūpanissayavasena paccuppannavasena abhinivisassa jotitattā. Ārammaṇatoti avijjāsaṅkhārasaṅkhātaārammaṇato, atītabhavasaṅkhātaārammaṇato vā. Atītaddhapariyāpannā hi avijjāsaṅkhārā. Yato paṭinivattamānaṃ viññāṇaṃ atītabhavatopi paṭinivattati nāma. Ubhayampīti paṭisandhiviññāṇampi vipassanāviññāṇampi. Nāmarūpaṃ nātikkamatīti paccayabhūtaṃ, ārammaṇabhūtañca nāmarūpaṃ nātikkamati tena vinā avattanato. Tenāha 『『nāmarūpato paraṃ na gacchatī』』ti.
Viññāṇe nāmarūpassa paccaye honteti viññāṇe nāmassa, rūpassa, nāmarūpassa ca paccaye honte. Nāmarūpe ca viññāṇassa paccaye honteti tathā nāme, rūpe, nāmarūpe ca viññāṇassa paccaye honteti catuvokāraekavokārapañcavokārabhavavasena yathārahaṃ yojanā veditabbā, dvīsupi aññamaññapaccayesu hontesūti pana pañcavokārabhavavaseneva. Ettakenāti evaṃ viññāṇa nāmarūpānaṃ aññamaññaṃ upatthambhanavasena pavattiyā. Jāyetha vā…pe… upapajjetha vāti 『『satto jāyati…pe… upapajjati vā』』ti samaññā hoti viññāṇanāmarūpavinimuttassa sattapaññattiyā upādānabhūtassa dhammassa abhāvato. Tenāha 『『ito hī』』tiādi. Etadevāti viññāṇaṃ, nāmarūpanti etaṃ dvayameva.
Pañca padānīti 『『jāyetha vā』』tiādīni pañca padāni. Nanu tattha paṭhamatatiyehi catutthapañcamāni atthato abhinnānīti āha 『『saddhiṃ aparāparaṃ cutipaṭisandhīhī』』ti. Puna taṃ ettāvatāti vuttamatthanti yo 『『ettāvatā』』ti padena pubbe vutto, tameva yathāvuttamatthaṃ 『『yadida』』ntiādinā niyyātento nidassento puna vatvā. Anulomapaccayākāravasenāti paccayadhammadassanapubbakaṃ paccayuppannadhammadassanavasena. Paccayadhammānañhi attano paccayuppannassa paccayabhāvo idappaccayatā paccayākāro, so ca 『『avijjāpaccayā saṅkhārā』』tiādinā vutto. Saṃsārappavattiyā anulomanato anulomapaccayākāro. Jātiādikaṃ sabbaṃ vaṭṭadukkhaṃ cittena samihitena kataṃ samūhavasena gahetvā pāḷiyaṃ 『『dukkhakkhandhassā』』ti vuttanti āha 『『jāti…pe… dukkharāsissā』』ti.
- Dukkhakkhandhassa anekavāraṃ samudayadassanavasena viññāṇassa pavattattā 『『samudayo samudayo』』ti āmeḍitavacanaṃ avoca. Atha vā 『『evaṃ samudayo hotī』』ti idaṃ na kevalaṃ nibbattinidassanapadaṃ, atha kho paṭiccasamuppāda-saddo viya samuppādamukhena idha samudaya-saddo nibbattimukhena paccayattaṃ vadati. Viññāṇādayo bhavantā idha paccayadhammā niddiṭṭhā, te sāmaññarūpena byāpanicchāvasena gaṇhanto 『『samudayo samudayo』』ti āha, evañca katvā yaṃ vakkhati 『『imasmiṃ sati idaṃ hotīti paccayasañjānanamattaṃ kathita』』nti, (dī. ni. aṭṭha. 2.59) taṃ samatthitaṃ hoti. Yadi evaṃ 『『udayadassanapaññā vesā』』ti idaṃ kathanti? Nāyaṃ doso paccayato udayadassanamukhena nibbattilakkhaṇadassanassa sambhavato. Dassanaṭṭhena cakkhūti samudayassa paccakkhato dassanabhāvena cakkhu viyāti cakkhu. Ñātakaraṇaṭṭhenāti yathā samudayo sammadeva ñāto hoti avabuddho, evaṃ karaṇaṭṭhena. Pajānanaṭṭhenāti 『『viññāṇāditaṃtaṃpaccayuppattiyā etassa dukkhakkhandhassa samudayo hotī』』ti pakārato jānanaṭṭhena. Nibbijjhitvā paṭivijjhitvā uppannaṭṭhenāti anibbijjhitvā pubbe udayadassanapaññāya paṭipakkhadhamme nibbijjhitvā 『『ayaṃ samudayo』』ti paccayato, khaṇato ca, sarūpato paṭivijjhitvā uppannabhāvena, nibbijjhanaṭṭhena paṭivijjhanaṭṭhena vijjāti vuttaṃ hoti. Obhāsaṭṭhenāti samudayasabhāvapaṭicchādanakassa mohandhakārassa ca kilesandhakārassa ca vidhamanavasena avabhāsakabhāvena.
Idāni yathāvuttamatthaṃ paṭipāṭiyā vibhāvetuṃ 『『yathāhā』』tiādi vuttaṃ. Tattha cakkhuṃ udapādīti pāḷiyaṃ paduddhāro. Kathaṃ udapādīti ceti āha 『『dassanaṭṭhenā』』ti. 『『Samudayassa paccakkhato dassanabhāvenāti vutto vāyamattho. Iminā nayena sesapadesupi attho veditabbo. Cakkhudhammoti cakkhūti pāḷidhammo. Dassanaṭṭho atthoti dassanasabhāvo tena pakāsetabbo attho. Sesesupi eseva nayo. Ettakehi padehīti imehi pañcahi padehi. 『『Kiṃ kathita』』nti piṇḍatthaṃ pucchati. Paccayasañjānanamattanti viññāṇādīnaṃ paccayadhammānaṃ nāmarūpādipaccayuppannassa paccayasabhāvasañjānanamattaṃ kathitaṃ avisesato paccayasabhāvasallakkhaṇassa jotitattā. Saṅkhārānaṃ sammadeva udayadassanassa jotitattā 『『vīthipaṭipannā taruṇavipassanā kathitā』』ti ca vuttaṃ.
- Attanā adhigatattā āsannapaccakkhatāya 『『aya』』nti vuttaṃ, ariyamaggādīnaṃ magganaṭṭhena maggoti. Pubbabhāgavipassanā hesā. Tenāha 『『bodhāyā』』ti. Bodhapadassa bhāvasādhanataṃ sandhāyāha 『『catusaccabujjhanatthāyā』』ti. Pariññāpahānabhāvanābhisamayā yāvadeva sacchikiriyābhisamayatthā nibbānādhigamatthattā brahmacariyavāsassāti vuttaṃ 『『nibbānabujjhanatthāya eva vā』』ti. 『『Nibbānaṃ paramaṃ sukha』』nti (ma. ni. 2.215, 217; dha. pa. 204) hi vuttaṃ. Bujjhatīti cattāri ariyasaccāni ekapaṭivedhena paṭivijjhati, tena bodha-saddassa kattusādhanattamāha. Paccattapadehīti paṭhamāvibhattidīpakehi padehi. Nibbānameva kathitaṃ viññāṇādi nirujjhati etthāti katvā. Anibbattinirodhanti sabbaso paccayanirodhena anuppādanirodhaṃ accantanirodhaṃ.
62.Sabbeheva etehi padehīti 『『cakkhū』』tiādīhi pañcahi padehi. Nirodhasañjānanamattamevāti 『『nirodho nirodhoti kho』』tiādinā nirodhassa sañjānanamattameva kathitaṃ pubbārambhabhāvato, na tassa paṭivijjhanavasena paccakkhato dassanaṃ ariyamaggassa anadhigatattā. Saṅkhārānaṃ sammadeva nirodhadassanaṃ nāma sikhāppattāya vipassanāya vasena icchitabbanti 『『vuṭṭhānagāminī balavavipassanā kathitā』』ti ca vuttaṃ.
63.Viditvāti pubbabhāgiyena ñāṇena jānitvā. Tato aparabhāgeti vuttanayena paccayanirodhajānanato pacchābhāge. Upādānassa paccayabhūtesūti catubbidhassapi upādānassa ārammaṇapaccayādinā paccayabhūtesu, upādāniyesūti attho . Vahantoti pavattento. Idanti 『『aparena samayenā』』tiādi vacanaṃ. Kasmā vuttanti 『『yāya paṭipattiyā sabbepi mahābodhisattā carimabhave bodhāya paṭipajjanti, vipassanāya mahābodhisattena tatheva paṭipanna』』nti kathetukamyatāvasena pucchāvacanaṃ. Tenāha 『『sabbeyeva hī』』tiādi. Tattha puttassa jātadivase mahābhinikkhamanaṃ, padhānānuyogo ca dhammatāvasena veditabbo, itaraṃ itikattabbatāvasena. Tatthāpi cirakālaparibhāvanāya laddhāsevanāya mahākaruṇāya sañcoditamānasattā 『『kicchaṃ vatāyaṃ loko āpanno』』tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) saṃsāradukkhato mocetuṃ icchitassa sattalokassa kicchāpattidassanamukhena jarāmaraṇato paṭṭhāya paccayākārasammasanampi dhammatāva. Tathā attādhīnatāya, kenaci anupakhatattā, asecanakasukhavihāratāya, catutthajjhānikatāya ca ānāpānakammaṭṭhānānuyogo. Pañcasu khandhesu abhinivisitvāti viññāṇanāmarūpādipariyāyena gahitesu pañcasu upādānakkhandhesu vipassanābhinivesavasena abhinivisitvā paṭipattiṃ ārabhitvā. Anukkamanti anu anu gāmitabbato paṭipajjitabbato 『『anukkama』』nti laddhanāmaṃ anupubbapaṭipattiṃ. Katvāti paṭipajjitvā.
Iti rūpanti ettha dutiyo iti-saddo nidassanattho, tena paṭhamo iti-saddo sarūpassa, parimāṇassa ca bodhako anekatthattā nipātānaṃ,āvuttiādivasena vāyamattho veditabbo. Antogadhāvadhāraṇañca vākyaṃ dassento 『『idaṃ rūpaṃ, ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthī』』tiādimāha . Tattha 『『ruppanasabhāva』』nti iminā sāmaññato rūpassa sabhāvo dassito, 『『bhūtupādāyabheda』』ntiādinā visesato, tadubhayenapi 『『idaṃ rūpa』』nti padassa attho niddiṭṭho. Tattha lakkhaṇaṃ nāma tassa tassa rūpavisesassa anaññasādhāraṇo sabhāvo. Raso tasseva attano phalaṃ pati paccayabhāvo. Paccupaṭṭhānaṃ tassa paramatthato vijjamānattā yāthāvato ñāṇassa gocarabhāvo. Padaṭṭhānaṃ āsannakāraṇaṃ, tenassa paccayāyattavuttitā dassitā. 『『Anavasesarūpapariggaho』』ti iminā pana 『『ettakaṃ rūpaṃ, ito uddhaṃ』』 rūpaṃ natthīti padadvayassāpi attho niddiṭṭho rūpassa sabbaso pariyādānavasena niyāmanato. 『『Iti rūpassa samudayo』』ti ettha pana iti-saddo 『『iti kho bhikkhave sappaṭibhayo bālo』』tiādīsu (ma. ni. 3.124; a. ni. 3.1) viya pakāratthoti āha 『『itīti eva』』nti.
Avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhanirodhī hi uppādo atthibhāvavācakopi hoti, tasmā purimabhavasiddhāya avijjāya sati imasmiṃ bhave rūpasamudayo, rūpassa uppādo hotīti attho. 『『Taṇhāsamudayā』』tiādīsupi eseva nayo. Āhārasamudayāti ettha pana pavattipaccayesu kabaḷīkārāhārassa balavatāya so eva gahito. Tasmiṃ pana gahite pavattipaccayatāsāmaññena utucittāni gahitāneva hontīti catusamuṭṭhānikarūpassa paccayato udayadassanaṃ vibhāvitamevāti daṭṭhabbaṃ. 『『Nibbattilakkhaṇa』』ntiādinā kālavasena udayadassanamāha. Tattha nibbattilakkhaṇanti rūpassa uppādasaṅkhātaṃ saṅkhatalakkhaṇaṃ. Passantopīti na kevalaṃ paccayasamudayameva, atha kho khaṇato udayaṃ passantopi. Addhāvasena hi paṭhamaṃ udayaṃ passitvā ṭhito puna santativasena disvā anukkamena khaṇavasena passati. Avijjānirodhā rūpanirodhoti aggamaggena avijjāya anuppādanirodhato anāgatassa rūpassa anuppādanirodho hoti paccayābhāve abhāvato. Taṇhānirodhā kammanirodhoti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāvena. Rūpanirodhoti taṃsamuṭṭhānarūpassa abhāvo hoti. Sesaṃ vuttanayameva. 『『Vipariṇāmalakkhaṇa』』nti bhaṅgakālavasena hetaṃ vayadassanaṃ, tasmā taṃ addhāvasena paṭhamaṃ passitvā puna santativasena disvā anukkamena khaṇavasena passati. Ayañca nayo pākatikavipassakavasena vutto, bodhisattānaṃ panetaṃ natthi. Esa nayo udayadassanepi.
『『Iti vedanā』』tiādīsupi heṭṭhā rūpe vuttanayānusārena attho veditabbo. Tenāha 『『ayaṃ vedanā, ettakā vedanā』』tiādi. Tattha vedayita…pe… sabhāvanti ettha 『『vedayitasabhāvaṃ…pe… vijānanasabhāva』』nti paccekaṃ sabhāva- saddo yojetabbo. Vedayitasabhāvanti anubhavanasabhāvaṃ. Sañjānanasabhāvanti 『『nīlaṃ pīta』』ntiādinā ārammaṇassa sallakkhaṇasabhāvaṃ. Abhisaṅkharaṇasabhāvanti āyūhanasabhāvaṃ. Vijānanasabhāvanti ārammaṇassa upaladdhisabhāvaṃ. Sukhādīti ādi-saddena dukkhasomanassadomanassupekkhāvedanānaṃ saṅgaho rūpasaññādīti ādi-saddena saddasaññādīnaṃ, phassādīti ādi-saddena cetanā vitakkādīnaṃ cakkhuviññāṇādīnanti ādi-saddena sabbesaṃ lokiyaviññāṇānaṃ saṅgaho. Yathā ca viññāṇe, esa nayo vedanādīsupi. Tesanti 『『samudayo』』ti vuttadhammānaṃ. Tīsu khandhesūti vedanāsaññāsaṅkhārakkhandhesu. 『『Phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī』』ti (saṃ. ni. 4.93) vacanato 『『phassasamudayā』』ti vattabbaṃ. 『『Nāmarūpapaccayāpi viññāṇa』』nti (vibha. 246; dī. ni. 2.97) vacanato viññāṇakkhandhe 『『nāmarūpasamudayā』』ti vattabbaṃ. Tesaṃ yevāti tīsu khandhesu 『『phassassa viññāṇakkhandhe nāmarūpassā』』ti phassanāmarūpānaṃyeva vasena atthaṅgamapadampi yojetabbaṃ, avijjādayo pana rūpe vuttasadisā evāti adhippāyo.
Samapaññāsalakkhaṇavasenāti paccayato vīsati khaṇato pañcāti pañcavīsatiyā udayalakkhaṇānaṃ, paccayato vīsati khaṇato pañcāti pañcavīsatiyā eva vayalakkhaṇānaṃ cāti samapaññāsāya udayavayalakkhaṇānaṃ vasena. Tattha pañcannaṃ khandhānaṃ udayo lakkhīyati etehīti lakkhaṇānīti vuccanti avijjādisamudayoti, tathā tesaṃ anuppādanirodho lakkhīyati etehīti lakkhaṇānīti vuccanti avijjādīnaṃ accantanirodho. Nibbattivipariṇāmalakkhaṇāni pana saṅkhatalakkhaṇamevāti. Evaṃ etāni samapaññāsalakkhaṇāni sarūpato veditabbāni. Yathānukkamena vaḍḍhiteti yathāvuttaudayabbayañāṇe tikkhe sūre pasanne hutvā vahante tato paraṃ vattabbānaṃ bhaṅgañāṇādīnaṃ uppattipaṭipāṭiyā buddhippatte paramukkaṃsagate vipassanāñāṇe. Pageva hi chattiṃsakoṭisatasahassamukhena pavattena sabbaññutaññāṇānucchavikena mahāvajirañāṇasaṅkhātena sammasanañāṇena sambhatānubhāvaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ paṭipadāvisuddhiñāṇaṃ aparimitakāle sambhatāya paññāpāramiyā ānubhāvena ukkaṃsapāramippattaṃ anukkamena vuṭṭhānagāminibhāvaṃ upagantvā yadā ariyamaggena ghaṭeti, tadā ariyamaggacittaṃ sabbakilesehi maggapaṭipāṭiyā vimuccati , vimuccantañca tathā vimuccati, yathā sabbañeyyāvaraṇappahānaṃ hoti. Yaṃ kilesānaṃ 『『savāsanappahāna』』nti vuccati, tayidaṃ pahānaṃ atthato anuppattinirodhoti āha 『『anuppādanirodhenā』』ti. Āsavasaṅkhātehi kilesehīti bhavato ābhavaggaṃ, dhammato āgotrabhuṃ savanato pavattanato āsavasaññitehi rāgo, diṭṭhi, mohoti imehi kilesehi. Lakkhaṇavacanañcetaṃ, pāḷiyaṃ yadidaṃ 『『āsavehī』』ti, tadekaṭṭhatāya pana sabbehipi kilesehi sabbehipi pāpadhammehi cittaṃ vimuccati. Aggahetvāti tesaṃ kilesānaṃ lesamattampi aggahetvā.
Maggakkhaṇe vimuccati nāma taṃtaṃmaggavajjhakilesehi phalakkhaṇe vimuttaṃ nāma. Maggakkhaṇe vā vimuttañcevavimuccati cāti uparimaggakkhaṇe heṭṭhimamaggavajjhehi vimuttañceva yathāsakaṃ pahātabbehi vimuccati ca. Phalakkhaṇe vimuttamevāti sabbasmimpi phalakkhaṇe vimuttameva, na vimuccati nāma.
Sabbabandhanāti orambhāgiyuddhambhāgiyasaṅgahitā sabbasmāpi bhavasaññojanā, vippamutto visesato pakārehi mutto. Suvikasitacittasantānoti sātisayaṃ ñāṇarasmisamphassena suṭṭhu sammadeva samphullacittasantāno. 『『Cattāri maggañāṇānī』』tiādi yehi ñāṇehi suvikasitacittasantāno, tesaṃ ekadesena dassanaṃ. Nippadesato dassanaṃ pana parato āgamissati, tasmā tattheva tāni vibhajissāma. Sakale ca buddhaguṇeti atītaṃse appaṭihatañāṇādike sabbepi buddhaguṇe. Yadā hi lokanātho aggamaggaṃ adhigacchati, tadā sabbe guṇe hatthagate karoti nāma. Tato paraṃ 『『hatthagate katvā ṭhito』』ti vuccati.
『『Paripuṇṇasaṅkappo』』ti vatvā paripuṇṇasaṅkappatāparidīpanaṃ udānaṃ dassetuṃ 『『anekajātisaṃsāra』』ntiādi vuttaṃ. Tattha ādito dvinnaṃ gāthānamattho heṭṭhā brahmajālanidānavaṇṇanāyaṃ (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) vutto eva. Parato pana ayoghanahatassāti ayo haññati etenāti ayoghanaṃ, kammārānaṃ ayokūṭaṃ, ayomuṭṭhi ca, tena ayoghanena hatassa pahatassa. Eva-saddo cettha nipātamattaṃ. Jalato jātavedasoti jalayamānassa aggissa, anādare vā etaṃ sāmivacanaṃ. Anupubbūpasantassāti anukkamena upasantassa vikkhambhantassa niruddhassa. Yathā na ñāyate gatīti yathā tassa gati na ñāyati. Idaṃ vuttaṃ hoti – ayomuṭṭhikūṭādinā pahatattā ayoghanena hatassa pahatassa ayogatassa, kaṃsabhājanādigatassa vā jalamānassa aggissa anukkamena upasantassa dasasu disāsu na katthaci gati paññāyati paccayanirodhena appaṭisandhikaniruddhattāti. Evaṃ sammāvimuttānanti sammā hetunā ñāyena tadaṅgavikkhambhanavimuttipubbaṅgamāya samucchedavimuttiyā ariyamaggena catūhipi upādānehi, āsavehi ca muttattā sammā vimuttānaṃ, tato eva kāmabandhanasaṅkhātaṃ kāmoghabhavoghādibhedaṃ avasiṭṭhaoghañca taritvā ṭhitattā kāmabandhoghatārīnaṃ suṭṭhu paṭipassambhitasabbakilesavipphanditattā kilesābhisaṅkhāravātehi akampanīyatāya acalaṃ nibbānasaṅkhātaṃ saṅkhārūpasamaṃ sukhaṃ pattānaṃ adhigatānaṃ khīṇāsavānaṃ gati devamanussādibhedāsu gatīsu 『『ayaṃ nāmā』』ti paññāpetabbatāya abhāvato paññāpetuṃ natthi na upalabbhati, yathāvuttajātavedo viya apaññattikabhāvameva te gacchantīti attho. Evaṃ manasi karontoti 『『evaṃ anekajātisaṃsāra』』ntiādinā (dha. pa. 153) attano katakiccattaṃ manasi karonto bodhipallaṅke nisinnova virocitthāti yojanā.
Dutiyabhāṇavāravaṇṇanā niṭṭhitā.
Brahmayācanakathāvaṇṇanā
64.Yannūnāti parivitakkanatthe nipāto, ahanti bhagavā attānaṃ niddisatīti āha 『『yadi panāha』』nti. 『『Aṭṭhame sattāhe』』tiādi yathā amhākaṃ bhagavā abhisambuddho hutvā vimuttisukhapaṭisaṃvedanādivasena sattasu sattāhesu paṭipajji, tato parañca dhammagambhīratāpaccavekkhaṇādivasena, evameva sabbepi sammāsambuddhā abhisambuddhakāle paṭipajjiṃsu, te ca sattāhādayo tatheva vavatthapīyantīti ayaṃ sabbesampi buddhānaṃ dhammatā. Tasmā vipassī bhagavā abhisambuddhakāle tathā paṭipajjīti dassetuṃ āraddhaṃ. Tattha 『『aṭṭhame sattāhe』』ti idaṃ sattamasattāhato paraṃ, sattāhato orime ca pavattāya paṭipattiyā vasena vuttaṃ, na pallaṅkasattāhassa viya aṭṭhamassa nāma sattāhassa vavatthitassa labbhamānattā. Anantaroti 『『adhigato kho myāyaṃ dhammo』』tiādiko vitakko (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8).
Paṭividdhoti sayambhuñāṇena 『『idaṃ dukkha』』ntiādinā paṭimukhaṃ paṭivijjhanavasena pavatto, yathābhūtaṃ avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyappatiṭṭho. Tenāha 『『uttānabhāvapaṭikkhepavacanameta』』nti. Alabbhaneyyappatiṭṭho ogāhituṃ asakkuṇeyyatāya sarūpato visesato ca passituṃ na sakkāti āha 『『gambhīrattāva duddaso』』ti. Dukkhena daṭṭhabboti kicchena kenaci kadācideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhane kathā eva natthīti āha 『『duddasattāva duranubodho』』ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne 『『taṃ kiṃ maññatha bhikkhave dukkarataraṃ vā durabhisambhavataraṃ vā』』ti (saṃ. ni. 5.1115) suttapadaṃ vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Padhānabhāvaṃ nītoti vā paṇīto. Atittikaraṭṭhena atappako sādurasabhojanaṃ viya. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ, santārammaṇañcāti santārammaṇaṃ anupasantasabhāvānaṃ kilesānaṃ, saṅkhārānañca abhāvato santo nibbutasabbapariḷāhattā nibbuto, santapaṇītabhāveneva tadatthāya asecanakatāya atappakatā daṭṭhabbā. Tenāha 『『idaṃ dvayaṃ lokuttarameva sandhāya vutta』』nti. Uttamañāṇassa visayattā na takkena avacaritabbo, tato eva nipuṇañāṇagocaratāya, saṇhasukhumasabhāvattā ca nipuṇo. Bālānaṃ avisayattā paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ālayaratāti ālayaniratā. Suṭṭhu muditā ativiya muditā anukkaṇṭhanato. Ramatīti ratiṃ vindati kīḷati laḷati. Ime sattā yathā kāmaguṇe, evaṃ rāgampi assādenti abhinandanti yevāti vuttaṃ 『『duvidhampī』』tiādi.
Ṭhānaṃ sandhāyāti ṭhāna-saddaṃ sandhāya. Atthato pana 『『ṭhāna』』nti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā devo eva devatā , idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ paṭicca paccayabhāvo uppādanasamatthatā idappaccayatā, tena paramatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenāpi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha 『『saṅkhārādipaccayānaṃ avijjādīnametaṃ adhivacana』』nti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. 2.570) vuttanayena veditabbo.
Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādipadābhidheyyaṃ sabbaṃ, atthato nibbānameva. Idāni tassa nibbānabhāvaṃ dassetuṃ 『『yasmā hī』』tiādi vuttaṃ. Tanti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayahetu. Sammantīti appaṭisandhikūpasamavasena sammanti. Tathā santā ca savisesaṃ upasantā nāma hontīti āha 『『vūpasammantī』』ti, etena sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbānanti dasseti. Sabbasaṅkhāravisaṃyutte hi nibbāne sabbasaṅkhāravūpasamapariyāyo ñāyāgato yevāti. Sesepadesupi eseva nayo. Upadhīyati ettha dukkhanti upadhi, khandhādayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha kilesarāgāti veditabbā, na lobhavisesā eva cittassa viparītabhāvāpādanato. Yathāha 『『rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata』』nti (pārā. 271) virajjantīti attano sabhāvaṃ vijahanti. Sabbaṃ dukkhanti jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ. Bhavena bhavanti tena tena bhavena bhavantaraṃ. Bhavanikantibhāvena saṃsibbati, phalena vā saddhiṃ kammaṃ sataṇhasseva āyatiṃ punabbhavabhāvato. Tato vānato nikkhantaṃ tattha tassa sabbaso abhāvato. Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesāca veditabbā. Sā ca kho desanāya atthaṃ ajānantānaṃ, appaṭipajjantānañca vasena, jānantānaṃ, pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamova. Tenāha bhagavā 『『na ca maṃ dhammādhikaraṇaṃ vihesesī』』ti (udā. 10). Tathā hi vuttaṃ 『『yā ajānantānaṃ desanā nāma, so mama kilamatho assā』』ti. Ubhayanti cittakilamatho, cittavihesā cāti ubhayaṃ petaṃ buddhānaṃ natthi, bodhimūleyeva samucchinnattā.
65.Anubrūhanaṃ sampiṇḍanaṃ. Soti 『『apissū』』ti nipāto. Vipassinti paṭi-saddayogena sāmiatthe upayogavacananti āha 『『vipassissā』』ti. Vuddhippattā acchariyā vā anacchariyā. Vuddhiatthopi hi akāro hoti yathā『『asekkhā dhammā』』ti (dha. sa. tikamātikāya 11). Kappānaṃ cattāri asaṅkhyeyyāni satasahassañca sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarājassa tattha appossukkatāpattidīpanatā, gāthātthassa acchariyatā, tassa vuddhippatti cāti veditabbā. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahiṃsu. Upaṭṭhānañca vitakketabbatāvāti āha 『『parivitakkayitabbataṃ pāpuṇiṃsū』』ti.
Yadi sukhāpaṭipadāva kathaṃ kicchatāti āha 『『pāramīpūraṇakāle』』tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā byattanti etasmiṃ atthe nipāto, 『『ekaṃsatthe』』ti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa dhammassa desetunti yojanā. Halanti 『『ala』』nti iminā samānatthaṃ padaṃ 『『halanti vadāmī』』tiādīsu (saṃ. ni. ṭī. 1.172) viya. Rāgadosaphuṭṭhehīti phuṭṭhavisena viya sappena rāgena, dosena ca samphuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgadosehi anubandhehi.
Niccādīnanti niccaggāhādīnaṃ. Evaṃ gatanti evaṃ pavattaṃ aniccādiākārena pavattaṃ. 『『Catusaccadhamma』』nti idaṃ aniccādīsu, saccesu ca yathālābhavasena gahetabbaṃ. Evaṃ gatanti vā evaṃ 『『anicca』』ntiādinā abhinivisitvā mayā, aññehi ca sammāsambuddhehi gataṃ, ñātaṃ paṭividdhanti attho. Kāmarāgena, bhavarāgena ca rattā nīvaraṇehi nivutacittatāya, diṭṭhirāgena rattā viparītābhinivesena na dakkhanti yāthāvato imaṃ dhammaṃ nappaṭivijjhissanti. Evaṃ gāhāpetunti 『『anicca』』ntiādinā sabhāvena yāthāvato dhamme jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha 『『tamokhandhena āvuṭā』』ti.
Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ 『『kasmā panā』』tiādinā sayameva codanaṃ samuṭṭhāpeti. Tattha yathāyaṃ idāni dhammadesanāya appossukkatāpatti sabbabuddhānaṃ āciṇṇasamāciṇṇadhammatāvasena, sabbabodhisattānaṃ ādito 『『kiṃ me aññātavesenā』』tiādinā (bu. vaṃ. 2.99) mahābhinīhāre attano cittassa samussāhanaṃ āciṇṇasamāciṇṇadhammatā vāti āha 『『kiṃ me』』tiādi. Tattha aññātavesenāti sadevakaṃ lokaṃ unnādento buddho ahutvā kevalaṃ buddhānaṃ sāvakabhāvūpagamanavasena aññātarūpena. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa paramagambhīratā, tattha ca bhagavato sātisayaṃ gāravanti taṃ dassetuṃ 『『tassa hī』』tiādi āraddhaṃ. Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalaṃ purisaṃ ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrappabheda ducchejjatāhi dubbisodhiyataṃ pana dassetuṃ 『『athassā』』tiādi vuttaṃ. Tattha ca anto āmaṭṭhatāya kañjikapuṇṇalābu ciraparivāsikatāya takkabharitacāṭi snehatintadubbalabhāvena vasātelapītapilotikā; telamissitatāya añjanamakkhitahatthā dubbisodhanīyā vuttā. Hīnūpamā cetā rūpappabandhabhāvato, acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā, anusayitattā ca. Tenāha 『『atisaṃkiliṭṭhā』』ti. Yathā ca dubbisodhanīyatāya evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva.
Gambhīropi dhammo paṭipakkhavidhamanena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammasavanādhīnā, taṃ satthari, dhamme ca pasādāyattaṃ. So visesato loke sambhāvanīyassa garukātabbassa abhipatthanāhetukoti panāḷikāya sattānaṃ dhammasampaṭipattiyā brahmayācanādinimittanti taṃ dassento 『『apicā』』tiādimāha.
-
『『Aññataro』』ti appaññāto viya kiñcāpi vuttaṃ, atha kho pākaṭo paññātoti dassetuṃ 『『imasmiṃ cakkavāḷe jeṭṭhakamahābrahmā』』ti vuttaṃ. Mahābrahmabhavane jeṭṭhakamahābrahmā. So hi sakko viya kāmadevaloke, brahmaloke ca pākaṭo paññāto. Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti imamatthaṃ dassetuṃ 『『paññāmaye』』tiādimāha. Appaṃ rāgādirajaṃ yesaṃ te taṃsabhāvā apparajakkhajātikāti evamettha attho veditabbo. Assavanatāti 『『sayaṃ abhiññā』』tiādīsu (dī. ni. 1.28, 405; ma. ni. 1.154, 444) viya karaṇe paccattavacananti āha 『『assavanatāyā』』ti. Dasapuññakiriyavatthuvasenāti dānādidasavidhavimuttiparipācanīyapuññakiriyavatthūnaṃ vasena. Tenāha 『『katādhikārā』』tiādi. Papañcasūdaniyaṃ pana 『『dvādasapuññakiriyavasenā』』ti (ma. ni. aṭṭha. 2.282) vuttaṃ, taṃ dānādīsu saraṇagamanaparahitapariṇāmanadvaya pakkhipanavasena vuttaṃ.
-
Garuṭṭhāniyesu gāravavasena garukarapatthanā ajjhesanā, sāpi atthato patthanā evāti vuttaṃ 『『yācana』』nti. Padesavisayañāṇadassanaṃ hutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ 『『buddhacakkhū』』ti vuccatīti āha 『『imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāma』』nti. Tiṇṇaṃ maggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ 『『dhammacakkhū』』ti nāmaṃ, catusaccadhammadassananti katvā dassanamattabhāvato. Yato tāni ñāṇāni vijjūpamābhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā dassanamattaṃ na hotīti 『『dhammacakkhū』』ti na vuccatīti. Yato taṃ vajirūpamābhāvena vuttaṃ. Vuttanayenevāti 『『apparajakkhajātikā』』ti ettha vuttanayeneva. Yasmā mandakilesā 『『apparajakkhā』』ti vuttā, tasmā bahalakilesā 『『mahārajakkhā』』ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ pana 『『yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā』』ti (vibha. aṭṭha. 814) vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandati sametīti daṭṭhabbaṃ. Yato saddhāsampadādivasena ajjhāsayassa sundaratāti, tabbipariyāyato asundaratāti. Kāraṇaṃ nāma paccayākāro, saccāni vā. Paralokanti samparāyaṃ. Taṃ dukkhāvahaṃ vajjaṃ viya bhayato passitabbanti vuttaṃ 『『paralokañceva vajjañca bhayato passantī』』ti. Sampattibhavato vā aññattā vipattibhavo 『『paraloko』』ti vuttaṃ 『『para…pe… passantī』』ti.
Ayaṃpanettha pāḷīti ettha 『『apparajakkhā』』dipadānaṃ atthavibhāvane ayaṃ tassa tathābhāvasādhakapāḷi. Saddhādīnañhi vimuttiparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāveneva hoti, tesañca balavabhāvo saddhādīnaṃ dubbalabhāvenāti vimuttiparipācakadhammānaṃ savisesaṃ atthitānatthitāvasena 『『apparajakkhā mahārajakkhā』』ti ādayo pāḷiyaṃ (paṭi. ma. 1.111) vibhajitvā dassitā. Iti saddhādīnaṃ vasena pañca apparajakkhā, asaddhiyādīnaṃ vasena pañca mahārajakkhā. Evaṃ tikkhindriyamudindriyādayoti vibhāvitā paññāsa puggalā. Saddhādīnaṃ pana antarabhedena anekabhedā veditabbā. Khandhādayo eva lujjanapalujjanaṭṭhena loko, sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo, sampatti sambhavati etenāti sampattisambhavaloko sugatisaṃvattaniyo kammabhavo. Duggatisaṅkhātaupapattibhavaduggatisaṃvattaniyakammabhavā vipattibhavalokavipattisambhavalokā.
Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ 『『eko loko』』tiādi vuttaṃ. Āhārādayo hi lujjanapalujjanaṭṭhena lokoti. Tattha 『『eko loko sabbe sattā āhāraṭṭhitikā』』ti (dī. ni. 3.303; a. ni. 10.27, 28; paṭi. ma. 1.2, 112, 208) yāyaṃ puggalādhiṭṭhānāya kathāya sabbasaṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko eko ekavidho pakārantarassābhāvato. 『『Dve lokā』』tiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā. Nanu ca 『『āhāraṭṭhitikā』』ti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati pariññeyyānaṃ dukkhasaccadhammānaṃ 『『idha loko』』ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito, tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Anurodhādivatthubhūtā lābhādayo aṭṭha lokadhammā. Dasāyatanānīti dasa rūpāyatanāni vivaṭṭajjhāsayassa adhippetattā. Tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ, vajjitabbañca hutvā upaṭṭhātīti vuttaṃ 『『sabbe abhisaṅkhārā vajjaṃ, sabbe bhavagāmikammā vajja』』nti. Yesaṃ puggalānaṃ saddhādayo mandā, te idha 『『assaddhā』』tiādinā vuttā. Na pana sabbena sabbaṃ saddhādīnaṃ abhāvatoti apparajakkhadukādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā 『『paññāsāya ākārehi imāni pañcindriyāni jānātī』』ti vuttaṃ. Atha vā anvayato, byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādivasena āvajjantassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.
Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippetoti āha 『『uppalavane』』ti. Yāni udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīnī.Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā 『『aññānipī』』tiādinā dīpitāni. Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇe ugghaṭitamatte eva jānātīti attho. Vipañcitaṃ vitthāramevamatthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Saha udāhaṭavelāyāti udāhāre dhammassa uddese udāhaṭamatte eva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ 『『cattāro satipaṭṭhānā』』tiādinā nayena saṅkhittena mātikāya dīpiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho 『『puggalo ugghaṭitaññū』』ti vuccati. Ayaṃ vuccatīti ayaṃ saṅkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho 『『puggalo vipañcitaññū』』ti vuccati. Uddesatoti uddesahetu, uddisantassa, uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbenadhammābhisamayo hotīti anukkamena arahattappatto hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati puggalo padaparamoti ayaṃ puggalo byañjanapadameva paramaṃ assāti 『『padaparamo』』ti vuccati.
Yeti ye duvidhe puggale sandhāya vuttaṃ vibhaṅge kammāvaraṇenāti pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukapaṭisandhipi 『『vipākāvaraṇamevā』』ti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhā rahitā. Acchandikāti kattukamyatākusalacchandarahitā, uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā, bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesusammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ adhigantuṃ abhabbā. 『『Na kammāvaraṇenā』』tiādīni vuttavipariyāyena veditabbāni.
『『Rāgacaritā』』tiādīsu yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ [paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyanti bhavitabbaṃ –
『『Sā esā paramatthānaṃ, tattha tattha yathārahaṃ;
Nidhānato paramattha-mañjūsā nāma nāmato』』ti. (visuddhimaggamahāṭīkāya nigamane sayameva vuttattā)] visuddhimaggasaṃvaṇṇanāyaṃ vuttanayena veditabbaṃ;
70.Ārabbhāti attano adhippetassa atthassa bhagavato jānāpanaṃ uddissāti attho. Selo pabbato ucco hoti thiro ca, na paṃsupabbato, missakapabbato vāti āha 『『sele yathā pabbatamuddhanī』』ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi pabbatasadiso ca hoti sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca, paññāpariyāyo vā idha dhamma-saddo . Sā hi abbhuggataṭṭhena pāsādoti abhidhamme (dha. sa. aṭṭha. 16) niddiṭṭhā. Tathā cāha –
『『Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;
Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī』』ti. (dha. pa. 28);
『『Yathā hī』』tiādīsu yathā pabbate ṭhatvā rattandhakāre heṭṭhā olokentassa purisassa khette kedārapāḷikuṭiyo, tattha sayitamanussā ca na paññāyanti anujjalabhāvato. Kuṭikāsu pana aggijālā paññāyati ujjalabhāvato evaṃ dhammapāsādamāruyha sattalokaṃ olokayato bhagavato ñāṇassa āpāthaṃ nāgacchanti akatakalyāṇā sattā ñāṇagginā anujjalabhāvato, anuḷārabhāvato ca rattiṃ khittā sarā viya honti. Katakalyāṇā pana bhabbapuggalā dūre ṭhitāpi bhagavato ñāṇassa āpāthaṃ āgacchanti paripakkañāṇaggitāya samujjalabhāvato, uḷārasantānatāya himavantapabbato viya cāti evaṃ yojanā veditabbā.
Uṭṭhehīti tvaṃ dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha. Vīriyavantatāyāti sātisaya catubbidhasammappadhānavīriyavantatāya. Vīrassa hi bhāvo, kammaṃ vā vīriyaṃ. Kilesamārassa viya maccumārassapi āyatiṃ asambhavato 『『maccukilesamārāna』』nti vuttaṃ. Abhisaṅkhāramāravijayassa aggahaṇaṃ kilesamāravijayeneva tabbijayassa jotitabhāvato. Vāhanasamatthatāyāti saṃsāramahākantārato nibbānasaṅkhātaṃ khemappadesaṃ sampāpanasamatthatāya.
- 『『Apārutaṃ tesaṃ amatassa dvāra』』nti keci paṭhanti. Nibbānassa dvāraṃ pavisanamaggo vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti saddhaṃ pavedentu, attano saddahanākāraṃ upaṭṭhāpentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesi.
Aggasāvakayugavaṇṇanā
73.Sallapitvāti 『『vippasannāni kho te āvuso indriyānī』』tiādinā (mahāva. 60) ālāpasallāpaṃ katvā. Tañhissa aparabhāge satthu santikaṃ upasaṅkamanassa paccayo ahosi.
75-6.Anupubbiṃkathanti anupubbiyā anupubbaṃ kathetabbaṃ kathaṃ. Kā pana sāti? Dānādikathā. Tattha dānakathā tāva pacurajanesu pavattiyā sabbasādhāraṇattā, sukarattā, sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā, tañce dānasīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ, imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogabhavasampattiyo hontīti dassanatthaṃ tadanantaraṃ saggakathaṃ. Vatvā ayaṃ saggo rāgādīhi upakkiliṭṭho, sabbadā anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggakathā kathetabbā. Maggañca kathentena tadadhigamupāyadassanatthaṃ saggapariyāpannāpi, pageva itare sabbepi kāmā nāma bahvādīnavā, aniccā adhuvā, vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā, gammā, pothujjanikā, anariyā, anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbaso kilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho maggantīti ettha iti-saddena ādiatthajotakena bodhitoti veditabbaṃ.
Sukhānaṃ nidānanti diṭṭhadhammikānaṃ, samparāyikānaṃ, nibbānapaṭisaṃyuttānañcāti sabbesampi sukhānaṃ kāraṇaṃ. Yañhi kiñci loke bhogasukhaṃ nāma, taṃ sabbaṃ dānanidānanti pākaṭo yamattho. Yaṃ pana taṃ jhānavipassanāmaggaphalanibbānapaṭisaṃyuttaṃ sukhaṃ, tassāpi dānaṃ upanissayapaccayo hotiyeva. Sampattīnaṃ mūlanti yā imā loke padesarajjaṃ sirissariyaṃ sattaratanasamujjalacakkavattisampadāti evaṃpabhedā mānusikā sampattiyo, yā ca cātumahārājikacātumahārājādibhedā dibbasampattiyo, yā vā panaññāpi sampattiyo, tāsaṃ sabbāsaṃ idaṃ dānaṃ nāma mūlaṃ kāraṇaṃ. Bhogānanti bhuñjitabbaṭṭhena 『『bhogo』』ti laddhanāmānaṃ manāpiyarūpādīnaṃ, tannissayānañca upabhogasukhānaṃ. Avassayaṭṭhena patiṭṭhā. Visamagatassāti byasanappattassa. Tāṇanti rakkhā tato paripālanato. Leṇanti byasanehi paripāciyamānassa olīyanapadeso. Gatīti gantabbaṭṭhānaṃ. Parāyaṇanti paṭisaraṇaṃ. Avassayoti vinipatituṃ adento nissayo. Ārammaṇanti olubbhārammaṇaṃ.
Ratanamayasīhāsanasadisanti sabbaratanamayasattaṅgamahāsīhāsanasadisaṃ mahagghaṃ hutvā sabbaso vinipatituṃ appadānato. Mahāpathavisadisaṃ gatagataṭṭhāne patiṭṭhāya labhāpanato. Ālambanarajjusadisanti yathā dubbalassa purisassa ālambanarajju uttiṭṭhato, tiṭṭhato ca upatthambho, evaṃ dānaṃ sattānaṃ sampattibhave uppattiyā, ṭhitiyā ca paccayabhāvato. Dukkhanittharaṇaṭṭhenāti duggatidukkhanittharaṇaṭṭhena. Samassāsanaṭṭhenāti lobhamacchariyādipaṭisattupaddavato sammadeva assāsanaṭṭhena. Bhayaparittāṇaṭṭhenāti dāliddiyabhayato paripālanaṭṭhena. Maccheramalādīhīti maccheralobhadosaissāvicikicchādiṭṭhi ādicittamalehi. Anupalittaṭṭhenāti anupakkiliṭṭhatāya. Tesanti maccheramalādikacavarānaṃ. Etehi eva durāsadaṭṭhena. Asantāsanaṭṭhenāti anabhibhavanīyatāya santāsābhāvena. Yo hi dāyako dānapati, so sampatipi kutoci na bhāyati, pageva āyatiṃ. Dhammasīsena puggalo vutto. Balavantaṭṭhenāti mahābalavatāya. Dāyako hi dānapati sampati pakkhabalena balavā hoti, āyatiṃ pana kāyabalādīhipi. Abhimaṅgalasammataṭṭhenāti 『『vaḍḍhikāraṇa』』nti abhisammatabhāvena. Vipattibhavato sampattibhavūpanayanaṃ khemantabhūmisampāpanaṃ, bhavasaṅgāmato yogakkhemasampāpanañca khemantabhūmisampāpanaṭṭho.
Idāni dānaṃ vaṭṭagatā ukkaṃsappattā sampattiyo viya vivaṭṭagatāpi tā sampādetīti bodhicariyabhāvenapi dānaguṇe dassetuṃ 『『dānañhī』』tiādi vuttaṃ. Tattha sakkamārabrahmasampattiyo attahitāya eva, cakkavattisampatti pana attahitāya, parahitāya cāti dassetuṃ sā tāsaṃ parato vuttā, etā lokiyā, imā pana lokuttarāti dassetuṃ tato paraṃ 『『sāvakapāramīñāṇa』』ntiādi vuttaṃ. Tatthāpi ukkaṭṭhukkaṭṭhatarukkaṭṭhatamāti dassetuṃ kamena ñāṇattayaṃ vuttaṃ. Tesaṃ pana dānassa paccayabhāvo heṭṭhā vutto eva. Etenevassa brahmasampattiyāpi paccayabhāvo dīpitoti veditabbo.
Dānañca nāma dakkhiṇeyyesu hitajjhāsayena vā pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako sattesu ekantahitajjhāsayo purisapuggalo, so 『『paresaṃ hiṃsati, paresaṃ vā santakaṃ haratī』』ti aṭṭhānametanti āha 『『dānaṃ dadanto sīlaṃ samādātuṃ sakkotī』』ti. Sīlasadiso alaṅkāro natthīti akittimaṃ hutvā sabbakālaṃ sobhāvisesāvahattā. Sīlapupphasadisaṃ pupphaṃ natthīti etthāpi eseva nayo. Sīlagandhasadiso gandho natthīti ettha 『『candanaṃ tagaraṃ vāpī』』tiādikā (dha. pa. 55) gāthā, 『『gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā』』tiādikā (jā. 2.17.55) ca vattabbā . Sīlañhi sattānaṃ ābharaṇañceva alaṅkāro ca gandhavilepanañca parassa dassanīyabhāvāvahañca. Tenāha 『『sīlālaṅkārena hī』』tiādi.
『『Ayaṃ saggo labbhatī』』ti idaṃ majjhimehi chandādīhi āraddhaṃ sīlaṃ sandhāyāha. Tenāha sakko devarājā –
『『Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhatī』』ti. (jā. 2.22.429);
Iṭṭhoti sukho, kantoti kamanīyo, manāpoti manavaḍḍhanako, taṃ panassa iṭṭhādibhāvaṃ dassetuṃ 『『niccamettha kīḷā』』tiādi vuttaṃ. Niccanti sabbakālaṃ kīḷāti kāmūpasaṃhitā sukhavihārā. Sampattiyoti bhogasampattiyo. Dibbanti dibbabhavaṃ devalokapariyāpannaṃ. Sukhanti kāyikaṃ, cetasikañca sukhaṃ. Dibbasampattinti dibbabhavaṃ āyusampattiṃ, vaṇṇayasaissariyasampattiṃ, rūpādisampattiñca. Evamādīti ādi-saddena yāmādīhi anubhavitabbaṃ dibbasampattiṃ vadati.
Appassādāti nirassādā paṇḍitehi yathābhūtaṃ passantehi tattha assādetabbatābhāvato. Bahudukkhāti mahādukkhā sampati, āyatiñca vipuladukkhānubandhattā. Bahupāyāsāti anekavidhaparissayā. Etthāti kāmesu. Bhiyyoti bahuṃ. Dosoti aniccatādinā, appassādatādinā ca dūsitabhāvo, yato te viññūnaṃ cittaṃ nārādhenti. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā, tathā ca kāmā yathābhūtaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Lāmakabhāvoti nihīnabhāvo aseṭṭhehi sevitabbattā, seṭṭhehi na sevitabbattā ca. Saṃkilissananti vibādhetabbatā upatāpetabbatā. Nekkhamme ānisaṃsanti ettha yattakā kāmesu ādīnavā, tappaṭipakkhato tattakā nekkhamme ānisaṃsā. Api ca 『『nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpādato』』tiādinā (sārattha. ṭī. 3.26 mahāvagge) nayena nekkhamme ānisaṃse pakāsesi, pabbajjāya, jhānādīsu ca guṇe vibhāvesi vaṇṇesi.
Vuttanayanti ettha yaṃ avuttanayaṃ 『『kallacitte』』tiādi, tattha kallacitteti kammaniyacitte, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacitteti attho. Assaddhiyādayo hi yasmā cittassa rogabhūtā tadā te vigatā, tasmā arogacitteti attho. Diṭṭhimānādikilesavigamanena muducitte. Kāmacchandādivigamena vinīvaraṇacitte. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacitte. Tattha saddhāsampattiyā pasannacitte. Yadā ca bhagavā aññāsīti sambandho. Atha vā kallacitteti kāmacchandavigamena arogacitte. Muducitteti byāpādavigamena mettāvasena akathinacitte. Vinīvaraṇacitteti uddhaccakukkuccavigamena vikkhepassa vigatattā tena apihitacitte. Udaggacitteti thinamiddhavigamena sampaggahitavasena alīnacitte. Pasannacitteti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacitte, evampettha attho veditabbo.
『『Seyyathāpī』』tiādinā upamāvasena nesaṃ saṃkilesappahānaṃ, ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhu eva. Rajananti nīlapītādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tissameva nisajjāyaṃ, etena nesaṃ lahuvipassakatā, tikkhapaññatā, sukhapaṭipadākhippābhiññatā ca dassitā hoti. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Anavasesadiṭṭhivicikicchāmalāpagamanena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ. Pañcavidhadussīlyamalāpagamanena vītamalaṃ. Dhammacakkhunti brahmāyusutte (ma. ni. 2.383) heṭṭhimā tayo maggā vuttā, cūḷarāhulovāde (ma. ni. 3.416) āsavakkhayo, idha pana sotāpattimaggo adhippeto. 『『Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti tassa uppattiākāradassananti. Nanu ca maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti? Saccametaṃ. Yasmā taṃ nirodhaṃ ārammaṇaṃ katvā kiccavasena sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati, tasmā tathā vuttaṃ.
『『Suddhaṃ vattha』』nti nidassitaupamāyaṃ idaṃ upamāsaṃsandanaṃ vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo , dhovanasilā viya anupubbikathā, udakaṃ viya saddhā, udake temetvā ūsagomayachārikābharehi kāḷakapadese samucchinditvā vatthassa dhovanapayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithilī katvā sutādividhinā cittassa sodhane vīriyārambho, tena payogena vatthe nānākāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti. 『『Diṭṭhadhammā』』ti vatvā dassanaṃ nāma ñāṇadassanato aññampi atthīti taṃ nivattanatthaṃ 『『pattadhammā』』ti vuttaṃ. Patti ca ñāṇasampattito aññampi vijjatīti tato visesadassanatthaṃ 『『viditadhammā』』ti vuttaṃ. Sā pana viditadhammatā dhammesu ekadesenāpi hotīti nippadesato viditabhāvaṃ dassetuṃ 『『pariyogāḷhadhammā』』ti vuttaṃ, tena nesaṃ saccābhisambodhiṃyeva vibhāveti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesatova catusaccadhammaṃ samantato ogāhantaṃ paṭivijjhatīti. Sesaṃ heṭṭhā vuttanayameva.
77.Cīvaradānādīnīti cīvarādiparikkhāradānaṃ sandhāyāha. Yo hi cīvarādike aṭṭha parikkhāre, pattacīvarameva vā sotāpannādiariyassa, puthujjanasseva vā sīlasampannassa datvā 『『idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū』』ti patthanaṃ paṭṭhapesi, tassa ca sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ. Vassasatikattherā viya ākappasampannāti adhippāyo.
Sandassesīti suṭṭhu paccakkhaṃ katvā dassesi. Idhalokatthanti idhalokabhūtaṃ khandhapañcakasaṅkhātamatthaṃ. Paralokatthanti etthāpi eseva nayo. Dassesīti sāmaññalakkhaṇato, salakkhaṇato ca dassesi. Tenāha 『『anicca』』ntiādi. Tattha hutvā abhāvato aniccanti dassesi. Udayabbayapaṭipīḷanato dukkhanti dassesi. Avasavattanato anattāti dassesi. Ime ruppanādilakkhaṇā pañcakkhandhāti rāsaṭṭhena khandhe dassesi. Ime cakkhādisabhāvā nissattanijjīvaṭṭhena aṭṭhārasa dhātuyoti dassesi. Imāni cakkhādisabhāvāneva dvārārammaṇabhūtāni dvādasa āyatanānīti dassesi. Ime avijjādayo jarāmaraṇapariyosānā dvādasa paccayadhammā paṭiccasamuppādoti dassesi. Rūpakkhandhassa heṭṭhā vuttanayena paccayato cattāri, khaṇato ekanti imāni pañca lakkhaṇāni dassesi. Tathāti iminā 『『pañca lakkhaṇānī』』ti padaṃ ākaḍḍhati. Dassentoti iti-saddo nidassanattho, evanti attho. Nirayanti aṭṭhamahānirayasoḷasaussadanirayappabhedaṃ sabbaso nirayaṃ dassesi. Tiracchānayoninti apadadvipadacatuppadabahuppadādibhedaṃ migapasupakkhisarīsapādivibhāgaṃ nānāvidhaṃ tiracchānalokaṃ. Pettivisayanti khuppipāsikavantāsikaparadattūpajīvinijjhāmataṇhikādibhedabhinnaṃ nānāvidhaṃ petasattalokaṃ. Asurakāyanti kālakañcikāsuranikāyaṃ. Evaṃ tāva duggatibhūtaṃ paralokatthaṃ vatvā idāni sugatibhūtaṃ vattuṃ 『『tiṇṇaṃ kusalānaṃ vipāka』』ntiādi vuttaṃ. Vehapphale subhakiṇṇeyeva saṅgahetvā asaññīsu, arūpīsu ca sampattiyā dassetabbāya abhāvato duviññeyyatāya 『『navannaṃ brahmalokāna』』ntveva vuttaṃ.
Gaṇhāpesīti te dhamme samādinne kārāpesi.
Samuttejanaṃ nāma samādinnadhammānaṃ yathā anupakārakā dhammā parihāyanti, pahīyanti ca, upakārakā dhammā parivaḍḍhanti, visujjhanti ca, tathā nesaṃ ussāhuppādananti āha 『『abbhussāhesī』』ti. Yathā pana taṃ ussāhuppādanaṃ hoti, taṃ dassetuṃ 『『idhalokatthañcevā』』tiādi vuttaṃ. Tāsetvā tāsetvāti paribyattabhāvāpādanena tejetvā tejetvā. Adhigataṃ viya katvāti yesaṃ katheti, tehi tamatthaṃ paccakkhato anubhuyyamānaṃ viya katvā. Veneyyānañhi buddhehi pakāsiyamāno attho paccakkhatopi pākaṭataro hutvā upaṭṭhāti. Tathā hi bhagavā evaṃ thomīyati –
『『Ādittopi ayaṃ loko, ekādasahi aggibhi;
Na tathā yāti saṃvegaṃ, sammohapaliguṇṭhito.
Sutvādīnavasaññuttaṃ, yathā vācaṃ mahesino;
Paccakkhatopi buddhānaṃ, vacanaṃ suṭṭhu pākaṭa』』nti.
Tenāha 『『dvattiṃsakammakāraṇapañcavīsatimahābhayappabhedañhī』』tiādi. Dvattiṃsakammakāraṇāni 『『hatthampi chindantī』』tiādinā (ma. ni. 1.178) dukkhakkhandhasutte āgatanayena veditabbāni. Pañcavīsatimahābhayāni 『『jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhaya』』ntiādinā (cūḷani. 123) tattha tattha sutte āgatanayena veditabbāni. Āghātanabhaṇḍikā adhikuṭṭanakaḷiṅgaraṃ, yaṃ 『『accādhāna』』ntipi vuccati.
Paṭiladdhaguṇena codesīti 『『taṃtaṃguṇādhigamena ayampi tumhehi paṭiladdho, ānisaṃso ayampī』』ti paccakkhato dassento 『『kiṃ ito pubbe evarūpaṃ atthī』』ti codento viya ahosi. Tenāha 『『mahānisaṃsaṃ katvā kathesī』』ti.
Tappaccayañca kilamathanti saṅkhārapavattihetukaṃ tasmiṃ tasmiṃ sattasantāne uppajjanakaparissamaṃ saṃvighātaṃ vihesaṃ. Idhāti heṭṭhā paṭhamamaggādhigamatthāya kathāya. Sabbasaṅkhārūpasamabhāvato santaṃ. Atittikaraparamasukhatāya paṇītaṃ. Sakalasaṃsārabyasanato tāyanatthena tāṇaṃ. Tato nibbindahadayānaṃ nilīyanaṭṭhānatāya leṇaṃ. Ādi-saddena gatipaṭisaraṇaṃ paramassāsoti evamādīnaṃ saṅgaho.
Mahājanakāyapabbajjāvaṇṇanā
- Saṅghappahonakānaṃ bhikkhūnaṃ abhāvā 『『saṅghassa aparipuṇṇattā』』ti vuttaṃ. Dve aggasāvakā eva hi tadā ahesuṃ.
Cārikāanujānanavaṇṇanā
- 『『Kadā udapādī』』ti pucchaṃ 『『sambodhito』』tiādinā saṅkhepato vissajjetvā puna taṃ vitthārato dassetuṃ 『『bhagavā kirā』』tiādi vuttaṃ. Pitu saṅgahaṃ karonto vihāsi sambodhito 『『satta saṃvaccharāni satta māse satta divase』』ti ānetvā sambandho, tañca kho veneyyānaṃ tadā abhāvato. Kilañjehi bahi chādāpetvā, vatthehi anto paṭicchādāpetvā, upari ca vatthehi chādāpetvā, tassa heṭṭhā suvaṇṇa…pe… vitānaṃ kārāpetvā. Mālāvacchaketi pupphamālāhi vacchākārena veṭhite. Gandhantareti cāṭibharitagandhassa antare. Pupphānīti cāṭiādibharitāni jalajapupphāni ceva caṅkotakādibharitāni thalajapupphāni ca.
Kāmañcāyaṃ rājā buddhapitā, tathāpi buddhā nāma lokagaruno, na te kenaci vase vattetabbā, atha kho te eva pare attano vase vattenti, tasmā rājā 『『nāhaṃ bhikkhusaṅghaṃ demī』』ti āha.
Dānamukhanti dānakaraṇūpāyaṃ, dānavattanti attho. Na dāni me anuññātāti idāni me dānaṃ na anuññātā, no na anujānantīti attho.
Paritassanajīvitanti dukkhajīvikā dāliddiyanti attho.
Sabbesaṃ bhikkhūnaṃ pahosīti bhagavato aṭṭhasaṭṭhi ca bhikkhusatasahassānaṃ bhāgato dātuṃ pahosi, na sabbesaṃ pariyattabhāvena. Tenāha 『『senāpatipi attano deyyadhammaṃ adāsī』』ti. Jeṭṭhikaṭṭhāneti jeṭṭhikadeviṭṭhāne.
Tathevakatvāti carapurise ṭhapetvā. Sucinti suddhaṃ. Paṇītanti uḷāraṃ, bhāvanapuṃsakañcetaṃ 『『ekamanta』』ntiādīsu (pārā. 2) viya. Bhañjitvāti madditvā, pīḷetvāti attho. Jātisappikhīrādīhiyevāti antojātasappikhīrādīhiyeva, amhākameva gāviādito gahitasappiādīhiyevāti attho.
- Parāpavādaṃ, parāpakāraṃ, sītuṇhādibhedañca guṇāparādhaṃ khamati sahati adhivāsetīti khanti. Sā pana yasmā sīlādīnaṃ paṭipakkhadhamme savisesaṃ tapati santapati vidhamatīti paramaṃ uttamaṃ tapo. Tenāha 『『adhivāsanakhanti nāma paramaṃ tapo』』ti. 『『Adhivāsanakhantī』』ti iminā dhammanijjhānakkhantito viseseti. Titikkhanaṃ khamanaṃ titikkhā.Akkharacintakā hi khamāyaṃ titikkhā-saddaṃ vaṇṇenti. Tenevāha 『『khantiyā eva vevacana』』ntiādi. Sabbākārenāti santapaṇītanipuṇasivakhemādinā sabbappakārena. So pabbajito nāma na hoti pabbājitabbadhammassa apabbājanato. Tasseva tatiyapadassa vevacanaṃ anatthantarattā.
『『Na hī』』tiādinā taṃ evatthaṃ vivarati. Uttamatthena paramanti vuccati para-saddassa seṭṭhavācakattā, 『『puggalaparoparaññū』』tiādīsu (a. ni. 7.68; netti. 118) viya. Paranti aññaṃ. Idāni para-saddaṃ aññapariyāyameva gahetvā atthaṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ. Malassāti pāpamalassa. Apabbājitattāti anīhaṭattā anirākatattā . Samitattāti nirodhitattā tesaṃ pāpadhammānaṃ. 『『Samitattā hi pāpānaṃ samaṇoti pavuccatī』』ti hi vuttaṃ.
Apica bhagavā bhikkhūnaṃ pātimokkhaṃ uddisanto pātimokkhakathāya ca sīlapadhānattā sīlassa ca visesato doso paṭipakkhoti tassa niggaṇhanavidhiṃ dassetuṃ ādito 『『khantī paramaṃ tapo』』ti āha, tena aniṭṭhassa paṭihananūpāyo vutto, titikkhāgahaṇena pana iṭṭhassa, tadubhayenapi uppannaṃ ratiṃ abhibhuyya viharatīti ayamattho dassitoti. Taṇhāvānassa vūpasamanato nibbānaṃ paramaṃ vadanti buddhā. Tattha khantiggahaṇena payogavipattiyā abhāvo dassito, titikkhāgahaṇena āsayavipattiyā abhāvo. Tathā khantiggahaṇena parāparādhasahatā, titikkhāgahaṇena paresu anaparajjhanā dassitā. Evaṃ kāraṇamukhena anvayato pātimokkhaṃ dassetvā idāni byatirekato taṃ dassetuṃ 『『na hī』』tiādi vuttaṃ, tena yathā sattānaṃ jīvitā voropanaṃ, pāṇileḍḍudaṇḍādīhi vibādhanañca 『『parūpaghāto, paraviheṭhana』』nti vuccati, evaṃ tesaṃ mūlasāpateyyāvaharaṇaṃ, dāraparāmasanaṃ, visaṃvādanaṃ, aññamaññabhedanaṃ, pharusavacanena mammaghaṭṭanaṃ, niratthakavippalāpo , parasantakagijjhanaṃ, ucchedavindanaṃ, micchābhinivesanañcaupaghāto, viheṭhanañca hotīti yassa kassaci akusalassa kammapathassa, kammassa ca karaṇena pabbajito, samaṇo ca na hotīti dasseti.
Sabbākusalassāti sabbassāpi dvādasākusalacittuppādasaṅgahitassa sāvajjadhammassa. Karaṇaṃ nāma tassa attano santāne uppādananti tappaṭikkhepato akaraṇaṃ 『『anuppādana』』nti vuttaṃ. 『『Kusalassā』』ti idaṃ 『『etaṃ buddhāna sāsana』』nti vakkhamānattā ariyamaggadhamme, tesañca sambhārabhūte tebhūmakakusaladhamme sambodhetīti āha 『『catubhūmakakusalassā』』ti. Upasampadāti upasampādanaṃ, taṃ pana tassa samadhigamoti āha 『『paṭilābho』』ti. Cittajotananti cittassa pabhassarabhāvakaraṇaṃ sabbaso parisodhanaṃ. Yasmā aggamaggasamaṅgino cittaṃ sabbaso pariyodapīyati nāma, aggaphalakkhaṇe pana pariyodapitaṃ hoti puna pariyodapetabbatāya abhāvato, iti pariniṭṭhitapariyodapanataṃ sandhāyāha 『『taṃ pana arahattena hotī』』ti. Sabbapāpaṃ pahāya tadaṅgādivasenevāti adhippāyo. 『『Sīlasaṃvarenā』』ti hi iminā tebhūmakassāpi saṅgahe itarappahānānampi saṅgaho hotīti, evañca katvā sabbaggahaṇaṃ samatthitaṃ hoti . Samathavipassanāhīti lokiyalokuttarāhi samathavipassanāhi. Sampādetvāti nipphādetvā. Sampādanañcettha hetubhūtāhi phalabhūtassa sahajātāhipi, pageva purimasiddhāhīti daṭṭhabbaṃ.
Kassacīti hīnādīsu kassaci sattassa kassaci upavādassa, tena davakamyatāyapi upavadanaṃ paṭikkhipati. Upaghātassa akaraṇanti etthāpi 『『kassacī』』ti ānetvā sambandho. Kāyenāti ca nidassanamattametaṃ manasāpi paresaṃ anatthacintanādivasena upaghātakaraṇassa vajjetabbattā. Kāyenāti vā ettha arūpakāyassāpi saṅgaho daṭṭhabbo, na copanakāyakarajakāyānameva. Pa atimokkhanti pakārato ativiya sīlesu mukhyabhūtaṃ. 『『Atipamokkha』』nti tameva padaṃ upasaggabyattayena vadati. Evaṃ bhedato padavaṇṇanaṃ katvā tatvato vadati 『『uttamasīla』』nti. 『『Pāti vā』』tiādinā pālanato rakkhaṇato ativiya mokkhanato ativiya mocanato pātimokkhanti dasseti. 『『Pāpā ati mokkhetīti atimokkho』』ti nimittassa kattubhāvena upacaritabbato. Yo vā nanti yo vā puggalo naṃ pātimokkhasaṃvarasīlaṃ pāti samādiyitvā avikopento rakkhati, taṃ 『『pātī』』ti laddhanāmaṃ pātimokkhasaṃvarasīle ṭhitaṃ mokkhetīti pātimokkhanti ayamettha saṅkhepo, vitthārato pana pātimokkhapadassa attho visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.14) vuttanayena veditabbo.
Mattaññutāti bhojane mattaññutā, sā pana visesato paccayasannissitasīlavasena gahetabbāti āha 『『paṭiggahaṇaparibhogavasena pamāṇaññutā』』ti. Ājīvapārisuddhisīlavasenāpi gayhamāne 『『pariyesanavissajjanavasenā』』tipi vattabbaṃ. Saṅghaṭṭanavirahitanti janasaṅghaṭṭanavirahitaṃ, nirajanasambādhaṃ vivittanti attho. Catupaccayasantoso dīpito paccayasantosatāsāmaññena itaradvayassāpi lakkhaṇahāranayena jotitabhāvato. 『『Aṭṭhasamāpattivasibhāvāyā』』ti iminā payojanadassanavasena yadatthaṃ vivittasenāsanasevanaṃ icchitaṃ, so adhicittānuyogo vutto. Aṭṭha samāpattiyo cettha vipassanāya pādakabhūtā adhippetā, na yā kācīti sakalassāpi adhicittānuyogassa jotitabhāvo veditabbo.
Devatārocanavaṇṇanā
91.Ettāvatāti ettakena suttapadesena. Tatthāpi ca iminā…pe… kathanena suppaṭividdhabhāvaṃ pakāsetvāti yojanā. Ca-saddo byatirekattho, tena idāni vuccamānatthaṃ ullaṅgeti. Ekamidāhanti ekaṃ ahaṃ. Idaṃ-saddo nipātamattaṃ. Ādi-saddena 『『bhikkhave samaya』』nti evamādi pāṭho saṅgahito. Ahaṃ bhikkhave ekaṃ samayanti evaṃ pettha padayojanā.
Subhagavaneti subhagattā subhagaṃ, sundarasirikattā , sundarakāmattā vāti attho. Subhagañhi taṃ sirisampattiyā, sundare cettha kāme manussā patthenti. Bahujanakantatāyapi taṃ subhagaṃ. Vanayatīti vanaṃ, attasampattiyā attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, attasampattiyā eva 『『maṃ paribhuñjathā』』ti satte yācati viyāti attho. Subhagañca taṃ vanañcāti subhagavanaṃ, tasmiṃ subhagavane.Aṭṭhakathāyaṃpana kiṃ iminā papañcenāti 『『evaṃ nāmake vane』』ti vuttaṃ. Kāmaṃ sālarukkhopi 『『sālo』』ti vuccati, yo koci rukkhopi vanappati jeṭṭhakarukkhopi. Idha pana pacchimo eva adhippetoti āha 『『vanappatijeṭṭhakassa mūle』』ti. Mūlasamugghātavasenāti anusayasamucchindanavasena.
Na vihāyantīti akuppadhammatāya na vijahanti. 『『Na kañci sattaṃ tapantīti atappā』』ti idaṃ tesu tassā samaññāya niruḷhatāya vuttaṃ, aññathā sabbepi suddhāvāsā na kañci sattaṃ tapantīti atappā nāma siyuṃ. 『『Na vihāyantī』』tiādinibbacanesupi eseva nayo. Sundaradassanāti dassanīyāti ayamatthoti āha 『『abhirūpā』』tiādi. Sundarametesaṃ dassananti sobhanametesaṃ cakkhunā dassanaṃ, viññāṇena dassanaṃ pīti attho. Sabbe heva…pe… jeṭṭhā pañcavokārabhave tato visiṭṭhānaṃ abhāvato.
Sattannaṃ buddhānaṃ vasenāti sattannaṃ sammāsambuddhānaṃ apadānavasena. Avihehi ajjhiṭṭhena ekena avihābrahmunā kathitā tehi sabbehi kathitā nāma hontīti vuttaṃ 『『tathā avihehī』』ti. Eseva nayo sesesupi. Tenāha bhagavā 『『devatā maṃ etadavocu』』nti. Yaṃ pana pāḷiyaṃ 『『anekāni devatāsatānī』』ti vuttaṃ, taṃ sabbaṃ pacchā attano sāsane visesaṃ adhigantvā tattha uppannānaṃ vasena vuttaṃ. Anusandhidvayampīti dhammadhātupadānusandhi, devatārocanapadānusandhīti duvidhaṃ anusandhiṃ. Niyyātentoti nigamento. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyamevāti.
Mahāpadānasuttavaṇṇanāya līnatthappakāsanā.
- Mahānidānasuttavaṇṇanā
Nidānavaṇṇanā
95.Janapadinoti janapadavanto, janapadassa vā issarasāmino rājakumārā gottavasena kurū nāma. Tesaṃ nivāso yadi eko janapado, kathaṃ bahuvacananti āha 『『ruḷhisaddenā』』ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni icchanti. Ayamettha ruḷhi yathā aññatthāpi 『『aṅgesu viharati, mallesu viharatī』』ti ca. Tabbisesanepi janapadasadde jātisadde ekavacanameva. Aṭṭhakathācariyā panāti pana-saddo visesatthajotano, tena 『『puthuatthavisayatāya evetaṃ puthuvacana』』nti 『『bahuke panā』』tiādinā vakkhamānaṃ visesaṃ joteti. Sutvāti mandhātumahārājassa ānubhāvadassanānusārena paramparānugataṃ kathaṃ sutvā. Anusaṃyāyantenāti anuvicarantena. Etesaṃ ṭhānanti candimasūriyamukhena cātumahārājikabhavanamāha. Tenāha 『『tattha agamāsī』』tiādi. Soti mandhātumahārājā. Tanti cātumahārājikarajjaṃ. Gahetvāti sampaṭicchitvā. Puna pucchi pariṇāyakaratanaṃ.
Dovārikabhūmiyaṃ tiṭṭhanti sudhammāya devasabhāya, devapurassa ca catūsu dvāresu ārakkhāya adhigatattā. 『『Dibbarukkhasahassapaṭimaṇḍita』』nti idaṃ 『『cittalatāvana』』ntiādīsupi yojetabbaṃ.
Pathaviyaṃ patiṭṭhāsīti bhassitvā pathaviyā āsannaṭṭhāne aṭṭhāsi. Na hi cakkaratanaṃ bhūmiyaṃ patati, tathāṭhitañca nacirasseva antaradhāyi tenattabhāvena cakkavattiissariyassa abhāvato. 『『Cirataraṃ kālaṃ ṭhatvā』』ti apare. Rājā ekakova agamāsi attano ānubhāvena. Manussabhāvoti manussagandhasarīranissandādimanussabhāvo. Pāturahosīti devaloke pavattivipākadāyino aparāpariyāya vedanīyassa kammassa katokāsattā sabbadā soḷasavassuddesikatā mālāmilāyanādi dibbabhāvo pāturahosi. Tadā manussānaṃ asaṅkheyyāyukatāya sakkarajjaṃ kāretvā. 『『Kiṃ me iminā upaddharajjenā』』ti atricchatāya atittova. Manussaloke utuno kakkhaḷatāya vātātapena phuṭṭhagatto kālamakāsi.
Avayavesu siddho viseso samudāyassa visesako hotīti ekampi raṭṭhaṃ bahuvacanena vohariyati.
Da-kārena atthaṃ vaṇṇayanti niruttinayena. Kammāsoti kammāsapādo vuccati uttarapadalopena yathā 『『rūpabhavo rūpa』』nti. Kathaṃ pana so 『『kammāsapādo』』ti vuccatīti āha 『『tassa kirā』』tiādi. Damitoti ettha kīdisaṃ damanaṃ adhippetanti āha 『『porisādabhāvato paṭisedhito』』ti. 『『Ime pana therāti majjhimabhāṇakā』』ti keci. Apare pana 『『aṭṭhakathācariyā』』ti, 『『dīghabhāṇakā』』ti vadanti. Ubhayathāpi cūḷakammāsadammaṃ sandhāya tathā vadanti. Yakkhiniputto hi kammāsapādo alīnasattukumārakāle (cariyā. 2.75) bodhisattena tattha damito. Sutasomakāle (jā. 2.21.371) pana bārāṇasirājā porisādabhāvapaṭisedhanena yattha damito, taṃ mahākammāsadammaṃ nāma. 『『Putto』』ti vatvā 『『atrajo』』ti vacanaṃ orasaputtabhāvadassanatthaṃ.
Yehi āvasitappadeso 『『kururaṭṭha』』nti nāmaṃ labhi, te uttarakuruto āgatamanussā tattha rakkhitaniyāmeneva pañca sīlāni rakkhiṃsu. Tesaṃ diṭṭhānugatiyā pacchimajanatāti so desadhammavasena avicchedato pavattamāno kuruvattadhammoti paññāyittha. Ayañca attho kurudhammajātakena dīpetabbo. So aparabhāge paṭhamaṃ yattha saṃkiliṭṭho jāto, taṃ dassetuṃ 『『kururaṭṭhavāsīna』』ntiādi vuttaṃ. Yattha bhagavato vasanokāsabhūto koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati yathā taṃ sakkesu viharati devadahaṃ nāma sakyānaṃ nigamoti imamatthaṃ dassento 『『avasanokāsato』』tiādimāha.
『『Āyasmā』』ti vā 『『devānaṃ piyā』』ti vā 『『tatra bhava』』nti vā piyasamudāhāro esoti āha 『『āyasmāti piyavacanameta』』nti. Tayidaṃ piyavacanaṃ garugāravavasena vuccatīti āha 『『gāravavacanameta』』nti.
Atidūraaccāsannavajjanena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthānaṃ saṅghaṭṭanena veditabbaṃ. Cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti, tenāpi agāravameva kataṃ hoti. Gīvaṃ parivattetvāti parivattanavasena gīvaṃ pasāretvā.
Kulasaṅgahatthāyāti kulānuddayatāvasena kulānaṃ anuggaṇhanatthāya sahassabhaṇḍikaṃ nikkhipanto viya bhikkhapaṭiggaṇhanena tesaṃ mahato puññābhisandassa jananena. Paṭisammajjitvāti antevāsikehi sammajjanaṭṭhānaṃ sakkaccakāritāya puna sammajjitvā. Tikkhattunti 『『ādito paṭṭhāya anta』』ntiādinā vuttacaturākārūpasañhite tayo vāre, tenassa dvādasakkhattuṃ sammasitabhāvamāha.
Amhākaṃ bhagavato gambhīrabhāveneva kathitattā sesabuddhehipi evameva kathitoti dhammanvaye ṭhatvā vuttaṃ 『『sabbabuddhehi…pe… kathito』』ti. Sālindanti saparibhaṇḍaṃ. 『『Sineruṃ ukkhipantoviyā』』ti iminā tādisāya desanāya sudukkarabhāvamāha. Suttameva 『『suttantakatha』』nti āha dhammakkhandhabhāvato. Yathā vinayapaṇṇattibhūmantarasamayantarānaṃ vijānanaṃ anaññasādhāraṇaṃ sabbaññutañāṇasseva visayo, evaṃ antadvayavinimuttassa kārakavedakarahitassa paccayākārassa vibhajanaṃ pīti dassetuṃ 『『buddhānañhī』』tiādi āraddhaṃ. Tattha ṭhānānīti kāraṇāni. Gajjitaṃ mahantaṃ hotīti taṃ desetabbasseva anekavidhatāya, duviññeyyatāya ca nānānayehi pavattamānaṃ desanāgajjitaṃ mahantaṃ vipulaṃ, bahubhedañca hoti. Ñāṇaṃ anupavisatīti tato eva desanāñāṇaṃ desetabbadhamme vibhāgaso kurumānaṃ anu anu pavisati, tena anupavissa ṭhitaṃ viya hotīti attho. Buddhañāṇassa mahantabhāvo paññāyatīti evaṃvidhassa nāma dhammassa desakaṃ, paṭivedhakañcāti buddhānaṃ desanāñāṇassa, paṭivedhañāṇassa ca uḷārabhāvo pākaṭo hoti. Ettha ca kiñcāpi 『『sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇapubbaṅgamaṃ ñāṇānuparivatta』』nti (mahāni. 69, 169; cūḷani. 85; paṭi. ma. 3.5; netti. 14) vacanato sabbāpi bhagavato desanā ñāṇarahitā natthi, sīhasamānavuttitāya sabbattha samānappavatti. Desetabbavasena pana desanā visesato ñāṇena anupaviṭṭhā, gambhīratarā ca hotīti daṭṭhabbaṃ. Kathaṃ pana vinayapaññattiṃ patvā desanā tilakkhaṇabbhāhatā suññatapaṭisaṃyuttā hotīti? Tatthāpi sannisinnaparisāya ajjhāsayānurūpaṃ pavattamānā desanā saṅkhārānaṃ aniccatādivibhāvanaṃ, sabbadhammānaṃ attattaniyatābhāvappakāsanañca hoti. Tenevāha 『『anekapariyāyena dhammiṃ kathaṃ katvā』』tiādi.
Āpajjāti patvā yathā ñāṇakoñcanādaṃ vissajjeti, evaṃ pāpuṇitvā.
Pamāṇātikkameti aparimāṇatthe 『『yāvañcidaṃ tena bhagavatā』』tiādīsu (dī. ni. 1.4) viya. Aparimeyyabhāvajotano hi ayaṃ yāva-saddo. Tenāha 『『atigambhīro attho』』ti. Avabhāsatīti ñāyati upaṭṭhāti. Ñāṇassa tathā upaṭṭhānañhi sandhāya 『『dissatī』』ti vuttaṃ. Nanu esa paṭiccasamuppādo ekantagambhīrova, tattha kasmā gambhīrāvabhāsatā jotitāti? Saccametaṃ, ekantagambhīratādassanatthameva panassa gambhīrāvabhāsaggahaṇaṃ. Tasmā aññattha labbhamānaṃ catukoṭikaṃ byatirekamukhena nidassetvā taṃ evassa ekantagambhīrataṃ vibhāvetuṃ 『『ekañhī』』tiādi vuttaṃ. Etaṃ natthīti agambhīro, agambhīrāvabhāso cāti etaṃ dvayaṃ natthi, tena yathādassite catukoṭike pacchimā eka koṭi labbhatīti dasseti. Tenāha 『『ayañhī』』tiādi.
Yehi gambhīrabhāvehi paṭiccasamuppādo 『『gambhīro』』ti vuccati, te catūhi upamāhi ulliṅgento 『『bhavaggaggahaṇāyā』』tiādimāha. Yathā bhavaggaṃ hatthaṃ pasāretvā gahetuṃ na sakkā dūrabhāvato, evaṃ saṅkhārādīnaṃ avijjādipaccayasambhūtasamudāgataṭṭho pākatikañāṇena gahetuṃ na sakkā. Yathā sineruṃ bhinditvā miñjaṃ pabbatarasaṃ pākatikapurisena nīharituṃ na sakkā, evaṃ paṭiccasamuppādagate dhammatthādike pākatikañāṇena bhinditvā vibhajja paṭivijjhanavasena jānituṃ na sakkā. Yathā mahāsamuddaṃ pākatikapurisassa bāhudvayena padhārituṃ na sakkā, evaṃ vepullaṭṭhena mahāsamuddasadisaṃ paṭiccasamuppādaṃ pākatikañāṇena desanāvasena padhārituṃ na sakkā. Yathā mahāpathaviṃ parivattetvā pākatikapurisassa pathavojaṃ gahetuṃ na sakkā, evaṃ 『『itthaṃ avijjādayo saṅkhārādīnaṃ paccayā hontī』』ti tesaṃ paccayabhāvo pākatikañāṇena nīharitvā gahetuṃ na sakkāti. Evaṃ catubbidhagambhīratāvasena catasso upamā yojetabbā. Pākatikañāṇavasena cāyamatthayojanā katā diṭṭhasaccānaṃ tattha paṭivedhasabhāvato, tathāpi yasmā sāvakānaṃ, paccekabuddhānañca tattha sappadesameva ñāṇaṃ, buddhānaṃyeva nippadesaṃ, tasmā vuttaṃ 『『buddhavisayaṃ pañha』』ntiādi.
Ussādentoti paññāya ukkaṃsento, uggaṇhantoti attho. Apasādentoti nibbhacchanto, niggaṇhantoti attho.
Ussādanāvaṇṇanā
Tenāti mahāpaññābhāvena. Tatthāti therassa satipi uttānabhāve, paṭiccasamuppādassaaññesaṃ gambhīrabhāve. Subhojanarasapuṭṭhassāti sundarena bhojanarasena positassa. Katayogassāti nibaddhapayogena kataparicayassa. Mallapāsāṇanti mallehi mahabbaleheva ukkhipitabbapāsāṇaṃ. Kuhiṃ imassa bhāriyaṭṭhānanti kasmiṃ passe imassa pāsāṇassa garutarappadesoti tassa sallahukabhāvaṃ dīpento vadati.
Timirapiṅgaleneva dīpenti tassa mahāvipphārabhāvato. Tenāha 『『tassa kirā』』tiādi. Pakkuthatīti pakkuthantaṃ viya parivattati parito vivattati. Lakkhaṇavacanañhetaṃ. Piṭṭhiyaṃ sakalinapadakāpiṭṭhaṃ. Kāyūpapannassāti mahatā kāyena upetassa, mahākāyassāti attho.
Piñchavaṭṭīti piñchakalāpo. Supaṇṇavātanti nāgaggahaṇādīsu pakkhapapphoṭanavasena uppajjanakavātaṃ.
Pubbūpanissayasampattikathāvaṇṇanā
『『Pubbūpanissayasampattiyā』』tiādinā uddiṭṭhakāraṇāni vitthārato vivarituṃ 『『ito kirā』』tiādi vuttaṃ. Tattha itoti ito kappato . Satasahassimeti satasahassame. Haṃsāvatī nāma nagaraṃ ahosi jātanagaraṃ. Dhurapattānīti bāhirapattāni, yāni dīghatamāni.
Kaniṭṭhabhātāti vemātikabhātā kaniṭṭho yathā amhākaṃ bhagavato nandatthero. Buddhānañhi sahodarā bhātaro nāma na honti. Kathaṃ jeṭṭhā tāva na uppajjanti, kaniṭṭhānaṃ pana asambhavo eva. Bhoganti vibhavaṃ. Upasantoti corajanitasaṅkhobhavūpasamena upasanto janapado.
Dve sāṭake nivāsetvāti sāṭakadvayameva attano kāyaparihārikaṃ katvā itaraṃ sabbasambhāraṃ attato mocetvā.
Pattaggahaṇatthanti antopakkhittauṇhabhojanattā aparāparaṃ hatthe parivattentassa pattaggahaṇatthaṃ. Uttarisāṭakanti attano uttarisāṭakaṃ. Etānipākaṭaṭṭhānānīti etāni yathāvuttāni bhagavato desanāya pākaṭāni therassa puññakaraṇaṭṭhānāni.
Paṭisandhiṃgahetvāti amhākaṃ mahābodhisattassa paṭisandhiggahaṇadivase eva paṭisandhiṃ gahetvā.
Titthavāsādivaṇṇanā
Uggahaṇaṃ pāḷiyā uggaṇhanaṃ. Savanaṃ atthasavanaṃ. Paripucchanaṃ gaṇṭhiṭṭhānesu atthaparipucchanaṃ. Dhāraṇaṃ pāḷiyāpi pāḷiatthassapi citte ṭhapanaṃ. Sabbañcetaṃ idha paṭiccasamuppādavasena veditabbaṃ.
Sotāpannānañca…pe... upaṭṭhātitattha sammohaviddhaṃsanena 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti (dī. ni. 1.298; saṃ. ni. 5.1081; mahāva. 16; cūḷani. 4, 7, 8) attapaccakkhavasena upaṭṭhānato. Nāmarūpaparicchedoti saha paccayena nāmarūpassa paricchijja avabodho.
Paṭiccasamuppādagambhīratāvaṇṇanā
『『Atthagambhīratāyā』』tiādinā saṅkhepato vuttamatthaṃ vivarituṃ 『『tatthā』』tiādi āraddhaṃ. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayato sambhūtaṃ hutvā sahitassa attano paccayānurūpassa jarāmaraṇassa uddhaṃ uddhaṃ āgatabhāvo, anupavattatthoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho. 『『Na jātito jarāmaraṇaṃ na hoti,』』 na ca jātiṃ vinā 『『aññato hotī』』ti hi jātipaccayasambhūtaṭṭho vutto, itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpapātubhāvoti attho. So anupacitakusalasambhārānaṃ ñāṇassa tattha appatiṭṭhatāya agādhaṭṭhena gambhīro. Sesapadesupi eseva nayo.
Avijjāya saṅkhārānaṃ paccayaṭṭhoti yenākārena yadavatthā avijjā saṅkhārānaṃ paccayo hoti. Yena hi pavattiākārena, yāya ca avatthāya avatthitā avijjā tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti, tadubhayassapi duravabodhanīyato avijjā saṅkhārānaṃ navahi ākārehi paccayaṭṭho anupacitakusalasambhārānaṃ ñāṇassa tattha appatiṭṭhatāya agādhaṭṭhena gambhīro. Esa nayo sesapadesupi.
Katthacianulomato desīyati, katthaci paṭilomatoti idha pana paccayuppādā paccayuppannuppādasaṅkhāto anulomo, paccayanirodhā paccayuppannanirodhasaṅkhāto ca paṭilomo adhippeto. Ādito pana paṭṭhāya antagamanaṃ anulomo, antato ca ādigamanaṃ paṭilomoti adhippeto. Ādito paṭṭhāya anulomadesanāya, antato paṭṭhāya paṭilomadesanāya ca tisandhi catusaṅkhepo. 『『Ime bhikkhave cattāro āhārā kiṃ nidānā』』tiādikāya (saṃ. ni. 2.11) ca vemajjhato paṭṭhāya paṭilomadesanāya, 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā』』tiādikāya (saṃ. ni. 2.43, 45) anulomadesanāya ca dvisandhi tisaṅkhepo. 『『Saṃyojaniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna』』ntiādīsu (saṃ. ni. 2.53, 57) ekasandhi dvisaṅkhepo. Ekaṅgo hi paṭiccasamuppādo desito. Labbhateva hi so 『『tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti 『iti imasmiṃ sati idaṃ hoti…pe… nirujjhatī』ti. Sukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati sukhavedanā』』ti (saṃ. ni. 2.62) imassa suttassa vasena veditabbo. Iti tena tena kāraṇena tathā tathā pavattetabbattā paṭiccasamuppādo desanāya gambhīro. Tenāha 『『ayaṃ desanāgambhīratā』』ti. Na hi tattha sabbaññutañāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati.
『『Avijjāya panā』』tiādīsu jānanalakkhaṇassa ñāṇassa paṭipakkhabhūto avijjāya aññāṇaṭṭho. Ārammaṇassa paccakkhakaraṇena dassanabhūtassa paṭipakkhabhūto adassanaṭṭho. Yenesā attano sabhāvena dukkhādīnaṃ yāthāvasarasaṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, so tassā saccāsampaṭivedhaṭṭho. Abhisaṅkharaṇaṃ saṃvidhānaṃ, pakappananti attho. Āyūhanaṃ sampiṇḍanaṃ, sampayuttadhammānaṃ attano kiccānurūpatāya rāsīkaraṇanti attho. Apuññābhisaṅkhārekadeso sarāgo. Añño virāgo. Rāgassa vā appaṭipakkhabhāvato rāgappavaḍḍhako, rāguppattipaccayo ca sabbopi apuññābhisaṅkhāro sarāgo. Itaro tabbidūrabhāvato virāgo. 『『Dīgharattaṃ hetaṃ bhikkhave assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ 『etaṃ mama, esohamasmi, eso me attā』ti』』 (saṃ. ni. 2.61) attaparāmāsassa viññāṇaṃ visesato vatthu vuttanti viññāṇassa suññataṭṭho gambhīro. Attā vijānāti saṃsaratīti sabyāpāratāsaṅkantiabhinivesabalavatāya abyāpāraasaṅkantipaṭisandhipātubhāvaṭṭhā ca gambhīrā. Nāmarūpassa paṭisandhikkhaṇe ekatova uppādo ekuppādo, pavattiyaṃ visuṃ visuṃ yathārahaṃ ekuppādo. Nāmassa rūpena, rūpassa ca nāmena asampayogato vinibbhogo nāmassa nāmena , rūpassa ca rūpena ekaccassa ekaccena avinibbhogo (nāmassa nāmena avinibbhogo vibha. mūlaṭī. 242) yojetabbo. Ekuppādekanirodhehi avinibbhoge adhippete so rūpassa ca ekakalāpapavattino rūpena labbhatīti. Atha vā ekacatuvokārabhavesu nāmarūpānaṃ asahavattanato aññamaññaṃ vinibbhogo, pañcavokārabhave sahavattanato avinibbhogo ca veditabbo.
Nāmassa ārammaṇābhimukhaṃ namanaṃ namanaṭṭho. Rūpassa virodhipaccayasamavāye visadisuppatti ruppanaṭṭho. Indriyapaccayabhāvo adhipatiyaṭṭho. 『『Lokopeso, dvārāpesā, khettaṃ peta』』nti vuttalokādiattho cakkhādīsu pañcasu yojetabbo. Manāyatanassa pana lujjanato, manosamphassādīnaṃ dvārakhettabhāvato ca ete atthā veditabbā. Āpāthagatānaṃ rūpādīnaṃ pakāsanayogyatālakkhaṇaṃ obhāsanaṃ cakkhādīnaṃ visayibhāvo, manāyatanassa vijānanaṃ. Saṅghaṭṭanaṭṭho visesato cakkhusamphassādīnaṃ pañcannaṃ, itare channampi yojetabbā. Phusanañca phassassa sabhāvo. Saṅghaṭṭanaṃ raso, itare upaṭṭhānākārā. Ārammaṇarasānubhavanaṭṭho rasavasena vutto, vedayitaṭṭho lakkhaṇavasena. Sukhadukkhama ajjhattabhāvo yathākkamaṃ tissannaṃ vedanānaṃ sabhāvavasena vutto. 『『Attā vedayatī』』ti abhinivesassa balavabhāvato nijjīvaṭṭho vedanāya gambhīro. Nijjīvāya vā vedanāya vedayitaṃ nijjīvavedayitaṃ, so eva atthoti nijjīvavedayitaṭṭho.
Sappītikataṇhāya abhinanditaṭṭho. Balavatarataṇhāya gilitvā pariniṭṭhāpanaṃ ajjhosānaṭṭho. Itare pana jeṭṭhabhāvaosāraṇasamuddaduratikkamaapāripūrivasena veditabbā. Ādānaggahaṇābhinivesaṭṭhā catunnampi upādānānaṃ samānā, parāmāsaṭṭho diṭṭhupādānādīnameva, tathā duratikkamaṭṭho. 『『Diṭṭhikantāro』』ti (dha. sa. 392) hi vacanato diṭṭhīnaṃ duratikkamatā. Daḷhaggahaṇattā vā catunnampi duratikkamaṭṭho yojetabbo. Yonigatiṭhitinivāsesukhipananti samāse bhummavacanassa alopo daṭṭhabbo. Evañhi tena āyūhanābhisaṅkharaṇapadānaṃ samāso hoti. Yathā tathā jāyanaṃ jātiattho. Tassā pana sannipātato jāyanaṃ sañjātiattho. Mātukucchiṃ okkamitvā viya jāyanaṃ okkantiattho. So jātito nibbattanaṃ nibbattiattho. Kevalaṃ pātubhavanaṃ pātubhāvaṭṭho.
Jarāmaraṇaṅgaṃ maraṇappadhānanti tassa maraṇaṭṭhā eva khayādayo gambhīrāti dassitā. Uppannauppannānañhi navanavānaṃ khayena kamena khaṇḍiccādiparipakkapavattiyaṃ loke jarāvohāroti . Khayaṭṭho vā jarāya vuttoti daṭṭhabbo. Navabhāvāpagamo hi 『『khayo』』ti vattuṃ yuttoti vipariṇāmaṭṭho dvinnampi vasena yojetabbo, santativasena vā jarāya khayavayabhāvā, sammutikhaṇikavasena maraṇassa bhedavipariṇāmaṭṭhā yojetabbā. Avijjādīnaṃ sabhāvo paṭivijjhīyatīti paṭivedho. Vuttañhetaṃ nidānakathāyaṃ 『『tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo paṭivedho』』ti. (Dī. ni. aṭṭha. paṭhamamahāsaṅgītikathā; abhi. aṭṭha. nidānakathā) so hi avijjādīnaṃ sabhāvo maggañāṇeneva asammohapaṭivedhavasena paṭivijjhitabbato aññāṇassa alabbhaneyyapatiṭṭhatāya agādhaṭṭhena gambhīro. Sā sabbāpīti sā yathāvuttā saṅkhepato catubbidhā vitthārato anekappabhedā sabbāpi paṭiccasamuppādassa gambhīratā therassa uttānakā viya upaṭṭhāsi catūhi aṅgehi samannāgatattā. Udāhu aññesampīti 『『mayhaṃ tāva esa paṭiccasamuppādo uttānako hutvā upaṭṭhāti, kiṃ nu kho aññesampi evaṃ uttānako hutvā upaṭṭhātī』』ti mā evaṃ avaca mayāva dinnanaye catusaccakammaṭṭhānavidhimhi ṭhatvā.
Apasādanāvaṇṇanā
Oḷārikanti vatthuvītikkamasamatthatāvasena thūlaṃ. Kāmaṃ kāmarāgapaṭighāyeva atthato kāmarāgapaṭighasaṃyojanāni, kāmarāgapaṭighānusayā ca, tathāpi aññoyeva saṃyojanaṭṭho bandhanabhāvato, añño anusayanaṭṭho appahīnabhāvena santāne thāmagamananti katvā, iti kiccavisesavisiṭṭhabhede gahetvā 『『cattāro kilese』』ti ca vuttaṃ. Eseva nayo itaresupi. Aṇusahagateti aṇusabhāvaṃ upagate. Tabbhāvattho hi ayaṃ sahagata-saddo 『『nandirāgasahagatā』』tiādīsu (dī. ni. 2.400; ma. ni. 1.91, 133, 460; 3.374; saṃ. ni. 5.1081; mahāva. 14; vibha. 203; paṭi. ma. 1.34; 2.30) viya.
Yathā uparimaggādhigamanavasena saccasampaṭivedho paccayākārapaṭivedhavasena, evaṃ sāvakabodhipaccekabodhisammāsambodhiadhigamanavasenapi saccasampaṭivedho paccayākārapaṭivedhavasenevāti dassetuṃ 『『kasmā cā』』tiādi vuttaṃ. Sabbathāvāti sabbappakāreneva kiñcipi pakāraṃ asesetvāti attho. Ye katābhinīhārānaṃ mahābodhisattānaṃ vīriyassa ukkaṭṭhamajjhimamudutāvasena bodhisambhārasambharaṇe kālabhedā icchitā, te dassento 『『cattāri, aṭṭha, soḷasa vā asaṅkhyeyyānī』』ti āha, svāyamattho cariyāpiṭakavaṇṇanāya gahetabbo. Sāvako padesañāṇeṭhitoti sāvako hutvā sekkhabhāvato tatthāpi padesañāṇe ṭhito. Buddhānaṃ kathāya 『『taṃ tathāgato abhisametī』』tiādikāya paccanīkaṃ hoti. Anaññasādhāraṇassa hi vasena buddhānaṃ sīhanādo, na aññasādhāraṇassa.
『『Vāyamantassevā』』ti iminā visesato ñāṇasambhārasambharaṇaṃ paññāpāramitāpūraṇaṃ vadati. Tassa ca sabbampi puññaṃ upanissayo.
『『Esa devamanussānaṃ, sabbakāmadado nidhi;
Yaṃ yadevābhipatthenti, sabbametena labbhatī』』ti. (khu. pā. 8.10) –
Hi vuttaṃ. Tasmā mahābodhisattānaṃ sabbesampi puññasambhāro yāvadeva ñāṇasambhārattho sammāsambodhisamadhigamasamatthattāti āha 『『paccayākāraṃ…pe… natthī』』ti. Idāni paccayākārapaṭivedhasseva vā mahānubhāvatādassanamukhena paṭiccasamuppādasseva paramagambhīrataṃ dassetuṃ 『『avijjā』』tiādi vuttaṃ. Navahi ākārehīti uppādādīhi navahi ākārehi. Avijjā hi saṅkhārānaṃ uppādo hutvā paccayo hoti, pavattaṃ hutvā nimittaṃ, āyūhanaṃ, saṃyogo, palibodho, samudayo, hetu, paccayo hutvā paccayo hoti. Evaṃ saṅkhārādayo viññāṇādīnaṃ. Vuttañhetaṃ paṭisambhidāmagge 『『kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca imehi navahākārehi avijjāpaccayā saṅkhārā paccayasamuppannā』』tiādi (paṭi. ma. 1.45).
Tattha navahākārehīti navahi paccayabhāvūpagamanākārehi. Uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati, tasmā avijjā saṅkhārānaṃ uppādo hutvā paccayo hoti. Tathā avijjāya sati saṅkhārā pavattanti, nīyanti ca. Yathā ca bhavādīsu khipanti, evaṃ tesaṃ avijjā paccayo hoti. Tathā āyūhanti phaluppattiyā ghaṭenti, saṃyujjanti attano phalena. Yasmiṃ santāne sayaṃ uppannā, taṃ palibundhanti. Paccayantarasamavāye udayanti uppajjanti. Hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ gacchati. Paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbā. Tattha tathā saṅkhārādīnaṃ viññāṇādīsu uppādaṭṭhitiādīsupi. Tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭṭhiti. Eseva nayo sesesupi. 『『Paccayo hotī』』ti idaṃ idha lokanāthena tadā paccayapariggahassa āraddhabhāvadassanaṃ. So ca ārambho ñāyāruḷho 『『yathā ca purimehi mahābodhisattehi bodhimūle pavattito, tatheva ca pavattito』』ti. Acchariyavegābhihatā dasasahassilokadhātu saṅkampi sampakampīti dassento 『『diṭṭhamattevā』』tiādimāha.
Etassa dhammassāti etassa paṭiccasamuppādasaññitassa dhammassa. So pana yasmā atthato hetupabhavānaṃ hetu. Tenāha 『『etassa paccayadhammassā』』ti, jātiādīnaṃ jarāmaraṇādipaccayatāyāti attho. Nāmarūpaparicchedo, tassa ca paccayapariggaho na paṭhamābhinivesamattena hoti , atha kho tattha aparāparaṃ ñāṇuppattisaññitena anu anu bujjhanena, tadubhayābhāvaṃ pana dassento 『『ñātapariññāvasena ananubujjhanā』』ti āha. Niccasaññādīnaṃ pajahanavasena vattamānā vipassanā dhamme ca paṭivijjhantī eva nāma hoti paṭipakkhavikkhambhanena tikkhavisadabhāvāpattito, tadadhiṭṭhānabhūtā ca tīraṇapariññā, ariyamaggo ca pariññāpahānābhisamayavasena pavattiyā tīraṇapahānapariññāsaṅgaho cāti tadubhayapaṭivedhābhāvaṃ dassento 『『tīraṇa…pe… appaṭivijjhanā』』ti āha. Tantaṃ vuccati vatthavīnanatthaṃ tantavāyehi daṇḍake āsañjitvā pasāritasuttapaṭṭī tanīyatīti katvā. Taṃ pana suttasantānākulatāya nidassanabhāvena ākulameva gahitanti āha 『『tantaṃ viya ākulakajātā』』ti. Saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『yathā nāmā』』tiādi vuttaṃ. Samānetunti pubbena paraṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jātā bhūtāti tantākulajātā. Majjhimaṃ paṭipadaṃ anupagantvā antadvayapatanena paccayākāre khalitā ākulā byākulā honti. Teneva antadvayapatanena taṃtaṃdiṭṭhigāhavasena paribbhamantā ujukaṃ dhammaṭṭhiti kathaṃ paṭipajjituṃ na jānanti. Tenāha 『『na sakkonti taṃ paccayākāraṃ ujuṃ kātu』』nti. Dve bodhisatteti paccekabodhisattamahābodhisatte. Attano dhammatāyāti attano sabhāvena, paropadesena vināti attho. Tattha tattha guḷakajātanti tasmiṃ tasmiṃ ṭhāne jātaguḷakampi gaṇṭhīti suttagaṇṭhi. Tato eva gaṇṭhibaddhaṃ baddhagaṇṭhikaṃ. Paccayesu pakkhalitvāti aniccadukkhānattādisabhāvesu paccayadhammesu niccādiggāhavasena pakkhalitvā. Paccaye ujuṃ kātuṃ asakkontāti tasseva niccādiggāhassa avissajjanato paccayadhammanimittaṃ attano dassanaṃ ujuṃ kātuṃ asakkontā idaṃsaccābhinivesakāyaganthavasena gaṇṭhikajātā hontīti āha 『『dvāsaṭṭhi…pe… gaṇṭhibaddhā』』ti. Ye hi keci samaṇā vā brāhmaṇā vā sassatadiṭṭhiādidiṭṭhiyo nissitā allīnā.
Vinanato 『『kulā』』ti itthiliṅgavasena laddhanāmassa tantavāyassa gaṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyāyeva khalitatantasuttanti āha 『『kulāgaṇṭhikaṃ vuccati pesakārakañjiyasutta』』nti. Sakuṇikāti kulāvakasakuṇikā. Sā hi rukkhasākhāsu olambanakulāvakā hoti. Tañhi sā kulāvakaṃ tato tato tiṇahīrādike ānetvā tathā vinandhati, yathā tesaṃ pesakārakañjiyasuttaṃ viya aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha 『『yathā hī』』tiādi. Tadubhayampīti 『『kulāgaṇṭhika』』nti vuttaṃ kañjiyasuttaṃ, kulāvakañca. Purimanayenevāti 『『evameva sattā』』tiādinā pubbe vuttanayeneva.
Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulabyākulāni hutvā tiṭṭhanti, tāni pana na tathā dubbiveciyāni, yathā rajjubhūtānīti dassetuṃ 『『yathā tānī』』tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.
Apāyāti avaḍḍhitā, sukhena, sukhahetunā vā virahitāti attho. Dukkhassa gatibhāvatoti āpāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti abbhudayato. Vinipatitattāti virūpaṃ nipatitattā yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro. Nanu 『『apāya』』ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ. Gobalībaddañāyenāyamattho veditabbo. Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparaṃ pavatti. Abbocchinnaṃ vattamānāti avicchedena pavattamānā. Taṃ sabbampīti taṃ 『『apāya』』ntiādinā vuttaṃ sabbaṃ apāyadukkhañceva vaṭṭadukkhañca. 『『Mahāsamudde vātukkhittanāvā viyā』』ti idaṃ paribbhamaṭṭhānassa mahantadassanatthañceva paribbhamanassa anavaṭṭhitatādassanatthañca 『『upamāya. Yantesu yuttagoṇo viyā』』ti idaṃ pana avasabhāvadassanatthañceva duppamokkhabhāvadassanatthañcāti veditabbaṃ.
Paṭiccasamuppādavaṇṇanā
Iminā tāvāti ettha tāva-saddo kamattho, tena 『『tantākulakajātā』』ti padassa anusandhi parato āvibhavissatīti dīpeti. Atthi idappaccayāti ettha ayaṃ paccayoti idappaccayo, tasmā idappaccayā, imasmā paccayāti attho. Idaṃ vuttaṃ hoti – 『『imasmā nāma paccayā jarāmaraṇa』』nti evaṃ vattabbo atthi nu kho jarāmaraṇassa paccayoti. Tenāha 『『atthi nu kho…pe… bhaveyyā』』ti. Ettha hi 『『kiṃ paccayā jarāmaraṇaṃ? Jātipaccayā jarāmaraṇa』』nti upari jātisaddapaccayasaddasamānādhikaraṇena kiṃ-saddena idaṃ-saddassa samānādhikaraṇatādassanato kammadhārayasamāsatā idappaccayasaddassa yujjati. Na hettha 『『imassa paccayā idappaccayā』』ti jarāmaraṇassa, aññassa vā paccayato jarāmaraṇasambhavapucchā sambhavati viññātabhāvato, asambhavato ca, jarāmaraṇassa pana paccayapucchā sambhavati. Paccayasaddasamānādhikaraṇatāyañca idaṃ-saddassa 『『imasmā paccayā』』ti paccayapucchā yujjati.
Sā pana samānādhikaraṇatā yadipi aññapadatthasamāsepi labbhati, aññapadatthavacanicchābhāvato panettha kammadhārayasamāso veditabbo. Sāmivacanasamāsapakkhe pana nattheva samānādhikaraṇatāsambhavoti. Nanu ca 『『idappaccayatā paṭiccasamuppādo』』ti ettha idappaccaya-saddo sāmivacanasamāso icchitoti? Saccaṃ icchito ujukameva tattha paṭiccasamuppādavacanicchāti katvā, idha pana kevalaṃ jarāmaraṇassa paccayaparipucchā adhippetā, tasmā yathā tattha idaṃ-saddassa paṭiccasamuppādavisesanatā, idha ca 『『pucchitabbapaccayatthatā sambhavati, tathā tattha, idha ca samāsakappanā veditabbā. Kasmā pana tattha kammadhārayasamāso na icchitoti? Hetuppabhavānaṃ hetu paṭiccasamuppādoti imassa atthassa kammadhārayasamāse asambhavatoti imassa, attano paccayānurūpassa anurūpo paccayo idappaccayoti etassa ca atthassa icchitattā. Yo panettha idaṃ-saddena gahito attho, so 『『atthi idappaccayā jarāmaraṇa』』nti jarāmaraṇaggahaṇeneva gahitoti idaṃ-saddo paṭiccasamuppādato pariccajanato aññassa asambhavato paccaye avatiṭṭhati, tenettha kammadhārayasamāso. Tattha pana idaṃ-saddassa tato pariccajanakāraṇaṃ natthīti sāmivacanasamāso eva icchito. Aṭṭhakathāyaṃpana yasmā jarāmaraṇādīnaṃ paccayapucchāmukhenāyaṃ paṭiccasamuppādadesanā āraddhā, paṭiccasamuppādo ca nāma atthato hetuppabhavānaṃ hetūti vutto vāyamattho, tasmā 『『imassa jarāmaraṇassa paccayo』』ti evamatthavaṇṇanā katā.
Paṇḍitenāti ekaṃsabyākaraṇīyādipañhāvisesajānanasamatthāya paññāya samannāgatena. Tameva hissa paṇḍiccaṃ dassetuṃ 『『yathā』』tiādi vuttaṃ . Yādisassa jīvassa diṭṭhigatiko sarīrato anaññattaṃ pucchati 『『taṃ jīvaṃ taṃ sarīra』』nti, so evaṃ paramatthato nupalabbhati, kathaṃ tassa vañjhātanayassa viya dīgharassatā sarīrato aññatā vā anaññatā vā byākātabbā siyā, tasmāssa pañhassa ṭhapanīyatā veditabbā. Tuṇhībhāvo nāmesa pucchato anādaro vihesā viya hotīti 『『abyākatameta』』nti pakārantaramāha. Evaṃ abyākaraṇakāraṇaṃ ñātukāmassa kathetabbaṃ hoti, kathite ca jānantassa pamādopi evaṃ siyā, kathanavidhi pana 『『yādisassā』』tiādinā dassito eva. Evaṃ appaṭipajjitvāti evaṃ ṭhapanīyapañhe viya tuṇhībhāvādiṃ anāpajjitvā eva. 『『Appaṭipajjitvā』』ti vacanaṃ nidassanamattametaṃ. 『『Kiṃ sabbaṃ anicca』』nti vutte 『『kiṃ saṅkhataṃ sandhāya pucchasi, udāhu asaṅkhata』』nti paṭipucchitvā byākātabbaṃ hoti 『『kiṃ khandhapañcakaṃ pariññeyya』』nti puṭṭhe 『『atthi tattha pariññeyyaṃ, atthi na pariññeyya』』nti vibhajja byākātabbaṃ hoti, evaṃ appaṭipajjitvāti ca ayamettha attho icchitoti. Pubbe yassa paccayassa atthitāmattaṃ coditanti atthitāmattaṃ vissajjitaṃ. Pucchāsabhāgena hi vissajjananti. Idāni tasseva sarūpapucchā karīyatīti 『『puna ki』』nti vuttaṃ. Idhāpi 『『yathā』』tiādi sabbaṃ ānetvā vattabbaṃ.
『『Esa nayo sabbapadesū』』ti atidesavasena ussukkaṃ katvā 『『nāmarūpapaccayā』』tiādinā tattha apavādo āraddho. Yasmā dassetukāmo, tasmā idaṃ vuttanti yojanā. Channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti viññāṇādi vedanāpariyosānā vipākavidhīti katvā anekesu suttapadesu, (ma. ni. 3.126; udā. 1) abhidhamme (vibha. 225) ca yebhuyyena tesaṃyeva gahaṇassa niruḷhattā. Idhāti imasmiṃ sutte. Ca-saddo byatirekattho, tenettha 『『gahitampī』』tiādinā vuccamānaṃyeva visesaṃ joteti. Paccayabhāvo nāma paccayuppannāpekkho tena vinā tassa asambhavato. Tasmā saḷāyatanappaccayāti 『『saḷāyatanapaccayā phasso』』ti iminā padenāti yojanā. Avayavena vā samudāyopalakkhaṇametaṃ 『『saḷāyatanapaccayā』』ti, tasmā 『『saḷāyatanapaccayā phasso』』ti iminā padenāti vuttaṃ hoti. Gahitampīti chabbidhaṃ vipākaphassampi. Aggahitampīti avipākaphassampi kusalākusalakiriyāphassampi. Paccayuppannavisesaṃ dassetukāmoti yojanā. Na cettha paccayuppannova upādinno icchito, atha kho paccayopi upādinno icchitoti ajjhattikāyatanasseva saḷāyatanaggahaṇena gahaṇanti katvā vuttaṃ 『『saḷāyatanato…pe… dassetukāmo』』ti. Na hi phassassa cakkhādisaḷāyatanameva paccayo, atha kho 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso』』tiādi (ma. ni. 3.421, 425, 426; saṃ. ni. 2.44, 45; 2.4.60; kathā. 465, 467) vacanato rūpāyatanādirūpañca cakkhuviññāṇādināmañca paccayo, tasmā imaṃ cakkhādisaḷāyatanato atirittaṃ āvajjanādi viya sādhāraṇaṃ ahutvā, tassa tassa phassassa sādhāraṇatāya aññaṃ visesapaccayaṃ pi-saddena avisiṭṭhaṃ sādhāraṇapaccayaṃ pidassetukāmo bhagavā, 『『nāmarūpapaccayā phasso』』ti idaṃ vuttanti yojanā. Abhidhammabhājanīyepi imameva paccayaṃ sandhāya 『『nāmarūpapaccayā phasso』』ti vuttanti tadaṭṭhakathāyaṃ (vibha. aṭṭha. 243) 『『paccayavisesadassanatthañceva mahānidānadesanāsaṅgahatthañcā』』ti atthavaṇṇanā katā. Paccayānanti jātiādīnaṃ paccayadhammānaṃ. Nidānaṃ kathitanti jarāmaraṇādikassa nidānattaṃ kathitaṃ ekaṃsiko paccayabhāvo kathito. Tañhi tesaṃ paccayabhāve abyabhicārīti dassetuṃ 『『iti kho paneta』』ntiādinā upari desanā pavattā. Nijjaṭeti nijjālake. Niggumbeti nikkhepe. Padadvayenāpi ākulābhāvameva dasseti, tasmā anākulaṃ abyākulaṃ mahantaṃ paccayanidānamettha kathitanti mahānidānaṃ suttaṃ aññathābhāvassa abhāvato.
98.Tesaṃ tesaṃ paccayānanti tesaṃ tesaṃ jātiādīnaṃ paccayānaṃ. Yasmā paccayabhāvo nāma tehi tehi paccayehi anūnādhikeheva tassa tassa phalassa sambhavato tatho taccho, tappakāro vā sāmaggiupagatesu paccayesu muhuttampi tatho nibbattanadhammānaṃ asambhavābhāvato. Avitatho avisaṃvādanako visaṃvādanākāravirahito aññadhammapaccayehi aññadhammānuppattito. 『『Anaññathā』』ti vuccati aññathābhāvassa abhāvato. Tasmā 『『tathaṃ avitathaṃ anaññathaṃ paccayabhāvaṃ dassetu』』nti vuttaṃ. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, hetūti āha 『『pariyāyenāti kāraṇenā』』ti. Sabbena sabbanti devattādinā sabbabhāvena sabbā jāti. Sabbathā sabbanti tatthāpi cātumahārājikādisabbākārena sabbā, nipātadvayametaṃ, nipātañca abyayaṃ, tañca sabbaliṅgavibhattivacanesu ekākārameva hotīti pāḷiyaṃ 『『sabbena sabbaṃ sabbathā sabba』』nti vuttaṃ. Atthavacane pana tassa tassa jātisaddāpekkhāya itthiatthavuttitaṃ dassetuṃ 『『sabbākārena sabbā』』tiādi vuttaṃ. Imināva nayenāti iminā jātivāre vutteneva nayena. Devādīsūti ādi-saddena gandhabbayakkhādike pāḷiyaṃ (dī. ni. 2.98) āgate, tadantarabhede ca saṅgaṇhāti.
Idha nikkhittaatthavibhajanattheti imasmiṃ 『『kassaci kimhicī』』ti aniyamato uddesavasena vuttatthassa niddisanatthe jotetabbe nipāto, tadatthajotanaṃ nipātapadanti attho. Tassāti tassa padassa. Teti dhammadesanāya sampadānabhūtaṃ theraṃ vadati. Seyyathidanti vā te katameti ceti attho. Ye hi 『『kassacī』』ti, 『『kimhicī』』ti ca aniyamato vutto attho, te katameti. Kathetukamyatāpucchā hesā. Devabhāvāyāti devabhāvatthaṃ. Khandhajātīti khandhapātubhāvo, yathā khandhesu uppannesu 『『devā』』ti samaññā hoti, tathā tesaṃ uppādoti attho. Tenāha 『『yāyā』』ti āha. Sabbapadesūti 『『gandhabbānaṃ gandhabbatthāyā』』tiādīsu sabbesu jātiniddesapadesu , bhavādipadesu ca. Yena hi nayena sace hi jātīti ayamatthayojanā katā, jātiniddesapadesova 『『bhavo』』tiādinā bhavādipadesupi so kātabboti. Devāti upapattidevā cātumahārājikato paṭṭhāya yāva bhavaggā dibbanti kāmaguṇādīhi kīḷanti laḷanti viharanti jotantīti katvā. Gandhaṃ abbanti paribhuñjantīti gandhabbā, dhataraṭṭhassa mahārājassa parivārabhūtā. Yajanti vessavaṇasakkādike pūjentīti yakkhā, tena tena vā paṇidhikammādinā yajitabbā pūjetabbāti yakkhā, vessavaṇassa mahārājassa parivārabhūtā. Aṭṭhakathāyaṃ pana 『『amanussā』』ti avisesena vuttaṃ. Bhūtāti kumbhaṇḍā, virūḷhakassa mahārājassa parivārabhūtā. Aṭṭhakathāyaṃ pana 『『ye keci nibbattasattā』』ti avisesena vuttaṃ. Aṭṭhipakkhā bhamaratuppaḷādayo. Cammapakkhā jatusiṅgālādayo. Lomapakkhā haṃsamorādayo. Sarīsapā ahivicchikasatapadiādayo.
『『Tesaṃtesa』』nti idaṃ na yevāpanakaniddeso viya avuttasaṅgahatthaṃ vacanaṃ, atha kho ayevāpanakaniddeso viya vuttasaṅgahatthanti. Ādi-saddeneva ca āmeḍitattho saṅgayhatīti āha 『『tesaṃ tesaṃ devagandhabbādīna』』nti. Tadattāyāti taṃbhāvāya, yathārūpesu khandhesu pavattamānesu 『『devā gandhabbā』』ti lokasamaññā hoti, tathārūpatāyāti attho. Tenāha 『『devagandhabbādibhāvāyā』』ti. 『『Nirodho, vigamo』』ti ca paṭiladdhattālābhassa bhāvo vuccati, idha pana accantābhāvo adhippeto 『『sabbaso jātiyā asatī』』ti avatvā 『『jātinirodhā』』ti vuttattāti āha 『『abhāvāti attho』』ti.
Phalatthāya hinotīti yathā phalaṃ tato nibbattati, evaṃ hinoti pavattati, tassa hetubhāvaṃ upagacchatīti attho. Idaṃ gaṇhatha nanti 『『idaṃ me phalaṃ, gaṇhatha na』』nti evaṃ appeti viya niyyāteti viya. 『『Esa nayo』』ti avisesaṃ atidisitvā visesamattassa atthaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Nanu cāyaṃ jāti parinipphannā, saṅkhatabhāvā ca na hoti vikārabhāvato, tathā jarāmaraṇaṃ, tassa kathaṃ sā hetu hotīti codanaṃ sandhāyāha 『『jarāmaraṇassa hī』』tiādi. Tabbhāve bhāvo, tadabhāve ca abhāvo jarāmaraṇassa jātiyā upanissayatā.
99.Okāsapariggahoti pavattiṭṭhānapariggaho. Upapattibhave yujjati upapattikkhandhānaṃ yathāvuttaṭṭhānato aññattha anuppajjanato. Idha panāti imasmiṃ sutte 『『kāmabhavo』』tiādinā āgate imasmiṃ ṭhāne. Kammabhave yujjati kāmabhavādijotanā visesato tassa jātiyā paccayabhāvatoti. Tenāha 『『so hi jātiyā upanissayakoṭiyāva paccayo』』ti. Nanu ca upapattibhavopi jātiyā upanissayavasena paccayo hotīti? Saccaṃ hoti, so pana na tathā padhānabhūto, kammabhavo pana padhānabhūto paccayo janakabhāvatoti. 『『So hi jātiyā』』tiādi vuttaṃ kāmabhavūpagaṃ kammaṃ kāmabhavo. Esa nayo rūpārūpabhavesupi. Okāsapariggahova kato『『kimhicī』』ti iminā sattapariggahassa katattā.
100.Tiṇṇampi kammabhavānanti kāmakammabhavādīnaṃ tiṇṇampi kammabhavānaṃ. Tiṇṇañca upapattibhavānanti kāmupapattibhavādīnaṃ tiṇṇañca upapattibhavānaṃ. Tathāsesānipīti diṭṭhupādānādīni sesupādānānipi tiṇṇampi kammabhavānaṃ, tiṇṇañca upapattibhavānaṃ paccayoti attho. Itīti evaṃ vuttanayena. Dvādasa kammabhavā dvādasa upapattibhavāti catuvīsatibhavā veditabbā. Yasmā kammabhavassa paccayabhāvamukheneva upādānaṃ upapattibhavassa paccayo nāma hoti, na aññathā, tasmā upādānaṃ kammabhavassa ujukameva paccayabhāvoti āha 『『nippariyāyenettha dvādasa kammabhavā labbhantī』』ti. Tesanti kammabhavānaṃ. Sahajātakoṭiyāti akusalassa kammabhavassa sahajātaṃ upādānaṃ sahajātakoṭiyā, itaraṃ anantarūpanissayādivasena upanissayakoṭiyā, kusalassa kammabhavassa pana upanissayakoṭiyāva paccayo. Ettha ca yathā aññamaññanissayasampayuttaatthiavigatādipaccayānaṃ sahajātapaccayena ekasaṅgahataṃ dassetuṃ 『『sahajātakoṭiyā』』ti vuttaṃ, evaṃ ārammaṇūpanissayaanantarūpanissayapakatūpanissayānaṃ ekajjhaṃ gahaṇavasena 『『upanissayakoṭiyā』』ti vuttanti daṭṭhabbaṃ.
101.Upādānassāti ettha kāmupādānassa taṇhā upanissayakoṭiyāva paccayo, sesupādānānaṃ sahajātakoṭiyāpi upanissayakoṭiyāpi viññāṇādi ca vedanāpariyosānā vipākavidhīti katvā.
102.Yadidaṃ vedanāti ettha vipākavedanāti tameva tāva upanissayakoṭiyā paccayo itarakoṭiyā asambhavato. Aññāti kusalākusalakiriyavedanā. Aññathāpīti sahajātakoṭiyāpi.
103.Ettāvatāti jarāmaraṇādīnaṃ paccayaparamparādassanavasena pavattāya ettakāya desanāya. Purimataṇhanti purimabhavasiddhaṃ taṇhaṃ. 『『Esa paccayo taṇhāya, yadidaṃ vedanā』』ti vatvā tadanantaraṃ 『『phassapaccayā vedanāti iti kho panetaṃ vutta』』ntiādinā vedanāya paccayabhūtassa phassassa uddharaṇaṃ aññesu suttesu āgatanayena paṭiccasamuppādassa desanāmaggo , taṃ pana anotaritvā samudācārataṇhādassanamukheneva taṇhāmūlakadhamme desento āciṇṇadesanāmaggato okkamanto viya, tañca desanaṃ passato appavattanti pasayha balakkārena desento viya ca hotīti āha 『『idānī』』tiādi. Dve taṇhāti idhādhippetataṇhā eva dvidhā bhindanto āha. Esanataṇhāti bhogānaṃ pariyesanavasena pavattataṇhā. Esitataṇhāti pariyiṭṭhesu bhogesu uppajjamānataṇhā. Samudācārataṇhāyāti pariyuṭṭhānavasena pavattataṇhāya. Duvidhāpesā vedanaṃ paṭicca taṇhānāma vedanāpaccayā ca appaṭiladdhānaṃ bhogānaṃ paṭilābhāya pariyesanā, laddhesu ca tesupātabyatāpattiādi hotīti.
Paritassanavasena pariyesati etāyāti pariyesanā. Āsayato, payogato ca pariyesanā tathāpavatto cittuppādo. Tenāha 『『taṇhāya sati hotī』』ti. Rūpādiārammaṇapaṭilābhoti savatthukānaṃ rūpādiārammaṇānaṃ gavesanavasena, pavattiyaṃ pana apariyiṭṭhaṃyeva labbhati, tampi atthato pariyesanāya laddhameva nāma tathārūpassa kammassa pubbekatattā eva labbhanato. Tenāha 『『so hi pariyesanāya sati hotī』』ti. Sukhavinicchayanti sukhaṃ visesato nicchinotīti sukhavinicchayo, sukhaṃ sabhāvato, samudayato, atthaṅgamanato, nissaraṇato ca yāthāvato jānitvā pavattañāṇaṃ, taṃ sukhavinicchayaṃ. Jaññāti jāneyya. 『『Subhasukha』』ntiādikaṃ ārammaṇe abhūtākāraṃ vividhaṃ ninnabhāvena nicchinoti āropetīti vinicchayo. Assādānupassanataṇhādiṭṭhiyāpi evameva vinicchayabhāvo veditabbo. Imasmiṃ pana sutte vitakkoyeva āgatoti yojanā. Imasmiṃ pana sutteti sakkapañhasutte. (Dī. ni. 2.358) tattha hi 『『chando kho, devānaṃ inda, vitakkanidāno』』ti āgataṃ. Idhāti imasmiṃ mahānidānasutte.『『Vitakkeneva vinicchinātī』』ti etena 『『vinicchīyati etenāti vinicchayo』』ti vinicchaya-saddassa karaṇasādhanamāha. 『『Ettaka』』ntiādi vinicchayanākāradassanaṃ.
Chandanaṭṭhena chando, evaṃ rañjanaṭṭhena rāgo, svāyaṃ anāsevanatāya mando hutvā pavatto idhādhippetoti āha 『『dubbalarāgassādhivacana』』nti. Ajjhosānanti taṇhādiṭṭhivasena abhinivisanaṃ. 『『Mayhaṃ ida』』nti hi taṇhāgāho yebhuyyena attaggāhasannissayova hoti. Tenāha 『『ahaṃ mama』』nti, 『『balavasanniṭṭhāna』』nti ca tesaṃ gāhānaṃ thirabhāvappattimāha. Taṇhādiṭṭhivasena pariggahakaraṇanti 『『ahaṃ mama』』nti balavasanniṭṭhānavasena abhiniviṭṭhassa attattaniyaggāhavatthuno aññāsādhāraṇaṃ viya katvā pariggahetvā ṭhānaṃ, tathāpavatto lobhasahagatacittuppādo. Attanā pariggahitassa vatthuno yassa vasena parehi sādhāraṇabhāvassa asahamāno hoti puggalo, so dhammo asahanatā. Evaṃ vacanatthaṃ vadanti niruttinayena. Saddalakkhaṇe pana yassa dhammassa vasena macchariyayogato puggalo maccharo, tassa bhāvo, kammaṃ vā macchariyaṃ, macchero dhammo. Macchariyassa balavabhāvato ādarena rakkhaṇaṃ ārakkhoti āha 『『dvāra…pe… suṭṭhu rakkhaṇa』』nti. Attano phalaṃ karotīti karaṇaṃ, yaṃ kiñci kāraṇaṃ, adhikaṃ karaṇanti adhikaraṇaṃ, visesakāraṇaṃ. Visesakāraṇañca bhogānaṃ ārakkhadaṇḍādānādianatthasambhavassāti vuttaṃ 『『ārakkhādhikaraṇa』』ntiādi. Paranisedhanatthanti māraṇādinā paresaṃ vibādhanatthaṃ. Ādīyati etenāti ādānaṃ, daṇḍassa ādānaṃ daṇḍādānaṃ, abhibhavitvā paraviheṭhanacittuppādo. Satthādānepi eseva nayo. Hatthaparāmāsādivasena kāyena kātabbakalaho kāyakalaho. Mammaghaṭṭanādivasena vācāya kātabbakalaho vācākalaho. Virujjhanavasena virūpaṃ gaṇhāti etenāti viggaho. Viruddhaṃ vadati etenāti vivādo. Tuvaṃ tuvanti agāravavacanasahacaraṇato tuvaṃ tuvaṃ, sabbete tathāpavattā dosasahagatacittuppādā veditabbā. Tenāha bhagavā 『『aneke pāpakā akusalā dhammā sambhavantī』』ti (dī. ni. 2.104).
112.Desanaṃ nivattesīti 『『taṇhaṃ paṭicca pariyesanā』』tiādinā anulomanayena pavattitaṃ desanaṃ paṭilomanayena puna 『『ārakkhādhikaraṇa』』nti ārabhanto nivattesi. Pañcakāmaguṇikarāgavasenāti ārammaṇabhūtā pañca kāmaguṇā etassa atthīti pañcakāmaguṇiko, tattha rañjanavasena abhiramaṇavasena pavattarāgo, tassa vasena uppannā rañjanavasena taṇhāyanavasena pavattā rūpāditaṇhāva kāmesu taṇhāti kāmataṇhā. Bhavati atthi sabbakālaṃ tiṭṭhatīti pavattā bhavadiṭṭhi uttarapadalopena bhavo, taṃsahagatā taṇhā bhavataṇhā. Vibhavati vinassati ucchijjatīti pavattā vibhavadiṭṭhi vibhavo uttarapadalopena, taṃsahagatā taṇhā vibhavataṇhāti āha 『『sassatadiṭṭhī』』tiādi. Ime dve dhammāti 『『esa paccayo upādānassa, yadidaṃ taṇhā』』ti (dī. ni. 2.101) evaṃ vuttā vaṭṭamūlataṇhā ca 『『taṇhaṃ paṭicca pariyesanā』』ti (dī. ni. 2.103) evaṃ vuttā samudācārataṇhā cāti ime dve dhammā. Vaṭṭamūlasamudācāravasenāti vaṭṭamūlavasena ceva samudācāravasena ca. Dvīhi koṭṭhāsehīti dvīhi bhāgehi. Dvīhi avayavehi samosaranti nibbattanavasena samaṃ vattanti itoti samosaraṇaṃ, paccayo, ekaṃ samosaraṇaṃ etāsanti ekasamosaraṇā. Kena pana ekasamosaraṇāti āha 『『vedanāyā』』ti. Dvepi hi taṇhā vedanāpaccayā evāti. Tenāha 『『vedanāpaccayena ekapaccayā』』ti. Tato tato osaritvā āgantvā samavasanaṭṭhānaṃ osaraṇa samosaraṇaṃ. Vedanāya samaṃ saha ekasmiṃ ārammaṇe osaraṇakapavattanakā vedanā samosaraṇāti āha 『『idaṃ sahajātasamosaraṇaṃ nāmā』』ti.
113.Sabbeti uppattidvāravasena bhinditvā vuttā savipākaphassā eva viññāṇādi vedanāpariyosānā vipākavithīti katvā. Paṭiccasamuppādakathā nāma vaṭṭakathāti āha 『『ṭhapetvā cattāro lokuttaravipākaphasse』』ti. Bahudhāti bahuppakārena. Ayañhi pañcadvāre cakkhupasādādivatthukānaṃ pañcannaṃ vedanānaṃ cakkhusamphassādiko phasso sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Sesānaṃ pana ekekasmiṃ dvāre sampaṭicchanasantīraṇatadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ cakkhusamphassādiko phasso upanissayavasena ekadhāva paccayo hoti. Manodvārepi tadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ sahajātamanosamphasso tatheva aṭṭhadhā paccayo hoti, tathā paṭisandhibhavaṅgacutivasena pavattānaṃ tebhūmakavipākavedanānaṃ. Yā pana tā manodvāre tadārammaṇavasena pavattā kāmāvacaravedanā, tāsaṃ manodvārāvajjanasampayutto manosamphasso upanissayavasena ekadhāva paccayo hotīti evaṃ phasso bahudhā vedanāya paccayo hotīti veditabbaṃ.
114.Vedanādīnanti vedanāsaññāsaṅkhāraviññāṇānaṃ. Asadisabhāvāti anubhavanasañjānanābhisaṅkharaṇavijānanabhāvā. Te hi aññamaññavidhurena vedayitādirūpena ākiriyanti paññāyantīti ākārāti vuccanti. Teyevāti vedanādīnaṃ te eva vedayitādiākārā. Sādhukaṃ dassiyamānāti sakkaccaṃ paccakkhato viya pakāsiyamānā. Taṃ taṃ līnamatthaṃ gamentīti 『『arūpaṭṭho ārammaṇābhimukhanamanaṭṭho』』ti evamādikaṃ taṃ taṃ līnaṃ apākaṭamatthaṃ gamenti ñāpentīti liṅgāni. Tassa tassa sañjānanahetutoti tassa tassa arūpaṭṭhādikassa sallakkhaṇassa kāraṇattā. Nimīyanti anumīyanti etehīti nimittāni. Tathā tathā arūpabhāvādippakārena, vedayitādippakārena ca uddisitabbato kathetabbato uddesā. Tasmāti 『『asadisabhāvā』』tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Yasmā vedanādīnaṃ aññamaññaasadisabhāvā yathāvuttenatthena ākārādayo, tasmā ayaṃ idāni vuccamāno ettha pāḷipade attho.
Nāmasamūhassāti ārammaṇābhimukhaṃ namanaṭṭhena 『『nāma』』nti laddhasamaññassa vedanādicatukkhandhasaṅkhātassa arūpadhammapuñjassa. Paññattīti 『『nāmakāyo arūpakalāpo arūpino khandhā』』tiādikā paññāpanā hoti. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ 『『saṅkhārānaṃ cetanākāre』』tiādi vuttaṃ. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhajane 『『yā cetanā sañcetanā sañcetayitatta』』nti (vibha. 249 abhidhammabhājanīye) cetanāva niddiṭṭhā. Asatīti asantesu. Vacanavipallāsena hi evaṃ vuttaṃ. Cattāro khandhe vatthuṃ katvāti vedanā saññā cittaṃ cetanādayoti ime catukkhandhasaññite nissayapaccayabhūte dhamme vatthuṃ katvā. Ayañca nayo pañcadvārepi sambhavatīti 『『manodvāre』』ti visesitaṃ. Adhivacanasamphassavevacanoti adhivacanamukhena paññattimukhena gahetabbattā 『『adhivacanasamphasso』』ti laddhanāmo. Soti manosamphasso. Pañcavokāre ca hadayavatthuṃ nissāya labbhanato rūpakāye paññāyateva, ayaṃ pana nayo idha na icchito vedanādipaṭikkhepavasena asambhavapariyāyassa jotitattāti 『『pañcapasāde vatthuṃ katvā uppajjeyyā』』ti attho vutto. Na hi vedanāsannissayena vinā pañcapasāde vatthuṃ katvā manosamphassassa sambhavo atthi. Uppattiṭṭhāne asati anuppattiṭṭhānato phalassa uppatti nāma kadācipi natthīti imamatthaṃ yathādhigatassa atthassa nidassanavasena dassento 『『ambarukkhe』』tiādimāha . Rūpakāyatoti kevalaṃ rūpakāyato. Tassāti manosamphassassa.
Virodhipaccayasannipāte vibhūtatarā visadisuppatti, tasmiṃ vā sati attano santāne vijjamānasseva visadisuppattihetubhāvo ruppanākāro. So eva ruppanākāro vatthusappaṭighādikaṃ taṃ taṃ līnamatthaṃ gametīti liṅgaṃ. Tassa tassa sañjānanahetuto nimittaṃ. Tathā tathā uddisitabbato uddesoti evamettha ākārādayo atthato veditabbā. Vatthārammaṇānaṃ aññamaññapaṭihananaṃ paṭigho, tato paṭighato jāto paṭighasamphasso. Tenāha 『『sappaṭigha』』ntiādi. Nāmakāyatoti kevalaṃ nāmakāyato. Tassāti paṭighasamphassassa. Sesaṃ paṭhamapañhe vuttanayameva.
Ubhayavasenāti nāmakāyo rūpakāyoti ubhayasannissayassa adhivacanasamphasso paṭighasamphassoti ubhayasamphassassa vasena.
Visuṃ visuṃ paccayaṃ dassetvāti byatirekamukhena paccekaṃ nāmakāyarūpakāyasaññitaṃ paccayaṃ dassetvā. Tesanti phassānaṃ. Avisesatoti visesaṃ akatvā sāmaññato. Dassetunti byatirekamukheneva dassetuṃ. Eseva hetūti esa chasupi dvāresu pavatto nāmarūpasaṅkhāto hetu yathārahaṃ dvinnampi phassānaṃ. Idāni taṃ yathārahaṃ pavattiṃ vibhajitvā dassetuṃ 『『cakkhudvārādīsu hī』』tiādi vuttaṃ.
Sampayuttakākhandhāti phassena sampayuttā vedanādayo khandhā. Āvajjanassāpi sampayuttakkhandhaggahaṇenevettha gahaṇaṃ daṭṭhabbaṃ tadavinābhāvato. Parato manosamphassepi eseva nayo. Pañcavidhopīti cakkhusamphassādivasena pañcavidhopi. So phassoti paṭighasamphasso. Bahudhāti bahuppakārena. Tathā hi vipākanāmaṃ vipākassa anekabhedassa manosamphassassa sahajātaaññamaññanissayavipākasampayuttaatthiavigatavasena sattadhā paccayo hoti. Yaṃ panettha āhārakiccaṃ, taṃ āhārapaccayavasena. Yaṃ indriyakiccaṃ, taṃ indriyapaccayavasena paccayo hoti. Avipākaṃ pana nāmaṃ avipākassa manosamphassassa ṭhapetvā vipākapaccayaṃ itaresaṃ vasena paccayo hoti. Rūpaṃ pana cakkhāyatanādibhedaṃ cakkhusamphassādikassa pañcavidhassa phassassa nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā paccayo hoti. Rūpāyatanādibhedaṃ tassa pañcavidhassa ārammaṇapurejātaatthiavigatavasena catudhā paccayo hoti. Manosamphassassa pana tāni rūpāyatanādīni, dhammārammaṇañca tathā ca ārammaṇapaccayamatteneva paccayo hoti. Vatthurūpaṃ pana manosamphassassa nissayapurejātavippayuttaatthiavigatavasena pañcadhā paccayo hoti. Evaṃ nāmarūpaṃ assa phassassa bahudhā paccayo hotīti veditabbaṃ.
- Paṭhamuppattiyaṃ viññāṇaṃ nāmarūpassa visesapaccayoti imamatthaṃ byatirekamukhena dassetuṃ pāḷiyaṃ 『『mātukucchimhi na okkamissathā』』tiādi vuttaṃ. Gabbhaseyyakapaṭisandhi hi bāhirato mātukucchiṃ okkamantassa viya hontīpi atthato yathāpaccayaṃ khandhānaṃ tattha paṭhamuppattiyeva. Tenāha 『『pavisitvā…pe… na vattissathā』』ti. Suddhanti kevalaṃ viññāṇena amissitaṃ virahitaṃ. 『『Avasesa』』nti idaṃ nāmāpekkhaṃ, tasmā avasesaṃ nāmarūpanti imaṃ viññāṇaṃ ṭhapetvā avasesaṃ nāmarūpaṃ vāti attho. Paṭisandhivasena okkantanti paṭisandhiggahaṇavasena, mātukucchiṃ okkamantassa vā paṭhamāvayavabhāvena otiṇṇaṃ. Vokkamissathāti santativicchedaṃ vināsaṃ upagamissatha, taṃ pana maraṇaṃ nāma hotīti āha 『『cutivasenā』』ti. Assāti viññāṇassa, tañca kho viññāṇasāmaññavasena vuttaṃ. Tenāha 『『tasseva cittassa nirodhenā』』ti, paṭisandhicittasseva nirodhenāti attho. Tatoti paṭisandhicittato. Paṭisandhicittassa, tato dutiyatatiyacittānaṃ vā nirodhena cuti na hotīti vuttamatthaṃ yuttito vibhāvetuṃ 『『paṭisandhicittena hī』』tiādi vuttaṃ. Etasmiṃ antareti etasmiṃ soḷasacittakkhaṇe kāle. Antarāyo natthīti ettha dārakassa tāva maraṇantarāyo mā hotu tadā cuticittassa asambhavato, mātu pana kathaṃ tadā maraṇantarāyābhāvoti? Taṃ taṃ kālaṃ anatikkamitvā tadantareyeva cavanadhammāya gabbhaggahaṇasseva asambhavato. Tenāha 『『ayañhi anokāso nāmā』』ti, cutiyāti adhippāyo.
Paṭisandhicittena saddhiṃ samuṭṭhitarūpānīti okkantikkhaṇe uppannakammajarūpāni vadati. Tāni hi nippariyāyato paṭisandhicittena saddhiṃ samuṭṭhitarūpāni nāma, na utusamuṭṭhānāni paṭisandhicittassa uppādato pacchā samuṭṭhitattā. Cittajāhārajānaṃ pana tadā asambhavo eva. Yāni paṭisandhicittena saddhiṃ samuṭṭhitarūpāni, tāni tividhāni tassa uppādakkhaṇe samuṭṭhitāni, ṭhitikkhaṇe samuṭṭhitāni, bhaṅgakkhaṇe samuṭṭhitānīti. Tesu uppādakkhaṇe samuṭṭhitāni sattarasamassa bhavaṅgassa uppādakkhaṇe nirujjhanti, ṭhitikkhaṇe samuṭṭhitāni ṭhitikkhaṇe nirujjhanti, bhaṅgakkhaṇe samuṭṭhitāni bhaṅgakkhaṇe nirujjhanti. Tattha 『『bhañjamāno dhammo bhañjamānassa dhammassa paccayo hotī』』ti na sakkā vattuṃ, uppāde, pana ṭhitiyañca na na sakkāti 『『sattarasamassa bhavaṅgassa uppādakkhaṇe, ṭhitikkhaṇe ca dharantānaṃ vasena tassa paccayampi dātuṃ na sakkontī』』ti vuttaṃ. Rūpakāyūpatthambhitasseva hi nāmakāyassa pañcavokāre pavattīti. Tehi rūpadhammehi tassa cittassa balavataraṃ sandhāyāha 『『sattarasamassa…pe… pavatti pavattatī』』ti. Paveṇī ghaṭiyatīti aṭṭhacattālīsakammajassa rūpapaveṇī sambandhā hutvā pavattati. Paṭhamañhi paṭisandhicittaṃ, tato yāva soḷasamaṃ bhavaṅgacittaṃ, tesu ekekassa uppādaṭhitibhaṅgavasena tayo tayo khaṇā. Tattha ekekassa cittassa tīsu tīsu khaṇesu samatiṃsa samatiṃsa kammajarūpāni uppajjanti. Iti soḷasatikā aṭṭhacattālīsaṃ honti. Esa nayo tato paresupi. Taṃ sandhāya vuttaṃ 『『aṭṭhacattālīsakammajassa rūpapaveṇī sambandhā hutvā pavattatī』』ti. Sace pana na sakkontīti paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa paccayaṃ dātuṃ sace na sakkonti. Yadi hi paṭisandhicittato sattarasamaṃ cuticittaṃ siyā, paṭisandhicittassa ṭhitibhaṅgakkhaṇesupi kammajarūpaṃ na uppajjeyya, pageva bhavaṅgacittakkhaṇesu. Tathā sati nattheva tassa cittassa paccayalābhoti pavatti nappavattati, paveṇī na ghaṭiyateva, aññadatthu vicchijjati. Tenāha 『『vokkamatitināma hotī』』tiādi.
Itthattāyāti itthaṃpakāratāya. Yādiso gabbhaseyyakassa attabhāvo, taṃ sandhāyetaṃ vuttaṃ. Tassa ca pañcakkhandhā anūnā eva hontīti āha 『『evaṃ paripuṇṇapañcakkhandhabhāvāyā』』ti. Upacchijjissathāti santānavicchedena vicchindeyya. Suddhaṃ nāmarūpamevāti viññāṇavirahitaṃ kevalaṃ nāmarūpameva. Avayavānaṃ pāripūri vuḍḍhi. Thirabhāvappatti virūḷhi. Mahallakabhāvappatti vepullaṃ. Tāni ca yathākkamaṃ paṭhamādivayavasena hontīti vuttaṃ 『『paṭhamavayavasenā』』tiādi. Vā-saddo aniyamattho, tena vassasahassadvayādīnaṃ saṅgaho daṭṭhabbo.
Viññāṇamevāti niyamavacanaṃ, ito bāhirakappitassa attano, issarādīnañca paṭikkhepapadaṃ, na avijjādiphassādipaṭikkhepapadaṃ paṭiyogīnivattanapadattā avadhāraṇassa. Tenāha 『『eseva hetū』』tiādi. Ayañca nayo heṭṭhāpi sabbapadesu yathārahaṃ vattabbo. Idāni viññāṇameva nāmarūpassa padhānakāraṇanti imamatthaṃ opammavasena vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Paccekaṃ viya samuditassāpi nāmarūpassa viññāṇena vinā attakiccāsamatthataṃ dassetuṃ 『『tvaṃ nāmarūpaṃ nāmā』』ti ekajjhaṃ gahaṇaṃ. Purecāriketi pubbaṅgameva. Viññāṇañhi sahajātadhammānaṃ pubbaṅgamaṃ. Tenāha bhagavā 『『manopubbaṅgamā dhammā』』ti. (Dha. pa. 1; netti. 90, 92; peṭako. 13, 83) bahudhāti anekappakārena paccayo hoti.
Kathaṃ? Vipākanāmassa hi paṭisandhiyaṃ aññaṃ vā viññāṇaṃ sahajātaaññamaññanissayavipākaāhāraindriyasampayuttaatthiavigatapaccayehi navadhā paccayo hoti. Vatthurūpassa paṭisandhiyaṃ sahajātaaññamaññanissayavipākaāhāraindriyavippayuttaatthiavigatapaccayehi navadhā paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa imesu navasu aññamaññapaccayaṃ apanetvā sesehi aṭṭhahi paccayehi paccayo hoti. Abhisaṅkhāraviññāṇaṃ pana asaññasattarūpassa, pañcavokāre vā kammajassa suttantikapariyāyato upanissayavasena ekadhāva paccayo hoti. Avasesañhi paṭhamabhavaṅgato pabhuti sabbampi viññāṇaṃ tassa nāmarūpassa yathārahaṃ paccayo hotīti veditabbaṃ. Ayamettha saṅkhepo, vitthārato pana paccayanaye dassiyamāne sabbāpi mahāpakaraṇakathā ānetabbā hotīti na vitthāritā. Kathaṃ panetaṃ paccetabbaṃ 『『paṭisandhināmarūpaṃ viññāṇapaccayā hotī』』ti? Suttato, yuttito ca. Pāḷiyañhi 『『cittānuparivattino dhammā』』tiādinā (dha. sa. mātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā āgatā. Yuttito pana idha cittajena rūpena diṭṭhena adiṭṭhassāpi rūpassa viññāṇaṃ paccayo hotīti viññāyati. Cittehi pasanne, appasanne vā tadanurūpāni rūpāni uppajjamānāni diṭṭhāni, diṭṭhena ca adiṭṭhassa anumānaṃ hotīti. Iminā idha 『『diṭṭhena cittajarūpena adiṭṭhassāpi paṭisandhirūpassa viññāṇaṃ paccayo hotī』』ti paccetabbametaṃ . Kammasamuṭṭhānassāpi hi rūpassa cittasamuṭṭhānassa viya viññāṇapaccayatā paṭṭhāne āgatāti.
- Idha samudaya-saddo samudāya-saddo viya samūhapariyāyoti āha 『『dukkharāsisambhavo』』ti. Ekakoti asahāyo rājaparisārahito. Passeyyāma te rājabhāvaṃ amhehi vināti adhippāyo. Yathārahaṃ parisaṃ rañjetīti hi rājā. Atthatoti atthasiddhito avadantampi vadati viya. 『『Hadayavatthu』』nti imināva tannissayopi gahito vāti daṭṭhabbaṃ. Ānantariyabhāvato nissayanissayopi 『『nissayo』』 tveva vuccatīti. Paṭisandhiviññāṇaṃ nāma bhaveyyāsi, netaṃ ṭhānaṃ vijjatīti attho. Tenāha 『『passeyyāmā』』tiādi. Bahudhāti anekadhā paccayo hoti. Kathaṃ? Nāmaṃ tāva paṭisandhiyaṃ sahajātaaññamaññanissayavipākasampayuttaatthiavigatapaccayehi sattadhā viññāṇassa paccayo hotīti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Avipākaṃ pana nāmaṃ yathāvuttesu paccayesu ṭhapetvā vipākapaccayaṃ itarehi chahi paccayehi paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti aññathāpi paccayo hoti, tañca kho pavattiyaṃyeva, na paṭisandhiyaṃ. Rūpato pana hadayavatthu paṭisandhiyaṃ viññāṇassa sahajātaaññamaññanissayavippayuttaatthi avigatapaccayehi chadhāva paccayo hoti. Pavattiyaṃ pana sahajātaaññamaññapaccayavajjitehi pañcahi purejātapaccayena saha teheva paccayehi paccayo hoti. Cakkhāyatanādibhedaṃ pana pañcavidhampi rūpaṃ yathākkamaṃ cakkhuviññāṇādibhedassa viññāṇassa nissayapurejātaindriyavippayuttaatthiavigatapaccayehi paccayo hotīti evaṃ nāmarūpaṃ viññāṇassa bahudhā paccayo hotīti veditabbaṃ.
Yvāyamanukkamena viññāṇassa nāmarūpaṃ, paṭisandhināmarūpassa , ca viññāṇaṃ pati paccayabhāvo, so kadāci viññāṇassa sātisayo, kadāci nāmarūpassa, kadāci ubhinnaṃ sadisoti tividhopi so 『『ettāvatā』』ti padena ekajjhaṃ gahitoti dassento 『『viññāṇe…pe… pavattesū』』ti vatvā puna yamidampi viññāṇaṃ nāmarūpasaññitānaṃ pañcannaṃ khandhānaṃ aññamaññanissayena pavattānaṃ ettakena sabbā saṃsāravaṭṭappavattīti imamatthaṃ dassento 『『ettakena…pe… paṭisandhiyo』』ti āha. Tattha ettakenāti ettakeneva, na ito aññena kenaci kārakavedakasabhāvena attanā, issarādinā vāti attho. Antogadhāvadhāraṇañhetaṃ padaṃ.
Vacanamattamevaadhikiccāti dāsādīsu sirivaḍḍhakādi-saddā viya atathattā vacanamattameva adhikāraṃ katvā pavattassa. Tenāha 『『atthaṃ adisvā』』ti. Vohārassāti voharaṇamattassa. Pathoti pavattimaggo pavattiyā visayo. Yasmā saraṇakiriyāvasena puggalo 『『sato』』ti vuccati, sampajānanakiriyāvasena 『『sampajāno』』ti, tasmā vuttaṃ 『『kāraṇāpadesavasenā』』ti. Kāraṇaṃ niddhāretvā utti niruttīti. Ekameva atthaṃ 『『paṇḍito』』tiādinā pakārato ñāpanato 『『paññattī』』ti vadanti. So eva hi 『『paṇḍito』』ti ca 『『byatto』』ti ca 『『medhāvī』』ti ca paññāpīyatīti. Paṇḍiccappakārato pana paṇḍito, veyyattiyappakārato byattoti paññāpīyatīti evaṃ pakārato paññāpanato paññatti. Yasmā idha adhivacananiruttipaññattipadāni samānatthāni. Sabbañca vacanaṃ adhivacanādibhāvaṃ bhajati, tasmā kesuci vacanavisesesu visesena pavattehi adhivacanādisaddehi sabbāni vacanāni paññattiatthappakāsanasāmaññena vuttānīti iminā adhippāyena ayamatthayojanā katāti veditabbā.
Atha vā adhi-saddo uparibhāve, upari vacanaṃ adhivacanaṃ. Kassa upari? Pakāsetabbassa atthassāti pākaṭo yamattho. Adhīnaṃ vā vacanaṃ adhivacanaṃ. Kena adhīnaṃ? Atthena. Tathā taṃtaṃatthappakāsena nicchitaṃ, niyataṃ vā vacanaṃ nirutti. Pathavīdhātupurisāditaṃtaṃpakārena ñāpanato paññattīti evaṃ adhivacanādipadānaṃ sabbavacanesu pavatti veditabbā, aññathā sirivaḍḍhakadhanavaḍḍhakappakārānameva niruttitā, 『『paṇḍito viyatto』』ti evaṃ pakārānameva ekameva atthaṃ tena tena pakārena ñāpentānaṃ paññattitā ca āpajjeyyāti. Evaṃ tīhipi nāmehi vuttassa vohārassa pavattimaggopi saha viññāṇena nāmarūpanti ettāvatāva icchitabbo. Tenāha 『『itī』』tiādi. Paññāya avacaritabbanti paññāya pavattitabbaṃ, ñeyyanti attho. Tenāha 『『jānitabba』』nti. Vaṭṭanti kilesavaṭṭaṃ, kammavaṭṭaṃ, vipākavaṭṭanti tividhampi vaṭṭaṃ. Vattatīti pavattati. Tayidaṃ 『『jāyethā』』tiādinā pañcahi padehi vuttassa atthassa nigamanavasena vuttaṃ. Ādi-saddena itthītipurisātiādīnampi saṅgaho daṭṭhabbo. Nāmapaññattatthāyāti khandhādiphassādisattādiitthādināmassa paññāpanatthāya. Vatthupi ettāvatāva. Tenāha 『『khandhapañcakampi ettāvatāva paññāyatī』』ti. Ettāvatā ettakena, saha viññāṇena nāmarūpappavattiyāti attho.
Attapaññattivaṇṇanā
- Anusandhiyati etenāti anusandhi, heṭṭhā āgatadesanāya anusandhānavasena pavattā uparidesanā, sā paṭhamapadassa dassitā, idāni dutiyapadassa dassetabbāti tamatthaṃ dassento 『『iti bhagavā』』tiādimāha. Rūpinti rūpavantaṃ. Parittanti na vipulaṃ, appakanti attho. Yasmā attā nāma koci paramatthato natthi. Kevalaṃ pana diṭṭhigatikānaṃ parikappitamattaṃ , tasmā yattha nesaṃ attasaññā, yathā cassa rūpibhāvādiparikappanā hoti, taṃ dassento 『『yo』』tiādimāha. Rūpiṃ parittanti attano upaṭṭhitakasiṇarūpavasena rūpiṃ, tassa avaḍḍhitabhāvena parittaṃ. Paññapeti nīlakasiṇādivasena nānākasiṇalābhī. Tanti attānaṃ . Anantanti kasiṇanimittassa appamāṇatāya paricchedassa anupaṭṭhānato antarahitaṃ. Ugghāṭetvāti bhāvanāya apanetvā. Nimittaphuṭṭhokāsanti tena kasiṇanimittena phuṭṭhappadesaṃ. Tesūti catūsu arūpakkhandhesu. Viññāṇamattamevāti 『『viññāṇamayo attā』』ti evaṃvādī.
118.『『Etarahī』』ti sāvadhāraṇamidaṃ padanti tadatthaṃ dassento 『『idānevā』』ti vatvā avadhāraṇena nivattitamatthaṃ āha 『『na ito para』』nti. Tattha tattheva sattā ucchijjantīti ucchedavādī, tenāha 『『ucchedavasenetaṃ vutta』』nti. Bhāvinti sabbaṃ sadā bhāviṃ avinassanakaṃ. Tenāha 『『sassatavasenetaṃ vutta』』nti. Atathāsabhāvanti yathā paravādī vadanti, na tathā sabhāvaṃ. Tathabhāvāyāti ucchedabhāvāya vā sassatabhāvāya vā. Aniyamavacanañhetaṃ vuttaṃ sāmaññajotanāvasena. Sampādessāmīti tathabhāvaṃ assa sampannaṃ katvā dassayissāmi, patiṭṭhāpessāmīti attho. Tathā hi vakkhati 『『sassatavādañca jānāpetvā』』tiādi. (Dī. ni. aṭṭha. 2.118) imināti 『『atathaṃ vā panā』』tiādi vacanena, anucchedasabhāvampi samānaṃ sassatavādino mativasenāti adhippāyo. Upakappessāmīti upecca samatthayissāmi.
Evaṃ samānanti evaṃ bhūtaṃ samānaṃ. Rūpakasiṇajjhānaṃ rūpaṃ uttarapadalopena, adhigamanavasena taṃ etassa atthīti rūpīti āha 『『rūpinti rūpakasiṇalābhi』』nti. Parittattānudiṭṭhīti ettha rūpī-saddopiāvuttiādinayena ānetvā vattabbo, rūpībhāvampi hi so diṭṭhigatiko parittabhāvaṃ viya attano abhinivissa ṭhitoti. Arūpinti etthāpi eseva nayo. 『『Pattapalāsabahulagacchasaṅkhepena ghanagahanajaṭāvitānā nātidīghasantānā valli, tabbiparītā latā』』ti vadanti. Appahīnaṭṭhenāti maggena asamucchinnabhāvena. Kāraṇalābhe sati uppajjanārahatā anusayanaṭṭho.
Arūpakasiṇaṃ nāma kasiṇugghāṭiṃ ākāsaṃ, na paricchinnākāsakasiṇaṃ. 『『Ubhayampi arūpakasiṇamevā』』ti keci. Arūpakkhandhagocaraṃ vāti vedanādayo arūpakkhandhā 『『attā』』ti abhinivesassa gocaro etassāti arūpakkhandhagocaro, diṭṭhigatiko, taṃ arūpakkhandhagocaraṃ. Vā-saddo vuttavikappattho. Saddayojanā pana arūpaṃ arūpakkhandhā gocarabhūtā etassa atthīti arūpī, taṃ arūpiṃ. Lābhino cattāroti rūpakasiṇādilābhavasena taṃ taṃ diṭṭhivādaṃ sayameva parikappetvā taṃ ādāya paggayha paññāpanakā cattāro diṭṭhigatikā. Tesaṃ antevāsikāti tesaṃ lābhīnaṃ vādaṃ paccakkhato, paramparāya ca uggahetvā tatheva naṃ khamitvā rocetvā paññāpanakā cattāro. Takkikā cattāroti kasiṇajjhānassa alābhino kevalaṃ takkanavaseneva yathāvutte cattāro diṭṭhivāde sayameva abhinivissa paggayha ṭhitā cattāro. Tesaṃ antevāsikā pubbe vuttanayena veditabbā.
Naattapaññattivaṇṇanā
119.Āraddhavipassakopīti samparāyikavipassakopi, tena balavavipassanāya ṭhitaṃ puggalaṃ dasseti. Na paññapeti eva abahussuto pīti adhippāyo. Tādiso hi vipassanāya ānubhāvo. Sāsanikopi jhānābhiññālābhī 『『na paññapetī』』ti na vattabboti so idha na uddhaṭo. Idāni nesaṃ apaññāpane kāraṇaṃ dasseti 『『etesañhī』』tiādinā. Icceva ñāṇaṃ hoti, na viparītaggāho tassa kāraṇassa dūrasamussāritattā. Arūpakkhandhā icceva ñāṇaṃ hotīti yojanā.
Attasamanupassanāvaṇṇanā
121.Diṭṭhivasena samanupassitvā, na ñāṇavasena. Sā ca samanupassanā atthato diṭṭhidassanavasena.
『『Vedanaṃ attato samanupassatī』』ti evaṃ āgatā vedanākkhandhavatthukā sakkāyadiṭṭhi. Iṭṭhādibhedaṃ ārammaṇaṃ na paṭisaṃvedetīti appaṭisaṃvedanoti vedakabhāvapaṭikkhepamukhena sañjānanādibhāvopi paṭikkhitto hoti tadavinābhāvatoti āha 『『iminā rūpakkhandhavatthukā sakkāyadiṭṭhi kathitā』』ti. 『『Attā me vediyatī』』ti iminā appaṭisaṃvedanattaṃ paṭikkhipati. Tenāha 『『nopi appaṭisaṃvedano』』ti. 『『Vedanādhammo』』ti pana iminā 『『vedanā me attā』』ti imaṃ vādaṃ paṭikkhipati. Vedanāsaṅkhāto dhammo etassa atthīti hi vedanādhammoti vedanāya samannāgatabhāvaṃ tassa paṭijānāti. Tenāha 『『etassa ca vedanādhammo avippayuttasabhāvo』』ti. Saññāsaṅkhāraviññāṇakkhandhavatthukā sakkāyadiṭṭhi kathitāti ānetvā sambandho. 『『Vedanāsampayuttattā vediyatī』』ti taṃsampayogato taṃkiccakatamāha yathā cetanāyogato cetano purisoti. Sabbesampi taṃ sārammaṇadhammānaṃ ārammaṇānubhavanaṃ labbhateva, tañca kho ekadesato phuṭṭhatāmattato , vedanāya pana vissavitāya sāmibhāvena ārammaṇarasānubhavananti. Tassā vasena saññādayopi taṃsampayuttattā 『『vediyatī』』ti vuccanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ 『『ārammaṇarasānubhavanaṭṭhānaṃ patvā sesasampayuttadhammā ekadesamattakameva anubhavantī』』ti, (dha. sa. aṭṭha. 1 dhammuddesakathā) rājasūdanidassanena vāyamattho tattha vibhāvito eva. Etassāti saññādikkhandhattayassa. 『『Avippayuttasabhāvo』』ti iminā avisaṃyogajanitaṃ kañci visesaṃ ṭhānaṃ dīpeti.
122.Tatthāti tesu vāresu. Tīsu diṭṭhigatikesūti 『『vedanā me attā』』ti, 『『appaṭisaṃvedano me attā』』ti, 『『vedanādhammo me attā』』ti ca evaṃvādesu tīsu diṭṭhigatikesu. Tissannaṃ vedanānaṃ bhinnasabhāvattā sukhaṃ vedanaṃ 『『attā』』ti samanupassato dukkhaṃ, adukkhamasukhaṃ vā vedanaṃ 『『attā』』ti samanupassanā na yuttā. Evaṃ sesadvaye pīti āha 『『yo yo yaṃ yaṃ vedanaṃ attāti samanupassatī』』ti.
123.『『Hutvā abhāvato』』ti iminā udayabbayavantatāya aniccāti dasseti, 『『tehi tehī』』tiādinā anekakāraṇasaṅkhatattā saṅkhatāti. Taṃ taṃ paccayanti 『『indriyaṃ, ārammaṇaṃ, viññāṇaṃ, sukha, vedanīyo phasso』』ti evaṃ ādikaṃ taṃ taṃ attano kāraṇaṃ paṭicca nissāya sammā sassatādibhāvassa, ucchedādibhāvassa ca abhāvena ñāyena samakāraṇena sadisakāraṇena anurūpakāraṇena uppannā. Khayasabhāvāti khayadhammā, vayasabhāvāti vayadhammā virajjanasabhāvāti virāgadhammā, nirujjhanasabhāvāti nirodhadhammā, catūhipi padehi vedanāya bhaṅgabhāvameva dasseti. Tenāha 『『khayoti…pe… khayadhammātiādi vutta』』nti.
Vigatoti sabhāvavigamena vigato. Ekassevāti ekasseva diṭṭhigatikassa. Tīsupi kālesūti tissannaṃ vedanānaṃ pavattikālesu. Eso me attāti 『『eso sukhavedanāsabhāvo, dukkhaadukkhamasukhavedanāsabhāvo me attā』』ti kiṃ pana hotī, ekasseva bhinnasabhāvataṃ anummattako kathaṃ paccetīti adhippāyena pucchati. Itaro evampi tassa na hoti yevāti dassento 『『kiṃ pana na bhavissatī』』tiādimāha. Visesenāti sukhādivibhāgena. Sukhañca dukkhañcāti ettha ca-saddena adukkhamasukhaṃ saṅgaṇhāti, sukhasaṅgahameva vā tena kataṃ santasukhumabhāvato. Avisesenāti avibhāgena vedanāsāmaññena. Vokiṇṇanti sukhādibhedena vomissakaṃ. Taṃ tividhampi vedanaṃ esa diṭṭhigatiko ekajjhaṃ gahetvā attāti samanupassati. Ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo āpajjati avisesena vedanāsabhāvattā. Attano hi tasmiṃ sati sadā sabbavedanāpavattippasaṅgato diṭṭhigatiko agatiyā ekakkhaṇepi bahūnampi vedanānaṃ uppattiṃ paṭijāneyyāti tassa avasaraṃ adento 『『na ekakkhaṇe bahūnaṃ vedanānaṃ uppatti atthī』』ti āha, paccakkhaviruddhametanti adhippāyo. Etena petaṃ nakkhamatīti etena viruddhattasādhanenapi sabbena sabbaṃ attano abhāvenapi paṇḍitānaṃ na ruccati, etaṃ dassanaṃ dhīrā nakkhamantīti attho.
- Indriyabaddhepi rūpappabandhe vāyodhātuvipphāravasena kāci kiriyā nāma labbhatīti suddharūpakkhandhepi yattha kadāci vāyodhātuvipphāro labbhati, tameva nidassanabhāvena gaṇhanto 『『tālavaṇṭe vā vātapāne vā』』ti āha. Vedanādhammesūti vedanādhammavantesu. 『『Ahamasmī』』ti iminā tayopi khandhe ekajjhaṃ gahetvā ahaṃkārassa uppajjanākāro vuttoti. 『『Ayamahamasmī』』ti pana iminā tattha ekaṃ ekaṃ gahetvā ahaṃkārassa uppajjanākāro vutto. Tenāha 『『ekadhammopī』』tiādi . Tanti 『『ahamasmī』』ti ahaṃkāruppattiṃ. Sā hi catukkhandhanirodhena anupalabbhamānasannissayā sasavisāṇatikhiṇatā viya na bhaveyyāvāti.
Ettāvatāti 『『kittāvatā ca ānandā』』tiādinā 『『tantākulakajātā』』ti padassa anusandhidassanavasena pavattena ettakena desanādhammena. Kāmaṃ heṭṭhāpi vaṭṭakathāva kathitā, idha pana diṭṭhigatikassa vaṭṭato sīsukkhipanāsamatthatāvibhāvanavasena micchādiṭṭhiyā mahāsāvajjabhāvadīpaniyakathā pakāsitāti taṃ dassento 『『vaṭṭakathā kathitā』』ti āha. Nanu vaṭṭamūlaṃ avijjā taṇhā, tā anāmasitvā tato aññathā kasmā idha vaṭṭakathā kathitāti āha 『『bhagavāhī』』tiādi. Avijjāsīsenāti avijjaṃ uttamaṅgaṃ katvā, avijjāmukhenāti attho. Koṭi na paññāyatīti 『『asukassa nāma sammāsambuddhassa, cakkavattino vā kāle avijjā uppannā, na tato pubbe atthī』』ti avijjāya ādi mariyādā appaṭihatassa mama sabbaññutaññāṇassāpi na paññāyati avijjamānattā evāti attho. Ayaṃ paccayo idappaccayo, tasmā idappaccayā, imasmā āsavādikāraṇāti attho. Bhavataṇhāyāti bhavasaṃyojanabhūtāya taṇhāya. Bhavadiṭṭhiyāti sassatadiṭṭhiyā. 『『Tattha tattha upapajjanto』』ti iminā 『『ito ettha etto idhā』』ti evaṃ apariyantaṃ aparāparuppattiṃ dasseti. Tenāha 『『mahāsamudde』』tiādi.
126.Paccayākāramūḷhassāti bhūtakathanametaṃ, na visesanaṃ. Sabbopi hi diṭṭhigatiko paccayākāramūḷho evāti. Vivaṭṭaṃ kathentoti vaṭṭato vinimuttattā vivaṭṭaṃ, vimokkho, taṃ kathento . Kārakassāti satthuovādakārakassa, sammāpaṭipajjantassāti attho. Tenāha 『『satipaṭṭhānavihārino』』ti. So hi vedanānupassanāya, dhammānupassanāya ca sammāpaṭipattiyā 『『neva vedanaṃ attānaṃ samanupassatī』』tiādinā vattabbataṃ arahati. Tenāha 『『evarūpo hī』』tiādi. Sabbadhammesūti sabbesu tebhūmakadhammesu. Te hi sammasanīyā. Na aññanti vedanāya aññaṃ saññādidhammaṃ attānaṃ na samanupassatīti. 『『Khandhalokādayo』』ti rūpādidhammā eva vuccanti, tesaṃ samūhoti dassetuṃ 『『rūpādīsu dhammesū』』ti vuttaṃ. Na upādiyati diṭṭhitaṇhāgāhavasena. 『『Seyyohamasmī』』tiādinā (saṃ. ni. 4.108; mahāni. 21, 178; dha. sa. 1121; vibha. 832, 866) pavattamānamaññanāpi taṇhādiṭṭhimaññanā viya paritassanarūpā evāti āha 『『taṇhādiṭṭhimānaparitassanāyapī』』ti.
Sā evaṃ diṭṭhīti sā arahato evaṃpakārā diṭṭhīti yo vadeyya , tadakallaṃ, taṃ na yuttanti attho. Evamassa diṭṭhīti etthāpi evaṃpakārā assa arahato diṭṭhītiādinā yojetabbaṃ. Evañhi satīti yo vadeyya 『『hoti tathāgato paraṃ maraṇā itissa diṭṭhī』』ti, tassa ce vacanaṃ tathevāti attho. 『『Arahā na kiñci jānātī』』ti vuttaṃ bhaveyya jānato tathā diṭṭhiyā abhāvato. Tenevāti tathā vattumayuttattā eva. Catunnampi nayānanti 『『hoti tathāgato』』tiādinā āgatānaṃ catunnaṃ vārānaṃ. Ādito tīsu vāresu saṅkhipitvā pariyosānavāre vitthāritattā 『『avasāne 『taṃ kissa hetū』tiādimāhā』』ti vuttaṃ. 『『Ādito tīsu vāresu tatheva desanā pavattā, yathā pariyosānavāre, pāḷi pana saṅkhittā』』ti keci.
Vohāroti 『『satto itthī puriso』』tiādinā, 『『khandhāāyatanānī』』tiādinā, 『『phasso vedanā』』tiādinā ca vohāritabbavohāro. Tassa pana vohārassa pavattiṭṭhānaṃ nāma saṅkhepato ime evāti āha 『『khandhā āyatanāni dhātuyo』』ti. Yasmā nibbānaṃ pubbabhāge saṅkhārānaṃ nirodhabhāveneva paññāpiyati ca, tasmā tassāpi khandhamukhena avacaritabbatā labbhatīti 『『paññāya avacaritabbaṃ khandhapañcaka』』nti vuttaṃ. Tenāha bhagavā 『『imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipada』』nti. (Saṃ. ni. 1.107; a. ni. 4.45) paññāvacaranti vā tebhūmakadhammānametaṃ gahaṇanti 『『khandhapañcaka』』ntveva vuttaṃ, tasmā 『『yāvatā paññā』』ti etthāpi lokiyapaññāya eva gahaṇaṃ daṭṭhabbaṃ. Vaṭṭakathā hesāti. Tathā hi 『『yāvatā vaṭṭaṃ vaṭṭati』』 icceva vuttaṃ. Tenevāha 『『tantākulakapadasseva anusandhi dassito』』ti. Yasmā bhagavā diṭṭhisīsenettha vaṭṭakathaṃ kathetvā yathānusandhināpi vaṭṭakathaṃ kathesi, tasmā 『『tantākulakapadassevaanusandhi dassito』』ti sāvadhāraṇaṃ katvā vuttaṃ. Paṭiccasamuppādakathā panettha yāvadeva tassa gambhīrabhāvavibhāvanatthāya vitthāritā, vivaṭṭakathāpi samānā idha paccāmaṭṭhāti daṭṭhabbaṃ.
Sattaviññāṇaṭṭhitivaṇṇanā
127.Gacchantogacchantoti samathapaṭipattiyaṃ suppatiṭṭhito hutvā vipassanāgamanena, maggagamanena ca gacchanto gacchanto. Ubhohi bhāgehi muccanato ubhatobhāgavimutto nāma hoti. So 『『evaṃ asamanupassanto』』ti vutto vipassanāyānikoti katvā 『『yo ca na samanupassatīti vutto so yasmā gacchanto gacchanto paññāvimutto nāma hotī』』ti vuttaṃ. Heṭṭhā vuttānanti 『『kittāvatā ca, ānanda, attānaṃ na paññapento na paññāpetī』』tiādinā (dī. ni. 2.119), 『『yato kho, ānanda, bhikkhu neva vedanaṃ attānaṃ samanupassatī』』tiādinā (dī. ni. 2.125 ādayo) ca heṭṭhā pāḷiyaṃ āgatānaṃ dvinnaṃ puthujjanabhikkhūnaṃ. Nigamananti nissaraṇaṃ. Nāmanti paññāvimuttādināmaṃ.
Paṭisandhivasena vuttāti nānattakāyanānattasaññitāvisesavisiṭṭhapaṭisandhivasena vuttā satta viññāṇaṭṭhitiyo. Taṃtaṃsattanikāyaṃ pati nissayato hi nānattakāyāditā taṃpariyāpannapaṭisandhisamudāgatāti daṭṭhabbā tadabhinibbattakakammabhavassa tathā āyūhitattā. Catasso āgamissantīti rūpavedanāsaññāsaṅkhārakkhandhavasena catasso viññāṇaṭṭhitiyo āgamissanti 『『rūpupāyaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhatī』』tiādinā (dī. ni. 3.311). Viññāṇapatiṭṭhānassāti paṭisandhiviññāṇassa etarahi patiṭṭhānakāraṇassa. Atthato vuttavisesavisiṭṭhā pañcavokāre rūpavedanāsaññāsaṅkhārakkhandhā, catuvokāre vedanādayo tayo khandhā veditabbā. Sattāvāsabhāvaṃ upādāya 『『dve ca āyatanānīti dve nivāsaṭṭhānānī』』ti vuttaṃ. Nivāsaṭṭhānapariyāyopi āyatanasaddo hoti yathā 『『devāyatanadvaya』』nti. Sabbanti viññāṇaṭṭhiti āyatanadvayanti sakalaṃ. Tasmā gahitaṃ tattha ekameva aggahetvāti adhippāyo. Pariyādānaṃ anavasesaggahaṇaṃ na gacchati vaṭṭaṃ viññāṇaṭṭhitiāyatanadvayānaṃ aññamaññaantogadhattā.
Nidassanatthe nipāto, tasmā seyyathāpi manussāti yathā manussāti vuttaṃ hoti. Viseso hotiyeva satipi bāhirassa kārakassa abhede ajjhattikassa bhinnattā. Nānattaṃ kāye etesaṃ, nānatto vā kāyo etesanti nānattakāyā, iminā nayena sesapadesupi attho veditabbo. Nesanti manussānaṃ. Nānattā saññā etesaṃ atthīti nānattasaññino. Sukhasamussayato vinipāto etesaṃ atthīti vinipātikā satipi devabhāve dibbasampattiyā abhāvato, apāyesu vā gato natthi nipāto etesanti vinipātikā. Tenāha 『『catuapāyavinimuttā』』ti. Dhammapadanti satipaṭṭhānādidhammakoṭṭhāsaṃ. Vijāniyāti sutamayena tāva ñāṇena vijānitvā. Tadanusārena yonisomanasikāraṃ paribrūhanto sīlavisuddhiādikaṃ sammāpaṭipattiṃ api paṭipajjema. Sā ca paṭipatti hitāya diṭṭhadhammikādisakalahitāya amhākaṃ siyā. Idāni tattha sīlapaṭipattiṃ tāva vibhāgena dassento 『『pāṇesu cā』』ti gāthamāha.
Brahmakāye paṭhamajjhānanibbatte brahmasamūhe, brahmanikāye vā bhavāti brahmakāyikā. Mahābrahmuno parisāya bhavāti brahmapārisajjā tassa paricārakaṭṭhāne ṭhitattā. Mahābrahmuno purohitaṭṭhāne ṭhitāti brahmapurohitā. Āyuvaṇṇādīhi mahanto brahmānoti mahābrahmuno. Satipi tesaṃ tividhānampi paṭhamena jhānena abhinibbattabhāve jhānassa pana pavattibhedena ayaṃ visesoti dassetuṃ 『『brahmapārisajjā panā』』tiādi vuttaṃ. Parittenāti hīnena, sā cassa hīnatā chandādīnaṃ hīnatāya veditabbā, paṭiladdhamattaṃ vā hīnaṃ. Kappassāti asaṅkhyeyyakappassa. Hīnapaṇītānaṃ majjhe bhavattā majjhimena, sā cassa majjhimatā chandādīnaṃ majjhimatāya veditabbā, paṭilabhitvā nātisubhāvitaṃ vā majjhimaṃ. Upaḍḍhakappoti asaṅkhyeyyakappassa upaḍḍhakappo. Vipphārikataroti brahmapārisajjehi pamāṇato vipulataro, sabhāvato uḷārataro ca hoti. Sabhāvenapi hi uḷāratarova, taṃ panettha appamāṇaṃ. Tathā hi parittābhādīnaṃ, parittasubhādīnañca kāye satipi sabhāvavematte ekattavaseneva vavatthāpīyatīti 『『ekattakāyā』』 tveva vuccanti. Paṇītenāti ukkaṭṭhena, sā cassa ukkaṭṭhatā chandādīnaṃ ukkaṭṭhatāya veditabbā, subhāvitaṃ vā sammadeva vasibhāvaṃ pāpitaṃ paṇītaṃ padhānabhāvaṃ nītanti katvā, idhāpi kappo asaṅkhyeyyakappavaseneva veditabbo paripuṇṇassa mahākappassa asambhavato. Itīti evaṃ vuttappakārena. Teti 『『brahmakāyikā』』ti vuttā tividhāpi brahmāno. Saññāya ekattāti tihetukabhāvena saññāya ekattasabhāvattā . Na hi tassā sampayuttadhammavasena aññopi koci bhedo atthi.
Evanti iminā nānattakāyaekattasaññinoti dasseti.
Daṇḍaukkāyāti daṇḍadīpikāya. Saratīti dhāvati viya. Vissaratīti vippakiṇṇā viya dhāvati . Dve kappāti dve mahākappā. Ito paresupi eseva nayo. Idhāti imasmiṃ sutte. Ukkaṭṭhaparicchedavasena ābhassaraggahaṇeneva sabbepi te parittābhā, appamāṇābhāpi gahitā.
Sobhanā pabhā subhā, subhāya kiṇṇā subhākiṇṇāti vattabbe ā-kārassa rassattaṃ, antima-ṇa-kārassa ha-kārañca katvā 『『subhakiṇhā』』ti vuttā, aṭṭhakathāyaṃpana niccalāya ekagghanāya pabhāya subhoti pariyāyavacananti 『『subhena okiṇṇā vikiṇṇā』』ti attho vutto, etthāpi antima-ṇa-kārassa ha-kārakaraṇaṃ icchitabbameva. Na chijjitvā chijjitvā pabhā gacchati ekagghanattā. Catutthaviññāṇaṭṭhitimeva bhajanti kāyassa, saññāya ca ekarūpattā. Vipulasantasukhāyuvaṇṇādiphalattā vehapphalā. Etthāti viññāṇaṭṭhitiyaṃ.
Vivaṭṭapakkhe ṭhitā napunarāvattanato. 『『Na sabbakālikā』』ti vatvā tameva asabbakālikattaṃ vibhāvetuṃ 『『kappasatasahassampī』』tiādi vuttaṃ. Soḷasakappasahassaccayena uppannānaṃ suddhāvāsabrahmānaṃ parinibbāyanato, aññesañca tattha anuppajjanato buddhasuññeloke suññaṃ taṃ ṭhānaṃ hoti, tasmā suddhāvāsā na sabbakālikā, khandhāvāraṭṭhānasadisā honti suddhāvāsabhūmiyo. Iminā suttena suddhāvāsānaṃ sattāvāsabhāvadīpaneneva viññāṇaṭṭhitibhāvo dīpito, tasmā suddhāvāsāpi sattasu viññāṇaṭṭhitīsu catutthaviññāṇaṭṭhitiṃ navasu sattāvāsesu catutthasattāvāsaṃyeva bhajanti.
Sukhumattāti saṅkhārāvasesasukhumabhāvappattattā. Paribyattaviññāṇakiccābhāvato neva viññāṇaṃ, sabbaso aviññāṇaṃ na hotīti nāviññāṇaṃ, tasmā paripphuṭaviññāṇakiccavantīsu viññāṇaṭṭhitīsu avatvā.
128.Tañca viññāṇaṭṭhitinti paṭhamaṃ viññāṇaṭṭhitiṃ. Heṭṭhā vuttanayena sarūpato, manussādivibhāgato, saṅkhepato, 『『nāmañca rūpañcā』』ti bhedato ca pajānāti. Tassā samudayañcāti tassā paṭhamāya viññāṇaṭṭhitiyā pañcavīsatividhaṃ samudayañca pajānāti. Atthaṅgamepi eseva nayo. Assādetabbato, assādato ca assādaṃ. Ayaṃ aniccādibhāvo ādīnavo. Chandarāgo vinīyati etena, ettha vāti chandarāgavinayo, saha maggena nibbānaṃ. Chandarāgappahānanti etthāpi eseva nayo. Mānadiṭṭhīnaṃ vasenāhanti vā, taṇhāvasena mamanti vā abhinandanāpi mānassa paritassanā viya daṭṭhabbā. Sabbatthāti sabbesu sesesu aṭṭhasupi vāresu . Tatthāti upari tīsu viññāṇaṭṭhitīsu dutiyāyatanesu. Tattha hi rūpaṃ natthi. Puna tatthāti paṭhamāyatane. Tattha hi eko rūpakkhandhova. Etthāti ca tameva sandhāya vuttaṃ. Tattha hi rūpassa kammasamuṭṭhānattā āhāravasena yojanā na sambhavati.
Yato khoti ettha to-saddo dā-saddo viya kālavacano 『『yato kho, sāriputta, bhikkhusaṅgho』』tiādīsu (pārā. 21) viyāti vuttaṃ 『『yadā kho』』ti. Aggahetvāti kañcipi saṅkhāraṃ 『『etaṃ mamā』』tiādinā aggahetvā. Paññāvimuttoti aṭṭhannaṃ vimokkhānaṃ anadhigatattā sātisayassa samādhibalassa abhāvato paññābaleneva vimutto. Tenāha 『『aṭṭha vimokkhe asacchikatvā paññābalenevā』』tiādi. Appavattinti āyatiṃ appavattiṃ katvā. Pajānanto vimuttoti vā paññāvimutto, paṭhamajjhānaphassena vinā parijānanādippakārehi cattāri saccāni jānanto paṭivijjhanto tesaṃ kiccānaṃ matthakappattiyā niṭṭhitakiccatāya visesena muttoti vimutto. So paññāvimutto. Sukkhavipassakoti samathabhāvanāsinehābhāvena sukkhā lūkhā, asiniddhā vā vipassanā etassāti sukkhavipassako. Ṭhatvāti pādakakaraṇavasena ṭhatvā. Aññatarasminti ca aññataraaññatarasmiṃ, ekekasminti attho. Evañhissa pañcavidhatā siyā. 『『Na heva kho aṭṭha vimokkhe kāyena phusitvā viharatī』』ti iminā sātisayassa samādhibalassa abhāvo dīpito. 『『Paññāya cassa disvā』』tiādinā sātisayassa paññābalassa bhāvo. Paññāya cassa disvā āsavā parikkhīṇā hontīti na āsavā paññāya passanti, dassanakāraṇā pana parikkhīṇā 『『disvā parikkhīṇā』』ti vuttā. Dassanāyattaparikkhayattā eva hi dassanaṃ āsavānaṃ khayassa purimakiriyā hoti.
Aṭṭhavimokkhavaṇṇanā
129.Ekassabhikkhunoti sattasu ariyapuggalesu ekassa bhikkhuno. Viññāṇaṭṭhitiādinā parijānanādivasappa vattaniggamanañca paññāvimuttanāmañca. Itarassāti ubhatobhāgavimuttassa. Ime sandhāya hi pubbe 『『dvinnaṃ bhikkhūna』』nti vuttaṃ. Kenaṭṭhenāti kena sabhāvena. Sabhāvo hi ñāṇena yāthāvato araṇīyato ñātabbato 『『attho』』ti vuccati, so eva ttha-kārassa ṭṭha-kāraṃ katvā 『『aṭṭho』』ti vutto. Adhimuccanaṭṭhenāti adhikaṃ savisesaṃ muccanaṭṭhena, etena satipi sabbassāpi rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena pavattiākāraviseso, yathā taṃ saddhāvimuttatā diṭṭhippattassa. Tathā paccanīkadhammehi suṭṭhu vimuttatāya , evaṃ aniggahitabhāvena nirāsaṅkatāya abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha 『『ārammaṇe cā』』tiādi. Ayaṃ panatthoti ayaṃ adhimuccanaṭṭho pacchime vimokkhe nirodhe natthi, kevalo vimuttaṭṭho eva tattha labbhati, taṃ sayameva parato vakkhati.
Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti, yena visiṭṭhena rūpena 『『rūpī』』ti vucceyya rūpī-saddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpavasena paṭiladdhaṃ jhānaṃ idha paramatthato rūpībhāvasādhakanti daṭṭhabbaṃ. Tenāha 『『ajjhatta』』ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha purimapadalopo daṭṭhabbo. Tena vuttaṃ 『『nīlakasiṇādirūpānī』』ti. Rūpe kasiṇarūpe saññā rūpasaññā, sā etassa atthīti rūpasaññī, saññāsīsena jhānaṃ vadati. Tappaṭikkhepena arūpasaññī. Tenāha 『『ajjhattaṃ na rūpasaññī』』tiādi.
『『Anto appanāyaṃ subhanti ābhogo natthī』』ti iminā pubbābhogavasena tathā adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā samatthitā hoti. Yasmā suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena suṭṭhu adhimuccanaṭṭho sambhavati , tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho saṃvaṇṇito, yasmā pana mettāvasena pavattamānā bhāvanā satte appaṭikūlato dahanti tesu tato adhimuccitvāva pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 212) 『『brahmavihārabhāvanā subhavimokkho』』ti vuttā, tayidaṃ ubhayampi tena tena pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.
Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha avassissati. Visuddhattāti yathāparicchinnakāle nirodhitattā. Uttamo vimokkho nāma ariyeheva samāpajjitabbato, ariyaphalapariyosānattā diṭṭheva dhamme nibbānappattibhāvato ca.
130.Ādito paṭṭhāyāti paṭhamasamāpattito paṭṭhāya. Yāva pariyosānā samāpatti, tāva. Aṭṭhatvāti katthaci samāpattiyaṃ aṭṭhito eva, nirantarameva paṭipāṭiyā, uppaṭipāṭiyā ca samāpajjatevāti attho. Tenāha 『『ito cito ca sañcaraṇavasena vutta』』nti. Icchati samāpajjituṃ. Tattha 『『samāpajjati pavisatī』』ti samāpattisamaṅgīpuggalo taṃ taṃ paviṭṭho viya hotīti katvā vuttaṃ.
Dvīhibhāgehi vimuttoti arūpajjhānena vikkhambhanavimokkhena, maggena samucchedavimokkhenāti dvīhi vimuccanabhāgehi, arūpasamāpattiyā rūpakāyato, maggena nāmakāyatoti dvīhi vimuccitabbabhāgehi ca vimutto. Tenāha 『『arūpasamāpattiyā』』tiādi . Vimuttoti hi kilesehi vimutto, vimuccanto ca kilesānaṃ vikkhambhanasamucchindanehi kāyadvayato vimuttoti ayamettha attho. Gāthāya ca ākiñcaññāyatanalābhino upasivabrāhmaṇassa bhagavatā 『『nāmakāyā vimutto』』ti ubhatobhāgavimutto muni akkhāto. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti 『『asukaṃ nāma disaṃ gato』』ti vohāraṃ na gacchati. Evaṃ muni nāmakāyā vimuttoti evaṃ arūpaṃ upapanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto, tattha ca catutthamaggaṃ nibbattetvā nāmakāyassa pariññātattā puna nāmakāyāpi vimutto. Ubhatobhāgavimutto khīṇāsavo hutvā anupādāya parinibbānasaṅkhātaṃ atthaṃ paleti na upeti saṅkhaṃ, 『『khattiyo brāhmaṇo』』ti evaṃ ādikaṃ samaññaṃ na gacchatīti attho.
『『Aññatarato vuṭṭhāyā』』ti idaṃ kiṃ ākāsānañcāyatanādīsu aññataralābhīvasena vuttaṃ, udāhu sabbāruppalābhīvasenāti yathicchasi, tathā hotu, yadi sabbāruppalābhīvasena vuttaṃ, na koci virodho. Atha tattha aññataralābhīvasena vuttaṃ, 『『yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjatī』』tiādivacanena virujjheyyāti? Yasmā arūpāvacarajjhānesu ekassāpi lābhī 『『aṭṭhavimokkhalābhī』』 tveva vuccati aṭṭhavimokkhe ekadesassāpi taṃnāmadānasamatthatāsambhavato. Ayañhi aṭṭhavimokkhasamaññā samudāye viya tadekadesepi niruḷhāpattisamaññā viyāti. Tena vuttaṃ 『『ākāsānañcāyatanādīsu aññatarato vuṭṭhāyā』』ti. 『『Pañcavidho hotī』』ti vatvā chabbidhataṃpissa keci parikappenti, taṃ tesaṃ matimattaṃ, nicchitovāyaṃ pañho pubbācariyehīti dassetuṃ 『『keci panā』』tiādi vuttaṃ. Tattha kecīti uttaravihāravāsino, sārasamāsācariyā ca. Te hi 『『ubhatobhāgavimuttoti ubhayabhāgavimutto samādhivipassanāto』』ti vatvā rūpāvacarasamādhināpi samādhiparipanthato vimuttiṃ maññanti. Evaṃ rūpajjhānabhāgena, arūpajjhānabhāgena ca ubhato vimuttoti pāyasamāno. 『『Tādisamevā』』ti iminā yādisaṃ arūpāvacarajjhānaṃ kilesavikkhambhane, tādisaṃ rūpāvacaracatutthajjhānaṃ pīti imamatthaṃ ullaṅgeti. Tenāha 『『tasmā』』tiādi.
Ubhatobhāgavimuttapañhoti ubhatobhāgavimuttassa chabbidhataṃ nissāya uppannapañho. Vaṇṇanaṃ nissāyāti tassa padassa atthavacanaṃ nissāya. Cirenāti therassa aparabhāge cirena kālena. Vinicchayanti saṃsayachedakaṃ sanniṭṭhānaṃ patto.Taṃ pañhanti tamatthaṃ. Ñātuṃ icchito hi attho pañho. Na kenaci sutapubbanti kenaci kiñci na sutapubbaṃ, idaṃ atthajātanti adhippāyo. Kiñcāpi upekkhāsahagataṃ, kiñcāpi kilese vikkhambhetīti paccekaṃ kiñcāpi-saddo yojetabbo. Samudācaratīti pavattati. Tattha kāraṇamāha 『『ime hī』』tiādinā, tena rūpāvacarabhāvanato āruppabhāvanā savisesaṃ kilese vikkhambheti rūpavirāgabhāvanābhāvato , uparibhāvanābhāvato cāti dassetīti. Evañca katvā aṭṭhakathāyaṃ āruppabhāvanāniddese yaṃ vuttaṃ 『『tassevaṃ tasmiṃ nimitte punappunaṃ cittaṃ cārentassa nīvaraṇāni vikkhambhanti sati santiṭṭhatī』』tiādi, (visuddhi. 1.281) taṃ samatthataṃ hotīti. Idaṃ suttanti puggalapaññattipāṭhamāha (pu. pa. niddesa 27). Sabbañhi buddhavacanaṃ atthasūcanādiatthena suttanti vutto vāyamattho. Yaṃ pana tattha vattabbaṃ, taṃ heṭṭhā vuttameva. Aṭṭhannaṃ vimokkhānaṃ anulomādito samāpajjanena sātisayaṃ santānassa abhisaṅkhatattā, aṭṭhamañca uttamaṃ vimokkhaṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā aggamaggādhigamena ubhatobhāgavimuccanato ca imāya ubhatobhāgavimuttiyā sabbaseṭṭhatā veditāti daṭṭhabbā.
Mahānidānasuttavaṇṇanāya līnatthappakāsanā.
-
Mahāparinibbānasuttavaṇṇanā
-
Pūjanīyabhāvato , buddhasampadañca pahāya pavattatā mahantañca taṃ parinibbānañcāti mahāparinibbānaṃ; savāsanappahānato mahantaṃ kilesakkhayaṃ nissāya pavattaṃ parinibbānantipi mahāparinibbānaṃ; mahatā kālena mahatā vā guṇarāsinā sādhitaṃ parinibbānantipi mahāparinibbānaṃ; mahantabhāvāya, dhātūnaṃ bahubhāvāya parinibbānantipi mahāparinibbānaṃ; mahato lokato nissaṭaṃ parinibbānantipi mahāparinibbānaṃ; sabbalokāsādhāraṇattā buddhānaṃ sīlādiguṇehi mahato buddhassa bhagavato parinibbānantipi mahāparinibbānaṃ; mahati sāsane patiṭṭhite parinibbānantipi mahāparinibbānanti buddhassa bhagavato parinibbānaṃ vuccati, tappaṭisaṃyuttaṃ suttaṃ mahāparinibbānasuttaṃ. Gijjhā ettha vasantīti gijjhaṃ, gijjhaṃ kūṭaṃ etassāti gijjhakūṭo, gijjhaṃ viya vā gijjhaṃ, kūṭaṃ, taṃ etassāti gijjhakūṭo, pabbato, tasmiṃ gijjhakūṭe. Tenāha 『『gijjhā』』tiādi. Abhiyātukāmoti ettha abhi-saddo abhibhavanattho, 『『abhivijānātū』』tiādīsu (dī. ni. 2.244; 3.85; ma. ni. 3.256) viyāti āha 『『abhibhavanatthāya yātukāmo』』ti. Vajjirājānoti 『『vajjetabbā ime』』tiādito pavattaṃ vacanaṃ upādāya 『『vajjī』』ti laddhanāmā rājāno, vajjīraṭṭhassa vā rājāno vajjirājāno. Vajjiraṭṭhassa pana vajjisamaññā tannivāsirājakumāravasena veditabbā. Rājiddhiyāti rājabhāvānugatena sabhāvena. So pana sabhāvo nesaṃ gaṇarājūnaṃ mitho sāmaggiyā loke pākaṭo, ciraṭṭhāyī ca ahosīti 『『samaggabhāvaṃ kathesī』』ti vuttaṃ. Anu anu taṃsamaṅgino bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, patāpo, so pana nesaṃ patāpo hatthiassādivāhanasampattiyā, tattha ca susikkhitabhāvena loke pākaṭo jātoti 『『etena…pe… kathesī』』ti vuttaṃ. Tāḷacchiggalenāti kuñcikāchiddena. Asananti saraṃ. Atipātayissantīti atikkāmenti. Poṅkhānupoṅkhanti poṅkhassa anupoṅkhaṃ, purimasarassa poṅkhapadānugatapoṅkhaṃ itaraṃ saraṃ katvāti attho. Avirādhitanti avirajjhitaṃ. Ucchindissāmīti ummūlanavasena kulasantatiṃ chindissāmi. Ayanaṃ vaḍḍhanaṃ ayo, tappaṭikkhepena anayoti āha 『『avaḍḍhiyā etaṃ nāma』』nti. Vikkhipatīti vidūrato khipati, apanetīti attho.
Gaṅgāyanti gaṅgāsamīpe. Paṭṭanagāmanti sakaṭapaṭṭanagāmaṃ. Āṇāti āṇā vattati. Aḍḍhayojananti ca tasmiṃ paṭṭane aḍḍhayojanaṭṭhānavāsino sandhāya vuttaṃ. Tatrāti tasmiṃ paṭṭane. Balavāghātajātoti uppannabalavakodho.
Meti mayhaṃ. Gatenāti gamanena.
Rājaaparihāniyadhammavaṇṇanā
134.Sītaṃ vā uṇhaṃ vā natthi, tāyaṃ velāyaṃ puññānubhāvena buddhānaṃ sabbakālaṃ samasītuṇhāva utu hoti, taṃ sandhāya tathā vuttaṃ. Abhiṇhaṃ sannipātāti niccasannipātā, taṃ pana niccasannipātataṃ dassetuṃ 『『divasassā』』tiādi vuttaṃ. Sannipātabahulāti pacurasannipātā. Vosānanti saṅkocaṃ. 『『Yāvakīva』』nti ekamevetaṃ padaṃ aniyamato parimāṇavācī, kālo cettha adhippetoti āha 『『yattakaṃ kāla』』nti. 『『Vuddhiyevā』』tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ 『『abhiṇhaṃ asannipatantā hī』』tiādi vuttaṃ. Ākulāti khubhitā, na pasannā. Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.
Sannipātabheriyāti sannipātārocanabheriyā. Aḍḍhabhuttā vāti sāmibhuttā ca. Osīdamāneti hāyamāne.
Pubbe akatanti pubbe anibbattaṃ. Suṅkanti bhaṇḍaṃ gahetvā gacchantehi pabbatakhaṇḍa nadītitthagāmadvārādīsu rājapurisānaṃ dātabbabhāgaṃ. Balinti nipphannasassādito chabhāgaṃ, sattabhāgantiādinā laddhakaraṃ. Daṇḍanti dasavīsatikahāpaṇādikaṃ aparādhānurūpaṃ gahetabbadhanadaṇḍaṃ. Vajjidhammanti vajjirājadhammaṃ. Idāni apaññattapaññāpanādīsu tappaṭikkhepa ādīnavānisaṃse vitthārato dassetuṃ 『『tesaṃ apaññatta』』ntiādi vuttaṃ. Pāricariyakkhamāti upaṭṭhānakkhamā.
Kulabhogaissariyādivasena mahatī mattā pamāṇaṃ etesanti mahāmattā, nītisatthavihite vinicchaye ṭhapitā mahāmattā vinicchayamahāmattā, tesaṃ. Dentīti niyyātenti. Sace coroti evaṃsaññino sace honti. Pāpabhīrutāya attanā kiñci avatvā. Daṇḍanītisaññite vohāre niyuttāti vohārikā, ye 『『dhammaṭṭhā』』ti vuccanti. Suttadharā nītisuttadharā , īdise vohāravinicchaye niyametvā ṭhapitā. Paramparābhatesu aṭṭhasu kulesu jātā agatigamanaviratā aṭṭhamahallakapurisā aṭṭhakulikā.
Sakkāranti upakāraṃ. Garubhāvaṃ paccupaṭṭhapetvāti 『『ime amhākaṃ garuno』』ti tattha garubhāvaṃ pati pati upaṭṭhapetvā. Mānentīti sammānenti, taṃ pana sammānanaṃ tesu nesaṃ attamanatāpubbakanti āha 『『manena piyāyantī』』ti. Nipaccakāranti paṇipātaṃ. Dassentīti 『『ime amhākaṃ pitāmahā , mātāmahā』』tiādinā nīcacittā hutvā garucittākāraṃ dassenti. Sandhāretunti sambandhaṃ avicchinnaṃ katvā ghaṭetuṃ.
Pasayhākārassāti balakkārassa. Kāmaṃ vuddhiyā pūjanīyatāya 『『vuddhihāniyo』』ti vuttaṃ, attho pana vuttānukkameneva yojetabbo, pāḷiyaṃ vā yasmā 『『vuddhiyeva pāṭikaṅkhā, no parihānī』』ti vuttaṃ, tasmā tadanukkamena 『『vuddhihāniyo』』ti vuttaṃ.
Vipaccituṃ aladdhokāse pāpakamme, tassa kammassa vipāke vā anavasarova devatopasaggo, tasmiṃ pana laddhokāse siyā devatopasaggassa avasaroti āha 『『anuppannaṃ…pe… vaḍḍhentī』』ti. Eteneva anuppannaṃ sukhanti etthāpi attho veditabbo. 『『Balakāyassa diguṇatiguṇatādassanaṃ, paṭibhayabhāvadassana』』nti evaṃ ādinā devatānaṃ saṅgāmasīse sahāyatā veditabbā.
Anicchitanti aniṭṭhaṃ. Āvaraṇatoti nisedhanato. Yassa dhammato anapetā dhammiyāti idha 『『dhammikā』』ti vuttā. Migasūkarādighātāya sunakhādīnaṃ kaḍḍhitvā vanacaraṇaṃ vājo, migavā, tattha niyuttā, te vā vājenti nentīti vājikā, migavadhacārino. Cittappavattiṃ pucchati. Kāyikavācasikapayogena hi sā loke pākaṭā pakāsabhūtāti.
- Devāyatanabhāvena citattā, lokassa cittīkāraṭṭhānattā ca cetiyaṃ ahosi.
Kāmaṃkāravasena kiñcipi na karaṇīyāti akaraṇīyā. Kāmaṃkāro pana hatthagatakaraṇavasenāti āha 『『aggahetabbāti attho』』ti. Abhimukhayuddhenāti abhimukhaṃ ujukameva saṅgāmakaraṇena. Upalāpanaṃ sāmaṃ dānañcāti dassetuṃ 『『ala』』ntiādi vuttaṃ. Bhedopi idha upāyo evāti vuttaṃ 『『aññatra mithubhedāyā』』ti. Yuddhassa pana anupāyatā pageva pakāsitā. Idanti 『『aññatra upalāpanāya, aññatra mithubhedā』』ti ca idaṃ vacanaṃ. Kathāya nayaṃ labhitvāti 『『yāvakīvañca…pe… no parihānī』』ti imāya bhagavato kathāya nayaṃ upāyaṃ labhitvā.
Anukampāyāti vajjirājesu anuggahena. Assāti bhagavato.
Kathanti vajjīhi saddhiṃ kātabbayuddhakathaṃ. Ujuṃ karissāmīti paṭirājāno ānetvā pākāraparikhānaṃ aññathābhāvāpādanena ujubhāvaṃ karissāmi.
Patiṭṭhitaguṇoti patiṭṭhitācariyaguṇo. Issarā sannipatantu, mayaṃ anissarā, tattha gantvā kiṃ karissāmāti licchavino na sannipatiṃsūti yojanā. Sūrā sannipatantūti etthāpi eseva nayo.
Balabherinti yuddhāya balakāyassa uṭṭhānabheriṃ.
Bhikkhuaparihāniyadhammavaṇṇanā
- Aparihānāya hitāti aparihāniyā, na parihāyanti etehīti vā aparihāniyā, te pana yasmā aparihāniyā kārakā nāma honti, tasmā vuttaṃ 『『aparihānikare』』ti. Yasmā pana te parihānikarānaṃ ujupaṭipakkhabhūtā, tasmā āha 『『vuddhihetubhūte』』ti. Yasmā bhagavato desanā uparūpari ñāṇālokaṃ pasādentī sattānaṃ hadayandhakāraṃ vidhamati, pakāsetabbe ca atthe hatthatale āmalakaṃ viya suṭṭhutaraṃ pākaṭe katvā dasseti, tasmā vuttaṃ 『『candasahassaṃ…pe… kathayissāmī』』ti.
Yasmā bhagavā 『『tassa brāhmaṇassa sammukhā vajjīnaṃ abhiṇhasannipātādipaṭipattiṃ kathentoyeva ayaṃ aparihāniyakathā aniyyānikā vaṭṭanissitā, mayhaṃ pana sāsane tathārūpī kathā kathetabbā, sā hoti niyyānikā vivaṭṭanissitā, yāya sāsanaṃ mayhaṃ parinibbānato parampi addhaniyaṃ assa ciraṭṭhitika』』nti cintesi, tasmā bhikkhū sannipātāpetvā tesaṃ aparihāniye dhamme desento teneva niyāmena desesi. Tena vuttaṃ 『『idaṃ vajjisattake vuttasadisamevā』』ti. Evaṃ saṅkhepato vuttamatthaṃ vitthārato dassento 『『idhāpi cā』』tiādimāha. Tattha 『『tato』』tiādi disāsu āgatasāsane vuttaṃ taṃ kathanaṃ. Vihārasīmā ākulā yasmā, tasmā uposathapavāraṇā ṭhitā.
Olīyamānakoti pāḷito, atthato ca vinassamāno. Ukkhipāpentāti paguṇabhāvakaraṇena, atthasaṃvaṇṇanena ca paggaṇhantā.
Sāvatthiyaṃ bhikkhū viya pācittiyaṃ desāpetabboti (pārā. 565 vitthāravatthu). Vajjiputtakā viya dasavatthudīpanena (cūḷava. 446 vitthāravatthu). 『『Gihigatānīti gihipaṭisaṃyuttānī』』ti vadanti. Gihīsu gatāni, tehi ñātāni gihigatāni. Dhūmakālo etassāti dhūmakālikaṃ citakadhūmavūpasamato paraṃ appavattanato.
Thirabhāvappattāti sāsane thirabhāvaṃ anivattitabhāvaṃ upagatā. Therakārakehīti therabhāvasādhakehi sīlādiguṇehi asekkhadhammehi. Bahū rattiyoti pabbajitā hutvā bahū rattiyo jānanti. Sīlādiguṇesu patiṭṭhāpanameva sāsane pariṇāyakatāti āha 『『tīsu sikkhāsu pavattentī』』ti.
Ovādaṃ na denti abhājanabhāvato. Paveṇīkathanti ācariyaparamparābhataṃ sammāpaṭipattidīpanaṃ dhammakathaṃ. Sārabhūtaṃ dhammapariyāyanti samathavipassanāmaggaphalasampāpanena sārabhūtaṃ bojjhaṅgakosallaanuttarasītībhāvaadhicittasuttādidhammatantiṃ.
Punabbhavadānaṃ punabbhavo uttarapadalopena. Itareti ye na paccayavasikā na āmisacakkhukā, te na gacchanti taṇhāya vasaṃ.
Āraññakesūti araññabhāgesu araññapariyāpannesu. Nanu yattha katthacipi taṇhā sāvajjā evāti codanaṃ sandhāyāha 『『gāmantasenāsanesu hī』』tiādi, tena 『『anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato』』ti ettha vuttasinehādayo viya āraññakesu senāsanesu sālayatā sevitabbapakkhiyā evāti dasseti.
Attanāvāti sayameva, tena parehi anussāhitānaṃ saraseneva anāgatānaṃ pesalānaṃ bhikkhūnaṃ āgamanaṃ, āgatānañca phāsuvihāraṃ paccāsisantīti dasseti. Iminā nīhārenāti imāya paṭipattiyā. Aggahitadhammaggahaṇanti aggahitassa pariyattidhammassa uggahaṇaṃ. Gahitasajjhāyakaraṇanti uggahitassa suṭṭhu atthacintanaṃ. Cintanattho hi sajjhāyasaddo.
Entīti upagacchanti. Nisīdanti āsanapaññāpanādinā.
- Āramitabbaṭṭhena kammaṃ ārāmo. Kamme ratā, na ganthadhure, vāsadhure vāti kammaratā, anuyuttāti tapparabhāvena punappunaṃ pasutā. Iti kātabbakammanti taṃ taṃ bhikkhūnaṃ kātabbaṃ uccāvacakammaṃ cīvaravicāraṇādi. Tenāha 『『seyyathida』』ntiādi. Upatthambhananti dupaṭṭatipaṭṭādikaraṇaṃ. Tañhi paṭhamapaṭalādīnaṃ upatthambhanakāraṇattā tathā vuttaṃ. Yadi evaṃ kathaṃ ayaṃ kammarāmatā paṭikkhittāti āha 『『ekacco hī』』tiādi.
Karonto yevāti yathāvuttatiracchānakathaṃ kathentoyeva. Atiracchānakathābhāvepi tassa tattha tapparabhāvadassanatthaṃ avadhāraṇavacanaṃ. Pariyantakārīti sapariyantaṃ katvā vattā. 『『Pariyantavatiṃ vācaṃ bhāsitā』』ti (dī. ni. 1.9, 194) hi vuttaṃ. Appabhasso vāti parimitakathoyeva ekantena kathetabbasseva kathanato. Samāpattisamāpajjanaṃ ariyo tuṇhībhāvo.
Niddāyatiyevāti niddokkamane anādīnavadassī niddāyatiyeva. Iriyāpathaparivattanādinā na naṃ vinodeti.
Evaṃ saṃsaṭṭho vāti vuttanayena gaṇasaṅgaṇikāya saṃsaṭṭho eva viharati.
Dussīlā pāpicchā nāmāti sayaṃ nissīlā asantaguṇasambhāvanicchāya samannāgatattā pāpā lāmakā icchā etesanti pāpicchā.
Pāpapuggalehi mettikaraṇato pāpamittā. Tehi sadā saha pavattanena pāpasahāyā. Tattha ninnatādinā tadadhimuttatāya pāpasampavaṅkā.
- Saddhā etesaṃ atthīti saddhāti āha 『『saddhāsampannā』』ti. Āgamanīyapaṭipadāya āgatasaddhā āgamanīyasaddhā, sā sātisayā mahābodhisattānaṃ paropadesena vinā saddheyyavatthuṃ aviparītato ogāhetvā adhimuccanatoti āha 『『sabbaññubodhisattānaṃ hotī』』ti. Saccapaṭivedhato āgatasaddhā adhigamasaddhā surabandhādīnaṃ (dī. ni. aṭṭha. 3.118; dha. pa. aṭṭha. 1.suppabuddhakuṭṭhivatthu; udā. aṭṭha. 43) viya. 『『Sammāsambuddho bhagavā』』tiādinā buddhādīsu uppajjanakapasādo pasādasaddhā mahākappinarājādīnaṃ (a. ni. aṭṭha. 1.1.231; dha. pa. aṭṭha. 1.mahākappinattheravatthu; theragā. aṭṭha. 2.mahākappinattheragāthāvaṇṇanā, vitthāro) viya. 『『Evameta』』nti okkantitvā pakkhanditvā saddahanavasena kappanaṃ okappanaṃ. Duvidhāpīti pasādasaddhāpi okappanasaddhāpi. Tattha pasādasaddhā aparaneyyarūpā hoti savanamattena pasīdanato. Okappanasaddhā saddheyyavatthuṃ ogāhetvā anupavisitvā 『『evameta』』nti paccakkhaṃ karontī viya pavattati. Tenāha 『『saddhādhimutto vakkalittherasadiso hotī』』ti. Tassa hīti okappanasaddhāya samannāgatassa. Hirī etassa atthīti hiri, hiri mano etesanti hirimanāti āha 『『pāpa…pe… cittā』』ti. Pāpato ottappenti ubbijjanti bhāyantīti ottappī.
Bahu sutaṃ suttageyyādi etenāti bahussuto, sutaggahaṇaṃ cettha nidassanamattaṃ dhāraṇaparicayaparipucchānupekkhanadiṭṭhinijjhānānaṃ pettha icchitabbattā. Savanamūlakattā vā tesampi taggahaṇeneva gahaṇaṃ daṭṭhabbaṃ. Atthakāmena pariyāpuṇitabbato, diṭṭhadhammikādipurisatthasiddhiyā pariyattabhāvato ca pariyatti, tīṇi piṭakāni. Saccappaṭivedho saccānaṃ paṭivijjhanaṃ. Tadapi bāhusaccaṃ yathāvuttabāhusaccakiccanipphattito. Pariyatti adhippetā saccapaṭivedhāvahena bāhusaccena bahussutabhāvassa idha icchitattā. Soti pariyattibahussuto. Catubbidho hoti pañcamassa pakārassa abhāvato. Sabbatthakabahussutoti nissayamuccanakabahussutādayo viya padesiko ahutvā piṭakattaye sabbatthakameva bāhusaccasabbhāvato sabbassa atthassa kāyanato kathanato sabbatthakabahussuto. Te idha adhippetā paṭipattipaṭivedhasaddhammānaṃ mūlabhūte pariyattisaddhamme suppatiṭṭhitabhāvato.
Āraddhanti paggahitaṃ. Taṃ pana duvidhampi vīriyārambhavibhāgena dassetuṃ 『『tatthā』』tiādi vuttaṃ. Tattha ekakāti ekākino, vūpakaṭṭhavihārinoti attho.
Pucchitvāti parato pucchitvā. Sampaṭicchāpetunti 『『tvaṃ asukanāmo』』ti vatvā tehi 『『āmā』』ti paṭijānāpetunti attho. Evaṃ cirakatādianussaraṇasamatthasatinepakkānaṃ appakasireneva satisambojjhaṅgabhāvanāpāripūriṃ gacchatīti dassanatthaṃ 『『evarūpe bhikkhū sandhāyā』』ti vuttaṃ. Tenevāha 『『apicā』』tiādi.
- Bujjhati etāyāti 『『bodhī』』ti laddhanāmāya sammādiṭṭhiādidhammasāmaggiyā aṅgoti bojjhaṅgo, pasattho, sundaro vā bojjhaṅgo sambojjhaṅgo. Upaṭṭhānalakkhaṇoti kāyavedanācittadhammānaṃ asubhadukkhāniccānattabhāvasallakkhaṇasaṅkhātaṃ ārammaṇe upaṭṭhānaṃ lakkhaṇaṃ etassāti upaṭṭhānalakkhaṇo. Catunnaṃ ariyasaccānaṃ pīḷanādippakārato vicayo upaparikkhā lakkhaṇaṃ etassāti pavicayalakkhaṇo. Anuppannā kusalānuppādanādivasena cittassa paggaho paggaṇhanaṃ lakkhaṇaṃ etassāti paggahalakkhaṇo. Pharaṇaṃ vipphārikatā lakkhaṇaṃ etassāti pharaṇalakkhaṇo. Upasamo kāyacittapariḷāhānaṃ vūpasamanaṃ lakkhaṇaṃ etassāti upasamalakkhaṇo. Avikkhepo vikkhepaviddhaṃsanaṃ lakkhaṇaṃ etassāti avikkhepalakkhaṇo. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭattā ajjhupekkhanaṃ paṭisaṅkhānaṃ lakkhaṇaṃ etassāti paṭisaṅkhānalakkhaṇo.
Catūhi kāraṇehīti satisampajaññaṃ, muṭṭhassatipuggalaparivajjanā, upaṭṭhitassatipuggalasevanā, tadadhimuttatāti imehi catūhi kāraṇehi. Chahi kāraṇehīti paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, tadadhimuttatāti imehi chahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ pana 『『sattahi kāraṇehī』』 (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) vakkhati, taṃ gambhīrañāṇacariyāpaccavekkhaṇāti imaṃ kāraṇaṃ pakkhipitvā veditabbaṃ. Navahi kāraṇehīti apāyabhayapaccavekkhaṇā, gamanavīthipaccavekkhaṇā, piṇḍapātassa apacāyanatā, dāyajjamahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, sabrahmacārīmahattapaccavekkhaṇā, kusītapuggalaparivajjanā, āraddhavīriyapuggalasevanā, tadadhimuttatāti imehi navahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana ānisaṃsadassāvitā, jātimahattapaccavekkhaṇāti imehi saddhiṃ 『『ekādasā』』ti vakkhati. Dasahi kāraṇehīti buddhānussati, dhammānussati, saṅghasīlacāgadevatāupasamānussati, lūkhapuggalaparivajjanā, siniddhapuggalasevanā, tadadhimuttatāti imehi dasahi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana pasādaniyasuttantapaccavekkhaṇāya saddhiṃ 『『ekādasā』』ti vakkhati. Sattahi kāraṇehīti paṇītabhojanasevanatā , utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā , passaddhakāyapuggalasevanatā, tadadhimuttatāti imehi sattahi. Dasahi kāraṇehīti vatthuvisadakiriyā, indriyasamattapaṭipādanā, nimittakusalatā, samaye cittassa paggahaṇaṃ, samaye cittassa niggahaṇaṃ, samaye cittassa sampahaṃsanaṃ, samaye cittassa ajjhupekkhanaṃ, asamāhitapuggalaparivajjanaṃ, samāhitapuggalasevanaṃ, tadadhimuttatāti imehi dasahi kāraṇehi. Mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) pana 『『jhānavimokkhapaccavekkhaṇā』』ti iminā saddhiṃ 『『ekādasahī』』ti vakkhati. Pañcahi kāraṇehīti sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanā, sattasaṅkhāramajjhattapuggalasevanā, tadadhimuttatāti imehi pañcahi kāraṇehi. Yaṃ panettha vattabbaṃ, taṃ mahāsatipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.385; ma. ni. aṭṭha. 1.118) āgamissati. Kāmaṃ bodhipakkhiyadhammā nāma nippariyāyato ariyamaggasampayuttā eva niyyānikabhāvato. Suttantadesanā nāma pariyāyakathāti 『『iminā vipassanā…pe… kathesī』』ti vuttaṃ.
-
Tebhūmake saṅkhāre 『『aniccā』』ti anupassati etāyāti aniccānupassanā, tathā pavattā vipassanā, sā pana yasmā attanā sahagatasaññāya bhāvitāya vibhāvitā eva hotīti vuttaṃ 『『aniccānupassanāya saddhiṃ uppannasaññā』』ti. Saññāsīsena vāyaṃ vipassanāya eva niddeso. Anattasaññādīsupi eseva nayo. Lokiyavipassanāpi honti, yasmā 『『anicca』』ntiādinā tā pavattantīti. Lokiyavipassanāpīti pi-saddena missakāpettha santīti atthato āpannanti atthāpattisiddhamatthaṃ niddhāretvā sarūpato dassetuṃ 『『virāgo』』tiādi vuttaṃ. Tattha āgatavasenāti tathā āgatapāḷivasena 『『virāgo nirodho』』ti hi tattha nibbānaṃ vuttanti idha 『『virāgasaññā, nirodhasaññā』』ti vuttasaññā nibbānārammaṇāpi siyuṃ. Tena vuttaṃ 『『dve lokuttarāpi hontī』』ti.
-
Mettā etassa atthīti mettaṃ, cittaṃ. Taṃsamuṭṭhānaṃ kāyakammaṃ mettaṃ kāyakammaṃ. Esa nayo sesadvayepi. Imānipi mettākāyakammādīni bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato. Yathā pana bhikkhūsupi labbhanti, evaṃ gihīsupi labbhanti catuparisasādhāraṇattāti taṃ dassento 『『bhikkhūnañhī』』tiādimāha. Kāmaṃ ādibrahmacariyakadhammassavanenapi mettākāyakammāni labbhanti, nippariyāyato pana cārittadhammassavanena ayamattho icchitoti dassento 『『ābhisamācārikadhammapūraṇa』』nti āha. Tepiṭakampi buddhavacanaṃ paripucchanaatthakathanavasena pavattiyamānaṃ hitajjhāsayena pavattitabbato.
Āvīti pakāsaṃ, pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha 『『sammukhā』』ti. Rahoti appakāsaṃ, appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa paccakkhābhāvatoti āha 『『parammukhā』』ti. Sahāyabhāvagamanaṃ tesaṃ purato. Ubhayehīti navakehi, therehi ca.
Paggayhāti paggaṇhitvā uccaṃ katvā.
Kāmaṃ mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā, pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā, mukhassa ca pasannatā, taṃ sandhāya vuttaṃ 『『mettaṃ manokammaṃ nāmā』』ti.
Lābhasaddo kammasādhano 『『lābhāvata, lābho laddho』』tiādīsu viya, so cettha 『『dhammaladdhā』』ti vacanato atītakālikoti āha 『『cīvarādayo laddhapaccayā』』ti. Dhammato āgatāti dhammikā. Tenāha 『『dhammaladdhā』』ti. Imameva hi atthaṃ dassetuṃ 『『kuhanādī』』tiādi vuttaṃ. Cittena vibhajanapubbakaṃ kāyena vibhajananti mūlameva dassetuṃ 『『evaṃ cittena vibhajana』』nti vuttaṃ, tena cittuppādamattenapi paṭivibhāgo na kātabboti dasseti. Appaṭivibhattanti bhāvanapuṃsakaniddeso, appaṭivibhattaṃ vā lābhaṃ bhuñjatīti kammaniddeso eva.
Taṃtaṃ neva gihīnaṃ deti attano ājīvasodhanatthaṃ. Na attanā bhuñjatīti attanāva na paribhuñjati 『『mayhaṃ asādhāraṇabhogitā mā hotū』』ti. 『『Paṭiggaṇhanto ca…pe… passatī』』ti iminā tassa lābhassa tīsupi kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. 『『Paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotū』』ti iminā paṭiggahaṇakālo dassito, 『『gahetvā…pe… passatī』』ti iminā paṭiggahitakālo, tadubhayaṃ pana tādisena pubbābhogena vinā na hotīti atthasiddho purimakālo. Tayidaṃ paṭiggahaṇato pubbe vassa hoti 『『saṅghena sādhāraṇaṃ hotūti paṭiggahessāmī』』ti. Paṭiggaṇhantassa hoti 『『saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī』』ti. Paṭiggahetvā hoti 『『saṅghena sādhāraṇaṃ hotūti paṭiggahitaṃ mayā』』ti evaṃ tilakkhaṇasampannaṃ katvā laddhalābhaṃ osānalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī, appaṭivibhattabhogī ca hoti.
Imaṃ pana sāraṇīyadhammanti imaṃ catutthaṃ saritabbayuttadhammaṃ. Na hi…pe… gaṇhanti, tasmā sādhāraṇabhogitā eva dussīlassa natthīti ārambhopi tāva na sambhavati, kuto pūraṇanti adhippāyo. 『『Parisuddhasīlo』』ti iminā lābhassa dhammikabhāvaṃ dasseti. 『『Vattaṃ akhaṇḍento』』ti iminā appaṭivibhattabhogitaṃ, sādhāraṇabhogitañca dasseti. Sati pana tadubhaye sāraṇīyadhammo pūrito eva hotīti āha 『『pūretī』』ti. 『『Odissakaṃkatvā』』ti etena anodissakaṃ katvā pituno, ācariyupajjhāyādīnaṃ vā therāsanato paṭṭhāya dentassa sāraṇīyadhammoyeva hotīti. Sāraṇīyadhammo panassa na hotīti paṭijagganaṭṭhāne odissakaṃ katvā dinnattā. Tenāha 『『palibodhajagganaṃ nāma hotī』』tiādi. Yadi evaṃ sabbena sabbaṃ sāraṇīyadhammapūrakassa odissakadānaṃ na vaṭṭatīti? No na vaṭṭati yuttaṭṭhāneti dassento 『『tena panā』』tiādimāha. Gilānādīnaṃ odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ 『『asukassa na dassāmī』』ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭivibhāgo. Tenāha 『『avasesa』』ntiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti, tañca kho karuṇāyanavasena, na vattapūraṇavasena.
Susikkhitāyāti sāraṇīyadhammapūraṇavidhimhi suṭṭhu sikkhitāya, sukusalāyāti attho. Idāni tassā kosallaṃ dassetuṃ 『『susikkhitāya hī』』tiādi vuttaṃ. 『『Dvādasahi vassehi pūrati, na tato ora』』nti iminā tassa duppūraṇaṃ dasseti. Tathā hi so mahapphalo mahānisaṃso, diṭṭhadhammikehipi tāva garutarehi phalānisaṃsehi ca anugato. Taṃsamaṅgī ca puggalo visesalābhī ariyapuggalo viya loke acchariyabbhutadhammasamannāgato hoti. Tathā hi so duppajahaṃ dānamayassa, sīlamayassa ca puññassa paṭipakkhadhammaṃ sudūre vikkhambhitaṃ katvā suvisuddhena cetasā loke pākaṭo paññāto hutvā viharati, tassimamatthaṃ byatirekato, anvayato ca vibhāvetuṃ 『『sace hī』』tiādi vuttaṃ, taṃ suviññeyyameva.
Idāni ye samparāyike, diṭṭhadhammike ca ānisaṃse dassetuṃ 『『eva』』ntiādi vuttaṃ. Neva issā, na macchariyaṃ hoti cirakālabhāvanāya vidhutabhāvato. Manussānaṃ piyo hoti pariccāgasīlatāya visuddhattā. Tenāha 『『dadaṃ piyo hoti bhajanti naṃ bahū』』tiādi (a. ni. 5.34). Sulabhapaccayo hoti dānavasena uḷārajjhāsayānaṃ paccayalābhassa idhānisaṃsabhāvato dānassa. Pattagataṃ assa diyyamānaṃna khīyati pattagatavasena dvādasavassikassa mahāpattassa avicchedena pūritattā. Aggabhaṇḍaṃ labhati devasikaṃ dakkhiṇeyyānaṃ aggato paṭṭhāya dānassa dinnattā. Bhayevā…pe… āpajjanti deyyapaṭiggāhakavikappaṃ akatvā attani nirapekkhacittena cirakālaṃ dānapūratāya pasāditacittattā.
Tatrāti tesu ānisaṃsesu vibhāvetabbesu. Imāni taṃ dīpanāni vatthūni kāraṇāni. Alabhantāpīti amahāpuññatāya na lābhino samānāpi. Bhikkhācāramaggasabhāganti sabhāgaṃ tabbhāgiyaṃ bhikkhācāramaggaṃ jānanti.
Anuttarimanussadhammattā, therānaṃ saṃsayavinodanatthañca 『『sāraṇīyadhammo me bhante pūrito』』ti āha. Tathā hi dutiyavatthusmimpi therena attā pakāsito. Manussānaṃ piyatāya, sulabhapaccayatāyapi idaṃ vatthumeva. Pattagatākhīyanassa pana visesaṃ vibhāvanato 『『idaṃ tāva…pe… ettha vatthu』』nti vuttaṃ.
Giribhaṇḍamahāpūjāyāti cetiyagirimhi sakalalaṅkādīpe, yojanappamāṇe samudde ca nāvāsaṅghāṭādike ṭhapetvā dīpapupphagandhādīhi kariyamānamahāpūjāyaṃ. Pariyāyenapīti lesenapi. Anucchavikanti sāraṇīyadhammapūraṇatopi idaṃ yathābhūtappavedanaṃ tumhākaṃ anucchavikanti attho.
Anārocetvāva palāyiṃsu corabhayena. 『『Attano dujjīvikāyā』』ti ca vadanti.
Vaṭṭissatīti kappissati. Therī sāraṇīyadhammapūrikā ahosi, therassa pana sīlatejeneva devatā ussukkaṃ āpajji.
Natthi etesaṃ khaṇḍanti akhaṇḍāni. Taṃ pana nesaṃ khaṇḍaṃ dassetuṃ 『『yassā』』tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādi antā veditabbā. Tenāha 『『sattasū』』tiādi. Anupasampannasīlānaṃ pana samādānakkamenapi ādi antā labbhanti. Pariyante chinnasāṭako viyāti vatthante, dasante vā chinnavatthaṃ viya, visadisūdāharaṇaṃ cetaṃ 『『akhaṇḍānī』』ti imassa adhigatattā. Evaṃ sesānipi udāharaṇāni. Khaṇḍitabhinnatā khaṇḍaṃ, taṃ etassa atthīti khaṇḍaṃ, sīlaṃ. 『『Chidda』』ntiādīsupi eseva nayo. Vemajjhe bhinnaṃ vinivijjhanavasena visabhāgavaṇṇena gāvī viyāti sambandho. Sabalarahitāni asabalāni. Tathā akammāsāni. Sīlassa taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ. Yasmā ca taṃsamaṅgīpuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Tenevāha 『『bhujissabhāvakāraṇatobhujissānī』』ti. Suparisuddhabhāvena pāsaṃsattā viññupasatthāni. Imināhaṃ sīlena devo vā bhaveyyaṃ, devaññataro vā, tattha 『『nicco dhuvo sassato』』ti, 『『sīlena suddhī』』ti ca evaṃ ādinā taṇhādiṭṭhīhi aparāmaṭṭhattā. 『『Ayaṃ te sīlesu doso』』ti catūsupi vipattīsu yāya kāyaci vipattiyā dassanena parāmaṭṭhuṃ anuddhaṃsetuṃ. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.
Samānabhāvūpagatasīlāti sīlasampattiyā samānabhāvaṃ upagatasīlā sabhāgavuttikā. Kāmaṃ puthujjanānañca catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikaṃ, idaṃ ekantikaṃ niyatabhāvatoti āha 『『natthi maggasīle nānatta』』nti. Taṃ sandhāyetaṃ vuttanti maggasīlaṃ sandhāya etaṃ 『『yāni tāni sīlānī』』tiādi vuttaṃ.
Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā . Diṭṭhīti maggasammādiṭṭhi. Niddosāti nidhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati nigacchati. Sayaṃ niyyantasseva hi 『『taṃsamaṅgīpuggalaṃ vaṭṭadukkhato niyyāpetī』』ti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjanakassāti attho. Samānadiṭṭhibhāvanti sadisadiṭṭhibhāvaṃ saccasampaṭivedhena abhinnadiṭṭhibhāvaṃ. Vuddhiyevāti ariyavinaye guṇehi vuḍḍhiyeva, no parihānīti ayaṃ aparihāniyadhammadesanā attanopi sāsanassa addhaniyataṃ ākaṅkhantena bhagavatā idha desitā.
142.Āsannaparinibbānattāti katipayamāsādhikena saṃvaccharamattena parinibbānaṃ bhavissatīti katvā vuttaṃ. Etaṃyevāti 『『iti sīla』』ntiādikaṃyeva iti sīlanti ettha iti-saddo pakārattho, parimāṇattho ca ekajjhaṃ katvā gahitoti āha 『『evaṃ sīlaṃ ettakaṃ sīla』』nti. Evaṃ sīlanti evaṃ pabhedaṃ sīlaṃ. Ettakanti etaṃ paramaṃ, na ito bhiyyo. Catupārisuddhisīlanti maggassa sambhārabhūtaṃ lokiyacatupārisuddhisīlaṃ. Cittekaggatā samādhīti etthāpi eseva nayo. Yasmiṃ sīle ṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte 『『pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī』』ti (ma. ni. 3.431; kathā. 874) evaṃ vuttasīle patiṭṭhāya. Esoti maggaphalasamādhi. Paribhāvitoti tena sīlena sabbaso bhāvito sambhāvito. Mahapphalo hoti mahānisaṃsoti maggasamādhi tāva sāmaññaphalehi mahapphalo, vaṭṭadukkhavūpasamena mahānisaṃso. Itaro paṭippassaddhippahānena mahapphalo, nibbutisukhuppattiyā mahānisaṃso. Yamhi samādhimhiṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte pādakajjhānasamādhimhi ceva vuṭṭhānagāminisamādhimhi ca ṭhatvā. Sāti maggaphalapaññā. Tena paribhāvitāti tena yathāvuttasamādhinā sabbaso bhāvitā paribhāvitā. Mahapphalamahānisaṃsatā samādhimhi vuttanayena veditabbā. Api ca te bojjhaṅgamaggaṅgajhānaṅgappabhedahetutāya mahapphalā sattadakkhiṇeyyapuggalavibhāgahetutāya mahānisaṃsāti veditabbā. Yāya paññāya ṭhatvāti yāyaṃ vipassanāpaññāyaṃ, samādhivipassanāpaññāyaṃ vā ṭhatvā. Samathayānikassa hi samādhisahagatāpi paññā maggādhigamāya visesapaccayo hotiyeva. Sammadevāti suṭṭhuyeva yathā āsavānaṃ lesopi nāvasissati, evaṃ sabbaso āsavehi vimuccati. Aggamaggakkhaṇañhi sandhāyetaṃ vuttaṃ.
- Lokiyatthasaddānaṃ viya abhiranta-saddassa siddhi daṭṭhabbā. Abhirantaṃ abhirataṃ abhiratīti hi atthato ekaṃ. Abhiranta-saddo cāyaṃ abhirucipariyāyo, na assādapariyāyo. Assādavasena hi katthaci vasantassa assādavatthuvigamena siyā tassa tattha anabhirati, yadidaṃ khīṇāsavānaṃ natthi, pageva buddhānanti āha 『『buddhānaṃ…pe… natthī』』ti. Abhirativasena katthaci vasitvā tadabhāvato aññattha gamanaṃ nāma buddhānaṃ natthi. Veneyyavinayanatthaṃ pana katthaci vasitvā tasmiṃ siddhe veneyyavinayanatthameva tato aññattha gacchanti, ayamettha yathāruci. Āyāmāti ettha ā-saddo 『『āgacchā』』ti iminā samānatthoti āha 『『ehi yāmā』』ti. Ayāmāti pana pāṭhe a-kāro nipātamattaṃ. Santikāvacarattā theraṃ ālapati, na pana tadā satthu santike vasantānaṃ bhikkhūnaṃ abhāvato. Aparicchinnagaṇano hi tadā bhagavato santike bhikkhusaṅgho . Tenāha 『『mahatā bhikkhusaṅghena saddhi』』nti. Ambalaṭṭhikāgamananti ambalaṭṭhikāgamanapaṭisaṃyuttapāṭhamāha. Pāṭaligamaneti etthāpi eseva nayo. Uttānameva anantaraṃ, heṭṭhā ca saṃvaṇṇitarūpattā.
Sāriputtasīhanādavaṇṇanā
145.『『Āyasmā sāriputto』』tiādi pāṭhajātaṃ. Sampasādanīyeti sampasādanīyasutte (dī. ni. 3.141) vitthāritaṃ porāṇaṭṭhakathāyaṃ, tasmā mayampi tattheva naṃ atthato vitthārayissāmāti adhippāyo.
Dussīlaādīnavavaṇṇanā
- Āgantvā vasanti ettha āgantukāti āvasatho, tadeva agāranti āha 『『āvasathāgāranti āgantukānaṃ āvasathageha』』nti. Dvinnaṃrājūnanti licchavirājamagadharājūnaṃ. Sahāyakāti sevakā. Kulānīti kuṭumbike. Santhatanti santhari, sabbaṃ santhari sabbasanthari, taṃ sabbasanthariṃ. Bhāvanapuṃsakaniddeso cāyaṃ. Tenāha 『『yathā sabbaṃ santhataṃ hoti, eva』』nti.
149.Dussīloti ettha du-saddo abhāvattho 『『duppañño』』tiādīsu (ma. ni. 1.449; a. ni. 5.10) viya, na garahatthoti āha 『『asīlo nissīlo』』ti. Bhinnasaṃvaroti ettha yo samādinnasīlo kenaci kāraṇena sīlabhedaṃ patto, so tāva bhinnasaṃvaro hoti. Yo pana sabbena sabbaṃ asamādinnasīlo ācārahīno, so kathaṃ bhinnasaṃvaro nāma hotīti? Sopi sādhusamācārassa parihāniyassa bheditattā bhinnasaṃvaro eva nāma. Vissaṭṭhasaṃvaro saṃvararahitoti hi vuttaṃ hoti.
Taṃ taṃ sippaṭṭhānaṃ. Māghātakāleti 『『mā ghātetha pāṇino』』ti evaṃ māghātāti ghosanaṃ ghositadivase.
Abbhuggacchati pāpako kittisaddo.
Ajjhāsayena maṅku hotiyeva vippaṭisāribhāvato.
Tassāti dussīlassa. Samādāya pavattiṭṭhānanti uṭṭhāya samuṭṭhāya katakāraṇaṃ. Āpāthaṃ āgacchatīti taṃ manaso upaṭṭhāti. Ummīletvā idhalokanti ummīlanakāle attano puttadārādidassanavasena idha lokaṃ passati. Nimīletvā paralokanti nimīlanakāle gatinimittupaṭṭhānavasena paralokaṃ passati. Tenāha 『『cattāro apāyā』』tiādi. Pañcamapadanti 『『kāyassa bhedā』』tiādinā vutto pañcamo ādīnavakoṭṭhāso.
Sīlavantaānisaṃsavaṇṇanā
150.Vuttavipariyāyenāti vuttāya ādīnavakathāya vipariyāyena. 『『Appamatto taṃ taṃ kasivāṇijjādiṃ yathākālaṃ sampādetuṃ sakkotī』』tiādinā 『『pāsaṃsaṃ sīlamassa atthīti sīlavā. Sīlasampannoti sīlena samannāgato. Sampannasīlo』』ti evamādikaṃ pana atthavacanaṃ sukaranti anāmaṭṭhaṃ.
151.Pāḷimuttakāyāti saṅgītianāruḷhāya dhammikathāya. Tatthevāti āvasathāgāre eva.
Pāṭaliputtanagaramāpanavaṇṇanā
152.Issariyamattāyāti issariyappamāṇena, issariyena ceva vittūpakaraṇena cāti evaṃ vā attho daṭṭhabbo. Upabhogūpakaraṇānipi hi loke 『『mattā』』ti vuccanti. Pāṭaligāmaṃ nagaraṃ katvāti pubbe 『『pāṭaligāmo』』ti laddhanāmaṃ ṭhānaṃ idāni nagaraṃ katvā. Māpentīti patiṭṭhāpenti. Āyamukhapacchindanatthanti āyadvārānaṃ upacchedanāya. 『『Sahassasevā』』ti vā pāṭho, sahassaso eva. Tenāha 『『ekekavaggavasena sahassaṃ sahassaṃ hutvā』』ti. Gharavatthūnīti gharapatiṭṭhāpanaṭṭhānāni. Cittāni namantīti taṃtaṃdevatānubhāvena tattha tattheva cittāni namanti vatthuvijjāpāṭhakānaṃ, yattha yattha tāhi vatthūni pariggahitāni. Sippānubhāvenāti sippānugatavijjānubhāvena. Nāgaggāhoti nāgānaṃ nivāsappariggaho. Sesadvayesupi eseva nayo. Pāsāṇoti appalakkhaṇapāsāṇo. Khāṇukoti yo koci khāṇuko . Sippaṃ jappitvā tādisaṃ sārambhaṭṭhānaṃ pariharitvā anārambhe ṭhāne tāhi vatthupariggāhikāhi devatāhi saddhiṃ mantayamānāviya taṃtaṃgehāni māpenti upadesadānavasena. Nesanti vatthuvijjāpāṭhakānaṃ, sabbāsaṃ devatānaṃ. Maṅgalaṃ vaḍḍhāpessantīti maṅgalaṃ brūhessanti. Paṇḍitadassanādīni hi uttamamaṅgalāni. Tenāha 『『atha maya』』ntiādi.
Saddo abbhuggacchati avayavadhammena samudāyassa apadisitabbato yathā 『『alaṅkato devadatto』』ti.
Ariyakamanussānanti ariyadesavāsimanussānaṃ. Rāsivasenevāti 『『sahassaṃ satasahassa』』ntiādinā rāsivaseneva, appakassa pana bhaṇḍassa kayavikkayo aññatthāpi labbhatevāti 『『rāsivasenevā』』ti vuttaṃ. Vāṇijāya patho pavattiṭṭhānanti vaṇippathoti purimavikappe attho dutiyavikappe pana vāṇijānaṃ patho pavattiṭṭhānanti, vaṇippathoti imamatthaṃ dassento 『『vāṇijānaṃ vasanaṭṭhāna』』nti āha. Bhaṇḍapuṭe bhindanti mocenti etthāti puṭabhedananti ayamettha atthoti āha 『『bhaṇḍapuṭe…pe… vuttaṃ hotī』』ti.
Ca-kārattho samuccayattho vā-saddo.
153.Kāḷakaṇṇī sattāti attanā kaṇhadhammabahulatāya paresañca kaṇhavipākānatthanibbattinimittatāya 『『kāḷakaṇṇī』』ti laddhanāmā parūpaddavakarā appesakkhasattā. Tanti bhagavantaṃ. Pubbaṇhasamayanti pubbaṇhe ekaṃ samayaṃ. Gāmappavisananīhārenāti gāmappavesana nivasanākārena. Kāyapaṭibaddhaṃ katvāti cīvaraṃ pārupitvā, pattaṃ hatthena gahetvāti attho.
Etthāti etasmiṃ vā sakappitappadese. Saññateti sammadeva saññate susaṃvutakāyavācācitte.
Pattiṃ dadeyyāti attanā pasutaṃ puññaṃ tāsaṃ devatānaṃ anuppadajjeyya. 『『Pūjitā』』tiādīsu tadeva pattidānaṃ pūjā, anāgate eva upaddave ārakkhasaṃvidhānaṃ paṭipūjā. 『『Yebhuyyena ñātimanussā ñātipetānaṃ pattidānādinā pūjanamānanādīni karonti ime pana aññātakāpi samānā tathā karonti, tasmā nesaṃ sakkaccaṃ ārakkhā saṃvidhātabbā』』ti aññamaññaṃ sampavāretvā devatā tattha ussukkaṃ āpajjantīti dassento 『『ime』』tiādimāha. Balikammakaraṇaṃ mānanaṃ, sampati uppannaparissayaharaṇaṃ paṭimānanti dassetuṃ 『『ete』』tiādi vuttaṃ.
Sundarāni passatīti sundarāni iṭṭhāni eva passati, na aniṭṭhāni.
154.Āṇiyo koṭṭetvāti lahuke dārudaṇḍe gahetvā kavāṭaphalake viya aññamaññaṃ sambandhe kātuṃ āṇiyo koṭṭetvā. Nāvāsaṅkhepena kataṃ uḷumpaṃ, veḷunaḷādike saṅgharitvā valliādīhi kalāpavasena bandhitvā kattabbaṃ kullaṃ.
Udakaṭṭhānassetaṃ adhivacananti yathāvuttassa yassa kassaci udakaṭṭhānassa etaṃ 『『aṇṇava』』nti adhivacanaṃ, samuddassevāti adhippāyo. Saranti idha nadī adhippetā sarati sandatīti katvā. Gambhīravitthatanti agādhaṭṭhena gambhīraṃ, sakalalokattayabyāpitāya vitthataṃ. Visajjāti anāsajja appatvā. Pallalāni tesaṃ ataraṇato. Vināyeva kullenāti īdisaṃ udakaṃ kullena īdisena vinā eva tiṇṇā medhāvino janā, taṇhāsaraṃ pana ariyamaggasaṅkhātaṃ setuṃ katvā nittiṇṇāti yojanā.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Ariyasaccakathāvaṇṇanā
155.Mahāpanādassa rañño. Pāsādakoṭiyaṃkatagāmoti pāsādassa patitathupikāya patiṭṭhitaṭṭhāne niviṭṭhagāmo. Ariyabhāvakarānanti ye paṭivijjhanti, tesaṃ ariyabhāvakarānaṃ nimittassa kattubhāvūpacāravaseneva vuttaṃ. Tacchāvipallāsabhūtabhāvena saccānaṃ. Anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho maggañāṇena abhisamayo, tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na hoti, anubodhopi ekacco paṭivedhena sambandho, tadubhayābhāvahetukañca vaṭṭeva saṃsaraṇaṃ, tasmā vuttaṃ pāḷiyaṃ 『『ananubodhā…pe… tumhākañcā』』ti. Paṭisandhiggahaṇavasena bhavato bhavantarūpagamanaṃ sandhāvanaṃ, aparāparaṃ cavanupapajjanavasena sañcaraṇaṃ saṃsaraṇanti āha 『『bhavato』』tiādi. Sandhāvitasaṃsaritapadānaṃ kammasādhanataṃ sandhāyāha 『『mayā ca tumhehi cā』』ti paṭhamavikappe. Dutiyavikappe pana bhāvasādhanataṃ hadaye katvā 『『mamañceva tumhākañcā』』ti yathārutavaseneva vuttaṃ. Nayanasamatthāti pāpanasamatthā, dīgharajjunā baddhasakuṇaṃ viya rajjuhattho puriso desantaraṃ taṇhārajjunā baddhaṃ sattasantānaṃ abhisaṅkhāro bhavantaraṃ neti etāyāti bhavanetti, taṇhā, sā ariyamaggasatthena suṭṭhu hatā chinnāti bhavanettisamūhatā.
Anāvattidhammasambodhiparāyaṇavaṇṇanā
156.Dve gāmā 『『nātikā』』ti evaṃ laddhanāmo, ña-kārassa cāyaṃ na-kārādesena niddeso 『『animittā na nāyare』』tiādīsu (visuddhi. 1.174; jā. aṭṭha. 2.2.34) viya. Tenāha 『『ñātigāmake』』ti . Giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasathoti giñjakāvasatho. So kira āvāso yathā sudhāparikammena sampayojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tena vuttaṃ 『『iṭṭhakāmaye āvasathe』』ti. Tulādaṇḍakavāṭaphalakāni pana dārumayāneva.
157.Oraṃ vuccati kāmadhātu, paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni, orambhāgassa vā hitāni orambhāgiyāni. Tenāha 『『heṭṭhābhāgiyāna』』ntiādi. Tīhi maggehīti heṭṭhimehi tīhi maggehi. Tehi pahātabbatāya hi nesaṃ saṃyojanānaṃ orambhāgiyatā. Orambhañjiyāni vā orambhāgiyāni vuttāni niruttinayena. Idāni byatirekamukhena nesaṃ orambhāgiyabhāvaṃ vibhāvetuṃ 『『tatthā』』tiādi vuttaṃ. Vikkhambhitāni samatthatāvighātena puthujjanānaṃ, samucchinnāni sabbaso abhāvena ariyānaṃ rūpārūpabhavūpapattiyā vibandhāya na hontīti vuttaṃ 『『avikkhambhitāni asamucchinnānī』』ti. Nibbattavasenāti paṭisandhiggahaṇavasena. Gantuṃ na denti mahaggatagāmikammāyūhanassa vinibandhanato. Sakkāyadiṭṭhiādīni tīṇi saṃyojanāni kāmacchandabyāpādā viya mahaggatūpapattiyā avinibandhabhūtānipi kāmabhavūpapattiyā visesapaccayattā tattha mahaggatabhave nibbattampi tannibbattihetukammaparikkhaye kāmabhavūpapattipaccayatāya mahaggatabhavato ānetvā puna idheva kāmabhave eva nibbattāpenti, tasmā sabbānipi pañcapi saṃyojanāni orambhāgiyāni eva. Paṭisandhivasena anāgamanasabhāvāti paṭisandhiggahaṇavasena tasmā lokā idha na āgamanasabhāvā. Buddhadassanatheradassanadhammassavanānaṃ panatthāyassa āgamanaṃ anivāritaṃ.
Kadāci karahaci uppattiyā saviraḷākāratā pariyuṭṭhānamandatāya abahalatāti dvedhāpi tanubhāvo. Abhiṇhanti bahuso. Bahalabahalāti tibbatibbā. Yattha uppajjanti, taṃ santānaṃ maddantā, pharantā, sādhentā, andhakāraṃ karontā uppajjanti, dvīhi pana maggehi pahīnattā tanukatanukā mandamandā uppajjanti. 『『Puttadhītaro hontī』』ti idaṃ akāraṇaṃ. Tathā hi aṅgapaccaṅgaparāmasanamattenapi te honti. Idanti 『『rāgadosamohānaṃ tanuttā』』ti idaṃ vacanaṃ. Bhavatanukavasenāti appakabhavavasena. Tanti mahāsivattherassa vacanaṃ paṭikkhittanti sambandho. Ye bhavā ariyānaṃ labbhanti, te paripuṇṇalakkhaṇabhavā eva. Ye na labbhanti, tattha kīdisaṃ taṃ bhavatanukaṃ, tasmā ubhayathāpi bhavatanukassa asambhavo evāti dassetuṃ 『『sotāpannassā』』tiādi vuttaṃ. Aṭṭhame bhave bhavatanukaṃ natthi aṭṭhamasseva bhavassa sabbasseva abhāvato. Sesesupi eseva nayo.
Kāmāvacaralokaṃsandhāya vuttaṃ itarassa lokassa vasena tathā vattuṃ asakkuṇeyyattā. Yo hi sakadāgāmī devamanussalokesu vomissakavasena nibbattati, sopi kāmabhavavaseneva paricchinditabbo. Bhagavatā ca kāmaloke ṭhatvā 『『sakideva imaṃ lokaṃ āgantvā』』ti vuttaṃ, 『『imaṃ lokaṃ āgantvā』』ti ca iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati, ime cattāro idha na labbhanti. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati, ayaṃ idha adhippeto. Aṭṭhakathāyaṃ pana imaṃ lokanti kāmabhavo adhippetoti imamatthaṃ vibhāvetuṃ 『『sace hī』』tiādinā aññaṃyeva catukkaṃ dassitaṃ.
Catūsu…pe… sabhāvoti attho apāyagamanīyānaṃ pāpadhammānaṃ sabbaso pahīnattā. Dhammaniyāmenāti maggadhammaniyāmena. Niyato uparimaggādhigamassa avassaṃbhāvibhāvato. Tenāha 『『sambodhiparāyaṇo』』ti.
Dhammādāsadhammapariyāyavaṇṇanā
158.Tesaṃ tesaṃ ñāṇagatinti tesaṃ tesaṃ sattānaṃ 『『asuko sotāpanno, asuko sakadāgāmī』』tiādinā taṃtaṃñāṇādhigamanaṃ. Ñāṇūpapattiṃ ñāṇābhisamparāyanti tato parampi 『『niyato sambodhiparāyaṇo, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī』』tiādinā ca ñāṇasahitaṃ uppattipaccayabhāvaṃ. Olokentassa ñāṇacakkhunā pekkhantassa kāyakilamathova, na tena kāci veneyyānaṃ atthasiddhīti adhippāyo. Cittavihesāti cittakhedo, sā kilesūpasaṃhitattā buddhānaṃ natthi. Ādīyati ālokīyati attā etenāti ādāsaṃ, dhammabhūtaṃ ādāsaṃ dhammādāsaṃ, ariyamaggañāṇassetaṃ adhivacanaṃ, tena ariyasāvakā catūsu ariyasaccesu viddhastasammohattā attānampi yāthāvato ñatvā yāthāvato byākareyya, tappakāsanato pana dhammapariyāyassa suttassa dhammādāsatā veditabbā. Yena dhammādāsenāti idha pana maggadhammameva vadati.
Avecca yāthāvato jānitvā tannimittauppannapasādo aveccapasādo, maggādhigamena uppannapasādo , so pana yasmā pāsāṇapabbato viya niccalo, na ca kenaci kāraṇena vigacchati, tasmā vuttaṃ 『『acalena accutenā』』ti.
『『Pañcasīlānī』』ti gahaṭṭhavasenetaṃ vuttaṃ tehi ekantapariharaṇīyato. Ariyānaṃ pana sabbāni sīlāni kantāneva. Tenāha 『『sabbopi panettha saṃvaro labbhatiyevā』』ti.
Sabbesanti sabbesaṃ ariyānaṃ. Sikkhāpadāvirodhenāti yathā bhūtarocanāpatti na hoti, evaṃ. Yuttaṭṭhāneti kātuṃ yuttaṭṭhāne.
Ambapālīgaṇikāvatthuvaṇṇanā
- Tadā kira vesālī iddhā phītā sabbaṅgasampannā ahosi vepullappattā, taṃ sandhāyāha 『『khandhake vuttanayena vesāliyā sampannabhāvo veditabbo』』ti. Tasmiṃ kira bhikkhusaṅghe pañcasatamattā bhikkhū navā acirapabbajitā ahesuṃ osannavīriyā ca. Tathā hi vakkhati 『『tattha kira ekacce bhikkhū osannavīriyā』』tiādi (dī. ni. aṭṭha. 2.165). Satipaccupaṭṭhānatthanti tesaṃ satipaccupaṭṭhāpanatthaṃ. Saratīti kāyādike yathāsabhāvato ñāṇasampayuttāya satiyā anussarati upadhāreti. Sampajānātīti samaṃ pakārehi jānāti avabujjhati. Ayamettha saṅkhepo, vitthāro pana parato satipaṭṭhānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) āgamissati.
Sabbasaṅgāhakanti sarīragatassa ceva vatthālaṅkāragatassa cāti sabbassa nīlabhāvassa saṅgāhakaṃ vacanaṃ. Tassevāti nīlāti sabbasaṅgāhakavasena vuttaatthasseva. Vibhāgadassananti pabhedadassanaṃ. Yathā te licchavirājāno apītādivaṇṇā eva keci vilepanavasena pītādivaṇṇā khāyiṃsu, evaṃ anīlādivaṇṇā eva keci vilepanavasena nīlādivaṇṇā khāyiṃsūti vuttaṃ 『『na tesaṃ pakativaṇṇo nīlo』』tiādi. Nīlo maṇi etesūti nīlamaṇi, indanīlamahānīlādinīlaratanavinaddhā alaṅkārā. Te kira suvaṇṇaviracite hi maṇiobhāsehi ekanīlā viya khāyanti. Nīlamaṇikhacitāti nīlaratanaparikkhittā. Nīlavatthaparikkhittāti nīlavatthanīlakampalaparikkhepā. Nīlavammikehīti nīlakaghaṭaparikkhittehi. Sabbapadesūti 『『pītā hontī』』tiādisabbapadesu. Parivaṭṭesīti paṭighaṭṭesi. Āharanti imasmā rājapurisā balinti āhāro, tappattajanapadoti āha 『『sāhāranti sajanapada』』nti. Aṅguliphoṭopi aṅguliyā cālanavaseneva hotīti vuttaṃ 『『aṅguliṃ cālesu』』nti. Ambakāyāti mātugāmena. Upacāravacanaṃ hetaṃ itthīsu, yadidaṃ 『『ambakā mātugāmo jananikā』』ti.
Avalokethāti apavattitvā olokanaṃ oloketha. Taṃ pana apavattitvā olokanaṃ anu anu dassanaṃ hotīti āha 『『punappunaṃ passathā』』ti. Upanethāti 『『yathāyaṃ licchavirājaparisā sobhātisayena yuttā, evaṃ tāvatiṃsaparisā』』ti upanayaṃ karotha. Tenāha 『『tāvatiṃsehi samake katvā passathā』』ti.
『『Upasaṃharatha bhikkhave licchaviparisaṃ tāvatiṃsasadisa』』nti nayidaṃ nimittaggāhe niyojanaṃ, kevalaṃ pana dibbasampattisadisā etesaṃ rājūnaṃ issariyasampattīti anupubbikathāya saggasampattikathanaṃ viya daṭṭhabbaṃ. Tesu pana bhikkhūsu ekaccānaṃ tattha nimittaggāhopi siyā, taṃ sandhāya vuttaṃ 『『nimittaggāhe uyyojetī』』ti. Hitakāmatāya tesaṃ bhikkhūnaṃ yathā āyasmato nandassa hitakāmatāya saggasampattidassanaṃ. Tenāha 『『tatra kirā』』tiādi. Osannavīriyāti sammāpaṭipattiyaṃ avasannavīriyā, ossaṭṭhavīriyā vāti attho. Aniccalakkhaṇavibhāvanatthanti tesaṃ rājūnaṃ vasena bhikkhūnaṃ aniccalakkhaṇavibhūtabhāvatthaṃ.
Veḷuvagāmavassūpagamanavaṇṇanā
163.Samīpe veḷuvagāmoti pubbaṇhaṃ vā sāyanhaṃ vā gantvā nivattanayogye āsannaṭṭhāne niviṭṭhā parivāragāmo. Saṅgammāti sammā gantvā. Assāti bhagavato.
164.Pharusoti kakkhaḷo, garutaroti attho. Visabhāgarogoti dhātuvisabhāgatāya samuṭṭhito bahalatararogo, na ābādhamattaṃ. Ñāṇena paricchinditvāti vedanānaṃ khaṇikataṃ, dukkhataṃ, attasuññatañca yāthāvato ñāṇena paricchijja parituletvā. Adhivāsesīti tā abhibhavanto yathāparimadditākārasallakkhaṇena attani āropetvā vāsesi, na tāhi abhibhuyyamāno. Tenāha 『『avihaññamāno』』tiādi. Adukkhiyamānoti cetodukkhavasena adukkhiyamāno , kāyadukkhaṃ pana 『『natthī』』ti na sakkā vattuṃ. Asati hi tasmiṃ adhivāsanāya eva asambhavoti. Anāmantetvāti anālapitvā. Anapaloketvāti avissajjitvā. Tenāha 『『ovādānusāsaniṃ adatvāti vuttaṃ hotī』』ti. Pubbabhāgavīriyenāti phalasamāpattiyā parikammavīriyena. Phalasamāpattivīriyenāti phalasamāpattisampayuttavīriyena. Vikkhambhetvāti vinodetvā. Yathā nāma pupphanasamaye campakādirukkhe vekhe dinne yāva so vekho nāpanīyati, tāvassa pupphanasamatthatā vikkhambhitā vinoditā hoti, evameva yathāvuttavīriyavekhadānena tā vedanā satthu sarīre yathāparicchinnaṃ kālaṃ vikkhambhitā vinoditā ahesuṃ. Tena vuttaṃ 『『vikkhambhetvāti vinodetvā』』ti. Jīvitampi jīvitasaṅkhāro kammunā saṅkharīyatīti katvā. Chijjamānaṃ virodhipaccayasamāyogena payogasampattiyā ghaṭetvā ṭhapīyati. Adhiṭṭhāyāti adhiṭṭhānaṃ katvā. Tenāha 『『dasamāse mā uppajjitthāti samāpattiṃ samāpajjī』』ti. Taṃ pana 『『adhiṭṭhānaṃ, pavattana』』nti ca vattabbataṃ arahatīti vuttaṃ 『『adhiṭṭhahitvā pavattetvā』』ti.
Khaṇikasamāpattīti tādisaṃ pubbābhisaṅkhāraṃ akatvā ṭhānaso samāpajjitabbasamāpatti. Puna sarīraṃ vedanā ajjhottharati savisesapubbābhisaṅkhārassa akatattā. Rūpasattakaarūpasattakāni visuddhimaggasaṃvaṇṇanāsu (visuddhi. ṭī. 2.706, 717) vitthāritanayena veditabbāni. Suṭṭhu vikkhambheti pubbābhisaṅkhārassa sātisayattā. Idāni tamatthaṃ upamāya vibhāvetuṃ 『『yathā nāmā』』tiādi vuttaṃ. Apabyūḷhoti apanīto. Cuddasahākārehi sannetvāti tesaṃyeva rūpasattakaarūpasattakānaṃ vasena cuddasahi pakārehi vipassanācittaṃ, sakalameva vā attabhāvaṃ visabhāgarogasañjanitalūkhabhāvanirogakaraṇāya sinehetvā na uppajjiyeva sammāsambuddhena sātisayasamāpattivegena suvikkhambhitattā.
Gilāno hutvā puna vuṭṭhitoti pubbe gilāno hutvā puna tato gilānabhāvato vuṭṭhito. Madhurakabhāvo nāma sarīrassa thambhitattaṃ, taṃ pana garubhāvapubbakanti āha 『『sañjātagarubhāvo sañjātathaddhabhāvo』』ti. 『『Nānākārato na upaṭṭhahantī』』ti iminā disāsammohopi me ahosi sokabalenāti dasseti. Satipaṭṭhānādidhammāti kāyānupassanādayo anupassanādhammā pubbe vibhūtā hutvā upaṭṭhahantāpi idāni mayhaṃ pākaṭā na honti.
165.Abbhantaraṃ karoti nāma attaniyeva ṭhapanato. Puggalaṃ abbhantaraṃ karoti nāma samānattatāvasena dhammena pubbe tassa saṅgaṇhato. Daharakāleti attano daharakāle. Kassaci akathetvāti kassaci attano antevāsikassa upanigūhabhūtaṃ ganthaṃ akathetvā. Muṭṭhiṃ katvāti muṭṭhigataṃ viya rahasibhūtaṃ katvā. Yasmiṃ vā naṭṭhe sabbo taṃmūlako dhammo vinassati, so ādito mūlabhūto dhammo, mussati vinassati dhammo etena naṭṭhenāti muṭṭhi, taṃ tathārūpaṃ muṭṭhiṃ katvā pariharitvā ṭhapitaṃ kiñci natthīti dasseti.
Ahamevāti avadhāraṇaṃ bhikkhusaṅghapariharaṇassa aññasādhāraṇicchādassanatthaṃ, avadhāraṇena pana vinā 『『ahaṃ bhikkhusaṅgha』』ntiādi bhikkhusaṅghapariharaṇe ahaṃkāramamaṃkārābhāvadassananti daṭṭhabbaṃ. Uddisitabbaṭṭhenāti 『『satthā』』ti uddisitabbaṭṭhena. Mā vāahesuṃ bhikkhūti adhippāyo. 『『Mā vā ahosī』』ti vā pāṭho. Evaṃ na hotīti 『『ahaṃ bhikkhusaṅghaṃ pariharissāmī』』tiādi ākārena cittappavatti na hoti. 『『Pacchimavayaanuppattabhāvadīpanatthaṃ vutta』』nti iminā vayo viya buddhakiccampi pariyositakammanti dīpeti. Sakaṭassa bāhappadese daḷhībhāvāya veṭhadānaṃ bāhabandho. Cakkanemisandhīnaṃ daḷhībhāvāya veṭhadānaṃ cakkabandho.
Tamatthanti veṭhamissakena maññeti vuttamatthaṃ. Rūpādayo eva dhammā saviggaho viya upaṭṭhānato rūpanimittādayo, tesaṃ rūpanimittādīnaṃ. Lokiyānaṃ vedanānanti yāsaṃ nirodhanena phalasamāpatti samāpajjitabbā, tāsaṃ nirodhā phāsu hoti, tathā bāḷhavedanābhitunnasarīrassāpi. Tadatthāyāti phalasamāpattivihāratthāya. Dvīhi bhāgehi āpo gato etthāti dīpo, oghena parigato hutvā anajjhotthaṭo bhūmibhāgo, idha pana catūhipi oghehi, saṃsāramahogheneva vā anajjhotthaṭo attā 『『dīpo』』ti adhippeto. Tenāha 『『mahāsamuddagatā』』tiādi. Attassaraṇāti attappaṭisaraṇā. Attagatikā vāti attaparāyaṇāva . Mā aññagatikāti aññaṃ kiñci gatiṃ paṭisaraṇaṃ parāyaṇaṃ mā cintayittha. Kasmā? Attā nāmettha paramatthato dhammo abbhantaraṭṭhena, so evaṃ sampādito tumhākaṃ dīpaṃ tāṇaṃ gati parāyaṇanti. Tena vuttaṃ 『『dhammadīpā』』tiādi. Tathā cāha 『『attā hi attano nātho, ko hi nātho paro siyā』』ti (dha. pa. 160, 380) upadesamattameva hi parasmiṃ paṭibaddhaṃ, aññā sabbā sampatti purisassa attādhīnā eva. Tenāha bhagavā 『『tumhehi kiccaṃ ātappaṃ, akkhātāro tathāgatā』』ti (dha. pa. 276). Tamaggeti tamayogassa agge tassa atikkantābhāvato. Tenevāha 『『ime aggatamā』』tiādi. Mamāti mama sāsane. Sabbepi te catusatipaṭṭhānagocarā vāti catubbidhaṃ satipaṭṭhānaṃ bhāvetvā brūhetvā tadeva gocaraṃ attano pavattiṭṭhānaṃ katvā ṭhitā eva bhikkhū agge bhavissanti.
Dutiyabhāṇavāravaṇṇanā niṭṭhitā.
Nimittobhāsakathāvaṇṇanā
- Anekavāraṃ bhagavā vesāliyaṃ viharati, tasmā imaṃ vesālippavesanaṃ niyametvā dassetuṃ 『『kadā pāvisī』』ti pucchitvā āgamanato paṭṭhāya taṃ dassento 『『bhagavā kirā』』tiādimāha. Āgatamaggenevāti pubbe yāva veḷuvagāmakā āgatamaggeneva paṭinivattento. Yathāparicchedenāti yathāparicchinnakālena. Tatoti phalasamāpattito. Ayanti idāni vuccamānākāro. Divāṭṭhānolokanādi parinibbānassa ekantikabhāvadassanaṃ. Ossaṭṭhoti vissaṭṭho āyusaṅkhāro 『『sattāhameva mayā jīvitabba』』nti.
Jeṭṭhakaniṭṭhabhātikānanti sabbeva sabrahmacārino sandhāya vadati.
Paṭipādessāmīti maggapaṭipattiyā niyojessāmi. Maṇiphalaketi maṇikhacite pamukhe atthataphalake. Taṃ paṭhamaṃdassananti yaṃ veḷuvane paribbājakarūpena āgatassa siddhaṃ dassanaṃ, taṃ paṭhamadassanaṃ. Yaṃ vā anomadassissa bhagavato vacanaṃ saddahantena tadā abhinīhārakāle paccakkhato viya tumhākaṃ dassanaṃ siddhaṃ, taṃ paṭhamadassanaṃ. Paccāgamanacārikanti paccāgamanatthaṃ cārikaṃ.
Sattāhanti accantasaṃyoge upayogavacanaṃ. Therassa jātovarakagehaṃ kira itaragehato vivekaṭṭhaṃ, vivaṭaṅgaṇañca, tasmā devabrahmānaṃ upasaṅkamanayogyanti 『『jātovarakaṃ paṭijaggathā』』ti vuttaṃ. Soti uparevato. Taṃ pavattinti tattha vasitukāmatāya vuttaṃ taṃ.
『『Jānantāpi tathāgatā pucchantī』』ti (pārā. 16, 165) iminā nīhārena thero 『『ke tumhe』』ti pucchi. 『『Tvaṃ catūhi mahārājehi mahantataro』』ti puṭṭho attano mahattaṃ satthu upari pakkhipanto 『『ārāmikasadisā ete upāsike amhākaṃ satthuno』』ti āha. Sāvakasampattikittanampi hi atthato satthu sampattiṃyeva vibhāveti.
Sotāpattiphale patiṭṭhāyāti therassa desanānubhāvena, attano ca upanissayasampattiyā ñāṇassa paripakkattā sotāpattiphale patiṭṭhahitvā.
Ayanti yathāvuttā. Etthāti 『『vesāliṃ piṇḍāya pāvisī』』ti etasmiṃ vesālīpavese. Anupubbīkathāti anupubbadīpanī kathā.
167.Udenayakkhassa cetiyaṭṭhāneti udenassa nāma yakkhassa āyatanabhāvena iṭṭhakāhi cite mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa katavihāro. Vuccatīti purimavohārena 『『udenacetiya』』nti vuccati. Gotamakādīsupīti 『『gotamakacetiya』』nti evaṃ ādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānaṃ viya katāti yathā yuttaṃ ājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathārucipavattirahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisayatāya pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā . Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha 『『suvaḍḍhitā』』ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhāppattiyā sammadeva saṃsevitā.
Aniyamenāti 『『yassa kassacī』』ti aniyamavacanena. Niyametvāti 『『tathāgatassā』』ti sarūpadassanena niyametvā. Āyuppamāṇanti paramāyuppamāṇaṃ vadati, tasseva gahaṇe kāraṇaṃ brahmajālasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.40; dī. ni. ṭī. 1.40) vuttanayeneva veditabbaṃ. Mahāsivatthero pana 『『mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkhyeyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānaṃ āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyā』』ti avoca. 『『Khaṇḍiccādīhi abhibhuyyatī』』ti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. 『『Kva saro khitto, kva ca nipatito』』ti aññathā vuṭṭhitenāpi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ . Tenāha 『『so na ruccati…pe… niyamita』』nti.
Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ 『『ajjhotthaṭacitto』』ti. Aññopīti therato, ariyehi vā aññopi yo koci puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā kataṃ nimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha 『『māro hī』』tiādi. Cattāro vipallāsāti asubhe 『『subha』』nti saññāvipallāso, cittavipallāso, dukkhe 『『sukha』』nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, tathāpi yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa. Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā. Kiṃ sakkhissati, na sakkhissatīti adhippāyo. Kasmā na sakkhissati, nanu esa aggasāvakassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano ānubhāvadassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha 『『kiṃ sakkhissatī』』ti vuttaṃ hadayamaddanassa adhigatattā. Nimittobhāsanti ettha 『『tiṭṭhatu bhagavā kappa』』nti sakalakappaṃ avaṭṭhānayācanāya 『『yassa kassaci ānanda cattāro iddhipādā bhāvitā』』tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ, tathā pana pariyāyaṃ muñcitvā ujukaṃyeva attano adhippāyavibhāvanaṃ obhāso. Jānantoyeva vāti mārena pariyuṭṭhitabhāvaṃ jānanto eva. Attano aparādhahetuto sattānaṃ soko tanuko hoti, na balavāti āha 『『dosāropanena sokatanukaraṇattha』』nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana anujānāti.
Mārayācanakathāvaṇṇanā
168.Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ jātaṃ mārento viya hotīti 『『māretīti māro』』ti vuttaṃ. Ativiya pāpatāya pāpimā. Kaṇhadhammehi samannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahapaṭipattiṃ na muccatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha 『『aṭṭhame sattāhe』』ti na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle mahābrahmuno, sakkassa ca devarañño paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā 『『idāni satte dhammadesanāya mama visayaṃ atikkamāpessatī』』ti sañjātadomanasso hutvā ṭhito cintesi 『『handa dānāhaṃ naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama ca manoratho ijjhissatī』』ti . Evaṃ pana cintetvā bhagavantaṃ upasaṅkamitvā ekaṃ antaṃ ṭhito 『『parinibbātu dāni bhante bhagavā』』tiādinā parinibbānaṃ yāci, taṃ sandhāya vuttaṃ 『『aṭṭhame sattāhe』』tiādi. Tattha ajjāti āyusaṅkhārossajjanadivasaṃ sandhāyāha. Bhagavā cassa abhisandhiṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha 『『na tāvāha』』ntiādi.
Maggavasena viyattāti saccasampaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavasena kilesānaṃ samucchedavinayanena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā , sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena 『『suta』』nti adhippetanti āha 『『tepiṭakavasenā』』ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tamevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena 『『suta』』nti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhadhammavasenapi taṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassāpi vā lokuttaradhammassa. Anudhammabhūtanti adhigamāya anurūpadhammabhūtaṃ. Anucchavikapaṭipadanti ca tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti tassā yathāvuttapaṭipadāya anurūpaṃ abhisallekhitaṃ appicchatādidhammaṃ. Caraṇasīlāti samādāya pavattanasīlā. Anu maggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminivipassanā, tassā caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā. Tassa vādo, catusaccadesanā.
Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññāpessantīti pajānāpessanti, saṅkāpessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttāniṃ karissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Saha dhammenāti ettha dhamma-saddo kāraṇapariyāyo 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 270) viyāti āha 『『sahetukena sakāraṇena vacanenā』』ti. Sappāṭihāriyanti sanissaraṇaṃ , yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha 『『niyyānikaṃ katvā dhammaṃ desessantī』』ti, navavidhaṃ lokuttaradhammaṃ pabodhessantīti attho. Ettha ca 『『paññāpessantī』』tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ 『『dvādasapadāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā』』ti (netti. saṅkhāre).
Sikkhattayasaṅgahitanti adhisīlasikkhādisikkhattayasaṅgahaṇaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajhānasukhavasena. Vuddhippattanti uḷārapaṇītabhāvagamanena sabbaso parivuddhiṃ upagataṃ. Sabbapāliphullaṃ viya abhiññāsampattivasena abhiññāsampadāhi sāsanābhivuddhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitanti bāhujaññaṃ. Tenāha 『『bahujanābhisamayavasenā』』ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthu vā puthuttaṃ bhūtaṃ pattanti puthubhūtaṃ. Tenāha 『『sabbākāra…pe… patta』』nti. Suṭṭhu pakāsitanti suṭṭhu sammadeva ādikalyāṇādibhāvena paveditaṃ.
Āyusaṅkhāraossajjanavaṇṇanā
169.Satiṃ sūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthaṃ cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho, yato ime kāyādayo asubhādito sammadeva pariññātā, catubbidhampi sammāsatiṃ yathātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti yasmā imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ tāva mahābodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayanaṃ parisamāpitabbaṃ, taṃ idāni māsattayeneva parisamāpanaṃ pāpuṇissati, tasmā abhāsi 『『visākhapuṇṇamāyaṃ parinibbāyissāmī』』ti, evaṃ buddhañāṇena paricchinditvā sabbabhāgena nicchayaṃ katvā. Āyusaṅkhāraṃ vissajjīti āyuno jīvitassa abhisaṅkhārakaṃ phalasamāpattidhammaṃ 『『na samāpajjissāmī』』ti vissajji taṃvissajjaneneva tena abhisaṅkhariyamānaṃ jīvitasaṅkhāraṃ 『『nappavattessāmī』』ti vissajji. Tenāha 『『tatthā』』tiādi. Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahattaṃ dassetuṃ 『『tadā kira…pe… kampitthā』』ti vuttaṃ. Sā pana jātikkhettabhūtā dasasahassī lokadhātu eva, na yā kāci, yā mahābhinīhāramahājātiādīsupi kampittha. Tadāpi tattikāya eva kampane kiṃ kāraṇaṃ ? Jātikkhettabhāvena tasseva ādito pariggahassa katattā. Pariggahakaraṇaṃ cassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tāvatakameva jātikkhettaṃ ahosi. Tathā hi vuttaṃ 『『dasasahassī lokadhātū, nissaddā honti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī』』ti ca ādi (bu. vaṃ. 84-91). Udakapariyantaṃ katvā chappakārapavedhanena avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha 『『bhayajanako』』ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ. Na cettha kāci bherī 『『devadundubhī』』ti adhippetā, atha kho uppātabhāvena labbhamāno ākāsagato nigghosasaddo. Tenāha 『『devo』』tiādi. Devoti megho. Tassa hi acchabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha 『『devo sukkhagajjitaṃ gajjī』』ti.
Pītivegavissaṭṭhanti 『『evaṃ cirataraṃ kālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, idāni na cirasseva nikkhipissatī』』ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udānesi. Evaṃ pana udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ 『『kasmā』』tiādi vuttaṃ.
Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ 『『tulita』』nti vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ parito khaṇḍitabhāvena 『『paritta』』nti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya, vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato mahaggataṃ 『『atula』』nti vuttaṃ, tāni kāraṇāni rūpāvacarato āruppassa sātisayāni vijjantīti 『『arūpāvacaraṃ atula』』nti vuttaṃ, itarañca 『『tula』』nti, appavipākaṃ tīsupi kammesu yaṃ tanuvipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ, ukkaṭṭhanti dvidhā bhinditvā dvīsu bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ vuttanayeneva appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha 『『sambhavassa hetubhūta』』nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena, gocarāsevanāya ca nirato. Savipākaṃ samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ. Na ca taṃ kāmādibhavābhisaṅkhārakanti tato visesanatthaṃ 『『sambhava』』nti vatvā 『『bhavasaṅkhāra』』nti vuttaṃ. Ossajjīti ariyamaggena avassajji . Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃ kilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇaṃ avoca 『『ajjhattarato samāhito』』ti.
Tīrentoti 『『uppādo bhayaṃ, anuppādo khema』』ntiādinā vīmaṃsanto. 『『Tulento tīrento』』tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『pañcakkhandhā』』ti ādiṃ vatvā bhavasaṅkhārassa avassajjanākāraṃ sarūpato dassesi. 『『Eva』』ntiādinā pana udānavaṇṇanāyaṃ ādito vuttamatthaṃ nigamanavasena dassesi.
Mahābhūmicālavaṇṇanā
- Yanti karaṇe vā adhikaraṇe vā paccattavacananti adhippāyena āha 『『yena samayena, yasmiṃ vā samaye』』ti. Ukkhepakavātāti udakasandhārakavātaṃ upacchinditvā ṭhitaṭṭhānato khepakavātā. 『『Saṭṭhi…pe… bahala』』nti idaṃ tassa vātassa ubbedhappamāṇameva gahetvā vuttaṃ, āyāmavitthārato pana dasasahassacakkavāḷappamāṇampi udakasandhārakavātaṃ upacchindatiyeva. Ākāseti pubbe vātena patiṭṭhitokāse. Puna vātoti ukkhepakavāte tathākatvā vigate udakasandhārakavāto puna ābandhitvāgaṇhāti yathā taṃ udakaṃ na bhassati, evaṃ utthambhentaṃ ābandhanavitānavasena bandhitvā gaṇhāti. Tato udakaṃ uggacchatīti tato ābandhitvā gahaṇato tena vātena utthambhitaṃ udakaṃ uggacchati upari gacchati. Hotiyevāti antarantarā hotiyeva. Bahalabhāvenāti mahāpathaviyā mahantabhāvena. Sakalā hi mahāpathavī tadā oggacchati, uggacchati ca, tasmā kampanaṃ na paññāyati.
Ijjhanassāti icchitatthasijjhanassa. Anubhavitabbassaissariyasampattiādikassa. Parittāti paṭiladdhamattā nātisubhāvitā. Tathā ca bhāvanā balavatī na hotīti āha 『『dubbalā』』ti. Saññāsīsena hi bhāvanā vuttā. Appamāṇāti paguṇā subhāvitā. Sā hi thirā daḷhatarā hotīti āha 『『balavā』』ti. 『『Parittā pathavīsaññā, appamāṇā āposaññā』』ti desanāmattameva, āposaññāya pana subhāvitāya pathavīkampo sukheneva ijjhatīti ayamettha adhippāyo veditabbo. Saṃvejento dibbasampattiyā pamattaṃ sakkaṃ devarājānaṃ. Vīmaṃsanto vā tāvadeva samadhigataṃ attano iddhibalaṃ. Mahāmoggallānattherassa pāsādakampanaṃ pākaṭanti taṃ anāmasitvā saṅgharakkhitasāmaṇerassa pāsādakampanaṃ dassetuṃ 『『so kirāyasmā』』tiādi vuttaṃ. Pūtimisso gandho etassāti pūtigandho, tena pūtigandheneva adhigatamātukucchisambhavaṃ viya gandheneva sīsena, ativiya dārako evāti attho.
Ācariyanti ācariyūpadesaṃ. Iddhābhisaṅkhāro nāma iddhividhappaṭipakkhādībhāvena icchitabbo, so ca upāye kosallassa attanā na sammā uggahitattā na tāva sikkhitoti āha 『『asikkhitvāva yuddhaṃ paviṭṭhosī』』ti. 『『Pilavanta』』nti iminā sakalameva pāsādavatthuṃ udakaṃ katvā adhiṭṭhātabbapāsādova tattha pilavatīti dasseti. Adhiṭṭhānakkamaṃ pana upamāya dassento 『『tāta…pe… jānāhī』』ti āha. Tattha kapallakapūvanti āsittakapūvaṃ, taṃ pacantā kapāle paṭhamaṃ kiñci piṭṭhaṃ ṭhapetvā anukkamena vaḍḍhetvā antantena paricchindanti pūvaṃ samantato paricchinnaṃ katvā ṭhapenti, evaṃ 『『āpokasiṇavasena 『pāsādena patiṭṭhitaṭṭhānaṃ udakaṃ hotū』ti adhiṭṭhahanto samantato pāsādassa yāva pariyantā yathā udakaṃ hoti, tathā adhiṭṭhātabba』』nti upamāya upadisati.
Mahāpadānevuttamevāti 『『dhammatā esā, bhikkhave, yadā bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamatī』』ti (dī. ni. 2.18) vatvā 『『ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī』』ti (dī. ni. 2.18), tathā 『『dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamatī』』ti (dī. ni. 2.30) vatvā 『『ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhatī』』ti (dī. ni. 2.32) ca mahābodhisattassa gabbhokkantiyaṃ, abhijātiyañca dhammatāvasena mahāpadānepathavīkampassa vuttattā itaresupi catūsu ṭhānesu pathavīkampo dhammatāvasenevāti mahāpadāneatthato vuttaṃ evāti adhippāyo.
Idāni nesaṃ pathavīkampanaṃ kāraṇato, pavattiākārato ca vibhāgaṃ dassetuṃ 『『iti imesū』』tiādi vuttaṃ. Dhātukopenāti ukkhepakadhātusaṅkhātāya vāyodhātuyā pakopena. Iddhānubhāvenāti ñāṇiddhiyā vā kammavipākajiddhiyā vā pabhāvena, tejenāti attho. Puññatejenāti puññānubhāvena, mahābodhisattassa puññabalenāti attho. Ñāṇatejenāti paṭivedhañāṇānubhāvena. Sādhukāradānavasenāti yathā anaññasādhāraṇena paṭivedhañāṇānubhāvena abhihatā mahāpathavī abhisambodhiyaṃ akampittha, evaṃ anaññasādhāraṇena desanāñāṇānubhāvena abhihatā mahāpathavī akampittha, taṃ panassā sādhukāradānaṃ viya hotīti 『『sādhukāradānavasenā』』ti vuttaṃ.
Yena pana bhagavā asītianubyañjanapaṭimaṇḍitadvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.33; 3.198; ma. ni. 2.385) vicitrarūpakāyo sabbākāraparisuddhasīlakkhandhādiguṇaratanasamiddhidhammakāyo puññamahattathāmamahattayasamahaāiddhimahattapaññāmahattānaṃ paramukkaṃsagato asamo asamasamo appaṭipuggalo arahaṃ sammāsambuddho attano attabhāvasaññitaṃ khandhapañcakaṃ kappaṃ vā kappāvasesaṃ vā ṭhapetuṃ samatthopi saṅkhatadhammaṃ paṭijigucchanākārappavattena ñāṇavisesena tiṇāyapi amaññamāno āyusaṅkhārossajjanavidhinā nirapekkho ossajji. Tadanubhāvābhihatā mahāpathavī āyusaṅkhārossajjane akampittha, taṃ panassā kāruññasabhāvasaṇṭhitā viya hotīti vuttaṃ 『『kāruññasabhāvenā』』ti . Yasmā bhagavā parinibbānasamaye catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajji antarantarā phalasamāpattisamāpajjanena, tassa pubbabhāge sātisayaṃ tikkhaṃ sūraṃ vipassanāñāṇañca pavattesi, 『『yadatthañca mayā evaṃ sucirakālaṃ anaññasādhāraṇo paramukkaṃsagato ñāṇasambhāro sambhato, anuttaro ca vimokkho samadhigato, tassa vata me sikhāppattaphalabhūtā accantaniṭṭhā anupādisesanibbānadhātu ajja samijjhatī』』ti bhiyyo ativiya somanassappattassa bhagavato pītivipphārādiguṇavipulatarānubhāvo parehi asādhāraṇañāṇātisayo udapādi, yassa samāpattibalasamupabrūhitassa ñāṇātisayassa ānubhāvaṃ sandhāya idaṃ vuttaṃ 『『dveme piṇḍapātā samasamaphalā samasamavipākā』』tiādi (udā. 75), tasmā tassa ānubhāvena samabhihatā mahāpathavī akampittha. Taṃ panassā tassaṃ velāyaṃ ārodanākārappatti viya hotīti 『『aṭṭhamo ārodanenā』』ti vuttaṃ.
Idāni saṅkhepato vuttamatthaṃ vivaranto 『『mātukucchiṃ okkamante』』tiādimāha. Ayaṃ panatthoti 『『sādhukāradānavasenā』』tiādinā vutto attho. Pathavīdevatāya vasenāti ettha samuddadevatā viya mahāpathaviyā adhidevatā kira nāma atthi. Tādise kāraṇe sati tassā cittavasena ayaṃ mahāpathavī saṅkampati sampakampati sampavedhati, yathā vātavalāhakadevatānaṃ cittavasena vātā vāyanti, sītuṇhaabbhavassavalāhakadevatānaṃ cittavasena sītādayo bhavanti. Tathā hi visākhapuṇṇamāyaṃ abhisambodhiatthaṃ bodhirukkhamūle nisinnassa lokanāthassa antarāyakaraṇatthaṃ upaṭṭhitaṃ mārabalaṃ vidhamituṃ –
『『Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;
Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā』』ti. (cariyā. 1.124) –
Vacanasamanantaraṃ mahāpathavī bhijjitvā saparisaṃ māraṃ parivattesi. Etanti sādhukāradānādi. Yadipi natthi acetanattā, dhammatāvasena pana vuttanayena siyāti sakkā vattuṃ. Dhammatā pana atthato dhammasabhāvo, so puññadhammassa vā ñāṇadhammassa vā ānubhāvasabhāvoti. Tayidaṃ sabbaṃ vicāritameva, evañca katvā –
『『Ime dhamme sammasato, sabhāvasarasalakkhaṇe;
Dhammatejena vasudhā, dasasahassī pakampathā』』ti. (bu. vaṃ. 1.166);
Ādi vacanañca samatthitaṃ hoti.
Niddiṭṭhanidassananti niddiṭṭhassa atthassa niyyātanaṃ, nigamananti attho. Ettāvatāti pathavīkampādiuppādajananena ceva pathavīkampassa bhagavato hetunidassanena ca. 『『Addhā ajja bhagavatā āyusaṅkhāro ossaṭṭho』』ti sallakkhesi pārisesañāyena. Evañhi tadā thero tamatthaṃ vīmaṃseyya nāyaṃ bhūmikampo dhātuppakopahetuko tassa apaññāyamānarūpattā, bāhirakopi isi evaṃ mahānubhāvo buddhakāle natthi, sāsanikopi satthu anārocetvā evaṃ karonto nāma natthi, sesānaṃ pañcannaṃ idāni asambhavo, evaṃ bhūmikampo cāyaṃ mahābhiṃsanako salomahaṃso ahosi, tasmā pārisesato āha 『『ajja bhagavatā āyusaṅkhāro ossaṭṭhoti sallakkhesī』』ti.
Aṭṭhaparisavaṇṇanā
172.Okāsaṃ adatvāti 『『tiṭṭhatu bhante bhagavā kappa』』ntiādi (dī. ni. 2.178) nayappavattāya therassa āyācanāya avasaraṃ adatvā. Aññānipi aṭṭhakāni sampiṇḍento hetuaṭṭhakato aññāni parisābhibhāyatanavimokkhavasena tīṇi aṭṭhakāni saṅgahetvā dassento 『『aṭṭha kho imā』』tiādimāha. 『『Āyasmato ānandassa sokuppattiṃ pariharanto vikkhepaṃ karonto』』ti keci sahasā bhaṇite balavasoko uppajjeyyāti.
Samāgantabbato, samāgacchatīti vā samāgamo, parisā. Bimbisārapamukho samāgamo bimbisārasamāgamo. Sesadvayepi eseva nayo. Bimbisāra…pe… samāgamādisadisaṃ khattiyaparisanti yojanā. Aññesu cakkavāḷesupi labbhateyeva satthu khattiyaparisādiupasaṅkamanaṃ. Ādito tehi saddhiṃ satthu bhāsanaṃ ālāpo. Kathanapaṭikathanaṃ sallāpo. Dhammupasañhitā pucchā paṭipucchā dhammasākacchā. Saṇṭhānaṃ paṭicca kathanaṃ saṇṭhānapariyāyattā vaṇṇa-saddassa 『『mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』tiādīsu (saṃ. ni. 1.138) viya. 『『Tesa』』nti padaṃ ubhayapadāpekkhaṃ 『『tesampi lakkhaṇasaṇṭhānaṃ viya satthu sarīrasaṇṭhānaṃ, tesaṃ kevalaṃ paññāyati evā』』ti. Nāpi āmukkamaṇikuṇḍalo bhagavā hotīti yojanā. Chinnassarāti dvidhābhūtassarā. Gaggarassarāti jajjaritassarā. Bhāsantaranti tesaṃ sattānaṃ bhāsato aññaṃ bhāsaṃ. Vīmaṃsāti cintanā. 『『Kimatthaṃ…pe… desetī』』ti idaṃ nanu attānaṃ jānāpetvā dhamme kathite tesaṃ sātisayo pasādo hotīti iminā adhippāyena vuttaṃ? Yesaṃ attānaṃ ajānāpetvāva dhamme kathite pasādo hoti, na jānāpetvā, tādise sandhāya satthā tathā karoti. Tattha payojanamāha 『『vāsanatthāyā』』ti. Evaṃ sutopīti evaṃ aviññātadesako aviññātāgamanopi suto dhammo attano dhammasudhammatāyeva anāgate paccayo hoti suṇantassa.
『『Ānandā』』tiādiko saṅgītianāruḷho pāḷidhammo eva tathā dassito. Esa nayo ito paresupi evarūpesu ṭhānesu.
Aṭṭhaabhibhāyatanavaṇṇanā
- Abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ. Ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato, manāyatanadhammāyatanabhāvato vātipi sasampayuttaṃ jhānaṃ abhibhāyatanaṃ. Tenāha 『『abhibhavanakāraṇānī』』tiādi. Tāni hīti abhibhāyatanasaññitāni jhānāni. 『『Puggalassa ñāṇuttariyatāyā』』ti idaṃ ubhayatthāpi yojetabbaṃ. Kathaṃ? Paṭipakkhabhāvena paccanīkadhamme abhibhavanti puggalassa ñāṇuttariyatāya ārammaṇāni abhibhavanti. Ñāṇabaleneva hi ārammaṇābhibhavanaṃ viya paṭipakkhābhibhavo pīti.
Parikammavasena ajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati, taṃ pana ajjhattaparikammavasena laddhaṃ kasiṇanimittaṃ avisuddhameva hoti, na bahiddhāparikammavasena laddhaṃ viya visuddhaṃ.
Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha 『『avaḍḍhitānī』』ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idaṃ abhibhāyatanaṃ vuttaṃ. Parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti āha 『『ñāṇuttariko puggalo』』ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ, samāpajjanañca upacārajjhānādhigamasamanantarameva appanājhānuppādananti āha 『『saha nimittuppādenevettha appanaṃ pāpetī』』ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇaṃ vacanametaṃ. Yo 『『khippābhiñño』』ti vuccati, tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanaṃ appanaṃ neti.
Ettha ca keci 『『uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhānapakkhikā eva, tadanantarañca bhavaṅgaparivāsena, upacārāsevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī』』ti vadanti, taṃ tesaṃ matimattaṃ. Na hi parivāsitaparikammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā, tasmā upacārajjhānādhigamanato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto 『『saha nimittuppādenevettha appanaṃ pāpetī』』ti vutto. Saha nimittuppādenevāti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ, adhippāyo vuttanayeneva veditabbo, na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato. Samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāyavasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ pana 『『iminā tassa pubbābhogo kathito』』ti (dha. sa. aṭṭha. 204) vuttaṃ. Antosamāpattiyaṃ tathā ābhogābhāve kasmā 『『jhānasaññāyapī』』ti vuttanti āha 『『abhibhavana…pe… atthī』』ti.
Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivasena vaḍḍhiṃ pāpitānīti tathā vaḍḍhanassevettha asambhavato. Tenāha 『『mahantānī』』ti. Bhattavaḍḍhitakanti bhuñjanabhājanaṃ vaḍḍhetvā dinnabhattaṃ, ekāsane purisena bhuñjitabbabhattato upaḍḍhabhattanti attho.
Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī, saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanaṃ evettha alābhitā.
Bahiddhāvauppannanti bahiddhā vatthusmiṃyeva uppannaṃ. Abhidhamme pana 『『ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni…pe… appamāṇāni suvaṇṇadubbaṇṇānī』』ti (dha. sa. 220) evaṃ catunnaṃ abhibhāyatanānaṃ āgatattā abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) 『『kasmā pana 『yathā suttante ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānītiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā』ti codanaṃ katvā 『ajjhattarūpānaṃ anabhibhavanīyato』ti kāraṇaṃ vatvā, tattha vā hi idha vā bahiddhā rūpāneva abhibhavitabbāni, tasmā tāni niyamato vattabbānīti tatrāpi idhāpi vuttāni. 『Ajjhattaṃ rūpasaññī』ti idaṃ pana satthu desanāvilāsamattamevā』』ti vuttaṃ. Ettha ca vaṇṇābhogarahitāni, sahitāni ca sabbāni parittāni 『『parittāni suvaṇṇadubbaṇṇānī』』ti vuttāni, tathā appamāṇāni 『『appamāṇāni suvaṇṇadubbaṇṇānī』』ti. Atthi hi so pariyāyo parittāni abhibhuyya tāni ce kadāci vaṇṇavasena ābhujitāni honti, suvaṇṇadubbaṇṇāni abhibhuyyāti. Pariyāyakathā hi suttantadesanāti. Abhidhamme (dha. sa. 222) pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanavisesoti. Tathā idha pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti 『『ajjhattaṃ rūpasaññī』』tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthaabhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito. Abhidhamme pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni ; sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ 『『ajjhattaṃ rūpasaññī』』ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato 『『rūpī rūpāni passatī』』tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati. 『『Ajjhattarūpānaṃ anabhibhavanīyato』』ti idaṃ katthacipi 『『ajjhattaṃ rūpāni passatī』』ti avatvā sabbattha yaṃ vuttaṃ 『『bahiddhā rūpāni passatī』』ti, tassa kāraṇavacanaṃ, tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme (dha. sa. 223) vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhā rūpānaṃ viya abhūtattā. Desanāvilāso ca yathāvuttavavatthānavasena veditabbo veneyyajjhāsayavasena vijjamānapariyāyakathābhāvato. 『『Suvaṇṇadubbaṇṇānī』』ti eteneva siddhattā na nīlādi abhibhāyatanāni vattabbānīti ce? Taṃ na, nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā, appamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃ yaṃ caritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ 『『imesu panā』』tiādi vuttaṃ.
Sabbasaṅgāhakavasenāti sakalanīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena cakkhuviññāṇādiviññāṇavīthiyā gahetabbatāvasena. Obhāsavasenāti sappabhāsatāya avabhāsanavasena. Umāpupphanti atasipupphaṃ. Nīlameva hoti vaṇṇasaṅkarābhāvato. Bārāṇasisambhavanti bārāṇasiyaṃ samuṭṭhitaṃ.
Ekaccassa ito bāhirakassa appamāṇaṃ ativitthāritaṃ kasiṇanimittaṃ olokentassa bhayaṃ uppajjeyya 『『kiṃ nu kho idaṃ sakalaṃ lokaṃ abhibhavitvā ajjhottharitvā gaṇhātī』』ti, tathāgatassa pana tādisaṃ bhayaṃ vā sārajjaṃ vā natthīti abhītabhāvadassanatthameva ānītāni.
Aṭṭhavimokkhavaṇṇanā
174.Uttānatthāyeva heṭṭhā atthato vibhattattā. Ekaccassa vimokkhoti ghosopi bhayāvaho vaṭṭābhiratabhāvato, tathāgatassa pana vimokkhe upasampajja viharatopi taṃ natthīti abhītabhāvadassanatthameva ānītāni.
Ānandayācanakathāvaṇṇanā
178.Bodhīti sabbaññutaññāṇaṃ. Tañhi 『『catumaggañāṇapaṭivedha』』ntveva vuttaṃ sabbaññutaññāṇappaṭivedhassa taṃmūlakattā. Evaṃ vuttabhāvanti 『『ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyyā』』ti (dī. ni. 2.166) evaṃ vuttabhāvaṃ.
179.Tampi oḷārikanimittaṃ kataṃ tassa mārena pariyuṭṭhitacetaso na paṭividdhaṃ na sallakkhitaṃ.
183.Ādikehīti evamādīhi mittāmaccasuhajjāhi. Piyāyitabbato piyehi. Manavaḍḍhanato manāpehi. Jātiyāti jātianurūpagamanena. Nānābhāvo visuṃbhāvo asambaddhabhāvo. Maraṇena vinābhāvoti cutiyā tenattabhāvena apunarāvattanato vippayogo. Bhavena aññathābhāvoti bhavantaraggahaṇena purimākārato aññākāratā 『『kāmāvacarasatto rūpāvacaro hotī』』tiādinā, tatthāpi 『『manusso devo hotī』』tiādināpi yojetabbo. Kutettha labbhāti kuto kuhiṃ kismiṃ nāma ṭhāne ettha etasmiṃ khandhappavatte 『『yaṃ taṃ jātaṃ…pe… mā palujjī』』ti laddhuṃ sakkā. Na sakkā eva tādisassa kāraṇassa abhāvatoti āha 『『netaṃ ṭhānaṃ vijjatī』』ti. Evaṃ acchariyabbhutadhammaṃ tathāgatassāpi sarīraṃ, kimaṅgaṃ pana aññesanti adhippāyo. 『『Paccāvamissatī』』ti netaṃ ṭhānaṃ vijjati satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhārānaṃ ossaṭṭhattā, buddhakiccassa ca pariyosāpitattā. Na hettha māsattayato paraṃ buddhaveneyyā labbhantīti.
- Sāsanassa ciraṭṭhiti nāma sasambhārehi ariyamaggadhammehi kevalehīti āha 『『sabbaṃ lokiyalokuttaravaseneva kathita』』nti lokiyāhi sīlasamādhipaññāhi vinā lokuttaradhammasamadhigamassa asambhavato.
Tatiyabhāṇavāravaṇṇanā niṭṭhitā.
Nāgāpalokitavaṇṇanā
186.Nāgāpalokitanti nāgassa viya apalokitaṃ, hatthināgassa apalokanasadisaṃ apalokananti attho. Āhaccāti phusitvā. Aṅkusakalaggāni viyāti aṅkusakāni viya aññamaññasmiṃ laggāni āsattāni hutvā ṭhitāni. Ekābaddhānīti aññamaññaṃ ekato ābaddhāni. Tasmāti gīvaṭṭhīnaṃ ekagghanānaṃ viya ekābaddhabhāvena, na kevalaṃ gīvaṭṭhīnaṃyeva, atha kho sabbānipi tāni buddhānaṃ ṭhapetvā bāhusandhiādikā dvādasa mahāsandhiyo, aṅgulisandhiyo ca itarasandhīsu ekābaddhāni hutvā ṭhitāni, yato nesaṃ pakatihatthīnaṃ koṭisahassabalappamāṇaṃ kāyabalaṃ hoti. Vesālinagarābhimukhaṃ akāsi kaṇṭakaparivattane viya kapilanagarābhimukhaṃ. Yadi evaṃ kathaṃ taṃ nāgāpalokitaṃ nāma jātaṃ? Tadajjhāsayaṃ upādāya. Bhagavā hi nāgāpalokitavaseneva apaloketukāmo jāto, puññānubhāvena panassa patiṭṭhitaṭṭhānaṃ parivatti, tena taṃ 『『nāgāpalokitaṃ』』 tveva vuccati.
『『Idaṃ pacchimakaṃ ānanda tathāgatassa vesāliyā dassana』』nti nayidaṃ vesāliyā apalokanassa kāraṇavacanaṃ anekantikattā, bhūtakathanamattaṃ panetaṃ. Maggasodhanavasena taṃ dassetvā aññadevettha apalokanakāraṇaṃ dassetukāmo 『『nanu cā』』tiādimāha. Taṃ taṃ sabbaṃ pacchimadassanameva anukkamena kusināraṃ gantvā parinibbātukāmatāya tato tato nikkhantattā. 『『Anacchariyattā』』ti iminā yathāvuttaṃ anekantikattaṃ pariharati, tayidaṃ sodhanamattaṃ. Idaṃ panettha aviparītaṃ kāraṇanti dassetuṃ 『『apicā』』tiādi vuttaṃ. Na hi bhagavā sāpekkho vesāliṃ apalokesi, 『『idaṃ pana me gamanaṃ apunarāgamana』』nti dassanamukhena bahujanahitāya bahujanasukhāya lokānukampāya apalokesi. Tenāha 『『apica vesālirājāno』』tiādi.
Antakaroti sakalavaṭṭadukkhassa sakasantāne, parasantāne ca vināsakaro abhāvakaro. Buddhacakkhudhammacakkhudibbacakkhumaṃsacakkhusamantacakkhusaṅkhātehi pañcahi cakkhūhi cakkhumā. Savāsanānaṃ kilesānaṃ samucchinnattā sātisayaṃ kilesaparinibbānena parinibbuto.
Catumahāpadesavaṇṇanā
187.Mahāokāseti mahante okāse. Mahantāni dhammassa patiṭṭhāpanaṭṭhānāni. Yesu patiṭṭhāpito dhammo nicchīyati asandehato, kāni pana tāni? Āgamanavisiṭṭhāni suttotaraṇādīni. Dutiyavikappe apadisantīti apadesā, 『『sammukhā metaṃ āvuso bhagavato suta』』ntiādinā kenaci ābhatassa 『『dhammo』』ti vinicchinane kāraṇaṃ. Kiṃ pana tanti? Tassa yathābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Yasmā dhammassa dve samparāyā satthā, sāvakā ca, tesu ca sāvakā saṅghagaṇapuggalavasena tividhā , evaṃ 『『tumhākaṃ mayā yaṃ dhammo paṭiggahito』』ti apadisitabbānaṃ bhedena cattāro. Tenāha 『『sammukhā me taṃ āvuso bhagavato suta』』ntiādi. Tathā ca vuttaṃ nettiyaṃ 『『cattāro mahāpadesā buddhāpadeso saṅghāpadeso sambahulattherāpadeso ekattherāpadeso. Ime cattāro mahāpadesā』』ti (netti. 18) buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. Tenāha 『『buddhādayo…pe… mahākāraṇānī』』ti.
188.Nevaabhinanditabbanti na sampaṭicchitabbaṃ. Ganthassa sampaṭicchanaṃ nāma savananti āha 『『na sotabba』』nti. Padabyañjanānīti padāni ca byañjanāni ca, atthapadāni, byañjanapadāni cāti attho. Pajjati attho etehīti padāni, akkharādīni byañjanapadāni. Pajjitabbato padāni, saṅkāsanādīni atthapadāni. Aṭṭhakathāyaṃpana 『『『padasaṅkhātāni byañjanānī』ti byañjanapadāneva vuttānī』』ti keci, taṃ na, atthaṃ byañjentīti byañjanāni, byañjanapadāni, tehi byañjitabbato byañjanāni, atthapadānīti ubhayasaṅgahato. Imasmiṃ ṭhāneti tenābhatasuttassa imasmiṃ padese. Pāḷi vuttāti kevalo pāḷidhammo pavatto. Attho vuttoti pāḷiyā attho pavatto niddiṭṭho. Anusandhi kathitoti yathāraddhadesanāya, upari desanāya ca anusandhānaṃ kathitaṃ sambandho kathito . Pubbāparaṃ kathitanti pubbenāparaṃ avirujjhanañceva visesādhānañca kathitaṃ pakāsitaṃ. Evaṃ pāḷidhammādīni sammadeva sallakkhetvā gahaṇaṃ sādhukaṃ uggahaṇanti āha 『『suṭṭhu gahetvā』』ti. Sutte otāretabbānīti ñāṇena sutte ogāhetvā tāretabbāni, taṃ pana ogāhetvā taraṇaṃ tattha otaraṇaṃ anuppavesanaṃ hotīti vuttaṃ 『『sutte otāretabbānī』』ti. Saṃsandetvā dassanaṃ sandassananti āha 『『vinaye saṃsandetabbānī』』ti.
Kiṃ pana taṃ suttaṃ, ko vā vinayoti vicāraṇāya ācariyānaṃ matibhedamukhena tamatthaṃ dassetuṃ 『『ettha cā』』tiādi vuttaṃ. Vinayoti vibhaṅgapāṭhamāha. So hi mātikāsaññitassa suttassa atthasūcanato 『『sutta』』nti vattabbataṃ arahati. Vividhanayattā, visiṭṭhanayattā ca vinayo, khandhakapāṭho. Evanti evaṃ suttavinayesu pariggayhamānesu vinayapiṭakampi na pariyādīyati parivārapāḷiyā asaṅgahitattā. Suttantābhidhammapiṭakāni vā suttaṃ atthasūcanādiatthasambhavato. Evampīti 『『suttantābhidhammapiṭakāni suttaṃ, vinayapiṭakaṃ vinayo』』ti evaṃ suttavinayavibhāge vuccamānepi. Na tāva pariyādīyantīti na tāva anavasesato pariggayhanti, kasmāti āha 『『asuttanāmakañhī』』tiādi. Yasmā 『『sutta』』nti imaṃ nāmaṃ anāropetvā saṅgītampi jātakādibuddhavacanaṃ atthi, tasmā vuttanayena tīṇi piṭakāni na pariyādiṇṇānīti. Suttanipātaudānaitivuttakādīni dīghanikāyādayo viya suttanāmaṃ āropetvā asaṅgītānīti adhippāye panettha jātakādīhi saddhiṃ tānipi gahitāni. Buddhavaṃsacariyāpiṭakānaṃ panettha aggahaṇe kāraṇaṃ maggitabbaṃ, kiṃ vā tena magganena? Sabbopāyaṃ vaṇṇanānayo theravādaṃ dassanamukhena paṭikkhitto evāti.
Atthīti kiṃ atthi, asuttanāmakaṃ buddhavacanaṃ natthi evāti dasseti. Tathā hi nidānavaṇṇanāyaṃ (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) amhehi vuttaṃ 『『suttanti sāmaññavidhi, visesavidhayo pare』』ti. Taṃ sabbaṃ paṭikkhipitvā 『『suttanti vinayo』』tiādinā vuttaṃ saṃvaṇṇanānayaṃ 『『nāyamattho idhādhippeto』』ti paṭisodhetvā. Vineti etena kileseti vinayo, kilesavinayanūpāyo, so eva ca naṃ karotīti kāraṇanti āha 『『vinayo pana kāraṇa』』nti.
Dhammeti pariyattidhamme. Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saññogāyāti bhavasaṃyojanāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhibhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇagaṇasaṅgaṇavihārāya. Kosajjāyāti kusītabhāvāya. Dubbharatāyāti dupposatāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaññogāyāti kāmabhavādīhi visaṃyujjanatthāya. Apacayāyāti sabbassāpi vaṭṭassa apacayanāya, nibbānāyāti attho. Appicchatāyāti paccayappicchatādivasena sabbaso icchāpagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhibhāvāya. Pavivekāyāti pavivittabhāvāya, kāyavivekāditadaṅgavivekādivivekasiddhiyā. Vīriyārambhāyāti kāyikassa ceva, cetasikassa ca vīriyassa paggahaṇatthāya. Subharatāyāti sukhaposanatthāya. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo. Eso vinayo, sammadeva apāyādīsu apatanavasena dhāraṇato, kilesānaṃ vinayanato, satthu sammāsambuddhassa ovādānusiṭṭhibhāvato etaṃ satthusāsananti dhāreyyāsi jāneyyāsi, avabujjheyyāsīti attho. Catusaccassa sūcanaṃ suttanti āha 『『sutteti tepiṭake buddhavacane』』ti. Tepiṭakañhi buddhavacanaṃ saccavinimuttaṃ natthi. Rāgādivinayanakāraṇaṃ tathāgatena suttapadena pakāsitanti āha 『『vinayeti etasmiṃ rāgādivinayakāraṇe』』ti.
Sutte osaraṇañcettha tepiṭake buddhavacane pariyāpannatāvaseneva veditabbaṃ, na aññathāti āha 『『suttapaṭipāṭiyā katthaci anāgantvā』』ti. Challiṃ uṭṭhapetvāti arogassa mahato rukkhassa tiṭṭhato upakkamena challiyā sakalikāya, papaṭikāya vā uṭṭhapanaṃ viya arogassa sāsanadhammassa tiṭṭhato byañjanamattena tappariyāpannaṃ viya hutvā challisadisaṃ pubbāparaviruddhatādidosaṃ uṭṭhapetvā paridīpetvā, tādisāni pana ekaṃsato guḷhavessantarādipariyāpannāni hontīti āha 『『guḷhavessantara…pe…paññāyantīti attho』』ti . Rāgādivinayeti rāgādīnaṃ vinayanatthe. Tadākāratāya na paññāyamānāni na dissamānāni chaḍḍetabbāni vajjitabbāni na gahetabbāni. Sabbatthāti sabbavāresu.
Imasmiṃpana ṭhāneti imasmiṃ mahāpadesaniddesaṭṭhāne. 『『Sutte cattāro mahāpadesā』』tiādinā vuttampi avuttena saddhiṃ gahetvā pakiṇṇakakathāya mātikaṃ uddisati. Ñātuṃ icchito attho pañho, tassa vissajjanāni pañhābyākaraṇāni, atthasūcanādiatthena suttaṃ, pāḷi, taṃ suttaṃ anulometi anukūletīti suttānulomaṃ, mahāpadeso. Ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti ācariyavādo aṭṭhakathā. Tassa tassa therassa attano eva mati adhippāyoti attanomati. Dhammavinicchaye patteti dhamme vinicchinitabbe upaṭṭhite. Imeti anantaraṃ vuttā cattāro mahāpadesā. Pamīyati dhammo paricchijjati vinicchīyati etenāti pamāṇaṃ. Tenāha 『『yaṃ ettha sametī』』tiādi. Itaranti mahāpadesesu asamentaṃ. Puna itaranti akappiyaṃ anulomentaṃ kappiyaṃ paṭibāhantaṃ sandhāyāha.
Ekaṃseneva byākātabbo vissajjetabboti ekaṃsabyākaraṇīyo. Vibhajjāti pucchitamatthaṃ avadhāraṇādibhedena vibhajitvā. Paṭipucchāti pucchantaṃ puggalaṃ paṭipucchitvā. Ṭhapanīyoti tidhāpi avissajjanīyattā ṭhapanīyo byākaraṇaṃ akatvā ṭhapetabbo. 『『Cakkhuṃ anicca』』nti pañhe uttarapadāvadhāraṇaṃ sandhāya 『『ekaṃseneva byākātabba』』nti vuttaṃ niccatāya lesassāpi tattha abhāvato. Purimapadāvadhāraṇe pana vibhajjabyākaraṇīyatā cakkhusotesu visesatthasāmaññatthānaṃ asādhāraṇabhāvato. Dvinnaṃ tesaṃ sadisatācodanā paṭipucchanamukheneva byākaraṇīyā paṭikkhepavasena, anuññātavasena ca vissajjitabbatoti āha 『『yathā cakkhu, tathā sotaṃ…pe… ayaṃ paṭipucchābyākaraṇīyo pañho』』ti. Taṃ jīvaṃ taṃ sarīranti jīvasarīrānaṃ anaññatāpañho. Yassa yena anaññatācoditā, so eva paramatthato nupalabbhatīti vañjhātanayassa matteyyatākittanasadisoti abyākātabbatāya ṭhapanīyo vuttoti. Imāni cattāri pañhabyākaraṇāni pamāṇaṃ teneva nayena tesaṃ pañhānaṃ byākātabbato.
Vinayamahāpadeso kappiyānulomavidhānato nippariyāyato anulomakappiyaṃ nāma, mahāpadesabhāvena pana taṃsadisatāya suttantamahāpadesesupi 『『anulomakappiya』』nti ayaṃ aṭṭhakathāvohāro. Yadipi tattha tattha bhagavatā pavattitapakiṇṇakadesanāva aṭṭhakathā, sā pana dhammasaṅgāhakehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthavaṇṇanānurūpeneva vācanāmaggaṃ āropitattā 『『ācariyavādo』』ti vuccati ācariyā vadanti saṃvaṇṇenti pāḷiṃ etenāti. Tenāha 『『ācariyavādo nāma aṭṭhakathā』』ti. Tisso saṅgītiyo āruḷho eva ca buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo mahindattherena tambapaṇṇidīpaṃ ābhato pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito nikāyantaraladdhisaṅkarapariharaṇatthaṃ. Attanomati nāma theravādo. Nayaggāhenāti suttādito labbhamānanayaggahaṇena. Anubuddhiyāti suttādīniyeva anugatabuddhiyā. Attano paṭibhānanti attano eva tassa atthassa vuttanayena upaṭṭhānaṃ, yathāupaṭṭhitā atthā eva tathā vuttā. Samentameva gahetabbanti yathā suttena saṃsandati, evaṃ mahāpadesato atthā uddharitabbāti dasseti. Pamādapāṭhavasena ācariyavādassa kadāci pāḷiyā asaṃsandanāpi siyā, so na gahetabboti dassento āha 『『ācariyavādopi suttena samentoyevagahetabbo』』ti. Sabbadubbalā puggalassa sayaṃ paṭibhānabhāvato. Tathā ca sāpi gahetabbā, kīdisī? Suttena samentā yevāti yojanā. Tāsūti tīsu saṅgītīsu. 『『Āgatameva pamāṇa』』nti iminā mahākassapādīhi saṅgītameva 『『sutta』』nti idhādhippetanti tadaññassa suttabhāvameva paṭikkhipati. Tadatthā eva hi tisso saṅgītiyo. Tatthāti gārayhasutte. Na ceva sutte osaranti, na ca vinaye sandissantīti veditabbāni tassa asuttabhāvato tena 『『anulomakappiyaṃ suttena samentameva gahetabba』』nti vuttaṃ evatthaṃ nigamanavasena nidasseti. Sabbattha 『『na itara』』nti vacanaṃ tattha tattha gahitāvadhāraṇaphaladassanaṃ daṭṭhabbaṃ.
Kammāraputtacundavatthuvaṇṇanā
189.Sūkaramaddavanti vanavarāhassa mudumaṃsaṃ. Yasmā cundo ariyasāvako sotāpanno, aññe ca bhagavato, bhikkhusaṅghassa ca āhāraṃ paṭiyādentā anavajjameva paṭiyādenti, tasmā vuttaṃ 『『pavattamaṃsa』』nti. Taṃ kirāti 『『nātitaruṇassā』』tiādinā vuttavisesaṃ. Tathā hi taṃ 『『mudu ceva siniddhañcā』』ti vuttaṃ. Mudumaṃsabhāvato hi abhisaṅkharaṇavisesena ca 『『maddava』』nti vuttaṃ. Ojaṃ pakkhipiṃsu 『『ayaṃ bhagavato pacchimako āhāro』』ti puññavisesāpekkhāya, taṃ pana tathāpakkhittadibbojatāya garutaraṃ jātaṃ.
Aññe yaṃ dujjīraṃ, taṃ ajānantā 『『kassaci adatvā vināsita』』nti upavadeyyunti parūpavādamocanatthaṃ bhagavā 『『nāhaṃ ta』』ntiādinā sīhanādaṃ nadati.
- Kathaṃ panāyaṃ sīhanādo nanu taṃ bhagavatopi sammāpariṇāmaṃ na gatanti? Nayidaṃ evaṃ daṭṭhabbaṃ, yasmā 『『sammadeva taṃ bhagavato pariṇāmaṃ gata』』nti vattuṃ arahati tappaccayā uppannassa vikārassa abhāvato, aññapaccayassa ca vikārassa mudubhāvaṃ āpāditattā. Tenāha 『『na pana bhuttappaccayā』』tiādi. Na hi bhagavā, aññe vā pana khīṇāsavā navavedanuppādanavasena āhāraṃ paribhuñjanti aṭṭhaṅgasamannāgatameva katvā āhārassa upabhuñjanato. Yadi evaṃ kasmā pāḷiyaṃ 『『bhattaṃ bhuttāvissa kharo ābādho uppajjī』』tiādi vuttaṃ? Taṃ bhojanuttarakālaṃ uppannattā vuttaṃ. 『『Na pana bhuttapaccayā』』ti vutto vāyamattho aṭṭhakathāyaṃ. Katupacitassa laddhokāsassa kammassa vasena balavatipi roge uppanne garusiniddhabhojanappaccayā vedanāniggaho jāto, tenāha 『『yadi hī』』tiādi. Patthitaṭṭhāneti icchitaṭṭhāne, icchā cassa tattha gantvā vinetabbaveneyyāpekkhā daṭṭhabbā. Gāthāyampi 『『suta』』nti iminā sutamattaṃ, paresaṃ vacanamattametaṃ, na pana bhojanappaccayā ābādhaṃ phusi dhīroti dasseti.
Pānīyāharaṇavaṇṇanā
- Pasannabhāvena udakassa acchabhāvo veditabboti āha 『『acchodakāti pasannodakā』』ti. Sādurasattā sātatāti āha 『『madhurodakā』』ti. Tanukameva salilaṃ visesato sītalaṃ, na bahalanti āha 『『tanusītalasalilā』』ti. Nikkaddamāti setabhāvassa kāraṇamāha. Paṅkacikkhallādivasena hi udakassa vivaṇṇatā, sabhāvato pana taṃ setavaṇṇaṃ evāti.
Pukkusamallaputtavatthuvaṇṇanā
192.Dhuravāteti paṭimukhavāte. Dīghapiṅgaloti dīgho hutvā piṅgalacakkhuko. Piṅgalakkhiko hi so 『『āḷāro』』ti paññāyittha. Evarūpanti dakkhati karissati bhavissatīti īdisaṃ. Īdisesūti yatra yaṃcāti evarūpanipātasaddayuttaṭṭhānesu.
- Vicarantiyo meghagabbhato niccharantiyo viya hontīti vuttaṃ 『『niccharantīsūti vicarantīsū』』ti. Navavidhāyāti navappakārāya. Navasu hi pakāresu ekavidhāpi asani tappariyāpannatāya 『『navavidhā』』 tveva vuccati. Īdisī hi esā ruḷhi aṭṭhavimokkhapattipi samaññā viya. Asaññaṃ karoti, yo tassā saddena , tejasā ca ajjhotthaṭo. Ekaṃ cakkanti ekaṃ maṇḍalaṃ. Saṅkāraṃ tīrentī paricchijjantī viya dassetīti saterā. Gaggarāyamānāti gaggarātisaddaṃ karontī, anuravadassanañhetaṃ. Kapisīsāti kapisīsākāravatī. Macchavilolikāti udake paripphandamānamaccho viya viluḷitākārā. Kukkuṭasadisāti pasāritapakkhakukkuṭākārā. Naṅgalassa kassanakāle kassakānaṃ hatthena gahetabbaṭṭhāne maṇikā hoti, taṃ upādāya naṅgalaṃ 『『daṇḍamaṇikā』』ti vuccati, tasmā daṇḍamaṇikākārā daṇḍamaṇikā. Tenāha 『『naṅgalasadisā』』ti. Deve vassantepi sajotibhūtatāya udakena atemetabbato mahāsani 『『sukkhāsanī』』ti vuttā. Tenāha 『『patitaṭṭhānaṃ samugghāṭetī』』ti.
Bhusāgāraketi bhusamaye agārake. Tattha kira mahantaṃ palālapuñjaṃ abbhantarato palālaṃ nikkaḍḍhitvā sālāsadisaṃ pabbajitānaṃ vasanayoggaṭṭhānaṃ kataṃ, tadā bhagavā tattha vasi, taṃ pana khalamaṇḍalaṃ sālāsadisanti āha 『『khalasālāya』』nti. Etthāti hetumhi bhummavacananti āha 『『etasmiṃ kāraṇe』』ti, asanipātena channaṃ janānaṃ hatakāraṇeti attho. So tvaṃ bhanteti ayameva vā pāṭho.
-
Siṅgī nāma kira uttamaṃ ativiya pabhassaraṃ buddhānaṃ chavivaṇṇobhāsaṃ devalokato āgatasuvaṇṇaṃ. Tenevāha 『『siṅgīsuvaṇṇavaṇṇa』』nti. 『『Kiṃ pana thero taṃ gaṇhī』』ti sayameva pucchaṃ samuṭṭhāpetvā tattha kāraṇaṃ dassento 『『kiñcāpī』』tiādimāha. Teneva kāraṇenāti upaṭṭhākaṭṭhānassa matthakappatti, paresaṃ vacanokāsapacchedanaṃ, tena vatthena satthu pūjanaṃ, satthu ajjhāsayānuvattananti iminā teneva yathāvuttena catubbidhena kāraṇena.
-
Thero ca tāvadeva taṃ siṅgīvaṇṇaṃ maṭṭhadussaṃ bhagavato upanāmesi 『『paṭiggaṇhatu me bhante bhagavā imaṃ maṭṭhadussaṃ, taṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Paṭiggahesi bhagavā, paṭiggahetvāva naṃ paribhuñji . Tena vuttaṃ 『『bhagavāpi tato ekaṃ nivāsesi, ekaṃ pārupī』』ti. Tāvadeva kira taṃ bhikkhū ovaṭṭikaraṇamattena tunnakammaṃ niṭṭhāpetvā therassa upanesuṃ, thero bhagavato upanāmesi. Hataccikaṃ viyāti paṭihatappabhaṃ, viya-saddo nipātamattaṃ. Bhagavato hi sarīrappabhāhi abhibhuyyamānā tassa vatthayugassa pabhassaratā nāhosi. Antantenevāti anto anto eva, abbhantarato evāti attho. Tenāha 『『bahipanassa pabhā natthī』』ti.
『『Pasannarūpaṃ samuṭṭhāpetī』』ti etenetassa āhārassa bhuttappaccayā na so rogoti ayamattho dīpito. Dvīsu kālesu evaṃ hoti dvinnaṃ nibbānadhātūnaṃ samadhigamasamayabhāvato. Upavattane antarena yamakasālānanti ettha vattabbaṃ parato āgamissati.
196.Sabbaṃsuvaṇṇavaṇṇameva ahosi ativiya parisuddhāya pabhassarāya ekagghanāya bhagavato sarīrappabhāya nirantaraṃ abhibhūtattā.
Dhammeti pariyattidhamme. Pavattāti pāvacanabhāvena desetā. Puratova nisīdi ovādappaṭikaraṇabhāvato.
197.Dānānisaṃsasaṅkhātālābhāti vaṇṇadānabaladānādibhedā dānassa ānisaṃsasaññitā diṭṭhadhammikā, samparāyikā ca lābhā icchitabbā. Te alābhāti te sabbe tuyhaṃ alābhā, lābhā eva na honti. Diṭṭheva dhamme paccakkhabhūte imasmiṃyeva attabhāve bhavā diṭṭhadhammikā. Samparetabbato pecca gantabbato 『『samparāyo』』ti laddhanāme paraloke bhavā samparāyikā. Diṭṭhadhammikā ca samparāyikā ca diṭṭhadhammikasamparāyikā. Dānānisaṃsasaṅkhātā lābhāti dānānisaṃsabhūtā lābhā. Sabbathā samameva hutvā samaṃ phalaṃ etesaṃ na ekadesenāti samasamaphalā. Piṇḍapātāti tabbisayaṃ dānamayaṃ puññamāha.
Yadi khettavasena nesaṃ samaphalatā adhippetā, satipi ekasantānabhāve puthujjanaarahantabhāvasiddhaṃ nanu tesaṃ khettaṃ visiṭṭhanti dassetuṃ 『『nanu cā』』tiādimāha. Parinibbānasamatāyāti kilesaparinibbānakhandhaparinibbānabhāvena parinibbānasamatāya. 『『Paribhuñjitvā parinibbuto』』ti etena yathā paṇītapiṇḍapātaparibhogūpatthambhitarūpakāyasannissayo dhammakāyo sukheneva kilese pariccaji, bhojanasappāyasaṃsiddhiyā evaṃ sukheneva khandhe pariccajīti evaṃ kilesapariccāgassa, khandhapariccāgassa ca sukhasiddhinimittatāya ubhinnaṃ piṇḍapātānaṃ samaphalatā jotitā. 『『Piṇḍapātasīsena ca piṇḍapātadānaṃ jotita』』nti vutto vāyamattho. Yathā hi sujātāya 『『imaṃ āhāraṃ nissāya mayhaṃ devatāya vaṇṇasukhabalādiguṇā sammadeva sampajjeyyu』』nti uḷāro ajjhāsayo tadā ahosi, evaṃ cundassapi kammāraputtassa 『『imaṃ āhāraṃ nissāya bhagavato vaṇṇasukhabalādiguṇā sammadeva sampajjeyyu』』nti uḷāro ajjhāsayoti evampi nesaṃ ubhinnaṃ samaphalatā veditabbā. Satipi catuvīsatikoṭisatasahassasamāpattīnaṃ devasikaṃ vaḷañjanasamāpattibhāve yathā pana abhisambujjhanadivase abhinavavipassanaṃ paṭṭhapento rūpasattakādi (visuddhi. ṭī. 2.707 vitthāro) vasena cuddasahākārehi sannetvā mahāvipassanāmukhena tā samāpattiyo samāpajji, evaṃ parinibbānadivasepi sabbā tā samāpajjīti evaṃ samāpattisamatāyapi tesaṃ samaphalatā. Cundassa tāva anussaraṇaṃ uḷārataraṃ hotu bhagavato dinnabhāvena aññathattābhāvato, sujātāya pana kathaṃ devatāya dinnanti? Evaṃsaññibhāvatoti āha 『『sujātā cā』』tiādi. Aparabhāgeti abhisambodhito aparabhāge. Puna aparabhāgeti parinibbānato parato. Dhammasīsanti dhammānaṃ matthakabhūtaṃ nibbānaṃ. Me gahitanti mama vasena gahitaṃ. Tenāha 『『mayhaṃ kirā』』tiādi.
Adhipatibhāvo ādhipateyyanti āha 『『jeṭṭhabhāvasaṃvattaniyaka』』nti.
Saṃvareti sīlasaṃvare. Veranti pāṇātipātādipañcavidhaṃ veraṃ. Tañhi veridhammabhāvato, verahetutāya ca 『『vera』』nti vuccati. Kosallaṃ vuccati ñāṇaṃ, tena yutto kusaloti āha 『『kusalo pana ñāṇasampanno』』ti. Ñāṇasampadā nāma ñāṇapāripūrī, sā ca aggamaggavasena veditabbā, aggamaggo ca niravasesato kilese pajahatīti āha 『『ariyamaggena…pe… jahātī』』ti. Imaṃ pāpakaṃ jahitvāti dānena tāva lobhamacchariyādipāpakaṃ, sīlena pāṇātipātādipāpakaṃ jahitvā tadaṅgavasena pahāya tato samathavipassanādhammehi vikkhambhanavasena, tato maggapaṭipāṭiyā samucchedavasena anavasesaṃ pāpakaṃ pahāya. Tathā pahīnattā eva rāgādīnaṃ khayā kilesanibbānena sabbaso kilesavūpasamena nibbuto parinibbutoti saupādisesāya nibbānadhātuyā desanāya kūṭaṃ gaṇhanto 『『iti cundassa…pe… sampassamāno udānaṃ udānesī』』ti.
Catutthabhāṇavāravaṇṇanā niṭṭhitā.
Yamakasālavaṇṇanā
198.Evaṃtaṃ kusinārāyaṃ hotīti yathā anurādhapurassa thūpārāmo dakkhiṇapacchimadisāyaṃ, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāyaṃ hoti. Tasmāti yasmā nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti 『『upavattana』』nti vuccati, taṃ sālapantibhāvena ṭhitaṃ sālavanaṃ. Antarenāti vemajjhe. Tassa kira mañcakassāti tattha paññapiyamānassa tassa mañcakassa. Tatrāpi…pe… eko pādabhāgassa, tasmā 『『antarena yamakasālāna』』nti vuttaṃ. Saṃsibbitvāti aññamaññaāsattaviṭapasākhatāya saṃsibbitvā viya. 『『Ṭhitasākhā』』tipi vuttaṃ aṭṭhakathāyaṃ. Yaṃ pana pāḷiyaṃ 『『uttarasīsakaṃ mañcakaṃ paññapehī』』ti vuttaṃ, taṃ pacchimadassanaṃ daṭṭhuṃ āgatānaṃ devatānaṃ daṭṭhuṃ yogyatāvasena vuttaṃ. Keci pana 『『uttaradisāvilokanamukhaṃ pubbadisāsīsakaṃ katvā mañcakaṃ paññapehīti attho』』ti vadanti, taṃ tesaṃ matimattaṃ.
Ete nāgānamuttamāti ete gottato gocariādināmakā hatthināgesu balena seṭṭhatamā. Majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.148) pana keci hatthino ito aññathā āgatā, so pana nesaṃ nāmamattakato bhedo daṭṭhabbo.
Paribhuttakālato paṭṭhāya…pe… parikkhayaṃ gataṃ, 『『na pana paribhuttappaccayā』』ti heṭṭhā vuttanayeneva attho daṭṭhabbo. Caṅgavāreti ūmiyaṃ. Katokāsassa kammassa vasena yathāsamuṭṭhito rogo ārogyaṃ abhimaddatīti katvā etamatthaṃ dassento 『『viyā』』ti vuttaṃ. Yasmā bhagavā heṭṭhā vuttanayena kappaṃ, kappāvasesaṃ vā ṭhātuṃ samattho eva, tattakaṃ kālaṃ ṭhāne payojanābhāvato āyusaṅkhāre ossajjitvā tādisassa kammassa okāsaṃ adāsi, tasmā etamatthaṃ dassento 『『viyā』』tipi vattuṃ yujjatiyeva.
Kusalaṃ kātabbaṃ maññissanti 『『evaṃ mahapphalaṃ, evaṃ mahānisaṃsaṃ, mahānubhāvañca taṃ kusala』』nti.
Ekassāpi sattassa vaṭṭadukkhavūpasamo buddhānaṃ garutaro hutvā upaṭṭhāti atidullabhabhāvato, tasmā 『『aparampi passatī』』tiādi vuttaṃ, svāyamattho māgaṇḍiyasuttena (su. ni. 841) dīpetabbo.
Tatiyaṃ pana kāraṇaṃ sattānaṃ uppajjanakaanatthapariharaṇanti taṃ dassento puna 『『aparampi passatī』』tiādimāha.
Sīhaseyyanti. Ettha sayanaṃ seyyā, sīhassa viya seyyā sīhaseyyā, taṃ sīhaseyyaṃ. Atha vā sīhaseyyanti seṭṭhaseyyaṃ, yadidaṃ atthadvayaṃ parato āgamissati.
『『Vāmena passena sentī』』ti evaṃ vuttā kāmabhogiseyyā,dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādiyogakkhamato, purisavasena cetaṃ vuttaṃ.
Ekenapassena sayituṃ na sakkonti dukkhuppattito.
Ayaṃ sīhaseyyāti ayaṃ evaṃ vuttā sīhaseyyā. 『『Tejussadattā』』ti iminā sīhassa abhīrubhāvaṃ dasseti. Bhīrukā hi sesamigā attano āsayaṃ pavisitvā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhīrubhāvato satokārī bhikkhu viya satiṃ upaṭṭhāpetvāva sayati. Tenāha 『『purimapāde』』tiādi. Dakkhiṇe purimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapādeti dve pacchimapāde. Vuttanayeneva idhāpi ekasmiṃ ṭhāne pādaṭṭhapanaṃ veditabbaṃ, ṭhitokāsasallakkhaṇaṃ abhīrubhāveneva. 『『Sīsaṃ pana ukkhipitvā』』tiādinā vuttā sīhakiriyā anutrāsapabujjhanaṃ viya abhīrubhāvasiddhā dhammatāvasenevāti veditabbā. Sīhavijambhitavijambhanaṃ ativelaṃ ekākārena ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yogyabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigajātapariharaṇatthaṃ.
Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ pana taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ, tato hi vuṭṭhahitvā vipassanaṃ vaḍḍhetvā bhagavā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. 『『Tayidaṃ padaṭṭhānaṃ nāma, na seyyā, tathāpi yasmā 『catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyī』ti (dī. ni. 2.219) vakkhati, tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyā』』ti keci, evaṃ sati parinibbānakālikāva tathāgataseyyāti āpajjati, na ca bhagavā lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddupagamanalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā ca nesaṃ paṭhamajātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ 『『tathāgataseyyā』』ti veditabbaṃ. Sīhaseyyā nāma seṭṭhaseyyāti āha 『『uttamaseyyā』』ti.
Natthi etissā uṭṭhānanti anuṭṭhānā, seyyā, taṃ anuṭṭhānaseyyaṃ. 『『Ito uṭṭhahissāmī』』ti manasikārassa abhāvato 『『uṭṭhānasaññaṃ manasi karitvā』』ti na vuttaṃ.Etthāti etasmiṃ anuṭṭhānaseyyupagamane. Kāyavasena anuṭṭhānaṃ, na cittavasena, cittavasena ca anuṭṭhānaṃ nāma niddupagamananti tadabhāvaṃ dassetuṃ 『『niddāvasenā』』tiādi vuttaṃ. Bhavaṅgassāti niddupagamanalakkhaṇassa bhavaṅgassa.
Sabbapāliphullāti sabbatthakameva vikasanavasena phullā, na ekadesavikasanavasena. Tenāha 『『sabbe samantato pupphitā』』ti. Ekacchannāti samphullapupphehi ekākārena sabbattheva chāditā. Ullokapadumānīti heṭṭhā olokentāni viya tiṭṭhanapadumāni. Morapiñchakalāpo viya pañcavaṇṇapupphasañchāditattā.
Nandapokkharaṇīsambhavānīti nandapokkharaṇītīrasambhavāni. Mahātumbamattanti āḷhakamattaṃ. Paviṭṭhānīti khittāni. Sarīrameva okirantīti sarīrameva ajjhokiranti.
Devatānaṃupakappanacandanacuṇṇānīti saṭṭhipi paññāsampi yojanāni vāyanakasetavaṇṇacandanacuṇṇāni. Dibbagandhajālacuṇṇānīti dibbagandhadibbacuṇṇāni. Haritālaañjanacuṇṇādīnipi dibbāni paramasugandhāni evāti veditabbāni. Tenevāha 『『sabbadibbagandhavāsavikatiyo』』ti.
Ekacakkavāḷe sannipatitvā antalikkhe vajjanti mahābhinikkhamanakāle viya.
Tāti devatā. Ganthamānā vāti mālaṃ racantiyo eva. Apariniṭṭhitā vāti yathādhippāyaṃ pariyositā eva. Hatthena hatthanti attano hatthena parassa hatthaṃ. Gīvāya gīvanti kaṇṭhagāhavasena attano gīvāya parassa gīvaṃ. Gahetvāti āmasitvā. Mahāyaso mahāyasoti āmeḍitavasena aññamaññaṃ ālāpavacanaṃ.
199.Mahantaṃ ussāhanti tathāgatassa pūjāsakkāravasena pavattiyamānaṃ mahantaṃ ussāhaṃ disvā.
Sāyevapana paṭipadāti pubbabhāgapaṭipadā eva. Anucchavikattāti adhigantabbassa navavidhalokuttaradhammassa anurūpattā.
Sīlanti cārittasīlamāha. Ācārapaññattīti cārittasīlaṃ. Yāva gotrabhutoti yāva gotrabhuñāṇaṃ, tāva pavattetabbā samathavipassanā sammāpaṭipadā. Idāni taṃ sammāpaṭipadaṃ byatirekato, anvayato ca vibhāvetuṃ 『『tasmā』』tiādi vuttaṃ. Jinakāḷasuttanti jinamahāvaḍḍhakinā ṭhapitaṃ vajjetabbagahetabbadhammasandassanakāḷasuttaṃ sikkhāpadamariyādaṃ, upāsakopāsikāvāresu 『『gandhapūjaṃ mālāpūjaṃ karotī』』ti vacanaṃ cārittasīlapakkhe ṭhapetvā karaṇaṃ sandhāya vuttaṃ, tena bhikkhubhikkhunīnampi tathākaraṇaṃ anuññātamevāti daṭṭhabbaṃ.
Ayañhīti dhammānudhammapaṭipadaṃ sandhāya vadati.
Upavāṇattheravaṇṇanā
200.Apanesīti ṭhitappadesato yathā apagacchati, evamakāsi, na pana nibbhacchi. Tenāha 『『ānando』』tiādi. Vuttasadisā vāti samacittapariyāyadesanāyaṃ (a. ni. 2.37) vuttasadisā eva. Āvārentoti chādento.
Yasmā kassapassabuddhassa cetiye ārakkhadevatā ahosi, tasmā therova tejussado, na aññe arahantoti ānetvā yojanā.
Idāni āgamanato paṭṭhāya tamatthaṃ vitthārato dassetuṃ 『『vipassimhi kira sammāsambuddhe』』tiādi āraddhaṃ. 『『Cātumahārājikā devatā』』ti idaṃ gobalībaddañāyena gahetabbaṃ bhummadevatādīnampi tappariyāpannattā. Tesaṃ manussānaṃ.
Tatthāti kassapassa bhagavato cetiye.
201.Adhivāsentīti rocenti.
Chinnapāto viya chinnapāto, taṃ chinnapātaṃ, bhāvanapuṃsakaniddeso yaṃ. Āvaṭṭantīti abhimukhabhāvena vaṭṭanti. Yattha patitā, tato katipayaratanaṭṭhānaṃ vaṭṭanavaseneva gantvā puna yathāpatitameva ṭhānaṃ vaṭṭanavasena āgacchanti. Tenāha 『『āvaṭṭantiyopatitaṭṭhānameva āgacchantī』』ti. Vivaṭṭantīti yattha patitā, tato vinivaṭṭanti. Tenāha 『『patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchantī』』ti. Purato vaṭṭanaṃ āvaṭṭanaṃ, itaraṃ tividhampi vivaṭṭananti dassetuṃ 『『apicā』』tiādi vuttaṃ. Devatā dhāretuṃ na sakkoti udakaṃ viya osīdanato. Tenāha 『『tatthā』』tiādi. Tatthāti pakatipathaviyaṃ. Devatā osīdanti dhātūnaṃ saṇhasukhumālabhāvato. Pathaviyaṃpathaviṃ māpesunti pakatipathaviyaṃ attano sarīraṃ dhāretuṃ samatthaṃ iddhānubhāvena pathaviṃ māpesuṃ.
Kāmaṃ domanasse asatipi ekacco rāgo hotiyeva, rāge pana asati domanassassa asambhavo evāti tadekaṭṭhabhāvatoti āha 『『vītarāgāti pahīnadomanassā』』ti. Silāthambhasadisā iṭṭhāniṭṭhesu nibbikāratāya.
Catusaṃvejanīyaṭṭhānavaṇṇanā
202.Apāragaṅgāyāti gaṅgāya orambhāge. 『『Saṅkārachaḍḍakasammajjaniyo gahetvā』』tiādi attano attano vasanaṭṭhāne vattakaraṇākāradassanaṃ. 『『Evaṃ dvīsu kālesū』』tiādi nidassanatthaṃ paccāmasanaṃ, taṃ heṭṭhā adhigataṃ.
Kammasādhano sambhāvanattho bhāvanīya-saddoti āha 『『manasā bhāvite sambhāvite』』ti. Dutiyavikappe pana bhāvanaṃ, vaḍḍhanañca paṭipakkhapahānatoti āha 『『ye vā』』tiādi.
Buddhādīsu tīsu vatthūsu pasannacittassa, na kammaphalasaddhāmattena. Sā cassa saddhāsampadā evaṃ veditabbāti phalena hetuṃ dassento 『『vattasampannassā』』ti āha. Saṃvego nāma sahottappañāṇaṃ, abhijātiṭṭhānādīnipi tassa uppattihetūni bhavantīti āha 『『saṃvegajanakānī』』ti.
Cetiyapūjanatthaṃ cārikā cetiyacārikā. Sagge patiṭṭhahissantiyeva buddhaguṇārammaṇāya kusalacetanāya saggasaṃvattaniyabhāvato.
Ānandapucchākathāvaṇṇanā
203.Etthāti mātugāme. Ayaṃ uttamā paṭipatti,yadidaṃ adassanaṃ, dassanamūlakattā tappaccayānaṃ sabbānatthānaṃ. Lobhoti kāmarāgo. Cittacalanā paṭipattiantarāyakaro cittakkhobho. Murumurāpetvāti saaṭṭhikaṃ katvā khādane anuravadassanaṃ. Aparimitaṃ kālaṃ dukkhānubhavanaṃ aparicchinnadukkhānubhavanaṃ. Vissāsoti visaṅgo ghaṭṭanābhāvo. Otāroti tattha cittassa anuppaveso. Asihatthena verīpurisena, pisācenāpi khāditukāmena. Āsīdeti akkamanādivasena bādheyya. Assāti mātugāmassa. Pabbajitehi kattabbakammanti āmisapaṭiggahaṇādi pabbajitehi kātabbaṃ kammaṃ. Satīti vā kāyagatāsati upaṭṭhāpetabbā.
204.Atantibaddhāti abhāravahā. Pesitacittāti nibbānaṃ pati pesitacittā.
205.Vihatenāti kappāsavihananadhanunā pabbajaṭānaṃ vijaṭanavasena hatena. Tenāha 『『supothitenā』』ti, asaṅkaraṇavasena suṭṭhu pothitenāti attho, dassanīyasaṃvejanīyaṭṭhānakittanena ca vasanaṭṭhānaṃ kathitaṃ.
Ānandaacchariyadhammavaṇṇanā
207.Theraṃ adisvā āmantesīti tattha adisvā āvajjanto therassa ṭhitaṭṭhānaṃ, pavattiñca ñatvā āmantesi.
Kāyakammassa hitabhāvo hitajjhāsayena pavattitattāti āha 『『hitavuddhiyā katenā』』ti. Sukhabhāvo kāyikadukkhābhāvo, cetasikasukhabhāvo cetasikasukhasamuṭṭhitattā cāti vuttaṃ 『『sukhasomanasseneva katenā』』ti. Āvirahovibhāgato advayabhāvato advayenāti imamatthaṃ dassetuṃ 『『yathā』』tiādi vuttaṃ. Satthu khettabhāvasampattiyā, therassa ajjhāsayasampattiyā ca 『『ettakamida』』nti pamāṇaṃ gahetuṃ asakkuṇeyyatāya pamāṇavirahitattā tassa kammassāti āha 『『cakkavāḷampī』』tiādi.
Evaṃ pavattitenāti evaṃ odissakamettābhāvanāya vasena pavattitena. Vivaṭṭūpanissayabhūtaṃ kataṃ upacitaṃ puññaṃ etenāti katapuñño, arahattādhigamāya katādhikāroti attho. Tenāha 『『abhinīhārasampannosīti dassetī』』ti.
- Katthaci saṅkucitaṃ hutvā ṭhitaṃ mahāpathaviṃ pattharanto viya, paṭisaṃhaṭaṃ hutvā ṭhitaṃ ākāsaṃ vitthārento viya, catusaṭṭhādhikayojanasatasahassubbedhaṃ cakkavāḷagiriṃ adho osārento viya, aṭṭhasaṭṭhādhikasahassayojanasatasahassubbedhaṃ sineruṃ ukkhipento viya, satayojanāyāmavitthāraṃ mahājambuṃ khandhe gahetvā cālento viyāti pañca hi upamā hi therassa guṇakathā mahantabhāvadassanatthañceva aññesaṃ dukkaṭabhāvadassanatthañca āgatāva. Eteneva cāti ca-saddena 『『ahaṃ etarahi arahaṃ sammāsambuddho』』 (dī. ni. 2.4), 『『sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo』』ti (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 5.11) ca evaṃ ādīnaṃ saṅgaho daṭṭhabbo. Byattoti khandhakosallādisaṅkhātena veyyattiyena samannāgato. Medhāvīti medhāsaṅkhātāya sammābhāvitāya paññāya samannāgato.
209.Paṭisanthāradhammanti pakaticārittavasena vuttaṃ, upagatānaṃ pana bhikkhūnaṃ bhikkhunīnañca pucchāvissajjanavasena ceva cittarucivasena ca yathākālaṃ dhammaṃ desetiyeva, upāsakopāsikānaṃ pana upanisinnakathāvasena.
Mahāsudassanasuttadesanāvaṇṇanā
210.Khuddaka-saddo patirūpavācī, ka-saddo appatthoti āha 『『khuddakanagaraketi nagarapatirūpake sambādhe khuddakanagarake』』ti. Dhuparavisālasaṇṭhānatāya taṃ 『『ujjaṅgalanagaraka』』nti vuttanti āha 『『visamanagarake』』ti. Aññesaṃ mahānagarānaṃ ekadesappamāṇatāya sākhāsadise. Ettha ca 『『khuddakanagarake』』ti iminā tassa nagarassa appakabhāvo vutto, 『『ujjaṅgalanagarake』』ti iminā bhūmivipattiyā nihīnabhāvo, 『『sākhānagarake』』ti iminā appadhānabhāvo. Sārappattāti vibhavasārādinā sāramahattaṃ pattā.
Kahāpaṇasakaṭanti ettha 『『dvikumbhaṃ sakaṭaṃ. Kumbho pana dasambaṇo』』ti vadanti. Dve pavisantīti dve kahāpaṇasakaṭāni dve āyavasena pavisanti.
Subhikkhāti sulabhāhārā, sundarāhārā ca. Tenāha 『『khajjabhojjasampannā』』ti. Saddaṃ karonteti ravasārinā tuṭṭhabhāvena koñcanādaṃ karonte. Avivittāti asuññā, kadāci ratho paṭhamaṃ gacchati, taṃ añño anubandhanto gacchati, kadāci dutiyaṃ vuttaratho paṭhamaṃ gacchati, itaro taṃ anubandhati evaṃ aññamaññaṃ anubandhamānā. Etthāti kusāvatīnagare. Tassa mahantabhāvato ceva iddhādibhāvato ca niccaṃ payojitāneva bheriādīni tūriyāni, samma sammāti vā aññamaññaṃ piyālāpasaddo samma-saddo. Kaṃsatāḷādisabbatāḷāvacarasaddo tāḷa-saddo, kūṭabheri-saddo kumbhathūṇasaddo.
Evarūpāsaddā honti kacavarākiṇṇavīthitāya, araññe kandamūlapaṇṇādiggahaṇāya, tattha dukkhajīvikatāya cāti yathākkamaṃ yojetabbaṃ. Idha na evaṃ ahosi devaloke viya sabbaso paripuṇṇasampattikatāya.
Mahantaṃ kolāhalanti saddhāsampannānaṃ devatānaṃ, upāsakānañca vasena purato purato mahatī ugghosanā hoti. Tattha bhagavantaṃ uddissa katassa vihārassa abhāvato, bhikkhusaṅghassa ca mahantabhāvato te āgantvā…pe… pesesi. Pesento ca 『『kathañhi nāma bhagavā pacchime kāle attano pavattiṃ amhākaṃ nārocesi, nesaṃ domanassaṃ mā ahosī』』ti 『『ajja kho vāseṭṭhā』』tiādinā sāsanaṃ pesesi.
Mallānaṃ vandanāvaṇṇanā
- Aghaṃ dukkhaṃ āventi pakāsentīti aghāvino, pākaṭībhūtadukkhāti āha 『『uppannadukkhā』』ti. Ñātisālohitabhāvena kulaṃ parivattati etthāti kulaparivattaṃ. Taṃ taṃkulīnabhāgena ṭhito sattanikāyo 『『kulaparivattaso』』ti vuttanti āha 『『kulaparivatta』』nti. Te pana taṃtaṃkulaparivattaparicchinnā mallarājāno tasmiṃ nagare vīthiādisabhāgena vasantīti vuttaṃ 『『vīthisabhāgena ceva racchāsabhāgena cā』』ti.
Subhaddaparibbājakavatthuvaṇṇanā
- Kaṅkhā eva kaṅkhādhammo. Ekato vāti bhūmiṃ avibhajitvā sādhāraṇatova. Bījato ca aggaṃ gahetvā āhāraṃ sampādetvā dānaṃ bījaggaṃ. Gabbhakāleti gabbhadhāraṇato paraṃ khīraggahaṇakāle. Tenāha 『『gabbhaṃ phāletvā khīraṃ niharitvā』』tiādi. Puthukakāleti sassānaṃ nātipakke puthukayogyaphalakāle. Lāyanagganti pakkassa sassassa lavane lavanārambhe dānaṃ adāsi. Lunassa sassassa veṇivasena bandhitvā ṭhapanaṃ veṇikaraṇaṃ. Tassa ārambhe dānaṃ veṇaggaṃ. Veṇiyo pana ekato katvā rāsikaraṇaṃ kalāpo. Tattha aggadānaṃ kalāpaggaṃ. Kalāpato nīharitvā maddane aggadānaṃ khalaggaṃ. Madditaṃ ophuṇitvā dhaññassa rāsikaraṇe aggadānaṃ khalabhaṇḍaggaṃ. Dhaññassa khalato koṭṭhe pakkhipane aggadānaṃ koṭṭhaggaṃ. Uddharitvāti koṭṭhato uddharitvā.
『『Navaaggadānāni adāsī』』ti iminā 『『kathaṃ nu kho ahaṃ satthu santike aggatova mucceyya』』nti aggaggadānavasena vivaṭṭūpanissayassa kusalassa katūpacitattā, ñāṇassa ca tathā paripākaṃ gatattā aggadhammadesanāya tassa bhājanabhāvaṃ dasseti. Tenāha 『『imaṃ aggadhammaṃ tassa desessāmī』』tiādi. Ohīyitvā saṅkocaṃ āpajjitvā.
213.Aññātukāmova na sandiṭṭhiṃ parāmāsī. Abbhaññiṃsūti sandehajātassa pucchāvacananti katvā jāniṃsūti atthamāha. Tenāha pāḷiyaṃ 『『sabbeva na abbhaññiṃsū』』ti. Nesanti pūraṇādīnaṃ. Sā paṭiññāti 『『karoto kho mahārāja kārayato』』tiādinā (dī. ni. 1.166) paṭiññātā, sabbaññupaṭiññā eva vā. Niyyānikāti sappāṭihāriyā, tesaṃ vā siddhantasaṅkhātā paṭiññā vaṭṭato nissaraṇaṭṭhena niyyānikāti. Sāsanassa sampattiyā tesaṃ sabbaññutaṃ, tabbipariyāyato ca asabbaññutaṃ gacchatīti daṭṭhabbaṃ. Tenāha 『『tasmā』』tiādi. Atthābhāvatoti subhaddassa sādhetabbaatthābhāvato. Okāsābhāvatoti tathā vitthāritaṃ katvā dhammaṃ desetuṃ avasarābhāvato. Idāni tameva okāsābhāvaṃ dassetuṃ 『『paṭhamayāmasmi』』ntiādi vuttaṃ.
- Yesaṃ samaṇabhāvakarānaṃ dhammānaṃ sampādanena samaṇo, te pana ukkaṭṭhaniddesena ariyamaggadhammāti catumaggasaṃsiddhiyā pāḷiyaṃ cattāro samaṇā vuttāti te bāhirasamaye sabbena sabbaṃ natthīti dassento 『『paṭhamo sotāpannasamaṇo』』tiādimāha. Purimadesanāyāti 『『yasmiñca kho, subhadda, dhammavinaye』』tiādinā vuttāya desanāya. Byatirekato, anvayato ca adhippeto attho vibhāvīyatīti paṭhamanayopettha 『『purimadesanāyā』』ti padena saṅgahito vāti daṭṭhabbo. Attano sāsanaṃ niyamento āha 『『imasmiṃ kho』』ti yojanā. Āraddhavipassakehīti samādhikammikavipassakehi, sikhāppattavipassake sandhāya vuttaṃ, na paṭṭhapitavipassane. Apare pana 『『bāhirakasamaye vipassanārambhassa ganthopi natthevāti avisesavacanameta』』nti vadanti. Adhigataṭṭhānanti adhigatassa kāraṇaṃ, tadatthaṃ pubbabhāgapaṭipadanti attho, yena sotāpattimaggo adhigato, na uparimaggo, so sotāpattimagge ṭhito akuppadhammatāya tassa, tattha vā siddhito ṭhitapubbo bhūtapubbagatiyāti sotāpattimaggaṭṭho sotāpanno, na sesaariyā bhūmantaruppattito. Sotāpanno hi attanā adhigataṭṭhānaṃ sotāpattimaggaṃ aññassa kathetvā sotāpattimaggaṭṭhaṃ kareyya, na aṭṭhamako asambhavato. Esa nayo sesamaggaṭṭhesūti etthāpi imināva nayena attho veditabbo. Paguṇaṃ kammaṭṭhānanti attano paguṇaṃ vipassanākammaṭṭhānaṃ, eteneva 『『avisesavacana』』nti vādo paṭikkhittoti daṭṭhabbo.
Sabbaññutaññāṇaṃadhippetaṃ. Tañhi sabbañeyyadhammāvabodhane 『『kusalaṃ chekaṃ nipuṇa』』nti vuccati tattha asaṅgaappaṭihataṃ pavattatīti katvā. Samadhikāni ekena vassena. Ñāyanti etena catusaccadhammaṃ yāthāvato paṭivijjhantīti ñāyo, lokuttaramaggoti āha 『『ariyamaggadhammassā』』ti. Padissati etena ariyamaggo paccakkhato dissatīti padeso, vipassanāti vuttaṃ 『『padese vipassanāmagge』』ti. Samaṇopīti ettha pi-saddo 『『padesavattī』』ti etthāpi ānetvā sambandhitabboti āha 『『padesavatti…pe… natthīti vuttaṃ hotī』』ti.
215.Soti tathāvutto antevāsī. Tenāti ācariyena. Attano ṭhāne ṭhapito hoti parapabbājanādīsu niyuttattā.
Sakkhisāvakoti paccakkhasāvako, sammukhasāvakoti attho. Bhagavati dharamāneti dharamānassa bhagavato santike. Sesadvayepi eseva nayo. Sabbopi soti sabbo so tividhopi. Ayaṃ pana arahattaṃ patto, tasmā paripuṇṇagatāya matthakappatto pacchimo sakkhisāvakoti.
Pañcamabhāṇavāravaṇṇanā niṭṭhitā.
Tathāgatapacchimavācāvaṇṇanā
216.Tanti bhikkhusaṅghassa ovādakaṅgaṃ dassetuṃ…pe… vuttaṃ dhammasaṅgāhakehīti adhippāyo. Suttābhidhammasaṅgahitassa dhammassa atisajjanaṃ sambodhanaṃ desanā, tasseva pakārato ñāpanaṃ veneyyasantāne ṭhapanaṃ paññāpananti 『『dhammopi desito cevapaññatto cā』』ti vuttaṃ. Tathā vinayatantisaṅgahitassa kāyavācānaṃ vinayanato 『『vinayo』』ti laddhādhivacanassa atthassa atisajjanaṃ sambodhanaṃ desanā, tasseva pakārato ñāpanaṃ asaṅkarato ṭhapanaṃ paññāpananti 『『vinayopi desito ceva paññatto cā』』ti vuttaṃ. Adhisīlasikkhāniddesabhāvena sāsanassa mūlabhūtattā vinayo paṭhamaṃ sikkhitabboti taṃ tāva ayamuddesaṃ sarūpato dassento 『『mayā hi vo』』tiādimāha. Tattha sattāpattikkhandhavasenāti sattannaṃ āpattikkhandhānaṃ avītikkamanīyatāvasena . Satthukiccaṃ sādhessati 『『idaṃ vo kattabbaṃ, idaṃ vo na kattabba』』nti kattabbākattabbassa vibhāgena anusāsanato.
Tenatenākārenāti tena tena veneyyānaṃ ajjhāsayānurūpena pakārena. Ime dhammeti ime sattatiṃsabodhipakkhiyadhamme. Tappadhānattā suttantadesanāya 『『suttantapiṭakaṃ desita』』nti vuttaṃ. Satthukiccaṃ sādhessati taṃtaṃcariyānurūpaṃ sammāpaṭipattiyā anusāsanato. Kusalākusalābyākatavasena nava hetū. 『『Satta phassā』』tiādi sattaviññāṇadhātusampayogavasena vuttaṃ. Dhammānulome tikapaṭṭhānādayo cha, tathā dhammapaccanīye, dhammānulomapaccanīye, dhammapaccanīyānulometi catuvīsati samantapaṭṭhānāni etassāti catuvīsatisamantapaṭṭhānaṃ, taṃ pana paccayānulomādivasena vibhajiyamānaṃ aparimāṇanayaṃ evāti āha 『『anantanayamahāpaṭṭhānapaṭimaṇḍita』』nti. Satthukiccaṃ sādhessatīti khandhādivibhāgena ñāyamānaṃ catusaccasambodhāvahattā satthārā sammāsambuddhena kātabbakiccaṃ nipphādessati.
Ovadissanti anusāsissanti ovādānusāsanīkiccanipphādanato.
Cārittanti samudācārā, navesu piyālāpaṃ vuḍḍhesu gāravālāpanti attho. Tenāha 『『bhanteti vā āyasmāti vā』』ti. Gāravavacanaṃ hetaṃ yadidaṃ bhanteti vā āyasmāti vā, loke pana 『『tatra bhava』』nti, 『『devānaṃ piyā』』ti ca gāravavacanameva.
『『Ākaṅkhamāno samūhanatū』』ti vutte 『『na ākaṅkhamāno na samūhanatū』』tipi vuttameva hotīti āha 『『vikappavacaneneva ṭhapesī』』ti. Balanti ñāṇabalaṃ. Yadi asamūhananaṃ diṭṭhaṃ, tadeva ca icchitaṃ, atha kasmā bhagavā 『『ākaṅkhamāno samūhanatū』』ti avocāti? Tathārūpapuggalajjhāsayavasena. Santi hi keci khuddānukhuddakāni sikkhāpadāni samādāya saṃvattituṃ anicchantā, tesaṃ tathā avuccamāne bhagavati vighāto uppajjeyya, taṃ tesaṃ bhavissati dīgharattaṃ ahitāya dukkhāya, tathā pana vutte tesaṃ vighāto na uppajjeyya 『『amhākaṃ evāyaṃ doso, yato amhesu eva keci samūhananaṃ na icchantī』』ti. Keci 『『sakalassa pana sāsanassa saṅghāyattabhāvakaraṇatthaṃ tathā vutta』』nti vadanti. Yañca kiñci satthārā sikkhāpadaṃ paññattaṃ, taṃ samaṇā sakyaputtiyā sirasā sampaṭicchitvā jīvitaṃ viya rakkhanti. Tathā hi te 『『khuddānukhuddakāni sikkhāpadāni ākaṅkhamāno saṅgho samūhanatū』』ti vuttepi na samūhaniṃsu, aññadatthu 『『purato viya tassa accayepi rakkhiṃsu evā』』ti satthusāsanassa , saṅghassa ca mahantabhāvadassanatthampi tathā vuttanti daṭṭhabbaṃ. Tathā hi āyasmā ānando, aññepi vā bhikkhū 『『katamaṃ pana bhante khuddakaṃ, katamaṃ anukhuddaka』』nti na pucchiṃsu samūhanajjhāsayasseva abhāvato.
Na taṃ evaṃ gahetabbanti 『『nāgasenatthero khuddānukhuddakaṃ jānātī』』tiādinā vuttaṃ taṃ nesaṃ vacanaṃ iminā vuttākārena na gahetabbaṃ adhippāyassa aviditattā. Idāni taṃ adhippāyaṃ vibhāvetuṃ 『『nāgasenattherohī』』tiādi vuttaṃ. Yasmā nāgasenatthero (milindapañhe abhejjavagge vitthāro) paresaṃ vādapathopacchedanatthaṃ saṅgītikāle dhammasaṅgāhakamahātherehi gahitakoṭṭhāsesu ca antimakoṭṭhāsameva gahetvā milindarājānaṃ paññāpesi. Mahākassapatthero pana ekasikkhāpadampi asamūhanitukāmatāya tathā kammavācaṃ sāveti, tasmā taṃ tesaṃ vacanaṃ tathā na gahetabbaṃ.
217.Dveḷhakanti dvidhāgāho, anekaṃsaggāhoti attho. Vimatīti saṃsayāpatti. Tenāha 『『vinicchituṃ asamatthatā』』ti. Taṃ vo vadāmīti taṃ saṃsayavantaṃ bhikkhuṃ sandhāya vo tumhe vadāmi.
Nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃ yevāti buddhādīsu tesaṃ bhikkhūnaṃ nikkaṅkhabhāvassa paccakkhakāriyābhāvato tamatthaṃ paṭivijjhitvā ṭhitaṃ sabbaññutaññāṇameva. Ettha etasmiṃ atthe.
- Appamajjanaṃ appamādo, so pana atthato ñāṇūpasañhitā sati. Yasmā tattha satiyā byāpāro sātisayo, tasmā 『『satiavippavāsenā』』ti vuttaṃ. Appamādapadeyeva pakkhipitvā adāsi taṃ atthato, tassa sakalassa buddhavacanassa saṅgaṇhanato ca.
Parinibbutakathāvaṇṇanā
- Jhānādīsu, citte ca paramukkaṃsagatavasībhāvatāya 『『ettake kāle ettakā samāpattiyo samāpajjitvā parinibbāyissāmī』』ti kālaparicchedaṃ katvā samāpatti samāpajjanaṃ 『『parinibbānaparikamma』』nti adhippetaṃ. Theroti anuruddhatthero.
Ayampicāti yathāvuttapañcasaṭṭhiyā jhānānaṃ samāpannabhāvakathāpi saṅkhepakathā eva, kasmā ? Yasmā bhagavā tadāpi devasikaṃ vaḷañjanasamāpattiyo sabbāpi aparihāpetvā samāpajji evāti dassento 『『nibbānapuraṃ pavisanto』』tiādimāha.
Imāni dvepi samanantarāneva paccavekkhaṇāyapi yebhuyyenānantariyakatāya jhānapakkhikabhāvato, yasmā bhavaṅgacittaṃ sabbapacchimaṃ, tato bhavato cavanato 『『cutī』』ti vuccati, tasmā na kevalaṃ ayameva bhagavā, atha kho sabbepi sattā bhavaṅgacitteneva cavantīti dassetuṃ 『『ye hi kecī』』tiādi vuttaṃ.
220.Paṭibhāgapuggalavirahitoti sīlādiguṇehi asadisatāya sadisapuggalarahito.
- Saṅkhārā vūpasamanti etthāti vūpasamoti evaṃsaṅkhātaṃ ñātaṃ kathitaṃ nibbānaṃ.
222.Yanti paccatte upayogavacananti āha 『『yo kālaṃ akarī』』ti.
Suvikasitenevāti pītisomanassayogato suṭṭhu vikasitena muditena. Vedanaṃ adhivāsesi abhāvasamudayo kato suṭṭhu pariññātattā. Anāvaraṇavimokkho sabbaso nibbutabhāvato.
- Ākaronti attano phalāni samānākāre karontīti ākārā, kāraṇāni. Sabbākāravarūpeteti sabbehi ākāravarehi uttamakāraṇehi sīlādiguṇehi samannāgateti attho.
225.Kathaṃbhūtāti kīdisābhūtā.
Cullakaddhānanti parittaṃ kālaṃ dvattināḍikāmattaṃ velaṃ.
Buddhasarīrapūjāvaṇṇanā
- Kaṃsatāḷādi tāḷaṃ avacarati etthāti 『『tāḷāvacara』』nti vuccati ātatāditūriyabhaṇḍaṃ. Tenāha 『『sabbaṃ tūriyabhaṇḍa』』nti.
Dakkhiṇadisābhāgenevāti aññena disābhāgena anāharitvā yamakasālānaṃ ṭhānato dakkhiṇadisābhāgeneva, tatopi dakkhiṇadisābhāgaṃ haritvā netvā.
Jetavanasadiseti sāvatthiyā jetavanasadise ṭhāne, 『『jetavanasadise ṭhāne』』tipi pāṭho.
228.Pasādhanamaṅgalasālāyāti abhisekakāle alaṅkaraṇamaṅgalasālāya.
229.Devadāniyoti tassa corassa nāmaṃ.
Mahākassapattheravatthuvaṇṇanā
231.Pāvāyāti pāvā nagarato. Āvajjanapaṭibaddhattā jānanassa anāvajjitattā satthu parinibbānaṃ ajānanto 『『dasabalaṃ passissāmī』』ti thero cintesi, satthu sarīre vā satthusaññaṃ uppādento tathā cintesi. Tenevāha 『『atha bhagavantaṃ ukkhipitvā』』ti. 『『Dhuvaṃ parinibbuto bhavissatī』』ti cintesi pārisesañāyena. Jānantopi thero ājīvakaṃ pucchiyeva, pucchane pana kāraṇaṃ sayameva pakāsetuṃ 『『kiṃ panā』』tiādi āraddhaṃ.
Ajja sattāhaparinibbutoti ajja divasato paṭilomato sattame ahani parinibbuto.
232.Nāḷiyā vāpakenāti nāḷiyā ceva thavikāya ca.
Mañjuketi mañjubhāṇine madhurassare. Paṭibhāneyyaketi paṭibhānavante. Bhuñjitvā pātabbayāgūti paṭhamaṃ bhuñjitvā pivitabbayāgu.
Tassāti subhaddassa vuḍḍhapabbajitassa.
Ārādhitasāsaneti samāhitasāsane. Alanti samattho. Pāpoti pāpapuggalo. Osakkāpetunti hāpetuṃ antaradhāpetuṃ.
Pañhavārāti pañhā viya vissajjanāni 『『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī』』tiādinā, (dha. sa. 1.1) 『『yasmiṃ samaye rūpūpapattiyā maggaṃ bhāvetī』』tiādinā (dha. sa. 1.251) ca pavattāni ekaṃ dve bhūmantarāni.Mūle naṭṭhe pisācasadisā bhavissāmāti yathā rukkhe adhivattho pisāco tassa sākhāparivāre naṭṭhe khandhaṃ nissāya vasati, khandhe naṭṭhe mūlaṃ nissāya vasati, mūle pana naṭṭhe anissayova hoti, tathā bhavissāmāti attho. Atha vā mūle naṭṭheti pisācena kira rukkhagacchādīnaṃ kañcideva mūlaṃ chinditvā attano puttassa dinnaṃ, yāva taṃ tassa hatthato na vigacchati, tāva so taṃ padesaṃ adissamānarūpo vicarati. Yadā pana tasmiṃ kenaci acchinnabhāvena vā sativippavāsavasena vā naṭṭhe manussānampi dissamānarūpo vicarati, taṃ sandhāyāha 『『mūle naṭṭhe pisācasadisā bhavissāmā』』ti.
Maṃ kāyasakkhiṃ katvāti taṃ paṭipadaṃ kāyena sacchikatavantaṃ tasmā tassā desanāya sakkhibhūtaṃ maṃ katvā. Paṭicchāpesi taṃ paṭicchāpanaṃ kassapasuttena dīpetabbaṃ.
- Candanaghaṭikābāhullato candanacitakā.
Taṃ sutvāti taṃ āyasmatā anuruddhattherena vuttaṃ devatānaṃ adhippāyaṃ sutvā.
234.Dasikatantaṃ vāti paliveṭhitaahatakāsikavatthānaṃ dasaṭhānena tantumattampi vā. Dārukkhandhaṃ vāti candanādicitakadārukkhandhaṃ vā.
- Samudāyesu pavattavohārānaṃ avayavesu dissanato sarīrassa avayavabhūtāni aṭṭhīni 『『sarīrānī』』ti vuttāni.
Na vippakiriṃsūti sarūpeneva ṭhitāti attho. 『『Sesā vippakiriṃsū』』ti vatvā yathā pana tā vippakiṇṇā ahesuṃ, taṃ dassetuṃ 『『tatthā』』tiādi vuttaṃ.
Udakadhārā nikkhamitvā nibbāpesunti devatānubhāvena. Evaṃ mahatiyo bahū udakadhārā kimatthāyāti āha 『『bhagavato citako mahanto』』ti. Mahā hi so vīsaratanasatiko. Aṭṭhadantakehīti naṅgalehi aṭṭheva hi nesaṃ dantasadisāni potthāni honti, tasmā 『『aṭṭhadantakānī』』ti vuccati.
Dhammakathāvapamāṇanti ativiya acchariyabbhutabhāvato passantānaṃ, suṇantānañca sātisayaṃ pasādāvahabhāvato, savisesaṃ buddhānubhāvadīpanato. Parinibbutassa hi buddhassa bhagavato evarūpo ānubhāvoti taṃ pavattiṃ kathentānaṃ dhammakathikānaṃ attano ñāṇabalānurūpaṃ pavattiyamānā dhammakathā evettha pamāṇaṃ vaṇṇetabbassa atthassa mahāvisayattā, tasmā vaṇṇanābhūmi nāmesāti adhippāyo. Catujjātiyagandhaparibhaṇḍaṃ kāretvāti tagarakuṅkumayavanapupphatamālapattāni pisitvā katagandhena paribhaṇḍaṃ kāretvā. Khacitvāti tattha tattha olambanavasena racetvā, gandhavatthūni gahetvā ganthitamālā gandhadāmāni ratanāvaḷiyo ratanadāmāni. Bahikilañjaparikkhepassa, antosāṇiparikkhepassa karaṇena sāṇikilañjaparikkhepaṃ kāretvā. Vātaggāhiniyo paṭākā vātapaṭākā. Sarabharūpapādako pallaṅko sarabhamayapallaṅko, tasmiṃ sarabhamayapallaṅke.
Sattihatthā purisā sattiyo taṃsahacaraṇato yathā 『『kuntā pacarantī』』ti, tehi samantato rakkhāpanaṃ pañcakaraṇanti āha 『『sattihatthehi purisehi parikkhipāpetvā』』ti. Dhanūhīti etthāpi eseva nayo. Sannāhagavacchikaṃviya katvā nirantarāvaṭṭhitaārakkhasannāhena gavacchijālaṃ viya katvā.
Sādhukīḷitanti saparahitaṃ sādhanaṭṭhena sādhū, tesaṃ kīḷitaṃ uḷārapuññapasavanato, samparāyikatthāvirodhikaṃ kīḷāvihāranti attho.
Sarīradhātuvibhajanavaṇṇanā
236.Imināva niyāmenāti yena nīhārena mahātale nisinno kañci parihāraṃ akatvā kevalaṃ iminā niyāmeneva. Supinakoti dussupinako. Dukūladupaṭṭaṃ nivāsetvāti dve dukūlavatthāni ekajjhaṃ katvā nivāsetvā. Evañhi tāni sokasamappitassāpi abhassitvā tiṭṭhanti.
Abhisekasiñcakoti rajjābhiseke abhisekamaṅgalasiñcako uttamamaṅgalabhāvato. Visaññī jāto yathā taṃ bhagavato guṇavisesāmatarasaññutāya avaṭṭhitapemo pothujjanikasaddhāya patiṭṭhitapasādo katūpakāratāya sañjanitacittamaddavo.
Suvaṇṇabimbisakavaṇṇanti suviracita apassenasadisaṃ.
Kasmā panettha pāveyyakā pāḷiyaṃ sabbapacchato gahitā, kiṃ te kusinārāya āsannatarāpi sabbapacchato uṭṭhitā? Āma, sabbapacchato uṭṭhitāti dassetuṃ 『『tattha pāveyyakā』』tiādi vuttaṃ.
Dhātupāsanatthanti satthu dhātūnaṃ payirupāsanāya. Nesaṃ pakkhā ahesuṃ 『『ñāyena tesaṃ santakā dhātuyo』』ti.
237.Doṇagajjitaṃ nāma avoca satthu avatthattayūpasaṃhitaṃ. Etadatthameva hi bhagavā maggaṃ gacchanto 『『pacchato āgacchanto doṇo brāhmaṇo yāva me padavaḷañjaṃ passati, tāva mā vigacchatū』』ti adhiṭṭhāya aññatarasmiṃ rukkhamūle nisīdi. Doṇopi kho brāhmaṇo 『『imāni sadevake loke aggapuggalassa padānī』』ti sallakkhento padānusārena satthu santikaṃ upagacchi, satthāpissa dhammaṃ desesi, tenapi so bhagavati niviṭṭhasaddho ahosi. Etadavoca, kiṃ avocāti āha 『『suṇantu…pe… avocā』』ti.
Kāyena ekasannipātā vācāya ekavacanā abhinnavacanā evaṃ samaggā hotha. Tassa panidaṃ kāraṇanti āha 『『sammodamānā』』ti. Tenāha 『『cittenāpi aññamaññaṃ sammodamānā hothā』』ti.
238.Tato tato samāgatasaṅghānanti tato tato attano vasanaṭṭhānato samāgantvā sannipatitabhāvena samāgatasaṅghānaṃ. Tathā samāpatitasamūhabhāvena samāgatagaṇānaṃ. Vacanasampaṭicchanena paṭissuṇitvā.
Dhātuthūpapūjāvaṇṇanā
239.Yakkhaggāho devatāveso. Khipitakaṃ dhātukkhobhaṃ uppādetvā khipitakarogo. Arocako āhārassa aruccanarogo.
Sattamadivaseti sattavassasattamāsato parato sattame divase. Balānurūpenāti vibhavabalānurūpena.
Pacchā saṅgītikārakāti dutiyaṃ tatiyaṃ saṅgītikārakā. Dhātūnaṃ antarāyaṃ disvāti tattha tattha cetiye yathāpatiṭṭhāpitabhāveneva ṭhitānaṃ dhātūnaṃ micchādiṭṭhikānaṃ vasena antarāyaṃ disvā, mahādhātunidhānena sammadeva rakkhitānaṃ anāgate asokena dhammaraññā tato uddharitvā vitthāritabhāve kate sadevakassa lokassa hitasukhāvahabhāvañca disvāti adhippāyo. Paricaraṇamattamevāti gahetvā paricaritabbadhātumattameva. Rājūnaṃ hatthe ṭhapetvā, na cetiyesu. Tathā hi pacchā asokamahārājā cetiyesu dhātūnaṃ na labhati.
Purimaṃ purimaṃ katassa gaṇhanayogyaṃ pacchimaṃ pacchimaṃ kārento aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kāresi. Lohitacandanamayādīsupi eseva nayo. Maṇikaraṇḍesūti lohitaṅkamasāragallaphalikamaye ṭhapetvā avasesamaṇivicittakesu karaṇḍesu.
Thūpārāmacetiyappamāṇanti devānaṃpiyatissamahārājena kāritacetiyappamāṇaṃ.
Mālā mā milāyantūti 『『yāva asoko dhammarājā bahi cetiyāni kāretuṃ ito dhātuyo uddharissati, tāva mālā mā milāyantū』』ti adhiṭṭhahitvā. Āviñchanarajjuyanti aggaḷāviñchanarajjuyaṃ. Kuñcikamuddikanti dvāravivaraṇatthaṃ kuñcikañceva muddikañca.
Vāḷasaṅghātayantanti kukkulaṃ paṭibhayadassanaṃ aññamaññapaṭibaddhagamanāditāya saṅghāṭitarūpakayantaṃ yojesi. Tenāha 『『kaṭṭharūpakānī』』tiādi. Āṇiyā bandhitvāti anekakaṭṭharūpavicittayantaṃ attano devānubhāvena ekāya eva āṇiyā bandhitvā vissakammo devalokameva gato. 『『Samantato』』tiādi pana tasmiṃ dhātunidāne ajātasattuno kiccavisesānuṭṭhānadassanaṃ.
『『Asukaṭṭhāne nāma dhātunidhāna』』nti raññā pucchite 『『tasmiṃ sannipāte visesalābhino nāhesu』』nti keci. 『『Attānaṃ nigūhitvā tassa vuḍḍhatarassa vacanaṃ nissāya vīmaṃsanto jānissatīti na kathesu』』nti apare. Yakkhadāsaketi upahārādividhinā devatāvesanake bhūtāviggāhake.
Imaṃpadanti 『『evametaṃ bhūtapubba』』nti dutiyasaṅgītikārehi ṭhapitaṃ imaṃ padaṃ. Mahādhātunidhānampi tassa atthaṃ katvā tatiyasaṅgītikārāpi ṭhapayiṃsu.
Mahāparinibbānasuttavaṇṇanāya līnatthappakāsanā.
- Mahāsudassanasuttavaṇṇanā
Kusāvatīrājadhānīvaṇṇanā
242.Sovaṇṇamayāti suvaṇṇamayā. Ayaṃ pākāroti sabbaratanamayo pākāro. Tayo tayoti anto ca tayo, bahi ca tayoti tayo tayo.
Esikatthambho indakhīlo nagarasobhano alaṅkāratthambho. Aṅgīyati ñāyati puthulabhāvo etenāti aṅgaṃ, parikkhepo. Tiporisaṃ aṅgaṃ etissāti tiporisaṅgā. Tenāha 『『tenā』』tiādi. Tena pañcahatthappamāṇena tiporisena. Paṇṇaphalesupīti sabbaratanamayānaṃ tālānaṃ paṇṇaphalesupi. Eseva nayoti 『『paṇṇesu ekaṃ pattakaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ. Phalesupi eko lekhābhāvo sovaṇṇamayo, eko rūpiyamayo』』tiādiko ayamattho atidiṭṭho. Pākārantareti dvinnaṃ dvinnaṃ pākārānaṃ antare. Ekekā hutvā ṭhitā tālapanti.
Chekoti paṭu suvisado, so cassa paṭubhāvo manosāroti āha 『『sundaro』』ti. Rañjetunti rāgaṃ uppādetuṃ. Khamatevāti rocateva. Na bībhacchetīti na tajjeti, sotasukhabhāvato piyāyitabbo ca hoti. Kumbhathuṇadaddarikādi ekatalaṃ tūriyaṃ. Ubhayatalaṃ pākaṭameva. Sabbato pariyonaddhaṃ caturassaambaṇakaṃ, paṇavādi ca. Vaṃsādīti ādi-saddena saṅkhādikaṃ saṅgaṇhāti. Sumucchitassāti suṭṭhu pariyattassa. Pamāṇeti nātidaḷhanātisithilatāsaṅkhāte majjhime mucchanappamāṇe . Hatthaṃ vā pādaṃ vā cāletvāti hatthalayapādalaye sajjetvā. Naccantāti sākhānaccaṃ naccantā.
Cakkaratanavaṇṇanā
243.Uposathaṃ vuccati aṭṭhaṅgasamannāgataṃ sabbadivasesu gahaṭṭhehi rakkhitabbasīlaṃ, samādānavasena taṃ tassa atthīti uposathiko, tassa uposathikassa. Tenāha 『『samādinnauposathaṅgassā』』ti. Tadāti tasmiṃ kāle. Kasmiṃ pana kāleti? Yasmiṃ kāle cakkavattibhāvasaṃvattaniyadānasīlādipuññasambhārasamudāgamasampanno pūritacakkavattivatto kāladīpadesavisesapaccājātiyā ceva kularūpabhogādhipateyyādiguṇavisesasampattiyā ca tadanurūpe attabhāve ṭhito hoti, tasmiṃ kāle. Tādise hi kāle cakkavattibhāvī purisaviseso yathāvuttaguṇasamannāgato rājā khattiyo muddhāvasitto visuddhasīlo anuposathaṃ satasahassavissajjanādinā sammāpaṭipattiṃ paṭipajjati, na yadā cakkaratanaṃ uppajjati, tadā eva. Ime ca visesā sabbacakkavattīnaṃ sādhāraṇavasena vuttā. Tenāha 『『pātova…pe… dhammatā』』ti. Bodhisattānaṃ pana cakkavattibhāvāvahaguṇāpi cakkavattiguṇāpi sātisayāva honti.
Vuttappakārapuññakammapaccayanti cakkavattibhāvāvahadānadamasaṃyamādipuññakammahetukaṃ. Nīlamaṇisaṅghātasadisanti indanīlamaṇisañcayasamānaṃ. Dibbānubhāvayuttattāti dassaneyyatā, manuññaghosatā, ākāsagāmitā, obhāsavissajjanā, appaṭighātatā, rañño icchitatthanipphattikāraṇatāti evamādīhi dibbasadisehi ānubhāvehi samannāgatattā, etena dibbaṃ viyāti dibbanti dasseti. Na hi taṃ devalokapariyāpannaṃ. Sahassaṃ arā etassāti vā sahassāraṃ. Sabbehi ākārehīti sabbehi sundarehi paripuṇṇāvayave lakkhaṇasampanne cakke icchitabbehi ākārehi. Paripūranti paripuṇṇaṃ, sā cassā pāripūriṃ idāneva vitthāressati.
Panāḷīti chiddaṃ. Suddhasiniddhadantapantiyā nibbivarāyāti adhippāyo. Tassā pana panāḷiyā samantato passassa rajatamayattā sārarajatamayā vuttā. Yasmā cassa cakkassa rathacakkassa viya antobhāvo nāma natthi, tasmā vuttaṃ 『『ubhosupi bāhirantesū』』ti. Kataparikkhepā hoti panāḷīti yojanā. Nābhipanāḷiparikkhepapaṭṭesūti nābhiparikkhepapaṭṭe ceva nābhiyā panāḷiparikkhepapaṭṭe ca.
Tesanti arānaṃ. Ghaṭakā nāma alaṅkārabhūtā khuddakapuṇṇaghaṭā. Tathā maṇikā nāma muttāvaḷikā. Paricchedalekhā tassa tassa paricchedadassanavasena ṭhitā paricchinnalekhā. Ādi-saddena mālākammādiṃ saṅgaṇhāti. Suvibhattānevāti aññamaññaṃ asaṃkiṇṇattā suṭṭhu vibhattāni.
『『Surattā』』tiādīsu surattaggahaṇena mahānāmavaṇṇataṃ paṭikkhipati, suddhaggahaṇena saṃṅkiliṭṭhataṃ, siniddhaggahaṇena lūkhataṃ. Kāmaṃ tassa cakkaratanassa nemimaṇḍalaṃ asandhikameva nibbattaṃ, sabbatthakameva pana kevalaṃ pavāḷavaṇṇena ca sobhatīti pakaticakkassa sandhiyuttaṭṭhāne surattasuvaṇṇapaṭṭādimayāhi vaṭṭaparicchedalekhāhi paññāyamānāhi sasandhikā viya dissantīti āha 『『sandhīsu panassā』』tiādi.
Nemimaṇḍalapiṭṭhiyanti nemimaṇḍalassa piṭṭhipadese. Ākāsacāribhāvato hissa tattha vātaggāhī pavāḷadaṇḍo hoti. Dasannaṃ dasannaṃ arānaṃ antareti dasannaṃ dasannaṃ arānaṃ antare samīpe padese. Chiddamaṇḍalakhacitoti maṇḍalasaṇṭhānachiddavicitto. Sukusalasamannāhatassāti suṭṭhu kusalena sippinā pahatassa, vāditassāti attho. Vaggūti manoramo. Rajanīyoti suṇantānaṃ rāguppādako. Kamanīyoti kanto. Samosaritakusumadāmāti olambitasugandhakusumadāmā. Nemiparikkhepassāti nemipariyantaparikkhepassa. Nābhipanāḷiyā dvinnaṃ passānaṃ vasena 『『dvinnampi nābhipanāḷīna』』nti vuttaṃ. Ekā eva hi sā panāḷi. Yehīti yehi dvīhi mukhehi. Puna yehīti yehi muttakalāpehi.
Odhāpayamānanti sotuṃ avahitāni kurumānaṃ.
Cando purato cakkaratanaṃ pacchāti evaṃ pubbāpariyena pubbāparabhāvena.
Antepurassāti anurādhapure rañño antepurassa. Uttarasīhapañjarasadiseti tadā rañño pāsāde tādisassa uttaradisāya sīhapañjarassa labbhamānattā vuttaṃ. Sukhena sakkāti kiñci anāruhitvā, sarīrañca anullaṅghitvā yathāṭhiteneva hatthena pupphamuṭṭhiyo khipitvā sukhena sakkā hoti pūjetuṃ.
Nānāvirāgaratanappabhāsamujjalanti nānāvidhavicittavaṇṇaratanobhāsapabhassaraṃ. Ākāsaṃ abbhuggantvā pavatteti āgantvā ṭhitaṭṭhānato upari ākāsaṃ abbhuggantvā pavatte.
244.Rājāyuttāti rañño kicce āyuttakapurisā.
Sineruṃ vāmapassena katvā tassa dhurataraṃ gacchanto 『『vāmapassena sineruṃ pahāyā』』ti vuttaṃ.
Vinibbedhenāti tiriyaṃ vinivijjhanavasena. Sannivesakkhamoti khandhāvārasannivesayogyo. Sulabhāhārupakaraṇoti sukheneva laddhabbadhaññagorasadārutiṇādibhojanasādhano.
Paracakkanti parassa rañño senā, āṇā vā.
Āgamananandanoti āgamanena nandijanano. Gamanena socetīti gamanasocano. Upakappethāti uparūpari kappetha, saṃvidahatha upanethāti attho. Upaparikkhitvāti hetutopi sabhāvatopi phalatopi diṭṭhadhammikasamparāyikādiādīnavatopi vīmaṃsitvā. Vibhāventi paññāya atthaṃ vibhūtaṃ karontīti vibhāvino, paññavanto. Anuyantāti anuvattakā, anuvattakabhāveneva, pana rañño ca mahānubhāvena te jigucchanavasena pāpato anoramantāpi ekacce ottappavasena oramantīti veditabbaṃ.
Ogacchamānanti osīdantaṃ. Yojanamattanti vitthārato yojanamattaṃ padesaṃ. Gambhīrabhāvena pana yathā bhūmi dissati, evaṃ ogacchati. Tenāha 『『mahāsamuddatala』』ntiādi. Ante cakkaratanaṃ udakena senāya anajjhottharaṇatthaṃ. Puratthimo mahāsamuddo pariyanto etassāti puratthimamahāsamuddapariyanto, taṃ puratthimamahāsamuddapariyantaṃ, puratthimamahāsamuddaṃ pariyantaṃ katvāti attho.
Cāturantāyāti catusamuddantāya, puratthimadisādicatukoṭṭhāsantāya vā. Sobhayamānaṃ viyāti viya-saddo nipātamattaṃ. Attano acchariyaguṇehi sobhantameva hi taṃ tiṭṭhati. Pāḷiyampi hi 『『upasobhayamānaṃ』』 tveva vuttaṃ.
Hatthiratanavaṇṇanā
246.Haricandanādīhīti ādi-saddena catujjātiyagandhādiṃ saṅgaṇhāti. Āgamanaṃ cintethātivadanti cakkavattivattassa pūritatāya paricitattā. Kāḷatilakādīnaṃ abhāvena visuddhasetasarīro. Sattapatiṭṭhoti bhūmiphusanakehi vāladhi, varaṅgaṃ, hatthoti imehi ca tīhi, catūhi pādehi cāti sattahi avayavehi patiṭṭhitattā sattapatiṭṭho. Sabbakaniṭṭhoti sabbehi chaddantakulahatthīhi hīno. Uposathakulā sabbajeṭṭhoti uposathakulato āgacchanto tattha sabbappadhāno āgacchatīti yojanā. Vuttanayenāti 『『mahādānaṃ datvā』』tiādinā vuttena nayena. Cakkavattīnaṃ, cakkavattiputtānañca cakkavattiṃ uddissa cintayantānaṃ āgacchati. Apanetvāti attano ānubhāvena apanetvā. Gandhameva hi tassa itare hatthī na sahanti.
Gharadhenuvacchako viyāti ghare paricitadhenuyā tattheva jātasaṃvaddhavacchako viya. Sakalapathavinti sakalaṃ jambudīpasaññitaṃ pathaviṃ.
Assaratanavaṇṇanā
247.Sindhavakulatoti sindhavassājānīyakulato.
Maṇiratanavaṇṇanā
248.Sakaṭanābhisamapariṇāhanti pariṇāhato mahāsakaṭassa nābhiyā samappamāṇaṃ. Ubhosu antesūti heṭṭhā, upari cāti dvīsu antesu. Kaṇṇikapariyantatoti dvinnaṃ kañcanapadumānaṃ kaṇṇikāya pariyantato. Muttājālake ṭhapetvāti suvisuddhe muttamaye jālake patiṭṭhāpetvā. Aruṇuggamanavelā viyāti aruṇuggamanasīsena sūriyaudayakkhaṇaṃ upalakkheti.
Itthiratanavaṇṇanā
- 『『Itthiratanaṃ pātubhavatī』』ti vatvā kutassā pātubhāvoti dassetuṃ 『『maddarājakulato』』tiādi vuttaṃ. Maddaraṭṭhaṃ kira jambudīpe abhirūpānaṃ itthīnaṃ uppattiṭṭhānaṃ. Tathā hi 『『siñcayamahārājassa devī, vessantaramahārājassa devī, bhaddakāpilānī』』ti evamādi itthiratanaṃ maddaraṭṭhe eva uppannaṃ. Puññānubhāvenāti cakkavattirañño puññatejena.
Saṇṭhānapāripūriyāti hatthapādādisarīrāvayavānaṃ susaṇṭhitāya. Avayavapāripūriyā hi samudāyapāripūrisiddhi . Rūpanti sarīraṃ 『『rūpaṃ tveva saṅkhaṃ gacchatī』』tiādīsu (ma. ni. 1.306) viya. Dassanīyāti surūpabhāvena passitabbayuttā. Tenāha 『『dissamānāvā』』tiādi. Somanassavasena cittaṃ pasādeti yoniso cintentānaṃ kammaphalasaddhāya vasena. Pasādāvahattāti kāraṇavacanena yathā pāsādikatāya vaṇṇapokkharatāsiddhi vuttā, evaṃ dassanīyatāya pāsādikatāsiddhi, abhirūpatāya ca dassanīyatāsiddhi vattabbāti nayaṃ dasseti. Paṭilomato vā vaṇṇapokkharatāya pāsādikatāsiddhi, pāsādikatāya dassanīyatāsiddhi, dassanīyatāya abhirūpatāsiddhi yojetabbā. Evaṃ sarīrasampattivasena abhirūpatādike dassetvā idāni sarīre dosābhāvavasenapi te dassetuṃ 『『abhirūpā vā』』tiādi vuttaṃ. Tattha yathā pamāṇayuttā, evaṃ ārohapariṇāhayogato ca pāsādikā nātidīghatādayo, evaṃ manussānaṃ dibbarūpatāsampattipīti 『『appattā dibbavaṇṇa』』nti vuttaṃ.
Ārohasampatti vuttā ubbedhena pāsādikabhāvato. Pariṇāhasampatti vuttā kisathūladosābhāvato. Vaṇṇasampatti vuttā vivaṇṇatābhāvato. Kāyavipattiyāti sarīradosassa. Satavāravihatassāti sattakkhattuṃ vihatassa, 『『satavāravihatassā』』ti ca idaṃ kappāsapicuvasena vuttaṃ, tūlapicuno pana vihananameva natthi. Kuṅkumatagaraturukkhayavanapupphāni catujjāti. 『『Tamālatagaraturukkhayavanapupphānī』』ti apare.
Aggidaḍḍhā viyāti āsanagatena agginā daḍḍhā viya. Paṭhamamevāti rājānaṃ disvāpi kiccantarappasutā ahutvā kiccantarato paṭhamameva, dassanasamakālaṃ evāti attho. Rañño nisajjāya pacchā nipātanaṃ nisīdanaṃ sīlaṃ etissāti pacchānipātinī. Taṃ taṃ attanā rañño kātabbakiccaṃ 『『kiṃ karomī』』ti pucchitabbatāya kiṃ karaṇaṃ paṭisāvetīti kiṃkārapaṭissāvinī.
Mātugāmo nāma yebhuyyena saṭhajātiko, itthiratanassa pana taṃ natthīti dassetuṃ 『『svāssā』』tiādi vuttaṃ.
Guṇāti rūpaguṇā ceva ācāraguṇā ca. Purimakammānubhāvenāti katassa purimakammassānubhāvena itthiratanassa tabbhāvasaṃvattaniyassa purimakammassa ānubhāvena. Cakkavattinopi parivārasampattisaṃvattaniyaṃ puññakammaṃ tādisassa phalavisesassa upanissayo hotiyeva. Tenāha 『『cakkavattinopuññaṃ upanissāyā』』ti, etena sesesupi saviññāṇakaratanesu attano kammavasena nibbattesupi tesaṃ tesaṃ visesānaṃ tadupanissayatā vibhāvitā evāti daṭṭhabbā. Pubbe ekadesavasena labbhamānā pāripūrī rañño cakkavattibhāvūpagamanato paṭṭhāya sabbākāraparipūrā jātā.
Gahapatiratanavaṇṇanā
250.Pakatiyā vāti sabhāveneva cakkaratanapātubhāvato pubbepi. Yādisaṃ rañño cakkavattissa puññabalaṃ nissāya yathāvuttā cakkaratanānubhāvanibbatti, tādisaṃ etassa puññabalaṃ nissāya gahapatiratanassa kammavipākajaṃ dibbacakkhuṃ nibbattetīti āha 『『cakkaratanānubhāvasahita』』nti. Kāraṇassa hi ekasantatipatitatāya, phalassa ca samānakālikatāya tathāvacanaṃ.
Pariṇāyakaratanavaṇṇanā
- 『『Ayaṃ dhammo, ayaṃ adhammo』』tiādinā kammassakatāvabodhanasaṅkhātassa paṇḍitabhāvassa atthitāya paṇḍito. Bāhusaccabyattiyā byatto. Sabhāvasiddhāya medhāsaṅkhātāya pakatipaññāya atthitāya medhāvī. Attano yāthāvabuddhamatthaṃ paresaṃ vibhāvetuṃ pakāsetuṃ samatthatāya vibhāvī. Vavatthapetunti nicchituṃ.
Catuiddhisamannāgatavaṇṇanā
- Vipaccanaṃ vipāko, vipāko eva vepāko yathā 『『vikatameva vekata』』nti. Samaṃ nātisītanāccuṇhatāya avisamaṃ bhuttassa vepāko etissā atthīti samavepākinī, tāya samavepākiniyā.
Dhammapāsādapokkharaṇivaṇṇanā
253.Janarāsiṃ kāretvā tena janarāsinā khaṇitvā na māpesi. Kiñcarahīti āha 『『rañño panā』』tiādi. Tattha kāraṇaṃ parato āgamissati. Ekāya vedikāya parikkhittā pokkharaṇiyo . Pariveṇaparicchedapariyanteti ettha pariveṇaṃ nāma samantato vivaṭaṅgaṇabhūtaṃ pokkharaṇiyā tīraṃ, tassa paricchedabhūte pariyante ekāya vedikāya parikkhittā pokkharaṇiyo. Etadahosīti etaṃ 『『yaṃnūnāhaṃ imāsu pokkharaṇīsū』』tiādikaṃ ahosīti. Sabbotukanti sabbesu utūsu pupphanakaṃ. Nānāvaṇṇauppalabījādīnīti rattanīlādinānāvaṇṇapupphena pupphanakauppalabījādīni. Jalajathalajamālanti jalajathalajapupphamālaṃ.
254.Paricāravasenāti taṅkhaṇikaparicāravasena, idañca paṭhamaṃ paṭṭhapitaniyāmeneva vuttaṃ, pacchā pana yānasayanādīni viya itthiyopi atthikānaṃ pariccattā eva. Tenāha 『『itthīhipī』』tiādi. Pariccāgavasenāti nirapekkhapariccāgavasena. Dīyatīti dānaṃ, deyyavatthu. Taṃ aggīyati nissajjīyati etthāti dānaggaṃ, parivesanaṭṭhānaṃ. Tādisāni atthīti yādisāni rañño dānagge khomasukhumādīni vatthāni, tādisāni yesaṃ attano santakāni santi. Ohāyāti pahāya tattheva ṭhapetvā. Attho atthi yesaṃ teti atthikā. Evaṃ anatthikāpi daṭṭhabbā.
255.Kalahasaddopīti pi-saddena dānādhippāyena gehato nīhataṃ puna gehaṃ pavesetuṃ na yuttanti imamatthaṃ samucceti. Tenāha 『『na kho etaṃ amhākaṃ patirūpa』』ntiādi (dī. ni. 2.255).
257.Uṇhīsamatthaketi sikhāpariyantamatthake. Paricchedamatthaketi pāsādaṅgaṇaparicchedassa matthake.
258.Haratīti ativiya pabhassarabhāvena cakkhūni paṭiharantaṃ duddikkhatāya diṭṭhiyo harati apanentaṃ viya hoti. Taṃ pana haraṇaṃ nesaṃ paripphandanenāti āha 『『phandāpetī』』ti.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Jhānasampattivaṇṇanā
260.Mahatiyā iddhiyāti mahantena icchitatthasamijjhanena. Tesaṃyeva icchiticchitatthānaṃ. 『『Anubhavitabbāna』』nti iminā ānubhāva-saddassa kammasādhanataṃ dasseti. Pubbe sampannaṃ katvā deyyadhammapariccāgassa katabhāvaṃ dassento 『『sampattipariccāgassā』』ti āha. Attānaṃ dameti etenāti damo.
Bodhisattapubbayogavaṇṇanā
Assāti mahāsudassanarañño. Eko theroti appaññāto nāmagottato aññataro puthujjano thero. Theraṃ disvāti aññatarasmiṃ rukkhamūle nisinnaṃ disvā. Kaṭṭhattharaṇanti kaṭṭhamayaṃ attharaṇaṃ, dāruphalakanti attho.
Paribhogabhājananti pānīyaparibhojanīyādiparibhogayogyaṃ bhājanaṃ. Ārakaṇṭakanti sūcivijjhanakakaṇṭakaṃ. Pipphalikanti khuddakasatthakaṃ. Udakatumbakanti kuṇḍikaṃ.
Kūṭāgāradvāreyeva nivattesīti kūṭāgāraṃ paviṭṭhakālato paṭṭhāya tesaṃ micchāvitakkānaṃ pavattiyā okāsaṃ nādāsi.
261.Kasiṇameva paññāyati mahāpurisassa tattha tattha katādhikārattā, tesañca padesānaṃ suparikammakatakasiṇasadisattā.
262.Cattāri jhānānīti cattāri kasiṇajjhānāni. Kasiṇajjhānappamaññānaṃyeva vacanaṃ tāsaṃ tadā ādaragāravavasena nibbattitattā. Mahābodhisattānañhi arūpajjhānesu ādaro natthi, abhiññāpadaṭṭhānataṃ pana sandhāya tānipi nibbattenti, tasmā mahāsatto tāpasaparibbājakakāle yattake lokiyaguṇe nibbatteti, te sabbepi tadā nibbattesiyeva. Tenāha 『『mahāpuriso panā』』tiādi.
Caturāsītinagarasahassādivaṇṇanā
263.Abhiharitabbabhattanti upanetabbabhattaṃ.
264.Nibaddhavattanti pubbe upanibaddhaṃ pākavattaṃ.
Subhaddādeviupasaṅkamanavaṇṇanā
265.Āvaṭṭetvāti ativisitvā. Yaṃ yaṃ rañño icchitaṃ dānūpakaraṇañceva bhogūpakaraṇañca, tassa tassa tatheva samiddhabhāvaṃ vitthavati.
- Sace pana rājā jīvite chandaṃ janeyya, ito parampi ciraṃ kālaṃ tiṭṭheyya mahiddhiko mahānubhāvoti evaṃ mahajjhāsayā devī bhogesu, jīvite ca rājānaṃ sāpekkhaṃ kātuṃ vāyami. Tena vuttaṃ 『『mā heva kho rājā』』tiādi. Tenevāha 『『tassa kālaṅkiriyaṃ anicchamānā』』tiādi. Chandaṃ janehīti ettha chanda-saddo taṇhāpariyāyoti āha 『『pemaṃ uppādehī』』ti. Apekkhati ārammaṇaṃ etāya na vissajjetīti apekkhā, taṇhā.
267.Garahitāti ettha kehi garahitā, kasmā ca garahitāti antolīnaṃ codanaṃ vissajjento 『『buddhehī』』tiādimāha, tena viññugarahitattā, duggatisaṃvattaniyato ca sāpekkhakālakiriyā parivajjetabbāti dasseti.
268.Ekamantaṃ gantvāti rañño cakkhupathaṃ vijahitvā.
Brahmalokūpagamanavaṇṇanā
269.Soṇassāti koḷivīsassa soṇassa. Ekā bhattapātīti ekaṃ bhattavaḍḍhitakaṃ. Tādisaṃ bhattanti tathārūpaṃ garuṃ madhuraṃ siniddhaṃ bhattaṃ. Bhuttānanti bhuttavantānaṃ.
271.Dāsamanussāti dāsā ceva āyuttakamanussā ca.
Idāni yathāvuttāya rañño mahāsudassanassa bhogasampattiyā kammasarikkhataṃ uddharanto 『『etāni panā』』tiādimāha, taṃ suviññeyyameva.
272.Āditopaṭṭhāyāti samudāgamanato paṭṭhāya. Yattha taṃ puññaṃ āyūhitaṃ, yato sā sampatti nibbattā, tato tatiyattabhāvato pabhuti. Mahāsudassanassa jātakadesanā hi tadā samudāgamanato paṭṭhāya bhagavatā desitāti. Paṃsvāgārakīḷaṃ viyāti yathā nāma dārakā paṃsūhi vāpigehabhojanādīni dassentā yathāruci kīḷitvā gamanakāle sabbaṃ taṃ vidhaṃsentā gacchanti, evameva bhagavā mahāsudassanakāle attanā anubhūtaṃ dibbasampattisadisaṃ acinteyyānubhāvasampattiṃ vitthārato dassetvā puna attano desanaṃ ādīnavanissaraṇadassanavasena vivaṭṭābhimukhaṃ viparivattento 『『sabbā sā sampatti aniccatāya vipariṇatā vidhaṃsitā』』ti dassento 『『passānandā』』tiādimāha. Vipariṇatāti vipariṇāmaṃ sabhāvavigamaṃ gatā. Tenāha 『『pakativijahanenā』』tiādi. Pakatīti sabhāvadhammānaṃ udayavayaparicchinno kakkhaḷaphusanādisabhāvo, so bhaṅgakkhaṇato paṭṭhāya jahito, pariccajanto sabbaso nattheva. Tenāha 『『nibbutapadīpo viya apaññattikabhāvaṃ gatā』』ti.
Ettāvatāti ādito paṭṭhāya pavattena ettakena desanāmaggena. Anekāni vassakoṭisatasahassāniyeva ubbedho etissāti anekavassakoṭisatasahassubbedhā. Aniccalakkhaṇaṃ ādāyāti taṃ sampattigataṃ aniccalakkhaṇaṃ desanāya gahetvā vibhāvetvā. Yathā nisseṇimuccane tādisaṃ satahatthubbedhaṃ rukkhaṃ pakatipurisena ārohituṃ na sakkā, evaṃ aniccatāvibhāvanena tassā sampattiyā apekkhānisseṇimuccane kenaci ārohituṃ na sakkāti āha 『『aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viyā』』ti. Tenevāti yathāvuttakāraṇeneva, ādito sātisayaṃ kāmesu assādaṃ dassetvāpi upari nesaṃ 『『passānandā』』tiādinā ādīnavaṃ, okāraṃ, saṃkilesaṃ, nekkhamme ānisaṃsañca vibhāvetvā desanāya niṭṭhāpitattā. Pubbeti atītakāle. Vasabharājāti vasabhanāmako sīhaḷamahārājā.
Udakapupphuḷādayoti ādi-saddena tiṇagge ussāvabinduādike saṅgaṇhāti.
Mahāsudassanassa panāti pana-saddo visesatthajotano, tena mahāsudassanamahārājā jhānābhiññāsamāpattiyo nibbattesi, tadaggena parisuddhe ca samaṇabhāve patiṭṭhito, yato vidhuya eva kāmavitakkādisamaṇabhāvasaṃkilesaṃ suññāgāraṃ pāvisi, evaṃbhūtassāpi tassa kālaṃ kiriyato sattame divase sabbā cakkavattisampatti antarahitā, na tato paraṃ, aho acchariyamanusso anaññasādhāraṇaguṇavisesoti imaṃ visesaṃ dasseti.
Anāruḷhanti 『『rājā kira pubbe gahapatikule nibbattī』』tiādinā, (dī. ni. aṭṭha. 2.260) 『『puna theraṃ āmantesī』』tiādinā (dī. ni. aṭṭha. 2.272) ca vuttamatthaṃ sandhāyāha. So hi imasmiṃ sutte saṅgītiṃ anāruḷho, aññattha pana āgato imissā desanāya piṭṭhivattakabhāvena. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyaṃ evāti.
Mahāsudassanasuttavaṇṇanāya līnatthappakāsanā.
- Janavasabhasuttavaṇṇanā
Nātikiyādibyākaraṇavaṇṇanā
273-275.『『Parito』』ti padaṃ yathā samantatthavācako, evaṃ samīpatthavācakopi hotīti samantā sāmantāti attho vutto. Āmeḍitena pana samantattho jotito. Yassa pana sāmantā janapadesu 『『nātike viharatī』』ti vuttattā nātikassāti viññāto yamattho. Yassa parito janapadesu byākaroti, tattha paricārakārakānaṃ byākaraṇaṃ avuttasiddhaṃ, nidassanavasena vā tassa vakkhamānattā 『『parito parito janapadesu』』 icceva vuttaṃ. Paricāraketi upāsake. Tenāha 『『buddhadhammasaṅghānaṃ paricārake』』ti. Upapattīsūti nibbattīsu. Ñāṇagatipuññānaṃ upapattīsūti ettha ñāṇagatūpapatti nāma tassa tassa maggañāṇagamanassa nibbatti. Yaṃ sandhāya vuttaṃ 『『pañcannaṃ orambhāgiyānaṃ parikkhayā』』tiādi. Puññūpapatti nāma taṃtaṃdevanikāyūpapatti. Sabbatthāti 『『vajjimallesū』』tiādike sabbattha catūsupi padesu. Purimesūti pāḷiyaṃ vutte sandhāyāha. Dasasuyevāti tesu eva dasasu janapadesu. Paricārake byākaroti byakātabbānaṃ bahūnaṃ tattha labbhanato. Nātike bhavā nātikiyā.
Niṭṭhaṅgatāti niṭṭhaṃ nicchayaṃ upagatā.
Ānandaparikathāvaṇṇanā
- Yasmā saṅghasuppaṭipatti nāma dhammasudhammatāya, dhammasudhammatā ca buddhasubuddhatāya, tasmā 『『aho dhammo, aho saṅgho』』ti dhammasaṅghaguṇakittanāpi atthato buddhaguṇakittanā eva hotīti 『『bhagavantaṃ kittayamānarūpā』』ti padassa 『『aho dhammo』』tiādināpi attho vutto.
278.Ñāṇagatīti 『『pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā』』tiādinā āgataṃ pahātabbapahānavasena pavattaṃ maggañāṇagamanaṃ. Yasmā tassā eva ñāṇagatiyā vasena tassa tassa ariyapuggalassa opapātikatādiviseso, tasmā taṃ tādisaṃ tassa abhisamparāyaṃ sandhāyāha 『『ñāṇābhisamparāyamevā』』ti.
- Upasantaṃ pati sammati ālokīyatīti upasantapatiso. Upasantadassano upasantaussanno. Bhātirivāti ettha ra-kāro padasandhikaro, iva-saddo bhusatthoti āha 『『ativiya bhātī』』ti.
Janavasabhayakkhavaṇṇanā
- Jeṭṭhakabhāvena jane vasabhasadisoti janavasabhoti assa devaputtassa nāmaṃ ahosi.
Ito devalokā cavitvā sattakkhattuṃ manussaloke rājabhūtassa. Manussalokā cavitvā sattakkhattuṃ devabhūtassa. Etthevāti etasmiṃyeva cātumahārājikabhave, etthāpi vessavaṇassa sahabyatāvasena.
- Āsisanaṃ āsā, patthanā. Āsāsīsena cettha kattukamyatākusalacchandaṃ vadati. Tenevāha 『『sakadāgāmimaggatthāyā』』tiādi. Yadaggeti ettha agga-saddo ādipariyāyoti āha 『『taṃ divasaṃ ādiṃ katvā』』ti. 『『Purimaṃ…pe… avinipāto』』ti idaṃ yathā tattakaṃ kālaṃ sugatito sugatūpapattiyeva ahosi, tathā katūpacitakusalakammattā. Phussassa sammāsambuddhassa kālato pabhuti hi sambhatavivaṭṭūpanissayakusalasambhāro esa devaputto. Anacchariyanti anu anu acchariyaṃ. Tenāha 『『punappunaṃ acchariyamevā』』ti. Sayaṃparisāyāti sakāya parisāya. Bhagavato diṭṭhasadisamevāti āvajjanasamanantaraṃ yathā te bhagavato catuvīsatisatasahassamattā sattā ñāṇagatito diṭṭhā, evaṃ tumhehi diṭṭhasadisameva. Vessavaṇassa sammukhā sutaṃ mayāti vadati.
Devasabhāvaṇṇanā
282.Vassūpanāyikasaṅgahatthanti vassūpanāyikāya ārakkhāsaṃvidhānavasena bhikkhūnaṃ saṅgahaṇatthaṃ 『『vassūpagatā bhikkhū evaṃ sukhena samaṇadhammaṃ karontī』』ti, pavāraṇasaṅgaho panassa pavāretvā satthu santikaṃ gacchantānaṃ bhikkhūnaṃ antarāmagge parissayapariharaṇatthaṃ. Dhammassavanatthaṃ dūraṭṭhānaṃ gacchantesupi eseva nayo. Attanāpi āgantvā dhammassavanatthaṃ sannipatiyeva. Etthetthāti ettha ettha ayyānaṃ vasanaṭṭhāne.
Tadāpīti 『『purimāni bhante divasānī』』ti vuttakālepi. Eteneva kāraṇenāti vassūpanāyikanimittameva. Tenāha pāḷiyaṃ 『『tadahuposathe pannarase vassūpanāyikāyā』』tiādi. Āsanepi nisajjāya sudhammāya devasabhāya paṭhamaṃ devesu tāvatiṃsesu nisinnesu tassā catūsu dvāresu cattāro mahārājāno nisīdanti, idaṃ nesaṃ āsane nisajjāya cārittaṃ hoti.
Yenatthenāti yena kiccena yena payojanena. Ārakkhatthanti ārakkhabhūtamatthaṃ. Vuttaṃ vacanaṃ etesanti vuttavacanā, mahārājāno.
283.Atikkamitvāti abhibhavitvā.
Sanaṅkumārakathāvaṇṇanā
- Abhisambhavituṃ adhigantuṃ asakkuṇeyyo anabhisambhavanīyo. Tenāha 『『appattabbo』』tiādi. Cakkhuyeva patho rūpadassanassa maggo upāyoti cakkhupatho, tasmiṃ cakkhupathasminti āha 『『cakkhupasāde』』ti, cakkhussa gocarayoggo vā cakkhupathoti āha 『『āpāthe vā』』ti. Nābhibhavatīti na abhibhavati, gocarabhāvaṃ na gacchatīti attho. Heṭṭhā heṭṭhāti tāvatiṃsato paṭṭhāya heṭṭhā heṭṭhā, na cātumahārājikato paṭṭhāya, nāpi brahmapārisajjato paṭṭhāya. 『『Cātumahārājikā hi tāvatiṃsānaṃ yathā jātirūpāni passituṃ sakkonti, tathā brahmāno heṭṭhimā uparimāna』』nti keci, taṃ na yuttaṃ. Na hi heṭṭhimā brahmāno uparimānaṃ mūlapaṭisandhirūpaṃ passituṃ sakkonti, māpitameva passituṃ sakkontīti daṭṭhabbaṃ.
Suṇantovaniddaṃ okkamīti gatiyo upadhārento bahi visaṭavitakkavicchedena saṅkocaṃ āpannacittatāya. Mayhaṃ ayyakassāti bhagavantaṃ sandhāya vadati.
Pañca sikhā etassāti pañcasikho, pañcasikho viya pañcasikhoti āha 『『pañcasikhagandhabbasadiso』』ti. Mamāyantīti piyāyanti.
285.Sumuttoti saradosehi suṭṭhu mutto. Yehi pittasemhādīhi palibuddhattā saro avissaṭṭho siyā, tadabhāvato vissaṭṭhoti dassento āha 『『apalibuddho』』ti. Viññāpetīti viññeyyo, antogadhahetuattho kattusādhano esa viññeyyasaddoti āha 『『atthaviññāpano』』ti. Sarassa madhuratā nāma maddavanti āha 『『madhuro mudū』』ti. Savanaṃ arahatīti savanīyo. Savanārahatāya ca āpāthasukhatāyāti āha 『『kaṇṇasukho』』ti. Bindūti piṇḍito. Ākoṭitabhinnakaṃsasaddo viya anekāvayavo ahutvā niravayavo, ekabhāvoti attho. Tenāha 『『ekagghano』』ti, etenevassa avisāritā saṃvaṇṇitā daṭṭhabbā. Gambhīruppattiṭṭhānatāya cassa gambhīratāti āha 『『nābhimūlato』』tiādi. Evaṃ samuṭṭhitoti jīvhādippahāramattasamuṭṭhito. Amadhuro ca hoti uppattiṭṭhānānaṃ parilahubhāvato. Na ca dūraṃ sāveti vīrabhāvābhāvato. Ninnādī suvipulabhāvato savisesaṃ ninnādo, pāsaṃsaninnādo vā. Tenāha 『『mahāmegha…pe… yutto』』ti.
Pacchimaṃ pacchimanti dutiyaṃ, catutthaṃ, chaṭṭhaṃ, aṭṭhamañca padaṃ. Purimassa purimassāti yathākkamaṃ paṭhamassa, tatiyassa, pañcamassa, sattamassa ca. Atthoyevāti atthaniddeso eva. Vissaṭṭhatā hissa viññeyyatāya veditabbā, mañjubhāvo savanīyatāya, bindubhāvo avisāritāya, gambhīrabhāvo ninnāditāyāti. Yathāparisanti ettha yathā-saddo parimāṇavācī, na pakārādivācīti āha 『『yattakāparisā』』ti, tena parisappamāṇaṃ evassa saro niccharati, ayamassa dhammatāti dasseti. Tenāha 『『tattakamevā』』tiādi.
『『Ye hi kecī』』tiādi 『『yāvañca so bhagavā』』tiādinā vuttassa atthassa hetukittanavasena samatthanaṃ saraṇesu nesaṃ niccasevanena, sīlesu ca patiṭṭhāpanena chakāmasaggasampattianuppādanato. Tenāha 『『ye hi keci…pe… vadatī』』ti. Nibbematikagahitasaraṇeti maggenāgatasaraṇagamane. Te hi sabbaso samugghātitavicikicchatāya ratanattaye aveccappasādena samannāgatāyeva, pothujjanikasaddhāya vasena buddhādīnaṃ guṇe ogāhetvā jānanti, aparaneyyabuddhino te pariyāyato nibbematikagahitasaraṇā veditabbā. Gandhabbadevagaṇanti gandhabbadevasamūhaṃ. Tukā vuccati khīriṇī yā tukātipi vuccati. Tassā cuṇṇaṃ tukāpiṭṭhaṃ. Taṃ koṭṭetvā pakkhittaṃ ghanaṃ nirantaracitaṃ hutvā tiṭṭhati.
Bhāvitaiddhipādavaṇṇanā
287.Supaññattāti suṭṭhu pakārehi ñāpitā bodhitā, asaṅkarato vā ṭhapitā, taṃ pana bodhanaṃ, asaṅkarato ṭhapanañca atthato desanā evāti āha 『『sukathitā』』ti. Ijjhanaṭṭhenāti samijjhanaṭṭhena, nippajjanassa kāraṇabhāvenāti attho. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Iddhiyā pādoti iddhipādo, iddhiyā adhigamupāyoti attho. Tena hi yasmā uparūpari visesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā 『『pādo』』ti vuccati. Ijjhatīti iddhi, samijjhati nippajjatīti attho. Iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Evaṃ tāva 『『cattāro iddhipādā』』ti ettha attho veditabbo. Iddhipahonakatāyāti iddhiyā nipphādane samatthabhāvāya. Iddhivisavitāyāti iddhiyā nipphādane yogyabhāvāya. Anekatthattā hi dhātūnaṃ yogyattho vi-pubbo su-saddo, visavanaṃ vā pajjanaṃ visavitā, tattha kāmakāritā visavitā. Tenāha 『『punappuna』』ntiādi. Iddhivikubbanatāyāti vikubbaniddhiyā vividharūpakaraṇāya. Tenāha 『『nānappakārato katvā dassanatthāyā』』ti.
『『Chandañca bhikkhu adhipatiṃ karitvā labhati samādhiṃ, labhati cittassekaggataṃ, ayaṃ vuccati chandasamādhī』』ti (vibha. 432) imāya pāḷiyā chandādhipati samādhi chandasamādhīti adhipatisaddalopaṃ katvā samāso vuttoti viññāyati, adhipatisaddatthadassanavasena pana 『『chandahetuko, chandādhiko vā samādhi chandasasamādhī』』ti aṭṭhakathāyaṃvuttanti veditabbaṃ. 『『Padhānabhūtāti vīriyabhūtā』』ti keci vadanti. Saṅkhatasaṅkhārādinivattanatthañhi padhānaggahaṇanti. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato aññassa nivattanatthaṃ padhānaggahaṇanti padhānabhūtā seṭṭhabhūtāti attho. Catubbidhassa pana vīriyassa adhippetattā bahuvacananiddeso kato. Visuṃ samāsayojanavasena yo pubbe iddhipādattho pādassa upāyatthataṃ, koṭṭhāsatthatañca gahetvā yathāyogavasena idha vutto, so vakkhamānānaṃ paṭilābhapubbabhāgānaṃ kattukaraṇiddhibhāvaṃ, uttaracūḷabhājanīye vā vuttehi chandādīhi iddhipādehi sādhetabbāya iddhiyā kattiddhibhāvaṃ, chandādīnañca karaṇiddhibhāvaṃ sandhāya vuttoti veditabbo, tasmā 『『ijjhanaṭṭhena iddhī』』ti ettha kattuattho, karaṇattho ca ekajjhaṃ gahetvā vuttoti kattuatthaṃ tāva dassetuṃ 『『nipphattipariyāyena ijjhanaṭṭhena vā』』ti vatvā itaraṃ dassento 『『ijjhantietāyā』』tiādimāha. Vuttanti kattha vuttaṃ? Iddhipādavibhaṅgapāṭhe. (Vibha. 434) tathābhūtassāti tenākārena bhūtassa, te chandādidhamme paṭilabhitvā ṭhitassāti attho. 『『Vedanākkhandho』』tiādīhi chandādayo antokatvā cattāropi khandhā kathitā. Sesesūti sesiddhipādesu.
Vīriyiddhipādaniddese 『『vīriyasamādhipadhānasaṅkhārasamannāgata』』nti dvikkhattuṃ vīriyaṃ āgataṃ. Tattha purimaṃ samādhivisesanaṃ 『『vīriyādhipati samādhi vīriyasamādhī』』ti, dutiyaṃ samannāgamaṅgadassanaṃ. Dveyeva hi sabbattha samannāgamaṅgāni, samādhi, padhānasaṅkhāro ca. Chandādayo hi samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva, samannāgamaṅgavasena pana padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hoti. Yasmā pana chandādīhi visiṭṭho samādhi, tathāvisiṭṭheneva ca tena sampayutto padhānasaṅkhāro, sesadhammā ca, tasmā samādhivisesanānaṃ vasena cattāro iddhipādā vuttā, visesanabhāvo ca chandādīnaṃ taṃtaṃavassayadassanavasena hotīti 『『chandasamādhi…pe… iddhipāda』』nti ettha nissayatthepi pāda-sadde upāyatthena chandādīnaṃ iddhipādatā vuttā hoti. Teneva hi abhidhamme uttaracūḷabhājanīye (vibha. 456) 『『cattāro iddhipādā chandiddhipādo』』tiādinā chandādīnameva iddhipādatā vuttā. Pañhapucchake (vibha. 457 ādayo) 『『cattāro iddhipādā idha bhikkhu chandasamādhī』』tiādinā ca uddesaṃ katvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā na siyāti. Ayamettha pāḷivasena atthavinicchayo veditabbo. Idāni paṭilābhapubbabhāgānaṃ vasena iddhipāde vibhajitvā dassetuṃ 『『apicā』』tiādi vuttaṃ, taṃ suviññeyyameva. Idha iddhipādakathā saṅkhepeneva vuttāti āha 『『vitthārena pana…pe… vuttā』』ti.
Kecīti abhayagirivāsino. Tesu hi ekacce 『『iddhi nāma anipphannā』』ti vadanti, ekacce 『『iddhipādo pana anipphanno』』ti vadanti, anipphannoti ca paramatthato asiddho, natthīti attho. Ābhatoti abhidhammapāṭhato (vibha. 458) dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.287) ānīto purimanayato aññenākārena desanāya pavattattā. Chando eva iddhipādo chandiddhipādo. Eseva nayo sesesupi. Ime panāti imasmiṃ sutte āgatā iddhipādā . Raṭṭhapālatthero (ma. ni. 2.293; a. ni. aṭṭha. 1.1.210; apa. aṭṭha. 2.raṭṭhapālattheraapadānavaṇṇanāya vitthāro) 『『chande sati kathaṃ nānujānissantī』』ti sattāhaṃ bhattāni abhuñjitvā mātāpitaro anujānāpetvā pabbajitvā chandameva avassāya lokuttaraṃ dhammaṃ nibbattesīti āha 『『raṭṭhapālatthero…pe… nibbattesī』』ti. Soṇatthero (mahāva. 243; a. ni. 6.55; theragā. aṭṭha. terasanipāta; apa. aṭṭha. 2.soṇakoṭivīsattheraapadānavaṇṇanāya vitthāro) bhāvanamanuyutto āraddhavīriyo paramasukhumālo pādesu phoṭesu jātesupi vīriyaṃ nappaṭipassambhesīti āha 『『soṇatthero vīriyaṃ dhuraṃ katvā』』ti. Sambhūtatthero (theragā. aṭṭha. 2.sammūtattheragāthāvaṇṇanāya vitthāro) 『『cittavato kiṃ nāma na sijjhatī』』ti cittaṃ pubbaṅgamaṃ katvā bhāvanaṃ ārādhesīti āha 『『sambhūtatthero cittaṃ dhuraṃ katvā』』ti. Moghatthero vīmaṃsaṃ avassayi, tasmā tassa bhagavā 『『suññato lokaṃ avekkhassū』』ti (su. ni. 1125; bu. vaṃ. 54.353; mahā. ni. 186; cūḷani. mogharājamāṇavapucchā 144; mogharājamāṇavapucchāniddese 88; netti. 5; peṭako. 22, 31) suññatākathaṃ kathesi, paññānissitamānaniggahatthaṃ, paññāya pariggahatthañca dvikkhattuṃ pucchito samāno pañhaṃ kathesi. Tenāha 『『āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvā』』ti.
Punappunaṃ chanduppādanaṃ pesanaṃ viya hotīti chandassa upaṭṭhānasadisatā vuttā.
Parakkamenāti parakkamasīsena sūrabhāvaṃ vadati. Thāmabhāvato ca vīriyassa sūrabhāvasadisatā daṭṭhabbā.
Cintanappadhānattā cittassa mantasaṃvidhānasadisatā vuttā.
Jātisampatti nāma visiṭṭhajātitā. 『『Sabbadhammesu ca paññā seṭṭhā』』ti vīmaṃsāya jātisampattisadisatā vuttā. Sammohavinodaniyaṃ (vibha. aṭṭha. 433) pana cittiddhipādassa jātisampattisadisatā, vīmaṃsiddhipādassa mantabalasadisatā ca yojitā.
Anekaṃ vihitaṃ vidhaṃ etassāti anekavihitanti āha 『『anekavidha』』nti. Vidha-saddo koṭṭhāsapariyāyo 『『ekavidhena ñāṇavatthū』』tiādīsu (vibha. 751) viyāti āha 『『iddhividhanti iddhikoṭṭhāsa』』nti.
Tividhaokāsādhigamavaṇṇanā
288.『『Sukhassā』』ti idaṃ tiṇṇampi sukhānaṃ sādhāraṇavacananti āha 『『jhānasukhassa maggasukhassa phalasukhassā』』ti. Nānappanāpattatāya pana appadhānattā upacārajjhānasukhassa, vipassanāsukhassa cettha aggahaṇaṃ. Purimesu tāva dvīsu okāsādhigamesu tīṇipi sukhāni labbhanti, tatiye pana kathanti? Tattha kāmaṃ tīṇi na labbhanti, dve pana labbhantiyeva. Yathālābhavasena hetaṃ vuttaṃ. 『『Sakkharakathalampi macchagumbampi carantampi tiṭṭhantampī』』tiādīsu (dī. ni. 1.249; ma. ni. 1.433; 2.259; a. ni. 1.45, 46) viya. Saṃsaṭṭhoti saṃsaggaṃ upagato samaṅgībhūto, so pana tehi samannāgatacittopi hotīti vuttaṃ 『『sampayuttacitto』』ti. Ariyadhammanti ariyabhāvakaraṃ dhammaṃ. Upāyatoti vidhito. Pathatoti maggato. Kāraṇatoti hetuto. Yena hi vidhinā dhammānudhammapaṭipatti hoti, so upeti etenāti upāyo, so tadadhigamassa maggabhāvato patho, tassa karaṇato kāraṇanti ca vuccati.
『『Aniccantiādivasena manasi karotī』』ti saṅkhepato vuttamatthaṃ vivarituṃ 『『yoniso manasikāro nāmā』』tiādi vuttaṃ. Tattha upāyamanasikāroti kusaladhammappavattiyā kāraṇabhūto manasikāro. Pathamanasikāroti tassa eva maggabhūto manasikāro. Anicceti ādiantavantatāya, anaccantikatāya ca anicce tebhūmake saṅkhāre 『『anicca』』nti manasikāroti yojanā. Eseva nayo sesesupi. Ayaṃ pana viseso tasmiṃyeva udayabbayapaṭipīḷanatāya dukkhanato, dukkhamato ca dukkhe, avasavattanatthena, anattasabhāvatāya ca anattani, asucisabhāvatāya asubhe. Sabbampi hi tebhūmakaṃ saṅkhataṃ kilesāsucipaggharaṇato 『『asubha』』ntveva vattuṃ arahati. Saccānulomikena vāti saccābhisamayassa anulomanavasena. 『『Cittassa āvaṭṭanā』』tiādinā āvajjanāya paccayabhūtā tato purimuppannā manodvārikā kusalajavanappavatti phalavohāreneva tathā vuttā. Tassā hi vasena sā kusaluppattiyā upanissayo hotīti. Āvajjanā hi bhavaṅgacittaṃ āvaṭṭetīti cittassa āvaṭṭanā, anu anu āvaṭṭetīti anvāvaṭṭanā. Bhavaṅgārammaṇato aññaṃ ābhujatīti ābhogo. Samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā anubandhitvā uppajjamāne manasi karoti ṭhapetīti manasikāro. Ayaṃ vuccatīti ayaṃ upāyamanasikāralakkhaṇo yonisomanasikāro nāma vuccati, yassa vasena puggalo dukkhādīni saccāni āvajjituṃ sakkoti.
Asaṃsaṭṭhoti na saṃsaṭṭho kāmādīhi vivitto vinābhūto. Kāmādivisaṃsaggahetu uppajjanakasukhaṃ nāma vivekajaṃ pītisukhanti āha 『『paṭhamajjhānasukha』』nti. Kāmaṃ paṭhamajjhānasukhampi somanassameva, suttesu pana taṃ kāyikasukhassāpi paccayabhāvato visesato 『『sukha』』ntveva vuccatīti idhāpi jhānabhūtaṃ somanassaṃ sukhanti, itaraṃ somanassaṃ. Tena vuttaṃ 『『sukhā』』ti. Hetumhi nissakkavacananti āha 『『jhānasukhapaccayā』』ti. Aparāparaṃ somanassanti jhānādhigamahetu paccavekkhaṇādivasena punappunaṃ uppajjanakasomanassaṃ.
Pamodanaṃ pamudo, taruṇapīti, tato pamudā. 『『Pāmojjaṃ pītatthāyā』』tiādīsu taruṇapīti 『『pāmojja』』nti vuccati, idha pana pakaṭṭho mudo pamudo pāmojjanti adhippetaṃ, tañca somanassarahitaṃ natthīti avinābhāvitāya 『『balavataraṃ pītisomanassa』』nti vuttaṃ. Jhānassa ujuvipaccanīkataṃ sandhāya 『『pañca nīvaraṇāni vikkhambhetvā』』ti vuttaṃ. Jhānaṃ pana tadekaṭṭhe sabbepi kilese, sabbepi akusale dhamme vikkhambhetiyeva, attano okāsaṃ gahetvā tiṭṭhati paṭipakkhadhammehi anabhibhavanīyato. Tasmāti okāsaggahaṇato, laddhokāsatāyāti attho. Maggaphalasukhādhigamāya okāsabhāvato vā okāso, assa adhigamo okāsādhigamo. Purimapakkhe pana okāsaṃ avasaraṃ adhigacchati etenāti okāsādhigamo.
Rūpasabhāvatāya , ekantarūpādhīnavuttitāya, savipphārikatāya ca ānāpānavitakkavicārānaṃ thūlabhāvaṃ anujānanto 『『kāyavacīsaṅkhārā tāva oḷārikā hontū』』ti āha. Tabbidhuratāya pana ekaccānaṃ vedanāsaññānaṃ thūlataṃ ananujānanto 『『cittasaṅkhārā kathaṃ oḷārikā』』ti āha. Itaro 『『appahīnattā』』ti kāraṇaṃ vatvā 『『kāyasaṅkhārā hī』』tiādinā tamatthaṃ vivarati. Teti cittasaṅkhārā. Appahīnā saṅkhārā labbhamānasaṅkhāranimittatāya 『『oḷārikā』』ti vattuṃ arahanti, pahīnā pana tadabhāvato 『『sukhumā』』ti āha 『『pahīne upādāyaappahīnattā oḷārikā nāma jātā』』ti. Pāḷiyaṃ 『『kāyasaṅkhārānaṃ paṭippassaddhiyā』』ti vuttattā 『『sukhanti catutthajjhānikaphalasamāpattisukha』』nti vuttaṃ. 『『Cittasaṅkhārānaṃ paṭippassaddhiyā』』ti pana vuttattā 『『nirodhā vuṭṭhahantassā』』ti vuttaṃ. Vacīsaṅkhārapaṭippassaddhi kāyasaṅkhārapaṭippassaddhiyāva siddhāti veditabbā. Tenevāha 『『dutiya…pe… visuṃ na vuttānī』』ti. Pāḷiyaṃ pana atthato siddhāpi supākaṭabhāvena vibhāvetuṃ sarūpato gaṇhāti. Na hi ariyavinaye atthāpattivibhāvanā abhidhammadesanāya pakatīti. Yathā nīvaraṇavikkhambhanañca paṭhamassa jhānassa adhigamāya upāyo, evaṃ sukhadukkhavikkhambhanaṃ catutthassa jhānassa adhigamāya upāyoti 『『catutthajjhānaṃ sukhaṃ dukkhaṃ vikkhambhetvā』』ti vuttaṃ. Sesaṃ heṭṭhā vuttanayameva.
Avijjārāgādīhi saha vajjehīti sāvajjaṃ, akusalaṃ, tadabhāvato anavajjaṃ kusalaṃ. Attano hitasukhaṃ ākaṅkhantena sevanīyato sevitabbaṃ, kusalaṃ, tabbipariyāyato na sevitabbaṃ, akusalaṃ. Lāmakabhāvena hīnaṃ, akusalaṃ, seṭṭhabhāvena paṇītaṃ, kusalanti sāvajjadukādayo tayopi dukā yathārahaṃ etesaṃ kusalākusalakammapathānaṃ vaseneva veditabbā. Sabbanti yathāvuttaṃ sabbaṃ catūhi dukehi saṅgahitaṃ dhammajātaṃ. Yathārahaṃ kaṇhañca sukkañca paṭidvandibhāvato, sappaṭibhāgañca appaṭibhāgañca advayabhāvato. Vaṭṭapaṭicchādikā avijjā pahīyati catunnaṃ ariyasaccānaṃ sammadeva paṭivijjhanato. Tato eva arahattamaggavijjā uppajjati. Sukhanti evaṃ kammapathamukhena tebhūmakadhamme sammasitvā vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahatte patiṭṭhahantassa yaṃ arahattamaggasukhañceva arahattaphalasukhañca, taṃ idha 『『sukha』』nti adhippetaṃ. Antogadhā eva nānantariyabhāvato.
Aṭṭhatiṃsārammaṇavasenāti pāḷiyaṃ āgatānaṃ aṭṭhatiṃsāya kammaṭṭhānānaṃ vasena. Vitthāretvā kathetabbā paṭhamajjhānādivasena āgatattāti adhippāyo. 『『Katha』』ntiādinā tameva vitthāretvā kathanaṃ nayato dasseti. 『『Catuvīsatiyā ṭhānesū』』tiādīsu yaṃ vattabbaṃ, taṃ mahāparinibbānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.219) vuttameva. 『『Nirodhasamāpattiṃ pāpetvā』』ti iminā arūpajjhānānipi gahitāni honti tehi vinā nirodhasamāpattisamāpajjanassa asambhavato, catutthajjhānasabhāvattā ca tesaṃ. Dasa upacārajjhānānīti ṭhapetvā kāyagatāsatiṃ ānāpānañca aṭṭha anussatiyo, saññāvavatthānañcāti dasa upacārajjhānāni. Adhisīlaṃ nāma samādhisaṃvattaniyanti tassa heṭṭhimantena paṭhamajjhānaṃ pariyosānanti vuttaṃ 『『adhisīlasikkhā paṭhamaṃ okāsādhigamaṃ bhajatī』』ti. Adhicittaṃ nāma catutthajjhānaniṭṭhaṃ tadantogadhattā arūpajjhānānaṃ, tappariyosānattā phalajjhānānanti vuttaṃ 『『adhicittasikkhā dutiya』』nti. Matthakappattā adhipaññāsikkhā nāma aggamaggavijjāti āha 『『adhipaññāsikkhā tatiya』』nti. Sikkhattayavasena tayo okāsādhigame nīharantena yathārahaṃ taṃtaṃsuttavasenapi nīharitabbanti dassento 『『sāmaññaphalepī』』tiādimāha.
Yadaggena ca tisso sikkhā yathākkamaṃ tayo okāsādhigame bhajanti, tadaggena tappadhānattā yathākkamaṃ tīṇi piṭakāni te bhajantīti dassetuṃ 『『tīsu panā』』tiādi vuttaṃ. Tīṇipiṭakāni vibhajitvāti tiṇṇaṃ okāsādhigamānaṃ vasena yathānupubbaṃ tīṇi piṭakāni vitthāretvā kathetuṃ labhissāmāti. Samodhānetvāti samāyojetvā tattha vuttamatthaṃ imassa suttassa atthabhāvena samānetvā. Dukkathitanti asambandhakathanena, atipapañcakathanena vā duṭṭhu kathitanti na sakkā vattuṃ tathākathanasseva sukathanabhāvatoti āha 『『tepiṭakaṃ…pe… sukathitaṃ hotī』』ti.
Catusatipaṭṭhānavaṇṇanā
- Na kevalaṃ abhidhammapariyāyeneva kusalaṭṭho gahetabbo, atha kho bāhitikapariyāyena pīti āha 『『phalakusalassa cā』』ti. Khemaṭṭhenāti catūhipi yogehi anupaddavabhāvena . Sammā samāhitoti samathavasena ceva vipassanāvasena ca suṭṭhu samāhito. Ekaggacittoti vikkhepassa dūrasamussāritattā ekaggataṃ avikkhepaṃ pattacitto. Attano kāyatoti ajjhattaṃ kāye kāyānupassanāvasena sammā samāhitacitto samāno 『『samāhito yathābhūtaṃ pajānāti passatī』』ti (saṃ. ni. 3.5; 5.1071, 1072; netti. 40; mi. pa. 1.14) vacanato. Tattha ñāṇadassanaṃ nibbattento tato bahiddhā parassa kāyepi ñāṇadassanaṃ nibbatteti. Tenāha 『『parassa kāyābhimukhaṃ ñāṇaṃ pesetī』』ti. Sammā vippasīdatīti sammā samādhānapaccayena abhippasādena ñāṇūpasañhitena ajjhattaṃ kāyaṃ okappeti. Sabbatthāti sabbaṭṭhānesu. Sati kathitāti yojanā. Lokiyalokuttaramissakā kathitā anupassanāñāṇadassanānaṃ tadubhayasādhāraṇabhāvato.
Sattasamādhiparikkhāravaṇṇanā
290.Etthāti imissā kathāya. Jhānakkhassa vīriyacakkassa ariyamaggarathassa sīlaṃ vibhūsanabhāvena vuttanti āha 『『alaṅkāro parikkhāro nāmā』』ti. Sattahi nagaraparikkhārehīti nagaraṃ parivāretvā rakkhaṇakehi kataparikkhepo, parikhā, uddāpo, pākāro, esikā, palighā, pākārapakkhaṇḍilanti imehi sattahi nagaraparikkhārehi. Sambharīyati phalaṃ etenāti sambhāro, kāraṇaṃ. Bhesajjañhi byādhivūpasamanena jīvitassa kāraṇaṃ. Parivāraparikkhāravasenāti parivārasaṅkhātaparikkhāravasena. Parikkhāro hi sammādiṭṭhiyādayo maggadhammā sammāsamādhissa sahajātādipaccayabhāvena parikaraṇato abhisaṅkharaṇato. Upecca nissīyatīti upanisā, saha upanisāyāti saupanisoti āha 『『saupanissayo』』ti, sahakārīkāraṇabhūto dhammasamūho idha 『『upanissayo』』ti adhippeto. Sammā pasatthā sundarā diṭṭhi etassāti sammādiṭṭhi, puggalo, tassa sammādiṭṭhissa. So pana yasmā patiṭṭhitasammādiṭṭhiko, tasmā vuttaṃ 『『sammādiṭṭhiyaṃ ṭhitassā』』ti. Sammāsaṅkappo pahotīti maggasammādiṭṭhiyā dukkhādīsu parijānanādikiccaṃ sādhentiyā kāmavitakkādike samugghāṭento sammāsaṅkappo yathā attano kiccasādhane pahoti, tathā pavattiṃ panassa dassento āha 『『sammāsaṅkappo pavattatī』』ti. Esa nayo sabbapadesūti 『『sammāsaṅkappassa sammāvācā pahotī』』tiādīsu sesapadesu yathāvuttamatthaṃ atidisati.
Ettha ca yasmā nibbānādhigamāya paṭipannassa yogino bahūpakārā sammādiṭṭhi. Tathā hi sā 『『paññāpajjoto, paññāsattha』』nti ca vuttā. Tāya hi so avijjandhakāraṃ vidhamitvā kilesacore ghātento khemena nibbānaṃ pāpuṇāti, tasmā ariyamaggakathāyaṃ sammādiṭṭhi ādito gayhati, idha pana puggalādhiṭṭhānadesanāya 『『sammādiṭṭhissā』』ti vuttaṃ. Yasmā pana sammādiṭṭhipuggalo nekkhammasaṅkappādivasena sammadeva saṅkappeti, na micchākāmasaṅkappādivasena, tasmā sammādiṭṭhissa sammāsaṅkappo pahoti. Yasmā ca sammāsaṅkappo sammāvācāya upakārako. Yathāha 『『pubbe kho gahapati vitakketvā vicāretvā pacchā vācaṃ bhindatī』』ti, (saṃ. ni. 2.348) tasmā sammāsaṅkappassa sammāvācā pahoti. Yasmā pana 『『idañcidañca karissāmā』』ti hi paṭhamaṃ vācāya saṃvidahitvā yebhuyyena te te kammantā sammā payojīyanti, tasmā vācā kāyakammassa upakārikāti sammāvācassa sammākammanto pahoti. Yasmā pana catubbidhaṃ vacīduccaritaṃ, tividhañca kāyaduccaritaṃ pahāya ubhayaṃ sucaritaṃ pūrentasseva ājīvaṭṭhamakasīlaṃ pūrati, na itarassa , tasmā sammāvācassa sammākammantassa ca sammāājīvo pahoti. Visuddhidiṭṭhisamudāgatasammāājīvassa yoniso padhānassa sambhavato sammāājīvassa sammāvāyāmo pahoti. Yoniso padahantassa kāyādīsu catūsu vatthūsu sati sūpaṭṭhitā hotīti sammāvāyāmassa sammāsati pahoti. Yasmā evaṃ sūpaṭṭhitā sati samādhissa upakārānupakārānaṃ dhammānaṃ gatiyo samannesitvā pahoti ekattārammaṇe cittaṃ samādhātuṃ, tasmā sammāsatissa sammāsamādhi pahotīti. Ayañca nayo pubbabhāge nānākkhaṇikānaṃ sammādiṭṭhiādīnaṃ vasena vutto, maggakkhaṇe pana sammādiṭṭhiādīnaṃ tassa tassa sahajātādivasena vutto 『『sammādiṭṭhissa sammāsaṅkappo pahotī』』tiādīnaṃ padānamattho yutto, ayameva ca idhādhippeto. Tenāha 『『ayaṃ panattho』』tiādi.
Maggañāṇeti maggapariyāpannañāṇe ṭhitassa taṃsamaṅgino. Maggapaññā hi catunnaṃ saccānaṃ sammādassanaṭṭhena 『『maggasammādiṭṭhī』』ti vuttā, sā eva nesaṃ yāthāvato jānanato paṭivijjhanato idha 『『maggañāṇa』』ntipi vuttā. Maggavimuttīti maggena kilesānaṃ vimuccanaṃ samucchedappahānameva. Phalasammādiṭṭhi eva 『『phalasammāñāṇa』』nti pariyāyena vuttaṃ, pariyāyavacanañca vuttanayānusārena veditabbaṃ. Phalavimutti pana paṭippassaddhippahānaṃ daṭṭhabbaṃ.
Amatassa dvārāti ariyamaggamāha. So pana vinā ca ācariyamuṭṭhinā anantaraṃ abāhiraṃ karitvā yāvadeva manussehi suppakāsitattā vivaṭo. Dhammavinītāti ariyadhamme vinītā. So panettha kilesānaṃ samucchedavinayavasena veditabboti āha 『『sammāniyyānena niyyātā』』ti.
Atthīti puthutthavisayaṃ nipātapadaṃ 『『atthi imasmiṃ kāye kesā』』tiādīsu (dī. ni. 2.377; ma. ni. 1.110; 3.154; saṃ. ni. 4.127; a. ni. 6.29; 10.60; vibha. 356; khu. pā. 2.1.dvattiṃsaākāra; netti. 47) viyāti āha 『『anāgāmino ca atthī』』ti. Tenevāha 『『atthi cevettha sakadāgāmino』』ti. Bahiddhā saṃyojanapaccayo nibbattihetubhūto puññabhāgo etissā atthīti puññabhāgā, atisayavisiṭṭho cettha atthiattho veditabbo. Ottappamānoti uttasanto bhāyanto. Na pana natthi, atthi evāti dīpeti.
291.Assāti vessavaṇassa. Laddhi pana na atthi paṭividdhasaccattā. 『『Abhisamaye viseso natthī』』ti etena sabbepi sabbaññuguṇā sabbabuddhānaṃ sadisā evāti dasseti.
- Kāraṇassa ekarūpattā imāni pana padānīti na kevalaṃ 『『tayidaṃ brahmacariya』』ntiādīni padāni, atha kho 『『imamatthaṃ janavasabho yakkho』』tiādīni padāni pīti.
Janavasabhasuttavaṇṇanāya līnatthappakāsanā.
- Mahāgovindasuttavaṇṇanā
293.Pañcakuṇḍalikoti vissaṭṭhapañcaveṇiko. Catumaggaṭṭhānesūti catunnaṃ maggānaṃ vinivijjhitvā gataṭṭhānesu. Tattha hi katā sālādayo catūhi disāhi āgatamanussānaṃ upabhogakkhamā honti. 『『Evarūpānī』』ti iminā rukkhamūlasodhanādīni ceva yathāsatti annadānādīni ca puññāni saṅgaṇhāti. 『『Suvaṇṇakkhandhasadiso attabhāvo iṭṭho kanto manāpo ahosī』』ti pāṭho. Sakaṭasahassamattanti vāhasahassamattaṃ, vāho pana vīsati khārī, khārī soḷasadoṇamattā, doṇaṃ soḷasa nāḷiyo veditabbā. Kumbhaṃ dasambaṇāni. 『『Sahassanāḷiyo』』ti keci. Rattasuvaṇṇakaṇṇikanti rattasuvaṇṇamayaṃ vaṭaṃsakaṃ.
Yasmā majjhimayāme eva devatā satthāraṃ upasaṅkamituṃ avasaraṃ labhanti, tasmā 『『ekakoṭṭhāsaṃ atītāyā』』ti vuttaṃ. Atikkantavaṇṇoti ativiya kamanīyarūpo, kevalakappanti vā manaṃ ūnaṃ avasesaṃ, īsakaṃ asamattanti attho bhagavato hi samīpaṭṭhānaṃ muñcitvā sabbo gijjhakūṭavihāro tena obhāsito. Tenāha 『『candimā viyā』』tiādi.
Devasabhāvaṇṇanā
294.Ratanamattakaṇṇikarukkhanissandenāti ratanappamāṇarukkhamayakūṭadānapuññanissandena, tassa vā puññassa nissandaphalabhāvena. Nibbattasabhāyanti samuṭṭhitaupaṭṭhānasālāyaṃ. Maṇimayāti padumarāgādimaṇimayā. Āṇiyoti thambhatulāsaṅghāṭakādīsu vāḷarūpādisaṅghāṭanakaāṇiyo.
Gandhabbarājāti gandhabbakāyikānaṃ devatānaṃ rājā. Ye tāvatiṃsānaṃ āsannavāsino cātumahārājikā devā, te purato karonto 『『dvīsu devalokesu devatā purato katvā nisinno』』ti vutto. Sesesupi tīsu ṭhānesu eseva nayo.
Nāgarājāti nāgānaṃ adhipati, na pana sayaṃ nāgajātiko.
Āsati nisīdati etthāti āsanaṃ, nisajjaṭṭhānanti āha 『『nisīdituṃ okāso』』ti. 『『Etthā』』ti padaṃ nipātamattaṃ, etthāti vā etasmiṃ pāṭhe. Atthuddhāranayena vattabbaṃ pubbe vuttaṃ catubbidhameva. Tāvatiṃsā, ekacce ca cātumahārājikā yathāladdhāya sampattiyā thāvarabhāvāya, āyatiṃ sodhanāya ca pañca sīlāni rakkhanti, te tassa visodhanatthaṃ pavāraṇāsaṅgahaṃ karonti. Tena vuttaṃ 『『mahāpavāraṇāyā』』tiādi.
Vassasahassanti manussagaṇanāya vassasahassaṃ.
Pannapalāsoti patitapatto. Khārakajātoti jātakhuddakamakuḷo. Ye hi nīlapattakā ativiya khuddakā makuḷā, te 『『khārakā』』ti vuccanti. Jālakajātoti tehiyeva khuddakamakuḷehi jātajālako sabbaso jālo viya jāto. Keci pana 『『jālakajātoti ekajālo viya jāto』』ti atthaṃ vadanti. Pārichattako kira khārakaggahaṇakāle sabbatthakameva pallaviko hoti, te cassa pallavā pabhassarapavāḷavaṇṇasamujjalā honti, tena so sabbaso samujjalanto tiṭṭhati. Kuṭumalakajātoti sañjātamahāmakuḷo. Korakajātoti sañjātasūcibhedo sampati vikasamānāvattho. Sabbapāliphulloti sabbaso phullitavikasito.
Kantanakavātoti devānaṃ puññakammapaccayā pupphānaṃ chindanakavāto. Kantatīti chindati. Sampaṭicchanakavātoti chinnānaṃ chinnānaṃ pupphānaṃ sampaṭiggaṇhanakavāto . Naccantoti nānāvidhabhattiṃ sannivesavasena naccanaṃ karonto. Aññataradevatānanti nāmagottavasena appaññātadevatānaṃ.
Reṇuvaṭṭīti reṇusaṅghāto. Kaṇṇikaṃ āhaccāti sudhammāya kūṭaṃ āhantvā.
Aṭṭha divaseti pañcamiyā saddhiṃ pakkhe cattāro divase sandhāya vuttaṃ. Yathāvuttesu aṭṭhasu divasesu dhammassavanaṃ nibaddhaṃ tadā pavattatīti tato aññadā kāritaṃ sandhāyāha 『『akāladhammassavanaṃ kārita』』nti. Cetiye chattassa heṭṭhā kātabbavedikā chattavedikā. Cetiyaṃ parikkhipitvā padakkhiṇakaraṇaṭṭhānaṃ antokatvā kātabbavedikā puṭavedikā. Cetiyassa kucchiṃ parikkhipitvā taṃ sambandhameva katvā kātabbavedikā kucchivedikā. Sīharūpapādakaṃ āsanaṃ sīhāsanaṃ. Ubhosu passesu sīharūpayuttaṃ sopānaṃ sīhasopānaṃ.
Attamanāhonti aniyāmanakabhāvato. Tenevāha 『『mahāpuññe purakkhatvā』』tiādi. Pavāraṇāsaṅgahatthāya sannipatitāti veditabbā 『『tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā』』ti (dī. ni. 2.294) vacanato.
295.Navahi kāraṇehīti 『『itipi so bhagavā araha』』ntiādinā (dī. ni. 1.157, 255) vuttehi arahattādīhi navahi buddhānubhāvadīpanehi kāraṇehi. Dhammassa cāti ettha ca-saddo avuttasamuccayatthoti tena sampiṇḍitamatthaṃ dassento 『『ujuppaṭipannatādibhedaṃ saṅghassa ca suppaṭipatti』』nti āha.
Aṭṭhayathābhuccavaṇṇanā
- Yathā anantameva ānañcaṃ, bhisakkameva bhesajjaṃ , evaṃ yathābhūtā eva yathābhuccāti pāḷiyaṃ vuttanti āha 『『yathābhucceti yathābhūte』』ti. Vaṇṇetabbato kittetabbato vaṇṇā, guṇā. Kathaṃ paṭipannoti hetuavatthāyaṃ, phalaavatthāyaṃ, sattānaṃ upakārā vatthāyanti tīsupi avatthāsu lokanāthassa bahujanahitāya paṭipattiyā kathetukamyatāpucchā. Tathā hi naṃ ādito paṭṭhāya yāva pariyosānā saṅkhepeneva dassento 『『dīpaṅkarapādamūle』』tiādimāha. Tattha abhinīharamānoti abhinīhāraṃ karonto. Yaṃ panettha mahābhinīhāre, pāramīsu ca vattabbaṃ, taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.7) vuttaṃ evāti tattha vuttanayeneva veditabbaṃ.
『『Khantivāditāpasakāle』』tiādi (jā. 1.khantīvādījātaka) hetuavatthāyameva anaññasādhāraṇāya sudukkarāya bahujanahitāya paṭipattiyā vibhāvanaṃ. Yathādhippetaṃ hitasukhaṃ yāya kiriyāya vinā na ijjhati, sāpi tadatthā evāti dassetuṃ 『『tusitapure yāvatāyukaṃ tiṭṭhantopī』』tiādi vuttaṃ.
Dhammacakkappavattanādi (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 3.30) pana nibbattitā bahujanahitāya paṭipatti. Āyusaṅkhārossajjanampi 『『ettakaṃ kālaṃ tiṭṭhāmī』』ti pavattiyā bahujanahitāya paṭipatti. Anupādisesāya nibbānadhātuyā parinibbānavasena bahujanahitāya paṭipatti. Tenāha 『『yāvassā』』tiādi. Sesapadānīti 『『bahujanasukhāyā』』tiādīni padāni. Pacchimanti 『『atthāya hitāya sukhāyā』』ti padattayaṃ. Purimassāti tato purimassa padattayassa. Atthoti atthaniddeso.
Yadipi atītenaṅgena samannāgatā satthāro ahesuṃ, tepi pana buddhā evāti atthato amhākaṃ satthā anaññoti āha 『『atītepi buddhato aññaṃ na samanupassāmā』』ti. Yathā ca atīte, evaṃ anāgate cāti ayamattho nayato labbhatīti katvā vuttaṃ 『『anāgatepi na samanupassāmā』』ti. Sakko pana devarājā tamatthaṃ atthāpannameva katvā 『『na panetarahi』』 iccevāha. Kiṃ sakko kathetīti vicāretvāti 『『neva atītaṃse samanupassamā』ti vadanto sakko kiṃ kathetī』』ti vicāraṇaṃ samuṭṭhapetvā. Yasmā atīte buddhā ahesuṃ, anāgate bhavissantīti nāyamattho sakkena devarājena pariññāto, te pana buddhasāmaññena amhākaṃ bhagavatā saddhiṃ gahetvā etarahi aññassa sabbena sabbaṃ abhāvato tathā vuttanti dassetuṃ 『『etarahī』』tiādi vuttaṃ. Svākkhātādīnīti svākkhātapadādīni. Kusalādīnīti 『『idaṃ kusala』』ntiādīni padāni.
Gaṅgāyamunānaṃ asamāgamaṭṭhāne udakaṃ bhinnavaṇṇaṃ hontampi samāgamaṭṭhāne abhinnavaṇṇaṃ evāti āha 『『vaṇṇenapi saṃsandati sametī』』ti. Tattha kira gaṅgodakasadisameva yamunodakaṃ. Yathā nibbānaṃ kenaci kilesena anupakkiliṭṭhatāya parisuddhaṃ, evaṃ nibbānagāminipaṭipadāpi kenaci kilesena anupakkiliṭṭhatāya parisuddhāva icchitabbā. Tenāha 『『na hī』』tiādi. Yena parisuddhatthena nibbānassa, nibbānagāminiyā paṭipadāya ca ākāsūpamatā, so kenaci anupalepo, anupakkileso cāti āha 『『ākāsampi alaggaṃ parisuddha』』nti. Idāni tamatthaṃ nidassanena vibhūtaṃ katvā dassetuṃ 『『candimasūriyāna』』ntiādi vuttaṃ. Saṃsandati yujjati paṭipajjitabbatāpaṭipajjanehi aññamaññānucchavikatāya.
Paṭipadāya ṭhitānanti paṭipadaṃ maggapaṭipattiṃ paṭipajjamānānaṃ. Vusitavatanti brahmacariyavāsaṃ vusitavantānaṃ etesaṃ. Laddhasahāyoti etāsaṃ paṭipadānaṃ vasena laddhasahāyo. Tattha tattha sāvakehi satthu kātabbakicce. Idaṃ pana 『『adutiyo』』tiādi suttantare āgatavacanaṃ aññehi asadisaṭṭhena vuttaṃ, na yathāvuttasahāyābhāvato. Apanujjāti apanīya vivajjetvā. 『『Apanujjā』』ti ca antogadhāvadhāraṇaṃ idaṃ vacanaṃ ekantikattā tassa apanodassāti vuttaṃ 『『apanujjevā』』ti.
Labbhatīti lābho, so pana ukkaṃsagativijānanena sātisayo, vipulo eva ca idhādhippetoti āha 『『mahālābho uppanno』』ti. Ussannapuññanissandasamuppannoti yathāvuttakālaṃ sambhatasuvipulauḷāratarapuññābhisandato nibbatto.『『Ime nibbattā, ito paraṃ mayhaṃ okāso natthī』』ti ussāhajāto viya uparūpari vaḍḍhamāno udapādi. Sabbadisāsu hi yamakamahāmegho uṭṭhahitvā mahāmeghaṃ viya sabbapāramiyo 『『ekasmiṃ attabhāve vipākaṃ dassāmā』』ti sampiṇḍitā viya bhagavato idaṃ lābhasakkārasilokaṃ nibbattayiṃsu, tato annapānavatthayānamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo upagantvā 『『kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho, kahaṃ purisasīho』』ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake, tesu tesu ca suttesu āgatanayena veditabbaṃ. Tenāha 『『lābhasakkāro mahogho viyā』』tiādi.
Paṭipāṭibhattanti bahūsu 『『dānaṃ dassāmā』』ti āhaṭapaṭipāṭikāya uṭṭhitesu anupaṭipāṭiyā dātabba bhattaṃ.
Matthakaṃ patto anaññasādhāraṇattā tassa dānassa. Upāyaṃ ācikkhi nāgarānaṃ asakkuṇeyyarūpena dānaṃ dāpetuṃ. Sālakalyāṇirukkhā rājapariggahā aññehi asādhāraṇā, tasmā tesaṃ padarehi maṇḍapo kārito, hatthino ca rājabhaṇḍabhūtā nāgarehi na sakkā laddhunti tehi chattaṃ dhārāpitaṃ, tathā khattiyadhītāhi veyyāvaccaṃ kāritaṃ. 『『Pañca āsanasatānī』』ti idaṃ sālakalyāṇimaṇḍape paññatte sandhāya vuttaṃ, tato bahi pana bahūni paññattāni ahesuṃ . Catujjātiyagandhaṃ pisati buddhappamukhassa saṅghassa pūjanatthañceva pattassa ubbaṭanatthañca. Udakanti pattadhovanaudakaṃ. Anagghāni ahesuṃ anaggharatanābhisaṅkhatattā.
Sattadhā muddhā phalissati anādarakāraṇādinā. Kāḷaṃ olokessāmīti kāḷaṃ evaṃ anupekkhissāmi, tassa uppajjanakaṃ anatthaṃ pariharissāmīti attho.
Kadariyāti thaddhamaccharino puññakammavimukhā. Devalokaṃ na vajanti puññassa akatattā, maccharibhāvena ca pāpassa pasutattā. Bālāti duccintitacintanādinā bālalakkhaṇayuttā. Nappasaṃsanti dānaṃ pasaṃsitumpi na visahanti. Dhīroti dhītisampanno uḷārapañño parehi kataṃ dānaṃanumodamānopi, teneva dānānumodaneneva. Sukhī paratthāti paraloke kāyikacetasikasukhasamaṅgī hoti.
Vararojo nāma tasmiṃ kāle eko khattiyo, tassa vararojassa. Anavajja…pe… phaleyya abhūtavādibhāvatoti adhippāyo. Atirekapadasahassena tiṃsādhikena aḍḍhateyyagāthāsatena vaṇṇameva kathesi rūpappasannatāya ca.
Yāva maññe khattiyāti ettha yāvāti avadhiparicchedavacanaṃ, aññeti nipātamattaṃ, yāva khattiyā khattiye avadhiṃ katvā sabbe devamanussāti adhippāyo. Tenāha 『『khattiyā brāhmaṇā』』tiādi. Madapamattoti lābhasakkārasilokamadena pamatto ceva tadanvayena pamādena pamatto ca hutvā.
Tadanvayamevāti tadanugatameva. Vācā…pe… sametīti vacīkammakāyakammāni aññamaññaṃ aviruddhāni, aññadatthu saṃsandanti. Ajā eva migāti ajāmigā, te ajāmige.
Tiṇṇavicikiccho sabbaso atikkantavicikicchākantāro . Nanu ca sabbepi sotāpannā tiṇṇavicikicchā, vigatakathaṃkathā ca? Saccametaṃ, idaṃ pana na tādisaṃ tiṇṇavicikicchataṃ sandhāya vuttaṃ, atha kho sabbasmiṃ ñeyyadhamme sabbākārāvabodhasaṅkhātasanniṭṭhānavasena sabbaso nirākataṃ sandhāyāti dassento 『『yathā hī』』ti ādimāha. Ussannussannattāti paroparabhāvato, ayañca attho bhagavato anekadhātunānādhātuñāṇabalenapi ijjhati. Sabbattha vigatakathaṃkatho sabbadassāvibhāvato. Sabbesaṃ paramatthadhammānaṃ saccābhisamayavasena paṭividdhattā vuttaṃ 『『vohāravasenā』』ti vā nāmagottādivasenāti attho.
Pariyositasaṅkappoti sabbaso niṭṭhitamanoratho. Nanu ca ariyamaggena pariyositasaṅkappatā nāma soḷasakiccasiddhiyā katakaraṇīyabhāvena, na sabbañeyyadhammāvabodhenāti codanaṃ sandhāyāha 『『pubbeananussutesū』』tiādi. Sāvakānaṃ sāvakapāramiñāṇaṃ viya, hi paccekabuddhānaṃ paccekabodhiñāṇaṃ viya ca sammāsambuddhānaṃ sabbaññutaññāṇaṃ catusaccābhisambodhapubbakamevāti. Ananussutesūti na anussutesu. Sāmanti sayameva. Padadvayenāpi parato ghosena vināti dasseti. Tatthāti nimittatthe bhummaṃ, saccābhisambodhanimittanti attho. Saccābhisambodho ca aggamaggavasenāti daṭṭhabbaṃ. Balesu ca vasībhāvanti dasannaṃ balañāṇānaṃ yathāruci pavatti. Jātattā jātāti sammāsambuddhe vadati.
- Tattha tattha rājadhāniādike nibaddhavāsaṃ vasanto. Tīsu maṇḍalesu yathākālaṃ cārikaṃ caranto.
298.Assāti phalassa. Tanti kāraṇaṃ. Dvinnampi ekato uppattiyā kāraṇaṃ natthi, pageva tiṇṇaṃ, catunnaṃ vāti. 『『Ettha cā』』tiādi 『『ekissā lokadhātuyā』』ti vuttalokadhātuyā pamāṇaparicchedadassanatthaṃ āraddhaṃ.
Yāvatāti yattakena ṭhānena. Pariharantīti sineruṃ parikkhipantā parivattanti. Disāti disāsu, bhummatthe etaṃ paccattavacanaṃ. Bhanti dibbanti. Virocanāti obhāsantā, virocanā vā sobhamānā candimasūriyā bhanti, tato eva disā ca bhanti.Tāva sahassadhāti tattako sahassaloko.
Ettakanti imaṃ cakkavāḷaṃ majjhe katvā imināva saddhiṃ cakkavāḷaṃ dasasahassaṃ. Yaṃ panettha vattabbaṃ, taṃ mahāpadānavaṇṇanāyaṃ vuttameva. Na paññāyatīti tīsu piṭakesu anāgatattā.
Sanaṅkumārakathāvaṇṇanā
300.Vaṇṇenāti rūpasampattiyā. Suviññeyyattā taṃ anāmasitvā yasasaddasseva atthamāha. Alaṅkāraparivārenāti alaṅkārena ca parivārena ca. Puññasiriyāti puññiddhiyā.
301.Sampasādaneti sampasādajanane. Saṃpubbo khā-saddo jānanattho 『『saṅkhāyetaṃ paṭisevatī』』tiādīsu (ma. ni. 2.168) viyāti āha 『『jānitvā modāmā』』ti.
Govindabrāhmaṇavatthuvaṇṇanā
304.Yāvadīgharattanti yāva parimāṇato, aparimitakālaparidīpanametanti āha 『『ettakanti…pe… aticiraratta』』nti. Mahāpaññova so bhagavāti tena brahmunā anumatipucchāvasena devānaṃ vuttanti dassento 『『mahāpaññova so bhagavā. Noti kathaṃ tumhe maññathā』』ti āha. Sayamevetaṃ pañhaṃ byākātukāmo 『『bhūtapubbaṃ bho』』ti ādiṃ āhāti sambandho. Evaṃ pana byākarontena atthato ayampi attho vutto nāma hotīti dassento 『『anacchariyameta』』nti ādimāha. Tiṇṇaṃ mārānanti kilesābhisaṅkhāradevaputtamārānaṃ. 『『Anacchariyameta』』nti vuttamevatthaṃ nigamanavasena 『『kimettha acchariya』』nti punapi vuttaṃ.
Rañño diṭṭhadhammikasamparāyikaatthānaṃ puro dhānato pure pure saṃvidhānato purohitoti āha 『『sabbakiccānianusāsanapurohito』』ti. Govindiyābhisekenāti govindassa ṭhāne ṭhapanābhisekena. Taṃ kira tassa brāhmaṇassa kulaparamparāgataṃ ṭhānantaraṃ. Jotitattāti āvudhānaṃ jotitattā. Pālanasamatthatāyāti rañño, aparimitassa ca sattakāyassa anatthato paripālanasamatthatāya.
Sammā vossajjitvāti suṭṭhu tassevāgāravabhāvena vissajjitvā niyyātetvā. Taṃ tamatthaṃ kiccaṃ passatīti atthadaso.
- Bhavanaṃ vaḍḍhanaṃ bhavo, bhavati etenāti vā bhavo, vaḍḍhikāraṇaṃ sandhivasena ma-kārāgamo, o-kārassa ca a-kārādesaṃ katvā 『『bhavamatthū』』ti vuttaṃ. Bhavantaṃ jotipālanti pana sāmiatthe upayogavacananti āha 『『bhoto』』ti. Mā paccabyāhāsīti mā paṭikkhipīti attho. So pana paṭikkhepo paṭivacanaṃ hotīti āha 『『mā paṭibyāhāsī』』ti. Abhisambhosīti kammantānaṃ saṃvidhāne samattho hotīti āha 『『saṃvidahitvā』』ti. Bhavābhavaṃ, paññañca vindi paṭilabhīti govindo, mahanto govindo mahāgovindo. 『『Go』』ti hi paññāyetaṃ adhivacanaṃ gacchati atthe bujjhatīti.
Rajjasaṃvibhajanavaṇṇanā
306.Ekapitikā vemātukā kaniṭṭhabhātaro. Ayaṃ abhisittoti ayaṃ reṇu rājakumāro pitu accayena rajje abhisitto. Rājakārakāti rājaputtaṃ rajje patiṭṭhāpetāro.
-
Madentīti madanīyāti kattusādhanataṃ dassento 『『madakarā』』ti āha. Madakaraṇaṃ pana pamādassa visesakāraṇanti vuttaṃ 『『pamādakarā』』ti.
-
Reṇussa rajjasamīpe dasagāvutamattavitthatāni hutvā aparabhāge tiyojanasataṃ vitthatattā sabbāni cha rajjāni sakaṭamukhāni paṭṭhapesi. Vitānasadisaṃ caturassabhāvato.
310.Sahāti gāthāya padaparipūraṇatthaṃ vuttaṃ. Tassa atthaṃ dassento 『『teneva sahā』』ti āha. Sahāti vā avinābhāvatthe nipāto, so saha āsuṃ satta bhāradhāti yojetabbo, tena te desantare vasantā vicittena sahabhāvino avinābhāvinoti dīpeti. Rajjabhāraṃ dhārenti attani āropenti vahantīti bhāradhā.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Kittisaddaabbhuggamanavaṇṇanā
311.Anupurohite ṭhapesīti anupurohite katvā ṭhapesi, anupurohite vā ṭhāne ṭhapesi. Tisavanaṃ karonte sandhāya 『『divasassa tikkhattu』』nti vuttaṃ. Dvīsu sandhīsu savanaṃ karonte sandhāya 『『sāyaṃ, pāto vā』』ti vuttaṃ. Tato paṭṭhāyāti vatacariyaṃ matthakaṃ pāpetvā nhātakālato pabhuti.
312.Abhiuggacchīti uṭṭhahi udapādi. Acintetvāti 『『kathaṃ kho ahaṃ brahmunā saddhiṃ manteyya』』nti acintetvā evaṃ cittampi anuppādetvā. Tena samāgamanasseva abhāvato amantetvā. Taṃ disvāti taṃ karuṇābrahmavihārabhāvanaṃ brahmadassanūpāyaṃ disvā ñāṇacakkhunā.
313.Evanti evaṃ rañño ārocetvā paṭisallānaṃ upagate. Sabbatthāti sabbesu channaṃ khattiyānaṃ, sattannaṃ brāhmaṇamahāsālānaṃ , sattannaṃ nāṭakasatānaṃ, cattārīsāya ca bhariyānaṃ āpucchanavāresu.
316.Sādisiyoti jātiyā sādisiyoti āha 『『samavaṇṇā samajātikā』』ti.
317.Santhāgāranti jhānamanasikārena bahi visaṭavitakkavūpasamanena cittassa santhambhanaṃ agāraṃ, jhānasālanti attho. Gahitāvāti bhāvanānuyogena mahāsattena attano cittasantāne uppādanavasena gahitā eva. Natthi jhāneneva vikkhambhitattā. Visesato hissa karuṇāya bhāvitattā anabhirati ukkaṇṭhanā natthi, mettāya bhāvitattā bhayaparitassanā natthi. Ukkaṇṭhanāti pana brahmadassane ussukkaṃ, paritassanāti tadabhipatthanāti āha 『『brahmuno panā』』tiādi.
Brahmunāsākacchāvaṇṇanā
318.Cittutrāsoti cittassa utrāsanamattaṃ. Kathanti sattanikāyanivāsaṭṭhānanāmagottādīnaṃ vasena kena pakārena. Tenāha 『『ki』』ntiādi.
Soti ye te panakanasanantabandhasatanasanaṅkumārakālanāmakā loke pākaṭā paññātā brahmāno, tesu sanaṅkumāro nāmāhanti dasseti.
Agghanti garuṭṭhāniyānaṃ dātabbaṃāhāraṃ. Madhusākanti madhurāhāraṃ, yaṃ kiñci atithino dātabbaṃ āhāraṃ upacāravasena evaṃ vadati. Tenāha 『『madhusākaṃ panā』』tiādi. Pucchāmāti nimantanavasena pucchāma.
- Mahāsatto cattāro brahmavihāre bhāvetvā ṭhitopi tesu 『『brahmasahabyatāya maggo』』ti anibbematikatāya 『『kaṅkhī』』ti avoca. Keci pana 『『tapokammena parikkhīṇasarīratāya, brahmasamāgamena bhayādisamuppattiyā ca paṭiladdhamattehi brahmavihārehi parihīno ahosi, tasmā avikkhambhitavicikicchatāya 『kaṅkhī』ti avocā』』ti vadanti. Parassa vediyā viditā paravediyā, te pana tassa pākaṭā vibhūtāti āha 『『parassapākaṭesu paravediyesū』』ti. Tattha kāraṇamāha 『『parena sayaṃ abhisaṅkhatattā』』ti. Mamāti kammaṃ mamaṃkāro, mamattanti āha 『『idaṃ mama…pe… taṇha』』nti. 『『Mama』』nti karoti etenāti hi mamaṃkāro, tathāpavattā taṇhā. Manujesūti niddhāraṇe bhummaṃ, na visayeti āha 『『manujesu yo kocī』』ti. 『『Ekodibhūto』』ti padassa bhāvatthaṃ tāva dassento 『『ekībhūto』』ti vatvā puna taṃ vivaranto 『『eko tiṭṭhanto eko nisīdanto』』ti āha. Tādisoti eko hutvā pavattanako. Bhūtoti jāto. Jhāne adhimutti nāma tasmiṃ nibbattite, anibbattite kuto adhimuttīti āha 『『jhānaṃ nibbattetvāti attho』』ti. Vissagandho nāma kodhādikilesaparibhāvanāti tesaṃ vikkhambhanena vissagandhavirahito. Etesu dhammesūti pabbajjānaṃ vivekavāsakaruṇābrahmavihārādidhammesu.
320.Avidvāti na viditavā. Āvaritāti kusalānaṃ uttarimanussadhammānaṃ uppattinivāraṇena āvaritā. Pūtikāti byāpannacittatādinā pūtibhūtā. Kilesavasena duggandhaṃ vissagandhaṃ vāyati. Nirayādiapāyesu nibbattanasīlatāya āpāyikāti āha 『『apāyūpagā』』ti. Corādīhi upaddutassa pavisitukāmassa pākārakavāṭaparikhādīhi viya nagaraṃ kodhādīhi nivuto pihito brahmaloko assāti nivutabrahmaloko. Pucchati 『『kenāvaṭā』』ti vadanto.
Musāvādova mosavajjaṃ yathā bhisakkameva bhesajjaṃ. Kujjhanaṃ dussanaṃ. Diṭṭhādīsu adiṭṭhādivāditāvasena paresaṃ visaṃvādanaṃ paravisaṃvādanaṃ. Sadisaṃ patirūpaṃ dassetvā palobhanaṃ sadisaṃ dassetvā vañcanaṃ. Mittānaṃ vihiṃsanaṃ mettibhedo mittadubbhanaṃ. Daḷhamaccharitā thaddhamacchariyaṃ. Attani vijjamānaṃ nihīnataṃ, sadisataṃ vā atikkamitvā maññanaṃ. Paresaṃ sampattiyā asahanaṃ khīyanaṃ. Attasampattiyā nigūhanavasena, parehi sādhāraṇabhāvāsahanavasena ca vividhā icchā ruci etassāti vivicchā. Kadariyatāya mudukaṃ macchariyaṃ. Yattha katthacīti sakasantake, parasantake, hīnātike cāti yattha katthaci ārammaṇe. Lubbhanaṃ ārammaṇassa gahaṇaṃ abhigijjhanaṃ. Majjanaṃ seyyādivasena madanaṃ sampaggaho. Muyhanaṃ ārammaṇassa anavabodho. Etesūti etesu yathāvuttesu kodhādīsu sattasantānassa kilissanato vibādhanato, upatāpanato ca kilesasaññitesu pāpadhammesu. Yuttā payuttā sampayuttā avirahitā.
Ettha cāyaṃ brahmā mahāsattena āmagandhe supuṭṭho attano yathāupaṭṭhite pāpadhamme cuddasahi padehi vibhajitvā kathesi, te pana tādisaṃ pavattivisesaṃ upādāya vuttāpi keci puna vuttā, āmagandhasutte (su. ni. 242) pana vuttāpi keci idha sabbaso na vuttā, evaṃ santepi lakkhaṇahāranayena, tadekaṭṭhatāya vā tesaṃ pettha saṅgaho daṭṭhabbo. Tenāha 『『idaṃ pana sutta』』ntiādi. Tattha āmagandhasuttena dīpetvāti idha sarūpato avutte āmagandhepi vuttehi ekalakkhaṇatādinā āmagandhasuttena pakāsetvā kathetabbaṃ tattha nesaṃ sarūpato kathitattā. Āmagandhasuttampi iminā dīpetabbaṃ idha vuttānampi kesañci āmagandhānaṃ tattha avuttabhāvato. Yasmā āmagandhasutte vuttāpi āmagandhā atthato idha saṅgahaṃ samosaraṇaṃ gacchanti, tasmā idha vutte pariharaṇavasena dassentena yasmā cettha keci abhidhammanayena akilesasabhāvāpi sattasantānassa vibādhanaṭṭhena 『『kilesā』』ti vattabbataṃ arahanti, tasmā 『『cuddasasu kilesesū』』ti vuttaṃ.
Nimmādaṃ milāpanaṃ khepananti āha 『『nimmādetabbā pahātabbā』』ti. Buddhatantīti buddhabhāvīnaṃ paveṇī, buddhabhāvinopi 『『buddhā』』ti vuccanti yathā 『『agamā rājagahaṃ buddho』』ti. Mahāpurisassa daḷhīkammaṃ katvāti mahāpurisassa 『『pabbajissāmaha』』nti pavattacittuppādassa daḷhīkammaṃ katvā.
Reṇurājaāmantanāvaṇṇanā
321.Mama manaṃ haritvāti mama cittaṃ apanetvā tassa vasena avattitvā.
Ekībhāvaṃ upagantvā vutthassāti kāyavivekaparibrūhanena ekībhāvaṃ upagantvā tapokammavasena vutthassa. Kusapattehi paritthatoti barihisehi vediyā samantato santharito. Akācoti vaṇo vaṇasadisakhaṇḍiccavirahito. Tenāha 『『akakkaso』』ti.
Chakhattiyaāmantanāvaṇṇanā
322.Sikkheyyāmāti sikkhāpeyyāma, sikkhāpanañcettha atthibhāvāpādananti āha 『『upalāpeyyāmā』』ti.
- Yassa vīriyārambhassa, khantibalassa ca abhāvena pabbajitānaṃ samaṇadhammo paripuṇṇo, parisuddho ca na hoti, tesu vīriyārambhakhantibalesu te te niyojetuṃ 『『ārambhavho』』tiādi vuttaṃ.
Karuṇājhānamaggoti karuṇājhānasaṅkhāto maggo. Ujumaggoti brahmalokagamane ujubhūto maggo. Anuttaroti seṭṭho brahmavihārasabhāvato. Tenāha 『『uttamamaggo nāmā』』ti. Sabbhi rakkhito sādhūhi yathā parihāni na hoti, evaṃ paṭipakkhadūrīkaraṇena rakkhito gopito. 『『Saddhammo sabbhi vakkhito』』ti keci paṭhanti, tesaṃ saparahitasādhanena sādhūhi buddhādīhi kathito paveditoti attho.
Taṅkhaṇaviddhaṃsanadhammanti yasmiṃ khaṇe virodhidhammasamāyogo, tasmiṃyeva khaṇe vinassanasabhāvaṃ, yo vā so gamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi, pāde ca baddhakhuradhārāsamāgamanatopi sīghataratāya atiittaro pavattikkhaṇo, teneva vinassanasabhāvaṃ. Tassa jīvitassa. Gatinti niṭṭhaṃ. Mantāyanti manteyyanti vuttaṃ hotīti āha 『『mantetabba』』nti. Karaṇatthe vā bhummanti 『『mantāya』』nti idaṃ bhummaṃ karaṇatthe daṭṭhabbaṃ yathā 『『ñātāya』』nti. Sabbapalibodheti sabbepi kusalakiriyāya vibandhe uparodhe.
Brāhmaṇamahāsālādīnaṃ āmantanāvaṇṇanā
324.Appesakkhāti appānubhāvāti āha 『『pabbajitakālato paṭṭhāyā』』tiādi.
Cakkavatti rājā viya sambhāvito.
Mahāgovindapabbajjāvaṇṇanā
- Samāpattīnaṃ ājānanaṃ nāma attapaccakkhatā, sacchikiriyāti āha 『『na sakkhiṃsu nibbattetu』』nti.
329.Imināti 『『sarāmaha』』nti iminā padena. 『『Sarāmaha』』nti hi vadantena bhagavato mahābrahmunā kathitaṃ 『『tatheva ta』』nti bhagavatā paṭiññātameva jātanti. Na vaṭṭe nibbindanatthāya catusaccakammaṭṭhānakathāya abhāvato. Asati pana vaṭṭe nibbidāya virāgānaṃ asambhavo evāti āha 『『na virāgāyā』』tiādi. Ekantameva vaṭṭe nibbindanatthāya anekākāravokāravaṭṭe ādīnavavibhāvanato.
『『Nibbidāyā』』ti iminā padena vipassanā vuttā. Esa nayo sesesupi. Vavatthānakathāti vipassanāmagganibbānānaṃ taṃtaṃpadehi vavatthapetvā kathā. Ayamettha nippariyāyakathāti āha 『『pariyāyena panā』』tiādi.
330.Paripūretunti bhāvanāpāripūrivasena paripuṇṇe kātuṃ, nibbattetunti attho. Brahmacariyaciṇṇakulaputtānanti ciṇṇamaggabrahmacariyānaṃ kulaputtānanti ukkaṭṭhaniddesena arahattanikūṭena desanaṃ niṭṭhapesi.
Abhinandanaṃ nāma sampaṭicchanaṃ 『『abhinandanti āgata』』ntiādīsu viya, tañcettha atthato cittassa attamanatāti āha 『『cittena sampaṭicchanto abhinanditvā』』ti. 『『Sādhu sādhū』』ti vācāya sampahaṃsanā anumodanāti āha 『『vācāya sampahaṃsamāno anumoditvā』』ti.
Mahāgovindasuttavaṇṇanāya līnatthappakāsanā.
- Mahāsamayasuttavaṇṇanā
Nidānavaṇṇanā
331.Udānanti raññā okkākena jātisambhedaparihāranimittaṃ pavattitaṃ udānaṃ paṭicca. Ekopi janapado ruḷhisaddena 『『sakkā』』ti vuccatīti ettha yaṃ vattabbaṃ, taṃ mahānidānavaṇṇanāyaṃ vuttanayena veditabbaṃ. Aropiteti kenaci aropite.
Āvaraṇenāti setunā. Bandhāpetvāti paṃsupalāsapāsāṇamattikākhaṇḍādīhi āḷiṃ thiraṃ kārāpetvā.
『『Jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsū』』ti saṅkhepena vuttamatthaṃ pākaṭataraṃ kātuṃ 『『koliyakammakarā vadantī』』tiādi vuttaṃ.
Tīṇi jātakānīti phandanajātakapathavīundriyajātakalaṭukikajātakāni dve jātakānīti rukkhadhamma vaṭṭakajātakāni.
Tenāti bhagavatā. Kalahakāraṇabhāvoti kalahakāraṇassa atthibhāvo.
Aṭṭhāneti akāraṇe. Veraṃ katvāti virodhaṃ uppādetvā. 『『Kuṭhārihattho puriso』』tiādinā phandanajātakaṃ kathesi. 『『Duddubhāyati bhaddante』』tiādinā pathavīundriyajātakaṃ kathesi. 『『Vandāmi taṃ kuñjarā』』tiādinā laṭukikajātakaṃ kathesi.
『『Sādhū sambahulā ñātī; api rukkhā araññajā;
Vāto vahati ekaṭṭhaṃ, brahantampi vanappati』』nti. –
Ādinā rukkhadhammajātakaṃ kathesi.
『『Sammodamānā gacchanti, jālaṃ ādāya pakkhino;
Yadā te vivadissanti, tadā ehinti me vasa』』nti. –
Ādinā vaṭṭakajātakaṃ kathesi.
『『Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;
Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā』』ti. (su. ni. 1.941);
Ādinā attadaṇḍasuttaṃ kathesi.
Taṃtaṃpalobhanakiriyā kāyavācāhi parakkamantiyo 『『ukkaṇṭhantū』』ti sāsanaṃ pesenti.
Kuṇāladaheti kuṇāladahatīre patiṭṭhāya. Pucchitapucchitaṃ kathesi (jā. 2.kuṇālajātaka) 『『anukkamena kuṇālasakuṇarājassa pucchanappasaṅgena kuṇālajātakaṃ kathessāmī』』ti. Anabhiratiṃ vinodesi itthīnaṃ dosadassanamukhena kāmānaṃ ādīnavokārasaṃkilesavibhāvanena.
Kosajjaṃ vidhamitvā purisathāmaparibrūhanena 『『uttamapurisasadisehi no bhavituṃ vaṭṭatī』』ti uppannacittā.
Avissaṭṭhakammantāti arativinodanato paṭṭhāya avissaṭṭhasamaṇakammantā, aparicattakammaṭṭhānāti attho. Nisīdituṃ vaṭṭatīti bhagavā cintesīti yojanā.
Paduminiyanti padumassare. Vikasiṃsu guṇagaṇavibodhena. 『『Ayaṃ imassa…pe… na kathesī』』ti iminā sabbepi te bhikkhū tāvadeva paṭipāṭiyā āgatattā aññamaññassa lajjamānā attanā paṭividdhavisesaṃ bhagavato nārocesunti dasseti. 『『Khīṇāsavāna』』ntiādinā tattha kāraṇamāha.
Osīdamatteti bhagavato santikaṃ upagatamatte. Ariyamaṇḍaleti ariyasamūhe. Pācīnayugandharaparikkhepatoti yugandharapabbatassa pācīnaparikkhepato, na bāhirakehi uccamānaudayapabbatato. Rāmaṇeyyakadassanatthanti buddhuppādapaṭimaṇḍitattā visesato ramaṇīyassa lokassa ramaṇīyabhāvadassanatthaṃ. Ullaṅghitvāti uṭṭhahitvā. Evarūpe khaṇe laye muhutteti yathāvutte candamaṇḍalassa uṭṭhitakkhaṇe uṭṭhitavelāyaṃ uṭṭhitamuhutteti uparūpari kālassa vaḍḍhitabhāvadassanatthaṃ vuttaṃ.
Tathā tesaṃ bhikkhūnaṃ jātiādivasena bhagavato anurūpaparivāritaṃ dassento 『『tatthā』』ti ādimāha.
Samāpannadevatāti āsannaṭṭhāne jhānasamāpatti samāpannadevatā. Caliṃsūti uṭṭhahiṃsu. Kosamattaṃ ṭhānaṃ saddantaraṃ. Jambudīpe kira ādito tesaṭṭhimattāni nagarasahassāni uppannāni, tathā dutiyaṃ, tathā tatiyaṃ, taṃ sandhāyāha 『『tikkhattuṃ tesaṭṭhiyā nagarasahassesū』』ti. Te pana sampiṇḍetvā satasahassato paraṃ asītisahassāni, navasahassāni ca honti. Navanavutiyā doṇamukhasatasahassesūti navasatasahassādhikesu navutisatasahassesu doṇamukhesu. Doṇamukhanti ca mahānagarassa āyuppattiṭṭhānabhūtaṃ pādanagaraṃ vuccati. Channavutiyā paṭṭanakoṭisatasahassesūti chakoṭiadhikanavutikoṭisatasahassapaṭṭanesu. Tambapaṇṇidīpādīsu chapaṇṇāsāya ratanākaresu. Evaṃ pana nagaradoṇimukhapaṭṭanaratanākarādivibhāgena kathanaṃ taṃtaṃadhivatthāya vasantīnaṃ devatānaṃ bahubhāvadassanatthaṃ. Yadi dasasahassacakkavāḷesu devatā sannipatitā, atha kasmā pāḷiyaṃ 『『dasahi ca lokadhātūhī』』ti vuttanti āha 『『dasasahassa…pe… adhippetā』』ti, tena sahassilokadhātu idha 『『ekā lokadhātū』』ti vuttāti veditabbaṃ.
Lohapāsādeti ādito kate lohapāsāde. Brahmaloketi heṭṭhime brahmaloke. Yadi tā devatā evaṃ nirantarā, pacchā āgatānaṃ okāso eva na bhaveyyāti codanaṃ sandhāyāha 『『yathā kho panā』』tiādi. Suddhāvāsakāyaṃ upapannā suddhāvāsakāyikā, tāsaṃ pana yasmā suddhāvāsabhūmi nivāsaṭṭhānaṃ, tasmā vuttaṃ 『『suddhāvāsavāsīna』』nti. Āvāsāti āvāsanaṭṭhānabhūtā , devatā pana orambhāgiyānaṃ, itaresañca saṃyojanānaṃ samucchindanena suddho āvāso etesanti suddhāvāsā.
332.Puratthimacakkavāḷamukhavaṭṭiyaṃ otari aññattha okāsaṃ alabhamāno. Evaṃ sesāpi. Buddhānaṃ abhimukhamaggo buddhavīthi. Yāva cakkavāḷā ottharituṃ ovarituṃ na sakkā. Pahaṭabuddhavīthiyāvāti buddhānaṃ santikaṃ upasaṅkamantehi tehi devabrahmehi vaḷañjitavīthiyāva. Samiti saṅgati sannipāto samayo, mahanto samayo mahāsamayoti āha 『『mahāsamūho』』ti . Pavaddhaṃ vanaṃ pavananti āha 『『vanasaṇḍo』』ti. Devaghaṭāti devasamūhā.
Samādahaṃsūti samādahitaṃ lokuttarasamādhinā suṭṭhu appitaṃ akaṃsu, yathāsamāhitaṃ pana samādhinā yojitaṃ nāma hotīti vuttaṃ 『『samādhinā yojesu』』nti. Sabbesaṃ gomuttavaṅkādīnaṃ dūrasamūhanitattā sabbe…pe… akariṃsu. Nayati asse etehīti nettāni, yottāni. Avīthipaṭipannānaṃ assānaṃ vīthipaṭipādanaṃ rasmiggahaṇena pahotīti 『『sabbayottāni gahetvā acodento』』ti vatvā taṃ pana acodanaṃ avāraṇaṃ evāti āha 『『acodento avārento』』ti.
Yathā khīlaṃ bhittiyaṃ vā bhūmiyaṃ vā ākoṭitaṃ dunnīharaṇaṃ, yathā ca palighaṃ nagarappavesanivāraṇaṃ, yathā ca indakhīlaṃ gambhīranemi sunikhātaṃ dunnīharaṇaṃ, evaṃ rāgādayo sattasantānato dunnīharaṇā, nibbānanagarappavesanivāraṇā cāti te 『『khīlaṃ, palighaṃ, indakhīla』』nti ca vuttā. Taṇhāejāya abhāvena anejā paramasantuṭṭhabhāvena cātuddisattā appaṭihatacārikaṃ caranti.
Gatāseti gatā eva, na pana gamissanti pariniṭṭhitasaraṇagamanattāti . Lokuttarasaraṇagamanaṃ adhippetanti āha 『『nibbematikasaraṇagamanena gatā』』ti. Te hi niyamena apāyabhūmiṃ na gamissanti, devakāyañca paripūressanti. Ye pana lokiyena saraṇagamanena buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ, sati ca paccayantarasamavāye pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantīti ayamettha attho.
Devatāsannipātavaṇṇanā
333.Etesanti devatāsannipātānaṃ. Idānīti imasmiṃ kāle. Buddhānanti aññesaṃ buddhānaṃ abhāvā. Cittakallatā cittamaddavaṃ.
Kiṃ pana bhagavatāva mahante devatāsamāgame tesaṃ nāmagottaṃ kathetuṃ sakkāti? Āma sakkāti dassetuṃ 『『buddhā nāma mahantā』』tiādi vuttaṃ. Tattha diṭṭhanti rūpāyatanamāha, sutanti saddāyatanaṃ, mutanti sampattaggāhiindriyavisayaṃ gandharasaphoṭṭhabbāyatanaṃ, viññātanti vuttāvasesaṃ sabbaṃ ñeyyaṃ, pattanti pariyesitvā, apariyesitvā vā sampattaṃ, pariyesitanti pattaṃ, appattaṃ vā pariyiṭṭhaṃ. Anuvicaritaṃ manasāti kevalaṃ manasā ālocitaṃ. Katthaci nīlādivasena vibhattarūpārammaṇeti abhidhamme (dha. sa. 615) 『『nīlaṃ pītaka』』ntiādinā vibhatte yattha katthaci rūpārammaṇe kiñci rūpārammaṇaṃ vā na atthīti yojanā. Bherisaddādivasenāti etthāpi eseva nayo. Yanti yaṃ ārammaṇaṃ. Etesanti buddhānaṃ.
Idāni yathāvuttamatthaṃ pāḷiyā samatthetuṃ 『『yathāhā』』tiādi vuttaṃ. Tadā jānanakiriyāya apariyositabhāvadassanatthaṃ 『『jānāmī』』ti vatvā yasmā yaṃ kiñci neyyaṃ nāma, sabbaṃ taṃ bhagavatā aññātaṃ nāma natthi, tasmā vuttaṃ 『『tamahaṃ abbhaññāsi』』nti.
Na olokenti payojanābhāvato. Viparītā 『『na kammāvaraṇena samannāgatā』』tiādinā nayena vuttā. 『『Yassa maṅgalā samūhatā』』ti (su. ni. 362) ārabhitvā 『『rāgaṃ vinayetha mānusesu dibbesu kāmesu cā』』tiādinā (su. ni. 363) ca rāganiggahakathābāhullato sammāparibbājanīyasuttaṃ rāgacaritānaṃ sappāyaṃ, 『『piyamappiyabhūtā kalaha vivādā paridevasokā sahamaccharā cā』』tiādinā (su. ni. 869; mahāni. 98) kalahādayo yato dosato samuṭṭhahanti, so ca doso yato piyabhāvato, so ca piyabhāvo yato chandato samuṭṭhahanti, iti phalato, kāraṇaparamparato ca dose ādīnavavibhāvanabāhullato kalahavivādasuttaṃ (su. ni. 869; mahāni. 98) dosacaritānaṃ sappāyaṃ –
『『Appañhi etaṃ na alaṃ samāya,
Duve vivādassa phalāni brūmi;
Etampi disvā na vivādayetha,
Khemābhipassaṃ avivādabhūmi』』nti. (su. ni. 902; mahāni. 131) –
Ādinā nayena sammohavidhamanato, paññāparibrūhanato ca mahābyūhasuttaṃ mohacaritānaṃ sappāyaṃ –
『『Parassa ce dhammaṃ anānujānaṃ,
Bālo, mago hoti nihīnapañño;
Sabbeva bālā sunihīnapaññā,
Sabbevime diṭṭhiparibbasānā』』ti. (su. ni. 886; mahāni. 115) –
Ādinā nayena sandiṭṭhiparāmāsitāpanayanamukhena savisayesu diṭṭhiggahaṇesu visaṭavitakkavicchindanavasena pavattattā cūḷabyūhasuttaṃ vitakkacaritānaṃ sappāyaṃ –
『『Mūlaṃ papañcasaṅkhāya (iti bhagavā),
Mantā asmīti sabbaṃ uparundhe;
Yā kāci taṇhā ajjhattaṃ,
Tāsaṃ vinayā sadā sato sikkhe』』ti. (su. ni. 922; mahāni. 151) –
Papañcasaṅkhāya mūlaṃ avijjādikilesajātaṃ asmīti pavattamānañcāti sabbaṃ mantā paññāya uparundheyya. Yā kāci ajjhattaṃ rūpataṇhādibhedā taṇhā uppajjeyya, tāsaṃ vinayā vūpasamāya sadā sato upaṭṭhitassati hutvā sikkheyyāti evamādi upadesassa saddhova bhājanaṃ. Tassa hi so atthāvahoti tuvaṭṭakasuttaṃ saddhācaritānaṃ sappāyaṃ –
『『Vītataṇho purā bhedā (iti bhagavā),
Pubbamantamanissito;
Vemajjhe nupasaṅkheyyo,
Tassa natthi purakkhata』』nti. (su. ni. 855; mahāni. 84) –
Yo sarīrabhedato pubbeva pahīnataṇho, tato eva atītaddhasaññitaṃ purimakoṭṭhāsaṃ taṇhānissayena anissito, vemajjhe paccuppannepi addhani 『『ratto』』tiādinā upasaṅkhātabbo, tassa arahato taṇhādiṭṭhipurakkhārānaṃ abhāvā anāgate addhani kiñci purakkhataṃ natthīti ādinā evaṃ gambhīrakathābāhullato pūrābhedasuttaṃ (su. ni. 855; mahāni. 84) buddhicaritānaṃ sappāyanti katvā vuttaṃ 『『atha nesaṃ sappāyaṃ …pe… vavatthapetvā』』ti. Manasākāsīti evaṃ cariyāya vasena manasi katvā puna taṃ sadisaṃ attano desanānikkhepayogyatāvasena manasi akāsi. Attajjhāsayena nu kho jāneyyāti parajjhāsayādiṃ anapekkhitvā mayhaṃyeva ajjhāsayena āraddha desanaṃ jāneyya nu kho. Parajjhāsayenāti sannipatitāya parisāya kassaci ajjhāsayena. Aṭṭhuppattikenāti idha samuṭṭhitaaṭṭhuppattiyā. Pucchāvasenāti kassaci pucchantassa pucchāvasena. Āraddhadesanaṃ jāneyyāti. 『『Sace paccekabuddho bhaveyyā』』ti idaṃ imesaṃ suttānaṃ desanāya pucchā paccekabuddhānaṃ bhāriyā, avisayā cāti dassanatthaṃ vuttaṃ. Tenāha 『『sopi na sakkuṇeyyā』』ti.
Ettha ca yasmā na anumatipucchā, kathetukamyatāpucchā vā yuttā, atha kho diṭṭhasaṃsandanapucchāsadisī vā vimaticchedanapucchāsadisī vā pucchā yuttā, tāva puggalajjhāsayavasena pavattitā nāma honti, na yathādhammavasena, tattha yadi bhagavā tathā sayameva pucchitvā sayameva vissajjeyya, suṇantīnaṃ devatānaṃ sammoho bhaveyya 『『kiṃ nāmetaṃ bhagavā paṭhamaṃ evamāha, punapi evamāhā』』ti, andhakāraṃ paviṭṭhā viya honti, tasmā vuttaṃ 『『evaṃ petā devatā na sakkhissanti paṭivijjhitu』』nti. Yathādhammadesanāyaṃ pana kathetukamyatāvasena pucchanena sammoho hotīti. Sūriyo uggatoti āha devasaṅgho āsannatarabhāvena obhāsassa vipulauḷārabhāvato. Ekissā lokadhātuyāti sutte (dī. ni. 3.161; ma. ni. 3.129; a. ni. 1.277; vibha. 809; netti. 57; mi. pa. 5.1.1) āgatanayena sabbattheva pana apubbaṃ acarimaṃ dve buddhā na honteva. Tenevāha – 『『anantāsu…pe… addasā』』ti.
Gāthāyaṃ pucchāmīti nimmitabuddho bhagavantaṃ pucchituṃ okāsaṃ kārāpesi. Muninti buddhamuniṃ . Pahūtapaññanti mahāpaññaṃ. Tiṇṇanti caturoghatiṇṇaṃ. Pāraṅgatanti nibbānappattaṃ, sabbassa vā ñeyyassa pāraṃ pariyantaṃ gataṃ. Parinibbutaṃ saupādisesanibbānavasena. Ṭhitattanti avaṭṭhitacittaṃ lokadhammehi akampaneyyatāya. Nikkhamma gharā panujja kāmeti vatthukāme panūditvā gharāvāsā nikkhamma. Kathaṃ bhikkhu sammā so loke paribbajeyyāti so bhikkhu kathaṃ sammā paribbajeyya gaccheyya vihareyya, anupalitto hutvā lokaṃ atikkameyyāti attho.
334.Silokaṃanukassāmīti ettha siloko nāma pādasamudayo, isīhi vuccamānā gāthātipi vuccati. Pādova niyatavaṇṇānupubbikānaṃ padānaṃ samūho, taṃ silokaṃ anukassāmi pavattayissāmīti atthoti āha 『『akkhara…pe… pavattayissāmī』』ti. Yatthāti adhikaraṇe bhummaṃ. Āmeḍitalopenāyaṃ niddesoti āha 『『yesu yesu ṭhānesū』』ti. Bhummāti bhūmipaṭibaddhanivāsā. Taṃ taṃ nissitā taṃ taṃ ṭhānaṃ nissitavanto nissāya vasamānā, tehi saddhiṃ silokaṃ anukassāmīti adhippāyo. 『『Ye sitā girigabbhara』』nti iminā tesaṃ vivekavāsaṃ dasseti, 『『pahitattā samāhitā』』ti iminā bhāvanābhiyogaṃ.
Bahujanā pañcasatasaṅkhyattā. Paṭipakkhābhibhavanato, tejussadatāya ca sīhā viya pavivittatāya nilīnā. Ekattanti ekībhāvaṃ. Odātacittā hutvā suddhāti arahattamaggādhigamena pariyodātacittā hutvā suddhā, na kevalaṃ sarīrasuddhiyāva. Vippasannāti ariyamaggappasādena visesato pasannā. Cittassa āvilabhāvakarānaṃ kilesānaṃ abhāvena anāvilā.
Bhikkhū jānitvāti bhinnakilese bhikkhū 『『ime dibbacakkhunā ete devakāye passantīti jānitvā. Savanante jātattāti dhammassavanapariyosāne ariyajātiyā jātattā. Idaṃ sabbanti idaṃ 『『bhiyyo pañcasate』』tiādikaṃ sabbaṃ.
Tadatthāya vīriyaṃ kariṃsūti dibbacakkhuñāṇābhinīhāravasena vīriyaṃ ussāhaṃ akaṃsu. Tenāha 『『na taṃ tehī』』tiādi. Sattarinti ta-kārassa ra-kārādesaṃ katvā vuttaṃ, sattatinti attho. 『『Sahassa』』nti pana anuvattati, sattatiyogena bahuvacanaṃ. Tenāha 『『eke sahassaṃ. Eke sattatisahassānī』』ti.
Anantanti antarahitaṃ, taṃ pana ativiya mahantaṃ nāma hotīti āha 『『vipula』』nti.
Avekkhitvāti ñāṇacakkhunā visuṃ visuṃ avekkhitvā 『『vavatthitvānā』』tipi paṭhanti, so evattho. Taṃ avekkhanaṃ nicchayakaraṇaṃ hotīti āha 『『vavatthapetvā』』ti. Pubbe vuttagāthāsu tatiyagāthāya pacchimaddhaṃ, catutthagāthāya purimaddhañca sandhāyāha 『『pubbe vuttagāthamevā』』ti.
Vijānanampi dassanaṃ evāti āha 『『passatha olokethā』』ti. Vācāyatapavattitabhāvato 『『anupaṭipāṭiyāva kittayissāmī』』ti vadati.
- Satta sahassāni saṅkhāyāti satta sahassā. Yakkhāyevāti yakkhajātikā eva. Ānubhāvasampannāti mahesakkhā. Iddhimantoti vā mahānubhāvā. Jutimantoti mahappabhā. Vaṇṇavantoti atikkantavaṇṇā. Yasassinoti mahāparivārā ceva patthaṭakittisaddā ca. Samiti-saddo samīpatthoti adhippāyenāha 『『bhikkhūnaṃ santika』』nti.
Hemavatapabbateti himavato samīpe ṭhitapabbate.
Ete sabbepīti ete sattasahassā kāpilavatthavā, chasahassā hemavatā, tisahassā sātāgirāti yathāvuttā sabbepi soḷasasahassā.
Rājagahanagareti rājagahanagarassa samīpe. Tanti kumbhīraṃ.
- Kāmaṃ pācīnadisaṃ pasāsati, tathāpi catūsupi disāsu saparivāradīpesu catūsupi mahādīpesu gandhabbānaṃ jeṭṭhako, kathaṃ? Sabbe te tassa vase vattanti.Kumbhaṇḍānaṃ adhipatītiādīsupi eseva nayo.
Tassāpi viruḷhassa. Tādisāyevāti dhataraṭṭhassa puttasadisā eva puthutthato, nāmato, balato, iddhiādivisesato ca.
Sabbasaṅgāhikavasenāti dasasahassilokadhātuyā paccekaṃ cattāro cattāro mahārājānoti tesaṃ sabbesaṃ saṅgaṇhanavasena. Tenāha 『『ayañcetthā』』tiādi.
Caturo disāti catūsu disāsu. Caturo disā jalamānā samujjalantā obhāsentā. Yadi evaṃ mahatiyā parisāya āgatānaṃ kathaṃ kāpilavatthave vane ṭhitāti āha 『『te panā』』tiādi.
- Tesaṃ mahārājānaṃ dāsāti yojanā. Māyāya yuttā, tasmā māyāvino. Vañcanaṃ etesu atthi, vañcane vā niyuttāti vañcanikā. Kerāṭiyasāṭheyyenāti nihīnasaṭhena kammena. Māyā etesaṃ atthīti māyā, te ca paresaṃ vañcanatthaṃ yena māyākaraṇena 『『māyā』』ti vuttā, taṃ dassento 『『māyākārakā』』ti āha.
Ettakā dāsāti ettakā kuṭeṇḍuādikā nighaṇḍupariyosānā aṭṭhamahārājānaṃ dāsā.
Devarājānoti devā hutvā taṃtaṃdevakāyassa rājāno. Citto ca seno ca cittaseno cāti tayo ete devaputtā pāḷiyaṃ ekasesanayena vuttāti āha 『『citto cā』』tiādi.
Bhikkhusaṅgho samito sannipatito etthāti bhikkhusaṅghasamiti, imaṃ vanaṃ.
338.Nāgasadahavāsikāti nāgasadahanivāsino. Tattheko kira nāgarājā, cirakālaṃ vasato tassa parisā mahatī paramparāgatā atthi, taṃ sandhāyāha 『『tacchakanāgaparisāyā』』ti.
Yamunavāsinoti yamunāyaṃ vasanakanāgā. Nāgavohārenāti hatthināgavohārena.
Vuttappakāreti kambalassatare ṭhapetvā itare vuttappakāranāgā. Lobhābhibhūtāti āhāralobhena abhibhūtā. Dibbānubhāvatāti dibbānubhāvato, dibbānubhāvahetu vā dibbā. 『『Citrasupaṇṇā』』ti nāmaṃ vicitrasundarapattavantatāya.
Upavhayantāti upecca kathentā. Kākolūkaahinakulādayo viya aññamaññaṃ jātisamudāgataverāpi samānā mittā viya…pe… haṭṭhatuṭṭhacittā aññamaññasminti adhippāyo. Buddhaṃyeva te saraṇaṃ gatā 『『buddhānubhāveneva mayaṃ aññamaññasmiṃ mettiṃ paṭilabhimhā』』ti.
339.Bhātaroti methunabhātaro. Tenāha 『『sujāya asurakaññāya kāraṇā』』ti.
Tesūti asuresu. Kālakañcāti evaṃ nāmā. Mahābhismāti bhiṃsanakamahāsarīrā. Abhabbāti sammattaniyāmaṃ okkamituṃ na bhabbā acchandikattā tādisassa chandasseva abhāvato.
Balino mahāasurassa abbhatītattā tassa putte eva kittento bhagavā 『『satañca baliputtāna』』nti ādimāha. So kira sukhumaṃ attabhāvaṃ māpetvā upagacchi.
340.Kammaṃ katvāti parikammaṃ katvā. Nibbattāti upacārajjhānena nibbattā. Appanājhānena pana nibbattā brahmāno honti, te parato vakkhati 『『subrahmā』』tiādinā (dī. ni. 2.341), ayañca kāmāvacaradevatā vuccati. Tenevāha – 『『mettākaruṇākāyikāti mettājhāne ca karuṇājhāne ca parikammaṃ katvā nibbattadevā』』ti. Mettājhāne karuṇājhāneti mettājhānanimittaṃ karuṇājhānanimittaṃ, tadatthanti attho.
Te āpodevādayo yathāsakaṃ vaggavasena ṭhitattā dasadhā ṭhitā. Yāva karuṇākāyikā dasa devakāyā.Nānattavaṇṇāti nānāsabhāvavaṇṇavanto.
Veṇḍudevatāti veṇḍu nāma devatā, evaṃ sahali devatā. Asamadevatā, yamakadevatāti 『『dve ayaniyo』』ti vadanti, tappamukhā dve devanikāyāti. Candassūpanisā devā candassa upanissayato vattamānā tassa purato ca pacchato ca passato ca dhāvanakadevā. Tenāha 『『candanissitakā devā』』ti. Sūriyassūpanisā, nakkhattanissitāti etthāpi eseva nayo. Kevalaṃ vātavāyanahetavo devatā vātavalāhakā. Tathā kevalaṃ abbhapaṭalasañcaraṇahetavo abbhavalāhakā. Uṇhappavattihetavo uṇhavalāhakā. Vassavalāhakā pana pajjunnasadisāti. Te idha na vuttā. Vasudevatā nāma eko devanikāyo, tesaṃ pubbaṅgamattā vāsavo, sakko.
Daseteti ete veṇḍudevatādayo vāsavapariyosānā dasa devakāyā.
Imānīti 『『jalamaggī』』ti ca 『『sikhārivā』』ti ca imāni tesaṃ nāmāni. Keci pana ma-kāro padasandhikaro 『『jalā』』ti ca 『『aggī』』ti ca 『『sikhārivā』』ti ca imāni tesaṃ nāmānīti vadanti. Eteti tesu eva 『『ariṭṭhakā, rojā』』ti ca vuttadevesu ekacce,umāpupphanibhāsino vaṇṇato umāpupphasadisāti evamattho gahetabbo, aññathā ekādasa devakāyā siyuṃ.
Daseteti ete dasa sahabhūdevādayo vāsavanesipariyosānā dasa devakāyā. Teneva nikāyabhedavasena dasadhāva āgatā.
『『Samānā』』tiādi tesaṃ devānaṃ nikāyasamudāyagataṃ nāmaṃ. Evaṃ sesānampi.
Daseteti ete samānādikā mahāpāragapariyosānā dasa devakāyā. Teneva nikāyabhedena dasadhā āgatā.
Sukkādayo tayo devakāyā. Pāmokkhadevāti pamukhā padhānabhūtā devā.
Disāti disāsu. Devoti megho. Daseteti ete sukkādayo pajjunnapariyosānā dasa devakāyā, te devanikāyabhedena dasadhā āgatā.
Daseteti ete khemiyādayo paranimmitapariyosānā dasa devakāyā, te devanikāyabhedena dasadhāva āgatā. Tattha 『『khemiyā, kaṭṭhakādayo ca pañcāpi sadevakāyā tāvatiṃsakāyikā』』ti vadanti. Nāmanvayenāti nāmānugamena 『『āpodevatā』』tiādināmasabhāgena. Tenevāha 『『nāmabhāgena nāmakoṭṭhāsenā』』ti. Sabbā devatāti dasasahassilokadhātūsu sabbāpi devatā. Niddisati taṃtaṃnāmasabhāgena ekajjhaṃ katvā.
Pavutthāti pavāsaṃ gatā viya apetāti āha 『『vigatā』』ti. Pavutthā vā pakārato vutthā vusitā, tena jāti vusitabbā assāti pavuṭṭhajāti. Kāḷakabhāvā saṃkilesadhammā, sabbaso tadabhāvato kāḷakabhāvātītaṃ dasabalaṃ. Lañcanābhāvena vā asitātigo kāḷakabhāvātītāya siriyā cando, tādisaṃ candaṃ viya siriyā virocamānaṃ.
341.Eko brahmāti sagāthakavagge (saṃ. ni. 1.98) āgato subrahmadevaputto. Brahmaloke nibbattitvā heṭṭhimesu patiṭṭhitā ariyabrahmāno, na suddhāvāsabrahmāno. Tissamahābrahmā puthujjano, yo aparabhāge manussesu nibbattitvā moggaliputtatissatthero jāto.
Sahassaṃbrahmalokānanti brahmaloko etesanti brahmalokā, brahmāno, tesaṃ brahmalokānaṃ sahassaṃ sattalokapariyāyo cāyaṃ lokasaddoti āha 『『mahābrahmānaṃ sahassaṃ āgata』』nti. Anantaragāthāyaṃ 『『āgatā』』ti vuttapadameva atthavasena vadati. Yatthāti yasmiṃ brahmasahasse. Aññe brahmeti tadaññe brahmāno. Abhibhavitvā tiṭṭhati vaṇṇena, yasasā āyunā ca.
Issarāti teneva vasapavattanena sesabrahmānaṃ adhipatino.
- Kāḷakadhammasamannāgato kāḷakassa pāpimassa mārassa bālabhāvaṃ passatha, yo attano avisaye niratthakaṃ parakkamituṃ vāyamati.
Vītarāgabhāvāvahassa dhammassavanassa antarāyakaraṇena avītarāgā rāgena baddhā eva nāma hontīti vuttaṃ 『『rāgena baddhaṃ hotū』』ti.
Bhayānakaṃ sarañca katvāti bheravaṃ mahantaṃ saddaṃ samuṭṭhapetvā.
Idāni taṃ saddaṃ upamāya dassento 『『yathā』』ti ādimāha. Kañcīti tasmiṃ samāgame kañci devataṃ, mānusakaṃ vā attano vase vattetuṃ asakkonto asayaṃvase sayañca na attano vase ṭhito. Tenāha 『『asayaṃvasī』』tiādi.
343.『『Vītarāgehī』』ti desanāsīsametaṃ. Sabbāyapi hi tattha samāgataparisāya mārasenā apakkantāva. Nesaṃ lomampi iñjayuṃ tesaṃ lomamattampi na cālesuṃ, kuto antarāyakaraṇaṃ. Iti yattakā tattha visesaṃ adhigacchiṃsu, tesaṃ sabbesampi antarāyākaraṇavasena attho vibhāvetabbo, vītarāgaggahaṇena vā sarāgavītarāgavibhāvino ca tattha saṅgahitāti veditabbaṃ. Māro imaṃ gāthaṃ abhāsi acchariyabbhutacittajāto. Kathañhi nāma tāva ghorataraṃ mahatiṃ vibhiṃsakaṃ mayi karontepi sabbe pime nibbikārā samāhitā eva. Kasmā? Vijitāvino ime uttamapurisāti. Tenāha 『『sabbe』』tiādi. Yādiso ariyānaṃ dhammanissito pamodo, na kadāci tādiso anariyānaṃ hotīti 『『sāsane bhūtehi ariyehi』』 iccetaṃ vuttaṃ. Vi-saddena vinā kevalopi suta-saddo vikhyātatthavacano hoti 『『sutadhammassā』』tiādīsu (mahāva. 5; udā. 11) viyāti āha 『『jane vissutā』』ti.
Dūreti dūre padese. Daharassa antarāyaṃ pariharantī 『『na sakkā bhante sakalaṃ kāyaṃ dassetu』』nti avocāti.
Mahāsamayasuttavaṇṇanāya līnatthappakāsanā. 8. Sakkapañhasuttavaṇṇanā
Nidānavaṇṇanā
- Ambasaṇḍānaṃ adūrabhavattā ekopi so brāhmaṇagāmo 『『ambasaṇḍā』』tveva bahuvacanavasena vuccati, yathā 『『varaṇā nagara』』nti. Vedi eva vediko, vediko eva vediyo ka-kārassa ya-kāraṃ katvā, tasmiṃ vediyake. Tenāha 『『maṇivedikāsadisenā』』tiādi, indanīlādimaṇimayavedikāsadisenāti attho. Pubbepīti leṇakaraṇato pubbe, guhārūpena ṭhitā, dvāre indasālarukkhavatī ca, tasmā 『『indasālaguhā』』ti vuttā purimavohārena.
Ussukkaṃ vuccati abhiruci, taṃ pana buddhadassanakāmatāvasena, tathā ussāhanavasena ca pavattiyā 『『dhammiko ussāho』』ti vuttaṃ. Sakkena sadiso…pe… natthīti. Yathāha 『『appamādena maghavā, devānaṃ seṭṭhataṃ gato』』ti (dha. pa. 30). Parittakenāti aparāparaṃ bahuṃ puññakammaṃ akatvā appamattakeneva puññakammena.
Sakkopi kāmaṃ mahāpuññakatabhīruttāno hoti, sātisayāya pana dibbasampattiyā viyogahetukena sokena diguṇitena maraṇabhayena saṃtajjito jāto. Tenāha 『『sakko pana maraṇabhayābhibhūto ahosī』』ti.
Dibbacakkhunā devatānaṃ dassanaṃ nāma paṭivijjhanasadisanti āha 『『paṭivijjhī』』ti. Pāṭiyekko vohāroti āveṇiko piyasamudāhāro. Marisaniyasampattikāti mārisā. Tesañhi sampattiyo mahānubhāvatāya sahanti upaṭṭhahanti, aññe ayonisomanasikāratāya ceva appahukāya ca na sahantiyeva, sā pana nesaṃ marisaniyasampattikatā dukkhavirahitāyāti vuttaṃ 『『niddukkhātipi vuttaṃ hotī』』ti. Ekako vāti devaparisāya vinā āgatattā vuttaṃ, mātaliādayo pana tādisā sahāyā tadāpi ahesuṃyeva. Tathā hi vakkhati 『『api cāyaṃ āyasmato cakkanemisaddena tamhā samādhimhā vuṭṭhito』』ti (dī. ni. aṭṭha. 2.352). Okāsaṃ nākāsi sakkassa ñāṇaparipākaṃ āgamento, aññesañca bahūnaṃ devānaṃ dhammābhisamayaṃ upaparikkhamāno. Soti sakko.
Evanti vacanasampaṭicchane nipātoti āha 『『evaṃ hotū』』tiādi. Bhaddaṃtavāti pana sakkaṃ uddissa nesaṃ āsi vādo.
345.Vallabho…pe… dhammaṃ suṇātīti ayamattho govindasuttādīhi (dī. ni. 2.294) dīpetabbo. Iminā katokāseti iminā pañcasikhena katokāse bhagavati.
Anucariyanti anucaraṇabhāvaṃ, taṃ panassa anucaraṇaṃ nāma saddhiṃ gamanamevāti āha 『『sahacaraṇaṃ ekato gamana』』nti.
Sovaṇṇamayanti suvaṇṇamayaṃ. Pokkharanti vīṇāya doṇimāha. Daṇḍoti vīṇadaṇḍo. Veṭhakāti tantīnaṃ bandhanāya ceva uppīḷanāya ca dhametabbā veṭhakā. Pattakanti pokkharaṃ. Samapaññāsamucchanā mucchetvāti yathā samapaññāsamucchanā kamato tattha saṃmucchanaṃ kātuṃ sakkā, evaṃ taṃ sajjetvāti attho. 『『Samapaññāsamucchanā saṃmucchetvā』』ti ca idaṃ devaloke niyataṃ vīṇāvādanavidhiṃ sandhāya vuttaṃ. Manussaloke pana ekavīsati mucchanā. Tenevāha vīṇopamasuttavaṇṇanāyaṃ –
『『Satta sarā tayo gāmā, mucchanā ekavīsati;
Tānā cekūnapaññāsa, iccete saramaṇḍalā』』ti. (a. ni. aṭṭha. 3.55; sārattha. ṭī. 3.243);
Tattha chajjo, usabho, gandhāro, majjhimo, pañcamo, dhevato, nisādoti ete satta sarā. Chajjagāmo, majjhimagāmo, sādhāraṇagāmoti tayo gāmā, sarasamūhāti attho. Manussaloke vādanavidhinā ekekasseva ca sarassa vasena tayo tayo mucchanā katvā ekavīsati mucchanā. Ekekasseva ca sarassa satta satta tānabhedā, yato sarassa mandataravavatthānaṃ hoti, te ekūnapaññāsa tānavisesāti, tisso duve catasso, catasso tisso duve catassoti dvāvīsati sutibhedā icchitā, ayaṃ pana ekekassa sarassa vasena satta satta mucchanā, antarasarassa ca ekāti samapaññāsāya mucchanānaṃ yogyabhāvena vīṇaṃ vajjesi. Tena vuttaṃ 『『samapaññāsa mucchanā saṃmucchetvā』』ti. Sesadeve jānāpento sakkassa gamanakālanti yojanā.
346.Atirivāti ra-kāro padasandhikaro, atīva ativiyāti vuttaṃ hoti. Pakati…pe… agamāsi maraṇabhayasaṃtajjitattā taramānarūpo. Tenevāha 『『nanu cā』』tiādi.
- Buddhā nāma mahākāruṇikā, sadevakassa lokassa hitasukhatthāya eva uppannā, te kathaṃ atthikehi durupasaṅkamāti āha 『『ahaṃ sarāgo』』tiādi. Tadantaraṃ paṭisallīnāti yena antarena yena khaṇena upasaṅkameyya, tadantaraṃ paṭisallīnā jhānaṃ samāpannā. Tadantara-saddo vā 『『etarahī』』ti iminā samānatthoti āha 『『sampati paṭisallīnā vā』』ti.
Pañcasikhagītagāthāvaṇṇanā
348.Sāvesīti yathādhippetamucchanaṃ paṭṭhapetvā vīṇaṃ vādento taṃtaṃṭhānuppattiyā pākaṭībhūtamandatāvavatthaṃ dassento sumadhurakomalamadhupānamattamadhukāravirutāpahāsinilakkhaṇo pasannabhānī samaravaṃ tantissaraṃ sāvesi.
『『Sakyaputtova jhānena, ekodi nipako sato;
Amataṃ muni jigīsāno….
Yathāpi muni nandeyya, patvā sambodhiṃ uttama』』nti. (dī. ni. 2.348);
Ca evaṃ buddhūpasañhitā. Buddhūpasañhitā pana buddhānaṃ dhammasarīraṃ ārabbha nissayaṃ katvā pavattitāti āha 『『dhammo arahatāṃ ivā』』ti. Dhammūpasañhitā, arahattūpasañhitā ca veditabbā.
Sūriyasamānasarīrāti sūriyasamānappabhāsarīrā. Tenāha 『『tassā kirā』』tiādi. Yasmā timbaruno gandhabbadevarājassa sūriyavaccha sā aṅke jātā, tasmā āha 『『yaṃ timbaruṃ devarājānaṃnissāya tvaṃ jātā』』ti. Kalyāṇaṅgatāya 『『kalyāṇī』』ti vuttāti āha 『『sabbaṅgasobhanā』』ti.
Rāgāvesavasena pubbe vuttā gāthā idānipi tameva ārabbha purato ṭhitaṃ viya ālapanto vadati.
Thanudaranti payodharañca udarañca adhippetanti āha 『『thanavemajjhaṃ udarañcā』』ti.
Kiñci kāraṇanti kiñci pīḷaṃ.
Pakatiṃ jahitvā ṭhitaṃ abhirattabhāvena.
Vāmūrūti ruciraūrū. Tenāha 『『vāmākārenā』』tiādi. Vāmavikasitarucirasundarābhirūpacārusaddā hi ekatthā daṭṭhabbā. Na tikhiṇanti na tikkhaṃ na lūkhaṃ na kakkhaḷaṃ. Mandanti mudu siniddhaṃ.
Anekabhāvoti anekasabhāvo, so pana bahuvidho nāma hotīti āha 『『anekavidho jāto』』ti. Anekabhāgoti anekakoṭṭhāso.
Tayā saddhiṃ vipaccatanti tayā sahitaṃyeva me taṃ kammaṃ vipaccatu, tayā saheva tassa kammassa phalaṃ anubhaveyyanti adhippāyo. Tayā saddhimevāti yathā cakkavattisaṃvattaniyakammaṃ tassa nissandaphalabhūtena itthiratanena saddhiṃyeva vipākaṃ deti, evaṃ taṃ me kammaṃ tayā saddhiṃyeva mayhaṃ vipākaṃ detu.
Ekodīti ekodibhāvaṃ gato, samāhitoti attho. Jigīsānoti jigīsamāno hoti. Tathābhūtova jigīsati nāmāti tathā paṭhamavikappo vutto. Dutiyavikappe pana 『『vicaratī』』ti kiriyāpadaṃ āharitvā attho vutto.
Nandeyyanti samāgamaṃ patthento vadati atisassirikarūpasobhāya.
349.Saṃsandatīti sameti, yāya mucchanāya, yena ca ākārena tantissaro pavatto, taṃ mucchanaṃ anativattento, teneva ca ākārena gītassaropi pavattoti attho. Yena ajjhāsayena bhagavā pañcasikhassa gandhabbe vaṇṇaṃ kathesi, yadatthañca kathesi, taṃ sabbaṃ vibhāvetuṃ 『『kasmā』』tiādimāha. Natthi bodhimūle eva samucchinnattā. Upekkhako bhagavā anupalittabhāvato. Suvimuttacitto bhagavā chandarāgato, sabbasmā ca kilesā. Yadi evaṃ kasmā pañcasikhassa gandhabbe vaṇṇaṃ kathesīti āha 『『sace panā』』tiādi.
Ganthitāti sandahitā, tā pana nirantaraṃ kathiyamānā rāsikatā viya hontīti āha 『『piṇḍitā』』ti. Vohāravacananti bhagavato, bhikkhūnañca purato vattabbaṃ upacāravacanaṃ.
Upanaccantiyāti upagantvā naccantiyā.
Sakkūpasaṅkamanavaṇṇanā
-
『『Kadā saṃyūḷhā』』tiādīni vadanto paṭisammodati. Vippakārampi dasseyyāti aḍḍhakatābhinayavasena naccampi dasseyya.
-
『『Abhivadito sakko devānamindo』』tiādīnaṃ 『『tena kho pana samayenā』』tiādīnaṃ (pārā. 16, 24) viya saṅgītikāravacanabhāve saṃsayo natthi, 『『evañca pana tathāgatā』』ti idha pana siyā saṃsayoti 『『dhammasaṅgāhakattherehi ṭhapitavacana』』nti vatvā itarassāpi tathābhāvaṃ dassetuṃ 『『sabbameta』』ntiādi vuttaṃ. Vuḍḍhivacanena vuttoti 『『sukhī hotu pañcasikha sakko devānaṃ indo』』ti āsīsavādaṃ vutto. 『『Bhagavato pāde sirasā vandatī』』ti vadanto abhivādeti nāma 『『sukhī hotū』』ti āsīsavādassa vadāpanato. Tathā pana āsīsavādaṃ vadanto abhivadati nāma sabbakālaṃ tatheva tiṭṭhanato.
Uruṃ vepullaṃ dassati dakkhatīti urundā vibhattialopena. Vivaṭā aṅgaṇaṭṭhānaṃ. Yo pakatiyā guhāyaṃ andhakāro, so antarahitoti yo tassaṃ guhāyaṃ satthu samantato asītihatthato ayaṃ pākatiko andhakāro, so devānaṃ vatthābharaṇasarīrobhāsehi antarahito, āloko sampajji. Asītihatthe pana buddhālokeneva andhakāro antarahito, na ca samattho devānaṃ obhāso buddhānaṃ abhibhavituṃ.
352.Cirappaṭikāhanti cirappabhutiko ahaṃ. Aḍḍakaraṇaṃ nāma natthi avivādādhikaraṇaṭṭhāne nibbattattā. Kīḷādīnipīti ādi-saddena dhammassavanādiṃ saṅgaṇhāti.
Salaḷamayagandhakuṭiyanti salaḷarukkhehi raññā pasenadinā kāritagandhakuṭiyaṃ. Tenassāti tena phaladvayādhigamena pahīnaoḷārikakāmarāgatāya assā bhūjatiyā devaloke abhiratiyeva natthi. Cakkanemisaddena tamhā samādhimhā vuṭṭhitoti ettha adhippāyaṃ ajānantā 『『ārammaṇassa adhimattatāya samāpattito vuṭṭhānaṃ jāta』』nti maññeyyunti taṃ paṭikkhipanto 『『samāpanno saddaṃ suṇātīti no vata re vattabbe』』ti āha. Sati ca ārammaṇasaṅghaṭṭanāyaṃ gahaṇenapi bhavitabbanti adhippāyena 『『suṇātī』』ti vuttaṃ, itaro 『『paṭhamaṃ jhānaṃ samāpannassa saddo kaṇṭako』』ti vacanamattaṃ nissāya sabbassāpi jhānassa saddo kaṇṭakoti adhippāyena paṭikkhepaṃ asahanto 『『nanu bhagavā…pe…bhaṇatī』』ti imameva suttapadaṃ uddhari. Tattha yathā dosadassanapaṭipakkhabhāvanāvasena paṭighasaññānaṃ suppahīnattā mahatāpi saddena arūpasamāpattito na vuṭṭhānaṃ, evaṃ 『『uppādo bhayaṃ, anuppādo khema』』ntiādinā sammadeva dosadassanapaṭipakkhabhāvanāvasena sabbāsampi lokiyasaññānaṃ aggamaggena samatikkantattā ārammaṇādhigamatāya na kadāci phalasamāpattito vuṭṭhānaṃ hotīti. Tathā pana na suppahīnattā paṭighasaññānaṃ sabbarūpasamāpattito vuṭṭhānaṃ hoti, paṭhamajjhānaṃ pana appakampi saddaṃ na sahatīti taṃsamāpannassa 『『saddo kaṇṭako』』ti vuttaṃ. Yadi pana paṭighasaññānaṃ vikkhambhitattā mahatāpi saddena arūpasamāpattito na vuṭṭhānaṃ hoti, pageva maggaphalasamāpattito. Tenāha 『『cakkanemisaddenā』』tiādi. Cakkanemisaddenāti ca nayidaṃ karaṇavacanaṃ hetumhi, karaṇe vā atha kho sahayoge. Imameva hi atthaṃ dassetuṃ 『『bhagavā panā』』tiādi vuttaṃ.
Gopakavatthuvaṇṇanā
353.Paripūrakārinīti paripuṇṇāni, parisuddhāni ca katvā rakkhitavatī. 『『Itthitta』』ntiādi tattha virajjanākāradassanaṃ. Dhitthibhāvaṃitthibhāvassa dhikkāro hetūti attho. Alanti paṭikkhepavacanaṃ, payojanaṃ natthīti attho. Virājetīti jigucchati. Etā sampattiyoti cakkavattisiriādikā etā yathāvuttasampattiyo. Tasmā pubbaparicayena upaṭṭhitanikantivasena. Upaṭṭhānasālanti sudhammadevasabhaṃ.
Soti gopakadevaputto. Vaṭṭetvā vaṭṭetvāti tomarādiṃ vattentena viya codanavacanaṃ parivaṭṭetvā parivaṭṭetvā. Gāḷhaṃ vijjhitabbāti gāḷhataraṃ ghaṭṭetabbā.
Kuto mukhāti kuto pavattañāṇamukhā. Tenāha 『『aññavihitakā』』ti. Katapuññeti sammā katapuññe dhamme.
Dāyoti lābho. So hi dīyati tehi dātabbattā dāyo, yesaṃ dīyati, tehi laddhattā lābhoti ca vuccati. Saṅkhāre…pe… patiṭṭhahiṃsu katādhikārattā. Tattha tāvatiṃsabhavane ṭhitānaṃyeva nibbatto yathā sakkassa indasālaguhāyaṃ ṭhitasseva sakkattabhāvo.
Nikantiṃ tasmiṃ gandhabbakāye ālayaṃ samucchindituṃ na sakkonto.
354.Attanāva veditabboti attanāva adhigantvā veditabbo, na parappaccayikena. Tumhehi vuccamānānīti kevalaṃ tumhehi vuccamānāni.
Viyāyāmāti vissaṭṭhaṃ vīriyaṃ santāne pavattema. Pakatiyāti rūpāvacarabhāvena, 『『anussara』』nti vā pāṭho.
Kāmarāgo eva 『『chando rāgo chandarāgo』』tiādi pavattibhedena saṃyojanaṭṭhena 『『kāmarāgasaṃyojanānī』』ti, yogaganthādipavattiākārabhedena 『『kāmabandhanānī』』ti ca vutto. Pāpimayogānīti ettha pana sesayogaganthānampi vasena attho veditabbo.
Duvidhānanti vatthukāmakilesakāmavasena duvidhānaṃ.
『『Ettha kiṃ, tattha ki』』nti ca padadvaye kinti nipātamattaṃ. Cātuddisabhāveti tesaṃ buddhādīnaṃ tiṇṇaṃ ratanānaṃ catuddisayogyabhāve appaṭihaṭabhāve. Buddharatanañhi mahākāruṇikatāya, anāvaraṇañāṇatāya, paramasantuṭṭhatāya ca cātuddisaṃ, dhammaratanaṃ svākkhātatāya, saṅgharatanaṃ suppaṭipannatāya. Tenāha 『『sabbadisāsu asajjamāno』』ti.
Majjhimassa paṭhamajjhānassa adhigatattā tāvadeva kāyaṃ brahmapurohitaṃ adhigantvā tāvadeva purimaṃ jhānasatiṃ paṭilabhitvā taṃ jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā orambhāgiyasaṃyojanasamucchindanena maggaphalavisesaṃ anāgāmiphalasaṅkhātaṃ visesaṃ ajjhagaṃsu adhigacchiṃsu. Keci pana 『『kāmāvacarattabhāvena maggaphalāni adhigacchiṃsūti adhippāyena pañcamassa jhānassa anadhigatattā suddhāvāsesu na uppajjiṃsu, paṭhamajjhānalābhitāya pana brahmapurohitesu nibbattiṃsū』』ti vadanti.
Maghamāṇavavatthuvaṇṇanā
355.Visuddhoti visuddhaajjhāsayo, upanissayasampannoti adhippāyo. Gāmakammakaraṇaṭṭhānanti gāmikānaṃ upaṭṭhānaṭṭhānaṃ vadati. Tāvatakenevāti attanā sodhitaṭṭhāneva aññassa āgantvā avaṭṭhāneneva. Satiṃ paṭilabhitvāti 『『aho mayā katakammaṃ saphalaṃ jāta』』nti yoniso cittaṃ uppādetvā.
Pāsāṇeti maggamajjhe uccatarabhāvena ṭhitapāsāṇe. Uccāletvāti uddharitvā. Etassa saggassa gamanamagganti etassa candādīnaṃ uppattiṭṭhānabhūtassa saggassa gamanamaggaṃ puññakammaṃ.
Sugativasena laddhabbaṃ, kahāpaṇañcāti kahāpaṇaṃ, daṇḍavasena laddhabbaṃ bali daṇḍabali. Gahapatikākiṃ karissantīti gahapatikā nāma aṭavikā viya visamanissitā, te na kañci anatthaṃ karissanti, evaṃ tayā jānamānena kasmā mayhaṃ na kathitanti yadipi pubbe na kathitaṃ, etarahi pana bhayena kathitaṃ, mā mayhaṃ dosaṃ kareyyātha, ārocitakālato paṭṭhāya na mayhaṃ dosoti vadati.
Nibaddhanti ekantikaṃ.
Pisuṇesīti pisuṇakammamakāsi, tumhākaṃ antare mayhaṃ pesuññaṃ upasaṃharatīti attho. Puna aharaṇīyaṃ brahmadeyyaṃ katvā. Mayhampīti mayhampi atthāya maṃ uddissa puññakammaṃ karotha. Nīluppalaṃ nāma vikasamānaṃ udakato uggantvāva vikasati, evaṃ ahutvā antoudake pupphitaṃ nīluppalaṃ viya. Amhākaṃ panidaṃ puññakammaṃ bhavantarūpapattiyā vinā imasmiṃyeva attabhāve vipākaṃ detīti yojanā. Cintāmattakampīti domanassavasena cintāmattakampi.
Pagevāti kālasseva, ativiya pātoti attho. Kaṇṇikūpaganti kaṇṇikayogyaṃ. Tacchetvā maṭṭhaṃ katvā kaṇṇikāya kattabbaṃ sabbaṃ niṭṭhapetvā. Tathā hi sā vatthena veṭhetvā ṭhapitā.
Cayabandhanaṃ sālāya adhiṭṭhānasajjanaṃ. Kaṇṇikamañcabandhanaṃ kaṇṇikārohanakāle āruhitvā avaṭṭhānaaṭṭakaraṇaṃ.
Yassa atthate phalake yassa phalake atthateti yojanā.
Avidūreti sālāya, koviḷārarukkhassa ca avidūre. Sabbajeṭṭhikāti sabbāsaṃ tassa bhariyānaṃ jeṭṭhikā sujātā.
Tassevāti sakkasseva. Santiketi samīpe santikāvacarā hutvā nibbattā. Dhajena saddhiṃ sahassayojaniko pāsādo.
Kakkaṭakavijjhanasūlasadisanti kakkaṭake gaṇhituṃ tassa bilapariyantassa vijjhanasūcisadisaṃ.
Maccharūpenāti matamaccharūpena. Osaratīti pilavanto gacchati. Tassāpi bakasakuṇikāya pañca vassasatāni āyu ahosi devanerayikānaṃ viya manussapetatiracchānānaṃ āyuno aparicchinnattā.
Ukkuṭṭhimakāsīti uccāsaddamakāsi.
Pubbasannivāsenāti purimajātīsu cirasannivāsena. Evañhi ekaccānaṃ diṭṭhamattenapi sineho uppajjati. Tenāha bhagavā –
『『Pubbeva sannivāsena, paccuppannahitena vā;
Evaṃ taṃ jāyate pemaṃ, uppalaṃva yathodake』』ti. (jā. 1.2.174);
Avasesesūti asure, sakkaṃ ṭhapetvā dvīsu devalokesu deveva sandhāya vadati.
Atthanissitanti attano, paresañca atthameva hitameva nissitaṃ, taṃ pana hitaṃ sukhassa nidānanti āha 『『kāraṇanissita』』nti.
Pañhaveyyākaraṇavaṇṇanā
357.Kiṃsaṃyojanāti kīdisasaṃyojanā. Satte anatthe saṃyojenti bandhantīti saṃyojanānīti āha 『『kiṃbandhanā, kena bandhanena baddhā』』ti. Puthukāyāti bahū sattakāyāti āha 『『bahū janā』』ti. Veraṃ vuccati dosoti āha 『『averāti appaṭighā』』ti. Āvudhena sarīre daṇḍo āvudhadaṇḍo, dhanassa dāpanatthena daṇḍo dhanadaṇḍo, tadubhayākaraṇena tato vinimutto adaṇḍo, sampattiharaṇato, saha anatthuppattito ca sapatto, paṭisattūti āha 『『asapattāti apaccatthikā』』ti. Byāpajjhaṃ vuccati cittadukkhaṃ, tabbirahitā abyāpajjhāti āha 『『vigatadomanassā』』ti. Pubbe 『『averā』』ti padena sambaddhāghātakābhāvo vutto. Tenāha 『『appaṭighā』』ti. 『『Averino』』ti pana imināpi kopamattassapi anuppādanaṃ. Tenāha 『『katthaci kopaṃ na uppādetvā』』ti. 『『Viharemū』』ti ca padaṃ purimapadehipi yojetabbaṃ 『『averā viharemū』』tiādinā. Ayañca averādibhāvo saṃvibhāgena pākaṭo hotīti dassetuṃ 『『accharāyā』』ti ādiṃ vatvā 『『iti ce nesaṃ hotī』』ti vuttaṃ. Cittuppatti daḷhatarāpi hutvā pavattatīti dassetuṃ 『『dānaṃ datvā, pūjaṃ katvā ca patthayantī』』ti vuttaṃ. Iti ceti ce-saddo anvayasaṃsaggena parikappetīti āha 『『evañca nesa』』nti.
Yāya kāyaci paresaṃ sampattiyā khīyanaṃ usūyanaṃ asahanaṃ lakkhaṇaṃ etissāti parasampattikhīyanalakkhaṇā, yadaggena attasampattiyā parehi sādhāraṇabhāvaṃ asahanalakkhaṇaṃ, tadaggenassa 『『nigūhanalakkhaṇa』』ntipi vattabbaṃ. Tathā hissa porāṇā 『『mā idaṃ acchariyaṃ aññesaṃ hotu, mayhameva hotūti macchariya』』nti nibbacanaṃ vadanti. Abhidhamme 『『yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā』』tiādinā (dha. sa. 1126) nikkhepakaṇḍe, 『『yā etesu paresaṃ lābhādīsu kiṃ iminā imesa』』ntiādinā taṃsaṃvaṇṇanāyañca vuttāneva, tasmā tattha vuttanayeneva veditabbānīti adhippāyo.
Yasmā pana issāmacchariyāni bahvādīnavāni, tesaṃ vibhāvanā lokassa bahukārā , tasmā abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 1125) vibhāvitānampi tesaṃ diṭṭhadhammikepi samparāyike piādīnave dassento 『『āvāsamacchariyena panā』』tiādimāha. Etthāti etesu issāmacchariyesu, etesu vā āvāsamacchariyādīsu pañcasu macchariyesu. Saṅkāraṃ sīsena ukkhipitvāva vicarati tattha laggacittatāya, nihīnajjhāsayatāya ca. Mamāti mayā, ayameva vā pāṭho. Lohitampi mukhato uggacchati cittavighātena saṃtattahadayatāya. Kucchivirecanampi hoti atijalaggino. Añño vibhavapaṭivedhadhammo ariyānaṃyeva hoti, te ca taṃ na maccharāyanti macchariyassa sabbaso pahīnattā. Paṭivedhadhamme macchariyassa asambhavo evāti āha 『『pariyattidhammamacchariyena cā』』ti. Vaṇṇamacchariyena dubbaṇṇo, dhammamacchariyena eḷamūgo duppañño hoti.
『『Apicā』』tiādi pañcannaṃ macchariyānaṃ vasena kammasarikkhakavipākadassanaṃ. Āvāsamacchariyena lohagehe paccati paresaṃ āvāsapaccayahitasukhanisedhanato. Kulamacchariyena appalābho hoti parehi kulesu laddhabbalābhanisedhanato, appalābhoti ca alābhoti attho. Lābhamacchariyena gūthaniraye nibbattati lābhahetu parehi laddhabbassa assādanisedhanato. Sabbathāpi nirassādo hi gūthanirayo. Vaṇṇo nāma na hotīti sarīravaṇṇo, guṇavaṇṇoti duvidhopi vaṇṇo nāmamattenapi na hoti, tattha tattha nibbattamāno virūpo eva hoti. Sampattinigūhanasabhāvena macchariyena virūpite santāne yebhuyyena guṇā patiṭṭhameva na labhanti, ye ca patiṭṭhaheyyuṃ, tesampi vasenassa vaṇṇo na bhaveyya. Te hi tassa loke rattiṃ khittā sarā viya na paññāyanti. Dhammamacchariyenakukkuḷaniraye.Sotāpattimaggenapahīyati apāyagamanīyabhāvato. Verādīhi na parimuccantiyeva tapparimuccanāya icchāya appattabbattā jātiādidhammānaṃ sattānaṃ jātiādīhi viya.
Tiṇṇā mettha kaṅkhāti ma-kāro padasandhikaro. Etasmiṃ pañheti etasmiṃ 『『kiṃsaṃyojanā nu kho』』ti evaṃ ñātuṃ icchite atthe. Tumhākaṃ vacanaṃ sutvāti 『『issāmacchariyasaṃyojanā』』ti evaṃ pavattaṃ tumhākaṃ vissajjanavacanaṃ sutvā. Kaṅkhā tiṇṇāti yathāpucchite atthe saṃsayo tarito vigato desanānussaraṇamattena, na samucchedavasenāti āha 『『na maggavasenā』』tiādi. Ayampi kathaṃkathā vigatāti kaṅkhāya vigatattā eva tassā pavattiākāravisesabhūtā 『『idaṃ katha idaṃ katha』』nti ayampi kathaṃkathā vigatā apagatā.
358.Nidānādīni mahānidānasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.95) vuttatthāneva. Piyānaṃ attano pariggahabhūtānaṃ sattasaṅkhārānaṃ parehi sādhāraṇabhāvāsahanavasena, nigūhanavasena ca pavattanato piyasattasaṅkhāranidānaṃ macchariyaṃ, appiyānaṃ pariggahabhūtānaṃ sattānaṃ, saṅkhārānañca asahanavasena pavattiyā appiyasattasaṅkhāranidānā issā. Yañhi kiñci appiyasambandhaṃ bhaddakampi taṃ kodhanassa appiyamevāti. Ubhayanti macchariyaṃ, issā cāti ubhayaṃ. Ubhayanidānanti piyanidānañceva appiyanidānañca. Piyāti iṭṭhā. Keḷāyitāti dhanāyitā. Mamāyitāti mamattaṃ katvā pariggahitā. Issaṃ karotīti 『『kiṃ imassa iminā』』ti tassa piyasattalābhāsahanavasena ussūyati, tameva piyasattaṃ yācito. Aho vatassāti sādhu vata assa. 『『Imassa puggalassa evarūpaṃ piyavatthu na bhaveyyā』』ti issaṃ karoti usūyaṃ uppādeti. Mamāyantāti keḷāyantā. Appiyeti appiye satte tesaṃ satāpato. Assāti puggalassa, yena te laddhā. Teti sattasaṅkhārā, sacepi amanāpā honti appiyehi samudāgatattā. Viparītavuttitāyāti ayāthāvagāhitāya. Ko añño evarūpassa lābhīti tena attānaṃ sambhāvento issaṃ vā karoti. Aññassa tādisaṃ uppajjamānampi 『『aho vatassa evarūpaṃ na bhaveyyā』』ti issaṃ vā karoti, ayañca nayo heṭṭhā vuttanayattā na gahito.
Vatthukāmānaṃ pariyesanavasena pavatto chando pariyesanachando. Paṭilābhapaccayo chando paṭilābhachando. Paribhuñjanavasena pavatto chando paribhogachando. Paṭiladdhānaṃ sannidhāpanavasena, saṅgopanavasena ca pavatto chando sannidhichando. Diṭṭhadhammikameva payojanaṃ cintetvā vissajjanavasena pavatto chando vissajjanachando. Tenāha 『『katamo』』tiādi.
Ayaṃ pañcavidhopi atthato taṇhāyanamevāti āha 『『taṇhāmattamevā』』ti.
Evaṃ vutto 『『lābhaṃ paṭicca vinicchayo』』ti evaṃ mahānidānasutte (dī. ni. 2.103) vutto vinicchayavitakko vitakko nāma, na yo koci vitakko. Idāni yathāvuttaṃ vinicchayavitakkaṃ atthuddhāranayena nīharitvā dassetuṃ 『『vinicchayo』』tiādi vuttaṃ. Aṭṭhasatanti aṭṭhādhikaṃ sataṃ, tañca kho taṇhāvicaritānaṃ sataṃ, na yassa kassacīti dassetuṃ 『『taṇhāvicarita』』nti vuttaṃ. Taṇhāvinicchayo nāma taṇhāya vasena vakkhamānanayena ārammaṇassa vinicchinanato. Diṭṭhidassanavasena 『『idameva saccaṃ, moghaṃ añña』』nti vinicchinanato diṭṭhivinicchayo nāma. Iṭṭhaṃ paṇītaṃ, aniṭṭhaṃ appaṇītaṃ, piyāyitabbaṃ piyaṃ, appiyāyitabbaṃ appiyaṃ, tesaṃ vavatthānaṃ taṇhāvasena na hoti. Taṇhāvasena hi ekacco kiñci vatthuṃ paṇītaṃ maññati, ekacco hīnaṃ, ekacco piyāyati, ekacco nappiyāyati. Tenāha 『『tadeva hī』』tiādi . 『『Dassāmī』』ti idaṃ vissajjanachande vuttanayena ceva vaṭṭūpanissayadānavasena ca veditabbaṃ. Tampi hi taṇhāchandahetukanti.
Yattha sayaṃ uppajjanti, taṃ santānaṃ saṃsāre papañcenti vitthārayantīti papañcā. Yassa ca uppannā, taṃ 『『ratto』』ti vā 『『satto』』ti vā 『『micchābhiniviṭṭho』』ti vā papañcenti byañjentīti papañcā. Yasmā taṇhādiṭṭhiyo adhimattā hutvā pavattamānā taṃsamaṅgīpuggalaṃ pamattākāraṃ pāpenti, māno pana jātimadādi vasena mattākārampi, tasmā 『『mattapamattākārapāpanaṭṭhenā』』ti vuttaṃ. Saṅkhā vuccati koṭṭhāso bhāgaso saṅkhāyati upaṭṭhātīti. Yasmā papañcasaññā taṃtaṃdvāravasena, ārammaṇavasena ca bhāgaso vitakkassa paccayā honti, na kevalā, tasmā papañcasaññāsaṅkhānidāno vitakko vutto, papañcasaññānaṃ vā anekabhedabhinnattā taṃsamudāyo 『『papañcasaññāsaṅkhā』』ti vutto. Papañcasaññāsaṅkhāggahaṇena ca anavaseso dukkhasamudayo vutto taṃtaṃ nimittattā vaṭṭadukkhassāti.
Yo nirodho vūpasamoti nirodhasaccamāha. Tassa sāruppanti tassa papañcasaññāsaṅkhāya nirodhassa vūpasamassa adhigamupāyatāya sāruppaṃ anucchavikaṃ, etena vipassanaṃ vadati. Tattha yathāvuttanirodhe ārammaṇakaraṇavasena gacchati pavattatīti tatthagāminī, etena maggaṃ. Tenāha 『『saha vipassanāya maggaṃ pucchatī』』ti.
Vedanākammaṭṭhānavaṇṇanā
359.Pucchitameva kathitaṃ. Yasmā sakkena devānaṃ indena papañcasaññāsaṅkhānirodhagāminipaṭipadā pucchitāva, bhagavā ca tadadhigamupāyaṃ arūpakammaṭṭhānaṃ tassa ajjhāsayavasena vedanāmukhena kathento tisso vedanā ārabhi, iti pucchitameva kathentena pucchānusandhivasena sānusandhimeva ca kathitaṃ. Na hi buddhānaṃ ananusandhikā kathā nāma atthi. Idānissa vedanāmukhena arūpakammaṭṭhānasseva kathane kāraṇaṃ dassetuṃ 『『devatānañhī』』tiādi vuttaṃ. Karajakāyassa sukhumatāvacaneneva accantamudusukhumālabhāvāpi vuttā evāti daṭṭhabbaṃ. Kammajanti kammajatejaṃ. Tassa balavabhāvo uḷārapuññakammanibbattattā, ativiya garumadhurasiniddhasuddhāhārajīraṇato ca. Ekāhārampīti ekāhāravārampi. 『『Vilīyantī』』ti etena karajakāyassa mandatāya kammajatejassa balavabhāvena āhāravelātikkamena nesaṃ balavatī dukkhavedanā uppajjamānā supākaṭā hotīti dasseti. Nidassanamattañcetaṃ , sukhavedanāpi pana nesaṃ uḷārapaṇītesu ārammaṇesu uparūpari aniggahaṇavasena pavattamānā supākaṭā hutvā upaṭṭhātiyeva. Upekkhāpi tesaṃ kadāci uppajjamānā santapaṇītarūpā eva iṭṭhamajjhatte eva ārammaṇe pavattanato. Tenevāha 『『tasmā』』tiādi.
Rūpakammaṭṭhānanti rūpapariggahaṃ, rūpamukhena vipassanābhinivesanti attho. Arūpakammaṭṭhānanti etthāpi eseva nayo. Tattha rūpakammaṭṭhānena samathābhinivesopi saṅgayhati, vipassanābhiniveso pana idhādhippetoti dassento 『『rūpapariggaho arūpapariggahotipi etadeva vuccatī』』ti āha. Catudhātuvavatthānanti ettha yebhuyyena catudhātuvavatthānaṃ vitthārento rūpakammaṭṭhānaṃ kathetīti adhippāyo. Rūpakammaṭṭhānaṃ dassetvāva katheti 『『evaṃ rūpakammaṭṭhānaṃ vuccamānaṃ suṭṭhu vibhūtaṃ pākaṭaṃ hutvā upaṭṭhātī』』ti. 『『Etena idhāpi rūpakammaṭṭhānaṃ ekadesena vibhāvitamevā』』ti vadanti.
Kāmañcettha vedanāvasena arūpakammaṭṭhānaṃ āgataṃ, tadaññadhammavasenapi arūpakammaṭṭhānaṃ labbhatīti taṃ vibhāgena dassetuṃ 『『tividho hī』』tiādi vuttaṃ. Tattha abhinivesoti anuppaveso, ārambhoti attho. Ārambhe eva hi ayaṃ vibhāgo, sammasanaṃ pana anavasesatova dhamme pariggahetvā pavattatīti. 『『Pariggahite rūpakammaṭṭhāne』』ti idaṃ rūpamukhena vipassanābhinivesaṃ sandhāya vuttaṃ, arūpamukhena pana vipassanābhiniveso yebhuyyena samathayānikassa icchitabbo, so ca paṭhamaṃ jhānaṅgāni pariggahetvā tato paraṃ sesadhamme pariggaṇhāti. Paṭhamābhinipātoti sabbe cetasikā cittāyattā cittakiriyābhāvena vuccantīti phasso cittassa paṭhamābhinipāto vutto. Taṃ ārammaṇanti yathāpariggahitaṃ rūpakammaṭṭhānasaññitaṃ ārammaṇaṃ. Uppannaphasso puggalo, cittacetasikarāsi vā ārammaṇena phuṭṭho phassasahajātāya vedanāya taṃsamakālameva vedeti, phasso pana obhāsassa viya padīpo vedanādīnaṃ paccayaviseso hotīti purimakālo viya vuccati, yā tassa ārammaṇābhiniropanalakkhaṇatā vuccati. Phusantoti ārammaṇassa phusanākārena. Ayañhi arūpadhammattā ekadesena anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ, cittaṃ, ārammaṇañca phusanto viya, saṅghaṭṭento viya ca pavattatīti. Tathā hesa 『『saṅghaṭṭanaraso』』ti vuccati.
Ārammaṇaṃ anubhavantīti issaravatāya visavitāya sāmibhāvena ārammaṇarasaṃ saṃvedentī. Phassādīnañhi sampayuttadhammānaṃ ārammaṇe ekadeseneva pavatti phusanādimattabhāvato, vedanāya pana iṭṭhākārasambhogādivasena pavattanato ārammaṇe nippadesato pavatti. Phusanādibhāvena hi ārammaṇaggahaṇaṃ ekadesānubhavanaṃ, vedayitabhāvena gahaṇaṃ yathākāmaṃ sabbānubhavanaṃ, evaṃsabhāvāneva tāni gahaṇānīti na vedanāya viya phassādīnampi yathā sakakiccakaraṇena sāmibhāvānubhavanaṃ codetabbaṃ. Vijānantanti paricchindanavasena visesato jānantaṃ. Viññāṇañhi minitabbavatthuṃ nāḷiyā minanto puriso viya ārammaṇaṃ paricchijja vibhāventaṃ pavattati, na saññā viya sañjānanamattaṃ hutvā. Tathā hi anena kadāci lakkhaṇattayavibhāvanāpi hoti, imesaṃ pana phassādīnaṃ tassa tassa pākaṭabhāvo paccayavisesasiddhassa pubbabhāgassa vasena veditabbo.
Evaṃ tassa tasseva pākaṭabhāvepi 『『sabbaṃ, bhikkhave, abhiññeyya』』nti (saṃ. ni. 4.46; paṭi. ma. 1.3), 『『sabbañca kho, bhikkhave, abhijāna』』nti (saṃ. ni. 4.27) ca evamādi vacanato sabbe sammasanupagā dhammā pariggahetabbāti dassento 『『tattha yassā』』tiādimāha. Tattha phassapañcamakeyevāti avadhāraṇaṃ tadantogadhattā taggahaṇeneva gahitattā catunnaṃ arūpakkhandhānaṃ. Phassapañcamakaggahaṇañhi tassa sabbassa sabbacittuppādasādhāraṇabhāvato . Tattha ca phassacetanāggahaṇena sabbasaṅkhārakkhandhadhammasaṅgaho cetanappadhānattā tesaṃ. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge 『『cakkhusamphassajā cetanā』』tiādinā (vibha. 21) cetanāva vibhattā, itare pana khandhā sarūpeneva gahitā.
Vatthunissitāti ettha vatthu-saddo karajakāyavisayo, na chabbatthuvisayoti. Kathamidaṃ viññāyatīti āha 『『yaṃ sandhāya vutta』』nti. Kattha pana vuttaṃ? Sāmaññaphalasutte. Soti karajakāyo. 『『Pañcakkhandhavinimuttaṃ nāmarūpaṃ natthī』』ti idaṃ adhikāravasena vuttaṃ. Aññathā hi khandhavinimuttampi nāmaṃ atthevāti. Avijjādihetukāti avijjātaṇhupādānādihetukā. 『『Vipassanāpaṭipāṭiyā aniccaṃ dukkhaṃ anattāti sammasanto vicaratī』』ti iminā balavavipassanaṃ vatvā puna tassa ussukkāpanaṃ, visesādhigamañca dassento 『『so』』tiādimāha.
Idhāti imasmiṃ sakkapañhasutte. Vedanāvasena cettha arūpakammaṭṭhānakathane kāraṇaṃ heṭṭhā vuttanayameva . Yathāvuttesu ca tīsu kammaṭṭhānābhinivesesu vedanāvasena kammaṭṭhānābhiniveso sukaro vedanānaṃ vibhūtabhāvatoti dassetuṃ 『『phassavasena hī』』tiādi vuttaṃ. 『『Na pākaṭaṃ hotī』』ti idaṃ sakkapamukhānaṃ tesaṃ devānaṃ yathā vedanā vibhūtā hutvā upaṭṭhāti, na evaṃ itaradvayanti katvā vuttaṃ. Vedanāya eva ca nesaṃ vibhūtabhāvo vedanāmukhenevettha bhagavatā desanāya āraddhattā. 『『Vedanānaṃ uppattiyā pākaṭatāyā』』ti idaṃ sukhadukkhavedanānaṃ vasena vuttaṃ. Tāsañhi pavatti oḷārikā, na itarāya. Tadubhayaggahaṇamukhena vā gahetabbattā itarāyapi pavatti viññūnaṃ pākaṭā evāti sukhadukkhavedanānañhī』』ti visesaggahaṇaṃ daṭṭhabbaṃ. 『『Yadā sukhaṃ uppajjatī』』tiādi sukhavedanāya pākaṭabhāvavibhāvanaṃ, tayidaṃ asamāhitabhūmivasena veditabbaṃ. Tattha 『『sakalaṃ sarīraṃ kho bhante』』ntiādinā kāmaṃ pavattioḷārikatāya avūpasantasabhāvametaṃ sukhaṃ, sātalakkhaṇatāya pana sampayuttadhamme, nissayañca anuggaṇhantameva pavattatīti dasseti. 『『Yadā dukkhaṃ uppajjatī』』tiādīsu vuttavipariyāyena attho veditabbo.
Duddīpanāti ñāṇena dīpetuṃ asakkuṇeyyā, dubbiññeyyāti attho. Tenāha 『『andhakārā abhibhūtā』』ti. Andhakārāti andhakāragatasadisī, jānitukāme ca andhakārinī. Pubbāparaṃ samaṃ sukare supalakkhitamaggavasena pāsāṇatale migagatamaggo viya iṭṭhāniṭṭhārammaṇesu sukhadukkhānubhavanehi majjhattārammaṇesu anuminitabbatāya vuttaṃ 『『sā sukhadukkhānaṃ…pe… pākaṭā hotī』』ti. Tenāha 『『yathā』』tiādi. Nayato gaṇhantassāti etthāyaṃ nayo – yasmā iṭṭhāniṭṭhavisayāya ārammaṇūpaladdhiyā anubhavanato niṭṭhāmajjhattavisayā ca upaladdhi, tasmā na tāya niranubhavanāya bhavitabbaṃ, yaṃ tatthānubhavanaṃ, sā adukkhamasukhā. Tathā anupalabbhamānaṃ rūpādianubhuyyamānaṃ diṭṭhaṃ upalabbhati, yo pana majjhattārammaṇaṃ tabbisayassa viññāṇappavattiyaṃ, tasmā ananubhuyyamānena tena na bhavitabbaṃ. Sakkā hi vattuṃ anubhavamānā majjhattavisayupaladdhi upaladdhibhāvato. Iṭṭhāniṭṭhavisayupaladdhivisayaṃ pana niranubhavanaṃ taṃ anupaladdhisabhāvameva diṭṭhaṃ, taṃ yathārūpanti. Nivattetvāti nīharitvā, 『『somanassaṃpāha』』ntiādinā samānajātiyampi bhindanto aññehi arūpadhammehi vivecetvā asaṃsaṭṭhaṃ katvāti attho.
Ayañca rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā desanā tathāvinetabbapuggalāpekkhāya suttantaresupi (dī. ni. 2.373; ma. ni. 1.106, 390, 413, 450, 465, 467; ma. ni. 2.306, 209; 3.67, 342; saṃ. ni. 4.248) āgatā evāti dassento 『『na kevala』』ntiādimāha. Tattha mahāsatipaṭṭhāne (dī. ni. 2.273) tathā desanāya āgatabhāvo anantarameva āvi bhavissati, majjhimanikāye satipaṭṭhānadesanāpi (ma. ni. 1.106) tādisī eva. Cūḷataṇhāsaṅkhaye 『『evaṃ cetaṃ, devānaṃ inda, bhikkhuno sutaṃ hoti 『sabbe dhammā nālaṃ abhinivesāyā』ti, so sabbaṃ dhammaṃ abhijānāti , sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī』』tiādinā (ma. ni. 1.390) āgataṃ. Tena vuttaṃ 『『arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesī』』ti. Mahātaṇhāsaṅkhaye pana 『『so evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhatī』』tiādinā (ma. ni. 1.414) āgataṃ. Cūḷavedalle 『『kati panāyyevedanā』』tiādinā (ma. ni. 1.465) āgataṃ. Mahāvedalle 『『vedanāti, āvuso, vuccati, kittāvatā nu kho, āvuso, 『vedanā』ti vuccatī』』tiādinā (ma. ni. 1.450) āgataṃ. Evaṃ raṭṭhapālasuttādīsupi (ma. ni. 2.305) vedanākammaṭṭhānassa āgataṭṭhānaṃ uddharitvā vattabbaṃ.
『『Paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā』』ti vuttaṃ, kathaṃ tamettha kathitanti āha 『『rūpakammaṭṭhāna』』ntiādi. Saṅkhittaṃ, kathaṃ saṅkhittaṃ? Vedanāya ārammaṇamattakaṃyeva, yebhuyyena vedanā rūpadhammārammaṇā pañcadvāravasena pavattanato. Tena cassā purimasiddhā eva ārammaṇanti vedanaṃ vadantena tassārammaṇadhammā atthato paṭhamataraṃ gahitā eva nāma hontīti imāya atthāpattiyā rūpakammaṭṭhānassevettha paṭhamaṃ gahitatā jotitā, na sarūpeneva gahitattā. Tenāha 『『tasmā pāḷiyaṃ nāruḷhaṃ bhavissatī』』ti.
360.Dvīhi koṭṭhāsehīti sevitabbāsevitabbabhāgehi. Evarūpanti yaṃ akusalānaṃ abhibuddhiyā, kusalānañca parihānāya saṃvattati, evarūpaṃ, taṃ pana kāmūpasañhitatāya 『『gehanissita』』nti vuccatīti āha 『『gehasitasomanassa』』nti. Iṭṭhānanti piyānaṃ. Kantānanti kamanīyānaṃ. Manāpānanti manavaḍḍhanakānaṃ. Tato eva mano ramentīti manoramānaṃ. Lokāmisapaṭisaṃyuttānanti taṇhāsannissitānaṃ kāmūpasañhitānaṃ. Paṭilābhato samanupassatoti 『『aho mayā imāni laddhānī』』ti yathāladdhāni rūpārammaṇādīni assādayato. Atītanti atikkantaṃ. Niruddhanti nirodhappattaṃ. Vipariṇatanti sabhāvavigamena vigataṃ. Samanussaratoti assādanavasena anucintayato. Gehasitanti kāmaguṇanissitaṃ. Kāmaguṇā hi kāmarāgassa gehasadisattā idha 『『geha』』nti adhippetā.
Evarūpanti yaṃ akusalānaṃ parihānāya, kusalānañca abhibuddhiyā saṃvattati, evarūpaṃ, taṃ pana pabbajjādivasena pavattiyā nekkhammūpasañhitanti āha 『『nekkhammasitaṃ somanassa』』nti. Idāni taṃ pāḷivaseneva dassetuṃ 『『tattha katamānī』』tiādi vuttaṃ. Tattha vipassanālakkhaṇe nekkhamme dassite itarāni tassa kāraṇato, phalato, atthato ca dassitāneva hontīti vipassanālakkhaṇameva taṃ dassento 『『rūpānantvevā』』tiādimāha. Vipariṇāmavirāganirodhanti jarāya vipariṇāmetabbatañceva jarāmaraṇehi palujjanaṃ nirujjhanañca viditvāti yojanā. Uppajjati somanassanti vipassanāya vīthipaṭipattiyā kamena uppannānaṃ pāmojjapītipassaddhīnaṃ upari anappakaṃ somanassaṃ uppajjati. Yaṃ sandhāya vuttaṃ –
『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
Amānusī rati hoti, sammā dhammaṃ vipassato.
Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374) ca –
Nekkhammavasenāti pabbajjādivasena. 『『Vaṭṭadukkhato nittharissāmī』』ti pabbajituṃ bhikkhūnaṃ santikaṃ gacchantassa, pabbajantassa, catupārisuddhisīlaṃ anutiṭṭhantassa, taṃ sodhentassa, dhutaguṇe samādāya vattantassa, kasiṇaparikammādīni karontassa ca yā paṭipatti, sabbā sā idha 『『nekkhamma』』nti adhippetā. Yebhuyyena anussatiyā upacārajjhānaṃ niṭṭhātīti katvā 『『anussativasenā』』ti vatvā 『『paṭhamajjhānādivasenā』』ti vuttaṃ. Ettha ca yathā pabbajjā gharabandhanato nikkhamanaṭṭhena nekkhammaṃ, evaṃ vipassanādayopi taṃpaṭipakkhato. Tenāha –
『『Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;
Sabbepi kusalā dhammā, nekkhammanti pavuccare』』ti. (itivu. aṭṭha. 109);
Yaṃ ceti ettha ceti nipātamattaṃ somanassassa adhippetattā. Catukkanayavaseneva ca suttantesu jhānakathāti vuttaṃ 『『dutiyatatiyajjhānavasenā』』ti. Dvīsūti 『『savitakkaṃ savicāraṃ avitakkaṃ avicāra』』nti vuttesu dvīsu somanassesu.
Savitakkasavicāre somanasseti parittabhūmike, paṭhamajjhāne vā somanasse. Abhiniviṭṭhasomanassesūti vipassanaṃ paṭṭhapitasomanassesu. Pi-saddena sammaṭṭhasomanassesu pīti imamatthaṃ dasseti. Somanassavipassanātopīti savitakkasavicārasomanassapavattivipassanātopi. Avitakkaavicāra vipassanā paṇītatarā sammasitadhammavasenapi vipassanāya visesasiddhito, yato maggepi tathārūpā visesā ijjhanti. Ayaṃ panattho 『『ariyamagga bojjhaṅgādivisesaṃ vipassanāya ārammaṇabhūtā khandhā niyamentī』』ti evaṃ pavattena moravāpīvāsimahādattattheravādena dīpetabbo.
361.Gehasitadomanassaṃ nāma kāmaguṇānaṃ appaṭilābhanimittaṃ, vigatanimittañca uppajjanakadomanassaṃ. Appaṭilābhato samanupassatoti appaṭilābhena 『『ahameva na labhāmī』』ti paritassanato. Samanussaratoti 『『ahu vata me taṃ vata natthī』』tiādinā anussaraṇavasena cintayato. Tenāha 『『evaṃ chasu dvāresū』』tiādi.
Anuttaresu vimokkhesūti suññataphalādiariyaphalavimokkhesu. Pihanti apekkhaṃ, āsanti attho. Kathaṃ pana lokuttaradhamme ārabbha āsā uppajjatīti? Na kho panetaṃ evaṃ daṭṭhabbaṃ 『『yaṃ ārammaṇakaraṇavasena tattha pihā pavattatī』』ti avisayattā, puggalassa ca anadhigatabhāvato. Anussavūpaladdhe pana anuttaravimokkhe uddissa pihaṃ upaṭṭhapento 『『tattha pihaṃ upaṭṭhapetī』』ti vutto. Tenāha 『『kudāssu nāmāha』』ntiādi. Chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvāti yojanā. 『『Iṭṭhārammaṇe』』ti ca iminā nayidaṃ domanassaṃ sabhāvato aniṭṭhadhammeyeva ārabbha uppajjanakaṃ, atha kho icchitālābhahetukaṃ icchābhighātavasena yattha katthaci ārammaṇe uppajjanakanti dasseti. Evaṃ 『『kudāssu nāmāha』』nti vuttākārena pihaṃ upaṭṭhapetvā evaṃ imampi pakkhaṃ…pe… nāsakkhinti anusocatoti yojanā. 『『Imasmiṃ pakkhe, imasmiṃ māse, imasmiṃ saṃvacchare pabbajituṃ nāladdhaṃ, kasiṇaparikammaṃ kātuṃ nāladdha』』ntiādivasena pavattiṃ sandhāya 『『nekkhammavasenā』』ti vuttaṃ. 『『Vipassanāvasenā』』tiādīsupi iminā nayena yojanā veditabbā.
Yato eva-kāro, tato aññattha niyamoti katvā 『『tasmimpi…pe… gehasitadomanassamevā』』ti vuttaṃ. Na hettha gehasitadomanassatā savitakkasavicāre niyatā, atha kho gehasitadomanasse savitakkasavicāratā niyatā paṭiyoginivattanatthattā eva-kārassa. 『『Gehasitadomanassaṃ savitakkasavicārameva, na avitakkaavicāra』』nti. Nekkhammasitadomanassaṃ pana siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Savitakkasavicārasseva kāraṇabhūtaṃ domanassaṃ savitakkasavicāradomanassaṃ. Kiṃ taṃ? Gehasitadomanassaṃ , yaṃ pana nekkhammādivasena uppannaṃ, taṃ avitakkaavicārassa kāraṇabhūtaṃ avitakkaavicāradomanassanti. Ayañca nayo pariyāyavasena vuttoti āha 『『nippariyāyena panā』』tiādi. Yadi evaṃ kasmā 『『yaṃ ce avitakkaṃ avicāra』』nti pāḷiyaṃ vuttanti āha 『『etassa panā』』tiādi. Maññanavasenāti parikappanavasena. Vuttaṃ pāḷiyaṃ.
Tatrāti tasmiṃ maññane. Ayaṃ idāni vuccamāno nayo. Domanassapaccayabhūteti domanassassa paccayabhūte. Upacārajjhānañhi paṭhamajjhānādīni vā pādakāni katvā maggaphalāni nibbattetukāmassa tesaṃ alābhe domanassassa uppajjane tāni tassa paccayā nāma honti iti te dhammā phalūpacārena 『『domanassa』』nti vuttā. Yo pana tathā uppannadomanasso dhuranikkhepaṃ akatvā anukkamena vipassanaṃ ussukkāpetvā maggaphaladhamme nibbatteti, te kāraṇūpacārena 『『domanassa』』nti vuttāti imamatthaṃ dassento 『『idha bhikkhū』』tiādimāha. Nanu etassa tadā domanassameva uppannaṃ, na domanassahetukā vipassanāmaggaphaladhammā uppannā, tattha kathaṃ domanassasamaññaṃ āropetvā voharatīti āha 『『aññesaṃ paṭipattidassanavasena domanassanti gahetvā』』tiādi. Savitakkasavicāradomanasseti savitakkasavicāranimitte domanasse. Tīhi māsehi nibbattetabbā temāsikā, taṃ temāsikaṃ. Imā ca temāsikādayo paṭipadā tathāpavattaukkaṭṭhamajjhimamudindriyavasena veditabbā, adhikamajjhimamudussāhavasena vā. Jaggatīti jāgarikaṃ anuyuñjati.
Mahāsivattheravatthuvaṇṇanā
Sahassadvisahassasaṅkhyattā mahāgaṇe.
Aṭṭhakathātherāti aṭṭhakathāya atthapaṭipucchanakatherā. Antarāmaggeti bhikkhaṃ gahetvā gāmato vihāraṃ paṭigamanamagge . Tayo…pe… gāhāpetvāti tīṇi cattāri uṇhāpanāni.
Kenacipapañcenāti kenaci sarīrakiccabhūtena papañcena. Saññaṃ akāsi rattiyaṃ pacchato gacchantaṃ asallakkhento.
Kasmā pana thero antevāsikānaṃ anārocetvāva gatoti āha 『『thero kirā』』tiādi. Arahattaṃ nāma kinti tadadhigamassa adukkarabhāvaṃ sandhāya vadati. Catūhi iriyāpathehīti catūhipi iriyāpathehi pavattamānassa, tasmā yāva arahattādhigamā sayanaṃ paṭikkhipāmīti adhippāyo.
『『Anucchavikaṃ nu kho te eta』』nti saṃvegajāto vīriyaṃ samuttejento arahattaṃ aggahesi ettakaṃ kālaṃ vipassanāya suciṇṇabhāvato ñāṇassa paripākaṃ gatattā.
Parimajjīti parimasi. Keci pana 『『parimajjīti parivattetvā therena dhoviyamānaṃ pariggahetvā dhovī』』ti atthaṃ vadanti.
Vipassanāya ārammaṇaṃ nāma upacārajjhānapaṭhamajjhānādi.
『『Savitakkasavicāradomanasse』』tiādīsu vattabbaṃ somanassesu vuttanayānusārena veditabbaṃ.
362.Evarūpāti yā akusalānaṃ abhibuddhiyā, kusalānaṃ parihānāya ca saṃvattati, evarūpā, sā pana kāmūpasañhitatāya 『『gehasitā』』ti vuccatīti āha 『『gehasitaupekkhā』』ti. 『『Bālassā』』tiādīsu bālakaradhammayogato bālassa attahitaparahitabyāmūḷhatāya mūḷhassa puthūnaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjanassa kilesodhīnaṃ maggodhīhi ajitattā anodhijinassa, odhijino vāyapekkhā, odhiso ca kilesānaṃ jitattā, tenassa sekkhabhāvaṃ paṭikkhipati. Sattamabhavādito uddhaṃ pavattanavipākassa ajitattā avipākajinassa, vipākajinā vā arahanto appaṭisandhikattā, tenassa asekkhattaṃ paṭikkhipati. Anekādīnave sabbesampi pāpadhammānaṃ mūlabhūte sammohe ādīnavānaṃ adassanasīlatāya anādīnavadassāvino. Āgamādhigamābhāvā assutavato. Ediso ekaṃsena andhaputhujjano nāma hotīti tassa andhaputhujjanabhāvaṃ dassetuṃ punapi 『『puthujjanassā』』ti vuttaṃ. Evarūpāti vuttappakārā sammohapubbikā. Rūpaṃ sā nātivattatīti rūpānaṃ samatikkamanāya kāraṇaṃ na hoti, rūpārammaṇe kilese nātikkamatīti adhippāyo. Aññāṇāvibhūtatāya ārammaṇe ajjhupekkhanavasena pavattamānā lobhasampayuttaupekkhā idhādhippetāti tassa lobhassa anucchavikameva ārammaṇaṃ dassento 『『iṭṭhārammaṇe』』ti āha. Anativattamānā anādīnavadassitāya. Tato eva assādānupassanato tattheva laggā. Abhisaṅgassa lobhassa vasena, dummocanīyatāya ca tena laggitā viya hutvā uppannā.
Evarūpāti yā akusalānaṃ pahānāya, kusalānañca abhibuddhiyā saṃvattati, evarūpā, sā pana pabbajjādivasena pavattiyā nekkhammūpasañhitāti āha 『『nekkhammasitā』』ti. Idāni taṃ pāḷivasena dassetuṃ 『『tattha katamā』』tiādi vuttaṃ, tassattho heṭṭhā vuttanayānusārena veditabbo. Rūpaṃ sā ativattatīti rūpasmiṃ sammadeva ādīnavadassanato. Rūpaniyātāti kilesehi anabhibhavanīyato. Iṭṭheti sabhāvato, saṅkappato ca iṭṭhe ārammaṇe. Arajjantassāti na rajjantassa rāgaṃ anuppādentassa. Aniṭṭhe adussantassāti ettha vuttanayena attho veditabbo. Samaṃ sammā yoniso na pekkhanaṃ asamapekkhanaṃ, taṃ pana iṭṭhāniṭṭhamajjhatte viya iṭṭhāniṭṭhesupi bālassa hotīti 『『iṭṭhāniṭṭhamajjhatte』』ti avatvā 『『asamapekkhanena asammuyhantassā』』ti vuttaṃ, tividhepi ārammaṇe asamapekkhanavasena muyhantassāti attho. Vipassanāñāṇasampayuttā upekkhā. Nekkhammasitā upekkhā vedanāsabhāgāti udāsinākārena pavattiyā, upekkhā vedanāya ca sabhāgā. Ettha upekkhā vāti ettha etasmiṃ upekkhāniddese 『『upekkhā』』ti gahitā eva. Tasmāti tatramajjhattupekkhāyapi idha upekkhāggahaṇena gahitattā. Tañhi sandhāya 『『paṭhamadutiyatatiyacatutthajjhānavasena uppajjanakaupekkhā』』ti vuttaṃ.
Tāyapi nekkhammasitaupekkhāyāti niddhāraṇe bhummaṃ. 『『Yaṃ nekkhammavasenā』』tiādi heṭṭhā vuttanayattā uttā natthameva.
- Yadi sakkassa tadā sotāpattiphalapattiyāva upanissayo, atha kasmā bhagavā yāva arahattaṃ desanaṃ vaḍḍhesīti āha 『『buddhānañhī』』tiādi. Taruṇasakkoti abhinavo adhunā pātubhūto sakko. Sampati pātubhāvañhi sandhāya 『『taruṇasakko』』ti vuttaṃ, na tassa kumāratā, vuddhatā vā atthi. Gatāgataṭṭhānanti gamanāgamanakāraṇaṃ. Na paññāyati na upalabbhati. Gabbhaseyyakānañhi cavantānaṃ kammajarūpaṃ vigacchati anudeva cittajaṃ, āhārajañca paccayābhāvato, utujaṃ pana sucirampi kālaṃ paveṇiṃ ghaṭṭentaṃ bhassantaṃ vā sosantaṃ vā kilesantaṃ vā viṭṭhataṃ vā hoti, na evaṃ devānaṃ. Tesañhi opapātikattā kammajarūpe antaradhāyante sesatisantatirūpampi tena saddhiṃ antaradhāyati. Tenāha 『『dīpasikhāgamanaṃ viya hotī』』ti. Sesadevatā na jāniṃsu punapi sakkattabhāvena tasmiṃyeva ṭhāne nibbattattā. Tīsu ṭhānesūti somanassadomanassaupekkhāvissajjanāvasānaṭṭhānesu. Nibbattitaphalamevāti sappimhā sappimaṇḍo viya āgamanīyapaṭipadāya nibbattitaphalabhūtaṃ lokuttaramaggaphalameva kathitaṃ. Sakuṇikāya viya kiñci gayhūpagaṃ uppatitvā uḍḍetvā ullaṅghitvā. Assāti maggaphalasaññitassa ariyassa dhammassa.
Pātimokkhasaṃvaravaṇṇanā
364.Pātimokkhasaṃvarāyāti pātimokkhabhūtasīlasaṃvarāyāti ayamettha atthoti āha 『『uttamajeṭṭhakasīlasaṃvarāyā』』ti. 『『Pātimokkhasīlañhi sabbasīlato jeṭṭhakasīla』』nti dīghavāpīvihāravāsi sumatthero vadati, antevāsiko panassa tepiṭakacūḷanāgatthero 『『pātimokkhasaṃvaro eva sīlaṃ, itarāni pana 『sīlanti vuttaṭṭhānaṃ nāma atthī』ti ananujānanto indriyasaṃvaro nāma chadvārarakkhāmattakaṃ, ājīvapārisuddhi dhammena samena paccayuppādanamattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye 『ida mattha』nti paccavekkhitvā paribhuñjanamattakaṃ, nippariyāyena pātimokkhasaṃvarova sīlaṃ. Tathā hi yassa so bhinno, so itarāni rakkhituṃ abhabbattā asīlo hoti. Yassa pana sabbaso arogo sesānaṃ rakkhituṃ bhabbattā sampannasīlo』』ti vadati, tasmā itaresaṃ tassa parivārabhāvato, sabbaso ekadesena ca tadantogadhabhāvato tadeva padhānasīlaṃ nāmāti āha 『『uttamajeṭṭhakasīlasaṃvarāyā』』ti. Tattha yathā heṭṭhā papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ pucchitena bhagavatā papañcasaññānaṃ, paṭipadāya ca mūlabhūtaṃ vedanaṃ vibhajitvā paṭipadā desitā sakkassa ajjhāsayavasena saṃkilesadhammappahānamukhena vodānadhammapāripūrīti, evaṃ tassā eva paṭipadāya mūlabhūtampi sīlasaṃvaraṃ pucchitena bhagavatā yato so visujjhati, yathā ca visujjhati, tadubhayaṃ sakkassa ajjhāsayavasena vibhajitvā dassetuṃ 『『kāyasamācārampī』』tiādi vuttaṃ saṃkilesadhammappahānamukhena vodānadhammapāripūrīti katvā. Sīlakathāyaṃ asevitabbakāyasamācārādikathane kāraṇaṃ vuttameva, tasmā kammapathavasenāti kusalākusalakammapathavasena.
Kammapathavasenāti ca kammapathavicāravasena . Kammapathabhāvaṃ apattānampi hi kāyaduccaritādīnaṃ asevitabbakādīnaṃ asevitabbakāyasamācārādibhāvo idha vuccatīti. Paṇṇattivasenāti sikkhāpadapaṇṇattivasena. Yato yato hi yā yā veramaṇī, tadubhayepi vibhāvento paṇṇattivasena katheti nāma. Tenāha 『『kāyadvāre』』tiādi. Sikkhāpadaṃ vītikkamati etenāti sikkhāpadavītikkamo, sikkhāpadassa vītikkamanākārena pavatto akusaladhammo yaṃ, tassa asevitabbakāyasamācārāditā. Vītikkamapaṭipakkho avītikkamo, na vītikkamati etenāti avītikkamo, sīlaṃ.
Micchā sammā ca pariyesati etāyāti pariyesanā, ājīvo, atthato paccayagavesanabyāpāro kāyavacīdvāriko. Yadi evaṃ kasmā visuṃ gahaṇanti āha 『『yasmā』』tiādi . Ariyā niddosā pariyesanā gavesanāti ariyapariyesanā, ariyehi sādhūhi pariyesitabbātipi ariyapariyesanāti. Vuttavipariyāyato anariyapariyesanā veditabbā.
Jātidhammoti jāyanasabhāvo jāyanapakatiko. Jarādhammoti jīraṇasabhāvo. Byādhidhammoti byādhisabhāvo. Maraṇadhammoti mīyanasabhāvo. Sokadhammoti socanakasabhāvo. Saṃkilesadhammoti saṃkilissanasabhāvo.
Puttabhariyanti puttā ca bhariyā ca. Esa nayo sabbattha. Dvandekattavasena tesaṃ niddeso. Jātarūparajatanti ettha pana yato vikāraṃ anāpajjitvā sabbaṃ jātarūpameva hotīti jātarūpaṃ nāma suvaṇṇaṃ. Dhavalasabhāvatāya rajatīti rajataṃ, rūpiyaṃ. Idha pana suvaṇṇaṃ ṭhapetvā yaṃ kiñci upabhogaparibhogārahaṃ 『『rajata』』ntveva gahitaṃ vohārūpagamāsakādi. Jātidhammā hete, bhikkhave, upadhayoti ete kāmaguṇūpadhayo nāma honti, te sabbepi jātidhammāti dasseti.
Byādhidhammavārādīsu jātarūparajataṃ na gahitaṃ. Na hetassa sīsarogādayo byādhayo nāma santi, na sattānaṃ viya cutisaṅkhātaṃ maraṇaṃ, na soke uppajjati, cutisaṅkhātaṃ maraṇanti ca ekabhavapariyāpannakhandhanirodho, so tassa natthi, khaṇikanirodho pana khaṇe khaṇe labbhateva. Rāgādīhi pana saṃkilesehi saṃkilissatīti saṃkilesadhammavāre gahitaṃ jātarūpaṃ, tathā utusamuṭṭhānattā jātidhammavāre, malaṃ gahetvā jīraṇato jarādhammavāre ca. Ariyehi na araṇīyā, pariyesanātipi anariyapariyesanā.
Idāni anesanāvasenāpi taṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Iminā nayena sukkapakkhepi attho veditabbo.
Sambhārapariyesanaṃ paharaṇavisādigavesanaṃ, payogavasena payogakaraṇaṃ tajjāvāyāmajananaṃ tādisaṃ upakkamanibbattanaṃ, pāṇātipātādiatthaṃ gamanaṃ, paccekaṃ kāla-saddo yojetabbo 『『sambhārapariyesanakālato paṭṭhāya, payogakaraṇakālato paṭṭhāya, gamanakālato paṭṭhāyā』』ti. Itaroti 『『sevitabbo』』ti vuttakāyasamācārādiko. Cittampi uppādetabbaṃ. Tathā uppāditacitto hi sati paccayasamavāye tādisaṃ payogaṃ parakkamaṃ karonto paṭipattiyā matthakaṃ gaṇhāti. Tenāha 『『cittuppādampi kho ahaṃ, bhikkhave, kusalesu dhammesu bahupakāraṃ vadāmī』』ti (ma. ni. 1.84).
Idāni taṃ matthakappattaṃ asevitabbaṃ, sevitabbañca dassetuṃ 『『apicā』』tiādi vuttaṃ. Saṅghabhedādīnanti ādi-saddena lohituppādanādiṃ saṅgaṇhāti. Buddharatanasaṅgharatanupaṭṭhāneheva dhammaratanupaṭṭhānasiddhīti āha 『『divasassa dvattikkhattuṃ tiṇṇaṃ ratanānaṃ upaṭṭhānagamanādivasenā』』ti . Dhanuggahapesanaṃ dhanuggahapurisānaṃ uyyojanaṃ. Ādi-saddena pañcavarayācanādiṃ saṅgaṇhāti. 『『Ajātasattuṃ pasādetvā lābhuppādavasena parihīnalābhasakkārassa kulesu viññāpana』』nti evamādiṃ anariyapariyesanaṃ pariyesantānaṃ.
Pāripūriyāti pāripūriatthaṃ. Aggamaggaphalavaseneva hi sevitabbānaṃ pāripūrīti tadatthaṃ sabbā pubbabhāgapaṭipadā, pātimokkhasaṃvaropi aggamaggeneva paripuṇṇo hotīti tadatthaṃ pubbabhāgapaṭipadaṃ vatvā nigamento 『『pātimokkho…pe… hotī』』ti āha.
Indriyasaṃvaravaṇṇanā
365.Indriyānaṃ pidhānāyāti indriyānaṃ pidahanatthāya. Indriyāni ca cakkhādīni dvārāni, tesaṃ pidhānaṃ saṃvaraṇaṃ akusaluppattito gopanāti āha 『『guttadvāratāyā』』ti. Asevitabbarūpādivasena indriyesu aguttadvāratā asaṃvaro, saṃkilesadhammavippahānavasena vodānadhammapārisuddhīti. Kāmaṃ pāḷiyaṃ asevitabbampi rūpādi dassitaṃ, sakkena pana indriyasaṃvarāya paṭipatti pucchitāti tameva nivattetvā dassetuṃ aṭṭhakathāyaṃvuttaṃ 『『cakkhuviññeyyaṃ rūpampītiādi sevitabbarūpādivasena indriyasaṃvaradassanatthaṃ vutta』』nti. 『『Tuṇhī ahosī』』ti vatvā tuṇhībhāvassa kāraṇaṃ byatirekamukhena vibhāvetuṃ 『『kathetukāmopī』』tiādi vuttaṃ. Ayanti sakko devānaṃ indo.
Rūpanti rūpāyatanaṃ, tassa asevanaṃ nāma adassanaṃ evāti āha 『『na sevitabbaṃ na daṭṭhabba』』nti. Yaṃ pana sattasantānagataṃ rūpaṃ passato paṭikūlamanasikāravasena, asubhasaññā vā saṇṭhāti dassanānuttariyavasena. Atha vā kammaphalasaddahanavasena pasādo vā uppajjati. Hutvā abhāvākārasallakkhaṇena aniccasaññāpaṭilābho vā hoti.
Pariyāyakkharaṇato akkharaṃ, vaṇṇo, so eva nirantaruppattiyā samuddito padavākyasaññito, adhippetamatthaṃ byañjetīti byañjanaṃ, tayidaṃ kābyanāṭakādigatavevacanavasena, uccāraṇavasena ca vicittasannivesatāya tathāpavattavikappanavasena cittavicittabhāvena upatiṭṭhanakaṃ sandhāyāha 『『yaṃ cittakkharaṃ cittabyañjanampi saddaṃ suṇato rāgādayo uppajjantī』』ti. Atthanissitanti samparāyikatthanissitaṃ. Dhammanissitanti vivaṭṭadhammanissitaṃ, lokuttararatanattayadhammanissitaṃ vā. Pasādoti ratanattayasaddhā, kammaphalasaddhāpi. Nibbidā vāti aniccasaññādivasena vaṭṭato ukkaṇṭhā vā.
Gandharasāviparodhādivasena seviyamānaṃ ayoniso paṭipannattā asevitabbaṃ nāma. Yoniso paccavekkhitvā seviyamānaṃ sampajaññavasena gahaṇato sevitabbaṃ nāma. Tena vuttaṃ 『『yaṃ gandhaṃ ghāyato』』tiādi.
Yaṃpana phusatoti yaṃ pana sevitabbaṃ phoṭṭhabbaṃ anipphannasseva phusato. Āsavakkhayo ceva hoti jāgariyānuyogassa matthakappattito. Vīriyañca supaggahitaṃ hoti catutthassa ariyavaṃsassa ukkaṃsanato. Pacchimā ca…pe… anuggahitā hoti sammāpaṭipattiyaṃ niyojanato.
Ye manoviññeyye dhamme iṭṭhādibhede samannāharantassa āvajjantassa āpāthaṃ āgacchanti. 『『Manoviññeyyā dhammā』』ti vibhatti vipariṇāmetabbā, mettādivasena samannāharantassa ye manoviññeyyā dhammā āpāthaṃ āgacchanti, evarūpā sevitabbāti yojanā. Ādi-saddena karuṇādīnañceva aniccādīnañca saṅgaho daṭṭhabbo. Tiṇṇaṃ therānaṃ dhammāti idāni vuccamānapaṭipattīnaṃ tiṇṇaṃ therānaṃ manoviññeyyā dhammā. Bahi dhāvituṃ na adāsinti antopariveṇaṃ āgatameva rūpādiṃ ārabbha imasmiṃ temāse kammaṭṭhānavinimuttaṃ cittaṃ kadāci uppannapubbaṃ, antopariveṇe ca visabhāgarūpādīnaṃ asambhavo eva, tasmā visaṭavitakkavasena cittaṃ bahi dhāvituṃ na adāsinti dasseti. Nivāsagehato nivāsanagabbhato. Niyakajjhattakhandhapañcakato vipassanāgocarato. Thero kira sabbampi attanā kātabbakiriyaṃ kammaṭṭhānasīseneva paṭipajjati.
- Asammohasampajaññavasena advejjhābhāvato eko anto etassāti ekanto, ekanto vādo etesanti ekantavādā. Tenāha 『『ekaṃyeva vadantī』』ti, abhinnavādāti attho. Ekācārāti samānācārā. Ekaladdhikāti samānaladdhikā. Ekapariyosānāti samānaniṭṭhānā.
Iti sakko pubbe attanā sutaṃ puthusamaṇabrāhmaṇānaṃ nānāvādā cāraladdhiniṭṭhānaṃ idāni saccapaṭivedhena asārato ñatvā ṭhito, tassa kāraṇaṃ ñātukāmo tameva tāva byatirekamukhena pucchati 『『sabbeva dhammā nu kho』』tiādinā.
Dhātūti ajjhāsayadhātu uttarapadalopena vuttā, ajjhāsayadhātūti ca atthato ajjhāsayo evāti āha 『『anekajjhāsayo nānajjhāsayo』』ti. 『『Ekasmiṃ gantukāme eko ṭhātukāmo hotī』』ti idaṃ nidassanavasena vuttaṃ iriyāpathepi nāma sattā ekajjhāsayā dullabhā, pageva laddhīsūti dassanatthaṃ. Yaṃ yadeva ajjhāsayanti yaṃ yameva sassatādiajjhāsayaṃ. Abhinivisantīti taṃ taṃ laddhiṃ diṭṭhābhinivesavasena abhimukhā hutvā duppaṭinissaggibhāvena nivisanti, ādānaggāhaṃ gaṇhanti. Thāmena ca parāmāsena cāti diṭṭhithāmena ca diṭṭhiparāmāsena ca. Suṭṭhu gaṇhitvāti ativiya daḷhaggāhaṃ gaṇhitvā. Voharantīti yathābhiniviṭṭhaṃ diṭṭhivādaṃ paññāpenti pare hi gāhenti patiṭṭhapenti. Tenāha 『『kathenti dīpenti kittentī』』ti, ugghosentīti attho.
Antaṃ atītā accantā, accantā niṭṭhā etesanti accantaniṭṭhā. Sabbesanti sabbesaṃ samaṇabrāhmaṇānaṃ. Yogakkhemotipi nibbānaṃ catūhipi yogehi anuppaduṭṭhattā. 『『Accantayogakkhemā』』ti vattabbe i-kārena niddesena 『『accantayogakkhemī』』ti vuttaṃ, accantayogakkhemo vā etesaṃ atthīti accantayogakkhemīti. Caranti upagacchanti, adhigacchantīti attho. Pariyassati parikkhissati vaṭṭadukkhantaṃ āgammāti pariyosānantipi nibbānassa nāmaṃ.
Saṅkhiṇātīti samucchindanena khepeti. Vināsetīti tato eva sabbaso adassanaṃ pāpeti. Vimuttāti vaṭṭadukkhato accantaniggamena visesena muttā.
『『Issāmacchariyaṃ eko pañho』』ti kasmā vuttaṃ, nanu issāmacchariyaṃ vissajjananti? Saccametaṃ, yo pana ñātuṃ icchito attho, so pañho. So eva ca vissajjīyatīti nāyaṃ doso, aññathā ambaṃ puṭṭhassa labujaṃ byākaraṇaṃ viya siyā, evaṃ pañhasīsena pañhabyākaraṇaṃ vadati. Tathā hi 『『piyāppiya』』ntiādinā vissajjanapadāneva gahitāni, 『『piyāppiyaṃ eko』』tiādīsupi eseva nayo. Papañcasaññāti saññāsīsena papañcā eva vuttāti āha 『『papañco eko』』ti. Ettha ca yathā pātimokkhasaṃvarapucchā kāyasamācārādivibhāgena vissajjitattā tayo pañhā jātā, evaṃ indriyasaṃvarapucchā rūpādivibhāgena vissajjitattā cha pañhā siyuṃ. Tathā sati ekūnavīsati pucchā siyuṃ, atha indriyasaṃvaratāsāmaññena ekova pañho kato, evaṃ sati pātimokkhasaṃvarapucchābhāvasāmaññena tepi tayo ekova pañhoti sabbeva dvādaseva pañhā bhaveyyunti? Nayidamevaṃ. Yasmā kāyasamācārādīsu vibhajja vuccamānesu mahāvisayatāya aparimāṇo vibhāgo sambhavati vissajjetuṃ. Sakalampi vinayapiṭakaṃ tassa niddeso. Rūpādīsu pana vibhajja vuccamānesu appavisayatāya na tādiso vibhāgo sambhavati vissajjetuṃ. Iti mahāvisayatāya pātimokkhasaṃvarapucchā tayo pañhā katā, indriyasaṃvarapucchā pana appavisayatāya ekova pañho kato. Tena vuttaṃ 『『cuddasa mahāpañhā』』ti.
367.Calanaṭṭhenāti kampanaṭṭhena. Taṇhā hi kāmarāgarūparāgaarūparāgādivasena pavattiyā anavaṭṭhitatāya sayampi calati, yattha uppannā, tampi santānaṃ bhavādīsu parikaḍḍhanena cāleti, tasmā calanaṭṭhena taṇhā ejā nāma. Pīḷanaṭṭhenāti vibādhanaṭṭhena tassa tassa dukkhassa hetubhāvena. Padussanaṭṭhenāti adhammarāgādibhāvena, sammukhaparaṃmukhena, kilesāsucipaggharaṇena ca pakārato dussanaṭṭhena gaṇḍo. Anuppaviṭṭhaṭṭhenāti āsayassa dunnīharaṇīyabhāvena anuppavisanaṭṭhena. Kaḍḍhati attano ca ruciyā upaneti. Uccāvacanti paṇītabhāvaṃ, nihīnabhāvañca. Yesu samaṇabrāhmaṇesu. 『『Yesāha』』ntipi pāḷi, tassā keci 『『yesaṃ aha』』nti atthaṃ vadanti. Evanti sutānurūpaṃ, uggahānurūpañca. 『『Ahaṃ kho pana bhante aññesaṃ samaṇabrāhmaṇānaṃ dhammācariyo hontopi bhagavato sāvako…pe… sambodhiparāyaṇo』』ti evaṃ attano sotāpannabhāvaṃ jānāpeti.
Somanassapaṭilābhakathāvaṇṇanā
368.Samāpannoti samogāḷho pavattasampahāro viyātibyūḷho. Jiniṃsūti yathā asurā puna sīsaṃ ukkhipituṃ nāsakkhiṃsu, evaṃ devā vijiniṃsuyevāti dassento āha 『『devā puna apaccāgamanāya asure jiniṃsū』』ti. Tādiso hissa jayo sātisayaṃ vedapaṭilābhāya ahosi. Duvidhampiojanti dibbaṃ, asuraṃ cāti dvippakārampi ojaṃ. Devāyeva paribhuñjissanti asurānaṃ pavesābhāvato. Daṇḍassa avacaraṇaṃ āvaraṇaṃ daṇḍāvacaro, saha daṇḍāvacarenāti sadaṇḍāvacaro, daṇḍena paharitvā vā āvaritvā vā sādhetabbanti attho.
369.Imasmiṃyevaokāseti imissameva indasālaguhāyaṃ. Devabhūtassa meti pubbepi devabhūtassa sakkasseva me bhūtassa. Satoti idānipi sakkasseva sato punarāyu ca me laddho.
Diviyā kāyāti dibbā, khandhapañcakasaṅkhātā kāyāti āha 『『dibbā attabhāvā』』ti. 『『Amūḷho gabbhaṃ essāmī』』ti iminā ariyasāvakānaṃ andhaputhujjanānaṃ viya sammohamaraṇaṃ, asampajānagabbhokkamanañca natthi, atha kho asammohamaraṇañceva sampajānagabbhokkamanañca hotīti dasseti. Ariyasāvakā niyatagatikattā sugatīsu eva uppajjanti, tatthāpi manussesu uppajjantā uḷāresu eva kulesu paṭisandhiṃ gaṇhissanti, sakkassāpi tādiso ajjhāsayo. Tena vuttaṃ pāḷiyaṃ 『『yattha me ramatī mano』』ti, taṃ sandhāyāha 『『yattha me』』tiādi. Sakko pana attano dibbānubhāvenāpi tādisaṃ jānituṃ sakkotiyeva.
Kāraṇenāti yuttena ariyasāvakabhāvassa anucchavikena. Tenāha 『『samenā』』ti.
Sakadāgāmimaggaṃ sandhāya vadati chaṭṭhe atthavase anāgāmimaggassa vakkhamānattā. Ājānitukāmoti appattaṃ visesaṃ paṭivijjhitukāmo. Manussaloke anto bhavissati puna mānussūpapattiyā abhāvato.
Punadevāti manussesu uppanno tato cavitvā punadeva . Imasmiṃ tāvatiṃsadevalokasmiṃ. Uttamo, kīdisoti āha 『『sakko』』tiādi.
Antime bhaveti mama sabbabhavesu antime sabbapariyosāne bhave. 『『Āyunā』』ti iminā ca taṃsahabhāvino sabbepi vaṇṇādike saṅgaṇhāti. 『『Paññāyā』』ti ca iminā sabbepi saddhāsativīriyādike. Tasmiṃ attabhāveti tasmiṃ sabbantime sakkattabhāve. Akaniṭṭhagāmī hutvāti antarāyaparinibbāyiādibhāvaṃ anupagantvā ekaṃsato uddhaṃsoto akaniṭṭhagāmī eva hutvā. Tato eva anukkamena avihādīsu nibbattanto. Evamāhāti 『『so nivāso bhavissatī』』ti evamāha. 『『Avihādīsu…pe… nibbattissatī』』ti saṅkhepato vuttamatthaṃ vivarituṃ 『『esa kirā』』tiādi vuttaṃ. Ayañca nayo na kevalaṃ sakkasseva, atha kho mahāseṭṭhimahāupāsikānampi hotiyevāti dassento 『『sakko devarājā』』tiādimāha.
- Bhavasampattinibbānasampattīnaṃ vasena aparipuṇṇajjhāsayatāya aniṭṭhitamanoratho taṃ taṃ pattukāmoyeva hutvā ṭhito. Ye ca samaṇeti ye ca pabbajite. Pavivittavihārinoti 『『anekavivekattayaṃ paribrūhetvā viharantī』』ti maññāmi.
Sampādanāti maggassa upasampādanaṃ tassa sampāpanaṃ sammadeva pāpanaṃ. Virādhanāti anārādhanā anupāyapaṭipatti. Na sambhontīti anabhisambhuṇanti. Yathāpucchite atthe anabhisambhuṇanaṃ nāma sammā kathetuṃ asamatthatā evāti āha 『『sampādetvā kathetuṃ na sakkontī』』ti.
Tasmāti yasmā ādiccena samānagottatāya. Tenevāha 『『ādicca nāma gottenā』』ti, tasmā . Ādicco bandhu etassāti ādiccabandhu, atha vā ādiccassa bandhūti ādiccabandhu, bhagavā, taṃ ādiccabandhunaṃ. Ādicco hi sotāpannatāya bhagavato orasaputto. Tenevāha –
『『Yo andhakāre tamasi pabhaṅkaro,
Verocano maṇḍalī uggatejo;
Mā rāhu gilī caraṃ antalikkhe,
Pajaṃ mamaṃ rāhu pamuñca sūriya』』nti. (saṃ. ni. 1.91);
Sāmanti sāmaṃpayogaṃ, satthu pana sāvakassa sāmaṃpayogo nāma sanipāto evāti āha 『『namakkāraṃ karomā』』ti.
371.Parāmasitvāti 『『imāya nāma pathaviyaṃ nisinnena mayā ayaṃ acchariyadhammo adhigato』』ti somanassajāto, 『『imāya nāma pathaviyaṃ evaṃ acchariyabbhutaṃ buddharatanaṃ uppanna』』nti acchariyabbhutacittajāto ca pathaviṃ parāmasitvā. Patthitapañhāti dīgharattānusayitasaṃsayasamugghātatthaṃ 『『kadā nu kho bhagavantaṃ pucchituṃ labhāmī』』ti evaṃ abhipatthitapañhā. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyamevāti.
Sakkapañhasuttavaṇṇanāya līnatthappakāsanā.
- Mahāsatipaṭṭhānasuttavaṇṇanā
Uddesavārakathāvaṇṇanā
- 『『Kasmā bhagavā idaṃ suttamabhāsī』』ti asādhāraṇaṃ samuṭṭhānaṃ pucchati, sādhāraṇaṃ pana 『『pākaṭa』』nti anāmasitvā 『『kururaṭṭhavāsīna』』ntiādi vuttaṃ. Samuṭṭhānanti hi desanānidānaṃ, taṃ sādhāraṇāsādhāraṇabhedato duvidhaṃ, sādhāraṇampi ajjhattikabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ ajjhattikaṃ samuṭṭhānaṃ nāma bhagavato mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi. Yathāha 『『sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī』』tiādi. (Dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.172; mahāva. 9) bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ nāma dasasahassamahābrahmaparivārassa sahampatimahābrahmuno ajjhesanaṃ. Tathā cāha 『『brahmuno ca ajjhesanaṃ viditvā』』ti. (Dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.179; mahāva. 9) tadajjhesanuttarakālañhi dhammapaccavekkhaṇājanitaṃ appossukkataṃ paṭipassambhetvā bhagavā dhammaṃ desetuṃ ussāhajāto ahosi. Yathā ca mahākaruṇā, evaṃ dasabalañāṇādayo ca desanāya ajjhattasamuṭṭhānabhāve vattabbā. Sabbañhi ñeyyadhammaṃ, tesaṃ desetabbappakāraṃ, sattānañca āsayānusayādiṃ yāthāvato jānitvā bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Asādhāraṇampi ajjhattikabāhirabhedato duvidhameva. Tattha ajjhattikaṃ yāya mahākaruṇāya, yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ, bāhiraṃ pana dassetuṃ 『『kururaṭṭhavāsīna』』ntiādimāha. Tena vuttaṃ 『『asādhāraṇaṃ samuṭṭhānaṃ pucchatī』』ti, tena 『『attajjhāsayādīsu catūsu suttanikkhepesu kataroya』』nti suttanikkhepo pucchito hotīti itaro 『『kururaṭṭhavāsīna』』ntiādinā 『『parajjhāsayoyaṃ suttanikkhepo』』ti dasseti.
Kururaṭṭhaṃ kira tadā taṃnivāsisattānaṃ yonisomanasikāravantatādinā yebhuyyena suppaṭipannatāya, pubbe ca katapuññatābalena tadā utuādisampattiyuttameva ahosi. Tena vuttaṃ 『『utupaccayādisampannattā』』ti. Ādi-saddena bhojanādisampattiṃ saṅgaṇhāti. Keci pana 『『pubbe pavattakuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hontaṃ bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ taṃ raṭṭhaṃ ahosī』』ti vadanti. Cittasarīrakallatāyāti cittassa, sarīrassa ca arogatāya. Anuggahitapaññābalāti laddhūpakārañāṇānubhāvā, anu anu vā āciṇṇapaññātejā. Ekavīsatiyā ṭhānesuti kāyānupassanāvasena cuddasasu ṭhānesu, vedanānupassanāvasena ekasmiṃ ṭhāne, tathā cittānupassanāvasena, dhammānupassanāvasena pañcasu ṭhānesūti evaṃ ekavīsatiyā ṭhānesu. Kammaṭṭhānaṃ arahatte pakkhipitvāti catusaccakammaṭṭhānaṃ yathā arahattaṃ pāpeti, evaṃ desanāvasena arahatte pakkhipitvā. Suvaṇṇacaṅkoṭakasuvaṇṇamañjūsāsu pakkhittāni sumanacampakādinānāpupphāni, maṇimuttādisattaratanāni ca yathā bhājanasampattiyā savisesaṃ sobhanti, kiccakarāni ca honti manuññabhāvato, evaṃ sīladassanādisampattiyā bhājanavisesabhūtāya kururaṭṭhavāsiparisāya desitā bhagavato ayaṃ desanā bhiyyoso mattāya sobhati, kiccakārī ca hotīti imamatthaṃ dasseti 『『yathā hi puriso』』tiādinā. Etthāti kururaṭṭhe.
Pakatiyāti sarasatopi, imissā satipaṭṭhānasuttadesanāya pubbepīti adhippāyo. Anuyuttā viharanti satthu desanānusārato bhāvanānuyogaṃ.
Vissaṭṭhaattabhāvenāti aniccādivasena kismiñci yonisomanasikāre cittaṃ aniyojetvā rūpādiārammaṇe abhirativasena vissaṭṭhacittena bhavituṃ na vaṭṭati, pamādavihāraṃ pahāya appamattena bhavitabbanti adhippāyo.
Ekāyanoti ettha ayana-saddo maggapariyāyo. Na kevalaṃ ayanameva, atha kho aññepi bahū maggapariyāyāti paduddhāraṃ karonto 『『maggassa hī』』ti ādiṃ vatvā yadi maggapariyāyo ayana-saddo, kasmā puna 『『maggo』』ti vuttanti codanaṃ sandhāyāha 『『tasmā』』tiādi. Tattha ekamaggoti eko eva maggo. Na hi nibbānagāmimaggo añño atthīti. Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññe ca bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā, uddese pana satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. 『『Na dvidhāpathabhūto』』ti iminā imassa maggassa anekamaggabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Ekenāti asahāyena. Asahāyatā ca duvidhā attadutiyatābhāvena vā, yā 『『vūpakaṭṭhakāyatā』』ti vuccati, taṇhādutiyatābhāvena vā, yā 『『pavivittacittatā』』ti vuccati. Tenāha 『『vūpakaṭṭhena pavivittacittenā』』ti. Seṭṭhopi loke 『『eko』』ti vuccati 『『yāva pare ekāhaṃ vo karomī』』tiādīsūti āha 『『ekassāti seṭṭhassā』』ti. Yadi saṃsārato nissaraṇaṭṭho ayanaṭṭho, aññesampi upanissayasampannānaṃ sādhāraṇato, kathaṃ bhagavatoti āha 『『kiñcāpī』』tiādi. Imasmiṃ khoti ettha kho-saddo avadhāraṇe, tasmā imasmiṃ yevāti attho. Desanābhedoyeva heso, yadidaṃ 『『maggo』』ti vā 『『ayano』』ti vā. Ayana-saddo vā kammakaraṇādivibhāgo. Tenāha 『『atthato pana eko vā』』ti.
Nānāmukhabhāvanānayappavattoti kāyānupassanādimukhena tatthāpi ānāpānādimukhena bhāvanānayena pavatto. Ekāyananti ekagāminaṃ, nibbānagāminanti attho. Nibbānañhi adutiyabhāvato, seṭṭhabhāvato ca 『『eka』』nti vuccati. Yathāha 『『ekañhi saccaṃ na dutīyamatthī』』ti (su. ni. 890). 『『Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggaṃ akkhāyatī』』ti. (A. ni. 4.34; itivu. 90) khayo eva antoti khayanto, jātiyā khayantaṃ diṭṭhavāti jātikhayantadassī. Avibhāgena sabbepi satte hitena anukampatīti hitānukampī. Atariṃsūti tariṃsu. Pubbeti purimakā buddhā, pubbe vā atītakāle.
Tanti tesaṃ vacanaṃ, taṃ vā kiriyāvuttivācakattaṃ na yujjati. Na hi saṅkheyyappadhānatāya sattavācino ekasaddassa kiriyāvuttivācakatā atthi. 『『Sakimpi uddhaṃ gaccheyyā』』tiādīsu (a. ni. 7.72) viya sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Evamatthaṃ yojetvāti 『『ekaṃ ayanaṃ assā』』ti evaṃ samāsapadatthaṃ yojetvā. Ubhayathāpīti purimanayena, pacchimanayena ca. Na yujjati idhādhippetamaggassa anekavāraṃ pavattisabbhāvato. Tenāha 『『kasmā』』tiādi. 『『Anekavārampi ayatī』』ti purimanayassa ayuttatādassanaṃ, 『『anekañcassa ayanaṃ hotī』』ti pacchimanayassa.
Imasmiṃpadeti 『『ekāyano ayaṃ bhikkhave maggo』』ti imasmiṃ vākye, imasmiṃ vā 『『pubbabhāgamaggo, lokuttaramaggo』』ti vidhānapade. Missakamaggoti lokiyena missako lokuttaramaggo . Visuddhiādīnaṃ nippariyāyahetukaṃ saṅgaṇhanto ācariyatthero 『『missakamaggo』』ti āha. Itaro pariyāyahetu idhādhippetoti 『『pubbabhāgamaggo』』ti avoca.
Saddaṃ sutvāti 『『kālo bhante dhammasavanāyā』』ti kālārocanasaddaṃ paccakkhato, paramparāya ca sutvā. Evaṃ ukkhipitvāti evaṃ 『『sundaraṃ manoharaṃ imaṃ kathaṃ chaḍḍemā』』ti achaḍḍentā ucchubhāraṃ viya paggahetvā na vicaranti. Āluḷetīti viluḷito ākulo hotīti attho. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggoti ettāvatā idhādhippetatthe siddhe tasseva alaṅkāratthaṃ so pana yassa pubbabhāgamaggo, taṃ dassetuṃ 『『maggānaṭṭhaṅgiko』』tiādikā gāthāpi paṭisambhidāmaggatova ānetvā ṭhapitā.
Nibbānagamanaṭṭhenāti nibbānaṃ gacchati adhigacchati etenāti nibbānagamanaṃ,soyeva aviparītasabhāvatāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamūpāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya. 『『Gamanīyaṭṭhenā』』ti vā pāṭho, upagantabbatāyāti attho. 『『Rāgādīhī』』ti iminā rāgadosamohānaṃyeva gahaṇaṃ 『『rāgo malaṃ, doso malaṃ, moho mala』』nti (vibha. 924) vacanato. 『『Abhijjhāvisamalobhādīhī』』ti pana iminā sabbesampi upakkilesānaṃ saṅgaṇhanatthaṃ te visuṃ uddhaṭā. 『『Sattānaṃ visuddhiyā』』ti vuttassa atthassa ekantikataṃ dassento 『『tathā hī』』tiādimāha. Kāmaṃ 『『visuddhiyā』』ti sāmaññajotanā, cittasseva pana visuddhi idhādhippetāti dassetuṃ 『『rūpamalavasena panā』』tiādi vuttaṃ. Na kevalaṃ aṭṭhakathāvacanameva, atha kho idaṃ ettha āhacca bhāsitanti dassento 『『tathā hī』』tiādimāha.
Sā panāyaṃ cittavisuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ 『『sokaparidevānaṃ samatikkamāyā』』tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokāvatiṇṇato 『『kahaṃ ekaputtaka kahaṃ ekaputtakā』』tiādinā (ma. ni. 2.353, 354; saṃ. ni. 2.63) paridevanavasena vācāvippalāpo paridavanaṃ paridevo. Āyatiṃ anuppajjanaṃ idha samatikkamoti āha 『『pahānāyā』』ti. Taṃ panassa samatikkamāvahataṃ nidassanavasena dassento 『『ayañhī』』tiādimāha.
Tattha yaṃ pubbe, taṃ visodhehīti atītesu khandhesu taṇhāsaṃkilesavisodhanaṃ vuttaṃ. Pacchāti parato . Teti tuyhaṃ. Māhūti mā ahu. Kiñcananti rāgādikiñcanaṃ, etena anāgatesu khandhesu saṃkilesavisodhanaṃ vuttaṃ. Majjheti tadubhayavemajjhe. No ce gahessasīti na upādiyissasi ce, etena paccuppanne khandhappabandhe upādānappavatti vuttā. Upasanto carissasīti evaṃ addhattayagatasaṃkilesavisodhane sati nibbutasabbapariḷāhatāya upasanto hutvā viharissasīti arahattanikūṭena gāthaṃ niṭṭhapesi. Tenāha 『『imaṃ gātha』』ntiādi.
Puttāti orasā, aññepi vā dinnakakittimādayo ye keci. Pitāti janako, aññepi vā pituṭṭhāniyā. Bandhavāti ñātakā. Ayañhettha attho – puttā vā pitā vā bandhavā vā antakena maccunā adhipannassa abhibhūtassa maraṇato tāṇāya na honti. Kasmā? Natthi ñātīsu tāṇatāti. Na hi ñātīnaṃ vasena maraṇato ārakkhā atthi, tasmā paṭācāre 『『ubho puttā kālaṅkatā』』tiādinā (apa. therī 1.498) mā niratthakaṃ paridevi, dhammaṃyeva pana yāthāvato passāti adhippāyo. Sotāpattiphale patiṭṭhitāti yathānulomaṃ pavattitāya sāmukkaṃsikāya dhammadesanāya pariyosāne sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi. Kathaṃ panāyaṃ satipaṭṭhānamaggavasena sotāpattiphale patiṭṭhāsīti āha 『『yasmā panā』』tiādi. Na hi catusaccakammaṭṭhānakathāya vinā sāvakānaṃ ariyamaggādhigamo atthi. 『『Imaṃ gāthaṃ sutvā』』ti panidaṃ sokavinodanavasena pavattitāya gāthāya paṭhamaṃ sutattā vuttaṃ, sāpi hi saccadesanāya parivārabandhā eva aniccatākathāti katvā. Itaragāthāyaṃ pana vattabbameva natthi. Bhāvanāti paññābhāvanā. Sā hi idha adhippetā. Tasmāti yasmā rūpādīnaṃ aniccādito anupassanāpi satipaṭṭhānabhāvanāva, tasmā. Tepīti santatimahāmattapaṭācārāpi.
Pañcasatecoreti satasatacoraparivāre pañcacore paṭipāṭiyā pesesi, te araññaṃ pavisitvā theraṃ pariyesantā anukkamena therassa samīpe samāgacchiṃsu. Tenāha 『『te gantvā theraṃ parivāretvā nisīdiṃsū』』ti. Vedanaṃ vikkhambhetvāti ūruṭṭhibhedapaccayaṃ dukkhavedanaṃ amanasikārena vinodetvā. Pītipāmojjaṃ uppajji vippaṭisāralesassapi asambhavato. Tenāha 『『parisuddhaṃ sīlaṃ nissāyā』』ti. Therassa hi sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya uḷāraṃ pītipāmojjaṃ uppajjamānaṃ ūruṭṭhibhedajanitaṃ dukkhavedanaṃ vikkhambhesi. Tiyāmarattinti accantasaṃyoge upayogavacanaṃ, tenassa vipassanāyaṃ appamādaṃ, paṭipattiussukkāpanañca dasseti. Pādānīti pāde. Saṃyamessāmīti saññapessāmi, saññattiṃ karissāmīti attho. Aṭṭiyāmīti jigucchāmi. Harāyāmīti lajjāmi. Vipassisanti sampassiṃ.
Pacalāyantānanti pacalāyikānaṃ niddaṃ upagatānaṃ. Agatinti agocaraṃ. Vatasampannoti dhutaguṇasampanno. Pamādanti pacalāyanaṃ sandhāyāha. Oruddhamānasoti uparuddhaadhicitto. Pañjarasminti sarīre. Sarīrañhi nhārusambandhaaṭṭhisaṅghāṭatāya idha 『『pañjara』』nti vuttaṃ.
Pītavaṇṇāya pana paṭākāya kāyaṃ pariharaṇato, mallayuddhacittakatāya ca 『『pītamallo』』ti paññāto pabbajitvā pītamallatthero nāma jāto. Tīsu rajjesūti paṇḍucoḷagoḷarajjesu. 『『Sabbamallā sīhaḷadīpe sakkārasammānaṃ labhantī』』ti tambapaṇṇidīpaṃ āgamma. Taṃyeva aṅkusaṃ katvāti 『『rūpādayo 『mamā』ti na gahetabbā』』ti natumhākavaggena pakāsitamatthaṃ attano cittamattahatthino aṅkusaṃ katvā. Pādesu avahantesūti ativelaṃ caṅkamanena akkamituṃ asamatthesu. Jaṇṇukehi caṅkamati 『『nisinne niddāya avasaro hotī』』ti. Byākaritvāti attano vīriyārambhassa saphalatāpavedanamukhena sabrahmacārīnaṃ tattha ussāhaṃ janento aññaṃ byākaritvā. Bhāsitanti vacanaṃ, kassa pana tanti āha 『『buddhaseṭṭhassa sabbalokaggavādino』』ti. 『『Na tumhāka』』ntiādi tassa pavattiākāradassanaṃ. Tayidaṃ me saṅkhārānaṃ accantavūpasamakāraṇanti dassento 『『aniccā vatā』』ti gāthamāhari, tena idānāhaṃ saṅkhārānaṃ khaṇe khaṇe bhaṅgasaṅkhātassa rogassa abhāvena arogo parinibbutoti dasseti.
Assāti sakkassa. Upapattīti devūpapatti. Puna pākatikāva ahosi sakkabhāveneva upapannattā.
Subrahmāti evaṃnāmo. Accharānaṃ nirayūpapattiṃ disvā tato pabhuti satataṃ pavattamānaṃ attano cittutrāsaṃ sandhāyāha 『『niccaṃ utrastamidaṃ citta』』ntiādi. Tattha utrastanti santastaṃ bhītaṃ . Ubbigganti saṃviggaṃ. Utrastanti vā saṃviggaṃ. Ubbigganti bhayavasena saha nissayena sañcalitaṃ. Anuppannesūti anāgatesu. Kiccesūti tesu tesu itikattabbesu. 『『Kicchesū』』ti vā pāṭho, dukkhesūti attho, nimittatthe cetaṃ bhummaṃ, bhāvidukkhanimittanti attho. Uppatitesūti uppannesu kiccesūti yojanā. Tadā attano parivārassa uppannaṃ dukkhaṃ sandhāya vadati.
Bojjhāti bodhito, ariyamaggatoti attho. 『『Aññatrā』』ti ca padaṃ apekkhitvā nissakkavacanaṃ, bodhiṃ ṭhapetvāti attho. Sesesupi eseva nayo. Tapasāti tapokammato, tena maggādhigamassa upāyabhūtaṃ sallekhapaṭipadaṃ dasseti. Indriyasaṃvarāti manacchaṭṭhānaṃ indriyānaṃ saṃvaraṇato , etena satisaṃvarasīsena sabbampi saṃvarasīlaṃ, lakkhaṇahāranayena vā sabbampi catupārisuddhisīlaṃ dasseti. Sabbanissaggāti sabbassapi nissajjanato sabbakilesappahānato. Kilesesu hi nissaṭṭhesu kammavaṭṭaṃ, vipākavaṭṭañca nissaṭṭhameva hotīti. Sotthinti khemaṃ anupaddavataṃ.
Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, ariyamaggoti āha 『『ñāyo vuccati ariyo aṭṭhaṅgiko maggo』』ti. Taṇhāvānavirahitattāti taṇhāsaṅkhātavānavivittattā. Taṇhā hi khandhehi khandhaṃ, kammunā phalaṃ, sattehi ca dukkhaṃ vinati saṃsibbatīti 『『vāna』』nti vuccati, tayidaṃ natthi ettha vānaṃ, na vā etasmiṃ adhigate puggalassa vānanti nibbānaṃ, asaṅkhatā dhātu. Parappaccayena vinā paccakkhakaraṇaṃ sacchikiriyāti āha 『『attapaccakkhatāyā』』ti.
Nanu 『『visuddhiyā』』ti cittavisuddhiyā adhippetattā visuddhiggahaṇenevettha sokasamatikkamādayopi gahitā eva honti, te puna kasmā gahitāti anuyogaṃ sandhāya 『『tattha kiñcāpī』』tiādi vuttaṃ. Sāsanayuttikovideti saccapaṭiccasamuppādādilakkhaṇāyaṃ dhammanītiyaṃ cheke. Taṃ tamatthaṃñāpetīti ye ye bodhaneyyapuggalā saṅkhepavitthārādivasena yathā yathā bodhetabbā, attano desanāvilāsena bhagavā te te tathā tathā bodhento taṃ tamatthaṃ ñāpeti. Taṃ taṃ pākaṭaṃ katvā dassentoti atthāpattiṃ agaṇento taṃ tamatthaṃ pākaṭaṃ katvā dassento. Na hi sammāsambuddho atthāpattiñāpakādisādhanīyavacanāti. Saṃvattatīti jāyati, hotīti attho. Yasmā anatikkantasokaparidevassa na kadāci cittavisuddhi atthi sokaparidevasamatikkamanamukheneva cittavisuddhiyā ijjhanato, tasmā āha 『『sokaparidevānaṃ samatikkamena hotī』』ti. Yasmā pana domanassapaccayehi dukkhadhammehi phuṭṭhaṃ puthujjanaṃ sokādayo abhibhavanti, pariññātesu ca tesu te na honti, tasmā vuttaṃ 『『sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamenā』』ti. Ñāyassāti aggamaggassa, tatiyamaggassa ca. Tadadhigamena hi yathākkamaṃ dukkhadomanassānaṃ atthaṅgamo. Sacchikiriyābhisamayasahabhāvīpi itarābhisamayo tadavinābhāvato sacchikiriyābhisamayahetuko viya vutto. Ñāyassādhigamo nibbānassa sacchikiriyāyāti phalañāṇena vā paccakkhakaraṇaṃ sandhāya vuttaṃ, 『『nibbānassa sacchikiriyāyā』』ti sampadānavacanañcetaṃ daṭṭhabbaṃ.
Vaṇṇabhaṇananti pasaṃsāvacanaṃ. Tayidaṃ na idheva, atha kho aññatthāpi satthu āciṇṇaṃ evāti dassento 『『yatheva hī』』tiādimāha. Tattha ādimhi kalyāṇamādi vā kalyāṇaṃ etassāti ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Sīlādipañcadhammakkhandhapāripūrito, upanetabbassa abhāvato ca kevalaparipuṇṇaṃ. Nirupakkilesato apanetabbassa ca abhāvato parisuddhaṃ. Seṭṭhacariyabhāvato sāsanabrahmacariyaṃ, maggabrahmacariyañca vo pakāsessāmīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.147) vuttanayeneva veditabbo. Ariyavaṃsāti ariyānaṃ buddhādīnaṃ vaṃsā paveṇiyo. Aggaññāti aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato. Rattaññāti cirarattāti jānitabbā. Vaṃsaññāti buddhādīnaṃ vaṃsāti jānitabbā. Porāṇāti purātanā anadhunātanattā. Asaṅkiṇṇāti avikiṇṇā anapanītā. Asaṅkiṇṇapubbāti 『『kiṃ imehī』』ti ariyehi na apanītapubbā . Na saṅkīyantīti idānipi tehi na apanīyanti. Na saṅkīyissantīti anāgatepi tehi na apanīyissanti. Appaṭikuṭṭhā…pe… viññūhīti ye loke viññū samaṇabrāhmaṇā, tehi appaccakkhatā aninditā, agarahitāti attho. 『『Visuddhiyā』』tiādīhīti visuddhiādidīpanehi. Padehīti vākyehi, visuddhiatthatādibhedabhinnehi vā dhammakoṭṭhāsehi. Upaddaveti anatthe. Visuddhinti visujjhanaṃ saṃkilesappahānaṃ. Vācuggatakaraṇaṃ uggaho. Pariyāpuṇanaṃ paricayo. Atthassa hadaye ṭhapanaṃ dhāraṇaṃ. Parivattanaṃ vācanaṃ.
Gandhārakoti gandhāradese uppanno. Pahontīti sakkonti. Aniyyānikamaggāti micchāmaggā, micchattaniyatāniyatamaggāpi vā. Suvaṇṇanti kūṭasuvaṇṇampi vuccati. Maṇīti kācamaṇipi, muttāti veḷujāpi, pavāḷanti pallavopi vuccatīti rattajambunadādipadehi te visesitā.
Na tato heṭṭhāti idhādhippetakāyādīnaṃ vedanādisabhāvattābhāvā, kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhā gahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ, pañcamassa pana vipallāsavatthuno abhāvā 『『na uddha』』nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhāna-saddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhāna-saddassa atthadassananti. Ādīsu hi satigocaroti ettha ādi-saddena 『『phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo』』ti (saṃ. ni. 5.408) 『『satipaṭṭhānā』』ti vuttānaṃ sabhigocarānaṃ pakāsake suttappadese saṅgaṇhāti. Evaṃ 『『paṭisambhidāpāḷiya』』mpi (paṭi. ma. 2.34) avasesapāḷippadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ. Dānādīni karontassa rūpādīni satiyā ṭhānaṃ hontīti taṃnivāraṇatthamāha 『『padhānaṃ ṭhāna』』nti. Pa-saddo hi idha 『『paṇītā dhammā』』tiādīsu (dha. saṃ. mātikā 14) viya padhānatthadīpakoti adhippāyo.
Ariyoti ariyaṃ sabbasattaseṭṭhaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte.(Ma. ni. 3.310) suttekadesena hi suttaṃ dasseti. Tattha hi –
『『Tayo satipaṭṭhānā yadariyo…pe… arahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya 『idaṃ vo hitāya idaṃ vo sukhāyā』ti. Tassa sāvakā na sussūsanti. Na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo sevati…pe… arahati.
Puna caparaṃ, bhikkhave, satthā…pe...idaṃ vo sukhāyāti . Tassa ekacce sāvakā na sussūsanti…pe… na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti, anattamanatā ca attamanatā ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ.
Puna caparaṃ, bhikkhave…pe… sukhāyāti, tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiya』』nti (ma. ni. 3.311).
Evaṃ paṭighānunayehi anavassutatā, niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā 『『satipaṭṭhāna』』nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha 『『pavattayitabbatoti attho』』ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulaṃvacanena kammatthopi hotīti. Tathāssa kattuatthopi labbhatīti 『『paṭṭhātīti paṭṭhāna』』nti vuttaṃ. Paṭṭhātīti ettha pa-saddo bhusatthavisiṭṭhaṃ pakkhandanaṃ dīpetīti 『『okkanditvā pakkhanditvā pattharitvā pavattatīti attho』』ti āha. Puna bhāvatthaṃ sati, saddaṃ, paṭṭhānasaddañca vaṇṇento 『『atha vā』』tiādimāha, tena purimavikappe sati, saddo, paṭṭhāna-saddo ca kattuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa, cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ 『『satiyeva satipaṭṭhāna』』nti vuttaṃ, idaṃ. Idha imasmiṃ suttapadese adhippetaṃ.
Yadi evanti. Yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā 『『satipaṭṭhānā』』ti bahuvacananti āha 『『satibahuttā』』tiādi. Yadi bahukā tā satiyo, atha kasmā 『『maggo』』ti ekavacananti yojanā. Maggaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattūpagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti āha 『『vuttañheta』』nti, attanāva pubbe vuttaṃ paccāharati. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu subhasaññādividhamanavasena visuṃ visuṃ pavattitvā maggakkhaṇe satiyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchati. Catukiccasādhaneneva hettha bahuvacananiddeso. Evañca satīti evaṃ maggaṭṭhena ekattaṃ upādāya 『『maggo』』ti ekavacanena, ārammaṇabhedena catubbidhataṃ upādāya 『『cattāro』』ti ca vattabbatāya sati vijjamānattā. Vacanānusandhinā 『『ekāyano aya』』ntiādikā desanā sānusandhikāva, na ananusandhikāti adhippāyo. Vuttamevatthaṃ nidassanena paṭipādetuṃ 『『mārasenappamaddana』』nti (saṃ. ni. 5.224) suttapadaṃ ānetvā 『『yathā』』tiādinā nidassanaṃ saṃsandati. 『『Tasmā』』tiādi nigamanaṃ.
Visesato kāyo, vedanā ca assādassa kāraṇanti tappahānatthaṃ tesu taṇhāvatthūsu oḷārikasukhumesu asubhadukkhabhāvadassanāni mandatikkhapaññehi taṇhācaritehi sukarānīti tāni tesaṃ 『『visuddhimaggo』』ti vuttāni. Tathā 『『niccaṃ attā』』ti abhinivesavatthutāya diṭṭhiyā visesakāraṇesu cittadhammesu aniccānattatādassanāni sarāgādivasena, saññāphassādivasena, nīvaraṇādivasena ca nātippabhedātippabhedagatesu tesu tappahānatthaṃ mandatikkhapaññānaṃ diṭṭhicaritānaṃ sukarānīti tesaṃ tāni 『『visuddhimaggo』』ti vuttāni. Ettha ca yathā cittadhammānampi taṇhāya vatthubhāvo sambhavati, tathā kāyavedanānampi diṭṭhiyāti satipi nesaṃ catunnampi taṇhādiṭṭhivatthubhāve yo yassā sātisayapaccayo, taṃ dassanatthaṃ visesaggahaṇaṃ katanti daṭṭhabbaṃ. Tikkhapaññasamathayāniko oḷārikārammaṇaṃ pariggaṇhanto tattha aṭṭhatvā jhānaṃ samāpajjitvā uṭṭhāya vedanaṃ pariggaṇhātīti vuttaṃ 『『oḷārikārammaṇe asaṇṭhahanato』』ti. Vipassanāyānikassa pana sukhume citte, dhammesu ca cittaṃ pakkhandatīti cittadhammānupassanānaṃ mandatikkhapaññavipassanāyānikānaṃ visuddhimaggatā vuttā.
Tesaṃ tatthāti ettha tattha-saddassa 『『pahānattha』』nti etena yojanā. Parato tesaṃ tatthāti etthāpi eseva nayo. Pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmoghassa vatthu, bhavesu sukhaggahaṇavasena bhavassādo hotīti bhavoghassa vedanā vatthu, santatighanaggahaṇavasena visesato citte attābhiniveso hotīti diṭṭhoghassa cittaṃ vatthu, dhammesu vinibbhogassa dukkarattā, dhammānaṃ dhammamattatāya duppaṭivijjhattā ca sammoho hotīti avijjoghassa dhammā vatthu, tasmā tesu tesaṃ pahānatthaṃ cattārova vuttā.
Evaṃ kāyādīnaṃ kāmoghādivatthubhāvakathaneneva kāmayogakāmāsavādīnampi vatthubhāvo dīpito hoti oghehi tesaṃ atthato anaññattā. Yadaggena ca kāyo kāmoghādīnaṃ vatthu, tadaggena abhijjhākāyaganthassa vatthu. 『『Dukkhāya vedanāya paṭighānusayo anusetī』』ti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu. Citte niccaggahaṇavasena sassatassa attano sīlena suddhīti ādi parāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ vatthu. Nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā vatthu. Kāyassa kāmupādānavatthutā vuttanayāva. Yadaggena hi kāyo kāmoghassa vatthu, tadaggena kāmupādānassapi vatthu atthato abhinnattā. Sukhavedanassādavasena paralokanirapekkho 『『natthi dinna』』ntiādikaṃ (dī. ni. 1.171; ma. ni. 1.445; 2.95, 225; 3.91, 116; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) parāmāsaṃ uppādetīti diṭṭhupādānassa vedanā vatthu . Cittadhammānaṃ itarupādānavatthutā tatiyacatutthaganthayojanāyaṃ vuttanayā eva. Kāyavedanānaṃ chandadosāgativatthutā kāmoghabyāpādakāyaganthayojanāyaṃ vuttanayā eva. Santatighanaggahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ vatthu. Dhammasabhāvānavabodhe bhayaṃ hotīti bhayāgatiyā dhammā vatthu.
Āhārasamudayā kāyassa samudayā, phassasamudayā vedanānaṃ samudayo, (saṃ. ni. 5.408) saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti (ma. ni. 3.126; udā. 1; vibha. 225) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkāraphassamanosañcetanāviññāṇāhārā kāyādiparijānanena pariññātā hontīti āha 『『catubbidhāhārapariññattha』』nti. Pakaraṇanayoti nettipakaraṇavasena suttantasaṃvaṇṇanānayo.
Saraṇavasenāti kāyādīnaṃ, kusalādidhammānañca upadhāraṇavasena. Saranti gacchanti nibbānaṃ etāyāti satīti imasmiṃ atthe ekatte ekasabhāve nibbāne samosaraṇaṃ samāgamo ekattasamosaraṇaṃ. Etadeva hi dassetuṃ 『『yathā hī』』tiādi vuttaṃ.
Ekanibbānapavesahetubhūto vā samānatāya eko satipaṭṭhānasabhāvo ekattaṃ, tattha samosaraṇaṃ ekattasamosaraṇaṃ, taṃsabhāgatāva, ekanibbānapavesahetubhāvaṃ pana dassetuṃ 『『yathā』』tiādimāha. Etasmiṃ atthe saraṇekattasamosaraṇāni saheva satipaṭṭhānekabhāvassa kāraṇattena vuttānīti daṭṭhabbāni, purimasmiṃ visuṃ. Saraṇavasenāti vā gamanavasenāti atthe sati tadeva gamanaṃ samosaraṇanti, samosaraṇe vā sati-saddatthavasena avuccamāne dhāraṇatāva satīti sati-saddatthantarābhāvā purimaṃ satibhāvassa kāraṇaṃ, pacchimaṃ ekabhāvassāti nibbānasamosaraṇepi sahitāneva tāni satipaṭṭhānekabhāvassa kāraṇāni vuttāni honti.
『『Cuddasavidhena, navavidhena, soḷasavidhena, pañcavidhenā』』ti idaṃ upari pāḷiyaṃ (dī. ni. 2.374) āgatānaṃ ānāpānapabbādīnaṃ vasena vuttaṃ, tesaṃ pana anantarabhedavasena, tadanugatabhedavasena ca bhāvanāya anekavidhatā labbhatiyeva, catūsu disāsu uṭṭhānakabhaṇḍasadisatā kāyānupassanāditaṃtaṃsatipaṭṭhānabhāvanānubhāvassa daṭṭhabbā.
Kathetukamyatāpucchā itarāsaṃ pucchānaṃ idha asambhavato, niddesādivasena desetukamyatāya ca tathā vuttattā. 『『Idhā』』ti vuccamānapaṭipattisampādakassa bhikkhuno sannissayadassanaṃ, so cassa sannissayo sāsanato añño natthīti vuttaṃ 『『idhāti imasmiṃ sāsane』』ti. Dhamma…pe… lapanametaṃ tesaṃ attano sammukhābhimukhabhāvakaraṇatthaṃ, tañca dhammassa sakkaccasavanatthaṃ. 『『Gocare bhikkhave caratha sake pettike visaye』』tiādi (dī. ni. 3.80; saṃ. ni. 5.372) vacanato bhikkhugocarā ete dhammā, yadidaṃ kāyānupassanādayo. Tattha yasmā kāyānupassanādipaṭipattiyā bhikkhu hoti, tasmā 『『kāyānupassī viharatī』』tiādinā bhikkhuṃ dasseti bhikkhumhi taṃniyamatoti āha 『『paṭipattiyā bhikkhubhāvadassanato』』ti. Satthucariyānuvidhāyakattā, sakalasāsanasampaṭiggāhakattā ca sabbappakārāya anusāsaniyā bhājanabhāvo. Tasmiṃ gahiteti bhikkhumhi gahite. Bhikkhuparisāya jeṭṭhabhāvato rājagamanañāyena itarā parisāpi atthato gahitāva hontīti āha 『『sesā』』tiādi. Evaṃ paṭhamaṃ kāraṇaṃ vibhajitvā itarampi vibhajituṃ 『『yo ca ima』』ntiādi vuttaṃ.
Samaṃ careyyāti kāyādi visamacariyaṃ pahāya kāyādīhi samaṃ careyya. Rāgādivūpasamena santo, indriyadamena danto, catumagganiyāmena niyato, seṭṭhacaritāya brahmacārī, sabbattha kāyadaṇḍādioropanena nidhāya daṇḍaṃ. Ariyabhāve ṭhito so evarūpo bāhitapāpasamitapāpabhinnakilesatāhi 『『brāhmaṇo, samaṇo, bhikkhū』』ti ca veditabbo.
『『Ayañceva kāyo, bahiddhā ca nāmarūpa』』ntiādīsu khandhapañcakaṃ, tathā 『『sukhañca kāyena paṭisaṃvedetī』』tiādīsu (ma. ni. 1.271, 287; pārā. 11), 『『yā tasmiṃ samaye kāyassa passaddhi paṭippassaddhī』』tiādīsu ca vedanādayo cetasikā khandhā kāyoti vuccantīti tato visesanatthaṃ 『『kāyeti rūpakāye』』ti āha. Kesādīnañca dhammānanti kesādisaññitānaṃ bhūtupādādhammānaṃ. Evaṃ 『『cayaṭṭho sarīraṭṭho kāyaṭṭho』』ti saddanayena kāya-saddaṃ dassetvā idāni niruttinayenapi taṃ dassetuṃ 『『yathā cā』』tiādi vuttaṃ. Āyantīti uppajjanti.
Asammissatoti vedanādayopi ettha sitā, ettha paṭibaddhāti kāye vedanādianupassanāpasaṅgepi āpanne tato asammissatoti attho. Samūhavisayatāya cassa kāya-saddassa, samudāyupādānatāya ca asubhākārassa 『『kāye』』ti ekavacanaṃ, tathā ārammaṇādivibhāgena anekabhedabhinnampi cittaṃ cittabhāvasāmaññena ekajjhaṃ gahetvā 『『citte』』ti ekavacanaṃ, vedanā pana sukhādibhedabhinnā visuṃ visuṃ anupassitabbāti dassentena 『『vedanāsū』』ti bahuvacanena vuttā, tatheva ca niddeso pavattito, dhammā ca paropaṇṇāsabhedā, anupassitabbākārena ca anekabhedā evāti tepi bahuvacanavaseneva vuttā.
Avayavīgāhasamaññātidhāvanasārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhuñjanto 『『tathā na kāye』』tiādimāha. Pāsādādinagarāvayavasamūhe avayavīvādinopi avayavīgāhaṃ na karonti, 『『nagaraṃ nāma koci attho atthī』』ti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ. Aṅgapaccaṅgasamūho, kesalomādisamūho, bhūtupādāyasamūho ca yathāvuttasamūho, tabbinimutto kāyopi nāma koci natthi, pageva itthiādayoti āha 『『kāyo vā itthī vā puriso vā añño vā koci dhammo dissatī』』ti. 『『Koci dhammo』』ti iminā sattajīvādiṃ paṭikkhipati, avayavī pana kāyapaṭikkhepeneva paṭikkhittoti. Yadi evaṃ kathaṃ kāyādisamaññātidhāvanānīti āha 『『yathāvuttadhamma…pe… karontī』』ti. Tathā tathāti kāyādiākārena.
Yaṃpassatīti yaṃ itthiṃ, purisaṃ vā passati. Nanu cakkhunā itthipurisadassanaṃ natthīti? Saccametaṃ, 『『itthiṃ passāmi, purisaṃ passāmī』』ti pana pavattasaññāya vasena 『『yaṃ passatī』』ti vuttaṃ micchādassanena vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ taṃ rūpāyatanaṃ na hotīti attho viparītaggāhavasena micchāparikappitarūpattā. Atha vā taṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti, acakkhuviññāṇaviññeyyattā diṭṭhaṃ vā taṃ na hoti. Yaṃ diṭṭhaṃ, taṃ na passatīti yaṃ rūpāyatanaṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho. Apassaṃ bajjhateti imaṃ attabhāvaṃ yathābhūtaṃ paññācakkhunā apassanto 『『etaṃ mama, eso hamasmi, eso me attā』』ti kilesabandhanena bajjhati.
Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti attho. 『『Kiṃ vuttaṃ hotī』』tiādinā taṃ evatthaṃ pākaṭaṃ karoti. Pathavīkāyanti kesādikoṭṭhāsaṃ pathaviṃ dhammasamūhattā 『『kāyo』』ti vadati, lakkhaṇapathavimeva vā anekappabhedaṃ sakalasarīragataṃ, pubbāpariyabhāvena ca pavattamānaṃ samūhavasena gahetvā 『『kāyo』』ti vadati. 『『Āpokāya』』ntiādīsupi eseva nayo.
Evaṃ gahetabbassāti 『『ahaṃ mama』』nti evaṃ attattaniyabhāvena andhabālehi gahetabbassa.
Idāni sattannaṃ anupassanākārānampi vasena kāyānupassanaṃ dassetuṃ 『『apicā』』tiādi āraddhaṃ. Tattha aniccato anupassatīti catusamuṭṭhānikaṃ kāyaṃ 『『anicca』』nti anupassati, evaṃ passanto evañcassa aniccākārampi 『『anupassatī』』ti vuccati. Tathābhūtassa cassa niccaggāhassa lesopi na hotīti vuttaṃ 『『no niccato』』ti. Tathā hesa 『『niccasaññaṃ pajahatī』』ti (paṭi. ma. 3.35) vutto. Ettha ca 『『aniccato eva anupassatī』』ti eva-kāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ 『『no niccato』』ti vuttaṃ. Na cettha dukkhato anupassanādinivattanaṃ āsaṅkitabbaṃ paṭiyogīnivattanaparattā eva-kārassa, upari desanāruḷhattā ca tāsaṃ. 『『Dukkhato anupassatī』』tiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva ca kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassati. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na tattha rañjitabbaṃ, tasmā vuttaṃ 『『nibbindati, no nandati. Virajjati, no rajjatī』』ti. So evaṃ arajjanto rāgaṃ nirodheti, no samudeti samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati, no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyaṃ tannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato 『『pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā』』ti vuccati, tasmā tāya samannāgato bhikkhu vuttanayena kilese pariccajati, nibbāne ca pakkhandati, tathābhūto ca nibbattanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ, tena vuttaṃ 『『paṭinissajjati, no ādiyatī』』ti. Idānissa tāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ 『『aniccato anupassanto niccasaññaṃ pajahatī』』tiādi vuttaṃ. Tattha niccasaññanti 『『saṅkhārā niccā』』ti evaṃ pavattaṃ viparītasaññaṃ. Diṭṭhicittavipallāsappahānamukheneva saññāvipallāsappahānanti saññāggahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayameva.
『『Viharatī』』ti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha 『『iriyatī』』ti, iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato 『『tīsu bhavesū』』ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātappa-saddo viya pana ātāpasaddo vīriyeyeva niruḷhoti vuttaṃ 『『vīriyassetaṃ nāma』』nti. Atha vā paṭipakkhappahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā. Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā, samantato, sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sāmaṃ pajānantoti attho . Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha 『『na hī』』tiādi. Sabbatthikanti sabbattha bhavaṃ sabbattha līne, uddhate ca citte icchitabbattā. Sabbe vā līne, uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Satiyā laddhupakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu kāyānupassī viharati. Anto saṅkhepo antoolīyano, kosajjanti attho. Upāyapariggaheti ettha sīlavisodhanādi, gaṇanādi, uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassati yathāvuttaṃ upāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ 『『muṭṭhassatī…pe… asamattho hotī』』ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu, pariccāgāpariggahesu ca asamatthabhāvena. Assa yogino.
Yasmā satiyevettha satipaṭṭhānaṃ vuttaṃ, tasmāssa sampayuttadhammā vīriyādayo aṅganti āha 『『sampayogaṅgañcassa dassetvā』』ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo. Satiggahaṇeneva cettha samādhissāpi gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ sambhavati, nibbānādhigamo vā, nāpi kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti 『『vivicceva kāmehī』』tiādīsu (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha lokiyamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento 『『tadaṅgavinayena vā vikkhambhanavinayena vā』』ti āha. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā 『『atthuddhāranayenetaṃ vutta』』nti vuttaṃ. Tatthāti vibhaṅge. Etthāti 『『loke』』ti etasmiṃ pade.
Avisesena dvīhipi nīvaraṇappahānaṃ vuttanti katvā puna ekekena vuttaṃ pahānavisesaṃ dassetuṃ 『『visesenā』』ti āha. Atha vā 『『vineyya nīvaraṇānī』』ti avatvā abhijjhādomanassavinayavacanassa payojanaṃ dassento 『『visesenā』』tiādimāha. Kāyānupassanābhāvanāya hi ujuvipaccanīkānaṃ anurodhavirodhādīnaṃ pahānadassanaṃ etassa payojananti. Kāyasampattimūlakassāti rūpabalayobbanārogyādisarīrasampadānimittassa. Vuttavipariyāyato kāyavipattimūlako virodho veditabbo. Kāyabhāvanāyāti kāyānupassanābhāvanāya. Sā hi idha kāyabhāvanāti adhippetā. Subhasukhabhāvādīnanti ādi-saddena manuññaniccatādisaṅgaho daṭṭhabbo. Asubhāsukhabhāvādīnanti ettha pana ādi-saddena amanuññaaniccatādīnaṃ. Tenāti anurodhādippahānavacanena. 『『Yogānubhāvo hī』』tiādi vuttassevatthassa pākaṭakaraṇaṃ. Yogānubhāvo hi bhāvanānubhāvo. Yogasamatthoti yogamanuyuñjituṃ samattho. Purimena hi 『『anurodhavirodhavippamutto』』tiādivacanena bhāvanaṃ anuyuttassa ānisaṃso vutto, dutiyena bhāvanaṃ anuyuñjantassa paṭipatti. Na hi anurodhavirodhādīhi upaddutassa bhāvanā ijjhati.
Anupassītietthāti 『『anupassī』』ti etasmiṃ pade labbhamānāya anupassanāya anupassanājotanāya kammaṭṭhānaṃ vuttanti evamattho daṭṭhabbo, aññathā 『『anupassanāyā』』ti karaṇavacanaṃ na yujjeyya. Anupassanā eva hi kammaṭṭhānaṃ, na ettha ārammaṇaṃ adhippetaṃ, yujjati vā. Kāyapariharaṇaṃ vuttanti sambandho. Kammaṭṭhānapariharaṇassa cettha atthasiddhattā 『『kāyapariharaṇa』』ntveva vuttaṃ. Kammaṭṭhānikassa hi kāyapariharaṇaṃ yāvadeva kammaṭṭhānaṃ pariharaṇatthanti. Kammaṭṭhānapariharaṇassa vā 『『ātāpī』』tiādinā (dī. ni. 2.373) vuccamānattā 『『kāyapariharaṇa』』ntveva vuttaṃ. Kāyaggahaṇena vā nāmakāyassāpi gahaṇaṃ, na rūpakāyasseva, teneva kammaṭṭhānapariharaṇampi saṅgahitaṃ hoti, evañca katvā 『『viharatīti ettha vuttavihārenā』』ti etthaggahaṇañca samatthitaṃ hoti 『『kāyānupassī viharatī』』ti vihārassa visesetvā vuttattā. 『『Ātāpī』』tiādi pana saṅkhepato vuttassa kammaṭṭhānapariharaṇassa saha sādhanena vitthāretvā dassanaṃ. Ātāpenāti ātāpaggahaṇena. 『『Satisampajaññenā』』tiādīsupi eseva nayo. Sabbatthakakammaṭṭhānanti buddhānussati, mettā, maraṇassati , asubhabhāvanā ca. Idañhi catukkaṃ yoginā parihariyamānaṃ 『『sabbatthakakammaṭṭhāna』』nti vuccati, sabbattha kammaṭṭhānānuyogassārakkhabhūtattā satisampajaññabalena avicchinnassa pariharitabbattā satisampajaññaggahaṇena tassa vuttatā vuttā. Satiyā vā samatho vutto tassā samādhikkhandhena saṅgahitattā.
Vibhaṅge(vibha. kāyānupassanāniddese) pana attho vuttoti yojanā. Tenāti saddatthaṃ anādiyitvā bhāvatthasseva vibhajanavasena pavattena vibhaṅgapāṭhena saha. Aṭṭhakathānayoti saddatthassāpi vivaraṇavasena yathārahaṃ vutto atthasaṃvaṇṇanānayo. Yathā saṃsandatīti yathā atthato, adhippāyato ca avilomento aññadatthu saṃsandati sameti, evaṃ veditabbo.
Vedanādīnaṃ puna vacaneti ettha nissayapaccayabhāvavasena cittadhammānaṃ vedanāsannissitattā, pañcavokārabhave arūpadhammānaṃ rūpapaṭibaddhavuttito ca vedanāya kāyādianupassanāppasaṅgepi āpanne tato asammissato vavatthānaṃ dassanatthaṃ, ghanavinibbhogādidassanatthañca dutiyaṃ vedanāggahaṇaṃ, tena na vedanāyaṃ kāyānupassī, cittadhammānupassī vā, atha kho vedanānupassī evāti vedanāsaṅkhāte vatthusmiṃ vedanānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā 『『yasmiṃ samaye sukhā vedanā, na tasmiṃ samaye dukkhā, adukkhamasukhā vā vedanā, yasmiṃ vā pana samaye dukkhā, adukkhamasukhā vā vedanā, na tasmiṃ samaye itarā vedanā』』ti vedanābhāvasāmaññe avatvā taṃ taṃ vedanaṃ vinibbhujjitvā dassanena ghanavinibbhogo dhuvabhāvaviveko dassito hoti, tena tāsaṃ khaṇamattāvaṭṭhānadassanena aniccatāya , tato eva dukkhatāya, anattatāya ca dassanaṃ vibhāvitaṃ hoti. Ghanavinibbhogādīti ādi-saddena ayampi attho veditabbo. Ayañhi vedanāyaṃ vedanānupassī eva, na aññadhammānupassī. Kiṃ vuttaṃ hoti – yathā nāma bālo amaṇisabhāvepi udakapubbuḷake maṇiākārānupassī hoti, na evaṃ ayaṃ ṭhitiramaṇīyepi vedayite, pageva itarasmiṃ manuññākārānupassī, atha kho khaṇapabhaṅguratāya, avasavattitāya kilesāsucipaggharaṇatāya ca aniccaanattaasubhākārānupassī, vipariṇāmadukkhatāya, saṅkhāradukkhatāya ca visesato dukkhānupassī yevāti. Evaṃ citta dhammesupi yathārahaṃ punavacane payojanaṃ vattabbaṃ. Lokiyā eva sammasanacārassa adhippetattā. 『『Kevalaṃ panidhā』』tiādinā 『『idha ettakaṃ veditabba』』nti veditabbaparicchedaṃ dasseti. 『『Esa nayo』』ti iminā yathā cittaṃ, dhammā ca anupassitabbā, tathā tāni anupassanto citte cittānupassī, dhammesu dhammānupassīti veditabboti imamatthaṃ atidisati. Dukkhatoti dukkhasabhāvato, dukkhanti anupassitabbāti attho. Sesapadadvayepi eseva nayo.
Yo sukhaṃ dukkhato addāti yo bhikkhu sukhaṃ vedanaṃ vipariṇāmadukkhatāya 『『dukkhā』』ti paññācakkhunā addakkhi. Dukkhaṃ addakkhi sallatoti dukkhaṃ vedanaṃ pīḷājananato, antotudanato, dunnīharaṇato ca sallato addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhāni viya anoḷārikatāya, paccayavasena vūpasantasabhāvatāya ca santaṃ. Aniccatoti hutvāabhāvato, udayavayavantato, tāvakālikato, niccapaṭipakkhato ca 『『anicca』』nti yo addakkhi. Sa ve sammaddasobhikkhu ekaṃsena, paribyattaṃ vā vedanāya sammāpassanakoti attho.
Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Taṃ dukkhasminti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannaṃ vadāmi saṅkhāradukkhatānativattanato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya, vipariṇāmaṭhitiaññāṇadukkhatāya ca vuttattā tissopi ca sukhato, tissopi ca dukkhato anupassitabbāti attho. Satta anupassanā heṭṭhā pakāsitā eva. Sesanti yathāvuttaṃ sukhādivibhāgato sesaṃ sāmisanirāmisādibhedaṃ vedanānupassanāyaṃ vattabbaṃ.
Ārammaṇa…pe… bhedānanti rūpādiārammaṇanānattassa nīlāditabbhedassa, chandādiadhipatinānattassa hīnāditabbhedassa, ñāṇajhānādisahajātanānattassa sasaṅkhārikāsaṅkhārikasavitakkāditabbhedassa, kāmāvacarādibhūminānattassa ukkaṭṭhamajjhimāditabbhedassa, kusalādikammanānattassa devagatisaṃvattaniyatāditabbhedassa, kaṇhasukkavipākanānattassa diṭṭhadhammavedanīyatāditabbhedassa, parittabhūmakādikiriyānānattassa tihetukāditabbhedassa vasena anupassitabbanti yojanā. Ādi-saddena savatthukāvatthukādinānattassa puggalattayasādhāraṇāditabbhedassa ca saṅgaho daṭṭhabbo. Salakkhaṇasāmaññalakkhaṇānanti phusanāditaṃtaṃlakkhaṇānañceva aniccatādisāmaññalakkhaṇānañca vasenāti yojanā. Suññatadhammassāti anattatāsaṅkhātasuññatāsabhāvassa. Yaṃ vibhāvetuṃ abhidhamme『『tasmiṃ kho pana samaye dhammā honti, khandhā hontī』』tiādinā (dha. sa. 121) suññatāvāradesanā pavattā, taṃ pahīnameva pubbe pahīnattā, tasmā tassa tassa puna pahānaṃ na vattabbaṃ. Na hi kilesā pahīyamānā ārammaṇavibhāgena pahīyanti anāgatānaṃyeva uppajjanārahānaṃ pahātabbattā, tasmā abhijjhādīnaṃ ekattha pahānaṃ vatvā itarattha na vattabbaṃ evāti imamatthaṃ dasseti 『『kāmañcetthā』』tiādinā. Atha vā maggacittakkhaṇe ekattha pahīnaṃ sabbattha pahīnameva hotīti visuṃ visuṃ pahānaṃ na vattabbaṃ. Maggena hi pahīnāti vattabbataṃ arahanti. Tattha purimāya codanāya nānāpuggalaparihāro, na hi ekassa pahīnaṃ tato aññassa pahīnaṃ nāma hoti. Pacchimāya nānācittakkhaṇikaparihāro. Nānācittakkhaṇeti hi lokiyamaggacittakkhaṇeti adhippāyo. Pubbabhāgamaggo hi idhādhippeto. Lokiyabhāvanāya ca kāye pahīnaṃ na vedanādīsu vikkhambhitaṃ hoti. Yadipi nappavatteyya, paṭipakkhabhāvanāya suppahīnattā tattha sā 『『abhijjhādomanassassa appavattī』』ti na vattabbā, tasmā punapi tappahānaṃ vattabbameva. Ekattha pahīnaṃ sesesupi pahīnaṃ hotīti lokuttarasatipaṭṭhānabhāvanaṃ, lokiyabhāvanāya vā sabbattha appavattimattaṃ sandhāya vuttaṃ. 『『Pañcapi khandhā upādānakkhandhā loko』』ti (vibha. 362, 364, 366) hi vibhaṅgecatūsupi ṭhānesu vuttanti.
Uddesavāravaṇṇanāya līnatthappakāsanā.
Kāyānupassanā
Ānāpānapabbavaṇṇanā
374.Ārammaṇavasenāti anupassitabbakāyādiārammaṇavasena. Catudhā bhinditvāti uddesavasena catudhā bhinditvā. Tato catubbidhasatipaṭṭhānato ekekaṃ satipaṭṭhānaṃ gahetvā kāyaṃ vibhajantoti pāṭhaseso.
Kathañcāti ettha kathanti pakārapucchā, tena niddisiyamāne kāyānupassanāpakāre pucchati. Ca-saddo byatireko, tena uddesavārena apākaṭaṃ niddesavārena vibhāviyamānaṃ visesaṃ joteti. Bāhirakesupi ito ekadesassa sambhavato sabbappakāraggahaṇaṃ kataṃ 『『sabbappakārakāyānupassanānibbattakassā』』ti, tena ye ime ānāpānapabbādivasena āgatā cuddasappakārā, tadantogadhā ca ajjhattādianupassanāppakārā, tathā kāyagatāsatisutte (ma. ni. 3.153) vuttā kesādivaṇṇasaṇṭhānakasiṇārammaṇacatukkajjhānappakārā, lokiyādippakārā ca, te sabbepi anavasesato saṅgaṇhāti. Ime ca pakārā imasmiṃyeva sāsane, na ito bahiddhāti vuttaṃ 『『sabbappakāra…pe… paṭisedhano cā』』ti. Tattha tathābhāvapaṭisedhanoti sabbappakārakāyānupassanānibbattakassa puggalassa aññasāsanassa nissayabhāvapaṭisedhano, etena idha bhikkhaveti ettha idha-saddo antogadhaevasaddatthoti dasseti. Santi hi ekapadānipi avadhāraṇāni yathā 『『vāyubhakkho』』ti. Tenāha 『『idheva bhikkhavesamaṇo』』tiādi. Paripuṇṇasamaṇappakaraṇadhammo hi so puggalo, yo sabbappakārakāyānupassanānibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakārā vādā titthāyatanāni.
Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ 『『imassahī』』tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Dohanakāle yathā thanehi anavasesato khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Rūpa-saddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajjato pubbe, anādimati vā saṃsāre paricitārammaṇaṃ. Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānassa sallakkhaṇavasena pavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.
Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ, ekaccānaṃ paccekabuddhānaṃ, buddhasāvakānañca visesādhigamassa aññena kammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa padaṭṭhānabhūtaṃ.
Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadisanato. Bhikkhu dīpisadiso araññe ekako viharitvā paṭipakkhanimmathanavasena icchitatthasādhanato phalamuttamanti sāmaññaphalaṃ sandhāya vadati. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.
Addhānavasena pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto, ittaravasena pavattānaṃ assāsapassāsānaṃ vasena rassaṃ vā assasantoti yojanā. Evaṃ sikkhatoti assāsapassāsānaṃ dīgharassatāpajānanasabbakāyappaṭisaṃvedanaoḷārikoḷārikapaṭippassambhanavasena bhāvanaṃ sikkhato, tathābhūto vā hutvā tisso sikkhā pavattayato. Assāsapassāsanimitteti assāsapassāsasannissayena upaṭṭhitapaṭibhāganimitte. Assāsapassāse pariggaṇhāti rūpamukhena vipassanaṃ abhinivisanto, yo 『『assāsapassāsakammiko』』ti vutto. Jhānaṅgāni pariggaṇhāti arūpamukhena vipassanaṃ abhinivisanto. Vatthu nāma karajakāyo cittacetasikānaṃ pavattiṭṭhānabhāvato. Añño satto vā puggalo vā natthīti visuddhidiṭṭhi 『『tayidaṃ dhammamattaṃ, na ahetukaṃ, nāpi issarādivisamahetukaṃ, atha kho avijjādihetuka』』nti addhāttayepi kaṅkhāvitaraṇena vitiṇṇakaṅkho. 『『Yaṃ kiñci bhikkhu rūpa』』ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89; paṭi. ma. 1.54) nayena kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Udayavayānupassanādivasena vipassanaṃ vaḍḍhento. Anukkamena maggapaṭipāṭiyā.
『『Parassa vā assāsapassāsakāye』』ti idaṃ sammasanavāravasenāyaṃ pāḷi pavattāti katvā vuttaṃ, samathavasena pana parassa assāsapassāsakāye appanānimittuppatti eva natthi. Aṭṭhapetvāti antarantarā na ṭhapetvā. Aparāparaṃ sañcaraṇakāloti ajjhattabahiddhādhammesupi nirantaraṃ vā bhāvanāya pavattanakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhatīti 『『ajjhattaṃ, bahiddhā』』ti ca vuttaṃ idaṃ dhammadvayaṃ ghaṭitaṃ ekasmiṃ kāle ekato ārammaṇabhāvena na labbhati, ekajjhaṃ ālambituṃ na sakkāti attho.
Samudeti etasmāti samudayo, so eva kāraṇaṭṭhena dhammoti samudayadhammo. Assāsapassāsānaṃ uppattihetu karajakāyādi, tassa anupassanasīlo samudayadhammānupassī, taṃ pana samudayadhammaṃ upamāya dassento 『『yathā nāmā』』tiādimāha. Tattha bhastanti ruttiṃ. Gaggaranāḷinti ukkāpanāḷiṃ. Teti karajakāyādike. Yathā assāsapassāsakāyo karajakāyādisambandhī taṃnimittatāya, evaṃ karajakāyādayopi assāsapassāsakāyasambandhino taṃnimittabhāvenāti 『『samudayadhammā kāyasmi』』nti vattabbataṃ labhantīti vuttaṃ 『『samudaya…pe… vuccatī』』ti. Pakativācī vā dhamma-saddo 『『jātidhammāna』』ntiādīsu (ma. ni. 1.131; 3.310; paṭi. ma. 1.33) viyāti kāyassa paccayasamavāye uppajjanakapakatikāyānupassī vā 『『samudayadhammānupassī』』ti vutto. Tenāha 『『karajakāyañcā』』tiādi. Evañca katvā kāyasminti bhummavacanaṃ suṭṭhutaraṃ yujjati.
Vayadhammānupassīti ettha ahetukattepi vināsassa yesaṃ hetudhammānaṃ abhāve yaṃ na hoti, tadabhāvo tassa abhāvassa hetu viya voharīyatīti upacārato karajakāyādiabhāvo assāsapassāsakāyassa vayakāraṇaṃ vutto. Tenāha 『『yathā bhastāyā』』tiādi . Ayaṃ tāvettha paṭhamavikappavasena atthavibhāvanā. Dutiyavikappavasena upacārena vināyeva attho veditabbo.
Ajjhattabahiddhānupassanā viya bhinnavatthuvisayatāya samudayavayadhammānupassanāpi ekakāle na labbhatīti āha 『『kālena samudayaṃ kālena vayaṃ anupassanto』』ti. 『『Atthi kāyo』』ti eva-saddo luttaniddiṭṭhoti 『『kāyova atthī』』ti vatvā avadhāraṇena nivattitaṃ dassento 『『na satto』』tiādimāha. Tassattho – yo rūpādīsu sattavisattatāya, paresañca sajjāpanaṭṭhena, satvaguṇayogato vā 『『satto』』ti parehi parikappito, tassa sattanikāyassa pūraṇato ca cavanupapajjanadhammatāya galanato ca 『『puggalo』』ti, thīyati saṃhaññati ettha gabbhoti 『『itthī』』ti, puri pure bhāge seti pavattatīti 『『puriso』』ti, āhito ahaṃ māno etthāti 『『attā』』ti, attano santakabhāvena 『『attaniya』』nti, paro na hotīti katvā 『『aha』』nti, mama santakanti katvā 『『mamā』』ti, vuttappakāravinimutto aññoti katvā 『『kocī』』ti, tassa santakabhāvena 『『kassacī』』ti, vikappetabbo koci natthi, kevalaṃ 『『kāyo eva atthī』』ti. Dasahipi padehi attattaniyasuññatameva kāyassa vibhāveti. Evanti 『『kāyova atthī』』tiādinā vuttappakārena.
Ñāṇapamāṇatthāyāti kāyānupassanāñāṇaṃ paraṃ pamāṇaṃ pāpanatthāya. Satipamāṇatthāyāti kāyapariggāhikaṃ satiṃ pavattanasatiṃ paraṃ pamāṇaṃ pāpanatthāya. Imassa hi vuttanayena 『『atthi kāyo』』ti aparāparuppattivasena paccupaṭṭhitā sati bhiyyoso mattāya tattha ñāṇassa, satiyā ca paribrūhanāya hoti. Tenāha 『『satisampajaññānaṃ vuḍḍhatthāyā』』ti. Imissā bhāvanāya taṇhādiṭṭhiggāhānaṃ ujupaṭipakkhattā vuttaṃ 『『taṇhā…pe… viharatī』』ti. Tathābhūto ca loke kiñcipi 『『aha』』nti vā 『『mama』』nti vā gahetabbaṃ na passati, kuto gaṇheyyāti āha 『『na ca kiñcī』』tiādi. Evampīti ettha pi-saddo heṭṭhā niddiṭṭhassa tādisassa atthassa abhāvato avuttasamuccayatthoti dassento 『『upari atthaṃ upādāyā』』ti āha yathā 『『antamaso tiracchānagatāyapi, ayampi pārājiko hotī』』ti. (Pārā. 42) evanti pana niddiṭṭhākārassa paccāmasanaṃ nigamanavasena katanti āha 『『iminā pana…pe… dassetī』』ti.
Pubbabhāgasatipaṭṭhānassa idha adhippetattā vuttaṃ 『『sati dukkhasacca』』nti. Sā pana sati yasmiṃ attabhāve, tassa samuṭṭhāpikā taṇhā, tassāpi samuṭṭhāpikā eva nāma hoti tadabhāve abhāvatoti āha 『『tassā samuṭṭhāpikā purimataṇhā』』ti, yathā 『『saṅkhārapaccayā』』ti (ma. ni. 3.126; udā. 1; vibha. 484). Taṃviññāṇabījataṃsantatisambhūto sabbopi lokiyo viññāṇappabandho 『『saṅkhārapaccayā viññāṇaṃ』』 tveva vuccati suttantanayena. Appavattīti appavattinimittaṃ, ubhinnaṃ appavattiyā nimittabhūtoti attho. Na pavattati etthāti vā appavatti. 『『Dukkhaparijānano』』tiādi ekantato catukiccasādhanavaseneva ariyamaggassa pavattīti dassetuṃ vuttaṃ. Avuttasiddho hi tassa bhāvanāpaṭivedho. Catusaccavasenāti catusaccakammaṭṭhānavasena. Ussakkitvāti visuddhiparamparāya āruhitvā, bhāvanaṃ upari netvāti attho. Niyyānamukhanti vaṭṭadukkhato nissaraṇūpāyo.
Ānāpānapabbavaṇṇanā niṭṭhitā.
Iriyāpathapabbavaṇṇanā
375.Iriyāpathavasenāti iriyanaṃ iriyā, kiriyā, idha pana kāyikapayogo veditabbo. Iriyānaṃ patho pavattimaggoti iriyāpatho, gamanādivasena pavattā sarīrāvatthā. Gacchanto vā hi satto kāyena kātabbakiriyaṃ karoti ṭhito vā nisinno vā nipanno vāti, tesaṃ iriyāpathānaṃ vasena, iriyāpathavibhāgenāti attho. Puna caparanti puna ca aparaṃ, yathāvuttaānāpānakammaṭṭhānato bhiyyopi aññaṃ kāyānupassanākammaṭṭhānaṃ kathemi, suṇāthāti vā adhippāyo . 『『Gacchanto vā』』tiādi gamanādimattajānanassa, gamanādigatavisesajānanassa ca sādhāraṇavacanaṃ, tattha gamanādimattajānanaṃ na idha nādhippetaṃ, gamanādigatavisesajānanaṃ pana adhippetanti taṃ vibhajitvā dassetuṃ 『『tattha kāma』』ntiādi vuttaṃ. Sattūpaladdhinti 『『satto atthī』』ti upaladdhiṃ sattaggāhaṃ. Na pajahati na pariccajati 『『ahaṃ gacchāmi, mama gamana』』nti gāhasabbhāvato. Tato eva attasaññaṃ 『『atthi attā kārako vedako』』ti evaṃ pavattaṃ viparītasaññaṃ na ugghāṭeti nāpaneti appaṭipakkhabhāvato, ananubrūhanato vā. Evaṃ bhūtassa cassa kuto kammaṭṭhānādibhāvoti āha 『『kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hotī』』ti. 『『Imassa panā』』tiādi sukkapakkho, tassa vuttavipariyāyena attho veditabbo. Tameva hi atthaṃ vivarituṃ 『『idañhī』』tiādi vuttaṃ.
Tattha ko gacchatīti sādhanaṃ, kiriyañca avinibbhuttaṃ katvā gamanakiriyāya kattupucchā, sā kattubhāvavisiṭṭhaattapaṭikkhepatthā dhammamattasseva gamanasiddhidassanato. Kassa gamananti tamevatthaṃ pariyāyantarena vadati sādhanaṃ, kiriyañca vinibbhuttaṃ katvā gamanakiriyāya akattusambandhībhāvavibhāvanato. Paṭikkhepatthañhi antonītaṃ katvā ubhayatthaṃ kiṃ-saddo pavatto. Kiṃ kāraṇāti pana paṭikkhittakattukāya gamanakiriyāya aviparītakāraṇapucchā. Idañhi gamanaṃ nāma attā manasā saṃyujjati, mano indriyehi, indriyāni attehīti evamādi micchākāraṇavinimuttaanurūpapaccayahetuko dhammānaṃ pavattiākāraviseso. Tenāha 『『tatthā』』tiādi.
Na koci satto vā puggalo vā gacchati dhammamattasseva gamanasiddhito, tabbinimuttassa ca kassaci abhāvato. Idāni dhammamattasseva gamanasiddhiṃ dassetuṃ 『『cittakiriyāvāyodhātuvipphārenā』』tiādi vuttaṃ. Tattha cittakiriyā ca sā, vāyodhātuyā vipphāro vipphandanañcāti cittakiriyāvāyodhātuvipphāro, tena. Ettha ca cittakiriyaggahaṇena anindriyabaddhavāyodhātuvipphāraṃ nivatteti, vāyodhātuvipphāraggahaṇena cetanāvacīviññattibhedaṃ cittakiriyaṃ nivatteti, ubhayena pana kāyaviññattiṃ vibhāveti. 『『Gacchatī』』ti vatvā yathā pavattamāne kāye 『『gacchatī』』ti vohāro hoti, taṃ dassetuṃ 『『tasmā』』tiādi vuttaṃ. Tanti gantukāmatāvasena pavattacittaṃ. Vāyaṃ janetīti vāyodhātuadhikaṃ rūpakalāpaṃ uppādeti, adhikatā cettha sāmatthiyato, na pamāṇato. Gamanacittasamuṭṭhitaṃ sahajātarūpakāyassa thambhanasandhāraṇacalanānaṃ paccayabhūtena ākāravisesena pavattamānaṃ vāyodhātuṃ sandhāyāha 『『vāyo viññattiṃ janetī』』ti. Adhippāyasahabhāvī hi vikāro viññatti. Yathāvuttaadhikabhāveneva ca vāyogahaṇaṃ , na vāyodhātuyā eva janakabhāvato, aññathā viññattiyā upādāyarūpabhāvo durupapādo siyā. Purato abhinīhāro puratobhāgena kāyassa pavattanaṃ, yo 『『abhikkamo』』ti vuccati.
『『Eseva nayo』』ti atidesena saṅkhepato vatvā tamatthaṃ vivarituṃ 『『tatrāpi hī』』tiādi vuttaṃ. Koṭito paṭṭhāyāti heṭṭhimakoṭito paṭṭhāya pādatalato paṭṭhāya. Ussitabhāvoti ubbiddhabhāvo.
Evaṃ pajānatoti evaṃ cittakiriyavāyodhātuvipphāreneva gamanādi hotīti pajānato. Tassa evaṃ pajānanāya nicchayagamanatthaṃ 『『evaṃ hotī』』ti vicāraṇā vuccati loke yathābhūtaṃ ajānantehi micchābhinivesavasena, lokavohāravasena vā. Atthi panāti attano evaṃ vīmaṃsanavasena pucchāvacanaṃ. Natthīti nicchayavasena sattassa paṭikkhepavacanaṃ. 『『Yathā panā』』tiādi tasseva atthassa upamāya vibhāvanaṃ, taṃ suviññeyyameva.
Nāvā mālutavegenāti yathā acetanā nāvā vātavegena desantaraṃ yāti, yathā ca acetano tejanaṃ kaṇḍo jiyāvegena desantaraṃ yāti, tathā acetano kāyo vātāhato yathāvuttavāyunā nīto desantaraṃ yātīti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Sace pana koci vadeyya 『『yathā nāvātejanānaṃ pellakassa purisassa vasena desantaragamanaṃ, evaṃ kāyassāpī』』ti, hotu, evaṃ icchito vāyamattho yathā hi nāvātejanānaṃ saṃhatalakkhaṇasseva purisassa vasena gamanaṃ, na asaṃhatalakkhaṇassa, evaṃ kāyassāpīti. Kā no hāni, bhiyyopi dhammamattatāva patiṭṭhaṃ labhati, na purisavādo. Tenāha 『『yantasuttavasenā』』tiādi.
Tattha payuttanti heṭṭhā vuttanayena gamanādikiriyāvasena paccayehi payojitaṃ. Ṭhātīti tiṭṭhati. Etthāti imasmiṃ loke. Vinā hetupaccayeti gantukāmatācittataṃsamuṭṭhānavāyodhātuādihetupaccayehi vinā. Tiṭṭheti tiṭṭheyya. Vajeti vajeyya gaccheyya ko nāmāti sambandho. Paṭikkhepattho cettha kiṃ-saddoti hetupaccayavirahena ṭhānagamanapaṭikkhepamukhena sabbāyapi dhammappavattiyā paccayādhīnavuttitāvibhāvanena attasuññatā viya aniccadukkhatāpi vibhāvitāti daṭṭhabbā.
Paṇihitoti yathā yathā paccayehi pakārehi nihito ṭhapito. Sabbasaṅgāhikavacananti sabbesampi catunnaṃ iriyāpathānaṃ ekajjhaṃ saṅgaṇhanavacanaṃ, pubbe visuṃ visuṃ iriyāpathānaṃ vuttattā idaṃ nesaṃ ekajjhaṃ gahetvā vacananti attho. Purimanayo vā iriyāpathappadhāno vuttoti tattha kāyo appadhāno anunipphādīti idha kāyaṃ padhānaṃ, apadhānañca iriyāpathaṃ anunipphādiṃ katvā dassetuṃ dutiyanayo vuttoti evampettha dvinnaṃ nayānaṃ viseso veditabbo. Ṭhitoti pavatto.
Iriyāpathapariggaṇhanampi iriyāpathavato kāyasseva pariggaṇhanaṃ tassa avatthāvisesabhāvatoti vuttaṃ 『『iriyāpathapariggaṇhanena kāye kāyānupassī viharatī』』ti. Tenevettha rūpakkhandhavaseneva samudayādayo uddhaṭā. Esa nayo sesavāresupi. Ādināti ettha ādi-saddena yathā 『『taṇhāsamudayā kammasamudayā āhārasamudayā』』ti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatīti ime cattāro ākārā saṅgayhanti, evaṃ 『『avijjānirodhā』』ti ādayopi pañca ākārā saṅgahitāti daṭṭhabbā. Sesaṃ vuttanayameva.
Iriyāpathapabbavaṇṇanā niṭṭhitā.
Catusampajaññapabbavaṇṇanā
376.Catusampajaññavasenāti samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ, hatthavikārādibhedabhinnattā cattāri sampajaññāni samāhaṭāni catusampajaññaṃ, tassa vasena. 『『Abhikkante』』tiādīni sāmaññaphale (dī. ni. aṭṭha. 1.214; dī. ni. ṭī. 1.214 vākyakhandhepi) vaṇṇitāni, na puna vaṇṇetabbāni, tasmā taṃtaṃsaṃvaṇṇanāya līnatthappakāsanāpi tattha vihitanayeneva gahetabbā. 『『Abhikkante paṭikkante sampajānakārī hotī』』tiādi vacanato abhikkamādigatacatusampajaññapariggaṇhanena rūpakāyassevettha samudayadhammānupassitādi adhippetoti āha 『『rūpakkhandhasseva samudayo ca vayo canīharitabbo』』ti. Rūpadhammānaṃyeva hi pavattiākāravisesā abhikkamādayoti. Sesaṃ vuttanayameva.
Catusampajaññapabbavaṇṇanā niṭṭhitā.
Paṭikkūlamanasikārapabbavaṇṇanā
377.Paṭikkūlamanasikāravasenāti jigucchanīyatāya paṭikūlameva paṭikkūlaṃ, yo paṭikkūlasabhāvo paṭikkūlākāro, tassa manasi karaṇavasena. Antarenāpi hi bhāvavācinaṃ saddaṃ bhāvattho viññāyati yathā 『『paṭassa sukka』』nti. Yasmā visuddhimagge (visuddhi. 1.182) vuttaṃ, tasmā tattha, taṃsaṃvaṇṇanāyañca (visuddhi. ṭī. 1.182 ādayo) vuttanayena 『『imameva kāya』』nti ādīnamattho veditabbo.
Vatthādīhi pasibbakākārena bandhitvā kataṃ āvāṭanaṃ putoḷi. Nānākārā ekasmiṃ ṭhāne sammissāti ettāvatā nānāvaṇṇānaṃ kesādīnañca upameyyatā. Vibhūtakāloti paṇṇattiṃ samatikkamitvā kesādīnaṃ asubhākārassa upaṭṭhitakālo. Iti-saddassa ākāratthataṃ dassento 『『eva』』nti vatvā taṃ ākāraṃ sarūpato dassento 『『kesādipariggaṇhanenā』』tiādimāha. Kesādisaññitānañhi asucibhāvānaṃ paramaduggandhajegucchapaṭikkūlākārassa samudayato anupassanā idha kāyānupassanāti. Sesaṃ vuttanayameva.
Paṭikkūlamanasikārapabbavaṇṇanā niṭṭhitā.
Dhātumanasikārapabbavaṇṇanā
378.Dhātumanasikāravasenāti pathavīdhātuādikā catasso dhātuyo ārabbha pavattabhāvanāmanasikāravasena, catudhātuvavatthānavasenāti attho. Dhātumanasikāro, dhātukammaṭṭhānaṃ, catudhātuvavatthānanti hi atthato ekaṃ. Goghātakoti jīvikatthāya gunnaṃ ghātako. Antevāsikoti kammakaraṇavasena tassa samīpavāsī taṃ nissāya jīvanako . Vinivijjhitvāti ekasmiṃ ṭhāne aññamaññaṃ vinivijjhitvā. Mahāpathānaṃ vemajjhaṭṭhānasaṅkhāteti catunnaṃ mahāpathānaṃ tāya eva vinivijjhanaṭṭhānatāya vemajjhasaṅkhāte. Yasmā te cattāro mahāpathā catūhi disāhi āgantvā tattha samohitā viya honti, tasmā taṃ ṭhānaṃ catumahāpathaṃ, tasmiṃ catumahāpathe. Ṭhita-saddo 『『ṭhito vā』』tiādīsu (dī. ni. 1.263; a. ni. 5.28) ṭhānasaṅkhātairiyāpathasamaṅgitāya, ṭhā-saddassa vā gatinivattiatthatāya aññattha ṭhapetvā gamanaṃ sesairiyāpathasamaṅgitāya bodhako, idha pana yathā tathā rūpakāyassa pavattiākārabodhako adhippetoti āha 『『catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathā ṭhita』』nti. Tattha ākārenāti ṭhānādinā rūpakāyassa pavattiākārena. Ṭhānādayo hi iriyāpathasaṅkhātāya kiriyāya patho pavattimaggoti 『『iriyāpatho』』ti vuccantīti vutto vāyamattho. Yathāṭhitanti yathāpavattaṃ, yathāvuttaṃ ṭhānamevettha paṇidhānanti adhippetanti āha 『『yathā ṭhitattā ca yathāpaṇihita』』nti. 『『Ṭhita』』nti vā kāyassa ṭhānasaṅkhātairiyāpathasamāyogaparidīpanaṃ, 『『paṇihita』』nti tadaññairiyāpathasamāyogaparidīpanaṃ. 『『Ṭhita』』nti vā kāyasaṅkhātānaṃ rūpadhammānaṃ tasmiṃ tasmiṃ khaṇe sakiccavasena avaṭṭhānaparidīpanaṃ, paṇihitanti paccayavasena tehi tehi paccayehi pakārato nihitaṃ paṇihitanti evampettha attho veditabbo. Paccavekkhatīti pati pati avekkhati, ñāṇacakkhunā vinibbhujjitvā visuṃ visuṃ passati.
Idāni vuttamevatthaṃ bhāvatthavibhāvanavasena dassetuṃ 『『yathā goghātakassā』』tiādi vuttaṃ. Tattha posentassāti maṃsūpacayaparibrūhanāya kuṇḍakabhattakappāsaṭṭhiādīhi saṃvaḍḍhentassa. Vadhitaṃ matanti hiṃsitaṃ hutvā mataṃ. Matanti ca matamattaṃ. Tenevāha 『『tāvadevā』』ti. Gāvīti saññā na antaradhāyatīti yāni aṅgapaccaṅgāni yathāsanniviṭṭhāni upādāya gāvīsamaññā matamattāyapi gāviyā tesaṃ taṃsannivesassa avinaṭṭhattā. Vilīyanti bhijjanti vibhujjantīti bīlā, bhāgā va-kārassa ba-kāraṃ, ikārassa ca īkāraṃ katvā. Bīlasoti bīlaṃ bīlaṃ katvā. Vibhajitvāti aṭṭhisaṅghātato maṃsaṃ vivecetvā, tato vā vivecitaṃ maṃsaṃ bhāgaso katvā. Tenevāha 『『maṃsasaññā pavattatī』』ti. Pabbajitassāpi apariggahitakammaṭṭhānassa. Ghanavinibbhoganti santatisamūhakiccaghanānaṃ vinibbhujjanaṃ vivecanaṃ. Dhātusopaccavekkhatoti ghanavinibbhogakaraṇena dhātuṃ dhātuṃ pathavīādidhātuṃ visuṃ visuṃ katvā paccavekkhantassa. Sattasaññāti attānudiṭṭhivasena pavattā sattasaññāti vadanti, vohāravasena pavattasattasaññāyapi tadā antaradhānaṃ yuttameva yāthāvato ghanavinibbhogassa sampādanato. Evañhi sati yathāvuttaopammatthena upameyyattho aññadatthu saṃsandati sameti. Tenevāha 『『dhātuvaseneva cittaṃ santiṭṭhatī』』ti. Dakkhoti cheko taṃtaṃsamaññāya kusalo 『『yathājāte sūnasmiṃ naṅguṭṭhakhuravisāṇādivante aṭṭhimaṃsādiavayavasamudāye avibhatte gāvīsamaññā, na vibhatte. Vibhatte pana aṭṭhimaṃsādiavayavasamaññā』』ti jānanato. Catumahāpatho viya catuiriyāpathoti gāviyā ṭhitacatumahāpatho viya kāyassa pavattimaggabhūto catubbidho iriyāpatho yasmā visuddhimagge (visuddhi. 1.305) vitthāritā, tasmā tattha, taṃsaṃvaṇṇanāyañca (visuddhi. ṭī. 1.306) vuttanayena veditabbo. Sesaṃ vuttanayameva.
Dhātumanasikārapabbavaṇṇanā niṭṭhitā.
Navasivathikapabbavaṇṇanā
- Sivathikāya apaviddhauddhumātakādipaṭisaṃyuttānaṃ odhiso pavattānaṃ kathānaṃ, tadabhidheyyānañca uddhumātakādiasubhabhāgānaṃ sivathikapabbānīti saṅgītikārehi gahitasamaññā . Tenāha 『『sivathikapabbehi vibhajitu』』nti. Maritvā ekāhātikkantaṃ ekāhamataṃ. Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti samuṭṭhitena. Uddhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā. Setarattehi viparibhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ. Vinīlameva vinīlakanti ka-kārena padavaḍḍhanaṃ anatthantarato yathā 『『pītakaṃ lohitaka』』nti (dha. sa. 616). Paṭikkūlattāti jigucchanīyattā. Kucchitaṃ vinīlanti vinīlakanti kucchanattho vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā 『『pāpako kittisaddo abbhuggacchatī』』ti. (Dī. ni. 3.316; a. ni. 5.213; mahāva. 285) paribhinnaṭṭhānehi kākakaṅkādīhi. Vissandamānapubbanti vissavantapubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho. Tathābhāvanti vissandamānapubbabhāvaṃ.
Sobhikkhūti yo 『『passeyya sarīraṃ sivathikāya chaḍḍita』』nti vutto, so bhikkhu. Upasaṃharati sadisataṃ. 『『Ayampi kho』』tiādi upasaṃharaṇākāradassanaṃ. Āyūti rūpajīvitindriyaṃ, arūpajīvitindriyaṃ panettha viññāṇagatikameva. Usmāti kammajatejo. Evaṃ pūtikasabhāvoyevāti evaṃ ativiya duggandhajegucchapaṭikkūlapūbhikasabhāvo eva, na āyuādīnaṃ avigame viya mattasoti adhippāyo. Ediso bhavissatīti evaṃbhāvīti āha 『『evaṃ uddhumātādibhedo bhavissatī』』ti.
Luñcitvā luñcitvāti uppāṭetvā uppāṭetvā. Sāvasesamaṃsalohitayuttanti sabbaso akhāditattā tahaṃ tahaṃ sesena appāvasesena maṃsalohitena yuttaṃ. 『『Aññena hatthaṭṭhika』』nti avisesena hatthaṭṭhikānaṃ vippakiṇṇatā jotitāti anavasesato tesaṃ vippakiṇṇataṃ dassento 『『catusaṭṭhibhedampī』』tiādimāha .
Terovassikānīti tirovassaṃ gatāni, tāni pana saṃvaccharaṃ vītivattāni hontīti āha 『『atikkantasaṃvaccharānī』』ti. Purāṇatāya ghanabhāvavigamena vicuṇṇatā idha pūtibhāvoti so yathā hoti, taṃ dassento 『『abbhokāse』』tiādimāha. Terovassikānevāti saṃvaccharamattātikkantāni eva. Khajjamānatādivasena dutiyasivathikapabbādīnaṃ vavatthāpitattā vuttaṃ 『『khajjamānatādīnaṃ vasena yojanā kātabbā』』ti.
Navasivathikapabbavaṇṇanā niṭṭhitā.
Imāneva dveti avadhāraṇena appanākammaṭṭhānaṃ tattha niyameti aññapabbesu tadabhāvato. Yato hi eva-kāro, tato aññattha niyameti, tena pabbadvayassa vipassanākammaṭṭhānatāpi appaṭisiddhā daṭṭhabbā aniccatādidassanato. Saṅkhāresu ādīnavavibhāvanāni sivathikapabbānīti āha 『『sivathikānaṃ ādīnavānupassanāvasena vuttattā』』ti. Iriyāpathapabbādīnaṃ appanāvahatā pākaṭā evāti 『『sesāni dvādasapī』』ti vuttaṃ. Yaṃ panettha atthato avibhattaṃ. Taṃ suviññeyyameva.
Kāyānupassanāvaṇṇanā niṭṭhitā.
Vedanānupassanāvaṇṇanā
380.Sukhaṃvedananti ettha sukhayatīti sukhā. Sampayuttadhamme, kāyañca laddhassāde karotīti attho. Suṭṭhu vā khādati, khanati vā kāyikaṃ, cetasikañcābādhanti sukhā. 『『Sukaraṃ okāsadānaṃ etissāti sukhā』』ti apare. Vedayati ārammaṇarasaṃ anubhavatīti vedanā. Vedayamānoti anubhavamāno. 『『Kāma』』ntiādīsu yaṃ vattabbaṃ, taṃ iriyāpathapabbe vuttanayameva. Sampajānassa vediyanaṃ sampajānavediyanaṃ.
Vatthuārammaṇāti rūpādiārammaṇā. Rūpādiārammaṇañhettha vedanāya pavattiṭṭhānatāya 『『vatthū』』ti adhippetaṃ . Assāti bhaveyya. Dhammavinimuttassa kattu abhāvato dhammasseva kattubhāvaṃ dassento 『『vedanāva vedayatī』』ti āha. 『『Vohāramattaṃ hotī』』ti etena 『『sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī』』ti idaṃ vohāramattanti dasseti.
Nitthunantoti balavato vedanāvegassa nirodhane ādīnavaṃ disvā tassa avasaradānavasena nitthunanto . Vegasandhāraṇe hi atimahantaṃ dukkhaṃ uppajjatīti aññampi vikāraṃ uppādeyya, tena thero aparāparaṃ parivattati. Vīriyasamathaṃ yojetvāti adhivāsanavīriyassa adhimattattā tassa hāpanavasena samādhinā samarasatāpādanena vīriyasamathaṃ yojetvā. Saha paṭisambhidāhīti lokuttarapaṭisambhidāhi saha. Ariyamaggakkhaṇe hi paṭisambhidānaṃ asammohavasena adhigamo, atthapaṭisambhidāya pana ārammaṇakaraṇavasenapi. Lokiyānampi vā sati uppattikāle tattha samatthataṃ sandhāyāha 『『saha paṭisambhidāhī』』ti. Samasīsīti vārasamasīsī hutvā, paccavekkhaṇavārassa anantaravāre parinibbāyīti attho.
Yathā ca sukhaṃ, evaṃ dukkhanti yathā 『『sukhaṃ ko vedayatī』』tiādinā sampajānavediyanaṃ sandhāya vuttaṃ, evaṃ dukkhampi. Tattha dukkhayatīti dukkhā, sampayuttadhamme, kāyañca pīḷeti vibādhatīti attho. Duṭṭhuṃ vā khādati, khanati kāyikaṃ, cetasikañca sātanti dukkhā. 『『Dukkaraṃ okāsadānaṃ etissāti dukkhā』』ti apare. Arūpakammaṭṭhānanti arūpapariggahaṃ, arūpadhammamukhena vipassanābhinivesananti attho. Na pākaṭaṃ hoti phassassa, cittassa ca avibhūtākārattā. Tenāha 『『andhakāraṃ viya khāyatī』』ti. 『『Na pākaṭaṃhotī』』ti ca idaṃ tādise puggale sandhāya vuttaṃ, tesaṃ ādito vedanāva vibhūtatarā hutvā upaṭṭhāti. Evañhi yaṃ vuttaṃ sakkapañhavaṇṇanā dīsu 『『phasso pākaṭo hoti, viññāṇaṃ pākaṭaṃ hotī』』ti, (dī. ni. aṭṭha. 2.359) taṃ avirodhitaṃ hoti. Vedanāvasena kathiyamānaṃ kammaṭṭhānaṃ pākaṭaṃ hotīti yojanā. 『『Vedanānaṃ uppattipākaṭatāyā』』ti ca idaṃ sukhadukkhavedanānaṃ vasena vuttaṃ. Tāsañhi pavatti oḷārikā, na itarāya. Tadubhayaggahaṇamukhena vā gahetabbattā itarāyapi pavatti viññūnaṃ pākaṭā evāti 『『vedanāna』』nti avisesaggahaṇaṃ daṭṭhabbaṃ. Sakkapañhe vuttanayeneva veditabbo, tasmā tattha vattabbo atthaviseso tattha līnatthappakāsaniyaṃ vuttanayeneva gahetabbo.
Pubbe 『『vatthuṃ ārammaṇaṃ katvā vedanāva vedayatī』』ti vedanāya ārammaṇādhīnavuttitāya ca anattatāya ca pajānanaṃ vuttaṃ, idāni tassā aniccatādipajānanaṃ dassento 『『ayaṃ aparopi pajānanapariyāyo』』ti āha. Yathā ekasmiṃ khaṇe cittadvayassa asambhavo ekajjhaṃ anekantapaccayābhāvato, evaṃ vedanādvayassa visiṭṭhārammaṇavuttito cāti āha 『『sukhavedanākkhaṇe dukkhāya vedanāya abhāvato』』ti. Nidassanamattañcetaṃ tadā upekkhāvedanāyapi abhāvato, tena sukhavedanākkhaṇe bhūtapubbānaṃ itaravedanānaṃ hutvāabhāvapajānanena sukhavedanāyapi hutvā abhāvo ñāto eva hotīti tassā pākaṭabhāvameva dassento 『『imissā casukhāya vedanāya ito paṭhamaṃabhāvato』』ti āha, eteneva ca tāsampi vedanānaṃ pākaṭabhāvo dassitoti daṭṭhabbaṃ. Tenāha 『『vedanā nāma aniccā adhuvā vipariṇāmadhammā』』ti. Aniccaggahaṇena hi vedanānaṃ viddhaṃsanabhāvo dassito viddhaste aniccatāya suviññeyyattā. Adhuvaggahaṇena pākaṭabhāvo tassa asadābhāvitādibhāvanato. Vipariṇāmaggahaṇena dukkhabhāvo tassa aññathattadīpanato, tena sukhāpi vedanā dukkhā, pageva itarāti tissannampi vedanānaṃ dukkhatā dassitā hoti. Iti 『『yadaniccaṃ dukkhaṃ, taṃ ekantato anattā』』ti tīsupi vedanāsu lakkhaṇattayapajānanā jotitāti daṭṭhabbaṃ. Tenāha 『『itiha tattha sampajāno hotī』』ti.
Idāni tamatthaṃ suttena (ma. ni. 2.205) sādhetuṃ 『『vuttampi ceta』』ntiādimāha. Tattha neva tasmiṃ samaye dukkhaṃ vedanaṃ vedetīti tasmiṃ sukhavedanāsamaṅgisamaye neva dukkhaṃ vedanaṃ vedeti niruddhattā, anuppannattā ca yathākkamaṃ atītānāgatānaṃ. Paccuppannāya pana asambhavo vutto eva. Sakiccakkhaṇamattāvaṭṭhānato aniccā. Samecca sambhuyya paccayehi katattā saṅkhatā. Vatthārammaṇādipaccayaṃ paṭicca uppannattā paṭiccasamuppannā. Khayavayapalujjananirujjhanapakatitāya khayadhammā vayadhammā virāgadhammā nirodhadhammāti daṭṭhabbā.
Kilesehi āmasitabbato āmisaṃ nāma, pañca kāmaguṇā, ārammaṇakaraṇavasena saha āmisehīti sāmisaṃ. Tenāha 『『pañcakāmaguṇāmisanissitā』』ti.
Ito paranti 『『atthi vedanā』』ti evamādi pāḷiṃ sandhāyāha 『『kāyānupassanāyaṃ vuttanayamevā』』ti.
Vedanānupassanāvaṇṇanā niṭṭhitā.
Cittānupassanāvaṇṇanā
- Sampayogavasena pavattamānena saha rāgenāti sarāgaṃ. Tenāha 『『lobhasahagata』』nti. Vītarāganti ettha kāmaṃ sarāgapadapaṭiyoginā vītarāgapadena bhavitabbaṃ, sammasanacārassa pana adhippetattā tebhūmakasseva gahaṇanti 『『lokiyakusalābyākata』』nti vatvā 『『idaṃ panā』』tiādinā tameva adhippāyaṃ vivarati. Sesāni dve dosamūlāni, dve mohamūlānīti cattāri akusalacittāni. Tesañhi rāgena sampayogābhāvato nattheva sarāgatā, taṃnimittakatāya pana siyā taṃsahitakāle soti nattheva vītarāgatāpīti dukkhavinimuttatā evettha labbhatīti āha 『『neva purimapadaṃ na pacchimapadaṃ bhajantī』』ti. Yadi evaṃ padesikaṃ pajānanaṃ āpajjatīti? Nāpajjati, dukantarapariyāpannattā tesaṃ. Ye pana 『『paṭipakkhabhāve agayhamāne sampayogābhāvo evettha pamāṇaṃ ekaccaabyākatānaṃ viyā』』ti icchanti, tesaṃ matena sesākusalacittānampi dutiyapadasaṅgaho veditabbo . Dutiyadukepi vuttanayena attho veditabbo. Akusalamūlesu saha moheneva vattatīti samohanti āha 『『vicikicchāsahagatañceva uddhaccasahagatañcā』』ti. Yasmā cettha 『『saheva mohenāti samoha』』nti purimapadāvadhāraṇampi labbhatiyeva, tasmā vuttaṃ 『『yasmā panā』』tiādi. Yathā pana atimūḷhatāya pāṭipuggalikanayena savisesamohavantatāya 『『momūhacitta』』nti vattabbato vicikicchāuddhaccasahagatadvayaṃ visesato 『『samoha』』nti vuccati, na tathā sesākusalacittānīti 『『vaṭṭantiyevā』』ti sāsaṅkaṃ vadati. Sampayogavasena thinamiddhena anupatitaṃ anugatanti thinamiddhānupatitaṃ, pañcavidhaṃsasaṅkhārikākusalacittaṃ saṅkucitacittaṃ, saṅkucitacittaṃ nāma ārammaṇe saṅkocanavasena pavattanato. Paccayavisesavasena thāmajātena uddhaccena sahagataṃ saṃsaṭṭhanti uddhaccasahagataṃ, aññathā sabbampi akusalacittaṃ uddhaccasahagatamevāti. Pasaṭacittaṃ nāma ārammaṇe savisesaṃ vikkhepavasena visaṭabhāvena pavattanato.
Kilesavikkhambhanasamatthatāya vipulaphalatāya ca dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā uḷāracchandādīhi gataṃ paṭipannanti mahaggataṃ, taṃ pana rūpārūpabhūmigataṃ tato mahantassa loke abhāvato. Tenāha 『『rūpārūpāvacara』』nti. Tassa cettha paṭiyogī parittaṃ evāti āha 『『amahaggatanti kāmāvacara』』nti. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttaraṃ. Tappaṭipakkhena anuttaraṃ. Tadubhayaṃ upādāyupādāya veditabbanti āha 『『sauttaranti kāmāvacarantiādi. Paṭipakkhavikkhambhanasamatthena samādhinā sammadeva āhitaṃ samāhitaṃ. Tenāha 『『yassā』』tiādi. Yassāti yassa cittassa. Yathāvuttena samādhinā na samāhitanti asamāhitaṃ. Tenāha 『『ubhayasamādhirahita』』nti. Tadaṅgavimuttiyā vimuttaṃ, kāmāvacarakusalacittaṃ, vikkhambhanavimuttiyā vimuttaṃ, mahaggatacittanti tadubhayaṃ sandhāyāha 『『tadaṅgavikkhambhanavimuttīhi vimutta』』nti. Yattha tadubhayavimutti natthi, taṃ ubhayavimuttirahitanti gayhamāne lokuttaracittepi siyāsaṅkāti taṃ nivattanatthaṃ 『『samuccheda…pe… okāsova natthī』』ti āha. Okāsabhāvo ca sammasanacārassa adhippetattā veditabbo. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva.
Cittānupassanāvaṇṇanā niṭṭhitā.
Dhammānupassanā
Nīvaraṇapabbavaṇṇanā
- Pahātabbādidhammavibhāgadassanavasena pañcadhā dhammānupassanā niddiṭṭhāti ayamattho pāḷito eva viññāyatīti tamatthaṃ ulliṅgento 『『pañcavidhena dhammānupassanaṃ kathetu』』nti āha. Yadi evaṃ kasmā nīvaraṇādivaseneva niddiṭṭhanti? Vineyyajjhāsayato. Yesañhi veneyyānaṃ pahātabbadhammesu paṭhamaṃ nīvaraṇāni vibhāgena vattabbāni, tesaṃ vasenettha bhagavatā paṭhamaṃ nīvaraṇesu dhammānupassanā kathitā. Tathā hi kāyānupassanāpi samathapubbaṅgamā desitā, tato pariññeyyesu khandhesu, āyatanesu ca bhāvetabbesu bojjhaṅgesu, pariññeyyādivibhāgesu saccesu ca uttarā desanā, tasmā cettha samathabhāvanāpi yāvadeva vipassanatthā icchitā. Vipassanāpadhānā, vipassanābahulā ca satipaṭṭhānadesanāti tassā vipassanābhinivesavibhāgena desitabhāvaṃ vibhāvento 『『apicā』』tiādimāha. Tattha khandhāyatanadukkhasaccavasena missakapariggahakathanaṃ daṭṭhabbaṃ. Saññāsaṅkhārakkhandhapariggahampīti pi-saddena sakalapañcupādānakkhandhapariggahaṃ sampiṇḍeti itaresaṃ tadantogadhattā.
『『Kaṇhasukkadhammānaṃ yuganandhatā natthī』』ti pajānanakāle abhāvā 『『abhiṇhasamudācāravasenā』』ti vuttaṃ. Saṃvijjamānanti attano santāne upalabbhamānaṃ. Yathāti yenākārena, so pana 『『kāmacchandassa uppādo hotī』』ti vuttattā kāmacchandassa kāraṇākārova, atthato kāraṇamevāti āha 『『yena kāraṇenā』』ti. Ca-saddo vakkhamānatthasamuccayattho.
Tatthāti 『『yathā cā』』tiādinā vuttapade. Subhampīti kāmacchandopi. So hi attano gahaṇākārena 『『subha』』nti vutto, tenākārena pavattanakassa aññassa kāmacchandassa nimittattā 『『nimitta』』nti ca. Iṭṭhaṃ, iṭṭhākārena vā gayhamānaṃ rūpādi subhārammaṇaṃ. Ākaṅkhitassa hitasukhassa pattiyā anupāyabhūto manasikāro anupāyamanasikāro. Tanti ayonisomanasikāraṃ . Tatthāti tasmiṃ sabhāgahetubhūte, ārammaṇabhūte ca duvidhe subhanimitte. Āhāroti paccayo attano phalaṃ āharatīti katvā.
Asubhanti asubhajjhānaṃ uttarapadalopena, taṃ pana dasasu aviññāṇakaasubhesu ca kesādīsu saviññāṇakaasubhesu ca pavattaṃ daṭṭhabbaṃ. Kesādīsu hi saññā 『『asubhasaññā』』ti girimānandasutte (a. ni. 10.60) vuttā. Ettha ca catubbidhassa ayonisomanasikārassa, yonisomanasikārassa ca gahaṇaṃ niravasesadassanatthaṃ katanti daṭṭhabbaṃ, tesu pana asubhesu 『『subha』』nti, 『『asubha』』nti ca manasikāro idhādhippeto, tadanukūlattā pana itare pīti.
Ekādasasu asubhesu paṭikkūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā paṭipatti asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanā asubhabhāvanānuyogo. 『『Bhojane mattaññuno mitāhārassa thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyatī』』ti vadanti, ayameva ca attho niddesepi vuccati. Yo pana bhojanassa paṭikkūlataṃ, tabbipariṇāmassa tadādhārassa tassa ca upanissayabhūtassa ativiya jegucchataṃ, kāyassa ca āhāraṭṭhitikattaṃ sammadeva jānāti, so sabbaso bhojane pamāṇassa jānanena bhojanemattaññū nāma. Tādisassa hi kāmacchando pahīyateva.
Asubhakammikatissatthero dantaṭṭhidassāvī. Pahīnassāti vikkhambhanavasena pahīnassa. Ito paresupi evarūpesu ṭhānesu eseva nayo. Abhidhammapariyāyena (dha. sa. 1159, 1503) sabbopi lobho kāmacchandanīvaraṇanti āha 『『arahattamaggenā』』ti.
Paṭighampi purimuppannaṃ paṭighanimittaṃ parato uppajjanakassa paṭighassa kāraṇanti katvā.
Mejjati siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā, tassā mettāya. Appanāpi upacāropi vaṭṭati sādhāraṇavacanabhāvato. 『『Cetovimuttī』』ti vutte appanāva vaṭṭati appanaṃ appattāya paṭipakkhato suṭṭhu muccanassa abhāvato. Tanti yonisomanasikāraṃ. Tatthāti mettāya. Bahulaṃ pavattayatoti bahulīkāravato.
Sattesu mettāyanassa hitūpasaṃhārassa uppādanaṃ pavattanaṃ mettānimittassa uggaho, paṭhamuppanno mettāmanasikāro parato uppajjanakassa kāraṇabhāvato mettāmanasikārova mettānimittaṃ. Kammameva sakaṃ etesanti kammassakā, sattā, tabbhāvo kammassakatā, kammadāyādatā. Dosamettāsu yāthāvato ādīnavānisaṃsānaṃ paṭisaṅkhānaṃ vīmaṃsā idha paṭisaṅkhānaṃ. Mettāvihārikalyāṇamittavantatā idha kalyāṇamittatā. Odissakaanodissakadisāpharaṇānanti (odhisakaanodhisakadisāpharaṇānaṃ ma. ni. aṭṭha. 1.115) attaatipiyasahāyamajjhattaverivasena odissakatā, sīmāsambhede kate anodissakatā. Ekādidisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchāgāmādivasena vā odissakadisāpharaṇaṃ. Vihārādiuddesarahitaṃ puratthimādidisāvasena anodissakadisāpharaṇanti evaṃ dvidhā uggahaṇaṃ sandhāya 『『odissakaanodissakadisāpharaṇāna』』nti vuttaṃ. Uggahoti ca yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā. Tattha sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā, ekekasmiṃ averā hontu , abyāpajjhā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattito vīsatividhā anodissakapharaṇā mettā. Sabbā itthiyo, purisā, ariyā, anariyā, devā, manussā, vinipātikāti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsati vidhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā, ekekāya vā disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhiso pharaṇā veditabbā.
Yena ayonisomanasikārena aratiādikāni uppajjanti, so aratiādīsu ayonisomanasikāro. Tena nipphādetabbe hi idaṃ bhummaṃ. Esa nayo ito paresupi. Ukkaṇṭhitā pantasenāsanesu, adhikusaladhammesu ca uppajjanabhāvariñcanā. Kāyavinamanāti karajakāyassa virūpenākārena namanā. Līnākāroti saṅkocāpatti.
Kusaladhammapaṭipattiyā paṭṭhapanasabhāvatāya, tappaṭipakkhānaṃ visosanasabhāvatāya ca ārambhadhātuādito pavattavīriyanti āha 『『paṭhamārambhavīriya』』nti. Yasmā paṭhamārambhamattassa kosajjavidhamanaṃ, thāmagamanañca natthi, tasmā vuttaṃ 『『kosajjato nikkhantatāya tato balavatara』』nti . Yasmā pana aparāparuppattiyā laddhāsevanaṃ uparūpari visesaṃ āvahantaṃ ativiya thāmagatameva hoti, tasmā vuttaṃ 『『paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara』』nti.
Atibhojane nimittaggāhoti atibhojane thinamiddhassa nimittaggāho , ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ hoti, ettake na hotīti thinamiddhassa kāraṇākāraṇagāho hotīti attho. Byatirekavasena cetaṃ vuttaṃ, tasmā 『『ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ na hotī』』ti bhojane mattaññutā ca atthato dassitāti daṭṭhabbaṃ. Tenāha 『『catupañca…pe… na hotī』』ti. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ rattiyaṃ manasi karontassāpīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ 『『dhutaṅganissitasappāyakathāyapī』』ti.
Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti 『『avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato』』ti vuttaṃ.
Bahussutassa ganthato, atthato ca suttādīni vicārentassa tabbahulavihārino atthavedādipaṭilābhasabbhāvato vikkhepo na hotīti, yathāvidhipaṭipattiyā, yathānurūpapatikārappavattiyā ca katākatānusocanañca na hotīti 『『bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī』』ti āha. Yadaggena bāhusaccena uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetovūpasamakarattā uddhaccakukkuccappahānakārī vuttā. Vuddhattaṃ pana anapekkhitvā kukkuccavinodakā vinayadharā kalyāṇamittā vuttāti daṭṭhabbā. Vikkhepo ca pabbajitānaṃ yebhuyyena kukkuccahetuko hotīti 『『kappiyākappiyaparipucchābahulassā』』tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.
Tiṭṭhati pavattati etthāti ṭhānīyā vicikicchāya ṭhānīyā vicikicchāṭhānīyā, vicikicchāya kāraṇabhūtā dhammā, tiṭṭhatīti vā ṭhānīyā, vicikicchā ṭhānīyā etissāti vicikicchāṭhānīyā, atthato vicikicchā eva. Sā hi purimuppannā parato uppajjanakavicikicchāya sabhāgahetutāya asādhāraṇaṃ kāraṇaṃ.
Kusalākusalāti kosallasambhūtaṭṭhena kusalā, tappaṭipakkhato akusalā. Ye akusalā, te sāvajjā, asevitabbā, hīnā ca. Ye kusalā, te anavajjā, sevitabbā,paṇītā ca. Kusalā vā hīnehi chandādīhi āraddhā hīnā, paṇītehi paṇītā. Kaṇhāti kāḷakā cittassa apabhassarabhāvakaraṇā. Sukkāti odātā cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā. Sukkābhijātihetuto sukkā. Te eva sappaṭibhāgā. Kaṇhā hi ujuvipaccanīkatāya sukkasappaṭibhāgā, tathā sukkāpi itarehi. Atha vā kaṇhasukkā ca sappaṭibhāgā ca kaṇhasukkasappaṭibhāgā. Sukhā hi vedanā dukkhāya vedanāya sappaṭibhāgā, dukkhā ca vedanā sukhāya vedanāya sappaṭibhāgāti.
Kāmaṃ bāhusaccaparipucchakatāhi sabbāpi aṭṭhavatthukā vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā āha 『『tīṇi ratanāni ārabbhā』』ti. Ratanattayaguṇāvabodhe 『『satthari kaṅkhatī』』tiādi (dha. sa. 1008, 1123, 1167, 1241, 1263, 1270; vibha. 915) vicikicchāya asambhavoti. Vinaye pakataññutā 『『sikkhāya kaṅkhatī』』ti vuttāya vicikicchāya pahānaṃ karotīti āha 『『vinaye ciṇṇavasībhāvassāpī』』ti. Okappaniyasaddhāsaṅkhātaadhimokkhabahulassāti saddheyyavatthuno anupavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa, adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ, saddhāya vā ninnapoṇatāadhimutti adhimokkho.
Samudayavayāti samudayavayadhammā. Subhanimittaasubhanimittādīsūti 『『subhanimittādīsu asubhanimittādīsū』』ti ādi-saddo paccekaṃ yojetabbo. Tattha paṭhamena ādi-saddena paṭighanimittādīnaṃ saṅgaho, dutiyenamettācetovimuttiādīnaṃ. Sesamettha yaṃ vattabbaṃ, taṃ vuttanayameva.
Nīvaraṇapabbavaṇṇanā niṭṭhitā.
Khandhapabbavaṇṇanā
- Upādānehi ārammaṇakaraṇādivasena upādātabbā vā khandhā upādānakkhandhā.
Itirūpanti ettha iti-saddo idaṃ-saddena samānatthoti adhippāyenāha 『『idaṃ rūpa』』nti. Tayidaṃ sarūpaggahaṇabhāvato anavasesapariyādānaṃ hotīti āha 『『ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī』』ti. Itīti vā pakāratthe nipāto, tasmā 『『iti rūpa』』nti iminā bhūtupādādivasena yattako rūpassa pabhedo, tena saddhiṃ rūpaṃ anavasesato pariyādiyitvā dasseti. Sabhāvatoti ruppanasabhāvato, cakkhādivaṇṇādisabhāvato ca. Vedanādīsupīti ettha 『『ayaṃ vedanā, ettakā vedanā, na ito paraṃ vedanā atthīti sabhāvato vedanaṃ pajānātī』』tiādinā, sabhāvatoti ca 『『anubhavanasabhāvato, sātādisabhāvato cā』』ti evamādinā yojetabbaṃ. Sesaṃ vuttanayattā suviññeyyameva.
Khandhapabbavaṇṇanā niṭṭhitā.
Āyatanapabbavaṇṇanā
384.Chasu ajjhattikabāhiresūti 『『chasu ajjhattikesu chasu bāhiresū』』ti 『『chasū』』ti padaṃ paccekaṃ yojetabbaṃ. Kasmā panetāni ubhayāni chaḷeva vuttāni? Chaviññāṇakāyuppattidvārārammaṇavavatthānato. Cakkhuviññāṇavīthiyā pariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva ca ārammaṇaṃ, tathā itarāni itaresaṃ, chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadeso uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇaṃ. Cakkhatīti cakkhu, rūpaṃ assādeti, vibhāveti cāti attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittatāya raso jīvitaṃ, taṃ jīvitaṃ avhāyatīti jivhā. Kucchitānaṃ sāsavadhammānaṃ āyo uppattidesoti kāyo. Munāti ārammaṇaṃ vijānātīti mano. Rūpayati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpaṃ. Sappati attano paccayehi harīyati sotaviññeyyabhāvaṃ gamīyatīti saddo. Gandhayati attano vatthuṃ sūcetīti gandho. Rasanti taṃ sattā assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Attano sabhāvaṃ dhārentīti dhammā. Sabbāni pana āyānaṃ tananādiatthena āyatanāni. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. 2.510, 511, 512; visuddhi. ṭī. 2.510) vuttanayeneva veditabbo.
Cakkhuñcapajānātīti (dī. ni. 2.384; ma. ni. 1.117) ettha cakkhu nāma pasādacakkhu, na sasambhāracakkhu, nāpi dibbacakkhuādikanti āha cakkhupasādanti. Yaṃ sandhāya vuttaṃ 『『yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo』』ti. (Dha. sa. 596) ca-saddo vakkhamānatthasamuccayattho. Yāthāvasarasalakkhaṇavasenāti aviparītassa attano rasassa ceva lakkhaṇassa ca vasena, rūpesu āviñchanakiccassa ceva rūpābhighātārahabhūtapasādalakkhaṇassa ca daṭṭhukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇassa ca vasenāti attho. Atha vā yāthāvasarasalakkhaṇavasenāti yāthāvasarasavasena ceva lakkhaṇavasena ca, yāthāvasarasoti ca aviparītasabhāvo veditabbo. So hi rasīyati aviraddhapaṭivedhavasena assādīyati ramīyatīti 『『raso』』ti vuccati, tasmā salakkhaṇavasenāti vuttaṃ hoti. Lakkhaṇavasenāti aniccādisāmaññalakkhaṇavasena.
『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』ntiādīsu (ma. ni. 1.204, 400; ma. ni. 3.421, 425, 426; saṃ. ni. 2.43, 45; 2.4.60) samuditāniyeva rūpāyatanāni cakkhuviññāṇuppattihetu, na visuṃ visunti imassa atthassa jotanatthaṃ 『『rūpe cā』』ti puthuvacanaggahaṇaṃ, tāya eva ca desanāgatiyā kāmaṃ idhāpi 『『rūpe ca pajānātī』』ti vuttaṃ, rūpabhāvasāmaññena pana sabbaṃ ekajjhaṃ gahetvā bahiddhā catusamuṭṭhānikarūpañcāti ekavacanavasena attho. Sarasalakkhaṇa vasenāti cakkhuviññāṇassa visayabhāvakiccassa vasena ceva cakkhupaṭihananalakkhaṇassa vasena cāti yojetabbaṃ.
Ubhayaṃ paṭiccāti cakkhuṃ upanissayapaccayavasena paccayabhūtaṃ, rūpe ārammaṇādhipatiārammaṇūpanissayavasena paccayabhūte ca paṭicca. Kāmaṃ ayaṃ suttantasaṃvaṇṇanā, nippariyāyakathā nāma abhidhammasannissitā evāti abhidhammanayeneva saṃyojanāni dassento 『『kāmarāga…pe… avijjāsaṃyojana』』nti āha. Tattha kāmesu rāgo, kāmo ca so rāgo cāti vā kāmarāgo. So eva bandhanaṭṭhena saṃyojanaṃ. Ayañhi yassa saṃvijjati, taṃ puggalaṃ vaṭṭasmiṃ saṃyojeti bandhati iti dukkhena sattaṃ, bhavādike vā bhavantarādīhi, kammunā vā vipākaṃ saṃyojeti bandhatīti saṃyojanaṃ. Evaṃ paṭighasaṃyojaṃādīnampi yathārahamattho vattabbo. Sarasalakkhaṇavasenāti ettha pana sattassa vaṭṭato anissajjanasaṅkhātassa attano kiccassa ceva yathāvuttabandhanasaṅkhātassa lakkhaṇassa ca vasenāti yojetabbaṃ.
Bhavassādadiṭṭhissādanivattanatthaṃ kāmassādaggahaṇaṃ. Assādayatoti abhiramantassa. Abhinandatoti sappītikataṇhāvasena nandantassa. Padadvayenāpi balavato kāmarāgassa paccayabhūtā kāmarāguppatti vuttā. Esa nayo sesesupi. Aniṭṭhārammaṇeti ettha 『『āpāthagate』』ti vibhattivipariṇāmanavasena 『『āpāthagata』』nti padaṃ ānetvā sambandhitabbaṃ. Etaṃ ārammaṇanti etaṃ evaṃsukhumaṃ evaṃdubbibhāgaṃ ārammaṇaṃ. 『『Niccaṃ dhuva』』nti idaṃ nidassanamattaṃ. 『『Ucchijjissati vinassissatīti gaṇhato』』ti evamādīnampi saṅgaho icchitabbo. Paṭhamāya sakkāyadiṭṭhiyā anurodhavasena 『『satto nu kho』』ti, itarāya anurodhavasena 『『sattassa nu kho』』ti vicikicchato. Attattaniyādigāhānugatā hi vicikicchā diṭṭhiyā asati abhāvato. Bhavaṃ patthentassāti 『『īdise sampattibhave yasmā amhākaṃ idaṃ iṭṭhaṃ rūpārammaṇaṃ sulabhaṃ jātaṃ, tasmā āyatimpi ediso, ito vā uttaritaro sampattibhavo bhaveyyā』』ti bhavaṃ nikāmentassa. Evarūpanti evarūpaṃ rūpaṃ. Taṃsadise hi tabbohāravasenevaṃ vuttaṃ. Bhavati hi taṃsadisesu tabbohāro yathā 『『sā eva tittirī, tāni eva osadhānī』』ti. Usūyatoti usūyaṃ issaṃ uppādayato. Aññassa maccharāyatoti aññena asādhāraṇabhāvakaraṇena macchariyaṃ karoto. Sabbeheva yathāvuttehi navahi saṃyojanehi.
Tañca kāraṇanti subhanimittapaṭighanimittādivibhāgaṃ iṭṭhāniṭṭhādirūpārammaṇañceva tajjāyonisomanasikārañcāti tassa tassa saṃyojanassa kāraṇaṃ. Avikkhambhitāsamūhatabhūmiladdhuppannaṃ taṃ sandhāya 『『appahīnaṭṭhena uppannassā』』ti vuttaṃ. Vattamānuppannatā samudācāraggahaṇeneva gahitā. Yena kāraṇenāti yena vipassanāsamathabhāvanāsaṅkhātena kāraṇena . Tañhi tassa tadaṅgavasena ceva vikkhambhanavasena ca pahānakāraṇaṃ. Issāmacchariyānaṃ apāyagamanīyatāya paṭhamamaggavajjhatā vuttā. Yadi evaṃ 『『tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī』』ti (a. ni. 4.241) suttapadaṃ kathanti? Taṃ suttantapariyāyena vuttaṃ. Yathānulomasāsanā hi suttantadesanā, ayaṃ pana abhidhammanayena saṃvaṇṇanāti nāyaṃ dosoti. Oḷārikassāti thūlassa, yato abhiṇhasamuppattipariyuṭṭhānatibbatāva hoti. Aṇusahagatassāti vuttappakārābhāvena aṇubhāvaṃ sukhumabhāvaṃ gatassa. Uddhaccasaṃyojanassapettha anuppādo vuttoyevāti daṭṭhabbo yathāvuttasaṃyojanehi avinābhāvato. Ekatthatāya sotādīnaṃ sabhāvasarasalakkhaṇavasena pajānanā, tappaccayānaṃ saṃyojanānaṃ uppādādipajānanā ca vuttanayeneva veditabbāti dassento 『『eseva nayo』』ti atidisati.
Attano vā dhammesūti attano ajjhattikāyatanadhammesu, attano ubhayadhammesu vā. Imasmiṃ pakkhe ajjhattikāyatanapariggaṇhanenāti ajjhattikāyatanapariggaṇhanamukhenāti attho. Evañca anavasesato saparasantānesu āyatanānaṃ pariggaho siddho hoti. Parassavā dhammesūti etthāpi eseva nayo. Rūpāyatanassāti aḍḍhekādasappabhedassa rūpasabhāvassa āyatanassa rūpakkhandhe 『『vuttanayena nīharitabbo』』ti ānetvā sambandhitabbaṃ. Sesakkhandhesūti vedanāsaññāsaṅkhārakkhandhesu. Vuttanayenāti iminā atidesena rūpakkhandhe 『『āhārasamudayā』』ti viññāṇakkhandhe 『『nāmarūpasamudayā』』ti sesakhandhesu 『『phassasamudayā』』ti imaṃ visesaṃ vibhāveti, itaraṃ pana sabbattha samānanti khandhapabbe viya āyatanapabbepi lokuttaranivattanaṃ pāḷiyaṃ gahitaṃ natthīti vuttaṃ 『『lokuttaradhammā na gahetabbā』』ti. Sesaṃ vuttanayameva.
Āyatanapabbavaṇṇanā niṭṭhitā.
Bojjhaṅgapabbavaṇṇanā
385.Bujjhanakasattassāti kilesaniddāya paṭibujjhanakasattassa, ariyasaccānaṃ vā paṭivijjhanakasattassa. Aṅgesūti kāraṇesu, avayavesu vā . Udayavayañāṇuppattito paṭṭhāya sambodhipaṭipadāyaṃ ṭhito nāma hotīti āha 『『āraddhavipassakato paṭṭhāya yogāvacaroti sambodhī』』ti. Suttantadesanā nāma pariyāyakathā, ayañca satipaṭṭhānadesanā lokiyamaggavasena pavattāti vuttaṃ 『『yogāvacaroti sambodhī』』ti, aññathā 『『ariyasāvako』』ti vadeyya.
『『Satisambojjhaṅgaṭṭhānīyā』』ti padassa attho 『『vicikicchāṭṭhānīyā』』ti ettha vuttanayena veditabbo. Tanti yonisomanasikāraṃ. Tatthāti satiyaṃ, nipphādetabbe cetaṃ bhummaṃ.
Sati ca sampajaññañca satisampajaññaṃ. Atha vā satippadhānaṃ abhikkantādisātthakabhāvapariggaṇhanañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokārībhāvāvahattā satisambojjhaṅgassa uppādāya hoti. Yathā paccanīkadhammappahānaṃ, anurūpadhammasevanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavivajjanā, satokārīpuggalasevanā, tattha ca yuttappayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti 『『satisampajañña』』ntiādinā. Tissadattatthero nāma, yo bodhimaṇḍe suvaṇṇasalākaṃ gahetvā 『『aṭṭhārasasu bhāsāsu katarabhāsāya dhammaṃ kathemī』』ti parisaṃ pavāresi. Abhayattheroti dattābhayattheramāha.
Dhammānaṃ, dhammesu vā vicayo dhammavicayo, so eva sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. 『『Kusalākusalā dhammā』』tiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Tattha yonisomanasikārabahulīkāroti kusalādīnaṃ taṃtaṃsabhāvasarasalakkhaṇaādikassa yāthāvato avabujjhanavasena uppanno ñāṇasampayuttacittuppādo. So hi aviparītamanasikāratāya 『『yonisomanasikāro』』ti vutto, tadābhogatāya āvajjanāpi taggatikā eva, tassa abhiṇhaṃ pavattanaṃ bahulīkāro. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti paribrūhanāya.
Paripucchakatāti pariyogāhetvā pucchakabhāvo. Ācariye payirupāsitvā pañcapi nikāye saha aṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānabhūtaṃ, taṃ taṃ 『『idaṃ bhante kathaṃ, imassa ko attho』』ti khandhāyatanādiatthaṃ pucchantassa dhammavicayasambojjhaṅgo uppajjati. Tenāha 『『khandhadhātu…pe… bahulatā』』ti. Vatthūnaṃ visadabhāvakaraṇanti ettha cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ, tappaṭibaddhāni cīvarāni ca 『『vatthūnī』』ti adhippetāni, tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ 『『ajjhattikabāhirāna』』ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa, cittassa ca pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti vā-saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayo? Antarantarā pavattanakacittuppādavasenevaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍanattho, tena na kevalaṃ taṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā taṃnissitāparisuddhi viya visayassa aparisuddhatāya visayino aparisuddhiṃ dasseti.
Samabhāvakaraṇanti kiccato anūnādhikabhāvakaraṇaṃ. Saddheyyavatthusmiṃ paccayavasena adhimokkhakiccassa paṭutarabhāvena, paññāya avisadatāya, vīriyādīnañca sithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha 『『itarāni mandānī』』ti. Tatoti tasmā saddhindriyassa balavabhāvato , itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahova kiccaṃ paggahakiccaṃ, 『『kātuṃ na sakkotī』』ti ānetvā sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Vikkhepapaṭikkhepo, yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ. Kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ kārentānaṃ sahapavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ . Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyassa vatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti 『『ayaṃ imesaṃ dhammānaṃ sabhāvo』』ti parijānanavasena paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hotīti. Tena vuttaṃ 『『taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabba』』nti. Tathā amanasikārenāti yenākārena bhāvanaṃ anuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanāya ananuyuñjanatoti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato, vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito. Dutiyakappe pana yathā manasi karoto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena, vīriyādīnaṃ paṭukiccabhāvāvahena manasikārena saddhindriyaṃ tehi samarasaṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.
Vakkalittheravatthūti. So hi āyasmā saddhādhimuttatāya katādhikāro satthu rūpakāyadassanappasuto eva hutvā viharanto satthārā 『『kiṃ te vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī』』tiādinā (saṃ. ni. 3.87; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; a. ni. aṭṭha. 1.1.208; dha. pa. aṭṭha. 2.380; paṭi. ma. aṭṭha. 2.2.130; dha. sa. aṭṭha. 1007; theragā. aṭṭha. 2.vakkalittheragāthāvaṇṇanā) ovaditvā kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi, atha naṃ satthā yathānisinnova obhāsaṃ vissajjanena attānaṃ dassetvā –
『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti. (dha. pa. 381) –
Gāthaṃ vatvā 『『ehi vakkalī』』ti āha. So tena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi. Saddhāya balavabhāvato vipassanāvīthiṃ na otarati, taṃ ñatvā bhagavā tassa indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanaye ṭhatvā vipassanaṃ ussukkāpetvā maggappaṭipāṭiyā arahattaṃ pāpuṇi. Tenetaṃ vuttaṃ 『『vakkalittheravatthu cettha nidassana』』nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe.
Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiādibhāvanāya hāyati samādhipakkhiyattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ 『『passaddhaādibhāvanāya hāpetabba』』nti. Soṇattherassa vatthūti sukumārasoṇattherassa vatthu. (Mahāva. 242; a. ni. aṭṭha. 1.1.205) so hi āyasmā satthu santike kammaṭṭhānaṃ gahetvā sītavane viharanto 『『mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kilametvāpi samaṇadhammo kātabbo』』ti taṃ ṭhānacaṅkamameva adhiṭṭhāya padhānaṃ anuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ nāsakkhi. Satthā tattha gantvā vīṇūpamovādena ovaditvā vīriyasamatāyojanavīthiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yojetvā bhāvento vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ 『『soṇattherassa vatthu dassetabba』』nti. Sesesupīti satisamādhipaññindriyesupi.
Samatanti saddhāpaññānaṃ aññamaññaṃ anūnānadhikabhāvaṃ, tathā samādhivīriyānaṃ. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññaṃ nātivattanaṃ visesato icchitabbaṃ, yato nesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samarasatāya sati aññamaññūpatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhati. 『『Balavasaddho』』tiādi byatirekamukhena vuttasseva atthassa samatthanaṃ. Tassattho yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi avatthusmiṃ pasīdati seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto 『『deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī』』tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca sukkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati saññattiṃ na gacchati. Tenāha 『『bhesajjasamuṭṭhito viya rogo atekiccho hotī』』ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ visamabhāvo na atthāvaho, anatthāvahova, evaṃ, samādhivīriyānaṃ aññamaññaṃ visamabhāvo na atthāvaho, anatthāvahova, tathā na avikkhepāvaho, vikkhepāvahovāti. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Uddhaccaṃ abhibhavatīti etthāpi eseva nayo. Tadubhayanti saddhāpaññādvayaṃ, samādhivīriyadvayañca. Samaṃ kātabbanti samarasaṃ kātabbaṃ .
Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti 『『pathavī pathavīti manasikaraṇamattena kathaṃ jhānuppattī』』ti acintetvā 『『addhā sammāsambuddhena vuttavidhi ijjhissatī』』ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhippadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha 『『samatāyapī』』ti, samabhāvenāpīti attho. Appanāti lokiyappanā. Tathā hi 『『hotiyevā』』ti sāsaṅkaṃ vadati. Lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha 『『samathavipassanaṃ yuganandhaṃ bhāvetī』』ti (a. ni. 4.170; paṭi. ma. 2.5).
Yadi visesato saddhāpaññānaṃ, samādhivīriyānañca samatāva icchitā, kathaṃ satīti āha 『『sati pana sabbattha balavatī vaṭṭatī』』ti. Sabbatthāti līnuddhaccapakkhikesu pañcasu indriyesu. Uddhaccapakkhikekadese gaṇhanto 『『saddhāvīriyapaññāna』』nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi 『『kosajjapakkhikena samādhinā』』 icceva vuttaṃ, na 『『passaddhisamādhiupekkhāhī』』ti. Sāti sati. Sabbesu rājakammesu niyutto sabbakammiko. Tenāti tena sabbattha icchitabbaṭṭhena kāraṇena. Āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā sabbattha līne, uddhate ca citte icchitabbattā, sabbe vā līne, uddhate ca citte bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Cittanti kusalaṃ cittaṃ. Tassa hi sati paṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha 『『ārakkhapaccupaṭṭhānā』』tiādi.
Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha 『『samapaññāsa lakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā』』ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvaggahaṇanti āha 『『gambhīresu khandhādīsu pavattāya gambhīrapaññāyā』』ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha 『『gambhīrapaññāya pabhedapaccavekkhaṇā』』ti. Yathā sativepullappatto nāma arahā eva, evaṃ paññāvepullappattotipi so evāti āha 『『arahattamaggena bhāvanāpāripūrī hotī』』ti. Vīriyādīsupi eseva nayo.
『『Tattaṃ ayokhilaṃ hatthe gamentī』』tiādinā (ma. ni. 3.250, 267; a. ni. 3.36) vuttapañcavidhabandhanakammakāraṇā niraye nibbattasattassa yebhuyyena sabbapaṭhamaṃ karontīti, devadūtasuttādīsu tassa ādito vuttattā ca āha 『『pañcavidhabandhanakammakāraṇato paṭṭhāyā』』ti. Sakaṭavahanādikāleti ādi-saddena tadaññamanussehi, tiracchānehi ca vibādhiyamānakālaṃ saṅgaṇhāti. 『『Ekaṃ buddhantara』』nti idaṃ aparāparaṃ petesu eva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ ekaccatiracchānānaṃ viya tathā dīghāyukatāpi siyāti tathā vuttaṃ. Tathā hi 『『kālo nāgarājā catunnaṃ buddhānaṃ sammukhībhāvaṃ labhitvā ṭhito metteyyassapi bhagavato sammukhībhāvaṃ labhissatī』』ti vadanti, yaṃ tassa kappāyukatā vuttā.
Ānisaṃsadassāvinoti 『『vīriyāyatto eva sabbo lokuttaro, lokiyo ca visesādhigamo』』ti evaṃ vīriye ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ paṭipadaṃ, saha vipassanāya ariyamaggapaṭipāṭi , sattavisuddhiparamparā vā. Sā hi bhikkhuno vaṭṭaniyyānāya gantabbā paṭipadāti katvā gamanavīthi nāma. Kāyadaḷhībahuloti yathā tathā kāyassa daḷhīkammappasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍassa bhikkhāya paṭipūjanā piṇḍāpacāyanaṃ.
Nīharantoti pattathavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ attano vasanapaṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvā. Manussasampatti, dibbasampatti, nibbānasampattīti imā tisso sampattiyo. Dātuṃ sakkhissasīti 『『tayi katena dānamayena, veyyāvaccamayena ca puññakammena khettavisesabhāvūpagamanena aparāparaṃ devamanussasampattiyo, ante nibbānasampattiñca dātuṃ sakkhissasī』』ti thero attānaṃ pucchati. Sitaṃ karonto vāti 『『akiccheneva mayā vaṭṭadukkhaṃ samatikkanta』』nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.
Vippaṭipannanti jātidhammakuladhammādilaṅghanena asammāpaṭipannaṃ. Evaṃ yathā asammāpaṭipanno putto tāya eva asammāpaṭipattiyā kulasantānato bāhiro hutvā pitu santikā dāyajjassa na bhāgī, evaṃ. Kusītopi tena kusītabhāvena asammāpaṭipanno satthu santikā laddhabbaariyadhanadāyajjassa na bhāgī. Āraddhavīriyova labhati sammāpaṭipajjanato. Uppajjati vīriyasambojjhaṅgoti yojanā, evaṃ sabbattha.
Mahāti sīlādīhi guṇehi mahanto vipulo anaññasādhāraṇo. Taṃ panassa guṇamahattaṃ dasasahassilokadhātukampanena loke pākaṭanti dassento 『『satthuno hī』』tiādimāha.
Yasmā satthusāsane pabbajitassa pabbajjūpagamena sakyaputtassabhāvo sampajāyati, tasmā buddhaputtabhāvaṃ dassento 『『asambhinnāyā』』tiādimāha.
Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyadaḷhībahulānaṃ yāvadatthaṃ bhuñjitvā seyyasukhādianuyuñjanakānaṃ tiracchānakathikānaṃ puggalānaṃ dūrato vajjanā kusītapuggalaparivajjanā. 『『Divasaṃ caṅkamena nisajjāyā』』tiādinā (ma. ni. 1.423; 3.65; saṃ. ni. 4.120; mahāni. 161) bhāvanāraddhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālena kālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha 『『kucchiṃ pūretvā』』tiādi. Visuddhimagge (visuddhi. 1.64) pana jātimahattapaccavekkhaṇā, sabrahmacārīmahattapaccavekkhaṇāti idaṃ dvayaṃ na gahitaṃ, thinamiddhavinodanatā, sammappadhānapaccavekkhaṇatāti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā hoti lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya eva gahitaṃ hoti, vīriyuppādane yuttappayuttassa thinamiddhavinodanaṃ atthasiddhameva. Tattha thinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggalasevana- tadadhimuttatāpaṭipakkhavidhamanapaccayūpasaṃhāravasena, apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakā daṭṭhabbā.
Purimuppannā pīti parato uppajjanakapītiyā visesakāraṇasabhāgahetubhāvato 『『pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā』』ti vuttā, tassā pana bahuso pavattiyā puthuttaṃ upādāya bahuvacananiddeso. Yathā sā uppajjati, evaṃ paṭipatti tassā uppādakamanasikāro.
『『Buddhānussatī』』tiādīsu vattabbaṃ visuddhimagge (visuddhi. 1.123) vuttanayeneva veditabbaṃ.
Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ 『『yāva upacārā』』ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammaguṇe anussarantassāpi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti yojanā, evaṃ sesaanussatīsu. Pasādanīyasuttantapaccavekkhaṇāyañca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Saṅkhārānaṃ sappadesavūpasamepi nippadesavūpasame viya tathā paññāya pavattito bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti āha 『『samāpattiyā…pe… paccavekkhantassāpī』』ti. Tattha 『『vikkhambhitā kilesā』』ti pāṭho. Te hi na samudācarantīti. Iti-saddo kāraṇattho, yasmā na samudācaranti, tasmā taṃ nesaṃ asamudācāraṃ paccavekkhantassāti yojanā . Na hi kilese paccavekkhantassa bojjhaṅguppatti yuttā. Pasādanīyesu ṭhānesu pasādasinehābhāvena thūsasamahadayatā lūkhatā, sā tattha ādaragāravākaraṇena viññāyatīti āha 『『asakkaccakiriyāya saṃsūcitalūkhabhāve』』ti.
Kāyacittadarathavūpasamalakkhaṇā passaddhi eva yathāvuttabodhiaṅgabhūto passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa evaṃ uppādo hotīti yojanā.
Paṇītabhojanasevanatāti paṇītasappāyabhojanaseva natā . Utuiriyāpathasukhaggahaṇena sappāyautuiriyāpathaggahaṇaṃ daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Ahetukaṃ sattesu labbhamānaṃ sukhadukkhanti ayameko anto, issarādivisamahetukanti pana ayaṃ dutiyo. Ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahāya sāraddhakāyataṃ passaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati, eteneva sāraddhakāyapuggalaparivajjanapassaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.
Yathāsamāhitākārasallakkhaṇavasena gayhamāno purimuppanno samatho eva samathanimittaṃ. Nānārammaṇe paribbhamanena vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso, bhantatāpaccupaṭṭhāno ca vutto, ekaggatābhāvato byaggapaṭipakkhoti abyaggo, samādhi. So eva nimittanti pubbe viya vattabbaṃ. Tenāha 『『avikkhepaṭṭhena ca abyagganimitta』』nti.
Vatthuvisadakiriyā, indriyasamattapaṭipādanā ca paññāvahā vuttā, samādhānāvahāpi tā honti samādhānāvahabhāveneva paññāvahabhāvatoti vuttaṃ 『『vatthuvisada…pe… veditabbā』』ti.
Karaṇabhāvanākosallānaṃ avinābhāvato, rakkhanakosallassa ca taṃmūlakattā 『『nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā』』 icceva vuttaṃ. Kasiṇanimittassāti ca nidassanamattaṃ daṭṭhabbaṃ. Asubhanimittassāpi hi yassa kassaci jhānuppattinimittassa uggahaṇakosallaṃ nimittakusalatā evāti. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ , pamodavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuddharaṇaṃ. Vuttañhetaṃ bhagavatā –
『『Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjālitukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjālitunti. Evaṃ bhante』』ti (saṃ. ni. 5.234).
Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanāsamuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva. Āraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ, pamodubbilāvanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –
『『Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ bhante』』ti (saṃ. ni. 5.234).
Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanāsamuṭṭhāpanāti veditabbā, tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva. Samādhisambojjhaṅgassa anantaraṃ vakkhati. Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhapadhānaṃ, sīlaṃ adosapadhānaṃ, evaṃ bhāvanā amohapadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na janeti, tena taṃ nirassādaṃ hoti, tathā bhāvanāya sammadeva avīthipaṭipattiyā upasamasukhaṃ na vindati, tenāpi cittaṃ nirassādaṃ hoti. Tena vuttaṃ 『『paññāpayoga…pe… nirassādaṃ hotī』』ti. Tassa saṃveguppādanaṃ, pasāduppādanañca tikicchananti taṃ dassento 『『aṭṭha saṃvegavatthūnī』』tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ, duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādi aññamaññaṃ vibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ, tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāni. Ye pana sattā āhārūpajīvino, tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikādukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanāti ayaṃ bhāvanācittassa sampahaṃsitabbasamaye vuttanayena saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena tosanāti attho.
Sammāpaṭipattiṃ āgammāti līnuddhaccavirahena, samathavīthipaṭipattiyā ca sammā avisamaṃ sammadeva bhāvanāpaṭipattiṃ āgamma. 『『Alīna』』ntiādīsu kosajjapakkhikānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā, upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃsamathavīthipaṭipannaṃ. Tattha alīnatāya paggahe, anuddhatatāya niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhatatā hi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ, samappavattiyā vā alīnaṃ anuddhataṃ. Samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye bhāvanācittassa paggahaniggahasampahaṃsanesu abyāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya pekkhanā vuccati. Paṭipakkhavikkhambhanato, vipassanāya adhiṭṭhānabhāvūpagamanato ca upacārajjhānampi samādhāna kiccanipphattiyā puggalassa samāhitabhāvasādhanaṃ evāti tattha samadhurabhāvenāha 『『upacāraṃ vā appanaṃ vā』』ti.
Upekkhāsambojjhaṅgaṭṭhānīyā dhammāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayānusārena veditabbaṃ. Anurodhavirodhavippahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato. So ca majjhattabhāvo visayavasena duvidhoti āha 『『sattamajjhattatā saṅkhāramajjhattatā』』ti. Tadubhaye ca virujjhanaṃ passaddhisambojjhaṅgabhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassetuṃ 『『sattamajjhattatā』』tiādi vuttaṃ. Tenāha 『『sattasaṅkhārakelāyanapuggalaparivajjanatā』』ti. Upekkhāya hi visesato rāgo paṭipakkho. Tathā cāha 『『upekkhā rāgabahulassa visuddhimaggo』』ti (visuddhi. 1.267). Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ, attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhyāsamānatādassanatthaṃ. Saṅkhyā evettha samānā, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ, aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti na addhānakkhamaṃ na ciraṭṭhāyi, ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.
Mamāyatīti mamattaṃ karoti 『『mamā』』ti taṇhāya pariggayha tiṭṭhati.
Mamāyantāti mānaṃ dabbaṃ karontā.
Ayaṃ satipaṭṭhānadesanā pubbabhāgamaggavasena desitāti pubbabhāgiyabojjhaṅge sandhāyāha 『『bojjhaṅgapariggāhikā sati dukkhasacca』』nti. Sesaṃ vuttanayattā suviññeyyameva.
Bojjhaṅgapabbavaṇṇanā niṭṭhitā.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Catusaccapabbavaṇṇanā
386.Yathāsabhāvatoti aviparītasabhāvato. Bādhanakkhaṇato yo yo vā sabhāvo yathāsabhāvo, tato, ruppanādi kakkhaḷādisabhāvatoti attho. Janikaṃ samuṭṭhāpikanti pavattalakkhaṇassa dukkhassa janikaṃ nimittalakkhaṇassa samuṭṭhāpikaṃ. Purimataṇhanti yathāpariggahitassa dukkhassa nibbattito puretaraṃ siddhaṃ taṇhaṃ. Siddhe hi kāraṇe tassa phaluppatti. Ayaṃ dukkhasamudayoti pajānātīti yojanā. Ayaṃ dukkhanirodhoti etthāpi eseva nayo. Ubhinnaṃ appavattinti dukkhaṃ, samudayo cāti dvinnaṃ appavattinimittaṃ, tadubhayaṃ na pavatti etāyāti appavatti, asaṅkhatā dhātu. Dukkhaṃ dukkhasaccaṃ parijānāti pariññābhisamayavasena paricchindatīti dukkhaparijānano, ariyamaggo, taṃ dukkhaparijānanaṃ. Sesapadadvayepi iminā nayena attho veditabbo.
Dukkhasaccaniddesavaṇṇanā
388.Evaṃ vuttāti evaṃ uddesavasena vuttā. Sabbasattānaṃ pariyādānavacanaṃ byāpanicchāvasena āmeḍitaniddesabhāvato. Sattanikāyeti sattānaṃ nikāye, sattaghaṭe sattasamūheti attho. Devamanussādibhedāsu hi gatīsu bhummadevādikhattiyādihatthiādikhuppipāsikāditaṃtaṃjātivisiṭṭho sattasamūho sattanikāyo. Nippariyāyato khandhānaṃ paṭhamābhinibbatti jātīti katvā 『『jananaṃ jātī』』ti vatvā svāyaṃ uppādavikāro aparinipphanno yesu khandhesu icchitabbo, te teneva saddhiṃ dassetuṃ 『『savikārāna』』ntiādi vuttaṃ. Savikārānanti uppādasaṅkhātena vikārena savikārānaṃ. Jātiādīni hi tīṇi lakkhaṇāni dhammānaṃ vikāravisesāti. 『『Upasaggamaṇḍitavevacana』』nti iminā kevalaṃ upasaggena padavaḍḍhanaṃ katanti dasseti. Anupaviṭṭhākārenāti aṇḍakosaṃ, vatthikosañca ogāhanākārena. Nibbattisaṅkhātenāti āyatanānaṃ pāripūrisaṃsiddhisaṅkhātena.
Atha vā jananaṃ jātīti aparipuṇṇāyatanaṃ jātimāha. Sañjātīti sampuṇṇāyatanaṃ. Sampuṇṇā hi jāti sañjāti. Okkamanaṭṭhena okkantīti aṇḍajajalābujavasena jāti. Te hi aṇḍakosaṃ, vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbattīti saṃsedajaopapātikavasena. Te hi pākaṭā eva hutvā nibbattanti. Abhibyattā nibbatti abhinibbatti. 『『Jananaṃ jātī』』tiādi āyatanavasena, yonivasena ca dvīhi dvīhi padehi sabbasatte pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. 『『Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattī』』ti sattavasena vuttattā sammutikathā. Pātubhāvoti ettha iti-saddo ādiattho, pakārattho vā, tena 『『āyatanānaṃ paṭilābho』』ti imassa padassa saṅgaho daṭṭhabbo. Ayampi hi paramatthakathāti. Ekavokārabhavādīsūti ekacatupañcavokārabhavesu. Tasmiṃ khandhānaṃ pātubhāve sati. Āyatanānaṃ paṭilābhoti ekacatuvokārabhavesu dvinnaṃ dvinnaṃ āyatanānaṃ vasena, sesesu rūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ, navannaṃ, dasannaṃ, punadasannaṃ, ekādasannañca āyatanānaṃ vasena saṅgaho daṭṭhabbo. Pātubhavantāneva, na kutoci āgatāni. Paṭiladdhāni nāma honti sattasantānassa tassa saṃvijjamānattā. Āyatanānaṃ paṭilābhoti vā āyatanānaṃ attalābho veditabbo.
389.Sabhāvaniddesoti sarūpaniddeso. Sarūpañhetaṃ jiṇṇatāya, yadidaṃ 『『jarā』』ti, 『『vayohānīti vā. Jīraṇameva jīraṇatā, jīrantassa vā ākāro tā-saddena vuttoti āha 『『ākārabhāvaniddeso』』ti. Khaṇḍitadantā khaṇḍitā nāma uttarapadalopena. Yassa vikārassa vasena satto 『『khaṇḍito』』ti vuccati, taṃ khaṇḍiccaṃ. Tathā palitāni assa santīti 『『palito』』ti vuccati, taṃ pāliccaṃ. Valittacatāya vā vali taco assāti valittaco.
Phalūpacārenāti phalavohārena.
- Cavanameva cavanatā, cavantassa vā ākāro tā-saddena vutto. Khandhā bhijjantīti ekabhavapariyāpannassa khandhasantānassa pariyosānabhūtā khandhā bhijjanti, teneva bhedena nirodhanaṃ adassanaṃ gacchanti, tasmā bhedo antaradhānaṃ maraṇaṃ. Maccumaraṇanti maccusaṅkhātaṃ ekabhavapariyāpannajīvitindriyupacchedabhūtaṃ maraṇaṃ. Tenāha 『『na khaṇikamaraṇa』』nti. 『『Maccu maraṇa』』nti samāsaṃ akatvā yo 『『maccū』』ti vuccati bhedo, yañca maraṇaṃ pāṇacāgo, idaṃ vuccati maraṇanti visuṃ sambandho na na yujjati. Kālakiriyāti maraṇakālo, anatikkamanīyattā visesena 『『kālo』』ti vuttoti tassa kiriyā, atthato cutikhandhānaṃ bhedappattiyeva, kālassa vā antakassa kiriyāti yā loke vuccati, sā cuti, maraṇanti attho. Ayaṃ sabbāpi sammutikathāva 『『yaṃ tesaṃ tesaṃ sattāna』』ntiādinā sattavasena vuttattā. Ayaṃ paramatthakathā paramatthato labbhamānānaṃ ruppanādisabhāvānaṃ dhammānaṃ vinassanajotanābhāvato.
Attāti bhavati ettha cittanti attabhāvo, khandhasamūho, tassa nikkhepo nikkhipanaṃ, pātanaṃ vināsoti attho. Aṭṭhakathāyaṃpana 『『maraṇaṃ pattassā』』tiādinā nikkhepahetutāya patanaṃ 『『nikkhepo』』ti phalūpacārena vuttanti dasseti. 『『Khandhānaṃ bhedo』』ti pabandhavasena pavattamānassa dhammasamūhassa vināsajotanāti ekadesato paramatthakathā, 『『jīvitindriyassa upacchedo』』ti panettha na koci vohāraleso pīti āha 『『jīvitindriyassa upacchedo pana sabbākārato paramatthato maraṇa』』nti. Evaṃ santepi yassa khandhabhedassa pavattattā 『『tisso mato, phusso mato』』ti vohāro hoti, so bhedo khandhappabandhassa anupacchinnatāya 『『sammutimaraṇa』』nti vattabbataṃ arahatīti āha 『『etadeva sammutimaraṇantipi vuccatī』』ti. Tenāha 『『jīvitindriyupacchedameva hī』』tiādi. Sabbaso pabandhasamucchedo hi samucchedamaraṇanti.
391.Byasanenāti anatthena. 『『Dhammapaṭisambhidā』』tiādīsu (vibha. 721) viya dhamma-saddo hetupariyāyoti āha 『『dukkhakāraṇenā』』ti. Socananti lakkhitabbatāya socanalakkhaṇo. Socitassa socanakassa puggalassa, cittassa vā bhāvo socitabhāvo. Abbhantareti attabhāvassa anto. Attano lūkhasabhāvatāya sosento. Thāmagamanena samantato sosanavasena parisosento.
392.『『Ādissa ādissa devanti paridevanti etenāti ādevo』』ti ādevana-saddaṃ katvā assumocanādivikāraṃ āpajjantānaṃ tabbikārāpattiyā so saddo kāraṇabhāvena vutto. Taṃtaṃ vaṇṇanti taṃ taṃ guṇaṃ. Tassevāti ādevaparidevasseva. Bhāvaniddesāti 『『ādevitattaṃ paridevitatta』』nti bhāvaniddesā.
-
Nissayabhūto kāyo etassa atthīti kāyikaṃ. Tenāha 『『kāyapasādavatthuka』』nti. Dukkaraṃ khamanaṃ etassāti dukkhamanaṃ, so eva attho sabhāvoti dukkhamanaṭṭho, tena. Sātavidhuratāya asātaṃ.
-
Cetasi bhavanti cetasikaṃ, taṃ pana yasmā cittena samaṃ pakārehi yuttaṃ, tasmā āha 『『cittasampayutta』』nti.
-
Sabbavisayapaṭipattinivāraṇavasena samantato sīdanaṃ saṃsīdanaṃ. Uṭṭhātumpi asakkuṇeyyatākaraṇavasena atibalavaṃ, virūpaṃ vā sīdanaṃ visīdanaṃ. Cittakilamathoti visīdanākārena cittassa parikhedo. Upāyāso, sayaṃ na dukkho dosattā, saṅkhārakkhandhapariyāpannadhammantarattā vā. Ye pana domanassameva 『『upāyāso』』ti vadeyyuṃ, te 『『upāyāso tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto』』ti (dhātu. 249). Imāya pāḷiyā paṭikkhipitabbā. Upa-saddo bhusatthoti āha 『『balavataraṃ āyāso upāyāso』』ti. Dhammamattatādīpano bhāvaniddeso dhammato aññassa kattuabhāvajotano, asati ca kattari tena kattabbassa, pariggahetabbassa ca abhāvo evāti āha 『『attattaniyābhāvadīpakābhāvaniddesā』』ti.
398.Jātidhammānanti ettha dhamma-saddo pakatipariyāyoti āha 『『jātisabhāvāna』』nti, jāyanapakatikānanti vuttaṃ hoti. Maggabhāvanāya maggabhāvanicchāhetukatā icchitabbāti tādisaṃ icchaṃ nivattento 『『vinā maggabhāvana』』nti āha. Aparo nayo na kho panetanti yametaṃ 『『aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā』』ti evaṃ pahīnasamudayesu ariyesu vijjamānaṃ ajātidhammattaṃ, parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ icchantassāpi maggabhāvanāya vinā appattabbato , anicchantassāpi bhāvanāya pattabbato na icchāya pattabbaṃ nāma hotīti evamettha attho daṭṭhabbo. Vakkhamānatthasampiṇḍanattho pi-saddoti āha 『『upari sesāni upādāya pi-kāro』』ti. Yanti hetuatthe karaṇe paccattavacananti āha 『『yenapi dhammenā』』ti. Hetuattho hi ayaṃ dhamma-saddo , alabbhaneyyabhāvo ettha hetu veditabbo. Tanti vā icchitassa vatthuno alabbhanaṃ, evamettha 『『yampīti yenapī』』ti vibhattivipallāsena attho vutto. Yadā pana yaṃ-saddo 『『iccha』』nti etaṃ apekkhati, tadā alābhavisiṭṭhā icchā vuttā hoti. Yadā pana 『『na labhatī』』ti etaṃ apekkhati, tadā icchāvisiṭṭho alābho vutto hoti, so pana atthato añño dhammo natthi, tathāpi alabbhaneyyavatthugatā icchāva vuttā hoti. Sabbatthāti 『『jarādhammāna』』ntiādinā āgatesu sabbavāresu.
Samudayasaccaniddesavaṇṇanā
400.Punabbhavakaraṇaṃ punobbhavo uttarapadalopaṃ katvā mano-saddassa viya purimapadassa o-kārantatā daṭṭhabbā. Atha vā sīlanaṭṭhena ika-saddena gamitatthattā kiriyāvācakassa saddassa adassanaṃ daṭṭhabbaṃ yathā 『『asūpabhakkhanasīlo asūpiko』』ti. Sammohavinodaniyaṃ pana 『『punabbhavaṃ deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobbhavikā』』ti (vibha. aṭṭha. 203) attho vutto so 『『taddhitā』』 iti bahuvacananiddesato, vicittattā vā taddhitavuttiyā, abhidhānalakkhaṇattā vā taddhitānaṃ tesupi atthesu ponobbhavikasaddasiddhi sambhaveyyāti katvā vutto. Tattha kammunā sahajātā punabbhavaṃ deti, asahajātā kammasahāyabhūtā punabbhavāya saṃvattati, duvidhāpi punappunaṃ bhave nibbattetīti daṭṭhabbā. Nandanaṭṭhena, rañjanaṭṭhena ca nandīrāgo, yo ca nandīrāgo, yā ca taṇhāyanaṭṭhena taṇhā, ubhayametaṃ ekatthaṃ, byañjanameva nānanti taṇhā 『『nandīrāgena saddhiṃ atthato ekattameva gatā』』ti vuttā. Tabbhāvattho hettha saha-saddo 『『sanidassanā dhammā』』tiādīsu (dha. sa. dukamātikā 9) viya. Tasmā nandīrāgasahagatāti nandīrāgabhāvaṃ gatā sabbāsupi avatthāsu nandīrāgabhāvassa apaccakkhāya vattanatoti attho. Rāgasambandhena uppannassāti vuttaṃ. Rūpārūpabhavarāgassa visuṃ vuccamānattā kāmabhave eva bhavapatthanuppatti vuttāti veditabbā.
Tasmiṃ tasmiṃ piyarūpe paṭhamuppattivasena 『『uppajjatī』』ti vuttaṃ, punappunaṃ pavattivasena 『『nivisatī』』ti. Pariyuṭṭhānānusayavasena vā uppattinivesā yojetabbā. Sampattiyanti manussasobhagge, devatte ca. Attano cakkhunti savatthukaṃ cakkhuṃ vadati, sapasādaṃ vā maṃsapiṇḍaṃ. Vippasannaṃ pañcapasādanti parisuddhasuppasannanīlapītalohitakaṇhaodātavaṇṇavantaṃ. Rajatapanāḷikaṃ viya chiddaṃ abbhantare odātattā. Pāmaṅgasuttaṃ viya ālambakaṇṇabaddhaṃ. Tuṅgā uccā dīghā nāsikā tuṅganāsā, evaṃ laddhavohāraṃ attano ghānaṃ. 『『Laddhavohārā』』ti vā pāṭho, tasmiṃ sati tuṅgā nāsā yesaṃ te tuṅganāsā, evaṃ laddhavohārā sattā attano ghānanti yojanā kātabbā. Jivhaṃ…pe… maññanti vaṇṇasaṇṭhānato, kiccato ca. Kāyaṃ…pe… maññanti ārohapariṇāhasampattiyā. Manaṃ…pe… maññanti atītādiatthacintanasamatthaṃ. Attanā paṭiladdhāni ajjhattañca sarīragandhādīni, bahiddhā ca vilepanagandhādīni. Uppajjamānā uppajjatīti yadā uppajjamānā hoti, tadā ettha uppajjatīti sāmaññena gahitā uppādakiriyā lakkhaṇabhāvena vuttā, visayavisiṭṭhā ca lakkhitabbabhāvena. Na hi sāmaññavisesehi nānattavohāro na hotīti. Uppajjamānāti vā anicchito uppādo hetubhāvena vutto, uppajjatīti nicchito phalabhāvena yadi uppajjamānā hoti, ettha uppajjatīti.
Nirodhasaccaniddesavaṇṇanā
- 『『Sabbāni nibbānavevacanānevā』』ti vatvā tamatthaṃ pākaṭataraṃ kātuṃ 『『nibbānañhī』』tiādi āraddhaṃ. Tattha āgammāti nimittaṃ katvā. Nibbānahetuko hi taṇhāya asesavirāganirodho. Khayagamanavasena virajjati. Appavattigamanavasena nirujjhati. Anapekkhatāya cajanavasena, hānivasena vā cajīyati. Puna yathā nappavattati, tathā dūra khipanavasena paṭinissajjīyati. Bandhanabhūtāya mocanavasena muccati. Asaṃkilesavasena na allīyati. Kasmā panetaṃ nibbānaṃ ekameva samānaṃ nānānāmehi vuccatīti? Paṭipakkhanānatāyāti dassento 『『ekameva hī』』tiādimāha. Saṅkhatadhammavidhurasabhāvattā nibbānassa nāmānipi guṇanemittikattā saṅkhatadhammavidhurāneva hontīti vuttaṃ 『『sabbasaṅkhatānaṃ nāmapaṭipakkhavasenā』』ti. Asesaṃ virajjati taṇhā etthāti asesavirāgoti. Esa nayo sesesupi. Ayaṃ pana viseso – natthi etassa uppādo, na vā etasmiṃ adhigate puggalassa uppādoti anuppādo, asaṅkhatadhammo. 『『Appavatta』』ntiādīsupi iminā nayena attho veditabbo. Āyūhanaṃ samudayo, tappaṭipakkhavasena anāyūhanaṃ.
Taṇhā appahīne sati yattha uppajjati, pahāne pana sati tattha tatthevassā abhāvo sudassitoti āha 『『tattheva abhāvaṃ dassetu』』nti. Apaññattinti apaññāpanaṃ, 『『titta alābu atthī』』ti vohārābhāvaṃ vā. Tittaalābuvalliyā appavattiṃ icchanto puriso viya ariyamaggo, tassa tassā appavattininnacittassa mūlacchedanaṃ viya maggassa nibbānārammaṇassa taṇhāya pahānaṃ, tadappavatti viya taṇhāya appavattibhūtaṃ nibbānaṃ daṭṭhabbaṃ.
Dutiyaupamāyaṃ dakkhiṇadvāraṃ viya nibbānaṃ, coraghātakā viya maggo. Dakkhiṇadvāre ghātitāpi corā pacchā 『『aṭaviyaṃ corā ghātitā』』ti vuccanti, evaṃ nibbānaṃ āgamma niruddhāpi taṇhā 『『cakkhādīsu niruddhā』』ti vuccati tattha kiccakaraṇābhāvatoti daṭṭhabbaṃ. Purimā vā upamā maggena niruddhāya 『『piyarūpasātarūpesu niruddhā』』ti vattabbatādassanatthaṃ vuttā, pacchimā nibbānaṃ āgamma niruddhāya 『『piyarūpasātarūpesu niruddhā』』ti vattabbatādassanatthaṃ vuttāti ayaṃ etāsaṃ viseso.
Maggasaccaniddesavaṇṇanā
402.Aññamaggapaṭikkhepanatthanti titthiyehi parikappitassa maggassa dukkhanirodhagāminipaṭipadābhāvapaṭikkhepanatthaṃ, aññassa vā maggabhāvapaṭikkhepo aññamaggapaṭikkhepo, tadatthaṃ. 『『Aya』』nti pana attano, tesu ca bhikkhūsu ekaccānaṃ paccakkhabhāvato āsannapaccakkhavacanaṃ. Ārakattāti niruttinayena ariyasaddasiddhimāha. Ariyabhāvakarattāti ariyakaraṇo ariyoti uttarapadalopena, puggalassa ariyabhāvakarattā ariyaṃ karotīti vā ariyo, ariyaphalapaṭilābhakarattā vā ariyaṃ phalaṃ labhāpeti janetīti ariyo. Purimena cettha attano kiccavasena, pacchimena phalavasena ariyanāmalābho vuttoti daṭṭhabbo. Catusaccapaṭivedhāvahaṃ kammaṭṭhānaṃ catusaccakammaṭṭhānaṃ, catusaccaṃ vā uddissa pavattaṃ bhāvanākammaṃ yogino sukhavisesānaṃ ṭhānabhūtanti catusaccakammaṭṭhānaṃ. Purimāni dve saccānivaṭṭaṃ pavattihetubhāvato. Pacchimāni vivaṭṭaṃ nivattitadadhigamupāyabhāvato. Vaṭṭe kammaṭṭhānābhiniveso sarūpato pariggahasabbhāvato. Vivaṭṭe natthi avisayattā, visayatte ca payojanābhāvato. Purimāni dve saccāni uggaṇhitvāti sambandho. Kammaṭṭhānapāḷiyā hi tadatthasallakkhaṇena vācuggatakaraṇaṃ uggaho. Tenāha 『『vācāya punappunaṃ parivattento』』ti. Iṭṭhaṃ kantanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvoyeva ca tattha kammakaraṇaṃ daṭṭhabbaṃ.
Ekapaṭivedhenevāti ekañāṇeneva paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā visayassa adhigamasaṅkhāto avabodho. 『『Idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo』』ti paricchinditvā jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho, tena. Idañca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vuttaṃ, na pana maggañāṇassa 『『idaṃ dukkha』』ntiādinā (ma. ni. 2.484; 3.104) pavattanato. Pahīnassa puna appahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho, tena. Ayampi yasmiṃ kilese appahīyamāne maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa kilesassa paṭighātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyaṃ paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ 『『idaṃ ta』』nti yathāsabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho, tena. Ayaṃ panassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāventameva pavattatīti evaṃ vutto. Bhāvanā uppādanā, vaḍḍhanā ca. Tattha paṭhamamagge uppādanaṭṭhena, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayathāpi veditabbaṃ. Paṭhamamaggepi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti vaḍḍhanaṭṭhena bhāvanā sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato, puggalantarabhāvasādhanato ca uppādanaṭṭhena bhāvanā sakkā viññātuṃ, sā eva vuttanayena paṭivedhoti bhāvanāpaṭivedho, tena. Ayampi hi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattimeva gahetvā vutto.
Tiṭṭhantu tāva yathādhigatā maggadhammā, yathāpavattesu phaladhammesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti. Tenevāha 『『diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo』』ti (mahāva. 18; dī. ni. 1.299; ma. ni. 2.69) yato sacassa dhammatāsañcoditā yathādhigatasaccadhammālambaniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti, dukkhasaccammopi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā 『『pariññābhisamayenā』』tiādīsupi vibhāvetabbā. Ekābhisamayena abhisametīti etthāha vitaṇḍavādī 『『ariyamaggañāṇaṃ catūsu saccesu nānābhisamayavasena kiccakara』』nti, so abhidhamme (kathā. 274) odhisokathāya saññāpetabbo. Idāni tameva ekābhisamayaṃ vitthāravasena vibhāvetuṃ 『『evamassā』』tiādi vuttaṃ. 『『Pubbabhāge…pe… paṭivedho hotī』』ti kasmā vuttaṃ, nanu paṭivedho pubbabhāgiyo na hotīti? Saccametaṃ nippariyāyato, idha pana uggahādivasena pavatto avabodho pariyāyato tathā vutto. Paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ 『『paṭivedho』』ti vuttaṃ, na paṭivijjhanasabhāvaṃ. Kiccatoti pubbabhāgehi dukkhādiñāṇehi kātabbakiccassa idha nipphattito, imasseva vā ñāṇassa dukkhādippakāsanakiccato, pariññāditoti attho. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. Sāti paccavekkhaṇā. Idhāti imasmiṃ ṭhāne. Uggahādīsu vuccamānesu na vuttā anavasarattā. Adhigame hi sati tassā siyā avasaro.
Taṃyeva hi anavasaraṃ dassetuṃ 『『imassa cā』』tiādi vuttaṃ. Pubbe pariggahatoti kammaṭṭhānapariggahato pubbe. Uggahādivasena saccānaṃ pariggaṇhanañhi pariggaho. Tathā tāni pariggaṇhanato manasikāradaḷhatāya pubbabhāgiyā dukkhapariññādayo honti yevāti āha 『『pariggahato paṭṭhāya hotī』』ti. Aparabhāgeti maggakkhaṇe. Duddasattāti attano pavattikkhaṇavasena pākaṭānipi pakatiñāṇena sabhāvarasato daṭṭhuṃ asakkuṇeyyattā. Gambhīreneva ca bhāvanāñāṇena, tathāpi matthakappattena ariyamaggañāṇeneva yāthāvato passitabbattā gambhīrāni. Tenāha 『『lakkhaṇapaṭivedhato pana ubhayampi gambhīra』』nti. Itarāni asaṃkiliṭṭhaasaṃkilesikatāya accantasukhappattāya anuppattibhavatāya, anuppannapubbatāya ca pavattivasena apākaṭattā ca paramagambhīrattā, tathā paramagambhīrañāṇeneva passitabbatāya pakatiñāṇena daṭṭhuṃ na sakkuṇeyyānīti duddasāni. Tenāha 『『itaresaṃ panā』』tiādi. Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ, dukkarataratañca upamāhi dasseti 『『bhavaggaggahaṇattha』』ntiādinā. Paṭivedhakkhaṇeti ariyassa maggassa catusaccasampaṭivedhakkhaṇe. Ekameva taṃ ñāṇanti dukkhādīsu pariññādikiccasādhanavasena ekameva taṃ maggañāṇaṃ hoti.
Imesu tīsu ṭhānesūti imesu viramitabbatāvasena jotitesu tīsu kāmabyāpādavihiṃsāvitakkavatthūsu. Visuṃ visuṃ uppannassa tividhaakusalasaṅkappassa. Padapacchedatoti ettha gatamaggo 『『pada』』nti vuccati, yena ca upāyena kāraṇena kāmavitakko uppajjati, so tassa gatamaggoti tassa pacchedo ghāto padapacchedo, tato padapacchedato. Anuppattidhammatāpādanaṃ anuppattisādhanaṃ, tassa vasena. Maggakiccasādhanena maggaṅgaṃ pūrayamāno ekova tividhakiccasādhano kusalasaṅkappo uppajjati. Tividhākusalasaṅkappasamucchedanameva hettha tividhakiccasādhanaṃ daṭṭhabbaṃ. Iminā nayena 『『imesu catūsu ṭhānesū』』tiādīsupi attho veditabbo.
Musāvādāveramaṇiādayoti ettha yasmā sikkhāpadavibhaṅge (vibha. 703) viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānīti āgatānīti tattha padhānānaṃ viraticetanānaṃ vasena 『『viratiyopi honti cetanāyopī』』ti (vibha. aṭṭha. 703) sammohavinodaniyaṃ vuttaṃ, tasmā keci 『『ādi-saddena na kevalaṃ pisuṇavācā veramaṇiādīnaṃyeva saṅgaho, atha kho tādisānaṃ cetanānampi saṅgaho』』ti vadanti, taṃ pubbabhāgavasena vuccamānattā yujjeyya, musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā, maggakkhaṇe pana viratiyova icchitabbā cetanānaṃ amaggaṅgattā. Ekassa ñāṇassa dukkhādiñāṇatā viya, ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyaṃ aṅgattayatāsiddhito ca.
Bhikkhussa ājīvahetukaṃ kāyavacīduccaritaṃ nāma ayoniso āhārapariyesanahetukameva siyāti āha 『『khādanīya…pe… duccarita』』nti. Kāyavacīduccaritaggahaṇañca kāyavacīdvāreyeva ājīvapakopo, na manodvāreti dassanatthaṃ. Tenāha 『『imesuyeva sattasu ṭhānesū』』ti.
Anuppannānanti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannānaṃ. Aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā dhammā nāma na santi. Tenāha 『『ekasmiṃ bhave』』tiādi. Yasmiṃ bhave ayaṃ imaṃ vīriyaṃ ārabhati, tasmiṃ ekasmiṃ bhave.Janetīti uppādeti. Tādisaṃ chandaṃ kurumāno evaṃ chandaṃ janeti nāma. Vāyāmaṃ karotīti payogaṃ parakkamaṃ karoti. Vīriyaṃpavattetīti kāyikacetasikavīriyaṃ pakārato vatteti. Vīriyena cittaṃ paggahitaṃ karotīti teneva sahajātavīriyena cittaṃ ukkhipento kosajjapātato nisedhanena paggahitaṃ karoti. Padahanaṃ pavattetīti padhānaṃ vīriyaṃ karoti. Paṭipāṭiyā panetāni cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.
Uppannapubbānanti sadisavohārena vuttaṃ. Bhavati hi taṃsadisesu tabbohāro yathā 『『sā eva tittiri, tāni eva osadhānī』』ti. Tenāha 『『idāni tādise』』ti. Uppannānanti 『『anuppannā』』ti avattabbataṃ āpannānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānanti ettha kusalāti uttarimanussadhammā adhippetā, tesañca uppādo nāma adhigamo paṭilābho, tappaṭikkhepena anuppādo appaṭilābhoti āha 『『appaṭiladdhānaṃ paṭhamajjhānādīna』』nti. 『『Ṭhitiyā vīriyaṃ ārabhatī』』ti vutte na khaṇaṭhiti adhippetā tadatthaṃ vīriyārabbhena payojanābhāvato, atha kho pabandhaṭhiti adhippetāti āha 『『punappunaṃ uppattipabandhavasena ṭhitattha』』nti. Sammussanaṃ paṭipakkhadhammavasena adassanamupagamananti tappaṭikkhepena asammussanaṃ asammosoti āha 『『asammosāyāti avināsanattha』』nti. Bhiyyobhāvo punappunaṃ bhavanaṃ, so pana uparūpari uppattīti āha 『『uparibhāvāyā』』ti. Vepullaṃ abhiṇhappavattiyā paguṇabalavabhāvāpattīti vuttaṃ 『『vepullāyāti vipulabhāvāyā』』ti, mahantabhāvāyāti attho. Bhāvanāya paripūraṇatthanti jhānādibhāvanāparibrūhanatthaṃ.
Catūsuṭhānesūti anuppannākusalānuppādanādīsu catūsu ṭhānesu. Kiccasādhanavasenāti catubbidhassapi kiccassa ekajjhaṃ nipphādanavasena.
Jhānāni pubbabhāgepi maggakkhaṇepi nānāti yadipi samādhiupakārakehi abhiniropanānumajjanasampiyāyanabrūhanasantasukhasabhāvehi vitakkādīhi sampayogabhedato bhāvanātisayappavattānaṃ catunnaṃ jhānānaṃ vasena sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāppahānacatusatikiccaṃ, eko samādhi catujhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhi eva maggakkhaṇe pīti attho. Nānāmaggavasenāti paṭhamamaggādinānāmaggavasena jhānāni nānā. Dutiyādayopi maggā dutiyādīnaṃ jhānānaṃ. Ayaṃ panassāti ettha maggabhāvena catubbidhampi ekattena gahetvā 『『assā』』ti vuttaṃ, assa maggassāti attho. Ayanti pana ayaṃ jhānavasena sabbasadisasabbāsadisekaccasadisatā viseso.
Pādakajjhānaniyamena hotīti idha pādakajjhānaniyamaṃ dhuraṃ katvā vuttaṃ, yathā cettha, evaṃ sammohavinodaniyampi (vibha. aṭṭha. 205). Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) pana vipassanāniyamo vutto sabbavādāvirodhato, idha pana sammasitajjhānapuggalajjhāsayavādanivattanato pādakajjhānaniyamo vutto. Vipassanāniyamo pana sādhāraṇattā idhāpi na paṭikkhittoti daṭṭhabbo. Aññe ca ācariyavādā parato vakkhamānā vibhajitabbāti yathāvuttameva tāva pādakajjhānaniyamaṃ vibhajanto āha 『『pādakajjhānaniyamena tāvā』』ti. Paṭhamajjhāniko hoti, yasmā āsannapadese vuṭṭhitasamāpatti maggassa attano sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa. Paripuṇṇāneva hontīti aṭṭha satta ca hontīti attho. Satta honti sammāsaṅkappassa abhāvato. Cha honti pītisambojjhaṅgassa abhāvato. Maggaṅgabojjhaṅgānaṃ sattachabhāvaṃ atidisati 『『esa nayo』』ti. Arūpe catukkapañcakajjhānaṃ…pe… vuttaṃ aṭṭhasāliniyanti adhippāyo. Nanu tattha 『『arūpe tikacatukkajjhānaṃ uppajjatī』』ti (dha. sa. aṭṭha. 350) vuttaṃ , na 『『catukkapañcakajjhāna』』nti? Saccametaṃ, yesu pana saṃsayo atthi, tesaṃ uppattidassanena , tena atthato 『『catukkapañcakajjhānaṃ uppajjatī』』ti vuttameva hotīti evamāhāti veditabbaṃ. Samudāyañca apekkhitvā 『『tañca lokuttaraṃ, na lokiya』』nti āha 『『avayavekattaṃ liṅgasamudāyassa visesakaṃ hotī』』ti. Catutthajjhānameva hi tattha lokiyaṃ uppajjati, na catukkaṃ, pañcakaṃ vāti. Ettha kathanti pādakajjhānassa abhāvā kathaṃ daṭṭhabbanti attho. Taṃjhānikāvassa tattha tayo maggā uppajjanti, tajjhānikaṃpaṭhamaphalādiṃ pādakaṃ katvā uparimaggabhāvanāyāti adhippāyo. Tikacatukkajjhānikaṃ pana maggaṃ bhāvetvā tattha uppannassa arūpacatutthajjhānaṃ, tajjhānikaṃ phalañca pādakaṃ katvā uparimaggabhāvanāya aññajhānikāpi uppajjantīti, jhānaṅgādiniyāmikā pubbābhisaṅkhārasamāpattipādakaṃ, na sammasitabbāti phalassāpi pādakatā daṭṭhabbā.
Keci panāti moravāpīmahādattattheraṃ sandhāyāha. Puna kecīti tipiṭakacūḷābhayattheraṃ . Tatiyavāre kecīti 『『pādakajjhānameva niyametī』』ti evaṃ vādinaṃ tipiṭakacūḷanāgattherañceva anantaraṃ vutte dve ca there ṭhapetvā itare there sandhāya vadati.
- Sasantatipariyāpannānaṃ dukkhasamudayānaṃ appavattibhāvena pariggayhamāno nirodhopi sasantatipariyāpanno viya hotīti katvā vuttaṃ 『『attano vā cattāri saccānī』』ti. Parassa vāti etthāpi eseva nayo. Tenāha bhagavā 『『imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi, lokasamudayañca paññāpemi, lokanirodhañca paññāpemi, lokanirodhagāminipaṭipadañca paññāpemī』』ti (saṃ. ni. 1.107; a. ni. 4.45) kathaṃ pana ādikammiko nirodhamaggasaccāni pariggaṇhātīti? Anussavādisiddhamākāraṃ pariggaṇhāti. Evañca katvā lokuttarabojjhaṅge uddissāpi pariggaho na virujjhati. Yathāsambhavatoti sambhavānurūpaṃ, ṭhapetvā nirodhasaccaṃ sesasaccavasena samudayavayāti veditabbāti attho.
Catusaccapabbavaṇṇanā niṭṭhitā.
Dhammānupassanāvaṇṇanā niṭṭhitā.
- 『『Aṭṭhikasaṅkhalikaṃ samaṃsa』』ntiādikā satta sivathikā aṭṭhikakammaṭṭhānatāya itarāsaṃ uddhumātakādīnaṃ sabhāvenevāti navannaṃ sivathikānaṃ appanākammaṭṭhānatā vuttā. Dveyevāti ānāpānaṃ, dvattiṃsākāroti imāni dveyeva. Abhinivesoti vipassanābhiniveso, so pana sammasaniyadhammapariggaho. Iriyāpathā, ālokitādayo ca rūpadhammānaṃ avatthāvisesamattatāya na sammasanupagā viññattiādayo viya. Nīvaraṇabojjhaṅgā ādito na pariggahetabbāti vuttaṃ 『『iriyāpatha…pe… na jāyatī』』ti. Kesādiapadesena tadupādānadhammā viya iriyāpathādiapadesena tadavatthā rūpadhammā pariggayhanti, nīvaraṇādimukhena ca taṃsampayuttā, taṃnissayadhammāti adhippāyena mahāsivatthero ca iriyāpathādīsupi 『『abhiniveso jāyatī』』ti avoca. 『『Atthi nu kho me』』tiādi pana sabhāvato iriyāpathādīnaṃ ādikammikassa anicchitabhāvadassanaṃ. Apariññāpubbikā hi pariññāti.
Kāmaṃ 『『idha bhikkhave bhikkhū』』tiādinā uddesaniddesesu tattha tattha bhikkhuggahaṇaṃ kataṃ taṃpaṭipattiyā bhikkhubhāvadassanatthaṃ, desanā pana sabbasādhāraṇāti dassetuṃ 『『yo hi koci bhikkhave』』 icceva vuttaṃ, na bhikkhu yevāti dassento 『『yo hi koci bhikkhu vā』』tiādimāha. Dassanamaggena ñātamariyādaṃ anatikkamitvā jānantī sikhāppattā aggamaggapaññā aññā nāma, tassa phalabhāvato aggaphalaṃ pīti āha 『『aññāti arahatta』』nti.
Appatarepi kāle sāsanassa niyyānikabhāvaṃ dassentoti yojanā. Niyyātentoti nigamento.
Mahāsatipaṭṭhānasuttavaṇṇanāya līnatthappakāsanā.
-
Pāyāsirājaññasuttavaṇṇanā
-
Bhagavatā evaṃ gahitanāmattāti yojanā. Yasmā rājaputtā loke 『『kumāro』』ti voharīyanti. Ayañca rañño kittimaputto, tasmā āha 『『rañño…pe… sañjāniṃsū』』ti.
Assāti therassa. Puññāni karonto kappasatasahassaṃ devesu ceva manussesu ca uppajjitvā visesaṃ nibbattetuṃ nāsakkhi indriyānaṃ aparipakkattā. Tatiyadivaseti pabbataṃ āruḷhadivasato tatiye divase.
Tesaṃ sāvakabodhiyā niyatatāya, puññasambhārassa ca sātisayattā vinipātaṃ agantvā ekaṃ buddhantaraṃ…pe… anubhavantānaṃ. Devatāyāti pubbe sahadhammacāriniyā suddhāvāsadevatāya.
『『Kuladārikāya kucchimhi uppanno』』ti vatvā taṃ evassa uppannabhāvaṃ mūlato paṭṭhāya dassetuṃ 『『sā cā』』tiādi vuttaṃ. Tattha sāti kuladārikā. Ca-saddo byatirekattho, tena vuccamānaṃ visesaṃ joteti. Kulagharanti patikulagehaṃ. Gabbhanimittanti gabbhassa saṇṭhitabhāvanimittaṃ. Satipi visākhāya ca sāvatthivāsikulapariyāpannatte tassā tattha padhānabhāvadassanatthaṃ 『『visākhañcā』』ti vuttaṃ yathā 『『brāhmaṇā āgatā vāsiṭṭhopi āgato』』ti. Devatāti idhapi sā eva suddhāvāsadevatā. Pañheti 『『bhikkhu bhikkhu ayaṃ vammiko』』tiādinā (ma. ni. 1.249) āgate pannarasapañhe.
Setabyāti itthiliṅgavasena tassa nagarassa nāmaṃ.Uttarenāti ena-saddayogena 『『setabya』』nti upayogavacanaṃ pāḷiyaṃ vuttaṃ. Atthavacanena pana uttarasaddaṃ apekkhitvā setabyatoti nissakkappayogo kato. Anabhisittakarājāti khattiyajātiko abhisekaṃ appatto.
Pāyāsirājaññavatthuvaṇṇanā
407.Diṭṭhiyevadiṭṭhigatanti gata-saddena padavaḍḍhanamāha, diṭṭhiyā vā gatamattaṃ diṭṭhigataṃ, ayāthāvaggāhitāya gantabbābhāvato diṭṭhiyā gahaṇamattaṃ, kevalo micchābhinivesoti attho, taṃ pana diṭṭhigataṃ tassa ayonisomanasikārādivasena uppajjitvā paṭipakkhasammukhībhāvābhāvato, anurūpāhāralābhato ca samudācārappattaṃ jātanti pāḷiyaṃ 『『uppannaṃ hotī』』ti vuttaṃ. Taṃ taṃ kāraṇaṃ apadisitvāti tato idhāgacchanakassa, ito tattha gacchanakassa ca apadisanato 『『tattha tattheva sattānaṃ ucchijjanato』』ti evamādi taṃ taṃ kāraṇaṃ paṭirūpakaṃ apadisitvā.
- Āpannānadhippetatthavisaye ayaṃ purā-saddapayogoti āha 『『purā…pe… saññāpetīti yāva na saññāpetī』』ti.
Candimasūriyaupamāvaṇṇanā
- Yathā candimasūriyā uḷāravipulobhāsatāya aññena obhāsena anabhibhavanīyā, evamayampi paññāobhāsenāti dassento 『『candima…pe… aññenā』』tiādimāha. Ādīhīti ādi-saddena 『『kittake ṭhāne ete pavattenti, kittakañca ṭhānaṃ nesaṃ ābhā pharatī』』ti evamādimpi codanaṃ saṅgaṇhāti. Paliveṭhessatīti ābandhissati, anuyuñjissatīti attho. Nibbeṭhetuṃ taṃ vissajjetuṃ. Tasmāti yasmā yathāvuttaṃ codanaṃ nibbeṭhetuṃ na sakkoti, tasmā. Attano anicchitaṃ saṅghātanaṃ pakkhaṃ paṭijānanto 『『parasmiṃ loke, na imasmi』』ntiādimāha.
Kathaṃ panāyaṃ natthikadiṭṭhi 『『devo』』ti paṭijānātīti tattha kāraṇaṃ dassetuṃ 『『bhagavā panā』』tiādi vuttaṃ. 『『Devāpi devattabhāveneva ucchijjanti, manussāpi manussattabhāveneva ucchijjantī』』ti evaṃ vā assa diṭṭhi, evañca katvā 『『devā te, na manussā』』ti vacanañca na virujjhati. Evaṃ candeti candavimāne, na ca cande vā kathiyante.
- Ābādho etesaṃ atthīti ābādhikā. Dukkhaṃ sañjātaṃ etesanti dukkhitā. Saddhāya ayitabbā saddhāyikā, saddhāya pavattiṭṭhānabhūtā. Tenāha 『『ahaṃ tumhe』』tiādi. Paccayo pattiyāyanaṃ etesu atthīti paccayikā.
Coraupamāvaṇṇanā
413.Uddisitvāti upecca dassetvā. Kammakāraṇikasattesūti nerayikānaṃ saṅghātanakasattesu. Kammamevāti tehi tehi nerayikehi katakammameva. Kammakāraṇaṃ karotīti āyūhanānurūpaṃ taṃ taṃ kāraṇaṃ karoti, tathā dukkhaṃ uppādetīti attho. Nirayapālāti ettha iti-saddo ādiattho, tena tattha sabbaṃ nirayakaṇḍapāḷiṃ (ma. ni. 3.259) saṅgaṇhāti. Evaṃ suttato (ma. ni. 3.259) nirayapālānaṃ atthibhāvaṃ dassetvā idāni yuttitopi dassetuṃ 『『manussaloke』』tiādi vuttaṃ. Tattha nerayike niraye pālenti tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Yaṃ panettha vattabbaṃ, taṃ papañcasūdanīṭīkāyaṃ gahetabbaṃ.
Gūthakūpapurisaupamāvaṇṇanā
415.Nimmajjathāti niravasesato majjatha sodhetha. Taṃ pana tassa tassa gūthassa tathā sodhanaṃ apanayanaṃ hotīti āha 『『apanethā』』ti.
Asucīti asuddho, so pana yasmā manavaḍḍhanako manoharo na hoti, tasmā āha 『『amanāpo』』ti. Asucisaṅkhātaṃ asucibhāgataṃ attano sabhāvataṃ gato pattoti asucisaṅkhātoti āha 『『asucikoṭṭhāsabhūto』』ti. Duggandhoti duṭṭhagandho aniṭṭhagandho, so pana na yo koci, atha kho pūtigandhoti āha 『『kuṇapagandho』』ti. Jigucchitabbayuttoti hīḷitabbayutto. Paṭikūlo ghānindriyassa paṭikūlarūpo. Ubbādhatīti uparūpari bādhati. Manussānaṃ gandho…pe… bādhati ativiya asucisabhāvattā, asucimhiyeva jātasaṃvaddhanabhāvato, devānañca ghānapasādassa tikkhavisadabhāvato.
416.Dūre nibbattā paranimmitavasavattiādayo.
419.Sundaradhammeti sobhanaguṇe. Sugatisukhanti sugati ceva tappariyāpannaṃ sukhañca.
Gabbhinīupamāvaṇṇanā
- Puññakammato eti uppajjatīti ayo, sukhaṃ. Tappaṭipakkhato anayo, dukkhaṃ . Apakkanti na siddhaṃ na niṭṭhānappattaṃ. Na paripācenti na niṭṭhānaṃ pāpenti. Na upacchindanti attavinipātassa sāvajjabhāvato. Āgamentīti udikkhanti. Nibbisanti yassa pana taṃ kammaphalaṃ nibbisanto niyuñjanto, nibbisanti vā nibbesaṃ vetanaṃ paṭikaṅkhanto bhatapuriso yathā.
421.Ubbhinditvāti upasaggena padavaḍḍhanamattanti āha 『『bhinditvā』』ti.
Supinakaupamāvaṇṇanā
422.『『Nikkhamantaṃ vā pavisantaṃ vā jīva』』nti idaṃ tassa ajjhāsayavasena vuttaṃ. So hi 『『sattānaṃ supinadassanakāle attabhāvato jīvo bahi nikkhamitvā taṃtaṃārāmarāmaṇeyyakadassanādivasena ito cito ca paribbhamitvā punadeva attabhāvaṃ anupavisatī』』ti evaṃ pavattamicchāgāhavipallattacitto. Athassa thero khuddakāya āṇiyā vipulaṃ āṇiṃ nīharanto viya jīvasamaññāmukhena ucchedadiṭṭhiṃ nīharitukāmo 『『api nu tā tuyhaṃ jīvaṃ passanti pavisantaṃ vā nikkhamantaṃ vā』』ti āha. Yattha pana tathārūpā jīvasamaññā, taṃ dassento 『『cittācāraṃ jīvanti gahetvā āhā』』ti vuttaṃ.
423.Veṭhetvāti vekhadānasaṅkhepena veṭhetvā. Cavanakāleti cavanassa cutiyā pattakāle, na cavamānakāle. Rūpakkhandhamattamevāti katipayarūpadhammasaṅghātamattameva. Utusamuṭṭhānarūpadhammasamūhamattameva hi tadā labbhati, matta-saddo vā visesanivattiattho, tena kammajāditisantatirūpavisesaṃ nivatteti. Appavattā hontīti appavattikā honti, na upalabbhatīti attho. Viññāṇe pana jīvasaññī, tasmā 『『viññāṇakkhandho gacchatī』』ti āha, tattha anupalabbhanatoti adhippāyo.
Santattaayoguḷaupamāvaṇṇanā
424.Vūpasantatejanti vigatusmaṃ.
425.Āmatoti ettha ā-saddo āmisa-saddo viya upaḍḍhapariyāyoti āha 『『addhamato』』ti, āmatoti vā īsaṃ darathena usmanā yuttamaraṇo marantoti attho. Mīyamāno hi avigatusmo hoti, na mato viya vigatusmo. Tenāha 『『marituṃ āraddho hotī』』ti. Tathā rūpassa odhunanaṃ nāmassa orato parivattanamevāti āha 『『orato karothā』』ti. Orato kātukāmassa pana saṃparivattanaṃ sandhunanaṃ, taṃ pana parato karaṇanti āha 『『parato karothā』』ti. Paramukhaṃ katassa ito cito parivattanaṃ niddhunananti āha 『『aparāparaṃ karothā』』ti. Indriyāni aparibhinnānīti adhippāyena 『『tañcāyatanaṃ na paṭisaṃvedetī』』ti vuttaṃ.
Saṅkhadhamaupamāvaṇṇanā
- Saṅkhaṃ dhamati, dhamāpetīti vā saṅkhadhamo. Upalāpetvāti uparūpari saddayogavasena sallāpetvā, saddayuttaṃ katvāti attho. Taṃ pana atthato dhamanamevāti āha 『『dhamitvā』』ti.
Aggikajaṭilaupamāvaṇṇanā
- Āhito aggi etassa atthīti aggiko, svāssa aggikabhāvo yasmā aggihutamālāvedisampādanehi ceva indhanadhūmabarihisasappitelūpaharaṇehi balipupphadhūmagandhādiupahārehi ca tassa payirupāsanāya icchito, tasmā vuttaṃ 『『aggiparicārako』』ti. Āyuṃ pāpuṇāpeyyanti yathā cirajīvī hoti, evaṃ āyuṃ pacchimavayaṃ pāpeyyaṃ. Vaḍḍhiṃ gameyyanti sarīrāvayave, guṇāvayave ca phātiṃ pāpeyyaṃ. Araṇī yugaḷanti uttarāraṇī, adharāraṇīti araṇīdvayaṃ.
429.Evanti 『『bālo pāyāsirājañño』』tiādippakārena. Tayāti theraṃ sandhāya vadati. Vuttayuttakāraṇamakkhalakkhaṇenāti vuttayuttakāraṇassa makkhanasabhāvena. Yugaggāhalakkhaṇenāti samadhuraggahaṇalakkhaṇena. Palāsenāti palāsetīti palāso, parassa guṇe uttaritare ḍaṃsitvā viya chaḍḍento attano guṇehi same karotīti attho. Samakaraṇaraso hi palāso, tena palāsena.
Dvesatthavāhaupamāvaṇṇanā
430.Haritakapattanti haritabbapattaṃ, appapattanti attho. Tenāha 『『antamaso』』tiādi. Sannaddhadhanukalāpanti ettha kalāpanti tūṇīramāha, tañca sannayhato dhanunā vinā na sannayhatīti āha 『『sannaddhadhanukalāpa』』nti. Āsittodakāni vaṭumānīti gamanamaggā ceva taṃtaṃudakamaggā ca sammadeva devena phuṭṭhattā tahaṃ tahaṃ paggharitaudaka sandamānaudakā. Tenāha 『『paripuṇṇasalilā maggā ca kandarā cā』』ti.
Yathābhatenāti sakaṭesu yathāṭhapitena, yathā 『『amma ito karohī』』ti vutte ṭhapesīti attho karaṇakiriyāya kiriyāsāmaññavācībhāvato. Tasmā yathāropitena, yathāgahitenāti attho vutto.
Akkhadhuttakaupamāvaṇṇanā
434.Parājayaguḷanti yena guḷena, yāya salākāya ṭhitāya ca parājayo hoti, taṃ adassanaṃ gamento gilati.Pajjohananti pakārehi juhanakammaṃ. Taṃ pana balidānavasena karīyatīti āha 『『balikamma』』nti.
Sāṇabhārikaupamāvaṇṇanā
436.Gāmapattanti gāmo eva hutvā āpajjitabbaṃ, suññabhāvena anāvasitabbaṃ. Tenāha 『『vuṭṭhitagāmapadeso』』ti. Gāmapadanti yathā purisassa pādanikkhittaṭṭhānaṃ adhigataparicchedaṃ 『『pada』』nti vuccati, evaṃ gāmavāsīhi āvasitaṭṭhānaṃ adhigatanivutthāgāraṃ 『『gāmapada』』nti vuttaṃ. Tenāha 『『ayamevattho』』ti. Susannaddhoti sukhena gahetvā gamanayogyatāvasena suṭṭhu sajjito. Taṃ pana susajjanaṃ suṭṭhu bandhanavasenevāti āha 『『subaddho』』ti.
Ayādīnampi lohabhāve satipi loha-saddo sāsane tambalohe niruḷhoti āha 『『lohanti tambaloha』』nti.
Saraṇagamanavaṇṇanā
437.Abhiraddhoti ārādhitacitto, sāsanassa ārādhitacittatā pasīdanavasenāti āha 『『abhippasanno』』ti. Pañhupaṭṭhānānīti pañhesu upaṭṭhānāni mayā pucchitatthesu tumhākaṃ vissajjanavasena ñāṇupaṭṭhānāni.
Yaññakathāvaṇṇanā
438.Saṅghātanti saṃ-saddo padavaḍḍhanamattanti āha 『『ghāta』』nti. Vipākaphalenāti sadisaphalena. Mahapphalo na hoti gavādipāṇaghātena upakkiliṭṭhabhāvato. Guṇānisaṃsenāti uddayaphalena. Ānubhāvajutiyāti paṭipakkhavigamanajanitena sabhāvasaṅkhātena tejena. Na mahājutiko hoti aparisuddhabhāvato. Vipākavipphāratāyāti vipākaphalassa vipulatāya, pāripūriyāti attho. Duṭṭhukhetteti usabhādidosehi dūsitakhette, taṃ pana vappābhāvato asāraṃ hotīti āha 『『nissārakhette』』ti. Dubbhūmeti kucchitabhūmibhāge, svāssa kucchitabhāvo asāratāya vā siyā ninnatādidosavasena vā. Tattha paṭhamo pakkho paṭhamapadena dassitoti itaraṃ dassento 『『visamabhūmibhāge』』ti āha. Daṇḍābhighātādinā chinnabhinnāni. Pūtīnīti gomayalepadānādisukhena asukkhāpitattā pūtibhāvaṃ gatāni. Tāni pana yasmā sāravantāni na honti, tasmā vuttaṃ 『『nissārānī』』ti. Vātātapahatānīti vātena ca ātapena ca vinaṭṭhabījasāmatthiyāni. Tenāha 『『pariyādinnatejānī』』ti. Yaṃ yathājātavīhiādigatena taṇḍulena aṅkuruppādanayogyabījasāmatthiyaṃ, taṃ taṇḍulasāro, tassa ādānaṃ gahaṇaṃ tathāuppajjanameva. Etāni pana bījāni na tādisāni khaṇḍādidosavantatāya. Dhārāya khette anuppavesanaṃ nāma vassanameva, taṃ paṭikkhepavasena dassento āha 『『na sammā vasseyyā』』ti. Aṅkuramūlapattādīhīti cettha aṅkurakandādīhi uddhaṃ vuddhiṃ, mūlajaṭādīhi heṭṭhā viruḷhiṃ, pattapupphādīhi samantato ca vepullanti yojanā.
Aparūpaghātenāti paresaṃ vibādhanena. Uppannapaccayatoti nibbattitaghāsacchādanādideyyadhammato. Gavādighātenapi hi tattha paṭiggāhakānaṃ ghāso saṅkīyati. 『『Aparūpaghātitāyā』』ti idaṃ sīlavantatāya kāraṇavacanaṃ . Guṇātirekanti guṇātirittaṃ, sīlādilokuttaraguṇehi visiṭṭhanti attho. Vipulāti saddhāsampadādivasena uḷārā.
Uttaramāṇavavatthuvaṇṇanā
- Atha kho tehi sakuṇḍakehi taṇḍulehi siddhaṃbhattaṃ uttaṇḍulameva hotīti āha 『『uttaṇḍulabhatta』』nti. Bilaṅgaṃ vuccati āranālaṃ bilaṅgato nibbattanato, tadeva kañjiyato jātanti kañjiyaṃ, taṃ dutiyaṃ etassāti bilaṅgadutiyaṃ, taṃ 『『kañjikadutiya』』nti ca vuttaṃ. Dhorakānīti dhoviyāni. Yasmā thūlatarānipi 『『thūlānī』』ti vattabbataṃ arahanti, tasmā 『『thūlānicā』』ti vuttaṃ. Guḷadasānīti suttānaṃ thūlatāya, kañjikassa bahalatāya ca piṇḍitadasāni. Tenāha 『『puñjapuñja…pe… dasānī』』ti. Anuddisatīti anu anu katheti.
440.Asakkaccanti na sakkaccaṃ anādarakāraṃ, taṃ pana kammaphalasaddhāya abhāvena hotīti āha 『『saddhāvirahita』』nti. Acittīkatanti cittīkārapaccupaṭṭhāpanavasena na cittīkataṃ. Tenāha 『『cittīkāravirahita』』ntiādi. Cittīkārarahitaṃ vā acittīkataṃ, yathā kataṃ paresaṃ vimhayāvahaṃ hoti, tathā akataṃ. Cittassa uḷārapaṇītabhāvo pana asakkaccadāneneva bādhito. Apaviddhanti chaḍḍanīyadhammaṃ viya apaviddhaṃ katvā, etena tasmiṃ dāne gāravākaraṇaṃ vadati. Serīsakaṃ nāmāti 『『serīsaka』』nti evaṃ nāmakaṃ. Tucchanti parijanaparicchedavirahato rittaṃ.
Pāyāsidevaputtavaṇṇanā
441.Tassānubhāvenāti tassa dānassa ānubhāvena. Sirīsarukkhoti pabhassarakhandhaviṭapasākhāpalāsasampanno manuññadassano dibbo sirīsarukkho. Aṭṭhāsīti phalassa kammasarikkhataṃ dassento vimānadvāre nibbattitvā aṭṭhāsi. Pubbāciṇṇavasenāti purimajātiyaṃ tattha nivāsaparicayanavasena. Na kevalaṃ pubbāciṇṇavaseneva, atha kho utusukhumavasena pīti dassento 『『tattha kirassa utusukhaṃ hotī』』ti āha.
Soti uttaro māṇavo. Yadi asakkaccaṃ dānaṃ datvā pāyāsi tattha nibbatto, pāyāsissa paricārikā sakkaccaṃ dānaṃ datvā kathaṃ tattha nibbattāti āha 『『pāyāsissa panā』』ti. Nikantivasenāti pāyāsimhi sāpekkhāvasena, pubbepi vā tattha nivutthapubbatāya. Disācārikavimānanti ākāsaṭṭhaṃ hutvā disāsu vicaraṇakavimānaṃ, na rukkhapabbatasikharādisambandhaṃ. Vaṭṭaniaṭaviyanti vimānavīthiyanti.
Pāyāsirājaññasuttavaṇṇanāya līnatthappakāsanā.
Niṭṭhitā ca mahāvaggaṭṭhakathāya līnatthappakāsanā.
Mahāvaggaṭīkā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Dīghanikāye
Pāthikavaggaṭīkā
- Pāthikasuttavaṇṇanā
Sunakkhattavatthuvaṇṇanā
1.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhāvanā. 『『Hitvā punappunāgatamattha』』nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Mallesūti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Chāyūdakasampanne vanasaṇḍe viharatīti anupiyasāmantā katassa vihārassa abhāvato. Yadi na tāva paviṭṭho, kasmā 『『pāvisī』』ti vuttanti āha 『『pavisissāmī』』tiādi, tena avassaṃ bhāvini bhūte viya upacārā hontīti dasseti. Idāni tamatthaṃ upamāya vibhāvento 『『yathā ki』』ntiādimāha. Etanti etaṃ 『『atippago kho』』tiādikaṃ cintanaṃ ahosi. Ativiyapago khoti ativiya pātova. Channakopīnatāya, paribbājakapabbajjupagamena ca channaparibbājakaṃ, na naggaparibbājakaṃ.
- Yasmā bhagavato uccākulappasutataṃ, mahābhinikkhamananikkhantataṃ, anaññasādhāraṇadukkaracaraṇaṃ, vivekavāsaṃ, lokasambhāvitataṃ, ovādānusāsanīhi lokassa bahupakārataṃ, parappavādamaddanaṃ, mahiddhikataṃ , mahānubhāvatanti evamādikaṃ taṃtaṃattapaccakkhaguṇavisesaṃ nissāya yebhuyyena aññatitthiyāpi bhagavantaṃ disvā ādaragāravabahumānaṃ dassentiyeva, tasmā vuttaṃ 『『bhagavantaṃ disvā mānathaddhataṃ akatvā』』tiādi. Lokasamudācāravasenāti lokopacāravasena. Cirassanti cirakālena. Ādīni vadanti upacāravasena. Tassāti bhaggavagottassa paribbājakassa. Gihisahāyoti gihikālato paṭṭhāya sahāyo. Paccakkhātoti yenākārena paccakkhānā, taṃ dassetuṃ 『『paccakkhāmī』』tiādi vuttaṃ.
3.Uddissāti satthukārabhāvena uddissāti ayamettha adhippāyoti taṃ dassento 『『bhagavā me』』tiādimāha. Yadā sunakkhattassa 『『bhagavantaṃ paccakkhāmī』』ti cittaṃ uppannaṃ, vācā bhinnā, tadā evassa bhagavatā saddhiṃ koci sambandho natthi asakyaputtiyabhāvato sāsanato paribāhirattā. Ayaṃ tāvettha sāsanayutti, sā panāyaṃ ṭhapetvā sāsanayuttikovide aññesaṃ na sammadeva visayoti bhagavā sabbasādhāraṇavasenassa attanā sambandhābhāvaṃ dassetuṃ 『『api nū』』ti ādiṃ vatvā sunakkhattaṃ 『『ko santo kaṃ paccācikkhasī』』ti āha. Yasmā mukhāgatoyaṃ sambandho, na pūjāgatādiko, yo ca yācakayācitabbatāvasena hoti, tadubhayañcettha natthīti dassento bhagavā sunakkhattaṃ 『『ko santo kaṃ paccācikkhasī』』ti avoca, tasmā tamatthaṃ dassetuṃ 『『yācako vā』』tiādi vuttaṃ. Yācitako vā yācakaṃ paccācikkheyyāti sambandho. Tvaṃ pana neva yācako 『『ahaṃ bhante bhagavantaṃ uddissa viharissāmī』』ti evaṃ mama santikaṃ anupagatattā. Na yācitako 『『ehi tvaṃ sunakkhatta mamaṃ uddissa viharāhī』』ti evaṃ mayā apatthitattā.
Ko samānoti yācakayācitakesu ko nāma honto. Kanti yācakayācitakesu eva kaṃ nāma hontaṃ maṃ paccācikkhasi. Tucchapurisāti jhānamaggādiuttarimanussadhammesu kassacipi abhāvā rittapurisā. Nanu cāyaṃ sunakkhatto lokiyajjhānāni, ekaccābhiññañca uppādesīti? Kiñcāpi uppādesi, tato pana bhagavati āghātuppādanena saheva parihīno ahosi. Aparādho nāma suppaṭipattiyā virajjhanahetubhūto kilesuppādoti āha 『『yattako te aparādho,tattako doso』』ti. Yāvañcāti avadhiparicchedabhāvadassanaṃ 『『yāvañca tena bhagavatā』』tiādīsu (dī. ni. 1.3) viya. Teti tayā. Idanti nipātamattaṃ. Aparaddhanti aparajjhitaṃ. Idaṃ vuttaṃ hoti – 『『paccācikkhāmidānāhaṃ bhante bhagavanta』』ntiādīni vadantena tucchapurisa tayā yāvañcidaṃ aparaddhaṃ, na tassa aparādhassa pamāṇaṃ atthīti.
4.Manussadhammāti bhāvanānuyogena vinā manussehi anuṭṭhātabbadhammā. So hi manussānaṃ cittādhiṭṭhānamattena ijjhanato tesaṃ sambhāvitadhammo viya ṭhito tathā vutto, manussaggahaṇañcettha tesu bahulaṃ pavattanato. Iddhibhūtaṃ pāṭihāriyaṃ, na ādesanānusāsanīpāṭihāriyanti adhippāyo. Kateti pavattite. Niyyātīti niggacchati, vaṭṭadukkhato niggamanavasena pavattatīti attho. Dhamme hi niggacchante taṃsamaṅgipuggalo 『『niggacchatī』』ti vuccati, aṭṭhakathāyaṃ pana ni-saddo upasaggamattaṃ, yāti icceva atthoti dassetuṃ gacchatīti attho vutto. Tatrāti padhānabhāvena vuttassa atthassa bhummavasena paṭiniddesoti tasmiṃ dhamme sammā dukkhakkhayāya niyyanteti ayamettha atthoti dassento āha 『『tasmiṃ…pe… saṃvattamāne』』ti.
- Agganti ñāyatīti aggaññaṃ. Lokapaññattinti lokassa paññāpanaṃ. Lokassa agganti lokuppattisamaye 『『idaṃ nāma lokassa agga』』nti evaṃ jānitabbaṃ bujjhitabbaṃ. Aggamariyādanti ādimariyādaṃ.
6.Ettakaṃ vippalapitvāti 『『na dānāhaṃ bhante bhagavantaṃ uddissa viharissāmī』』ti, 『『na hi pana me bhante bhagavā uttarimanussadhammā iddhipāṭihāriyaṃ karotī』』ti, 『『na hi pana me bhante bhagavā aggaññaṃ paññapetī』』ti ca ettakaṃ vippalapitvā. Idaṃ kira so bhagavā satthukiccaṃ iddhipāṭihāriyaṃ, aggaññapaññāpanañca kātuṃ na sakkotīti pakāsento kathesi. Tenāha 『『sunakkhatto kirā』』tiādi. Uttaravacanavasena patiṭṭhābhāvato appatiṭṭho. Tato eva niravo nissaddo.
Ādīnavadassanatthanti diṭṭhadhammikassa ādīnavassa dassanatthaṃ. Tenāha 『『sayameva garahaṃ pāpuṇissasī』』ti. Samparāyikā pana ādīnavā anekavidhā, te dassento sunakkhatto na saddaheyyāti diṭṭhadhammikasseva gahaṇaṃ . Anekakāraṇenāti 『『itipi so bhagavā araha』』ntiādinā (dī. ni. 1.157, 255) anekavidhena vaṇṇakāraṇena. Evaṃ me avaṇṇo na bhavissatīti ajjhāsayena attano bālatāya vaṇṇārahānaṃ avaṇṇaṃ kathetvā. Evaṃ bhagavā makkhibhāve ādīnavaṃ dassetvā puna tassa kathane kāraṇaṃ vibhāvetuṃ 『『iti kho te』』tiādimāhāti taṃ dassetuṃ 『『tato』』tiādi vuttaṃ. Evañhi sunakkhattassa appakopi vacanokāso na bhavissatīti. Apakkamīti attanā yathāṭhitā vuṭṭhāya apasakki. Apakkanto sāsanato bhaṭṭho. Tenāha 『『cuto』』ti. Evamevāti apakkamanto ca na yathā tathā apakkami, yathā pana kāyassa bhedā apāye nibbatteyya, evameva apakkami.
Korakhattiyavatthuvaṇṇanā
7.Dvīhi padehīti dvīhi vākyehi āraddhaṃ byatirekavasena tadubhayatthaniddesavasena uparidesanāya pavattattā. Anusandhidassanavasenāti yathānusandhisaṅkhātaanusandhidassanavasena.
Ekaṃ samayanti ca bhummatthe upayogavacananti āha 『『ekasmiṃ samaye』』ti ca. Thūlū nāma janapadoti janapadīnaṃ rājakumārānaṃ vasena tathāladdhanāmo. Kukkuravataṃ samādānavasena etasmiṃ atthīti kukkuravatikoti āha 『『samādinnakukkuravato』』ti. Aññampīti 『『catukkoṇḍikasseva vicaraṇaṃ, tathā katvāva khādanaṃ, bhuñjanaṃ, vāmapādaṃ uddharitvā muttassa vissajjana』』nti evamādikaṃ aññampi sunakhehi kātabbakiriyaṃ. Catūhi sarīrāvayavehi kuṇḍanaṃ gamanaṃ catukkoṇḍo, so etasmiṃ atthīti catukkoṇḍiko. So pana yasmā catūhi sarīrāvayavehi saṅghaṭṭitagamano hoti, tasmā vuttaṃ 『『catusaṅghaṭṭito』』ti. Tenevāha 『『dve jaṇṇūnī』』tiādi. Bhakkhasanti vā bhakkhitabbaṃ, asitabbañca. Tenevāha 『『yaṃ kiñci khādanīyaṃ bhojanīya』』nti. Kāmaṃ khādanañca nāma mukhena kātabbaṃ, hatthena pana tattha upanāmanaṃ nivāretuṃ avadhāraṇaṃ katanti āha 『『hatthena aparāmasitvā』』ti, aggahetvāti attho. Sundararūpoti sundarabhāvo. Vatāti patthanatthe nipāto 『『aho vatāhaṃ lābhī assa』』ntiādīsu viya. 『『Samaṇena nāma evarūpena bhavitabbaṃ aho vatāhaṃ ediso bhaveyya』』nti evaṃ tassa patthanā ahosi. Tenāha 『『evaṃ kirā』』tiādi.
Garahattheapi-kāro 『『api siñce palaṇḍaka』』ntiādīsu viya. Arahante ca buddhe, buddhasāvake 『『arahanto khīṇāsavā na hontī』』ti evaṃ tassa diṭṭhi uppannā. Yathāha mahāsīhanādasutte 『『natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanavisesā』』ti (ma. ni. 1.146). Sattamaṃdivasanti bhummatthe upayogavacanaṃ. Alasakenāti ajīraṇena āmarogena.
Aṭṭhitacamattatāya purāṇapaṇṇasadiso.Bīraṇatthambakanti bīraṇagacchā.
Mattā etassa atthīti mattaṃ, bhojanamattavantanti attho. Tenāha 『『pamāṇayutta』』nti. Mantā mantāti mantāya mantāya.
8.Ekadvīhikāya gaṇanāya. Nirāhārova ahosi bhagavato vacanaṃ aññathā kātukāmo, tathābhūtopi sattame divase upaṭṭhākena upanītaṃ bhakkhasaṃ disvā 『『dhī』』ti upaṭṭhāpetuṃ asakkonto bhojanataṇhāya ākaḍḍhiyamānahadayo taṃ kucchipūraṃ bhuñjitvā bhagavatā vuttaniyāmeneva kālamakāsi. Tena vuttaṃ 『『athassā』』tiādi. Sacepi…pe… cinteyyāti yadi eso acelo 『『dhī』』ti paccupaṭṭhapetvā 『『ajjapi ahaṃ na bhuñjeyya』』nti cinteyya, tathācintane satipi devatāviggahena taṃ divasaṃ…pe… kareyya. Kasmā? Advejjhavacanā hi tathāgatā, na tesaṃ vacanaṃ vitathaṃ hoti.
Gatagataṭṭhānaṃ aṅgaṇameva hotīti tehi taṃ kaḍḍhitvā gacchantehi gatagatappadeso uttarakasāmantā vivaṭaṅgaṇameva hutvā upaṭṭhāti. Teti titthiyā. Susānaṃyeva gantvāti 『『bīraṇatthambakaṃ atikkamissāmā』』ti gacchantāpi anekavāraṃ taṃ anusaṃyāyitvā punapi taṃyeva susānaṃ upagantvā.
9.Idanti idaṃ matasarīraṃ. 『『Tameva vā sarīraṃ kathāpesīti taṃ sarīraṃ adhiṭṭhahitvā ṭhitapetena kathāpesī』』ti keci. Korakhattiyaṃ vā asurayonito ānetvā kathāpetu aññaṃ vā petaṃ, ko ettha viseso. 『『Acinteyyo hi buddhavisayo』』ti pana vacanato tadeva sarīraṃ sunakkhattena pahatamattaṃ buddhānubhāvena uṭṭhāya tamatthaṃ ñāpesīti daṭṭhabbaṃ. Purimoyeva pana attho aṭṭhakathāsu vinicchito. Tathā hi vakkhati 『『nibbattaṭṭhānato』』tiādi (dī. ni. aṭṭha. 3.10).
10.Vipākanti phalaṃ, atthanibbattīti attho.
Samānetabbānīti sammā ānetabbāni, sarūpato ānetvā dassetabbānīti attho. Pāṭihāriyānaṃ paṭhamāditā bhagavatā vuttānupubbiyā veditabbā. Keci panettha 『『paracittavibhāvanaṃ, āyuparicchedavibhāvanaṃ, byādhivibhāvanaṃ, gativibhāvanaṃ, sarīranikkhepavibhāvanaṃ, sunakkhattena saddhiṃ kathāvibhāvanañcāti cha pāṭihāriyānī』』ti vadanti, taṃ yadi sunakkhattassa cittavibhāvanaṃ sandhāya vuttaṃ, evaṃ sati 『『sattā』』ti vattabbaṃ tassa bhāviavaṇṇavibhāvanāya saddhiṃ. Atha acelassa maraṇacittavibhāvanaṃ, taṃ 『『sattamaṃ divasaṃ kālaṃ karissatī』』ti iminā saṅgahitanti visuṃ na vattabbaṃ, tasmā aṭṭhakathāyaṃ vuttanayeneva gahetabbaṃ.
Acelakaḷāramaṭṭakavatthuvaṇṇanā
11.Nikkhantadantamaṭṭakoti nikkhantadanto maṭṭako. So kira acelakabhāvato pubbe maṭṭakito hutvā vicari vivaradanto ca, tena naṃ 『『koramaṭṭako』』ti sañjānanti. Yaṃ kiñci tassa dento 『『sādhurūpo ayaṃ samaṇo』』ti sambhāvento aggaṃ seṭṭhaṃyeva denti. Tena vuttaṃ 『『lābhaggaṃ patto, aggalābhaṃ patto』』ti. Bahū acelakā taṃ parivāretvā vicaranti, gahaṭṭhā ca taṃ bahū aḍḍhā vibhavasampannā kālena kālaṃ upasaṅkamitvā payirupāsanti. Tena vuttaṃ 『『yasaggaṃ aggaparivāraṃ patto』』ti. Vatāniyeva pajjitabbato padāni. Aññamaññaṃ asaṅkarato vatakoṭṭhāsā vā.Samattānīti samaṃ attani gahitāni. Puratthimenāti ena-saddasambandhena 『『vesāli』』nti upayogavacanaṃ, avidūratthe ca ena-saddo pañcamyantoti āha 『『vesālito avidūre』』ti.
- Sāsane paricayavasena tilakkhaṇāhataṃ pañhaṃ pucchi.Na sampāyāsīti nāvabujjhi na sampādesi. Tenāha 『『sammā ñāṇagatiyā』』tiādi. Sampāyanaṃ vā sampādanaṃ. Pañhaṃ puṭṭhassa ca sampādanaṃ nāma sammadeva kathananti tadabhāvaṃ dassento 『『atha vā』』tiādimāha. Kopavasena tassa akkhīni kampanabhāvaṃ āpajjiṃsūti āha 『『kampanakkhīnipi parivattetvā』』ti. Kopanti kodhaṃ, so pana cittassa pakuppanavasena pavattatīti āha 『『kuppanākāra』』nti . Dosanti āghātaṃ, so pana ārammaṇe dussanavasena pavattīti āha 『『dussanākāra』』nti. Atuṭṭhākāranti tuṭṭhiyā pītiyā paṭipakkhabhūtappavattiākāraṃ. Kāyavacīvikārehi pākaṭamakāsi. Mā vata noti ettha māti paṭikkhepo, noti mayhanti atthoti āha 『『aho vata me na bhaveyyā』』ti. Maṃ vata noti ettha pana noti saṃsayeti āha 『『ahosi vata nu mamā』』ti.
14.Paripubbo dahita-saddo vatthanivāsanaṃ vadatīti āha 『『paridahito nivatthavattho』』ti. Yasanimittakatāya lābhassa yasaparihāniyāva lābhaparihāni vuttā hotīti pāḷiyaṃ 『『yasā nihīno』』ti vuttaṃ.
Acelapāthikaputtavatthuvaṇṇanā
- 『『Ahaṃ sabbaṃ jānāmī』』ti evaṃ sabbaññutaññāṇaṃ vadati paṭijānātīti ñāṇavādo, tena mayā ñāṇavādena saddhiṃ.Atikkamma gacchatoti upaḍḍhabhāgena paricchinnaṃ padesaṃ atikkamitvā iddhipāṭihāriyaṃ kātuṃ gacchato. Kiṃ panāyaṃ acelo pāthikaputto attano pamāṇaṃ na jānātīti? No na jānāti. Yadi evaṃ, kasmā sukkhagajjitaṃ gajjīti? 『『Evāhaṃ loke pāsaṃso bhavissāmī』』ti kohaññe katvā sukkhagajjitaṃ gajji. Tena vuttaṃ 『『nagaravāsino』』tiādi. Paṭṭhapetvāti yugaggāhaṃ ārabhitvā.
16.Hīnajjhāsayattā…pe… udapādi. Vuttañhetaṃ 『『hīnādhimuttikā sattā hīnādhimuttike eva satte sevanti bhajanti payirupāsantī』』ti (saṃ. ni. 2.98).
Yasmā tathāvuttā vācā tathārūpacittahetukā, tañca cittaṃ tathārūpadiṭṭhicittahetukaṃ, tasmā 『『taṃ vācaṃ appahāyā』』ti vatvā yathā tassā appahānaṃ hoti, taṃ dassento 『『taṃ cittaṃ appahāyā』』ti āha, tassa ca yathā appahānaṃ hoti, taṃ dassetuṃ 『『taṃ diṭṭhiṃ appaṭinissajjitvā』』ti avoca. Yasmā vā tathārūpā vācā mahāsāvajjā, cittaṃ tato mahāsāvajjataraṃ taṃsamuṭṭhāpakabhāvato, diṭṭhi pana tato mahāsāvajjatamā tadubhayassa mūlabhāvato, tasmā tesaṃ mahāsāvajjatāya imaṃ vibhāgaṃ dassetvā ayaṃ anukkamo ṭhapitoti veditabbo. Tesaṃ pana yathā pahānaṃ hoti, taṃ dassetuṃ 『『aha』』ntiādi vuttaṃ. 『『Nāhaṃ buddho』』ti vadantoti sāṭheyyena vinā ujukameva 『『ahaṃ buddho na homī』』ti vadanto. Cittadiṭṭhippahānepi eseva nayo. Vipateyyāti ettha vi-saddo paṭhame vikappe upasaggamattaṃ, dutiye pana visaraṇatthoti āha 『『sattadhā vā pana phaleyyā』』ti.
17.Ekaṃsenāti ekantena, ekantikaṃ pana vacanapariyāyavinimuttaṃ hotīti āha 『『nippariyāyenā』』ti. Odhāritāti avadhāritā niyametvā bhāsitā. Vigatarūpenāti apagatasabhāvena . Tenāha 『『vigacchitasabhāvenā』』ti, iddhānubhāvena apanītasakabhāvena. Tena vuttaṃ 『『attano』』tiādi.
-
Dvayaṃ gacchatīti dvayagāminī. Kīdisaṃ dvayanti āha 『『sarūpenā』』tiādi. Ayañhi so gaṇḍassupariphoṭṭhabbādosaṃ.
-
Ajitassa licchavisenāpatissa mahāniraye nibbattitvā tato āgantvā acelassa pāthikaputtassa santike parodanaṃ. Abhāvāti pubbe vuttappakārassa pāṭihāriyakaraṇassa abhāvā. Bhagavā pana sannipatitaparisāyaṃ pasādajananatthaṃ tadanurūpaṃ pāṭihāriyamakāsiyeva. Yathāha 『『tejodhātuṃ samāpajjitvā』』tiādi.
Iddhipāṭihāriyakathāvaṇṇanā
- Nicayanaṃ dhanadhaññānaṃ sañcayanaṃ nicayo, tattha niyuttāti necayikā, gahapati eva necayikā gahapatinecayikā. Ettakāni jaṅghasahassānīti parimāṇābhāvato sahassehipi aparimāṇagaṇanā. Tenevāti imassa vasena sannipatitāya evaṃ mahatiyā parisāya bandhanamokkhaṃ kātuṃ labbhati, eteneva kāraṇena.
21.Cittutrāsabhayanti cittassa utrāsanākārena pavattabhayaṃ, na ñāṇabhayaṃ, nāpi 『『bhāyati etasmā』』ti evaṃ vuttaṃ ārammaṇabhayaṃ. Chambhitattanti teneva cittutrāsabhayena sakalasarīrassa chambhitabhāvo. Lomahaṃsoti teneva bhayena, tena ca chambhitattena sakalasarīre lomānaṃ haṭṭhabhāvo, so pana tesaṃ bhittiyaṃ nāgadantānaṃ viya uddhaṃmukhatāti āha 『『lomānaṃ uddhaggabhāvo』』ti. Antantena āvijjhitvāti attano nisīdanatthaṃ nigūḷhaṭṭhānaṃ upaparikkhanto paribbājakārāmaṃ pariyantena anusaṃyāyitvā, kassacideva sunakkhattassa vā sunakkhattasadisassa vā sabbaññupaṭiññaṃ appahāya satthu sammukhībhāve sattadhā tassa muddhāphalanaṃ dhammatā. Tena vuttaṃ 『『mā nassatu bālo』』tiādi.
22.Saṃsappatīti tattheva pāsāṇaphalake bāladārako viya uṭṭhātuṃ asakkonto avasīdanavasena ito cito ca saṃsappati. Tenāha 『『osīdatī』』ti. Tattheva sañcaratīti tasmiṃyeva pāsāṇe ānisadupaṭṭhino sañcalanaṃ nisajjavaseneva sañcarati, na uṭṭhāya padasā.
23.Vinaṭṭharūpoti sambhāvanāya vināsena, lābhassa vināsena ca vinaṭṭhasabhāvo.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
25.Goyuttehīti balavantabalībaddayojitehi.
26.Tassāti jāliyassa. Ayañhi maṇḍisena paribbājakena saddhiṃ bhagavantaṃ upasaṅkamitvā dhammaṃ suṇi, tato puretaraṃ bhagavato guṇānaṃ ajānanakāle ayaṃ pavatti. Tenevāha 『『tiṭṭhatu tāva pāṭihāriyaṃ…pe… parājayo bhavissatī』』ti.
27.Tiṇasīhoti tiṇasadisaharitavaṇṇo sīho. Kāḷasīhoti kāḷavaṇṇo sīho. Paṇḍusīhoti paṇḍuvaṇṇo sīho. Kesarasīhoti kesaravanto setavaṇṇo, lohitavaṇṇo vā sīho. Migaraññoti ettha miga-saddo kiñcāpi pasadakuruṅgādīsu kesucideva catuppadesu niruḷho, idha pana sabbasādhāraṇavasenāti dassento 『『migaraññoti sabbacatuppadānaṃ rañño』』ti vuttaṃ. Āgantvā seti etthāti āsayo, nivāsanaṭṭhānaṃ. Sīhanādanti parissayānaṃ sahanato, paṭipakkhassa ca hananato 『『sīho』』ti laddhanāmassa migādhipassa ghosaṃ, so pana tena yasmā kutocipi abhītabhāvena pavattīyati, tasmā vuttaṃ 『『abhītanāda』』nti. Tattha tattha tāsu tāsu disāsu gantvā caritabbatāya bhakkhitabbatāya gocaro ghāsoti āha 『『gocarāyāti āhāratthāyā』』ti. Varaṃvaranti migasaṅghe migasamūhe mudumaṃsatāya varaṃ varaṃ mahiṃsavanavarāhādiṃ vadhitvāti yojanā. Tenāha 『『thūlaṃ thūla』』nti. Varavarabhāvena hi tassa varabhāvo icchito. Sūrabhāvaṃ sannissitaṃ sūrabhāvasannissitaṃ, tena. Sūrabhāvenāpi hi 『『kiṃ ime pāṇake dubbale hantvā』』ti appathāmesu pāṇesu kāruññaṃ upatiṭṭhati.
28.Vighāsoti parassa bhakkhitasesatāya virūpo ghāso vighāso, ucchiṭṭhaṃ. Tenāha 『『bhakkhitātirittamaṃsa』』nti, tasmiṃ vighāse, vighāsanimittanti attho. Asmimānadosenāti asmimānadosahetu, ahaṃkāranimittanti attho. So panassa asmimāno yathā uppajji, taṃ dassetuṃ 『『tatrāya』』ntiādi vuttaṃ.
『『Segālakaṃyevā』』tipi pāṭho, yathāvuttova attho. Bheraṇḍakaṃyevāti bheraṇḍasakuṇaravasadisaṃyeva, bheraṇḍo nāma eko pakkhī dvimukho, tassa kira saddo ativiya virūpo amanāpo. Tenāha 『『appiyaamanāpasaddamevā』』ti. Sammāpaṭipattiyā visesato suṭṭhu gatāti sugatā, sammāsambuddhā. Te apadāyanti sodhenti sattasantānaṃ etehīti sugatāpadānāni, tisso sikkhā. Yasmā tāhi te 『『sugatā』』ti lakkhīyanti, tā ca tesaṃ ovādabhūtā, tasmā 『『sugatalakkhaṇesū』』tiādi vuttaṃ. Yadi tā sugatassa lakkhaṇabhūtā, sāsanabhūtā ca, kathaṃ panesa pāthikaputto tattha tāsu sikkhāsu jīvati, ko tassa tāhi sambandhoti āha 『『etassa hī』』tiādi. Sambuddhānaṃ demāti dentīti buddhasaññāya dentīti adhippāyo. Tena esa…pe… jīvati nāma na sugatanvayaajjhupagamanato. 『『Tathāgate』』tiādi ekatte puthuvacananti āha 『『tathāgata』』ntiādi. Bahuvacanaṃ eva garusmiṃ ekasmimpi bahuvacanappayogato ekavacanaṃ viya vuttaṃ vacanavipallāsena.
29.Samekkhitvāti samaṃ katvā micchādassanena apekkhitvā, taṃ pana apekkhanaṃ tathā maññanamevāti āha 『『maññitvā』』ti. Pubbe vuttaṃ samekkhanampi maññanaṃ evāti vuttaṃ 『『amaññīti puna amaññitthā』』ti, tena aparāparaṃ tassa maññanappavattiṃ dasseti. Bheraṇḍakaravaṃ kosati vikkosatīti kotthu.
-
Te te pāṇe byāpādento ghasatīti byagghoti iminā nibbacanena 『『byaggho』』ti migarājassapi siyā nāmanti āha 『『byagghoti maññatīti sīhohamasmīti maññatī』』ti. Yadipi yathāvuttanibbacanavasena sīhopi 『『byaggho』』ti vattabbataṃ arahati, byaggha-saddo pana migarāje eva niruḷhoti dassento 『『sīhena vā』』tiādimāha.
-
Sīhena vicaritavane saṃvaḍḍhattā vuttaṃ 『『mahāvane suññavane vivaḍḍho』』ti.
34.Kilesabandhanāti taṇhābandhanato. Taṇhābandhanañhi thiraṃ daḷhabandhanaṃ dummocanīyaṃ. Yathāha –
『『Sārattarattā maṇikuṇḍalesu,
Puttesu dāresu ca yā apekkhā;
Etaṃ daḷhaṃ bandhanamāhu dhīrā,
Ohārinaṃ sithilaṃ duppamuñca』』nti. (dha. pa. 346; jā. 1.2.102);
Kilesabandhanāti vā dasavidhasaṃyojanato. Mahāviduggaṃ nāma cattāro oghā mahantaṃ jalaviduggaṃ viya anupacitakusalasambhārehi duggamaṭṭhena.
Aggaññapaññattikathāvaṇṇanā
36.Imassa padassa. Idaṃ nāma lokassa agganti jānitabbaṃ, taṃ aggaññaṃ, so pana lokassa uppattikkamo pavatti paveṇī cāti āha 『『lokuppatticariyavaṃsa』』nti. Sammāsambodhito uttaritaraṃ nāma kiñci natthi pajānitabbesu, taṃ pana koṭiṃ katvā dassento 『『yāva sabbaññutaññāṇā pajānāmī』』ti āha. 『『Mama pajānanā』』ti assādento taṇhāvasena, 『『ahaṃ pajānāmī』』ti abhinivisanto diṭṭhivasena, 『『suṭṭhu pajānāmi sammā pajānāmī』』ti paggaṇhanto mānavasena na parāmasāmīti yojanā. 『『Paccattaññevā』』ti padaṃ 『『nibbuti viditā』』ti padadvayenāpi yojetabbaṃ 『『paccattaṃyeva uppāditā nibbuti ca paccattaṃyeva viditā』』ti, sayambhuñāṇena nibbattitā nibbuti sayameva viditāti attho. Aṭṭhakathāyaṃ pana 『『paccatta』』nti padaṃ vividhavibhattikaṃ hutvā āvuttinayena āvattatīti dassetuṃ 『『attanāyeva attanī』』ti vuttaṃ. Aviditanibbānāti appaṭiladdhanibbānā micchāpaṭipannattā. Pajānanampi hi tadadhigamavaseneva veditabbaṃ. Eti iṭṭhabhāvena pavattatīti ayo, sukhaṃ. Tappaṭikkhepena anayo, dukkhaṃ. Tadeva hitasukhassa byasanato byasanaṃ.
37.Taṃ dassentoti bhagavāpi 『『aññatitthiyo tattha sārasaññī』』ti taṃ dassento. Ādhipaccabhāvenāti ādhipaccasabhāvena. Yassa ācariyavādassa vasena puriso 『『ācariyo』』ti vuccati, so ācariyavādo ācariyabhāvoti āha 『『ācariyabhāvaṃ ācariyavāda』』nti. Etthāti ācariyavāde. Iti katvāti iminā kāraṇena. Soti ācariyavādo. 『『Aggaññaṃ』』 tveva vutto aggaññavisayattā. Kena vihitanti kena pakārena vihitaṃ. Tenāha 『『kena vihitaṃ kinti vihita』』nti. Brahmajāleti brahmajālasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.28). Tattha hi vitthārato vuttavidhiṃ idha atidisati, pāḷi pana tattha ceva idha ca ekasadisā vāti.
-
Khiḍḍā padosikā mūlabhūtā ettha santīti khiḍḍāpadosikaṃ, ācariyakaṃ. Tenevāha 『『khiḍḍāpadosikamūlaka』』nti. Manopadosikanti etthāpi eseva nayo.
-
Yena vacanena abbhācikkhanti, tassa avijjamānatā nāma atthavasenevāti āha 『『asaṃvijjamānaṭṭhenā』』ti. Tucchā, musāti ca karaṇatthe paccattavacananti āha 『『tucchena, musāvādenā』』ti. Vacanassa antosāraṃ nāma aviparīto atthoti tadabhāvenāha 『『antosāravirahitenā』』ti. Abhiācikkhantīti abhibhavitvā ghaṭṭentā kathenti, akkosantīti attho. Viparītasaññoti ayāthāvasañño. Subhaṃ vimokkhanti 『『subha』』nti vuttavimokkhaṃ. Vaṇṇakasiṇanti sunīlakasupītakādivaṇṇakasiṇaṃ. Sabbanti yaṃ subhaṃ, asubhañca vaṇṇakasiṇaṃ, tañca sabbaṃ. Na asubhanti asubhampi 『『asubha』』nti tasmiṃ samaye na sañjānāti, atha kho 『『subhaṃ』』 tveva sañjānātīti attho. Viparītā ayāthāvagāhitāya, ayāthāvavāditāya ca.
-
Yasmā so paribbājako avissaṭṭhamicchāgāhitāya sammā appaṭipajjitukāmo sammāpaṭipannaṃ viya maṃ samaṇo gotamo, bhikkhavo ca sañjānantūti adhippāyena 『『tathā dhammaṃ desetu』』ntiādimāha, tasmā vuttaṃ 『『mayā etassa…pe… vaṭṭatī』』ti. Mammanti mammappadesaṃ pīḷājananaṭṭhānaṃ. Suṭṭhūti sakkaccaṃ. Yathā na vinassati, evaṃ anurakkha.
Vāsanāyāti kilesakkhayāvahāya paṭipattiyā vāsanāya. Sesaṃ suviññeyyamevāti.
Pāthikasuttavaṇṇanāya līnatthappakāsanā.
- Udumbarikasuttavaṇṇanā
Nigrodhaparibbājakavatthuvaṇṇanā
49.Udumbarikāyāti sambandhe sāmivacananti āha 『『udumbarikāya deviyā santake paribbājakārāme』』ti. 『『Udumbarikāya』』nti vā pāṭho, tathā sati adhikaraṇe etaṃ bhummaṃ. Ayañhettha attho udumbarikāya rañño deviyā nibbattito ārāmo udumbarikā, tassaṃ udumbarikāyaṃ. Tenāha 『『udumbarikāya deviyā santake』』ti. Tāya hi nibbattito tassā santako. Varaṇādipāṭhavasena cettha nibbattatthabodhakassa saddassa adassanaṃ. Sandhānoti bhinnānampi tesaṃ sandhāpanena 『『sandhāno』』ti evaṃ laddhanāmo. Saṃvaṇṇitoti pasaṃsito. Iriyatīti pavattati. Ariyena ñāṇenāti kilesehi ārakattā ariyena lokuttarena ñāṇena. Ariyāya vimuttiyāti suvisuddhāya lokuttaraphalavimuttiyā.
Divā-saddo dina-saddo viya divasapariyāyo, tassa visesanabhāvena vuccamāno divā-saddo savisesaṃ divasabhāgaṃ dīpetīti āha 『『divasassa divā』』tiādi. Yasmā samāpannassa cittaṃ nānārammaṇato paṭisaṃhataṃ hoti, jhānasamaṅgī ca pavivekūpagamanena saṅgaṇikābhāvato ekākiyāya nilīno viya hoti, tasmā vuttaṃ 『『tato tato…pe… gato』』ti. Mano bhavanti manaso vivaṭṭanissitaṃ vaḍḍhiṃ āvahantīti manobhāvaniyāti āha 『『manavaḍḍhakāna』』ntiādi. Unnamati na saṅkucati, alīnañca hotīti attho.
51.Yāvatāti yāvantoti ayamettha atthoti āha 『『yattakā』』ti. Tesanti niddhāraṇe sāmivacanaṃ. Niddhāraṇañca kenaci visesena icchitabbaṃ. Yehi ca guṇavisesehi samannāgatā bhagavato sāvakā upāsakā rājagahe paṭivasanti, ayañca tehi samannāgatoti imaṃ visesaṃ dīpetuṃ 『『tesaṃ abbhantaro』』ti vuttaṃ. Tenāha 『『bhagavato kirā』』tiādi.
52.Tesanti paribbājakānaṃ. Kathāyāti tiracchānakathāya. Dassanenāti diṭṭhidassanena. Ākappenāti vesena. Kuttenāti kiriyāya. Ācārenāti aññamaññasmiṃ ācaritabbaācārena. Vihārenāti rattindivaṃ viharitabbaviharaṇena. Iriyāpathenāti ṭhānādiiriyāpathena. Aññākāratāya aññatitthe niyuttāti aññatitthiyā. Saṅgantvā samāgantvā rāsī hutvā parehi nisinnaṭṭhāne. Araññāni ca tāni vanapatthāni cāti araññavanapatthāni. Tattha yaṃ araññakaṅganipphādakaṃ āraññakānaṃ, taṃ 『『arañña』』nti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vappīyati. Vuttañhetaṃ 『『vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana』』nti 『『vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana』』nti (vibha. 531). Tena vuttaṃ 『『gāmūpacārato muttānī』』tiādi. Pantānīti pariyantāni atidūrāni. Tenāha 『『dūratarānī』』tiādi. Vihārūpacārenāti vihārassa upacārappadesena. Addhikajanassāti maggagāmino janassa. Mandasaddānīti uccāsaddamahāsaddābhāvato tanusaddāni. Manussehi samāgamma ekajjhaṃ pavattitasaddo nigghoso, tassa yasmā attho dubbibhāvito hoti, tasmā vuttaṃ 『『avibhāvitatthena nigghosenā』』ti. Vigatavātānīti vigatasaddāni. 『『Rahassa karaṇassa yuttānī』』ti imināpi tesaṃ ṭhānānaṃ araññalakkhaṇayuttataṃ, janavivittataṃ, vanavivittameva ca vibhāveti, tathā 『『ekībhāvassa anurūpānī』』ti iminā.
53.Kenāti hetumhi, sahayoge ca karaṇavacananti āha 『『kena kāraṇena kena puggalena saddhi』』nti. Ekopi hi vibhattiniddeso anekatthavibhāvano hoti, tathā taddhitatthapadasamāhāreti.
Saṃsandananti ālāpasallāpavasena kathāsaṃsandanaṃ. Ñāṇabyattabhāvanti byattañāṇabhāvaṃ, so pana parassa vacane uttaradānavasena, parena vā vuttauttare paccuttaradānavasena siyāti āha 『『uttarapaccuttaranayenā』』ti. Yo hi parassa vacanaṃ tipukkhalena nayena rūpeti, tathā parassa rūpanavacanaṃ jātibhāvaṃ āpādeti, tassa tādisaṃ vacanasabhāvaṃ ñāṇaveyyattiyaṃ vibhāveti pākaṭaṃ karotīti. Suññāgāresu naṭṭhāti suññāgāresu nivāsesu naṭṭhā vinaṭṭhā abhāvaṃ gatā. Nāssa paññā nasseyya tehi tehi katapucchanapaṭipucchananimittaṃ nānāpaṭibhānuppattiyā visāramāpannaṃ pucchitaṃ pañhaṃ vissajjetuṃ asamatthatāya. Orodheyyāmāti nirussāhaṃ viya karontā avarodheyyāma, taṃ parassa orodhanaṃ vādajālena vinandhanaṃ viya hotīti āha 『『vinandheyyāmā』』ti . Tadatthaṃ tena tucchakumbhinidassanaṃ kataṃ, taṃ byatirekamukhena dassetuṃ 『『pūritaghaṭo hī』』tiādi vuttaṃ.
Balaṃ dīpentoti abhūtameva attano ñāṇabalaṃ pakāsento. Asambhinnanti jātisambhedābhāvena asambhinnaṃ. Aññajātisambhede sati assatarassa assassa jātabhāvo viya sīhassapi sīhathāmābhāvo siyāti āha 『『asambhinnakesarasīha』』nti. Ṭhānaso vāti taṅkhaṇe eva.
- 『『Sumāgadhā nāma nadī』』ti keci, taṃ micchāti dassento 『『sumāgadhā nāma pokkharaṇī』』ti vatvā tassā pokkharaṇibhāvassa suttantare āgatataṃ dassetuṃ 『『yassā tīre』』tiādi vuttaṃ. Morānaṃ nivāpo etthāti moranivāpo. Byadhikaraṇānampi hi padānaṃ bāhiratthasamāso hotiyeva yathā 『『urasilomo』』ti. Atha vā nivutthaṃ etthāti nivāpo, morānaṃ nivāpo moranivāpo, morānaṃ nivāpadinnaṭṭhānaṃ. Tenāha 『『yattha morāna』』ntiādi. Yasmā nigrodho tapojigucchavādo, sāsane ca bhikkhū attakilamathānuyogaṃ vajjetvā bhāvanānuyogena paramassāsappatte viharante passati, tasmā 『『kathaṃ nu kho samaṇo gotamo kāyakilamathena vināva sāvake vinetī』』ti sañjātasandeho 『『ko nāma so』』tiādinā bhagavantaṃ pucchi. Assasati anusaṅkitaparisaṅkito hoti etenāti assāso, pītisomanassanti āha 『『assāsappattāti tuṭṭhippattā somanassappattā』』ti. Adhiko seṭṭho āsayo nissayo ajjhāsayoti āha 『『uttamanissayabhūta』』nti. Ādibhūtaṃ purātanaṃ seṭṭhacariyaṃ ādibrahmacariyaṃ, lokuttaramagganti attho. Tathā hesa sabbabuddhapaccekabuddhasāvakehi teneva ākārena adhigato. Tenāha 『『purāṇa…pe… ariyamagga』』nti. Tathā hi taṃ bhagavā 『『addasa purāṇaṃ maggaṃ purāṇamañjasa』』nti avoca. Pūretvā bhāvanāpāripūrivasena. 『『Pūretvā』』ti vā idaṃ 『『ajjhāsayaṃ ādibrahmacariya』』nti ettha pāṭhasesoti vadanti. 『『Ajjhāsayaṃ ādibrahmacariyaṃ paṭijānanti assāsappattā』』ti evaṃ vā ettha yojanā.
Tapojigucchāvādavaṇṇanā
- Pakatā hutvā vicchinnā vippakatāti āha 『『aniṭṭhitāva hutvā ṭhitā』』ti.
56.Vīriyena pāpajigucchanavādoti lūkhapaṭipattisādhanena vīriyena attataṇhāvinodanavasena pāpakassa jigucchanavādo. Jigucchatīti jiguccho, tabbhāvo jegucchaṃ, adhikaṃ jegucchaṃ adhijegucchaṃ, ativiya pāpajigucchanaṃ, tasmiṃ adhijegucche. Kāyadaḷhībahulaṃ tapatīti tapo, attakilamathānuyogavasena pavattaṃ vīriyaṃ, tena kāyadaḷhībahulatānimittassa pāpassa jigucchanaṃ, virajjanampi tapojigucchāti āha 『『vīriyena pāpajigucchā』』ti. Ghāsacchādanasenāsanataṇhāvinodanamukhena attasnehavirajjananti attho. Upari vuccamānesu nānākāresu acelakādivatesu ekajjhaṃ samādinnānaṃ parisodhanamevettha pāripūraṇaṃ, na sabbesaṃ anavasesato samādānaṃ tassa asambhavatoti āha 『『paripuṇṇāti parisuddhā』』ti. Parisodhanañca nesaṃ sakasamayasiddhena nayena paṭipajjanameva. Vipariyāyena aparisuddhatā veditabbā.
57.『『Ekaṃ pañhampi na kathetī』』ti paṭhamaṃ attanā pucchitapañhassa akathitattā vuttaṃ.
Tapanissitakoti attakilamathānuyogasaṅkhātaṃ tapaṃ nissāya samādāya vattanako. Sīhanādeti sīhanādasuttavaṇṇanāyaṃ. Yasmā tattha vitthāritanayena veditabbāni, tasmā tassā atthappakāsanāya vuttanayenapi veditabbāni.
Upakkilesavaṇṇanā
- 『『Sammā ādiyatī』』ti vatvā sammā ādiyanañcassa daḷhaggāho evāti āha 『『daḷhaṃ gaṇhātī』』ti. 『『Sāsanāvacarenāpi dīpetabba』』nti vatvā taṃ dassetuṃ 『『ekacco hī』』tiādi vuttaṃ, tena dhutaṅgadharatāmattena attamanatā, paripuṇṇasaṅkappatā sammāpaṭipattiyā upakkilesoti imamatthaṃ dasseti, na yathāvuttatapasamādānadhutaṅgadharatānaṃ satipi aniyyānikatte sadisatanti daṭṭhabbaṃ.
『『Duvidhassāpīti 『attamano hoti paripuṇṇasaṅkappo』ti ca evaṃ upakkilesabhedena vuttassa duvidhassāpi tapassino』』ti keci. Yasmā pana aṭṭhakathāyaṃ sāsanikavasenāpi attho dīpito, tasmā bāhirakassa, sāsanikassa cāti evaṃ duvidhassāpi tapassinoti attho veditabbo. Tathā ceva hi uparipi atthavaṇṇanaṃ vakkhatīti. Ettāvatāti yadidaṃ 『『ko añño mayā sadiso』』ti evaṃ atimānassa, aniṭṭhitakiccasseva ca 『『alamettāvatā』』ti evaṃ atimānassa ca uppādanaṃ, ettāvatā.
Ukkaṃsatīti ukkaṭṭhaṃ karoti. Ukkhipatīti aññesaṃ upari khipati, paggaṇhātīti attho. Paraṃ saṃhāretīti paraṃ saṃharaṃ nihīnaṃ karoti. Avakkhipatīti adho khipati, avamaññatīti attho.
Mānamadakaraṇenāti mānasaṅkhātassa madassa karaṇena uppādanena. Mucchitohotīti mucchāpanno hoti, sā pana mucchāpatti abhijjhāsīlabbataparāmāsakāyaganthehi gadhitacittatā, tattha ca atilaggabhāvoti āha 『『gadhito ajjhosanno』』ti. Pamajjanañcettha pamajjanamevāti āha 『『pamādamāpajjatī』』ti. Kevalaṃ dhutaṅgasuddhiko hutvā kammaṭṭhānaṃ ananuyuñjanto tāya eva dhutaṅgasuddhikatāya attukkaṃsanādivasena pavatteyyāti dassetuṃ 『『sāsane』』tiādi vuttaṃ. Tenāha 『『dhutaṅgameva…pe… paccetī』』ti.
59.Teyeva paccayā. Suṭṭhu katvā paṭisaṅkharitvā laddhāti ādaragāravayogena sakkaccaṃ abhisaṅkharitvā dānavasena upanayavasena laddhā. Vaṇṇabhaṇananti guṇakittanaṃ. Assāti tapassino.
60.Vodāsanti byāsanaṃ, vibhajjananti attho. Taṃ panettha vibhajjanaṃ dvidhā icchitanti āha 『『dvebhāgaṃ āpajjatī』』ti. Dve bhāge karoti ruccanāruccanavasena . Gedhajātoti sañjātagedho. Mucchanaṃ nāma sativippavāseneva hoti, na satiyā satīti āha 『『samuṭṭhassatī』』ti. Ādīnavamattampīti gadhitādibhāvena paribhoge ādīnavamattampi na passati. Mattaññutāti paribhoge mattaññutā. Paccavekkhaṇaparibhogamattampīti paccavekkhaṇamattena paribhogampi ekavāraṃ paccavekkhitvāpi paribhuñjanampi na karoti.
61.Vicakkasaṇṭhānāti vipulatamacakkasaṇṭhānā. Sabbassa bhuñjanato ayokūṭasadisā dantā eva dantakūṭaṃ.Apasādetīti pasādeti. Acelakādivasenāti acelakavatādivasena. Lūkhājīvinti sallekhapaṭipattiyā lūkhajīvikaṃ.
62.Tapaṃ karotīti bhāvanāmanasikāralakkhaṇaṃ tapaṃ carati caranto viya hoti. Caṅkamaṃ otarati bhāvanaṃ anuyuñjanto viya. Vihāraṅgaṇaṃ sammajjati vattapaṭipattiṃ pūrento viya.
『『Ādassayamāno』』ti vā pāṭho.
Kiñcivajjanti kiñci kāyikaṃ vā vācasikaṃ vā dosaṃ. Diṭṭhigatanti viparītadassanaṃ. Aruccamānanti attano siddhante paṭikkhittabhāvena aruccamānaṃ. Ruccati meti 『『kappati me』』ti vadati. Anujānitabbanti tacchāviparītabhūtabhāvena 『『evameta』』nti anujānitabbaṃ. Savanamanohāritāya 『『sādhu suṭṭhū』』ti anumoditabbaṃ.
- Kujjhanasīlatāya kodhano. Vuttalakkhaṇo upanāho etassa atthīti upanāhī. Evaṃbhūto ca taṃsamaṅgī hotīti 『『samannāgato hotī』』ti vuttaṃ. Esa nayo ito paresupi.
Ayaṃ pana viseso – issati usūyatīti ussukī. Saṭhanaṃ asantaguṇasambhāvanaṃ saṭho, so etassa atthīti saṭho. Santadosapaṭicchādanasabhāvā māyā, māyā etassa atthīti māyāvī. Garuṭṭhāniyānampi paṇipātākaraṇalakkhaṇaṃ thambhanaṃ thaddhaṃ, tamettha atthīti thaddho. Guṇehi samānaṃ, adhikañca atikkamitvā nihīnaṃ katvā maññanasīlatāya atimānī. Asantaguṇasambhāvanatthikatāsaṅkhātā pāpā lāmakā icchā etassāti pāpiccho. Micchā viparītā diṭṭhi etassāti micchādiṭṭhiko. 『『Idameva saccaṃ, moghamañña』』nti (ma. ni. 187, 202, 427; 3.27, 29; udā. 55; mahāni. 20; netti. 58) evaṃ attanā attābhiniviṭṭhatāya satā diṭṭhi sandiṭṭhi, tameva parāmasatīti sandiṭṭhiparāmāsī. Aṭṭhakathāyaṃ pana 『『sayaṃ diṭṭhi sandiṭṭhī』』ti vatthuvasena attho vutto. Ā bāḷhaṃ viya dhīyatīti ādhānanti āha 『『daḷhaṃ suṭṭhu ṭhapita』』nti. Yathāgahitaṃ gāhaṃ paṭinissajjanasīlo paṭinissaggī, tappaṭikkhepena duppaṭinissaggī. Paṭisedhattho hi ayaṃ du-saddo yathā 『『duppañño, (ma. ni. 1.449) dussīlo』』ti (a. ni. 5.213; 10.75; pārā. 195; dha. pa. 308) ca.
Parisuddhapapaṭikappattakathāvaṇṇanā
64.Idha nigrodha tapassīti yathānukkantaṃ purimapāḷiṃ nigamanavasena ekadesena dasseti. Tenāha 『『evaṃ bhagavā』』tiādi. Gahitaladdhinti 『『acelakādibhāvo seyyo, tena ca saṃsārasuddhi hotī』』ti evaṃ gahitaladdhiṃ. Rakkhitaṃ tapanti tāya laddhiyā samādiyitvā rakkhitaṃ acelakavatāditapaṃ. 『『Sabbameva saṃkiliṭṭha』』nti iminā yaṃ vakkhati parisuddhapāḷivaṇṇanāyaṃ 『『lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā veditabbā』』ti (dī. ni. aṭṭha. 3.64), tassa parikappitarūpassa lūkhassa tapassinoti ayamettha adhippāyoti dasseti. 『『Parisuddhapāḷidassanattha』』nti ca iminā titthiyānaṃ vasena pāḷi yevettha labbhati, na pana tadatthoti dasseti. Vuttavipakkhavasenāti vuttassa atthassa paṭipakkhavasena, paṭikkhepavasenāti attho. Tasmiṃ ṭhāneti hetuatthe bhummanti tassa hetuatthena karaṇavacanena atthaṃ dassento 『『evaṃ so tenā』』tiādimāha. Uttari vāyamamānoti yathāsamādinnehi dhutadhammehi aparituṭṭho, apariyositasaṅkappo ca hutvā upari bhāvanānuyogavasena sammāvāyāmaṃ karonto.
69.Ito paranti ito yathāvuttanayato paraṃ. Aggabhāvaṃ vā sārabhāvaṃ vāti tapojigucchāya aggabhāvaṃ vā sārabhāvaṃ vā ajānanto. 『『Ayamevassa aggabhāvo sārabhāvo』』ti maññamāno 『『aggappattā, sārappattā cā』』ti āha.
Parisuddhatacappattādikathāvaṇṇanā
- Yamanaṃ saṃyamanaṃ yāmo, hiṃsādīnaṃ akaraṇavasena catubbidho yāmova cātuyāmo, so eva saṃvaro, tena saṃvuto guttasabbadvāro cātuyāmasaṃvarasaṃvuto. Tenāha 『『catubbidhena saṃvarena pihito』』ti. Atipātanaṃ hiṃsananti āha 『『pāṇaṃ na hanatī』』ti. Lobhacittena bhāvitaṃ sambhāvitanti katvā bhāvitaṃ nāma pañca kāmaguṇā. Ayañca tesu tesaṃyeva samudācāro maggoṭṭhāpakaṃ viyāti āha 『『tesaṃ saññāyā』』ti.
Etanti abhiharaṇaṃ, hīnāya anāvattanañca. Tenāha 『『so abhiharatīti ādilakkhaṇa』』nti. Abhiharatīti abhibuddhiṃ neti. Tenāha 『『uparūpari vaḍḍhetī』』ti. Cakkavattināpi pabbajitassa abhivādanādi karīyatevāti pabbajjā seṭṭhā guṇavisesayogato, dosavirahitato ca, yato sā paṇḍitapaññattā vuttā. Gihibhāvo pana nihīno tadubhayābhāvatoti āha 『『hīnāya gihibhāvatthāyā』』ti.
71.Tacappattāti tacaṃ pattā, tacasadisā hotīti attho.
- Titthiyānaṃ vasenāti titthiyānaṃ samayavasena. Nesanti titthiyānaṃ. Tanti dibbacakkhuṃ. Sīlasampadāti sabbākārasampannaṃ catupārisuddhisīlaṃ. Tacasārasampattitoti tacatapojigucchāyāsārasampattito. Visesabhāvanti visesasabhāvaṃ.
Acelakapāḷimattampīti acelakapāḷiāgatatthamattampi natthi, tasmā mayaṃ anassāma vinaṭṭhāti attho. A-kāro vā nipātamattaṃ, nassāmāti vinassāma. Kuto parisuddhapāḷīti kuto eva amhesu parisuddhapāḷiāgatapaṭipatti. Esa nayo sesesupi. Sutivasenāpīti sotapathāgamanamattenāpi na jānāma.
Nigrodhassapajjhāyanavaṇṇanā
75.Assāti sandhānassa gahapatissa. Kakkhaḷanti pharusaṃ. Durāsadavacananti avattabbavacanaṃ. Yasmā pharusavacanaṃ yaṃ uddissa payuttaṃ, tasmiṃ khamāpite khamāpakassa paṭipākatikaṃ hoti, tasmā 『『ayaṃ mayī』』tiādi vuttaṃ.
76.Bodhatthāya dhammaṃ deseti, na attano buddhabhāvaghosanatthāya. Vādatthāyāti paravādabhañjanavādatthāya. Rāgādisamanatthāya dhammaṃ deseti, na antevāsikamyatāya. Oghanittharaṇatthāyāti caturoghanittharaṇatthāya dhammaṃ deseti sabbaso orapārātiṇṇamāvahattā desanāya. Sabbakilesaparinibbānatthāya dhammaṃ deseti kilesānaṃ lesenapi desanāya aparāmaṭṭhabhāvato.
Brahmacariyapariyosānādivaṇṇanā
77.Idaṃ sabbampīti sattavassato paṭṭhāya yāva 『『sattāha』』nti padaṃ, idaṃ sabbampi vacanaṃ. Asaṭho pana amāyāvī ujujātiko tikkhapañño ugghaṭitaññūti adhippāyo. So hi taṃmuhutteneva arahattaṃ pattuṃ sakkhissatīti. Vaṅkavaṅkoti kāyavaṅkādīhipi vaṅkehi vaṅko jimho kuṭilo. 『『Saṭhaṃ panāhaṃ anusāsituṃ na sakkomī』』ti na idaṃ bhagavā kilāsubhāveneva vadati, atha kho tassa abhājanabhāveneva.
78.Pakatiyā ācariyoti yo eva tumhākaṃ ito pubbe pakatiyā ācariyo ahosi, so eva idānipi pubbāciṇṇavasena ācariyo hotu, na mayaṃ tumhe antevāsike kātukāmāti adhippāyo. Namayaṃ tumhākaṃ uddesena atthikā, dhammatanti meva pana tumhe ñāpetukāmamhāti adhippāyo. Ājīvatoti jīvikāya vuttito. Akusalāti koṭṭhāsaṃ pattāti akusalāti taṃ taṃ koṭṭhāsataṃyeva upagatā. Kilesadarathasampayuttāti kilesadarathasahitā taṃsambandhanato . Jātijarāmaraṇānaṃ hitāti jātijarāmaraṇiyā. Saṃkileso ettha atthi, saṃkilese vā niyuttāti saṃkilesikā. Vodānaṃ vuccati visuddhi, tassa paccayabhūtattā vodāniyā. Tathābhūtā cete vodāpentīti āha 『『satte vodāpentī』』ti. Sikhāppattā paññāya pāripūrivepullatā maggaphalavaseneva icchitabbāti āha 『『maggapaññā…pe… vepullata』』nti. Ubhopi vā etāni pāripūrivepullāni. Yā hi tassa pāripūrī, sā eva vepullatāti. Tatoti saṃkilesadhammappahānavodānadhammābhibuddhihetu.
79.『『Yathā mārenā』』ti nayidaṃ nidassanavasena vuttaṃ, atha kho tathābhāvakathanamevāti dassetuṃ 『『māro kirā』』tiādi vuttaṃ. Athāti mārena tesaṃ pariyuṭṭhānappattito pacchā aññāsīti yojanā. Kasmā pana bhagavā pageva na aññāsīti? Anāvajjitattā. Māraṃ paṭibāhitvāti mārena tesu kataṃ pariyuṭṭhānaṃ vidhametvā, na tesaṃ sati payojane buddhānaṃ dukkaraṃ. Soti maggaphaluppattihetu. Tesaṃ paribbājakānaṃ.
Phuṭṭhāti pariyuṭṭhānavasena phuṭṭhā. Yatrāti niddhāraṇe bhummanti āha 『『yesū』』ti. Aññāṇatthanti ājānanatthaṃ, upasaggamattañcettha ā-kāroti āha 『『jānanattha』』nti, vīmaṃsanatthanti attho. Cittaṃ nuppannanti 『『jānāma tāvassa dhamma』』nti ājānanatthaṃ 『『brahmacariyaṃ carissāmā』』ti ekasmiṃ divase ekavārampi tesaṃ cittaṃ nuppannaṃ. Sattāho pana vuccamāno etesaṃ kiṃ karissatīti yojanā. Sattāhaṃ pūretunti sattāhaṃ brahmacariyaṃ pūretuṃ, brahmacariyavasena vā sattāhaṃ pūretunti attho. Paravādabhindananti paravādamaddanaṃ. Sakavādasamussāpananti sakavādapaggaṇhanaṃ. Vāsanāyāti saccasampaṭivedhavāsanāya. Nesanti ca pakaraṇavasena vuttaṃ. Tadaññesampi hi bhagavato sammukhā, paramparāya ca devamanussānaṃ suṇantānaṃ vāsanāya paccayo evāti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyamevāti.
Udumbarikasuttavaṇṇanāya līnatthappakāsanā.
- Cakkavattisuttavaṇṇanā
Attadīpasaraṇatāvaṇṇanā
80.Uttānaṃ vuccati pākaṭaṃ, tappaṭikkhepena anuttānaṃ apākaṭaṃ, paṭicchannaṃ, apacuraṃ, duviññeyyañca. Anuttānānaṃ padānaṃ vaṇṇanā anuttānapadavaṇṇanā. Uttānapadavaṇṇanāya payojanābhāvato anuttānaggahaṇaṃ. 『『Mātulā』』ti itthiliṅgavasena laddhanāmo eko rukkho, tassā āsannappadese māpitattā nagarampi 『『mātulā』』 tveva paññāyittha. Tena vuttaṃ 『『mātulāyanti evaṃ nāmake nagare』』ti. Avidūreti tassa nagarassa avidūre.
Kāmañcettha sutte 『『bhūtapubbaṃ, bhikkhave, rājā daḷhanemi nāma ahosī』』tiādinā atītavaṃsadīpikā kathā ādito paṭṭhāya āgatā, 『『aḍḍhateyyavassasatāyukānaṃ manussānaṃ vassasatāyukā puttā bhavissantī』』tiādinā pana savisesaṃ anāgatatthapaṭisaṃyuttā kathā āgatāti vuttaṃ 『『anāgatavaṃsadīpikāya suttantakathāyā』』ti. Anāgatatthadīpanañhi acchariyaṃ, tatthāpi anāgatassa sammāsambuddhassa paṭipattikittanaṃ acchariyatamaṃ. Samāgamenāti sannipātena.
『『Bhattaggaṃ amanāpa』』ntiādi kevalaṃ tesaṃ parivitakkamattaṃ. Amanāpanti amanuññaṃ. Buddhesu kato appakopi aparādho appako kāro viya garutaravipākoti āha 『『buddhehi saddhiṃ…pe… sadisaṃ hotī』』ti. Tatrāti tasmiṃ mātulanagarassa samīpe, tassaṃ vā parisāyaṃ.
Attadīpāti ettha kāmaṃ yo paro na hoti, so attāti sasantāno 『『attā』』ti vuccati, hitasukhesibhāvena pana attanibbisesattā dhammo idha 『『attā』』ti adhippeto. Tenāha 『『attā nāma lokiyalokuttaro dhammo』』ti. Dvidhā āpo gato etthāti dīpo, oghena anajjhotthato bhūmibhāgo. Idha pana kāmoghādīhi anajjhottharaṇīyattā dīpo viyāti dīpo, attā dīpo patiṭṭhā etesanti attadīpā. Tenāha 『『attānaṃ dīpa』』ntiādi. Dīpabhāvo cettha paṭisaraṇatāti āha 『『idaṃ tasseva vevacana』』nti. Aññasaraṇapaṭikkhepavacananti aññasaraṇabhāvapaṭikkhepavacanaṃ. Idañhi na aññaṃ saraṇaṃ katvā viharaṇasseva paṭikkhepavacanaṃ, atha kho aññassa saraṇasabhāvasseva paṭikkhepavacanaṃ tappaṭikkhepe ca tena itarassāpi paṭikkhepasiddhito. Tenāha 『『na hī』』tiādi. Idāni tamevatthaṃ suttantarena sādhetuṃ 『『vuttampi ceta』』ntiādi. Yadi ettha pākatiko attā icchito, kathaṃ tassa dīpasaraṇabhāvo, tasmā adhippāyiko ettha attā bhaveyyāti pucchati 『『ko panettha attā nāmā』』ti. Itaro yathādhippetaṃ attānaṃ dassento 『『lokiyalokuttaro dhammo』』ti. Dutiyavāropi paṭhamavārasseva pariyāyabhāvena desitoti dassetuṃ 『『tenāhā』』tiādi vuttaṃ.
Gocareti bhikkhūnaṃ gocaraṭṭhānabhūte. Tenāha 『『carituṃ yuttaṭṭhāne』』ti. Saketi kathaṃ panāyaṃ bhikkhūnaṃ sakoti āha 『『pettike visaye』』ti. Pitito sammāsambuddhato āgatattā 『『ayaṃ tumhākaṃ gocaro』』ti tena uddiṭṭhattā pettike visayeti. Carantanti sāmiatthe upayogavacananti āha 『『ayamevattho』』ti, carantānanti ca attho, tenāyaṃ vibhattivipallāsenapi vacanavipallāsenapīti dasseti. Kilesamārassa otārālābheneva itaramārānampi otārālābho veditabbo. Ayaṃ panatthoti gocare caraṇaṃ sandhāyāha, vatthu pana byatirekamukhena āgataṃ.
Sakuṇe hantīti sakuṇagghi, mahāsenasakuṇo. Ajjhappattāti abhibhavanavasena pattā upagatā. Na myāyanti me ayaṃ sakuṇagghi nālaṃ abhavissa. Naṅgalakaṭṭhakaraṇanti naṅgalena kasitappadeso. Leḍḍuṭṭhānanti leḍḍūnaṃ uṭṭhapitaṭṭhānaṃ. Sake baleti attano balahetu. Apatthaddhāti avagāḷhatthambhā sañjātatthambhā. Assaramānāti avhāyantī.
Mahantaṃ leḍḍunti naṅgalena bhinnaṭṭhāne sukkhatāya tikhiṇasiṅgaayoghanasadisaṃ mahantaṃ leḍḍuṃ. Abhiruhitvāti tassa adhobhāgena attanā pavisitvā nilīnayoggappadesaṃ sallakkhetvā tassupari caṅkamanto assaramāno aṭṭhāsi. 『『Ehi kho』』tiādi tassa assaramānākāradassanaṃ. Sannayhāti vātaggahaṇavasena ubho pakkhe samaṃ ṭhapetvā. Paccupādīti pāvisi. Tatthevāti yattha pubbe lāpo ṭhito, tattheva leḍḍumhi . Uranti attano urappadesaṃ. Paccatāḷesīti pati atāḷesi sārambhavasena vegena gantvā paharaṇato vidhārentī patāḷesi. Ārammaṇanti paccayaṃ. 『『Avasara』』nti keci.
『『Kusalāna』』nti evaṃ pavattāya desanāya ko anusandhi? Yathāanusandhi eva. Ādito hi 『『attadīpā, bhikkhave, viharathā』』tiādinā (dī. ni. 3.80) yeva attadhammapariyāyena lokiyalokuttaradhammā gahitā, te yevettha kusalaggahaṇena gahitāti. Anavajjalakkhaṇānanti avajjapaṭipakkhasabhāvānaṃ. 『『Avajjarahitasabhāvāna』』nti keci. Tattha purime atthavikappe vipākadhammadhammā eva gahitā, dutiye pana vipākadhammāpi. Yadi evaṃ, kathaṃ tesaṃ samādāya vattananti? Na kho panetaṃ evaṃ daṭṭhabbaṃ 『『vipākadhammā sīlādi viya samādāya vattitabbā』』ti. Samādānanti pana attano santāne sammā ādānaṃ paccayavasena pavatti yevāti daṭṭhabbaṃ. Vipākadhammā hi paccayavisesehi sattasantāne sammadeva āhitā āyuādisampattivisesabhūtā uparūparikusalavisesuppattiyā upanissayā hontīti vadanti. Puññaṃ pavaḍḍhatīti ettha puññanti uttarapadalopenāyaṃ niddesoti āha 『『puññaphalaṃ vaḍḍhatī』』ti. Puññaphalanti ca ekadesasarūpekasesena vuttaṃ 『『puññañca puññaphalañca puññaphala』』nti āha 『『uparūpari puññampi puññavipākopi veditabbo』』ti.
『『Mātāpitūna』』ntiādi nidassanamattaṃ, tasmā aññampi evarūpaṃ hetūpanissayaṃ kusalaṃ daṭṭhabbaṃ. Sinehavasenāti upanissayabhūtassa sinehassa vasena, na sampayuttassa. Na hi sinehasampayuttaṃ nāma kusalaṃ atthi. Mudumaddavacittanti mettāvasena ativiya maddavantaṃ cittaṃ. Yathā matthakappattaṃ vaṭṭagāmikusalaṃ dassetuṃ 『『mātāpitūnaṃ …pe… mudumaddavacitta』』nti vuttaṃ, evaṃ matthakappattameva vivaṭṭagāmikusalaṃ dassetuṃ 『『cattāro sati…pe… bodhipakkhiyadhammā』』ti vuttaṃ. Tadaññepi pana dānasīlādidhammā vaṭṭassa upanissayabhūtā vaṭṭagāmikusalaṃ vivaṭṭassa upanissayabhūtā vivaṭṭagāmikusalanti veditabbā. Pariyosānanti phalavisesāvahatāya phaladāya koṭi sikhāppatti, devaloke ca pavattisirivibhavoti pariyosānaṃ 『『manussaloke』』ti visesitaṃ, manussalokavaseneva cāyaṃ desanā āgatāti. Maggaphalanibbānasampatti pariyosānanti yojanā. Vivaṭṭagāmikusalassa vipākaṃ suttapariyosāne dassissati 『『atha kho, bhikkhave, saṅkho nāma rājā』』tiādinā (dī. ni. 3.108).
Daḷhanemicakkavattirājakathāvaṇṇanā
81.Idhāti imasmiṃ 『『kusalānaṃ, bhikkhave, dhammāna』』ntiādinā (dī. ni. 3.110) suttadesanāya āraddhaṭṭhāne vaṭṭavivaṭṭagāmibhāvena sādhāraṇe kusalaggahaṇe. Tattha vaṭṭagāmikusalānusandhivasena 『『bhūtapubbaṃ bhikkhave』』ti desanaṃ ārabhi, ārabhanto ca desiyamānamattaṃ . Dhammapaṭiggāhakānaṃ bhikkhūnaṃ saṅkhepato evaṃ dīpetvā ārabhīti dassetuṃ 『『bhikkhave』』tiādi vuttaṃ, paṭhamaṃ tathā adīpentopi bhagavā atthato dīpeti viyāti adhippāyo.
82.Īsakampīti appamattakampi. Avasakkitanti ogatabhaṭṭhaṃ. Nemiabhimukhanti nemippadesassa sammukhā. Bandhiṃsu cakkaratanassa osakkitānosakkitabhāvaṃ jānituṃ. Tadetanti yathāvuttaṭṭhānā cavanaṃ. Atibalavadoseti rañño balavati anatthe upaṭṭhite sati.
Appamattoti rañño āṇāya pamādaṃ akaronto.
Ekasamuddapariyantamevāti jambudīpameva sandhāya vadati. So uttarato assakaṇṇapabbatena paricchinnaṃ hutvā attānaṃ parikkhipitvā ṭhitaekasamuddapariyanto. Puññiddhivasenāti cakkavattibhāvāvahāya puññiddhiyā vasena.
83.Evaṃ katvāti kāsāyāni vatthāni acchādetvā. Sukataṃ kammanti dasakusalakammapathameva vadati.
『『Dasavidhaṃ, dvādasavidha』』nti ca vuttavibhāgo parato āgamissati. Pūrentenevāti pūretvā ṭhiteneva. Niddoseti cakkavattivattassa paṭipakkhabhūtānaṃ dosānaṃ apagamane niddose. Cakkavattīnaṃ vatteti cakkavattirājūhi vattitabbavatte. Bhāvini bhūte viya hi upacāro yathā 『『agamā rājagahaṃ buddho』』ti (su. ni. 410). Adhigatacakkavattibhāvāpi hi te tattha vattantevāti tathā vuttaṃ.
Cakkavattiariyavattavaṇṇanā
- Aññathā vattituṃ adento so dhammo adhiṭṭhānaṃ etassāti tadadhiṭṭhānaṃ, tena tadadhiṭṭhānena cetasā. Sakkarontoti ādarakiriyāvasena karonto. Tenāha 『『yathā』』tiādi. Garuṃ karontoti pāsāṇacchattaṃ viya garukaraṇavasena garuṃ karonto. Tenevāha 『『tasmiṃ gāravuppattiyā』』ti. Mānentoti sambhāvanāvasena manena piyāyanto. Tenāha 『『tamevā』』tiādi. Evaṃ pūjayato apacāyato evañca yathāvuttasakkārādisambhavoti taṃ dassetuṃ 『『taṃ apadisitvā』』tiādi vuttaṃ. 『『Dhammādhipatibhūto āgatabhāvenā』』ti iminā yathāvuttadhammassa jeṭṭhakabhāvena purimapurimataraattabhāvesu sakkacca samupacitabhāvaṃ dasseti. 『『Dhammavaseneva sabbakiriyānaṃ karaṇenā』』ti etena ṭhānanisajjādīsu yathāvuttadhammaninnapoṇapabbhārabhāvaṃ dasseti. Assāti rakkhāvaraṇaguttiyā. Paraṃ rakkhanto aññaṃ diṭṭhadhammikādianatthato rakkhanto teneva paratthasādhanena khantiādiguṇena attānaṃ tato eva rakkhati. Mettacittatāti mettacittatāya. Nivāsanapārupanagehādīnaṃ sītuṇhādipaṭibāhanena āvaraṇaṃ. Anto janasminti abbhantarabhūte puttadārādijane.
『『Sīlasaṃvare patiṭṭhāpehī』』ti iminā rakkhaṃ dasseti, 『『vatthagandhamālādīni dehī』』ti iminā āvaraṇaṃ, itarena guttiṃ. Bhattavetanasampadānenapīti pi-saddena sīlasaṃvare patiṭṭhāpanādīni sampiṇḍeti. Eseva nayo ito paresupi pi-saddaggahaṇesu. Nigamo nivāso etesanti negamā, evaṃ jānapadāti āha 『『nigamavāsino』』tiādi.
Navavidhā mānamadāti 『『seyyohamasmī』』tiādi (saṃ. ni. 4.108; dha. sa. 1121; vibha. 866; mahāni. 21, 178) nayappavattiyā navavidhā mānasaṅkhātā madā. Māno eva hettha pamajjanākārena pavattiyā mānamado. Sobhane kāyikavācasikakamme ratoti sūrato u-kārassa dīghaṃ katvā, tassa bhāvo soraccaṃ, kāyikavācasiko avītikkamo, sabbaṃ vā kāyavacīsucaritaṃ. Suṭṭhu oratoti sorato, tassa bhāvo soraccaṃ, yathāvuttameva sucaritaṃ. Rāgādīnanti rāgadosamohamānādīnaṃ. Damanādīhīti damanasamanaparinibbāpanehi. Ekamattānanti ekaṃ cittaṃ, ekaccaṃ attano cittanti attho. Rāgādīnañhi pubbabhāgiyaṃ damanādipaccekaṃ icchitabbaṃ, na maggakkhaṇe viya ekajjhaṃ paṭisaṅkhānamukhena pajahanato. Ekamattānanti vā vivekavasena ekaṃ ekākinaṃ attānaṃ. Kāle kāleti tesaṃ santikaṃ upasaṅkamitabbe kāle kāle.
Idha ṭhatvāti 『『idaṃ kho, tāta, ta』』nti evaṃ nigamanavasena vuttaṭṭhāne ṭhatvā. Vattanti ariyacakkavattivattaṃ. Samānetabbanti 『『dasavidhaṃ, dvādasavidha』』nti ca heṭṭhā vuttagaṇanāya ca samānaṃ kātabbaṃ anūnaṃ anadhikaṃ katvā dassetabbaṃ. Adhammarāgassāti ayuttaṭṭhāne rāgassa. Visamalobhassāti yuttaṭṭhānepi ativiya balavabhāvena pavattalobhassa.
Cakkaratanapātubhāvavaṇṇanā
85.Vattamānassāti paripuṇṇe cakkavattivatte vattamānassa, no aparipuṇṇeti āha 『『pūretvā vattamānassā』』ti. Kittāvatā panassa pāripūrī hotīti? Tattha 『『katādhikārassa tāva heṭṭhimaparicchedena dvādasahipi saṃvaccharehi pūrati, pañcavīsatiyā, paññāsāya vā saṃvaccharehi. Ayañca bhedo dhammacchandassapi tikkhamajjhamudutāvasena, itarassa tato bhiyyopī』』ti vadanti.
Dutiyādicakkavattikathāvaṇṇanā
90.Attano matiyāti paramparāgataṃ purāṇaṃ tantiṃ paveṇiṃ laṅghitvā attano icchitākārena. Tenāha 『『porāṇaka』』ntiādi.
Napabbantīti samiddhiyā na pūrenti, phītā na hontīti attho. Tenāha 『『na vaḍḍhantī』』ti. Tathā cāha 『『katthaci suññā hontī』』ti. Tattha tattha rājakicce raññā amā saha vattantīti amaccā, yehi vinā rājakiccaṃ nappavattati. Paramparāgatā hutvā rañño parisāya bhavāti pārisajjā. Tenāha 『『parisāvacarā』』ti. Tasmiṃ ṭhānantare ṭhapitā hutvā rañño āyaṃ, vayañca yāthāvato gaṇentīti gaṇakā. Jātikulasutācārādivasena puthuttaṃ gatattā mahatī mattā etesanti mahāmattā, te pana mahānubhāvā amaccā evāti āha 『『mahāamaccā』』ti. Ye rañño hatthānīkādīsu avaṭṭhitā, te anīkaṭṭhāti āha 『『hatthiācariyādayo』』ti . Mantaṃ paññaṃ asitā hutvā jīvantīti mantassājīvino, matisajīvāti attho, ye tattha tattha rājakicce upadesadāyino. Tenāha 『『mantā vuccati paññā』』tiādi.
Āyuvaṇṇādiparihānikathāvaṇṇanā
91.Balavalobhattāti 『『imasmiṃ loke idāni daliddamanussā nāma bahū, tesaṃ sabbesaṃ dhane anuppadiyamāne mayhaṃ kosassa parikkhayo hotī』』ti evaṃ uppannabalavalobhattā. Uparūparibhūmīsūti chakāmasaggasaṅkhātāsu uparūparikāmabhūmīsu. Kammassa phalaṃ aggaṃ nāma, taṃ panettha uddhagāmīti āha 『『uddhaṃ aggaṃ assā』』ti. Sagge niyuttā, saggappayojanāti vā sovaggikā. Dasannaṃ visesānanti dibbaāyuvaṇṇayasasukhaādhipateyyānañceva dibbarūpādīnañca phalavisesānaṃ . Vaṇṇaggahaṇena cettha sako attabhāvavaṇṇo gahito, rūpaggahaṇena bahiddhā rūpārammaṇaṃ.
92.Suṭṭhunisiddhanti yathāyaṃ iminā attabhāvena adinnaṃ ādātuṃ na sakkoti, evaṃ sammadeva tato nisedhitaṃ katvā. Mūlahatanti jīvitā voropanena mūle eva hataṃ.
- Rāgavasena caraṇaṃ carittaṃ, carittameva cārittaṃ, methunanti adhippāyo, taṃ pana 『『paresaṃ dāresū』』ti vuttattā 『『micchācāra』』nti āha.
100.Paccanīkadiṭṭhīti 『『atthi dinna』』ntiādikāya (ma. ni. 1.441; 2.94; vibha. 793) sammādiṭṭhiyā paṭipakkhabhūtā diṭṭhi.
101.Mātucchādikā upari sayameva vakkhati. Atibalavalobhoti ativiya balavā bahalakileso, yena akāle, adese ca pavattati. Micchādhammoti micchā viparīto avisabhāgavatthuko lobhadhammo. Tenāha 『『purisāna』』ntiādi.
Tassa bhāvoti yena mettākaruṇāpubbaṅgamena cittena puggalo 『『matteyyo』』ti vuccati, so tassa yathāvuttacittuppādo, taṃsamuṭṭhānā ca kiriyā matteyyatā. Tenāha 『『mātari sammā paṭipattiyā etaṃ nāma』』nti . Yā sammā pajjitabbe sammā appaṭipatti, sopi doso agāravakiriyādibhāvato. Vippaṭipattiyaṃ pana vattabbameva natthīti āha 『『tassā abhāvo ceva tappaṭipakkhatā ca amatteyyatā』』ti. Kule jeṭṭhānanti attano kule vuddhānaṃ mahāpitucūḷapitujeṭṭhakabhātikādīnaṃ.
Dasavassāyukasamayavaṇṇanā
103.『『Ya』』nti iminā samayo āmaṭṭho, bhummatthe cetaṃ paccattavacananti āha 『『yasmiṃ samaye』』ti. Alaṃ patinoti alaṃpateyyā. Tassā pariyattatā bhariyābhāvenāti āha 『『dātuṃ yuttā』』ti. Aggarasānīti madhurabhāvena, bhesajjabhāvena ca aggabhūtarasāni.
Dippissantīti paṭipakkhabhāvena samujjalissanti. Tenāha 『『kusalantipi na bhavissatī』』ti . Aho purisoti mātādīsupi īdiso, aññesaṃ kesaṃ kiṃ vissajjessati, aho tejavapurisoti.
Gehe mātugāmaṃ viyāti attano gehe dāsibhariyābhūtamātugāmaṃ viya. Missībhāvanti mātādīsu bhariyāya viya cārittasaṅkaraṃ.
Balavakopoti hantukāmatāvasena uppattiyā balavakopo. Āghātetīti āhanati, attano kakkhaḷapharusabhāvena cittaṃ vibādhatīti attho. Nissayadahanaraso hi doso. Byāpādetīti vināseti, manopadūsanato manassa pakopanato. Tibbanti tikkhaṃ, sā panassa tikkhatā sarīre avahantepi sinehavatthuṃ laṅghitvāpi pavattiyā veditabbāti āha 『『piyamānassapī』』tiādi.
- Kappavināso kappo uttarapadalopena, antarāva kappo antarakappo. Taṇhādibhedo kappo etassa atthīti kappo, sattalokoti āha 『『antarāva lokavināso』』ti. Svāyaṃ antarakappo katividho, kathañcassa sambhavo, kiṃ gatikoti antogadhaṃ codanaṃ sandhāyāha 『『antarakappo ca nāmā』』tiādi. Lobhussadāyāti lobhādhikāya pajāya vattamānāya.
Evaṃ cintayiṃsūti pubbe yathānussavānussaraṇena, attano ca āyuvisesassa labhanato. Gumbalatādīhi gahanaṃ ṭhānanti gumbalatādīhi sañchannatāya gahanabhūtaṃ ṭhānaṃ. Rukkhehigahananti rukkhehi nirantaranicitehi gahanabhūtaṃ . Nadīvidugganti chinnataṭāhi nadīhi orato, pārato ca viduggaṃ. Tenāha 『『nadīna』』ntiādi. Pabbatehi visamaṃ pabbatantaraṃ. Pabbatesu vā chinnataṭesu durārohaṃ visamaṭṭhānaṃ. Sabhāgeti jīvanavasena samānabhāge sadise karissanti.
Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā
105.Āyatanti vā dīghaṃ cirakālikaṃ. Maraṇavasena hi ñātikkhayo āyato apunarāvattanato, na rājabhayādinā ukkamanavasena punarāvattiyāpi tassa labbhanato. Osakkeyyāmāti orameyyāma. Viramaṇampi atthato pajahanameva pariccajanabhāvatoti āha 『『pajaheyyāmāti attho』』ti. Sīlagabbhe vaḍḍhitattāti mātu, pitu ca sīlavantatāya tadavayavabhūte gabbhe vaḍḍhi 『『sīlagabbhe vaḍḍhitā』』ti vuttā, etena utuāhārassa viya tadaññassāpi bāhirassa paccayassa vasena sattasantānassa visesādhānaṃ hotīti dasseti. Yaṃ panettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.7) vuttameva. Khettavisuddhiyāti adhiṭṭhānabhūtavatthuvisuddhiyā. Nanu ca taṃ visesādhānaṃ jāyamānaṃ rūpasantatiyā eva bhaveyyāti? Saccametaṃ, rūpasantatiyā pana tathā āhitavisesāya arūpasantatipi laddhūpakārā eva hoti tappaṭibaddhavuttibhāvato. Yathā kabaḷīkārāhārena upatthambhite rūpakāye sabbopi attabhāvo anuggahito eva nāma hoti, yathā pana rañño cakkavattino puññavisesaṃ upanissāya tassa itthiratanādīnaṃ anaññasādhāraṇā te te visesā sambhavanti tabbhāve bhāvato, tadabhāve ca abhāvato, evameva tasmiṃ kāle mātāpitūnaṃ yathāvuttapuññavisesaṃ upanissāya tesaṃ puttānaṃ jāyamānānaṃ dīghāyukatā khettavisuddhiyāva hotīti veditabbā saṃvegadhammachandādisamupabrūhitāya tadā tesaṃ kusalacetanāya tathā uḷārabhāvena samuppajjanato. Etthāti imasmiṃ manussaloke, tatthāti yathāvuttaṃ kusaladhammaṃ samādāya vattamāne sattanikāye. Tatthevāti tasmiṃyeva sattanikāye. 『『Attanova sīlasampattiyā』』ti vuttaṃ sasantatipariyāpannassa dhammassa tattha visesappaccayabhāvato. Khettavisuddhipi pana idhāpi paṭikkhipituṃ na sakkā.
Koṭṭhāsāti cattārīsavassāyukātiādayo asītivassasahassāyukapariyosānā ekādasa koṭṭhāsā. Adinnādānādīhīti ādi-saddena kule jeṭṭhāpacāyikāpariyosānānaṃ dasannaṃ pāpakoṭṭhāsānaṃ gahaṇaṃ.
Saṅkharājauppattivaṇṇanā
106.Evaṃ uppajjanakataṇhāti evaṃ vacībhedaṃ pāpanavasena pavattā bhuñjitukāmatā. Anasananti kāyikakiriyāasamatthatāhetubhūto sarīrasaṅkoco. Tenāha 『『avipphārikabhāvo』』tiādi. Ghananivāsatanti gāmanigamarājadhānīnaṃ ghananiviṭṭhataṃ aññamaññassa nātidūravattitaṃ. Nirantarapūritoti nirantaraṃ viya puṇṇo tatrupagānaṃ sattānaṃ bahubhāvato.
Metteyyabuddhuppādavaṇṇanā
-
Kiñcāpi pubbe vaḍḍhamānakavasena desanā āgataṃ, idaṃ pana na vaḍḍhamānakavasena vuttaṃ. Kasmāti ce āha 『『na hī』』tiādi. Sattānaṃ vaḍḍhamānāyukakāle buddhā na nibbattanti saṃsāre saṃvegassa dubbibhāvanīyattā . Tato vassasatasahassato orameva buddhuppādakālo.
-
Samussitaṭṭhena yūpo viyāti yūpo, yūpanti ettha sattā anekabhūmikūṭāgārovarakādivantatāyāti yūpo, pāsādo. Rañño hetubhūtenāti hetuatthe karaṇavacanantidassetiussāhasampattiādinā. Mahatā rājānubhāvena, mahatā ca kittisaddena samannāgatattā catūhi saṅgahavatthūhi mahājanassa rañjanato mahāpanādo nāma rājā jāto. Jātaketi mahāpanādajātake (jā. 1.3.40 mahāpanādajātake).
Panādo nāma so rājāti 『『atīte panādo nāma so rājā assosī』』ti attabhāvantaratāya attānaṃ paraṃ viya niddisati. Āyasmā hi bhaddajitthero attanā ajjhāvutthapubbaṃ suvaṇṇapāsādaṃ dassetvā evamāha. Yassa yūpo suvaṇṇayoti yassa rañño ayaṃ yūpo pāsādo suvaṇṇayo suvaṇṇamayo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasasarapātappamāṇo, so pana aḍḍhayojanappamāṇo hoti. Ubbhamāhusahassadhāti ubbhaṃ uccabhāvaṃ assa pāsādassa sahassadhā sahassakaṇḍappamāṇaṃ āhu, so pana yojanato pañcavīsatiyojanappamāṇo hoti. Keci panettha gāthāsukhatthaṃ 『『āhū』』ti dīghaṃ kataṃ, ahu ahosīti atthaṃ vadanti.
Sahassakaṇḍoti sahassabhūmiko, 『『sahassakhaṇḍo』』 tipi pāṭho, so eva attho. Satageṇḍūti anekasataniyūhako. Dhajālūti tattha tattha niyūhasikharādīsu patiṭṭhapitehi sattidhajavīraṅgadhajādīhi dhajehi sampanno. Haritāmayoti cāmīkarasuvaṇṇamayo. Keci pana haritāmayoti 『『haritamaṇiparikkhaṭo』』ti vadanti. Gandhabbāti naṭā. Chasahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā tassa pāsādassa sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi kira rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭaṃ pesetvā samajjaṃ kāresi, tadā rājā hasīti.
Koṭigāmo nāma māpito. Vatthūti bhaddajittherassa vatthu. Taṃ theragāthāvaṇṇanāyaṃ (theragā. aṭṭha. bhaddajittheragāthāvaṇṇanāya) vitthārato āgatameva. Itarassāti naḷakāradevaputtassa. Ānubhāvāti puññānubhāvanimittaṃ.
Dānavasena datvāti taṃ pāsādaṃ attano pariggahabhāvaviyojanena dānamukhe niyojetvā. Vissajjetvāti citteneva pariccajanavasena datvā puna dakkhiṇeyyānaṃ santakabhāvakaraṇena nirapekkhapariccāgavasena vissajjetvā. Ettakenāti 『『bhūtapubbaṃ bhikkhave』』ti ādiṃ katvā yāva 『『pabbajissatī』』ti padaṃ ettakena desanāmaggena.
Bhikkhuno āyuvaṇṇādivaḍḍhanakathāvaṇṇanā
110.Idaṃbhikkhuno āyusminti āyusmiṃ sādhetabbe idaṃ bhikkhuno icchitabbaṃ cirajīvitāya hetubhāvatoti. Tenāha 『『idaṃ āyukāraṇa』』nti.
Sampannasīlassa avippaṭisārapāmojjapītipassaddhisukhasamādhiyathābhūtañāṇādisambhavato taṃsamuṭṭhānapaṇītarūpehi kāyassa phuṭattā sarīre vaṇṇadhātu vippasannā hoti, kalyāṇo ca kittisaddo abbhuggacchatīti āha 『『sīlavato hī』』tiādi.
Vivekajaṃ pītisukhādīti ādi-saddena samādhijaṃ pītisukhaṃ, apītijaṃ kāyasukhaṃ, satipārisuddhijaṃ upekkhāsukhañca saṅgaṇhāti.
Appaṭikkūlatāvahoti appamāṇānaṃ sattānaṃ, attano ca tesu appaṭikkūlabhāvato. Hitūpasaṃhārādivasena pavattiyā sabbadisāsu pharaṇaappamāṇavasena sabbadisāsu vipphārikatā.
『『Arahattaphalasaṅkhātaṃ bala』』nti vuttaṃ tassa akuppadhammatāya kenaci anabhibhavanīyabhāvato.
『『Loke』』ti idaṃ yathā 『『ekabalampī』』ti iminā sambandhīyati, evaṃ 『『duppasahaṃ durabhisambhava』』nti imehipi sambandhitabbaṃ. Lokapariyāpanneheva hi dhammehi tesaṃ balassa duppasahatā, durabhisambhavatā, na lokuttarehīti. Etthevāti etasmiṃ arahattaphale eva, tadatthanti attho.
Lokuttarapuññampīti lokuttarapuññampi puññaphalampi. Yāva āsavakkhayā pavaḍḍhati vivaṭṭagāmikusaladhammānaṃ samādānahetūti yojanā. Amatapānaṃ piviṃsu heṭṭhimamaggaphalasamadhigamavasenāti adhippāyo.
Cakkavattisuttavaṇṇanāya līnatthappakāsanā.
- Aggaññasuttavaṇṇanā
Vāseṭṭhabhāradvājavaṇṇanā
111.Etthāti 『『pubbārāme, migāramātupāsāde』』ti etasmiṃ padadvaye. Koyaṃ pubbārāmo, kathañca pubbārāmo, kā ca migāramātā, kathañcassā pāsādo ahosīti etasmiṃ antolīne anuyoge. Ayaṃ idāni vuccamānā anupubbikathā ādito paṭṭhāya saṅkhepeneva anupubbikathā. Padumuttaraṃ bhagavantaṃ ekaṃ upāsikaṃ aggupaṭṭhāyikaṭṭhāne ṭhapentiṃ disvāna tattha sañjātagāravabahumānā tamevatthaṃ purakkhatvā bhagavantaṃ nimantetvā. Meṇḍakaputtassāti meṇḍakaseṭṭhiputtassa. Sotāpannā ahosi tathā katādhikārattā.
Mātuṭṭhāne ṭhapesi attano sīlācārasampattiyā garuṭṭhāniyattā. Upayoganti tattha tattha appetabbaṭṭhāne appanāvasena viniyogaṃ agamaṃsu. Aññehi ca veḷuriyalohitaṅkamasāragallādīhi. Bhassatīti otarati. Suddhapāsādova na sobhatīti kevalo ekapāsādo eva vihāro na sobhati. Niyūhāni bahūni nīharitvā kattabbasenāsanāni 『『duvaḍḍhagehānī』』ti vadanti. Majjhe gabbho samantato anupariyāyatoti evaṃ dvikkhattuṃ vaḍḍhetvā katasenāsanāni duvaḍḍhagehāni. Cūḷapāsādāti khuddakapāsādā.
Uttaradevīvihāro nāma nagarassa pācīnadvārasamīpe katavihāro.
Titthiyaliṅgassa aggahitattā neva titthiyaparivāsaṃ vasanti. Anupasampannabhāvato āpattiyā āpannāya abhāvato na āpattiparivāsaṃ vasanti. Bhikkhubhāvanti upasampadaṃ. Tevijjasuttanti imasmiṃ dīghanikāye tevijjasuttaṃ sutvā.
113.Anuvattamānācaṅkamiṃsu ananucaṅkamane yathādhippetassa atthassa pucchanādīnaṃ asakkuṇeyyattā. Tesanti tesaṃ dvinnaṃ. Tenāha 『『paṇḍitataro』』ti. Atthāti bhavattha. Kulasampannāti sampannakulā uditodite brāhmaṇakule uppannā. Brāhmaṇakulāti kenaci pārijuññena anupaddutā eva brāhmaṇakulā. Tenāha 『『bhogādisampanna』』ntiādi. Ime brāhmaṇā uccā hutvā 『『imaṃ vasalaṃ pabbajjaṃ pabbajiṃsū』』tiādinā jātiādīni ghaṭṭentā akkosanti. Paribhāsantīti paribhavitvā bhāsanti. Attano anurūpāyāti attano ajjhāsayassa anurūpāya. Antarantarā vicchijja pavattiyamānā paribhāsā paripuṇṇā nāma na hoti khaṇḍabhāvato, tabbipariyāyato paripuṇṇā nāma hotīti āha 『『antarā』』tiādi.
Appatiṭṭhatāyāti apassayarahitattā. Vibhinnoti vinaṭṭho.
Itare tayo vaṇṇāti khattiyādayo vaṇṇā hīnā. Nanu khattiyāva seṭṭhā vaṇṇā yathā buddhā etarahi khattiyakule eva uppannāti? Saccametaṃ, te pana attano micchābhimānena, micchāgāhena ca 『『brāhmaṇova seṭṭho vaṇṇo』』ti vadanti, taṃ tesaṃ vacanamattaṃ. 『『Sujjhantīti suddhā honti, na nindaṃ garahaṃ pāpuṇantī』』ti vadanti. Sujjhanti vā saṃsārato sujjhanti, na sesā vaṇṇā asukkajātikattā, mantajjhenābhāvato cāti. Brahmuno mukhato jātā vedavacanato jātāti mukhato jātā. Tato eva brahmuno mahābrahmuno vedavacanato vijātāti brahmajā. Tena duvidhenāpi nimmitāti brahmanimmitā. Vedavedaṅgādibrahmadāyajjaṃ arahantīti brahmadāyādā. Muṇḍake samaṇaketi ettha ka-kāro garahāyanti āha 『『nindantā jigucchantā vadantī』』ti. Ibbheti sudde, te pana gharabandhanena baddhā nihīnatarāti āha 『『gahapatike』』ti. Kaṇheti kaṇhajātike. Bandhanaṭṭhena bandhu, kassa pana bandhūti āha 『『mārassa bandhubhūte』』ti. Pādāpacceti pādato jātāpacce. Ayaṃ kira brāhmaṇānaṃ laddhi 『『brāhmaṇā brahmuno mukhato jātā, khattiyā urato, ūrūhi vessā, pādato suddā』』ti.
- Yasmā paṭhamakappikakāle catuvaṇṇavavatthānaṃ natthi, sabbeva sattā ekasadisā, aparabhāge pana tesaṃ payogabhedavasena ahosi, tasmā vuttaṃ 『『porāṇaṃ…pe… ajānantā』』ti. Laddhibhindanatthāyāti 『『brāhmaṇā brahmuno puttā orasā mukhato jātā』』ti evaṃ pavattāya laddhiyā viniveṭhanatthaṃ. Puttappaṭilābhatthāyāti 『『evaṃ mayaṃ pettikaṃ iṇaṃ sodhessāmā』』ti laddhiyaṃ ṭhatvā puttappaṭilābhāya. Ayañhettha dhammikānaṃ brāhmaṇānaṃ ajjhāsayo. Sañjātapupphāti rajassalā. Itthīnañhi kumāribhāvappattito paṭṭhāya pacchimavayato oraṃ asati vibandhe aṭṭhame aṭṭhame sattāhe gabbhāsayasaññite tatiye āvatte katipayā lohitapīḷakā saṇṭhahitvā aggahitapupphā eva bhijjanti, tato lohitaṃ paggharati, tattha utusamaññā, pupphasamaññā ca. Nesanti brāhmaṇānaṃ. Saccavacanaṃ siyāti 『『brahmuno puttā』』tiādivacanaṃ saccaṃ yadi siyā, brāhmaṇīnaṃ…pe… mukhaṃ bhaveyya, na cetaṃ atthi.
Catuvaṇṇasuddhivaṇṇanā
115.Mukhacchedakavādanti 『『brāhmaṇā mahābrahmuno mukhato jātā』』ti vādassa chedakavādaṃ. Ariyabhāve asamatthāti anariyabhāvāvahā. Pakatikāḷakāti sabhāveneva na suddhā. Kaṇhoti kiliṭṭho upatāpako. Tenāha 『『dukkhoti attho』』ti.
Sukkabhāvo nāma parisuddhatāti āha 『『nikkilesabhāvena paṇḍarā』』ti. Sukkoti na kiliṭṭho anupatāpakoti vuttaṃ 『『sukhoti attho』』ti.
116.Ubhayavokiṇṇeti vacanavipallāsena vuttanti āha 『『ubhayesu vokiṇṇesū』』ti. Missībhūtesūti 『『kadāci kaṇhā dhammā, kadāci sukkā dhammā』』ti evaṃ ekasmiṃ santāne, ekasmiṃyeva ca attabhāve pavattiyā missībhūtesu, na pana ekajjhaṃ pavattiyā. Etthāti anantaravuttadhammāva anvādhiṭṭhāti āha 『『kaṇhasukkadhammesū』』ti. Yasmā ca te brāhmaṇā na ceva te dhamme atikkantā, yāya ca paṭipadāya atikkameyyuṃ, sāpi tesaṃ paṭipadā natthi, tasmā vuttaṃ 『『vattamānāpī』』ti. Nānujānanti ayathābhuccavādabhāvato. Anujānanañca nāma abbhanumodananti tadabhāvaṃ dassentena 『『nānumodanti, na pasaṃsantī』』ti vuttaṃ. Catunnaṃ vaṇṇānanti niddhāraṇe sāmivacanaṃ. Tesanti pana sambandhepi vā sāmivacanaṃ. Te ca brāhmaṇā na evarūpā na edisā, yādiso arahā ekadesenāpi tena tesaṃ sadisatābhāvato, tasmā tena kāraṇena nesaṃ brāhmaṇānaṃ 『『brāhmaṇova seṭṭho vaṇṇo』』ti vādaṃ viññū yathābhūtavādino buddhādayo ariyā nānujānanti.
Ārakattādīhīti ettha kilesānaṃ ārakattā pahīnabhāvato dūrattā arahaṃ, kilesārīnaṃ hatattā arahaṃ, saṃsāracakkassa arānaṃ hatattā arahaṃ, paccayādīnaṃ arahattā arahaṃ, pāpakaraṇe rahābhāvena arahanti evamattho veditabbo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.125 ādayo), taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 1.124) ca vuttanayena veditabbo . Āsavānaṃ khīṇattāti catunnampi āsavānaṃ anavasesato pahīnattā. Brahmacariyavāsanti maggabrahmacariyavāsaṃ. Tassa vāsassa pariyositattā vutthavāso, dasannampi vā ariyavāsānaṃ vutthattā vutthavāso. Vuttañhetaṃ –
『『Dasayime, bhikkhave, ariyāvāsā, yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā. Katame dasa? Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. Ime kho, bhikkhave, dasa ariyāvāsā』』ti (a. ni. 10.19).
Vussatīti vā vusitaṃ, ariyamaggo, ariyaphalañca, taṃ etassa atthīti atisayavacanicchāvasena arahā 『『vusitavā』』ti vutto. Karaṇīyaṃ nāma pariññāpahānasacchikiriyābhāvanā dukkhassantaṃ kātukāmehi ekantato kattabbattā, taṃ pana yasmā catūhi maggehi paccekaṃ catūsu saccesu kātabbaṃ kataṃ, tasmā vuttaṃ 『『catūhi…pe… katakaraṇīyo』』ti. Osīdāpanaṭṭhena bhārā viyāti bhārā, kilesā, khandhā ca. Vuttañhi 『『bhārā have pañcakkhandhā』』ti (saṃ. ni. 3.22) ohāritoti apanīto. Sako attho sadatthoti ettha da-kāro padasandhikaro. Kāmaṃ diṭṭhiādayopi saṃyojanāni eva, tathāpi taṇhāya bhavasaṃyojanaṭṭho sātisayo. Yathāha 『『avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanāna』』nti. (Saṃ. ni. 2.125, 126, 127, 132, 134, 136, 142; 3.5.520; kathā. 75) tato sā eva sutte (dī. ni. 2.400; ma. ni. 1.93, 133; 3.373; saṃ. ni. 3.1081; paṭi. ma. 1.34 ādayo) samudayasaccabhāvena vuttā, tasmā vuttaṃ 『『bhavasaṃyojanaṃ vuccati taṇhā』』ti. Sammadaññā vimuttoti sammā aññāya jānanabhūtāya aggamaggapaññāya sammā yathābhūtaṃ yaṃ yathā jānitabbaṃ, taṃ tathā jānitvā vimutto. Imasmiṃ loketi imasmiṃ sattaloke. Idhattabhāveti imasmiṃ attabhāve, parattabhāveti parasmiṃ attabhāve, idhaloke, paraloke cāti attho.
117.Antaravirahitāti vibhāgavirahitā. Tenāha 『『attano kulena sadisā』』ti. Anuyantīti anuyantā, anuyantā eva ānuyantā, anuvattakā. Tenāha 『『vasavattino』』ti.
118.Niviṭṭhāti saddheyyavatthusmiṃ anupavisanavasena niviṭṭhā. Tato eva tasmiṃ adhikaṃ nivisanato abhiniviṭṭhā. Acalaṭṭhitāti acalabhāve ṭhitā.
Yanti yaṃ kathetabbadhammaṃ anupadhāretvā, tadatthañca appaccakkhaṃ katvā kathanaṃ, etaṃ aṭṭhānaṃ akāraṇaṃ tassa bodhimūleyeva samucchinnattā. Vicchindajananatthanti ratanattayasaddhāya vicchindassa uppādanatthaṃ, aññathattāyāti attho. Soti māro. Musāvādaṃ kātuṃ nāsakkhīti āgataphalassa ariyasāvakassa purato musā vattuṃ na visahi, tasmā āma mārosmīti paṭijāni. Silāpathaviyanti ratanamayasilāpathaviyaṃ. Sineruṃ kira parivāretvā ṭhito bhūmippadeso sattaratanamayo, 『『suvaṇṇamayo』』ti keci, sā vitthārato, ubbedhato anekayojanasahassaparimāṇā ativiya niccalā. Kiṃ tvaṃ etthāti kiṃ kāraṇā tvaṃ ettha. 『『Ṭhito』』ti accharaṃ pahari. Ṭhātuṃ asakkontoti ariyasāvakassa purato ṭhātuṃ asakkonto. Ayañhi ariyadhammādhigamassa ānubhāvo, yaṃ māropi nāma mahānubhāvo ujukaṃ paṭipparituṃ na sakkoti.
Maggo eva mūlaṃ maggamūlaṃ, tassa. Sañjātattā uppannattā. Tena maggamūlena patiṭṭhitasantāne laddhapatiṭṭhā. Bhagavato desanādhammaṃ nissāya ariyāya jātiyā jāto 『『bhagavantaṃ nissāya ariyabhūmiyaṃ jāto』』ti vutto. 『『Ure vasitvā』』ti idaṃ dhammaghosassa urato samuṭṭhānatāya vuttaṃ. Ure vāyāmajanitābhijātitāya vā oraso. Mukhato jātena jāto 『『mukhato jāto』』ti vutto. Kāraṇakāraṇepi hi kāraṇe viya vohāro hoti 『『tiṇehi bhattaṃ siddha』』nti. Keci pana 『『vimokkhamukhassa vasena jātattā mukhato jāto』』ti vadanti, tatthāpi vuttanayeneva attho veditabbo. Purimenatthena yonijo, sedajo, mukhajoti tīsu sambandhesu mukhajena sambandhena bhagavato puttabhāvo vibhāvito. Atthadvayenāpi dhammajabhāvoyeva dīpito. Ariyadhammappattito laddhaviseso hutvā pavatto taduttarakāliko khandhasantāno 『『ariyadhammato jāto』』ti veditabbo, ariyadhammaṃ vā maggaphalaṃ nissāya, upanissāya ca jāto sabbopi dhammappabandho 『『ariyadhammato jāto』』ti gahetabbo. Tesaṃ pana ariyadhammānaṃ apariyositakiccatāya ariyabhāvena abhinibbattimattaṃ upādāya 『『ariyadhammato jātattā』』ti vuttaṃ. Pariyositakiccatāya tathā nibbattipāripūriṃ upādāya 『『nimmitattā』』ti vuttaṃ, yato 『『dhammajo dhammanimmito』』ti vuttaṃ. 『『Navalokuttaradhammadāyaṃ ādiyatīti dhammadāyādo』』 tipi pāṭho. Assāti 『『bhagavatomhiputto』』tiādinā vuttassa vākyassa. Atthaṃ dassentoti bhāvatthaṃ pakāsento. Tathāgatassa anaññasādhāraṇasīlādidhammakkhandhassa samūhanivesavasena dhammakāyatāya na kiñci vattabbaṃ atthi, satthuṭṭhāniyassa pana dhammakāyataṃ dassetuṃ 『『kasmā tathāgato dhammakāyoti vutto』』ti sayameva pucchaṃ samuṭṭhāpetvā 『『tathāgato hī』』tiādinā tamatthaṃ vissajjeti. Hadayena cintetvāti 『『imaṃ dhammaṃ imassa desessāmī』』ti tassa upagatassa veneyyajanassa bodhanatthaṃ cittena cintetvā. Vācāya abhinīharīti saddhammadesanāvācāya karavīkarutamañjunā brahmassarena veneyyasantānābhimukhaṃ tadajjhāsayānurūpaṃ hitamatthaṃ nīhari upanesi. Tenāti tena kāraṇena evaṃsaddhammādhimuttibhāvena. Assāti tathāgatassa. Dhammamayattāti dhammabhūtattā. Idhādhippetadhammo seṭṭhaṭṭhena brahmabhūtoti āha 『『dhammakāyattā eva brahmakāyo』』ti. Sabbaso adhammaṃ pajahitvā anavasesato dhammo eva bhūtoti dhammabhūto. Tathārūpo ca yasmā sabhāvato dhammo evāti vattabbataṃ arahatīti āha 『『dhammasabhāvo』』ti.
119.Seṭṭhacchedakavādanti 『『brāhmaṇova seṭṭho vaṇṇo』』ti (dī. ni. 3.116) evaṃ vuttaseṭṭhabhāvacchedakavādaṃ. Aparenapi nayenāti yathāvuttaseṭṭhacchedakavādato aparenapi porāṇakalokuppattidassananayena. Seṭṭhaccheda…pe… dassetunti sopi hi 『『brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā』』ti, 『『brāhmaṇā brahmuno puttā orasā mukhato jātā brahmajā』』ti (dī. ni. 3.114) ca evaṃ pavattāya micchādiṭṭhiyā viniveṭhano jātibrāhmaṇānaṃ seṭṭhabhāvassa chedanato seṭṭhacchedanavādo nāma hotīti dassetunti attho.
Itthabhāvanti imaṃ pakārataṃ manussabhāvaṃ. Sāmaññajotanā hi visese avatiṭṭhati, pakaraṇavasena vā ayamattho avacchinno daṭṭhabbo. Manenevanibbattāti bāhirapaccayena vinā kevalaṃ upacārajhānamanasāva nibbattā. Yāya upacārajjhānacetanāya te tattha nibbattā, nīvaraṇavikkhambhanādinā uḷāro tassā pavattiviseso, tasmā jhānaphalakappo tassā phalavisesoti āha 『『brahmaloke viyā』』tiādi. 『『Sayaṃpabhā』』ti padānaṃ tattha sūriyālokādīhi vinā andhakāraṃ vidhamantā sayameva pabhāsantīti sayaṃpabhā, antalikkhe ākāse carantīti antalikkhacarā, tadaññakāmāvacarasattānaṃ viya sarīrassa vicaraṇaṭṭhānassa asubhatābhāvato subhaṃ, subheva tiṭṭhantīti subhaṭṭhāyinoti attho veditabbo.
Rasapathavipātubhāvavaṇṇanā
120.Sabbaṃ cakkavāḷanti anavasesaṃ koṭisatasahassaṃ cakkavāḷaṃ. Samatanīti sañchādentī vipphari, sā pana tasmiṃ udake patiṭṭhitā ahosīti āha 『『patiṭṭhahī』』ti. Vaṇṇenasampannāti sampannavaṇṇā. Makkhikaṇḍakarahitanti makkhikāhi ca tāsaṃ aṇḍakehi ca rahitaṃ.
Atītānantarepi kappe loloyeva. Kasmā? Evaṃ ciraparicitalolatāvasena sabbapaṭhamaṃ tathā akāsīti dasseti. Kimevidanti 『『vaṇṇato, gandhato ca tāva ñātaṃ, rasato pana kimevidaṃ bhavissatī』』ti saṃsayajāto vadati. Tiṭṭhatīti aṭṭhāsi.
Candimasūriyādipātubhāvavaṇṇanā
121.Āluppakārakanti ettha ālopapariyāyo āluppa-saddoti āha 『『ālopaṃ katvā』』ti. Paccakkhabhūtānampi candimasūriyānaṃ pavattiyaṃ lokiyānaṃ sammoho hoti, taṃ vidhamituṃ 『『ko pana tesa』』ntiādinā aṭṭha pañhāvissajjanāni gahitāni. Tattha tesanti candimasūriyānaṃ. Kasminti kasmiṃ ṭhāne. 『『Ko uparī』』ti eteneva ko heṭṭhāti ayamattho vuttoyeva. Tathā 『『ko sīghaṃ gacchatī』』ti iminā ko saṇikaṃ gacchatīti ayampi attho vuttoyeva. Vīthiyoti gamanavīthiyo. Ekatoti ekasmiṃ khaṇe pātubhavanti. Sūriyamaṇḍale pana atthaṅgate candamaṇḍalaṃ paññāyittha. Chandaṃ ñatvā vāti ruciṃ ñatvā viya.
Ubhayanti anto, bahi ca.
Ujukanti āyāmato, vitthārato, ubbedhato ca. Parimaṇḍalatoti parikkhepato.
Ujukaṃ saṇikaṃ gacchati amāvāsiyaṃ sūriyena saddhiṃ gacchanto divase divase thokaṃ thokaṃ ohīyanto puṇṇamāsiyaṃ upaḍḍhamaggameva ohīyanato. Tiriyaṃ sīghaṃ gacchati ekasmimpi māse kadāci dakkhiṇato, kadāci uttarato dassanato. 『『Dvīsu passesū』』ti idaṃ yebhuyyavasena vuttaṃ. Candassa purato, pacchato, samañca tārakā gacchantiyeva. Attano ṭhānanti attano gamanaṭṭhānaṃ. Na vijahanti attano vīthiyāva gacchanato. Sūriyassa ujukaṃ gamanassa sīghatā candassa gamanaṃ upādāya veditabbā. Tiriyaṃ gamanaṃ dakkhiṇadisato uttaradisāya, uttaradisato ca dakkhiṇadisāya gamanaṃ dandhaṃ chahi chahi māsehi ijjhanato. Soti sūriyo. Kāḷapakkhauposathatoti kāḷapakkhe uposathe candena saheva gantvā tato paraṃ. Pāṭipadadivaseti sukkapakkhapāṭipadadivase. Ohāya gacchati attano sīghagāmitāya, tassa ca dandhagāmitāya. Lekhāviya paññāyati pacchimadisāyaṃ. Yāva uposathadivasāti yāva sukkapakkhauposathadivasā. 『『Cando anukkamena vaḍḍhitvā』』ti idaṃ uparibhāgato patitasūriyālokatāya heṭṭhato pavattāya sūriyassa dūrabhāvena divase divase anukkamena parihāyamānāya attano chāyāya vasena anukkamena candamaṇḍalappadesassa vaḍḍhamānassa viya dissamānatāya vuttaṃ, tasmā anukkamena vaḍḍhitvā viya. Uposathadivase puṇṇamāyaṃ paripuṇṇo hoti, paripuṇṇamaṇḍalo hutvā dissatīti attho. Dhāvitvā gaṇhāti candassa dandhagatitāya, attano ca sīghagatitāya. Anukkamena hāyitvāti ettha 『『anukkamena vaḍḍhitvā』』ti ettha vuttanayena attho veditabbo. Tattha pana chāyāya hāyamānatāya maṇḍalaṃ vaḍḍhamānaṃ viya dissati, idha chāyāya vaḍḍhamānatāya maṇḍalaṃ hāyamānaṃ viya dissati.
Yāya vīthiyā sūriye gacchante vassavalāhakā devaputtā sūriyābhitāpasantattā attano vimānato na nikkhamanti, kīḷāpasutā hutvā na vicaranti, tadā kira sūriyassa vimānaṃ pakatimaggato adho otaritvā vicarati, tassa oruyha caraṇeneva candavimānampi adho oruyha carati taggatikattā, tasmā sā vīthi udakābhāvena ajānurūpatāya 『『ajavīthī』』ti samaññaṃ gatā. Yāya pana vīthiyā sūriye gacchante vassavalāhakā devaputtā sūriyābhitāpābhāvato abhiṇhaṃ attano vimānato bahi nikkhamitvā kīḷāpasutā ito cito ca vicaranti, tadā kira sūriyavimānaṃ pakatimaggato uddhaṃ āruhitvā vicarati, tassa uddhaṃ āruyha caraṇeneva candavimānampi uddhaṃ āruyha carati taggatikattā, taggatikatā ca samānagatinā vātamaṇḍalena vimānassa phellitabbattā, tasmā sā vīthi udakabahubhāvena nāgānurūpatāya 『『nāgavīthī』』ti samaññaṃ gatā. Yadā sūriyo uddhamanāruhanto, adho ca anotaranto pakatimaggeneva gacchati, tadā vassavalāhakā yathākālaṃ, yathāruci ca vimānato nikkhamitvā sukhena vicaranti, tena kālena kālaṃ vassanato loke utusamatā hoti, tāya utusamatāya hetubhūtāya sā candimasūriyānaṃ gati gavānurūpatāya 『『govīthī』』ti samaññaṃ gatā. Tena vuttaṃ 『『ajavīthī』』tiādi.
Evaṃ 『『kati nesaṃ vīthiyo』』ti pañhaṃ vissajjetvā 『『kathaṃ vicarantī』』ti pañhaṃ vissajjetuṃ 『『candimasūriyā』』tiādi vuttaṃ. Tattha sineruto bahi nikkhamantīti sinerusamīpena taṃ padakkhiṇaṃ katvā gacchantā tato gamanavīthito bahi attano tiriyagamanena cakkavāḷābhimukhā nikkhamanti. Anto vicarantīti evaṃ cha māse khaṇe khaṇe sineruto apasakkanavasena tato nikkhamitvā cakkavāḷasamīpaṃ pattā, tatopi cha māse khaṇe khaṇe apasakkanavasena nikkhamitvā sinerusamīpaṃ pāpuṇantā anto vicaranti. Idāni tamevatthaṃ saṅkhepena vuttaṃ vivarituṃ 『『tehī』』tiādi vuttaṃ. Sinerussa, cakkavāḷassa ca yaṃ ṭhānaṃ vemajjhaṃ, tassa, sinerussa ca yaṃ ṭhānaṃ vemajjhaṃ, tena gacchantā 『『sinerusamīpenavicarantī』』ti vuttā, na sinerussa aggāḷindaallīnā. Cakkavāḷasamīpena caritvāti etthāpi eseva nayo. Majjhenāti sinerussa, cakkavāḷassa ca ujukaṃ vemajjhena maggena. Citramāse majjhenāti etthāpi eseva nayo.
Ekappahārenāti ekavelāya, ekeneva vā attano ekappahārena. Majjhanhikoti ṭhitamajjhanhiko kālo hoti. Tadā hi sūriyamaṇḍalaṃ uggacchantaṃ hutvāpi imasmiṃ dīpe ṭhitassa upaḍḍhameva dissati, uttarakurūsu ṭhitassa ogacchantaṃ hutvā. Evañhi ekavelāyameva tīsu dīpesu ālokakaraṇaṃ.
Yesu kattikādinakkhattasamaññā, tānipi tārakarūpāni yevāti vuttaṃ 『『sesatārakarūpāni cā』』ti, nakkhattasaññitatārakarūpato avasiṭṭhatārakarūpānīti attho. Ubhayānipi tāni devatānaṃ vasanakavimānānīti veditabbāni. Rā-saddo tiyati chijjati etthāti ratti, sattānaṃ saddassa vūpasamanakāloti attho. Dibbanti sattā kīḷanti jotanti etthāti divā. Sattānaṃ āyuṃ minanto viya siyati antaṃ karotīti māso. Taṃ taṃ kiriyaṃ arati vattetīti utu. Taṃ taṃ sattaṃ, dhammappavattiñca saṅgamma vadanto viya sarati vattetīti saṃvaccharo.
- Vivajjanaṃ vivajjo, so eva vevajjaṃ, vaṇṇassa vevajjaṃ vaṇṇavevajjaṃ, vaṇṇasampattiyā vigamo, tassa pana atthitā 『『vaṇṇavevajjatā』』ti vuttā. Tenāha 『『vivajjabhāvo』』ti. Tesanti vaṇṇavantānaṃ sattānaṃ. Atimānappaccayāti dubbaṇṇavambhanavasena atikkamma attano vaṇṇaṃ paṭicca mānapaccayā, mānasampaggaṇhananimittanti attho. Sātisayo raso etissā atthīti rasāti laddhamānāya, anubhāsiṃsūti anurodhavasena bhāsiṃsu. Lokuppattivaṃsakathanti lokuppattivaṃsajaṃ paveṇīkathaṃ, ādikāle uppannaṃ paveṇīāgatakathanti attho. 『『Anupatantī』』tipi pāṭho, so evattho.
Bhūmipappaṭakapātubhāvādivaṇṇanā
123.Ediso hutvāti ahicchattakasadiso hutvā.
124.Padālatāti 『『padā』』ti evaṃnāmā ekā latā, sā pana yasmā sampannavaṇṇagandharasā, tasmā 『『bhaddalatā』』ti vuttā. Nāḷikāti nāḷivalli. Ahāyīti nassi.
125.Akaṭṭhapākoti akaṭṭheyeva ṭhāne uppajjitvā paccanako, nīvāro viya sañjāto hutvā nippajjanakoti attho. Kaṇo 『『kuṇḍaka』』nti ca vuccati. Thusanti taṇḍulaṃ pariyonandhitvā ṭhitattaco, tadabhāvato 『『akaṇo, athuso』』ti sāli vutto. 『『Paṭivirūḷha』』nti idaṃ pakkabhāvassa kāraṇavacanaṃ. Paṭivirūḷhato hi taṃ pakkanti. Yasmiṃ ṭhāne sāyaṃ pakko sāli gahito, tadeva ṭhānaṃ dutiyadivase pāto pakkena sālinā paripuṇṇaṃ hutvā tiṭṭhatīti āha 『『sāyaṃ gahitaṭṭhānaṃ pāto pakkaṃ hotī』』tiādi. Alāyitanti lāyitaṭṭhānampi tesaṃ kammappaccayā alāyitameva hutvā anūnaṃ paripuṇṇameva paññāyati, na kevalaṃ paññāyanameva, atha kho tathābhūtameva hutvā tiṭṭhati.
Itthipurisaliṅgādipātubhāvavaṇṇanā
126.『『Manussakāle』』ti idaṃ pubbe manussabhūtānaṃyeva tattha idāni nikantivasena uppatti hotīti katvā vuttaṃ, devatānampi purimajātiyaṃ itthibhāve ṭhitānaṃ tattha virāgādipurisattappaccaye asati tadā itthiliṅgameva pātubhavati. Purisattapaccayeti 『『attanopi anissaratā, sabbakālaṃ parāyattavuttitā, rajassalatā vañcatā, gabbhadhāraṇaṃ, paṭhamāya pakatiyā nihīnapakatitā, sūravīratābhāvo, 『appakā janā』ti 『hīḷetabbatā』ti evamādi ādīnavapaccavekkhaṇapubbakampi itthibhāve 『alaṃ itthibhāvena, na hi itthibhāve ṭhatvā cakkavattisiriṃ, na sakkamārabrahmasiriyo paccanubhavituṃ, na paccekabodhiṃ, na sammāsambodhiṃ adhigantuṃ sakkā』ti evaṃ itthibhāvavirajjanaṃ, 『yathāvuttaādīnavavirahato uttamapakatibhāvato sampadamidaṃ purisattaṃ nāma seṭṭhaṃ uttamaṃ, ettha ṭhatvā sakkā etā sampattiyo sampāpuṇitu』nti evaṃ purisattabhāve sambhāvanāpubbakaṃ patthanāṭhapanaṃ, 『tattha ninnapoṇapabbhāracittatā』ti』』 evamādike purisabhāvassa paccayabhūte dhamme. Pūretvā vaḍḍhetvā. Paccakkhaṃ bhūtaṃ, sadisañca diṭṭhadhammikaṃ, samparāyikañca suvipulaṃ anatthaṃ acintetvā purisassa kāmesu micchācaraṇaṃ kevalaṃ itthiyaṃ āsāpatti phalenevāti āsāāpatti itthibhāvāvahāpi hotiyeva. Tanninnapoṇapabbhārabhāvena tannikantiyā nimittabhāvāpattitoti vuttaṃ 『『puriso itthattabhāvaṃ labhanto kāmesumicchācāraṃ nissāya labhatī』』ti. Tadāti yathāvutte paṭhamakappikakāle. Pakatiyāti sabhāvena. Mātugāmassāti purimattabhāve mātugāmabhūtassa. Purisassāti etthāpi 『『pakatiyā』』ti padaṃ ānetvā sambandhitabbaṃ. Upanijjhāyatanti upecca nijjhāyantānaṃ. Yathā aññamaññasmiṃ sārāgo uppajjati, evaṃ sāpekkhabhāvena olokentānaṃ. Rāgapariḷāhoti rāgajo pariḷāho.
Nibbuyhamānāyāti pariṇatā hutvā niyyamānāya.
Methunadhammasamācāravaṇṇanā
127.Gomayapiṇḍamattampi nālatthāti sammadeva vivāhakammaṃ nālatthāti adhippāyena vadanti. Pātabyatanti tasmiṃ asaddhamme kilesakāmena pivitabbataṃ kiñci pivitabbavatthuṃ pivantā viya ativiya tosetvā paribhuñjitabbataṃ āpajjiṃsu, pātabyatanti vā paribhuñjanakataṃ āpajjiṃsu upagacchiṃsu. Paribhogattho hi ayaṃ pā-saddo, kattusādhano ca tabya-saddo, yathāruci paribhuñjiṃsūti attho.
Sannidhikārakanti sannidhikāraṃ, ka-kāro padavaḍḍhanamattanti āha 『『sannidhiṃ katvā』』ti. Apadānanti avakhaṇḍanaṃ. Ekekasmiṃ ṭhāneti yattha yattha vahitaṃ, tasmiṃ tasmiṃ ekekasmiṃ ṭhāne. Gumbagumbāti puñjapuñjā.
Sālivibhāgavaṇṇanā
128.Sīmaṃ ṭhapeyyāmāti 『『ayaṃ bhūmibhāgo asukassa, ayaṃ bhūmibhāgo asukassā』』ti evaṃ paricchedaṃ kareyyāma. Taṃ aggaṃ katvāti taṃ ādiṃ katvā.
Mahāsammatarājavaṇṇanā
130.Pakāsetabbanti dosavasena pakāsetabbaṃ. Khipitabbanti khepaṃ kātabbaṃ. Tenāha 『『hāretabba』』nti, sattanikāyato nīharitabbaṃ.
Nesanti niddhāraṇe sāmivacanaṃ.
131.Akkharanti niruttiṃ. Sā hi mahājanena sammatoti niddhāretvā vattabbato nirutti , tasmiṃyeva nirūḷhabhāvato , aññattha asañcaraṇato akkharanti ca vuccati, tathā saṅkhātabbato saṅkhā, samaññāyatīti samaññā, paññāpanato paññatti, voharaṇato vohāro. Uppannoti pavatto. Na kevalaṃ akkharamevāti na kevalaṃ samaññākaraṇameva. Khettasāminoti taṃ taṃ bhūmibhāgaṃ pariggahetvā ṭhitasattā. Tīhi saṅkhehīti tividhakiriyābhisaṅkhatehi tīhi saṅkhehi khattiyādīhi tīhi vaṇṇehi pariggahitehi. 『『Khattiyānuyantabrāhmaṇagahapatikanegamajānapadehi tīhi gahapatīhi pariggahitehī』』ti ca vadanti. Agganti ñātenāti aggaṃ kulanti ñātena. Khattiyakulañhi loke sabbaseṭṭhaṃ. Yathāha 『『khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino』』ti, (dī. ni. 1.277; 3.140; ma. ni. 2.30; saṃ. ni. 1.182, 245) abhedopacārena pana akkharassa khattiyasaddassapi seṭṭhatāti pāḷiyaṃ 『『aggaññena akkharenā』』ti vuttaṃ. Idāni abhedopacārena vinā eva atthaṃ dassetuṃ 『『agge vā』』tiādi vuttaṃ.
Brāhmaṇamaṇḍalādivaṇṇanā
- Yena anārambhabhāvena bāhitākusalā 『『brāhmaṇā』』ti vuttā, tameva tāva dassetuṃ pāḷiyaṃ 『『vītaṅgārā』』tiādi vuttanti tadatthaṃ dassento 『『pacitvā』』tiādimāha. Tamenanti vacanavipallāsena niddesoti āha 『『te ete』』ti. Abhisaṅkharontāti cittamantabhāvena aññamaññaṃ abhivisiṭṭhe karontā, brāhmaṇākappabhāvena saṅkharontā ca. Vācentāti paresaṃ kathentā, ye tathā ganthe kātuṃ na jānanti. Acchantīti āsanti, upavisantīti attho. Tenāha 『『vasantī』』ti. Acchentīti kālaṃ khepenti. Hīnasammataṃ jhānabhāvanānuyogaṃ chaḍḍetvā ganthe pasutatādīpanato. Seṭṭhasammataṃ jātaṃ 『『vedadharā sottiyā subrāhmaṇāti evaṃ seṭṭhasammataṃ jātaṃ.
133.Methunadhammaṃ samādiyitvāti jāyāpatikabhāvena dvayaṃ dvayaṃ nivāsaṃ ajjhupagantvā. Vāṇijakammādiketi ādi-saddena kasikammādiṃ saṅgaṇhāti.
134.Luddācārakammakhuddācārakammunāti paraviheṭhanādiluddācārakammunā, naḷakāradārukammādikhuddācārakammunā ca. Suddanti ettha su-iti sīghatthe nipāto. Dā-iti garahaṇattheti āha 『『suddaṃ suddaṃ lahuṃ lahuṃ kucchitaṃ gacchantī』』ti.
135.Ahūti kālavipallāsavasena vuttanti dassento 『『hoti kho』』ti āha. Imināti 『『imehi kho, vāseṭṭha, catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hotī』』ti iminā vacanena. Imaṃ dassetīti samaṇamaṇḍalaṃ nāma…pe… suddhiṃ pāpuṇantīti imaṃ atthajātaṃ dasseti. Yadi imehi…pe… abhinibbatti hoti, evaṃ sante imāneva cattāri maṇḍalāni padhānāni, samaṇamaṇḍalaṃ appadhānaṃ tato abhinibbattattāti? Nayidamevanti dassetuṃ 『『imānī』』tiādi vuttaṃ. Samaṇamaṇḍalaṃ anuvattanti guṇehi visiṭṭhabhāvato. Guṇo hi viññūnaṃ anuvattanahetu, na kolaputtiyaṃ, vaṇṇapokkharatā, vākkaraṇamattaṃ vā. Tenāha 『『dhammeneva anuvattanti, no adhammenā』』ti. So dhammo ca lokuttarova adhippeto, yena saṃsārato visujjhati, tasmā samaṇamaṇḍalanti ca sāsanikameva samaṇagaṇaṃ vadatīti daṭṭhabbaṃ. Tenāha 『『samaṇamaṇḍalañhī』』tiādi.
Duccaritādikathāvaṇṇanā
136.Micchādiṭṭhivasena samādinnakammaṃ nāma 『『ko anubandhitabbo. Ajotaggisoṭṭhimiso』』tiādinā yaññavidhānādivasena pavattitaṃ hiṃsādipāpakammaṃ. Micchādiṭṭhikammassāti 『『esa saddhādhigato devayāno, yena yanti puttino visokā』』tiādinā pavattitassa micchādiṭṭhisahagatakammassa. Samādānaṃ tassa tathā pavattanaṃ, tassā vā diṭṭhiyā upagamanaṃ.
137.Dvayakārīti kusalākusaladvayassa kattā. Tayidaṃ dvayaṃ yasmā ekajjhaṃ nappavattati, tasmā āha 『『kālenā』』tiādi. Ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi ekasmiṃ khaṇe cittadvayūpasañhitāya sattasantatiyā abhāvato. Yathā pana dvayakārino sukhadukkhapaṭisaṃveditā sambhavati, taṃ dassetuṃ 『『yena panā』』tiādi vuttaṃ. Evaṃbhūtoti vikalāvayavo. Dvepihi kusalākusalakammāni katūpacitāni sabhāvato balavantāneva honti, tasmā maraṇakāle upaṭṭhahanti . Tesu akusalaṃ balavataraṃ hoti paccayalābhato. Nikantiādayo hi paccayavisesā akusalasseva sabhāgā, na kusalassa, tasmā katūpacitabhāvena samānabalesupi kusalākusalesu paccayalābhena vipaccituṃ laddhokāsatāya kusalato akusalaṃ balavataraṃ hotīti, tathābhūtampi taṃ yathā vipākadāne laddhokāsassa kusalassāpi avasaro hoti, tathā laddhapaccayaṃ paṭisandhidānābhimukhaṃ kusalaṃ paṭibāhitvā paṭisandhiṃ dentaṃ tiracchānayoniyaṃ nibbattāpetīti. 『『Akusalaṃ balavataraṃ hotī』』ti ettha 『『akusalaṃ ce balavataraṃ hoti, taṃ kusalaṃ paṭibāhitvā』』ti vuttanayeneva atthaṃ vatvā tesu kusalaṃ ce balavataraṃ hoti, tañca akusalaṃ paṭibāhitvā manussayoniyaṃ nibbattāpeti, akusalaṃ pavattivedanīyaṃ hoti, atha naṃ taṃ kāṇampi karoti khujjampi pīṭhasappimpi kucchirogādīhi vā upaddutaṃ. Evaṃ so pavattiyaṃ nānappakāraṃ dukkhaṃ paccanubhavatīti idaṃ sandhāya vuttaṃ 『『sukhadukkhappaṭisaṃvedī hotī』』ti. Tatrāyaṃ vinicchayo – vuttakāle vā kārena samānabalesu kusalākusalakammesu upaṭṭhahantesu maraṇassa āsannavelāyaṃ yadi balavatarāni kusalajavanāni javanti, yathāupaṭṭhitaṃ akusalaṃ paṭibāhitvā kusalaṃ vuttanayena paṭisandhiṃ deti. Atha balavatarāni akusalajavanāni javanti, yathāupaṭṭhitaṃ kusalaṃ paṭibāhitvā akusalaṃ vuttanayeneva paṭisandhiṃ deti. Taṃ kissa hetu? Ubhinnaṃ kammānaṃ samānabalavabhāvato, paccayantarasāpekkhato cāti, sabbaṃ vīmaṃsitvā gahetabbaṃ.
Bodhipakkhiyabhāvanāvaṇṇanā
138.Bodhi vuccati maggasammādiṭṭhi, cattāri ariyasaccāni bujjhatīti katvā, sabhāvato, taṃsabhāvato ca tassā pakkhe bhavāti bodhipakkhiyā, sativīriyādayo dhammā, tesaṃ bodhipakkhiyānaṃ. Paṭipāṭiyāti bodhipakkhiyadesanāpaṭipāṭiyā. Bhāvanaṃ anugantvāti anukkamena pavattaṃ bhāvanaṃ patvā. Tenāha 『『paṭipajjitvā』』ti. Saupādisesāya nibbānadhātuyā vasena khīṇāsavassa seṭṭhabhāvaṃ lokassa pākaṭaṃ katvā dassetuṃ sakkā, na itarāya sabbaso apaññattibhāvūpagamane tassa adassanatoti vuttaṃ 『『parinibbātīti kilesaparinibbānena parinibbāyatī』』ti. Vinivattetvāti tato catuvaṇṇato nīharitvā.
140.Tamevatthanti 『『khīṇāsavova devamanussesu seṭṭho』』ti vuttamevatthaṃ.
Seṭṭhacchedakavādamevāti jātibrāhmaṇānaṃ seṭṭhabhāvasamucchedakameva kathaṃ. Dassetvā bhāsitvā. Suttantaṃ vinivattetvāti pubbe lokiyadhammasandassanavasena pavattaṃ aggaññasuttaṃ 『『sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanamanvāyā』』tiādinā tato vinivattetvā nīharitvā tena asaṃsaṭṭhaṃ katvā. Āvajjantāti samannāharantā. Anumajjantāti pubbenāparaṃ atthato vicarantāti.
Aggaññasuttavaṇṇanāya līnatthappakāsanā.
- Sampasādanīyasuttavaṇṇanā
Sāriputtasīhanādavaṇṇanā
- Pāvārenti sañchādenti sarīraṃ etenāti pāvāro, vatthaṃ. Pāvaraṇaṃ vā pāvāro, 『『vatthaṃ dussa』』nti pariyāyasaddā eteti dussameva pāvāro, so etassa bahuvidho anekakoṭippabhedo bhaṇḍabhūto atthīti dussapāvāriko. So kira pubbe daharakāle dussapāvārabhaṇḍameva bahuṃ pariggahetvā vāṇijjaṃ akāsi, tena naṃ seṭṭhiṭṭhāne ṭhitampi 『『pāvāriko』』 tveva sañjānanti. Bhagavatīti iti-saddo ādiattho, pakārattho vā, tena bhagavantaṃ upasaṅkamitvā therena vuttavacanaṃ sabbaṃ saṅgaṇhāti. 『『Kasmā evaṃ avocā』』ti tathāvacane kāraṇaṃ pucchitvā 『『somanassapavedanattha』』nti kasmā payojanaṃ vissajjitaṃ, tayidaṃ ambaṃ puṭṭhassa labujaṃ byākaraṇasadisanti? Nayidamevaṃ cintetabbaṃ. Yā hissa therassa tadā bhagavati somanassuppatti, sā niddhāritarūpā kāraṇabhāvena coditā, tasmā evaṃ avocāti, sā eva ca yasmā niddhāritarūpā pavedanavasena bhagavato sammukhā tathāvacanaṃ payojeti, tasmā 『『attano uppannasomanassapavedanattha』』nti payojanabhāvena vissajjitaṃ.
Tatrāti tasmiṃ somanassapavedane. Vihāre nivāsaparivattanavasena sunivatthanivāsano. Ābhujitvāti ābandhitvā.
Samāpattito vuṭṭhāya 『『aho santo vatāyaṃ ariyavihāro』』ti samāpattisukhapaccavekkhaṇamukhena attano guṇe anussarituṃ āraddho, ārabhitvā ca nesaṃ taṃ taṃ sāmaññavisesavibhāgavasena anussari. Tathā hi 『『samādhī』』ti sāmaññato gahitasseva 『『paṭhamaṃ jhāna』』ntiādinā visesavibhāgo, 『『paññā』』ti sāmaññato ca gahitasseva 『『vipassanāñāṇa』』ntiādinā visesavibhāgo uddhaṭo. 『『Lokiyābhiññāsu dibbacakkhuñāṇasseva gahaṇaṃ therassa itarehi sātisayanti dassetu』』nti vadanti, pubbenivāsañāṇampi pana 『『kappasatasahassādhikassā』』tiādinā kiccavasena dassitameva, lakkhaṇahāravasena vā itaresaṃ pettha gahitatā veditabbā.
Atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Tathā dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttipabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttiyaṃ pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthāna karaṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Ayamettha saṅkhepo, vitthāro pana visuddhimagge, (visuddhi. 2.428) taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 2.428) vuttanayeneva veditabbo. Sāvakavisaye paramukkaṃsagataṃ ñāṇaṃ sāvakapāramiñāṇaṃ sabbaññutaññāṇaṃ viya sabbañeyyadhammesu. Tassāpi hi visuṃ parikammaṃ nāma natthi, sāvakapāramiyā pana sammadeva paripūritattā aggamaggasamadhigamenevassa samadhigamo hoti. Sabbaññutaññāṇasseva sammāsambuddhānaṃ yāva nisinnapallaṅkā anussaratoti yojanā.
Bhagavato sīlaṃ nissāya guṇe anussaritumāraddhoti yojanā. Yasmā guṇānaṃ bahubhāvato nesaṃ ekajjhaṃ āpāthāgamanaṃ natthi, sati ca tasmiṃ anirūpitarūpeneva anussaraṇena bhavitabbaṃ, tasmā thero savisaye ṭhatvā te anupadaṃ sarūpato anussari, anussaranto ca sabbapaṭhamaṃ sīlaṃ anussari, taṃ dassento 『『bhagavato sīlaṃ nissāyā』』ti āha, sīlaṃ ārabbhāti attho. Sesapadesupi eseva nayo. Yasmā cettha thero ekekavasena bhagavato guṇe anussaritvā tato paraṃ catukkapañcakādivasena anussari, tasmā 『『cattāro iddhipāde』』ti vatvā tato paraṃ bojjhaṅgabhāvanāsāmaññena indriyesu vattabbesu tāni aggahetvā 『『cattāro magge』』tiādi vuttaṃ. Catuyoniparicchedakañāṇaṃ mahāsīhanādasutte (ma. ni. 1.152) āgatanayeneva veditabbaṃ. Cattāro ariyavaṃsā ariyavaṃsasutte (a. ni. 4.28) āgatanayeneva veditabbā.
Padhāniyaṅgādayo saṅgīti (dī. ni. 3.317) dasuttarasuttesu (dī. ni. 3.355) āgamissanti. Cha sāraṇīya dhammā parinibbānasutte (dī. ni. 2.141) āgatā eva. Sukhaṃ supanādayo (a. ni. 11.15; paṭi. ma. 2.22) ekādasa mettānisaṃsā . 『『Idaṃ dukkhaṃ ariyasacca』』ntiādinā saṃ. ni. 5.1081, mahāva. 15, paṭi. ma. 2.30) catūsu ariyasaccesu tiparivattavasena āgatā dvādasa dhammacakkākārā. Maggaphalesu pavattāni aṭṭha ñāṇāni, cha asādhāraṇañāṇāni cāti cuddasa buddhañāṇāni. Pañcadasa vimuttiparipācaniyā dhammā meghiyasuttavaṇṇanāyaṃ (udā. aṭṭha. 31) gahetabbā, soḷasavidhā ānāpānassati ānāpānassatisutte (ma. ni. 3.148), aṭṭhārasa buddhadhammā (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5; dī. ni. aṭṭha. 3.305) evaṃ veditabbā –
Atītaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgataṃse, paccuppannaṃse buddhassa bhagavato appaṭihataṃ ñāṇaṃ. Imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti. Imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya hāni, natthi vīriyassa hāni, natthi samādhissa hāni, natthi paññāya hāni, natthi vimuttiyā hāni. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi apphuṭṭhaṃ, natthi vegāyitattaṃ, natthi abyāvaṭamano, natthi appaṭisaṅkhānupekkhāti.
Tattha 『『natthi davāti khiḍḍādhippāyena kiriyā natthi. Natthi ravāti sahasā kiriyā natthī』』ti vadanti. Sahasā pana kiriyā davā, 『『aññaṃ karissāmī』』ti aññassa karaṇaṃ ravā. Natthi apphuṭanti ñāṇena aphusitaṃ natthi. Natthi vegāyitattanti turitakiriyā natthi. Natthi abyāvaṭamanoti niratthakacittasamudācāro natthi. Natthi appaṭisaṅkhānupekkhāti aññāṇupekkhā natthi. Keci pana 『『natthi dhammadesanāya hānī』』ti apaṭhitvā 『『natthi chandassa hāni, natthi vīriyassa hāni, natthi satiyā [sattiyā (vibha. mūlaṭī. suttantabhājanīyavaṇṇanā)] hānī』』ti paṭhanti.
Jarāmaraṇādīsu ekādasasu paṭiccasamuppādaṅgesu paccekaṃ catusaccayojanāvasena pavattāni catucattālīsa ñāṇāniyeva (saṃ. ni. 2.33) sukhavisesānaṃ adhiṭṭhānabhāvato ñāṇavatthūni. Vuttañhetaṃ –
『『Yato kho bhikkhave ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānātī』』tiādi (saṃ. ni. 2.33).
Jarāmaraṇasamudayoti cettha jāti adhippetā. Sesapadesu bhavādayo veditabbā.
Kusalacittuppādesu phassādayo paropaṇṇāsa kusaladhammā.
『『Jātipaccayā jarāmaraṇa』』nti ñāṇaṃ, 『『asati jātiyā natthi jarāmaraṇa』』nti ñāṇaṃ, atītampi addhānaṃ 『『jātipaccayā jarāmaraṇa』』nti ñāṇaṃ, 『『asati jātiyā natthi jarāmaraṇa』』nti ñāṇaṃ, anāgatampi addhānaṃ 『『jātipaccayā jarāmaraṇa』』nti ñāṇaṃ, 『『asati jātiyā natthi jarāmaraṇa』』nti ñāṇaṃ. 『『Yampi idaṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma』』nti ñāṇanti evaṃ jarāmaraṇādīsu ekādasasu paṭiccasamuppādaṅgesu paccekaṃ satta satta katvā sattasattati ñāṇavatthūni (saṃ. ni. 2.34) veditabbāni. Tattha yampīti chabbidhampi paccavekkhaṇañāṇaṃ vipassanārammaṇabhāvena ekajjhaṃ gahetvā vuttaṃ. Dhammaṭṭhitiñāṇanti chapi ñāṇāni saṅkhipitvā vuttaṃ ñāṇaṃ. 『『Khayadhamma』』ntiādinā pana pakārena pavattañāṇassa dassanaṃ, vipassanādassanato vipassanā paṭivipassanādassanamattamevāti na taṃ 『『aṅga』』nti vadanti, pāḷiyaṃ (saṃ. ni. 2.34) pana sabbattha ñāṇavasena aṅgānaṃ vuttattā 『『nirodhadhammanti ñāṇa』』nti iti-saddena pakāsetvā vuttaṃ vipassanāñāṇaṃ sattamaṃ ñāṇanti ayamattho dissati. Na hi yampi idaṃ dhammaṭṭhitiñāṇaṃ, tampi ñāṇanti sambandho hoti ñāṇaggahaṇena etasmiṃ ñāṇabhāvadassanassa anadhippetattā, 『『khayadhammaṃ…pe… nirodhadhamma』』nti etesaṃ sambandhabhāvappasaṅgo cāti. Catuvīsati…pe… vajirañāṇanti ettha keci tāva āhu 『『bhagavā devasikaṃ dvādasakoṭisatasahassakkhattuṃ mahākaruṇāsamāpattiṃ samāpajjati, dvādasakoṭisatasahassakkhattumeva ca arahattaphalasamāpattiṃ samāpajjati, tāsaṃ purecaraṃ, sahavacarañca ñāṇaṃ paṭipakkhehi abhejjataṃ, mahattañca upādāya mahāvajirañāṇaṃ nāma. Vuttañhetaṃ bhagavatā –
『Tathāgataṃ , bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti – khemo ca vitakko, paviveko ca vitakko』ti (itivu. 38).
Khemavitakko hi bhagavato mahākaruṇāsamāpattiṃ pūretvā ṭhito, pavivekavitakko arahattaphalasamāpattiṃ. Buddhānañhi bhavaṅgaparivāso lahuko, matthakappatto samāpattīsu vasībhāvo, tasmā samāpajjanavuṭṭhānāni katipayacittakkhaṇeheva ijjhanti. Pañca rūpāvacarasamāpattiyo catasso arūpasamāpattiyo appamaññāsamāpattiyā saddhiṃ dasa, nirodhasamāpatti, arahattaphalasamāpatti cāti dvādasetā samāpattiyo bhagavā paccekaṃ divase divase koṭisatasahassakkhattuṃ purebhattaṃ samāpajjati, tathā pacchābhatta』』nti. 『『Evaṃ samāpajjitabbasamāpattisañcāritañāṇaṃ mahāvajirañāṇaṃ nāmā』』ti keci.
Apare pana 『『yaṃ taṃ bhagavatā abhisambodhidivase pacchimayāme paṭiccasamuppādamukhena paṭilomanayena jarāmaraṇato paṭṭhāya ñāṇaṃ otāretvā anupadadhammavipassanaṃ ārabhantena yathā nāma puriso suviduggaṃ mahāgahanaṃ mahāvanaṃ chindanto antarantarā nisānasilāyaṃ pharasuṃ sunisitaṃ karoti, evameva nisānasilāsadisiyo samāpattiyo antarantarā samāpajjitvā ñāṇassa tikkhavisadasūrabhāvaṃ sampādetuṃ anulomapaṭilomato paccekaṃ paṭiccasamuppādaṅgavasena sammasanto divase divase lakkhakoṭilakkhakoṭiphalasamāpattiyo samāpajjati, taṃ sandhāya vuttaṃ 『catuvīsati…pe… mahāvajirañāṇaṃ nissāyā』ti』』. Nanu bhagavato samāpattisamāpajjane parikamme payojanaṃ natthīti? Nayidaṃ ekantikaṃ. Tathā hi vedanāpaṭippaṇāmanādīsu savisesaṃ parikammapubbaṅgamena samāpattiyo samāpajji. Apare pana 『『lokiyasamāpattisamāpajjane parikammena payojanaṃ natthi. Lokuttarasamāpattisamāpajjane tajjaṃ parikammaṃ icchitabbamevā』』ti vadanti.
『『Aparamparā』』ti padaṃ yesaṃ desanāya atthi, te aparampariyāva. Kusalapaññattiyanti kusaladhammānaṃ paññāpane. Anuttaroti uttamo. Upanissaye ṭhatvāti ñāṇūpanissaye ṭhatvā yādiso pubbūpanissayo pubbayogo, tattha patiṭṭhāya. Mahantato saddahati paṭipakkhavigamena ñāṇassa viya saddhāyapi tikkhavisadabhāvāpattito. Avasesaarahantehīti pakatisāvakehi. Asīti mahātherā paramatthadīpaniyaṃ theragāthāvaṇṇanāyaṃ nāmato uddhaṭā. Cattāro mahātherāti mahākassapaanuruddhamahākaccānamahākoṭṭhikattherā. Tesupi aggasāvakesu sāriputtatthero paññāya visiṭṭhabhāvato. Sāriputtattheratopi eko paccekabuddho tikkhavisadañāṇo abhinīhāramahantatāya sambhatañāṇasambhārattā. Satipi paccekabodhiyā avisesesu bahūsu ekajjhaṃ sannipatitesu pubbayogavasena lokiye visaye siyā kassaci ñāṇassa visiṭṭhatāti dassetuṃ 『『sace panā』』tiādi vuttaṃ. 『『Sabbaññubuddhova buddhaguṇe mahantato saddahatī』』ti idaṃ heṭṭhā āgatadesanāsotavasena vuttaṃ. Buddhā hi buddhaguṇe mahattaṃ paccakkhatova passanti, na saddahanavasena.
Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ 『『seyyathāpi nāmā』』tiādi āraddhaṃ. Gambhīro uttānoti gambhīro vā uttāno vāti jānanatthaṃ. 『『Evamevā』』tiādi yathādassitāya upamāya upameyyena saṃsandanaṃ. Buddhaguṇesu appamattavisayampi lokiyamahājanassa ñāṇaṃ apavattitarūpeneva pavattati anavattitasabhāvattāti vuttaṃ 『『ekabyāma…pe… veditabbā』』ti. Tattha ñātaudakaṃ viyāti pamāṇato ñātaudakaṃ viya. Ariyānaṃ pana tattha attano visaye pavattanakañāṇaṃ pavattitarūpeneva pavattati attano paṭivedhānurūpaṃ, abhinīhārānurūpañca avattitasabhāvattāti dassento 『『dasabyāmayottenā』』tiādimāha. Tattha paṭividdhasaccānampi paṭipakkhavidhamanapubbayogavisesavasena ñāṇaṃ sātisayaṃ, mahānubhāvañca hotīti imamatthaṃ dassetuṃ sotāpannañāṇassa dasabyāmaudakaṃ opammabhāvena dassetvā tato paresaṃ dasuttaradiguṇadasaguṇaasītiguṇavisiṭṭhaṃ udakaṃ opammaṃ katvā dassitaṃ. Nanu evaṃ sante buddhaguṇā parimitaparicchinnā, therena ca te paricchijja ñātāti āpajjatīti? Nāpajjatīti dassento 『『tattha yathā so puriso』』tiādimāha. Tattha so purisoti so caturāsītibyāmasahassappamāṇena yottena caturāsītibyāmasahassaṭṭhāne mahāsamudde udakaṃ minitvā ṭhito puriso. So hi therassa upamābhāvena gahito. Dhammanvayenāti anumānañāṇena. Tañhi siddhaṃ dhammaṃ anugantvā pavattanato 『『dhammanvayo』』ti vuccati, tathā anvayavasena atthassa bujjhanato anvayabuddhi, anumeyyaṃ anuminotīti anumānaṃ, nidassane diṭṭhanayena anumeyyaṃ gaṇhātīti 『『nayaggāho』』ti ca vuccati. Tenāha 『『dhammanvayenā』』tiādi. Svāyaṃ dhammanvayo na yassa kassaci hoti, atha kho tathārūpassa aggasāvakassevāti āha 『『sāvakapāramiñāṇe ṭhatvā』』ti. Yadi thero buddhaguṇe ekadesato paccakkhe katvā tadaññe nayaggāhena gaṇhi, nanu evaṃ sante buddhaguṇā parimitaparicchinnā āpannāti? Nayidaṃ evanti dassento 『『anantā aparimāṇā』』ti.
『『Saddahatī』』ti vatvā puna tamevatthaṃ vibhāvento 『『therena hi…pe… bahutarā』』ti āha. Kathaṃ panāyamattho evaṃ daṭṭhabboti evaṃ adhippāyabhedakaṃ upamāya saññāpetuṃ 『『yathā kathaṃ viyā』』tiādi vuttaṃ 『『upamāyamidhekacce viññū purisā bhāsitassa atthaṃ ājānantī』』ti (saṃ. ni. 2.67) ito nava ito navāti ito majjhaṭṭhānato yāva dakkhiṇatīrā nava ito majjhaṭṭhānato yāva uttaratīrā nava. Idāni yathāvuttamatthaṃ suttena samatthetuṃ 『『buddhopī』』ti gāthamāha.
Yamakayugaḷamahānadīmahogho viyāti dvinnaṃ ekato samāgatattā yugaḷabhūtānaṃ mahānadīnaṃ mahogho viya.
Anucchavikaṃkatvāti yoyaṃ mama pasādo buddhaguṇe ārabbha ogāḷho hutvā uppanno, taṃ anucchavikaṃ anurūpaṃ katvā. Paṭiggahetuṃ sampaṭicchituṃ añño koci na sakkhissati yāthāvato anavabujjhanato. Paṭiggahetuṃ sakkoti tassa hetuto, paccayato, sabhāvato, kiccato, phalato sammadeva paṭivijjhanato. Pūrattanti puṇṇabhāvo. Paggharaṇakāleti vikiraṇakāle, patanakāleti attho. 『『Pasanno』』ti iminā pasādassa vattamānatā dīpitāti 『『uppannasaddho』』ti imināpi saddhāya paccuppannatā pakāsitāti āha 『『evaṃ saddahāmīti attho』』ti. Abhiññāyatīti abhiñño, adhiko abhiñño bhiyyobhiñño, so eva atisayavacanicchāvasena 『『bhiyyobhiññataro』』ti vuttoti āha 『『bhiyyataro abhiññāto』』ti. Dutiyavikappe pana abhijānātīti abhiññā, abhivisiṭṭhā paññā, bhiyyo abhiññā etassāti bhiyyobhiñño, so eva atisayavacanicchāvasena bhiyyobhiññataro, svāyamassa atisayo abhiññāya bhiyyobhāvakatoti āha 『『bhiyyatarābhiñño vā』』ti. Sambujjhati etāyāti sambodhi, sabbaññutaññāṇaṃ, aggamaggañāṇañca. Sabbaññutaññāṇapadaṭṭhānañhi aggamaggañāṇaṃ, aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sambodhi nāma. Tattha padhānavasena tadatthadassane paṭhamavikappo, padaṭṭhānavasena dutiyavikappo. Kasmā panettha arahattamaggañāṇasseva gahaṇaṃ, nanu heṭṭhimānipi bhagavato maggañāṇāni savāsanameva yathāsakaṃ paṭipakkhavidhamanavasena pavattāni. Savāsanappahānañhi ñeyyāvaraṇappahānanti? Saccametaṃ, taṃ pana aparipuṇṇaṃ paṭipakkhavidhamanassa vippakatabhāvatoti āha 『『arahattamaggañāṇe vā』』ti. Aggamaggavasena cettha ariyānaṃ bodhittayapāripūrīti dassetuṃ 『『arahattamaggeneva hī』』tiādi vuttaṃ. Nippadesāti anavasesā. Gahitā hontīti arahattamaggena gahitena adhigatena gahitā adhigatā honti. Sabbanti tehi adhigantabbaṃ. Tenāti sambodhinā sabbaññutaññāṇapadaṭṭhānena arahattamaggañāṇena.
- Khādanīyānaṃ uḷāratā sātarasānubhāvenāti āha 『『madhure āgacchatī』』ti. Pasaṃsāya uḷāratā visiṭṭhabhāvenāti āha 『『seṭṭhe』』ti, obhāsassa uḷāratā mahantabhāvenāti vuttaṃ 『『vipule』』ti. Usabhassa ayanti āsabhī, idha pana āsabhī viyāti āsabhī. Tenāha 『『usabhassa vācāsadisī』』ti. Yena pana guṇenassā taṃsadisatā, taṃ dassetuṃ 『『acalā asampavedhī』』ti vuttaṃ. Yato kutoci anussavanaṃ anussavo. Vijjāṭṭhānesu kataparicayānaṃ ācariyānaṃ taṃ tamatthaṃ viññāpentī paveṇī ācariyaparamparā. Kevalaṃ attano matiyā 『『itikira evaṃkirā』』ti parikappanā itikira. Piṭakassa ganthassa sampadānato sayaṃ sampadānabhāvena gahaṇaṃ piṭakasampadānaṃ. Yathāsutānaṃ atthānaṃ ākārassa parivitakkanaṃ ākāraparivitakko. Tatheva 『『evameta』』nti diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti. Āgamādhigamehi vinā takkamaggaṃ nissāya takkanaṃ takko. Anumānavidhiṃ nissāya nayaggāho. Yasmā buddhavisaye ṭhatvā bhagavato ayaṃ therassa codanā, therassa ca so avisayo, tasmā 『『paccakkhato ñāṇena paṭivijjhitvā viyā』』ti vuttaṃ. Sīhanādo viyāti sīhanādo, taṃsadisatā cassa seṭṭhabhāvena, so cettha evaṃ veditabboti dassento 『『sīhanādo』』tiādimāha. Neva dandhāyantenāti na mandāyantena. Na bhaggarāyantenāti aparisaṅkantena.
Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato tattha anuyogaṃ sodheti nāma. Anuyuñjanto ca naṃ sodhāpeti nāma. Dātunti sodhetuṃ. Keci 『『dānattha』』nti atthaṃ vadanti, tadayuttaṃ. Na hi yo sīhanādaṃ nadati, so eva tattha anuyogaṃ detīti yujjati. Nighaṃsananti vimaddanaṃ. Dhamamānanti tāpayamānaṃ, tāpanañcettha gaggariyā dhamāpanasīsena vadati. Sabbe teti sabbe te atīte niruddhe sammāsambuddhe, tenetaṃ dasseti – ye te ahesuṃ atītaṃ addhānaṃ tava abhinīhārato oraṃ sammāsambuddhā, tesaṃ tāva sāvakañāṇagocare dhamme paricchindanto mārādayo viya buddhānaṃ lokiyacittacāraṃ tvaṃ jāneyyāsi. Ye pana te abbhatītā tato parato chinnavaṭumā chinnapapañcā pariyādiṇṇavaṭṭā sabbadukkhavītivattā sammāsambuddhā, tesaṃ sabbesampi sāvakañāṇassa avisayabhūte dhamme kathaṃ jānissasīti.
Anāgatabuddhānaṃ panāti pana-saddo visesatthajotano, tena atītesu tāva khandhānaṃ bhūtapubbattā tattha siyā ñāṇassa savisaye gati, anāgatesu pana sabbaso asañjātesu kathanti imamatthaṃ joteti. Tenāha 『『anāgatāpī』』tiādi . 『『Cittena paricchinditvā viditā』』ti kasmā vuttaṃ, nanu atītānāgate sattāhe eva pavattaṃ cittaṃ cetopariyañāṇassa visayo, na tato paranti? Nayidaṃ cetopariyañāṇakiccavasena vuttaṃ, atha kho pubbenivāsaanāgataṃsañāṇavasena vuttaṃ, tasmā nāyaṃ doso.
Viditaṭṭhāne na karoti sikkhāpadeneva tādisassa paṭikkhepassa paṭikkhittattā, setughātato ca. Kathaṃ pana thero dvayasambhave paṭikkhepameva akāsi, na vibhajja byākāsīti āha 『『thero kirā』』tiādi. Pāraṃ pariyantaṃ minotīti pāramī, sā eva ñāṇanti pāramiñāṇaṃ, sāvakānaṃ pāramiñāṇaṃ sāvakapāramiñāṇaṃ, tasmiṃ. Sāvakānaṃ ukkaṃsapariyantagate jānane nāyaṃ anuyogo, atha kho sabbaññutaññāṇe sabbaññutāya jānane. Keci pana 『『sāvakapāramiñāṇeti sāvakapāramiñāṇavisaye』』ti atthaṃ vadanti. Tathā sesapadesupi. Sīla..pe… samatthanti sīlasamādhipaññāvimuttisaṅkhātakāraṇānaṃ jānanasamatthaṃ. Buddhasīlādayo hi buddhānaṃ buddhakiccassa, parehi 『『buddhā』』ti jānanassa ca kāraṇaṃ.
- Anumānañāṇaṃ viya saṃsayapiṭṭhikaṃ ahutvā 『『idamida』』nti yathāsabhāvato ñeyyaṃ dhāreti nicchinotīti dhammo, paccakkhañāṇanti āha 『『dhammassa paccakkhato ñāṇassā』』ti. Anuetīti anvayoti āha 『『anuyogaṃ anugantvā』』ti. Paccakkhasiddhañhi atthaṃ anugantvā anumānañāṇassa pavatti diṭṭhena adiṭṭhassa anumānanti veditabbo. Vidite vedakampi ñāṇaṃ atthato viditameva hotīti 『『anumānañāṇaṃ nayaggāho vidito』』ti vuttaṃ. Viditoti viddho paṭiladdho, adhigatoti attho. Appamāṇoti aparimāṇo mahāvisayattā. Tenāha 『『apariyanto』』ti. Tenāti apariyantattā, tena vā apariyantena ñāṇena, eteneva thero yaṃ yaṃ anumeyyamatthaṃ ñātukāmo hoti, tattha tatthassa asaṅgamappaṭihaṭaanumānañāṇaṃ pavattatīti dasseti. Tenāha 『『so iminā』』tiādi. Tattha imināti iminā kāraṇena. Pākārassa thirabhāvaṃ uddhamuddhaṃ āpetīti uddhāpaṃ, pākāramūlaṃ. Ādi-saddena pākāradvārabandhaparikhādīnaṃ saṅgaho veditabbo. Paccante bhavaṃ paccantimaṃ. Paṇḍitadovārikaṭṭhāniyaṃ katvā thero attānaṃ dassetīti dassento 『『ekadvāranti kasmā āhā』』ti codanaṃ samuṭṭhāpesi. Yassā paññāya vasena puriso 『『paṇḍito』』ti vuccati, taṃ paṇḍiccanti āha 『『paṇḍiccena samannāgato』』ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Medhati sammosaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppattikā, ṭhānaso uppajjanakapaññā. Anupariyāyanti etenāti anupariyāyo, so eva pathoti anupariyāyapatho, parito pākārassa anusaṃyāyanamaggo. Pākārabhāgā sandhātabbā etthāti pākārasandhi, pākārassa phullitappadeso. So pana heṭṭhimantena dvinnampi iṭṭhakānaṃ vigamena evaṃ vuccatīti āha 『『dvinnaṃ iṭṭhakānaṃ apagataṭṭhāna』』nti. Chinnaṭṭhānanti chinnabhinnappadeso, chinnaṭṭhānaṃ vā. Tañhi 『『vivara』』nti vuccati.
Kiliṭṭhanti malīnaṃ. Upatāpentīti kilesapariḷāhena santāpenti. Vibādhentīti pīḷenti. Uppannāya paññāya nīvaraṇehi na kiñci kātuṃ sakkāti āha 『『anuppannāya paññāya uppajjituṃ na dentī』』ti. Tasmāti paccayūpaghātena uppajjituṃ appadānato. Catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittāti catubbidhāyapi satipaṭṭhānabhāvanāya sammadeva ṭhapitacittā. Yathāsabhāvena bhāvetvāti aviparītasabhāvena yathā paṭipakkhā samucchijjanti, evaṃ bhāvetvā.
Purimanaye satipaṭṭhānāni, bojjhaṅgā ca missakā adhippetāti tato aññathā vattuṃ 『『apicetthā』』tiādi vuttaṃ. Missakāti samathavipassanāmaggavasena missakā. 『『Catūsu satipaṭṭhānesu suppatiṭṭhitacittā』』tiādito vuttattā satipaṭṭhāne vipassanāti gahetvā 『『satta bojjhaṅge yathābhūtaṃ bhāvetvā』』ti vuttattā, maggapariyāpannānaṃyeva ca nesaṃ nippariyāyabojjhaṅgabhāvato, tesu ca sabbaso adhigatesu lokanāthena sabbaññutaññāṇampi adhigatameva hotīti 『『bojjhaṅge maggo, sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyyā』』ti mahāsivatthero āha, na panevaṃ gahitaṃ porāṇehīti adhippāyo. Itīti vuttappakāraparāmasanaṃ. Theroti sāriputtatthero.
Tatthāti tesu paccantanagarādīsu. Nagaraṃ viya nibbānaṃ tadatthikehi upagantabbato, upagatānañca parissayarahitasukhādhigamanaṭṭhānato. Pākāro viya sīlaṃ tadupagatānaṃ parito ārakkhabhāvato. Pariyāyapatho viya hirī sīlapākārassa adhiṭṭhānabhāvato. Vuttañhetaṃ 『『pariyāyapathoti kho bhikkhu hiriyā etaṃ adhivacana』』nti. Dvāraṃ viya ariyamaggo nibbānanagarappavesanaañjasabhāvato. Paṇḍitadovāriko viya dhammasenāpati nibbānanagarapaviṭṭhapavisanakānaṃ sattānaṃ sallakkhaṇato. Dinnoti dāpito, sodhitoti attho.
144.Nipphattidassanatthanti siddhidassanatthaṃ, adhigamadassanatthanti attho. 『『Pañcanavutipāsaṇḍe』』ti idaṃ yasmā thero paribbājako hutvā tato pubbeva nibbānapariyesanaṃ caramāno te te pāsaṇḍino upasaṅkamitvā nibbānaṃ pucchi, te nāssa cittaṃ ārādhesuṃ, taṃ sandhāya vuttaṃ. Te pana pāsaṇḍā heṭṭhā vuttā eva. Tatthevāti tassayeva bhāgineyyassa desiyamānāya desanāya. Parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramiñāṇaṃ hatthagataṃ akāsi adhigacchi. Uttaruttaranti heṭṭhimassa heṭṭhimassa uttaraṇato atikkamanato uttaruttaraṃ, tato eva padhānabhāvaṃ pāpitatāya paṇītapaṇītaṃ. Uttaruttaranti vā uparūpari. Paṇītapaṇītanti paṇītataraṃ, paṇītatamañcāti attho. Kaṇhanti kāḷakaṃ saṃkilesadhammaṃ. Sukkanti odātaṃ vodānadhammaṃ. Savipakkhaṃ katvāti pahātabbapahāyakabhāvadassanavasena yathākkamaṃ ubhayaṃ savipakkhaṃ katvā. 『『Ayaṃ kaṇhadhammo, imassa ayaṃ pahāyako』』ti evaṃ kaṇhaṃ paṭibāhitvā desanāvasena nīharitvā sukkaṃ, 『『ayaṃ sukkadhammo, iminā ayaṃ pahātabbo』』ti evaṃ sukkaṃ paṭibāhitvā kaṇhaṃ.Saussāhanti phaluppādanasamatthatāvasena sabyāpāraṃ. Tenāha 『『savipāka』』nti. Vipākadhammanti attho.
Tasmiṃdesite dhammeti tasmiṃ vuttanayena bhagavā tumhehi desite dhamme ekaccaṃ dhammaṃ nāma sāvakapāramiñāṇaṃ jānitvā paṭivijjhitvā. Taṃjānane hi vutte catusaccadhammajānanaṃ avuttasiddhanti. 『『Catusaccadhammesū』』ti idaṃ porāṇaṭṭhakathāyaṃ vuttākāradassanaṃ. Vipakkho pana parato āgamissati. Etthāti 『『dhammesu niṭṭhaṃ agama』』nti etasmiṃ pade. Therasallāpoti therānaṃ sallāpasadiso vinicchayavādo . Kāḷavallavāsīti kāḷavallavihāravāsī. Idānīti etarahi 『『idāhaṃ bhante』』tiādivacanakāle. Imasmiṃ pana ṭhāneti 『『dhammesu niṭṭhaṃ agama』』nti imasmiṃ padese, imasmiṃ vā niṭṭhānakāraṇabhūte yoniso parivitakkane. 『『Imasmiṃ pana ṭhāne buddhaguṇesu niṭṭhaṅgato』』ti kasmā vuttaṃ, nanu sāvakapāramiñāṇasamadhigatakāle eva thero buddhaguṇesu niṭṭhaṅgatoti? Saccametaṃ, idāni pana taṃ pākaṭaṃ jātanti evaṃ vuttaṃ. Sabbanti 『『catusaccadhammesū』』tiādi sumattherena vuttaṃ sabbaṃ. Arahatte niṭṭhaṅgatoti etthāpi vuttanayeneva anuyogaparihārā veditabbā. Yadipi dhammasenāpati 『『sāvakapāramiñāṇaṃ mayā samadhigata』』nti ito pubbepi jānātiyeva, idāni pana asaṅkhyeyyāparimeyyabhede buddhaguṇe nayaggāhavasena pariggahetvā kiccasiddhiyā tasmiṃ ñāṇe niṭṭhaṅgato ahosīti dassento 『『mahāsivatthero…pe… dhammesūti sāvakapāramiñāṇe niṭṭhaṅgato』』ti avoca.
Buddhaguṇā pana nayato āgatā, te nayaggāhato yāthāvato jānanto sāvakapāramiñāṇe tathājānanavasena niṭṭhaṅgatattā sāvakapāramiñāṇameva tassa aparāparuppattivasena, tena tena bhāvetabbakiccabahutāvasena ca 『『dhammesū』』ti puthuvacanena vuttaṃ. Anantāparimeyyānaṃ anaññavisayānaṃ buddhaguṇānaṃ nayato pariggaṇhanena therassa sātisayo bhagavati pasādo uppajjatīti āha 『『bhiyyosomattāyā』』tiādi. 『『Suṭṭhu akkhāto』』ti vatvā taṃ evassa suṭṭhu akkhātataṃ dassetuṃ 『『niyyāniko maggo』』ti vuttaṃ. Svākkhātatā hi dhammassa yadatthaṃ desito, tadatthasādhanena veditabbā. Phalatthāya niyyātīti anantaravipākattā, attano uppattisamanantarameva phalanipphādanavasena pavattatīti attho. Vaṭṭacārakato niyyātīti vā niyyāniko, niyyānasīloti vā. Rāgadosamohanimmadanasamatthoti idhāpi 『『pasannosmi bhagavatīti dassetī』』ti ānetvā sambandho. Vaṅkādīti ādi-saddena jimhakuṭile, aññe ca paṭipattidose saṅgaṇhāti. Bhagavā tumhākaṃ buddhasubuddhatā viya dhammasudhammatā, saṅghasuppaṭipatti ca dhammesu niṭṭhaṅgamanena sāvakapāramiñāṇe niṭṭhaṅgatattā mayhaṃ suṭṭhu vibhūtā supākaṭā jātāti dassento thero 『『svākkhāto bhagavatā dhammo, suppaṭipanno saṅghoti pasīdi』』nti avoca.
Kusaladhammadesanāvaṇṇanā
145.Anuttarabhāvoti seṭṭhabhāvo. Anuttaro bhagavā yena guṇena, so anuttarabhāvo, taṃ anuttariyaṃ. Yasmā tassāpi guṇassa kiñci uttaritaraṃ natthi eva, tasmā vuttaṃ 『『sā tumhākaṃ desanā anuttarāti vadatī』』ti. Kusalesu dhammesūti kusaladhammanimittaṃ. Nimittatthe hi etaṃ bhummaṃ, tasmā kusaladhammadesanāhetupi bhagavāva anuttaroti attho. Bhūmiṃ dassentoti visayaṃ dassento. Kusaladhammadesanāya hi kusalā dhammā visayo. Vuttapadeti 『『kusalesu dhammesū』』ti evaṃ vuttavākye, evaṃ vā vuttadhammakoṭṭhāse. 『『Pañcadhā』』ti kasmā vuttaṃ, nanu chekaṭṭhenapi kusalaṃ icchitabbaṃ 『『kusalo tvaṃ rathassa aṅgapaccaṅgāna』』ntiādīsūti (ma. ni. 2.87)? Saccametaṃ, so pana chekaṭṭho kosallasambhūtaṭṭheneva saṅgahitoti visuṃ na gahito. 『『Kacci nu bhoto kusalaṃ, kacci bhoto anāmaya』』nti (jā. 1.15.146; 2.22.2008) jātake āgatattā 『『jātakapariyāyaṃ patvā ārogyaṭṭhena kusalaṃ vaṭṭatī』』ti vuttaṃ. 『『Taṃ kiṃ maññatha, gahapatayo, ime dhammā kusalā vā akusalā vā sāvajjā vā anavajjā vā』』tiādīsu suttapadesesu 『『kusalā』』ti vuttadhammā eva 『『anavajjā』』ti vuttāti āha 『『suttantapariyāyaṃ patvā anavajjaṭṭhena kusalaṃ vaṭṭatī』』ti. Abhidhamme 『『kosalla』』nti paññā āgatāti yonisomanasikārahetukassa kusalassa kosallasammūtaṭṭho, darathābhāvadīpanato niddarathaṭṭho, 『『kusalassa katattā upacitattā』』ti vatvā iṭṭhavipākaniddisanato sukhavipākaṭṭho ca abhidhammanayasiddhoti āha 『『abhidhamma…pe… vipākaṭṭhenā』』ti. Bāhitikasutte (ma. ni. 2.358) bhagavato kāyasamācārādike vaṇṇentena dhammabhaṇḍāgārikena 『『yo kho mahārāja kāyasamācāro anavajjo』』ti kusalo kāyasamācāro rañño pasenadissa vutto. Na hi bhagavato sukhavipākakammaṃ atthīti sabbasāvajjarahitā kāyasamācārādayo 『『kusalā』』ti vuttā, idha pana 『『kusalesu dhammesū』』ti bodhipakkhiyadhammā 『『kusalā』』ti vuttā, te ca samathavipassanā maggasampayuttā ekantena sukhavipākā evāti avajjarahitatāmattaṃ upādāya anavajjattho kusala-saddoti āha 『『imasmiṃ pana…pe… daṭṭhabba』』nti. Evañca katvā 『『phalasatipaṭṭhānaṃ pana idha anadhippeta』』nti idañca vacanaṃ samatthitaṃ hoti savipākasseva gahaṇanti katvā.
『『Cuddasavidhenā』』tiādi satipaṭṭhāne (dī. ni. 2.376; ma. ni. 1.109) vuttanayena veditabbaṃ. Paggahaṭṭhenāti kusalapakkhassa paggaṇhanasabhāvena. Kiccavasenāti anuppannākusalānuppādanādikiccavasena. Tato eva cassa catubbidhatā. Ijjhanaṭṭhenāti nippajjanasabhāvena. Chandādayo eva iddhipādesu visiṭṭhasabhāvā, itare avisiṭṭhā, tesampi viseso chandādikatoti āha 『『chandādivasena nānāsabhāvā』』ti.
Adhimokkhādisabhāvavasenāti pasādādhimokkhādisalakkhaṇavasena. Upatthambhanaṭṭhenāti sampayuttadhammānaṃ upatthambhanakabhāvena. Akampiyaṭṭhenāti paṭipakkhehi akampiyasabhāvena. Salakkhaṇenāti adhimokkhādisabhāvena. Niyyānaṭṭhenāti saṃkilesapakkhato, vaṭṭacārakato ca niggamanaṭṭhena. Upaṭṭhānādināti upaṭṭhānadhammavicayapaggahasampiyāyanapassambhanasamādhānaajjhupekkhanasaṅkhātena attano sabhāvena. Hetuṭṭhenāti nibbānassa sampāpakahetubhāvena. Dassanādināti dassanābhiniropanapariggahasamuṭṭhāpanavodāpanapaggahupaṭṭhānasamādhānasaṅkhātena attano sabhāvena.
Sāsanassapariyosānadassanatthanti sāsanaṃ nāma nippariyāyato sattatiṃsa bodhipakkhiyadhammā. Tattha ye samathavipassanāsahagatā, te sāsanassa ādi, maggapariyāpannā majjhe, phalabhūtā pariyosānaṃ, taṃdassanatthaṃ. Tenāha 『『sāsanassa hī』』tiādi.
Puna etadānuttariyaṃ bhanteti yathāraddhāya desanāya nigamanaṃ. Vuttasseva atthassa puna vacanañhi nigamanaṃ vuttaṃ. Taṃ desananti taṃ kusalesu dhammesu desanāppakāraṃ, desanāvidhiṃ, desetabbañca, sakalaṃ vā sampuṇṇaṃ anavasesaṃ abhijānāti abhivisiṭṭhena ñāṇena jānāti, asesaṃ abhijānanato eva uttari upari abhiññeyyaṃ natthi. Itoti bhagavatā abhiññātato. Añño paramatthavasena dhammo vā paññattivasena puggalo vā ayaṃ nāma yaṃ bhagavā na jānātīti idaṃ natthi na upalabbhati sabbasseva sammadeva tumhehi abhiññātattā. Kusalesu dhammesu abhijānane, desanāyañca bhagavato uttaritaro natthi.
Āyatanapaṇṇattidesanāvaṇṇanā
146.Āyatanapaññāpanāsūti cakkhādīnaṃ, rūpādīnañca āyatanānaṃ sambodhanesu, tesaṃ ajjhattikabāhiravibhāgato, sabhāgavibhāgato, samudayato, atthaṅgamato, āhārato, ādīnavato, nissaraṇato ca desanāyanti attho.
Gabbhāvakkantidesanāvaṇṇanā
147.Gabbhokkamanesūti gabbhabhāvena mātukucchiyaṃ avakkamanesu anuppavesesu, gabbhe vā mātukucchismiṃ avakkamanesu. Pavisatīti paccayavasena tattha nibbattento pavisanto viya hotīti katvā vuttaṃ. Ṭhātīti santānaṭṭhitiyā pavattati, tathābhūto ca tattha vasanto viya hotīti āha 『『vasatī』』ti. Pakatilokiyamanussānaṃ paṭhamā gabbhāvakkantīti pacuramanussānaṃ gabbhāvakkanti desanāvasena idha paṭhamā. 『『Dutiyā gabbhāvakkantī』』tiādīsupi evaṃ yojanā veditabbā.
Alamevāti yuttameva.
Khipituṃna sakkontīti tathā vātānaṃ anuppajjanameva vadati. Sesanti puna 『『etadānuttariya』』tiādi pāṭhappadesaṃ vadati.
Ādesanavidhādesanāvaṇṇanā
- Parassa cittaṃ ādisati etehīti ādesanāni, yathāupaṭṭhitanimittādīni, tāni eva aññamaññassa asaṃkiṇṇarūpena ṭhitattā ādesanavidhā, ādesanābhāgā, tāsu ādesanavidhāsu. Tenāha 『『ādesanakoṭṭhāsesū』』ti. Āgatanimittenāti yassa ādisati, tassa, attano ca upagatanimittena, nimittappattassa lābhālābhādiādisanavidhidassanassa pavattattā 『『idaṃ nāma bhavissatī』』ti vuttaṃ. Pāḷiyaṃ pana 『『evampi te mano』』tiādinā parassa cittādisanameva āgataṃ, taṃ nidassanamattaṃ katanti daṭṭhabbaṃ. Tathā hi 『『idaṃ nāma bhavissatī』』ti vuttasseva atthassa vibhāvanavasena vatthu āgataṃ. Gatanimittaṃ nāma gamananimittaṃ. Ṭhitanimittaṃ nāma attano samīpe ṭhānanimittaṃ, parassa gamanavasena, ṭhānavasena ca gahetabbanimittaṃ. Manussānaṃ paracittavidūnaṃ, itaresampi vā savanavasena parassa cittaṃ ñatvā kathentānaṃ saddaṃ sutvā. Yakkhapisācādīnanti hiṅkārayakkhānañceva kaṇṇapisācādipisācānaṃ, kumbhaṇḍanāgādīnañca.
Vitakkavipphāravasenāti vipphārikabhāvena pavattavitakkassa vasena. Uppannanti tato samuṭṭhitaṃ. Vippalapantānanti kassaci atthassa abodhanato virūpaṃ, vividhaṃ vā palapantānaṃ. Suttapamattādīnanti ādi-saddena vedanāṭṭakhittacittādīnaṃ saṅgaho. Mahāaṭṭhakathāyaṃ pana 『『idaṃ vakkhāmi, evaṃ vakkhāmīti vitakkayato vitakkavipphārasaddo nāma uppajjatī』』ti (abhi. aṭṭha. 1.vacīkammadvārakathāpi) āgatattā jāgarantānaṃ pakatiyaṃ ṭhitānaṃ avippalapantānaṃ vitakkavipphārasaddo kadāci uppajjatīti viññāyati, yo loke 『『mantajappo』』ti vuccati. Yassa mahāaṭṭhakathāyaṃ asotaviññeyyatā vuttā. Tādisañhi sandhāya viññattisahajameva 『『jivhātālucalanādikaravitakkasamuṭṭhitaṃ sukhumasaddaṃ dibbasotena sutvā ādisatīti sutte vutta』』nti (dha. sa. mūlaṭī. vacīkammadvārakathāvaṇṇanā) ānandācariyo avoca. Vuttalakkhaṇo eva pana nātisukhumo attano, accāsannappadese ṭhitassa ca maṃsasotassāpi āpāthaṃ gacchatīti sakkā viññātuṃ. Tassāti tassa puggalassa. Tassa vasenāti tassa vitakkassa vasena. Evaṃ ayampi ādesanavidhā cetopariyañāṇavaseneva āgatāti veditabbā . Keci pana 『『tassa vasenāti tassa saddassa vasenā』』ti atthaṃ vadanti, taṃ ayuttaṃ. Na hi saddaggahaṇena taṃsamuṭṭhāpakacittaṃ gayhati, saddaggahaṇānusārenapi tadatthasseva gahaṇaṃ hoti, na cittassa. Eteneva yadeke 『『yaṃ vitakkayatoti yamatthaṃ vitakkayato』』ti vatvā 『『tassa vasenāti tassa atthassa vasenā』』ti vaṇṇenti, tampi paṭikkhittaṃ.
Manasā saṅkharīyantīti manosaṅkhārā, vedanāsaññā. Paṇihitāti purimaparibandhavinayena padhānabhāvena nihitā ṭhapitā. Tenāha 『『cittasaṅkhārā suṭṭhapitā』』ti. Vitakkassa vitakkanaṃ nāma uppādanamevāti āha 『『pavattessatī』』ti. 『『Pajānātī』』ti pubbe vuttapadasambandhadassanavasena āneti. Āgamanenāti jhānassa āgamanaṭṭhānavasena. Pubbabhāgenāti maggassa sabbapubbabhāgena vipassanārambhena. Ubhayaṃ petaṃ yo sayaṃ jhānalābhī, adhigatamaggo ca aññaṃ tadatthāya paṭipajjantaṃ disvā 『『ayaṃ iminā nīhārena paṭipajjanto addhā jhānaṃ labhissati, maggaṃ adhigamissatī』』ti abhiññāya vinā anumānavasena jānāti, taṃ dassetuṃ vuttaṃ. Tenāha 『『āgamanena jānāti nāmā』』tiādi. Anantarāti vuṭṭhitakālaṃ sandhāyāha. Tadā hi pavattavitakkapajānaneneva jhānassa hānabhāgiyatādivisesapajānanaṃ.
Kiṃ panidaṃ cetopariyañāṇaṃ parassa cittaṃ paricchijja jānantaṃ iddhicittabhāvato avisesato sabbesampi cittaṃ jānātīti? Noti dassento 『『tatthā』』tiādimāha. Na ariyānanti yena cittena te ariyā nāma jātā, taṃ lokuttaracittaṃ na jānāti appaṭividdhabhāvato . Yathā hi puthujjano sabbesampi ariyānaṃ lokuttaracittaṃ na jānāti appaṭividdhattā, evaṃ ariyopi heṭṭhimo uparimassa lokuttaracittaṃ na jānāti appaṭividdhattā eva . Yathā pana uparimo heṭṭhimaṃ phalasamāpattiṃ na samāpajjati, kiṃ evaṃ so tassa lokuttaracittaṃ na jānātīti codanaṃ sandhāyāha 『『uparimo pana heṭṭhimassa jānātī』』ti, paṭividdhattāti adhippāyo. 『『Uparimo heṭṭhimaṃ na samāpajjatī』』ti vatvā tattha kāraṇamāha 『『tesañhī』』tiādi. Tesanti ariyānaṃ. Heṭṭhimā heṭṭhimā samāpatti bhūmantarappattiyā paṭippassaddhikappā. Tenāha 『『tatrupapattiyeva hotī』』ti, na uparibhūmipatti. Nimittādivasena ñātassa kadāci byabhicāropi siyā, na pana abhiññāñāṇena ñātassāti āha 『『ceto…pe… natthī』』ti. 『『Taṃ bhagavā』』tiādi sesaṃ nāma.
Dassanasamāpattidesanāvaṇṇanā
149.Brahmajāleti brahmajālasuttavaṇṇanāyaṃ. Uttarapadalopena hesa niddeso. Ātappanti vīriyaṃ ātappati kosajjaṃ sabbampi saṃkilesapakkhanti. Kusalavīriyasseva hettha gahaṇaṃ appamādādipadantarasannidhānato. Padahitabbatoti padahanato, bhāvanaṃ uddissa vāyamanatoti attho. Anuyuñjitabbatoti anuyuñjanato. Īdisānaṃ padānaṃ bahulaṃkattuvisayatāya icchitabbattā ātappapadassa viya itaresampi kattusādhanatā daṭṭhabbā. Paṭipattiyaṃ nappamajjati etenāti appamādo, satiavippavāso. Sammā manasi karoti etenāti sammāmanasikāro, tathāpavatto kusalacittuppādo. Bhāvanānuyogameva tathā vadati. Desanākkamena paṭhamā, dassanasamāpatti nāma karajakāye paṭikkūlākārassa sammadeva dassanavasena pavattasamāpattibhāvato. Nippariyāyenevāti vuttalakkhaṇadassanasamāpattisannissayattā, dassanamaggaphalabhāvato ca paṭhamasāmaññaphalaṃ pariyāyena vinā dassanasamāpatti.
Atikkamma chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhatīti tāni apaccavekkhitvā aṭṭhimeva paccavekkhati. Aṭṭhiārammaṇā dibbacakkhupādakajjhānasamāpattīti vuttanayena aṭṭhiārammaṇā dibbacakkhuadhiṭṭhānā paṭhamajjhānasamāpatti. Yo hi bhikkhu ālokakasiṇe catutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuñāṇo hutvā saviññāṇake kāye aṭṭhiṃ pariggahetvā tattha paṭikkūlamanasikāravasena paṭhamaṃ jhānaṃ nibbatteti, tassāyaṃ paṭhamajjhānasamāpatti dutiyā dassanasamāpatti. Tena vuttaṃ 『『aṭṭhi aṭṭhī』』tiādi. Yo panettha pāḷiyaṃ dvattiṃsākāramanasikāro vutto, so maggasodhanavasena vutto. Tattha vā kataparicayassa sukheneva vuttanayā aṭṭhipaccavekkhaṇā samijjhatīti. Tenevettha 『『imaṃ cevā』』ti 『『atikkamma cā』』ti ca-saddo samuccayattho vutto. Taṃ jhānanti yathāvuttaṃ paṭhamajjhānaṃ. Ayanti ayaṃ sakadāgāmiphalasamāpatti . Sātisayaṃ catusaccadassanāgamanato pariyāyena vinā mukhyā dutiyā dassanasamāpatti. Yāva tatiyamaggā vattatīti āha 『『khīṇāsavassa vasena catutthā dassanasamāpatti kathitā』』ti.
Pāḷiyaṃ purisassa cāti ca-saddo byatireke, tena yathāvuttasamāpattidvayato vuccamānaṃyeva imassa visesaṃ joteti. Avicchedena pavattiyā sotasadisatāya viññāṇameva viññāṇasotaṃ, tadetaṃ viññāṇaṃ purimato anantarapaccayaṃ labhitvā pacchimassa anantarapaccayo hutvā pavattatīti ayaṃ assa sotāgatatāya sotasadisatā, tasmā pajānitabbabhāvena vuttaṃ ekameva cettha viññāṇaṃ , tasmā aṭṭhakathāyaṃ 『『viññāṇasotanti viññāṇamevā』』ti vuttaṃ. Dvīhipi bhāgehīti orabhāgaparabhāgehi. Idhaloko hissa orabhāgo, paraloko parabhāgo dvinnampi vasenetaṃ sambandhanti. Tenāha 『『idhaloke patiṭṭhita』』ntiādi. Viññāṇassa khaṇe khaṇe bhijjantassa kāmaṃ natthi kassaci patiṭṭhitatā, taṇhāvasena pana taṃ 『『patiṭṭhita』』nti vuccatīti āha 『『chandarāgavasenā』』ti. Vuttañhetaṃ –
『『Kabaḷīkāre ce bhikkhave āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ viruḷhaṃ…pe… atthi tattha āyatiṃ punabbhavābhinibbattī』』tiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7).
Kammanti kusalākusalakammaṃ, upayogavacanametaṃ. Kammato upagacchantanti kammabhāvena upagacchantaṃ, viññāṇanti adhippāyo. Abhisaṅkhāraviññāṇañhi yena kammunā sahagataṃ, aññadatthu tabbhāvameva upagataṃ hutvā pavattati. Idhaloke patiṭṭhitaṃ nāma idha katūpacitakammabhāvūpagamanato. Kammabhavaṃ ākaḍḍhantanti kammaviññāṇaṃ attanā sampayuttakammaṃ javāpetvā paṭisandhinibbattanena tadabhimukhaṃ ākaḍḍhantaṃ. Teneva paṭisandhinibbattanasāmatthiyena paraloke patiṭṭhitaṃ nāma attano phalassa tattha patiṭṭhāpanena. Keci pana 『『abhisaṅkhāraviññāṇaṃ parato vipākaṃ dātuṃ asamatthaṃ idhaloke patiṭṭhitaṃ nāma, dātuṃ samatthaṃ pana paraloke patiṭṭhitaṃ nāmā』』ti vadanti, taṃ tesaṃ matimattaṃ 『『ubhayato abbocchinna』』nti vuttattā. Yañca tehi 『『paraloke patiṭṭhita』』nti vuttaṃ, taṃ idhalokepi patiṭṭhitameva. Na hi tassa idhaloke patiṭṭhitabhāvena vinā paraloke patiṭṭhitabhāvo sambhavati. Sekkhaputhujjanānaṃcetopariyañāṇanti sekkhānaṃ , puthujjanānañca cetaso paricchindanakañāṇaṃ. Kathitaṃ paricchinditabbassa cetaso chandarāgavasena patiṭṭhitabhāvajotanato.
Catutthāya dassanasamāpattiyā tatiyadassanasamāpattiyaṃ vuttappaṭikkhepena attho veditabbo.
Purimānaṃ dvinnaṃ samāpattīnaṃ pubbe samathavasena atthassa vuttattā idāni vipassanāvasena dassetuṃ 『『apicā』』tiādi vuttaṃ. Niccalameva pubbe vuttassa atthassa apanetabbato. Atthantaratthatāya dassiyamānāya padaṃ calitaṃ nāma hoti. Aparo nayoti ettha paṭhamajjhānassa paṭhamadassanasamāpattibhāve apubbaṃ natthi. Dutiyajjhānaṃ dutiyāti ettha pana 『『aṭṭhikavaṇṇakasiṇavasena paṭiladdhadutiyajjhānaṃ dutiyā dassanasamāpattī』』ti vadanti, tatiyajjhānampi tatheva paṭiladdhaṃ. Dassanasamāpattibhāvo pana yo bhikkhu ālokakasiṇe catutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuko hutvā saviññāṇake aṭṭhiṃ pariggahetvā tattha vaṇṇakasiṇavasena heṭṭhimāni tīṇi jhānāni nibbatteti, tassa. Tatiyajjhānaṃ tatiyā dassanasamāpatti adhiṭṭhānabhūtassa dibbacakkhuñāṇassa vasena. Catutthajjhānaṃ catutthāti rūpāvacaracatutthajjhānaṃ nibbattetvā taṃ pādakaṃ katvā adhigatadibbacakkhuñāṇassa taṃ catutthajjhānaṃ catutthā dassanasamāpatti. Idhāpi sekkhaputhujjanānaṃ cetaso paricchindanena tatiyā dassanasamāpatti, arahato cittassa paricchindanena catutthā dassanasamāpatti veditabbā. Evañhesā atthavaṇṇanā pāḷiyā saṃsandeyya. 『『Paṭhamamaggo』』tiādīsu aṭṭhiārammaṇapaṭhamajjhānapādako paṭhamamaggo paṭhamā dassanasamāpatti. Aṭṭhiārammaṇadutiyajjhānapādako dutiyamaggo dutiyā dassanasamāpatti. Paracittañāṇasahagatā catutthajjhānapādakā tatiyacatutthamaggā tatiyacatutthadassanasamāpattiyoti . Purisassa viññāṇapajānanaṃ panettha asammohavasena daṭṭhabbaṃ.
Puggalapaṇṇattidesanāvaṇṇanā
150.Puggalapaṇṇattīsūti puggalānaṃ paññāpanesu. Guṇavisesavasena aññamaññaṃ asaṅkarato ṭhapanesu. Lokavohāravasenāti lokasammutivasena. Lokavohāro hesa, yadidaṃ 『『satto puggalo』』tiādi. Rūpādīsu sattavisattatāya satto. Tassa tassa sattanikāyassa pūraṇato galanato, maraṇavasena patanato ca puggalo. Santatiyā nayanato naro. Attabhāvassa posanato poso. Evaṃ paññāpetabbāsu voharitabbāsu. 『『Sabbametaṃ puggalo』』ti imissā sādhāraṇapaññattiyā vibhāvanavasena vuttaṃ, na idhādhippetaasādhāraṇapaññattiyā, tasmā lokapaññattīsūti sattalokagatapaññattīsu. Anuttaro hoti anaññasādhāraṇattā tassa paññāpanassa.
Dvīhi bhāgehīti kāraṇe, nissakke cetaṃ puthuvacanaṃ, āvuttiādivasena cāyamattho veditabboti āha 『『arūpasamāpattiyā』』tiādi, etena 『『samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttattā ubhatobhāgavimutto』』ti evaṃ pavatto tipiṭakacūḷanāgattheravādo, 『『nāmakāyato, rūpakāyato ca vimuttattā ubhatobhāgavimutto』』ti evaṃ pavatto tipiṭakamahādhammarakkhitattheravādo, 『『samāpattiyā vikkhambhanavimokkhena ekavāraṃ vimuttova maggena samucchedavimokkhena ekavāraṃ vimuttattā ubhatobhāgavimutto』』ti evaṃ pavatto tipiṭakacūḷābhayattheravādo cāti imesaṃ tiṇṇampi theravādānaṃ ekajjhaṃ saṅgaho katoti daṭṭhabbaṃ. Vimuttoti kilesehi vimutto, kilesavikkhambhanasamucchedanehi vā kāyadvayato vimuttoti attho. Arūpasamāpattīnanti niddhāraṇe sāmivacanaṃ. Arahattappattaanāgāminoti bhūtapubbagatiyā vuttaṃ. Na hi arahattappatto anāgāmī nāma hoti. Pāḷīti puggalapaññattipāḷi. Aṭṭha vimokkhe kāyena phusitvāti aṭṭha samāpattiyo sahajātanāmakāyena paṭilabhitvā. Paññāya cassa disvā āsavā parikkhīṇā hontīti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā parikkhīṇā honti. Disvāti dassanahetu. Na hi āsave paññāya passanti, dassanakāraṇā pana parikkhīṇā 『『disvā parikkhīṇā』』ti vuttā dassanāyattaparikkhīṇattā. Evañhi dassanaṃ āsavānaṃ khayassa purimakiriyābhāvena vuttaṃ.
Paññāya visesato muttoti paññāvimutto anavasesato āsavānaṃ parikkhīṇattā. Aṭṭhavimokkhapaṭikkhepavaseneva, na tadekadesabhūtarūpajjhānapaṭikkhepavasena. Evañhi arūpajjhānekadesābhāvepi aṭṭhavimokkhapaṭikkhepo na hotīti siddhaṃ hoti. Arūpāvacarajjhānesu hi ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti, na paññāvimuttoti.
Phuṭṭhantaṃ sacchikarotīti phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo, accantasaṃyoge cetaṃ upayogavacanaṃ, phuṭṭhānantarakālameva sacchikātabbaṃ, sacchikato sacchikaraṇūpāyenāti vuttaṃ hoti. Tenāha 『『so jhānaphassa』』ntiādi. Ekacce āsavāti heṭṭhimamaggattayavajjhā āsavā. Yo hi arūpajjhānena rūpakāyato, nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na pana kāyena sacchikato. Nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena sacchikato hoti, tasmā so sacchikātabbaṃ nirodhaṃ yathālocitaṃ nāmakāyena sacchikarotīti kāyasakkhīti vuccati, na tu vimuttoti ekaccānaṃ āsavānaṃ aparikkhīṇattā.
Diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. 『『Diṭṭhattā patto』』tipi pāṭho, tena catusaccadassanasaṅkhātāya diṭṭhiyā nirodhassa pattataṃ dīpeti. Tenāha 『『dukkhā saṅkhārā』』tiādi. Paṭhamaphalato paṭṭhāya yāva aggamaggā diṭṭhippattoti āha 『『esopi kāyasakkhī viya chabbidho hotī』』ti. Idaṃ dukkhanti 『『idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito uddhaṃ dukkha』』nti yathābhūtaṃ pajānāti. Yasmā idaṃ yāthāvasarasato pajānāti, pajānanto ca ṭhapetvā taṇhaṃ pañcupādānakkhandhe 『『dukkhasacca』』nti pajānāti. Taṇhaṃ pana idaṃ dukkhaṃ ito samudeti, tasmā 『『ayaṃ dukkhasamudayo』』ti yathābhūtaṃ pajānāti. Yasmā idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhanti vūpasamanti appavattiṃ gacchanti, tasmā taṃ 『『ayaṃ dukkhanirodho』』ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo taṃ dukkhanirodhaṃ gacchati, tena taṃ 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti yathābhūtaṃ pajānāti. Ettāvatā nānakkhaṇe saccavavatthānaṃ dassitaṃ. Idāni taṃ ekakkhaṇe dassetuṃ 『『tathāgatappaveditā』』tiādi vuttaṃ. Tathāgatappaveditāti tathāgatena bodhimaṇḍe paṭividdhā viditā pākaṭā katā. Dhammāti catusaccadhammā. Vodiṭṭhā hontīti sudiṭṭhā honti. Vocaritāti sucaritā, tesu tena paññā suṭṭhu carāpitāti attho. Ayanti ayaṃ evarūpo puggalo 『『diṭṭhippatto』』ti vuccati.
Saddhāyavimuttoti saddahanavasena vimutto, etena sabbathā avimuttassapi saddhāmattena vimuttabhāvaṃ dasseti. Saddhāvimuttoti vā saddhāya adhimuttoti attho. Vuttanayenevāti kāyasakkhimhi vuttanayeneva. No ca kho yathā diṭṭhippattassāti yathā diṭṭhippattassa āsavā parikkhīṇā, na evaṃ saddhāya vimuttassāti attho. Kiṃ pana nesaṃ kilesappahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippatto hi āgamanamhi kilese vikkhambhento appadukkhena, akilamanto ca sakkoti vikkhambhetuṃ, saddhāvimutto dukkhena kilamanto vikkhambheti, tasmā diṭṭhippattaṃ na pāpuṇāti. Tenāha 『『etesu hī』』tiādi.
Ārammaṇaṃ yāthāvato dhāreti avadhāretīti dhammo, paññā. Paññāpubbaṅgamanti paññāpadhānaṃ. Paññaṃ vāhetīti paññāvāhī, paññaṃ sātisayaṃ pavattetīti attho. Paññā vā imaṃ puggalaṃ vāheti, nibbānābhimukhaṃ gametīti attho. Saddhānusāriniddesepi eseva nayo.
Tasmāti visuddhimagge (visuddhi. 2.770, 776) vuttattā, tato eva visuddhimagge, taṃ saṃvaṇṇanāsu (visuddhi. ṭī. 2.776) vuttanayenettha attho veditabbo.
Padhānadesanāvaṇṇanā
151.Padahanavasenāti bhāvanānuyogavasena. Satta bojjhaṅgā padhānāti vuttā vivekanissitādibhāvena padahitabbato bhāvetabbato.
Paṭipadādesanāvaṇṇanā
152.Dukkhenakasirena samādhiṃ uppādentassāti pubbabhāge āgamanakāle kicchena dukkhena sasaṅkhārena sappayogena kilamantassa kilese vikkhambhetvā lokuttarasamādhiṃ uppādentassa. Dandhaṃ taṃ ṭhānaṃ abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa, sacchikarontassa pāpuṇantassāti attho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ kilesavikkhambhanapaṭipadāya dukkhattā, vipassanāparivāsapaññāya ca dandhattā maggakāle ekacittakkhaṇe uppannāpi paññā āgamanavasena 『『dukkhapaṭipadā dandhābhiññā nāmā』』ti vuccati. Upari tīsu padesupi imināva nayena attho veditabbo.
Bhassasamācārādidesanāvaṇṇanā
153.Bhassasamācāreti vacīsamācāre. Ṭhitoti yathāraddhaṃ taṃ avicchedavasena kathento. Tenāha 『『kathāmaggaṃ anupacchinditvā kathento』』ti. Musāvādūpasañhitanti antarantarā pavattena musāvādena upasaṃhitaṃ. Vibhūti vuccati visuṃbhāvo, tattha niyuttanti vebhūtikaṃ, tadeva vebhūtiyaṃ, pesuññaṃ. Tenāha 『『bhedakaravāca』』nti. Karaṇuttariyalakkhaṇato sārambhato jātāti sārambhajā. Tassā pavattiākāradassanatthaṃ 『『tvaṃ dussīlo』』tiādi vuttaṃ. Bahiddhākathā amanāpā, manāpāpi parassa cittavighātāvahattā karaṇuttariyapakkhiyamevāti dassento 『『tuyha』』ntiādimāha. Vikkhepakathāpavattanti vikkhepakathāvasena pavattaṃ. Jayapurekkhāro hutvāti attano jayaṃ purakkhatvā. Yaṃ kiñci na bhāsatīti yojanā. 『『Mantā』』ti vuccati paññā, mantanaṃ jānananti katvā. 『『Mantā』』ti idaṃ 『『mantetvā』』ti iminā samānatthaṃ nipātapadanti āha 『『upaparikkhitvā』』ti. Yuttakathamevāti attano, suṇantassa ca yuttarūpameva kathaṃ. Hadaye nidahitabbayuttanti atthasampattiyā, byañjanasampattiyā atthavedādipaṭilābhanimittattā citte ṭhapetabbaṃ, vimuttāyatanabhāvena manasi kātabbanti attho. Sabbaṅgasampannāpi vācā akāle bhāsitā abhājane bhāsitā viya na atthāvahāti āha 『『yuttapattakālenā』』ti. Ayañca caturaṅgasamannāgatā subhāsitavācā saccasambodhāvahāditāya sattānaṃ mahiddhikā mahānisaṃsāti dassetuṃ 『『evaṃ bhāsitā hī』』tiādi vuttaṃ.
Sīlācāreti sīle ca ācāre ca parisuddhasīle ceva parisuddhamanosamācāre ca. Ṭhitoti patiṭṭhahanto. Saccaṃ etassa atthīti saccoti āha 『『saccakatho』』ti. Esa nayo saddhoti etthāpi. Tenāha 『『saddhāsampanno』』ti. 『『Nanu ca heṭṭhā saccaṃ kathitamevā』』ti kasmā vuttaṃ? Heṭṭhā hi vacīsamācāraṃ kathentena saccaṃ kathitaṃ, paṭipakkhapaṭikkhepavasena idha sīlaṃ kathentena taṃ paripuṇṇaṃ katvā dassetuṃ saccaṃ sarūpeneva kathitaṃ. 『『Puggalādhiṭṭhānāya kathāya ārabbhantarañcetaṃ, tathāpi saccaṃ vatvā anantarameva saccassa kathanaṃ punaruttaṃ hotīti parassa codanāvasaro mā hotū』』ti tattha parihāraṃ dātukāmo 『『idha kasmā puna vutta』』nti āha. Heṭṭhā vācāsaccaṃ kathitaṃ caturaṅgasamannāgataṃ subhāsitavācaṃ dassentena. Antamaso…pe… dassetuṃ idha vuttaṃ 『『evaṃ sīlaṃ suparisuddhaṃ hotī』』ti. Imasmiṃ panatthe 『『evaṃ parittakaṃ kho, rāhula, tesaṃ sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjā』』tiādi nayappavattaṃ rāhulovādasuttaṃ dassetabbaṃ.
Guttā satikavāṭena pidahitā dvārā etenāti guttadvāroti āha 『『chasu indriyesū』』tiādi . Pariyesanapaṭiggaṇhanaparibhogavissajjanavasena bhojane mattaṃ jānātīti bhojane mattaññū. Samanti avisamaṃ. Samacāritā hi kāyavisamādīni pahāya kāyasamādipūraṇaṃ. Nisajjāyāti ettha iti-saddo ādiattho, tena 『『āvaraṇīyehi dhammehi cittaṃ parisodhetī』』ti evamādiṃ saṅgaṇhāti. Bhāvanāya cittaparisodhanañhi jāgariyānuyogo, na niddāvinodanamattaṃ. Nittandīti vigatathinamiddho. Sā pana nittanditā kāyālasiyavigamane pākaṭā hotīti vuttaṃ 『『kāyālasiyavirahito』』ti. 『『Āraddhavīriyo』』ti iminā duvidhopi vīriyārambho gahitoti taṃ vibhajitvā dassetuṃ 『『kāyikavīriyenāpī』』tiādi vuttaṃ. Saṅgamma gaṇavihāro sahavāso saṅgaṇikā, sā pana kilesehipi evaṃ hotīti tato visesetuṃ 『『gaṇasaṅgaṇika』』nti vuttaṃ. Gaṇena saṅgaṇikaṃ gaṇasaṅgaṇikanti. Ārambhavatthuvasenāti anadhigatavisesādhigamakāraṇavasena ekavihārī, na kevalaṃ ekībhāvavasena. Kilesasaṅgaṇikanti kilesasahitacittataṃ. Yathā tathāti vipassanāvasena, paṭisaṅkhānavasena vā. Samathavasena ārammaṇūpanijjhānaṃ. Vipassanāvasena lakkhaṇūpanijjhānaṃ.
Kalyāṇapaṭibhānoti sundarapaṭibhāno, sā panassa paṭibhānasampadā vacanacāturiyasahitāva icchitāti āha 『『vākkaraṇa…pe… sampanno cā』』ti. 『『Paṭibhāna』』nti hi ñāṇampi vuccati ñāṇassa upaṭṭhitavacanampi. Tattha atthayuttaṃ kāraṇayuttaṃ paṭibhānamassāti yuttapaṭibhāno. Pucchitānantarameva sīghaṃ byākātuṃ asamatthatāya no muttapaṭibhānaṃ assāti no muttapaṭibhāno. Idha pana vikiṇṇavāco muttapaṭibhāno adhippetoti adhippāyena 『『sīlasamācārasmiñhi ṭhitabhikkhu muttapaṭibhāno na hotī』』ti vuttaṃ. Gamanasamatthāyāti assutaṃ dhammaṃ gametuṃ samatthāya. Dhāraṇasamatthāyāti sātisayaṃ sativīriyasahitatāya yathāsutaṃ yathāpariyattaṃ dhammaṃ dhāretuṃ samatthāya. Munanato anuminanato mutīti anumāna paññāya nāmaṃ. Tīhi padehīti 『『gatimā dhitimā mutimā』』ti tīhi padehi. Heṭṭhāti heṭṭhā 『『āraddhavīriyo』』ti vuttaṭṭhāne. Idhāti 『『dhitimā』』ti vuttaṭṭhāne. Vīriyampi heṭṭhā guṇabhūtaṃ gahitanti vuttovāyamattho. Heṭṭhāti 『『jāgariyānuyogamanuyutto, jhāyī』』ti ettha vipassanāpaññā kathitā. Idhāti 『『dhitimā mutimā』』ti ettha buddhavacanagaṇhanapaññā kathitā karaṇapubbāparakosallapaññādīpanato. Kilesakāmopi vatthukāmo viya yathāpavatto assādīyatīti vuttaṃ 『『vatthukāmakilesakāmesu agiddho』』ti.
Anusāsanavidhādesanādivaṇṇanā
154.Attano upāyamanasikārenāti attani sambhūtena pathamanasikārena bhāvanāmanasikārena. Paṭipajjamānoti visuddhiṃ paṭipajjamāno.
155.Kilesavimuttiñāṇeti kilesappahānajānane.
156.Pariyādiyamānoti paricchijja gaṇhantoti attho. Suddhakkhandheyeva anussarati nāmagottaṃ pariyādiyituṃ asakkonto. Vuttamevatthaṃ vivarituṃ 『『eko hī』』tiādi vuttaṃ. Sakkoti pariyādiyituṃ. Asakkontassavasena gahitaṃ, 『『amutrāsiṃ evaṃnāmo』』tiādi vuttanti attho. Asakkontassāti ca ārohane asakkontassa, orohane pana ñāṇassa thirabhūtattā. Tenāha 『『suddhakkhandheyeva anussaranto』』tiādi. Etanti pubbāparavirodhaṃ. Na sallakkhesi diṭṭhābhinivesena kuṇṭhañāṇattā. Tenāha 『『diṭṭhigatikattā』』ti. Ṭhānanti ekasmiṃ pakkhe avaṭṭhānaṃ. Niyamoti vādaniyamo paṭiniyatavādatā. Tenāha 『『imaṃ gahetvā』』tiādi.
157.Piṇḍagaṇanāyāti 『『ekaṃ dve』』tiādinā agaṇetvā saṅkalanapaduppādanādinā piṇḍanavasena gaṇanāya. Acchiddakavasenāti avicchindakagaṇanāvasena gaṇanā kamagaṇanaṃ muñcitvā 『『imasmiṃ rukkhe ettakāni paṇṇānī』』ti vā 『『imasmiṃ jalāsaye ettakāni udakāḷhakānī』』ti vā evaṃ gaṇetabbassa ekajjhampi piṇḍetvā gaṇanā. Kamagaṇanā hi antarantarā vicchijja pavattiyā pacchindikā. Sā panesā gaṇanā savanantaraṃ anapekkhitvā manasāva gaṇetabbato 『『manogaṇanā』』tipi vuccatīti āha 『『manogaṇanāyā』』ti. Piṇḍagaṇanameva dasseti, na vibhāgagaṇanaṃ. Saṅkhātuṃ na sakkā aññehi asaṅkhyeyyābhāvato. Paññāpāramiyā pūritabhāvaṃ dassento itarāsaṃ pūraṇena vinā tassā pūraṇaṃ natthīti 『『dasannaṃ pāramīnaṃ pūritattā』』ti āha. Tenāha 『『sabbaññutaññāṇassa suppaṭividdhattā』』ti. Ettakanti dassethāti dīpeti thero. Yaṃ pana pāḷiyaṃ 『『sākāraṃ sauddesaṃ anussaratī』』ti vuttaṃ, taṃ tassa anussaraṇamattaṃ sandhāya vuttaṃ, na āyuno vassādigaṇanāya paricchindanaṃ tassa avisayabhāvato.
158.Tumhākaṃ sammāsambuddhānaṃ yeva anuttarā anaññasādhāraṇattā. Idāni tassā desanāya majjhe bhinnasuvaṇṇassa viya vibhāgābhāvaṃ dassetuṃ 『『atītabuddhāpī』』tiādi vuttaṃ. Imināpi kāraṇenāti anuttarabhāvena, aññehi buddhehi ekasadisabhāvena ca.
- Āsavānaṃ ārammaṇabhāvūpagamanena sāsavā. Upecca ādhīyantīti upādhī, dosāropanāni, saha upādhīhīti saupādhikā. Anariyiddhiyañhi attano cittadosena ekacce upārambhaṃ dadanti, svāyamattho kevaṭṭasuttena dīpetabbo. No 『『ariyā』』ti vuccati sāsavabhāvato. Niddosehi khīṇāsavehi pavattetabbato niddosā dosehi saha appavattanato. Tato eva anupārambhā. Ariyānaṃ iddhīti ariyiddhīti vuccati.
Appaṭikkūlasaññīti iṭṭhasaññī iṭṭhākārena pavattacitto. Paṭikkūleti amanuññe aniṭṭhe . Dhātusaññanti 『『dhātuyo』』ti saññaṃ. Upasaṃharatīti upaneti pavatteti. Aniṭṭhasmiṃ vatthusminti aniṭṭhe sattasaññite ārammaṇe. Mettāya vā pharatīti mettaṃ hitesitaṃ upasaṃharanto sabbatthakameva taṃ tattha pharati. Dhātuto vā upasaṃharatīti dhammasabhāvacintanena dhātuso, paccavekkhaṇāya dhātumanasikāraṃ vā tattha pavatteti. Appaṭikkūle satte ñātimittādike yāthāvato dhammasabhāvacintanena aniccasaññāya visabhāgabhūte 『『kesādi asucikoṭṭhāsamevā』』ti asubhasaññaṃ pharati asubhamanasikāraṃ pavatteti. Chaḷaṅgupekkhāyāti iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanalakkhaṇāya chasu dvāresu pavattanato 『『chaḷaṅgupekkhāyā』』ti laddhanāmāya tatramajjhattupekkhāya.
Taṃ desananti taṃ dvīsu iddhividhāsu desanappakāraṃ desanāvidhiṃ. Asesaṃ sakalanti asesaṃ niravasesaṃ sampuṇṇaṃ abhivisiṭṭhena ñāṇena jānāti. Asesaṃ abhijānato tato uttari abhiññeyyaṃnatthi. Itoti bhagavato abhiññātato. Añño paramatthavasena dhammo vā paññattivasena puggalo vā ayaṃ nāma yaṃ bhagavā na jānātīti idaṃ natthi na upalabbhati sabbasseva sammadeva tumhehi abhiññātattā. Dvīsu iddhividhāsu abhijānane, desanāyañca bhagavato uttaritaro natthi. Imināpīti pi-saddo na kevalaṃ vuttatthasamuccayattho, atha kho avuttatthasamuccayatthopi daṭṭhabbo. Yaṃ taṃ bhantetiādināpi hi bhagavato guṇadassanaṃ tasseva pasādassa kāraṇavibhāvanaṃ.
Aññathāsatthuguṇadassanādivaṇṇanā
- Pubbe 『『etadānuttariyaṃ bhante』』tiādinā yathāvuttabuddhaguṇā dassitā, tato añño evāyaṃ pakāro 『『yaṃ taṃ bhante』』tiādinā āraddhoti āha 『『aparenāpi ākārenā』』ti. Buddhānaṃ sammāsambodhiyā saddahanato visesato saddhā kulaputtā nāma bodhisattā, mahābodhisattāti adhippāyo. Te hi mahābhinīhārato paṭṭhāya mahābodhiyaṃ sattā āsattā laggā niyatabhāvūpagamanena kenaci asaṃhāriyabhāvato. Yato nesaṃ na kathañci tattha saddhāya aññathattaṃ hoti, eteneva tesaṃ kammaphalaṃ saddhāyapi aññathattābhāvo dīpito daṭṭhabbo. Tasmāti yasmā atisayavacanicchāvasena, 『『anuppattaṃ taṃ bhagavatā』』ti saddantarasannidhānena ca visiṭṭhavisayaṃ 『『saddhena kulaputtenā』』ti idaṃ padaṃ, tasmā. Lokuttaradhammasamadhigamamūlakattā sabbabuddhaguṇasamadhigamassa 『『nava lokuttaradhammā』』ti vuttaṃ. 『『Āraddhavīriyenā』』tiādīsu samāsapadesu 『『vīriyaṃ thāmo』』tiādīni avayavapadāni. Ādi-saddena parakkamapadaṃ saṅgaṇhāti, na dhorayhapadaṃ. Na hi taṃ vīriyavevacanaṃ, atha kho vīriyavantavācakaṃ. Dhurāya niyuttoti hi dhorayho. Tenāha 『『taṃ dhuraṃ vahanasamatthena mahāpurisenā』』ti. Paggahitavīriyenāti asithilavīriyena. Thiravīriyenāti ussoḷhībhāvūpagamanena thirabhāvappattavīriyena. Asamadhurehīti anaññasādhāraṇadhurehi. Paresaṃ asayhasahanā hi lokanāthā. Taṃ sabbaṃ acinteyyāparimeyyabhedaṃ buddhānaṃ guṇajātaṃ. Pāramitā, buddhaguṇā, veneyyasattāti yasmā idaṃ tayaṃ sabbesampi buddhānaṃ samānameva, tasmā āha 『『atītānāgata…pe… ūno natthī』』ti.
Kāmasukhallikānuyoganti kāmasukhe allīnā hutvā anuyuñjanaṃ. Ko jānāti paralokaṃ 『『atthī』』ti, ettha 『『ko ekavisayoyaṃ indriyagocaro』』ti evaṃdiṭṭhi hutvāti adhippāyo. Sukhoti iṭṭho sukhāvaho. Paribbājikāyāti tāpasaparibbājikāya taruṇiyā. Mudukāyāti sukhumālāya. Lomasāyāti taruṇamudulomavatiyā. Moḷibandhāhīti moḷiṃ katvā bandhakesāhi. Paricārentīti attano pāricārikaṃ karonti, indriyāni vā tattha parito cārenti. Lāmakanti paṭikiliṭṭhaṃ. Gāmavāsīnaṃ bālānaṃ dhammaṃ. Puthujjanānamidanti pothujjanikaṃ. Yathā pana taṃ 『『puthujjanānamida』』nti vattabbataṃ labhati, taṃ dassetuṃ 『『puthujjanehi sevitabba』』nti āha. Anariyehi sevitabbanti vā anariyaṃ. Yasmā pana niddosattho ariyattho, tasmā 『『anariyanti na niddosa』』nti vuttaṃ. Anatthasaṃyuttanti diṭṭhadhammikasamparāyikādivividhavipulānatthasañhitaṃ. Attakilamathānuyoganti attano kilamathassa khedanassa anuyuñjanaṃ. Dukkhaṃ etassa atthīti dukkhaṃ. Dukkhamanaṃ etassāti dukkhamaṃ.
Ābhicetasikānanti abhiceto vuccati abhikkantaṃ visuddhaṃ cittaṃ, adhicittaṃ vā, tasmiṃ abhicetasi jātānīti ābhicetasikāni, abhicetosannissitāni vā. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ, diṭṭhadhammo vuccati paccakkho attabhāvo, tattha sukhavihārabhūtānanti attho, rūpāvacarajhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā 『『diṭṭhadhammasukhavihārānī』』ti vuccantīti. Kathitā 『『diṭṭhadhammasukhavihāro』』ti sappītikattā, lokuttaravipākasukhumasañhitattā ca. Saha maggena vipassanāpādakajjhānaṃ kathitaṃ 『『cattārome cunda sukhallikānuyogā ekantanibbidāyā』』tiādinā (dī. ni. 3.184) catutthajjhānikaphalasamāpattīti catutthajjhānikā phalasamāpatti diṭṭhadhammasukhavihārabhāvena kathitā. Cattāri rūpāvacarāni 『『diṭṭhadhammasukhavihārajjhānānī』』ti kathitānīti attho. Nikāmalābhīti nikāmena lābhī attano icchāvasena lābhī. Icchiticchitakkhaṇe samāpajjituṃ samatthoti attho . Tenāha 『『yathākāmalābhī』』ti. Adukkhalābhīti sukheneva paccanīkadhammānaṃ samucchinnattā samāpajjituṃ samattho. Akasiralābhīti akasirānaṃ vipulānaṃ lābhī, yathāparicchedeneva vuṭṭhātuṃ samattho. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco tathā samāpajjituṃ sakkoti, pāribandhake pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāribandhake ca akiccheneva vikkhambheti , na sakkoti nāḷikayantaṃ viya yathāparicchede vuṭṭhātuṃ. Bhagavā pana sabbaso samucchinnapāribandhakattā vasibhāvassa sammadeva samadhigatattā sabbametaṃ sammadeva sakkoti.
Anuyogadānappakāravaṇṇanā
161.Dasasahassilokadhātuyāti imāya lokadhātuyā saddhiṃ imaṃ lokadhātuṃ parivāretvā ṭhitāya dasasahassilokadhātuyā. Jātikhettabhāvena hi taṃ ekajjhaṃ gahetvā 『『ekissā lokadhātuyā』』ti vuttaṃ, tattakāya eva jātikhettabhāvo dhammatāvasena veditabbo. 『『Pariggahavasenā』』ti keci. Sabbesampi buddhānaṃ tattakaṃ eva jātikhettaṃ. 『『Tannivāsīnaṃyeva ca devānaṃ dhammābhisamayo』』ti vadanti. Pakampanadevatūpasaṅkamanādinā jātacakkavāḷena samānayogakkhamaṭṭhānaṃ jātikhettaṃ. Saraseneva āṇāpavattanaṭṭhānaṃ āṇākhettaṃ. Buddhañāṇassa visayabhūtaṃ ṭhānaṃ visayakhettaṃ. Okkamanādīnaṃ channameva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanalabbhanato. Āṇākhettaṃ nāma, yaṃ ekaccaṃ saṃvaṭṭati, vivaṭṭati ca. Āṇā vattati tannivāsidevatānaṃ sirasā sampaṭicchanena, tañca kho kevalaṃ buddhānaṃ ānubhāveneva, na adhippāyavasena. 『『Yāvatā pana ākaṅkheyyā』』ti (a. ni. 3.81) vacanato tato parampi āṇā pavatteyyeva.
Nuppajjantīti pana atthīti 『『na me ācariyo atthi, sadiso me na vijjatī』』ti (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405) imissā lokadhātuyā ṭhatvā vadantena bhagavatā, imasmiṃyeva sutte 『『kiṃ panāvuso, sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā samasamo sambodhiya』』nti (dī. ni. 3.161) evaṃ puṭṭho 『『ahaṃ bhante noti vadeyya』』nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ 『『aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā』』ti (dī. ni. 3.161; ma. ni. 3.129; a. ni. 1.277; netti. 57; mi. pa. 5.1.1) imaṃ suttaṃ dassentena dhammasenāpatinā ca buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.
Ekatoti saha, ekasmiṃ kāleti attho. So pana kālo kathaṃ paricchinnoti? Carimabhave paṭisandhiggahaṇato paṭṭhāya yāva dhātuparinibbānanti dassento 『『tattha bodhipallaṅke』』tiādimāha. Nisinnakālato paṭṭhāyāti paṭilomakkamena vadati. Khettapariggaho katova hoti 『『idaṃ buddhānaṃ jātikhetta』』nti. Kena pana pariggaho kato? Uppajjamānena bodhisattena. Parinibbānato paṭṭhāyāti anupādisesāya nibbānadhātuyā parinibbānato paṭṭhāya. Etthantareti carimabhave bodhisattassa paṭisandhiggahaṇaṃ, dhātuparinibbānanti imehi dvīhi paricchinne etasmiṃ antare.
Tipiṭakaantaradhānakathāvaṇṇanā
『『Na nivāritā』』ti vatvā tattha kāraṇaṃ dassetuṃ 『『tīṇi hī』』tiādi vuttaṃ. Paṭipattiantaradhānena sāsanassa osakkitattā aparassa uppatti laddhāvasarā hoti. Paṭipadāti paṭivedhāvahā pubbabhāgapaṭipadā.
『『Pariyatti pamāṇa』』nti vatvā tamatthaṃ bodhisattaṃ nidassanaṃ katvā dassetuṃ 『『yathā』』tiādi vuttaṃ. Tayidaṃ hīnaṃ nidassanaṃ katanti daṭṭhabbaṃ. Niyyānikadhammassa hi ṭhitiṃ dassento aniyyānikadhammaṃ nidasseti.
Mātikāya antarahitāyāti 『『yo pana bhikkhū』』tiādi (pārā. 39, 44; pāci. 45) nayappavattāya sikkhāpadapāḷimātikāya antarahitāya. Nidānuddesasaṅkhāte pātimokkhe, pabbajjāupasampadākammesu ca sāsanaṃ tiṭṭhati. Yathā vā pātimokkhe dharante eva pabbajjā upasampadā ca, evaṃ sati eva tadubhaye pātimokkhaṃ tadubhayābhāve pātimokkhābhāvato. Tasmā tayidaṃ tayaṃ sāsanassa ṭhitihetūti āha 『『pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhatī』』ti. Yasmā vā upasampadādhīnaṃ pātimokkhaṃ anupasampannassa anicchitattā, upasampadā ca pabbajjādhīnā, tasmā pātimokkhe, taṃ siddhiyā siddhāsu pabbajjupasampadāsu ca sāsanaṃ tiṭṭhati. Osakkitaṃ nāmāti pacchimakapaṭivedhasīlabhedadvayaṃ ekato katvā tato paraṃ vinaṭṭhaṃ nāma hoti, pacchimakapaṭivedhato paraṃ paṭivedhasāsanaṃ, pacchimakasīlabhedato paraṃ paṭipattisāsanaṃ vinaṭṭhaṃ nāma hotīti attho.
Sāsanaantarahitavaṇṇanā
Etena kāmaṃ 『『sāsanaṭṭhitiyā pariyatti pamāṇa』』nti vuttaṃ, pariyatti pana paṭipattihetukāti paṭipattiyā asati sā appatiṭṭhā hoti paṭivedho viya, tasmā paṭipattiantaradhānaṃ sāsanosakkanassa visesakāraṇanti dassetvā tayidaṃ sāsanosakkanaṃ dhātuparinibbānosānanti dassetuṃ 『『tīṇi parinibbānānī』』tiādi vuttaṃ. Dhātūnaṃ sannipātanādi buddhānaṃ adhiṭṭhānenevāti veditabbaṃ.
Tāti rasmiyo. Kāruññanti paridevanakāruññaṃ. Jambudīpe, dīpantaresu, devanāgabrahmalokesu ca vippakiritvā ṭhitānaṃ dhātūnaṃ mahābodhipallaṅkaṭṭhāne ekajjhaṃ sannipātanaṃ, rasmivissajjanaṃ, tattha tejodhātuyā uṭṭhānaṃ, ekajālibhāvo cāti sabbametaṃ satthu adhiṭṭhānavasenevāti veditabbaṃ.
Anacchariyattāti dvīsupi uppajjamānesu acchariyattābhāvadosatoti attho. Buddhā nāma majjhe bhinnasuvaṇṇaṃ viya ekasadisāti tesaṃ desanāpi ekarasā evāti āha 『『desanāya ca visesābhāvato』』ti, etena ca anacchariyattameva sādheti. 『『Vivādabhāvato』』ti etena vivādābhāvatthaṃ dve ekato na uppajjantīti dasseti.
Tatthāti milindapañhe (mi. pa. 5.1.1). Ekuddesoti eko ekavidho abhinno uddeso. Sesapadesupi eseva nayo.
Ekaṃ eva buddhaṃ dhāretīti ekabuddhadhāraṇī, etena evaṃsabhāvā ete buddhaguṇā, yena dutiyaṃ buddhaguṇaṃ dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi dhammānaṃ sabhāvaviseso na sakkā nivāretunti. 『『Na dhāreyyā』』ti vatvā tameva adhāraṇaṃ pariyāyehi pakāsento 『『caleyyā』』tiādimāha. Tattha caleyyāti paripphandeyya. Kampeyyāti pavedheyya. Nameyyāti ekapassena natā bhaveyya. Oṇameyyāti osīdeyya. Vinameyyāti vividhā ito cito ca nameyya. Vikireyyāti vātena bhusamuṭṭhi viya vippakireyya. Vidhameyyāti vinasseyya. Viddhaṃseyyāti sabbaso viddhastā bhaveyya. Tathābhūtā ca na katthaci tiṭṭheyyāti āha 『『na ṭhānaṃ upagaccheyyā』』ti.
Idāni tattha nidassanaṃ dassento 『『yathā mahārājā』』tiādimāha. Tattha samupādikāti samaṃ uddhaṃ pajjati pavattatīti samupādikā, udakassa upari samaṃgāminīti attho. Vaṇṇenāti saṇṭhānena. Pamāṇenāti ārohena. Kisathūlenāti kisathūlabhāvena, pariṇāhenāti attho. Dvinnampīti dvepi, dvinnampi vā sarīrabhāraṃ.
Chādentanti rocentaṃ ruciṃ uppādentaṃ. Tandīkatoti tena bhojanena tandībhūto. Anoṇamitadaṇḍajātoti yāvadatthabhojanena oṇamituṃ asamatthatāya anoṇamitadaṇḍo viya jāto. Sakiṃbhuttovāti ekaṃ vaḍḍhitakaṃ bhuttamattova mareyyāti. Atidhammabhārenāti dhammena nāma pathavī tiṭṭheyya, sakiṃ teneva calati vinassatīti adhippāyena pucchati. Puna thero ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ, abhimatañca lokena; taṃ attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhamevaṃ dhammo ca hitasukhavisesehi taṃsamaṅginaṃ dhārento, abhimato ca viññūnaṃ gambhīrappameyyabhāvena garusabhāvattā atibhārabhūto pathavicalanassa kāraṇaṃ hotīti dassento 『『idha mahārāja dve sakaṭā』』tiādimāha, eteneva tathāgatassa mātukucchiokkamanādikāle pathavikampanakāraṇaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Ekassāti ekasmā, ekassa vā sakaṭassa ratanaṃ tasmā sakaṭato gahetvāti attho.
Osāritanti uccāritaṃ, kathitanti attho.
Aggoti sabbasattehi aggo.
Sabhāvapakatikāti sabhāvabhūtā akittimā pakatikā. Kāraṇamahantattāti kāraṇānaṃ mahantatāya, mahantehi buddhakaradhammehi pāramisaṅkhātehi kāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathaviādīni mahantāni vatthūni, mahantā ca sakkabhāvādayo attano attano visaye ekekāva, evaṃ sammāsambuddhopi mahanto attano visaye eko eva. Ko ca tassa visayo? Buddhabhūmi, yāvatakaṃ vā ñeyyamevaṃ 『『ākāso viya anantavisayo bhagavā eko eva hotī』』ti vadanto 『『ekissā lokadhātuyā』』ti vuttalokadhātuto aññesupi cakkavāḷesu aparassa buddhassa abhāvaṃ dasseti.
『『Sammukhā meta』』ntiādinā pavattitaṃ attano byākaraṇaṃ aviparītatthatāya satthari pasāduppādanena sammāpaṭipajjamānassa anukkamena lokuttaradhammāvahampi hotīti āha 『『dhammassa…pe… paṭipada』』nti. Vādassa anupatanaṃ anuppavatti vādānupātoti āha 『『vādoyevā』』ti.
Acchariyaabbhutavaṇṇanā
162.Udāyīti nāmaṃ, mahāsarīratāya pana thero mahāudāyīti paññāyittha, yassa vasena vinaye nisīdanassa dasā anuññātā. Pañcavaṇṇāti khuddikādibhedato pañcappakārā. Pītisamuṭṭhānehi paṇītarūpehi atibyāpitadeho 『『nirantaraṃ pītiyā phuṭasarīro』』ti vutto, tato evassā pariyāyato pharaṇalakkhaṇampi vuttaṃ. Appa-saddo 『『appakasirenevā』』tiādīsu (saṃ. ni. 1.101; 5.158; a. ni. 7.71) viya idha abhāvatthoti āha 『『appicchatāti nittaṇhatā』』ti. Tīhākārehīti yathālābhayathābalayathāsāruppappakārehi.
Na na katheti kathetiyeva. Cīvarādihetunti cīvaruppādādihetubhūtaṃ payuttakathaṃ na katheti. Veneyyavasenāti vinetabbapuggalavasena. Katheti 『『evamayaṃ vinayaṃ upagacchatī』』ti. 『『Sabbābhibhū sabbavidūhamasmī』』tiādikā (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; dha. pa. 353) gāthāpi 『『dasabalasamannāgato, bhikkhave, tathāgato』』tiādikā (saṃ. ni. 2.21, 22) suttantāpi.
163.Abhikkhaṇanti abhiṇhaṃ. Niggāthakattā, pucchanavissajjanavasena pavattitattā ca 『『veyyākaraṇa』』nti vuttaṃ. Sesaṃ sabbaṃ suviññeyyaṃ evāti.
Sampasādanīyasuttavaṇṇanāya līnatthappakāsanā.
- Pāsādikasuttavaṇṇanā
Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā
- Lakkhassa saravedhaṃ avirajjhitvāna vijjhanavidhiṃ jānantīti vedhaññā. Tenāha 『『dhanumhi katasikkhā』』ti. Sippaṃ uggahaṇatthāyāti dhanusippādisippassa uggahaṇatthāya. Majjhimena pamāṇena sarapātayogyatāvasena katattā dīghapāsādo.
Sampati kālaṃ katoti acirakālaṃ kato. Dvedhikajātāti jātadvedhikā sañjātabhedā. Dvejjhajātāti duvidhabhāvappattā. Bhaṇḍanti paribhāsanti etenāti bhaṇḍanaṃ, viruddhacittaṃ. Tanti bhaṇḍanaṃ. 『『Idaṃ nahānādi na kattabba』』nti paññattavattaṃ paṇṇatti. Dhammavinayanti pāvacanaṃ siddhantaṃ. Vijjhantā mukhasattīhi. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ pubbāparasambandhaṃ atthayuttaṃ kāraṇayuttaṃ. Tenāha 『『atthasaṃhita』』nti. Adhiciṇṇanti āciṇṇaṃ. Viparāvattanti virodhadassanavasena parāvattitaṃ, parāvattaṃ dūsitanti attho. Tenāha 『『cirakālavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivatta』』nti. Pariyesamāno vicara tattha gantvā sikkhāti attho. Sace sakkosi, idāniyeva mayā veṭhitaṃ dosaṃ nibbeṭhehi. Maraṇamevāti aññamaññaghātanavasena maraṇameva. Nāṭaputtassa imeti nāṭaputtiyā, te pana tassa sissāti āha 『『antevāsikesū』』ti. Purimapaṭipattito paṭinivattanaṃ paṭivānaṃ, taṃ rūpaṃ sabhāvo etesanti paṭivānarūpā. Tenāha 『『nivattanasabhāvā』』ti. Kathanaṃ atthassa ācikkhanaṃ. Pavedanaṃ hetudāharaṇāni āharitvā bodhanaṃ. Tenāha 『『duppavediteti duviññāpite』』ti. Na upasamāya saṃvattatīti anupasamasaṃvattanaṃ, tadeva anupasamasaṃvattanikaṃ, tasmiṃ. Samussitaṃ hutvā patiṭṭhāhetubhāvato thūpaṃ, patiṭṭhāti āha 『『bhinnathūpeti bhinnapatiṭṭhe』』ti, thūpoti vā dhammassa niyyānabhāvo veditabbo aññe dhamme abhibhuyya samussitaṭṭhena, so nigaṇṭhassa samaye. Kehici abhinnasammatopi bhinno vinaṭṭho eva sabbena sabbaṃ abhāvatoti so bhinnathūpo, so eva niyyānabhāvo vaṭṭadukkhato muccitukāmānaṃ paṭisaraṇaṃ, tamettha natthīti appaṭisaraṇo, tasmiṃ bhinnathūpe appaṭisaraṇeti evamettha attho veditabbo.
Ācariyappamāṇanti ācariyamuṭṭhi hutvā pamāṇabhūtaṃ. Nānānīhārenāti nānākārena.
165.Tatheva samudācariṃsu bhūtapubbagatiyā. Sāmākānanti sāmākadhaññānaṃ.
『『Yenassa upajjhāyo』』ti vatvā yathāssa āyasmato cundassa dhammabhaṇḍāgāriko upajjhāyo ahosi, taṃ vitthārena dassetuṃ 『『buddhakāle kirā』』tiādi vuttaṃ. Tattha buddhakāleti bhūtakathanametaṃ, na visesanaṃ. Satthu parinibbānato puretarameva hi dhammasenāpati parinibbuto.
Dhammaratanapūjāvaṇṇanā
Saddhivihārikaṃadāsīti saddhivihārikaṃ katvā adāsi.
Kathāya mūlanti bhagavato santikā labhitabbadhammakathāya kāraṇaṃ. Samuṭṭhāpetīti uṭṭhāpeti, dāliddiyapaṅkato uddharatīti adhippāyo. Sandhamanti sammadeva dhamanto. Ekekasmiṃ pahāreyeva tayo tayo vāre katvā divā navavāre rattiṃ navavāre.Upaṭṭhānameva gacchati buddhupaṭṭhānavasena, pañhāpucchanādivasena pana antarantarāpi gacchateva, gacchanto ca divasassa…pe… gacchati. Ñātuṃ icchitassa atthassa uddharaṇabhāvato pañhova pañhuddhāro, taṃ gahetvāva gacchati attano mahāpaññatāya, satthu ca dhammadesanāyaṃ akilāsubhāvato.
Asammāsambuddhappaveditadhammavinayavaṇṇanā
166.Ārocitepi tasmiṃ atthe. Sāmiko hoti, tassa sāmikabhāvaṃ dassetuṃ 『『sova tassā ādimajjhapariyosānaṃ jānātī』』ti āha. Evanti vacanasampaṭicchanaṃ. Cundattherena hi ānītaṃ kathāpābhataṃ bhagavā sampaṭicchanto 『『eva』』nti āha. 『『Eva』』nti durakkhāte dhammavinaye sāvakānaṃ dvedhikādibhāvena viharaṇakiriyāparāmasanañhetaṃ.
Yasmā…pe… pākaṭaṃ hoti byatirekamukhena ca neyyassa atthassa vibhūtabhāvāpattito. Atha vā yasmā…pe… pākaṭaṃ hoti dosesu ādīnavadassanena tappaṭipakkhesu guṇesu ānisaṃsassa vibhūtabhāvāpattito. Vokkammāti apasakketvā. Āmeḍitalopena cāyaṃ niddeso, vokkamma vokkammāti vuttaṃ hoti, tena tassa vokkamanassa antarantarāti ayamattho labbhatīti āha 『『na nirantara』』ntiādi. Dhammānudhammapaṭipattiādayoti tena satthārā vuttamuttidhammassa anudhammaṃ appaṭipajjanādayo . Ādi-saddena pāḷiyaṃ āgatā asāmīcipaṭipadādayo ca saṅgayhanti. Manussattampīti pi-saddena 『『vicāraṇapaññāya asambhavo, dosesu anabhinivesitā, asandiṭṭhiparāmāsitā』』ti evamādīnaṃ saṅgaho daṭṭhabbo. 『『Tathā eva』』nti padehi yathākkamaṃ pakārassa kāmaṃ tirokkhatā, paccakkhatā vuccati, tathāpi yathā 『『tathā paṭipajjatū』』ti padena paṭipajjanākāro niyametvā vihito, tathā 『『evaṃ paṭipajjatū』』ti imināpīti idaṃ tassa atthadassanabhāvena vuttaṃ. Samādapitattā micchāpaṭipadāya apuññaṃ pasavati.
- Ñāyati muttidhammo etenāti ñāyo, tena satthārā vutto dhammānudhammo, taṃ paṭipannoti ñāyappaṭipanno, so pana yasmā tassa muttidhammassa adhigame kāraṇasammato, tasmā vuttaṃ 『『kāraṇappaṭipanno』』ti. Nipphādessatīti sādhessati, siddhiṃ gamissatīti vuttaṃ hoti. Dukkhanibbattakanti sampati, āyatiñca dukkhassa nibbattakaṃ. Vīriyaṃ karoti micchāpaṭipannattā.
Sammāsambuddhappaveditadhammavinayādivaṇṇanā
168.Niyyātīti vattati, saṃvattatīti vā attho.
- Idha sāvakassa sammāpaṭipattiyā ekantikaapassayadassanatthaṃ satthu sammāsambuddhatā, dhammassa ca svākkhātatā kittitāti 『『sammāpaṭipannassa kulaputtassa pasaṃsaṃ dassetvā』』ti vuttaṃ. Evañhi imissā desanāya saṃkilesabhāgiyabhāvena uṭṭhitāya vodānabhāgiyabhāvena yathānusandhinā pavatti dīpitā hoti. Abodhitatthāti appaveditatthā, paramatthaṃ catutthasaccapaṭivedhaṃ apāpitāti attho. Pāḷiyaṃ 『『assā』』ti padaṃ 『『sāvakā saddhamme』』ti dvīhi padehi yojetabbaṃ 『『assa sammāsambuddhassa sāvakā, assa saddhamme』』ti. Sabbasaṅgahapadehi katanti sabbassa sāsanatthassa saṅgaṇhanapadehi ekajjhaṃ kataṃ. Tenāha 『『sabbasaṅgāhikaṃ kataṃ na hotīti attho』』ti. Pubbenāparaṃ sambandhatthabhāvena saṅgahetabbatāya vā saṅgahāni padāni katāni etassāti saṅgahapadakataṃ, brahmacariyaṃ. Tappaṭikkhepena na ca saṅgahapadakatanti yojanā. Rāgādipaṭipakkhaharaṇaṃ, yathānusiṭṭhaṃ vā paṭipajjamānānaṃ vaṭṭadukkhato paṭiharaṇaṃ nibbānapāpanaṃ paṭihāro, so eva ā-kārassa i-kāraṃ katvā paṭihiro, paṭihiro eva pāṭihiro, saha pāṭihirenāti sappāṭihiraṃ, tathā suppaveditatāya sappāṭihiraṃ katanti sappāṭihirakataṃ. Tādisaṃ pana vaṭṭato niyyāne niyuttaṃ, niyyānappayojanañca hotīti āha 『『niyyānika』』nti. Devalokatoti devalokato paṭṭhāya rūpīdevanikāyato pabhuti. Suppakāsitanti suṭṭhu pakāsitaṃ. Yāva devamanussehīti vā yāva devamanussehi yattakā devā manussā ca, tāva te sabbe abhibyāpetvā suppakāsitaṃ. Anutāpāya hotīti anutappo, so pana anutāpaṃ karonto viya hotīti vuttaṃ 『『anutāpakaro hotī』』ti.
172.Thiroti ṭhitadhammo kenaci asaṃhāriyo, asekkhā sīlakkhandhādayo therakārakā dhammā.
173.Yogehi khemattāti yogehi anupaddutattā. Saddhammassāti assa saddhammassa. Assāti ca assa satthuno.
- Upāsakā brahmacārino nāma visesato anāgāmino. Sotāpannasakadāgāminopi tādisā tathā vuccantīti 『『brahmacariyavāsaṃ vasamānā ariyasāvakā』』 icceva vuttaṃ.
176.Sabbakāraṇasampannanti yattakehi kāraṇehi sampannaṃ nāma hoti, tehi sabbehi kāraṇehi sampannaṃ sampattaṃ upagataṃ paripuṇṇaṃ, samannāgataṃ vā. Imameva dhammanti imameva sāsanadhammaṃ.
Udakena padesaññunā attano paññāveyyattiyataṃ dassetuṃ aniyyānike atthe payuttaṃ paheḷikasadisaṃ vacanaṃ, bhagavatā attano sabbaññutāya niyyānike atthe yojetvā dassetuṃ 『『udako suda』』ntiādi vuttanti taṃ dassetuṃ 『『so kirā』』tiādimāha.
Saṅgāyitabbadhammādivaṇṇanā
177.Saṅgamma samāgammāti tasmiṃyeva ṭhāne labbhamānānaṃ gativasena saṅgamma ṭhānantarato pakkosanena samāgatānaṃ vasena samāgamma. Tenāha 『『saṅgantvā samāgantvā』』ti. Atthena atthanti padantare āgataatthena saha tattha tattha āgatamatthaṃ. Byañjanena byañjananti etthāpi eseva nayo. Samānentehīti samānaṃ karontehi, opammaṃ vā ānentehi. Saṅgāyitabbanti sammadeva gāyitabbaṃ kathetabbaṃ, taṃ pana saṅgāyanaṃ vācanāmaggoti āha 『『vācetabba』』nti.
178.Tassa vā bhāsiteti tassa bhikkhuno bhāsite atthe ceva byañjane ca. Atthamicchāgahaṇaropanāni yathā honti, taṃ dassetuṃ 『『cattāro satipaṭṭhānā』』tiādi vuttaṃ. Ārammaṇaṃ 『『satipaṭṭhāna』』nti gaṇhāti, na satiyeva 『『satipaṭṭhāna』』nti. 『『Satipaṭṭhānānī』』tibyañjanaṃ ropeti tasmiṃ atthe, na 『『satipaṭṭhānā』』ti. Upapannatarānīti yuttatarāni. Allīnatarānīti siliṭṭhatarāni. Yā cevāti liṅgavipallāsena vuttaṃ, vibhattilopena vā. Puna yā cevāti liṅgavipallāseneva niddeso. Neva ussādetabboti na ukkaṃsetabbo virajjhitvā vuttattā. Na apasādetabboti na santajjetabbo vivādapariharaṇatthaṃ. Dhāraṇatthanti upadhāraṇatthaṃ sallakkhaṇatthaṃ.
181.Atthena upetanti aviparītena atthena upetaṃ taṃ 『『ayamettha attho』』ti upecca paṭijānitvā ṭhitaṃ. Tathārūpo ca tassa bujjhitā nāma hotīti āha 『『atthassa viññātāra』』nti. Evametaṃ bhikkhuṃ pasaṃsathāti vuttanayena dhammabhāṇakaṃ amuṃ bhikkhuṃ 『『evaṃ lābhā no āvuso』』tiādiākārena pasaṃsatha. Idānissa pasaṃsabhāvaṃ dassetuṃ 『『eso hī』』tiādi vuttaṃ. Esāti pariyattidhammassa satthukiccakaraṇato, tattha cassa sammadeva avaṭṭhitabhāvato 『『buddho nāma esā』』ti vutto. 『『Lābhā no』』tiādinā cassa bhikkhūnaṃ piyagarubhāvaṃ vibhāvento satthā taṃ attano ṭhāne ṭhapesīti vutto.
Paccayānuññātakāraṇādivaṇṇanā
182.Tatopi uttaritaranti yā pubbe sammāpaṭipannassa bhikkhuno pasaṃsanavasena 『『idha pana cunda satthā ca hoti sammāsambuddho』』tiādinā (dī. ni. 3.167, 169) pavattitadesanāya upari 『『idha cunda satthā ca loke udapādī』』tiādinā (dī. ni. 3.170, 171) desanā vaḍḍhitā. Tatopi uttaritaraṃ savisesaṃ desanaṃ vaḍḍhento 『『paccayahetū』』tiādimāha. Tattha paccayahetūti paccayasaṃvattanahetu. Uppajjanakā āsavāti paccayānaṃ pariyesanahetu ceva paribhogahetu ca uppajjanakā kāmāsavādayo. Tesaṃ diṭṭhadhammikānaṃ āsavānaṃ 『『idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappetī』』ti (saṃ. ni. 5.8) 『『idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevatī』』tiādinā (ma. ni. 1.23; a. ni. 6.58) ca sammāpaṭipattiṃ upadisanto bhagavā paṭighātāya dhammaṃ deseti nāma. 『『Yo tumhesu pāḷiyā atthabyañjanāni micchā gaṇhāti, so neva ussādetabbo, na apasādetabbo, sādhukaṃ saññāpetabbo tasseva atthassa nisantiyā』』ti evaṃ pariyattidhamme micchāpaṭipanne sammāpaṭipattiyaṃ bhikkhū niyojento bhagavā bhaṇḍanahetu uppajjanakānaṃ samparāyikānaṃ āsavānaṃ paṭighātāya dhammaṃ deseti nāma. Yathā te na pavisantīti te āsavā attano cittasantānaṃ yathā na otaranti. Mūlaghātena paṭihananāyāti yathā mūlaghāto hoti, evaṃ mūlaghātavasena pajahanāya. Tanti cīvaraṃ. Yathā cīvaraṃ idamatthikatameva upādāya anuññātaṃ, evaṃ piṇḍapātādayopi.
Sukhallikānuyogādivaṇṇanā
183.Sukhitanti sañjātasukhaṃ. Pīṇitanti dhātaṃ suhitaṃ. Tathābhūto pana yasmā thūlasarīro hoti, tasmā 『『thūlaṃ karotī』』ti vuttaṃ.
186.Naṭhitasabhāvāti anavaṭṭhitasabhāvā, evarūpāya kathāya anavaṭṭhānabhāvato sabhāvopi tesaṃ anavaṭṭhitoti adhippāyo. Tenāha 『『jivhā no atthī』』tiādi. Kāmaṃ 『『pañcahi cakkhūhī』』ti vuttaṃ, aggahitaggahaṇena pana cattāri cakkhūni veditabbāni. Sabbaññutaññāṇañhi samantacakkhūti. Tassa vā ñeyyadhammesu jānanavasena pavattiṃ upādāya 『『jānatā』』ti vuttaṃ. Hatthāmalakaṃ viya paccakkhato dassanavasena pavattiṃ upādāya 『『passatā』』ti vuttaṃ. Nemaṃ vuccati thambhādīhi anupaviṭṭhabhūmippedesoti āha 『『gambhīrabhūmiṃ anupaviṭṭho』』ti. Suṭṭhu nikhātoti bhūmiṃ nikhanitvā sammadeva ṭhapito. Tasminti khīṇāsave. Anajjhācāro acalo asampavedhī, yasmā ajjhācāro setughāto khīṇāsavānaṃ. Sotāpannādayoti ettha ādi-saddena gahitesu anāgāmino tāva navasupi ṭhānesu khīṇāsavā viya abhabbā, sotāpannasakadāgāmino pana 『『tatiyapañcamaṭṭhānesu abhabbā』』ti na vattabbā, itaresu sattasu ṭhānesu abhabbāva.
Pañhabyākaraṇavaṇṇanā
187.Gihibyañjanenāti gihiliṅgena. Khīṇāsavo pana gihibyañjanena arahattaṃ pattopi na tiṭṭhati vivekaṭṭhānassa abhāvāti adhippāyo. Tassa vasenāti bhummadevattabhāve ṭhatvā arahattappattassa vasena. Ayaṃ pañhoti 『『abhabbo so nava ṭhānāni ajjhācaritu』』nti ayaṃ pañho āgato itarassa pabbajjāya, parinibbānena vā abhabbatāya avuttasiddhattā. Yadi evaṃ kathaṃ bhikkhugahaṇanti āha 『『bhinnadosattā』』tiādi. Aparicchedanti apariyantaṃ, tayidaṃ suvipulanti āha 『『mahanta』』nti. Ñeyyassa hi vipulatāya ñāṇassa vipulatā veditabbā, etena 『『apariccheda』』nti vuccamānampi ñeyyaṃ satthu ñāṇassa vasena paricchedamevāti dassitaṃ hoti. Vuttañhetaṃ 『『ñāṇapariyantikaṃ neyya』』nti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) anāgateapaññāpananti anāgate visaye ñāṇassa apaññāpanaṃ. 『『Paccakkhaṃ viya katvā』』ti kasmā viya-saddaggahaṇaṃ kataṃ, nanu buddhānaṃ sabbampi ñāṇaṃ attano visayaṃ paccakkhameva katvā pavattati ekappamāṇabhāvatoti? Saccametaṃ, 『『akkha』』nti pana cakkhādiindriyaṃ vuccati, taṃ akkhaṃ pati vattatīti cakkhādinissitaṃ viññāṇaṃ, tassa ca ārammaṇaṃ 『『paccakkha』』nti loke niruḷhametanti taṃ nidassanaṃ katvā dassento 『『paccakkhaṃ viya katvā』』ti avoca, na pana bhagavato ñāṇassa appaccakkhākārena pavattanato. Tathā hi vadanti –
『『Āvibhūtaṃ pakāsanaṃ, anupaddutacetasaṃ;
Atītānāgate ñāṇaṃ, paccakkhānaṃ vasissatī』』ti.
Aññattha vihitakenāti aññasmiṃ visaye pavattitena. Saṅgāhetabbanti samaṃ katvā kathayitabbaṃ, kathanaṃ pana paññāpanaṃ nāma hotīti paññāpetabbanti attho vutto. Tādisanti satataṃ samitaṃ pavattakaṃ. Ñāṇaṃ nāma natthīti āvajjanena vinā ñāṇuppattiyā asambhavato. Ekākārena ca ñāṇe pavattamāne nānākārassa visayassa avabodho na siyā. Athāpi siyā, anirupitarūpeneva avabodho siyā, tena ca ñāṇaṃ ñeyyaṃ aññātasadisameva siyā. Na hi 『『idaṃ ta』』nti vivekena anavabuddho attho ñāto nāma hoti, tasmā 『『carato ca tiṭṭhato cā』』tiādi bālalāpanamattaṃ. Tenāha 『『yathariva bālā abyattā, evaṃ maññantī』』ti.
Satiṃ anussaratīti satānusāri, satiyānuvattanavasena pavattañāṇaṃ. Tenāha 『『pubbenivāsānussatisampayuttaka』』nti . Ñāṇaṃ pesesīti ñāṇaṃ pavattesi. Sabbatthakameva ñeyyāvaraṇassa suppahīnattā appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati pavattaticceva attho. 『『Bodhi vuccati catūsu maggesu ñāṇa』』nti (cūḷani. 211) vacanato catumaggañāṇaṃ bodhi, tato tassa adhigatattā uppajjanakaṃ paccavekkhaṇañāṇaṃ 『『bodhijaṃ ñāṇaṃ uppajjatī』』ti vuttaṃ. Bodhijaṃ bodhimūle jātaṃ catumaggañāṇaṃ, tañca kho anāgataṃ ārabbha uddissa tassa appavattiatthaṃ tathāgatassa uppajjati tassa uppannattā āyatiṃ punabbhavābhāvato. Kathaṃ tathāgato anāgatamaddhānaṃ ārabbha atīrakaṃ ñāṇadassanaṃ paññāpetīti? Atītassa pana addhuno mahantatāya atīrakaṃ ñāṇadassanaṃ tattha paññāpetīti ko ettha virodho. Titthiyā pana imamatthaṃ yāthāvato ajānantā – 『『tayidaṃ kiṃ su, tayidaṃ kathaṃsū』』ti attano aññāṇameva pākaṭaṃ karonti. Tasmā bhagavatā sasantatipariyāpannadhammappavattiṃ sandhāya 『『aññavihitakaṃ ñāṇadassana』』ntiādi vuttaṃ. Itaraṃ pana sandhāya vuccamāne sati tathārūpe payojane anāgatampi addhānaṃ ārabbha atīrakameva ñāṇadassanaṃ paññāpeyya bhagavāti anatthasaṃhitanti ayamettha atthoti āha 『『na idhalokatthaṃ vā paralokatthaṃ vā nissita』』nti. Yaṃ pana sattānaṃ anatthāvahattā anatthasaṃhitaṃ, tattha setughāto tathāgatassa. 『『Bhāratayuddhasītāharaṇasadisa』』nti iminā tassā kathāya yebhuyyena abhūtatthataṃ dīpeti. Sahetukanti ñāpakena hetunā sahetukaṃ. So pana hetu yena nidassanena sādhīyati, taṃ tassa kāraṇanti tena sakāraṇaṃ katvā. Yathā hi paṭiññātatthasādhanato hetu, evaṃ sādhakaṃ nidassananti. Yuttapattakāleyevāti yuttānaṃ pattakāle eva. Ye hi veneyyā tassā kathāya yuttā anucchavikā, tesaṃyeva yojane sandhāya vā kathāya patto upakārāvaho kālo, tadā eva kathetīti attho.
188.『『Tathā tatheva gadanato』』ti iminā 『『tathāgato』』ti āmeḍitalopenāyaṃ niddesoti dasseti. Tathā tathevāti ca dhammaatthasabhāvānurūpaṃ, veneyyajjhāsayānurūpañcāti adhippāyo. Diṭṭhanti rūpāyatanaṃ daṭṭhabbato, tena yaṃ diṭṭhaṃ, yaṃ dissati, yaṃ dakkhati, yaṃ sati samavāye passeyyaṃ, taṃ sabbaṃ 『『diṭṭhaṃ』』 tveva gahitaṃ kālavisesassa anāmaṭṭhabhāvato. 『『Suta』』ntiādīsupi eseva nayo. Sutanti saddāyatanaṃ sotabbato. Mutanti sanissayena ghānādiindriyena sayaṃ patvā pāpuṇitvā gahetabbaṃ. Tenāha 『『patvā gahetabbato』』ti. Viññātanti vijānitabbaṃ, taṃ pana diṭṭhādivinimuttaṃ viññeyyanti āha 『『sukhadukkhādidhammāyatana』』nti. Pattanti yathā tathā pattaṃ, hatthagataṃ adhigatanti attho. Tenāha 『『pariyesitvā vā apariyesitvā vā』』ti. Pariyesitanti pattiyāmatthaṃ pariyiṭṭhaṃ, taṃ pana pattaṃ vā siyā appattaṃ vā ubhayathāpi pariyesitamevāti āha 『『pattaṃ vā appattaṃ vā』』ti. Padadvayenāpi dvippakārampi pattaṃ, dvippakārampi pariyesitaṃ, tena tena pakārena tathāgatena abhisambuddhanti dasseti. Cittena anusañcaritanti copanaṃ apāpetvā citteneva anusaṃcaritaṃ, parivitakkitanti attho. Pītakanti ādīti ādi-saddena lohitakaodātādi sabbaṃ rūpārammaṇavibhāgaṃ saṅgaṇhāti. Sumanoti rāgavasena, lobhavasena, saddhādivasena vā sumano. Dummanoti byāpādavitakkavasena, vihiṃsāvitakkavasena vā dummano. Majjhattoti aññāṇavasena vā ñāṇavasena vā majjhatto. Eseva nayo sabbattha. Tattha tattha ādi-saddena saṅkhasaddo paṇavasaddo, pattagandho pupphagandho, pattaraso phalaraso, upādinnaṃ anupādinnaṃ, majjhattavedanā kusalakammaṃ akusalakammanti evaṃ ādīnaṃ saṅgaho daṭṭhabbo.
Appattanti ñāṇena asampattaṃ, aviditanti attho. Tenāha 『『ñāṇena asacchikata』』nti. Tatheva gatattāti tatheva ñātattā abhisambuddhattā. Gata-saddena ekatthaṃ buddhiatthanti attho. 『『Gatiatthā hi dhātavo buddhiatthā bhavantī』』ti akkharacintakā.
Abyākataṭṭhānādivaṇṇanā
- 『『Asamataṃ kathetvā』』ti vatvā samopi nāma koci natthi, kuto uttaritaroti dassetuṃ 『『anuttarata』』nti vuttaṃ. Sā panāyaṃ asamatā, anuttaratā ca sabbaññutaṃ pūretvā ṭhitāti dassetuṃ 『『sabbaññuta』』nti vuttaṃ. Sā sabbaññutā saddhammavaracakkavattibhāvena loke pākaṭā jātāti dassetuṃ 『『dhammarājabhāvaṃ kathetvā』』ti vuttaṃ. Tathā sabbaññubhāvena ca satthā imesu diṭṭhigatavipallāsesu evaṃ paṭipajjatīti dassento 『『idānī』』tiādimāha. Tattha sīhanādanti abhītanādaṃ seṭṭhanādaṃ. Seṭṭhanādo hesa, yadidaṃ ṭhapanīyassa pañhassa ṭhapanīyabhāvadassanaṃ. Ṭhapanīyatā cassa pāḷiāruḷhā eva 『『na heta』』ntiādinā. Yathā upacitakammakilesena itthattaṃ āgantabbaṃ, tathā naṃ āgatoti tathāgato, satto. Tathā hi so rūpādīsu satto visattoti katvā 『『satto』』ti ca vuccati. Itthattanti ca paṭiladdhattā tathā paccakkhabhūto attabhāvoti veditabbo.
『『Atthasaṃhitaṃ na hotī』』ti iminā ubhayattha vidhuratādassanena niratthakavippalāpataṃ tassa vādassa vibhāveti, ubhayalokatthavidhurampi samānaṃ 『『kiṃ nu kho vivaṭṭanissita』』nti koci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ 『『na ca dhammasaṃhita』』nti vuttaṃ. Tenāha 『『navalokuttaradhammanissitaṃ na hotī』』ti. Yadipi taṃ na vivaṭṭogataṃ hoti, vivaṭṭassa pana adhiṭṭhānabhūtaṃ nu khoti koci āsaṅkeyyāti tadāsaṅkānivattanatthaṃ 『『na ādibrahmacariyaka』』ntiādi vuttaṃ.
- Kāmaṃ taṇhāpi dukkhasabhāvattā 『『dukkha』』nti byākātabbā, pabhavabhāvena pana sā tato visuṃ kātabbāti 『『taṇhaṃ ṭhapetvā』』ti vuttaṃ. Tenāha 『『tasseva dukkhassa pabhāvikā』』tiādi. Nanu ca avijjādayopi dukkhassa samudayoti? Saccaṃ samudayo, tassā pana kammassa vicittabhāvahetuto, dukkhuppādane visesapaccayabhāvato ca sātisayo samudayaṭṭhoti sā eva suttesu tathā vuttā. Tenāha 『『taṇhā dukkhasamudayotibyākata』』nti. Ubhinnaṃ appavattīti dukkhasamudayānaṃ appavattinimittaṃ. 『『Dukkhaparijānano』』tiādi maggakiccadassanaṃ, tena maggassa bhāvanatthopi atthato dassitovāti daṭṭhabbaṃ. Na hi bhāvanābhisamayena vinā pariññābhisamayādayo sambhavantīti. Saccavavatthāpanaṃ appamādapaṭipattibhāvato asammohakalyāṇakittisaddādinimittatāya yathā sātisayaṃ idhalokatthāvahaṃ, evaṃ yāva ñāṇassa tikkhavisadabhāvappattiyā abhāvena navalokuttaradhammasampāpakaṃ na hoti, tāva tattha tattha sampattibhave abbhudayasampatti anugatameva siyāti vuttaṃ 『『etaṃ idhalokaparalokatthanissita』』nti. Navalokuttaradhammanissitanti navavidhampi lokuttaradhammaṃ nissāya pavattaṃ tadadhigamūpāyabhāvato. Yasmā saccasambodhaṃ uddissa sāsanabrahmacariyaṃ vussati, na aññadatthaṃ, tasmā etaṃ saccavavatthāpanaṃ 『『ādipadhāna』』nti vuttaṃ paṭhamataraṃ citte ādātabbato.
Pubbantasahagatadiṭṭhinissayavaṇṇanā
191.Taṃ mayā byākatamevāti taṃ mayā tathā byākatameva, byākātabbaṃ nāma mayā abyākataṃ natthīti byākaraṇāvekallena attano dhammasudhammatāya buddhasubuddhataṃ vibhāveti. Tenāha 『『sīhanādaṃ nadanto』』ti. Purimuppannā diṭṭhiyo aparāparuppannānaṃ diṭṭhīnaṃ avassayā hontīti 『『diṭṭhiyova diṭṭhinissayā』』ti vuttaṃ. Diṭṭhigatikāti diṭṭhigatiyo, diṭṭhippavattiyoti attho. Idameva dassanaṃ saccanti 『『sassato attā ca loko cā』』ti idameva dassanaṃ saccaṃ amoghaṃ aviparītaṃ. Aññesaṃ vacanaṃ moghanti 『『asassato attā ca loko cā』』ti evamādikaṃ aññesaṃ samaṇabrāhmaṇānaṃ vacanaṃ moghaṃ tucchaṃ, micchāti attho. Na sayaṃ kātabboti asayaṃkāroti āha 『『asayaṃkato』』ti, yādicchikattāti adhippāyo.
192.Atthikhoti ettha kho-saddo pucchāyaṃ, atthi nūti ayamettha atthoti āha 『『atthikho idaṃ āvuso vuccatī』』tiādi. Āvuso yaṃ tumhehi 『『sassato attā ca loko cā』』ti vuccati, idamatthi kho idaṃ vācāmattaṃ, no natthi, tasmā vācāvatthumattato tassa yaṃ kho te evamāhaṃsu 『『idameva saccaṃ moghaṃ añña』』nti, taṃ tesaṃ nānujānāmīti evamettha attho ca yojanā ca veditabbā. Yaṃ panettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.30) vuttameva. Diṭṭhipaññattiyāti diṭṭhiyā paññāpane 『『evaṃ esā diṭṭhi uppannā』』ti tassā diṭṭhiyā samudayato, atthaṅgamato, assādato, ādīnavato, nissaraṇato ca yāthāvato paññāpane. Aviparītavuttiyā samena ñāṇena samaṃ kañci neva samanupassāmi. Adhipaññattīti abhiññeyyadhammapaññāpanā. Yaṃ ajānantā bāhirakā diṭṭhipaññattiyeva allīnāti tañca paññattito ajānantā thāmasā parāmāsā abhinivissa voharanti. Ettha ca yāyaṃ 『『diṭṭhipaññatti nāmā』』ti vuttā diṭṭhiyā diṭṭhigatikehi evaṃ gahitatāya vibhāvanā, tattha ca bhagavato uttaritaro nāma koci natthi, svāyamattho brahmajāle (dī. ni. aṭṭha. 1.30) vibhāvito eva. 『『Adhipaññattī』』ti vuttā pana vibhāviyamānā lokassa nibbidāhetubhāvena bahulīkārāti tassā vasena bhagavā anuttarabhāvaṃ pavedento 『neva attanā samasamaṃ samanupassāmī』ti sīhanādaṃ nadī』』ti keci. Aṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.192) pana 『『yañca vuttaṃ 『paññattiyā』ti yañca 『adhipaññattī』ti , ubhayametaṃ atthato eka』』nti 『『idha pana paññattiyāti etthāpi paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpī』』ti ca vuttā, ubhayassapi vasenettha bhagavā sīhanādaṃ nadīti viññāyati. Ubhayaṃ petaṃ atthato ekanti ca paññattibhāvasāmaññaṃ sandhāya vuttaṃ, na bhedābhāvato. Tenāha 『『bhedato hī』』tiādi. Khandhapaññattīti khandhānaṃ 『『khandhā』』ti paññāpanā dassanā pakāsanā ṭhapanā nikkhipanā. 『『Ācikkhati dasseti paññāpeti paṭṭhapetī』』ti (saṃ. ni. 2.20, 97) āgataṭṭhāne hi paññāpanā dassanā pakāsanā paññatti nāma, 『『supaññattaṃ mañcapīṭha』』nti (pārā. 269) āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma, idha ubhayampi yujjati.
Diṭṭhinissayappahānavaṇṇanā
196.Pajahanatthanti accantāya paṭinissajjanatthaṃ. Yasmā tena pajahanena sabbe diṭṭhinissayā sammadeva atikkantā honti vītikkantā, tasmā 『『samatikkamāyāti tasseva vevacana』』nti avoca. Na kevalaṃ satipaṭṭhānā kathitamattā, atha kho veneyyasantāne patiṭṭhāpitāti dassetuṃ 『『desitā』』ti vatvā 『『paññattā』』ti vuttanti āha 『『desitāti kathitā. Paññattāti ṭhapitā』』ti. Idāni satipaṭṭhānadesanāya diṭṭhinissayānaṃ ekantikaṃ pahānāvahabhāvaṃ dassetuṃ 『『satipaṭṭhānabhāvanāya hī』』tiādi vuttaṃ. Tattha satipaṭṭhānabhāvanāyāti iminā tesaṃ bhāvanāya eva nesaṃ pahānaṃ, desanā pana tadupanissayabhāvato tathā vuttāti dasseti. Sesaṃ sabbaṃ suviññeyyamevāti.
Pāsādikasuttavaṇṇanāya līnatthappakāsanā.
- Lakkhaṇasuttavaṇṇanā
Dvattiṃsamahāpurisalakkhaṇavaṇṇanā
- Abhinīhārādiguṇamahattena mahanto purisoti mahāpuriso, so lakkhīyati etehīti mahāpurisalakkhaṇāni. Taṃ mahāpurisaṃ byañjayanti pakāsentīti mahāpurisabyañjanāni. Mahāpuriso nimīyati anumīyati etehīti mahāpurisanimittāni. Tenāha 『『ayaṃ…pe… kāraṇānī』』ti.
200.Dhārentīti lakkhaṇapāṭhaṃ dhārenti, tena lakkhaṇāni te sarūpato jānanti, na pana samuṭṭhānatoti dasseti. Tenāha 『『no ca kho』』tiādi, tena anaññasādhāraṇametaṃ, yadidaṃ mahāpurisalakkhaṇānaṃ kāraṇavibhāvananti dasseti. Kasmā āhāti yathāvuttassa suttassa samuṭṭhānakāraṇaṃ pucchati, ācariyo 『『aṭṭhuppattiyā anurūpattā』』ti vatvā tamevassa aṭṭhuppattiṃ vitthārato dassetuṃ 『『sā panā』』tiādimāha. Sabbapāliphulloti sabbaso samantato vikasitapuppho. Vikasanameva hi pupphassa nipphatti. Pāricchattako viyāti anussavaladdhamattaṃ gahetvā vadanti. Uppajjatīti labbhati, nibbattatīti attho.
Yena kammenāti yena kusalakammunā. Yaṃ nibbattanti yaṃ yaṃ lakkhaṇaṃ nibbattaṃ. Dassanatthanti tassa tassa kusalakammassa sarūpato, kiccato, pavattiākāravisesato, paccayato, phalavisesato ca dassanatthaṃ, eteneva paṭipāṭiyā uddiṭṭhānaṃ lakkhaṇānaṃ asamuddesakāraṇavibhāvanāya kāraṇaṃ dīpitaṃ hoti samānakāraṇānaṃ lakkhaṇānaṃ ekajjhaṃ kāraṇadassanavasenassa pavattattā. Evamāhāti 『『bāhirakāpi isayo dhārentī』』tiādinā iminā iminā pakārena āha.
Suppatiṭṭhitapādatālakkhaṇavaṇṇanā
201.『『Purimaṃjātinti purimāyaṃ jātiyaṃ, bhummatthe etaṃ upayogavacana』』nti vadanti. 『『Pubbe nivutthakkhandhasantāne ṭhito』』ti vacanato accantasaṃyoge vā upayogavacanaṃ. Yattha yattha hi jātiyaṃ mahāsatto puññakammaṃ kātuṃ ārabhati, ārabhato paṭṭhāya accantameva tattha puññakammappasuto hoti. Tenāha 『『daḷhasamādāno』』tiādi. Sesapadadvayepi eseva nayo. Nivutthakkhandhā 『『jātī』』ti vuttā khandhavinimuttāya jātiyā abhāvato, nibbattilakkhaṇassa ca vikārassa idha anupayujjanato. Jātavasenāti jāyanavasena. 『『Tathā』』ti iminā 『『pubbe nivutthakkhandhā』』ti imaṃ padaṃ upasaṃharati. Bhavanavasenāti paccayato nibbattanavasena. Nivutthavasenāti nivusitatāvasena. Ālayaṭṭhenāti āvasitabhāvena. Nivāsattho hi niketattho.
Tatthāti devalokādimhi. Ādi-saddena ekaccaṃ tiracchānayoniṃ saṅgaṇhāti. Na sukaranti devagatiyā ekantasukhatāya, duggatiyā ekantadukkhatāya, dukkhabahulatāya ca puññakiriyāya okāso na sulabharūpo paccayasamavāyassa dullabhabhāvato, uppajjamānā ca sā uḷārā, vipulā ca na hotīti gativasenāpi khettavisesatā icchitabbā 『『tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā, puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379) vacanato . Manussagatiyā pana sukhabahulatāya puññakiriyāya okāso sulabharūpo paccayasamavāyassa ca yebhuyyena sulabhabhāvato. Yañca tattha dukkhaṃ uppajjati, tampi visesato puññakiriyāya upanissayo hoti, dukkhūpanisā saddhāti. Yathā hi ayoghanena satthake nipphādiyamāne tassa ekantato aggimhi tāpanaṃ, udakena vā temanaṃ chedanakiriyāsamatthatāya na visesapaccayo, tāpetvā pana samānayogato udakatemanaṃ tassā visesapaccayo, evameva sattasantānassa ekantadukkhasamaṅgitā dukkhabahulatā ekantasukhasamaṅgitā sukhabahulatā ca puññakiriyāsamatthatāya na visesapaccayo, sati pana samānayogato dukkhasantāpane, sukhumabrūhane ca laddhūpanissayā puññakiriyā samatthatāya sambhavati, tathā sati uppajjamānā puññakiriyā mahājutikā mahāvipphārā paṭipakkhacchedanasamatthā hoti. Tasmā manussabhāvo puññakiriyāya visesapaccayo. Tena vuttaṃ 『『tattha na sukaraṃ, manussabhūtasseva sukara』』nti.
Atha 『『manussabhūtassā』』ti ettha ko vacanattho? 『『Manassa ussannatāya manussāti, sūrabhāvasatimantatābrahmacariyayogyatādiguṇavasena upacitamanakā ukkaṭṭhaguṇacittāti attho. Ke pana te? Jambudīpavāsino sattavisesā. Tenāha bhagavā –
『Tīhi, bhikkhave, ṭhānehi jambudīpakā manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso』ti (a. ni. 9.21; kathā. 271).
Tathā hi buddhā bhagavanto, paccekabuddhā, aggasāvakā , mahāsāvakā, cakkavattino, aññe ca mahānubhāvā sattā tattheva uppajjanti. Te hi samānarūpāditāya pana saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussā tveva paññāyiṃsū』』ti keci. Apare pana bhaṇanti 『『lobhādīhi, alobhādīhi ca sahitassa manassa ussannatāya manussā. Ye hi sattā manussajātikā, tesu visesato lobhādayo, alobhādayo ca ussannā, te lobhādiussannatāya apāyamaggaṃ, alobhādiussannatāya sugatimaggaṃ, nibbānagāmimaggañca paripūrenti, tasmā lobhādīhi, alobhādīhi ca sahitassa manassa ussannatāya parittadīpavāsīhi saddhiṃ catudīpavāsino sattavisesā manussāti vuccantī』』ti. Lokiyā pana 『『manuno apaccabhāvena manussā』』ti vadanti. Manu nāma paṭhamakappiko lokamariyādāya ādibhūto sattānaṃ hitāhitavidhāyako kattabbākattabbatāsu niyojanatāvasena pituṭṭhāniyo, yo sāsane 『『mahāsammato』』ti vuccati amhākaṃ mahābodhisatto, paccakkhato, paramparā ca tassa ovādānusāsaniyaṃ ṭhitā sattā puttasadisatāya 『『manussā, mānusā』』ti ca vuccanti. Tato eva hi te 『『mānavā, manujā』』ti ca voharīyanti. Manussabhūtassāti manussesu bhūtassa jātassa, manussabhāvaṃ vā pattassāti attho. Ayañca nayo lokiyamahājanassa vasena vutto. Mahābodhisattānaṃ pana santānassa mahābhinīhārato paṭṭhāya kusaladhammapaṭipattiyaṃ sammadeva abhisaṅkhatattā tesaṃ sugatiyaṃ, attano uppajjanaduggatiyañca nibbattānaṃ kusalakammaṃ garutaramevāti dassetuṃ 『『akāraṇaṃ vā eta』』ntiādi vuttaṃ.
Evarūpeattabhāveti hatthiādiattabhāve. Ṭhitena katakammaṃ na sakkā sukhena dīpetuṃ loke appaññātarūpattā. Sukhena dīpetuṃ 『『asukasmiṃ dese asukasmiṃ nagare asuko nāma rājā, brāhmaṇo hutvā imaṃ kusalakammaṃ akāsī』』ti evaṃ suviññāpayabhāvato. Thiraggahaṇoti asithilaggāhī thāmappattaggahaṇo. Niccalaggahaṇoti acañcalaggāhī tattha kenacipi asaṃhāriyo . Paṭikuṭatīti saṃkuṭati, jigucchanavasena vivaṭṭati vā. Pasāriyatīti vitthataṃ hoti vepullaṃ pāpuṇāti.
Taveso mahāsamuddasadisoti eso udakogho teva mahāsamuddasadiso.
Dīyati etenāti dānaṃ, pariccāgacetanā. Diyyanavasenāti deyyadhammassa pariyattaṃ katvā pariccajanavasena dānaṃ. Saṃvibhāgakaraṇavasenāti tasseva attanā saddhiṃ parassa saṃvibhajanavasena saṃvibhāgo, tathāpavattā cetanā. Sīlasamādāneti sīlassa sammadeva ādāne, gahaṇe pavattaneti attho. Taṃ pavattikālena dassento 『『pūraṇakāle』』ti āha. Mātu hito matteyyo, yassa pana dhammassa vasena so 『『matteyyo』』ti vuccati, so matteyyatāti āha 『『mātu kātabbavatte』』ti. Eseva nayo 『『petteyyatāyā』』tiādīsu. Aññataraññataresūti aññamaññavisiṭṭhesu aññesu, te pana kusalabhāvena vuttā kusalāti āha 『『evarūpesū』』ti. Adhikusalesūti abhivisiṭṭhesu kusalesu, sā pana abhivisiṭṭhatā upādāyupādāya hoti. Yaṃ panettha ukkaṃsagataṃ adhikusalaṃ, tadukkaṃsanayena idhādhippetanti taṃ dassetuṃ 『『atthi kusalā, atthi adhikusalā』』tiādi vuttaṃ. Nanu paññāpāramisaṅgahañāṇasambhārabhūtā kusalā dhammā nippariyāyena sabbaññutaññāṇapaṭilābhapaccayā kusalā nāma, ime pana mahāpurisalakkhaṇanibbattakā puññasambhārabhūtā kasmā tathā vuttāti? Sabbesampi mahābodhisattasantānagatānaṃ pāramidhammānaṃ sabbaññutaññāṇapaṭilābhapaccayabhāvato. Mahābhinīhārato paṭṭhāya hi mahāpuriso yaṃ kiñci puññaṃ karoti, sabbaṃ taṃ sammāsambodhisamadhigamāyeva pariṇāmeti. Tathā hi sasambhārābyāso, dīghakālābyāso, nirantarābyāso, sakkaccābyāsoti cattāro abyāsā caturadhiṭṭhānaparipūritasambandhā anupubbena mahābodhiṭṭhānā sampajjanti.
Sakimpīti pi-saddena anekavārampi kataṃ vijātiyena antaritaṃ saṅgaṇhāti. Abhiṇhakaraṇenāti bahulīkārena. Upacitanti uparūpari vaḍḍhitaṃ. Piṇḍīkatanti piṇḍaso kataṃ. Rāsīkatanti rāsibhāvena kataṃ. Anekakkhattuñhi pavattiyamānaṃ kusalakammaṃ santāne tathāladdhaparibhāvanaṃ piṇḍībhūtaṃ viya, rāsībhūtaṃ viya ca hoti. Vipākaṃ pati saṃhaccakāribhāvattā cakkavāḷaṃ atisambādhaṃ bhavaggaṃ atinīcaṃ, sace pane taṃ rūpaṃ siyāti adhippāyo. Vipulattāti mahantattā. Yasmā pana taṃ kammaṃ mettākaruṇāsatisampajaññāhi pariggahitatāya durasamussāritaṃ pamāṇakaraṇadhammanti pamāṇarahitatāya 『『appamāṇa』』nti vattabbataṃ arahati, tasmā 『『appamāṇattā』』ti vuttaṃ.
Adhibhavatīti phalassa uḷārabhāvena abhibhuyya tiṭṭhati. Atthato paṇītapaṇītānaṃ bhogānaṃ paṭilābho evāti āha 『『atirekaṃ labhatī』』ti. Adhigacchatīti vindati, nibbattamānova tena samannāgato hotīti attho. Ekadesena aphusitvā sabbappadesehi phusanato sabbappadesehi phusantiyo etesaṃ pādatalānaṃ santīti 『『sabbāvantehi pādatalehī』』ti vuttaṃ. Yathā nikkhipane sabbe pādatalappadesā saṃhaccakārino aninnatāya samabhāvato, evaṃ uddharaṇepīti vuttaṃ 『『samaṃ phusati, samaṃ uddharatī』』ti. Idāni imassa mahāpurisalakkhaṇassa samadhigamena laddhabbanissandaphalavibhāvanamukhena ānubhāvaṃ vibhāvetuṃ 『『sacepi hī』』tiādi vuttaṃ. Tattha narakanti āvāṭaṃ. Anto pavisati samabhāvāpattiyā. 『『Cakkalakkhaṇenapatiṭṭhātabbaṭṭhāna』』nti idaṃ yaṃ bhūmippadesaṃ pādatalaṃ phusati, tattha cakkalakkhaṇampi phusanavasena patiṭṭhātīti katvā vuttaṃ. Tassa pana tathā patiṭṭhānaṃ suppatiṭṭhitapādatāya evāti suppatiṭṭhitapādatāya ānubhāvakittane 『『lakkhaṇantarānayanaṃ kimatthiya』』nti na cintetabbaṃ. Sīlatejenāti sīlappabhāvena. Puññatejenāti kusalappabhāvena. Dhammatejenāti ñāṇappabhāvena. Tīhipi padehi bhagavato buddhabhūtassa dhammā gahitā, 『『dasannaṃ pāramīna』』nti iminā buddhakaradhammā gahitā.
202.Mahāsamuddova sīmā sabbabhūmissarabhāvato. 『『Akhilamanimittamakaṇṭaka』』nti tīhipi padehi theyyābhāvova vuttoti āha 『『niccora』』ntiādi . Kharasamphassaṭṭhenāti ghaṭṭanena dukkhasamphassabhāvena khilāti. Upaddavapaccayaṭṭhenāti anatthahetutāya nimittāti. 『『Akhila』』ntiādinā ekacārīhi corābhāvo vutto, 『『nirabbuda』』nti iminā pana gaṇabandhavasena vicaraṇacorābhāvo vuttoti dassetuṃ 『『gumbaṃ gumbaṃ hutvā』』tiādi vuttaṃ. Avikkhambhanīyoti na vibandhanīyo kenaci appaṭibāhanīyo ṭhānato anikkaḍḍhanīyo. Paṭipakkhaṃ aniṭṭhaṃ atthetīti paccatthiko, etena pākaṭabhāvena virodhaṃ akaronto veripuggalo vutto. Paṭiviruddho amitto paccāmitto, etena pākaṭabhāvena virodhaṃ karonto veripuggalo vutto. Vikkhambhetuṃ nāsakkhiṃsu, aññadatthu sayameva vighātabyasanaṃ pāpuṇiṃsu ceva sāvakattañca pavedesuṃ.
『『Kamma』』ntiādīsu kammaṃ nāma buddhabhāvaṃ uddissa katūpacito lakkhaṇasaṃvattaniyo puññasambhāro. Tenāha 『『satasahassakappādhikānī』』tiādi. Kammasarikkhakaṃ nāma tasseva puññasambhārassa karaṇakāle kenaci akampanīyassa daḷhāvatthitabhāvassa anucchaviko suppatiṭṭhitapādatāsaṅkhātassa lakkhaṇassa parehi avikkhambhanīyatāya ñāpakanimittabhāvo, svāyaṃ nimittabhāvo tasseva lakkhaṇassāti aṭṭhakathāyaṃ 『『kammasarikkhakaṃ nāma…pe… mahāpurisalakkhaṇa』』nti vuttaṃ. Ṭhānagamanesu pādānaṃ daḷhāvatthitabhāvo lakkhaṇaṃ nāma. Pādānaṃ bhūmiyaṃ samaṃ nikkhipanaṃ, pādatalānaṃ sabbabhāgehi phusanaṃ, samameva uddharaṇaṃ, tasmā suṭṭhu samaṃ sabbabhāgehi patiṭṭhitā pādā etassāti suppatiṭṭhitapādo, tassa bhāvo suppatiṭṭhitapādatāti vuccati lakkhaṇaṃ. Suṭṭhu samaṃ bhūmiyā phusaneneva hi nesaṃ tattha daḷhāvatthitabhāvo siddho, yaṃ 『『kammasarikkhaka』』nti vuttaṃ. Lakkhaṇānisaṃsoti lakkhaṇapaṭilābhassa udrayo, lakkhaṇasaṃvattaniyassa kammassa ānisaṃsaphalanti attho. Nissandaphalaṃ pana heṭṭhā bhāvitameva.
203.Kammādibhedeti kammakammasarikkhakalakkhaṇa lakkhaṇānisaṃsavisaññite vibhāge. Gāthābandhaṃ sandhāya vuttaṃ, attho pana apubbaṃ natthīti adhippāyo. Porāṇakattherāti aṭṭhakathācariyā. Vaṇṇanāgāthāti thomanāgāthā vuttamevatthaṃ gahetvā thomanāvasena pavattattā. Aparabhāgetherā nāma pāḷiṃ, aṭṭhakathañca potthakāropanavasena samāgatā mahātherā, ye sāṭṭhakathaṃ piṭakattayaṃ potthakāruḷhaṃ katvā saddhammaṃ addhaniyaciraṭṭhitikaṃ akaṃsu. Ekapadikoti 『『daḷhasamādāno ahosī』』tiādipāṭhe ekekapadagāhī. Atthuddhāroti tadatthassa sukhaggahaṇatthaṃ gāthābandhavasena uddharaṇato atthuddhārabhūto, tayidaṃ pāḷiyaṃ āgatapadāni gahetvā gāthābandhavasena tadatthavicāraṇabhāvadassanaṃ, na pana dhammabhaṇḍāgārikena ṭhapitabhāvapaṭikkhipananti daṭṭhabbaṃ.
Kusaladhammānaṃ vacīsaccassa bahukārataṃ, tappaṭipakkhassa ca musāvādassa mahāsāvajjataṃ dassetuṃ anantarameva kusalakammapathadhamme vadantopi tato vacīsaccaṃ nīharitvā katheti sacceti vā sannidhāneva 『『dhamme』』ti vuccamānā kusalakammapathadhammā eva yuttāti vuttaṃ 『『dhammeti dasakusalakammapathadhamme』』ti. Gobalībaddañāyena vā ettha attho veditabbo. Indriyadamaneti indriyasaṃvare. Kusalakammapathagghaṇenassa vārittasīlameva gahitanti itarampi saṅgahetvā dassetuṃ saṃyamasseva gahaṇaṃ katanti 『『saṃyameti sīlasaṃyame』』ti vuttaṃ. Suci vuccati puggalo yassa dhammassa vasena, taṃ soceyyaṃ, kāyasucaritādi. Etasseva hi vibhāgassa dassanatthaṃ vuttampi cetaṃ puna vuttaṃ, manosoceyyaggahaṇena vā jhānādiuttarimanussadhammānampi saṅgaṇhanatthaṃ soceyyaggahaṇaṃ. Ālayabhūtanti samathavipassanānaṃ adhiṭṭhānabhūtaṃ. Uposathakammanti uposathadivase samādiyitvā samācaritabbaṃ puññakammaṃ uposatho sahacaraṇañāyena. 『『Avihiṃsāyāti sattānaṃ aviheṭhanāyā』』ti vadanti, taṃ pana sīlaggahaṇeneva gahitaṃ. Tasmā avihiṃsāyāti karuṇāyāti attho. Avihiṃsāggahaṇeneva cettha appamaññāsāmaññena cattāropi brahmavihārā upacārāvatthā gahitā lakkhaṇahāranayena. Sakalanti anavasesaṃ paripuṇṇaṃ. Evamettha kāmāvacarattabhāvapariyāpannattā lakkhaṇassa taṃsaṃvattanikakāmāvacarakusaladhammā eva pāramitāsaṅgahapuññasambhārabhūtakāyasucaritādīhi dvādasadhā vibhattā eva. Gāthāyaṃ 『『sacce』』tiādinā dasadhā saṅgayha dassitā. Esa nayo sesalakkhaṇepi.
Aṃnubhīti gāthāsukhatthaṃ akāraṃ sānunāsikaṃ katvā vuttaṃ. Byañjanāni lakkhaṇāni ācikkhantīti veyañjanikā.Vikkhambhetabbanti paṭibāhitabbaṃ tassāti mahāpurisassa, tassa vā mahāpurisalakkhaṇassa. Lakkhaṇasīsena cettha taṃsaṃvattanikapuññasambhāro vuccati.
Pādatalacakkalakkhaṇavaṇṇanā
204.Bhayaṃ nāma bhīti, taṃ pana ubbijjanākārena, uttasanākārena ca pavattiyā duvidhanti āha 『『ubbegabhayañceva uttāsabhayañcā』』ti. Tadubhayampi bhayaṃ vibhāgena dassetuṃ 『『tatthā』』tiādi vuttaṃ. Apanūditāti yathā corādayo viluppanabandhanādīni parassa na karonti, katañca paccāharaṇādinā paṭipākatikaṃ hoti, evaṃ yathā ca caṇḍahatthiādayo dūrato parivajjitā honti, aparivajjite tassa yathā ṭhāne ṭhitehi abhibhavo na hoti, evaṃ apanūditā. Ativāhetīti atikkāmeti. Taṃ ṭhānanti taṃ sāsaṅkaṭṭhānaṃ. Asakkontānanti upayogatthe sāmivacanaṃ, asakkonteti attho. Asakkontānanti vā anādare sāmivacanaṃ. Saha parivārenāti saparivāraṃ. Tattha kiñci deyyadhammaṃ dento yadā tassa parivārabhāvena aññampi deyyadhammaṃ deti, evaṃ tassa taṃ dānamayaṃ puññaṃ saparivāraṃ nāma hoti.
Tamatthaṃ vitthārena dassetuṃ 『『tattha anna』』ntiādi vuttaṃ. Tattha yathā deyyadhammaṃ tassa annadānassa parivāro, evaṃ tassa sakkaccakaraṇaṃ pīti dassento 『『atha kho』』tiādimāha. Yāgubhattaṃ datvāva adāsīti yojanā. Esa nayo ito paratopi. Suttaṃ vaṭṭetīti cīvarassa sibbanasuttakaṃ duvaṭṭativaṭṭādivasena vaṭṭitaṃ akāsi. Rajananti alliādirajanavatthuṃ. Paṇḍupalāsanti rajanupagameva paṇḍuvaṇṇaṃ palāsaṃ.
Heṭṭhimānīti annādīni cattāri. Nisadaggahaṇeneva nisadapotopi gahito. Cīnapiṭṭhaṃ sindhurakacuṇṇaṃ. Kojavanti uddalomiekantalomiādikojavattharaṇa. Suvibhattaantarānīti suṭṭhu vibhattaantarāni, etena cakkāvayavaṭṭhānānaṃ suparicchinnataṃ dasseti.
Laddhābhisekā khattiyā attano vijite visavitāya brāhmaṇādike catūhi saṅgahavatthūhi rañjetuṃ sakkonti, na itarāti āha 『『rājānoti abhisittā』』ti. Rājato yathāladdhagāmanigamādiṃ issaravatāya bhuñjantīti bhojakā, tādiso bhogo etesaṃ atthi , tattha vā niyuttāti bhogikā, te eva 『『bhogiyā』』ti vuttā. Saparivāraṃ dānanti vuttanayena saparivāradānaṃ. Jānātūti 『『sadevako loko jānātū』』ti iminā viya adhippāyena nibbattaṃ cakkalakkhaṇanti lakkhaṇasseva kammasarikkhatā dassitā. Evaṃ sati tikameva siyā, na catukkaṃ, tasmā cakkalakkhaṇassa mahāparivāratāya ñāpakanimittabhāvo kammasarikkhakaṃ nāma. Tenevāha 『『saparivāraṃ…pe… jānātūti nibbatta』』nti. 『『Dīghāyukatāya taṃ nimitta』』nti (dī. ni. 3.207) ca vakkhati, tathā 『『taṃ lakkhaṇaṃ bhavati tadatthajotaka』』nti (dī. ni. 3.221) ca. Nissandaphalaṃ pana paṭipakkhābhibhavo daṭṭhabbo. Tenevāha gāthāyaṃ 『『sattumaddano』』ti.
205.Etanti etaṃ gāthābandhabhūtaṃ vacanaṃ, taṃ panatthato gāthā evāti āha 『『imā tadatthaparidīpanā gāthā vuccantī』』ti.
Puratthāti vā 『『pure』』ti vuttatopi pubbe. Yasmā mahāpuriso na atītāya ekajātiyaṃ, nāpi katipayajātīsu, atha kho purimapurimatarāsu tathāva paṭipanno, tasmā tattha paṭipattiṃ dassetuṃ 『『pure puratthā』』ti vuttaṃ. Imissāpi jātiyaṃ atītakālavasena 『『purepuratthā』』ti vattuṃ labbhāti tato visesanatthaṃ 『『purimāsu jātīsū』』ti vuttanti āha 『『imissā』』tiādi. Keci 『『imissā jātiyā pubbe tusitadevaloke katakammapaṭikkhepavacana』』nti vadanti, taṃ tesaṃ matimattaṃ tattha tādisassa katakammassa abhāvato. Apanūdanoti apanetā. Adhimuttoti yuttapayutto.
Puññakammenāti dānādipuññakammena. Evaṃ santeti satamattena puññakammena ekekaṃ lakkhaṇaṃ nibbatteyya, evaṃ sati. Na rocayiṃsūti kevalaṃ satamattena puññakammena lakkhaṇanibbattiṃ na rocayiṃsu aṭṭhakathācariyā. Kathaṃ pana rocayiṃsūti āha 『『anantesu panā』』tiādi. Ekekaṃ kammanti ekekaṃ dānādipubbakammaṃ. Ekekaṃ sataguṇaṃ katvāti anantāsu lokadhātūsu yattakā sattā, tehi sabbehi paccekaṃ satakkhattuṃ katāni dānādipuññakammāni yattakāni, tato ekekaṃ puññakammaṃ mahāsattena sataguṇaṃ kataṃ 『『sata』』nti adhippetaṃ, tasmā idha sata-saddo bahubhāvapariyāyo, na saṅkhyāvacanoti dasseti 『『satagghi sataṃ devamanussā』』tiādīsu viya. Tenāha 『『tasmā satapuññalakkhaṇoti imamatthaṃ rocayiṃsū』』ti.
Āyatapaṇhitāditilakkhaṇavaṇṇanā
206.Sarasacuti nāma jātassa sattassa yāvajīvaṃ jīvitvā pakatiyā maraṇaṃ. Ākaḍḍhajiyassa dhanudaṇḍassa viya pādānaṃ antomukhaṃ kuṭilatāya antovaṅkapādatā. Bahimukhaṃ kuṭilatāya bahivaṅkapādatā. Pādatalassa majjhe ūnatāya ukkuṭikapādatā. Aggapādena khañjanakā aggakoṇḍā. Paṇhippadesena khañjanakā paṇhikoṇḍā. Unnatakāyenāti anonatabhāvena samussitasarīrena . Muṭṭhikatahatthāti āvudhādīnaṃ gahaṇatthaṃ katamuṭṭhihatthā. Phaṇahatthakāti aññamaññaṃ saṃsaṭṭhaṅgulihatthā. Idamettha kammasarikkhakanti idaṃ imesaṃ tiṇṇampi lakkhaṇānaṃ tathāgatassa dīghāyukatāya ñāpakanimittabhāvo ettha āyatapaṇhitā, dīghaṅgulitā brahmujugattatāti etasmiṃ lakkhaṇattaye kammasarikkhakattaṃ. Nissandaphalaṃ pana anantarāyatādi daṭṭhabbaṃ.
- Bhāyitabbavatthunimittaṃ uppajjamānampi bhayaṃ attasinehahetukaṃ pahīnasinehassa tadabhāvatoti āha 『『yathā mayhaṃ maraṇato bhayaṃ mama jīvitaṃ piya』』nti. Suciṇṇenāti suṭṭhu katūpacitena sucaritakammunā.
Cavitvāti saggato cavitvā. 『『Sujātagatto subhujo』』ti ādayo sarīrāvayavaguṇā imehi lakkhaṇehi avinābhāvinoti dassetuṃ vuttā. Cirayapanāyāti attabhāvassa cirakālaṃ pavattanāya. Tenāha 『『dīghāyukabhāvāyā』』ti. Tatoti cakkavattī hutvā yāpanato. Vasippattoti jhānādīsu vasībhāvañceva cetovasibhāvañca patto hutvā, kathaṃ iddhibhāvanāya iddhipādabhāvanāyāti attho. Yāpeti cirataranti yojanā.
Sattussadatālakkhaṇavaṇṇanā
- Raso jāto etesanti rasitāni, mahārasāni. Tenāha 『『rasasampannāna』』nti. Piṭṭhakhajjakādīnīti pūpasakkhalimodakādīni. Ādi-saddena pana kadaliphalādiṃ saṅgaṇhāti. Piṭṭhaṃ pakkhipitvā pacitabbapāyasaṃ piṭṭhapāyasaṃ. Ādi-saddena tathārūpabhojjayāguādiṃ saṅgaṇhāti.
Idha kammasarikkhakaṃ nāma sattussadatālakkhaṇassa paṇītalābhitāya ñāpakanimittabhāvo. Iminā nayena tattha tattha lakkhaṇe kammasarikkhakaṃ niddhāretvā yojetabbaṃ.
209.Uttamo aggarasadāyakoti sabbasattānaṃ uttamo lokanātho aggānaṃ paṇītānaṃ rasānaṃ dāyako. Uttamānaṃ aggarasānanti paṇītesupi paṇītarasānaṃ. Khajjabhojjādijotakanti khajjabhojjādilābhajotakaṃ. Lābhasaṃvattanikassa kammassa phalaṃ 『『lābhasaṃvattanika』』nti kāraṇūpacārena vadati. Tadatthajotakanti vā tassa paṇītabhojanadāyakattasaṅkhātassa atthassa jotakaṃ. Tadādhigacchatīti ettha ā-kāro nipātamattanti āha 『『taṃ adhigacchatī』』ti. Lābhiruttamanti ra-kāro padasandhikaro.
Karacaraṇādilakkhaṇavaṇṇanā
210.Pabbajitaparikkhāraṃ pattacīvarādiṃ gihiparikkhāraṃ vatthāvudhayānasayanādiṃ.
Sabbanti sabbaṃ upakāraṃ. Makkhetvā nāseti makkhibhāve ṭhatvā. Telena viya makkhetīti satadhotatelena makkheti viya. Atthasaṃvaḍḍhanakathāyāti hitāvahakathāya. Kathāgahaṇañcettha nidassanamattaṃ. Paresaṃ hitāvaho kāyapayogopi atthacariyā. Aṭṭhakathāyaṃ pana vacīpayogavaseneva atthacariyā vuttā.
Samānattatāyāti sadisabhāve samānaṭṭhāne ṭhapanena, taṃ panassa samānaṭṭhāne ṭhapanaṃ attasadisatākaraṇaṃ, sukhena ekasambhogatā, attano sukhuppattiyaṃ; tassa ca dukkhuppattiyaṃ tena attano ekasambhogatāti āha 『『samānasukhadukkhabhāvenā』』ti. Sā ca samānasukhadukkhatā ekato nisajjādinā pākaṭā hotīti taṃ dassento 『『ekāsane』』tiādimāha. Na hi sakkā ekaparibhogo kātuṃ jātiyā hīnattā. Tathā akariyamāneca so kujjhati bhogena adhikattā, tasmā dussaṅgaho. Na hi so ekaparibhogaṃ icchati jātiyā hīnabhāvato. Na akariyamāne ca kujjhati bhogena hīnabhāvato. Ubhohīti jātibhogehi. Sadisopi susaṅgaho ekasadisabhāveneva itarena saha ekaparibhogassa paccāsīsāya, akaraṇe ca tassa kujjhanassābhāvato. Adīyamānepi kismiñci āmise akariyamānepi saṅgahe. Na pāpakena cittena passati pesalabhāvato. Tato eva paribhogopi…pe… hoti.Evarūpanti gihī ce, ubhohi sadisaṃ; pabbajito ce, sīlavantanti adhippāyo.
Susaṅgahitāvahontīti suṭṭhu saṅgahitā eva honti daḷhabhattibhāvato. Tenāha 『『na bhijjantī』』ti.
Dānādisaṅgahakammanti dānādibhedaṃ parasaṅgaṇhanavasena pavattaṃ kusalakammaṃ.
211.Anavaññātena aparibhūtena sambhāvitena. Pamodo vuccati hāso, na appamodenāti ettha paṭisedhadvayena so eva vutto. So ca odagyasabhāvattā na dīno dhammūpasañhitattā na gabbhayuttoti āha 『『na dīnena na gabbhitenāti attho』』ti. Sattānaṃ agaṇhanaguṇenāti yojanā.
Atiruciranti ativiya rucirakataṃ, taṃ pana passantānaṃ pasādāvahanti āha 『『supāsādika』』nti. Suṭṭhu chekanti ativiya sundaraṃ. Vidhātabboti vidhātuṃ sandisituṃ sakkuṇeyyo. Piyaṃ vadatīti piyavadū yathā 『『sabbavidū』』ti. Sukhameva sukhatā, taṃ sukhataṃ. Dhammañcaanudhammañcāti lokuttaradhammañceva tassa anurūpapubbabhāgadhammañca.
Ussaṅkhapādādilakkhaṇavaṇṇanā
212.『『Atthūpasaṃhita』』nti iminā vaṭṭanissitā dhammakathā vuttāti āha 『『idhalokaparalokatthanissita』』nti. 『『Dhammūpasaṃhita』』nti iminā vivaṭṭanissitā, tasmā dasakusalakammapathā vivaṭṭasannissayā veditabbā. Nidaṃsesīti sandassesi te dhamme paccakkhe katvā pakāsesi. Nidaṃsanakathanti pākaṭakaraṇakathaṃ. Jeṭṭhaṭṭhena aggo, pāsaṃsaṭṭhena seṭṭho, pamukhaṭṭhena pāmokkho, padhānaṭṭhena uttamo, hitasukhatthikehi pakārato varaṇīyato rajanīyato pavaroti evaṃ atthavisesavācīnampi 『『aggo』』tiādīnaṃ padānaṃ bhāvatthassa bhedābhāvato 『『sabbāni aññamaññavevacanānī』』ti āha.
Uddhaṅgamanīyāti suṇantānaṃ uparūpari visesaṃ gamentīti uddhaṅgamanīyā. Saṅkhāya adho piṭṭhipādasamīpe eva patiṭṭhitattā adhosaṅkhā pādā etassāti adhosaṅkhapādo. Saṅkhāti ca gopphakānamidaṃ nāmaṃ.
213.Dhammadānayaññanti dhammadānasaṅkhātaṃ yaññaṃ.
Suṭṭhusaṇṭhitāti sammadeva saṇṭhitā. Piṭṭhipādassa upari pakatiaṅgulena caturaṅgule jaṅghāpadese nigūḷhā apaññāyamānarūpā hutvā ṭhitāti attho.
Eṇijaṅghalakkhaṇavaṇṇanā
214.Sippanti sikkhitabbaṭṭhena 『『sippa』』nti laddhanāmaṃ sattānaṃ jīvikāhetubhūtaṃ ājīvavidhiṃ. Jīvikatthaṃ, sattānaṃ upakāratthañca veditabbaṭṭhena vijjā, mantasatthādi. Caranti tena sugatiṃ, sukhañca gacchantīti caraṇaṃ. Kammassakatāñāṇaṃ uttarapadalopena 『『kamma』』nti vuttanti āha 『『kammanti kammassakatājānanapaññā』』ti. Tāni cevāti pubbe vuttahatthiādīni ceva. Satta ratanānīti muttādīni satta ratanāni. Ca-saddena rañño upabhogabhūtānaṃ vatthaseyyādīnaṃ saṅgaho. Rañño anucchavikānīti rañño paribhuñjanayogyāni. Sabbesanti 『『rājārahānī』』tiādinā vuttānaṃ sabbesaṃyeva ekajjhaṃ gahaṇaṃ. Buddhānaṃ parisā nāma odhiso anodhiso ca samitapāpā, tathatthāya paṭipannā ca hotīti vuttaṃ 『『samaṇānaṃ koṭṭhāsabhūtā catasso parisā』』ti.
Sippādivācananti sippānaṃ sikkhāpanaṃ. Pāḷiyampi hi 『『vācetā』』ti vācanasīsena sikkhāpanaṃ dassitaṃ. Ukkuṭikāsananti taṃtaṃveyyāvaccakaraṇena ukkuṭikassa nisajjā. Payojanavasena gehato gehaṃ gāmato gāmaṃ jaṅghāyo kilametvā pesanaṃ jaṅghapesanikā. Likhitvā pātitaṃ viya hoti aparipuṇṇabhāvato. Anupubbauggatavaṭṭitanti gopphakaṭṭhānato paṭṭhāya yāva jāṇuppadesā maṃsūpacayassa anukkamena samantato vaḍḍhitattā anupubbena uggataṃ hutvā suvaṭṭitaṃ. Eṇijaṅghalakkhaṇanti saṇṭhānamattena eṇimigajaṅghāsadisajaṅghalakkhaṇaṃ.
215.『『Yatupaghātāyā』』ti ettha ta-kāro padasandhikaro, anunāsikalopena niddesoti āha 『『ya』』ntiādi. 『『Uddhaggalomā sukhumattacotthatā』』ti vuttattā codakena 『『kiṃ pana aññena kammena aññaṃ lakkhaṇaṃ nibbattatī』』ti codito, ācariyo 『『na nibbattatī』』ti vatvā 『『yadi evaṃ idha kasmā lakkhaṇantaraṃ kathita』』nti antolīnameva codanaṃ pariharanto 『『yaṃ pana nibbattatīti…pe… idha vutta』』nti āha. Tattha yaṃ pana nibbattatīti yaṃ lakkhaṇaṃ vuccamānalakkhaṇanibbattakena kammunā nibbattati. Taṃ anubyañjanaṃ hotīti taṃ lakkhaṇaṃ vuccamānassa lakkhaṇassa anukūlalakkhaṇaṃ nāma hoti. Tasmā tena kāraṇena idha eṇijaṅghalakkhaṇakathane 『『uddhaggalomā sukhumattacotthatā』』ti lakkhaṇantaraṃ vuttaṃ.
Sukhumacchavilakkhaṇavaṇṇanā
216.Samitapāpaṭṭhenasamaṇaṃ, na pabbajjāmattena. Bāhitapāpaṭṭhena brāhmaṇaṃ, na jātimattena.
Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha 『『mahāpaññādīhi samannāgatoti attho』』ti. Nānattanti yāhi mahāpaññādīhi samannāgatattā bhagavā 『『mahāpañño』』tiādinā kittīyati, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā.
Yassa kassaci visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassā kiccasiddhiyā dassento 『『mahante sīlakkhandhe pariggaṇhātīti mahāpaññā』』tiādimāha. Tattha hetumahantatāya, paccayamahantatāya, nissayamahantatāya, pabhedamahantatāya, kiccamahantatāya, phalamahantatāya, ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetu alobhādayo. Paccayo hirottappasaddhāsativīriyādayo. Nissayo sāvakabodhipaccekabodhisammāsambodhiniyatatā, taṃsamaṅgino ca purisavisesā. Pabhedo cārittavārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhavidhamanaṃ. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge, (visuddhi. 1.6) ākaṅkheyyasuttādīsu (ma. ni. 1.65) ca āgatanayeneva veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ vitthāretvā veditabbā. Ṭhānāṭhānānaṃ pana mahāvisayatāya, sā bahudhātukasutte āgatanayena veditabbā. Vihārasamāpattiyo samādhikkhandhaniddhāraṇanayena veditabbā. Ariyasaccānaṃ sakalasāsanasaṅgahato, so saccavibhaṅga- (vibha. 189) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189) āgatanayena, satipaṭṭhānā dīnaṃ satipaṭṭhānavibhaṅgādīsu, (vibha. 355) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 355) ca āgatanayena, sāmaññaphalānaṃ mahato hitassa, mahato sukhassa, mahato atthassa, mahato yogakkhemassa nibbattibhāvato, santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca; abhiññānaṃ mahāsambhārato, mahāvisayato, mahākiccato, mahānubhāvato, mahānibbattito ca, nibbānassa madanimmadanādimahattasiddhito mahantatā veditabbā.
Puthupaññāti etthāpi vuttanayānusārena attho veditabbo. Ayaṃ pana viseso – nānākhandhesu ñāṇaṃ pavattatīti 『『ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmā』』ti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesupi 『『ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho. Ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho. Ekavidhena saññākkhandho. Ekavidhena saṅkhārakkhandho. Ekavidhena viññāṇakkhandho, bahuvidhena viññāṇakkhandho』』ti evaṃ ekekassa khandhassa atītādibhedavasenāpi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā 『『idaṃ cakkhāyatanaṃ nāma…pe...idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve catubhūmakā』』ti evaṃ āyatanānaṃ nānattaṃ paṭicca ñāṇaṃ pavattati. Nānādhātūsūti 『『ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve dhātuyo catubhūmikā』』ti evaṃ nānādhātūsu ñāṇaṃ pavattati, tayidaṃ upādinnakadhātuvasena vuttaṃ. Paccekabuddhānampi hi dvinnañca aggasāvakānaṃ upādinnakadhātūsu evaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati, tañca kho ekadesatova, na nippadesato. Anupādinnakadhātūnaṃ pana lakkhaṇādimattameva jānanti, na nānākaraṇaṃ. Sabbaññubuddhānameva pana 『『imāya nāmadhātuyā ussannattā imassa rukkhassa khandho seto, imassa kāḷo, imassa maṭṭho, imassa bahalattaco , imassa tanutaco. Imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ. Imassa pupphaṃ nīlaṃ, imassa pītakaṃ, lohitakaṃ, odātaṃ, sugandhaṃ, duggandhaṃ. Phalaṃ khuddakaṃ, mahantaṃ, dīghaṃ, vaṭṭaṃ, susaṇṭhānaṃ, dussaṇṭhānaṃ, maṭṭhaṃ, pharusaṃ, sugandhaṃ, duggandhaṃ, madhuraṃ, tittakaṃ, ambilaṃ, kaṭukaṃ, kasāvaṃ. Kaṇṭako tikhiṇo, atikhiṇo, ujuko, kuṭilo, kaṇho, nīlo, odāto hotī』』ti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.
Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato ca nānāpabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgāni hi paccekaṃ paṭiccasamuppādasaññitāni. Tenāha saṅkhārapiṭake 『『dvādasa paccayā dvādasa paṭiccasamuppādā』』ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahitesu suññatabhāvesu tato eva itthipurisaattattaniyādivasena anupalabbhanasabhāvesu pakāresu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāya visayabhūtesu paccayuppannādivasena nānāvidhesu atthesu. Dhammesūti dhammapaṭisambhidāya visayabhūtesu paccayādivasena nānāvidhesu dhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātesu nānāniruttīsu. Paṭibhānesūti atthapaṭisambhidādīsu visayabhūtesu 『『imāni ñāṇāni idamatthajotakānī』』ti (vibha. 726, 729, 731, 732, 734, 736, 739) tathā tathā paṭibhānato upatiṭṭhanato 『『paṭibhānānī』』ti laddhanāmesu nānāñāṇesu. 『『Puthunānāsīlakkhandhesū』』tiādīsu sīlassa puthuttaṃ vuttameva, itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha 『『puthujjanasādhāraṇe dhamme samatikkammā』』ti, tenassa madanimmadanādipariyāyena puthuttaṃ paridīpitaṃ hoti.
Evaṃ visayavasena paññāya mahattaṃ, puthuttaṃ dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvaṃ dassetuṃ 『『katamā hāsapaññā』』tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tasseva vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā ṭhapetvā indriyasaṃvaraṃ tassa visuṃ vuttattā anavasesasīlaṃ paripūreti. Pītisomanassasahagatā hi paññā abhirativasena ārammaṇe phullitavikasitā viya pavattati, na evaṃ upekkhāsahagatā. Puna sīlakkhandhanti ariyasīlakkhandhamāha. 『『Samādhikkhandha』』ntiādīsupi eseva nayo.
Sabbaṃ taṃ rūpaṃ aniccato khippaṃ javatīti yā rūpadhamme 『『aniccā』』ti sīghavegena pavattati, paṭipakkhadūrabhāvena pubbābhisaṅkhārassa sātisayattā indena vissaṭṭhavajiraṃ viya lakkhaṇaṃ avirajjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegasā paṭivijjhati, sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ 『『rūpa』』ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva bhijjanato khayasabhāvattā. Bhayaṭṭhenāti bhayānakabhāvato. Asārakaṭṭhenāti asārakabhāvato attasāravirahato, niccasārādivirahato ca. Tulayitvāti tulanabhūtāya vipassanāpaññāya tuletvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīrayitvā. Vibhāvayitvāti yāthāvato pakāsetvā paccakkhaṃ katvā. Vibhūtaṃ katvāti pākaṭaṃ katvā. Rūpanirodheti rūpakkhandhanirodhahetubhūte nibbāne ninnapoṇapabbhārabhāvena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ puna 『『rūpa』』ntiādi vuttaṃ. 『『Vuṭṭhānagāminivipassanāvasenā』』ti keci.
Ñāṇassa tikkhabhāvo nāma savisesaṃ paṭipakkhapahānena veditabboti. 『『Khippaṃ kilese chindatīti tikkhapaññā』』ti vatvā te pana kilese vibhāgena dassento 『『uppannaṃ kāmavitakka』』ntiādimāha. Tikkhapañño khippābhiñño hoti, paṭipadā cassa na calatīti āha 『『ekasmiṃ āsane cattāro ariyamaggā…pe… adhigatā hontī』』tiādi.
『『Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā, saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā』』ti yāthāvato dassanena saccappaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ 『『sabbasaṅkhāresu ubbegabahulo hotī』』tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhapavattasaṃvego. Uttāsabahuloti ñāṇuttāsavasena sabbasaṅkhāresu bahuso utrāsamānaso , etena ādīnavānupassanamāha. 『『Ukkaṇṭhanabahulo』』ti pana iminā nibbidānupassanamāha , 『『aratibahulo』』tiādinā tassā eva aparāparuppattiṃ. Bahimukhoti sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhikā, sā eva paññā nibbedhikapaññā. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā, uttānatthattā ca suviññeyyameva.
217.Pabbajitaṃ upāsitāti ettha yādisaṃ pabbajitaṃ upāsato paññāpaṭilābho hoti, taṃ dassetuṃ 『『paṇḍitaṃ pabbajita』』nti vuttaṃ. Upāsanañcettha upaṭṭhānavasena icchitaṃ, na upanisīdanamattenāti āha 『『payirupāsitā』』ti. Atthanti hitaṃ. Abbhantaraṃ karitvāti abbhantaragataṃ katvā. Tenāha 『『atthayutta』』nti. Bhāvanapuṃsakaniddeso cāyaṃ, hitūpasañhitaṃ katvāti attho. Antara-saddo vā cittapariyāyo 『『yassantarato na santi kopā』』tiādīsu (udā. 20) viya. Tasmā atthantaroti hitajjhāsayoti attho.
Paṭilābhatthāya gatenāti paṭilābhatthāya pavattena, paṭilābhasaṃvattaniyenāti attho. Uppāde ca nimitte ca chekāti uppādavidhimhi ceva nimittavidhimhi ca kusalā. Uppādanimittakovidatāsīsena cettha lakkhaṇakosallameva dasseti. Atha vā sesalakkhaṇānaṃ nibbattiyā buddhānaṃ, cakkavattīnañca uppādo anumīyati, yāni tehi laddhabbaānisaṃsāni nimittāni , tasmiṃ uppāde ca nimitte ca anuminanādivasena chekā nipuṇāti attho. Ñatvā passissatīti ñāṇena jānitvā passissati, na cakkhuviññāṇenāti adhippāyo.
Atthānusāsanīsūti atthānaṃ hitānaṃ anusāsanīsu. Yasmā anatthapaṭivajjanapubbikā sattānaṃ atthapaṭipatti, tasmā anatthopi paricchijja gahetabbo, jānitabbo cāti vuttaṃ 『『atthānatthaṃ pariggāhakāni ñāṇānī』』ti, yato 『『āyupāyakosallaṃ viya apāyakosallampi icchitabba』』nti vuttaṃ.
Suvaṇṇavaṇṇalakkhaṇavaṇṇanā
- Paṭisaṅkhānabalena kodhavinayena akkodhano, na bhāvanābalenāti dassetuṃ 『『na anāgāmimaggenā』』tiādi vuttaṃ. Evaṃ akkodhavasikattāti evaṃ maghamāṇavo viya na kodhavasaṃ gatattā. Nābhisajjīti kujjhanavaseneva na abhisajji. Yañhi kodhassa uppattiṭṭhānabhūte ārammaṇe upanāhassa paccayabhūtaṃ kujjhanavasena abhisajjanaṃ, taṃ idhādhippetaṃ, na lubbhanavasena. Tenāha 『『kuṭilakaṇṭako viyā』』tiādi. So hi yattha laggati, taṃ khobhento eva laggati. Tattha tatthāti tasmiṃ tasmiṃ mammaṭṭhāne. Mammanti phuṭṭhamattepi rujjanaṭṭhānaṃ. Pubbuppattikoti paṭhamuppanno. Tato balavataro byāpādo laddhāsevanatāya cittassa byāpajjanato. Tato balavatarāpatitthiyanāti sātisayaṃ laddhāsevanatāya tato byāpādāvatthāyapi balavatarā patitthiyanā paccatthikabhāvena thāmappattito.
Sukhumattharaṇādīti ādi-saddena paṇītabhojanīyādīnampi saṅgaho daṭṭhabbo bhojanadānassapi vaṇṇasampadānimittabhāvato. Tenāha bhagavā 『『bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ…pe… āyuṃ deti, vaṇṇaṃ detī』』ti (a. ni. 5.37) tathā ca vakkhati 『『āmisadānena vā』』ti.
- Ti adāsi. Devoti megho, pajjunno eva vā. Varataroti uttamataro. Pabbajjāya visadisāvatthādi bhāvato na pabbajjāti apabbajjā, gihibhāvo. Acchādenti kopīnaṃ paṭicchādenti etehīti acchādanāni, nivāsanāni, tesaṃ acchādanānañceva sesa vatthānañca kojavādi uttamapāvuraṇānañca. Vināsoti katassa kammassa avipaccitvā vināso.
Kosohitavatthaguyhalakkhaṇavaṇṇanā
220.Samānetāti sammadeva ānetā samāgametā. Rajje patiṭṭhitena sakkā kātuṃ bahubhatikasseva ijjhanato. Kattā nāma natthīti vajjaṃ paṭicchādentīti ānetvā sambandho, karonti vajjapaṭicchādanakammanti vā. Nanu vajjapaṭicchādanakammaṃ nāma sāvajjanti? Saccaṃ sāvajjaṃ saṃkiliṭṭhacittena paṭicchādentassa, idaṃ pana asaṃkiliṭṭhacittena parassa uppajjanakaanatthaṃ pariharaṇavasena pavattaṃ adhippetaṃ. 『『Ñātisaṅgahaṃ karontenā』』ti etena ñātatthacariyāvasena taṃ kammaṃ pavattatīti dasseti.
221.Amittatāpanāti amittānaṃ tapanasīlā, amittatāpanaṃ hotu vā mā vā evaṃsabhāvāti attho. Na hi cakkavattino puttānaṃ amittā nāma keci honti, ye te bhaveyyuṃ, cakkānubhāveneva sabbepi khattiyādayo anuvattakā tesaṃ bhavanti.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Parimaṇḍalādilakkhaṇavaṇṇanā
222.Samanti samānaṃ. Tena tena loke viññātaguṇena samaṃ samānaṃ jānāti, yato tattha paṭipajjanavidhināva itarasmiṃ paṭipajjati. Sayaṃ jānātīti aparaneyyo hutvā sayameva jānāti. Purisaṃ jānātīti vā 『『ayaṃ seṭṭho, ayaṃ majjhimo, ayaṃ nihīno』』ti taṃ taṃ purisaṃ yāthāvato jānāti. Purisavisesaṃ jānātīti tasmiṃ tasmiṃ purise vijjamānaṃ visesaṃ jānāti, yato tattha tattha anurūpadānapadānādipaṭipattiyā yuttapattakārī hoti. Tenāha 『『ayamidamarahatī』』tiādi.
Sampattipaṭilābhaṭṭhenāti diṭṭhadhammikādisampattīnaṃ paṭilābhāpanaṭṭhena. Samasaṅgahakammanti samaṃ jānitvā tadanurūpaṃ tassa tassa saṅgaṇhanakammaṃ.
223.Tulayitvāti tīrayitvā. Paṭivicinitvāti vīmaṃsitvā. Nipuṇayogato nipuṇā, ativiya nipuṇā atinipuṇā, sā pana tesaṃ nipuṇatā saṇhasukhumā paññāti āha 『『sukhumapaññā』』ti.
Sīhapubbaddhakāyādilakkhaṇavaṇṇanā
224.Khemakāmoti anupaddavakāmo. Kammassakatāñāṇaṃ sattānaṃ vaḍḍhiāvahaṃ sabbasampattividhāyakanti āha 『『paññāyāti kammassakatāpaññāyā』』ti.
Samantaparipūrānīti samantato sabbabhāgehi paripuṇṇāni. Tato eva ahīnāni anūnāni. Dhanādīhīti dhanadhaññādīhi.
225.Okappanasaddhā saddheyyavatthuṃ okkanditvā pakkhanditvā saddahanasaddhā. Sā eva pasādanīyavatthusmimpi abhippasīdanavasena pavattiyā pasādasaddhā.Pariyattisavanenāti sattānaṃ hitasukhāvahāya pariyattiyā savanena. Dhāraṇaparicayādīnaṃ taṃmūlakattā tathā vuttaṃ. Etesanti saddhādīnaṃ. Saha hānadhammenāti sahānadhammo, na sahānadhammoti asahānadhammo, tassa bhāvo asahānadhammatā, taṃ asahānadhammataṃ, aparihāniyasabhāvanti attho.
Rasaggasaggitālakkhaṇavaṇṇanā
226.Tilaphalamattampi bhojanaṃ. Sabbattha pharatīti sabbā rasāharaṇiyo anussarantaṃ sabhāvena sabbasmiṃ kāye pharati. Samā hutvā vahantīti avisamā ujukā hutvā pavattanti.
Ārogyakaraṇakammanti arogabhāvakaraṃ sattānaṃ aviheṭhanakammaṃ. Madhurādibhedaṃ rasaṃ gasati harati etehi, sayameva vā taṃ gasanti gilanti anto pavesentīti rasaggasā, rasaggasānaṃ aggā rasaggasaggā, te ettha santīti rasaggasaggī, tadeva lakkhaṇaṃ. Bhavati hi abhinnepi vatthusmiṃ taggatavisesāvabodhanatthaṃ bhinnaṃ viya katvā vohāro yathā 『『silāputtakassa sarīra』』nti . Rasaggasaggitāsaṅkhātaṃ vā lakkhaṇaṃ rasaggasaggilakkhaṇaṃ.
227.Vadha-saddo 『『attānaṃ vadhitvā vadhitvā rodatī』』tiādīsu (pāci. 879) bādhanatthopi hotīti tato visesanatthaṃ 『『māraṇavadhenā』』ti vuttaṃ, māraṇasaṅkhātena vadhenāti attho. Bādhanattho eva vā vadha-saddo, māraṇena, bādhanena cāti attho. Ubbādhanāyāti bandhanāgāre pakkhipitvā uddhaṃ uddhaṃ bādhanena. Tenāha 『『bandhanāgārappavesanenā』』ti.
Abhinīlanettādilakkhaṇavaṇṇanā
228.Visaṭanti kujjhanavasena vinisaṭaṃ katvā. Tenāha 『『kakkaṭako viyā』』tiādi. Visācīti virūpaṃ sācitakaṃ, vijimhanti attho. Tenāha 『『vaṅkakkhikoṭiyā』』ti , kuṭilaakkhikoṭipātenāti attho. Viceyya pekkhitāti ujukaṃ anoloketvā diṭṭhipātaṃ vicāretvā oloketvā. Tenāha 『『yo kujjhitvā』』tiādi. Paroti kujjhito. Na oloketi taṃ sammukhā gacchantaṃ kujjhitvā na oloketi, parammukhā. Viteyyāti virūpaṃ tiriyaṃ, viññūnaṃ olokanakkamaṃ vītikkamitvāti attho. Jimhaṃ anoloketvā ujukaṃ olokanaṃ nāma kuṭilabhāvakarānaṃ pāpadhammānaṃ abhājanaujukatacittatasseva hotīti āha 『『ujumano hutvā ujuṃ pekkhitā』』ti. Yathā ca ujuṃ pekkhitā hotīti ānetvā sambandho. Pasaṭanti ummīlanavasena sammadeva patthaṭaṃ. Vipulaṃ vitthatanti tasseva vevacanaṃ. Piyaṃ piyāyitabbaṃ dassanaṃ olokanaṃ etassāti piyadassano.
Kāṇoti akkhīni nimmīletvā pekkhanako. Kākakkhīti kekarakkho. Vaṅkakkhīti jimhapekkhanako. Āvilakkhīti ākuladiṭṭhipāto. Nīlapītalohitasetakāḷavaṇṇānaṃ vasena pañcavaṇṇo. Tattha pītalohitavaṇṇā setamaṇḍalagatarājivasena, nīlasetakāḷavaṇṇā pana taṃtaṃmaṇḍalavaseneva veditabbā. 『『Pasādoti pana tesaṃ vaṇṇānaṃ pasannākāraṃ sandhāya vutta』』nti keci. Pañcavaṇṇo pasādoti pana yathāvuttapañcavaṇṇaparivāro, tehi vā paṭimaṇḍito pasādoti attho. Nettasampattikarānīti 『『pañcavaṇṇapasādatā tirohitavidūragatadassanasamatthatā』』ti evamādi cakkhusampadāya kāraṇāni. Lakkhaṇasatthe yuttāti lakkhaṇasatthe āyuttā sukusalā.
Uṇhīsasīsalakkhaṇavaṇṇanā
230.Pubbaṅgamoti ettha pubbaṅgamatā nāma pamukhatā, jeṭṭhaseṭṭhakabhāvo bahujanassa anuvattanīyatāti āha 『『gaṇajeṭṭhako』』tiādi.
Pubbaṅgamatāti pubbaṅgamassa kammaṃ. Yassa hi kāyasucaritādikammassa vasena mahāpuriso bahujanassa pubbaṅgamo ahosi, tadassa kammaṃ 『『pubbaṅgamatā』』ti adhippetaṃ, na pubbaṅgamabhāvo. Tenāha 『『idha kammaṃ nāma pubbaṅgamatā』』ti. Pītipāmojjenaparipuṇṇasīsoti pītiyā, pāmojjena ca sampuṇṇapaññāsīso bahulaṃ somanassasahagatañāṇasampayuttacittasamaṅgī eva hutvā vicarati. Mahāpurisoti mahāpurisajātiko.
231.Bahujananti sāmiatthe upayogavacananti āha 『『bahujanassā』』ti. Paribhuñjanaṭṭhena paṭibhogo, upayogavatthu paṭibhogo, tassa hitāti paṭibhogiyā. Desakālaṃ ñatvā tadupakaraṇūpaṭṭhānādi veyyāvaccakarā sattā. Abhiharantīti byāharanti. Tassa tassa veyyāvaccassa paṭiharaṇato pavattanakaraṇato paṭihāro, veyyāvaccakaro, tassa bhāvo paṭihārakanti āha 『『veyyāvaccakarabhāva』』nti. Visavanaṃ visavo, kāmakāro vasitā, so etassa atthīti visavīti āha 『『ciṇṇavasī』』ti.
Ekekalomatādilakkhaṇavaṇṇanā
232.Upavattatīti anukūlabhāvaṃ upecca vattati. Tenāha 『『ajjhāsayaṃ anuvattatī』』ti.
Ekekalomalakkhaṇanti ekekasmiṃ lomakūpe ekekalomatālakkhaṇaṃ. Ekekehi lomehīti aññesaṃ sarīre ekekasmimpi lomakūpe anekānipi lomāni uṭṭhahanti, na tathāgatassa. Tehi puna paccekaṃ lomakūpesu ekekeheva uppannehi kuṇḍalāvattehi padakkhiṇāvattakajātehi nicitaṃ viya sarīraṃ hotīti vuttaṃ 『『ekekalomūpacitaṅgavā』』ti.
Cattālīsādilakkhaṇavaṇṇanā
234.Abhinditabbaparisoti parehi kenaci saṅgahena saṅgahetvā, yuttikāraṇaṃ dassetvā vā na bhinditabbapariso.
Apisuṇavācāyāti upayogatthe sāmivacanaṃ, pesuññassa paṭipakkhabhūtaṃ kusalakammaṃ. Pisuṇā vācā etassāti pisuṇavāco, tassa pisuṇavācassa puggalassa. Aparipuṇṇāti cattārīsato ūnabhāvena na paripuṇṇā. Viraḷāti savivarā.
Pahūtajivhādilakkhaṇavaṇṇanā
236.Ādeyyavācoti ādaragāravavasena ādātabbavacano. 『『Evameta』』nti gahetabbavacano sirasā sampaṭicchitasāsano.
Baddhajivhāti yathā sukhena parivattati, evaṃ sirādīhi palibuddhajivhā. Gūḷhajivhāti rasabahalatāya gūḷhagaṇḍasadisajivhā. Dvijivhāti agge kappabhāvena dvidhābhūtajivhā. Mammanāti apparippuṭatalāpā. Kharapharusakakkasādivasena saddo bhijjati bhinnakāro hoti. Vicchinditvā pavattassaratāya chinnassarā vā. Anekākāratāya bhinnassarā vā. Kākassa viya amanuññassaratāya kākassarā vā. Madhuroti iṭṭhe, kammaphalena vatthuno suvisuddhattā. Pemanīyoti pītisañjanano, piyāyitabbo vā.
237.Akkosayuttattāti akkosupasañhitattā akkosavatthusahitattā. Ābādhakarinti ghaṭṭanavasena paresaṃ pīḷāvahaṃ. Bahuno janassa avamaddanato, pamaddābhāvakaraṇato vā bahujanappamaddanaṃ. Abāḷhanti vā ettha a-kāro vuddhiattho 『『asekkhā dhammā』』tiādīsu (dha. sa. tikamātikā 11) viya, tasmā ativiya bāḷhaṃ pharusaṃ giranti evamettha attho veditabbo. Na bhaṇīti cettha 『『na abhaṇi na bhaṇī』』ti saralopena niddeso. Susaṃhitanti suṭṭhu saṃhitaṃ. Kena pana suṭṭhu saṃhitaṃ? 『『Madhura』』nti anantarameva vuttattā madhuratāyāti viññāyati, kā panassa madhuratāti āha 『『suṭṭhu pemasaṃhita』』nti. Upayogaputhuttavisayo yaṃ vācā-saddoti āha 『『vācāyo』』ti, sā cassā upayogaputhuttavisayatā 『『hadayagāminiyo』』ti padena samānādhikaraṇatāya daṭṭhabbā. 『『Kaṇṇasukha』』nti pāṭhe bhāvanapuṃsakaniddesoyanti dassetuṃ 『『yathā』』tiādi vuttaṃ. Vedayathāti kālavipallāsenāyaṃ niddesoti āha 『『vedayitthā』』ti. Brahmassaratanti seṭṭhassarataṃ, brahmuno sarasadisassarataṃ vā. Bahūnaṃ bahunti bahūnaṃ janānaṃ bahuṃ subhaṇitanti yojanā.
Sīhahanulakkhaṇavaṇṇanā
238.Appadhaṃsikoti appadhaṃsiyo. Ya-kārassa hi ka-kāraṃ katvā ayaṃ niddeso yathā 『『niyyānikā dhammā』』ti (dha. sa. dukamātikā 97) guṇatoti attanā adhigataguṇato. Ṭhānatoti yathāṭhitaṭṭhānantarato.
Palāpakathāyāti samphappalāpakathāya. Antopaviṭṭhahanukā ekato, ubhato vā saṃkucitavisukā. Vaṅkahanukā ekapassena kuṭilavisukā. Pabbhārahanukā purato olambamānavisukā.
239.Vikiṇṇavacanā nāma samphappalāpino, tappaṭikkhepena avikiṇṇavacanā mahābodhisattā. Vācā eva tadatthādhigamupāyatāya 『『byāppatho』』ti vuttāti āha 『『avikiṇṇa…pe… vacanapatho assā』』ti. 『『Dvīhi dvīhī』』ti nayidaṃ āmeḍitavacanaṃ asamānādhikaraṇato, atha kho dvīhi diguṇatādassananti āha 『『dvīhi dvīhīti catūhī』』ti. Tasmā 『『dvidugamā』』ti catugamā vuttāti āha 『『catuppadāna』』nti. Tathāsabhāvoti yathāssa vuttanayena kenaci appadhaṃsiyatā hoti guṇehi, tathāsabhāvo.
Samadantādilakkhaṇavaṇṇanā
- Visuddhasīlācāratāya parisuddhā samantato sabbathā vā suddhā puggalā parivārā etassāti parisuddhaparivāro.
241.Pahāsīti tadaṅgavasena, vikkhambhanavasena ca pariccaji. Tidivaṃ tāvatiṃsabhavanaṃ puraṃ nagaraṃ etesanti tidivapurā, tāvatiṃsadevā, tesaṃ varo tidivapuravaro, indo. Tena tidivapuravarena. Tenāha 『『sakkenā』』ti. Lapanti kathenti etenāti lapanaṃ, mukhanti āha 『『lapanajanti mukhaja』』nti. Suṭṭhu dhavalatāya sukkā, īsakampi asaṃkiliṭṭhatāya suci. Sundarasaṇṭhānatāya suṭṭhu bhāvanato, vipassanato ca sobhanā. Kāmaṃ janānaṃ manussānaṃ nivāsanaṭṭhānādibhāvena patiṭṭhābhūto desaviseso 『『janapado』』ti vuccati, idha pana saparivāracatumahādīpasaññito sabbo padeso tathā vuttoti āha 『『cakkavāḷaparicchinno janapado』』ti. Nanu ca yathāvutto padeso samuddaparicchinno, na cakkavāḷapabbataparicchinnoti? So padeso cakkavāḷaparicchinnopi hotīti tathā vuttaṃ . Ye vā samuddanissitā, cakkavāḷapādanissitā ca sattā, tesaṃ te te padesā patiṭṭhāti tepi saṅgaṇhanto 『『cakkavāḷaparicchinno』』ti avoca. Cakkavāḷaparicchinnoti ca cakkavāḷena paricchinnoti evamettha attho daṭṭhabbo. Tassāti tassa cakkavattino. Puna tassāti tassa janapadassa. Bahujana sukhanti ettha paccattabahuvacanalopena bahujanaggahaṇanti āha 『『bahujanā』』ti. Yathā pana te hitasukhaṃ caranti, taṃ vidhiṃ dassetuṃ 『『samānasukhadukkhā hutvā』』ti vuttaṃ. Vigatapāpoti sabbaso samucchindanena viniddhutapāpadhammo. Daratho vuccati kāyiko, cetasiko ca pariḷāho. Tattha cetasikapariḷāho 『『vigatapāpo』』ti imināva vuttoti āha 『『vigatakāyikadarathakilamatho』』ti. Rāgādayo yasmiṃ santāne uppannā, tassa malīnabhāvakaraṇena malā. Kacavarabhāvena khilā. Sattānaṃ mahānatthakarattā visesato doso kalīti vuttaṃ 『『dosakalīnañcā』』ti. Panūdehīti samucchindanavasena sasantānato nīhārakehi, pajahanakehīti attho. Sesaṃ suviññeyyameva.
Ettha ca yasmā sabbesampi lakkhaṇānaṃ mahāpurisasantānagatapuññasambhārahetukabhāvena sabbaṃyeva taṃ puññakammaṃ sabbassa lakkhaṇassa kāraṇaṃ visiṭṭharūpattā phalassa. Na hi abhinnarūpakāraṇaṃ bhinnasabhāvassa phalassa paccayo bhavituṃ sakkoti, tasmā yassa yassa lakkhaṇassa yaṃ yaṃ puññakammaṃ visesakāraṇaṃ, taṃ taṃ vibhāgena dassentī ayaṃ desanā pavattā. Tattha yathā yādisaṃ kāyasucaritādipuññakammaṃ suppatiṭṭhitapādatāya kāraṇaṃ vuttaṃ, tādisameva 『『uṇhīsasīsatāya』』 kāraṇanti na sakkā vattuṃ daḷhasamādānatāvisiṭṭhassa tassa suppatiṭṭhitapādatāya kāraṇabhāvena vuttattā, itarassa ca pubbaṅgamatāvisiṭṭhassa vuttattā, evaṃ yādisaṃ āyatapaṇhitāya kāraṇaṃ, na tādisameva dīghaṅgulitāya, brahmujugattatāya ca kāraṇaṃ visiṭṭharūpattā phalassa. Na hi abhinnarūpakāraṇaṃ bhinnasabhāvassa phalassa paccayo bhavituṃ sakkoti. Tattha yathā ekeneva kammunā cakkhādinānindriyuppattiyaṃ avatthābhedato, sāmatthiyabhedato vā kammabhedo icchitabbo. Na hi yadavatthaṃ kammaṃ cakkhussa kāraṇaṃ, tadavatthameva sotādīnaṃ kāraṇaṃ hoti abhinnasāmatthiyaṃ vā, tasmā pañcāyatanikattabhāvapatthanābhūtā purimanipphannā kāmataṇhā paccayavasena visiṭṭhasabhāvā kammassa visiṭṭhasabhāvaphalanibbattanasamatthatāsādhanavasena paccayo hotīti ekampi anekavidhaphalanibbattanasamatthatāvasena anekarūpataṃ āpannaṃ viya hoti, evamidhāpi 『『ekampi pāṇātipātā veramaṇivasena pavattaṃ kusalakammaṃ āyatapaṇhitādīnaṃ tiṇṇampi lakkhaṇānaṃ nibbattakaṃ hotī』』ti vuccamānepi na koci virodho. Tena vuttaṃ 『『so tassa kammassa katattā…pe… imāni tīṇi mahāpurisalakkhaṇāni paṭilabhatī』』ti nānākammunā pana tesaṃ nibbattiyaṃ vattabbameva natthi, pāḷiyaṃ pana 『『tassa kammassā』』ti ekavacananiddeso sāmaññavasenāti daṭṭhabbo. Evañca katvā satapuññalakkhaṇavacanaṃ samatthitaṃ hoti. 『『Imāni dve mahāpurisalakkhaṇāni paṭilabhatī』』tiādīsupi eseva nayoti.
Lakkhaṇasuttavaṇṇanāya līnatthappakāsanā.
- Siṅgālasuttavaṇṇanā
Nidānavaṇṇanā
- Pākārena parikkhittanti padaṃ ānetvā sambandho. Gopuraṭṭālakayuttanti dvārapāsādena ceva tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ. Veḷūhi parikkhittattā, abbhantare pupphūpagaphalūpagarukkhasañchannattā ca nīlobhāsaṃ. Chāyūdakasampattiyā, bhūmibhāgasampattiyā ca manoramaṃ.
Kāḷakavesenāti kalandakarūpena. Nivāpanti bhojanaṃ. Tanti uyyānaṃ.
『『Kho panā』』ti vacanālaṅkāramattametanti tena samayenāti atthavacanaṃ yuttaṃ. Gahapati mahāsāloti gahapatibhūto mahāsāro, ra-kārassa la-kāraṃ katvā ayaṃ niddeso. Vibhavasampattiyā mahāsārappatto kuṭumbiko. 『『Putto panassa assaddho』』tiādi aṭṭhuppattiko yaṃ suttanikkhepoti taṃ aṭṭhuppattiṃ dassetuṃ āraddhaṃ. Kammaphalasaddhāya abhāvena assaddho. Ratanattaye pasādābhāvena appasanno. Evamāhāti evaṃ idāni vuccamānākārena vadati.
Yāvajīvaṃ anussaraṇīyā hoti hitesitāya vuttā pacchimā vācāti adhippāyena. Puthudisāti visuṃ visuṃ disā, tā pana anekāti āha 『『bahudisā』』ti.
243.『『Na tāva paviṭṭho』』tiādīsu vattabbaṃ heṭṭhā vuttameva. Na idānevāti na imāya eva velāya. Kiṃ carahīti āha 『『paccūsasamayepī』』tiādi. Gihivinayanti gihīnaṃ gahaṭṭhānaṃ vinayatantibhūtaṃ 『『gihinā evaṃ vattitabba』』nti gahaṭṭhācārassa gahaṭṭhavattassa anavasesato imasmiṃ sutte savisesaṃ katvā vuttattā. Tathevāti yathā buddhacakkhunā diṭṭhaṃ, tatheva passi. Namassati vattavasena kattabbanti gahetvā ṭhitattā.
Chadisādivaṇṇanā
244.Vacanaṃ sutvāva cintesi buddhānubhāvena attasammāpaṇidhānanimittena puññabalena ca codiyamāno. Na kira tā etāti tā cha disā etā idāni mayā namassiyamānā puratthimādikā na honti kirāti. Nipātamattanti anatthakabhāvaṃ tassa vadati. Pucchāpadanti pucchāvacanaṃ.
Bhagavā gahapatiputtena namassitabbā cha disā pucchito desanākusalatāya ādito eva tā akathetvā tassa tāva paṭipattiyā naṃ bhājanabhūtaṃ kātuṃ vajjanīyavajjanatthañceva sevitabbasevanatthañca ovādaṃ dento 『『yato kho gahapatiputtā』』tiādinā desanaṃ ārabhi. Tattha kammakilesāti kammabhūtā saṃkilesā. Kilissantīti kiliṭṭhā malīnā viya ṭhitā, upatāpitā ca hontīti attho. Tasmāti kilissananimittattā. Yadipi surāpānaṃ pañcaverabhāvena upāsakehi parivajjanīyaṃ, tassa pana apāyamukhabhāvena parato vattukāmatāya pāṇātipātādike eva sandhāya 『『cattāro』』ti vuttaṃ, na 『『pañcā』』ti. 『『Visuṃ akammapathabhāvato cā』』ti apare. 『『Surāpānampi 『surāmerayapānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanika』ntiādi (a. ni. 8.40) vacanato visuṃ kammapathabhāvena āgataṃ. Tathā hi taṃ duccaritakammaṃ hutvā duggatigāmipiṭṭhivattakabhāvena niyata』』nti keci, tesaṃ matena ekādasa kammapathā siyuṃ . Tasmā yathāvuttesveva kammapathesu upakārakattasabhāgattavasena anuppaveso daṭṭhabboti 『『visuṃ akammapathabhāvato cā』』ti suvuttametaṃ. Surāpānassa bhogāpāyamukhabhāvena vattukāmatāya 『『cattāro』』 tveva avoca. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, hetūti āha 『『ṭhānehīti kāraṇehī』』ti. Apenti apagacchanti, apeti vā etehīti apāyā, apāyānaṃ, apāyā eva vā mukhāni dvārānīti apāyamukhāni. Vināsamukhānīti etthāpi eseva nayo.
Kiñcāpi 『『ariyasāvakassā』』ti pubbe sādhāraṇato vuttaṃ, visesato pana paṭhamāya bhūmiyaṃ ṭhitasseva vakkhamānanayo yujjatīti 『『soti so sotāpanno』』ti vuttaṃ. Pāpaka-saddo nihīnapariyāyoti 『『lāmakehī』』ti vuttaṃ. Apāyadukkhaṃ, vaṭṭadukkhañca pāpentīti vā pāpakā, tehi pāpakehi. Cha disā paṭicchādentoti tena tena bhāgena dissantīti 『『disā』』ti saññite cha bhāge satte yathā tehi saddhiṃ attano chiddaṃ na hoti, evaṃ paṭicchādento paṭisandhārento. Vijinanatthāyāti abhibhavanatthāya. Yo hi diṭṭhadhammikaṃ, samparāyikañca anatthaṃ parivajjanavasena abhibhavati, tato eva tadubhayatthaṃ sampādeti, so ubhayalokavijayāya paṭipanno nāma hoti paccatthikaniggaṇhanato, sakatthasampādanato ca. Tenāha 『『ayañceva loko』』tiādi. Pāṇātipātādīni pañca verāni verappasavanato. Āraddho hotīti saṃsādhito hoti, tayidaṃ saṃsādhanaṃ kittisaddena idha sattānaṃ cittatosanena , verābhāvāpādanena ca hotīti āha 『『paritosito ceva nipphādito cā』』ti. Puna pañca verānīti pañca veraphalāni uttarapadalopena.
Katamassāti katame assa. Kilesasampayuttattā kilesoti taṃyogato taṃsadisaṃ vadati yathā 『『pītisukhaṃ paṭhamaṃ jhānaṃ, (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123; 5.28; pārā. 11; dha. sa. 499; vibha. 508) nīlaṃ vattha』』nti ca. Sampayuttatā cettha tadekaṭṭhatāya veditabbā, na ekuppādāditāya. Evañca katvā pāṇātipātakammassa diṭṭhimānalobhādīhipi kiliṭṭhatā siddhā hoti, micchācārassa dosādīhi kiliṭṭhatā. Tenāha 『『saṃkilesoyevā』』tiādi. Pubbe vuttaatthavasena pana sammukhenapi nesaṃ kilesapariyāyo labbhateva. Etadatthaparidīpakamevāti yo 『『pāṇātipāto kho』』tiādinā vutto, etassa atthassa paridīpakameva. Yadi evaṃ kasmā puna vuttanti āha 『『gāthābandha』』nti, tassa atthassa sukhaggahaṇatthaṃ bhagavā gāthābandhaṃ avocāti adhippāyo.
Catuṭhānādivaṇṇanā
- 『『Pāpakammaṃ karotī』』ti kasmā ayaṃ uddesaniddeso pavattoti antolīnacodanaṃ sandhāya 『『idaṃ bhagavā』』tiādi vuttaṃ. Sukkapakkhavasena hi uddeso kato, kaṇhapakkhavasena ca niddeso āraddho. Kāraketi pāpakammassa kārake. Akārako pākaṭo hoti yathā paṭipajjanto pāpaṃ karoti nāma, tathā appaṭipajjanato. Saṃkilesadhammavivajjanapubbakaṃ vodānadhammapaṭipattiācikkhanaṃ idha desanākosallaṃ. Paṭhamataraṃ kārakaṃ dassento āha yathā 『『vāmaṃ muñca dakkhiṇaṃ gaṇhā』』ti (dha. sa. aṭṭha. 498) tathā hi bhagavā aṭṭhatiṃsa maṅgalāni dassento 『『asevanā ca bālāna』』nti (khu. pā. 5.3; su. ni. 262) vatvā 『『paṇḍitānañca sevanā』』ti (khu. pā. 5.3; su. ni. 262) avoca. Chandāgatinti ettha sandhivasena saralopoti dassento āha 『『chandena pemena agati』』nti. Chandāti hetumhi nissakkavacananti āha 『『chandenā』』ti. Chanda-saddo cettha taṇhāpariyāyo, na kusalacchandādipariyāyoti āha 『『pemenā』』ti. Parapadesūti 『『dosāgatiṃ gacchanto』』tiādīsu vākyesu. 『『Eseva nayo』』ti iminā 『『dosena kopenā』』ti evamādi atthavacanaṃ atidisati. Mittoti daḷhamitto, sambhattoti attho. Sandiṭṭhoti diṭṭhamattasahāyo. Pakativeravasenāti pakatiyā uppannaveravasena, cirakālānubandhavirodhavasenāti attho. Tenevāha 『『taṅkhaṇuppannakodhavasena vā』』ti. Yaṃ vā taṃ vā ayuttaṃ akāraṇaṃ vatvā. Visame corādike, visamāni vā kāyaduccaritādīni samādāya vattanena nissito visamanissito.
Chandāgatiādīni na gacchati maggeneva catunnampi agatigamanānaṃ pahīnattā, agatigamanānīti ca tathāpavattā apāyagamanīyā akusalacittuppādā veditabbā agati gacchati etehīti.
Yassati tena kittīyatīti yaso, thutighoso. Yassati tena purecarānucarabhāvena parivārīyatīti yaso, parivāroti āha 『『kittiyasopi parivārayasopī』』ti. Parihāyatīti pubbe yo ca yāvatake labbhati, tato parito hāyati parikkhayaṃ gacchati.
Chaapāyamukhādivaṇṇanā
- Pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati, ye 『『surāmodakā』』 tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā. Madhukatālanāḷikerādipuppharaso cirapārivāsiko pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso cirapārivāsiko sambhārasaṃyutto. Taṃ sabbampīti taṃ sabbaṃ dasavidhampi. Madakaraṇavasenamajjaṃ pivantaṃ madayatīti katvā. Surāmerayamajje pamādaṭṭhānaṃ surāmerayamajjapamādaṭṭhānaṃ. Anu anu yogoti punappunaṃ taṃsamaṅgitā. Tenāha 『『punappunaṃ karaṇa』』nti, aparāparaṃ pavattananti attho. Uppannā ceva bhogā parihāyanti pānabyasanena byasanakaraṇato. Anuppannā ca nuppajjanti pamattassa kammantesu ñāyakaraṇābhāvato. Bhogānanti bhuñjitabbaṭṭhena 『『bhogā』』ti laddhanāmānaṃ kāmaguṇānaṃ. Apāyamukha-saddassa attho heṭṭhā vutto eva. Avelāyāti ayuttavelāya. Yadā vicarato attharakkhādayo na honti. Visikhāsu cariyāti racchāsu vicaraṇaṃ.
Samajjā vuccati maho, yattha naccānipi payojīyanti, tesaṃ dassanādiatthaṃ tattha abhirativasena caraṇaṃ upagamanaṃ samajjābhicaraṇaṃ. Naccādidassanavasenāti naccādīnaṃ dassanādivasenāti ādisaddalopo daṭṭhabbo, dassanena vā savanampi gahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcaviññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasambhavato 『『dassanavasena』』 icceva vuttaṃ. Idha cittālasiyatā akāraṇanti 『『kāyālasiyatā』』ti vuttaṃ. Yuttappayuttatāti tappasutatā atirekataratāya.
Surāmerayassa chaādīnavādivaṇṇanā
- Sayaṃ daṭṭhabbanti sandiṭṭhaṃ. Sandiṭṭhameva sandiṭṭhikaṃ, dhanajānisaddāpekkhāya pana itthiliṅgavasena niddeso, diṭṭhadhammikāti ayamettha atthoti āha 『『idhalokabhāvinī』』ti. Samaṃ, sammā passitabbāti vā sandiṭṭhikā, pānasamakālabhāvinīti attho. Kalahappavaḍḍhanī mittassa kalahe anādīnavadassibhāvato. Khettaṃ uppattiṭṭhānabhāvato. Āyatananti vā kāraṇaṃ, ākaro vāti attho. Paraloke akittiṃ pāpuṇanti akittisaṃvattaniyassa kammassa pasavanato. Kopīnaṃ vā pākaṭabhāvena akattabbarahassakammaṃ. Surāmadamattā ca pubbe attanā kataṃ tādisaṃ kammaṃ amattakāle chādentā vicaritvā mattakāle paccatthikānampi vivaranti pākaṭaṃ karonti, tena tesaṃ sā surā tassa kopīnassa nidaṃsanato 『『kopīnanidaṃsanī』』ti vuccatīti evamettha attho daṭṭhabbo. Kammassakatāpaññanti nidassanamattaṃ daṭṭhabbaṃ. 『『Yaṃ kiñci lokiyaṃ paññaṃ dubbalaṃ karotiyevā』』ti hi sakkā viññātuṃ. Tathā hi byatirekamukhena tamatthaṃ patiṭṭhapetuṃ 『『maggapaññaṃ panā』』tiādi vuttaṃ. 『『Antomukhameva na pavisatī』』ti iminā surāya maggapaññādubbalakaraṇassa durasamussāritabhāvamāha . Nanu cevaṃ surāya tassā paññāya dubbalīkaraṇe sāmatthiyavighāto acodito hoti ariyānaṃ anuppayogasseva coditattāti? Nayidaṃ evaṃ upayogopi nāma sadā tesaṃ natthi, kuto kiccakaraṇanti imassa atthassa vuttattā. Atha pana aṭṭhānaparikappavasenassā kadāci siyā upayogo, tathāpi so tassā dubbaliyaṃ īsakampi kātuṃ nālameva sammadeva paṭipakkhadūrībhāvena suppatiṭṭhitabhāvato. Tenāha 『『maggapaññaṃ pana dubbalaṃ kātuṃ na sakkotī』』ti. Maggasīsena cettha ariyānaṃ sabbassāpi lokiyalokuttarāya paññāya dubbalabhāvāpādāne asamatthatā dassitāti daṭṭhabbaṃ. Pajjati etena phalanti padaṃ, kāraṇaṃ.
249.Attāpissa akālacārissa agutto sarasato arakkhito upakkamatopi parivajjanīyānaṃ aparivajjanato. Tenāha 『『avelāya caranto hī』』tiādi. Kaṇṭakādīnipīti pi-saddena sobbhādike saṅgaṇhāti. Verinopīti pi-saddena corādikā saṅgayhanti. Puttadārāti ettha puttaggahaṇena puttīpi gahitāti āha 『『puttadhītaro』』ti. Bahi patthananti kāmapatthanāvasena antogehassitato nibaddhavatthuto bahiddhā patthanaṃ katvā. Aññehi katapāpakammesūti parehi katāsu pāpakiriyāsu. Saṅkitabbo hoti akāle tattha tattha caraṇato. Ruhati yasmiṃ padese corikā pavattā, tattha parehi diṭṭhattā. Vattuṃ na sakkāti 『『ettakaṃ dukkhaṃ, ettakaṃ domanassa』』nti paricchinditvā vattuṃ na sakkā. Taṃ sabbampi vikālacārimhi puggale āharitabbaṃ tassa upari pakkhipitabbaṃ hoti. Kathaṃ? Aññasmiṃ puggale tathārūpe āsaṅkitabbe asati. Itīti evaṃ. Soti vikālacārī. Purakkhato purato attano upari āsaṅkante katvā carati.
250.Naṭanāṭakādinaccanti naṭehi nāṭakehi naccitabbanāṭakādinaccavidhi. Ādi-saddena avasiṭṭhaṃ sabbaṃ saṅgaṇhāti. 『『Tattha gantabbaṃ hotī』』ti vatvā tatthassa gamanena yathā anuppannānaṃ bhogānaṃ anuppādo, uppannānañca vināso hoti, taṃ dassetuṃ 『『tassā』』tiādi vuttaṃ. Gītanti saragataṃ, pakaraṇagataṃ , tāḷagataṃ, apadhānagatanti gandhabbasatthavihitaṃ aññampi sabbaṃ gītaṃ veditabbaṃ. Vāditanti vīṇāveṇumudiṅgādivādanaṃ. Akkhānanti bhāratayuddhasītāharaṇādiakkhānaṃ. Pāṇissaranti kaṃsatāḷaṃ, 『『pāṇitāḷa』』ntipi vadanti. Kumbhathūnanti caturassaambaṇakatāḷaṃ. 『『Kuṭabherisaddo』』ti keci. 『『Eseva nayo』』ti iminā 『『kasmiṃ ṭhāne』』tiādinā nacce vuttamatthaṃ gītādīsu atidisati.
251.Jayanti jūtaṃ jinanto. Veranti jitena kīḷakapurisena jayanimittaṃ attano upari veraṃ virodhaṃ pasavati uppādeti. Tañhissa verapasavanaṃ dassetuṃ 『『jitaṃ mayā』』tiādi vuttaṃ. Jinoti jūtaparājayāpannāya dhanajāniyā jino. Tenāha 『『aññena jito samāno』』tiādi. Vittaṃ anusocatīti taṃ jinaṃ vittaṃ uddissa anutthunati. Vinicchayaṭṭhāneti yasmiṃ kismiñci aṭṭavinicchayaṭṭhāne. Sakkhipuṭṭhassāti sakkhibhāvena puṭṭhassa. Akkhasoṇḍoti akkhadhutto. Jūtakaroti jūtapamādaṭṭhānānuyutto. Tvampi nāma kulaputtoti kulaputto nāma tvaṃ, na mayaṃ tayi kolaputtiyaṃ idāni passāmāti adhippāyo. Chinnabhinnakoti chinnabhinnahirottappo, ahiriko anottappīti attho. Tassa kāraṇāti tassa atthāya.
Anicchitoti na icchito. Positabbā bhavissati jūtaparājayena sabbakālaṃ rittatucchabhāvato.
Pāpamittatāya chaādīnavādivaṇṇanā
252.Akkhadhuttāti akkhesu dhuttā, akkhanimittaṃ atthavināsakā. Itthisoṇḍāti itthīsu soṇḍā, itthisambhoganimittaṃ ātappanakā. Tathā bhattasoṇḍādayo veditabbā. Pipāsāti uparūpari surāpipāsā. Tenāha 『『pānasoṇḍā』』ti. Nekatikādayo heṭṭhā vuttā eva. Mettiuppattiṭṭhānatāya mittā honti. Tasmāti pāpamittatāya.
253.Kammantanti kammaṃ, yathā suttaṃyeva suttanto, evaṃ kammaṃyeva kammanto, taṃ kātuṃ gacchāmāti vutto. Kammaṃ vā anto niṭṭhānaṃ gacchati etthāti kammanto, kammakaraṇaṭṭhānaṃ, taṃ gacchāmāti vutto.
Pannasakhāti suraṃ pātuṃ panne paṭipajjante eva sakhāti pannasakhā. Tenāha 『『ayamevattho』』ti. 『『Sammiyasammiyo』』ti vacanamettha atthīti sammiyasammiyo. Tenāha 『『sammasammāti vadanto』』ti. Sahāyo hotīti sahāyo viya hoti. Otārameva gavesatīti randhameva pariyesati anatthamassa kātukāmo. Verappasavoti parehi attani verassa pasavanaṃ anupavattanaṃ. Tenāha 『『verabahulatā』』ti. Paresaṃ kariyamāno anattho ettha atthīti anattho, tabbhāvo anatthatāti āha 『『anatthakāritā』』ti. Yo hi paresaṃ anatthaṃ karoti, so atthato attano anatthakāro nāma, tasmā anatthatāti ubhayānatthakāritā. Ariyo vuccati satto, kucchito ariyo kadariyo. Yassa dhammassa vasena so 『『kadariyo』』ti vuccati, so dhammo kadariyatā, macchariyaṃ. Taṃ pana dubbisajjanīyabhāve ṭhitaṃ sandhāyāha 『『suṭṭhu kadariyatā thaddhamacchariyabhā』』voti. Avipaṇṇasabhāvato uṭṭhātuṃ asakkonto ca iṇaṃ gaṇhanto saṃsīdantova iṇaṃ vigāhati nāma. Sūriye anuggate eva kammante anārabhanto rattiṃ anuṭṭhānasīlo.
Atthāti dhanāni. Atikkamantīti apagacchanti. Atha vā atthāti kiccāni. Atikkamantīti atikkantakālāni honti, tesaṃ atikkamopi atthato dhanānameva atikkamo. Iminā kathāmaggenāti iminā 『『yato kho gahapatiputtā』』tiādi (dī. ni. 3.244) nayappavattena kathāsaṅkhātena hitādhigamūpāyena. Ettakaṃ kammanti cattāro kammakilesā, cattāri agatigamanāni, cha bhogānaṃ apāyamukhānīti evaṃ vuttaṃ cuddasavidhaṃ pāpakammaṃ.
Mittapatirūpakavaṇṇanā
254.Anatthoti 『『bhogajāni, āyasakyaṃ, parisamajjhe maṅkubhāvo, sammūḷhamaraṇa』』nti evaṃ ādiko diṭṭhadhammiko 『『duggatiparikileso, sugatiyañca appāyukatā, bahvābādhatā, atidaliddatā, appannapānatā』』ti evaṃ ādiko ca anattho uppajjati. Yāni kānici bhayānīti attānuvādabhayaparānuvādabhayadaṇḍabhayādīni loke labbhamānāni yāni kānici bhayāni. Upaddavāti antarāyā. Upasaggāti sarīrena saṃsaṭṭhāni viya uparūpari uppajjanakāni byasanāni. Aññadatthūti ekantenāti etasmiṃ atthe nipāto 『『aññadatthudaso』』tiādīsu (dī. ni. 1.42) viyāti vuttaṃ 『『ekaṃsenā』』ti. Yaṃ kiñci gahaṇayogyaṃ haratiyeva gaṇhātiyeva. Vācā eva paramā etassa kammanti vacīparamo. Tenāha 『『vacanamattenevā』』tiādi. Anuppiyanti takkanaṃ, yaṃ vā 『『rucī』』ti vuccati yehi surāpānādīhi bhogā apenti vigacchanti, tesu tesaṃ apāyesu byasanahetūsu sahāyo hoti.
255.Hārakoyeva hoti, na dāyako, tamassa ekaṃsato hārakabhāvaṃ dassetuṃ 『『sahāyassā』』tiādi vuttaṃ. Yaṃ kiñci appakanti pupphaphalādi yaṃ kiñci parittaṃ vatthuṃ datvā, bahuṃ pattheti bahuṃ mahagghaṃ vatthayugādiṃ paccāsīsati. Dāso viya hutvā mittassa taṃ taṃ kiccaṃ karonto kathaṃ amitto nāma jātoti āha 『『aya』』ntiādi. Yassa kiccaṃ karoti anatthaparihāratthaṃ, attano mittabhāvadassanatthañca, taṃ sevati. Atthakāraṇāti vaḍḍhinimittaṃ, ayametesaṃ bhedo.
256.Pareti paradivase. Na āgato sīti āgato nāhosi. Khīṇanti tādisassa, asukassa ca dinnattā. Sassasaṅgaheti sassato kātabbadhaññasaṅgahe kate.
- 『『Dānādīsu yaṃ kiñci karomā』』ti vutte 『『sādhu samma karomā』』ti anujānātīti imamatthaṃ 『『kalyāṇepi eseva nayo』』ti atidisati. Nanu evaṃ anujānanto ayaṃ mitto eva, na amitto mittapatirūpakoti? Anuppiyabhāṇīdassanamattametaṃ. Sahāyena vā desakālaṃ, tasmiṃ vā kate uppajjanakavirodhādiṃ asallakkhetvā 『『karomā』』ti vutte yo taṃ jānanto eva 『『sādhu samma karomā』』ti anuppiyaṃ bhaṇati, taṃ sandhāya vuttaṃ 『『kalyāṇaṃ pissa anujānātī』』ti. Tena vuttaṃ 『『kalyāṇepi eseva nayo』』ti.
259.Mittapatirūpakā ete mittāti evaṃ jānitvā.
Suhadamittavaṇṇanā
260.Sundarahadayāti pemassa atthivasena bhaddacittā.
261.Pamattaṃ rakkhatīti ettha pamādavasena kiñci ayutte kate tādise kāle rakkhaṇaṃ 『『bhītassa saraṇaṃ hotī』』ti imināva taṃ gahitanti tato aññameva pamattassa rakkhaṇavidhiṃ dassetuṃ 『『majjaṃ pivitvā』』tiādi vuttaṃ. Gehe ārakkhaṃ asaṃvihitassa bahigamanampi pamādapakkhikamevāti 『『sahāyo bahigato vā hotī』』ti vuttaṃ. Bhayaṃ harantoti bhayaṃ paṭibāhanto. Bhogahetutāya phalūpacārena dhanaṃ 『『bhoga』』nti vadati. Kiccakaraṇīyeti khuddake, mahante ca kātabbe uppanne.
262.Nigūhituṃ yuttakathanti nigūhituṃ chādetuṃ yuttakathaṃ, nigūhituṃ vā yuttā kathā etassāti nigūhituṃ yuttakathaṃ, attano kammaṃ. Rakkhatīti anāvikaronto chādeti. Jīvitampīti pi-saddena kimaṅgaṃ pana aññaṃ pariggahitavatthunti dasseti.
263.Passantesu passantesūti āmeḍitavacanena nivāriyamānassa pāpassa punappunaṃ karaṇaṃ dīpeti. Punappunaṃ karonto hi pāpato visesena nivāretabbo hoti. Saraṇesūti saraṇesu vattassu abhinnāni katvā paṭipajja, saraṇesu vā upāsakabhāvena vattassu. Nipuṇanti saṇhaṃ. Kāraṇanti kammassakatādibhedayuttaṃ. Idaṃ kammanti imaṃ dānādibhedaṃ kusalakammaṃ. 『『Kamma』』nti sādhāraṇato vuttassāpi tassa 『『sagge nibbattantī』』ti padantarasannidhānena saddhāhirottappālobhādiguṇadhammasamaṅgitā viya kusalabhāvo jotito hoti. Saddhādayo hi dhammā saggagāmimaggo. Yathāha –
『『Saddhā hiriyaṃ kusalañca dānaṃ,
Dhammā ete sappurisānuyātā;
Etañhi maggaṃ diviyaṃ vadanti,
Etena hi gacchati devaloka』』nti. (a. ni. 8.32);
- Bhavanaṃ sampattivaḍḍhanaṃ bhavoti attho, tappaṭikkhepena abhavoti āha 『『abhavena avuḍḍhiyā』』ti. Pārijuññanti jāni. Anattamano hotīti attamano na hoti anukampakabhāvato. Aññadatthu taṃ abhavaṃ attani āpatitaṃ viya maññati. Idāni taṃ bhavaṃ sarūpato dassetuṃ 『『tathārūpa』』ntiādi vuttaṃ. Virūpoti bībhaccho. Na pāsādikoti tasseva vevacanaṃ. Sujātoti sundarajātiko jātisampanno.
265.Jalanti jalanto. Aggīvāti aggikkhandho viya. Bhāsatīti virocati. Yasmāssa bhagavatā savisesaṃ virocanaṃ loke pākaṭabhāvañca dassetuṃ 『『jalaṃ aggīva bhāsatī』』ti vuttaṃ, tasmā yadā aggi savisesaṃ virocati, yattha ca ṭhito dūre ṭhitānampi paññāyati, taṃ dassanādivasena tamatthaṃ vibhāvetuṃ 『『ratti』』ntiādi vuttaṃ.
『『Bhamarasseva irīyato』』ti etenevassa bhogasaṃharaṇaṃ dhammikaṃ ñāyopetanti dassento 『『attānampī』』tiādimāha. Rāsiṃ karontassāti yathāssa dhanadhaññādibhogajātaṃ sampiṇḍitaṃ rāsibhūtaṃ hutvā tiṭṭhati, evaṃ irīyato āyūhantassa ca. Cakkappamāṇanti rathacakkappamāṇaṃ. Nicayanti vuḍḍhiṃ parivuḍḍhiṃ. 『『Bhogā sannicayaṃ yantī』』ti keci paṭhanti.
Samāhatvāti saṃharitvā. Alaṃ-saddo 『『alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjitu』』ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 129, 134, 143) yuttanti imamatthaṃ joteti, 『『alamariyañāṇadassanavisesa』』ntiādīsu (ma. ni. 1.328) pariyattanti. Yo veṭhitattotiādīsu (su. ni. 217) viya atta-saddo sabhāvapariyāyoti taṃ sabbaṃ dassento 『『yuttasabhāvo』』tiādimāha. Saṇṭhapetunti sammā ṭhapetuṃ, sammadeva pavattetunti attho.
Evaṃ vibhajantoti evaṃ vuttanayena attano dhanaṃ catudhā vibhajanto vibhajanahetu mittāni ganthati soḷasa kalyāṇamittāni mettāya ajīrāpanena pabandhati. Tenāha 『『abhejjamānāni ṭhapetī』』ti . Kathaṃ pana vuttanayena catudhā bhogānaṃ vibhajanena mittāni ganthatīti āha 『『yassa hī』』tiādi. Tenāha bhagavā 『『dadaṃ mittāni ganthatī』』ti (saṃ. ni. 1.246). Bhuñjeyyāti upabhuñjeyya, upayuñjeyya cāti attho. Samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānavasena ceva adhivatthadevatādīnaṃ petabalivasena, nhāpitādīnaṃ vetanavasena ca viniyogopi upayogo eva. Tathā hi vakkhati 『『imesu panā』』tiādi āyo nāma heṭṭhimantena vayato catugguṇo icchitabbo, aññathā vayo avicchedavasena na santāneyya, nidheyya, bhājeyya ca asambhateti vuttaṃ 『『dvīhi kammaṃ payojaye』』ti. Nidhetvāti nidahitvā, bhūmigataṃ katvāti attho. Rājādivasenāti ādi-saddena aggiudakacoradubbhikkhādike saṅgaṇhāti. Nhāpitādīnanti ādi-saddena kulālarajakādīnaṃ saṅgaho.
Chaddisāpaṭicchādanakaṇḍavaṇṇanā
266.Catūhi kāraṇehīti na chandagamanādīhi catūhi kāraṇehi . Akusalaṃ pahāyāti 『『cattāro kammakilesā』』ti vuttaṃ akusalañceva agatigamanākusalañca pajahitvā. Chahi kāraṇehīti surāpānādīsu ādīnavadassanasaṅkhātehi chahi kāraṇehi. Surāpānānuyogādibhedaṃ chabbidhaṃ bhogānaṃ apāyamukhaṃ vināsamukhaṃ vajjetvā. Soḷasa mittānīti upakārādivasena cattāro, pamattarakkhaṇādikiccavisesavasena paccekaṃ cattāro cattāro katvā soḷasavidhe kalyāṇamitte sevanto bhajanto. Satthavāṇijjādimicchājīvaṃ pahāya ñāyeneva vattanato dhammikena ājīvena jīvati. Namassitabbāti upakāravasena, guṇavasena ca namassitabbā sabbadā natena hutvā vattitabbā. Disā-saddassa attho heṭṭhā vutto eva. Āgamanabhayanti tattha sammā appaṭipattiyā, micchāpaṭipattiyā ca uppajjanakaanattho. So hi bhāyanti etasmāti 『『bhaya』』nti vuccati. Yena kāraṇena mātāpituādayo puratthimādibhāvena apadiṭṭhā, taṃ dassetuṃ 『『pubbupakāritāyā』』tiādi vuttaṃ, tena atthasarikkhatāya nesaṃ puratthimādibhāvoti dasseti. Tathā hi mātāpitaro puttānaṃ puratthimabhāvena tāva upakāribhāvena dissanato, apadissanato ca puratthimā disā. Ācariyā antevāsikassa dakkhiṇabhāvena, hitāhitaṃ patikusalabhāvena dakkhiṇārahatāya ca vuttanayena dakkhiṇā disā. Iminā nayena 『『pacchimā disā』』tiādīsu yathārahaṃ attho veditabbo. Gharāvāsassa dukkhabahulatāya te te ca kiccavisesā yathāuppatitadukkhanittharaṇatthāti vuttaṃ 『『te te dukkhavisese uttaratī』』ti. Yasmā dāsakammakarā sāmikassa pādānaṃ payirupāsanavasena ceva tadanucchavikakiccasādhanavasena ca yebhuyyena santikāvacarā, tasmā vuttaṃ 『『pādamūle patiṭṭhānavasenā』』ti. Guṇehīti uparibhāvāvahehi guṇehi. Upari ṭhitabhāvenāti saggamagge mokkhamagge ca patiṭṭhitabhāvena.
267.Bhatoti posito, taṃ pana bharaṇaṃ jātakālato paṭṭhāya sukhapaccayūpaharaṇena dukkhapaccayāpaharaṇena ca tehi pavattitanti dassetuṃ 『『thaññaṃ pāyetvā』』tiādi vuttaṃ. Jaggitoti paṭijaggito. Teti mātāpitaro.
Mātāpitūnaṃ santakaṃ khettādiṃ avināsetvā rakkhitaṃ tesaṃ paramparāya ṭhitiyā kāraṇaṃ hotīti 『『taṃ rakkhanto kulavaṃsaṃ saṇṭhapeti nāmā』』ti vuttaṃ. Adhammikavaṃsatoti 『『kulappadesādinā attanā sadisaṃ ekaṃ purisaṃ ghaṭetvā vā gīvāyaṃ vā hatthe vā bandhamaṇiyaṃ vā hāretabba』』nti evaṃ ādinā pavattaadhammikapaveṇito. Hāretvāti apanetvā taṃ gāhaṃ vissajjāpetvā. Mātāpitaro tato gāhato vivecaneneva hi āyatiṃ tesaṃ paramparāhārikā siyā. Dhammikavaṃseti hiṃsādiviratiyā dhammike vaṃse dhammikāya paveṇiyaṃ. Ṭhapentoti patiṭṭhapento. Salākabhattādīni anupacchinditvāti salākabhattadānādīni avicchinditvā.
Dāyajjaṃ paṭipajjāmīti ettha yasmā dāyapaṭilābhassa yogyabhāvena vattamānoyeva dāyajjaṃ paṭipajjati nāma, na itaro, tasmā tamatthaṃ dassetuṃ 『『mātāpitaro』』tiādi vuttaṃ. Dāraketi putte. Vinicchayaṃ patvāti 『『puttassa cajavissajjana』』nti evaṃ āgataṃ vinicchayaṃ āgamma. Dāyajjaṃ paṭipajjāmīti vuttanti 『『dāyajjaṃ paṭipajjāmī』』 ti idaṃ catutthaṃ vattanaṭṭhānaṃ vuttaṃ. Tesanti mātāpitūnaṃ. Tatiyadivasato paṭṭhāyāti matadivasato tatiyadivasato paṭṭhāya.
Pāpato nivāraṇaṃ nāma anāgatavisayaṃ. Sampattavatthutopi hi nivāraṇaṃ vītikkame anāgate eva siyā, na vattamāne. Nibbattitā pana pāpakiriyā garahaṇamattapaṭikārāti āha 『『katampi garahantī』』ti. Nivesentīti patiṭṭhapenti. Vuttappakārā mātāpitaro anavajjameva sippaṃ sikkhāpentīti vuttaṃ 『『muddāgaṇanādisippa』』nti. Rūpādīhīti ādi-saddena bhogaparivārādiṃ saṅgaṇhāti. Anurūpenāti anucchavikena.
Niccabhūto samayo abhiṇhakaraṇakālo. Abhiṇhattho hi ayaṃ nicca-saddo 『『niccapahaṃsito niccapahaṭṭho』』tiādīsu viya. Yuttapattakālo eva samayo kālasamayo. 『『Uṭṭhāya samuṭṭhāyā』』ti imināssa niccameva dāne tesaṃ yuttapayuttataṃ dasseti. Sikhāṭhapanaṃ dārakakāle. Āvāhavivāhaṃ puttadhītūnaṃ yobbanappattakāle.
Taṃ bhayaṃ yathā nāgacchati, evaṃ pihitā hoti 『『puratthimā disā』』ti vibhattiṃ pariṇāmetvā yojanā. Yathā pana taṃ bhayaṃ āgaccheyya, yathā ca nāgaccheyya, tadubhayaṃ dassetuṃ 『『sace hī』』tiādi vuttaṃ. Vippaṭipannāti 『『bhato ne bharissāmī』』tiādinā uttasammāpaṭipattiyā akāraṇena ceva tappaṭipakkhamicchāpaṭipattiyā akaraṇena ca vippaṭipannā puttā assu. Etaṃ bhayanti etaṃ 『『mātāpitūnaṃ appatirūpāti viññūnaṃ garahitabbatābhayaṃ, paravādabhaya』』nti evamādi āgaccheyya puttesu. Puttānaṃ nānurūpāti ettha 『『puttāna』』nti padaṃ etaṃ bhayaṃ puttānaṃ āgaccheyyāti evaṃ idhāpi ānetvā sambandhitabbaṃ. Tādisānañhi mātāpitūnaṃ puttānaṃ ovādānusāsaniyo dātuṃ samatthakālato paṭṭhāya tā tesaṃ dātabbā evāti katvā tathā vuttaṃ. Puttānañhi vasenāyaṃ desanā anāgatā sammāpaṭipannesu ubhosu attano, mātāpitūnañca vasena uppajjanakatāya sabbaṃ bhayaṃ na hoti sammāpaṭipannattā. Evaṃ paṭipannattā eva paṭicchannā hoti tattha kātabbapaṭisanthārassa sammadeva katattā. Khemāti anupaddavā. Yathāvuttasammāpaṭipattiyā akaraṇena hi uppajjanakaupaddavā karaṇena na hontīti.
『『Na kho te』』tiādinā vutto saṅgītianāruḷho bhagavatā tadā tassa vutto paramparāgato attho veditabbo. Tenāha 『『bhagavā siṅgālakaṃ etadavocā』』ti. Ayañhīti ettha hi-saddo avadhāraṇe. Tathā hi 『『no aññā』』ti aññadisaṃ nivatteti.
- Ācariyaṃ dūratova disvā uṭṭhānavacaneneva tassa paccuggamanādisāmīcikiriyā avuttasiddhāti taṃ dassento 『『paccuggamanaṃ katvā』』tiādimāha. Upaṭṭhānenāti payirupāsanena. Tikkhattuṃupaṭṭhānagamanenāti pāto, majjhanhike, sāyanti tīsu kālesu upaṭṭhānatthaṃ upagamanena. Sippuggahaṇatthaṃ pana upagamanaṃ upaṭṭhānantogadhaṃ payojanavasena gamanabhāvatoti āha 『『sippuggahaṇa…pe… hotī』』ti. Sotuṃ icchā sussūsā, sā pana ācariye sikkhitabbasikkhe ca ādaragāravapubbikā icchitabbā 『『addhā iminā sippena sikkhitena evarūpaṃguṇaṃ paṭilabhissāmī』』ti. Tathābhūtañca taṃ savanaṃ saddhāpubbaṅgamaṃ hotīti āha 『『saddahitvā savanenā』』ti. Vuttamevatthaṃ byatirekavasena dassetuṃ 『『asaddahitvā…pe… nādhigacchatī』』ti vuttaṃ. Tasmā tassattho vuttapaṭipakkhanayena veditabbo. Yaṃ sandhāya 『『avasesakhuddakapāricariyāyā』』ti vuttaṃ, taṃ vibhajanaṃ anavasesato dassetuṃ 『『antevāsikena hī』』tiādi vuttaṃ. Paccupaṭṭhānādīnīti ādi-saddena āsanapaññāpanaṃ bījananti evamādiṃ saṅgaṇhāti. Antevāsikavattanti antevāsikena ācariyamhi sammāvattitabbavattaṃ. Sippapaṭiggahaṇenāti sippaganthassa sakkaccaṃ uggahaṇena. Tassa hi suṭṭhu uggahaṇena tadanusārenassa payogopi sammadeva uggahito hotīti. Tenāha 『『thokaṃ gahetvā』』tiādi.
Suvinītaṃ vinentīti idha ācāravinayo adhippeto. Sippasmiṃ pana sikkhāpanavinayo 『『suggahitaṃ gāhāpentī』』ti imināva saṅgahitoti vuttaṃ 『『evaṃ te nisīditabba』』ntiādi. Ācariyā hi nāma antevāsike na diṭṭhadhammike eva vinenti, atha kho samparāyikepīti āha 『『pāpamittā vajjetabbā』』ti. Sippaganthassa uggaṇhanaṃ nāma yāvadeva payogasampādanatthanti āha 『『payogaṃ dassetvā gaṇhāpentī』』ti. Mittāmaccesūti attano mittāmaccesu. Paṭiyādentīti pariggahetvā naṃ mamattavasena paṭiyādenti. 『『Ayaṃ amhākaṃ antevāsiko』』tiādinā hi attano pariggahitadassanamukhena ceva 『『bahussuto』』tiādinā tassa guṇapariggaṇhanamukhe ca taṃ tesaṃ paṭiyādenti. Sabbadisāsu rakkhaṃ karonti cātuddisabhāvasampādanenassa sabbattha sukhajīvibhāvasādhanato. Tenāha 『『uggahitasippo hī』』tiādi. Sattānañhi duvidhā sarīrarakkhā abbhantaraparissayapaṭighātena, bāhiraparissayapaṭighātena ca. Tattha abbhantaraparissayo khuppipāsādibhedo, so lābhasiddhiyā paṭihaññati tāya tajjāparihārasaṃvidhānato. Bāhiraparissayo coraamanussādihetuko, so vijjāsiddhiyā paṭihaññati tāya tajjāparihārasaṃvidhānato. Tena vuttaṃ 『『yaṃ yaṃ disa』』ntiādi.
Pubbe 『『uggahitasippo hī』』tiādinā sippasikkhāpaneneva lābhuppattiyā disāsu parittāṇakaraṇaṃ dassitaṃ, idāni 『『yaṃ vā so』』tiādinā tassa uggahitasippassa nipphattivasena guṇakittanamukhena paggaṇhanenapi lābhuppattiyāti ayametesaṃ vikappānaṃ bhedo. Sesanti 『『paṭicchannā hotī』』tiādikaṃ pāḷiāgataṃ, 『『evañca pana vatvā』』tiādikaṃ aṭṭhakathāgatañca. Etthāti etasmiṃ dutiyadisāvāre. Purimanayenevāti pubbe paṭhamadisāvāre vuttanayeneva.
269.Sammānanā nāma sambhāvanā, sā pana atthacariyālakkhaṇā ca dānalakkhaṇā ca catutthapañcamaṭṭhāneheva saṅgahitāti piyavacanalakkhaṇaṃ taṃ dassetuṃ 『『sambhāvitakathākathanenā』』ti vuttaṃ. Vigatamānanā vimānanā, na vimānanā avimānanā, vimānanāya akaraṇaṃ. Tenāha 『『yathā dāsakammakarādayo』』tiādi. Sāmikena hi vimānitānaṃ itthīnaṃ sabbo parijano vimānetiyeva . Paricarantoti indriyāni paricaranto. Taṃ aticarati nāma taṃ attano gihiniṃ atimaññitvā agaṇetvā vattanato. Issariyavossaggenāti ettha yādiso issariyavossaggo gihiniyā anucchaviko, taṃ dassento 『『bhattagehe vissaṭṭhe』』ti āha. Gehe eva ṭhatvā vicāretabbampi hi kasivāṇijjādikammaṃ kulitthiyā bhāro na hoti, sāmikasseva bhāro, tato āgatasāpateyyaṃ pana tāya suguttaṃ katvā ṭhapetabbaṃ hoti. 『『Sabbaṃ issariyaṃ vissaṭṭhaṃ nāma hotī』』ti etā maññantīti adhippāyo. Itthiyo nāma puttalābhena viya mahagghavipulālaṅkāralābhenapi na santussantevāti tāsaṃ tosanaṃ alaṅkāradānanti āha 『『attano vibhavānurūpenā』』ti.
Kulitthiyā saṃvihitabbakammantā nāma āhārasampādanavicārappakārāti āha 『『yāgubhattapacanakālādīnī』』tiādi. Sammānanādīhi yathārahaṃ piyavacanehi ceva bhojanadānādīhi ca paheṇakapesanādīhi aññato, tattheva vā uppannassa paṇṇākārassa chaṇadivasādīsu pesetabbapiyabhaṇḍehi ca saṅgahitaparijanā. Gehasāminiyā antogehajano niccaṃ saṅgahito evāti vuttaṃ 『『idha parijano nāma…pe… ñātijano』』ti. Ābhatadhananti bāhirato antogehaṃ pavesitadhanaṃ. Gihiniyā nāma paṭhamaṃ āhārasampādane kosallaṃ icchitabbaṃ, tattha ca yuttapayuttatā, tato sāmikassa itthijanāyattesu kiccākiccesu, tato puttānaṃ parijanassa kātabbakiccesūti āha 『『yāgubhattasampādanādīsū』』tiādi. 『『Nikkosajjā』』ti vatvā tameva nikkosajjataṃ byatirekato, anvayato ca vibhāvetuṃ 『『yathā』』tiādi vuttaṃ. Idhāti imasmiṃ tatiyadisāvāre. Purimanayenevāti paṭhamadisāvāre vuttanayeneva. Iti bhagavā 『『pacchimā disā puttadārā』』ti uddisitvāpi dāravaseneva pacchimaṃ disaṃ vissajjesi, na puttavasena. Kasmā? Puttā hi dārakakāle attano mātu anuggaṇhaneneva anuggahitā honti anukampitā, viññutaṃ pattakāle pana yathā tepi tadā anuggahetabbā, svāyaṃ vidhi 『『pāpā nivārentī』』tiādinā paṭhamadisāvāre dassito evāti kiṃ puna vissajjanenāti. Dānādisaṅgahavatthūsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti.
- Cattāripi ṭhānāni laṅghitvā pañcamameva ṭhānaṃ vivarituṃ 『『avisaṃvādanatāyā』』tiādi vuttaṃ. Tattha yassa yassa nāmaṃ gaṇhātīti sahāyo atthikabhāvena yassa yassa vatthuno nāmaṃ katheti. Avisaṃvādetvāti ettha duvidhaṃ avisaṃvādanaṃ vācāya, payogena cāti taṃ duvidhampi dassetuṃ 『『idampī』』tiādi vuttaṃ. 『『Dānenā』』ti ca idaṃ nidassanamattaṃ daṭṭhabbaṃ itarasaṅgahavatthuvasenapi avisaṃvādetvā saṅgaṇhanassa labbhanato, icchitabbato ca. Aparā pacchimā pajā aparapajā, aparāparaṃ uppannā vā pajā aparapajā. Paṭipūjanā nāma mamāyanā, sakkārakiriyā cāti tadubhayaṃ dassetuṃ 『『kelāyantī』』tiādi vuttaṃ. Mamāyantīti mamattaṃ karonti.
271.Yathābalaṃ kammantasaṃvidhānenāti dāsakammakarānaṃ yathābalaṃ balānurūpaṃ tesaṃ tesaṃ kammantānaṃ saṃvidahanena vicāraṇena, kārāpanenāti attho. Tenāha 『『daharehī』』tiādi. Bhattavetanānuppadānenāti tassa tassa dāsakammakarassa anurūpaṃ bhattassa, vetanassa ca padānena . Tenevāha 『『ayaṃ khuddakaputto』』tiādi. Bhesajjādīnīti ādi-saddena sappāyāhāravasanaṭṭhānādiṃ saṅgaṇhāti. Sātabhāvo eva rasānaṃ acchariyatāti āha 『『acchariye madhurarase』』ti. Tesanti dāsakammakarānaṃ. Vossajjanenāti kammakaraṇato vissajjanena. Velaṃ ñatvāti 『『pahārāvaseso, upaḍḍhapahārāvaseso vā divaso』』ti velaṃ jānitvā. Yo koci mahussavo chaṇo nāma. Kattikussavo, phagguṇussavoti evaṃ nakkhattasallakkhito mahussavo nakkhattaṃ.Pubbuṭṭhāyitā, pacchānipātitā ca mahāsudassane vuttā evāti idha anāmaṭṭhā.
Dinnādāyinoti pubbapadāvadhāraṇavasena sāvadhāraṇavacananti avadhāraṇena nivattitaṃ dassetuṃ 『『corikāya kiñci aggahetvā』』ti vuttaṃ. Tenāha 『『sāmikehi dinnasseva ādāyino』』ti. Na mayaṃ kiñci labhāmāti anujjhāyitvāti paṭisedhadvayena tehi laddhabbassa lābhaṃ dasseti. 『『Kiṃ etassa kammena katenāti anujjhāyitvā』』ti idaṃ tuṭṭhahadayatāya kāraṇadassanaṃ paṭipakkhadūrībhāvato. Tuṭṭhahadayatādassanampi kammassa sukatakāritāya kāraṇadassanaṃ. Kitti eva vaṇṇo kittivaṇṇo, taṃ kittivaṇṇaṃ guṇakathaṃ haranti, taṃ taṃ disaṃ upāharantīti kittivaṇṇaharā. Tathā tathā kittetabbato hi kitti, guṇo, tesaṃ vaṇṇanaṃ kathanaṃ vaṇṇo. Tenāha 『『guṇakathāhārakā』』ti.
- Kāraṇabhūtā mettā etesaṃ atthīti mettāni, kāyakammādīni. Yāni pana tāni yathā yathā ca sambhavanti, taṃ dassetuṃ 『『tatthā』』tiādi vuttaṃ. 『『Vihāragamana』』ntiādīsu 『『mettacittaṃ paccupaṭṭhāpetvā』』ti padaṃ āharitvā yojetabbaṃ. Anāvaṭadvāratāyāti ettha dvāraṃ nāma alobhajjhāsayatā dānassa mukhabhāvato. Tassa sato deyyadhammassa dātukāmatā anāvaṭatā evañhi gharamāvasanto kulaputto gehadvāre pihitepi anāvaṭadvāro eva, aññathā apihitepi gharadvāre āvaṭadvāro evāti. Tena vuttaṃ 『『tatthā』』tiādi. Vivaritvāpi vasantoti vacanaseso. Pidahitvāpīti etthāpi eseva nayo. 『『Sīlavantesū』』ti idaṃ paṭiggāhakato dakkhiṇavisuddhidassanatthaṃ vuttaṃ. Karuṇākhettepi dānena anāvaṭadvāratā eva. 『『Santaññevā』』ti iminā asantaṃ natthivacanaṃ pucchitapaṭivacanaṃ viya icchitabbaṃ evāti dasseti viññūnaṃ atthikānaṃ cittamaddavakaraṇato. 『『Purebhattaṃ paribhuñjitabbaka』』nti idaṃ yāvakālike eva āmisabhāvassa niruḷhatāya vuttaṃ.
『『Sabbe sattā』』ti idaṃ tesaṃ samaṇabrāhmaṇānaṃ ajjhāsayasampattidassanaṃ pakkhapātābhāvadīpanato, odhiso pharaṇāyapi mettābhāvanāya labbhanato. Yāya kusalābhivaḍḍhiākaṅkhāya tesaṃ upaṭṭhākānaṃ, tathā nesaṃ gehapavisanaṃ, taṃ sandhāyāha 『『pavisantāpi kalyāṇena cetasā anukampanti nāmā』』ti. Sutassa pariyodāpanaṃ nāma tassa yāthāvato atthaṃ vibhāvetvā vicikicchātamavidhamanena visodhananti āha 『『atthaṃ kathetvā kaṅkhaṃ vinodentī』』ti. Savanaṃ nāma dhammassa yāvadeva sammāpaṭipajjanāya asati tasmiṃ tassa niratthakabhāvato, tasmā sutassa pariyodāpanaṃ nāma sammāpaṭipajjāpananti āha 『『tathattāya vā paṭipajjāpentī』』ti.
273.Alamattoti samatthasabhāvo, so ca atthato samattho evāti 『『agāraṃ ajjhāvasanasamattho』』ti vuttaṃ. Disānamassanaṭṭhāneti yathāvuttadisānaṃ paccupaṭṭhānasaññite namassanakāraṇe. Paṇḍito hutvā kusalo cheko labhate yasanti yojanā. Saṇhaguṇayogato saṇho, saṇhaguṇoti panettha sukhumanipuṇapaññā, muduvācāti dassento 『『sukhuma…pe… bhaṇanena vā』』ti vuttaṃ. Disānamassanaṭṭhānenāti yena ñāṇena yathāvuttā cha disā vuttanayena paṭipajjanto namassati nāma, taṃ ñāṇaṃ disānamassanaṭṭhānaṃ, tena paṭibhānavā. Tena hi taṃtaṃkiccayuttapattavasena paṭipajjanto idha 『『paṭibhānavā』』ti vutto. Nivātavuttīti paṇipātasīlo. Atthaddhoti na thaddho thambharahitoti cittassa uddhumātalakkhaṇena thambhitabhāvena virahito. Uṭṭhānavīriyasampannoti kāyikena vīriyena samannāgato. Nirantarakaraṇavasenāti āraddhassa kammassa satatakāritāvasena. Ṭhānuppattiyā paññāyāti tasmiṃ tasmiṃ atthakicce upaṭṭhite ṭhānaso taṅkhaṇe eva uppajjanakapaññāya.
Saṅgahakaroti yathārahaṃ sattānaṃ saṅgaṇhanako. Mittakaroti mittabhāvakaro, so pana atthato mitte pariyesanako nāma hotīti vuttaṃ 『『mittagavesano』』ti. Yathāvuttaṃ vadaṃ vacanaṃ jānātīti vadaññūti āha 『『pubbakārinā vuttavacanaṃ jānātī』』ti. Idāni tamevatthaṃ saṅkhepena vuttaṃ vitthāravasena dassetuṃ 『『sahāyakassā』』tiādi vuttaṃ. Pubbe yathāpavattāya vācāya jānane vadaññutaṃ dassetvā idāni ākārasallakkhaṇena appavattāya vācāya jānanepi vadaññutaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. 『『Yena yena vā panā』』tiādinā vacanīyatthataṃ vadaññū-saddassa dasseti. Netāti yathādhippetamatthaṃ paccakkhato pāpetā. Tenāha 『『taṃ tamatthaṃ dassento paññāya netā』』ti. Neti taṃ tamatthanti ānetvā sambandho. Punappunaṃ netīti anu anu neti, taṃ tamatthanti ānetvā yojanā.
Tasmiṃ tasminti tasmiṃ tasmiṃ dānādīhi saṅgahehi saṅgahetabbe puggale. Āṇiyāti akkhasīsagatāya āṇiyā. Yāyatoti gacchato. Puttakāraṇāti puttanimittaṃ. Puttahetukañhi puttena kattabbaṃ mānaṃ vā pūjaṃ vā.
Upayogavacaneti upayogatthe. Vuccatīti vacanaṃ, attho. Upayogavacane vā vattabbe. Paccattanti paccattavacanaṃ. Sammā pekkhantīti sammadeva kātabbe pekkhanti. Pasaṃsanīyāti pasaṃsitabbā. Bhavanti ete saṅgahetabbe tattha puggale yathārahaṃ pavattentāti adhippāyo.
274.『『Iti bhagavā』』tiādi nigamanaṃ. Yā disāti yā mātāpituādilakkhaṇā puratthimādidisā. Namassāti namasseyyāsīti attho 『『yathā kathaṃ panā』』tiādikāya gahapatiputtassa pucchāya vasena desanāya āraddhattā 『『pucchāya ṭhatvā』』ti vuttaṃ. Akathitaṃ natthi gihīhi kattabbakamme appamādapaṭipattiyā anavasesato kathitattā. Mātāpituādīsu hi tehi ca paṭipajjitabbapaṭipattiyā niravasesato kathaneneva rājādīsupi paṭipajjitabbavidhi atthato kathito eva hotīti. Gihino vinīyanti, vinayaṃ upenti etenāti gihivinayo. Yathānusiṭṭhanti yathā idha satthārā anusiṭṭhaṃ gihicārittaṃ , tathā tena pakārena taṃ avirādhetvā. Paṭipajjamānassa vuddhiyeva pāṭikaṅkhāti diṭṭhadhammikasamparāyikaparamatthehi vuddhiyeva icchitabbā avassambhāvinīti.
Siṅgālasuttavaṇṇanāya līnatthappakāsanā.
- Āṭānāṭiyasuttavaṇṇanā
Paṭhamabhāṇavāravaṇṇanā
- 『『Catuddisaṃ rakkhaṃ ṭhapetvā』』ti idaṃ dvīsu ṭhānesu catūsu disāsu ṭhapitaṃ rakkhaṃ sandhāya vuttanti tadubhayaṃ dassetuṃ 『『asurasenāyā』』tiādi vuttaṃ. Attano hi adhikāre, attano rakkhāya ca appamajjanena tesaṃ idaṃ dvīsu ṭhānesu catūsu disāsu ārakkhaṭṭhapanaṃ. Yañhi taṃ asurasenāya paṭisedhanatthaṃ devapure catūsu disāsu sakkassa devānamindassa ārakkhaṭṭhapanaṃ, taṃ attano adhikāre appamajjanaṃ. Yaṃ pana nesaṃ bhagavato santikaṃ upasaṅkamane catūsu disāsu ārakkhaṭṭhapanaṃ, taṃ attano katā rakkhāya appamajjanaṃ. Tena vuttaṃ 『『asurasenāya nivāraṇattha』』ntiādi. Pāḷiyaṃ catuddisanti bhummatthe upayogavacananti bhummavasena tadatthaṃ dassento 『『catūsu disāsū』』ti āha. Ārakkhaṃ ṭhapetvāti vessavaṇādayo cattāro mahārājāno attanā attanā rakkhitabbadisāsu ārakkhaṃ ṭhapetvā guttiṃ sammadeva vidahitvā. Balagumbaṃ ṭhapetvāti yakkhasenādisenābalasamūhaṃ ṭhapetvā. Ovaraṇaṃ ṭhapetvāti paṭipakkhanisedhanasamatthaṃ āvaraṇaṃ ṭhapetvā. Iti tīhi padehi yathākkamaṃ paccekaṃ devanagaradvārassa anto, dvārasamīpe, dvārato bahi, disārakkhāvasanoti tividhāya rakkhāya ṭhapitabhāvo vā dīpito. Tenāha 『『evaṃ sakkassa…pe… katvā』』ti. Satta buddhe ārabbhāti ettha satteva buddhe ārabbha paribandhanakāraṇaṃ mahāpadānaṭīkāyaṃ (dī. ni. ṭī. 2.12) vuttanayeneva veditabbaṃ. Dhammaāṇanti dhammamayaṃ āṇaṃ, satthu dhammacakkanti attho. 『『Parisato bāhirabhāvo, asambhogo』』ti evamādiṃ idañcidañca vivajjanakaraṇaṃ karissāmāti. Sāvananti catunnampi parisānaṃ tikkhattuṃ parivārena anusāvanaṃ, yathā sakko devānamindo asurasenāya nivāraṇatthaṃ catūsu disāsu ārakkhaṃ ṭhapāpeti, evaṃ mahārājānopi tādise kiccavisese attano ārakkhaṃ ṭhapenti. Imesampi hi tato sāsaṅkaṃ sappaṭibhayanti. Tena vuttaṃ 『『attanopī』』tiādi.
Abhikkantāti atikkantā, vigatāti atthoti āha 『『khaye dissatī』』ti. Teneva hi 『『nikkhanto paṭhamo yāmo』』ti anantaraṃ vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha 『『sundare dissatī』』ti.
Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. 『『Yasasā』』ti iminā edisena parivārena, paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā pabhāsento cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe. Abbhanumodaneti sampahaṃsane. Idha panāti 『『abhikkantāya rattiyā』』ti etasmiṃ pade. Tenāti khayapariyāyattā.
Rūpāyatanādīsūti ādi-saddena akkharādīnaṃ saṅgaho daṭṭhabbo. Suvaṇṇavaṇṇoti suvaṇṇacchavīti ayamettha atthoti āha 『『chaviya』』nti. Tathā hi vuttaṃ 『『kañcanasannibhattaco』』ti (dī. ni. 2.35; 3.200, 218; ma. ni. 2.386) saññūḷhāti saṅganthitā. Vaṇṇāti guṇavaṇṇanāti āha 『『thutiya』』nti, thomanāyanti attho. Kulavaggeti khattiyādikulakoṭṭhāse. Tattha 『『accho vippasanno』』tiādinā vaṇṇitabbaṭṭhena vaṇṇo, chavi. Vaṇṇanaṭṭhena vaṇṇo, thuti. Abhitthavanaṭṭhena vaṇṇo, thuti, aññamaññaṃ asaṅkarato vaṇṇitabbato ṭhapetabbato vaṇṇo, khattiyādikulavaggo. Vaṇṇīyati ñāpīyati etenāti vaṇṇo, ñāpakaṃ kāraṇaṃ. Vaṇṇanato thūlarassādibhāvena upaṭṭhānato vaṇṇo, saṇṭhānaṃ. 『『Mahantaṃ khuddakaṃ, majjhima』』nti vaṇṇetabbato pamāṇetabbato vaṇṇo, pamāṇaṃ. Vaṇṇīyati cakkhunā vivarīyatīti vaṇṇo, rūpāyatananti evaṃ tasmiṃ tasmiṃ atthe vaṇṇa-saddassa pavatti veditabbā. Soti vaṇṇasaddo. Chaviyaṃ daṭṭhabbo rūpāyatane gayhamānassa chavimukheneva gahetabbato. 『『Chavigatā pana vaṇṇadhātu eva suvaṇṇavaṇṇoti ettha vaṇṇaggahaṇena gahitā』』ti apare.
Kevalaparipuṇṇanti ekadesampi asesetvā niravasesatova paripuṇṇanti ayamettha atthoti āha 『『anavasesatā attho』』ti. Kevalakappāti kappa-saddo nipāto padapūraṇamattaṃ, kevalaṃ icceva attho . Kevala-saddo bahulavācīti āha 『『yebhuyyatā attho』』ti. Keci pana 『『īsakaṃ asamattā kevalakappā』』ti vadanti. Evaṃ sati anavasesattho eva kevala-saddattho siyā, anatthantarena pana kappa-saddena padavaḍḍhanaṃ kataṃ kevalameva kevalakappanti. Atha vā kappanīyatā, paññāpetabbatā kevalakappā. Abyāmissatā vijātiyena asaṅkarā suddhatā. Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā. Taṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.
Kappa-saddo panāyaṃ sa-upasaggo, anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ kappaniyasaddamattaṃ nidasseti, aññathā kappa-saddassa atthuddhāre okappaniyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayakkamasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattariyā cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassa obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharīti dassetuṃ samantattho kappa-saddo gahitoti āha 『『anavasesaṃ samantato』』ti.
Yasmā devatānaṃ sarīrappabhā dvādasayojanamattaṃ ṭhānaṃ, tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādīhi samuṭṭhitā pabhā, tasmā vuttaṃ 『『candimā viya, sūriyo viya ca ekobhāsaṃ ekaṃ pajjotaṃ karitvā』』ti. Kasmā ete mahārājāno bhagavato santike nisīdiṃsu? Nanu yebhuyyena devatā bhagavato santikaṃ upagatā ṭhatvāva kathetabbaṃ kathentā gacchantīti? Saccametaṃ, idha pana nisīdane kāraṇaṃ atthi, taṃ dassetuṃ 『『devatāna』』ntiādi vuttaṃ. 『『Idaṃ parittaṃ nāma sattabuddhapaṭisaṃyuttaṃ garu, tasmā na amhehi ṭhatvā gahetabba』』nti cintetvā parittagāravavasena nisīdiṃsu.
- Kasmā panettha vessavaṇo eva kathesi, na itaresu yo kocīti? Tattha kāraṇaṃ dassetuṃ 『『kiñcāpī』』tiādi vuttaṃ. Vissāsiko abhiṇhaṃ upasaṅkamanena. Byattoti visārado, tañcassa veyyattiyaṃ suṭṭhu sikkhitabhāvenāti āha 『『susikkhito』』ti. Manussesu viya hi devesupi kocideva purimajātiparicayena susikkhito hoti, tatrāpi kocideva yathādhippetamatthaṃ vattuṃ samattho paripuṇṇapadabyañjanāya poriyā vācāya samannāgato. 『『Mahesakkhā』』ti imassa atthavacanaṃ 『『ānubhāvasampannā』』ti, mahesakkhāti vā mahāparivārāti attho. Pāṇātipāte ādīnavadassaneneva taṃ vipariyāyato tato veramaṇiyaṃ ānisaṃso pākaṭo hotīti 『『ādīnavaṃ dassetvā』』 icceva vuttaṃ. Tesu senāsanesūti yāni 『『araññavanappatthānī』』tiādinā (ma. ni. 1.34-45) vuttāni bhikkhūnaṃ vasanaṭṭhānabhūtāni araññāyatanāni, tesu bhikkhūhi sayitabbato, āsitabbato ca senāsanasaññitesu. Nibaddhavāsinoti rukkhapabbatapaṭibaddhesu vimānesu niccavāsitāya nibaddhavāsino. Baddhattāti gāthābhāvena ganthitattā sambandhitattā.
『『Uggaṇhātu bhante bhagavā』』ti attanā vuccamānaṃ parittaṃ bhagavantaṃ uggaṇhāpetukāmo vessavaṇo avocāti adhippāyena codako 『『kiṃ pana bhagavato appaccakkhadhammo nāma atthī』』ti codesi. Ācariyo sabbattha appaṭihatañāṇacārassa bhagavato na kiñci appaccakkhanti dassento 『『natthī』』ti vatvā 『『uggaṇhātu bhante bhagavā』』ti vadato vessavaṇassa adhippāyaṃ vivaranto 『『okāsakaraṇattha』』ntiādimāha. Yathā hi pañcasikho gandhabbadevaputto devānaṃ tāvatiṃsānaṃ, brahmuno ca sanaṅkumārassa sammukhā attano yathāsutaṃ dhammaṃ bhagavato santikaṃ upagantvā pavedeti, evamayampi mahārājā itarehi saddhiṃ āṭānāṭanagare gāthāvasena bandhitaṃ parittaṃ bhagavato pavedetuṃ okāsaṃ kārento 『『uggaṇhātu bhante bhagavā』』ti āha, na naṃ tassa pariyāpuṇane niyojento. Tasmā uggaṇhātūti yathidaṃ parittaṃ mayā paveditamattameva hutvā catunnaṃ parisānaṃ cirakālaṃ hitāvahaṃ hoti, evaṃ uddhaṃ ārakkhāya gaṇhātu, sampaṭicchatūti attho. Satthu kathiteti satthu ārocite, catunnaṃ parisānaṃ satthu kathane vāti attho. Sukhavihārāyāti yakkhādīhi avihiṃsāya laddhabbasukhavihārāya.
277.Sattapibuddhā cakkhumanto pañcahi cakkhūhi cakkhumabhāve visesābhāvato. Tasmāti yasmā cakkhumabhāvo viya sabbabhūtānukampitādayo sabbepi visesā sattannampi buddhānaṃ sādhāraṇā, tasmā, guṇanemittakāneva vā yasmā buddhānaṃ nāmāni nāma, na liṅgikāvatthikayādicchakāni, tasmā buddhānaṃ guṇavisesadīpanāni 『『cakkhumantassā』』tiādinā (dī. ni. 3.277) vuttāni etāni ekekassa satta satta nāmāni honti. Tesaṃ nāmānaṃ sādhāraṇabhāvaṃ atthavasena yojetabbāti dassetuṃ 『『sabbepī』』tiādi vuttaṃ. Sabbabhūtānukampinoti anaññasādhāraṇamahākaruṇāya sabbasattānaṃ anukampikā. Nhātakilesattāti aṭṭhaṅgikena ariyamaggajalena saparasantānesu niravasesato dhotakilesamalattā. Mārasenāpamaddinoti saparivāre pañcapi māre pamadditavanto. Vusitavantoti maggabrahmacariyavāsaṃ, dasavidhaṃ ariyavāsañca vusitavanto. Vusitavantatāya eva bāhitapāpatā vuttā hotīti 『『brāhmaṇassā』』ti padaṃ anāmaṭṭhaṃ. Vimuttāti anaññasādhāraṇānaṃ pañcannampi vimuttīnaṃ vasena niravasesato muttā. Aṅgatoti sarīraṅgato, ñāṇaṅgato ca, dvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.33; 3.200; ma. ni. 2.385) asītianubyañjanehi nikkhamanappabhā, byāmappabhā, ketumālāuṇhīsappabhā ca sarīraṅgato nikkhamanakarasmiyo, yamakamahāpāṭihāriyādīsu uppajjanakappabhā ñāṇaṅgato nikkhamanakarasmiyo. Na etāneva 『『cakkhumā』』tiādinā (dī. ni. 3.277) vuttāni satta nāmāni, atha kho aññānipi bahūni aparimitāni nāmāni. Kathanti āha 『『asaṅkhyeyyāni nāmāni saguṇena mahesinoti vutta』』nti (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. aṭṭha. 76). Kena vuttaṃ? Dhammasenāpatinā.
Yadi evaṃ kasmā vessavaṇo etāneva gaṇhīti āha 『『attano pākaṭanāmavasenā』』ti. Khīṇāsavājanāti adhippetā. Te hi kammakilesehi jātāpi evaṃ na puna jāyissantīti iminā atthena janā. Yathāha 『『yo ca kālaghaso bhūto』』ti (jā. 1.2.190) desanāsīsamattanti nidassanamattanti attho, avayavena vā samudāyupalakkhaṇametaṃ. Sati ca pisuṇavācappahāne pharusavācā pahīnāva hoti, pageva ca musāvādoti 『『apisuṇā』』 icceva vuttā. Mahattāti mahā attā sabhāvo etesanti mahattā. Tenāha 『『mahantabhāvaṃ pattā』』ti. Mahantāti vā mahā antā, parinibbānapariyosānāti vuttaṃ hoti. Mahantehi vā sīlādīhi samannāgatā. Ayaṃ tāva aṭṭhakathāyaṃ āgatanayena attho. Itaresaṃ pana matena buddhādīhi ariyehi mahanīyato pūjanīyato mahaṃ nāma nibbānaṃ, mahamanto etesanti mahantā, nibbānadiṭṭhāti attho. Nissāradāti sārajjarahitā, nibbhayāti attho. Tenāha 『『vigatalomahaṃsā』』ti.
Hitanti hitacittaṃ, sattānaṃ hitesīti attho. Yathābhūtaṃ vipassisunti pañcupādānakkhandhesu samudayādito yāthāvato vividhenākārena passiṃsu. 『『Ye cāpī』』ti pubbe paccattabahuvacanena aniyamato vutte tesampīti atthaṃ sampadānabahuvacanavasena niyametvā 『『namatthū』』ti ca padaṃ ānetvā yojeti yaṃ taṃ-saddānaṃ abyabhicāritasambandhabhāvato. Vipassiṃsu namassantīti vā yojanā. Paṭhamagāthāyāti 『『ye cāpi nibbutā loke』』ti evaṃ vuttagāthāya. Dutiyagāthāyāti tadantaragāthāya. Tattha desanāmukhamattanti itaresampi buddhānaṃ nāmaggahaṇe patte imasseva bhagavato nāmaggahaṇaṃ tathā desanāya mukhamattaṃ, tasmā tepi atthato gahitā evāti adhippāyo. Tenāha 『『ayampi hī』』tiādi. Tattha ayanti ayaṃ gāthā. Purimayojanāyaṃ tassāti visesitabbatāya abhāvato 『『yanti nipātamatta』』nti vuttaṃ, idha pana 『『tassa namatthū』』ti evaṃ sambandhassa ca icchitattā 『『ya』』nti nāmapadaṃ upayogekavacananti dassento 『『yaṃ namassanti gotama』』nti āha.
- 『『Yato uggacchati sūriyo』』tiādikaṃ kasmā āraddhaṃ? Yaṃ ye yakkhādayo satthu dhammaāṇaṃ, attano ca rājāṇaṃ nādiyanti, tesaṃ 『『idañcidañca niggahaṃ karissāmā』』ti sāvanaṃ kātukāmā tattha tattha dvisahassaparittadīpaparivāresu catūsu mahādīpesu attano āṇāya vattānaṃ attano puttānaṃ, aṭṭhavīsatiyā yakkhasenāpatiādīnañca satthari pasādagāravabahumānañca pavedetvā niggahārahānaṃ santajjanatthaṃ āraddhaṃ. Tattha 『『yato uggacchatī』』tiādīsu 『『yato ṭhānato udetī』』ti vuccati, kuto pana ṭhānato udetīti vuccati? Pubbavidehavāsīnaṃ tāva majjhanhikaṭṭhāne ṭhito jambudīpavāsīnaṃ udetīti vuccati, uttarakurukānaṃ pana oggacchatīti iminā nayena sesadīpesupi sūriyassa uggacchanoggacchanapariyāyo veditabbo. Ayañca attho heṭṭhā aggaññasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.121) pakāsito eva. Aditiyā puttoti lokasamudācāravasena vuttaṃ. Lokiyā hi deve aditiyā puttā, asure atithiyā puttāti vadanti. Ādippanato pana ādicco, ekappahāreneva tīsu dīpesu ālokavidaṃsanena samujjalanatoti attho. Maṇḍalīti ettha ī-kāro bhusatthoti āha 『『mahantaṃ maṇḍalaṃ assāti maṇḍalī』』ti. Mahantaṃ hissa vimānamaṇḍalaṃ paññāsayojanāyāmavitthārato. 『『Saṃvarīpinirujjhatī』』ti imināva divasopi jāyatīti ayampi attho vuttoti veditabbo. Ratti antaradhāyatīti sinerupacchāyālakkhaṇassa andhakārassa vigacchanato.
Udakarahadoti jaladhi. 『『Tasmiṃ ṭhāne』』ti idaṃ puratthimasamuddassa uparibhāgena sūriyassa gamanaṃ sandhāya vuttaṃ. Tathā hi jambudīpe ṭhitānaṃ puratthimasamuddato sūriyo uggacchanto viya upaṭṭhāti. Tenāha 『『yato uggacchati sūriyo』』ti. Samuddanaṭṭhena attani patitassa sammadeva, sabbaso ca undanaṭṭhena kiledanaṭṭhena samuddo. Samuddo hi kiledanaṭṭho rahado. Sāritodakoti anekāni yojanasahassāni vitthiṇṇodako, saritā nadiyo udake etassāti vā saritodako.
Sinerupabbatarājā cakkavāḷassa vemajjhe ṭhito, taṃ padhānaṃ katvā vattabbanti adhippāyena 『『itoti sineruto』』ti vatvā tathā pana disāvavatthānaṃ anavaṭṭhitanti 『『tesaṃ nisinnaṭṭhānato vā』』ti vuttaṃ. Tesanti catunnaṃ mahārājānaṃ. Nisinnaṭṭhānaṃ āṭānāṭanagaraṃ. Tattha hi nisinnā te imaṃ parittaṃ bandhiṃsu. Tesaṃ nisinnaṭṭhānatoti vā satthu santike tesaṃ nisinnaṭṭhānato. Ubhayathāpi sūriyassa udayaṭṭhānā puratthimā disā nāma hoti. Purimapakkhaṃyevettha vaṇṇenti. Tena vuttaṃ 『『ito sā purimā disā』』ti. Sūriyo, pana candanakkhattādayo ca sineruṃ dakkhiṇato, cakkavāḷapabbatañca vāmato katvā parivattenti. Yattha ca nesaṃ uggamanaṃ paññāyati, sā puratthimā disā. Yattha okkamanaṃ paññāyati, sā pacchimā disā. Dakkhiṇapasse uttarā disā, vāmapasse dakkhiṇā disāti catumahādīpavāsīnaṃ paccekaṃ sineru uttarādisāyameva, tasmā anavaṭṭhitā disāvavatthāti āha 『『iti naṃ ācikkhati jano』』ti. Yaṃ disanti yaṃ puratthimadisaṃ yasassīti mahāparivāro. Koṭisatasahassaparimāṇā hi devatā abhiṇhaṃ parivārenti. Candananāgarukkhādīsu osadhitiṇavanappatisugandhānaṃ abbanato, tehi dittabhāvūpagamanato 『『gandhabbā』』ti laddhanāmānaṃ cātumahārājikadevānaṃ adhipati bhāvato. Me sutanti ettha meti nipātamattaṃ. Sutanti vissutanti attho. Ayañhettha yojanā – tassa dhataraṭṭhamahārājassa puttāpi bahavo. Kittakā? Asīti, dasa eko ca. Ekanāmā. Kathaṃ? Indanāmā. 『『Mahapphalā』』ti ca sutaṃ vissutametaṃ loketi.
Ādicco gotamagotto, bhagavāpi gotamagotto, ādiccena samānagottatāya ādicco bandhu etassātipi ādiccabandhu, ādiccassa vā bandhūti ādiccabandhu, taṃ ādiccabandhunaṃ.Anavajjenāti avajjapaṭipakkhena brahmavihārena. Samekkhasi odhiso, anodhiso ca pharaṇena olokesiāsayānusayacariyādhimuttiādivibhāgāvabodhavasena. Vatvā vandantīti 『『lokassa anukampako』』ti kittetvā vandanti. Sutaṃ netanti sutaṃ nanūti etasmiṃ atthe nu-saddo. Aṭṭhakathāyaṃ pana nokāroyanti adhippāyena amhehīti attho vutto. Etanti etaṃ tathā parikittetvā amanussānaṃ devatānaṃ vandanaṃ. Vadanti dhataraṭṭhamahārājassa puttā.
279.Yenapetā pavuccantīti ettha vacanasesena attho veditabbo, na yathārutavasenevāti dassento 『『yena disābhāgena nīharīyantūti vuccantī』』ti āha. Ḍayhantu vāti pete sandhāya vadati. Chijjantu vā hatthapādādike pisuṇā piṭṭhimaṃsikā. Haññantu pāṇātipātinotiādikā. Pavuccantīti vā samuccanti, 『『alaṃ tesa』』nti samācinīyantīti attho. Evañhi vacanasesena vinā eva attho siddho hoti. Rahassaṅganti bījaṃ sandhāya vadati.
280.Yasmiṃ disābhāge sūriyo atthaṃ gacchatīti ettha 『『yato ṭhānato udetī』』ti ettha vuttanayānusārena attho veditabbo.
- Yena disābhāgena uttarakuru rammo avaṭṭhito, ito sā uttarā disāti yojanā . Mahānerūti mahanto, mahanīyo ca nerusaṅkhāto pabbato. Tenāha 『『mahāsineru pabbatarājā』』ti. Rajatamayaṃ. Tathā hi tassa pabhāya ajjhotthataṃ tassaṃ disāyaṃ samuddodakaṃ khīraṃ viya paññāyati. Maṇimayanti indanīlamayaṃ. Tathā hi dakkhiṇadisāya samuddodakaṃ yebhuyyena nīlavaṇṇaṃ hutvā paññāyati, tathā ākāsaṃ. Manussā jāyanti. Kathaṃ jāyanti? Amamā apariggahāti yojanā. Mamattavirahitāti 『『idaṃ mama idaṃ mamā』』ti mamaṅkāravirahitāti adhippāyo. Yadi tesaṃ 『『ayaṃ mayhaṃ bhariyā』』ti pariggaho natthi, 『『ayaṃ me mātā, ayaṃ bhaginī』』ti evarūpā idha viya mariyādāpi na siyā mātuādibhāvassa ajānanatoti codanaṃ sandhāyāha 『『mātaraṃ vā』』tiādi. Chandarāgo nuppajjatīti ettha 『『dhammatāsiddhassa sīlassa ānubhāvena putte diṭṭhamatte eva mātu thanato thaññaṃ paggharati, tena saññāṇena nesaṃ mātari puttassa mātusaññā, mātu ca putte puttasaññā paccupaṭṭhitā』』ti keci.
Naṅgalāti liṅgavipallāsena vuttanti āha 『『naṅgalānipī』』ti. Akaṭṭheti akasite akatakasikamme.
Taṇḍulāva tassa phalanti sattānaṃ puññānubhāvahetukā thusādiabhāvena taṇḍulā eva tassa sālissa phalaṃ. Tuṇḍikiranti pacanabhājanassa nāmanti vuttaṃ 『『ukkhaliya』』nti. Ākiritvāti taṇḍulāni pakkhipitvā. Niddhūmaṅgārenāti dhūmaṅgārarahitena kevalena agginā. Jotikapāsāṇato aggimhi uṭṭhahante kuto dhūmaṅgārānaṃ sambhavo. Bhojananti odanamevādhippetanti 『『bhojanamevā』』ti avadhāraṇaṃ katvā tena nivattetabbaṃ dassento 『『añño sūpo vā byañjanaṃ vā na hotī』』ti āha. Yadi evaṃ rasavisesayutto tesaṃ āhāro na hotīti? Noti dassento 『『bhuñjantānaṃ…pe… raso hotī』』ti āha. Macchariyacittaṃ nāma na hotīti dhammatāsiddhassa sīlassa ānubhāvena. Tathā hi te katthacipi amamā pariggahāva hutvā vasanti.
Apica tattha uttarakurukānaṃ puññānubhāvasiddho ayampi viseso veditabbo – tattha kira tesu tesu padesesu ghanacitapattasañchannasākhāpasākhā kūṭāgārūpamā manoramā rukkhā tesaṃ manussānaṃ nivesanakiccaṃ sādhenti, yattha sukhaṃ nivasanti, aññepi tattha rukkhā sujātā sabbadāpi pupphitaggā tiṭṭhanti, jalāsayāpi vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannā sabbakālaṃ paramasugandhaṃ samantato pavāyantā tiṭṭhanti. Sarīrampi tesaṃ atidīghatādidosarahitaṃ ārohapariṇāhasampannaṃ jarāya anabhibhūtattā valipalitādidosarahitaṃ yāvatāyukaṃ aparikkhīṇajavabalaparakkamasobhameva hutvā tiṭṭhati. Anuṭṭhānaphalūpajīvitāya na ca nesaṃ kasivāṇijjādivasena, āhārapariyeṭṭhivasena dukkhaṃ atthi, tato eva na dāsadāsikammakarādipariggaho atthi, na ca tattha sītuṇhaḍaṃsamakasavātātapasarīsapavāḷādiparissayo atthi. Yathā nāmettha gimhānaṃ pacchime māse paccūsavelāyaṃ samasītuṇhautu hoti, evameva sabbakālaṃ samasītuṇhova utu hoti, na ca tesaṃ koci upaghāto, vihesā vā uppajjati. Akaṭṭhapākimameva sāliṃ akaṇaṃ athusaṃ sugandhaṃ taṇḍulaphalaṃ paribhuñjantānaṃ nesaṃ kuṭṭhaṃ, gaṇḍo, kilāso, soso, kāso, sāso, apamāro, jaroti evamādiko na koci rogo uppajjati. Na te khujjā vā vāmanakā vā kāṇā vā kuṇī vā khañjā vā pakkhahatā vā vikalaṅgā vā vikalindriyā vā honti. Itthiyopi tattha nātidīghā nātirassā nātikisā nātithūlā nātikāḷā nāccodātā sobhaggappattarūpā honti. Tathā hi dīghaṅgulī tambanakhī lambatthanā tanumajjhā puṇṇacandamukhī visālakkhī mudugattā saṃhitūrū odātadantā gambhīranābhī tanujaṅghā dīghanīlavellitakesī puthulasusoṇī nātilomānālomā subhagā utusukhasamphassā saṇhā sakhilasambhāsā nānābharaṇavibhūsitā vicaranti. Sabbadā hi soḷasavassuddesikā viya honti. Purisā ca pañcavīsativassuddesikā viya, na puttadāresu rajjanti. Ayaṃ tattha dhammatā.
Sattāhikameva ca tattha itthipurisā kāmaratiyā viharanti, tato vītarāgā yathāsakaṃ gacchanti. Na tattha idha viya gabbhokkantimūlakaṃ, gabbhapariharaṇamūlakaṃ , vijāyanamūlakaṃ vā dukkhaṃ hoti. Rattakañcukato kañcanapaṭimā viya dārakā mātukucchito amakkhitā eva semhādinā sukheneva nikkhamanti, ayaṃ tattha dhammatā.
Mātā pana puttaṃ vā dhītaraṃ vā vijāyitvā tesaṃ vicaraṇappadese ṭhapetvā anapekkhā yathāruci gacchati. Tesaṃ tattha sayitānaṃ ye passanti purisā, itthiyo vā, te attano aṅguliyo upanāmenti, tesaṃ kammabalena tato khīraṃ pavattati, tena dārakā yāpenti. Evaṃ pana vaḍḍhantā katipayadivaseheva laddhabalā hutvā dārikā itthiyo upagacchanti, dārakā purise. Kapparukkhato eva ca tesaṃ tattha tattha vatthābharaṇāni nippajjanti. Nānāvirāgavaṇṇavicittāni hi sukhumāni mudusukhasamphassāni vatthāni tattha tattha kapparukkhesu olambantāni iṭṭhanti. Nānāvidharaṃsijālasamujjalavividhavaṇṇaratanavinaddhāni anekavidhamālākammalatākammabhittikammavicittāni sīsūpagagīvūpagahatthūpagakaṭūpagapādūpagāni sovaṇṇamayāni ābharaṇāni ca kapparukkhato olambanti. Tathā vīṇāmudiṅgapaṇavasammatāḷasaṅkhavaṃsavetāḷaparivānivallakīpabhutikā tūriyabhaṇḍāpi tato tato olambanti. Tattha ca bahū phalarukkhā kumbhamattāni phalāni phalanti madhurarasāni, yāni paribhuñjitvā te sattāhampi khuppipāsāhi na bādhīyanti. Najjopi tattha suvisuddhajalā supatitthā ramaṇīyā akaddamā vālukatalā nātisītā nāccuṇhā surabhigandhīhi jalajapupphehi sañchannā sabbakālaṃ surabhiṃ vāyantiyo sandanti. Na tattha kaṇṭakatiṇakakkhaḷagacchalatā honti, akaṇṭakā pupphaphalasampannā eva honti. Candananāgarukkhā sayameva rasaṃ paggharanti . Nhāyitukāmā ca nadītitthe ekajjhaṃ vatthābharaṇāni ṭhapetvā nadiṃ otaritvā nhatvā uttiṇṇuttiṇṇā upariṭṭhimaṃ vatthābharaṇaṃ gaṇhanti, na tesaṃ evaṃ hoti 『『idaṃ mama, idaṃ parassā』』ti, tato eva na tesaṃ koci viggaho vā vivādo vā. Sattāhikā eva ca nesaṃ kāmaratikīḷā hoti, tato vītarāgā viya vicaranti. Yattha ca rukkhe sayitukāmā honti, tattheva sayanaṃ upalabhanti. Mate ca satte disvā na rodanti, na socanti, tañca maṇḍayitvā nikkhipanti. Tāvadeva ca nesaṃ tathārūpā sakuṇā upagantvā mataṃ dīpantaraṃ nenti. Tasmā susānaṃ vā asuciṭṭhānaṃ vā tattha natthi. Na ca tato matā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjanti. 『『Dhammatāsiddhassa pañcasīlassa ānubhāvena te devaloke nibbattantī』』ti vadanti. Vassasahassameva ca nesaṃ sabbakālaṃ āyuppamāṇaṃ. Sabbametaṃ tesaṃ pañcasīlaṃ viya dhammatāsiddhaṃ evāti veditabbaṃ. Tatthāti tasmiṃ uttarakurudīpe.
Ekakhuraṃ katvāti anekasaphampi ekasaphaṃ viya katvā, assaṃ viya katvāti attho. 『『Gāvi』』nti vatvā puna 『『pasu』』nti vuttattā gāvito itaro sabbo catuppado idha 『『pasū』』ti adhippetoti āha 『『ṭhapetvā gāvi』』nti.
Tassāti gabbhinitthiyā. Piṭṭhi onamituṃ sahatīti kucchiyā garubhāratāya tesaṃ āruḷhakāle piṭṭhi onamati, tesaṃ nisajjaṃ sahati pallaṅke nisinnā viya honti. Sammādiṭṭhiketi kammapathasammādiṭṭhiyā sammādiṭṭhike. Etthāti jambudīpe. Ettha hi janapadavohāro, na uttarakurumhi. Tathā hi 『『paccantimamilakkhuvāsike』』ti ca vuttaṃ.
Tassa raññoti vessavaṇamahārājassa. Iti so attānameva paraṃ viya katvā vadati. Eseva nayo paratopi. Bahuvidhaṃ nānāratanavicittaṃ nānāsaṇṭhānaṃ rathādi dibbayānaṃ upaṭṭhitameva hoti sudantavāhanayuttaṃ, na nesaṃ yānānaṃ upaṭṭhāpane ussukkaṃ āpajjitabbaṃ atthi. Etānīti hatthiyānādīni. Nesanti vessavaṇaparicārikānaṃ. Kappitāni hutvā uṭṭhitāni āruhituṃ upakappanayānāni. Nipannāpi nisinnāpi vicaranti candimasūriyā viya yathāsakaṃ vimānesu.
Nagarāahūti liṅgavipallāsena vuttanti āha 『『nagarāni bhaviṃsūti attho』』ti. Āṭānāṭā nāmāti itthiliṅgavasena laddhanāmaṃ nagaraṃ āsi.
Tasmiṃ ṭhatvāti tasmiṃ padese parakusiṭanāṭānāmake nagare ṭhatvā. Tato ujuṃ uttaradisāyaṃ. Etassāti kasivantanagarassa. Aparabhāge aparakoṭṭhāse, parato icceva attho.
Kuveroti tassa purimajātisamudāgataṃ nāmanti teneva pasaṅgena yenāyaṃ sampatti adhigatā, tadassa pubbakammaṃ ācikkhituṃ 『『ayaṃ kirā』』tiādi vuttaṃ. Ucchuvappanti ucchusassaṃ. Avasesasālāhīti avasesayantasālāhi, nissakkavacanañcetaṃ. Tatthevāti puññatthaṃ dinnasālāyameva.
Paṭiesantoti pati pati atthe esanto vīmaṃsanto. Na kevalaṃ te vīmaṃsanti eva, atha kho tamatthaṃ patiṭṭhāpentīti āha 『『visuṃ visuṃ atthe upaparikkhamānā anusāsamānā』』ti. Yakkharaṭṭhikāti yakkharaṭṭhādhipatino. Yakkhā ca vessavaṇassa rañño nivesanadvāre niyuttā cāti yakkhadovārikā, tesaṃ yakkhadovārikānaṃ.
Yasmā dharaṇīporakkhaṇito purāṇodakaṃ bhassayantaṃ heṭṭhā vuṭṭhi hutvā nikkhamati, tasmā taṃ tato gahetvā meghehi pavuṭṭhaṃ viya hotīti vuttaṃ 『『yato pokkharaṇito udakaṃ gahetvā meghā pavassantī』』ti. Yatoti yato dharaṇīpokkharaṇito. Sabhāti yakkhānaṃ upaṭṭhānasabhā.
Tasmiṃ ṭhāneti tassā pokkharaṇiyā tīre yakkhānaṃ vasanavane. Sadā phalitāti niccakālaṃ sañjātaphalā. Niccapupphitāti niccaṃ sañjātapupphā. Nānādijagaṇāyutāti nānāvidhehi dijagaṇehi yuttā. Tehi pana sakuṇasaṅghehi ito cito ca sampatantehi paribbhamantehi yasmā sā pokkharaṇī ākulā viya hoti, tasmā vuttaṃ 『『vividhapakkhisaṅghasamākulā』』ti. Koñcasakuṇehīti sārasasakuntehi.
『『Evaṃ viravantāna』』nti iminā tathā vassitavasena 『『jīvañjīvakā』』ti ayaṃ tesaṃ samaññāti dasseti. Uṭṭhavacittakāti etthāpi eseva nayo. Tenāha 『『evaṃ vassamānā』』ti. Pokkharasātakāti pokkharasaṇṭhānatāya 『『pokkharasātakā』』ti evaṃ laddhanāmā.
Sabbakālaṃsobhatīti sabbautūsu sobhati, na tassā hemantādivasena sobhāvirato atthi. Evaṃbhūtā ca niccaṃ pupphitajalajathalajapupphatāya, phalabhārabharitarukkhaparivāritatāya, aṭṭhaṅgasamannāgatasalilatāya ca nirantaraṃ sobhati.
282.Parikammanti pubbupacāraṃ. Parisodhetvāti ekakkharassāpi avirādhanavasena ācariyasantike sabbaṃ sodhetvā. Suṭṭhu uggahitāti parimaṇḍalapadabyañjanāya poriyā vācāya vissaṭṭhāya anelagaḷāya atthassa viññāpanīyā sammadeva uggahitā. Tathā hi 『『atthañca byañjanañca parisodhetvā』』ti vuttaṃ. Atthaṃ jānato eva hi byañjanaṃ parisujjhati, no ajānato. Padabyañjanānīti padañceva byañjanañca ahāpetvā. Evañhi paripuṇṇā nāma hotīti. Visaṃvādetvāti aññathā katvā. Tejavantaṃ na hoti virajjhanato ceva vimhayatthabhāvato ca. Sabbasoti anavasesato ādimajjhapariyosānato. Tejavantaṃ hotīti sabhāvaniruttiṃ avirādhetvā suppavattibhāvena sādhanato. Evaṃ payogavipattiṃ pahāya payogasampattiyā sati parittassa atthasādhakataṃ dassetvā idāni ajjhāsayavipattiṃ pahāya ajjhāsayasampattiyā atthasādhakataṃ dassetuṃ 『『lābhahetū』』tiādi vuttaṃ. Idaṃ parittabhaṇanaṃ sattānaṃ anatthapaṭibāhanahetūti tassa ñāṇakaruṇāpubbakatā nissaraṇapakkho. Mettaṃ purecārikaṃ katvāti mettāmanasikārena sattesu hitapharaṇaṃ purakkhatvā.
『『Vatthuṃ vā』』tiādi pubbe catuparisamajjhe katāya sādhanāya bhagavato pavedanaṃ. Gharavatthunti vasanagehaṃ. Nibaddhavāsanti paragehepi nevāsikabhāvena vāsaṃ na labheyya, yaṃ pana mahārājānaṃ, yakkhasenāpatīnañca ajānantānaṃyeva kadāci vasitvā gamanaṃ, taṃ appamāṇanti adhippāyo. Samitinti yakkhādisamāgamaṃ. Kāmaṃ pāḷiyaṃ 『『na me so』』ti āgataṃ, itaresampi pana mahārājānamattanā ekajjhāsayatāya tesampi ajjhāsayaṃ hadaye ṭhapetvā vessavaṇo tathā avoca. Kaññaṃ anu anu vahituṃ ayutto anāvayho, sabbakālaṃ kaññaṃ laddhuṃ ayuttoti attho, taṃ anāvayhaṃ. Tenāha 『『na āvāhayutta』』nti. Na vivayhanti avivayhaṃ, kaññaṃ gahetumayuttanti attho. Tenāha 『『na vivāhayutta』』nti. Āhito ahaṃmāno etthāti attā, attabhāvo. Attā visayabhūto etāsaṃ atthīti attā, paribhāsā, tāhi. Pariyattaṃ katvā vacanena paripuṇṇāhi. Yathā yakkhā akkositabbā, evaṃ pavattā akkosā yakkhaakkosā nāma, tehi. Te pana 『『kaḷārakkhi kaḷāradantā kāḷavaṇṇā』』ti evaṃ ādayo.
Viruddhāti virujjhanakā parehi virodhino. Rabhasāti sārambhakāti adhippāyo. Tenāha 『『karaṇuttariyā』』ti. Rabhasāti vā sāhasikā. Sāmino manaso assavāti manassā, kiṅkarā. Ye hi 『『kiṃ karomi bhaddante』』ti sāmikassa vase vattanti, te evaṃ vuccanti. Tena vuttaṃ 『『yakkhasenāpatīnaṃ ye manassā, tesa』』nti. Āṇāya avarodhitupacārā avaruddhā, te pana āṇāvato paccatthikā nāma hontīti 『『paccāmittā verino』』ti vuttaṃ. Ujjhāpetabbanti heṭṭhā katvā cintāpetabbaṃ, taṃ pana ujjhāpanaṃ tesaṃ nīcakiriyāya jānāpanaṃ hotīti āha 『『jānāpetabbā』』ti.
Parittaparikammakathāvaṇṇanā
Parittassa parikammaṃ kathetabbanti āṭānāṭiyaparittassa parikammaṃ pubbupacāraṭṭhāniyaṃ mettasuttādi kathetabbaṃ. Evañhi taṃ laddhāsevanaṃ hutvā tejavantaṃ hoti. Tenāha 『『paṭhamameva hī』』tiādi. Piṭṭhaṃ vā maṃsaṃ vāti vā-saddo aniyamattho, tena macchaghatasūpādiṃ saṅgaṇhāti. Otāraṃ labhanti attanā piyāyitabbaāhāravasena piyāyitabbaṭṭhānavasena ca. 『『Paritta…pe… nisīditabba』』nti imināva parittakārakassa bhikkhuno parisuddhipi icchitabbāti dasseti.
『『Parittakārako…pe… samparivāritenā』』ti idaṃ parittakaraṇe bāhirarakkhāsaṃvidhānaṃ. 『『Mettacittaṃ …pe… kātabba』』nti idaṃ abbhantararakkhā ubhayato rakkhāsaṃvidhānaṃ. Evañhi amanussā parittakaraṇassa antarāyaṃ kātuṃ na visahanti. Maṅgalakathā vattabbā pubbupacāravasena. Sabbasannipātoti tasmiṃ vihāre, tasmiṃ vā gāmakhette sabbesaṃ bhikkhūnaṃ sannipāto. Ghosetabbo,『『cetiyaṅgaṇe sabbehi sannipatitabba』』nti. Anāgantuṃ nāma na labbhati amanussena buddhāṇābhayena, rājāṇābhayena ca. Gahitakāpadesena amanussova pucchito hotīti āha 『『amanussaggahitako 『tvaṃ ko nāmā』ti pucchitabbo』』ti. Mālāgandhādīsu pūjanatthaṃ viniyuñjiyamānesu. Pattīti tuyhaṃ pattidānaṃ. Piṇḍapāte pattīti piṇḍapāte diyyamāne pattidānaṃ. Devatānanti yakkhasenāpatīnaṃ. Parittaṃ bhaṇitabbanti etthāpi 『『mettacittaṃ purecārikaṃ katvā』』ti ca 『『maṅgalakathā vattabbā』』ti ca 『『vihārassa upavane』』ti evamādi ca sabbaṃ gihīnaṃ parittakaraṇe vuttaṃ parikammaṃ kātabbameva.
Sarīre adhimuccatīti sarīraṃ anupavisitvā viya āvisanto yathā gahitakassa vasena na vattati, attano eva vasena vattati, evaṃ adhimuccati adhiṭṭhahitvā tiṭṭhati. Tenāha 『『āvisatītitasseva vevacana』』nti. Laggatīti tattheva laggo allīno hoti. Tenāha 『『na apetī』』ti. Rogaṃvaḍḍhentoti dhātūnaṃ samabhāvena vattituṃ appadānavasena uppannaṃ rogaṃ vaḍḍhento. Dhātūnaṃ visamabhāvāpattiyā ca āhārassa ca aruccanena gahitakassa sarīre lohitaṃ sussati, maṃsaṃ milāyati, taṃ panassa yakkho dhātukkhobhanimittatāya karonto viya hotīti vuttaṃ 『『appamaṃsalohitaṃ karonto』』ti.
283.Tesaṃ nāmāni indādināmabhāvena voharitabbato. Tatoti tato ārocanato paraṃ. Teti yakkhasenāpatayo. Okāso na bhavissatīti bhikkhubhikkhuniyo, upāsakaupāsikāyo viheṭhetuṃ avasaro na bhavissati sammadeva ārakkhāya vihitattāti.
Āṭānāṭiyasuttavaṇṇanāya līnatthappakāsanā.
- Saṅgītisuttavaṇṇanā
296.Dasasahassacakkavāḷeti buddhakhettabhūte dasasahassaparimāṇe cakkavāḷe. Tattha hi imasmiṃ cakkavāḷe devamanussāyeva katādhikārā, itaresu devā visesabhāgino. Tena vuttaṃ 『『dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā』』ti. Ñāṇajālapattharaṇanti ca tesaṃ tesaṃ sattānaṃ āsayādivibhāvanavasena ñāṇassa pavattanameva. Tenāha 『『lokaṃ volokayamāno』』ti, sattalokaṃ byavalokayamāno āsayānusayacaritādhimuttiādike visesato ogāhetvā passantoti attho. Maṅgalaṃ bhaṇāpessanti 『『taṃ tesaṃ āyatiṃ visesādhigamassa vijjāṭṭhānaṃ hutvā dīgharattaṃ hitāya sukhāya bhavissā』』ti. Tīhi piṭakehi sammasitvāti tipiṭakato ekakadukādinā saṅgahetabbassa saṅgaṇhanavasena sammasitvā vīmaṃsitvā. Ñātuṃ icchitā atthā pañhā, te pana imasmiṃ sutte ekakādivasena āgatā sahassaṃ, cuddasa cāti āha 『『cuddasapañhādhikena pañhasahassena paṭimaṇḍetvā』』ti. Evamidha sampiṇḍetvā dassite pañhe parato suttapariyosāne 『『ekakavasena dve pañhā kathitā』』tiādinā (dī. ni. aṭṭha. 3.349) vibhāgena parigaṇetvā sayameva dassessati.
Ubbhatakanavasandhāgāravaṇṇanā
- Uccādhiṭṭhānatāya taṃ sandhāgāraṃ bhūmito ubbhataṃ viyāti 『『ubbhataka』』nti nāmaṃ labhati. Tenāha 『『uccattā vā evaṃ vutta』』nti. Sandhāgārasālāti ekā mahāsālā. Uyyogakaraṇādīsu hi rājāno tattha ṭhatvā 『『ettakā purato gacchantu, ettakā pacchā』』tiādinā tattha nisīditvā sandhaṃ karonti mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ 『『sandhāgāra』』nti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehaṃ gomayaparibhaṇḍādivasena paṭijagganaṃ karonti, tāva ekaṃ dve divase te rājāno tattha santhambhantītipi sandhāgāraṃ, tesaṃ rājūnaṃ saha atthānusāsanaagārantipi sandhāgāranti. Yasmā vā te tattha sannipatitvā 『『imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kālevapitu』』ntiādinā gharāvāsakiccaṃ sandharanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha sandharantītipi sandhāgāraṃ, sā eva sālāti sandhāgārasālā. Devatāti gharadevatā. Nivāsavasena anajjhāvutthattā 『『kenaci vā manussabhūtenā』』ti vuttaṃ. Kammakaraṇavasena pana manussā tattha nisajjādīni kappesumeva. 『『Sayameva pana satthu idhāgamanaṃ amhākaṃ puññavaseneva, aho mayaṃ puññavanto』』ti haṭṭhatuṭṭhā evaṃ sammā cintesunti dassento 『『amhehī』』tiādimāha.
298.Aṭṭakāti cittakammakaraṇatthaṃ baddhā mañcakā. Muttamattāti tāvadeva sandhāgāre navakammassa niṭṭhāpitabhāvamāha, tena『『acirakārita』』ntiādinā vuttamevatthaṃ vibhāveti. Araññaṃ ārāmo āramitabbaṭṭhānaṃ etesanti araññārāmā. Santharaṇaṃ santhari, sabbo sakalo santhari etthāti sabbasanthari, bhāvanapuṃsakaniddesoyaṃ. Tenāha 『『yathā sabbaṃ santhataṃ hoti, eva』』nti.
299.Samantapāsādikoti samantato sabbabhāgena pasādāvaho cāturiyaso. 『『Asītihatthaṃ ṭhānaṃ gaṇhātī』』ti idaṃ buddhānaṃ kāyappabhāya pakatiyā asītihatthe ṭhāne abhibyāpanato vuttaṃ. Iddhānubhāvena pana anantaṃ aparimāṇaṃ ṭhānaṃ vijjotateva. Nīlapītalohitodātamañjaṭṭhapabhassaravasena chabbaṇṇā. Sabbe disābhāgāti sarīrappabhāya bāhullato vuttaṃ.
Abbhamahikādīhi upakkiliṭṭhaṃ suññaṃ na sobhati, tārakācitaṃ pana antalikkhaṃ tāsaṃ pabhāhi samantato vijjotamānaṃ virocatīti āha 『『samuggatatārakaṃ viya gaganatala』』nti. Sabbapāliphulloti mūlato paṭṭhāya yāva sākhaggā phullo. 『『Paṭipāṭiyāṭhapitāna』』ntiādi parikappūpamā. Tathā hi viya-saddaggahaṇaṃ kataṃ. Siriyā siriṃ abhibhavamānaṃ viyāti attano sobhāya tesaṃ sobhanti attho. 『『Bhikkhūpi sabbevā』』ti idaṃ nesaṃ 『『appicchā』』tiādinā vuttaguṇesu lokiyaguṇānaṃ vasena yojetabbaṃ. Na hi te sabbeva dasakathāvatthulābhino. Tena vuttaṃ 『『suttantaṃ āvajjetvā…pe… arahattaṃ pāpuṇissantī』』ti (dī. ni. aṭṭha. 3.296). Tasmā ye tattha ariyā, te sabbesampi padānaṃ vasena bodhitā honti. Ye pana puthujjanā, te lokiyaguṇadīpakehi padehīti na tathā heṭṭhā 『『asītimahātherā』』tiādi vuttaṃ. Pubbe arahattabhāgino gahitā.
Rūpakāyassa asītianubyañjana-paṭimaṇḍita-dvattiṃsamahāpurisalakkhaṇakāyappabhābyāmappabhāketumālāvicittatāva (dī. ni. 2.33; 3.200; ma. ni. 2.385) buddhaveso. Chabbaṇṇā buddharasmiyo vissajjentassa bhagavato kāyassa ālokitavilokitādīsu paramukkaṃsagato buddhāveṇiko accantupasamo buddhavilāso. Assanti tassaṃ.
Sandhāgārānumodanapaṭisaṃyuttāti 『『sītaṃ uṇhaṃ paṭihantī』』tiādinā (cūḷava. 295, 315) nayena sandhāgāraguṇūpasañhitā sandhāgārakaraṇapuññānisaṃsabhāvinī. Pakiṇṇakakathāti saṅgītianāruḷhā suṇantānaṃ ajjhāsayānurūpatāya vividhavipulahetūpamāsamālaṅkatā nānānayavicittā vitthārakathā. Tenāha 『『tadā hī』』tiādi. Ākāsagaṅgaṃ otārento viya nirupakkilesatāya suvisuddhena, vipulodāratāya aparimeyyena ca atthena suṇantānaṃ kāyacittapariḷāhavūpasamanato. Pathavojaṃ ākaḍḍhanto viya aññesaṃ sudukkaratāya, mahāsāratāya vā atthassa. Mahājambuṃ matthake gahetvā cālento viya cālanapaccayaṭṭhānavasena pubbenāparaṃ anusandhānato. Yojaniya…pe… pāyamāno viya desanaṃ catusaccayante pakkhipitvā atthavedadhammavedasseva labhāpanena sātamadhuradhammāmatarasūpasaṃharaṇato. Madhugaṇḍanti madhupaṭalaṃ.
300.『『Tuṇhībhūtaṃ tuṇhībhūta』』nti byāpanicchāyaṃ idaṃ āmeḍitavacananti dassetuṃ 『『yaṃ yandisa』』ntiādi vuttaṃ. Anuviloketvāti ettha anu-saddo 『『parī』』ti iminā samānattho, vilokanañcettha satthu cakkhudvayenapi icchitabbanti 『『maṃsacakkhunā…pe… tato tato viloketvā』』ti saṅkhepato vatvā tamatthaṃ vitthārato dassetuṃ 『『maṃsacakkhunā hī』』tiādi vuttaṃ. Hatthena kucchitaṃ kataṃ hatthakukkuccaṃ kukatameva kukkuccanti katvā. Evaṃ pādakukkuccaṃ daṭṭhabbaṃ. Niccalā nisīdiṃsu attano suvinītabhāvena, buddhagāravena ca. 『『Ālokaṃ pana vaḍḍhayitvā』』tiādi kadāci bhagavā evampi karotīti adhippāyena vuttaṃ. Na hi satthu sāvakānaṃ viya evaṃ payogasampādanīyametaṃ ñāṇaṃ. Tirohitavidūravattanipi rūpagate maṃsacakkhuno pavattiyā icchitattā vīmaṃsitabbaṃ . Arahattupagaṃ arahattapadaṭṭhānaṃ. Cakkhutalesu nimittaṃ ṭhapetvāti bhāvanānuyogasampattiyā sabbesaṃ tesaṃ bhikkhūnaṃ cakkhutalesu labbhamānaṃ santindriyavigatathinamiddhatākārasaṅkhātaṃ nimittaṃ attano hadaye ṭhapetvā sallakkhetvā. Kasmā āgilāyati koṭisatasahassahatthināgānaṃ balaṃ dhārentassāti codakassa adhippāyo. Ācariyo esa saṅkhārānaṃ sabhāvo, yadidaṃ aniccatā. Ye pana aniccā, te ekanteneva udayavayapaṭipīḷitatāya dukkhā eva, dukkhasabhāvesu tesu satthu kāye dukkhuppattiyā ayaṃ paccayoti dassetuṃ 『『bhagavato hī』』tiādi vuttaṃ. Piṭṭhivāto uppajji, so ca kho pubbe katakammapaccayā. Svāyamattho paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ āgatanayeneva veditabbo.
Bhinnanigaṇṭhavatthuvaṇṇanā
301.Heṭṭhā vuttameva pāsādikasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.164).
302.Svākhyātaṃ dhammaṃ desetukāmoti svākhyātaṃ katvā dhammaṃ kathetukāmo, satthārā vā svākhyātaṃ dhammaṃ sayaṃ bhikkhūnaṃ kathetukāmo. Satthārā desitadhammameva hi tato tato gahetvā sāvakā sabrahmacārīnaṃ kathenti.
Ekakavaṇṇanā
303.Samaggehi bhāsitabbanti aññamaññaṃ samaggehi hutvā bhāsitabbaṃ, sajjhāyitabbañceva vaṇṇetabbañcāti attho. Yathā pana samaggehi saṅgāyanaṃ hoti, tampi dassetuṃ 『『ekavacanehī』』tiādi vuttaṃ. Ekavacanehīti virodhābhāvena samānavacanehi. Tenāha 『『aviruddhavacanehī』』tiādi. Sāmaggirasaṃ dassetukāmoti yasmiṃ dhamme saṅgāyane sāmaggirasānubhavanaṃ icchitaṃ desanākusalatāya, tattha ekakadukatikādivasena bahudhā sāmaggirasaṃ dassetukāmo. Sabbe sattāti anavasesā sattā , te pana bhavabhedato saṅkhepeneva bhinditvā dassento 『『kāmabhavādīsū』』tiādimāha. Byadhikaraṇānampi bāhiratthasamāso hoti yathā 『『urasilomo』』ti āha 『『āhārato ṭhiti etesanti āhāraṭṭhitikā』』ti. Tiṭṭhati etenāti ṭhiti, āhāro ṭhiti etesanti āhāraṭṭhitikāti evaṃ vā ettha samāsaviggaho daṭṭhabbo. Āhāraṭṭhitikāti paccayaṭṭhitikā, paccayāyattavuttikāti attho. Paccayattho hettha āhāra-saddo 『『ayaṃ āhāro anuppannassa vā kāmacchandassauppādāyā』』tiādīsu (saṃ. ni. 5.183, 232) viya. Evañhi 『『sabbe sattā』』ti iminā asaññasattāpi pariggahitā honti. Sā panāyaṃ āhāraṭṭhitikatā nippariyāyato saṅkhāradhammo, na sattadhammo. Tenevāhu aṭṭhakathācariyā 『『sabbe sattā āhāraṭṭhitikāti āgataṭṭhāne saṅkhāraloko veditabbo』』ti (visuddhi. 1.136; pārā. aṭṭha. verañjakaṇḍavaṇṇanā; udā. aṭṭha. 30; cūḷani. aṭṭha. 65; udā. aṭṭha. 186) yadi evaṃ 『『sabbe sattā』』ti idaṃ kathanti? Puggalādhiṭṭhānā desanāti nāyaṃ doso. Yathāha bhagavā 『『ekadhamme bhikkhave bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammattaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti, katamasmiṃ ekadhamme? Sabbe sattā āhāraṭṭhitikā』』ti (a. ni. 10.27) eko dhammoti 『『sabbe sattā āhāraṭṭhitikā』』ti yvāyaṃ puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitāya āhārapariyāyena sāmaññato paccayadhammo vutto, ayaṃ āhāro nāma eko dhammo. Yāthāvato ñatvāti yathāsabhāvato abhisambujjhitvā. Sammadakkhātoti teneva abhisambuddhākārena sammadeva desito.
Codako vuttampi atthaṃ yāthāvato appaṭipajjamāno neyyatthaṃ suttapadaṃ nītatthato dahanto 『『sabbe sattā』』ti vacanamatte ṭhatvā 『『nanu cā』』tiādinā codeti. Ācariyo aviparītaṃ tattha yathādhippetamatthaṃ pavedento 『『na virujjhatī』』ti vatvā 『『tesañhi jhānaṃ āhāro hotī』』ti āha. Jhānanti ekavokārabhavāvahaṃ saññāya virajjanavasena pavattaṃ rūpāvacaracatutthajjhānaṃ. Pāḷiyaṃ pana 『『anāhārā』』ti vacanaṃ asaññabhave catunnaṃ āhārānaṃ abhāvaṃ sandhāya vuttaṃ, na paccayāhārassa abhāvato. 『『Evaṃ santepī』』ti idaṃ sāsane yesu dhammesu visesato āhāra-saddo niruḷho, 『『āhāraṭṭhitikā』』ti ettha yadi te eva gayhanti, abyāpitadoso āpanno. Atha sabbopi paccayadhammo āhāroti adhippeto, imāya āhārapāḷiyā virodho āpannoti dassetuṃ āraddhaṃ. 『『Na virujjhatī』』ti yenādhippāyena vuttaṃ, taṃ vivaranto 『『etasmiñhi sutte』』tiādimāha. Kabaḷīkārāhārādīnaṃ ojaṭṭhamakarūpāharaṇādi nippariyāyena āhārabhāvo. Yathā hi kabaḷīkārāhāro ojaṭṭhamakarūpāharaṇena rūpakāyaṃ upatthambheti, evaṃ phassādayo ca vedanādiāharaṇena nāmakāyaṃ upatthambhenti, tasmā satipi janakabhāve upatthambhakabhāvo ojādīsu sātisayo labbhamāno mukhyo āhāraṭṭhoti te eva nippariyāyena āhāralakkhaṇā dhammā vuttā. Idhāti imasmiṃ saṅgītisutte. Pariyāyena paccayo āhāroti vutto sabbo paccayo dhammo attano phalaṃ āharatīti imaṃ pariyāyaṃ labhatīti. Tenāha 『『sabbadhammānañhī』』tiādi. Tattha sabbadhammānanti sabbesaṃ saṅkhatadhammānaṃ. Idāni yathāvuttamatthaṃ suttena (a. ni. 10.61) samatthetuṃ 『『tenevāhā』』tiādi vuttaṃ. Ayanti paccayāhāro.
Nippariyāyāhāropi gahitova hoti, yāvatā sopi paccayabhāveneva janako, upatthambhako ca hutvā taṃ taṃ phalaṃ āharatīti vattabbataṃ labhatīti. Tatthāti pariyāyāhāro, nippariyāyāhāroti dvīsu āhāresu. Asaññabhave yadipi nippariyāyāhāro na labbhati, paccayāhāro pana labbhati pariyāyāhāralakkhaṇo. Idāni imamevatthaṃ vitthārena dassetuṃ 『『anuppanne hi buddhe』』tiādi vuttaṃ. Uppanne buddhe titthakaramatanissitānaṃ jhānabhāvanāya asijjhanato 『『anuppannebuddhe』』ti vuttaṃ. Sāsanikā tādisaṃ jhānaṃ na nibbattentīti 『『titthāyatane pabbajitā』』ti vuttaṃ. Titthiyā hi upattivisese vimuttisaññino, aññāvirāgāvirāgesu ādīnavānisaṃsadassino vā hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ uppajjanti, na sāsanikā. Vāyokasiṇe parikammaṃ katvāti vāyokasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā. Tenāha 『『catutthajjhānaṃ nibbattetvā』』ti. Kasmā panettha vāyokasiṇeyeva parikammaṃ vuttanti? Yadettha vattabbaṃ , taṃ brahmajālaṭīkāyaṃ (dī. ni. ṭī. 1.41) vitthāritameva. Dhīti jigucchanatthe nipāto, tasmā dhī cittanti cittaṃ jigucchāmīti attho. Dhibbatetaṃ cittanti etaṃ mama cittaṃ jigucchitaṃ vata hotu. Vatāti sambhāvane, tena jigucchaṃ sambhāvento vadati. Nāmāti ca sambhāvane eva, tena cittassa abhāvaṃ sambhāveti. Cittassa bhāvābhāvesu ādīnavānisaṃse dassetuṃ 『『cittañhī』』tiādi vuttaṃ. Khantiṃ ruciṃ uppādetvāti 『『cittassa abhāvo eva sādhu suṭṭhū』』ti imaṃ diṭṭhinijjhānakkhantiṃ, tattha ca abhiruciṃ uppādetvā.
Tathā bhāvitassa jhānassa ṭhitibhāgiyabhāvappattiyā aparihīnajjhānassa titthāyatane pabbajitasseva tathā jhānabhāvanā hotīti āha 『『manussaloke』』ti. Paṇihito ahosīti maraṇassa āsannakāle ṭhapito ahosi. Yadi ṭhānādinā ākārena nibbatteyya, kammabalena yāva bhedā tenevākārena tiṭṭheyya vāti āha 『『so tena iriyāpathenā』』tiādi.
Eva rūpānampīti evaṃ acetanānampi. Pi-saddena pageva sacetanānanti dasseti. Kathaṃ pana acetanānaṃ nesaṃ paccayāhārassa upakappananti codanaṃ sandhāya tattha nidassanaṃ dassento 『『yathā』』tiādimāha.
Ye uṭṭhānavīriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappenti, te uṭṭhānaphalūpajīvino. Ye pana attano puññaphalameva upajīventi, te puññaphalūpajīvino. Nerayikānaṃ pana neva uṭṭhānavīriyavasena jīvikākappanaṃ, puññaphalassa pana lesopi natthīti vuttaṃ 『『ye pana te nerayikā…pe… na puññaphalūpajīvīti vuttā』』ti. Paṭisandhiviññāṇassa āharaṇena manosañcetanāhāroti vuttā, na yassa kassaci phalassāti adhippāyena 『『kiṃ pañca āhārā atthī』』ti codeti. Ācariyo nippariyāyāhāre adhippete siyā tava codanāyāvasaro, sā pana ettha anavasarāti dassetuṃ 『『pañca na pañcāti idaṃ na vattabba』』nti vatvā pariyāyāhārasseva panettha adhippetabhāvaṃ dassento 『『nanu paccayo āhārotivuttameta』』nti āha. Tasmāti yassa kassaci paccayassa 『『āhāro』』ti icchitattā. Idāni vuttamevatthaṃ pāḷiyā samatthento 『『yaṃ sandhāyā』』tiādimāha.
Mukhyāhāravasenapi nerayikānaṃ āhāraṭṭhitikataṃ dassetuṃ 『『kabaḷīkāraṃ āhāraṃ…pe… sādhetī』』ti vuttaṃ. Yadi evaṃ nerayikā sukhapaṭisaṃvedinopi hontīti? Noti dassetuṃ 『『kheḷopi hī』』tiādi vuttaṃ. Tayoti tayo arūpāhārā kabaḷīkārāhārassa abhāvato. Avasesānanti asaññasattehi avasesānaṃ. Kāmabhavādīsu nibbattasattānaṃ paccayāhāro hi sabbesaṃ sādhāraṇoti. Etaṃ pañhanti 『『katamo eko dhammo』』ti evaṃ coditametaṃ pañhaṃ. Kathetvāti vissajjetvā.
『『Tattha tattha…pe… dukkhaṃ hotī』』ti etena yathā idha paṭhamassa pañhassa niyyātanaṃ, dutiyassa uddharaṇaṃ na kataṃ, evaṃ iminā eva adhippāyena ito paresu dukatikādipañhesu tattha tattha ādipariyosānesu eva uddharaṇaniyyātanāni katvā sesesu na katanti dasseti. Paṭicca etasmā phalaṃ etīti paccayo, kāraṇaṃ, tadeva attano phalaṃ saṅkharotīti saṅkhāroti āha 『『imasmimpi…pe… saṅkhāroti vutto』』ti. Āhārapaccayoti āharaṇaṭṭhavisiṭṭho paccayo. Āharaṇañcettha uppādakattappadhānaṃ, saṅkharaṇaṃ upatthambhakattappadhānanti ayametesaṃ viseso. Tenāha 『『ayamettha heṭṭhimato viseso』』ti. Nippariyāyāhāre gahite 『『sabbe sattā』』ti vuttepi asaññasattā na gahitā eva bhavissantīti padesavisayo sabba-saddo hoti yathā 『『sabbe tasantidaṇḍassā』』tiādīsu (dha. pa. 130). Na hettha khīṇāsavādīnaṃ gahaṇaṃ hoti. Pākaṭo bhaveyya visesasāmaññassa visayattā pañhānaṃ. No ca gaṇhiṃsu aṭṭhakathācariyā. Dhammo nāma natthi saṅkhatoti adhippāyo. Idha dutiyapañhe 『『saṅkhāro』』ti paccayo eva kathitoti sambandho.
Yadā sammāsambodhisamadhigato, tadā eva sabbañeyyaṃ sacchikataṃ jātanti āha 『『mahābodhimaṇḍe nisīditvā』』ti. Sayanti sāmaṃyeva. Addhaniyanti addhānakkhamaṃ cirakālāvaṭṭhāyi pārampariyavasena. Tenāha 『『ekena hī』』tiādi. Paramparakathāniyamenāti paramparakathākathananiyamena, niyamitatthabyañjanānupubbiyā kathāyāti attho. Ekakavasenāti ekaṃ ekaṃ parimāṇaṃ etassāti ekako, pañho. Tassa ekakassa vasena. Ekakaṃ niṭṭhitaṃ vissajjananti adhippāyoti.
Ekakavaṇṇanā niṭṭhitā.
Dukavaṇṇanā
304.Cattārokhandhāti tesaṃ tāva nāmanaṭṭhena nāmabhāvaṃ paṭhamaṃ vatvā pacchā nibbānassa vattukāmo āha. Tassāpi hi tathā nāmabhāvaṃ parato vakkhati. 『『Nāmaṃ karoti nāmayatī』』ti ettha yaṃ nāmakaraṇaṃ, taṃ nāmanti āha 『『nāmanaṭṭhenāti nāmakaraṇaṭṭhenā』』ti, attanovāti adhippāyo. Evañhi sātisayamidaṃ tesaṃ nāmakaraṇaṃ hoti. Tenāha 『『attano nāmaṃ karontāva uppajjantī』』tiādi. Idāni tamatthaṃ byatirekamukhena vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Yassa nāmassa karaṇeneva te 『『nāma』』nti vuccanti, taṃ sāmaññanāmaṃ, kittimanāmaṃ, guṇanāmaṃ vā na hoti, atha kho opapātikanāmanti purimāni tīṇi nāmāni udāharaṇavasena dassetvā 『『na evaṃ vedanādīna』』nti te paṭikkhipitvā itaranāmameva nāmakaraṇaṭṭhena nāmanti dassento 『『vedanādayo hī』』tiādimāha. 『『Mahāpathaviādayo』』ti kasmā vuttaṃ, nanu pathaviāpādayo idha nāmanti anadhippetā, rūpanti pana adhippetāti? Saccametaṃ, phassavedanādīnaṃ viya pana pathaviādīnaṃ opapātikanāmatāsāmaññena 『『pathaviādayo viyā』』ti nidassanaṃ kataṃ, na arūpadhammā viya rūpadhammānaṃ nāmasabhāvattā. Phassavedanādīnañhi arūpadhammānaṃ sabbadāpi phassādināmakattā, pathaviādīnaṃ kesakumbhādināmantarāpatti viya nāmantarānāpajjanato ca sadā attanāva katanāmatāya catukkhandhanibbānāni nāmakaraṇaṭṭhena nāmaṃ. Atha vā adhivacanasamphasso viya adhivacananāmamantarena ye anupacitasambhārānaṃ gahaṇaṃ na gacchanti, te nāmāyattaggahaṇā nāmaṃ. Rūpaṃ pana vināpi nāmasādhanaṃ attano ruppanasabhāvena gahaṇaṃ upayātīti rūpaṃ. Tenāha 『『tesu uppannesū』』tiādi. Idhāpi 『『yathāpathaviyā』』tiādīsu vuttanayeneva attho veditabbo nidassanavasena āgatattā. 『『Atītepī』』tiādinā vedanādīsu nāmasaññā niruḷhā, anādikālikā cāti dasseti.
Iti atītādivibhāgavantānampi vedanādīnaṃ nāmakaraṇaṭṭhena nāmabhāvo ekantiko, tabbibhāgarahite pana ekasabhāve nicce nibbāne vattabbameva natthīti dassento 『『nibbānaṃ pana…pe… nāmanaṭṭhena nāma』』nti āha. Nāmanaṭṭhenāti nāmakaraṇaṭṭhena. Namantīti ekantato sārammaṇattā tanninnā honti, tehi vinā nappavattantīti attho. Sabbanti khandhacatukkaṃ, nibbānañca . Yasmiṃ ārammaṇeyeva vedanākkhandho pavattati, taṃsampayuttatāya saññākkhandhādayopi tattha pavattantīti so ne tattha nāmento viya hoti vinā appavattanato. Esa nayo saññākkhandhādīsupīti vuttaṃ 『『ārammaṇe aññamaññaṃ nāmentī』』ti. Anavajjadhamme maggaphalādike . Kāmaṃ kesuci rūpadhammesupi ārammaṇādhipatibhāvo labbhateva, nibbāne panesa sātisayo tassa accantasantapaṇītatākappabhāvatoti tadeva ārammaṇādhipatipaccayatāya 『『attani nāmetī』』ti vuttaṃ. Tathā hi ariyā sakalampi divasabhāgaṃ taṃ ārabbha vītināmentāpi tittiṃ na gacchanti.
『『Ruppanaṭṭhenā』』ti etena ruppatīti rūpanti dasseti. Tattha sītādivirodhipaccayasannipāte visadisuppatti ruppanaṃ. Nanu ca arūpadhammānampi virodhipaccayasamāgame visadisuppatti labbhatīti? Saccaṃ labbhati, na pana vibhūtataraṃ. Vibhūtatarañhettha ruppanaṃ adhippetaṃ sītādiggahaṇato. Vuttañhetaṃ 『『ruppatīti kho bhikkhave tasmā 『rūpa』nti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppatī』』tiādi (saṃ. ni. 3.79). Yadi evaṃ kathaṃ brahmaloke rūpasamaññāti? Tatthāpi taṃsabhāvānativattanato hotiyeva rūpasamaññā. Anuggāhakapaccayavasena vā visadisapaccayasannipāteti evamattho veditabbo. 『『Yo attano santāne vijjamānassayeva visadisuppattihetubhāvo, taṃ ruppana』』nti aññe. Imasmiṃ pakkhe rūpayati vikāramāpādetīti rūpaṃ. 『『Saṅghaṭṭanena vikārāpattiyaṃ ruppana-saddo niruḷho』』ti keci. Etasmiṃ pakkhe arūpadhammesu rūpasamaññāya pasaṅgo eva natthi saṅghaṭṭanābhāvato. 『『Paṭighato ruppana』』nti apare. 『『Tassāti rūpassā』』ti vadanti, nāmarūpassāti pana yuttaṃ. Yathā hi rūpassa, evaṃ nāmassāpi vedanākkhandhādivasena, madanimmadanādivasena ca vitthārakathā visuddhimagge (visuddhi. 2.456) vuttā evāti. Iti ayaṃ duko kusalattikena saṅgahite sabhāvadhamme pariggahetvā pavattoti.
Avijjāti avindiyaṃ 『『attā, jīvo, itthī, puriso』』ti evamādikaṃ vindatīti avijjā. Vindiyaṃ 『『dukkhaṃ, samudayo』』ti evamādikaṃ na vindatīti avijjā. Sabbampi dhammajātaṃ aviditakaraṇaṭṭhena avijjā. Antarahite saṃsāre satte javāpetīti avijjā. Atthato pana sā dukkhādīnaṃ catunnaṃ saccānaṃ sabhāvacchādako sammoho hotīti āha 『『dukkhādīsu aññāṇa』』nti . Bhavapatthanā nāma kāmabhavādīnaṃ patthanāvasena pavattataṇhā. Tenāha 『『yo bhavesu bhavacchando』』tiādi. Iti 『『ayaṃ duko vaṭṭamūlasamudācāradassanatthaṃ gahito.
Bhavadiṭṭhīti khandhapañcakaṃ 『『attā ca loko cā』』ti gāhetvā taṃ 『『bhavissatī』』ti gaṇhanavasena niviṭṭhā sassatadiṭṭhīti attho. Tenāha 『『bhavo vuccatī』』tiādi. Bhavissatīti bhavo, tiṭṭhati sabbakālaṃ atthīti attho. Sassatanti sassatabhāvo. Vibhavadiṭṭhīti khandhapañcakameva 『『attā』』ti ca 『『loko』』ti ca gahetvā taṃ 『『na bhavissatī』』ti gaṇhanavasena niviṭṭhā ucchedadiṭṭhīti attho. Tenāha 『『vibhavo vuccatī』』tiādi. Vibhavissati vinassati ucchijjatīti vibhavo, ucchedo.
Yaṃ na hirīyatīti yena dhammena taṃsampayuttadhammasamūho, puggalo vā na hirīyati na lajjati, liṅgavipallāsaṃ vā katvā yo dhammoti attho veditabbo. Hirīyitabbenāti upayogatthe karaṇavacanaṃ, hirīyitabbayuttakaṃ kāyaduccaritādidhammaṃ na jigucchatīti attho. Nillajjatāti pāpassa ajigucchanā. Yaṃ na ottappatīti etthāpi vuttanayeneva attho veditabbo. Ottappitabbenāti pana hetuatthe karaṇavacanaṃ, ottappitabbayuttakena ottappassa hetubhūtena kāyaduccaritādināti attho. Hirīyitabbenāti etthāpi vā evameva attho veditabbo. Abhāyanakaākāroti pāpato anuttāsanākāro.
『『Yaṃ hirīyatī』』tiādīsu anantaraduke vuttanayena attho veditabbo. Niyakajjhattaṃ jātiādisamuṭṭhānaṃ etissāti ajjhattasamuṭṭhānā. Niyakajjhattato bahibhāvato bahiddhā parasantāne samuṭṭhānaṃ etissāti bahiddhā samuṭṭhānā. Attā eva adhipati attādhipati, ajjhattasamuṭṭhānattā eva attādhipatito āgamanato attādhipateyyā. Lokādhipateyyanti etthāpi eseva nayo. Lajjāsabhāvasaṇṭhitāti pāpato jigucchanarūpena avaṭṭhitā. Bhayasabhāvasaṇṭhitanti tato uttāsanarūpena avaṭṭhitaṃ. Ajjhattasamuṭṭhānāditā ca hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana tesaṃ kadācipi aññamaññavippayogato. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti.
Dukkhanti kicchaṃ, aniṭṭhanti vā attho. Vippaṭikūlagāhimhīti dhammānudhammapaṭipattiyā vilomagāhake. Tassā eva vipaccanīkaṃ duppaṭipatti sātaṃ iṭṭhaṃ etassāti vipaccanīkasāto, tasmiṃ vipaccanīkasāte. Evaṃbhūto ca ovādabhūte sāsanakkame ovādake ca ādarabhāvarahito hotīti āha 『『anādare』』ti. Tassa kammanti tassa dubbacassa puggalassa anādariyavasena pavattacetanā dovacassaṃ. Tassa bhāvoti tassa yathāvuttassa dovacassassa atthibhāvo dovacassatā, atthato dovacassameva. Tenevāha 『『sā atthato saṅkhārakkhandho hotī』』ti. Cetanāppadhānatāya hi saṅkhārakkhandhassa evaṃ vuttaṃ. Etenākārenāti appadakkhiṇaggāhitākārena. Assaddhiyadussīlyādipāpadhammayogato puggalā pāpā nāma hontīti dassetuṃ 『『ye te puggalā assaddhā』』tiādi vuttaṃ. Yāya cetanāya puggalo pāpasampavaṅko nāma hoti, sā cetanā pāpamittatā, cattāropi vā arūpino khandhā tadākārappavattā pāpamittatāti dassento 『『sāpi atthato dovacassatā viya daṭṭhabbā』』ti āha.
『『Sukhaṃ vaco etasmiṃ padakkhiṇaggāhimhi anulomasāte sādare puggaleti subbacotiādinā, 『『kalyāṇā saddhādayo puggalā etassa mittāti kalyāṇamitto』』tiādinā ca anantaradukassa attho icchitoti āha sovacassatā…pe… vuttapaṭipakkhanayena veditabbā』』ti. Ubhoti sovacassatā, kalyāṇamittatā ca. Tesaṃ khandhānaṃ pavattiākāravisesā 『『sovacassatā, kalyāṇamittatā』』ti ca vuccanti, te lokiyāpi honti lokuttarāpīti āha 『『lokiyalokuttaramissakā kathitā』』ti.
Vatthubhedādinā anekabhedabhinnā taṃtaṃjātivasena ekajjhaṃ katvā rāsito gayhamānā āpattiyova āpattikkhandhā. Tā pana antarāpattīnaṃ aggahaṇe pañcapi āpattikkhandhā āpattiyo, tāsaṃ pana gahaṇe sattapi āpattikkhandhā āpattiyo. 『『Imā āpattiyo, ettakā āpattiyo, evañca tesaṃ āpajjanaṃ hotī』』ti jānanapaññā āpattikusalatāti āha 『『yā tāsa』』ntiādi. Tāsaṃ āpattīnanti tāsu āpattīsu. Tattha yaṃ sambhinnavatthukāsu viya ṭhitāsu, duviññeyyavibhāgāsu ca āpattīsu asaṅkarato vavatthāna, ayaṃ visesato āpattikusalatāti dassetuṃ dutiyaṃ āpattiggahaṇaṃ kataṃ. Sahakammavācāyāti kammavācāya saheva. Āpattito vuṭṭhāpanapayogatāya kammabhūtā vācā kammavācā, tathābhūtā anusāvanavācā ceva 『『passissāmī』』ti evaṃ pavattavācā ca. Tāya kammavācāya saddhiṃ samakālameva 『『imāya kammavācāya ito āpattito vuṭṭhānaṃ hoti, hontañca paṭhame vā tatiye vā anusāvaneyyakārappatte, 『saṃvarissāmī』ti vā pade pariyosite hotī』』ti evaṃ taṃ taṃ āpattīhi vuṭṭhānaparicchedaparijānanapaññā āpattivuṭṭhānakusalatā. Vuṭṭhānanti ca yathāpannāya āpattiyā yathā tathā anantarāyatāpādanaṃ, evaṃ vuṭṭhānaggahaṇeneva desanāyapi saṅgaho siddho hoti.
『『Ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅga majjhe samāpattī』』ti evaṃ samāpattīnaṃ appanāparicchedajānanapaññā samāpattikusalatā. Vuṭṭhāne kusalabhāvo vuṭṭhānakusalatā, pageva vuṭṭhāna paricchedakaraṃ ñāṇaṃ. Tenāha 『『yathāparicchinnasamayavasenevā』』tiādi. Vuṭṭhānasamatthāti vuṭṭhāpane samatthā.
『『Dhātukusalatā』』ti ettha pathavīdhātuādayo, sukhadhātuādayo, kāmadhātuādayo ca dhātuyo etāsveva antogadhāti etāsu kosalle dassite tāsupi kosallaṃ dassitameva hotīti 『『aṭṭhārasa dhātuyo cakkhudhātu…pe… manoviññāṇadhātū』』ti vatvā 『『aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedakā』』ti vuttaṃ. Tattha sabhāvaparicchedakāti yathābhūtasabhāvāvabodhinī. 『『Savanapaññā dhāraṇapaññā』』tiādinā paccekaṃ paññā-saddo yojetabbo. Dhātūnaṃ savanadhāraṇapaññā sutamayā, itarā bhāvanāmayā. Tatthāpi sammasanapaññā lokiyā. Vipassanā paññā hi sā, itarā lokuttarā. Lakkhaṇādivasena, aniccādivasena ca manasikaraṇaṃ manasikāro, tattha kosallaṃ manasikārakusalatā. Taṃ pana ādimajjhapariyosānavasena tidhā bhinditvā dassento 『『sammasanapaṭivedhapaccavekkhaṇapaññā』』ti āha. Sammasanapaññā hi tassā ādi, paṭivedhapaññā majjhe, paccavekkhaṇapaññā pariyosānaṃ.
Āyatanānaṃ ganthato ca atthato ca uggaṇhanavasena tesaṃ dhātulakkhaṇādivibhāgassa jānanapaññā uggahajānanapaññā. Sammasanapaṭivedhapaccavekkhaṇavidhino jānanapaññā manasikārajānanapaññā. Yasmā āyatanānipi atthato dhātuyova manasikāro ca uggaṇhanādivasena tesameva manasikāravidhi , tasmā dhātukusalatādikā tissopi kusalatā ekadese katvā dassetuṃ 『『apicā』』tiādi vuttaṃ. Savanaṃ viya uggaṇhanapaccavekkhaṇānipi parittañāṇakattukānīti āha 『『savana uggahaṇapaccavekkhaṇā lokiyā』』ti. Ariyamaggakkhaṇe sammasanamanasikārānaṃ nipphatti pariniṭṭhānanti tesaṃ lokuttaratāpariyāyopi labbhatīti vuttaṃ 『『sammasanamanasikārā lokiyalokuttaramissakā』』ti. Paccayadhammānaṃ hetuādīnaṃ attano paccayuppannānaṃ hetupaccayādibhāvena paccayabhāvo paccayākāro, so pana avijjādīnaṃ dvādasannaṃ paṭiccasamuppādaṅgānaṃ vasena dvādasavidhoti āha 『『dvādasannaṃ paccayākārāna』』nti. Uggahādivasenāti uggahamanasikārasavanasammasanapaṭivedhapaccavekkhaṇavasena.
Ṭhānañceva tiṭṭhati phalaṃ tadāyattavuttitāyāti kāraṇañca hetupaccayabhāvena karaṇato nipphādanato. Tesaṃ sotaviññāṇādīnaṃ. Etasmiṃ duke attho veditabboti sambandho. Ye dhammā yassa dhammassa kāraṇabhāvato ṭhānaṃ, teva dhammā taṃvidhurassa dhammassa akāraṇabhāvato aṭṭhānanti paṭhamanaye phalabhedena tasseva dhammassa ṭhānāṭṭhānatā dīpitā; dutiyanaye pana abhinnepi phale paccayadhammabhedena tesaṃ ṭhānāṭṭhānatā dīpitāti ayametesaṃ viseso. Na hi kadāci ariyā diṭṭhisampadā niccaggāhassa kāraṇaṃ hoti, akiriyatā pana siyā tassa kāraṇanti.
Ujuno bhāvo ajjavaṃ, ajimhatā akuṭilatā avaṅkatāti atthoti tamatthaṃ anajjavapaṭikkhepamukhena dassetuṃ 『『gomuttavaṅkatā』』tiādi vuttaṃ. Svāyaṃ anajjavo bhikkhūnaṃ yebhuyyena anesanāya, agocaracāritāya ca hotīti āha 『『ekacco hi…pe… caratī』』ti. Ayaṃ gomuttavaṅkatā nāma ādito paṭṭhāya yāva pariyosānā paṭipattiyā vaṅkabhāvato. Purimasadisoti paṭhamaṃ vuttabhikkhusadiso. Candavaṅkatā nāma paṭipattiyā majjhaṭṭhāne vaṅkabhāvāpattito. Naṅgalakoṭivaṅkatā nāma pariyosāne vaṅkabhāvāpattito. Idaṃ ajjavaṃ nāma sabbatthakameva ujubhāvasiddhito. Ajjavatāti ākāraniddeso, yenākārenassa ajjavo pavattati, tadākāraniddesoti attho. Lajjatīti lajjī, hirimā, tassa bhāvo lajjavaṃ, hirīti attho. Lajjā etassa atthīti lajjī yathā 『『mālī, māyī』』ti ca, tassa bhāvo lajjībhāvo, sā eva lajjā.
Parāparādhādīnaṃ adhivāsanakkhamaṃ adhivāsanakhanti. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatā, suṭṭhu vā pāpato oratabhāvo viratatā soraccaṃ. Tenāha 『『suratabhāvo』』ti.
『『Nāmañca rūpañcā』』tiādīsu ayaṃ aparo nayo – nāmakaraṇaṭṭhenāti aññaṃ anapekkhitvā sayameva attano nāmakaraṇasabhāvatoti attho. Yañhi parassa nāmaṃ karoti, tassa ca tadapekkhattā aññāpekkhaṃ nāmakaraṇanti nāmakaraṇasabhāvatā na hoti, tasmā mahājanassa ñātīnaṃ, guṇānañca sāmaññanāmādikārakānaṃ nāmabhāvo nāpajjati. Yassa ca aññehi nāmaṃ karīyati, tassa ca nāmakaraṇasabhāvatā natthīti, natthiyeva nāmabhāvo. Vedanādīnaṃ pana sabhāvasiddhattā vedanādināmassa nāmakaraṇasabhāvato nāmatā vuttā. Pathavīādi nidassanena nāmassa sabhāvasiddhataṃyeva nidasseti, na nāmabhāvasāmaññaṃ, niruḷhattā pana nāma-saddo arūpadhammesu eva vattati, na pathavīādīsūti na tesaṃ nāmabhāvo. Na hi pathavīādināmaṃ vijahitvā kesādināmehi rūpadhammānaṃ viya vedanādināmaṃ vijahitvā aññena nāmena arūpadhammānaṃ voharitabbena piṇḍākārena pavatti atthīti.
Atha vā rūpadhammā cakkhādayo rūpādayo ca, tesaṃ pakāsakapakāsitabbabhāvato vināpi nāmena pākaṭā honti, na evaṃ arūpadhammāti te adhivacanasamphasso viya nāmāyattaggahaṇīyabhāvena 『『nāma』』nti vuttā. Paṭighasamphasso ca na cakkhādīni viya nāmena vinā pākaṭoti 『『nāma』』nti vutto, arūpatāya vā aññanāmasabhāgattā saṅgahitoyaṃ, aññaphassasabhāgattā vā. Vacanatthopi hi rūpayatīti rūpaṃ, nāmayatīti nāmanti idha pacchimapurimānaṃ sambhavati. Rūpayatīti vināpi nāmena attānaṃ pakāsetīti attho. Nāmayatīti nāmena vinā apākaṭabhāvato attano pakāsakaṃ nāmaṃ karotīti attho. Ārammaṇādhipatipaccayatāyāti satipi rūpassa ārammaṇādhipatipaccayabhāve na taṃ paramassāsabhūtaṃ nibbānaṃ viya sātisayaṃ nāmanabhāvena paccayoti nibbānameva 『『nāma』』nti vuttaṃ.
『『Avijjāca bhavataṇhā cā』』ti ayaṃ duko sattānaṃ vaṭṭamūlasamudācāradassanattho. Samudācaratīti hi samudācāro, vaṭṭamūlameva samudācāro vaṭṭamūlasamudācāro, vaṭṭamūladassanena vā vaṭṭamūlānaṃ pavatti dassitā hotīti vaṭṭamūlānaṃ samudācāro vaṭṭamūlasamudācāro, taṃdassanatthoti attho.
Ekekasmiñca 『『attā』』ti ca 『『loko』』ti ca gahaṇavisesaṃ upādāya 『『attā ca loko cā』』ti vuttaṃ, ekaṃ vā khandhaṃ 『『attā』』ti gahetvā aññaṃ attano upabhogabhūtaṃ 『『loko』』ti gaṇhantassa, attano attānaṃ 『『attā』』ti gahetvā parassa attānaṃ 『『loko』』ti gaṇhantassa vā vasena 『『attā ca loko cā』』ti vuttaṃ.
Saha sikkhitabbo dhammo sahadhammo, tattha bhavaṃ sahadhammikaṃ, tasmiṃ sahadhammike. Dovacassa-saddato āya-saddaṃ anaññattaṃ katvā 『『dovacassāya』』nti vuttaṃ, dovacassassa vā ayanaṃ pavatti dovacassāyaṃ. Āsevantassāpi anusikkhanā ajjhāsayena bhajanāti āha 『『sevanā…pe… bhajanā』』ti. Sabbatobhāgena bhatti sambhatti.
Saha kammavācāyāti abbhānatiṇavatthārakakammavācāya, 『『ahaṃ bhante itthannāmaṃ āpattiṃ āpajji』』ntiādikāya ca saheva. Saheva hi kammavācāya āpattivuṭṭhānañca paricchijjati, 『『paññattilakkhaṇāya āpattiyā vā kāraṇaṃ vītikkamalakkhaṇaṃ kāyakammaṃ, vacīkammaṃ vā, vuṭṭhānassa kāraṇaṃ kammavācā』』ti kāraṇena saha phalassa jānanavasena 『『saha kammavācāyā』』ti vuttaṃ.『『Saha kammavācāyā』』ti. Iminā nayena saha parikammenāti etthāpi attho veditabbo.
Dhātuvisayā sabbāpi paññā dhātukusalatā. Tadekadesā manasikārakusalatāti adhippāyena purimapadepi sammasanapaṭivedhapaññā vuttā. Yasmā pana nippariyāyato vipassanādipaññā eva manasikārakosallaṃ, tasmā 『『tāsaṃyeva dhātūnaṃ sammasanapaṭivedhapaccavekkhaṇapaññā』』ti vuttaṃ.
Āyatanavisayā sabbāpi paññā āyatanakusalatāti dassento 『『dvādasannaṃ āyatanānaṃ uggahamanasikārajānanapaññā』』ti vatvā puna 『『apicā』』tiādi vuttaṃ. Dvīsupi vā padesu vācuggatāya āyatanapāḷiyā, dhātupāḷiyā ca manasikaraṇaṃ manasikāro. Tathā uggaṇhantī, manasi karontī , tadatthaṃ suṇantī, ganthato ca atthato ca dhārentī, 『『idaṃ cakkhāyatanaṃ nāma, ayaṃ cakkhudhātu nāmā』』tiādinā sabhāvato, gaṇanato ca paricchedaṃ jānantī ca paññā uggahapaññādikā vuttā. Manasikārapade pana catubbidhāpi paññā uggahoti tato pavatto aniccādimanasikāro 『『uggahamanasikāro』』ti vutto. Tassa jānanaṃ pavattanameva, 『『yathā pavattaṃ vā uggahaṃ, evameva pavatto uggaho』』ti jānanaṃ uggahajānanaṃ. 『『Manasikāro evaṃ pavattetabbo, evañca pavatto』』ti jānanaṃ manasikārajānanaṃ. Tadubhayampi 『『manasikārakosalla』』nti vuttaṃ. Uggahopi hi manasikārasampayogato manasikāraniruttiṃ laddhuṃ arahati. Yo ca manasikātabbo, yo ca manasikaraṇūpāyo, sabbo so 『『manasikāro』』ti vattuṃ vaṭṭati, tattha kosallaṃ manasikārakusalatāti. Sammasanaṃ paññā, sā maggasampayuttā aniccādisammasanakiccaṃ sādheti niccasaññādipajahanato. Manasikāro sammasanasampayutto, so tattheva aniccādimanasikārakiccaṃ maggasampayutto sādhetīti āha 『『sammasanamanasikārā lokiyalokuttaramissakā』』ti. 『『Iminā paccayenidaṃ hotī』』ti evaṃ avijjādīnaṃ saṅkhārādipaccayuppannassa paccayabhāvajānanaṃ paṭiccasamuppādakusalatā.
Adhivāsanaṃ khamanaṃ. Tañhi paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanaṃ 『『adhivāsana』』nti vuccati. Acaṇḍikkanti akujjhanaṃ. Domanassavasena paresaṃ akkhīsu assūnaṃ anuppādanā anassuropo. Attamanatāti sakamanatā. Cittassa abyāpanno sako manobhāvo attamanatā. Cittanti vā cittappabandhaṃ ekattena gahetvā tassa antarā uppannena pītisahagatamanena sakamanatā. Attamano vā puggalo, tassa bhāvo attamanatā, sā na sattassāti puggaladiṭṭhinivāraṇatthaṃ 『『cittassā』』ti vuttaṃ. Adhivāsanalakkhaṇā khanti adhivāsanakhanti. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatā. Suṭṭhu pāpato oratabhāvo viratatā soraccaṃ. Tenāha 『『suratabhāvo』』ti.
Sakhilo vuccati saṇhavāco, tassa bhāvo sākhalyaṃ, saṇhavācatā. Taṃ pana byatirekamukhena vibhāventī yā pāḷi pavattā, taṃ dassento 『『tattha katamaṃ sākhalya』』ntiādimāha. Tattha aṇḍakāti sadosavaṇe rukkhe niyyāsapiṇḍiyo, ahicchattakādīni vā uṭṭhitāni 『『aṇḍakānī』』ti vadanti . Pheggurukkhassa pana kuthitassa aṇḍāni viya uṭṭhitā cuṇṇapiṇḍiyo, gaṇṭhiyo vā aṇḍakā. Idha pana byāpajjanakakkasādibhāvato aṇḍakapakatibhāvena vācā 『『aṇḍakā』』ti vuttā. Padumanāḷaṃ viya sotaṃ ghaṃsayamānā pavisantī kakkasā daṭṭhabbā. Kodhena nibbattattā tassa parivārabhūtā kodhasāmantā. Pure saṃvaddhanārī porī, sā viya sukumārā mudukā vācā porī viyāti porī. Tatthāti 『『bhāsitā hotī』』ti vuttāya kiriyāyātipi yojanā sambhavati, tattha vācāyāti vā. 『『Saṇhavācatā』』tiādinā taṃ vācaṃ pavattayamānaṃ cetanaṃ dasseti. Sammodakassa puggalassa mudukabhāvo maddavaṃ sammodakamudukabhāvo. Āmisena alabbhamānena, tathā dhammena cāti dvīhi chiddo. Āmisassa, dhammassa ca alābhena attano parassa ca antare sambhavantassa hi chiddassa vivarassa bhedassa paṭisantharaṇaṃ pidahanaṃ saṅgaṇhanaṃ paṭisanthāro. Taṃ sarūpato, paṭipattito ca pāḷidassanamukhena vibhāvetuṃ 『『abhidhammepī』』tiādimāha. Aggaṃ aggahetvāti aggaṃ attano aggahetvā. Uddesadānanti pāḷiyā, aṭṭhakathāya ca uddisanaṃ. Pāḷivaṇṇanāti pāḷiyā atthavaṇṇanā. Dhammakathākathananti sarabhaññasarabhaṇanādivasena dhammakathanaṃ.
Karuṇāti karuṇābrahmavihāramāha. Karuṇāpubbabhāgoti tassa pubbabhāgaupacārajjhānaṃ vadati. Pāḷipade pana yā kāci karuṇā 『『karuṇā』』ti vuttā, karuṇācetovimuttīti pana appanāppattāva. Mettāyapi eseva nayo. Suci-saddato bhāve yya-kāraṃ, i-kārassa ca e-kārādesaṃ katvā ayaṃ niddesoti āha 『『soceyyanti sucibhāvo』』ti. Hotu tāva sucibhāvo soceyyaṃ, tassa pana mettāpubbabhāgatā kathanti āha 『『vuttampi ceta』』ntiādi.
Muṭṭhā sati etassāti muṭṭhassati, tassa bhāvo muṭṭhassaccaṃ, satipaṭipakkho dhammo, na satiyā abhāvamattaṃ . Yasmā paṭipakkhe sati tassa vasena sativigatā vippavutthā nāma hoti, tasmā vuttaṃ 『『sativippavāso』』ti. 『『Assatī』』tiādīsu a-kāro paṭipakkhe daṭṭhabbo, na sattapaṭisedhe. Udake lābu viya yena cittaṃ ārammaṇe pilavantā viya tiṭṭhati, na ogāhati, sā pilāpanatā. Yena gahitampi ārammaṇaṃ sammussati na sarati, sā sammussanatā. Yathā vijjāpaṭipakkhā avijjā vijjāya pahātabbato, evaṃ sampajaññapaṭipakkhaṃ asampajaññaṃ, avijjāyeva.
Indriyasaṃvarabhedoti indriyasaṃvaravināso. Appaṭisaṅkhāti apaccavekkhitvā ayoniso ca āhāraparibhoge ādīnavānisaṃse avīmaṃsitvā.
Appaṭisaṅkhāyāti itikattabbatāsu appaccavekkhaṇāya nāmaṃ. Aññāṇaṃ appaṭisaṅkhāta nimittaṃ . Akampanañāṇanti tāya anabhibhavanīyaṃ ñāṇaṃ, tattha tattha paccavekkhaṇāñāṇañceva paccavekkhaṇāya muddhabhūtaṃ lokuttarañāṇañca. Nippariyāyato maggabhāvanā bhāvanā nāma, yā ca tadatthā, tadubhayañca bhāventasseva icchitabbaṃ, na bhāvitabhāvanassāti vuttaṃ 『『bhāventassa uppannaṃ bala』』nti. Tenāha 『『yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkamma』』nti.
Kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyatā sātisayaṃ balaṭṭhoti vuttaṃ 『『assatiyā akampanavasenā』』ti. Paccanīkadhammasamanato samatho samādhi. Aniccādinā vividhenākārena dassanato vipassanā paññā . Taṃ ākāraṃ gahetvāti samādhānākāraṃ gahetvā. Yenākārena pubbe alīnaṃ anuddhataṃ majjhimaṃ bhāvanāvīthipaṭipannaṃ hutvā cittaṃ samāhitaṃ hoti, taṃ ākāraṃ gahetvā sallakkhetvā. Nimittavasenāti kāraṇavasena. 『『Eseva nayo』』ti iminā paggahova taṃ ākāraṃ gahetvā puna pavattetabbassa paggāhassa nimittavasena paggāhanimittanti imamatthaṃ atidisati, tassattho samathe vuttanayānusārena veditabbo. Paggāho vīriyaṃ kosajjapakkhato cittassa patituṃ adatvā paggaṇhanato. Avikkhepo ekaggatā vikkhepassa uddhaccassa paṭipakkhabhāvato. Paṭisaṅkhānakiccanibbattibhāvato lokuttaradhammānaṃ paṭisaṅkhānabalabhāvo, tathā pubbe pavattākārasallakkhaṇavasena samathapaggāhānaṃ upari pavattisabbhāvato samathanimittadukassapi missakatā vuttā.
Yathāsamādinnassa sīlassa bhedakaro vītikkamo. Sīlavināsako asaṃvaro. Sammādiṭṭhivināsikāti 『『atthi dinna』』ntiādi (ma. ni. 1.441; 2.94; vibha. 793) nayappavattāya sammādiṭṭhiyā dūsikā.
Sīlassasampādanaṃ nāma sabbabhāgato tassa anūnatāpādananti āha 『『sampādanato paripūraṇato』』ti. Pāripūrattho hi sampadā-saddoti. Mānasikasīlaṃ nāma sīlavisodhanavasena abhijjhādippahānaṃ. Diṭṭhipāripūribhūtaṃ ñāṇanti atthikadiṭṭhiādisammādiṭṭhiyā pāripūribhāvena pavattaṃ ñāṇaṃ.
Visuddhiṃpāpetuṃ samatthanti cittavisuddhiādiuparivisuddhiyā paccayo bhavituṃ samatthaṃ. Suvisuddhameva hi sīlaṃ tassā padaṭṭhānaṃ hotīti. Visuddhiṃ pāpetuṃ samatthaṃ dassananti ñāṇadassanavisuddhiṃ, paramatthavisuddhinibbānañca pāpetuṃ upanetuṃ samatthaṃ kammassakatāñāṇādisammādassanaṃ . Tenāha 『『abhidhamme』』tiādi. Ettha ca 『『idaṃ akusalaṃ kammaṃ no sakaṃ, idaṃ pana kammaṃ saka』』nti evaṃ byatirekato anvayato ca kammassakatājānanañāṇaṃ kammassakatāñāṇaṃ. Tenāha 『『ettha cā』』tiādi. 『『Parena katampī』』ti idaṃ nidassanavasena vuttaṃ yathā parena kataṃ, evaṃ attanā katampi sakakammaṃ nāma na hotīti. Attanā vā ussāhitena parena kataṃpīti evaṃ vā attho daṭṭhabbo. Yañhi taṃ parassa ussāhanavasena kataṃ, tampi sakakammaṃ nāma hotīti ayañhettha adhippāyo. Atthabhañjanatoti diṭṭhadhammikādisabbaatthavināsanato. Atthajananatoti idhalokatthaparalokatthaparamatthānaṃ uppādanato. Ārabbhakāle 『『aniccaṃ dukkhaṃ anattā』』ti pavattampi vacīsaccañca lakkhaṇāni paṭivijjhantaṃ vipassanāñāṇaṃ anulometi tattheva paṭivijjhanato. Paramatthasaccañca nibbānaṃ na vilometi na virodheti ekanteneva sampāpanato.
Ñāṇadassananti ñāṇabhūtaṃ dassanaṃ, tena maggaṃ vadati. Taṃsampayuttameva vīriyanti paṭhamamaggasampayuttaṃ vīriyamāha. Sabbāpi maggapaññā diṭṭhivisuddhiyevāti dassetuṃ 『『apicā』』tiādi vuttaṃ. Ayameva ca nayo abhidhammapāḷiyā (dha. sa. 550) sametīti dassento 『『abhidhamme panā』』ti ādiṃ avoca.
Yasmā saṃvego nāma sahottappañāṇaṃ, tasmā saṃvegavatthuṃ bhayato bhāyitabbato dassanavasena pavattañāṇaṃ . Tenāha 『『jātibhaya』』ntiādi. Bhāyanti etasmāti bhayaṃ, jāti eva bhayaṃ jātibhayaṃ. Saṃvejanīyanti saṃvijjitabbaṃ bhāyitabbaṃ uttāsitabbaṃ. Ṭhānanti kāraṇaṃ, vatthūti attho . Saṃvegajātassāti uppannasaṃvegassa. Upāyapadhānanti upāyena pavattetabbaṃ vīriyaṃ.
Kusalānaṃ dhammānanti sīlādīnaṃ anavajjadhammānaṃ. Bhāvanāyāti uppādanena vaḍḍhanena ca. Asantuṭṭhassāti 『『alaṃ ettāvatā, kathaṃ ettāvatā』』ti saṅkocāpattivasena na santuṭṭhassa. Bhiyyokamyatāti bhiyyo bhiyyo uppādanicchā. Vosānanti saṅkocaṃ asamatthanti. Tussanaṃ tuṭṭhi santuṭṭhi, natthi etassa santuṭṭhīti asantuṭṭhi, tassa bhāvo asantuṭṭhitā. Vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, taṃ tassa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā. Sakkaccakiriyatāti kusalānaṃ karaṇe sakkaccakiriyatā ādarakiriyatā. Sātaccakiriyatāti satatameva karaṇaṃ. Aṭṭhitakiriyatāti antarā aṭṭhapetvā khaṇḍaṃ akatvā karaṇaṃ. Anolīnavuttitāti na līnappavattitā. Anikkhittachandatāti kusalacchandassa anikkhipanaṃ. Anikkhittadhuratāti kusalakaraṇe vīriyadhurassa anikkhipanaṃ. Āsevanāti ādarena sevanā. Bhāvanāti vaḍḍhanā brūhanā. Bahulīkammanti punappunaṃ karaṇaṃ.
Tisso vijjāti pubbenivāsānussatiñāṇaṃ, dibbacakkhuñāṇaṃ āsavakkhayañāṇanti imā tisso vijjā. Paṭipakkhavijjhanaṭṭhena pubbe nivutthakkhandhādīnaṃ viditakaraṇaṭṭhena visiṭṭhā muttīti vimutti. Svāyaṃ viseso paṭipakkhavigamanena, paṭiyogivigamanena ca icchitabboti tadubhayaṃ dassetuṃ 『『ettha cā』』tiādi vuttaṃ. Tattha yena visesena samāpattiyo paccanīkadhammehi suṭṭhu muttā, tato nirāsaṅkatāya ārammaṇe ca abhiratā, taṃ visesaṃ upādāya tā adhikaṃ muccanato, ārammaṇe adhimuccanato ca adhimuttiyo nāmāti vuttaṃ 『『cittassa ca adhimuttī』』ti. Muttattāti sabbasaṅkhārehi visesena nissaṭattā vimutti.
Khaye ñāṇanti samucchedavasena kilese khepetīti khayo, ariyamaggo, tappariyāpannaṃ ñāṇaṃ khaye ñāṇaṃ.Paṭisandhivasenāti kilesānaṃ taṃtaṃmaggavajjhānaṃ uppannamagge khandhasantāne puna sandahanavasena. Anuppādabhūteti taṃtaṃphale. Anuppādapariyosāneti anuppādakaro maggo anuppādo, tassa pariyosāne, kilesānaṃ vā anuppajjanasaṅkhāte pariyosāne, bhaṅgeti atthoti.
Dukavaṇṇanā niṭṭhitā.
Tikavaṇṇanā
- Dhammato añño kattā natthīti dassetuṃ kattusādhanavasena 『『lubbhatīti lobho』』ti vuttaṃ. Lubbhati tena, lubbhanamattametanti karaṇabhāvasādhanavasenapi attho yujjateva. Dussati muyhatīti etthāpi eseva nayo. Akusalañca taṃ akosallasambhūtaṭṭhena ekantākusalabhāvato mūlañca attanā sampayuttadhammānaṃ suppatiṭṭhitabhāvasādhanato, na akusalabhāvasādhanato. Na hi mūlakato akusalānaṃ akusalabhāvo, kusalādīnañca kusalādibhāvo. Tathā sati momūhacittadvaye mohassa akusalabhāvo na siyā. Tesanti lobhādīnaṃ. 『『Na lubbhatīti alobho』』tiādinā paṭipakkhanayena.
Duṭṭhucaritānīti paccayato, sampayuttadhammato, pavattiākārato ca na suṭṭhu asammā pavattitāni. Virūpānīti bībhacchāni sampati, āyatiñca aniṭṭharūpattā. Kāyenāti kāyadvārena karaṇabhūtena. Kāyatoti kāyadvārato. 『『Suṭṭhu caritānī』』tiādīsu vuttavipariyāyena attho veditabbo. Yassa sikkhāpadassa vītikkame kāyasamuṭṭhānā āpatti hoti, taṃ kāyadvāre paññattasikkhāpadaṃ. Avītikkamo kāyasucaritanti vārittasīlassa vasena vadati, cārittasīlassapi vā, yassa akaraṇe āpatti hoti. Vacīduccaritasucaritaniddhāraṇampi vuttanayānusārena veditabbaṃ. Ubhayattha paññattassāti kāyadvāre, vacīdvāre ca paññattassa. Sikkhāpadassa vītikkamova manoduccaritaṃ manodvāre paññattassa sikkhāpadassa abhāvato, tayidaṃ dvāradvaye akiriyasamuṭṭhānāya āpattiyā vasena veditabbaṃ. Avītikkamoti yathāvuttāya āpattiyā avītikkamo manosucaritaṃ. 『『Sabbassāpi sikkhāpadassa avītikkamo manosucarita』』nti keci. Tadubhayañhi cārittasīlaṃ uddissapaññattaṃ sikkhāpadaṃ, tassa avītikkamo siyā kāyasucaritaṃ, siyā vacīsucaritanti.
Pāṇo atipātīyati etāyāti pāṇātipāto, tathāpavattā cetanā, evaṃ adinnādānādayopīti āha 『『pāṇātipātādayo pana tisso cetanā』』ti. Vacīdvārepi uppannā kāyaduccaritaṃ dvārantare uppannassāpi kammassa sanāmāpariccāgato yebhuyyavuttiyā, tabbahulavuttiyā ca. Tenāhu aṭṭhakathācariyā –
『『Dvāre caranti kammāni, na dvārā dvāracārino;
Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā』』ti. (dha. sa. aṭṭha. kāmāvacarakusaladvārakathā);
Vacīduccaritaṃ kāyadvārepi vacīdvārepi uppannāti ānetvā sambandhitabbaṃ. Cetanāsampayuttadhammāti manokammabhūtāya cetanāya sampayuttadhammā. Kāyavacīkammabhūtāya pana cetanāya sampayuttā abhijjhādayo taṃ taṃ pakkhikā vā honti abbohārikā vāti. Cetanāsampayuttadhammā manosucaritanti etthāpi eseva nayo. Tividhassa duccaritassa akaraṇavasena pavattā tisso cetanāpi viratiyopi kāyasucaritaṃ kāyikassa vītikkamassa akaraṇavasena pavattanato, kāyena pana sikkhāpadānaṃ samādiyane sīlassa kāyasucaritabhāve vattabbameva natthi. Eseva nayo vacīsucarite.
Kāmapaṭisaṃyuttoti ettha dve kāmā vatthukāmo ca kilesakāmo ca. Tattha vatthukāmapakkhe ārammaṇakaraṇavasena kāmehi paṭisaṃyutto vitakko kāmavitakko. Kilesakāmapakkhe pana sampayogavasena kāmena paṭisaṃyuttoti yojetabbaṃ. 『『Byāpādapaṭisaṃyutto』』tiādīsu sampayogavaseneva attho veditabbo. Byāpādavatthupaṭisaṃyuttopi byāpādapaṭisaṃyuttoti gayhamāne ubhayathāpi yojanā labbhateva. Vihiṃsāpaṭisaṃyuttoti etthāpi eseva nayo. Vihiṃsanti etāya satte, vihiṃsanaṃ vā esā sattānanti vihiṃsā, tāya paṭisaṃyutto vihiṃsāpaṭisaṃyuttoti evaṃ saddattho veditabbo. Appiye amanāpe saṅkhāre ārabbha byāpādavitakkappavatti aṭṭhānāghātavasena dīpetabbā. Byāpādavitakkassa avadhiṃ dassetuṃ 『『yāva vināsanā』』ti vuttaṃ. Vināsanaṃ pana pāṇātipāto evāti. 『『Saṅkhāro』』 hi dukkhāpetabbo nāma natthī』』ti kasmā vuttaṃ, nanu ye 『『dukkhāpetabbā』』ti icchitā sattasaññitā, tepi atthato saṅkhārā evāti? Saccametaṃ, ye pana indriyabaddhā saviññāṇakatāya dukkhaṃ paṭisaṃvedenti, tasmā te vihiṃsāvitakkassa visayā icchitā sattasaññitā. Ye pana na dukkhaṃ paṭisaṃvedenti vuttalakkhaṇāyogato, te sandhāya 『『vihiṃsāvitakko saṅkhāresu nuppajjatī』』ti vuttaṃ. Yattha pana uppajjati, yathā ca uppajjati, taṃ dassetuṃ 『『ime sattā』』tiādi vuttaṃ.
Nekkhammaṃ vuccati lobhato nikkhantattā alobho, nīvaraṇehi nikkhantattāpi paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbo kusalo dhammo, sabbasaṅkhatehi pana nikkhantattā, nibbānaṃ. Upanissayato, sampayogato, ārammaṇakaraṇato ca nekkhammena paṭisaṃyuttoti nekkhammapaṭisaṃyutto. Nekkhammavitakko sammāsaṅkappo. Idāni taṃ bhūmivibhāgena dassetuṃ 『『so』』tiādi vuttaṃ. Asubhapubbabhāgeti asubhajjhānassa pubbabhāge. Asubhaggahaṇañcettha kāmavitakkassa ujuvipaccanīkadassanatthaṃ kataṃ. Kāmavitakkapaṭipakkho hi nekkhammavitakkoti. Evañca katvā uparivitakkadvayassa bhūmiṃ dassentena sapubbabhāgāni mettākaruṇājhānādīni uddhaṭāni. Asubhajjhāneti asubhārammaṇe paṭhamajjhāne. Avayave hi samudāyavohāraṃ katvā niddisati yathā 『『rukkhe sākhā』』ti. Jhānaṃ pādakaṃ katvāti nidassanamattaṃ. Taṃ jhānaṃ sammasitvā uppannamaggaphalakālepi hi so lokuttaroti. Byāpādassa paṭipakkho, kiñcipi na byāpādeti etenāti vā abyāpādo, mettā, tāya paṭisaṃyutto abyāpādapaṭisaṃyutto. Mettājhāneti mettābhāvanāvasena adhigate paṭhamajjhāne. Karuṇājhāneti etthāpi eseva nayo. Vihiṃsāya paṭipakkho, na vihiṃsanti vā etāya satteti avihiṃsā, karuṇā.
Nanu ca alobhādosānaṃ aññamaññāvirahato tesaṃ vasena uppajjanakānaṃ imesaṃ nekkhammavitakkādīnaṃ aññamaññaṃ asaṅkaraṇato vavatthānaṃ na hotīti? Noti dassetuṃ 『『yadā』』tiādi āraddhaṃ. Alobho sīsaṃ hotīti alobho padhāno hoti. Niyamitapariṇatasamudācārādivasena yadā alobhappadhāno nekkhammagaruko cittuppādo hoti, tadā laddhāvasaro nekkhammavitakko patiṭṭhahati. Taṃsampayuttassa pana adosalakkhaṇassa abyāpādassa vasena yo tasseva abyāpādavitakkabhāvo sambhaveyya, sati ca abyāpādavitakkabhāve kassacipi aviheṭhanajātikatāya avihiṃsāvitakkabhāvo ca sambhaveyya, te itare dve. Tadanvayikāti tasseva nekkhammavitakkassa anugāmino, sarūpato adissanato 『『tasmiṃ sati honti , asati na hontī』』ti tadanumānaneyyā bhavanti. Sesadvayepi iminā nayena attho veditabbo. Vuttanayenevāti 『『kāmapaṭisaṃyutto saṅkappo kāmasaṅkappo』』tiādinā vitakkattike vuttanayeneva (dī. ni. 3.288) veditabbo atthato abhinnattā. Yadi evaṃ kasmā puna desanā katāti? Tathā desanāya bujjhanakānaṃ ajjhāsayavasena desanāmattamevetaṃ.
Kāmavitakkādīnaṃ viya uppajjanākāro veditabbo 『『tāsu dve sattesupi saṅkhāresupi uppajjantī』』tiādinā. Tattha kāraṇamāha 『『taṃsampayuttāyeva hi etā』』ti. Tathevāti yathā nekkhammavitakkādīnaṃ 『『asubhapubbabhāge kāmāvacaro hotī』』tiādinā kāmāvacarādibhāvo vutto, tatheva tāsampi nekkhammasaññādīnampi kāmāvacarādibhāvo veditabbo.
Kāmapaṭisaṃyuttoti sampayogavasena kāmena paṭisaṃyutto. Takkanavasena takko. Visesato takkanavasena vitakko. Saṅkappanaparikappanavasena saṅkappo. Aññesupi kāmapaṭisaṃyuttesu dhammesu vijjamānesu vitakke eva kāmopapado dhātu-saddo niruḷho veditabbo vitakkassa kāmasaṅkappappavattiyā sātisayattā. Esa nayo byāpādadhātuādīsu. Sabbepi akusalā dhammā kāmadhātū hīnajjhāsayehi kāmitabbadhātubhāvato kilesakāmassa ārammaṇasabhāvattāti attho. Viheṭhetīti vibādhati. Tatthāti tasmiṃ yathāvutte kāmadhātuttike. Sabbākusalasaṅgāhikāya kāmadhātuyā itarā dve saṅgahetvā kathanaṃ sabbasaṅgāhikā kathā. Tisso dhātuyo aññamaññaṃ asaṅkarato kathā asambhinnā. Itarā dve gahitāva hontīti itarā dve dhātuyo gahitā eva honti sabbepi akusalā dhammā kāmadhātū』』ti vuttattā sāmaññajotanāya savisayassa atibyāpanena. Tatoti itaradhātudvayasaṅgāhikāya kāmadhātuyā. Nīharitvāti niddhāretvā. Dassetīti evaṃ bhagavā dassetīti vattuṃ vaṭṭati. Byāpādadhātuṃ…pe… kathesi. Kasmā? Pageva apavādā abhinivisanti, tato paraṃ ussaggo pavattati, ṭhapetvā vā apavādavisayaṃ taṃ pariharantova ussaggo pavattatīti, ñāyo hesa loke niruḷhoti.
Dvekathāti 『『sabbasaṅgāhikā, asambhinnā cā』』ti (dī. ni. aṭṭha. 3.305) anantarattike vuttā dve kathā. Tattha vuttanayena ānetvā kathanavasena veditabbā. Tasmā tattha vuttaattho idhāpi āharitvā veditabbo 『『nekkhammadhātuyā gahitāya itarā dve gahitāva hontī』』tiādinā.
Suññataṭṭhenāti attasuññatāya. Kāmabhavo kāmo uttarapadalopena suññataṭṭhena dhātu cāti kāmadhātu. Brahmalokanti paṭhamajjhānabhūmisaññitaṃ brahmalokaṃ. Dhātuyā āgataṭṭhānamhīti 『『kāmadhātu rūpadhātū』』tiādinā dhātuggahaṇe kate. Bhavena paricchinditabbāti 『『kāmabhavo rūpabhavo』』tiādinā bhavavasena tadattho paricchinditabbo, na yāya kāyaci dhātuyā vasena. Yadaggena ca dhātuyā āgataṭṭhāne bhavena paricchedo kātabbo, tadaggena bhavassa āgataṭṭhāne dhātuyā paricchedo kātabbo bhavavasena dhātuyā paricchijjanato. Nirujjhati kilesavaṭṭametthāti nirodho, sā eva suññataṭṭhena dhātūti nirodhadhātu, nibbānaṃ. Niruddhe ca kilesavaṭṭe kammavipākavaṭṭā niruddhā eva honti.
Hīnadhātuttiko abhidhamme (dha. sa. tikamātikā 14) hīnattikena paricchinditabboti vuttaṃ 『『hīnā dhātūti dvādasa akusalacittuppādā』』ti. Te hi lāmakaṭṭhena hīnadhātu. Hīnapaṇītānaṃ majjhe bhavāti majjhimadhātu, avasesā tebhūmakadhammā. Uttamaṭṭhena atappakaṭṭhena ca paṇītadhātu, navalokuttaradhammā.
Pañcakāmaguṇā visayabhūtā etassa santīti pañcakāmaguṇiko, kāmarāgo. Rūpārūpabhavesūti rūpārūpūpapattibhavesu yathādhigatesu. Anadhigatesu pana so patthanā nāma na hotīti bhavavasena patthanāti imināva gahito. Jhānanikantīti rūpārūpajjhānesu nikanti. Bhavavasena patthanāti bhavesu patthanāti. Evaṃ catūhipi padehi yathākkamaṃ mahaggatūpapattibhavavisayā, mahaggatakammabhavavisayā, bhavadiṭṭhisahagatā, bhavapatthanābhūtā ca taṇhā 『『bhavataṇhā』』ti vuttā. Vibhavadiṭṭhi vibhavo uttarapadalopena, vibhavasahagatā taṇhā vibhavataṇhā. Rūpādipañcavatthu kāmavisayā balavarāgabhūtā taṇhā kāmataṇhāti paṭhamanayo, 『『sabbepi tebhūmakadhammā kāmanīyaṭṭhena kāmā』』ti (mahāni. 1) vacanato te ārabbha pavattā diṭṭhivippayuttā sabbāpi taṇhā kāmataṇhāti dutiyanayoti ayametesaṃ viseso.
Abhidhamme panāti pana-saddo visesatthajotano, tena pañcakāmaguṇikarāgato aññopi kāmāvacaradhammavisayo lobho abhidhamme (vibha. 915) 『『kāmataṇhā』』ti āgatoti imaṃ visesaṃ joteti. Tikantarampi samānaṃ taṇhaṃyeva nissāya pavattitadesanānantaratāya taṃ 『『vāro』』ti vattabbataṃ arahatīti 『『iminā vārenā』』ti vuttaṃ. Iminā vārenāti iminā pariyāyenāti attho. Rajanīyaṭṭhenāti kāmanīyaṭṭhena. Pariyādiyitvāti pariggahetvā. Tatoti kāmataṇhāya. Nīharitvāti niddhāretvā. Itarā dve taṇhāti rūpataṇhaṃ, arūpataṇhañca dasseti. Etena 『『kāmataṇhā』』ti sādhāraṇavacanametaṃ sabbassapi lobhassa, tassa pana 『『rūpataṇhā arūpataṇhā』』ti visesavacanaṃ yathā kāmaguṇikarāgo rūparāgo arūparāgoti dasseti. Nirodhataṇhāti bhavanirodhe bhavasamucchede taṇhā. Yasmā hi ucchedadiṭṭhi manussattabhāve, kāmāvacaradevattabhāve, rūpāvacaraarūpāvacarattabhāve ṭhitassa attano sammā samucchedo hotīti bhavanirodhaṃ ārabbha pavattati, tasmā taṃsahagatāpi taṇhā tameva ārabbha pavattatīti.
Vaṭṭasminti tividhepi vaṭṭe. Yathā te hi nissarituṃ appadānavasena kammavipākavaṭṭe taṃsamaṅgisattaṃ tesaṃ parāparuppattiyā paccayabhāvena saṃyojenti, evaṃ kilesavaṭṭepīti. Satīti paramatthato vijjamāne. Rūpādibhedeti rūpavedanādivibhāge. Kāyeti khandhasamūhe. Vijjamānāti satī paramatthato upalabbhamānā. Diṭṭhiyā parikappito hi attādi paramatthato natthi, diṭṭhi pana ayaṃ atthevāti. Vicinantoti dhammasabhāvaṃ vīmaṃsanto. Kicchatīti kilamati. Parāmasatīti parato āmasati. 『『Sīlena suddhi, vatena suddhī』』ti gaṇhanto hi visuddhimaggaṃ atikkamitvā tassa parato āmasati nāma. Vīsativatthukā diṭṭhīti rūpādi-dhamme, paccekaṃ te vā nissitaṃ, tesaṃ vā nissayabhūtaṃ, sāmibhūtaṃ vā katvā parikappanavasena pavattiyā vīsativatthukā attadiṭṭhi vīsati. Vimatīti dhammesu sammā, micchā vā mananābhāvato saṃsayitaṭṭhena amati, appaṭipajjananti attho. Vipariyāsaggāhoti asuddhimagge 『『suddhimaggo』』ti viparītaggāho.
Cirapārivāsiyaṭṭhenāti ciraparivutthatāya purāṇabhāvena. Āsavanaṭṭhenāti sandanaṭṭhena, pavattanaṭṭhenāti attho. Savatīti pavattati. Avadhiattho ā-kāro, avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādo kiriyaṃ bahi katvā pavattati yathā 『『ā pāṭaliputtā vuṭṭho devo』』ti. Abhividhi kiriyaṃ byāpetvā pavattati yathā 『『ā bhavaggā bhagavato yaso pavatto』』ti. Abhividhiattho ayaṃ ā-kāro veditabbo.
Katthaci dve āsavā āgatāti vinayapāḷiṃ (pārā. 39) sandhāyāha. Tattha hi 『『diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti (pārā. 39) dvidhā āsavā āgatāti. Katthacīti tikanipāte āsavasutte, (itivu. 56; saṃ. ni. 5.163) aññesu ca saḷāyatanasuttādīsu (saṃ. ni. 4.321). Saḷāyatanasuttesupi hi 『『tayome āvuso āsavā kāmāsavo bhavāsavo avijjāsavo』』ti tayo eva āgatāti. Nirayaṃ gamentīti nirayagāminīyā. Yasmā idha sāsavaṃ kusalākusalaṃ kammaṃ āsavapariyāyena desitaṃ, tasmā pañcagatisaṃvattanīyabhāvena āsavā āgatā. Imasmiṃ saṅgītisutte tayo āgatāti. Ettha yasmā aññesu ca ā bhavaggaṃ ā gotrabhuṃ pavattantesu mānādīsu vijjamānesu attattaniyādiggāhavasena, abhibyāpanamadakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesaṃ, tasmā etesveva āsava-saddo niruḷho daṭṭhabbo. Na cettha 『『diṭṭhāsavo nāgato』』ti cintetabbaṃ bhavataṇhāya, bhavadiṭṭhiyāpi bhavāsavaggahaṇeneva gahitattā. Kāmāsavo nāma kāmanaṭṭhena, āsavanaṭṭhena ca. Vuttāyeva atthato ninnānākaraṇato.
Kāme esati gavesati etāyāti kāmesanā, kāmānaṃ abhipatthanāvasena, pariyeṭṭhivasena, paribhuñjanavasena vā pavattarāgo. Bhavesanā pana bhavapatthanā, bhavābhiratibhavajjhosānavasena pavattarāgo . Diṭṭhigatikasammatassāti aññatitthiyehi parikappitassa, sambhāvitassa ca. Brahmacariyassāti tapopakkamassa. Tadekaṭṭhanti tāhi rāgadiṭṭhīhi sahajekaṭṭhaṃ. Kammanti akusalakammaṃ. Tampi hi kāmādike nibbattanādhiṭṭhānādivasena pavattaṃ 『『esatī』』ti vuccati. Antaggāhikā diṭṭhīti nidassanamattametaṃ. Yā kāci pana micchādiṭṭhi tapopakkamahetukā brahmacariyesanā eva.
Ākārasaṇṭhānanti visiṭṭhākārāvaṭṭhānaṃ kathaṃvidhanti hi kena pakārena saṇṭhitaṃ, samavaṭṭhitanti attho. Saddatthato pana vidahanaṃ visiṭṭhākārena avaṭṭhānaṃ vidhā, vidhīyati visadisākārena ṭhapīyatīti vidhā, koṭṭhāso. Vidahanato hīnādivasena vividhenākārena dahanato upadhāraṇato vidhā, mānova. Seyyasadisahīnānaṃ vasenāti seyyasadisahīnabhāvānaṃ yāthāvā』 yāthāvabhūtānaṃ vasena. Tayo mānā vuttā seyyasseva uppajjanakā. Esa nayo sadisahīnesupi. Tenāha 『『ayañhi māno』』tiādi. Idāni yathāuddiṭṭhe navavidhepi māne vatthuvibhāgena dassetuṃ 『『tatthā』』tiādi vuttaṃ. Rājūnañceva pabbajitānañca uppajjati kasmā? Te visesato attānaṃ seyyato dahantīti. Idāni tamatthaṃ vitthārato dassento 『『rājā hī』』tiādimāha. Ko mayā sadiso atthīti ko-saddo paṭikkhepattho, añño sadiso natthīti adhippāyo. Etesaṃyevāti rājūnaṃ, pabbajitānañca. Uppajjati seṭṭhavatthukattā tassa. 『『Hīnohamasmī』』ti mānepi eseva nayo.
『『Ko mayā sadiso añño rājapuriso atthī』』ti vā 『『mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇa』』nti vā 『『amacco ti nāmāmeva…pe… nāmāha』』nti vāti sadisassa seyyamānādīnaṃ tiṇṇaṃ pavattiākāradassanaṃ.
Dāsādīnanti ādi-saddena bhatika kammakarādīnaṃ parādhīnavuttikānaṃ gahaṇaṃ . Ādi-saddena vā gahite eva 『『pukkusacaṇḍālādayopī』』ti sayameva dasseti. Nanu ca māno nāmāyaṃ saṃpaggaharaso, so kathaṃ omāne sambhavatīti? Sopi avakaraṇamukhena vidhānavatthunā paggaṇhanavaseneva pavattatīti nāyaṃ virodho. Tenevāha 『『kiṃ dāso nāma ahanti ete māne karotī』』ti. Tathā hissa yāthāvamānatā vuttā.
Yāthāvamānā bhavanikanti viya, attadiṭṭhi viya ca na mahāsāvajjā, tasmā te na apāyagamanīyā. Yathābhūtavatthukatāya hi te yāthāvamānā. 『『Arahattamaggavajjhā』』ti ca tassa anavasesappahāyitāya vuttaṃ. Dutiyatatiyamaggehi ca te yathākkamaṃ pahīyanti, ye oḷārikatarā, oḷārikatamā ca. Māno hi 『『ahaṃ asmī』』ti pavattiyā uparimaggesu sammādiṭṭhiyā ujuvipaccanīko hutvā pahīyati. Ayāthāvamānā nāma ayathābhūtavatthukatāya, teneva te mahāsāvajjabhāvena paṭhamamaggavajjhā vuttā.
Atati satataṃ gacchati pavattatīti addhā, kāloti āha 『『tayo addhāti tayo kālā』』ti. Suttantapariyāyenāti bhaddekarattasuttādīsu (ma. ni. 3.283) āgatanayena. Tattha hi 『『yo cāvuso mano, ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī』』ti (ma. ni. 3.284) addhāpaccuppannaṃ sandhāya evaṃ vuttaṃ. Tenāha 『『paṭisandhito pubbe』』tiādi. Tadantaranti tesaṃ cutipaṭisandhīnaṃ vemajjhaṃ paccuppanno addhā, yo pubbantāparantānaṃ vemajjhatāya 『『pubbantāparante kaṅkhati, (dha. sa. 1123) pubbantāparante aññāṇa』』nti (dha. sa. 1067, 1106, 1128) evamādīsu 『『pubbantāparanto』』ti ca vuccati. Bhaṅgo dhammo atītaṃsena saṅgahitoti āha 『『bhaṅgato uddhaṃ atīto addhā nāmā』』ti. Tathā anuppanno dhammo anāgataṃsena saṅgahitoti āha 『『uppādato pubbe anāgato addhā nāmā』』ti. Khaṇattayeti uppādo, ṭhiti, bhaṅgoti tīsu khaṇesu. Yadā hi dhammo hetupaccayassa samavāye uppajjati, yadā ca veti, iti dvīsupi khaṇesu ṭhitikkhaṇe viya paccuppannoti. Dhammānañhi pākabhāvūpādhikaṃ pattabbaṃ udayo, viddhaṃsabhāvūpādhikaṃ vayo, tadubhayavemajjhaṃ ṭhiti. Yadi evaṃ addhā nāmāyaṃ dhammo eva āpannoti? Na dhammo, dhammassa pana avatthābhedo, tañca upādāya loke kālasamaññāti dassetuṃ 『『atītādibhedo ca nāma aya』』ntiādi vuttaṃ. Idhāti imasmiṃ loke. Teneva vohārenāti taṃ taṃ avatthāvisesaṃ upādāya dhammo 『『atīto anāgato paccuppanno』』ti yena vohārena voharīyati, dhammappavattimattatāya hi paramatthato avijjamānopi kālo tasseva dhammassa pavattiavatthāvisesaṃ upādāya teneva vohārena 『『atīto addhā』』tiādinā vutto.
Anta-saddo loke pariyosāne, koṭiyaṃ niruḷhoti tadatthaṃ dassento 『『antoyeva anto』』ti āha, koṭi antoti attho. Parabhāgoti pārimanto. Amati gacchati bhavappabandho niṭṭhānaṃ etthāti anto, koṭi. Amanaṃ niṭṭhānagamananti anto, osānaṃ. So pana 『『esevanto dukkhassā』』ti (ma. ni. 3.393; saṃ. ni. 2.51) vuttattā dukkhaṇṇavassa pārimantoti āha 『『parabhāgo』』ti. Ammati paribhuyyati hīḷīyatīti anto, lāmako. Ammati bhāgaso ñāyatīti anto, aṃsoti āha 『『koṭṭhāso anto』』ti. Santo paramatthato vijjamāno kāyo dhammasamūhoti sakkāyo, khandhā, te pana ariyasaccabhūtā idhādhippetāti vuttaṃ 『『pañcupādānakkhandhā』』ti. Purimataṇhāti yesaṃ nibbattikā, tannibbattito pageva siddhā taṇhā. Appavattibhūtanti nappavattati tadubhayaṃ etthāti tesaṃ appavattiṭṭhānabhūtaṃ. Yadi 『『sakkāyo anto』』tiādinā aññamaññaṃ vibhattitāya dukkhasaccādayo gahitā, atha kasmā maggo na gahitoti āha 『『maggo panā』』tiādi. Tattha upāyattāti upāyabhāvato, sampāpakahetubhāvatoti attho.
Yadi pana hetumantaggahaṇeneva hetu gahito hoti, nanu evaṃ sakkāyaggahaṇeneva tassa hetubhūto sakkāyasamudayo gahito hotīti? Tassa gahaṇe saṅkhataduko viya, sappaccayaduko viya ca dukovāyaṃ āpajjati, na tiko. Yathā pana sakkāyaṃ gahetvā sakkāyasamudayopi gahito, evaṃ sakkāyanirodhaṃ gahetvā sakkāyanirodhupāyo gayheyya, evaṃ sati catukko ayaṃ āpajjeyya, na tiko, tasmā hetumantaggahaṇena hetuggahaṇaṃ na cintetabbaṃ. Ayaṃ panettha adhippāyo yutto siyā – idha sakkāyasakkāyasamudayā anādikālikā, asati maggabhāvanāyaṃ paccayānuparamena apariyantā ca, nibbānaṃ pana appaccayattā attano niccatāya eva sabbadābhāvīti anādikāliko, apariyanto ca. Iti imāni tīṇi saccāni mahāthero imāya sabhāgatāya 『『tayo antā』』ti tikaṃ katvā dasseti . Ariyamaggo pana kadāci karahaci labbhamāno na tathāti tassa ativiya dullabhapātubhāvataṃ dīpetuṃ tikato bahikatoti ayamettha attanomati.
Dukkhatāti dukkhabhāvo, dukkhaṃyeva vā yathā devo eva devatā. Dukkha-saddo cāyaṃ adukkhasabhāvesupi sukhupekkhāsu kañci aniṭṭhatāvisesaṃ upādāya pavattatīti tato nivattento sabhāvadukkhavācinā ekena dukkha-saddena visesetvā 『『dukkhadukkhatā』』ti āha. Bhavati hi ekantato taṃsabhāvepi atthe aññassa dhammassa yena kenaci sadisatālesena byabhicārāsaṅkāti visesitabbatā yathā 『『rūparūpaṃ tilatela』』nti (vibha. aṭṭha. pakiṇṇakathā) ca. Saṅkhārabhāvenāti saṅkhatabhāvena. Paccayehi saṅkharīyantīti saṅkhārā, adukkhamasukhavedanā. Saṅkhariyamānattā eva hi asārakatāya paridubbalabhāvena bhaṅgabhaṅgābhimukhakkhaṇesu viya attalābhakkhaṇepi vibādhappattā eva hutvā saṅkhārā pavattantīti āha 『『saṅkhatattā uppādajarābhaṅgapīḷitā』』ti. Tasmāti yathāvuttakāraṇato. Aññadukkhasabhāvavirahatoti dukkhadukkhatāvipariṇāmadukkhatāsaṅkhātassa aññassa dukkhasabhāvassa abhāvato. Vipariṇāmeti pariṇāme, vigameti attho. Tenāha papañcasūdaniyaṃ 『『vipariṇāmadukkhāti natthibhāvo dukkha』』nti. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti, svāyamattho piyavippayogena dīpetabbo. Tenāha 『『sukhassa hī』』tiādi. Pubbe vuttanayo padesanissito vedanāvisesamattavisayattāti anavasesato saṅkhāradukkhataṃ dassetuṃ 『『apicā』』ti dutiyanayo vutto. Nanu ca 『『sabbe saṅkhārā dukkhā』』ti (dha. pa. 278) vacanato sukhadukkhavedanānampi saṅkhāradukkhatā āpannāti ? Saccametaṃ, sā pana sāmaññajotanāapavādabhūtena itaradukkhatāvacanena nivattīyatīti nāyaṃ virodho. Tenevāha 『『ṭhapetvā dukkhavedanaṃ sukhavedanañcā』』ti.
Micchāsabhāvoti 『『hitasukhāvaho me bhavissatī』』ti evaṃ āsīsitopi tathā abhāvato, asubhādīsuyeva 『『subha』』ntiādiviparītappavattito ca micchāsabhāvo, musāsabhāvoti attho. Mātughātakādīsu pavattamānāpi hi hitasukhaṃ icchantāva pavattantīti te dhammā 『『hitasukhāvahā me bhavissantī』』ti āsīsitā honti. Tathā asubhāsukhāniccānattesu subhādivipariyāsadaḷhatāya ānantariyakammaniyatamicchādiṭṭhīsu pavatti hotīti te dhammā asubhādīsu subhādiviparītappavattikā honti. Vipākadāne sati khandhabhedānantarameva vipākadānato niyato, micchatto ca so niyato cāti micchattaniyato. Anekesu ānantariyesu katesu yaṃ tattha balavaṃ, taṃ vipaccati, na itarānīti ekantavipākajanakatāya niyatatā na sakkā vattunti 『『vipākadāne satī』』ti vuttaṃ. Khandhabhedānantaranti cutianantaranti attho. Cuti hi maraṇaniddese 『『khandhānaṃ bhedo』』ti (dī. ni. 2.390; ma. ni. 1.123; 3.373; vibha. 193) vuttā, etena vacanena sati phaladāne cutianantaro eva etesaṃ phalakālo, na aññoti phalakālaniyamena niyatatā vuttā hoti, na phaladānaniyamenāti niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ, diṭṭhadhammavedanīyānampi niyatatā āpajjati, tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā, ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatatā, ānantariyatā ca veditabbā. Avassañca niyatasabhāvā, ānantariyasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ aññassa balavato ānantariyassa abhāve cutianantaraṃ ekantena phaladānato.
Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantarameva ekantena phaladānato ānantariyasabhāvā, niyatasabhāvā ca pavatti āpajjatīti? Nāpajjati asamānajātikena cetopaṇidhivasena, upaghātakena ca nivattetabbavipākattā anantarekantaphaladāyakattābhāvā, na pana ānantariyānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyānaṃ avīciphalattā, na ca heṭṭhūpapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammabalaṃ ānantariyabalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyupaghātakaṃ kiñci kammaṃ atthi. Tasmā tesaṃyeva anantarekantavipākajanakasabhāvā pavattīti. Anekāni ca ānantariyāni katāni ekante vipāke niyatattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Cutianantaraṃ pana phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni, tannibbattanena anantarakaraṇasīlāni anantarapayojanāni cāti sabhāvato ānantariyāneva ca honti. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kātabbakiccassa teneva katattā na dutiyaṃ tatiyañca paṭisandhiṃ karonti, na samatthatāvighātattāti natthi tesaṃ niyatānantariyatānivattīti. Na hi samānasabhāvaṃ samānasabhāvassa samatthataṃ vihanatīti. Ekassa pana aññānipi upatthambhakāni hontīti daṭṭhabbānīti. Sammāsabhāveti saccasabhāve. Niyato ekantiko anantarameva phaladānenāti sammattaniyamato.Na niyatoti ubhayathāpi na niyato. Avasesānaṃ dhammānanti kilesānantariyakammaniyyānikadhammehi aññesaṃ dhammānaṃ.
Tamandhakāroti tamo andhakāroti padavibhāgo. Avijjā tamo nāma ārammaṇassa chādanaṭṭhena. Tenevāha 『『tamo vihato, āloko uppanno (ma. ni. 1.385; pārā. 12), tamokkhandho padālito』』ti (saṃ. ni. 1.164) ca ādi. Avijjāsīsena vicikicchā vuttā mahatā sammohena sabbakālaṃ aviyujjanato. Āgammāti patvā. Kaṅkhatīti 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) kaṅkhaṃ uppādeti saṃsayaṃ āpajjati. Adhimuccituṃ na sakkotīti pasādādhimokkhavasena adhimuccituṃ na sakkoti. Tenāha 『『na sampasīdatī』』ti. Yāvattakañhi yasmiṃ vatthusmiṃ vicikicchā na vigacchati, tāva tattha saddhādhimokkho anavasarova. Na kevalaṃ saddhādhimokkho, nicchayādhimokkhopi tattha na patiṭṭhahati eva.
Na rakkhitabbānīti 『『imāni mayā rakkhitabbānī』』ti evaṃ katthaci rakkhākiccaṃ natthi parato rakkhitabbasseva abhāvato. Satiyā eva rakkhitānīti muṭṭhassaccassa bodhimūle eva savāsanaṃ samucchinnattā satiyā rakkhitabbāni nāma sabbadāpi rakkhitāni eva. Natthi tathāgatassa kāyaduccaritanti tathāgatassa kāyaduccaritaṃ nāma nattheva, yato suparisuddho kāyasamācāro bhagavato. No aparisuddhā, parisuddhā eva aparisuddhihetūnaṃ kilesānaṃ pahīnattā. Tathāpi vinaye apakataññutāvasena siyā tesaṃ apārisuddhileso, na bhagavatoti dassetuṃ 『『na panā』』tiādi vuttaṃ. Tattha vihārakāraṃ āpattinti ekavacanavasena 『『āpattiyo』』ti ettha āpatti-saddaṃ ānetvā yojetabbaṃ. Abhidheyyānurūpañhi liṅgavacanāni honti. Esa nayo sesesupi. 『『Manodvāre』』ti idaṃ tassā āpattiyā akiriyasamuṭṭhānatāya vuttaṃ. Na hi manodvāre paññattā āpatti atthīti. Saupārambhavasenāti savattabbatāvasena, na pana duccaritalakkhaṇāpattivasena, yato naṃ bhagavā paṭikkhipati. Yathā āyasmato mahākappinassāpi 『『gaccheyyaṃ vāhaṃ uposathaṃ, na vā gaccheyyaṃ. Gaccheyyaṃ vāhaṃ saṅghakammaṃ, na vā gaccheyya』』nti (mahāva. 137) parivitakkitaṃ. Manoduccaritanti manodvārikaṃ appasatthaṃ caritaṃ. Satthārā appasatthatāya hi taṃ duccaritaṃ nāma jātaṃ, na sabhāvato.
Yasmā mahākāruṇiko bhagavā sadevakassa lokassa hitasukhāya eva paṭipajjamāno accantavivekajjhāsayatāya tabbidhuraṃ dhammasenāpatino cittuppādaṃ paṭikkhipanto 『『na kho te…pe… uppādetabba』』nti avoca, tasmā so therassa cittuppādo bhagavato na pāsaṃsoti katvā manoduccaritaṃ nāma jāto, tassa ca paṭikkhepo upārambhoti āha 『『tasmiṃ manoduccarite upārambhaṃ āropento』』ti. Bhagavato pana ettakampi natthi, yato pavāraṇāsutte 『『handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā』』ti (saṃ. ni. 1.215) vutto bhikkhusaṅgho 『『na kho mayaṃ bhante bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā』』ti satthu parisuddhakāyasamācārādikaṃ sirasā sampaṭicchi. Ayañhi lokanāthassa duccaritābhāvo bodhisattabhūmiyampi cariyācirānugato ahosi, pageva buddhabhūmiyanti dassento 『『anacchariyañceta』』ntiādimāha.
Buddhānaṃyeva dhammā guṇā, na aññesanti buddhadhammā. Tathā hi te buddhānaṃ āveṇikadhammāti vuccanti. Tattha 『『natthi tathāgatassa kāyaduccarita』』ntiādinā kāyavacīmanoduccaritābhāvavacanaṃ yathādhikāraṃ kāyakammādīnaṃ ñāṇānuparivattitāya laddhaguṇakittanaṃ, na āveṇikadhammantaradassanaṃ. Sabbasmiñhi kāyakammādike ñāṇānuparivattini kuto kāyaduccaritādīnaṃ sambhavo. 『『Buddhassa appaṭihatañāṇa』』ntiādinā vuttāni sabbaññutaññāṇato visuṃyeva tīṇi ñāṇāni catuyonipañcagatiparicchedakañāṇāni viyā』』ti vadanti. Ekaṃyeva hutvā tīsu kālesu appaṭihatañāṇaṃ nāma sabbaññutaññāṇameva. Natthi chandassa hānīti sattesu hitachandassa hāni natthi. Natthi vīriyassahānīti khemapavivekavitakkānugatassa vīriyassa hāni natthi. 『『Natthi davāti khiḍḍādhippāyena kiriyā natthi. Natthi ravāti sahasā kiriyā natthī』』ti vadanti, sahasā pana kiriyā davā 『『aññaṃ karissāmī』』ti aññakaraṇaṃ ravā. Khalitanti virajjhanaṃ ñāṇena apphuṭaṃ. Sahasāti vegāyitattaṃ turitakiriyā. Abyāvaṭo manoti niratthako cittasamudācāro. Akusalacittanti aññāṇupekkhamāha, ayañca dīghabhāṇakānaṃ pāṭho ākulo viya. Ayaṃ pana pāṭho anākulo –
Atītaṃse buddhassa bhagavato appaṭihatañāṇaṃ, anāgataṃse, paccuppannaṃse. Imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti, sabbaṃ vacīkammaṃ, sabbaṃ manokammaṃ. Imehi chahi dhammehi samannāgatassa buddhassa bhagavato natthi chandassa hāni, natthi dhammadesanāya, natthi vīriyassa, natthi samādhissa , natthi paññāya, natthi vimuttiyā. Imehi dvādasahi dhammehi samannāgatassa buddhassa bhagavato natthi davā, natthi ravā, natthi apphuṭaṃ, natthi vegāyitattaṃ, natthi abyāvaṭamano, natthi appaṭisaṅkhānupekkhāti.
Tattha appaṭisaṅkhānupekkhāti aññāṇupekkhā. Sesaṃ vuttanayameva. Ettha ca tathāgatassa ājīvapārisuddhiṃ kāyavacīmanosamācārapārisuddhiyāva saṅgahetvā samācārattayavasena mahātherena tiko desito.
Kiñcanāti kiñcikkhā. Ime pana rāgādayo palibundhanaṭṭhena kiñcanā viyāti kiñcanā. Tenāha 『『kiñcanāti palibodhā』』ti.
Anudahanaṭṭhenāti anu anu dahanaṭṭhena. Rāgādayo arūpadhammā ittarakkhaṇā kathaṃ anudahantīti āsaṅkaṃ nivattetuṃ 『『tattha vatthūnī』』ti vuttaṃ, daṭṭhabbānīti vacanaseso. Tatthāti tasmiṃ rāgādīnaṃ anudahanaṭṭhe. Vatthūnīti sāsane, loke ca pākaṭattā paccakkhabhūtāni kāraṇāni. Rāgouppanno tikhiṇakaro hutvā. Tasmā taṃsamuṭṭhānā tejodhātu ativiya tikhiṇabhāvena saddhiṃ attanā sahajātadhammehi hadayappadesaṃ jhāpesi yathā taṃ bāhirā tejodhātu sanissayaṃ. Tena sā bhikkhunī supato viya byādhi jhāyitvā matā. Tenāha 『『teneva jhāyitvā kālamakāsī』』ti. Dosassa nissayānaṃ dahanatā pākaṭā evāti itaraṃ dassetuṃ 『『mohavasena hī』』tiādi vuttaṃ. Ativattitvāti atikkamitvā.
Kāmaṃ āhuneyyaggiādayo tayo aggī brāhmaṇehi icchitā santi, te pana tehi icchitamattā, na sattānaṃ tādisā atthasādhakā. Ye pana sattānaṃ atthasādhakā, te dassetuṃ 『『āhunaṃ vuccatī』』tiādi vuttaṃ. Tattha ādarena hunanaṃ pūjanaṃ āhunanti sakkāro 『『āhuna』』nti vuccati, taṃ āhunaṃ arahanti. Tenāha bhagavā 『『āhuneyyāti bhikkhave mātāpitūnametaṃ adhivacana』』nti (itivu. 106). Yadaggena ca te puttānaṃ bahukāratāya āhuneyyāti tesu sammāpaṭipatti nesaṃ hitasukhāvahā, tadaggena tesu micchāpaṭipatti ahitadukkhāvahāti āha 『『tesu…pe… nibbattantī』』ti. Svāyamatthoti yo mātāpitūnaṃ attano upari vippaṭipannānaṃ puttānaṃ anudahanassa paccayabhāvena anudahanaṭṭho, so ayamattho. Mittavindakavatthunāti mittavindakassa nāma mātari vippaṭipannassa purisassa tāya eva vippaṭipattiyā cirataraṃ kālaṃ āpāyikadukkhānubhavanadīpanena vatthunā veditabbo.
Idāni tamatthaṃ kassapassa bhagavato kāle pavattaṃ vibhāvetuṃ 『『mittavindako hī』』tiādi vuttaṃ. Dhanalobhena, na dhammacchandenāti adhippāyo. Akutobhayaṃ kenaci anuṭṭhāpanīyatāya. Nivāresi samuddapayātā nāma bahvantarāyāti adhippāyena. Antaraṃ katvāti atikkamanavasena dvinnaṃ pādānaṃ antare katvā.
Nāvā aṭṭhāsi tassa pāpakammabalena vātassa avāyanato. Ekadivasaṃ rakkhitauposathakammānubhāvena sampattiṃ anubhavanto. Yathā purimāhi parato mā agamāsīti vutto, evaṃ aparāparāhipīti āha 『『tāhi 『parato parato mā agamāsī』ti vuccamāno』』ti. Khuracakkadharanti khuradhārūpamacakkadharaṃ ekaṃ purisaṃ. Upaṭṭhāsi pāpakammassa balena.
Catubbhīti catūhi accharāsadisīhi vimānapetīhi, sampattiṃ anubhavitvāti vacanaseso. Aṭṭhajjhagamāti rūpādikāmaguṇehi tato visiṭṭhatarā aṭṭha vimānapetiyo adhigacchi. Atricchanti atricchāsaṅkhātena atilobhena samannāgatattā atra atra kāmaguṇe icchanto. Cakkanti khuracakkaṃ. Āsadoti anatthāvahabhāvena āsādeti.
Soti gehasāmiko bhattā. Purimanayenevāti anudahanassa paccayatāya.
Aticārinīti sāmikaṃ atikkamitvā cārinī micchācārinī. Rattiṃ dukkhanti attano pāpakammānubhāvasamupaṭṭhitena sunakhena khāditabbatādukkhaṃ. Vañcetvāti taṃ ajānāpetvāva kāraṇaṭṭhānagamanaṃ sandhāya vuttaṃ. Paṭapaṭantīti paṭapaṭā katvā. Anuravadassanañhetaṃ. Muṭṭhiyogo kirāyaṃ tassa sunakhantaradhānassa, yadidaṃ kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsanaṃ. Tena vuttaṃ 『『so tathā akāsi.Sunakhā antaradhāyiṃsū』』ti.
Dakkhiṇāticattāro paccayā diyyamānā dakkhanti etehi hitasukhānīti. Taṃ dakkhiṇaṃ arahatīti dakkhiṇeyyo, bhikkhusaṅgho. Revatīvatthu vimānavatthupetavatthūsu (vi. va. 861 ādayo) tesaṃ aṭṭhakathāyañca (vi. va. 977-980; pe. va. aṭṭha. 714-736) āgatanayena veditabbaṃ.
『『Tividhena rūpasaṅgaho』』ti ettha nanu saṅgaho ekavidhova, so kasmā 『『catubbidho』』ti vuttoti? 『『Saṅgaho』』ti atthaṃ avatvā aniddhāritatthassa saddasseva vuttattā. 『『Tividhena rūpasaṅgaho』』tiādīsu (dha. sa. rūpakaṇḍa-tike) padesu saṅgaha-saddo tāva attano atthavasena catubbidhoti ayañhettha attho. Atthopi vā aniddhāritaviseso sāmaññena gahetabbataṃ patto 『『tividhena rūpasaṅgaho』』tiādīsu (dha. sa. rūpakaṇḍa-tike) 『『saṅgaho』』ti vuttoti na koci doso. Niddhārite hi visese tassa ekavidhatā siyā, na tato pubbeti. 『『Jātisaṅgaho』』ti vuttepi jāti-saddassa sāpekkhasaddattā attano jātiyā saṅgahoti ayamattho viññāyateva sambandhārahassa aññassa avuttattā yathā 『『mātāpitu upaṭṭhāna』』nti (khu. pā. 5.6; su. ni. 265). Aṭṭhakathāyaṃ pana yathādhippetamatthaṃ aparipuṇṇaṃ katvā dassetuṃ 『『jātisaṅgaho』』 icceva vuttaṃ. Samānajātikānaṃ saṅgaho, samānajātiyā vā saṅgaho sajātisaṅgaho. Sañjāyati etthāti sañjāti, sañjātiyā saṅgaho sañjātisaṅgaho, sañjātidesena saṅgahoti attho. Kiriyāya evarūpāya saṅgaho kiriyāsaṅgaho. Rūpakkhandhagaṇananti 『『rūpakkhandho』』ti gaṇanaṃ saṅkhyaṃ gacchati ruppanasabhāvattā. Tīhi koṭṭhāsehi rūpagaṇanāti vakkhamānehi tīhi bhāgehi rūpassa saṅgaho, gaṇetabbatāti attho.
Rūpāyatanaṃ nipassati paccakkhato vijānātīti nidassanaṃ, cakkhuviññāṇaṃ, nidassatīti vā nidassanaṃ, daṭṭhabbabhāvo, cakkhuviññāṇassa gocarabhāvo, tassa ca rūpāyatanato anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā 『『saha nidassanenāti sanidassana』』nti evamettha attho veditabbo. Dhammasabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro sabhāvo, so añño viya katvā upacarituṃ yutto. Evañhi atthavisesāvabodho hotīti. Cakkhupaṭihananasamatthatoti cakkhuno ghaṭṭanasamatthatāya. Ghaṭṭanaṃ viya ca ghaṭṭanaṃ daṭṭhabbaṃ. Dutiyena atthavikappena daṭṭhabbabhāvasaṅkhātaṃ nāssa nidassananti anidassananti yojanā. Ettha ca dasannaṃ āyatanānaṃ yathārahaṃ sayaṃ, nissayavasena ca sampattānaṃ, asampattānañca paṭimukhabhāvo aññamaññapatanaṃ paṭihananaṃ, yena byāpārādivikārapaccayantarasannidhāne cakkhādīnaṃ visayesu vikāruppatti. Tattha byāpāro cakkhādīnaṃ savisayesu āvicchannaṃ, rūpādīnaṃ iṭṭhāniṭṭhatā, tattha ca cittassa ābhujananti ime ādisaddasaṅgahitā. Tehi vikārappattiyā paccayantarabyāpārato aññanti katvā anuggahūpaghāto vikāro. Upanissayo pana appadhānassa paccayo idha gahito. Kāraṇakāraṇampi kāraṇamevāti gayhamāne siyā tassāpi saṅgahoti. Vuttappakāranti 『『cakkhuviññāṇasaṅkhāta』』nti vuttappakāraṃ. Nāssa paṭighoti etthāpi 『『vuttappakāra』』nti ānetvā sambandho. Avasesaṃ soḷasavidhaṃ sukhumarūpaṃ.
Saṅkharontīti sampiṇḍenti. Cetanā hi āyūhanarasatāya yathā sampayuttadhamme yathāsakaṃ kiccesu saṃvidahantī viya abhisandahantī vattamānā teneva kiccavisesena te sampiṇḍentī viya hoti, evaṃ attano vipākadhammepi paccayasamavāye saṅkharontī sampiṇḍentī viya hoti. Tenāha 『『sahajāta…pe… rāsī karontī』』ti. Abhisaṅkharotīti abhivisiṭṭhaṃ katvā saṅkharoti. Puññābhisaṅkhāro hi attano phalaṃ itarassa phalato ativiya visiṭṭhaṃ bhinnaṃ katvā saṅkharoti paccayato, sabhāvato, pavattiākārato ca sayaṃ itarehi visiṭṭhasabhāvattā. Esa nayo itarehipi. Pujjabhavaphalanibbattanato, attano santānassa punanato ca puñño.
Mahācittacetanānanti asaṅkhyeyyāyunipphādanādimahānubhāvatāya mahācittesu pavattacetanānaṃ. Aṭṭheva cetanā honti, yā kāmāvacarā kusalā. 『『Terasapī』』ti kasmā vuttaṃ, nanu 『『navā』』ti vattabbaṃ. Na hi bhāvanā ñāṇarahitā yuttāti anuyogaṃ sandhāyāha 『『yathā hī』』tiādi. Kasiṇaparikammaṃ karontassāti kasiṇesu jhānaparikammaṃ karontassa. 『『Pathavī pathavī』』tiādi bhāvanā hi kasiṇaparikammaṃ. Tassa hi parikammassa supaguṇabhāvato anuyuttassa tattha ādarākaraṇena siyā ñāṇarahitacittaṃ. Jhānapaccavekkhaṇāyapi eseva nayo. Keci maṇḍalakaraṇampi bhāvanaṃ bhajāpenti.
Dānavasena pavattacittacetasikadhammā dānaṃ, tattha byāpārabhūtā āyūhanacetanā dānaṃ ārabbha, dānañca adhikicca uppajjatīti vuttā. Evaṃ itaresupi. Ayaṃ saṅkhepadesanāti ayaṃ puññābhisaṅkhāre saṅkhepato atthadesanā, atthavaṇṇanāti attho.
Somanassacittenāti anumodanāpavattidassanamattametaṃ daṭṭhabbaṃ. Upekkhāsahagatenāpi hi anussarati evāti. Kāmaṃ niccasīlaṃ, uposathasīlaṃ, niyamasīlampi sīlameva, paripuṇṇaṃ pana sabbaṅgasampannaṃ sīlaṃ dassetuṃ 『『sīlapūraṇatthāyā』』tiādi vuttaṃ. Nayadassanaṃ vā etaṃ, tasmā 『『niccasīlaṃ, uposathasīlaṃ, niyamasīlaṃ samādiyissāmī』』ti vihāraṃ gacchantassa, samādiyitvā samādinnasīle ca tasmiṃ, 『『sādhu suṭṭhū』』ti āvajjantassa, taṃ sīlaṃ sodhentassa ca pavattā cetanā sīlamayāti evamettha yojanā veditabbā.
Pubbe samathavasena bhāvanānayo gahitoti idāni sammasananayena taṃ dassetuṃ 『『paṭisambhidāyaṃ vuttenā』』tiādi vuttaṃ. Tattha aniccatoti aniccabhāvato. Dukkhato, anattatoti etthāpi eseva nayo.
Tattha ye pañcupādānakkhandhā nāmarūpabhāvena pariggahitā, te yasmā dvārārammaṇehi saddhiṃ dvārappavattadhammavasena vibhāgaṃ labhanti, tasmā dvārachakkādivasena cha chakkā gahitā. Yasmā pana lakkhaṇesu anattalakkhaṇaṃ dubbibhāvaṃ, tasmā tassa vibhāvanāya cha dhātuyo gahitā. Tato yesu kasiṇesu ito bāhirakānaṃ attābhiniveso, tāni imesaṃ jhānānaṃ ārammaṇabhāvena upaṭṭhānākāramattāni, imāni pana tāni jhānānīti dassanatthaṃ dasa kasiṇāni gahitāni. Tato dukkhānupassanāya parivārabhāvena paṭikkūlākāravasena dvattiṃsa koṭṭhāsā gahitā. Pubbe khandhavasena saṅkhepato ime dhammā gahitā, idāni nātisaṅkhepavitthāranayena ca manasi kātabbāti dassanatthaṃ dvādasāyatanāni, aṭṭhārasa dhātuyo ca gahitā. Tesu ime dhammā satipi suññānirīhaabyāpārabhāve dhammasabhāvato ādhipaccabhāvena pavattantīti anattabhāvavibhāvanatthaṃ indriyāni gahitāni. Evaṃ anekabhedabhinnāpi ime dhammā bhūmittayapariyāpannatāya tividhāva hontīti dassanatthaṃ tisso dhātuyo gahitā. Ettāvatā nimittaṃ dassetvā pavattaṃ dassetuṃ kāmabhavādayo nava bhavā gahitā. Ettake abhiññeyyavisese pavattamanasikārakosallena saṇhasukhumesu nibbattitamahaggatadhammesu manasikāro pavattetabboti dassanatthaṃ jhānaappamaññārūpāni gahitāni. Tattha jhānāni nāma vuttāvasesārammaṇāni rūpāvacarajjhānāni. Puna paccayapaccayuppannavibhāgato ime dhammā vibhajja manasikātabbāti dassanatthaṃ paṭiccasamuppādaṅgāni gahitāni. Paccayākāramanasikāro hi sukhena, suṭṭhutarañca lakkhaṇattayaṃ vibhāveti, tasmā so pacchato gahito. Evaṃ ete sammasanīyabhāvena gahitā khandhādivasena koṭṭhāsato pañcavīsatividhā, pabhedato pana atītādibhedaṃ anāmasitvā gayhamānā dvīhi ūnāni dvesatāni honti. Idaṃ tāvettha pāḷivavatthānaṃ, atthavicāraṃ pana icchantehi paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ vuttanayeneva veditabbaṃ.
Na puññoti apuñño. Tassa puñña-sadde vuttavipariyāyena attho veditabbo. Santānassa iñjanahetūnaṃ nīvaraṇādīnaṃ suvikkhambhanato rūpataṇhāsaṅkhātassa iñjitassa abhāvato aniñjaṃ, aniñjameva 『『āneñja』』nti vuttaṃ. Tathā hi rūpārammaṇaṃ rūpanimittārammaṇaṃ sabbampi catutthajjhānaṃ nippariyāyena 『『āneñja』』nti vuccati.
Cattāro maggaṭṭhā, heṭṭhimā tayo phalaṭṭhāti evaṃ sattavidho. Tisso sikkhāti adhisīlādikā tisso sikkhā. Tāsu jātoti vā sekkho, ariyapuggalo hi ariyāya jātiyā jāyamāno sikkhāsu jāyati, na yoniyaṃ. Sikkhanasīloti vā sekkho. Puggalādhiṭṭhānāya vā kathāya sekkhassa ayanti aññāsādhāraṇamaggaphalattayadhammā sekkhapariyāyena vuttā. Asekkhoti ca yattha sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekkhabhāvanāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehivippamuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā 『『sikkhā』』ti vattuṃ yuttā aṭṭhasupi maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayasamaṅgino viya arahattaphalasamaṅgīpi tāsu sikkhāsu jātoti ca taṃsamaṅgino arahato itaresaṃ viya sekkhatte sati sekkhassa ayanti ca sikkhā sīlaṃ etassāti ca 『『sekkho』』ti vattabbo siyāti tannivattanatthaṃ asekkhoti yathāvuttasekkhabhāvapaṭisedho kato. Arahattaphale hi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā na tā sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgī sekkhavacanaṃ, na ca 『『sikkhanasīlo, sikkhāsu jāto』』ti ca vattabbataṃ arahati. Heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, 『『sikkhanasīlā, sikkhāsu jātā』』ti ca vattabbataṃ arahanti.
『『Sikkhatīti sekkho』』ti ca apariyositasikkho dassitoti. Anantarameva 『『khīṇāsavo』』ti ādiṃ vatvā 『『na sikkhatīti asekkho』』ti vuttattā pariyositasikkho dassito, na sikkhārahito tassa tatiyapuggalabhāvena gahitattā. Vuddhippattasikkho vā asekkhoti etasmiṃ atthe sekkhadhammesu eva ṭhitassa kassaci ariyassa asekkhabhāvāpattīti arahattamaggadhammā vuddhippattā, yathāvuttehi ca atthehi sekkhoti katvā taṃsamaṅgino aggamaggaṭṭhassa asekkhabhāvo āpannoti? Na taṃsadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ, vipākabhāvañca, tasmā te eva sekkhadhammā 『『aggaphaladhammabhāvaṃ āpannā』』ti sakkā vattuṃ, kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti, vuddhippattā ca te dhammā hontīti taṃsamaṅgī 『『asekkho』』ti vuccatīti.
Jātimahallakoti jātiyā vuḍḍhataro addhagato vayoanuppatto. So hi rattaññutāya yebhuyyena jātidhammakuladhammapadesu thāvariyappattiyā jātithero nāma. Therakaraṇā dhammāti sāsane thirabhāvakarā guṇā paṭipakkhanimmadanakā. Theroti vakkhamānesu dhammesu thirabhāvappatto. Sīlavāti pāsaṃsena sātisayena sīlena samannāgato, sīlasampannoti attho, etena dussīlyasaṅkhātassa bālyassa abhāvamāha. Suttageyyādi bahu sutaṃ etenāti bahussuto, etenāssa sutavirahasaṅkhātassa bālyassa abhāvaṃ, paṭisaṅkhānabalena ca patiṭṭhitabhāvaṃ vadati. 『『Catunnaṃ jhānānaṃ lābhī』』ti iminā nīvaraṇādisaṅkhātassa bālyassa abhāvaṃ, bhāvanābalena ca patiṭṭhitabhāvaṃ katheti. 『『Āsavānaṃ khayā』』tiādinā avijjāsaṅkhātassa bālyassa sabbaso abhāvaṃ, khīṇāsavattherabhāvena patiṭṭhitabhāvañcassa dasseti. Na cettha samudāye vākyaparisamāpanaṃ, atha kho paccekaṃ vākyaparisamāpananti dassento 『『evaṃ vuttesu dhammesū』』tiādimāha. Theranāmako vā 『『thero』』ti evaṃ nāmako vā.
Anuggahavasena, pūjāvasena vā attano santakaṃ parassa dīyati etenāti dānaṃ, pariccāgacetanā. Dānameva dānamayaṃ. Padapūraṇamattaṃ maya-saddo. Puññañca taṃ yathāvuttenatthena kiriyā ca kammabhāvatoti puññakiriyā. Paresaṃ piyamanāpatāsevanīyatādīnaṃ ānisaṃsānaṃ. Pubbe…pe… vasenevāti saṅkhārattike (dī. ni. 3.305; dī. ni. aṭṭha. 3.305) vuttadānamayasīlamayabhāvanāmayacetanāvaseneva. Imāni veditabbānīti sambandho. Etthāti etesu puññakiriyavatthūsu. Kāyena karontassāti attano kāyena pariccāgapayogaṃ pavattentassa. Tadatthanti dānatthaṃ. 『『Imaṃ deyyadhammaṃ dehī』』ti vācaṃ nicchārentassa. Dānapāramiṃ āvajjetvā vāti yathā kevalaṃ 『『annadānādīni demī』』ti dānakāle taṃ dānamayaṃ puññakiriyavatthu hoti, evaṃ 『『imaṃ dānamayaṃ sammāsambodhiyā paccayo hotū』』ti dānapāramiṃ āvajjetvā dānakālepi dānasīseneva pavattitattā. Vattasīse ṭhatvāti 『『etaṃ dānaṃ nāma mayhaṃ kulavaṃso kulatanti kulapaveṇī kulacāritta』』nti cārittasīle ṭhatvā dadato cārittasīlamayaṃ. Yathā deyyadhammapariccāgavasena pavattamānāpi dānacetanā vattasīse ṭhatvā dadato sīlamayaṃ puññakiriyavatthu hoti pubbābhisaṅkhārassa, aparabhāgacetanāya ca tathā pavattattā, evaṃ deyyadhamme khayato, vayato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti pubbabhāgacetanāya, deyyadhamme aparabhāgacetanāya ca tathā pavattattā.
Apacīticetanā apacitisahagataṃ apacīyati etāyāti yathā nandīrāgo eva nandīrāgasahagatā, yathāvuttāya vā apacitiyā sahagataṃ sahapavattanti apacitisahagataṃ. Apacāyanavasena pavattaṃ puññakiriyavatthu. Vayasā guṇehi ca vuḍḍhatarānaṃ vattapaṭipattīsu byāvaṭo hoti yāya cetanāya, sā veyyāvaccaṃ, veyyāvaccameva veyyāvaccasahagataṃ. Veyyāvaccasaṅkhātāya vā vattapaṭipattiyā samuṭṭhāpanavaseneva sahagataṃ pavattanti veyyāvaccasahagataṃ, tathāpavattaṃ puññakiriyavatthu. Attano santāne pattaṃ puññaṃ anuppadīyati etenāti pattānuppadānaṃ. Tathā parena anuppadinnatāya pattaṃ abbhanumodati etenāti pattabbhanumodanaṃ. Ananuppadinnaṃ pana kevalaṃ abbhanumodīyati etenāti abbhanumodanaṃ. Dhammaṃ deseti etāyāti desanā, desanāva desanāmayaṃ. Suṇāti etenāti savanaṃ, savanameva savanamayaṃ. Diṭṭhiyā ñāṇassa ujugamanaṃ diṭṭhijugataṃ. Sabbattha 『『puññakiriyavatthū』』ti padaṃ apekkhitvā napuṃsakaliṅgatā.
Pūjāvasena sāmīcikiriyā apacāyanaṃ apaciti. Vayasā guṇehi ca jeṭṭhānaṃ gilānānañca taṃtaṃkiccakaraṇaṃ veyyāvaccaṃ. Ayametesaṃ visesoti āha 『『tatthā』』tiādi. Cattāro paccaye datvā sabbasattānanti ca ekadesato ukkaṭṭhaniddeso, yaṃ kiñci deyyadhammaṃ datvā, puññaṃ vā katvā 『『katipayānaṃ, ekasseva vā patti hotū』』ti pariṇāmanampi pattānuppadānameva. Taṃ na mahapphalaṃ taṇhāya parāmaṭṭhattā. Paresaṃ deseti hitapharaṇena muducittenāti ānetvā sambandhitabbaṃ. Evanti evaṃ imaṃ dhammaṃ sutvā bahussuto hutvā pare dhammadesanāya anuggaṇhissāmīti hitapharaṇena muducittena dhammaṃ suṇāti. Evañhissa savanaṃ attano, paresañca sammāpaṭipattiyā paccayabhāvato mahapphalaṃ bhavissatīti. Sabbesanti sabbesampi dasannaṃ puññakiriyavatthūnaṃ. Niyamalakkhaṇanti mahapphalabhāvassa niyāmakasabhāvaṃ . Diṭṭhiyā ujubhāvenevāti 『『atthi, natthī』』ti antadvayassa durasamussāritatāya 『『atthi dinna』』ntiādi (ma. ni. 2.94; 3.136; vibha. 793) nayappavattāya sammādiṭṭhiyā ujukameva pavattiyā. Dānādīsu hi yaṃ kiñci imāya eva sammādiṭṭhiyā parisodhitaṃ mahājutikaṃ mahāvipphāraṃ bhavati.
Purimeheva tīhīti pāḷiyaṃ āgateheva tīhi. Sīlamaye puññakiriyavatthumhi saṅgahaṃ gacchanti cārittasīlabhāvato. Dānamaye saṅgahaṃ gacchanti dānasabhāvattā, dānavisayattā ca. Kāmaṃ desanā dhammadānasabhāvato dānamaye saṅgahaṃ gacchatīti vattuṃ yuttā, kusaladhammāsevanabhāvato pana vimuttāyatanasīse ṭhatvā pavattitā viya savanena saddhiṃ bhāvanāmaye saṅgahaṃ gacchantīti vuttaṃ. 『『Diṭṭhijugataṃ bhāvanāmaye』』ti keci. Diṭṭhijugate eva ca attanā katassa puññassa anussaraṇaṃ, tassa ca paresaṃ atthāya pariṇāmanaṃ, guṇapasaṃsā, aññehi kariyamānāya puññakiriyāya, sammāpaṭipattiyā ca anumodanaṃ saraṇagamananti evaṃ ādayo puññavisesā saṅgahaṃ gacchanti diṭṭhijukammavaseneva tesaṃ ijjhanato.
Parassa paṭipattiyā sodhanattho anuyogo codanā, sā yāni nissāya pavattati, tāni codanāvatthūni diṭṭhasutaparisaṅkitāni. Tenāha 『『codanākāraṇānī』』ti. Diṭṭhenāti ca hetumhi karaṇavacanaṃ , diṭṭhena hetunāti attho. Kiṃ pana taṃ diṭṭhanti āha 『『vītikkama』』nti . Disvāti ca dassanahetūti ayamettha attho yathā 『『paññāya cassa disvā』』ti. 『『Sutenā』』tiādīsupi iminā nayena attho veditabbo. Parassāti parato, parassa vā vacanaṃ sutvā.Diṭṭhaparisaṅkitenāti diṭṭhānugatena parisaṅkitena, tathā parisaṅkitena vā vītikkamena. Sesapadadvayepi eseva nayo. Codeti vatthusandassanena vā saṃvāsappaṭikkhepena vā sāmīcippaṭikkhepena vā. Imasmiṃ pana atthe vitthāriyamāne atippapañco hotīti āha 『『ayamettha saṅkhepo』』ti. Vitthāraṃ pana icchantānaṃ tassa adhigamupāyaṃ dassento 『『vitthāro pana…pe… veditabbo』』ti āha.
Kāmūpapattiyoti kāmehi upapannatā, samannāgatatāti attho. Samannāgamo ca tesaṃ paṭisevanaṃ, samadhigamo cāti āha 『『kāmūpasevanā kāmapaṭilābhā vā』』ti. Paccupaṭṭhitakāmāti dutiyatatiyarāsīnaṃ viya sayaṃ, parehi ca animmitā. Uṭṭhānakammaphalūpajīvibhāvato pana tadubhayavasena paccupaṭṭhitā kāmā etesanti paccupaṭṭhitakāmā. Te pana tesaṃ yebhuyyena nibaddhāni hontīti 『『nibaddhakāmā』』ti vuttaṃ. Catudevalokavāsinoti cātumahārājikato paṭṭhāya yāva tusitā devā. Vinipātikāti āpāyikā. Paranimmitā kāmā etesanti paranimmitakāmā.
Pakatisevanavasenāti anumānato jānanaṃ vadati, na paccakkhato. Vasaṃ vattentīti yathāruci pātabyataṃ āpajjanti. 『『Methunaṃ paṭisevantī』』ti idaṃ pana kecivādapaṭisedhanatthaṃ vuttaṃ. Tenāha 『『keci panā』』tiādi. Te 『『yāmānaṃ aññamaññaṃ āliṅgitamattena, tusitānaṃ hatthāmasanamattena, nimmānaratīnaṃ hasitamattena, paranimmitavasavattīnaṃ olokitamattena kāmakiccaṃ ijjhatī』』ti vadanti. 『『Itaresaṃ dvinnaṃ dvayaṃdvayasamāpattiyā vā』』ti vadanti tādisassa kāmesu virajjanassa tesu abhāvato, kāmānañca uttaruttari paṇītapaṇītatarapaṇītatamabhāvato. Kevalaṃ pana nissandābhāvo tesaṃ vattabbo. Kāmakiccanti taṅkhaṇikapariḷāhūpasamāvahaṃ phassasukhaṃ. Kāmāti kāmūpabhogā. Pākatikā evāti heṭṭhimehi ekasadisā eva. Ekasaṅkhātanti ekarūpaṃ samānarūpanti, samaññātaṃ samānabhāvanti vā attho.
Sukhapaṭilābhāti sukhasamadhigamā. Heṭṭhāti paṭhamajjhānabhūmito heṭṭhā manussesu, devesu vā. Paṭhamajjhānasukhanti kusalapaṭhamajjhānaṃ. Bhūmivasenapi heṭṭhuparibhāvo labbhateva brahmakāyikesu, brahmapurohitesu vā kusalajjhānaṃ nibbattetvā brahmapurohitesu, mahābrahmesu vā vipākasukhānubhavanassa labbhanato. Ettha ca dutiyatatiyajjhānabhūmivasena dutiyatatiyasukhūpapattīnaṃ vuccamānattā paṭhamajjhānabhūmivaseneva paṭhamajjhānasukhūpapatti vuttā. Tintāti temitā, jhānasukhena ceva jhānasamuṭṭhānapaṇītarūpaphuṭṭhakāyena ca paṇītā vittāti attho. Tenevāha 『『samantato tintā』』tiādi. Yasmā kusalasukhato vipākasukhaṃ santataratāya paṇītataraṃ bahulañca pavattati, tasmā vuttaṃ 『『idampi vipākajjhānasukhaṃ eva sandhāya vutta』』nti. Tesanti ābhassarānaṃ. Sappītikassa sukhassa ativiya uḷārabhāvato tena ajjhotthatacittānaṃ bhavalobho mahā uppajjati. Santamevāti vitakkavicārasaṅkhobhapītiubbilāvivigamena ativiya upasantaṃyeva. Tathā santabhāveneva hi taṃ attano paccayehi padhānabhāvaṃ nītatāya 『『paṇīta』』nti vuccati. Tenāha 『『paṇītamevā』』ti. Atappakena sukhapāramippattena sukhena saṃyuttāya tusāya pītiyā itā pavattāti tusitā. Yasmā te tato uttari sukhassa abhāvato eva na patthenti, tasmā vuttaṃ 『『tato…pe… santuṭṭhā hutvā』』ti. Tatiyajjhānasukhanti tatiyajjhānavipākasukhaṃ.
Satta ariyapaññāti aṭṭhamakato paṭṭhāya sattannaṃ ariyānaṃ tesaṃ tesaṃ āveṇikapaññā. Ṭhapetvā lokuttaraṃ paññaṃ avasesā paññā nāma. Sabbāpi tebhūmikā paññā 『『sekkhā』』tipi na vattabbā, 『『asekkhā』』tipi na vattabbāti nevasekkhānāsekkhā, puthujjanapaññā.
Yogavihitesūti paññāvihitesu paññāpariṇāmitesu upāyapaññāya sampāditesu. Kammāyatanesūti ettha kammameva kammāyatanaṃ, kammañca taṃ āyatanañca ājīvādīnanti vā kammāyatanaṃ. Esa nayo sippāyatanesupi. Tattha ca duvidhaṃ kammaṃ hīnañca vaḍḍhakikammādi, ukkaṭṭhañca kasivāṇijjādi. Sippampi duvidhaṃ hīnañca naḷakārasippādi, ukkaṭṭhañca muddagaṇanādi. Vijjāva vijjāṭṭhānaṃ, taṃ dhammikameva nāgamaṇḍalaparittaphudhamanakamantasadisaṃ veditabbaṃ. Tāni panetāni ekacce paṇḍitā bodhisattasadisā manussānaṃ phāsuvihāraṃ ākaṅkhantā neva aññehi kariyamānāni passanti, na vā katāni uggaṇhanti. Na karontānaṃ suṇanti, atha kho attano dhammatāya cintāya karonti. Paññavantehi attano dhammatāya cintāya katānipi aññehi uggaṇhitvā karontehi katasadisāneva honti. Kammassakatanti 『『idaṃ kammaṃ sattānaṃ sakaṃ, idaṃ no saka』』nti evaṃ jānanañāṇaṃ. Saccānulomikanti vipassanāñāṇaṃ. Tañhi saccapaṭivedhassa anulomanato 『『saccānulomika』』nti vuccati. Idānissa pavattanākāraṃ dassetuṃ 『『rūpaṃ aniccanti vā』』tiādi vuttaṃ. Tattha vā-saddena aniyamatthena dukkhānattalakkhaṇānipi gahitānevāti daṭṭhabbaṃ nānantariyakabhāvato. Yañhi aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattāti [(sijjhanato) adhikapāṭho viya dissati]. Yaṃ evarūpanti yaṃ evaṃ heṭṭhā niddiṭṭhasabhāvaṃ. 『『Anulomikaṃ khanti』』ntiādīni paññāvevacanāni . Sā hi heṭṭhā vuttānaṃ kammāyatanādīnaṃ pañcannaṃ kāraṇānaṃ apaccanīkadassanena anulomanato, tathā sattānaṃ hitacariyāya maggasaccassa, paramatthasaccassa ca nibbānassa avilomanato anulometīti ca anulomikā. Sabbānipi etāni kāraṇāni khamati sahati daṭṭhuṃ sakkotīti khanti. Passatīti diṭṭhi. Rocetīti ruci. Munātīti muti. Pekkhatīti pekkhā. Te ca kammāyatanādayo dhammā nijjhāyamānā etāya nijjhānaṃ khamantīti dhammanijjhānakkhanti. Parato asutvā paṭilabhatīti aññassa upadesavacanaṃ asutvā sayameva cintento paṭilabhati. Ayaṃ vuccatīti ayaṃ cintāmayā paññā nāma vuccati. Sā panesā abhiññātānaṃ bodhisattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ dvinnameva bodhisattānaṃ antimabhavikānaṃ, sesapaññā sabbesampi pūritapāramīnaṃ mahāpaññānaṃ uppajjati.
Parato sutvā paṭilabhatīti kammāyatanādīni parena kariyamānāni, parena katāni vā disvāpi parassa kathayamānassa vacanaṃ sutvāpi ācariyasantike uggahetvāpi paṭiladdhā sabbā parato sutvā paṭiladdhanāmāti veditabbā. Samāpannassāti samāpattisamaṅgissa, nidassanamattametaṃ. Vipassanāmaggapaññā hi idha 『『bhāvanāpaññā』』ti visesato icchitāti.
Āvudhaṃ nāma paṭipakkhavimathanatthaṃ icchitabbaṃ, rāgādisadiso ca paṭipakkho natthi, tassa ca vimathanaṃ buddhavacanamevāti 『『sutameva āvudha』』nti vatvā 『『taṃ atthato tepiṭakaṃ buddhavacana』』nti āha. Idāni tamatthaṃ vivaranto 『『taṃ hī』』ti ādiṃ vatvā 『『sutāvudho』』tiādinā (a. ni. 7.67) suttapadena samattheti. Tattha akusalaṃ pajahatīti tadaṅgādivasena akusalaṃ pariccajati. Kusalaṃ bhāvetīti samathavipassanādikusalaṃ dhammaṃ uppādeti vaḍḍheti ca. Suddhaṃ attānaṃ pariharatīti tena akusalappahānena, tāya ca kusalabhāvanāya rāgādisaṃkilesato visuddhaṃ attabhāvaṃ pavatteti.
Vivekaṭṭhakāyānanti gaṇasaṅgaṇikaṃ vajjetvā tato apakaḍḍhitakāyānaṃ. Svāyaṃ kāyaviveko na kevalaṃ ekākībhāvo, atha kho paṭhamajjhānādi nekkhammayogatoti āha 『『nekkhammābhiratāna』』nti. Cittavivekoti kilesasaṅgaṇikaṃ pahāya tato cittassa vivittatā. Sā pana jhānavimokkhādīnaṃ vasena hotīti āha 『『parisuddhacittānaṃ paramavodānappattāna』』nti. Upadhivivekoti nibbānaṃ. Tadadhigamena hi puggalassa nirupadhitā. Tenāha 『『nirupadhīnaṃ puggalāna』』nti, visaṅkhāragatānaṃ adhigatanibbānānaṃ, phalasamāpattisamaṅgīnañcāti attho. Sutampi avassayaṭṭheneva āvudhaṃ vuttanti āha 『『ayampī』』ti. Tathā hi vuttaṃ 『『tañhi nissāyā』』ti. Kāmañcettha sutapavivekāpi paññāvaseneva yathādhippetaāvudhattasādhakā , paññā pana sutena, ekaccapavivekena vā vināpi idhādhippetaāvudhattasādhanīti tato paññā sāmatthiyadassanatthaṃ visuṃ āvudhabhāvena vuttā. Tenāha 『『yassa sā atthi, so na kutocī』』tiādi.
Nāññātaṃ aviditaṃ dhammanti anamatagge saṃsāravaṭṭe na aññātaṃ aviditaṃ amatadhammaṃ, catusaccadhammameva vā jānissāmīti paṭipannassa iminā pubbābhogena uppannaṃ indriyaṃ. Yaṃ pāḷiyaṃ saṅgahavāre 『『nava indriyāni hontī』』ti vuttaṃ, taṃ pubbābhogasiddhaṃ pavattiākāravisesaṃ dīpetuṃ vuttaṃ, atthato pana maggasammādiṭṭhi eva sāti āha 『『sotāpattimaggañāṇassetaṃ adhivacana』』nti. Aññindriyanti ājānanakaindriyaṃ, paṭhamamaggena ñātamariyādaṃ anatikkamitvā tesaṃyeva tena maggena ñātānaṃ catusaccadhammānaṃ jānanakaindriyanti vuttaṃ hoti. Tenāha 『『aññābhūtaṃ ājānanabhūtaṃ indriya』』nti. Ājānātīti añño, aññassa bhūtaṃ, ājānanavasena vā bhūtanti aññabhūtaṃ.Aññātāvīsūti jānitabbaṃ catuariyasaccaṃ ājānitvā ṭhitesu. Tenāha 『『jānanakiccapariyosānappattesū』』ti, pariññādibhedassa jānanakiccassa pariniṭṭhānappattesu.
Maṃsacakkhu cakkhupasādoti maṃsacakkhu nāma catasso dhātuyo, vaṇṇo, gandho, raso, ojā, sambhavo, saṇṭhānaṃ, jīvitaṃ, bhāvo, kāyappasādo, cakkhupasādoti evaṃ cuddasasambhāro maṃsapiṇḍo.
Kasiṇālokaṃ vaḍḍhetvā tattha rūpadassanato 『『dibbacakkhu ālokanissitaṃ ñāṇa』』nti vuttaṃ. Dibbacakkhupaññāvinimuttā eva lokiyapaññā paññācakkhūti ayamattho avuttasiddho dibbacakkhussa visuṃ gahitattāti vuttaṃ 『『paññācakkhu lokiyalokuttarapaññā』』ti.
Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ. Sikkhitabbatoti āsevitabbato. Adhisīlaṃ nāma anavasesakāyikavācasikasaṃvarabhāvato, maggasīlassa padaṭṭhānabhāvato ca. Adhicittaṃ maggasamādhissa adhiṭṭhānabhāvato. Adhipaññā maggapaññāya adhiṭṭhānabhāvato. Idāni nesaṃ adhisīlādibhāvaṃ kāraṇena paṭipādetuṃ 『『anuppannepi hī』』tiādi vuttaṃ. Tattha anuppanneti appavatte. Adhisīlameva nibbānādhigamassa paccayabhāvato. Samāpannāti ettha 『『nibbānaṃ patthayantenā』』ti padaṃ ānetvā sambandhitabbaṃ.
『『Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;
Anubhoti dvayampetuṃ, anubandhañhi kāraka』』nti. (saṃ. ni. 1.256);
Evaṃ atīte, anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatāpaññā adhipaññā』』ti vadanti. Lokiyasīlādīnaṃ adhisīlādibhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ 『『sabbaṃ vā』』tiādi vuttaṃ.
Pañcadvārikakāyoti pañcadvāresu kāyo phassādidhammasamūho. Kāyo ca so bhāvitabhāvena bhāvanā cāti kāyabhāvanā nāma. Yasmā khīṇāsavānaṃ aggamaggādhigamanena sabbasaṃkilesā pahīnāti pahīnakālato paṭṭhāya sabbaso āsevanābhāvato natthi tesaṃ bhāviniyāpi cakkhusotaviññeyyā dhammā, pageva kāḷakā, tasmā pañcadvārikakāyo subhāvito eva hoti. Tena vuttaṃ 『『khīṇāsavassa hi…pe… subhāvito hotī』』ti. Na aññesaṃ viya dubbalā dubbalabhāvakarānaṃ kilesānaṃ sabbaso pahīnattā.
Vipassanā dassanānuttariyaṃ aniccānupassanādivasena saṅkhārānaṃ sammadeva dassanato. Maggo paṭipadānuttariyaṃ taduttaripaṭipadāya abhāvato. Phalaṃ vimuttānuttariyaṃ akuppabhāvato. Phalaṃ vā dassanānuttariyaṃ divasampi nibbānaṃ paccakkhato disvā pavattanato. Nibbānaṃ vimuttānuttariyaṃ sabbasaṅkhatavinissaṭattā. Dassana-saddaṃ kammasādhanaṃ gahetvā nibbānassa dassanānuttariyatā vuttāti dassento 『『tato uttarañhi daṭṭhabbaṃ nāma natthī』』ti āha. Natthi ito uttaranti anuttaraṃ, anuttarameva anuttariyanti āha 『『uttamaṃ jeṭṭhaka』』nti.
Sesoti vuttāvaseso pañcakanayena, catukkanayena ca tividho samādhi, iminā eva ca samādhittayāpadesena suttantesupi pañcakanayo āgato evāti veditabbaṃ. Tattha yaṃ vattabbaṃ, taṃ paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.38) vuttameva, tasmā tattha vuttanayeneva veditabbaṃ.
Āgacchati nāmaṃ etasmāti āgamanaṃ, tato āgamanato.Saguṇatoti sarasato. Ārammaṇatoti ārammaṇadhammato. Anattato abhinivisitvāti 『『sabbe saṅkhārā anattā』』ti vipassanaṃ paṭṭhapetvā. Anattato disvāti paṭhamaṃ saṅkhārānaṃ 『『anattā』』ti anattalakkhaṇaṃ paṭivijjhitvā. Anattato vuṭṭhātīti vuṭṭhānagāminivipassanāya anattākārato pavattāya maggavuṭṭhānaṃ pāpuṇāti. Asuññatattakārakānaṃ kilesānaṃabhāvāti attābhinivesapaccayānaṃ diṭṭhekaṭṭhānaṃ kilesānaṃ vikkhambhanato vipassanā suññatā nāma attasuññatāya yāthāvato gahaṇato. Nanu evaṃ vipassanāya saguṇato suññatā, na āgamanatoti nippariyāyato natthīti? Saccametaṃ nāmalābhe, na pana nāmadāneti nāyaṃ doso. Atha vā suttantakathā nāma pariyāyakathā, na abhidhammakathā viya nippariyāyāti bhiyyopi na koci doso.
Yasmā saguṇato, ārammaṇato ca nāmalābhe saṅkaro hoti ekasseva nāmantaralābhasambhavato. Āgamanato pana nāmalābhe saṅkaro natthi nāmantaralābhābhāvato, asambhavato ca, tasmā 『『aparo』』tiādi vuttaṃ. Nimittakārakakilesābhāvāti niccanimittādiggāhakapaccayānaṃ kilesānaṃ vikkhambhanato. Kāmañcāyaṃ vipassanā niccanimittādiṃ ugghāṭentī pavattati, saṅkhāranimittassa pana avissajjanato na nippariyāyato animittanāmaṃ labhatīti. Pariyāyena panetaṃ vuttaṃ. Tathā hi nippariyāyadesanattā abhidhamme maggassa animittanāmaṃ uddhaṭaṃ. Sutte ca –
『『Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasanto carissasī』』ti. (su. ni. 344; saṃ. ni. 1.212);
Animittapariyāyo āgato. Paṇidhikārakakilesābhāvāti sukhapaṇidhiādipaccayānaṃ kilesānaṃ vikkhambhanato.
Rāgādīhi suññattāti samucchedavasena pajahanato rāgādīhi vivittattā. Rāgādayo eva rāganimittādīni. Purimuppannā hi rāgādayo parato uppajjanakarāgādīnaṃ kāraṇaṃ hoti. Rāgādayo eva tathā paṇidhānassa paccayabhāvato rāgapaṇidhiādayo. Nibbānaṃ visaṅkhārabhāveneva sabbasaṅkhāravinissaṭattā rāgādīhi suññaṃ, rāgādinimittapaṇidhivirahitañcāti daṭṭhabbaṃ. Ettha ca saṅkhārupekkhā sānulomā vuṭṭhānagāminivipassanā, sā suññato vipassantī 『『suññatā』』ti vuccati, dukkhato passantī taṇhāpaṇidhisosanato 『『appaṇihitā』』ti. Sā maggādhigamāya āgamanapaṭipadāṭhāne ṭhatvā maggassa 『『suññataṃ animittaṃ appaṇihita』』nti nāmaṃ deti. Āgamanato ca nāme laddhe saguṇato ca ārammaṇato ca nāmaṃ siddhameva hoti, na pana saguṇārammaṇehi nāmalābhe sabbattha āgamanato nāmaṃ siddhaṃ hotīti paripuṇṇanāmasiddhihetuttā, 『『saguṇārammaṇehi sabbesampi nāmattayayogo, na āgamanato』』ti vavatthānakarattā ca nippariyāyato āgamanatova nāmalābho padhānaṃ, na itarehi, pariyāyato pana tidhā nāmalābho icchitabboti aṭṭhakathāyaṃ 『『tividhā kathā』』tiādinā ayaṃ vicāro katoti daṭṭhabbaṃ.
Sucibhāvoti kilesāsucivigamena suddhabhāvo asaṃkiliṭṭhabhāvo. Tenāha 『『tiṇṇaṃ sucaritānaṃ vasena veditabbo』』ti.
Munino etānīti moneyyāni. Yehi dhammehi ubhayahitamunanato muni nāma hoti, te evaṃ vuttāti āha 『『munibhāvakarā moneyyapaṭipadā dhammā』』ti. Tattha yasmā kāyena akattabbassa akaraṇaṃ, kattabbassa ca karaṇaṃ, 『『atthi imasmiṃ kāye kesā』』tiādinā (dī. ni. 2.377; ma. ni. 1.110; 3.153; a. ni. 6.29; 10.60; vibha. 356; khu. pā. 3.1; netti. 47) kāyasaṅkhātassa ārammaṇassa jānanaṃ, kāyassa ca samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yāthāvato parijānanaṃ, tathā parijānanavasena pavatto vipassanāmaggo, tena ca kāye chandarāgassa pajahanaṃ, kāyasaṅkhāraṃ nirodhetvā pattabbasamāpatti cāti sabbe ete kāyamukhena pavattā moneyyapaṭipadā dhammā kāyamoneyyaṃ nāma. Tasmā tamatthaṃ dassetuṃ 『『tividhakāyaduccaritassa pahāna』』ntiādinā pāḷi āgatā. Sesadvayepi eseva nayo. Tattha copanavācañceva saddavācañca ārabbha pavattā paññā vācārammaṇe ñāṇaṃ. Tassa vācāya samudayādito parijānanaṃ vācāpariññā. Ekāsītividhaṃ lokiyacittaṃ ārabbha pavattañāṇaṃ manārammaṇe ñāṇaṃ. Tassa samudayādito parijānanaṃ manopariññāti ayameva viseso.
Ayanti ito sampattiyoti āyo, kusalānaṃ dhammānaṃ abhibuddhīti āha 『『āyoti vuḍḍhī』』ti. Apenti sampattiyo etenāti apāyo, kusalānaṃ dhammānaṃ hānīti āha 『『apāyoti avuḍḍhī』』ti. Tassa tassāti āyassa ca apāyassa ca. Kāraṇaṃ upāyo upeti upagacchati etena āyo, apāyo cāti. Tattha duvidhā vuḍḍhi anatthahānito, atthuppattito ca, tathā avuḍḍhi atthahānito, anatthuppattito ca. Tesaṃ pajānanāti tesaṃ āyāpāyasaññitānaṃ yathāvuttappabhedānaṃ vuḍḍhiavuḍḍhīnaṃ yāthāvato pajānanā. Kosallaṃ kusalatā nipuṇatā. Tadubhayampi pāḷivaseneva dassetuṃ 『『vuttañheta』』ntiādi vuttaṃ.
Tattha idaṃ vuccatīti yā imesaṃ akusaladhammānaṃ anuppattinirodhesu, kusaladhammānañca uppattibhiyyobhāvesu paññā, idaṃ āyakosallaṃ nāma vuccati. Idāni apāyakosallampi pāḷivaseneva dassetuṃ 『『tattha katama』』ntiādi vuttaṃ. Tattha idaṃ vuccatīti yā imesaṃ kusaladhammānaṃ anuppajjananirujjhanesu, akusaladhammānañca uppattibhiyyobhāvesu paññā, idaṃ apāyakosallaṃ nāma vuccatīti. Etthāhaāyakosallaṃ tāva paññā hotu, apāyakosallaṃ kathaṃ paññā nāma jātāti evaṃ maññati 『『apāyuppādanasamatthatā apāyakosallaṃ nāmā』』ti, taṃ pana tassa matimattaṃ. Paññavā eva hi 『『mayhaṃ evaṃ manasi karoto anuppannā kusalā dhammā nuppajjanti, uppannā nirujjhanti. Anuppannā akusalā dhammā uppajjanti, uppannā vaḍḍhantī』』ti pajānāti, so evaṃ ñatvā anuppanne akusale dhamme na uppādeti, uppanne pajahati. Anuppanne kusale dhamme uppādeti, uppanne bhāvanāpāripūriṃ pāpeti. Evaṃ apāyakosallampi paññā evāti. Sabbāpīti āyakosallapakkhikāpi apāyakosallapakkhikāpi. Tatrupāyāti tatra tatra karaṇīye upāyabhūtā.
Tassa tikicchanatthanti accāyikassa kiccassa, bhayassa vā pariharaṇatthaṃ ṭhānuppattiyakāraṇajānanavasenevāti ṭhāne taṅkhaṇe eva uppatti etassa atthīti ṭhānuppattikaṃ, ṭhānaso uppajjanakakāraṇaṃ, tassa jānanavaseneva.
Majjanākāravasena pavattamānāti attano vatthuno madanīyatāya madassa āpajjanākārena pavattamānā uṇṇatiyo. Nirogoti arogo. Mānakaraṇanti mānassa uppādanaṃ. Yobbane ṭhatvāti yobbane patiṭṭhāya, yobbanaṃ apassāyāti attho. Sabbesampi jīvitaṃ nāma maraṇapabhaṅguraṃ dukkhānubandhañca, tadubhayaṃ anoloketvā, pabandhaṭṭhitipaccayā sulabhatañca nissāya uppajjanakamado jīvitamadoti dassetuṃ 『『ciraṃ jīvi』』ntiādi vuttaṃ.
Adhipati vuccati jeṭṭhako, issaroti attho. Tato adhipatito āgataṃ ādhipateyyaṃ. Kiṃ taṃ? Pāpassa akaraṇaṃ. Tenāha 『『ettakomhī』』tiādi. Tattha sīlādayo lokiyā eva daṭṭhabbā, tasmā vimuttiyāti lokiyavimuttiyā. Jeṭṭhakanti issaraṃ, garunti attho. Ettha ca attānaṃ, dhammañca adhipatiṃ katvā pāpassa akaraṇaṃ hiriyā vasena veditabbaṃ. Lokaṃ adhipatiṃ katvā akaraṇaṃ ottappassa vasena.
Kathāvatthūnīti kathāya pavattiṭṭhānāni. Yasmā tehi vinā kathā nappavattati, tasmā 『『kathākāraṇānī』』ti vuttaṃ. Addhāna-saddassa attho heṭṭhā vutto eva, so panatthato dhammappavattimattaṃ . Dhammā cettha khandhā eva, tabbinimuttā ca tesaṃ gati natthīti āha 『『atītaṃ dhammaṃ, atītakkhandheti attho』』ti. Ayañca addhā nāma disādi viya atthato dhammappavattiṃ upādāya paññattimattaṃ, na upādā na bhūtadhammoti tamatthaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ.
『『Tamavijjhanaṭṭhena viditakaraṇaṭṭhenā』』ti saṅkhepato vuttamatthaṃ vivarituṃ 『『pubbenivāsā』』tiādi vuttaṃ. Pubbenivāsanti pubbe nivutthakkhandhe. Tamanti mohatamaṃ. Vijjhatīti vihanati, pajahatīti attho. Teneva ca paṭicchādakatamavijjhanena pubbenivāsañca viditaṃ pākaṭaṃ karotīti vijjāti. Tanti cutūpapātaṃ.
Upapattidevavisesabhāvāvaho vihāroti katvā dibbo vihāro. Nanu evaṃ aññamaññānampi dibbavihārabhāvo āpajjatīti? Na tāsaṃ sattesu hitūpasaṃhārādivasena pavattiyā savisesaṃ niddosaṭṭhena, seṭṭhaṭṭhena ca brahmavihārasamaññāya niruḷhabhāvato. Suvisuddhito paṭipakkhasamucchindanavasena araṇīyato pattabbato, ariyabhāvappattiyā vā anantaraṃ ariyo. Ariyānaṃ ayanti vā ariyo vihāro.
Sesaṃ heṭṭhā vuttanayameva.
Tikavaṇṇanā niṭṭhitā.
Catukkavaṇṇanā
306.Pubbeti heṭṭhā mahāsatipaṭṭhānavaṇṇanāyaṃ.
Yo chandoti yo chandiyanavasena chando. Chandikatāti chandabhāvo, chandikaraṇākāro vā. Kattukamyatāti kattukāmatā. Kusaloti cheko kosallasambhūto . Dhammacchandoti sabhāvacchando. Ayañhi chando nāma taṇhāchando, diṭṭhichando, vīriyachando, dhammacchandoti bahuvidho. Idha kattukamyatākusaladhammacchando adhippeto. Chandaṃ janetīti taṃ chandaṃ uppādeti. Taṃ pavattento hi janeti nāma. Vāyāmaṃ karotīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ pavatteti. Cittaṃ upatthambhetīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānaṃ vīriyaṃ karoti. Paṭipāṭiyā panetāni padāni uppādanāsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni. Vitthāraṃ pariharanto 『『ayamettha saṅkhepo』』tiādimāha.
Chandaṃ nissāyāti 『『chandavato cetosamādhi hoti, mayhaṃ evaṃ hotī』』ti evaṃ chandaṃ nissāya chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā pavatto samādhi chandasamādhi. Padhānabhūtāti padhānajātā, padhānabhāvaṃ vā pattā. Saṅkhārāti catukiccasādhakaṃ sammappadhānavīriyaṃ vadati. Tehi dhammehīti yathāvuttasamādhivīriyehi upetaṃ sampayuttaṃ. Iddhiyā pādanti nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena 『『iddhī』』ti saṅkhyaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ. Yasmā purimā iddhi pacchimāya iddhiyā pādo pādakaṃ padaṭṭhānaṃ hoti, tasmā 『『iddhibhūtaṃ vā pāda』』nti ca vuttaṃ. Sesesupīti dutiyaiddhipādādīsu. Kāmañcettha janavasabhasuttepi iddhipādavicāro āgato, sopi saṅkhepato evāti āha 『『vitthāro pana…pe… dīpito』』ti.
307.Diṭṭhadhammo vuccati paccakkhabhūto attabhāvoti āha 『『imasmiṃyeva attabhāve』』ti. Sukhavihāratthāyāti nikkilesatāya nirāmisena sukhena viharaṇatthāya. Phalasamāpattijhānānīti cattāripi phalasamāpattijhānāni. Aparabhāgeti āsavakkhayādhigamato aparabhāge. Nibbattitajjhānānīti adhigatarūpārūpajjhānāni.
Sūriyacandapajjotamaṇiādīnanti pajjotaggahaṇena padīpaṃ vadati. Ādi-saddena ukkāvijjulatādīnaṃ saṅgaho. Ālokoti manasi karotīti sūriyacandālokādiṃ divā, rattiñca upaladdhaṃ yathāladdhavaseneva manasi karoti citte ṭhapeti. Tathāva naṃ manasi karoti, yathāssa subhāvitālokakasiṇassa viya kasiṇāloko yadicchakaṃ yāvadicchakaṃ. So āloko rattiyaṃ upatiṭṭhati, yena tattha divāsaññaṃ ṭhapeti divā viya vigatathinamiddho hoti. Tenāha 『『yathā divā tathā ratti』』nti. Yathā rattiṃ āloko diṭṭhoti yathā rattiyā candālokādiāloko diṭṭho upaladdho. Evameva divā manasi karotīti rattiṃ diṭṭhākāreneva divā taṃ ālokaṃ manasi karoti citte ṭhapeti. Apihitenāti thinamiddhapidhānena na pihitena. Anaddhenāti asañchāditena. Saobhāsanti sañāṇobhāsaṃ. Thinamiddhavinodanaālokopi vā hotu kasiṇālokopi vā parikammālokopi vā, upakkilesāloko viya sabbāyaṃ āloko ñāṇasamuṭṭhāno vāti. Ñāṇadassanapaṭilābhatthāyāti dibbacakkhuñāṇapaṭilābhatthāya. Dibbacakkhuñāṇañhi rūpagatassa dibbassa, itarassa ca dassanaṭṭhena idha 『『ñāṇadassana』』nti adhippetaṃ. 『『Ālokasaññaṃ manasi karotī』』ti ettha vuttaāloko thinamiddhavinodanaāloko. Parikammaālokoti dibbacakkhuñāṇāya parikammakaraṇavasena pavattitaāloko. Tattha purimassa vasena 『『khīṇāsavassā』』ti visesetvā vuttaṃ. Tassa hi thinamiddhaṃ suppahīnaṃ hoti, na aññesaṃ. Dutiyassa vasena 『『tasmiṃ vā āgatepī』』tiādi vuttaṃ. Tattha tasminti dibbacakkhuñāṇe. Āgatepīti paṭiladdhepi. Anāgatepīti appaṭiladdhepi. Yasmā tathārūpassa pādakajjhānasseva vasena parikammaālokassa sambhavo, yato taṃ parisuddhapariyodātatādiguṇavisesupasaṃhitaṃ, tasmā āha 『『pādaka…pe… bhāvetīti vutta』』nti.
Sattaṭṭhānikassāti 『『abhikkante paṭikkante sampajānakārī hotī』』tiādinā (dī. ni. 1.214; 2.69; ma. ni. 1.102) vuttassa sattaṭṭhānikassa. Satipi sekkhānaṃ pariññātabhāve ekantato pariññātavatthukā nāma arahanto evāti vuttaṃ 『『khīṇāsavassa vatthu viditaṃ hotī』』tiādi. Vatthārammaṇaviditatāyāti vatthuno, ārammaṇassa ca yāthāvato viditabhāvena. Yathā hi sappapariyesanaṃ carantena tassa āsaye vidite sopi vidito eva ca hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ vedanāya āsayabhūte vatthumhi, ārammaṇe ca vidite ādikammikassapi vedanā viditā eva hoti salakkhaṇato, sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā, pageva pariññātavatthukassa khīṇāsavassa. Tassa hi uppādakkhaṇepi ṭhitikkhaṇepi bhaṅgakkhaṇepi vedanā viditā pākaṭā honti. Tenāha 『『evaṃ vedanā uppajjantī』』tiādi. Nidassanamattañcetaṃ, yadidaṃ pāḷiyaṃ vedanāsaññāvitakkaggahaṇanti dassento 『『na kevala』』ntiādimāha , tena avasesato sabbadhammānampi uppādādito viditabhāvaṃ dasseti.
Idāni na kevalaṃ khaṇato eva, atha kho paccayatopi aniccāditopi na kevalaṃ khīṇāsavānaṃyeva vasena, atha kho ekaccānaṃ sekkhānampi vasena vedanādīnaṃ viditabhāvaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhavirodhī hi uppādo atthibhāvavācakopi hotīti tasmā purimabhavasiddhāya avijjāya sati imasmiṃ bhave vedanāya uppādo hotīti attho. Avijjādīhi atītakālikādīhi tesaṃ sahakāraṇabhūtāni uppādādīnipi gahitānevāti veditabbaṃ. Vedanāya pavattipaccayesu phassassa balavabhāvato so eva gahito 『『phassasamudayā』』ti. Tasmiṃ pana gahite pavattipaccayatāsāmaññena vatthārammaṇādīnipi gahitāneva hontīti sabbassāpi vedanāya anavasesato paccayato udayadassanaṃ vibhāvitanti daṭṭhabbaṃ. 『『Nibbattilakkhaṇa』』ntiādinā khaṇavasena udayadassanamāha. Uppajjati etasmāti uppādo, uppajjanaṃ uppādoti paccayalakkhaṇaṃ, khaṇalakkhaṇañca ubhayaṃ ekajjhaṃ gahetvā āha 『『evaṃ vedanāya uppādo vidito hotī』』ti.
Aniccato manasi karototi vedanā nāmāyaṃ anaccantikatāya ādiantavatī udayabbayaparicchinnā khaṇabhaṅgurā tāvakālikā, tasmā 『『aniccā』』ti aniccato manasi karoto. Tassā khayato, vayato ca upaṭṭhānaṃ viditaṃ pākaṭaṃ hoti. Dukkhato manasi karototi aniccattā eva vedanā udayabbayapaṭipīḷitatāya, dukkhamatāya, dukkhavatthutāya ca 『『dukkhā』』ti manasi karoto bhayato bhāyitabbato tassā upaṭṭhānaṃ viditaṃ pākaṭaṃ hotīti. Tathā aniccattā, dukkhattā eva ca vedanā attarahitā asārā nissārā avasavattinī tucchāti vedanaṃ anattato manasi karoto suññato rittato asāmikato upaṭṭhānaṃ viditaṃ pākaṭaṃ hoti. 『『Khayato』』tiādi vuttasseva atthassa nigamanaṃ. Tasmā vedanaṃ khayato bhayato suññato jānātīti atthavasena vibhattipariṇāmo veditabbo. Avijjānirodhā vedanānirodhoti aggamaggena avijjāya anuppādanirodhato vedanāya anuppādanirodho hoti paccayābhāve abhāvato. Sesaṃ samudayavāre vuttanayānusārena veditabbaṃ. Idha samādhibhāvanāti sikhāppattā ariyānaṃ vipassanāsamādhibhāvanā. Tassā pādakabhūtā jhānasamāpatti veditabbā.
Vuttanayameva mahāpadāne (dī. ni. 2.62).
308.Pamāṇaṃ aggahetvāti asubhabhāvanā viya padesaṃ aggahetvā. Ekasmimpi satte pamāṇāggahaṇena anavasesapharaṇena. Natthi etāsaṃ gahetabbaṃ pamāṇanti hi appamāṇā, appamāṇā eva appamaññā.
Apassayitabbaṭṭhena apassenāni, idha bhikkhu yāni apassāya tisso sikkhā sikkhituṃ samattho hoti, tesameva adhivacanaṃ. Tāni panetāni paccayānaṃ saṅkhāya sevitā adhivāsanakkhanti, vajjanīyavajjanaṃ, vinodetabbavinodanañca. Tenāha 『『saṅkhāyekaṃ adhivāsetī』』tiādi . Tattha sammadeva khāyati upaṭṭhāti paṭibhātīti saṅkhā, ñāṇanti āha 『『saṅkhāyāti ñāṇenā』』ti. Saṅkhāya sevitā nāma yaṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tassa sevanāti āha 『『sevitabbayuttakameva sevatī』』ti. Adhivāsanādīsupi eseva nayo. Anto pavisitunti abbhantare attano citte pavattituṃ na deti.
Ariyavaṃsacatukkavaṇṇanā
309.Vaṃsa-saddo 『『piṭṭhivaṃsaṃ atikkamitvā nisīdatī』』tiādīsu dvinnaṃ dvinnaṃ gopānasīnaṃ sandhānaṭṭhāne ṭhapetabbadaṇḍake āgato.
『『Vaṃso visālova yathā visatto,
Puttesu dāresu ca yā apekkhā;
Vaṃse kaḷīrova asajjamāno,
Eko care khaggavisāṇakappo』』tiādīsu. (apa. 1.1.94);
Akaṇḍake. 『『Bherisaddo mudiṅgasaddo vaṃsasaddo kaṃsatāḷasaddo』』tiādīsu tūriyavisese, yo 『『veṇū』』 tipi vuccati. 『『Abhinnena piṭṭhivaṃsena mato hatthī』』tiādīsu hatthiādīnaṃ piṭṭhivemajjhe padese. 『『Kulavaṃsaṃ ṭhapessāmī』』tiādīsu (dī. ni. 3.267) kulavaṃse. 『『Vaṃsānurakkhako paveṇīpālako』』tiādīsu (visuddhi. 1.42) guṇānupubbiyaṃ guṇānaṃ pabandhappavattiyaṃ. Idha pana catupaccayasantosabhāvanārāmatāsaṅkhātaguṇānaṃ pabandhe daṭṭhabbo. Tassa pana vaṃsassa kulanvayaṃ, guṇanvayañca nidassanavasena dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Tattha khattiyavaṃsoti khattiyakulanvayo . Eseva nayo sesapadesupi. Samaṇavaṃso pana samaṇatanti samaṇapaveṇī. Mūlagandhādīnanti ādi-saddena yathā sāragandhādīnaṃ saṅgaho, evamettha gorasādīnampi saṅgaho daṭṭhabbo. Dutiyena pana ādi-saddena kāsikavatthasappimaṇḍādīnaṃ. Ariya-saddo amilakkhūsupi manussesu vattati, yesaṃ pana nivāsanaṭṭhānaṃ 『『ariyaṃ āyatana』』nti vuccati. Yathāha 『『yāvatā, ānanda, ariyaṃ āyatana』』nti (dī. ni. 2.152; udā. 76) lokiyasādhujanesupi 『『ye hi vo ariyā parisuddhakāyakammantā…pe… tesaṃ ahaṃ aññataro』』tiādīsu (ma. ni. 1.35). Idha pana ye 『『ārakā kilesehī』』tiādinā laddhanibbacanā paṭividdhaariyasaccā, te eva adhippetāti dassetuṃ 『『ke pana te ariyā』』ti pucchaṃ katvā 『『ariyā vuccantī』』tiādi vuttaṃ.
Tattha ye mahāpaṇidhānakappato paṭṭhāya yāvāyaṃ kappo, etthantare uppannā sammāsambuddhā, te tāva sarūpato dassetvā tadaññepi sammāsambuddhe, paccekabuddhe, buddhasāvake ca saṅgahetvā anavasesato ariye dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha yāva sāsanaṃ na antaradhāyati, tāva satthā dharati eva nāmāti imameva bhagavantaṃ, ye cetarahi buddhasāvakā, te ca sandhāya paccuppannaggahaṇaṃ. Tasmiṃ tasmiṃ vā kāle te te paccuppannāti ce, atītānāgataggahaṇaṃ na kattabbaṃ siyā. Idāni yathā bhagavā 『『dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ chachakkānī』』ti chakkadesanāya (ma. ni. 3.420) aṭṭhahi padehi vaṇṇaṃ abhāsi, evaṃ mahāariyavaṃsadesanāya ariyānaṃ vaṃsānaṃ 『『cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṅkīyanti na saṅkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī』』ti (a. ni. 4.28) yehi navahi padehi vaṇṇaṃ abhāsi, tāni tāva ānetvā thomanāvaseneva vaṇṇento 『『te kho panete』』tiādimāha. Aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato, seṭṭhabhāvasādhanato ca. Dīgharattaṃ pavattāti jānitabbā rattaññūhi, buddhādīhi tehi ca tathā anuṭṭhitattā. Vaṃsāti jānitabbā buddhādīnaṃ ariyānaṃ vaṃsāti jānitabbā. Porāṇāti purātanā. Na adhunuppattikāti na adhunātanā. Asaṃkiṇṇāti na khittā na chaḍḍitā. Tenāha 『『anapanītā』』ti. Na apanītapubbāti na chaḍḍitapubbā tissannaṃ sikkhānaṃ paripūraṇūpāyabhāvato na paricattapubbā. Tato eva idānipi na apanīyanti, anāgatepi na apanīyissanti. Ye dhammasabhāvassa vijānaneva viññū samitapāpasamaṇā ceva bāhitapāpabrāhmaṇā ca, tehi appaṭikuṭṭhā appaṭikkhittā. Ye hi na paṭikkositabbā, te aninditabbā agarahitabbā. Apariccajitabbatāya appaṭikkhipitabbā hontīti.
Santuṭṭhoti ettha yathādhippetasantosameva dassento 『『paccayasantosavasena santuṭṭho』』ti vuttaṃ. Jhānavipassanādivasenapi idha bhikkhuno santuṭṭhatā hotīti. Itarītarenāti itarena itarena. Itara-saddoyaṃ aniyamavacano, dvikkhattuṃ vuccamāno yaṃkiñci-saddehi samānattho hotīti vuttaṃ 『『yena kenacī』』ti. Svāyaṃ aniyamavācitāya eva yathā thūlādīnaṃ aññataravacano, evaṃ yathāladdhādīnampi aññataravacanoti tattha dutiyapakkhasseva idha icchitabhāvaṃ dassento 『『atha kho』』tiādimāha . Nanu ca yathāladdhādayopi thūlādayo eva? Saccametaṃ, tathāpi atthi viseso. Yo hi yathāladdhesu thūlādīsu santoso, so yathālābhasantoso eva, na itaro. Na hi so paccayamattasannissayo icchito, atha kho attano kāyabalasāruppabhāvasannissayopi. Thūladukādayo ca tayopi cīvare labbhanti. Majjhimo catupaccayasādhāraṇo, pacchimo pana cīvare, senāsane ca labbhatīti daṭṭhabbaṃ. 『『Ime tayo santose』』ti idaṃ sabbasaṅgāhikavasena vuttaṃ. Ye hi parato gilānapaccayaṃ piṇḍapāte eva pakkhipitvā cīvare vīsati, piṇḍapāte pannarasa, senāsane pannarasāti samapaṇṇāsasantosā vuccanti, te sabbepi yathārahaṃ imesu eva tīsu santosesu saṅgahaṃ samosaraṇaṃ gacchantīti.
Cīvaraṃ jānitabbanti 『『idaṃ nāma cīvaraṃ kappiya』』nti jātito cīvaraṃ jānitabbaṃ. Cīvarakkhettanti cīvarassa uppattikkhettaṃ. Paṃsukūlanti paṃsukūlacīvaraṃ, paṃsukūlalakkhaṇappattaṃ cīvaraṃ jānitabbanti attho. Cīvarasantosoti cīvare labbhamāno sabbo santoso jānitabbo.Cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni, yāni tosanto cīvarasantosena sammadeva santuṭṭho hotīti. Khomakappāsikakoseyyakambalasāṇabhaṅgāni khomādīni. Tattha khomaṃ nāma khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, tathā sesānipi. Sāṇanti sāṇavākasuttehi katacīvaraṃ. Bhaṅganti pana khomasuttādīni sabbāni ekaccāni vomissetvā katacīvaraṃ. 『『Bhaṅgampi vākamayamevā』』ti keci. Chāti gaṇanaparicchedo. Yadi evaṃ ito aññā vatthajāti natthīti? No natthi, sā pana etesaṃ anulomāti dassetuṃ 『『dukūlādīnī』』tiādi vuttaṃ. Ādi-saddena paṭṭuṇṇaṃ, somārapaṭṭaṃ, cīnapaṭṭaṃ , iddhijaṃ, devadinnanti etesaṃ saṅgaho. Tattha dukūlaṃ sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇadese sañjātavatthaṃ paṭṭuṇṇaṃ. 『『Paṭṭuṇṇaṃ koseyyaviseso』』ti hi amarakose vuttaṃ. Somāradese, cīnadese ca jātavatthāni somāracīnapaṭṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattaṃ cīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesameva anulomañca. Devatāhi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato. Imānīti antogadhāvadhāraṇavacanaṃ, imāni evāti attho. Buddhādīnaṃ paribhogayogyatāya kappiyacīvarāni.
Idāni avadhāraṇena nivattitāni ekadesena dassetuṃ 『『kusacīra』』ntiādi vuttaṃ. Tattha kusatiṇehi, aññehi vā tādisehi tiṇehi katacīvaraṃ kusacīraṃ. Potakīvākādīhi vākehi katacīvaraṃ vākacīraṃ. Catukkoṇehi, tikoṇehi vā phalakehi katacīvaraṃ phalakacīraṃ. Manussānaṃ kesehi katakambalaṃ kesakambalaṃ. Cāmarīvālaassavālādīhi kataṃ vālakambalaṃ. Makacitantūhi vāyito potthako. Cammanti migacammādi yaṃ kiñci cammaṃ. Ulūkapakkhehi ganthetvā katacīvaraṃ ulūkapakkhaṃ. Bhujatacādimayaṃ rukkhadussaṃ, tirīṭakanti attho. Sukhumatarāhi latāvākehi vāyitaṃ latādussaṃ. Erakavākehi kataṃ erakadussaṃ. Tathā kadalidussaṃ. Sukhumehi veḷuvilīvehi kataṃ veḷudussaṃ. Ādi-saddena vakkalādīnaṃ saṅgaho. Akappiyacīvarāni titthiyaddhajabhāvato.
Aṭṭhannañca mātikānaṃ vasenāti 『『sīmāya deti, katikāya detī』』tiādinā (mahāva. 379) āgatānaṃ aṭṭhannaṃ cīvaruppattimātikānaṃ vasena. Cīvarānaṃ paṭilābhakkhettadassanatthañhi bhagavatā 『『aṭṭhimā, bhikkhave, mātikā』』tiādinā mātikā ṭhapitā. Mātikāti hi mātaro cīvaruppattijanikāti. Sosānikanti susāne patitakaṃ. Pāpaṇikanti āpaṇadvāre patitakaṃ. Rathiyanti puññatthikehi vātapānantarena rathikāya chaḍḍitacoḷakaṃ. Saṅkārakūṭakanti saṅkāraṭṭhāne chaḍḍitacoḷakaṃ. Sinānanti nhānacoḷaṃ, yaṃ bhūtavejjehi sīsaṃ nhāpetvā 『『kāḷakaṇṇīcoḷaka』』nti chaḍḍetvā gacchanti. Titthanti titthacoḷakaṃ sinānatitthe chaḍḍitapilotikā. Aggidaḍḍhanti agginā daḍḍhappadesaṃ. Tañhi manussā chaḍḍenti. Gokhāyitakādīni pākaṭāneva. Tānipi hi manussā chaḍḍenti.
Dhajaṃ ussāpetvāti nāvaṃ ārohantehi vā yuddhaṃ pavisantehi vā dhajayaṭṭhiṃ ussāpetvā tattha baddhaṃ pārutacīvaraṃ, tehi chaḍḍitanti adhippāyo.
Sādakabhikkhunāti gahapaticīvarassa sādiyanabhikkhunā. Ekamāsamattanti cīvaramāsasaññitaṃ ekamāsamattaṃ. Vitakketuṃ vaṭṭati, na tato paranti adhippāyo. Sabbassāpi hi taṇhāniggahatthāya sāsane paṭipattīti. Paṃsukūliko addhamāseneva karotīti aparapaṭibaddhattā paṭilābhassa. Itarassa pana parapaṭibaddhattā māsamattaṃ anuññātaṃ. Iti māsaddha…pe… vitakkasantoso vitakkanassa parimitakālikattā.
Mahātheraṃ tattha attano sahāyaṃ icchantopi garugāravena gāmadvāraṃ 『『bhante gamissāmi』』 iccevamāha. Mahātheropissa ajjhāsayaṃ ñatvā 『『ahaṃ pāvuso gamissāmī』』ti āha. 『『Imassa bhikkhuno vitakkassa avasaro mā hotū』』ti pañhaṃ pucchamāno gāmaṃ pāvisi. Uccārapalibuddhoti uccārena pīḷito. Tadā bhagavato dukkarakiriyānussaraṇamukhena tathāgate uppannapītisomanassavegassa balavabhāvena kilesānaṃ vikkhambhitattā tasmiṃyeva…pe… tīṇi phalāni patto.
『『Kattha labhissāmī』』ti cintanāpi lābhāsāpubbikāti tathā 『『acintetvā』』ti vuttaṃ, 『『sundaraṃ labhissāmi, manāpaṃ labhissāmī』』ti evamādicintanāya kā nāma kathā. Kathaṃ pana vattabbanti āha 『『kammaṭṭhānasīseneva gamana』』nti, tena cīvaraṃ paṭicca kiñcipi na cintetabbaṃ evāti dasseti.
Apesalo appatirūpāyapi pariyesanāya paccayo bhaveyyāti 『『pesalaṃ bhikkhuṃ gahetvā』』ti vuttaṃ.
Āhariyamānanti susānādīsu patitakaṃ vatthaṃ 『『ime bhikkhū paṃsukūlapariyesanaṃ carantī』』ti ñatvā kenaci purisena tato ānīyamānaṃ.
Evaṃ laddhaṃ gaṇhantassāpīti evaṃ paṭilābhasantosaṃ akopetvāva laddhaṃ gaṇhantassāpi. Attano pahonakamattenevāti yathāladdhānaṃ paṃsukūlavatthānaṃ ekapaṭṭadupaṭṭānaṃ atthāya attano pahonakapamāṇeneva, avadhāraṇena uparipaccāsaṃ nivatteti.
Gāme bhikkhāya āhiṇḍantena sapadānacārinā viya dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanaṃ nāma cīvaraloluppassa dūrasamussāritattā.
Yāpetunti attabhāvaṃ pavattetuṃ.
Dhovanupagenāti dhovanayoggena.
Paṇṇānīti ambajambādipaṇṇāni.
Akopetvāti santosaṃ akopetvā . Pahonakanīhārenevāti antaravāsakādīsu yaṃ kātukāmo, tassa pahonakaniyāmeneva yathāladdhaṃ thūlasukhumādiṃ gahetvā karaṇaṃ.
Timaṇḍalapaṭicchādanamattassevāti 『『nivāsanaṃ ce nābhimaṇḍalaṃ; jāṇumaṇḍalaṃ, itaraṃ ce galavāṭamaṇḍalaṃ, jāṇumaṇḍala』』nti evaṃ timaṇḍalapaṭicchādanamattasseva karaṇaṃ; taṃ pana atthato tiṇṇaṃ cīvarānaṃ heṭṭhimantena vuttaparimāṇameva hoti.
Avicāretvāti na vicāretvā.
Kusibandhanakāleti maṇḍalāni yojetvā sibbanakāle. Sattavāreti sattasibbanavāre.
Kappabinduapadesena kassaci vikārassa akaraṇaṃ kappasantoso.
Sītapaṭighātādi atthāpattito sijjhatīti mukhyameva cīvaraparibhoge payojanaṃ dassetuṃ 『『hirikopīnapaṭicchādanamattavasenā』』ti vuttaṃ. Tenāha bhagavā 『『yāvadeva hirikopīnapaṭicchādanattha』』nti (ma. ni. 1.23; a. ni. 6.68; mahāni. 162).
Vaṭṭati, na tāvatā santoso kuppati sambhārānaṃ, dakkhiṇeyyānañca alābhato.
Sāraṇīyadhamme ṭhatvāti sīlavantehi bhikkhūhi sādhāraṇato paribhoge ṭhatvā.
『『Itī』』tiādinā paṭhamassa ariyavaṃsassa paṃsukūlikaṅgatecīvarikaṅgānaṃ, tesañca tassa paccayataṃ dassento iti ime dhammā aññamaññassa samuṭṭhāpakā, upatthambhakā cāti dīpeti. Esa nayo ito paratopi.
『『Santuṭṭho hoti vaṇṇavādī』』ti ettha catukkoṭikaṃ sambhavati, tattha catutthoyeva pakkho satthārā vaṇṇito thomitoti mahātherena tathā desanā katā. Eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti seyyathāpi thero nālako (suttanipāte nālakasutte vitthāro) eko na santuṭṭho hoti, santosassa vaṇṇavādī seyyathāpi upanando sakyaputto (pārā. 515, 527, 532, 537 vākyakhandhesu vitthāro). Eko neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti. Seyyathāpi thero lāḷudāyī (theragā. aṭṭha. 2.udāyittheragāthāvaṇṇanā) eko santuṭṭho ceva hoti, santosassa ca vaṇṇavādī seyyathāpi thero mahākassapo.
Anesananti ayuttaṃ esanaṃ. Tenāha 『『appatirūpa』』nti, sāsane ṭhitānaṃ na patirūpaṃ asāruppaṃ ayogyaṃ. Kohaññaṃ karontoti cīvaruppādanimittaṃ paresaṃ kuhanaṃ vimhāpanaṃ karonto. Uttasatīti taṇhāsantāsena uparūpari tasati. Paritasatīti parito tasati. Yathā sabbe kāyavacīpayogā tadatthā eva jāyanti, evaṃ sabbabhāgehi tasati. Gadhitaṃ vuccati gaddho, so cettha abhijjhālakkhaṇo adhippeto. Gadhitaṃ etassa natthīti agadhitoti āha 『『agadhito…pe… lobhagiddho』』ti. Mucchanti taṇhāvasena muyhanaṃ, tassa vā samussayaṃ adhigataṃ. Anāpanno anupagato. Anotthatoti anajjhotthato. Apariyonaddhoti taṇhāchadanena acchādito. Ādīnavaṃ passamānoti diṭṭhadhammikaṃ, samparāyikañca dosaṃ passanto. Gadhitaparibhogato nissarati etenāti nissaraṇaṃ, idamatthikatā, taṃ pajānātīti nissaraṇapañño. Tenāha 『『yāvadeva…pe… pajānanto』』ti.
Nevattānukkaṃsetīti attānaṃ neva ukkaṃseti na ukkhipati na ukkaṭṭhato dahati. 『『Aha』』ntiādi ukkaṃsanākāradassanaṃ. Na vambhetīti na hīḷayati nihīnato na dahati. Tasmiṃ cīvarasantoseti tasmiṃ yathāvutte vīsatividhe cīvarasantose . Kāmañcettha vuttappakārasantosaggahaṇena cīvarahetu anesanāpajjanādipi gahitameva tasmiṃ sati tassa bhāvato, asati ca abhāvato, vaṇṇavāditānattukkaṃsanā paravambhanāni pana gahitāni na hontīti 『『vaṇṇavāditādīsu vā』』ti vikappo vutto. Ettha ca 『『dakkho』』tiādi yesaṃ dhammānaṃ vasenassa yathāvuttasantosādi ijjhati, taṃ dassanaṃ. Tattha 『『dakkho』』ti iminā tesaṃ samuṭṭhāpanapaññaṃ dasseti, 『『analaso』』ti iminā paggaṇhanavīriyaṃ, 『『sampajāno』』ti iminā pāṭihāriyapaññaṃ 『『paṭissato』』ti iminā tattha asammosavuttiṃ dasseti.
Piṇḍapāto jānitabboti pabhedato piṇḍapāto jānitabbo. Piṇḍapātakkhettanti piṇḍapātassa uppattiṭṭhānaṃ. Piṇḍapātasantoso jānitabboti piṇḍapāte santoso pabhedato jānitabbo. Idha bhesajjampi piṇḍapātagatikameva. Āharitabbato hi sappiādīnampi gahaṇaṃ kataṃ.
Piṇḍapātakkhettaṃ piṇḍapātassa uppattiṭṭhānaṃ. Khettaṃ viya khettaṃ. Uppajjati ettha, etenāti ca uppattiṭṭhānaṃ. Saṅghato vā hi bhikkhuno piṇḍapāto uppajjati uddesādivasena vā. Tattha sakalassa saṅghassa dātabbaṃ bhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā uddesena dātabbaṃ bhattaṃ uddesabhattaṃ. Nimantetvā dātabbaṃ bhattaṃ nimantanaṃ. Salākadānavasena dātabbaṃ bhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikaṃ. Uposathe dātabbaṃ bhattaṃ uposathikaṃ. Pāṭipadadivase dātabbaṃ bhattaṃ pāṭipadikaṃ. Āgantukānaṃ dātabbaṃ bhattaṃ āgantukabhattaṃ. Dhuragehe eva ṭhapetvā dātabbaṃ bhattaṃ dhurabhattaṃ. Kuṭiṃ uddissa dātabbaṃ bhattaṃ kuṭibhattaṃ. Gāmavāsīādīhi vārena dātabbaṃ bhattaṃ vārabhattaṃ. Vihāraṃ uddissa dātabbaṃ bhattaṃ vihārabhattaṃ. Sesāni pākaṭāneva.
Vitakketi 『『kattha nu kho ahaṃ ajja piṇḍāya carissāmī』』ti. 『『Kattha piṇḍāya carissāmā』』ti therena vutte 『『asukagāme bhante』』ti kāmametaṃ paṭivacanadānaṃ , yena pana cittena 『『cintetvā』』ti vuttaṃ, taṃ sandhāyāha 『『ettakaṃ cintetvā』』ti. Tato paṭṭhāyāti vitakkamāḷake ṭhatvā vitakkitakālato paṭṭhāya. 『『Tato paraṃ vitakkento ariyavaṃsā cuto hotī』』ti idaṃ tiṇṇampi ariyavaṃsikānaṃ vasena gahetabbaṃ, na ekacārikasseva. Sabbopi hi ariyavaṃsiko ekavārameva vitakketuṃ labhati, na tato paraṃ. Paribāhiroti ariyavaṃsikabhāvato bahibhūto. Svāyaṃ vitakkasantoso kammaṭṭhānamanasikārena na kuppati, visujjhati ca. Ito paresupi eseva nayo. Tenevāha 『『kammaṭṭhānasīsena gantabba』』nti.
Gahetabbamevāti aṭṭhānappayutto eva-saddo. Yāpanamattameva gahetabbanti yojetabbaṃ.
Etthāti etasmiṃ piṇḍapātapaṭiggahaṇe. Appanti attano yāpanapamāṇatopi appaṃ. Gahetabbaṃ dāyakassa cittārādhanatthaṃ. Pamāṇenevāti attano yāpanappamāṇeneva appaṃ gahetabbaṃ. 『『Pamāṇena gahetabba』』nti ettha kāraṇaṃ dassetuṃ 『『paṭiggahaṇasmiñhī』』tiādi vuttaṃ. Makkhetīti viddhaṃseti apaneti. Vinipātetīti vināseti aṭṭhānaviniyogena. Sāsananti satthu sāsanaṃ anusiṭṭhiṃ. Na karoti nappaṭipajjati.
Sapadānacārino viya dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantosoti āha 『『dvārapaṭipāṭiyā gantabba』』nti.
Harāpetvāti adhikaṃ apanetvā.
Āhāragedhato nissarati etenāti nissaraṇaṃ. Jighacchāya paṭivinodanatthaṃ kathā, kāyassaṭhitiādipayojanaṃ pana atthāpattito āgataṃ evāti āha 『『jighacchāya…pe… santoso nāmā』』ti.
Nidahitvā na paribhuñjitabbaṃ tadahupīti adhippāyo. Itaratthā pana sikkhāpadeneva vāritaṃ. Sāraṇīyadhamme ṭhitenāti sīlavantehi bhikkhūhi sādhāraṇabhogibhāve ṭhitena.
Senāsanenāti sayanena, āsanena ca. Yattha yattha hi mañcādike, vihārādike ca seti, taṃ senaṃ. Yattha yattha pīṭhādike āsati, taṃ āsanaṃ. Tadubhayaṃ ekato katvā 『『senāsana』』nti vuttaṃ. Tenāha 『『mañco』』tiādi. Tattha mañco masārakādi, tathā pīṭhaṃ. Mañcabhisi, pīṭhabhisīti duvidhā bhisi. Vihāro pākāraparicchinno sakalo āvāso. 『『Dīghamukhapāsādo』』ti keci. Aḍḍhayogoti dīghapāsādo. 『『Ekapassacchadanakasenāsana』』nti keci. Pāsādoti caturassapāsādo. 『『Āyatacaturassapāsādo』』ti keci. Hammiyaṃ muṇḍacchadanapāsādo. Guhāti kevalā pabbataguhā. Leṇaṃ dvārabandhaṃ. Aṭṭo bahalabhittikaṃ gehaṃ, yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hoti. 『『Aṭṭālakākārena kariyatī』』tipi vadanti. Māḷo ekakūṭasaṅgahito anekakoṇo patissayaviseso 『『vaṭṭākārena katasenāsana』』nti keci.
Piṇḍapāte vuttanayenevāti 『『sādako bhikkhu 『ajja kattha vasissāmī』ti vitakketī』』tiādinā yathārahaṃ piṇḍapāte vuttanayena veditabbā, 『『tato paraṃ vitakkento ariyavaṃsā cuto hoti paribāhiro』』ti, 『『senāsanaṃ gavesantenāpi』kuhiṃ labhissāmī』ti acintetvā kammaṭṭhānasīseneva gantabba』』nti ca evamādi sabbaṃ purimanayeneva.
Kasmā panettha paccayasantosaṃ dassentena mahātherena gilānapaccayasantoso na gahitoti? Na kho panetaṃ evaṃ daṭṭhabbanti dassento 『『gilānapaccayo pana piṇḍapāte eva paviṭṭho』』ti āha, āharitabbatāsāmaññenāti adhippāyo. Yadi evaṃ tattha piṇḍapāte viya vitakkasantosādayopi pannarasa santosā icchitabbāti? Noti dassento āha 『『tatthā』』tiādi. Nanu cettha dvādaseva dhutaṅgāni viniyogaṃ gatāni, ekaṃ pana nesajjikaṅgaṃ na katthaci viniyuttanti āha 『『nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī』』ti. Ayañca attho aṭṭhakathāruḷho evāti dassento 『『vuttampi ceta』』ntiādimāha.
『『Pathaviṃpattharamāno viyā』』tiādi ariyavaṃsadesanāya sudukkarabhāvadassanaṃ mahāvisayatāya tassā desanāya. Yasmā nayasahassapaṭimaṇḍitā hoti ariyamaggādhigamāya vitthārato pavattiyamānā desanā yathā taṃ cittuppādakaṇḍe, ayañca bhāvanārāmaariyavaṃsakathā ariyamaggādhigamāya vitthārato pavattiyamānā evaṃ hotīti vuttaṃ 『『sahassanayappaṭimaṇḍitaṃ…pe… desanaṃ ārabhī』』ti. Paṭipakkhavidhamanato abhimukhabhāvena ramaṇaṃ āramaṇaṃ ārāmoti āha 『『abhiratīti attho』』ti. Byadhikaraṇānampi padānaṃ vasena bhavati bāhiratthasamāso yathā 『『urasilomo, kaṇṭhekāḷoti āha 『『pahāne ārāmo assāti pahānārāmo』』ti. Āramitabbaṭṭhena vā ārāmo, pahānaṃ ārāmo assāti pahānārāmoti evamettha samāsayojanā veditabbā. 『『Pajahanto ramatī』』ti etena pahānārāmasaddānaṃ kattusādhanataṃ, kammadhārayasamāsañca dasseti. 『『Bhāvento ramatī』』ti vuttattā bhāvanārāmoti etthāpi eseva nayo.
Kāmaṃ 『『nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatī』』ti vuttaṃ bhāvanānuyogassa anucchavikattā, nesajjikaṅgavasena pana nesajjikassa bhikkhuno ekaccāhi āpattīhi anāpattibhāvoti tampi saṅgaṇhanto 『『terasannaṃ dhutaṅgāna』』nti vatvā 『『vinayaṃ patvā garuke ṭhātabba』』nti icchitattā sallekhassa apariccajanavasena paṭipatti nāma vinaye ṭhitassevāti āha 『『terasannaṃ…pe… kathitaṃ hotī』』ti. Kāmaṃ suttābhidhammapiṭakesupi (dī. ni. 1.7.194; vibha. 508) tattha tattha sīlakathā āgatā eva, yehi pana guṇehi sīlassa vodānaṃ hoti, tesu kathitesu yathā sīlakathābāhullaṃ vinayapiṭakaṃ kathitaṃ hoti, evaṃ bhāvanākathābāhullaṃ suttantapiṭakaṃ, abhidhammapiṭakañca catutthena ariyavaṃsena kathitameva hotīti vuttaṃ 『『bhāvanārāmena avasesaṃ piṭakadvayaṃ kathitaṃ hotī』』ti. 『『So nekkhammaṃ bhāvento ramatī』』ti nekkhammapadaṃ ādiṃ katvā tattha desanāya pavattattā, sabbesampi vā samathavipassanāmaggadhammānaṃ yathāsakaṃpaṭipakkhato nikkhamanena nekkhammasaññitānaṃ tattha āgatattā so pāṭho 『『nekkhammapāḷī』』ti vuccatīti āha 『『nekkhammapāḷiyā kathetabbo』』ti. Tenāha aṭṭhakathāyaṃ 『『sabbepi kusalā dhammā nekkhammanti pavuccare』』ti (itivu. aṭṭha. 109). Dasuttarasuttanta pariyāyenāti dasuttarasuttantadhammena, dasuttarasuttante (dī. ni. 3.350) āgatanayenāti vā attho. Sesadvayepi eseva nayo.
Soti jāgariyaṃ anuyutto bhikkhu. Nekkhammanti kāmehi nikkhantabhāvato nekkhammasaññitaṃ paṭhamajjhānūpacāraṃ. 『『So abhijjhaṃ loke pahāyā』』tiādinā (vibha. 508, 538) āgatā paṭhamajjhānassa pubbabhāgabhāvanāti idhādhippetā , tasmā 『『abyāpāda』』ntiādīsupi evameva attho veditabbo. Yaṃ panettha vattabbaṃ, taṃ brahmajālaṭīkāyaṃ vuttanayena veditabbaṃ. Saupāyāsānañhi aṭṭhannaṃ samāpattīnaṃ, aṭṭhārasannaṃ mahāvipassanānaṃ, catunnaṃ ariyamaggānañca vasenettha desanā pavattāti.
『『Ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatī』』ti ca na idaṃ dasuttarasutte āgataniyāmena vuttaṃ, tattha pana 『『eko dhammo bhāvetabbo, eko dhammo pahātabbo』』ti (dī. ni. 3.351) ca desanā āgatā. Evaṃ santepi yasmā atthato bhedo natthi, tasmā paṭisambhidāmagge nekkhammapāḷiyaṃ (paṭi. ma. 1.24, 3.41) āgatanīhāreneva 『『ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramatī』』ti vuttaṃ. Esa nayo sesavāresupi. Yasmā cāyaṃ ariyavaṃsadesanā nāma satthu paññattāva satthārā hi desitaṃ desanaṃ āyasmā dhammasenāpati sāriputtatthero saṅgāyanavasena idhānesi , tasmā mahāariyavaṃsasutte satthudesanānīhārena nigamanaṃ dassento 『『evaṃ kho, bhikkhave, bhikkhu bhāvanārāmo hotī』』ti āha. Eseva nayo ito paresu satipaṭṭhānapariyāyaabhidhammaniddesapariyāyesupi. Kāmañcettha kāyānupassanāvaseneva saṅkhipitvā yojanā katā, ekavīsatiyā pana ṭhānānaṃ vasena vitthārato yojanā veditabbā. 『『Aniccato』』 (visuddhi. ṭī. 2.698) tiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāsu vuttanayena veditabbaṃ.
- Saṃvarādīnaṃ sādhanavasena padahati ettha, etehīti ca padhānāni. Uttamavīriyānīti seṭṭhavīriyāni visiṭṭhassa atthassa sādhanato. Saṃvarantassa uppannavīriyanti yathā abhijjhādayo na uppajjanti, evaṃ satiyā upaṭṭhāpane cakkhādīnaṃ pidahane analasassa uppannavīriyaṃ. Pajahantassāti vinodentassa. Uppannavīriyanti tasseva pajahanassa sādhanavasena pavattavīriyaṃ. Bhāventassa uppannavīriyanti etthāpi eseva nayo. Samādhinimittanti samādhi eva. Purimuppannasamādhi hi parato uppajjanakasamādhipavivekassa kāraṇaṃ hotīti 『『samādhinimitta』』nti vuttaṃ.
Upadhivivekattāti khandhūpadhiādiupadhīhi vivittattā vinissaṭattā. Taṃ āgammāti taṃ nibbānaṃ maggena adhigamahetu. Rāgādayo virajjanti ettha, etenāti vā virāgo. Evaṃ nirodhopi daṭṭhabbo. Yasmā idha bojjhaṅgā missakavasena icchitā, tasmā 『『ārammaṇavasena adhigantabbavasena vā』』ti vuttaṃ. Tattha adhigantabbavasenāti taṃninnatāvasena. Vossaggapariṇāminti vossajjanavasena pariṇāmitaṃ pariccajanavasena ceva pakkhandanavasena ca pariṇamanasīlaṃ. Tenāha 『『dve vossaggā』』tiādi. Khandhānaṃ pariccajanaṃ nāma tappaṭibaddhakilesappahānavasenāti yenākārena vipassanā kilese pajahati, tenevākārena taṃnimittake, khandhe ca 『『pajahatī』』ti vattabbataṃ arahatīti āha 『『vipassanā…pe… pariccajatī』』ti. Yasmā vipassanā vuṭṭhānagāminibhāvaṃ pāpuṇantī ninnapoṇapabbhārabhāvena ekaṃsato nibbānaṃ 『『pakkhandatī』』ti vattabbataṃ labhati, maggo ca samucchedavasena kilese, khandhe ca pariccajati, tasmā yathākkamaṃ vipassanāmaggānaṃ vasena pakkhandanapariccāgavossaggāpi veditabbā. Vossaggatthāyāti pariccāgavossaggatthāya ceva pakkhandanavossaggatthāya ca. Pariṇamatīti paripaccati. Taṃ pariṇamanaṃ vuṭṭhānagāminibhāvappattiyā ceva ariyamaggabhāvappattiyā ca icchitanti āha 『『vipassanābhāvañceva maggabhāvañca pāpuṇātī』』ti. Sesapadesūti 『『dhammavicayasambojjhaṅgaṃ bhāvetī』』tiādīsu sesasambojjhaṅgakoṭṭhāsesu.
Bhaddakanti abhaddakānaṃ nīvaraṇādipāpadhammānaṃ vikkhambhanena rāgavidhamanena ekantahitattā, dullabhattā ca bhaddakaṃ sundaraṃ. Na hi aññaṃ samādhinimittaṃ evaṃdullabhaṃ, rāgassa ca ujuvipaccanīkabhūtaṃ atthi. Anurakkhatīti ettha anurakkhanā nāma adhigatasamādhito yathā na parihāni hoti, evaṃ paṭipatti, sā pana tappaṭipakkhavidhamanenāti āha 『『samādhī』』tiādi. Aṭṭhikasaññādikāti aṭṭhikajjhānādikā. Saññāsīsena hi jhānaṃ vadati.
Ekapaṭivedhavasena catusaccadhamme ñāṇanti catūsu ariyasaccesu ekābhisamayavasena pavattañāṇaṃ, maggañāṇanti attho. Catusaccantogadhattā catusaccabbhantare nirodhadhamme nibbāne ñāṇaṃ, tena phalañāṇaṃ vadati. Yasmā maggānantarassa phalassa maggānuguṇā pavatti, yato taṃsamudayapakkhiyesu dhammesu paṭippassaddhippahānavasena pavattati, tasmā nirodhasaccepi yo maggassa sacchikiriyābhisamayo, tadanuguṇā pavattīti phalañāṇasseva dhamme ñāṇatā vuttā, na yassa kassaci nibbānārammaṇassa ñāṇassa . Tena vuttaṃ 『『yathāhā』』tiādi. Ettha ca maggapaññā tāva catusaccadhammassa paṭivijjhanato dhammeñāṇaṃ nāma hotu, phalapaññā pana kathanti codanā sodhitā hoti nirodhadhammaṃ ārabbha pavattanato. Duvidhāpi hi paññā aparappaccayatāya attapaccakkhato ariyasaccadhamme kiccato ca ārammaṇato ca pavattattā 『『dhammeñāṇa』』nti veditabbā. Ariyasaccesu hi ayaṃ dhamma-saddo tesaṃ aviparītasabhāvattā, saṅkhatappavaro vā ariyamaggo, tassa ca phaladhammo. Tattha paññā taṃsahagatā dhammeñāṇaṃ.
Anvayeñāṇanti anugamanañāṇaṃ. Paccakkhato disvāti cattāri saccāni maggañāṇena paccakkhato paṭivijjhitvā. Yathā idānīti yathā etarahi pañcupādānakkhandhā dukkhasaccaṃ, evaṃ atītepi anāgatepi pañcupādānakkhandhā dukkhasaccamevāti ca sarikkhaṭṭhena vuttaṃ. Esa nayo samudayasacce, maggasacce ca. Ayamevāti avadhāraṇe. Nirodhasacce pana sarikkhaṭṭho natthi tassa niccattā, ekasabhāvattā ca. Evaṃ tassa ñāṇassa anugatiyaṃ ñāṇanti tassa dhammeñāṇassa 『『evaṃ atītepī』』tiādinā anugatiyaṃ anugamane anvaye ñāṇaṃ. Idaṃ anvaye ñāṇanti yojanā. 『『Tenāhā』』tiādinā yathāvuttamatthaṃ pāḷiyā vibhāveti. Soti dhammañāṇaṃ patvā ṭhito bhikkhu. Iminā dhammenāti dhammagocarattā gocaravohārena 『『dhammo』』ti vuttenamaggañāṇena, upayogatthe vā karaṇavacanaṃ, iminā dhammena ñātenāti imaṃ catusaccadhammaṃ ñāṇena jānitvā ṭhitena maggañāṇenāti attho. Diṭṭhenāti dassanena saccadhammaṃ passitvā ṭhitena. Pattenāti saccānaṃ patvā ṭhitena. Viditenāti saccāni viditvā ṭhitena. Pariyogāḷhenāti catusaccadhammaṃ pariyogāhetvā ṭhitenāti evaṃ tāvettha abhidhammaṭṭhakathāyaṃ (vibha. aṭṭha. 796) attho vutto. Duvidhampi pana maggaphalañāṇaṃ dhammeñāṇaṃ. Paccavekkhaṇāya ca mūlaṃ, kāraṇañca nayanayanassāti duvidhenāpi tena dhammenāti na na yujjati. Tathā catusaccadhammassa ñātattā, maggaphalasaṅkhātassa vā dhammassa saccapaṭivedhasampayogaṃ gatattā nayanayanaṃ hotīti tena iminā dhammena ñāṇavisayabhāvena, ñāṇasampayogena vā ñātenāti ca attho na na yujjatīti. Atītānāgate nayaṃ netīti atīte, anāgate ca nayaṃ neti harati peseti. Idaṃ pana na maggañāṇassa kiccaṃ, paccavekkhaṇañāṇakiccaṃ, satthārā pana maggañāṇaṃ atītānāgate nayanayanasadisaṃ kataṃ maggamūlakattā. Bhāvitamaggassa hi paccavekkhaṇā nāma hoti. Nayidaṃ aññaṃ ñāṇuppādanaṃ nayanayanaṃ, ñāṇasseva pana pavattivisesoti.
Paresaṃ cetaso parito ayanaṃ paricchindanaṃ pariyo, tasmiṃ pariye. Tenāha 『『paresaṃ cittaparicchede』』ti. Avasesaṃ sammutimhiñāṇaṃ nāma 『『ñāṇa』』nti sammatattā. Vacanatthato pana sammutimhi ñāṇanti sammutimhiñāṇaṃ. Dhammeñāṇādīnaṃ viya hi sātisayassa paṭivedhakiccassa abhāvā visayobhāsanasaṅkhātajānanasāmaññena 『『ñāṇa』』nti sammatesu antogadhanti attho. Sammutivasena vā pavattaṃ sammutimhiñāṇaṃ sammutidvārena atthassa gahaṇato. Avasesaṃ vā itarañāṇattayavisabhāgaṃ ñāṇaṃ tabbisabhāgasāmaññena sammutimhiñāṇamhi paviṭṭhattā sammutimhiñāṇaṃ nāma hotīti.
Kāmaṃ sotāpattimaggañāṇādīni dukkhañāṇādīniyeva, ukkaṭṭhaniddesena panevamāha 『『arahattaṃpāpetvā』』ti. Vaṭṭato niggacchati etenāti niggamanaṃ, catusaccakammaṭṭhānaṃ. Purimāni dve saccāni vaṭṭaṃ pavattipavattihetubhāvato. Itarāni pana dve vivaṭṭaṃ nivattinivattihetubhāvato. Abhinivesoti vipassanābhiniveso hoti lokiyassa ñāṇassa visabhāgūpagamanato. No vivaṭṭeti vivaṭṭe abhiniveso no hoti avisayabhāvato. Pariyattīti kammaṭṭhānatanti. Uggahetvāti vācuggataṃ katvā. Uggahetvāti vā pāḷito, atthato ca yathārahaṃ savanadhāraṇaparipucchanamanasānupekkhanādivasena cittena uddhaṃ uddhaṃ gaṇhitvā. Kammaṃ karotīti nāmarūpapariggahādikkamena yogakammaṃ karoti.
Yadi purimesu dvīsu eva vipassanābhiniveso, tesu eva uggahādi, kathamidaṃ catusaccakammaṭṭhānaṃ jātanti āha 『『dvīsū』』tiādi. Kāmaṃ pacchimānipi dve saccāni abhiññeyyāni, pariññeyyatā pana tattha natthīti na vipassanābyāpāro. Kevalaṃ pana anussavamatte ṭhatvā accantapaṇītabhāvato iṭṭhaṃ, ātappakanirāmisapītisañjananato kantaṃ, uparūpari abhirucijananena manassa vaḍḍhanato manāpanti manasikāraṃ pavatteti. Tenāha 『『nirodhasaccaṃ nāmā』』tiādi. Dvīsu saccesūti dvīsu saccesu visayabhūtesu , tāni ca uddissa asammohapaṭivedhavasena pavattamāno hi maggo te uddissa pavatto nāma hotīti. Tīṇi dukkhasamudayamaggasaccāni. Kiccavasenāti asammuyhanavasena. Ekanti nirodhasaccaṃ. Ārammaṇavasenāti ārammaṇakaraṇavasenapi asammuyhanakiccavasenapi tattha paṭivedho labbhateva. Dve saccānīti dukkhasamudayasaccāni. Duddasattāti daṭṭhuṃ asakkuṇeyyattā. Oḷārikā hi dukkhasamudayā, tiracchānagatānampi dukkhaṃ, āhārādīsu ca abhilāso pākaṭo. Pīḷanādiāyūhanādivasenapi 『『idaṃ dukkhaṃ, idaṃ assa kāraṇa』』nti yāthāvato ñāṇena ogāhituṃ asakkuṇeyyattā tāni gambhīrāni. Dveti nirodhamaggasaccāni. Tāni saṇhasukhumabhāvato sabhāveneva gambhīratāya yāthāvato ñāṇena durogāhattā 『『duddasānī』』ti.
Sotāpattiyaṅgādicatukkavaṇṇanā
311.Soto nāma ariyasoto purimapadalopena, tassa ādito sabbapaṭhamaṃ pajjanaṃ sotāpatti, paṭhamamaggapaṭilābho. Tassa aṅgāni adhigamūpāyabhūtāni kāraṇāni sotāpattiyaṅgāni. Tenāha 『『sotā…pe… attho』』ti. Santakāyakammāditāya santadhammasamannāgamato, santadhammapavedanato ca santo purisāti sappurisā. Tattha yesaṃ vasena catusaccasampaṭivedhāvahaṃ saddhammassavanaṃ labbhati, te eva dassento 『『buddhādīnaṃ sappurisāna』』nti āha . Santo sataṃ vā dhammoti saddhammo. So hi yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhe, saṃsāradukkhe ca apatante dhāretīti evamādi guṇātisayayogavasena santo saṃvijjamāno, pasattho, sundaro vā dhammo, sataṃ vā ariyānaṃ dhammo, tesaṃ vā tabbhāvasādhako dhammoti saddhammo, 『『idha bhikkhu dhammaṃ pariyāpuṇātī』』tiādinā (a. ni. 5.73) vuttā pariyatti. Sā pana mahāvisayatāya na sabbā sabbassa visesāvahāti tassa tassa anucchavikameva dassento āha 『『sappāyassa tepiṭakadhammassa savana』』nti. Yonisomanasikāro heṭṭhā vutto eva. Pubbabhāgapaṭipattiyāti vipassanānuyogassa.
Aveccappasādenāti saccasampaṭivedhavasena buddhādīnaṃ guṇe ñatvā uppannappasādena, so pana pasādo devādīsu kenacipi akampiyatāya niccaloti āha 『『acalappasādenā』』ti. Etthāti etasmiṃ catukkattaye āhāracatukke. Lūkhapaṇītavatthuvasenāti odanakummāsādikassa lūkhassa ceva paṇītassa ca vatthuno vasena. Sā panāyaṃ āhārassa oḷārikasukhumatā 『『kumbhilānaṃ āhāraṃ upādāya morānaṃ āhāro sukhumo』』tiādinā (saṃ. ni. aṭṭha. 2.2.11) aṭṭhakathāyaṃ vitthārato āgatā eva.
Ārammaṇaṭṭhitivasenāti ārammaṇasaṅkhātassa pavattipaccayaṭṭhānassa vasena. Tiṭṭhati etthāti ṭhiti, ārammaṇameva ṭhiti ārammaṇaṭṭhiti. Tenevāha 『『rūpārammaṇa』』ntiādi. Ārammaṇattho cettha upatthambhanattho veditabbo, na visayalakkhaṇova. Upatthambhanabhūtaṃ rūpaṃ upetīti rūpūpāyaṃ. Tenāha 『『rūpaṃ upagataṃ hutvā』』tiādi. Rūpakkhandhaṃ nissāya tiṭṭhati tena vinā appavattanato. Tanti rūpakkhandhaṃ nissāya ṭhānappavattanaṃ. Etanti 『『rūpūpāya』』nti etaṃ vacanaṃ. Rūpakkhandho gocaro pavattiṭṭhānaṃ paccayo etassāti rūpakkhandhagocaraṃ rūpaṃ sahakārīkāraṇabhāvena patiṭṭhā etassāti rūpappatiṭṭhaṃ. Iti tīhi padehi abhisaṅkhāraviññāṇaṃ pati rūpakkhandhassa sahakārīkāraṇabhāvoyevettha vutto. Upasittaṃ viya upasittaṃ, yathā byañjanehi upasittaṃ sinehitaṃ odanaṃ rucitaṃ, pariṇāmayogyañca, evaṃ nandiyā upasittaṃ sinehitaṃ kammaviññāṇaṃ abhirucitaṃ hutvā vipākayogyaṃ hotīti. Itaranti dosasahagatādiakusalaṃ, kusalañca upanissayakoṭiyā upasittaṃ hutvāti yojanā. Evaṃ pavattamānanti evaṃ rūpūpāyanti desanābhāvena pavattamānaṃ. Vipākadhammatāya vuddhiṃ…pe… āpajjati. Tatthāpi nippariyāyaphalanibbattanavasena vuddhiṃ, pariyāyaphalanibbattanavasena viruḷhiṃ, nissandaphalanibbattanavasena vepullaṃ. Diṭṭhadhammavedanīyaphalanibbattanena vā vuddhiṃ, upapajjavedanīyaphalanibbattanavasena viruḷhiṃ, aparāpariyāyaphalanibbattanavasena vepullaṃ āpajjatīti yojanā. Ekantato vedanupāyādivasena patti nāma arūpabhave yevāti āha 『『imehi panā』』tiādi. Evañca katvā pāḷiyaṃ kataṃ vā-saddaggahaṇañca samatthitaṃ hoti. 『『Rūpūpāya』』ntiādinā yathā abhisaṅkhāraviññāṇassa upanissayabhūtā rūpādayo gayhanti, evaṃ tena nibbattetabbāpi te gayhantīti adhippāyena 『『catukkavasena…pe… na vutta』』nti āha. Vipākopi hi dhammo vipākadhammaviññāṇaṃ upagataṃ nāma hoti tathā nandiyā upasittattā. Tenāha 『『nandūpasecana』』nti. Vitthāritāneva siṅgālasutte.
Bhavati etena ārogyanti bhavo, gilānapaccayo. Parivuddho bhavo abhavo. Vuddhiattho hi ayaṃ akāro yathā 『『saṃvarāsaṃvaro, (pārā. paṭhamamahāsaṅgītikathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; dha. sa. aṭṭha. nidānakathā) phalāphalaṃ』』ti ca . Telamadhuphāṇitādīnīti ādi-saddena sappinavanītānaṃ gahaṇaṃ, telādīnaṃ gahaṇañcettha nidassanamattaṃ. Sabbassāpi gilānapaccayassa saṅgaho daṭṭhabbo. Atha vā bhavābhavoti khuddako ceva mahanto ca upapattibhavo veditabbo. Evañca sati 『『imesaṃ panā』』tiādivacanaṃ samatthitaṃ hoti. Bhavūpapattipahānattho hi visesato catutthaariyavaṃso. Taṇhuppādānanti taṇhuppattīnaṃ, cīvarādihetu uppajjanakataṇhānanti attho. Padhānakaraṇakāleti bhāvanānuyogakkhaṇe. Sītādīni na khamatīti bhāvanāya pubbabhāgakālaṃ sandhāya vuttaṃ. Khamatīti sahati abhibhavati. Vitakkasamananti nidassanamattaṃ. Sabbesampi kilesānaṃ samanavasena pavattā paṭipadā.
Samādhijhānādibhedo dhammo pajjati paṭipajjīyati etenāti dhammapadaṃ. Anabhijjhāva dhammapadaṃ anabhijjhādhammapadaṃ. Ayaṃ tāva alobhapakkhe nayo, itarapakkhe pana anabhijjhāpadhāno dhammakoṭṭhāso anabhijjhādhammapadaṃ. Akopoti adoso, mettāti attho. Suppaṭṭhitasatīti kāyādīsu sammadeva upaṭṭhitā sati. Satisīsenāti satipadhānamukhena. Samādhipadhānattā jhānānaṃ 『『samāpatti vā』』ti vuttaṃ. Kāmaṃ saviññāṇakaasubhepi jhānabhāvanā alobhappadhānā hoti kāyassa jigucchanena, paṭikkūlākāraggahaṇavasena ca pavattanato, sattavidhauggahakosallādivasena panassā pavatti satipadhānāti tatiyadhammapadeneva naṃ saṅgaṇhitukāmo 『『dasa asubhavasena vā』』ti āha. Hitūpasaṃhārādivasena pavattanato brahmavihārabhāvanā byāpādavirodhinī abyāpādappadhānāti āha 『『catubrahma…pe… dhammapada』』nti. Tattha adhigatāni jhānādīnīti yojanā. Gamanādito āhārassa paṭikkūlabhāvasallakkhaṇaṃ saññāya thirabhāveneva hoti tassā thirasaññāpadaṭṭhānattāti āhāre paṭikkūlasaññāpi tatiyadhammapade eva saṅgahaṃ gatā. Āruppasamādhiabhiññānaṃ adhiṭṭhānabhāvato kasiṇabhāvanā, sattavidhabojjhaṅgavijjāvimuttipāripūrihetuto ānāpānesu paṭhamaānāpānabhāvanā visesato samādhipadhānāti sā catutthadhammapadena saṅgahitā. Catudhātuvavatthānavasena adhigatānipi ettheva saṅgahetabbāni siyuṃ, paññāpadhānatāya pana na saṅgahitāni.
Dhammasamādānesu paṭhamaṃ acelakapaṭipadā etarahi ca dukkhabhāvato, anāgatepi apāyadukkhavaṭṭadukkhāvahato. Acelakapaṭipadāti ca nidassanamattaṃ daṭṭhabbaṃ channaparibbājakānampi ubhayadukkhāvahapaṭipattidassanato. Dutiyaṃ…pe… brahmacariyacaraṇaṃ etarahi satipi dukkhe āyatiṃ sukhāvahattā. Kāmesu pātabyatā yathākāmaṃ kāmaparibhogo. Alabhamānassāpīti pi-saddena ko pana vādo labhamānassāti dasseti.
Dussīlyādipāpadhammānaṃ khambhanaṃ paṭibandhanaṃ khandhaṭṭho, so pana sīlādi evāti āha 『『guṇaṭṭho khandhaṭṭho』』ti. Guṇavisayatāya khandha-saddassa guṇatthatā veditabbā. Vimuttikkhandhoti paṭipakkhato suṭṭhu vimuttā guṇadhammā adhippetā, na avimuttā, nāpi vimuccamānāti tehi saha desanaṃ āruḷhā sīlakkhandhādayopi tayoti āha 『『phalasīlaṃ adhippetaṃ, catūsupi ṭhānesu phalameva vutta』』nti ca. Eteneva cettha vimuttikkhandhoti phalapariyāpannā sammāsaṅkappavāyāmasatiyo adhippetāti veditabbaṃ.
Upatthambhanaṭṭhena sampayuttadhammānaṃ tattha thirabhāvena pavattanato, eteneva ahirikaanottappānampi savisaye balaṭṭho siddho veditabbo. Na hi tesaṃ paṭipakkhehi akampiyaṭṭho ekantiko. Hirottappānañhi akampiyaṭṭho sātisayo kusaladhammānaṃ mahābalabhāvato, akusalānañca dubbalabhāvato. Tenāha bhagavā 『『abalā naṃ balīyanti, maddante naṃ parissayā』』ti (su. ni. 776; mahāni. 5; netti. paṭiniddesavāre 5) bodhipakkhiyadhammavasenāyaṃ desanāti 『『samathavipassanāmaggavasenā』』ti vuttaṃ.
Adhīti upasaggamattaṃ, na 『『adhicitta』』ntiādīsu (dha. pa. 185) viya adhikārādiatthaṃ. Karaṇādhikaraṇabhāvasādhanavasena adhiṭṭhāna-saddassa atthaṃ dassento 『『tenavā』』tiādimāha. Tena adhiṭṭhānena tiṭṭhanti attano sammāpaṭipattiyaṃ guṇādhikā purisā, te eva tattha adhiṭṭhāne tiṭṭhanti sammāpattiyā, ṭhānameva adhiṭṭhānameva sammāpaṭipattiyanti yojanā. Paṭhamena adhiṭṭhānena. Aggaphalapaññāti ukkaṭṭhaniddesoyaṃ. Kilesūpasamoti kilesānaṃ accantavūpasamo . Paṭhamena nayena adhiṭṭhānāni ekadesatova gahitāni, na nippadesatoti nippadesatova tāni dassetuṃ 『『paṭhamena cā』』tiādi vuttaṃ. 『『Ādiṃ katvā』』ti etena jhānābhiññāpaññañceva maggapaññañca saṅgaṇhāti. Vacīsaccaṃ ādiṃ katvāti ādi-saddena viratisaccaṃ saṅgaṇhāti. Tatiyena ādi-saddena kilesānaṃ vītikkamapariccāgaṃ, pariyuṭṭhānapariccāgaṃ, heṭṭhimamaggehi anusayapariccāgañca saṅgaṇhāti. 『『Vikkhambhite kilese』』ti etena samāpattīhi kilesānaṃ vikkhambhanavasena vūpasamaṃ vatvā ādi-saddena heṭṭhimamaggehi kātabbaṃ tesaṃ samucchedavasena vūpasamaṃ saṅgaṇhāti. Arahattaphalapaññā kathitā ukkaṭṭhaniddesatova, aññathā vacīsaccādīnampi gahaṇaṃ siyā. Nibbānañca asammosadhammatāya uttamaṭṭhena saccaṃ, sabbasaṃkilesapariccāganimittatāya cāgo, sabbasaṅkhārūpasamabhāvato upasamoti ca visesato vattabbataṃ arahatīti therassa adhippāyo. Pakaṭṭhajānanaphalatāya paññā, anavasesato kilesānañcajante ca vūpasante ca uppannattā cāgo, upasamoti ca visesato aggaphalañāṇaṃ vuccatīti thero āha 『『sesehi arahattaphalapaññā kathitā』』ti.
Pañhabyākaraṇādicatukkavaṇṇanā
312.Kāḷakanti malīnaṃ, cittassa apabhassarabhāvakaraṇanti attho. Taṃ panettha kammapathappattameva adhippetanti āha 『『dasaakusalakammapathakamma』』nti. Kaṇhābhijātihetuto vā kaṇhaṃ. Tenāha 『『kaṇhavipāka』』nti. Apāyūpatti, manussesu ca dobhaggiyaṃ kaṇhavipāko. Ayaṃ tassa tamabhāvo vutto. Nibbattanatoti nibbattāpanato. Paṇḍaranti odātaṃ, cittassa pabhassarabhāvakaraṇanti attho. Sukkābhijātihetuto vā sukkaṃ. Tenāha 『『sukkavipāka』』nti. Saggūpapatti, manussesu sobhaggiyañca sukkavipāko. Ayaṃ tassa jotibhāvo vutto. Ukkaṭṭhaniddesena pana 『『sagge nibbattanato』』ti vuttaṃ, nibbattāpanatoti attho. Missakakammanti kālena kaṇhaṃ, kālena sukkanti evaṃ missakavasena katakammaṃ. 『『Sukhadukkhavipāka』』nti vatvā tattha sukhadukkhānaṃ pavattiākāraṃ dassetuṃ 『『missakakammañhī』』tiādi vuttaṃ. Kammassa kaṇhasukkasamaññā kaṇhasukkābhijātihetutāyāti apacayagāmitāya tadubhayaviddhaṃsakassa kammakkhayakarakammassa idha sukkapariyāyopi na icchitoti āha 『『ubhaya…pe… ayamettha attho』』ti. Tattha ubhayavipākassāti yathādhigatassa ubhayavipākassa. Sampattibhavapariyāpanno hi vipāko idha 『『sukkavipāko』』ti adhippeto, na accantaparisuddho ariyaphalavipāko.
Pubbenivāso sattānaṃ cutūpapāto ca paccakkhakaraṇena sacchikātabbā; itare paṭilābhena asammohapaṭivedhavasena paccakkhakaraṇena ca sacchikātabbā. Nanu ca paccavekkhaṇāpettha paccakkhato pavattatīti? Saccaṃ paccakkhato pavattati sarūpadassanato, na pana paccakkhakaraṇavasena pavattati paccakkhakārīnaṃ piṭṭhivattanato. Tenāha 『『kāyenā』』tiādi.
Ohanantīti heṭṭhā katvā hananti gamenti. Tathābhūtā ca adho sīdenti nāmāti āha 『『osīdāpentī』』ti. Kāmanaṭṭhena kāmo ca so yathāvuttenatthena ogho cāti, kāmesu oghoti vā kāmogho. Bhavogho nāma bhavarāgoti dassetuṃ 『『rūpārūpabhavesū』』tiādi vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhavesu, tatiyo bhavadiṭṭhisahagato. Yathā rañjanaṭṭhena rāgo, evaṃ ohanaṭṭhena 『『ogho』』ti vutto.
Yojentīti kammaṃ vipākena, bhavādiṃ bhavantarādīhi dukkhe satte yojenti ghaṭṭentīti yogā. Oghā viya veditabbā atthato kāmayogādibhāvato.
Visaṃyojentīti paṭipannaṃ puggalaṃ kāmayogādito viyojenti. Saṃkilesakaraṇaṃ yojanaṃ yogo, ganthikaraṇaṃ (ganthakaraṇaṃ dha. sa. mūlaṭī. 20-25), saṅkhalikacakkalikānaṃ viya paṭibaddhatākaraṇaṃ vā ganthanaṃ gantho, ayaṃ etesaṃ viseso. Palibundhatīti nissarituṃ appadānavasena na muñceti vibandhati. Idamevāti attano yathāupaṭṭhitaṃ sassatavādādikaṃ vadati. Saccanti bhūtaṃ.
Bhusaṃ , daḷhañca ārammaṇaṃ ādīyati etehīti upādānāni. Yaṃ pana tesaṃ tathāgahaṇaṃ, tampi atthato ādānamevāti āha 『『upādānānīti ādānaggahaṇānī』』ti. Gahaṇaṭṭhenāti kāmanavasena daḷhaṃ gahaṇaṭṭhena. Puna gahaṇaṭṭhenāti micchābhinivisanavasena daḷhaṃ gahaṇaṭṭhena. Imināti iminā sīlavatādinā. Suddhīti saṃsārasuddhi. Etenāti etena diṭṭhigāhena. 『『Attā』』ti paññāpento vadati ceva abhinivesanavasena upādiyati ca.
Yavanti tāhi sattā amissitāpi samānajātitāya missitā viya hontīti yoniyo, tā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭhā khandhānaṃ bhāgaso pavattivisesāti āha 『『yoniyoti koṭṭhāsā』』ti. Sayanasminti pupphasantharādisayanasmiṃ. Tattha vā te sayitā jāyantīti sayanaggahaṇaṃ. Tayidaṃ manussānaṃ, bhummadevānañca vasena gahetabbaṃ. Pūtimacchādīsu kimayo nibbattanti. Upapatitā viyāti upapajjavasena patitā viya. Bāhirapaccayanirapekkhatāya vā upapatane sādhukārino opapātino, te eva idha 『『opapātikā』』ti vuttā. Devamanussesūti ettha ye deve sandhāya devaggahaṇaṃ, te dassento 『『bhummadevesū』』ti āha.
Attano satisammosena āhārappayogena maraṇato 『『paṭhamo khiḍḍāpadosikavasenā』』ti vuttaṃ. Attano parassa ca manopadosavasena maraṇato 『『tatiyo manopadosikavasenā』』ti vuttaṃ. Neva attasañcetanāya maranti, na parasañcetanāya kevalaṃ puññakkhayeneva maraṇato, tasmā catuttho…pe… veditabbo.
Dakkhiṇāvisuddhādicatukkavaṇṇanā
- Dānasaṅkhātā dakkhiṇā, na deyyadhammasaṅkhātā. Visujjhanā mahājutikatā, sā pana mahāphalatāya veditabbāti āha 『『mahapphalā hontī』』ti.
Anariyānanti asādhūnaṃ. Te pana nihīnācārā hontīti āha 『『lāmakāna』』nti. Vohārāti sabbohārā abhilāpā vā, atthato tathāpavattā cetanā. Tenāha 『『ettha cā』』tiādi.
Attantapādicatukkavaṇṇanā
- Tesu acelakoti nidassanamattaṃ channaparibbājakānampi attakilamathaṃ anuyuttānaṃ labbhanato.
Na sīlādisampannoti sīlādīhi guṇehi aparipuṇṇo.
Tamoti appakāsabhāvena tamobhūto. Tenāha 『『andhakārabhūto』』ti, andhakāraṃ viya bhūto jāto appakāsabhāvena, andhakārattaṃ vā pattoti attho. Tamamevāti vuttalakkhaṇaṃ tamameva. Paraṃ parato ayanaṃ gati niṭṭhāti attho. 『『Nīce…pe… nibbattitvā』』ti etena tassa tamabhāvaṃ dasseti, 『『tīṇi duccaritāni paripūretī』』ti etena tamaparāyanabhāvaṃ appakāsabhāvāpattito. Tathāvidho hutvāti nīce…pe… nibbattetvā. 『『Tīṇi sucaritāni paripūretī』』ti etena tassa jotiparāyanabhāvaṃ dasseti pakāsabhāvāpattito. Itaradvaye vuttanayānusārena attho veditabbo.
Ma-kāro padasandhimattaṃ 『『aññamañña』』ntiādīsu (su. ni. 605) viya. Catūhi vātehīti catūhi disāhi uṭṭhitavātehi. Parappavādehīti paresaṃ diṭṭhigatikānaṃ vādehi. 『『Akampiyo』』ti vatvā tattha kāraṇamāha 『『acalasaddhāyā』』ti, maggenāgatasaddhāya. Patanubhūtattāti ettha dvīhi kāraṇehi patanubhāvo veditabbo adhiccuppattiyā, pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca vaṭṭānusārimahājanassa viya maddantā abhibhavantā na uppajjanti, dvīhi pana maggehi pahīnattā mandā mandā tanukākārā uppajjanti. Iti kilesānaṃ patanubhāvena guṇasobhāya guṇasoraccena sakadāgāmī samaṇapadumo nāma. Rāgadosānaṃ abhāvāti guṇavikāsavibandhānaṃ sabbaso rāgadosānaṃ abhāvena. Khippameva pupphissatīti aggamaggavikasanena nacirasseva anavasesaguṇasobhāpāripūriyā pupphissati. Tasmā anāgāmī samaṇapuṇḍarīko nāma. 『『Puṇḍarīka』』nti hi rattakamalaṃ vuccati. Taṃ kira lahuṃ pupphissati. 『Paduma』nti setakamalaṃ, taṃ cirena pupphissatī』』ti vadanti. Ganthakārakilesānanti cittassa baddhabhāvakarānaṃ uddhambhāgiyakilesānaṃ sabbaso abhāvā samaṇasukhumālonāma samaṇabhāvena paramasukhumālabhāvappattito.
Catukkavaṇṇanā niṭṭhitā.
Niṭṭhitā ca paṭhamabhāṇavāravaṇṇanā.
Pañcakavaṇṇanā
- Saccesu viya ariyasaccāni khandhesu upādānakkhandhā antogadhāti khandhesu lokiyalokuttaravasena vibhāgaṃ dassetvā itaresu tadabhāvato 『『upādānakkhandhā lokiyā vā』』ti āha.
Gantabbāti upapajjitabbā. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho 『『taṃsamaṅginā santānalakkhaṇena sattena kato』』ti voharīyati, evaṃ upapattibhavalakkhaṇā gatiyo paramatthato asatipi gamake taṃtaṃkammavasena yehi tāni kammāni 『『katānī』』ti vuccanti, tehi 『『gantabbā』』ti voharīyanti. Yassa uppajjati, taṃ brūhanto eva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo. Tato eva assādetabbamettha natthīti 『『nirassādo』』ti āha. Avīciādiokāsepi nirayasaddo niruḷhoti āha 『『sahokāsena khandhā kathitā』』ti. Sūriyavimānādi okāsavisesepi loke deva-saddo niruḷhoti āha 『『catutthe okāsopī』』ti.
Āvāseti visaye bhummaṃ. Peto vā ajagaro vā hutvā nibbattati laggacittatāya, hīnajjhāsayatāya ca. Tehi tehi kāraṇehi ādīnavaṃ dassetvā yathā aññe na labhanti, evaṃ karoti attano visamanissitatāya, balavanissitatāya ca. Vaṇṇamacchariyena attano eva vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇo 『『kiṃ vaṇṇo eso』』ti taṃ taṃ dosaṃ vadati. Paṭivedhadhammo ariyānaṃyeva hoti, te ca taṃ na maccharāyanti macchariyassa sabbaso pahīnattāti tassa asambhavo evāti āha 『『pariyattidhamme』』tiādi. 『『Ayaṃ imaṃ dhammaṃ uggahetvā aññathā atthaṃ viparivattetvā nassessatī』』ti dhammānuggahena na deti. 『『Ayaṃ imaṃ dhammaṃ uggahetvā uddhato unnaḷo avūpasantacitto apuññaṃ pasavissatī』』ti puggalānuggahena na deti. Na taṃ adānaṃ macchariyaṃ macchariyalakkhaṇasseva abhāvato.
Cittaṃ nivārentīti jhānādivasena uppajjanakaṃ kusalacittaṃ nisedhenti tathāssa uppajjituṃ na denti. Nīvaraṇappattoti nīvaraṇāvattho. 『『Arahattamaggavajjho』』ti etena bhavarāgānusayassapi nīvaraṇabhāvaṃ anujānāti, taṃ vicāretabbaṃ. Kimettha vicāretabbaṃ? 『『Āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇa』』nti (paṭṭhā. 3.nīvaraṇagocchake 8) ādivacanato na yidaṃ 『『pariyāyena vutta』』nti sakkā vattuṃ, sabbesampi tebhūmakadhammānaṃ kāmanīyaṭṭhena kāmabhāvato bhavarāgassapi kāmacchandabhāvassa icchitattā. Tasmā 『『kāmacchando nīvaraṇappatto』』ti bhavarāgānusayamāha. So hi arahattamaggavajjho. 『『Yā tasmiṃ samaye cittassa akalyatā』』ti (dha. sa. 1162) ādivacanato thinaṃ cittagelaññaṃ. Tathā 『『yā tasmiṃ samaye vedanākkhandhassā』』ti (dha. sa. 44) ādivacanato middhaṃ khandhattayagelaññaṃ. Ettha ca cittagelaññena cittasseva akalyatā, khandhattayagelaññena pana rūpakāyassapi thinamiddhassa niddāhetuttā. Tathā uddhaccanti uddhaccassa arahattamaggavajjhataṃ upasaṃharati tathā-saddena , na ubhayataṃ. Na hi tassa tādisī ubhayatā atthi. Yaṃ pana keci vadanti 『『puthujjanasantānavutti sekkhasantānavuttī』』ti, taṃ idha anupayogi sekkhasantānavuttino eva cettha adhippetattā.
Tehīti saṃyojanehi. 『『Orambhāgiyāni uddhambhāgiyānī』』ti visesaṃ anāmasitvā 『『saṃyojanānī』』ti sādhāraṇato paduddhāro idāni vuccamānacatukkānucchavikatāvasena, kassacipi kilesassa avikkhambhitattā kathañcipi avinipāteyyatāmutto kāmabhavo ajjhattaggahaṇassa visesapaccayattā imesaṃ sattānaṃ abbhantaraṭṭhena anto nāma. Rūpārūpabhavo tabbipariyāyato bahi nāma. Tathā hi yassa orambhāgiyāni saṃyojanāni appahīnāni, so ajjhattasaṃyojano vutto, yassa tāni pahīnāni, so bahiddhāsaṃyojano, tasmā anto asamucchinnabandhanatāya, bahi ca pavattamānabhavaṅgasantānatāya antobaddhā bahisayitā nāma. Nirantarappavattabhavaṅgasantānavasena hi sayitavohāro. Kāmaṃ nesaṃ bahibandhanampi asamucchinnaṃ, antobandhanassa pana thūlatāya evaṃ vuttaṃ . Tenāha 『『tesañhi kāmabhave bandhana』』nti. Iminā nayena sesadvayepi attho veditabbo. Asamucchinnesu ca orambhāgiyasaṃyojaniyesu laddhappaccayesu uddhambhāgiyasaṃyojanāni agaṇanūpagāni hontīti. Ariyānaṃyeva vasenettha catukkassa uddhaṭattā labbhamānāpi puthujjanā na uddhaṭā.
Sikkhākoṭṭhāsoti sikkhitabbabhāgo. Pajjati sikkhā etenāti sikkhāpadaṃ, sikkhāya adhigamupāyoti. Āgatāyeva, tasmā tattha āgatanayeneva veditabbāti adhippāyo.
Abhabbaṭṭhānādipañcakavaṇṇanā
316.Desanāsīsamevāti desanāpadeso eva, tasmā sotāpannādayopi abhabbā. Yadi evaṃ kasmā tathā desanāti āha 『『puthujjanakhīṇāsavāna』』ntiādi.
Ñātibyasane yesaṃ ñātīnaṃ vināso, tesaṃ hitasukhaṃ viddhaṃseti, tasmā byasatīti byasanaṃ. Bhogabyasanepi eseva nayo. Rogabyasanādīsu pana 『『yassa rogo』』tiādinā yojetabbaṃ. Neva akusalāni asaṃkiliṭṭhasabhāvattā. Na tilakkhaṇāhatāni abhāvadhammattā. Itaraṃ pana vuttavipariyāyato akusalaṃ, tilakkhaṇāhatañca.
Guṇehi samiddhabhāvā sampadā.
Vatthusandassanāti yasmiṃ vatthusmiṃ tassa āpatti, tassa sarūpato dassanā. Āpattisandassanāti yaṃ āpattiṃ so āpanno, tassā dassanā. Saṃvāsapaṭikkhepoti uposathapavāraṇādisaṃvāsassa paṭikkhipanaṃ akaraṇaṃ. Sāmīcipaṭikkhepo abhivādanādisāmīcikiriyāya akaraṇaṃ. Codayamānenāti codentena. Cuditakassa kāloti cuditakassa puggalassa codetabbakālo. Puggalanti codetabbaṃ puggalaṃ. Upaparikkhitvāti 『『ayaṃ cuditakalakkhaṇe tiṭṭhati, na tiṭṭhatī』』ti vīmaṃsitvā. Ayasaṃ āropeti 『『ime maṃ abhūtena abbhācikkhantā anayabyasanaṃ āpādentī』』ti bhikkhūnaṃ ayasaṃ uppādeti.
Padhāniyaṅgapañcakavaṇṇanā
- Padahatīti padahano; bhāvanaṃ anuyutto yogī, tassa bhāvo bhāvanānuyogo padahanabhāvo. Padhānaṃ assa atthīti padhāniko, ka-kārassa ya-kāraṃ katvā 『『padhāniyo』』ti vuttaṃ. 『『Abhinīhārato paṭṭhāya āgatattā』』ti vuttattā paccekabodhisattasāvakabodhisattānampi paṇidhānato pabhuti āgatā saddhā āgamanasaddhā eva, ukkaṭṭhaniddesena pana 『『sabbaññubodhisattāna』』nti vuttaṃ. Adhigamato samudāgatattā aggamaggaphalasampayuttāpi adhigamanasaddhā nāma, yā sotāpannassa aṅgabhāvena vuttā. Acalabhāvenāti paṭipakkhena anabhibhavanīyattā niccalabhāvena. Okappananti okkantitvā pakkhanditvā adhimuccanaṃ. Pasāduppatti pasādanīye vatthusmiṃ pasīdanameva. Suppaṭividdhanti suṭṭhu paṭividdhaṃ, yathā tena paṭivedhena sabbaññutaññāṇaṃ hatthagataṃ ahosi, tathā paṭividdhaṃ. Yassa buddhasubuddhatāya saddhā acalā asampavedhī, tassa dhammasudhammatāya, saṅghasuppaṭipannatāya ca saddhā na tathāti aṭṭhānametaṃ anavakāso. Tenāha bhagavā 『『yo, bhikkhave, buddhe pasanno, dhamme so pasanno, saṅghe so pasanno』』tiādi. Padhānavīriyaṃ ijjhati 『『addhā imāya paṭipadāya jarāmaraṇato muccissāmī』』ti sakkaccaṃ padahanato.
Appa-saddo abhāvattho 『『appa-saddassa…pe… kho panā』』tiādīsu viyāti āha 『『arogo』』ti. Samavepākiniyāti yathābhuttaṃ āhāraṃ samākāreneva paccanasīlāya. Daḷhaṃ katvā paccantī hi gahaṇī ghorabhāvena pittavikārādivasena rogaṃ janeti, sithilaṃ katvā paccantī mandabhāvena vātavikārādivasena. Tenāha 『『nātisītāya nāccuṇhāyā』』ti. Gahaṇītejassa mandatikkhatāvasena sattānaṃ yathākkamaṃ sītuṇhasahagatāti āha 『『atisītagahaṇiko』』tiādi. Yāthāvato accayadesanā attano āvikaraṇaṃ nāmāti āha 『『yathābhūtaṃ attano aguṇaṃ pakāsetā』』ti. Udayatthagāminiyāti saṅkhārānaṃ udayaṃ, vayañca paṭivijjhantiyāti ayamettha atthoti āha 『『udayañcā』』tiādi. Parisuddhāyāti nirupakkilesāya. Nibbijjhituṃ samatthāyāti tadaṅgavasena avasesaṃ pajahituṃ samatthāya. Tassa tassa dukkhassa khayagāminiyāti yaṃ dukkhaṃ imasmiṃ ñāṇe anadhigate pavattārahaṃ, adhigate na pavattati, taṃ sandhāya vadati. Tathā hesa yogāvacaro 『『cūḷasotāpanno』』ti vuccati.
Suddhāvāsādipañcakavaṇṇanā
318.『『Suddhāāvasiṃsū』』tiādinā addhattayepi tesaṃ suddhāvāsapariyāyo abyabhicārīti dasseti. Kilesamalarahitāti nāmakāyaparisuddhiṃ vadanto eva rūpakāyaparisuddhimpi atthato dasseti. Tenāha 『『anāgāmikhīṇāsavā』』ti.
Āyuno majjhanti avihādīsu yattha yattha uppanno, tattha tattha āyuno majjhaṃ anatikkamitvā. Antarā vāti tassa antarāva orameva. Majjhaṃ upahaccāti āyuno majjhaṃ aticca. Tenāha 『『atikkamitvā』』ti. Appayogenāti anussahanena. Akilamantoti akilanto. Sukhenāti akicchena. Uddhaṃ vāhibhāvena uddhaṃ assa taṇhāsotaṃ, vaṭṭasotañcāti uddhaṃsoto; uddhaṃ vā gantvā paṭilabhitabbato uddhaṃ assa maggasotanti uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Sodhetvāti tattha tattha uppajjanto te te devaloke sodhento viya hotīti vuttaṃ 『『cattāro devaloke sodhetvā』』ti. Tattha tattha vā uppajjitvā puna anuppajjanārahabhāveneva tatopi gacchanto devūpapattibhavasaññite attano khandhaloke bhavarāgamalaṃ visodhetvā vikkhambhetvā. Ayañhi avihesu kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati, tatthāpi dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati, tatthāpi cattārikappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ gacchati, tatthāpi aṭṭhakappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā akaniṭṭhaṃ gacchati, tattha vasanto aggamaggaṃ adhigacchati.
Cetokhilapañcakavaṇṇanā
319.Cetokhilā nāma atthato vicikicchā kodho ca, te pana yasmiṃ santāne uppajjanti, tassa kharabhāvo kakkhaḷabhāvo hutvā upatiṭṭhanti, pageva attanā sampayuttacittassāti āha 『『cittassa thaddhabhāvo』』ti. Yathā lakkhaṇapāripūriyā gahitāya sabbā satthurūpakāyasirī gahitāva nāma hoti, evaṃ sabbaññutāya sabbā dhammakāyasirī』』 gahitā eva nāma hotīti tadubhayavatthukameva kaṅkhaṃ dassento 『『sarīre kaṅkhamāno』』tiādimāha. Ātapati kileseti ātappaṃ, sammāvāyāmoti āha 『『ātappāyāti vīriyakaraṇatthāyā』』ti. Punappunaṃ yogāyāti bhāvanaṃ punappunaṃ yuñjanāya. Satatakiriyāyāti bhāvanāya nirantarappayogāya. 『『Paṭivedhadhamme kaṅkhamāno』』ti ettha kathaṃ lokuttaradhamme kaṅkhā pavattatīti? Na ārammaṇakaraṇavasena, anussavākāraparivitakkaladdhe parikappitarūpe kaṅkhā pavattatīti dassento āha 『『vipassanā…pe… vadanti, taṃ atthi nu kho natthīti kaṅkhatī』』ti. Sikkhāti cettha pubbabhāgasikkhā veditabbā. 『『Kāmañcettha visesuppattiyā mahāsāvajjatāya ceva saṃvāsanimittaghaṭṭanāhetu abhiṇhuppattikatāya ca 『sabrahmacārīsū』ti kopassa visayo visesetvā vutto, tato aññatthāpi pana kopo 『na cetokhilo』ti na sakkā viññātu』』nti keci. Yadi evaṃ vicikicchāyapi ayaṃ nayo āpajjati, tasmā yathārutavaseneva gahetabbaṃ.
Cetasovinibandhādipañcakavaṇṇanā
- Pavattituṃ appadānavasena kusalacittaṃ vinibandhantīti cetasovinibandhā. Taṃ pana vinibandhantā muṭṭhigāhaṃ gaṇhantī viya hontīti āha 『『cittaṃ bandhitvā』』tiādi. Kāmagiddho puggalo vatthukāme viya kilesakāmepi assādeti abhinandatīti vuttaṃ 『『vatthukāmepi kilesakāmepī』』ti. Attano kāyeti attano karajakāye, attabhāve vā. Bahiddhārūpeti paresaṃ kāye, anindriyabaddharūpe ca. Udaraṃ avadihati upacinoti paripūretīti udarāvadehakaṃ. Seyyasukhanti seyyāya sayanavasena uppajjanakasukhaṃ. Saṃparivattakanti saṃparivattetvā. Paṇidhāyāti taṇhāvasena paṇidahitvā. Iti pañcavidhopi lobhaviseso eva cetovinibandho vuttoti veditabbo.
Lokiyāneva kathitāni rūpindriyānaṃyeva kathitattā. Paṭhamadutiyacatutthāni lokiyāni parittabhūmakattā. Tatiyapañcamāni kāmarūpaggabhūmikattā, kāmarūpārūpaggabhūmikattā ca. Lokiyalokuttarāni kathitānīti ānetvā yojanā. 『『Samathavipassanāmaggaphalavasenā』』ti vattabbaṃ. 『『Samathavipassanāmaggavasenā』』ti vuttaṃ.
Nissaraṇiyapañcakavaṇṇanā
- Nissarantīti nissaraṇīyāti vattabbe rassaṃ katvā niddeso. Kattari hesa anīya-saddo yathā 『『niyyānikā』』ti. Tenāha 『『nissaṭā』』ti. Kuto pana nissaṭāti? Yathāsakaṃ paṭipakkhato. Nijjīvaṭṭhena dhātuyoti āha 『『attasuññasabhāvā』』ti. Atthato pana dhammadhātumanoviññāṇadhātuvisesā. Tādisassa bhikkhuno kilesavasena kāmesu manasikāro nāma natthīti āha 『『vīmaṃsanattha』』nti. 『『Nekkhammanissitaṃ idāni me cittaṃ, kiṃ nu kho kāmavitakkopi uppajjatī』』ti vīmaṃsantassāti attho. Pakkhandanaṃ nāma anuppaveso, so pana tattha natthīti āha 『『na pavisatī』』ti. Pasādaṃ nāma abhirucisantiṭṭhānaṃ , vimuccanaṃ adhimuccananti taṃ sabbaṃ pakkhipanto vadati 『『pasādaṃ nāpajjatī』』tiādi. Evaṃbhūtaṃ panassa cittaṃ tattha kathaṃ tiṭṭhatīti āha 『『yathā panā』』tiādi. Tanti paṭhamajjhānaṃ. Assāti bhikkhuno. Cittaṃ pakkhandatīti parikammacittena saddhiṃ jhānacittaṃ ekaṭṭhavasena ekajjhaṃ gahetvā vadati. Gocare gatattāti attano ārammaṇe eva pavattattā. Ahānabhāgiyattāti ṭhitibhāgiyattā, visesabhāgiyattā vā. Suṭṭhu vimuttanti vikkhambhanavimuttiyā sammadeva vimuttaṃ. Cittassa kāyassa ca hananato vighāto, dukkhaṃ. Paridahanato pariḷāho, kāmadaratho. Na vedayati anuppajjanato. Nissaranti tatoti nissaraṇaṃ. Ke nissaranti? Kāmā. Evañca katvā kāmānanti kattari sāmivacanaṃ suṭṭhu yujjati. Yadaggena kāmā tato 『『nissaṭā』』ti vuccanti, tadaggena jhānampi kāmato 『『nissaṭa』』nti vattabbataṃ labhatīti vuttaṃ 『『kāmehi nissaṭattā』』ti. Evaṃ vikkhambhanavasena kāmanissaraṇaṃ vatvā idāni samucchedavasena accantatova nissaraṇaṃ dassetuṃ 『『yo panā』』tiādi vuttaṃ.
Sesapadesūti sesakoṭṭhāsesu. Ayaṃ pana visesoti visesaṃ vadantena 『『taṃ jhānaṃ pādakaṃ katvā』』tiādiko avisesoti vatvā dutiyatatiyavāresu sabbaso anāmaṭṭho, catutthavāre pana ayampi visesoti dassetuṃ 『『accantanissaraṇe cettha arahattaphalaṃ yojetabba』』nti vuttaṃ.
Yasmā arūpajjhānaṃ pādakaṃ katvā aggamaggaṃ adhigantvā arahatte ṭhitassa cittaṃ sabbaso rūpehi nissaṭaṃ nāma hoti. Tassa hi phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ rūpābhimukhaṃ cittaṃ pesentassa idamakkhātanti samathayānikānaṃ vasena heṭṭhā cattāro vārā kathitā, idaṃ pana sukkhavipassakassa vasenāti āha 『『suddhasaṅkhāre』』tiādi. Puna sakkāyo natthīti uppannanti idāni me sakkāyappabandho natthīti vīmaṃsantassa uppannaṃ.
Vimuttāyatanapañcakavaṇṇanā
- Vimuttiyā vaṭṭadukkhato vimuccanassa āyatanāni kāraṇāni vimuttāyatanānīti āha 『『vimuccanakāraṇānī』』ti. Pāḷiatthaṃ jānantassāti 『『idha sīlaṃ āgataṃ, idha samādhi, idha paññā』』tiādinā taṃ taṃ pāḷiatthaṃ yāthāvato jānantassa. Pāḷiṃ jānantassāti tadatthajotanaṃ pāḷiṃ yāthāvato upadhārentassa. Taruṇapītīti sañjātamattā mudukā pīti jāyati. Kathaṃ jāyati? Yathādesitadhammaṃ upadhārentassa tadanucchavikameva attano kāyavacīmanosamācāraṃ pariggaṇhantassa somanassappattassa pamodalakkhaṇaṃ pāmojjaṃ jāyati. Tuṭṭhākārabhūtā balavapītīti purimuppannāya pītiyā vasena laddhāsevanattā ativiya tuṭṭhākārabhūtā kāyacittadarathapassambhanasamatthāya passaddhiyā paccayo bhavituṃ samatthā balappattā pīti jāyati. Yasmā nāmakāye passaddhe rūpakāyopi passaddho eva hoti, tasmā 『『nāmakāyo paṭipassambhati』』 icceva vuttaṃ. Sukhaṃ paṭilabhatīti vakkhamānassa cittasamādhānassa paccayo bhavituṃ samatthaṃ cetasikaṃ nirāmisaṃ sukhaṃ paṭilabhati vindati. 『『Samādhiyatī』』ti ettha na yo koci samādhi adhippeto, atha kho anuttarasamādhīti dassento 『『arahatta phalasamādhinā samādhiyatī』』ti āha. 『『Ayañhī』』tiādi tassā desanāya tādisassa puggalassa yathāvuttasamādhipaṭilābhassa kāraṇabhāvavibhāvanaṃ. Tassa vimuttāyatanabhāvo. Osakkitunti nayituṃ. Samādhiyeva samādhinimittanti kammaṭṭhānapāḷiāruḷho samādhiyeva parato uppajjanakabhāvanāsamādhissa kāraṇabhāvato samādhinimittaṃ. Tenāha 『『ācariyasantike』』tiādi.
Vimuttivuccati arahattaṃ sabbaso kilesehi paṭippassaddhivimuttīti katvā. Paripācentīti sādhenti nipphādenti. Aniccānupassanāñāṇe nissayapaccayabhūte uppannasaññā, tena ñāṇena sahagatāti attho. Sesesupi eseva nayo. Yaṃ panettha vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.37, 306) vuttanayena veditabbaṃ.
Pañcakavaṇṇanā niṭṭhitā.
Chakkavaṇṇanā
- Attānaṃ adhi ajjhattā,adhi-saddo samāsavisaye adhikāratthaṃ, pavattiatthañca gahetvā pavattatīti attānaṃ adhikicca uddissa pavattā ajjhattā; ajjhattesu bhavāni ajjhattikānīti niyakajjhattesupi abbhantarāni cakkhādīni vuccanti, tāni pana yena ajjhattabhāvena 『『ajjhattikānī』』ti vuccanti, tamatthaṃ pākaṭaṃ katvā dassento 『『ajjhattikānī』』ti āha. Saddatthato pana ajjhattajjhattāniyeva ajjhattajjhattikāni yathā 『『venayiko』』ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8) daṭṭhabbaṃ. Tato ajjhattatoti tato ajjhattajjhattato, yāni ajjhattikāni vuttāni. Ajjhattikānañhi paṭiyogīni bāhirāni ajjhattadhammānaṃ viya bahiddhādhammā. 『『Ajjhattikānī』』ti hi saparasantānikāni cakkhādīni vuccanti, tathā rūpādīni 『『bāhirānī』』ti. Ajjhattāni pana sasantānikā eva cakkhurūpādayo, tato aññeva bahiddhāti. 『『Viññāṇasamūhā』』ti ettha yadipi tesaṃ viññāṇānaṃ samodhānaṃ natthi bhinnakālikattā, cittena pana ekajjhaṃ abhisaṃyūhanavasena samūhatā vuttā yathā 『『vedanākkhandho』』ti. Cakkhupasādanissitanti cakkhupasādaṃ nissāya paccayaṃ labhitvā uppannaṃ kusalākusalavipākaviññāṇaṃ cakkhuviññāṇatāsāmaññena ekajjhaṃ katvā vuttaṃ. Cakkhusannissito samphasso, na cakkhudvāriko. Imedasa samphasseti ime pasādavatthuke dasa vipākasamphasse ṭhapetvā. Eteneva nayenāti etena phasse vutteneva nayena. Taṇhāchakke taṇhaṃ ārabbha pavattāpi taṇhā dhammataṇhāti veditabbā.
Appaṭissayoti appaṭissavo, va-kārassa ya-kāraṃ katvā niddeso. Garunā kismiñci vutte gāravavasena paṭissavanaṃ paṭissavo, paṭissavabhūtaṃ, taṃsabhāgañca yaṃ kiñci gāravaṃ, natthi etasmiṃ paṭissavoti appaṭissavo, gāravarahito. Tenāha 『『anīcavuttī』』ti. Yathā cetiyaṃ uddissa kataṃ satthu katasadisaṃ, evaṃ cetiyassa purato kataṃ satthu purato katasadisaṃ evāti āha 『『parinibbute panā』』tiādi. Sakkaccaṃ na gacchatīti ādaraṃ gāravaṃ uppādetvā na upasaṅkamati. Yathā sikkhāya ekadese kopite, agārave ca kate sabbā sikkhā kuppati, sabbattha ca agāravaṃ kataṃ nāma hoti samudāyato saṃvarasamādānaṃ avayavato bhedoti. Evaṃ ekabhikkhusmiṃpi…pe… agāravo katova hoti. Anādariyamattenapi sikkhāya aparipūriyevāti āha 『『apūrayamānova sikkhāya agāravo nāmā』』ti. Appamādalakkhaṇaṃ sammāpaṭipatti. Duvidhanti dhammāmisavasena duvidhaṃ.
Somanassūpavicārāti somanassasahagatā vicārā adhippetā, upasaddo ca nipātamattanti āha 『『somanassasampayuttā vicārā』』ti. Tathā hissa abhidhamme (dha. sa. 8) 『『cāro vicāro…pe… upavicāro』』ti niddeso pavatto. Somanassakāraṇabhūtanti sabhāvato, saṅkappatopi somanassassa uppattiyā paccayabhūtaṃ. Kāmaṃ parittabhūmakā vitakkavicārā aññamaññamaviyogino , kiriyābhedato pana paṭhamābhinipātatāya vitakkassa byāpāro sātisayo. Tato paraṃ vicārassāti taṃ sandhāya 『『vitakketvā』』ti pubbakālakiriyāvasena vatvā 『『vicārena paricchindatī』』ti vuttaṃ. Laddhapubbāsevanassa vicārassa byāpāro paññā viya hoti. Tathā hi 『『vicāro vicikicchāya paṭipakkho』』ti peṭake vuttaṃ. 『『Diṭṭhisāmaññagato』』ti ettha yāya diṭṭhiyā puggalo diṭṭhisāmaññaṃ gato vutto, sā paṭhamamaggasammādiṭṭhi kosambakasutte adhippetoti āha 『『kosambakasutte paṭhamamaggo kathito』』ti. Idhāti imasmiṃ sutte. Catūsupi maggesu sammādiṭṭhi diṭṭhiggahaṇena gahitāti āha 『『cattāropi maggā kathitā』』ti.
Vivādamūlachakkavaṇṇanā
325.Kodhanoti kujjhanasīlo. Yasmā so appahīnakodhatāya vigatakodhano nāma na hoti, tasmā 『『kodhena samannāgato』』ti āha. Upanāho etassa atthi, upanayhanasīloti vā upanāhī. Vivādo nāma uppajjamāno yebhuyyena paṭhamaṃ dvinnaṃ vasena uppajjatīti vuttaṃ 『『dvinnaṃ bhikkhūnaṃ vivādo』』ti. So pana yathā bahūnaṃ anatthāvaho hoti, taṃ nidassanamukhena dassento 『『katha』』ntiādimāha. Abbhantaraparisāyāti parisabbhantare.
Paraguṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Palāsatīti palāso, parassa guṇe ḍaṃsitvā viya apanetīti attho, so etassa atthīti palāsī. Palāsī puggalo hi dutiyassa dhuraṃ na deti, samaṃ pasāretvā tiṭṭhati. Tenāha 『『yugaggāhalakkhaṇena palāsena samannāgato』』ti. 『『Issukī』』tiādīnaṃ padānamattho heṭṭhā vuttanayattā suviññeyyova. Kammapathappattāya micchādiṭṭhiyā vasenettha micchādiṭṭhi veditabbāti āha 『『natthikavādī ahetukavādī akiriyavādī』』ti.
Nissaraṇiyachakkavaṇṇanā
326.Hāpetvāti kusalacittaṃ parihāpetvā pavattitumeva appadānavasena. Abhūtaṃ byākaraṇaṃ byākaroti 『『mettā hi kho me cetovimutti bhāvitā』』tiādinā (a. ni. 6.13) attani avijjamānaṃ guṇabyāhāraṃ byāharati. Cetovimutti-saddaṃ apekkhitvā 『『nissaṭā』』ti vuttaṃ. Puna byāpādo natthīti idāni mama byāpādo nāma natthi sabbaso natthīti ñatvā.
『『Animittā』』ti vatvā yesaṃ nimittānaṃ abhāvena arahattaphalasamāpattiyā animittatā, taṃ dassetuṃ 『『sā hī』』tiādi vuttaṃ. Tattha rāgassa nimittaṃ, rāgo eva vā nimittanti rāganimittaṃ. Ādi-saddena dosanimittādīnaṃ saṅgaho daṭṭhabbo. Rūpavedanādisaṅkhāranimittaṃ rūpanimittādi. Tesaññeva niccādivasena upaṭṭhānaṃ niccanimittādi. Tayidaṃ nimittaṃ yasmā sabbena sabbaṃ arahattaphale natthi, tasmā vuttaṃ 『『sā hi…pe… animittāti vuttā』』ti. Nimittaṃ anusaratīti taṃ nimittaṃ anugacchati ārabbha pavattati.
Asmimānoti 『『asmī』』ti pavatto attavisayo māno. Ayaṃ nāma ahaṃ asmīti rūpalakkhaṇo, vedanādīsu vā aññataralakkhaṇo ayaṃ nāma attā ahaṃ asmi. 『『Asmī』』ti māno samugghāṭīyati etenāti asmimānasamugghāto, arahattamaggo. Puna asmimāno natthīti tassa anuppattidhammatāpādanaṃ kittento samugghātattameva vibhāveti.
Anuttariyādichakkavaṇṇanā
- Natthi etesaṃ uttarāni visiṭṭhānīti anuttarāni, anuttarāni eva anuttariyāni yathā anantameva ānantariyanti āha 『『anuttariyānīti anuttarānī』』ti. Dassanānuttariyaṃ nāma anuttaraphalavisesāvahattā. Esa nayo sesesupi. Sattavidhaariyadhanalābhoti sattavidhasaddhādilokuttaradhanalābho. Sikkhattayapūraṇanti adhisīlasikkhādīnaṃ tissannaṃ sikkhānaṃ paripūraṇaṃ. Tattha paripūraṇaṃ nippariyāyato asekkhānaṃ vasena veditabbaṃ. Kalyāṇaputhujjanato paṭṭhāya hi satta sekkhā tisso sikkhā pūrenti nāma, arahā pana paripuṇṇasikkhoti. Iti imāni anuttariyāni lokiyalokuttarāni kathitāni.
Anussatiyoeva diṭṭhadhammikasamparāyikādihitasukhānaṃ kāraṇabhāvato ṭhānānīti anussatiṭṭhānāni. Evaṃ anussaratoti yathā buddhānussati visesādhigamassa ṭhānaṃ hoti, evaṃ 『『itipi so bhagavā』』tiādinā (dī. ni. 1.157, 255) buddhaguṇe anussarantassa. Upacārakammaṭṭhānanti paccakkhato upacārajjhānāvahaṃ kammaṭṭhānaṃ, paramparāya pana yāva arahattā lokiyalokuttaravisesāvahaṃ.
Satatavihārachakkavaṇṇanā
328.Niccavihārāti sabbadā pavattanakavihārā. Ṭhapetvā hi samāpattivelaṃ, bhavaṅgavelañca khīṇāsavā imināva chaḷaṅgupekkhāvihārena sabbakālaṃ viharanti. Cakkhunā rūpaṃ disvāti nissayavohārena vuttaṃ. Sasambhārakathā hesā yathā 『『dhanunā vijjhatī』』ti. Tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbanti āha 『『cakkhuviññāṇena disvā』』ti. Iṭṭhe arajjantoti iṭṭhe ārammaṇe rāgaṃ anuppādento maggena samucchinnattā. Neva sumano hoti gehasitapemavasenapi. Na dummano pasādaññathattavasenapi. Asamapekkhaneti iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe na samaṃ na sammā ayoniso gahaṇe. Yo akhīṇāsavānaṃ moho uppajjati, taṃ anuppādento maggeneva tassa samugghāṭitattā. Ñāṇupekkhāvaseneva upekkhako viharati majjhatto. Ayañcassa paṭipattivepullappattiyā , paññāvepullappattiyā vāti āha 『『satiyā』』tiādi. Chaḷaṅgupekkhāti chasu dvāresu pavattā satisampajaññassa vasena chāvayavā upekkhā. Ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Mahācittānīti aṭṭhapi mahākiriyacittāni labbhanti. Satatavihārāti ñāṇuppattipaccayarahitakālepi pavattibhedanato. Dasa cittānīti aṭṭha mahākiriyacittāni hasituppādavoṭṭhabbanacittehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti tesampi sādhāraṇāti.『『Upekkhako viharatī』』ti vacanato chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ 『『somanassaṃ kathaṃ labbhatī』』ti codetvā 『『āsevanato labbhatī』』ti sayameva pariharatīti. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatte viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ, tattha yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena. Tenāha 『『āsevanato labbhatī』』ti.
Abhijātichakkavaṇṇanā
- 『『Abhijātiyo』』ti ettha abhi-saddo upasaggamattaṃ, na atthavisesajotakoti āha 『『jātiyo』』ti. Abhijāyatīti etthāpi eseva nayo. Jāyatīti ca antogadhahetuatthapadaṃ, uppādetīti attho. Jātiyā, taṃnibbattakakammānañca kaṇhasukkapariyāyatāya yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Paṭippassambhanavasena kilesānaṃ nibbāpanato nibbānaṃ sace kaṇhaṃ bhaveyya yathā taṃ dasavidhaṃ dussīlyakammaṃ. Sace sukkaṃ bhaveyya yathā taṃ dānasīlādikusalakammaṃ. Dvinnampi kaṇhasukkavipākānaṃ. Arahattaṃ adhippetaṃ 『『abhijāyatī』』ti vacanato. Taṃ kilesanibbānante jātattā nibbānaṃ yathā rāgādīnaṃ khayante jātattā rāgakkhayo dosakkhayo mohakkhayoti.
Nibbedhabhāgiyachakkavaṇṇanā
Nibbedhovuccati nibbānaṃ maggañāṇena nibbijjhitabbaṭṭhena, paṭivijjhitabbaṭṭhenāti attho. Nirodhānupassanāñāṇeti nirodhānupassanāñāṇe nissayapaccayabhūte uppannā saññā, tena sahagatāti attho.
Chakkavaṇṇanā niṭṭhitā.
Sattakavaṇṇanā
330.Sampattipaṭilābhaṭṭhenāti sīlasampattiādīnaṃ sammāsambodhipariyosānānaṃ sampattīnaṃ paṭilābhāpanaṭṭhena, sampattīnaṃ vā paṭilābho sampattipaṭilābho, tassa kāraṇaṃ sampattipaṭilābhaṭṭho, tena sampattipaṭilābhaṭṭhena. Tenevāha 『『sampattīnaṃ paṭilābhakāraṇato』』ti. Saddhāva ubhayahitatthikehi dhanāyitabbaṭṭhena dhanaṃ saddhādhanaṃ. Etthāti etesu dhanesu. Sabbaseṭṭhaṃ sabbesaṃ paṭilābhakāraṇabhāvato, tesañca saṃkilesavisodhanena mahājutikamahāvipphārabhāvāpādanato. Tenāha 『『paññāya hī』』tiādi. Tattha paññāya ṭhatvāti kammassakatāpaññāya patiṭṭhāya sucaritādīnipūretvā saggūpagā honti. Tattha ceva pāramitā paññāya ca ṭhatvā sāvakapāramiñāṇādīni paṭivijjhanti.
Samādhiṃ parikkharonti abhisaṅkharontīti samādhiparikkhārā, samādhissa sambhārabhūtā sammādiṭṭhiādayo. Idha pana sahakārīkāraṇabhūtā adhippetāti āha 『『samādhiparivārā』』ti.
Asataṃ asādhūnaṃ dhammā tesaṃ asādhubhāvasādhanato. Asantāti asundarā gārayhā. Tenāha 『『lāmakā』』ti. 『『Vipassakasseva kathitā』』ti vatvā tassa vipassanānibbattiṃ dassetuṃ 『『tesupī』』tiādi vuttaṃ. Catunnampi hi saccānaṃ visesena dassanato maggapaññā sātisayaṃ 『『vipassanā』』ti vattabbā, taṃsamaṅgī ca ariyo vipassanakoti.
Sappurisānaṃ dhammāti sappurisānaṃyeva dhammā, na asappurisānaṃ. Dhammānudhammapaṭipattiyā eva hi dhammaññuādibhāvo , na pāḷidhammapaṭhanādimattena. Bhāsitassāti suttageyyādibhāsitassa ceva tadaññassa ca attatthaparatthabodhakassa padassa. Atthakusalatāvasena atthaṃ jānātīti atthaññū . Attānaṃ jānātīti yāthāvato attano pamāṇajānanavasena attānaṃ jānāti. Paṭiggahaṇaparibhogamattaññutāhi eva pariyesanavissajjanamattaññutāpi bodhitā hontīti 『『paṭiggahaṇaparibhogesu』』 icceva vuttaṃ. Evañhi tā anavajjā hontīti. Yogassa adhigamāyāti bhāvanāya anuyuñjanassa. Atisambādhanti atikhuddakaṃ atikkhapaññassa tāvatā kālena tīretuṃ asakkuṇeyyattā. Aṭṭhavidhaṃ parisanti khattiyaparisādikaṃ aṭṭhavidhaṃ parisaṃ. Bhikkhuparisādikaṃ catubbidhaṃ khattiyaparisādikaṃ manussaparisaṃyeva puna catubbidhaṃ gahetvā aṭṭhavidhaṃ vadanti apare. 『『Imaṃ me sevantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tasmā sevitabbo, vipariyāyato tadañño asevitabbo』』ti evaṃ sevitabbāsevitabbaṃ puggalaṃ jānātīti puggalaññū. Evaṃ tesaṃ puggalānampi bodhanaṃ ukkaṭṭhaṃ, nihīnaṃ vā jānāti nāma.
331.『『Niddasavatthūnī』』ti. 『『Ādi-saddalopenāyaṃ niddeso』』ti āha 『『niddasādivatthūnī』』ti. Natthi dāni imassa dasāti niddaso. Pañhoti ñātuṃ icchito attho. Puna dasavasso na hotīti tesaṃ matimattanti dassetuṃ 『『so kirā』』ti kirasaddaggahaṇaṃ. 『『Niddaso』』ti cetaṃ desanāmattaṃ, tassa nibbīsādibhāvassa viya ninnavādibhāvassa ca icchitattāti dassetuṃ 『『na kevalañcā』』tiādi vuttaṃ. Gāme vicarantoti gāme piṇḍāya vicaranto.
Na idaṃ titthiyānaṃ adhivacanaṃ tesu tannimittassa abhāvā. Sāsanepi sekkhassāpi na idaṃ adhivacanaṃ, kimaṅgaṃ pana puthujjanassa. Yassa panetaṃ adhivacanaṃ, yena ca kāraṇena, taṃ dassetuṃ 『『khīṇāsavasseta』』ntiādi vuttaṃ. Appaṭisandhikabhāvo hissa paccakkhato kāraṇaṃ. Paramparāya itarāni, yāni pāḷiyaṃ āgatāni.
Sikkhāya sammadeva ādānaṃ sikkhāsamādānaṃ, taṃ panassā pāripūriyā veditabbanti āha 『『sikkhattayapūraṇe』』ti. Sikkhāya vā sammadeva ādito paṭṭhāya rakkhaṇaṃ sikkhāsamādānaṃ, tañca atthato pūraṇe paricchinnaṃ arakkhaṇe sabbena sabbaṃ abhāvato, rakkhaṇe ca paripūraṇato. Bahalacchandoti daḷhacchando. Āyatinti anantarānāgatadivasādikālo adhippeto , na anāgatabhavoti āha 『『anāgate punadivasādīsupī』』ti. Sikkhaṃ paripūrentassa tattha niviṭṭhaatthitā avigatapematā, tebhūmakadhammānaṃ aniccādivasena sammadeva nijjhānaṃ dhammanisāmanāti āha 『『vipassanāyetaṃ adhivacana』』nti. Taṇhāvinayaneti virāgānupassanādivipassanāñāṇānubhāvasiddhe taṇhāvikkhambhane. Ekībhāveti gaṇasaṅgaṇikākilesasaṅgaṇikāvigamasiddhe vivekabhāve. Vīriyārambheti sammappadhānavīriyassa paggaṇhane, taṃ pana sabbaso vīriyassa paribrūhanaṃ hotīti āha 『『kāyikacetasikassa vīriyassa pūraṇe』』ti. Satiyañceva nepakkabhāve cāti satokāritāya ceva sampajānakāritāya ca. Satisampajaññabaleneva vīriyārambho ijjhati. Diṭṭhipaṭivedheti sammādiṭṭhiyā paṭivijjhane. Tenāha 『『maggadassane』』ti. Saccasampaṭivedhe hi ijjhamāne maggasammādiṭṭhi siddhā eva hoti.
Asubhānupassanāñāṇeti dasavidhassa, ekādasavidhassāpi vā asubhassa anupassanāvasena pavattañāṇe. Idañhi dukkhānupassanāya paricayañāṇaṃ. Ādīnavānupassanāñāṇeti saṅkhārānaṃ aniccadukkhavipariṇāmatāsaṃsūcitassa ādīnavassa anupassanāvasena pavattañāṇe. Appahīnaṭṭhenāti maggena asamucchinnabhāvena. Anusentīti santāne anu anu sayanti. Kāraṇalābhe hi sati uppannārahā kilesā santāne anu anu sayitā viya honti, tasmā te tadavatthā 『『anusayā』』ti vuccanti. Thāmagatoti thāmappatto. Thāmagamanañca aññehi asādhāraṇo kāmarāgādīnameva āveṇiko sabhāvo daṭṭhabbo. Tathā hi vuttaṃ abhidhamme 『『thāmagatānusayaṃ pajahatī』』ti. Kāmarāgo eva anusayo kāmarāgānusayo. Ye pana 『『kāmarāgassa anusayo kāmarāgānusayo』』ti vadanti, taṃ tesaṃ matimattaṃ. Na hi kāmarāgavinimutto kāmarāgānusayo nāma koci atthi. Yadi 『『tassa bīja』』nti vadeyyuṃ, tampi tabbinimuttaṃ paramatthato na upalabbhatevāti. Eseva nayo sesesupi.
Adhikaraṇasamathasattakavaṇṇanā
Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyantīti? Samanavasena, tasmā te tesaṃ samanavasena pavattantīti āha 『『adhikaraṇāni samentī』』tiādi. Uppannānaṃ uppannānanti uṭṭhitānaṃ uṭṭhitānaṃ. Samathatthanti samanatthaṃ.
『『Aṭṭhārasahi vatthūhī』』ti lakkhaṇavacanametaṃ yathā 『『yadi me byādhī dāheyyuṃ dātabbamidamosadha』』nti, tasmā tesu aññataraññatarena vivadantā 『『aṭṭhārasahi vatthūhi vivadantī』』ti vuccanti. Upavadanāti akkoso. Codanāti anuyogo.
Adhikaraṇassa sammukhāva vinayanato sammukhāvinayo. Sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yebhuyyasikakammassa karaṇaṃ yebhuyyasikā. Ayanti ayaṃ yathāvuttā catubbidhā sammukhatā sammukhāvinayo nāma.
Saṅghasāmaggivasena sammukhībhāvo, na yathā tathā kārakapuggalānaṃ sammukhātā. Bhūtatāti tacchatā. Saccapariyāyo hi idha dhamma-saddo 『『dhammavādī』』tiādīsu (dī. ni. 1.9, 194) viya. Vineti etenāti vinayo, tassa tassa adhikaraṇassa vūpasamanāya bhagavatā vuttavidhi, tassa vinayassa sammukhatā vinayasammukhatā. Tenāha 『『yathā taṃ…pe… sammukhatā』』ti. Yenāti yena puggalena. Vivādavatthusaṅkhāte atthe paccatthikā atthapaccatthikā. Saṅghasammukhatā parihāyati sammatapuggaleheva vūpasamanato.
Nanti vivādādhikaraṇaṃ. 『『Na chandāgatiṃ gacchatī』』tiādinā vuttaṃ pañcaṅgasamannāgataṃ. Guḷhakādīsu alajjussannāya parisāya guḷhako salākaggāho kātabbo lajjussannāya vivaṭako, bālussannāya sakaṇṇajappako. Yassā kiriyāya dhammavādino bahutarā, sā yebhuyyasikāti āha 『『dhammavādīnaṃ yebhuyyatāyā』』tiādi.
『『Catūhisamathehi sammatī』』ti idaṃ sabbasaṅgāhikavasena vuttaṃ. Tattha pana dvīhi dvīhi eva vūpasamanaṃ daṭṭhabbaṃ. Evaṃ vinicchitanti sace āpatti natthi, ubho khamāpetvā, atha atthi, āpattiṃ dassetvā ropanavasena vinicchitaṃ. Paṭikammaṃ pana āpattādhikaraṇasamathe parato āgamissati.
Na samaṇasāruppaṃ assāmaṇakaṃ, samaṇehi akattabbaṃ, tasmiṃ. Ajjhācāre vītikkame sati.
Paṭicaratoti paṭicchādentassa. Pāpussannatāya pāpiyo, puggalo, tassa kattabbakammaṃ tassa pāpiyasikaṃ. Sammukhāvinayeneva vūpasamo natthi paṭiññāya tathārūpāya, khantiyā vā vinā avūpasamanato.
Etthāti āpattidesanāya. Paṭiññāte āpannabhāvādike karaṇaṃ kiriyā 『『āyatiṃ saṃvareyyāsī』』ti, parivāsadānādivasena ca pavattaṃ vacīkammaṃ paṭiññātakaraṇaṃ.
Yathānurūpanti 『『dvīhi samathehi catūhi tīhi ekenā』』ti evaṃ vuttanayena yathānurūpaṃ. Etthāti imasmiṃ sutte, imasmiṃ vā samathavicāre. Vinicchayanayoti vinicchaye nayamattaṃ. Tenāha 『『vitthāro panā』』tiādi. Samantapāsādikāyaṃ vinayaṭṭhakathāya (cūḷava. aṭṭha. 184-187) vutto, tasmā vuttanayeneva veditabboti adhippāyo.
Sattakavaṇṇanā niṭṭhitā.
Niṭṭhitā ca dutiyabhāṇavāravaṇṇanā.
Aṭṭhakavaṇṇanā
333.Ayāthāvāti na yāthāvā. Aniyyānikatāya micchāsabhāvā. Viparītavuttikatāya yāthāvā. Niyyānikatāya sammāsabhāvā aviparītavuttikā.
- Kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo 『『kusīto』』ti vuccati, so kusītabhāvo idha kusīta-saddena vutto. Vināpi hi bhāvajotanaṃ saddaṃ bhāvattho viññāyati yathā 『『paṭassa sukka』』nti, tasmā kusītabhāvavatthūnīti attho. Tenāha 『『kosajjakāraṇānīti attho』』ti. Kammaṃ nāma samaṇasāruppaṃ īdisanti āha 『『cīvaravicāraṇādī』』ti. Vīriyanti padhānavīriyaṃ, taṃ pana caṅkamanavasena karaṇe 『『kāyika』』ntipi vattabbataṃ labhatīti āha 『『duvidhampī』』ti. Pattiyāti pāpuṇanatthaṃ. Osīdananti bhāvanānuyoge saṅkoco. Māsehi ācitaṃ nicitaṃ viyāti māsācitaṃ, taṃ maññe. Yasmā māsā tintāvisesena garukā honti, tasmā 『『yathā tintamāso』』tiādi vuttaṃ. Vuṭṭhito hoti gilānabhāvāti adhippāyo.
335.Tesanti ārambhavatthūnaṃ. Imināva nayenāti iminā kusītavatthūsu vutteneva nayena. 『『Duvidhampi vīriyaṃ ārabhatī』』tiādinā, 『『idaṃ paṭhamanti idaṃ handāhaṃ vīriyaṃ ārabhāmīti evaṃ bhāvanāya abbhussahanaṃ paṭhamaṃ ārambhavatthū』』tiādinā ca attho veditabbo. Yathā tathā paṭhamaṃ pavattaṃ abbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇāsahitāni hi abbhussahanāni, tammūlakāni vā paccavekkhaṇāni aṭṭha ārambhavatthūni veditabbāni.
336.Āsajjāti yassa deti, tassa āmodanahetu tena samāgamanimittaṃ. Tenāha 『『ettha āsādanaṃ dānakāraṇaṃ nāmā』』ti. Bhayāti bhayahetu. Nanu bhayaṃ nāma laddhukāmatā rāgādayo viya cetanāya avisuddhikaraṃ, taṃ kasmā idha gahitanti? Na idaṃ tādisaṃ corabhayādiṃ sandhāya vuttanti dassetuṃ 『『tatthā』』tiādi vuttaṃ. Adāsi meti yaṃ pubbe kataṃ upakāraṃ cintetvā dīyati, taṃ sandhāya vuttaṃ. Dassati meti paccupakārāsīsāya yaṃ dīyati, taṃ sandhāya vadati. Sāhu dānanti 『『dānaṃ nāmetaṃ paṇḍitapaññatta』』nti sādhusamācāre ṭhatvā deti. Alaṅkāratthanti upasobhanatthaṃ. Parivāratthanti parikkhāratthaṃ. Dānañhi datvā taṃ paccavekkhantassa pāmojjapītisomanassādayo uppajjanti, lobhadosaissāmaccherādayo vidūrī bhavanti. Idāni dānaṃ anukūladhammaparibrūhanena, paccanīkadhammavidūrībhāvakaraṇena ca bhāvanācittassa upasobhanāya ca parikkhārāya ca hotīti 『『alaṅkāratthaṃ, parivāratthañca detī』』ti vuttaṃ. Tenāha 『『dānañhi cittaṃ mudukaṃ karotī』』tiādi. Muducitto hoti laddhā dāyake 『『iminā mayhaṃ saṅgaho kato』』ti, dātāpi laddhari. Tena vuttaṃ 『『ubhinnampi cittaṃ mudukaṃ karotī』』ti.
Adantadamananti adantā anassavāpissa dānena dantā assavā honti vase vattanti. Adānaṃ dantadūsakanti adānaṃ pana pubbe dantānaṃ assavānampi vighātuppādanena cittaṃ dūseti. Unnamanti dāyakā, piyaṃvadā ca paresaṃ garucittīkāraṭṭhānatāya . Namanti paṭiggāhakā dānena, piyavācāya laddhasaṅgahā saṅgāhakānaṃ.
Cittālaṅkāradānameva uttamaṃ anupakkiliṭṭhatāya, suparisuddhatāya, guṇavisesapaccayatāya ca.
337.Dānapaccayāti dānakāraṇā, dānamayapuññassa katattā upacitattāti attho. Upapattiyoti manussesu, devesu ca nibbattiyo. Ṭhapetīti ekavārameva anuppajjitvā yathā uparūpari tenevākārena pavattati, evaṃ ṭhapeti. Tadeva casa adhiṭṭhānanti āha 『『tasseva vevacana』』nti. Vaḍḍhetīti brūheti, na hāpeti. Vimuttanti adhimuttaṃ, ninnaṃ poṇaṃ pabbhāranti attho. Vimuttanti vā visiṭṭhaṃ. Nippariyāyato uttari nāma paṇītaṃ majjhepi hīnamajjhimavibhāgassa labbhanatoti vuttaṃ 『『uttari abhāvitanti tato upari maggaphalatthāya abhāvita』』nti. Saṃvattati tathā paṇihitaṃ dānamayacittaṃ. Yaṃ pana pāḷiyaṃ 『『tañca kho』』tiādi vuttaṃ, taṃ tatrūpapattiyā vibandhakāradussīlyābhāvadassanaparaṃ daṭṭhabbaṃ, na dānamayassa puññassa kevalassa taṃsaṃvattanatādassanaparanti daṭṭhabbaṃ.
Samucchinnarāgassāti samucchinnakāmarāgassa. Tassa hi siyā brahmaloke upapatti, na samucchinnabhavarāgassa. Vītarāgaggahaṇena cettha kāmesu vītarāgatā adhippetā, yāya brahmalokūpapatti siyā. Tenāha 『『dānamattenevā』』tiādi. Yadi evaṃ dānaṃ tattha kiṃ atthiyanti āha 『『dānaṃ panā』』tiādi. Dānena muducittoti baddhāghāte verīpuggalepi attano dānasampaṭicchanena mudubhūtacitto.
Parisīdati parito ito cito ca samāgacchatīti parisā, samūho.
Lokassa dhammāti sattalokassa avassambhāvī dhammā. Tenāha 『『etehi mutto nāma natthī』』tiādi. Yasmā te lokadhammā aparāparaṃ kadāci lokaṃ anupatanti, kadāci te loko, tasmā tañcettha atthaṃ dassento 『『aṭṭhime』』ti suttapadaṃ (a. ni. 8.6) āhari. Ghāsacchādanādīnaṃ laddhi lābho, tāni eva vā laddhabbato lābho. Tadabhāvo alābho. Lābhaggahaṇena cettha tabbisayo anurodho gahito, alābhaggahaṇena virodho. Yasmā lohite sati tadupaghātavasena pubbo viya anurodhe sati virodho laddhāvasaro eva hoti, tasmā vuttaṃ 『『lābhe āgate alābho āgato evā』』ti. Esa nayo yasādīsupi.
Aṭṭhakavaṇṇanā niṭṭhitā.
Navakavaṇṇanā
- Vasati tattha phalaṃ tannimittakatāya pavattatīti vatthu, kāraṇanti vuttovāyamattho. Tenāha 『『āghātavatthūnīti āghātakāraṇānī』』ti. Kopo nāmāyaṃ yasmiṃ vatthusmiṃ uppajjati, na tattha ekavārameva uppajjati, atha kho punapi uppajjatevāti vuttaṃ 『『bandhatī』』ti. Atha vā yo paccayavisesena uppajjamāno āghāto savisaye baddho viya na vigacchati, punapi uppajjeyyeva, taṃ sandhāyāha 『『āghātaṃ bandhatī』』ti. Taṃ panassa paccayavasena nibbattanaṃ uppādanamevāti vuttaṃ 『『karoti uppādetī』』ti.
Taṃ kutettha labbhāti ettha tanti kiriyāparāmasanaṃ, padajjhāhārena ca attho veditabboti dassento 『『taṃ anatthacaraṇaṃ mā ahosī』』tiādimāha. Kena kāraṇena laddhabbaṃ niratthakabhāvato. Kammassakā hi sattā, te kassa ruciyā dukkhitā, sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ kujjhanamattaṃ evāti adhippāyo. Atha vā taṃ kopakaraṇamettha puggale kuto labbhā paramatthato kujjhitabbassa, kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ, yadidaṃ khandhapañcakaṃ. Yaṃ 『『satto』』ti vuccati, te saṅkhārā ittarakālā khaṇikā, kassa ko kujjhatīti attho. Lābhā nāma ke siyuṃ aññatra anuppattito.
- Sattā āvasanti etesūti sattāvāsā. Nānattakāyā nānattasaññī ādibhedā sattanikāyā. Yasmā te te sattanikāyā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti samudāyādhāratāya avayavassa yathā 『『rukkhe sākhā』』ti , tasmā 『『sattānaṃ āvāsā, vasanaṭṭhānānīti attho』』ti vuttaṃ. Suddhāvāsāpi sattāvāsova 『『na so, bhikkhave, sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī』』ti vacanato. Yadi evaṃ kasmā idha na gahitāti tattha kāraṇamāha 『『asabbakālikattā』』tiādi. Vehapphalo pana catutthaṃyeva sattāvāsaṃ bhajatīti daṭṭhabbaṃ.
342.Opasamikoti vaṭṭadukkhassa upasamāvaho, taṃ pana vaṭṭadukkhaṃ kilesesu upasantesu upasamati, na aññathā, tasmā 『『kilesūpasamakaro』』ti vuttaṃ. Takkaraṃ sambodhaṃ gametīti sambodhagāmī.
Yasmiṃ devanikāye dhammadesanā na viyujjati savanasseva abhāvato, so pāḷiyaṃ 『『dīghāyuko devanikāyo』』ti adhippetoti āha 『『asaññabhavaṃ vā arūpabhavaṃ vā』』ti.
- Anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā.
344.Anupubbanirodhāti anupubbena anukkamena pavattetabbanirodhā. Tenāha 『『anupaṭipāṭiyā nirodhā』』ti.
Navakavaṇṇanā niṭṭhitā.
Dasakavaṇṇanā
- Yehi sīlādīhi samannāgato bhikkhu dhammasaraṇatāya dhammeneva nāthati īsati abhibhavatīti nāthoti vuccati, te tassa nāthabhāvakarā dhammā 『『nāthakaraṇā』』ti vuttāti āha 『『sanāthā…pe… patiṭṭhākarā dhammā』』ti. Tattha attano patiṭṭhākarāti yassa nāthabhāvakarā, tassa attano patiṭṭhāvidhāyino. Appatiṭṭho anātho, sappatiṭṭho sanāthoti patiṭṭhattho nāthattho.
Kalyāṇaguṇayogato kalyāṇāti dassento 『『sīlādiguṇasampannā』』ti āha. Mijjanalakkhaṇā mittā etassa atthīti mitto, so vuttanayena kalyāṇo assa atthīti tassa atthitāmattaṃ kalyāṇamittapadena vuttaṃ. Assa tena sabbakālaṃ avijahitavāsoti taṃ dassetuṃ 『『kalyāṇasahāyo』』ti vuttanti āha 『『tevassā』』tiādi. Tevassāti te eva kalyāṇamittā assa bhikkhuno. Saha ayanatoti saha vattanato. Asamodhāne cittena, samodhāne pana cittena ceva kāyena ca sampavaṅko.
Sukhaṃ vaco etasmiṃ anukūlagāhimhi ādaragāravavati puggaleti suvaco. Tenāha 『『sukhena vattabbo』』tiādi. Khamoti khantā, tamevassa khamabhāvaṃ dassetuṃ 『『gāḷhenā』』tiādi vuttaṃ. Vāmatoti micchā, ayoniso vā gaṇhāti. Paṭippharatīti paṭāṇikabhāvena tiṭṭhati. Padakkhiṇaṃ gaṇhātīti sammā yoniso vā gaṇhāti.
Uccāvacānīti vipulakhuddakāni. Tatrupagamanīyāti tatra tatra mahante, khuddake ca kamme sādhanavasena upāyena upagacchantiyā, tassa tassa kammassa nipphādanena samatthāyāti attho. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya.
Dhamme assa kāmoti dhammakāmoti byadhikaraṇānaṃpi bāhirattho samāso hotīti katvā vuttaṃ. Kāmetabbato vā piyāyitabbato kāmo, dhammo; dhammo kāmo assāti dhammakāmo. Dhammoti pariyattidhammo adhippetoti āha 『『tepiṭakaṃ buddhavacanaṃ piyāyatīti attho』』ti. Samudāharaṇaṃ kathanaṃ samudāhāro, piyo samudāhāro etassāti piyasamudāhāro. Sayañcāti ettha ca-saddena 『『sakkacca』』nti padaṃ anukaḍḍhati, tena sayañca sakkaccaṃ desetukāmo hotīti yojanā. Abhidhammo sattappakaraṇāni adhiko abhivisiṭṭho ca pariyattidhammoti katvā. Vinayo ubhatovibhaṅgā vinayanato kāyavācānaṃ. Abhivinayo khandhakaparivārā visesato ābhisamācārikadhammakittanato. Ābhisamācārikadhammapāripūrivaseneva hi ādibrahmacariyakadhammapāripūrī. Dhammo eva piṭakadvayassāpi pariyattidhammabhāvato. Maggaphalāni abhidhammo nibbānadhammassa abhimukhoti katvā. Kilesavūpasamakāraṇaṃ pubbabhāgiyā tisso sikkhā saṅkhepato vivaṭṭanissito samatho vipassanā ca. Bahulapāmojjoti balavapāmojjo.
Kāraṇattheti nimittatthe. Kusaladhammanimittaṃ hissa vīriyārambho. Tenāha 『『tesaṃ adhigamatthāyā』』ti. Kusalesu dhammesūti vā nipphādetabbe bhummaṃ yathā 『『cetaso avūpasame ayonisomanasikārapadaṭṭhāna』』nti.
346.Sakalaṭṭhenāti nissesaṭṭhena, anavasesapharaṇavasena cettha sakalaṭṭho veditabbo, asubhanimittādīsu viya ekadese aṭṭhatvā anavasesato gahetabbaṭṭhenāti attho. Tadārammaṇānaṃ dhammānanti taṃ kasiṇaṃ ārabbha pavattanakadhammānaṃ. Khettaṭṭhenāti uppattiṭṭhānaṭṭhena. Adhiṭṭhānaṭṭhenāti pavattiṭṭhānabhāvena. Yathā khettaṃ sassānaṃ uppattiṭṭhānaṃ vaḍḍhiṭṭhānañca , evametaṃ jhānaṃ taṃsampayuttānaṃ dhammānanti, yogino vā sukhavisesānaṃ kāraṇabhāvena. 『『Paricchinditvā』』 ti idaṃ uddhaṃ adhoti etthāpi yojetabbaṃ. Paricchinditvā eva hi sabbattha kasiṇaṃ vaḍḍhetabbaṃ. Tena tena vā kāraṇenāti tena tena upariādīsu kasiṇavaḍḍhanakāraṇena. Yathā kinti āha 『『ālokamiva rūpadassanakāmo』』ti. Yathā dibbacakkhunā uddhaṃ ce rūpaṃ daṭṭhukāmo, uddhaṃ ālokaṃ pasāreti, adho ce adho, samantato ce rūpaṃ daṭṭhukāmo samantato ālokaṃ pasāreti; evamayaṃ kasiṇanti attho.
Ekassāti pathavīkasiṇādīsu ekekassa. Aññabhāvānupagamanatthanti aññakasiṇabhāvānupagamanadīpanatthaṃ, aññassa vā kasiṇabhāvānupagamanadīpanatthaṃ, na hi aññena pasāritakasiṇaṃ tato aññena pasāritakasiṇabhāvaṃ upagacchati, evampi nesaṃ aññakasiṇasambhedābhāvo veditabbo. Na aññaṃ pathavīādi. Na hi udake ṭhitaṭṭhāne sasambhārapathavī atthi. Añño kasiṇasambhedoti āpokasiṇādinā saṅkaro. Sabbatthāti sabbesu sesakasiṇesu. Ekadese aṭṭhatvā anavasesapharaṇaṃ pamāṇassa aggahaṇato appamāṇaṃ. Teneva hi nesaṃ kasiṇasamaññā. Tathā cāha 『『tañhī』』tiādi. Cetasā pharantoti bhāvanācittena ārammaṇaṃ karonto. Bhāvanācittañhi kasiṇaṃ parittaṃ vā vipulaṃ vā sakalameva manasi karoti, na ekadesaṃ.
Kasiṇugghāṭimākāsepavattaviññāṇaṃ pharaṇaappamāṇavasena 『『viññāṇakasiṇa』』nti vuttaṃ. Tathā hi taṃ 『『viññāṇañca』』nti vuccati. Kasiṇavasenāti yathāugghāṭitakasiṇavasena. Kasiṇugghāṭimākāse uddhaṃadhotiriyatā veditabbā. Yattakañhi ṭhānaṃ kasiṇaṃ pasāritaṃ, tattakaṃ ākāsabhāvanāvasena ākāso hotīti; evaṃ yattakaṃ ṭhānaṃ ākāsaṃ hutvā upaṭṭhitaṃ, tattakaṃ sakalameva pharitvā viññāṇassa pavattanato āgamanavasena viññāṇakasiṇepi uddhaṃadhotiriyatā vuttāti āha 『『kasiṇugghāṭiṃ ākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā』』ti.
Akusalakammapathadasakavaṇṇanā
347.Pathabhūtattāti tesaṃ pavattanupāyattā maggabhūtattā. Methunasamācāresūti sadārasantosaparadāragamanavasena duvidhesu methunasamācāresu. Tepi hi kāmetabbato kāmā nāma. Methunavatthūsūti methunassa vatthūsu tesu sattesu. Micchācāroti gārayhācāro. Gārayhatā cassa ekantanihīnatāya evāti āha 『『ekantanindito lāmakācāro』』ti. Asaddhammādhippāyenāti asaddhammasevanādhippāyena.
Sagottehi rakkhitā gottarakkhitā. Sahadhammikehi rakkhitā dhammarakkhitā. Sassāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Bhariyābhāvatthaṃ dhanena kītā dhanakkītā. Chandena vasantī chandavāsinī. Bhogatthaṃ vasantī bhogavāsinī. Paṭatthaṃ vasantī paṭavāsinī. Udakapattaṃ āmasitvā gahitā odapattakinī. Cumbaṭaṃ apanetvā gahitā obhatacumbaṭā. Karamarānītā dhajāhaṭā. Taṅkhaṇikā muhuttikā. Abhibhavitvā vītikkame micchācāro mahāsāvajjo, na tathā dvinnaṃ samānacchandatāya. 『『Abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassā』』ti vadanti. Sevanacitte sati payogābhāvo appamāṇaṃ yebhuyyena itthiyā sevanapayogassa abhāvato. Tasmiṃ asati puretaraṃ sevanacittassa upaṭṭhāpanepi tassā micchācāro na siyā, tathā purisassapi sevanapayogābhāveti. Tasmā attano ruciyā pavattitassa vasena tayo balakkārena pavattitassa vasena tayoti sabbepi aggahitaggahaṇena 『『cattāro sambhārā』』ti vuttaṃ.
Upasaggavasena atthavisesavācino dhātusaddāti 『『abhijjhāyatī』』ti padassa 『『parabhaṇḍābhimukhī』』tiādinā attho vutto. Tattha tanninnatāyāti tasmiṃ parabhaṇḍe lubbhanavasena ninnatāyāti ayamettha adhippāyo veditabbo. Abhipubbo vā jhā-saddo lubbhane niruḷho daṭṭhabbo. Upasaggavasena atthavisesavācino eva dhātusaddā. Adinnādānassa appasāvajjamahāsāvajjatā brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. cūḷasīlavaṇṇanā) vuttāti āha 『『adinnādānaṃ viya appasāvajjā, mahāsāvajjā cā』』ti. Tasmā 『『yassa bhaṇḍaṃ abhijjhāyati, tassa appaguṇatāya appasāvajjatā, mahāguṇatāya mahāsāvajjatā』』tiādinā appasāvajjamahāsāvajjavibhāgo veditabbo. Attano pariṇāmanaṃ cittenevāti veditabbaṃ.
Hitasukhaṃbyāpādayatīti yo naṃ uppādeti, tassa yaṃ pati cittaṃ uppādeti, tassa tassa sati samavāye hitasukhaṃ vināseti. Pharusavācāya appasāvajjamahāsāvajjatā brahmajālavaṇṇanāyaṃ vibhāvitāti āha 『『pharusavācā viyā』』tiādi. Tasmā 『『yaṃ pati cittaṃ byāpādeti, tassa appaguṇatāya appasāvajjo, mahāguṇatāya mahāsāvajjo』』tiādinā tadubhayavibhāgo veditabbo. 『『Aho vatā』』ti iminā parassa accantāya vināsacintanaṃ dīpeti. Evañhi ssa dāruṇappavattiyā kammapathappavatti.
Yathābhuccagahaṇābhāvenāti yāthāvagahaṇassa abhāvena aniccādisabhāvassa niccādito gahaṇena. Micchā passatīti vitathaṃ passati. 『『Samphappalāpo viyā』』ti iminā āsevanassa mandatāya appasāvajjataṃ, mahantatāya mahāsāvajjataṃ dasseti. Gahitākāraviparītatāti micchādiṭṭhiyā gahitākāraviparītabhāvo. Vatthunoti tassa ayathābhūtasabhāvamāha. Tathābhāvenāti gahitākāreneva viparītākāreneva. Tassa diṭṭhigatikassa, tassa vā vatthuno upaṭṭhānaṃ, 『『evametaṃ na ito aññathā』』ti.
Dhammatoti sabhāvato. Koṭṭhāsatoti phassapañcamakādīsu cittaṅgakoṭṭhāsesu ye koṭṭhāsā honti, tatoti attho.
Cetanādhammāti cetanāsabhāvā.
『『Paṭipāṭiyā sattā』』ti ettha nanu cetanā abhidhamme kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetukattā. Na hi tattha cetanāya akammapathappattattā (dha. sa. mūlaṭī. akusalakammapathakathāvaṇṇanā) kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā pana kammapatho hoti, tadā kammapatharāsisaṅgaho na nivārito.
Etthāha – yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnampi kammapathabhāvaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsimhi avacanaṃ āpajjatīti? Nāpajjati kammapathatātaṃsabhāgatā hi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyāti? Saccametaṃ, sā pana pāṇātipātādikāvāti pākaṭo tassā kammapathabhāvoti na vuttaṃ siyā. Cetanāya hi 『『cetanāhaṃ, bhikkhave, kammaṃ vadāmi (a. ni. 6.63; kathā. 539), tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma』』nti (kathā. 539) vacanato kammabhāvo pākaṭo; kammaṃyeva ca sugatiduggatīnaṃ, taduppajjanasukhadukkhānañca pathabhāvena pavattaṃ 『『kammapatho』』ti vuccatīti pākaṭo tassā kammapathabhāvo. Abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo, cetanājanitabhāvena [cetanājanitataṃbandhatibhāvena (dha. sa. anuṭī. akusalakammapathāvaṇṇanā)] sugatiduggatitaduppajjanasukhadukkhānaṃ pathabhāvo cāti na tathā pākaṭo kammapathabhāvoti te eva tena sabhāvena dassetuṃ abhidhamme cetanā kammapathabhāve na vuttā, atathājātiyattā vā cetanā tehi saddhiṃ na vuttāti daṭṭhabbaṃ. Mūlaṃ patvāti mūladesanaṃ patvā, mūlasabhāvesu dhammesu desiyamānesūti attho.
『『Adinnādānaṃ sattārammaṇa』』nti idaṃ 『『pañcasikkhāpadā parittārammaṇā evā』』ti imāya pañhapucchakapāḷiyā (vibha. 715) virujjhati. Yañhi pāṇātipātādidussīlyassa ārammaṇaṃ , tadeva taṃveramaṇiyā ārammaṇaṃ. Vītikkamitabbavatthuto eva hi viratīti. Sattārammaṇanti vā sattasaṅkhātasaṅkhārārammaṇaṃ, tameva upādāya vuttanti na koci virodho. Tathā hi vuttaṃ sammohavinodaniyaṃ 『『yāni sikkhāpadāni ettha 『sattārammaṇānī』ti vuttāni, tāni yasmā sattoti saṅkhaṃ gate saṅkhāreyeva ārammaṇaṃ karontī』』ti. (Vibha. aṭṭha. 714) esa nayo ito paresupi. Visabhāgavatthuno 『『itthī puriso』』ti gahetabbato 『『sattārammaṇo』』ti eke. 『『Eko diṭṭho, dve sutā』』tiādinā samphappalāpena diṭṭhasutamutaviññātavasena. Tathā abhijjhāti ettha tathā-saddo 『『diṭṭhasutamutaviññātavasenā』』 tidampi upasaṃharati, na sattasaṅkhārārammaṇatameva dassanādivasena abhijjhāyanato. 『『Natthi sattā opapātikā』』ti (dī. ni. 1.171) pavattamānāpi micchādiṭṭhi tebhūmakadhammavisayā evāti adhippāyenassā saṅkhārārammaṇatā vuttā. Kathaṃ pana micchādiṭṭhiyā sabbe tebhūmakadhammā ārammaṇaṃ hotīti? Sādhāraṇato. 『『Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ti (dī. ni. 1.171; ma. ni. 2.94) pavattamānāya atthato rūpārūpāvacaradhammāpi gahitā eva hontīti.
Sukhabahulatāya rājāno hasamānāpi 『『ghātethā』』ti vadanti , hāso pana nesaṃ attavūpasamādiaññavisayoti āha 『『sanniṭṭhāpaka…pe… hotī』』ti. Majjhattavedano na hoti, sukhavedanova ettha sambhavatīti. Musāvādo lobhasamuṭṭhāno sukhavedano vā siyā majjhattavedano vā, dosasamuṭṭhāno dukkhavedano vāti musāvādo tivedano. Iminā nayena sesesupi yathārahaṃ vedanābhedo veditabbo.
Dosamohavasenadvimūlakoti sampayuttamūlameva sandhāya vuttaṃ. Tassa hi mūlaṭṭhena upakārakabhāvo. Nidānamūle pana gayhamāne 『『lobhamohavasenapī』』ti vattabbaṃ siyā. Āmisakiñjakkhahetupi pāṇaṃ hananti. Tenevāha – 『『lobho nidānaṃ kammānaṃ samudayāyā』』tiādi (a. ni. 3.34). Sesesupi eseva nayo.
Kusalakammapathadasakavaṇṇanā
Pāṇātipātā…pe… veditabbāni lokiyalokuttaramissakavasenettha kusalakammapathānaṃ desitattā. Verahetutāya verasaññitaṃ pāṇātipātādipāpadhammaṃ maṇati 『『mayi idha ṭhitāya kathaṃ āgacchasī』』ti tajjantī viya nīharatīti veramaṇī, viramati etāyāti vā 『『viramaṇī』』ti vattabbe niruttinayena 『『veramaṇī』』ti vuttaṃ. Samādānavasena uppannā virati samādānavirati. Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Kilesānaṃ samucchindanavasena pavattā maggasampayuttā virati samucchedavirati. Kāmañcettha pāḷiyaṃ viratiyeva āgatā, sikkhāpadavibhaṅge (vibha. 703) pana cetanāpi āharitvā dassitāti tadubhayampi gaṇhanto 『『cetanāpi vattanti viratiyopī』』ti āha. Anabhijjhā hi mūlaṃ patvāti kammapathakoṭṭhāse 『『anabhijjhā』』ti vuttadhammo mūlato alobho kusalamūlaṃ hotīti evamettha attho daṭṭhabbo. Sesapadadvayepi eseva nayo.
Dussīlyārammaṇā tadārammaṇajīvitindriyādiārammaṇā kathaṃ dussīlyāni pajahantīti taṃ dassetuṃ 『『yathā panā』』tiādi vuttaṃ. Pajahantīti veditabbā pāṇātipātādīhi viramaṇavaseneva pavattanato. Atha tadārammaṇabhāve, na so tāni pajahati. Na hi tadeva ārabbha taṃ pajahituṃ sakkā tato avinissaṭabhāvato.
Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritato virati atthi anabhijjhādīheva tappahānasiddhito.
Ariyavāsadasakavaṇṇanā
- Ariyānameva vāsāti ariyavāsā anariyānaṃ tādisānaṃ asambhavato. Ariyāti cettha ukkaṭṭhaniddesena khīṇāsavā gahitā, te ca yasmā tehi sabbakālaṃ avirahitavāsā eva, tasmā vuttaṃ 『『ariyā eva vasiṃsu vasanti vasissantī』』ti. Tattha vasiṃsūti nissāya vasiṃsu. Pañcaṅgavippahīnattādayo hi ariyānaṃ apassayā. Tesu pañcaṅgavippahānapaccekasaccapanodanaesanāsamavayavissajjanāni 『『saṅkhāyekaṃ paṭisevati, adhivāseti, parivajjeti, vinodetī』』ti vuttesu apassenesu vinodanañca maggakiccāneva, itare maggeneva samijjhanti.
Ñāṇādayoti ñāṇañceva taṃsampayuttadhammā ca. Tenāha 『『ñāṇanti vutte』』tiādi. Tattha vattabbaṃ heṭṭhā vuttameva.
Ārakkhakiccaṃ sādheti sativepullappattattā. 『『Carato』』tiādinā niccasamādānaṃ dasseti, taṃ vikkhepābhāvena daṭṭhabbaṃ.
Pabbajjupagatāti yaṃ kiñci pabbajjaṃ upagatā, na samitapāpā. Bhovādinoti jātimattabrāhmaṇe vadati. Pāṭekkasaccānīti tehi tehi diṭṭhigatikehi pāṭiyekkaṃ gahitāni 『『idameva sacca』』nti (ma. ni. 2.187, 203, 427; 3.27; udā. 55; netti. 59) abhiniviṭṭhāni diṭṭhisaccādīni. Diṭṭhigatānipi hi 『『idameva sacca』』nti (ma. ni. 2.187, 202, 427; 3.27, 29; netti. 59) gahaṇaṃ upādāya 『『saccānī』』ti voharīyanti. Tenāha 『『idamevā』』tiādi. Nīhaṭānīti attano santānato nīharitāni apanītāni. Gahitaggahaṇassāti ariyamaggādhigamato pubbe gahitassa diṭṭhigāhassa. Vissaṭṭhabhāvavevacanānīti ariyamaggena sabbaso pariccāgabhāvassa adhivacanāni.
Natthi etāsaṃ vayo vekalyanti avayāti āha 『『anūnā』』ti, anavasesāti attho. Esanāti heṭṭhā vuttakāmesanādayo.
Maggassa kiccanipphatti kathitā rāgādīnaṃ pahīnabhāvadīpanato.
Paccavekkhaṇāya phalaṃ kathitanti paccavekkhaṇamukhena ariyaphalaṃ kathitaṃ. Adhigate hi aggaphale sabbaso rāgādīnaṃ anuppādadhammataṃ pajānāti, tañca pajānanaṃ paccavekkhaṇañāṇanti.
Asekkhadhammadasakavaṇṇanā
Phalañca te sampayuttadhammā cāti phalasampayuttadhammā, ariyaphalasabhāvā sampayuttā dhammāti attho. Phalasampayuttadhammāti phaladhammā ceva taṃsampayuttadhammā cāti evamettha attho veditabbo. Dvīsupi ṭhānesu paññāva kathitā sammā dassanaṭṭhena sammādiṭṭhi, sammā jānanaṭṭhena sammāñāṇanti ca. Atthi hi dassanajānanānaṃ savisaye pavattiākāraviseso, svāyaṃ heṭṭhā dassito eva. Phalasamāpattidhammāti phalasamāpattiyaṃ dhammā, phalasamāpattisahagatadhammāti attho. Ariyaphalasampayuttadhammāpi hi sabbaso paṭipakkhato vimuttataṃ upādāya 『『vimuttī』』ti vattabbataṃ labhanti. Kenaci pana yathā asekkhā phalapaññā dassanakiccaṃ upādāya 『『sammādiṭṭhī』』ti vuttā, jānanakiccaṃ upādāya 『『sammāñāṇa』』ntipi vuttā eva; evaṃ ariyaphalasamādhi samādānaṭṭhaṃ upādāya 『『sammāsamādhī』』ti vutto, vimuccanaṭṭhaṃ upādāya 『『sammāvimuttī』』 tipi vutto. Evañca katvā 『『anāsavaṃ cetovimutti』』nti dutiyavimuttiggahaṇañca samatthitaṃ hotīti.
Dasakavaṇṇanā niṭṭhitā.
Pañhasamodhānavaṇṇanā
Samodhānetabbāti samāharitabbā.
349.Okappanāti balavasaddhā. Āyatiṃ bhikkhūnaṃ avivādahetubhūtaṃ tattha tattha bhagavatā desitānaṃ atthānaṃ saṅgāyanaṃ saṅgīti, tassa ca kāraṇaṃ ayaṃ suttadesanā tathā pavattattāti vuttaṃ 『『saṅgītipariyāyanti sāmaggiyā kāraṇa』』nti. Samanuñño satthā ahosi 『『paṭibhātu ta,ṃ sāriputta, bhikkhūnaṃ dhammiṃ kathā』』ti ussāhetvā ādito paṭṭhāya yāva pariyosānā suṇanto, sā panettha bhagavato samanuññatā 『『sādhu, sādhū』』ti anumodanena pākaṭā jātāti vuttaṃ 『『anumodanena samanuñño ahosī』』ti. Jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitapaṇṇaṃ yāva rājamuddikāya na lañjitaṃ hoti, na tāva 『『rājapaṇṇa』』nti saṅkhyaṃ gacchati, lañjitamattaṃ pana rājapaṇṇaṃ nāma hoti. Evameva 『『sādhu, sādhu sāriputtā』』tiādi anumodanavacanasaṃsūcitāya samanuññāsaṅkhātāya jinavacanamuddāya lañjitattā ayaṃ suttanto jinabhāsito nāma jāto āhaccavacano. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyamevāti.
Saṅgītisuttavaṇṇanāya līnatthappakāsanā.
- Dasuttarasuttavaṇṇanā
350.Āvusobhikkhaveti sāvakānaṃ ālapananti sāvakānaṃ āmantanavasena ālapanasamudācāro, na kevalaṃ 『『bhikkhave』』ti, so pana buddhānaṃ ālapanaṃ. Tenāha 『『buddhā hī』』tiādi. Satthusamudācāravasena asamudācāro evettha satthu uccaṭṭhāne ṭhapanaṃ. Sampati āgatattā katthaci na nibaddho vāso etesanti anibaddhavāsā, antevāsikā. Kammaṭṭhānaṃ gahetvā sappāyasenāsanaṃ gavesantā yaṃ kiñci disaṃ gacchantīti disāgamanīyā. Idāni tamatthaṃ vitthārato dassetuṃ 『『buddhakāle』』tiādi vuttaṃ.
Asubhakammaṭṭhānanti ekādasavidhaṃ asubhakammaṭṭhānaṃ. Tatthāpi puggalavemattataṃ ñatvā tadanurūpaṃ tadanurūpameva deti. Mohacaritassapi kāmaṃ ānāpānassatikammaṭṭhānaṃ sappāyaṃ, kammaṭṭhānabhāvanāya pana bhājanabhūtaṃ kātuṃ sammohavigamāya paṭhamaṃ uddesaparipucchādhammassavanadhammasākacchāsu niyojetabboti vuttaṃ 『『mohacaritassa…pe… ācikkhatī』』ti. Saddhācaritassa visesato purimā cha anussatiyo sappāyā, tāsaṃ pana anuyuñjane ayaṃ pubbabhāgapaṭipattīti dassetuṃ 『『pasādanīyasuttante』』tiādi vuttaṃ. Ñāṇacaritassāti buddhicaritassa, tassa pana maraṇassati, upasamānussati, catudhātuvavatthānaṃ, āhārepaṭikūlasaññā visesato sappāyā, tesaṃ pana upakāradhammadassanatthaṃ 『『aniccatādi…pe… kathetī』』ti vuttaṃ. Tatthevāti satthu santike eva. Temāsikaṃ paṭipadanti tīhi māsehi sanniṭṭhāpetabbaṃ paṭipadaṃ.
Ime bhikkhūti imissā dhammadesanāya bhājanabhūtā bhikkhū. 『『Evaṃ āgantvā gacchantepana bhikkhū』』ti idaṃ 『『buddhakāle』』tiādinā taduddesikavasena vuttabhikkhū sandhāya vuttaṃ, na 『『ime bhikkhū』』ti anantaraṃ vuttabhikkhū. Tenāha 『『pesetī』』ti. Apalokethāti āpucchatha. 『『Paṇḍitā』』tiādi sevanabhajanesu kāraṇavacanaṃ. 『『Sotāpattiphale vinetī』』tiādi yebhuyyavasena vuttaṃ. Āyasmā hi dhammasenāpati bhikkhū yebhuyyena sotāpattiphalaṃ pāpetvā vissajjeti 『『evamete niyatā sambodhiparāyaṇā』』ti. Āyasmā pana mahāmoggallāno 『『sabbāpi bhavūpapatti jigucchitabbāvā』』ti bhikkhū yebhuyyena uttamatthaṃyeva pāpeti.
Sāvakehi vinetuṃ sakkuṇeyyā sāvakaveneyyā nāma na sāvakeheva vinetabbāti dassento āha 『『sāvakaveneyyā nāmā』』tiādi. Dasadhā mātikaṃ ṭhapetvāti ekakato paṭṭhāya yāva dasakā dasadhā dasadhā mātikaṃ ṭhapetvā vibhattoti dasuttaro. Dasuttaro gatotipi dasuttaroti ekakato paṭṭhāya yāva dasakā dasahi uttaro adhiko hutvā gato pavattotipi dasuttaro. Ekekasmiṃ pabbeti ekakato paṭṭhāya yāva dasakā dasasu pabbesu ekekasmiṃ pabbe. Dasa dasa pañhāti 『『katamo dhammo bahukāro appamādo kusalesu dhammesū』』tiādinā dasa dasa pañhā. Visesitāti vissajjitā. Dasuttaraṃ pavakkhāmīti desiyamānaṃ desanaṃ nāmakittanamukhena paṭijānāti vaṇṇabhaṇanatthaṃ. Pavakkhāmīti pakārehi vakkhāmi. Tathā hettha paññāsādhikānaṃ pañcannaṃ pañhasatānaṃ vasena desanā pavattā. Dhammanti idha dhamma-saddo pariyattipariyāyo 『『idha bhikkhu dhammaṃ pariyāpuṇātī』』tiādīsu (a. ni. 5.73) viya. Suttalakkhaṇo cāyaṃ dhammoti āha 『『dhammantisutta』』nti. Svāyaṃ dhammo yathānusiṭṭhaṃ paṭipajjamānassa nibbānāvaho. Tato eva vaṭṭadukkhasamucchedāya hoti, sa cāyamassa ānubhāvo sabbesaṃ khandhānaṃ pamocanupāyabhāvatoti dassento 『『nibbānappattiyā』』tiādimāha. Tena vuttaṃ 『『nibbānappattiyā』』tiādi.
Uccaṃ karontoti udaggaṃ uḷāraṃ paṇītaṃ katvā dassento, paggaṇhantoti attho. Pemaṃ janentoti bhattiṃ uppādento. Idañca desanāya paggaṇhanaṃ buddhānampi āciṇṇaṃ evāti dassento 『『ekāyano』』tiādimāha.
Ekadhammavaṇṇanā
- (Ka) kāra-saddo upa-saddena vināpi upakāratthaṃ vadati, 『『bahukārā, bhikkhave, mātāpitaro puttāna』』ntiādīsu (a. ni. 2.34) viyāti āha 『『bahukāroti bahūpakāro』』ti.
(Kha) vaḍḍhane vutte nānantariyatāya uppādanaṃ vuttameva hotīti 『『bhāvetabboti vaḍḍhetabbo』』ti vutto. Uppādanapubbikā hi vaḍḍhanāti. Nanu ca 『『eko dhammo uppādetabbo』』ti uppādanaṃ pettha visuṃ gahitaṃ evāti? Aññavisayattā tassa nāyaṃ virodho. Tathā hi 『『eko dhammo pariññeyyo』』ti tīhipi pariññāhi pariññeyyataṃ vatvāpi 『『eko dhammo pahātabbo』』ti pahātabbatā vuttā.
(Ga) tīhi pariññāhīti ñātatīraṇapahānapariññāhi.
(Gha) pahānānupassanāyāti pajahanavasena pavattāya anupassanāya. Missakavasena cetaṃ anupassanāgahaṇaṃ daṭṭhabbaṃ.
(Ṅa) sīlasampadādīnaṃ parihānāvaho parihānāya saṃvattanako.
(Ca) jhānādivisesaṃ gametīti visesagāmī.
(Cha) duppaccakkhakaroti anupacitañāṇasambhārehi paccakkhaṃ kātuṃ asakkuṇeyyo.
(Jha) abhijānitabboti abhimukhaṃ ñāṇena jānitabbo.
Sabbattha mātikāsūti dukādivasena vuttāsu sabbāsu mātikāsu. Ettha ca āyasmā dhammasenāpati te bhikkhū bhāvanāya niyojetvā uttamatthe patiṭṭhāpetukāmo paṭhamaṃ tāva bhāvanāya upakāradhammaṃ uddesavasena dassento 『『eko dhammo bahukāro』』ti vatvā tena upakārakena upakattabbaṃ dassento 『『eko dhammo bhāvetabbo』』ti āha. Ayañca bhāvanā vipassanāvasena icchitāti āha 『『eko dhammo pariññeyyo』』ti. Pariññā ca nāma yāvadeva pahātabbapajahanatthāti āha 『『eko dhammo pahātabbo』』ti. Pajahantena ca hānabhāgiyaṃ nīharitvā visesabhāgiye avaṭṭhātabbanti āha 『『eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo』』ti. Visesabhāgiye avaṭṭhānañca duppaṭivijjhanena, duppaṭivijjhapaṭivijjhanañce ijjhati, nipphādetabbanipphādanaṃ siddhameva hotīti āha 『『eko dhammo duppaṭivijjho, eko dhammo uppādetabbo』』ti. Tayidaṃ dvayaṃ abhiññeyyādijānanena hotīti āha 『『eko dhammo abhiññeyyo』』ti. Abhiññeyyañce abhiññātaṃ, sacchikātabbaṃ sacchikatameva hotīti. Ettāvatā ca niṭṭhitakiccova hoti, nāssa uttari kiñci karaṇīyanti evaṃ tāva mahāthero ekakavasena tesaṃ bhikkhūnaṃ paṭipattividhiṃ uddisanto imāni dasa padāni iminā anukkamena uddisi.
(Ka) evaṃ aniyamato uddiṭṭhadhamme sarūpato niyametvā dassetuṃ 『『katamo eko dhammo』』tiādinā desanaṃ ārabhi. Tena vuttaṃ 『『iti āyasmā sāriputto』』tiādi. Esa nayo dukādīsu. Veḷukāroti veno. So hi veḷuvikārehi kilañjādikaraṇena 『『veḷukāro』』ti vutto. Anto, bahi ca sabbagatagaṇṭhiṃ nīharaṇena niggaṇṭhiṃ katvā. Ekekakoṭṭhāseti ekakādīsu dasasu koṭṭhāsesu ekekasmiṃ koṭṭhāse.
Sabbatthakaṃ upakārakanti sabbatthakameva sammā paṭipattiyā upakāravantaṃ. Idāni tamatthaṃ vitthārato dassetuṃ 『『ayañhī』』tiādi vuttaṃ. Vipassanāgabbhaṃ gaṇhāpaneti yathā upari vipassanā paripaccati tikkhā visadā hutvā maggena ghaṭeti, evaṃ pubbabhāgavipassanāvaḍḍhane. Atthapaṭisambhidādīsūti atthapaṭisambhidādīsu nipphādetabbesu, tesaṃ sambhārasambharaṇanti attho. Esa nayo ito paresupi. Ṭhānāṭṭhānesūti ṭhāne, aṭṭhāne ca jānitabbe. Mahāvihārasamāpattiyanti mahatiyaṃ jhānādivihārasamāpattiyaṃ. Vipassanāñāṇādīsūti ādi-saddena manomayiddhi ādikāni saṅgaṇhāti. Aṭṭhasu vijjāsūti ambaṭṭhasutte (dī. ni. 1.279) āgatanayāsu aṭṭhasu vijjāsu.
Teneva bhagavā thometīti yojanā. Nanti appamādaṃ.
Thāmasampannenāti ñāṇabalasamannāgatena. Dīpetvāti 『『evampi appamādo kusalānaṃ dhammānaṃ sampādane bahupakāro』』ti pakāsetvā. Yaṃ kiñci anavajjapakkhikamatthaṃ appamāde pakkhipitvā kathetuṃ yuttanti dassetuṃ 『『yaṃ kiñcī』』tiādi vuttaṃ.
(Kha) kāyagatāsatīti rassaṃ akatvā niddeso, niddesena vā etaṃ samāsapadaṃ daṭṭhabbaṃ. 『『Aṭṭhikāni puñjakitāni terovassikāni…pe… pūtīni cuṇṇikajātānī』』ti (dī. ni. 2.379) evaṃ pavattamanasikāro 『『cuṇṇikamanasikāro』』ti vadanti. Apare pana bhaṇanti 『『cuṇṇikairiyāpathesu pavattamanasikāro』』ti. Ettha uppannasatiyāti etasmiṃ yathāvutte ekūnatiṃsavidhe ṭhāne uppannāya satiyā. Sukhasampayuttāti nippariyāyato sukhasampayuttā, pariyāyato pana catutthajjhāne upekkhāpi 『『sukha』』nti vattabbataṃ labhati santasabhāvattā.
(Ga) paccayabhūto ārammaṇādivisayopi ārammaṇabhāvena vaṇo viya āsave paggharati, so sampayogasambhavābhāvepi saha āsavehīti sāsavo. Tathā upādānānaṃ hitoti upādāniyo. Itarathā pana paccayabhāvena vidhi paṭikkhepo.
(Gha) asmīti mānoti 『『asmī』』ti pavatto māno.
(Ca) vipariyāyenāti 『『anicce anicca』』ntiādinā nayena pavatto pathamanasikāro.
(Cha) idha pana vipassanānantaro maggo 『『ānantariko cetosamādhī』』ti adhippeto. Kasmā? Vipassanāya anantarattā, attano vā pavattiyā anantaraṃ phaladāyakattā. Saddatthato pana anantaraṃ phalaṃ anantaraṃ, tasmiṃ anantare niyuttā, taṃ vā arahati, anantarapayojanoti vā ānantariko.
(Ja) phalanti phalapaññā. Paccavekkhaṇapaññā adhippetā akuppārammaṇatāya.
(Jha) attano phalaṃ āharatīti āhāro, paccayoti āha 『『āhāraṭṭhitikāti paccayaṭṭhitikā』』ti. Ayaṃ eko dhammoti ayaṃ paccayasaṅkhāto eko dhammoti paccayatāsamaññena ekaṃ katvā vadati. Ñātapariññāya abhiññāyāti ñātapariññāsaṅkhātāya abhiññāya.
(Ña) akuppā cetovimuttīti arahattaphalavimutti akuppabhāvena ukkaṃsagatattā. Aññathā sabbāpi phalasamāpattiyo akuppā eva paṭipakkhehi akopanīyattā.
Abhiññāyāti 『『abhiññeyyo』』ti ettha laddhaabhiññāya. Pariññāyāti etthāpi eseva nayo. Pahātabbasacchikātabbehīti pahātabbasacchikātabbapadehi. Pahānapariññāva kathitā pahānasacchikiriyānaṃ ekāvāratāya pariññāya saheva ijjhanato. Sacchikātabboti visesato phalaṃ kathitaṃ. Ekasmiṃyeva sattame eva pade labbhati. Phalaṃ pana anekesupi padesu labbhati paṭhamaṭṭhamanavamadasamesu labbhanato. Yasmā taṃ nippariyāyato dasame eva labbhati, itaresu pariyāyato tasmā 『『labbhati evā』』ti sāsaṅkaṃ vadati.
Sabhāvato vijjamānāti yena bahukārādisabhāvena desitā, tena sabhāvena paramatthato upalabbhamānā . Yāthāvāti aviparītā. Tathāsabhāvāti taṃsabhāvā. Na tathā na hontīti avitathattā tathāva honti. Tato eva vuttappakārato aññathā na hontīti pañcahipi padehi tesaṃ dhammānaṃ yathābhūtameva vadati. Sammāti ñāyena. Yaṃ pana ñātaṃ, taṃ hetuyuttaṃ kāraṇayuttameva hotīti āha 『『hetunā kāraṇenā』』ti. Okappanaṃ janesīti jinavacanabhāvena abhippasādaṃ uppādesi.
Ekadhammavaṇṇanā niṭṭhitā.
Dvedhammavaṇṇanā
- (Ka) 『『sabbatthā』』 ti idaṃ 『『sīlapūraṇādīsū』』ti etena saddhiṃ sambandhitabbaṃ. 『『Sīlapūraṇādīsu sabbattha appamādo viya upakārakā』』ti etena satisampajaññānampi appamādassa viya sabbattha upakārakatā pakāsitā hoti atthato nātivilakkhaṇattā tato tesaṃ. Satiavippavāso hi appamādo, so ca atthato sabbattha avijahitā sati eva, sā ca kho ñāṇasampayuttā eva daṭṭhabbā, itarāya tathārūpasamatthatābhāvato.
(Kha) tesaṃ pañcasatamattānaṃ bhikkhūnaṃ pubbabhāgapaṭipattivasena desitattā pubbabhāgā kathitā.
(Cha) ayonisomanasikāro saṃkilesassa mūlakāraṇabhāvena pavatto hetu, paribrūhanabhāvena pavatto paccayo. Yonisomanasikārepi eseva nayo. Yathā ca sattānaṃ saṃkilesāya, visuddhiyā ca paccayabhūtā ayonisomanasikāro, yonisomanasikāroti 『『ime dve dhammā duppaṭivijjhā』』ti ettha nīharitvā vuttā, evaṃ imehi dhammā nīharitvā vattabbāti dassento 『『tathā』』tiādimāha. Tattha asubhajjhānādayo cattāro visaṃyogā nāma kāmayogādipaṭipakkhabhāvato . 『『Evaṃ pabhedā』』ti iminā 『『avijjābhāgino dhammā, vijjābhāgino dhammā, kaṇhā dhammā, sukkā dhammā』』ti (dha. sa. 101, 104) evamādīnaṃ saṅgaho daṭṭhabbo.
(Jha) paccayehi samecca sambhuyya katattā pañcakkhandhā saṅkhatā dhātu. Kenaci anabhisaṅkhatattā nibbānaṃ asaṅkhatā dhātu.
(Ña) tisso vijjā vijjanaṭṭhena, viditakaraṇaṭṭhena ca vijjā. Vimuttīti arahattaphalaṃ paṭipakkhato sabbaso vimuttattā.
Abhiññādīnīti abhiññāpaññādīni. Ekakasadisāneva purimavāre viya vibhajja kathetabbato. Maggo kathitoti ettha 『『maggova kathito』』ti evamatthaṃ aggahetvā 『『maggo kathitovā』』ti evamattho gahetabbo 『『anuppāde ñāṇa』』nti iminā phalassa gahitattā. Sacchikātabbapade phalaṃ kathitanti etthāpi 『『phalameva kathita』』nti aggahetvā 『『phalaṃ kathitamevā』』ti attho gahetabbo vijjāggahaṇena tadaññassa saṅgahitattā. Esa nayo ito paresupi evarūpesu ṭhānesu.
Dvedhammavaṇṇanā niṭṭhitā.
Tayodhammavaṇṇanā
- (Cha) soti anāgāmimaggo. Sabbaso kāmānaṃ nissaraṇaṃ samucchedavasena pajahanato. Āruppe arahattamaggo nāma arūpajjhānaṃ pādakaṃ katvā uppanno aggamaggo. Puna uppattinivāraṇatoti rūpānaṃ uppattiyā sabbaso nivāraṇato. Nirujjhanti saṅkhārā etenāti nirodho, aggamaggo. Tena hi kilesavaṭṭe nirodhite itarampi vaṭṭadvayaṃ nirodhitameva hoti. Tassa pana nirodhassa pariyosānattā aggaphalaṃ 『『nirodho』』ti vattabbataṃ labbhatīti āha 『『arahattaphalaṃnirodhoti adhippeta』』nti. 『『Arahattaphalena hi nibbāne diṭṭhe』』 ti idaṃ arahattamaggena nibbānadassanassāyaṃ nibbattīti katvā vuttaṃ. Evañca katvā 『『arahattasaṅkhātanirodhassa paccayattā』』 ti idampi vacanaṃ samatthitaṃ hoti.
(Ja) atītaṃsārammaṇanti atītakoṭṭhāsārammaṇaṃ ñāṇaṃ, atītā khandhāyatanadhātuyo ārabbha pavattanakañāṇanti attho. 『『Maggo kathitovā』』ti avadhāraṇaṃ daṭṭhabbaṃ, tathā 『『sacchikātabbe phalaṃ kathitamevā』』ti.
(Ña) āsavānaṃ khaye ñāṇanti ca āsavānaṃ khayante ñāṇanti adhippāyo, aññathā maggo kathito siyā.
Tayodhammavaṇṇanā niṭṭhitā.
Catudhammavaṇṇanā
- (Ka) dārumayaṃ cakkaṃ dārucakkaṃ, tathā ratanacakkaṃ. Āṇaṭṭhena dhammo eva dhammacakkaṃ. Iriyāpathānaṃ aparāparappavattito iriyāpathacakkaṃ, tathā sampatticakkaṃ veditabbaṃ.
Anucchavike deseti puññakiriyāya, sammāpaṭipattiyā anurūpadese. Sevanaṃ kālena kālaṃ upasaṅkamanaṃ. Bhajanaṃ bhattivasena payirupāsanaṃ. Attano sammā ṭhapananti attano cittasantānassa yoniso ṭhapanaṃ saddhādīsu nivesananti āha 『『sace』』tiādi. Idamevettha pamāṇanti idameva pubbekatapuññatāsaṅkhātaṃ sampatticakkamettha etesu sampatticakkesu pamāṇabhūtaṃ itaresaṃ kāraṇabhāvato. Tenāha 『『yena hī』』tiādi. So eva ca katapuñño puggalo attānaṃ sammā ṭhapeti akatapuññassa tadabhāvato. Paṭhamo lokiyova, tatthāpi kāmāvacarova. Idhāti imasmiṃ dasuttarasutte. Pubbabhāge lokiyāvāti maggassa pubbabhāge pavattanakā lokiyā eva. Tattha kāraṇaṃ vuttameva.
(Ca) kāmayogavisaṃyogo anāgāmimaggo, diṭṭhiyogavisaṃyogo sotāpattimaggo, itare dve arahattamaggoti evaṃ anāgāmimaggādivasena veditabbā.
(Cha) paṭhamassajhānassa lābhinti yvāyaṃ appaguṇassa paṭhamassa jhānassa lābhī, taṃ. Kāmasahagatā saññāmanasikārā samudācarantīti tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti codenti tudenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi hāyati parihāyati, tasmā 『『hānabhāgiyo samādhī』』ti vutto. Tadanudhammatāti tadanurūpasabhāvo. 『『Sati santiṭṭhatī』』ti idaṃ micchāsatiṃ sandhāya vuttaṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā apekkhamānā abhinandamānā nikanti hoti, tassa nikantivasena so paṭhamajjhānasamādhi neva hāyati, na vaḍḍhati, ṭhitikoṭṭhāsiko hoti, tena vuttaṃ 『『ṭhitibhāgiyo samādhī』』ti.
Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasi karoto ārammaṇavasena avitakkasahagatā saññāmanasikārā. Samudācarantīti paguṇapaṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya codenti tudenti, tassa upari dutiyajjhānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi visesabhūtassa dutiyajjhānassa uppattipadaṭṭhānatāya 『『visesabhāgiyo samādhī』』ti vutto. Nibbidāsahagatāti tameva paṭhamajjhānalābhiṃ jhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgesu pabhedena upaṭṭhahantesu nibbindati ukkaṇṭhati, tasmā 『『nibbidā』』ti vuccati. Samudācarantīti nibbānasacchikaraṇatthāya codenti tudenti. Virāgūpasañhitoti virāgasaṅkhātena nibbānena upasañhito. Vipassanāñāṇañhi 『『sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātu』』nti pavattito 『『virāgūpasañhita』』nti vuccati, taṃsampayuttā saññāmanasikārāpi virāgūpasañhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi ariyamaggapaṭivedhassa padaṭṭhānatāya 『『nibbedhabhāgiyo samādhī』』ti vutto. Sabbasamāpattiyoti dutiyajjhānādikā sabbā samāpattiyo. Attho veditabboti hānabhāgiyādiattho tāva vitthāretvā veditabbo.
Maggo kathito catunnaṃ ariyasaccānaṃ uddhaṭattā. Phalaṃ kathitaṃ sarūpeneva.
Catudhammavaṇṇanā niṭṭhitā.
Pañcadhammavaṇṇanā
- (Kha) 『『pañcaṅgikosammāsamādhī』』ti samādhiaṅgabhāvena paññā uddiṭṭhāti pītipharaṇatādivacanena hi tameva vibhajati. Tenāha 『『pītiṃ pharamānā uppajjatī』』tiādi.『『So imameva kāyaṃ vivekajena pītisukhena abhisandetī』』tiādinā (ma. ni. 1.427) nayena pītiyā, sukhassa ca pharaṇaṃ veditabbaṃ. Sarāgavirāgatādivibhāgadassanavasena paresaṃ ceto pharamānā. Ālokapharaṇeti kasiṇālokassa pharaṇe sati teneva ālokena pharitappadese. Tassa samādhissa rūpadassanapaccayattā paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ.
Pītipharaṇatā sukhapharaṇatāti ārammaṇe ṭhatvā catutthajjhānassa uppādanato tā 『『pādā viyā』』ti vuttā. Cetopharaṇatā ālokapharaṇatāti taṃtaṃkiccasādhanato tā 『『hatthā viyā』』ti vuttā. Abhiññāpādakajjhānaṃ samādhānassa sarīrabhāvato 『『majjhimakāyo viyā』』ti vuttaṃ. Paccavekkhaṇanimittaṃ uttamaṅgabhāvato 『『sīsaṃ viyā』』ti vuttaṃ.
(Ja) sabbaso kilesadukkhadarathapariḷāhānaṃ vigatattā lokiyasamādhissa sātisayamettha sukhanti vuttaṃ 『『appitappitakkhaṇe sukhattā paccuppannasukho』』ti. Purimassa purimassa vasena pacchimaṃ pacchimaṃ laddhāsevanatāya santatarapaṇītatarabhāvappatti hotīti āha 『『purimo purimo…pe… sukhavipāko』』ti.
Kilesapaṭippassaddhiyāti kilesānaṃ paṭippassambhanena laddhattā. Kilesapaṭippassaddhibhāvanti kilesānaṃ paṭippassambhanabhāvaṃ. Laddhattā pattattā tabbhāvaṃ upagatattā. Lokiyasamādhissa paccanīkāni nīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni, aññe kilesā vāretabbā, imassa pana arahattasamādhissa paṭippassaddhasabbakilesattā na niggahetabbaṃ, vāretabbañca atthīti maggānantaraṃ samāpattikkhaṇe ca appayogena adhigatattā, ṭhapitattā ca aparihānavasena vā ṭhapitattā nasaṅkhāraniggayhavārivāvaṭo. 『『Sativepullappattattā』』ti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti, 『『yathāparicchinnakālavasenā』』ti etena paricchindanasatiyā satoti dasseti. Sesesu ñāṇaṅgesu. Pañcañāṇikoti ettha vuttasamādhimukhena pañca ñāṇāneva uddiṭṭhāni, niddiṭṭhāni ca.
Maggokathito indriyasīsena sammāvāyāmādīnaṃ kathitattā. Phalaṃ kathitaṃ asekkhānaṃ sīlakkhandhādīnaṃ kathitattā.
Pañcadhammavaṇṇanā niṭṭhitā.
Chadhammavaṇṇanā
356.Maggo kathitoti ettha vattabbaṃ heṭṭhā vuttameva.
Sattadhammavaṇṇanā
- (Ña) hetunāti ādiantavantato, anaccantikato, tāvakālikato, niccapaṭikkhepatoti evaṃ ādinā hetunā. Nayenāti 『『yathā ime saṅkhārā etarahi, evaṃ atīte, anāgate ca aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā』』ti atītānāgatesu nayananayena. Kāmaṃ khīṇāsavassa sabbesaṃ saṅkhārānaṃ aniccatādi sudiṭṭhā suppaṭividdhā, taṃ pana asammohanavasena kiccato, vipassanāya pana ārammaṇakaraṇavasenāti dassento āha 『『vipassanāñāṇena sudiṭṭhā hontī』』ti. Kilesavasena uppajjamāno pariḷāho vatthukāmasannissayo , vatthukāmāvassayo cāti vuttaṃ 『『dvepi sapariḷāhaṭṭhena aṅgārakāsu viyā』』ti. Ninnassevāti [ninnassa (aṭṭhakathāyaṃ)] ninnabhāvasseva. Anto vuccati lāmakaṭṭhena taṇhā. Byantaṃ vigatantaṃ bhūtanti byantībhūtanti āha 『『niratibhūtaṃ, [niyatibhūtaṃ (aṭṭhakathāyaṃ) vigatantibhūtaṃ (?)] Nittaṇhanti attho』』ti. Idha sattake. Bhāvetabbapade maggo kathito bojjhaṅgānaṃ vuttattā.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Aṭṭhadhammavaṇṇanā
- (Ka) ādibrahmacariyikāyāti ādibrahmacariyā eva ādibrahmacariyikā yathā 『『vinayo eva venayiko』』ti, tassā ādibrahmacariyikāya. Kā pana sāti āha 『『paññāyā』』ti. Sikkhattayasaṅgahassāti adhisīlasikkhādisikkhattayasaṅgahassa. Upacārajjhānasahagatā taruṇasamathapaññāva udayabbayānupassanāvasena pavattā taruṇavipassanāpaññā [taruṇasamathavipassanāpaññā (aṭṭhakathāyaṃ)]. Ādibhūtāyāti paṭhamāvayavabhūtāya, desanāvasena cetaṃ vuttaṃ. Uppattikāle pana natthi maggadhammānaṃ ādimajjhapariyosānatā ekacittuppādapariyāpannattā ekajjhaṃyeva uppajjanato. Pemanti daḷhabhatti, taṃ pana vallabhavasena pavattamānaṃ gehasitasadisaṃ hotīti 『『gehasitapema』』nti vuttaṃ. Garukaraṇavasena pavattiyā garu cittaṃ etassāti garucitto, tassa bhāvo garucittabhāvo, garumhi garukāro. 『『Kilesā na uppajjantī』』ti vatvā tattha kāraṇamāha 『『ovādānusāsaniṃ labhatī』』ti. Garūnañhi santike ovādānusāsaniṃ labhitvā yathānusiṭṭhaṃ paṭipajjantassa kilesā na uppajjanti. Tenāha 『『tasmā』』tiādi.
(Cha) petāti petamahiddhikā. Asurānanti devāsurānaṃ. Petāsurā pana petā evāti tesaṃ petehi saṅgaho avuttasiddhova. Āvāhanaṃ gacchantīti sambhogasaṃsaggamukhena peteheva asurānaṃ saṅgahaṇe kāraṇaṃ dasseti.
(Ja) appicchassāti niicchassa. Abhāvattho hettha appa-saddo 『『appaḍaṃsamakasavātātapā』』tiādīsu (a. ni. 10.11) viya. Paccayesu appiccho paccayaappiccho, cīvarādipaccayesu icchārahito. Adhigamaappicchoti jhānādiadhigamavibhāvane icchārahito. Pariyattiappicchoti pariyattiyaṃ bāhusaccavibhāvane icchārahito. Dhutaṅgaappicchoti dhutaṅgesu appiccho dhutaṅgavibhāvena icchārahito. Santaguṇanigūhanenāti attani saṃvijjamānānaṃ jhānādiguṇānañceva bāhusaccaguṇassa ca dhutaṅgaguṇassa ca nigūhanena chādanena. Sampajjatīti nippajjati sijjhati. No mahicchassāti mahatiyā icchāya samannāgatassa, icchaṃ vā mahantassa no sampajjati anudhammassāpi anicchanato.
Pavivittassāti pakārehi vivittassa. Tenāha 『『kāyacittaupadhivivekehi vivittassā』』ti. 『『Aṭṭhaārambhavatthuvasenā』』ti etena bhāvanābhiyogavasena ekībhāvova idha 『『kāyaviveko』』ti adhippeto, na gaṇasaṅgaṇikābhāvamattanti dasseti. Kammanti yogakammaṃ.
Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikā, sā āramitabbaṭṭhena ārāmo etassāti saṅgaṇikārāmo, tassa. Tenāha 『『gaṇasaṅgaṇikāya cevā』』tiādi. Āraddhavīriyassāti paggahitavīriyassa, tañca kho upadhiviveke ninnatāvasena 『『ayaṃ dhammo』』ti vacanato. Esa nayo ito paresupi. Vivaṭṭasannissitaṃyeva hi samādhānaṃ idhādhippetaṃ, tathā paññāpi. Kammassakatāpaññāya hi patiṭṭhato kammavasena 『『bhavesu nānappakāro anattho』』ti jānanto kammakkhayakarañāṇaṃ abhipattheti, tadatthañca ussāhaṃ karoti. Mānādayo sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcāti āha 『『nippapañcassāti vigatamānataṇhādiṭṭhipapañcassā』』ti.
Maggo kathito sarūpeneva.
Navadhammavaṇṇanā
- (Kha) visuddhinti ñāṇadassanavisuddhiṃ, accantavisuddhimeva vā. Catupārisuddhisīlanti pātimokkhasaṃvarādinirupakkiliṭṭhatāya catubbidhaparisuddhivantaṃ sīlaṃ. Pārisuddhipadhāniyaṅganti puggalassa parisuddhiyā padhānabhūtaṃ aṅgaṃ. Tenāha 『『parisuddhabhāvassa padhānaṅga』』nti. Samathassa visuddhibhāvo vodānaṃ paguṇabhāvena paricchinnanti āha 『『aṭṭha paguṇasamāpattiyo』』ti. Vigatupakkilesañhi 『『paguṇa』』nti vattabbataṃ labbhati, na saupakkilesaṃ hānabhāgiyādibhāvappattito. Sattadiṭṭhimalavisuddhito nāmarūpaparicchedo diṭṭhivisuddhi. Paccayapariggaho addhattayakaṅkhāmalavidhamanato kaṅkhāvitaraṇavisuddhi. Yasmā nāmarūpaṃ nāma sappaccayameva, tasmā taṃ pariggaṇhantena atthato tassa sappaccayatāpi pariggahitā eva hotīti vuttaṃ 『『diṭṭhivisuddhīti sappaccayaṃ nāmarūpadassana』』nti. Yasmā pana nāmarūpassa paccayaṃ pariggaṇhantena tīsu addhāsu kaṅkhāmalavitaraṇapaccayākārāvabodhavaseneva hoti, tasmā 『『paccayākārañāṇa』』ntiādi vuttaṃ yathā kaṅkhāvitaraṇavisuddhi 『『dhammaṭṭhitiñāṇa』』nti vuccati. Maggāmagge ñāṇanti maggāmagge vavatthapetvā ṭhitañāṇaṃ. Ñāṇanti idha taruṇavipassanā kathitā tesaṃ bhikkhūnaṃ ajjhāsayavasena 『『ñāṇadassanavisuddhī』』ti vuṭṭhānagāminiyā vipassanāya vuccamānattā. Yadi 『『ñāṇadassanavisuddhī』』ti vuṭṭhānagāminivipassanā adhippetā, 『『paññā』』ti ca arahattaphalapaññā, maggo pana kathanti ? Maggo bahukārapade virāgaggahaṇena gahito. Vakkhati hi 『『idha bahukārapade maggo kathito』』ti (dī. ni. aṭṭha. 3.359).
(Cha) cakkhādidhātunānattanti cakkhādirūpādicakkhuviññāṇādidhātūnaṃ vemattataṃ nissāya. Cakkhusamphassādinānattanti cakkhusamphassasotasamphassaghānasamphassādisamphassavibhāgaṃ. Saññānānattanti ettha rūpasaññādisaññānānattampi labbhateva, taṃ pana kāmasaññādiggahaṇeneva gayhati. Kāmasaññādīti ādi-saddena byāpādasaññādīnaṃ gahaṇaṃ. Saññānidānattā papañcasaṅkhānaṃ 『『saññānānattaṃ paṭicca saṅkappanānatta』』nti vuttaṃ, 『『yaṃ saṅkappeti, taṃ papañcetī』』ti vacanato 『『saṅkappanānattaṃ paṭicca chandanānatta』』nti vuttaṃ. Chandanānattanti ca taṇhāchandassa nānattaṃ. Rūpapariḷāhoti rūpavisayo rūpābhipatthanāvasena pavatto kilesapariḷāho. Saddapariḷāhoti etthāpi eseva nayo. Kileso hi uppajjamāno appattepi ārammaṇe patto viya pariḷāhova uppajjati. Tathābhūtassa pana kilesachandassa vasena rūpādipariyesanā hotīti āha 『『pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjatī』』ti. Tathā pariyesantassa sace taṃ rūpādi labbheyya, taṃ sandhāyāha 『『pariyesanādinānattatāya rūpapaṭilābhādinānattaṃ uppajjatī』』ti.
(Ja) maraṇānupassanāñāṇeti maraṇassa anupassanāvasena pavattañāṇe, maraṇānussatisahagatapaññāyāti attho. Āhāraṃ pariggaṇhantassāti gamanādivasena āhāraṃ paṭikkūlato pariggaṇhantassa. Ukkaṇṭhantassāti nibbindantassa katthacipi asajjantassa.
Dasadhammavaṇṇanā
- (Jha) nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ abhiññāpade maggo kathīyatīti katvā 『『ayaṃ heṭṭhā..pe… puna gahitā』』ti vuttaṃ. Tathā hi vakkhati 『『idha abhiññāpade maggo kathito』』 (dī. ni. aṭṭha. 3.360) kiñcāpi nijjiṇṇā micchādiṭṭhīti ānetvā sambandhitabbaṃ. Yathā micchādiṭṭhi vipassanāya nijjiṇṇāpi na samucchinnāti samucchedappahānadassanatthaṃ puna gahitā, evaṃ micchāsaṅkappādayopi vipassanāya pahīnāpi asamucchinnatāya idha puna gahitāti ayamattho 『『micchāsaṅkappo』』tiādīsu sabbapadesu vattabboti dasseti 『『evaṃ sabbapadesu nayo netabbo』』ti iminā.
Etthacāti 『『sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchantī』』ti etasmiṃ pāḷipade. Ettha ca samucchedavasena, paṭippassaddhivasena ca paṭipakkhadhammā sammadeva vimuccanaṃ sammāvimutti, tappaccayā ca maggaphalesu aṭṭha indriyāni bhāvanāpāripūriṃ upagacchantīti maggasampayuttānipi saddhādīni indriyāni uddhaṭāni. Maggavasena hi phalesu bhāvanā pāripūrī nāmāti. Abhinandanaṭṭhenāti ativiya sinehanaṭṭhenidañhi. Somanassindriyaṃ ukkaṃsagatasātasabhāvaṃ sampayuttadhamme sinehantaṃ tementaṃ viya pavattati. Pavattasantatiādhipateyyaṭṭhenāti vipākasantānassa jīvane adhipatibhāvena. 『『Eva』』ntiādi vuttasseva atthassa nigamanaṃ.
Addhena saha chaṭṭhāni pañhasatāni, paññāsādhikāni saha pañhasatānīti attho.
Ettha ca āyasmā dhammasenāpati 『『dasasu nāthakaraṇadhammesu patiṭṭhāya dasakasiṇāyatanāni bhāvento dasaāyatanamukhena pariññaṃ paṭṭhapetvā pariññeyyadhamme parijānanto dasamicchatte, dasaakusalakammapathe ca pahāya dasakusalakammapathesu ca avaṭṭhito dasasu ariyāvāsesu āvasitukāmo dasasaññā uppādento dasanijjaravatthūni abhiññāya dasaasekkhadhamme adhigacchatī』』ti tesaṃ bhikkhūnaṃ ovādaṃ matthakaṃ pāpento desanaṃ niṭṭhapesi. Pamodavasena paṭiggaṇhanaṃ abhinandananti āha 『『sādhu sādhūti abhinandantā sirasā sampaṭicchiṃsū』』ti. Tāya attamanatāyāti tāya yathādesitadesanāgatāya pahaṭṭhacittatāya, tattha yathāladdhaatthavedadhammavedehīti attho. Imameva suttaṃ āvajjamānāti imasmiṃ sutte tattha tattha āgate abhiññeyyādibhede dhamme abhijānanādivasena samannāharantā. Saha paṭisambhidāhi…pe… patiṭṭhahiṃsūti attano upanissayasampannatāya, therassa ca desanānubhāvena yathāraddhaṃ vipassanaṃ ussukketvā paṭisambhidāparivārāya abhiññāya saṇṭhahiṃsūti.
Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
Dasuttarasuttavaṇṇanāya līnatthappakāsanā.
Niṭṭhitā ca pāthikavaggaṭṭhakathāya līnatthappakāsanā.
Pāthikavaggaṭīkā niṭṭhitā.
Nigamanakathāvaṇṇanā
Therānaṃ mahākassapādīnaṃ vaṃso paveṇī anvayo etassāti theravaṃsanvayo, tena; catumahānikāyesu theriyenāti attho.
Dasabalassa sammāsambuddhassa guṇagaṇānaṃ paridīpanato dasabalaguṇagaṇaparidīpanassa. Ayañhi āgamo brahmajālādīsu, mahāpadānādīsu, sampasādanīyādīsu ca tattha tattha visesato buddhaguṇānaṃ pakāsanavasena pavattoti. Tathā hi vuttaṃ ādito 『『saddhāvahaguṇassā』』ti (dī. ni. aṭṭha. 1.ganthārambhakathā).
Mahāṭṭhakathāya sāranti dīghanikāyamahāaṭṭhakathāyaṃ atthasāraṃ.
Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato matta-saddaggahaṇaṃ.
Mūlakaṭṭhakathāsāranti pubbe vuttaṃ dīghanikāyamahāaṭṭhakathāsārameva puna nigamanavasena vadati. Atha vā mūlakaṭṭhakathāsāranti porāṇaṭṭhakathāsu atthasāraṃ, tenetaṃ dasseti 『『dīghanikāyamahāaṭṭhakathāyaṃ atthasāraṃ ādāya imaṃ sumaṅgalavilāsiniṃ karonto sesamahānikāyānampi mūlakaṭṭhakathāsu idha viniyogakkhamaṃ atthasāraṃ ādāyayeva akāsi』』nti.
『『Mahāvihāravāsīna』』nti [mahāvihāre nivāsinaṃ (aṭṭhakathāyaṃ)] ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ 『『mahāvihāravāsīnaṃ samayaṃ pakāsayantiṃ, mahāvihāravāsīnaṃ mūlakaṭṭhakathāsāraṃ ādāyā』』ti ca. Tena puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbopi sattaloko yathārahaṃ bodhittayādhigamanavasena sampattena nibbānasukhena sukhito hotūti sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmeti.
Parimāṇato sādhikaṭṭhavīsasahassanavutibhāṇavārā niṭṭhitāti. Parimāṇato sādhikaṭṭhavīsasahassamattaganthena dīghanikāyaṭīkā racitācariyadhammapālena.
Micchādiṭṭhādicorehi , sīlādidhanasañcayaṃ;
Rakkhaṇatthāya sakkaccaṃ, mañjūsaṃ viya kāritanti. (etthantare pāṭho pacchā likhito)
Niṭṭhitā sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya līnatthappakāsanā.
Dīghanikāyaṭīkā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Dīghanikāye
Sīlakkhandhavaggaabhinavaṭīkā
Ganthārambhakathā
Yo desetvāna saddhammaṃ, gambhīraṃ duddasaṃ varaṃ;
Dīghadassī ciraṃ kālaṃ, patiṭṭhāpesi sāsanaṃ.1.
Vineyyajjhāsaye chekaṃ, mahāmatiṃ mahādayaṃ;
Natvāna taṃ sasaddhammagaṇaṃ gāravabhājanaṃ.2.
Saṅgītittayamāruḷhā, dīghāgamavarassa yā;
Saṃvaṇṇanā yā ca tassā, vaṇṇanā sādhuvaṇṇitā. 3.
Ācariyadhammapāla- ttherenevābhisaṅkhatā;
Sammā nipuṇagambhīra-duddasatthappakāsanā.4.
Kāmañca sā tathābhūtā, paramparābhatā pana;
Pāṭhato atthato cāpi, bahuppamādalekhanā.5.
Saṅkhepattā ca sotūhi, sammā ñātuṃ sudukkarā;
Tasmā sabrahmacārīnaṃ, yācanaṃ samanussaraṃ.6.
Yo』nekasetanāgindo, rājā nānāraṭṭhissaro;
Sāsanasodhane daḷhaṃ, sadā ussāhamānaso.7.
Taṃ nissāya 『『mamesopi, satthusāsanajotane;
Appeva nāmupatthambho, bhaveyyā』』ti vicintayaṃ.8.
Vaṇṇanaṃ ārabhissāmi, sādhippāyamahāpayaṃ;
Atthaṃ tamupanissāya, aññañcāpi yathārahaṃ.9.
Cakkābhivuḍḍhikāmānaṃ, dhīrānaṃ cittatosanaṃ;
Sādhuvilāsiniṃ nāma, taṃ suṇātha samāhitāti. 10.
Ganthārambhakathāvaṇṇanā
Nānānayanipuṇagambhīravicitrasikkhattayasaṅgahassa buddhānubuddhasaṃvaṇṇitassa saddhāvahaguṇasampannassa dīghāgamavarassa gambhīraduranubodhatthadīpakaṃ saṃvaṇṇanamimaṃ karonto sakasamayasamayantaragahanajjhogāhanasamattho mahāveyyākaraṇoyamācariyo saṃvaṇṇanārambhe ratanattayapaṇāmapayojanādividhānāni karonto paṭhamaṃ tāva ratanattayapaṇāmaṃ kātuṃ 『『karuṇāsītalahadaya』』ntiādimāha. Ettha ca saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇappayojanaṃ tattha tattha bahudhā papañcenti ācariyā. Tathā hi vaṇṇayanti –
『『Saṃvaṇṇanārambhe satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ, satthu ca avitathadesanabhāvappakāsanena dhamme pasādajananatthaṃ. Tadubhayappasādā hi mahato atthassa siddhi hotī』』ti (dha. sa. ṭī. 1-1).
Atha vā 『『ratanattayapaṇāmavacanaṃ attano ratanattayappasādassa viññāpanatthaṃ, taṃ pana viññūnaṃ cittārādhanatthaṃ, taṃ aṭṭhakathāya gāhaṇatthaṃ, taṃ sabbasampattinipphādanattha』』nti. Atha vā 『『saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanattha』』nti. Atha vā 『『maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā』』ti. Atha vā 『『catugambhīrabhāvayuttaṃ dhammavinayaṃ saṃvaṇṇetukāmassa mahāsamuddaṃ ogāhantassa viya paññāveyyattiyasamannāgatassāpi mahantaṃ bhayaṃ sambhavati, bhayakkhayāvahañcetaṃ ratanattayaguṇānussaraṇajanitaṃ paṇāmapūjāvidhānaṃ, tato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā』』ti. Atha vā 『『asattharipi satthābhinivesassa lokassa yathābhūtaṃ satthari eva sammāsambuddhe satthusambhāvanatthaṃ, asatthari ca satthusambhāvanapariccajāpanatthaṃ, 『tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī』ti (pārā. 195) ca vuttadosapariharaṇatthaṃ saṃvaṇṇanāyaṃ paṇāmakiriyā』』ti. Atha vā 『『buddhassa bhagavato paṇāmavidhānena sammāsambuddhabhāvādhigamāya buddhayānaṃ paṭipajjantānaṃ ussāhajananatthaṃ, saddhammassa ca paṇāmavidhānena paccekabuddhabhāvādhigamāya paccekabuddhayānaṃ paṭipajjantānaṃ ussāhajananatthaṃ, saṅghassa ca paṇāmavidhānena paramatthasaṅghabhāvādhigamāya sāvakayānaṃ paṭipajjantānaṃ ussāhajananatthaṃ saṃvaṇṇanāyaṃ paṇāmakiriyā』』ti. Atha vā 『『maṅgalādikāni satthāni anantarāyāni, ciraṭṭhitikāni, bahumatāni ca bhavantīti evaṃladdhikānaṃ cittaparitosanatthaṃ saṃvaṇṇanāyaṃ paṇāmakiriyā』』ti. Atha vā 『『sotujanānaṃ yathāvuttapaṇāmena anantarāyena uggahaṇadhāraṇādinipphādanatthaṃ saṃvaṇṇanāyaṃ paṇāmakiriyā. Sotujanānuggahameva hi padhānaṃ katvā ācariyehi saṃvaṇṇanārambhe thutipaṇāmaparidīpakāni vākyāni nikkhipīyanti, itarathā vināpi taṃ nikkhepaṃ kāyamanopaṇāmeneva yathādhippetappayojanasiddhito kimetena ganthagāravakaraṇenā』』ti ca evamādinā. Mayaṃ pana idhādhippetameva payojanaṃ dassayissāma, tasmā saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabbaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati 『『iti me pasannamatino …pe… tassānubhāvenā』』ti. Ratanattayapaṇāmakaraṇañhi yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthaṃ ratanattayapūjāya paññāpāṭavabhāvato, tāya ca paññāpāṭavaṃ rāgādimalavidhamanato. Vuttañhetaṃ –
『『Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hotī』』tiādi (a. ni. 6.10; a. ni. 11.11).
Tasmā ratanattayapūjāya vikkhālitamalāya paññāya pāṭavasiddhi. Atha vā ratanattayapūjāya paññāpadaṭṭhānasamādhihetuttā paññāpāṭavaṃ. Vuttañhetaṃ –
『『Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammopasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedayati, sukhino cittaṃ samādhiyatī』』ti (a. ni. 6.10; a. ni. 11.11).
Samādhissa ca paññāya padaṭṭhānabhāvo 『『samāhito yathābhūtaṃ pajānātī』』ti (saṃ. ni. 3.5; 4.99; 5.1071; netti. 40; peṭako. 66; mi. pa. 14) vuttoyeva. Tato evaṃ paṭubhūtāya paññāya khedamabhibhuyya paṭiññātaṃ saṃvaṇṇanaṃ samāpayissati. Tena vuttaṃ 『『ratanattayapaṇāmakaraṇañhi…pe… paññāpāṭavabhāvato』』ti. Atha vā ratanattayapūjāya āyuvaṇṇasukhabalavaḍḍhanato anantarāyena parisamāpanaṃ veditabbaṃ. Ratanattayapaṇāmena hi āyuvaṇṇasukhabalāni vaḍḍhanti. Vuttañhetaṃ –
『『Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino;
Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ bala』』nti. (dha. pa. 109);
Tato āyuvaṇṇasukhabalavuddhiyā hotveva kāriyaniṭṭhānanti vuttaṃ 『『ratanattayapūjāya āyu…pe… veditabba』』nti. Atha vā ratanattayapūjāya paṭibhānāparihānāvahattā anantarāyena parisamāpanaṃ veditabbaṃ. Aparihānāvahā hi ratanattayapūjā. Vuttañhetaṃ –
『『Sattime bhikkhave, aparihānīyā dhammā, katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, kalyāṇamittatā, sovacassatā』』ti (a. ni. 7.34) tato paṭibhānāparihānena hotveva yathāpaṭiññātaparisamāpananti vuttaṃ 『『ratanattaya…pe… veditabba』』nti. Atha vā pasādavatthūsu pūjāya puññātisayabhāvato anantarāyena parisamāpanaṃ veditabbaṃ. Puññātisayā hi pasādavatthūsu pūjā. Vuttañhetaṃ –
『『Pūjārahe pūjayato, buddhe yadiva sāvake;
Papañcasamatikkante, tiṇṇasokapariddave.
Te tādise pūjayato, nibbute akutobhaye;
Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī』』ti. (khu. pā. 196; apa. 1.10.2);
Puññātisayo ca yathādhippetaparisamāpanupāyo. Yathāha –
『『Esa devamanussānaṃ, sabbakāmadado nidhi;
Yaṃ yadevābhipatthenti, sabbametena labbhatī』』ti. (khu. pā. 8.10);
Upāyesu ca paṭipannassa hotveva kāriyaniṭṭhānanti vuttaṃ 『『pasādavatthūsu…pe… veditabba』』nti. Evaṃ ratanattayapūjā niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Tasmā suvuttaṃ 『『saṃvaṇṇanārambhe ratanattayapaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabba』』nti.
Evaṃ pana sapayojanaṃ ratanattayapaṇāmaṃ kattukāmo buddharatanamūlakattā sesaratanānaṃ paṭhamaṃ tassa paṇāmaṃ kātumāha – 『『karuṇāsītalahadayaṃ…pe… gativimutta』』nti. Buddharatanamūlakāni hi dhammasaṅgharatanāni, tesu ca dhammaratanamūlakaṃ saṅgharatanaṃ, tathābhāvo ca 『『puṇṇacando viya bhagavā, candakiraṇanikaro viya tena desito dhammo, candakiraṇasamuppāditapīṇito loko viya saṅgho』』ti evamādīhi aṭṭhakathāyamāgataupamāhi vibhāvetabbo. Atha vā sabbasattānaṃ aggoti katvā paṭhamaṃ buddho, tappabhavato, tadupadesitato ca tadanantaraṃ dhammo, tassa dhammassa sādhāraṇato , tadāsevanato ca tadanantaraṃ saṅgho vutto. 『『Sabbasattānaṃ vā hite viniyojakoti katvā paṭhamaṃ buddho, sabbasattahitattā tadanantaraṃ dhammo, hitādhigamāya paṭipanno adhigatahito cāti katvā tadanantaraṃ saṅgho vutto』』ti aṭṭhakathāgatanayena anupubbatā veditabbā.
Buddharatanapaṇāmañca karonto kevalapaṇāmato thomanāpubbaṅgamovasātisayoti 『『karuṇāsītalahadaya』』ntiādipadehi thomanāpubbaṅgamataṃ dasseti. Thomanāpubbaṅgamena hi paṇāmena satthu guṇātisayayogo, tato cassa anuttaravandanīyabhāvo, tena ca attano paṇāmassa khettaṅgatabhāvo, tena cassa khettaṅgatassa paṇāmassa yathādhippetanipphattihetubhāvo dassitoti. Thomanāpubbaṅgamatañca dassento yassā saṃvaṇṇanaṃ kattukāmo, sā suttantadesanā karuṇāpaññāppadhānāyeva, na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānāti tadubhayappadhānameva thomanamārabhati. Esā hi ācariyassa pakati, yadidaṃ ārambhānurūpathomanā. Teneva ca vinayadesanāya saṃvaṇṇanārambhe 『『yo kappakoṭīhipi…pe… mahākāruṇikassa tassā』』ti (pārā. aṭṭha. ganthārambhakathā) karuṇāppadhānaṃ, abhidhammadesanāya saṃvaṇṇanārambhe 『『karuṇā viya…pe… yathārucī』』ti (dha. sa. aṭṭha. 1) paññāppadhānañca thomanamāraddhaṃ. Vinayadesanā hi āsayādinirapekkhakevalakaruṇāya pākatikasattenāpi asotabbārahaṃ suṇanto, apucchitabbārahaṃ pucchanto, avattabbārahañca vadanto sikkhāpadaṃ paññapesīti karuṇāppadhānā. Tathā hi ukkaṃsapariyantagatahirottappopi bhagavā lokiyasādhujanehipi pariharitabbāni 『『sikharaṇī, sambhinnā』』tiādivacanāni, (pārā. 185) yathāparādhañca garahavacanāni mahākaruṇāsañcoditamānaso mahāparisamajjhe abhāsi, taṃtaṃsikkhāpadapaññatti kāraṇāpekkhāya ca verañjādīsu sārīrikaṃ khedamanubhosi. Tasmā kiñcāpi bhūmantarapaccayākārasamayantarakathānaṃ viya vinayapaññattiyāpi samuṭṭhāpikā paññā anaññasādhāraṇatāya atisayakiccavatī, karuṇāya kiccaṃ pana tatopi adhikanti vinayadesanāya karuṇāppadhānatā vuttā. Karuṇābyāpārādhikatāya hi desanāya karuṇāpadhānatā, abhidhammadesanā pana kevalapaññāppadhānā paramatthadhammānaṃ yathāsabhāvapaṭivedhasamatthāya paññāya tattha sātisayappavattito. Suttantadesanā pana karuṇāpaññāppadhānā tesaṃ tesaṃ sattānaṃ āsayānusayādhimutticaritādibhedaparicchindanasamatthāya paññāya sattesu ca mahākaruṇāya tattha sātisayappavattito. Suttantadesanāya hi mahākaruṇāya samāpattibahulo vineyyasantāne tadajjhāsayānulomena gambhīramatthapadaṃ patiṭṭhapesi. Tasmā ārambhānurūpaṃ karuṇāpaññāppadhānameva thomanaṃ katanti veditabbaṃ, ayamettha samudāyattho.
Ayaṃ pana avayavattho – kiratīti karuṇā, paradukkhaṃ vikkhipati paccayavekallakaraṇena apanetīti attho. Dukkhitesu vā kiriyati pasāriyatīti karuṇā. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhati, paradukkhaṃ vā vināsetīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti, sabbattha saddasatthānusārena padanipphatti veditabbā. Uṇhābhitattehi sevīyatīti sītaṃ, uṇhābhisamanaṃ. Taṃ lāti gaṇhātīti sītalaṃ, 『『cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī』』ti (saṃ. ni. 1.246; su. ni. āḷavakasutta) ettha uro 『『hadaya』』nti vuttaṃ, 『『vakkaṃ hadaya』』nti (ma. ni. 1.110; 2.114; 3.154) ettha hadayavatthu, 『『hadayā hadayaṃ maññe aññāya tacchatī』』ti (ma. ni. 1.63) ettha cittaṃ, idhāpi cittameva abbhantaraṭṭhena hadayaṃ. Attano sabhāvaṃ vā haratīti hadayaṃ, ra-kārassa da-kāraṃ katvāti neruttikā. Karuṇāya sītalaṃ hadayamassāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ.
Kāmañcettha paresaṃ hitopasaṃhārasukhādiaparihānijjhānasabhāvatāya, byāpādādīnaṃ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇāva visesena bhagavato cittassa cittapassaddhi viya sītibhāvanimittanti tassāyeva cittasītalabhāvakāraṇatā vuttā. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṃ. Na hi sabbattha niravasesattho upadisīyati, padhānasahacaraṇāvinābhāvādinayehipi yathālabbhamānaṃ gayhamānattā. Apicettha taṃsampayuttañāṇassa chaasādhāraṇañāṇapariyāpannatāya asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ, niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvamupagatā anaññasādhāraṇasātisayabhāvappattā karuṇāva hadayasītalattahetubhāvena vuttā. Atha vā satipi mettāmuditānaṃ paresaṃ hitopasaṃhārasukhādiaparihānijjhānasabhāvatāya sātisaye hadayasītalabhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāya eva hadayasītalabhāvakāraṇatā vuttā. Karuṇānidānā hi sabbepi buddhaguṇā. Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi kappānamasaṅkhyeyyāni akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniratassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅghātasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Tīsu cettha vikappesu paṭhame vikappe avisesabhūtā buddhabhūmigatā, dutiye tatheva mahākaruṇābhāvūpagatā, tatiye paṭhamābhinīhārato paṭṭhāya tīsupi avatthāsu pavattā bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.
Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññapetīti vā paññā, taṃ tadatthaṃ pākaṭaṃ karotīti attho. Sāyeva ñeyyāvaraṇappahānato pakārehi dhammasabhāvajotanaṭṭhena pajjototi paññāpajjoto. Paññavato hi ekapallaṅkenapi nisinnassa dasasahassilokadhātu ekapajjotā hoti. Vuttañhetaṃ bhagavatā 『『cattārome bhikkhave, pajjotā. Katame cattāro? Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto, ime kho bhikkhave, cattāro pajjotā. Etadaggaṃ bhikkhave, imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāpajjoto』』ti (a. ni. 4.145). Tena vihato visesena samugghāṭitoti paññāpajjotavihato, visesatā cettha upari āvi bhavissati. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho, avijjā. Sveva visayasabhāvapaṭicchādanato andhakārasarikkhatāya tamo viyāti mohatamo. Satipi tamasaddassa sadisakappanamantarena avijjāvācakatte mohasaddasannidhānena tabbisesakatāvettha yuttāti sadisakappanā. Paññāpajjotavihato mohatamo yassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ.
Nanu ca sabbesampi khīṇāsavānaṃ paññāpajjotena avijjandhakārahatatā sambhavati, atha kasmā aññasādhāraṇāvisesaguṇena bhagavato thomanā vuttāti? Savāsanappahānena anaññasādhāraṇavisesatāsambhavato. Sabbesampi hi khīṇāsavānaṃ paññāpajjotahatāvijjandhakārattepi sati saddhādhimuttehi viya diṭṭhippattānaṃ sāvakapaccekabuddhehi sammāsambuddhānaṃ savāsanappahānena kilesappahānassa viseso vijjatevāti. Atha vā paropadesamantarena attano santāne accantaṃ avijjandhakāravigamassa nipphāditattā (nibbattitattā ma. ni. ṭī. 1.1), tattha ca sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā, bhagavāyeva visesato paññāpajjotavihatamohatamabhāvena thometabboti. Imasmiñca atthavikappe paññāpajjotapadena sasantānagatamohavidhamanā paṭivedhapaññā ceva parasantānagatamohavidhamanā desanāpaññā ca sāmaññaniddesena, ekasesanayena vā saṅgahitā. Na tu purimasmiṃ atthavikappe viya paṭivedhapaññāyevāti veditabbaṃ.
Aparo nayo – bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sakalañeyyadhammasabhāvacchādakamohatamassa vihatattā anāvaraṇañāṇabhūtena anaññasādhāraṇapaññāpajjotavihatamohatamabhāvena bhagavato thomanā veditabbā. Imasmiṃ pana atthavikappe mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sakasantāne mohatamavidhamananti veditabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇappahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato phalūpacārena anāvaraṇañāṇameva mohatamavidhamananti vuccati. Anāvaraṇañāṇanti ca sabbaññutaññāṇameva, yena dhammadesanāpaccavekkhaṇāni karoti. Tadidañhi ñāṇadvayaṃ atthato ekameva. Anavasesasaṅkhatāsaṅkhatasammutidhammārammaṇatāya sabbaññutaññāṇaṃ tatthāvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti, visayappavattimukhena pana aññehi asādhāraṇabhāvadassanatthaṃ dvidhā katvā chaḷāsādhāraṇañāṇabhede vuttaṃ.
Kiṃ panettha kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanāya gayhati, na pana sātisayaṃ niravasesakilesappahānanti? Vuccate – tappahānavacaneneva hi tadekaṭṭhatāya sakalasaṃkilesasamugghātassa jotitabhāvato niravasesakilesappahānamettha gayhati. Na hi so saṃkileso atthi, yo niravasesāvijjāsamugghātanena na pahīyatīti. Atha vā sakalakusaladhammuppattiyā, saṃsāranivattiyā ca vijjā viya niravasesākusaladhammuppattiyā, saṃsārappavattiyā ca avijjāyeva padhānakāraṇanti tabbighātavacaneneva sakalasaṃkilesasamugghātavacanasiddhito soyeveko gayhatīti. Atha vā sakalasaṃkilesadhammānaṃ muddhabhūtattā avijjāya taṃ samugghātoyeveko gayhati. Yathāha –
『『Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;
Saddhāsatisamādhīhi, chandavīriyena saṃyutā』』ti. (su. ni. 1032; cūḷa. ni. 51);
Sanarāmaralokagarunti ettha pana paṭhamapakatiyā avibhāgena sattopi naroti vuccati, idha pana dutiyapakatiyā manujapurisoyeva, itarathā lokasaddassa avattabbatā siyā. 『『Yathā hi paṭhamapakatibhūto satto itarāya pakatiyā seṭṭhaṭṭhena pure uccaṭṭhāne seti pavattatīti purisoti vuccati, evaṃ jeṭṭhabhāvaṃ netīti naroti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ pituṭṭhāne tiṭṭhati, pageva bhattubhūto itarāsa』』nti (vi. aṭṭha. 43-46) nāvāvimānavaṇṇanāyaṃ vuttaṃ. Ekasesappakappanena puthuvacanantaviggahena vā narā, maraṇaṃ maro, so natthi yesanti amarā, saha narehi, amarehi cāti sanarāmaro.Garati uggacchati uggato pākaṭo bhavatīti garu, garasaddo hi uggame. Apica pāsāṇacchattaṃ viya bhāriyaṭṭhena 『『garū』』ti vuccati.
Mātāpitācariyesu , dujjare alahumhi ca;
Mahante cuggate ceva, nichekādikaresu ca;
Tathā vaṇṇavisesesu, garusaddo pavattati.
Idha pana sabbalokācariye tathāgate. Keci pana 『『garu, gurūti ca dvidhā gahetvā bhāriyavācakatte garusaddo, ācariyavācakatte tu gurusaddo』』ti vadanti, taṃ na gahetabbaṃ. Pāḷivisaye hi sabbesampi yathāvuttānamatthānaṃ vācakatte garusaddoyevicchitabbo akārassa ākārabhāvena 『『gārava』』nti taddhitantapadassa savuddhikassa dassanato. Sakkatabhāsāvisaye pana gurusaddoyevicchitabbo ukārassa vuddhibhāvena aññathā taddhitantapadassa dassanatoti. Sanarāmaro ca so loko cāti sanarāmaraloko, tassa garūti tathā, taṃ sanarāmaralokagaruṃ.『『Sanaramarūlokagaru』』ntipi paṭhanti, tadapi ariyāgāthattā vuttilakkhaṇato, atthato ca yuttameva. Atthato hi dīghāyukāpi samānā yathāparicchedaṃ maraṇasabhāvattā marūti devā vuccanti. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakārakataṃ dasseti. Nanu cettha devamanussā padhānabhūtā, atha kasmā tesaṃ appadhānatā niddisīyatīti? Atthato padhānatāya gahetabbattā. Añño hi saddakkamo, añño atthakkamoti saddakkamānusārena padhānāpadhānabhāvo na codetabbo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā taṃ 『『sarājikāya parisāyā』』ti, tasmā sabbattha atthatova adhippāyo gavesitabbo, na byañjanamattena. Yathāhu porāṇā –
『『Atthañhi nātho saraṇaṃ avoca,
Na byañjanaṃ lokahito mahesi.
Tasmā akatvā ratimakkharesu,
Atthe niveseyya matiṃ matimā』』ti. (kaṅkhā. aṭṭha. paṭhamapārājikakaṇḍavaṇṇanā);
Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva yujjanato sattalokavasena attho gahetabbo. So hi lokīyanti ettha puññāpuññāni , tabbipāko cāti loko, dassanatthe ca lokasaddamicchanti saddavidū. Amaraggahaṇena cettha upapattidevā adhippetā. Aparo nayo – samūhattho ettha lokasaddo samudāyavasena lokīyati paññāpīyatīti katvā. Saha narehīti sanarā, teyeva amarāti sanarāmarā, tesaṃ loko tathā, purimanayeneva yojetabbaṃ. Amarasaddena cettha upapattidevā viya visuddhidevāpi saṅgayhanti. Tepi hi paramatthato maraṇābhāvato amarā. Imasmiṃ pana atthavikappe narāmarānameva gahaṇaṃ ukkaṭṭhaniddesavasena yathā 『『satthā devamanussāna』』nti (dī. ni. 1.157, 255). Tathā hi sabbānatthaparihānapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā, sadevamanussāya pajāya accantamupakāritāya aparimitanirupamappabhāvaguṇasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamamanaññasādhāraṇaṃ gāravaṭṭhānanti. Kāmañca itthīnampi tathāupakārattā bhagavā garuyeva, padhānabhūtaṃ pana lokaṃ dassetuṃ purisaliṅgena vuttanti daṭṭhabbaṃ. Neruttikā pana avisesanicchitaṭṭhāne tathā niddiṭṭhamicchanti yathā 『『narā nāgā ca gandhabbā, abhivādetvāna pakkamu』』nti (apa. 1.1.48). Tathā cāhu –
『『Napuṃsakena liṅgena, saddodāhu pumena vā;
Niddissatīti ñātabbamavisesavinicchite』』ti.
Vandeti ettha pana –
Vattamānāya pañcamyaṃ, sattamyañca vibhattiyaṃ;
Etesu tīsu ṭhānesu, vandesaddo pavattati.
Idha pana vattamānāyaṃ aññāsamasambhavato. Tattha ca uttamapurisavasenattho gahetabbo 『『ahaṃ vandāmī』』ti. Namanathutiyatthesu ca vandasaddamicchanti ācariyā, tena ca sugatapadaṃ, nāthapadaṃ vā ajjhāharitvā yojetabbaṃ. Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Gamanañcettha kāyagamanaṃ, ñāṇagamanañca, kāyagamanampi vineyyajanopasaṅkamanaṃ, pakatigamanañcāti dubbidhaṃ. Bhagavato hi vineyyajanopasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭika-kuṭilākulatādidosarahita- mavahasitarājahaṃsa- vasabhavāraṇamigarājagamanaṃ pakatigamanañca, vimalavipulakaruṇāsativīriyādiguṇavisesasahitampi ñāṇagamanaṃ abhinīhārato paṭṭhāya yāva mahābodhi, tāva niravajjatāya sobhanamevāti. Atha vā 『『sayambhūñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto sammā gato avagatoti sugato. Yo hi gatyattho, so buddhayattho. Yo ca buddhayattho, so gatyatthoti. Tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammatamāpādento sammā gato atītoti sugato. Lokanirodhaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato. Lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato, ayañcattho 『sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī』ti (mahāni. 38; cūḷani. 27) sugatotiādinā niddesanayena vibhāvetabbo.
Aparo nayo – sundaraṃ sammāsambodhiṃ, nibbānameva vā gato adhigatoti sugato. Bhūtaṃ tacchaṃ atthasaṃhitaṃ yathārahaṃ kālayuttameva vācaṃ vineyyānaṃ sammā gadatīti vā sugato, da-kārassa ta-kāraṃ katvā, taṃ sugataṃ. Puññāpuññakammehi upapajjanavasena gantabbāti gatiyo, upapattibhavavisesā. Tā pana nirayādibhedena pañcavidhā, sakalassāpi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā pañcahipi tāhi visaṃyutto hutvā muttoti gativimutto. Uddhamuddhabhavagāmino hi devā taṃtaṃkammavipākadānakālānurūpena tato tato bhavato muttāpi muttamattāva, na pana visaññogavasena muttā, gatipariyāpannā ca taṃtaṃbhavagāmikammassa ariyamaggena anivattitattā, na tathā bhagavā. Bhagavā pana yathāvuttappakārena visaṃyutto hutvā muttoti. Tasmā anena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti. Yato ca bhagavā 『『devātidevo』』ti vuccati. Tenevāha –
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni. 4.36);
Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ mahābodhimūleyeva aggamaggena pahīnattā natthi bhagavato taṃtaṃgatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi parimuttoti. Atha vā kāmaṃ saupādisesāyapi nibbānadhātuyā tāhi gatīhi vimutto, esā pana 『『paññāpajjotavihatamohatama』』nti etthevantogadhāti iminā padena anupādisesāya nibbānadhātuyāva thometīti daṭṭhabbaṃ.
Ettha pana attahitasampattiparahitapaṭipattivasena dvīhākārehi bhagavato thomanā katā hoti. Tesu anāvaraṇañāṇādhigamo, saha vāsanāya kilesānamaccantappahānaṃ, anupādisesanibbānappatti ca attahitasampatti nāma, lābhasakkārādinirapekkhacittassa pana sabbadukkhaniyyānikadhammadesanāpayogato devadattādīsupi viruddhasattesu niccaṃ hitajjhāsayatā, vinītabbasattānaṃ ñāṇaparipākakālāgamanañca āsayato parahitapaṭipatti nāma. Sā pana āsayapayogato duvidhā, parahitapaṭipatti tividhā ca attahitasampatti imāya gāthāya yathārahaṃ pakāsitā hoti. 『『Karuṇāsītalahadaya』』nti hi etena āsayato parahitapaṭipatti, sammā gadanatthena sugatasaddena payogato parahitapaṭipatti. 『『Paññāpajjotavihatamohatamaṃ gativimutta』』nti etehi, catusaccapaṭivedhatthena ca sugatasaddena tividhāpi attahitasampatti, avasiṭṭhaṭṭhena pana tena, 『『sanarāmaralokagaru』』nti ca etena sabbāpi attahitasampatti, parahitapaṭipatti ca pakāsitā hoti.
Atha vā hetuphalasattūpakāravasena tīhākārehi thomanā katā. Tattha hetu nāma mahākaruṇāsamāyogo, bodhisambhārasambharaṇañca, tadubhayampi paṭhamapadena yathārutato, sāmatthiyato ca pakāsitaṃ. Phalaṃ pana ñāṇappahānaānubhāvarūpakāyasampadāvasena catubbidhaṃ . Tattha sabbaññutañāṇapadaṭṭhānaṃ maggañāṇaṃ, tammūlakāni ca dasabalādiñāṇāni ñāṇasampadā, savāsanasakalasaṃkilesānamaccantamanuppādadhammatāpādanaṃ pahānasampadā, yathicchitanipphādane ādhipaccaṃ ānubhāvasampadā, sakalalokanayanābhisekabhūtā pana lakkhaṇānubyañjanapaṭimaṇḍitā attabhāvasampatti rūpakāyasampadā. Tāsu ñāṇappahānasampadā dutiyapadena, saccapaṭivedhatthena ca sugatasaddena pakāsitā, ānubhāvasampadā tatiyapadena, rūpakāyasampadā sobhanakāyagamanatthena sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Yathāvuttā duvidhāpi parahitapaṭipatti sattūpakārasampadā, sā pana sammā gadanatthena sugatasaddena pakāsitāti veditabbā.
Apica imāya gāthāya sammāsambodhi tammūla – tappaṭipattiyādayo aneke buddhaguṇā ācariyena pakāsitā honti. Esā hi ācariyānaṃ pakati, yadidaṃ yena kenaci pakārena atthantaraviññāpanaṃ. Kathaṃ? 『『Karuṇāsītalahadaya』』nti hi etena sammāsambodhiyā mūlaṃ dasseti . Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhimadhigatoti karuṇā sammāsambodhiyā mūlaṃ. 『『Paññāpajjotavihatamohatama』』nti etena sammāsambodhiṃ dasseti. Sabbaññutañāṇapadaṭṭhānañhi aggamaggañāṇaṃ, aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ 『『sammāsambodhī』』ti vuccati. Sammā gamanatthena sugatasaddena sammāsambodhiyā paṭipattiṃ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogasassatucchedābhinivesādiantadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato, itarehi sammāsambodhiyā padhānāppadhānappabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañhettha padhānaṃ, tadaññamappadhānaṃ. Tesu ca padhānena payojanena parahitapaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena ca attahitapaṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ pakāseti. Tena ca anuttaraṃ dakkhiṇeyyabhāvaṃ, uttamañca vandanīyabhāvaṃ, attano ca vandanāya khettaṅgatabhāvaṃ vibhāveti.
Apica karuṇāggahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato sabbalokiyaguṇasampatti dassitā, paññāggahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho 『『sanarāmaralokagaru』』ntiādinā vipañcīyatīti. Karuṇāggahaṇena ca nirupakkilesamupagamanaṃ dasseti, paññāggahaṇena apagamanaṃ. Tathā karuṇāggahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāggahaṇena lokasamaññāya anatidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ sabhāvaṃ atidhāvitvā sattādiparāmasanaṃ hoti. Tathā karuṇāggahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāggahaṇena tīsu kālesu appaṭihatañāṇaṃ, catusaccañāṇaṃ, catupaṭisambhidāñāṇaṃ, catuvesārajjañāṇaṃ, karuṇāggahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu akampanañāṇāni, dasa balāni, cuddasa buddhaguṇā, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, catucattārīsa ñāṇavatthūni, sattasattati ñāṇavatthūnīti evamādīnaṃ anekesaṃ paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāggahaṇena caraṇasampattiṃ, paññāggahaṇena vijjāsampattiṃ. Karuṇāggahaṇena attādhipatitā, paññāggahaṇena dhammādhipatitā. Karuṇāggahaṇena lokanāthabhāvo, paññāggahaṇena attanāthabhāvo. Tathā karuṇāggahaṇena pubbakārībhāvo, paññāggahaṇena kataññutā. Karuṇāggahaṇena aparantapatā, paññāggahaṇena anattantapatā. Karuṇāggahaṇena vā buddhakaradhammasiddhi, paññāggahaṇena buddhabhāvasiddhi. Tathā karuṇāggahaṇena parasantāraṇaṃ, paññāggahaṇena attasantāraṇaṃ. Tathā karuṇāggahaṇena sabbasattesu anuggahacittatā, paññāggahaṇena sabbadhammesu virattacittatā dassitā hoti sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttari karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāggahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti, paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggāhaṇaṃ, aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno.
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti.
Teneva ca āyasmatā sāriputtattherenāpi buddhaguṇaparicchedanaṃ pati bhagavatā anuyuttena 『『no hetaṃ bhante』』ti paṭikkhipitvā 『『api ca me bhante dhammanvayo vidito』』ti sampasādanīyasutte vuttaṃ.
Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavato thomanāpubbaṅgamaṃ paṇāmaṃ katvā idāni saddhammassāpi thomanāpubbaṅgamaṃ paṇāmaṃ karonto 『『buddhopī』』tiādimāha. Tatthāyaṃ saha padasambandhena saṅkhepattho – yathāvuttavividhaguṇagaṇasamannāgato buddhopi yaṃ ariyamaggasaṅkhātaṃ dhammaṃ, saha pubbabhāgapaṭipattidhammena vā ariyamaggabhūtaṃ dhammaṃ bhāvetvā ceva yaṃ phalanibbānasaṅkhātaṃ dhammaṃ, pariyattidhammapaṭipattidhammehi vā saha phalanibbānabhūtaṃ dhammaṃ sacchikatvā ca sammāsambodhisaṅkhātaṃ buddhabhāvamupagato, vītamalamanuttaraṃ taṃ dhammampi vandeti.
Tattha buddhasaddassa tāva 『『bujjhitā saccānīti buddho. Bodhetā pajāyāti buddho』』tiādinā niddesanayena attho veditabbo. Atha vā aggamaggañāṇādhigamena savāsanāya sammohaniddāya accantavigamanato, aparimitaguṇagaṇālaṅkatasabbaññutaññāṇappattiyā vikasitabhāvato ca buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvāgahaṇato kammavacanicchāyābhāvena avagamanatthavasena kattuniddesova labbhati, tasmā buddhavāti buddhotipi vattabbo. Padesaggahaṇe hi asati gahetabbassa nippadesatāva viññāyati yathā 『『dikkhito na dadātī』』ti. Evañca katvā kammavisesānapekkhā kattari eva buddhasaddasiddhi veditabbā, atthato pana pāramitāparibhāvito sayambhuñāṇena saha vāsanāya vihataviddhastaniravasesakilesomahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho, yathāha –
『『Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto, balesu ca vasībhāva』』nti (mahāni. 192; cūḷani. 97; paṭi. ma. 161).
Apisaddo sambhāvane, tena evaṃ guṇavisesayutto sopi nāma bhagavā īdisaṃ dhammaṃ bhāvetvā, sacchikatvā ca buddhabhāvamupagato, kā nāma kathā aññesaṃ sāvakādibhāvamupagamaneti dhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Yena hi nimittabhūtena sabbaññutaññāṇapadaṭṭhānena aggamaggañāṇena, aggamaggañāṇapadaṭṭhānena ca sabbaññutaññāṇena bhagavati 『『buddho』』ti nāmaṃ, tadārammaṇañca ñāṇaṃ pavattati, tamevidha 『『bhāvo』』ti vuccati. Bhavanti buddhisaddā etenāti hi bhāvo. Tathā hi vadanti –
『『Yena yena nimittena, buddhi saddo ca vattate;
Taṃtaṃnimittakaṃ bhāvapaccayehi udīrita』』nti.
Bhāvetvāti uppādetvā, vaḍḍhetvā vā. Sacchikatvāti paccakkhaṃ katvā. Ceva-saddo ca-saddo ca tadubhayattha samuccaye. Tena hi saddadvayena na kevalaṃ bhagavā dhammassa bhāvanāmattena buddhabhāvamupagato, nāpi sacchikiriyāmattena, atha kho tadubhayenevāti samuccinoti. Upagatoti patto, adhigatoti attho. Etassa 『『buddhabhāva』』nti padena sambandho. Vītamalanti ettha virahavasena eti pavattatīti vīto, malato vīto, vītaṃ vā malaṃ yassāti vītamalo, taṃ vītamalaṃ. 『『Gatamala』』ntipi pāṭho dissati, evaṃ sati saupasaggo viya anupasaggopi gatasaddo virahatthavācako veditabbo dhātūnamanekatthattā. Gacchati apagacchatīti hi gato, dhammo . Gataṃ vā malaṃ, purimanayena samāso. Anuttaranti uttaravirahitaṃ. Yathānusiṭṭhaṃ paṭipajjamāne apāyato, saṃsārato ca apatamāne katvā dhāretīti dhammo, navavidho lokuttaradhammo. Tappakāsanattā, sacchikiriyāsammasanapariyāyassa ca labbhamānattā pariyattidhammopi idha saṅgahito . Tathā hi 『『abhidhammanayasamuddaṃ adhigacchi, tīṇi piṭakāni sammasī』』ti ca aṭṭhakathāyaṃ vuttaṃ, tathā 『『yaṃ dhammaṃ bhāvetvā sacchikatvā』』ti ca vuttattā bhāvanāsacchikiriyāyogyatāya buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāgaadhisīlasikkhādayopi idha saṅgahitāti veditabbā. Tāpi hi vigatapaṭipakkhatāya vītamalā, anaññasādhāraṇatāya anuttarā ca. Kathaṃ pana tā bhāvetvā, sacchikatvā ca bhagavā buddhabhāvamupagatoti? Vuccate – sattānañhi saṃsāravaṭṭadukkhanissaraṇāya [nissaraṇatthāya (paṇṇāsa ṭī.) nissaraṇe (katthaci)] katamahābhinīhāro mahākaruṇādhivāsanapesalajjhāsayo paññāvisesapariyodātanimmalānaṃ dānadamasaññamādīnaṃ uttamadhammānaṃ kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesaṃ bhāvanāsacchikiriyāhi kammādīsu adhigatavasībhāvo acchariyācinteyyamahānubhāvo adhisīlādhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhisaṅkhātaṃ buddhabhāvamupagatoti.
Imāya pana gāthāya vijjāvimuttisampadādīhi anekehi guṇehi yathārahaṃ saddhammaṃ thometi. Kathaṃ? Ettha hi 『『bhāvetvā』』ti etena vijjāsampadāya thometi, 『『sacchikatvā』』ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Paṭhamena vā vijjūpamatāya, dutiyena vajirūpamatāya. Paṭhamena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā 『『yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato』』ti etena svākkhātatāya dhammaṃ thometi, 『『sacchikatvā』』ti etena sandiṭṭhikatāya. Tathā paṭhamena akālikatāya, dutiyena ehipassikatāya. Paṭhamena vā opaneyyikatāya, dutiyena paccattaṃveditabbatāya. Paṭhamena vā saha pubbabhāgasīlādīhi sekkhehi sīlasamādhipaññākkhandhehi , dutiyena saha asaṅkhatadhātuyā asekkhehi dhammaṃ thometi.
『『Vītamala』』nti iminā pana saṃkilesābhāvadīpanena visuddhatāya dhammaṃ thometi, 『『anuttara』』nti etena aññassa visiṭṭhassa abhāvadīpanena paripuṇṇatāya. Paṭhamena vā pahānasampadāya, dutiyena sabhāvasampadāya. Paṭhamena vā bhāvanāphalayogyatāya. Bhāvanāguṇena hi so saṃkilesamalasamugghātako, tasmānena bhāvanākiriyāya phalamāha. Dutiyena sacchikiriyāphalayogyatāya. Taduttarikaraṇīyābhāvato hi anaññasādhāraṇatāya anuttarabhāvo sacchikiriyānibbattito, tasmānena sacchikiriyāphalamāhāti.
Evaṃ saṅkhepeneva sabbasaddhammaguṇehi saddhammassāpi thomanāpubbaṅgamaṃ paṇāmaṃ katvā idāni ariyasaṅghassāpi thomanāpubbaṅgamaṃ paṇāmaṃ karonto 『『sugatassa orasāna』』ntiādimāha. Tattha sugatassāti sambandhaniddeso, 『『puttāna』』nti etena sambajjhitabbo. Urasi bhavā, jātā, saṃvuddhā vā orasā, attajo khettajo antevāsiko dinnakoti catubbidhesu puttesu attajā, taṃsarikkhatāya pana ariyapuggalā 『『orasā』』ti vuccanti. Yathā hi manussānaṃ orasaputtā attajātatāya pitusantakassa dāyajjassa visesabhāgino honti, evametepi saddhammasavanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa dhammaratanassa ca dāyajjassa visesabhāginoti. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā, okkantā ca ariyasāvakā bhagavato ure vāyāmajanitābhijātatāya sadisakappanamantarena nippariyāyeneva 『『orasā』』ti vattabbatamarahanti. Tathā hi te bhagavatā āsayānusayacariyādhimuttiādiolokanena, vajjānucintanena ca hadaye katvā vajjato nivāretvā anavajje patiṭṭhāpentena sīlādidhammasarīraposanena saṃvaḍḍhāpitā. Yathāha bhagavā itivuttake 『『ahamasmi bhikkhave brāhmaṇo…pe… tassa me tumhe puttā orasā mukhato jātā』』tiādi (itivu. 100). Nanu sāvakadesitāpi desanā ariyabhāvāvahāti? Saccaṃ, sā pana tammūlikattā, lakkhaṇādivisesābhāvato ca 『『bhagavato dhammadesanā』』 icceva saṅkhyaṃ gatā, tasmā bhagavato orasaputtabhāvoyeva tesaṃ vattabboti, etena catubbidhesu puttesu ariyasaṅghassa attajaputtabhāvaṃ dasseti. Attano kulaṃ punenti sodhenti, mātāpitūnaṃ vā hadayaṃ pūrentīti puttā, attajādayo. Ariyā pana dhammatantivisodhanena, dhammānudhammapaṭipattiyā cittārādhanena ca tappaṭibhāgatāya bhagavato puttā nāma, tesaṃ. Tassa 『『samūha』』nti padena sambandho.
Saṃkilesanimittaṃ hutvā guṇaṃ māreti vibādhatīti māro, devaputtamāro. Sināti pare bandhati etāyāti senā, mārassa senā tathā, mārañca mārasenañca mathenti vilothentīti mārasenamathanā, tesaṃ. 『『Māramārasenamathanāna』』nti hi vattabbepi ekadesasarūpekasesavasena evaṃ vuttaṃ. Mārasaddasannidhānena vā senāsaddena mārasenā gahetabbā, gāthābandhavasena cettha rasso. 『『Mārasenamaddanāna』』ntipi katthaci pāṭho, so ayuttova ariyājātikattā imissā gāthāya. Nanu ca ariyasāvakānaṃ maggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro vā mārasenā vā na apasādeti, atha kasmā evaṃ vuttanti? Apasādetabbabhāvakāraṇassa vimathitattā. Tesañhi apasādetabbatāya kāraṇe saṃkilese vimathite tepi vimathitā nāma hontīti. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassāpi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo idha 『『mārasenā』』ti vuccati yathāha bhagavā –
『『Kāmā te paṭhamā senā, dutiyā arati vuccati;
Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.
Pañcamaṃ thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;
Sattamī vicikicchā te, makkho thambho te aṭṭhamo.
Lābho siloko sakkāro,
Micchāladdho ca yo yaso;
Yo cattānaṃ samukkaṃse,
Pare ca avajānati.
Esā namuci te senā, kaṇhassābhippahārinī;
Na naṃ asūro jināti, jetvā ca labhate sukha』』nti. (su. ni. 438; mahāni. 28; cūḷani. 47);
Sā ca tehi ariyasāvakehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇīhi odhiso mathitā, viddhaṃsitā, vihatā ca, tasmā 『『mārasenamathanā』』ti vuccanti. Vilothanañcettha viddhaṃsanaṃ, vihananaṃ vā. Apica khandhābhisaṅkhāramaccudevaputtamārānaṃ tesaṃ sahāyabhāvūpagamanatāya senāsaṅkhātassa kilesamārassa ca mathanato 『『mārasenamathanā』』tipi attho gahetabbo. Evañca sati pañcamāranimmathanabhāvena attho paripuṇṇo hoti. Ariyasāvakāpi hi samudayappahānapariññāvasena khandhamāraṃ, sahāyavekallakaraṇena sabbathā, appavattikaraṇena ca abhisaṅkhāramāraṃ, balavidhamanavisayātikkamanavasena maccumāraṃ, devaputtamārañca samucchedappahānavasena sabbaso appavattikaraṇena kilesamāraṃ mathentīti, iminā pana tesaṃ orasaputtabhāve kāraṇaṃ, tīsu puttesu ca anujātataṃ dasseti. Mārasenamathanatāya hi te bhagavato orasaputtā, anujātā cāti.
Aṭṭhannanti gaṇanaparicchedo, tenasatipi tesaṃ taṃtaṃbhedena anekasatasahassasaṅkhyābhede ariyabhāvakaramaggaphaladhammabhedena imaṃ gaṇanaparicchedaṃ nātivattanti maggaṭṭhaphalaṭṭhabhāvānativattanatoti dasseti. Pi-saddo, api-saddo vā padalīḷādinā kāraṇena aṭṭhāne payutto, so 『『ariyasaṅgha』』nti ettha yojetabbo, tena na kevalaṃ buddhadhammeyeva, atha kho ariyasaṅghampīti sampiṇḍeti. Yadipi avayavavinimutto samudāyo nāma koci natthi avayavaṃ upādāya samudāyassa vattabbattā, aviññāyamānasamudāyaṃ pana viññāyamānasamudāyena visesitumarahatīti āha 『『aṭṭhannampi samūha』』nti, etena 『『ariyasaṅgha』』nti ettha na yena kenaci saṇṭhānādinā, kāyasāmaggiyā vā samudāyabhāvo, api tu maggaṭṭhaphalaṭṭhabhāvenevāti viseseti. Avayavameva sampiṇḍetvā ūhitabbo vitakketabbo, saṃūhanitabbo vā saṅghaṭitabboti samūho, soyeva samoho vacanasiliṭṭhatādinā. Dvidhāpi hi pāṭho yujjati. Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena . Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, diṭṭhisīlasāmaññena saṃhato, samaggaṃ vā kammaṃ samudāyavasena samupagatoti saṅgho, ariyānaṃ saṅgho, ariyo ca so saṅgho ca yathāvuttanayenāti vā ariyasaṅgho, taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva 『『sirasā vande』』ti vuttaṃ. Avassañcāyamattho sampaṭicchitabbo vinayaṭṭhakathādīsupi (pārā. aṭṭha. ganthārambhakathā) tathā vuttattā. Keci pana purimagāthāsupi taṃ padamānetvā yojenti, tadayuttameva ratanattayassa asādhāraṇaguṇappakāsanaṭṭhānattā, yathāvuttakāraṇassa ca sabbesampi saṃvaṇṇanākārānamadhippetattāti.
Imāya pana gāthāya ariyasaṅghassa pabhavasampadā pahānasampadādayo aneke guṇā dassitā honti. Kathaṃ? 『『Sugatassa orasānaṃ puttāna』』nti hi etena ariyasaṅghassa pabhavasampadaṃ dasseti sammāsambuddhapabhavatādīpanato. 『『Mārasenamathanāna』』nti etena pahānasampadaṃ sakalasaṃkilesappahānadīpanato. 『『Aṭṭhannampi samūha』』nti etena ñāṇasampadaṃ maggaṭṭhaphalaṭṭhabhāvadīpanato . 『『Ariyasaṅgha』』nti etena sabhāvasampadaṃ sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā 『『sugatassa orasānaṃ puttāna』』nti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ. 『『Mārasenamathanāna』』nti sammāujuñāyasāmīcipaṭipannabhāvadīpanaṃ. 『『Aṭṭhannampi samūha』』nti āhuneyyādibhāvadīpanaṃ. 『『Ariyasaṅgha』』nti anuttarapuññakkhettabhāvadīpanaṃ. Tathā 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṃ dasseti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. 『『Mārasenamathanāna』nti etena abhinīhārasampadāsiddhaṃ pubbabhāgasammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṃ, mārasenaṃ vā abhivijinanti. 『『Aṭṭhannampi samūha』』nti etena viddhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṃ dassitattā. 『『Ariyasaṅgha』』nti etena aggadakkhiṇeyyabhāvaṃ dasseti anuttarapuññakkhettabhāvassa dassitattā. Saraṇagamanañca sāvakānaṃ sabbaguṇassa ādi, sapubbabhāgapaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānantiādimajjhapariyosānakalyāṇā saṅkhepato sabbepi ariyasaṅghaguṇā dassitā hontīti.
Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃ nipaccakāraṃ yathādhippetapayojane pariṇāmento 『『iti me』』tiādimāha. Tattha iti-saddo nidassane. Tena gāthāttayena yathāvuttanayaṃ nidasseti. Meti attānaṃ karaṇavacanena kattubhāvena niddisati. Tassa 『『yaṃ puññaṃ mayā laddha』』nti pāṭhasesena sambandho, sampadānaniddeso vā eso, 『『atthī』』ti pāṭhaseso, sāminiddeso vā 『『yaṃ mama puññaṃ vandanāmaya』』nti. Pasīdīyate pasannā, tādisā mati paññā, cittaṃ vā yassāti pasannamati, aññapadaliṅgappadhānattā imassa samāsapadassa 『『pasannamatino』』ti vuttaṃ. Ratiṃ nayati, janeti, vahatīti vā ratanaṃ, sattavidhaṃ, dasavidhaṃ vā ratanaṃ, tamiva imānīti neruttikā. Sadisakappanamaññatra pana yathāvuttavacanattheneva buddhādīnaṃ ratanabhāvo yujjati. Tesañhi 『『itipi so bhagavā』』tiādinā (dī. ni. 1.157, 255) yathābhūtaguṇe āvajjantassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –
『『Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na moha…pe… ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī』』tiādi (a. ni. 6.10; 11.11).
Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ aṭṭhakathāsu –
『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti. (khu. pā. aṭṭha. 6.3; udāna. aṭṭha. 47; dī. ni. aṭṭha. 2.33; su. ni. 1.226; mahāni. aṭṭha. 1.226);
Cittīkatabhāvādayo ca anaññasādhāraṇā sātisayato buddhādīsuyeva labbhantīti. Vitthāro ratanasuttavaṇṇanāyaṃ (khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226) gahetabbo. Ayamattho pana nibbacanatthavasena na vutto, atha kenāti ce? Loke ratanasammatassa vatthuno garukātabbatādiatthavasenāti saddavidū. Sādhūnañca ramanato, saṃsāraṇṇavā ca taraṇato, sugatinibbānañca nayanato ratanaṃ tulyatthasamāsavasena, alamatipapañcena. Ekasesapakappanena, puthuvacananibbacanena vā ratanāni. Tiṇṇaṃ samūho, tīṇi vā samāhaṭāni, tayo vā avayavā assāti tayaṃ, ratanānameva tayaṃ, nāññesanti ratanattayaṃ. Avayavavinimuttassa pana samudāyassa abhāvato tīṇi eva ratanāni tathā vuccanti, na samudāyamattaṃ, samudāyāpekkhāya pana ekavacanaṃ kataṃ. Vandīyate vandanā, sāva vandanāmayaṃ yathā 『『dānamayaṃ sīlamaya』』nti (dī. ni. 3.305; itivu. 60; netti. 33). Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Apica tassā cetanāya sahajātādopakāreko saddhāpaññāsativīriyādisampayuttadhammo vandanā, tāya pakatanti vandanāmayaṃ yathā 『『sovaṇṇamayaṃ rūpiyamaya』』nti, atthato pana yathāvuttacetanāva. Ratanattaye, ratanattayassa vā vandanāmayaṃ ratanattayavandanāmayaṃ. Pujjabhavaphalanibbattanato puññaṃ niruttinayena, attano kārakaṃ, santānaṃ vā punāti visodhetīti puññaṃ, sakammakattā dhātussa kāritavasena atthavivaraṇaṃ labbhati, saddanipphatti pana suddhavasenevāti saddavidū.
Taṃtaṃsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho. Paṇāmapayojane vuttavidhinā suṭṭhu vihato viddhasto antarāyo assāti suvihatantarāyo. Vihananañcettha taduppādakahetupariharaṇavasena tesaṃ antarāyānamanuppattikaraṇanti daṭṭhabbaṃ. Hutvāti pubbakālakiriyā, tassa 『『atthaṃ pakāsayissāmī』』ti etena sambandho. Tassāti yaṃ-saddena uddiṭṭhassa vandanāmayapuññassa. Ānubhāvenāti balena.
『『Tejo ussāhamantā ca, pabhū sattīti pañcime;
『Ānubhāvo』ti vuccanti, 『pabhāvo』ti ca te vade』』ti. –
Vuttesu hi atthesu idha sattiyaṃ vattati. Anu punappunaṃ taṃsamaṅgiṃ bhāveti vaḍḍhetīti hi anubhāvo, soyeva ānubhāvoti udānaṭṭhakathāyaṃ, atthato pana yathāladdhasampattinimittakassa purimakammassa balānuppadānavasasaṅkhātā vandanāmayapuññassa sattiyeva, sā ca suvihatantarāyatāya karaṇaṃ, hetu vā sambhavati.
Ettha pana 『『pasannamatino』』ti etena attano pasādasampattiṃ dasseti. 『『Ratanattayavandanāmaya』』nti etena ratanattayassa khettabhāvasampattiṃ, tato ca tassa puññassa attano pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyāti dvīhi aṅgehi atthasaṃvaṇṇanāya upaghātakaupaddavānaṃ vihanane samatthataṃ dīpeti. Caturaṅgasampattiyā dānacetanā viya hi dvayaṅgasampattiyā paṇāmacetanāpi antarāyavihananena diṭṭhadhammikāti.
Evaṃ ratanattayassa nipaccakārakaraṇe payojanaṃ dassetvā idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tadapi saṃvaṇṇetabbadhammabhāvena dassetvā guṇābhitthavanavisesena abhitthavetuṃ 『『dīghassā』』tiādimāha. Ayañhi ācariyassa pakati, yadidaṃ taṃtaṃsaṃvaṇṇanāsu ādito tassa tassa saṃvaṇṇetabbadhammassa visesaguṇakittanena thomanā. Tathā hi tesu tesu papañcasūdanīsāratthapakāsanīmanorathapūraṇīaṭṭhasālinīādīsu yathākkamaṃ 『『paravādamathanassa, ñāṇappabhedajananassa, dhammakathikapuṅgavānaṃ vicittapaṭibhānajananassa,
Tassa gambhīrañāṇehi, ogāḷhassa abhiṇhaso;
Nānānayavicittassa, abhidhammassa ādito』』ti. ādinā –
Thomanā katā. Tattha dīghassāti dīghanāmakassa. Dīghasuttaṅkitassāti dīghehi abhiāyatavacanappabandhavantehi suttehi lakkhitassa, anena 『『dīgho』』ti ayaṃ imassa āgamassa atthānugatā samaññāti dasseti. Nanu ca suttāniyeva āgamo, kathaṃ so tehi aṅkīyatīti? Saccametaṃ paramatthato, paññattito pana suttāni upādāya āgamabhāvassa paññattattā avayavehi suttehi avayavībhūto āgamo aṅkīyati. Yatheva hi atthabyañjanasamudāye 『『sutta』』nti vohāro, evaṃ suttasamudāye āgamavohāroti. Paṭiccasamuppādādinipuṇatthabhāvato nipuṇassa. Āgacchanti attatthaparatthādayo ettha, etena, etasmāti vā āgamo, uttamaṭṭhena, patthanīyaṭṭhena ca so varoti āgamavaro. Apica āgamasammatehi bāhirakapaveditehi bhāratapurāṇakathānarasīhapurāṇakathādīhi varotipi āgamavaro, tassa. Buddhānamanubuddhā buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā, tehi atthasaṃvaṇṇanāvasena, guṇasaṃvaṇṇanāvasena ca saṃvaṇṇitoti tathā. Atha vā buddhā ca anubuddhā ca, tehi saṃvaṇṇito yathāvuttanayenāti tathā, tassa. Sammāsambuddheneva hi tiṇṇampi piṭakānaṃ atthasaṃvaṇṇanākkamo bhāsito, tato paraṃ saṅgāyanādivasena sāvakehīti ācariyā vadanti. Vuttañca majjhimāgamaṭṭhakathāya upālisuttavaṇṇanāyaṃ 『『veyyākaraṇassāti vitthāretvā atthadīpakassa. Bhagavatā hi abyākataṃ tantipadaṃ nāma natthi, sabbesaṃyeva attho kathito』』ti (ma. ni. aṭṭha. 3.76). Saddhāvahaguṇassāti buddhādīsu pasādāvahaguṇassa. Nanu ca sabbampi buddhavacanaṃ tepiṭakaṃ saddhāvahaguṇameva, atha kasmā ayamaññasādhāraṇaguṇena thomitoti? Sātisayato imassa tagguṇasampannattā. Ayañhi āgamo brahmajālādīsu sīladiṭṭhādīnaṃ anavasesaniddesādivasena, mahāpadānādīsu (dī. ni. 2.3) purimabuddhānampi guṇaniddesādivasena, pāthikasuttādīsu (dī. ni. 3.1.4) titthiye madditvā appaṭivattiyasīhanādanadanādivasena, anuttariyasuttādīsu visesato buddhaguṇavibhāvanena ratanattaye sātisayaṃ saddhaṃ āvahatīti.
Evaṃ saṃvaṇṇetabbadhammassa abhitthavanampi katvā idāni saṃvaṇṇanāya sampati vakkhamānāya āgamanavisuddhiṃ dassetuṃ 『『atthappakāsanattha』』ntiādimāha. Imāya hi gāthāya saṅgītittayamāruḷhadīghāgamaṭṭhakathātova sīhaḷabhāsāmattaṃ vinā ayaṃ vakkhamānasaṃvaṇṇanā āgatā, nāññato, tadeva kāraṇaṃ katvā vattabbā, nāññanti attano saṃvaṇṇanāya āgamanavisuddhiṃ dasseti. Aparo nayo – paramanipuṇagambhīraṃ buddhavisayamāgamavaraṃ attano baleneva vaṇṇayissāmīti aññehi vattumpi asakkuṇeyyattā saṃvaṇṇanānissayaṃ dassetumāha 『『atthappakāsanattha』』ntiādi. Imāya hi pubbācariyānubhāvaṃ nissāyeva tassa atthaṃ vaṇṇayissāmīti attano saṃvaṇṇanānissayaṃ dasseti. Tattha 『『atthappakāsanattha』』nti pāṭhattho, sabhāvattho, ñeyyattho, pāṭhānurūpattho, tadanurūpattho, sāvasesattho, nivarasesattho, nītattho, neyyatthotiādinā anekappakārassa atthassa pakāsanatthāya, pakāsanāya vā. Gāthābandhasampattiyā dvibhāvo. Attho kathīyati etāyāti atthakathā, sāyeva aṭṭhakathā ttha-kārassa ṭṭha-kāraṃ katvā yathā 『『dukkhassa pīḷanaṭṭho』』ti (paṭi. ma. 1.17; 2.8), ayañca sasaññogavidhi ariyājātibhāvato. Akkharacintakāpi hi 『『tathānaṃṭṭha yuga』』nti lakkhaṇaṃ vatvā idamevudāharanti.
Yāya』tthamabhivaṇṇenti, byañjanatthapadānugaṃ;
Nidānavatthusambandhaṃ, esā aṭṭhakathā matā.
Āditotiādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittavasībhāvena samannāgatattā, jhānādīsu pañcavasitā sabbhāvato ca vasino, therā mahākassapādayo, tesaṃ satehi pañcahi.Yā saṅgītāti yā aṭṭhakathā atthaṃ pakāsetuṃ yuttaṭṭhāne 『『ayametassa attho, ayametassa attho』』ti saṅgahetvā vuttā. Anusaṅgītā ca pacchāpīti na kevalaṃ paṭhamasaṅgītiyameva, atha kho pacchā dutiyatatiyasaṅgītīsupi. Na ca pañcahi vasisatehi ādito saṅgītāyeva, api tu yasattherādīhi anusaṅgītā cāti saha samuccayena attho veditabbo. Samuccayadvayañhi paccekaṃ kiriyākālaṃ samuccinoti.
Atha porāṇaṭṭhakathāya vijjamānāya kimetāya adhunā puna katāya saṃvaṇṇanāyāti punaruttiyā, niratthakatāya ca dosaṃ samanussaritvā taṃ pariharanto 『『sīhaḷadīpa』』ntiādimāha. Taṃ pariharaṇeneva hi imissā saṃvaṇṇanāya nimittaṃ dasseti. Tattha sīhaṃ lāti gaṇhātīti sīhaḷo la-kārassa ḷa-kāraṃ katvā yathā 『『garuḷo』』ti. Tasmiṃ vaṃse ādipuriso sīhakumāro, tabbaṃsajātā pana tambapaṇṇidīpe khattiyā, sabbepi ca janā taddhitavasena, sadisavohārena vā sīhaḷā, tesaṃ nivāsadīpopi taddhitavasena, ṭhānīnāmena vā 『『sīhaḷo』』ti veditabbo. Jalamajjhe dippati, dvidhā vā āpo ettha sandatīti dipo, soyeva dīpo, bhedāpekkhāya tesaṃ dīpoti tathā. Panasaddo arucisaṃsūcane, tena kāmañca sā saṅgītittayamāruḷhā, tathāpi puna evaṃbhūtāti aruciyabhāvaṃ saṃsūceti. Tadatthasambandhatāya pana purimagāthāya 『『kāmañca saṅgītā anusaṅgītā cā』』ti sānuggahatthayojanā sambhavati. Aññatthāpi hi tathā dissatīti. Ābhatāti jambudīpato ānītā. Athāti saṅgītikālato pacchā, evaṃ sati ābhatapadena sambandho. Athāti vā mahāmahindattherenābhatakālato pacchā, evaṃ sati ṭhapitapadena sambandho. Sā hi dhammasaṅgāhakattherehi paṭhamaṃ tīṇi piṭakāni saṅgāyitvā tassa atthasaṃvaṇṇanānurūpeneva vācanāmaggaṃ āropitattā tisso saṅgītiyo āruḷhāyeva, tato pacchā ca mahāmahindattherena tambapaṇṇidīpamābhatā, pacchā pana tambapaṇṇiyehi mahātherehi nikāyantaraladdhisaṅkarapariharaṇatthaṃ sīhaḷabhāsāya ṭhapitāti. Ācariyadhammapālatthero pana pacchimasambandhameva duddasattā pakāseti. Tathā 『『dīpavāsīnamatthāyā』』ti idampi 『『ṭhapitā』』ti ca 『『apanetvā āropento』』ti ca etehi padehi sambajjhitabbaṃ. Ekapadampi hi āvuttiyādinayehi anekatthasambandhamupagacchati. Purimasambandhena cettha sīhaḷadīpavāsīnamatthāya nikāyantaraladdhisaṅkarapariharaṇena sīhaḷabhāsāya ṭhapitāti tambapaṇṇiyattherehi ṭhapanapayojanaṃ dasseti. Pacchimasambandhena pana imāya saṃvaṇṇanāya jambudīpavāsīnaṃ, aññadīpavāsīnañca atthāya sīhaḷabhāsāpanayanassa, tantinayānucchavikabhāsāropanassa ca payojananti. Mahāissariyattā mahindoti rājakumārakāle nāmaṃ, pacchā pana guṇamahantatāya mahāmahindoti vuccati. Sīhaḷabhāsā nāma anekakkharehi ekatthassāpi voharaṇato paresaṃ voharituṃ atidukkarā kañcukasadisā sīhaḷānaṃ samudāciṇṇā bhāsā.
Evaṃ hotu porāṇaṭṭhakathāya, adhunā kariyamānā pana aṭṭhakathā kathaṃ karīyatīti anuyoge sati imissā aṭṭhakathāya karaṇappakāraṃ dassetumāha 『『apanetvānā』』tiādi. Tattha tato mūlaṭṭhakathāto sīhaḷabhāsaṃ apanetvā potthake anāropitabhāvena niraṅkaritvāti sambandho, etena ayaṃ vakkhamānā aṭṭhakathā saṅgītittayamāropitāya mūlaṭṭhakathāya sīhaḷabhāsāpanayanamattamaññatra atthato saṃsandati ceva sameti ca yathā 『『gaṅgodakena yamunodaka』』nti dasseti. 『『Manorama』』 miccādīni 『『bhāsa』』nti etassa sabhāvaniruttibhāvadīpakāni visesanāni. Sabhāvaniruttibhāvena hi paṇḍitānaṃ manaṃ ramayatīti manoramā. Tanoti atthametāya, tanīyati vā atthavasena vivarīyati, vaṭṭato vā satte tāreti , nānātthavisayaṃ vā kaṅkhaṃ taranti etāyāti tanti, pāḷi. Tassā nayasaṅkhātāya gatiyā chaviṃ chāyaṃ anugatāti tantinayānucchavikā. Asabhāvaniruttibhāsantarasaṃkiṇṇadosavirahitatāya vigatadosā, tādisaṃ sabhāvaniruttibhūtaṃ –
『『Sā māgadhī mūlabhāsā, narā yāyā』dikappikā;
Brahmāno cassutālāpā, sambuddhā cāpi bhāsare』』ti. –
Vuttaṃ pāḷigatibhāsaṃ potthake likhanavasena āropentoti attho, iminā saddadosābhāvamāha.
Samayaṃavilomentoti siddhantamavirodhento, iminā pana atthadosābhāvamāha. Aviruddhattā eva hi te theravādāpi idha pakāsayissanti. Kesaṃ pana samayanti āha 『『therāna』』ntiādi, etena rāhulācariyādīnaṃ jetavanavāsīabhayagirivāsīnikāyānaṃ samayaṃ nivatteti. Thirehi sīlasutajhānavimuttisaṅkhātehi guṇehi samannāgatāti therā. Yathāha 『『cattārome bhikkhave therakaraṇā dhammā. Katame cattāro? Idha bhikkhave bhikkhu sīlavā hotī』』tiādi (a. ni. 4.22). Apica saccadhammādīhi thirakaraṇehi samannāgatattā therā. Yathāha dhammarājā dhammapade –
『『Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo;
Sa ve vantamalo dhīro, 『thero』iti pavuccatī』』ti. (dha. pa. 260);
Tesaṃ. Mahākassapattherādīhi āgatā ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato taṃ pakārena dīpenti, tasmiṃ vā padīpasadisāti theravaṃsapadipā. Vividhena ākārena nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedanīkathā, suṭṭhu nipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo, yathāvuttavisayaṃ ñāṇaṃ, suṭṭhu nipuṇo cheko vinicchayo etesanti sunipuṇavinicchayā. Mahāmeghavane ṭhito vihāro mahāvihāro, yo satthu mahābodhinā virocati, tasmiṃ vasanasīlā mahāvihāravāsino, tādisānaṃ samayaṃ avilomentoti attho, etena mahākassapāditheraparamparāgato, tatoyeva aviparito saṇhasukhumo vinicchayoti mahāvihāravāsīnaṃ samayassa pamāṇabhūtataṃ puggalādhiṭṭhānavasena dasseti.
Hitvā punappunabhatamatthanti ekattha vutampi puna aññattha ābhatamatthaṃ punaruttibhāvato, ganthagarukabhāvato ca cajitvā tassa āgamavarassa atthaṃ pakāsayissāmīti attho.
Evaṃ karaṇappakārampi dassetvā 『『dīpavāsīnamatthāyā』』ti vuttappayojanato aññampi saṃvaṇṇanāya payojanaṃ dassetuṃ 『『sujanassa cā』』tiādimāha. Tattha sujanassa cāti ca-saddo samuccayattho, tena na kevalaṃ jambudīpavāsīnameva atthāya, atha kho sādhujanatosanatthañcāti samuccinoti. Teneva ca tambapaṇṇidīpavāsīnampi atthāyāti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahūpakārattā. Ciraṭṭhitatthañcāti etthāpi ca-saddo na kevalaṃ tadubhayatthameva, api tu tividhassāpi sāsanadhammassa, pariyattidhammassa vā pañcavassasahassaparimāṇaṃ cirakālaṃ ṭhitatthañcāti samuccayatthameva dasseti. Pariyattidhammassa hi ṭhitiyā paṭipattidhammapaṭivedhadhammānampi ṭhiti hoti tasseva tesaṃ mūlabhāvato. Pariyattidhammo pana sunikkhittena padabyañjanena, tadatthena ca ciraṃ sammā patiṭṭhāti, saṃvaṇṇanāya ca padabyañjanaṃ aviparītaṃ sunikkhittaṃ, tadatthopi aviparīto sunikkhitto hoti, tasmā saṃvaṇṇanāya aviparītassa padabyañjanassa, tadatthassa ca sunikkhittassa upāyabhāvamupādāya vuttaṃ 『『ciraṭṭhitatthañca dhammassā』』ti. Vuttañhetaṃ bhagavatā –
『『Dveme bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhittañca padabyañjanaṃ, attho ca sunīto, ime kho…pe… saṃvattantī』』tiādi (a. ni. 2.21).
Evaṃ payojanampi dassetvā vakkhamānāya saṃvaṇṇanāya mahattapariccāgena ganthagarukabhāvaṃ pariharitumāha 『『sīlakathā』』tiādi. Tathā hi vuttaṃ 『『na taṃ vicarayissāmī』』ti. Aparo nayo – yadaṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo gahetabboti kathikānaṃ upadesaṃ karonto tattha vicāritadhamme uddesavasena dassetumāha 『『sīlakathā』』tiādi. Tattha sīlakathāti cārittavārittādivasena sīlavitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānānīti bhāvanāsaṅkhātassa yogakammassa pavattiṭṭhānattā kammaṭṭhānanāmāni dhammajātāni. Tāni pana pāḷiyamāgatāni aṭṭhatiṃ seva na gahetabbāni, atha kho aṭṭhakathāyamāgatānipi dveti ñāpetuṃ 『『sabbānipī』』ti vuttaṃ. Cari yāvidhānasahitoti rāgacaritādīnaṃ sabhāvādividhānena saha pavatto, idaṃ pana 『『jhānasamāpattivitthāro』』ti imassa visesanaṃ. Ettha ca rūpāvacarajjhānāni jhānaṃ, arūpāvacarajjhānāni samāpatti. Tadubhayampi vā paṭiladdhamattaṃ jhānaṃ, samāpajjanavasībhāvappattaṃ samāpatti. Apica tadapi ubhayaṃ jhānameva, phalasamāpattinirodhasamāpattiyo pana samāpatti, tāsaṃ vitthāroti attho.
Lokiyalokuttarabhedānaṃ channampi abhiññānaṃ gahaṇatthaṃ 『『sabbā ca abhiññāyo』』ti vuttaṃ. Ñāṇavibhaṅgādīsu (vibha. 751) āgatanayena ekavidhādinā bhedena paññāya saṅkalayitvā sampiṇḍetvā, gaṇetvā vā vinicchayanaṃ paññāsaṅkalanavinicchayo. Ariyānīti buddhādīhi ariyehi paṭivijjhitabbattā, ariyabhāvasādhakattā vā ariyāni uttarapadalopena. Avitathabhāvena vā araṇīyattā, avagantabbattā ariyāni, 『『saccānī』』timassa visesanaṃ.
Hetādipaccayadhammānaṃ hetupaccayādibhāvena paccayuppannadhammānamupakārakatā paccayākāro, tassa desanā tathā, paṭiccasamuppādakathāti attho. Sā pana nikāyantaraladdhisaṅkararahitatāya suṭṭhu parisuddhā, ghanavinibbhogassa ca sudukkaratāya nipuṇā, ekattādinayasahitā ca tattha vicāritāti āha 『『suparisuddhanipuṇanayā』』ti. Padattayampi hetaṃ paccayākāradesanāya visesanaṃ. Paṭisambhidādīsu āgatanayaṃ avissajjitvāva vicāritattā avimutto tantimaggo yassāti avimuttatanti maggā. Maggoti cettha pāḷisaṅkhāto upāyo taṃtadatthānaṃ avabodhassa, saccapaṭivedhassa vā upāyabhāvato. Pabandho vā dīghabhāvena pakatimaggasadisattā, idaṃ pana 『『vipassanā, bhāvanā』』ti padadvayassa visesanaṃ.
Itipana sabbanti ettha iti-saddo parisamāpane yathāuddiṭṭhauddesassa pariniṭṭhitattā, ettakaṃ sabbanti attho. Panāti vacanālaṅkāramattaṃ visuṃ atthābhāvato. Padatthasaṃkiṇṇassa, vattabbassa ca avuttassa avasesassa abhāvato suviññeyyabhāvena suparisuddhaṃ, 『『sabba』』nti iminā sambandho, bhāvanapuṃsakaṃ vā etaṃ 『『vutta』』nti iminā sambajjhanato. Bhiyyoti atirekaṃ, ativitthāranti attho, etena padatthamattameva vicārayissāmīti dasseti. Etaṃ sabbaṃ idha aṭṭhakathāya na vicārayissāmi punaruttibhāvato, ganthagarukabhāvato cāti adhippāyo. Vicarayissāmīti ca gāthābhāvato na vuddhibhāvoti daṭṭhabbaṃ.
Evampi esa visuddhimaggo āgamānamatthaṃ na pakāseyya, atha sabbopeso idha vicāritabboyevāti codanāya tathā avicāraṇassa ekantakāraṇaṃ niddhāretvā taṃ pariharanto 『『majjhe visuddhimaggo』』tiādimāha. Tattha majjheti khuddakato aññesaṃ catunnampi āgamānaṃ abbhantare. Hi-saddo kāraṇe, tena yathāvuttaṃ kāraṇaṃ joteti. Tatthāti tesu catūsu āgamesu. Yathābhāsitanti bhagavatā yaṃ yaṃ desitaṃ, desitānurūpaṃ vā. Api ca saṃvaṇṇakehi saṃvaṇṇanāvasena yaṃ yaṃ bhāsitaṃ, bhāsitānurūpantipi attho. Iccevāti ettha iti-saddena yathāvuttaṃ kāraṇaṃ nidasseti, imināva kāraṇena, idameva vā kāraṇaṃ manasi sannidhāyāti attho. Katoti etthāpi 『『visuddhimaggo esā』』ti padaṃ kammabhāvena sambajjhati āvuttiyādinayenāti daṭṭhabbaṃ. Tampīti taṃ visuddhimaggampi ñāṇena gahetvāna. Etāyāti sumaṅgalavilāsiniyā nāma etāya aṭṭhakathāya. Ettha ca 『『majjhe ṭhatvā』』ti etena majjhattabhāvadīpanena visesato catunnampi āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsinīādayo viya asādhāraṇaṭṭhakathāti dasseti. Avisesato pana vinayābhidhammānampi yathārahaṃ sādhāraṇaṭṭhakathā hotiyeva, tehi sammissatāya ca tadavasesassa khuddakāgamassa visesato sādhāraṇā samānāpi taṃ ṭhapetvā catunnameva āgamānaṃ sādhāraṇātveva vuttāti.
Iti soḷasagāthāvaṇṇanā.
Ganthārambhakathāvaṇṇanā niṭṭhitā.
Nidānakathāvaṇṇanā
Evaṃ yathāvuttena vividhena nayena paṇāmādikaṃ pakaraṇārambhavidhānaṃ katvā idāni vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva suvibhāvitaṃ, suviññāpitañca hotīti paṭhamaṃ tāva vaggasuttavasena vibhāgaṃ dassetuṃ 『『tattha dīghāgamo nāmā』』tiādimāha. Tattha tatthāti 『『dīghassa āgamavarassa atthaṃ pakāsayissāmī』』ti yadidaṃ vuttaṃ, tasmiṃ vacane. 『『Yassa atthaṃ pakāsayissāmī』』ti paṭiññātaṃ, so dīghāgamo nāma vaggasuttavasena evaṃ veditabbo, evaṃ vibhāgoti vā attho. Atha vā tatthāti 『『dīghāgamanissita』』nti yaṃ vuttaṃ, etasmiṃ vacane. Yo dīghāgamo vutto, so dīghāgamo nāma vaggasuttavasena. Evaṃ vibhajitabbo, edisoti vā attho. 『『Dīghassā』』tiādinā hi vuttaṃ dūravacanaṃ taṃ-saddena paṭiniddisati viya 『『dīghāgamanissita』』nti vuttaṃ āsannavacanampi taṃ-saddena paṭiniddisati attano buddhiyaṃ parammukhaṃ viya parivattamānaṃ hutvā pavattanato. Edisesu hi ṭhānesu attano buddhiyaṃ sammukhaṃ vā parammukhaṃ vā parivattamānaṃ yathā tathā vā paṭiniddisituṃ vaṭṭati saddamattapaṭiniddesena atthassāvirodhanato. Vaggasuttādīnaṃ nibbacanaṃ parato āvi bhavissati. Tayo vaggā yassāti tivaggo. Catuttiṃsa suttāni ettha saṅgayhanti, tesaṃ vā saṅgaho gaṇanā etthāti catuttiṃsasuttasaṅgaho.
Attano saṃvaṇṇanāya paṭhamasaṅgītiyaṃ nikkhittānukkameneva pavattabhāvaṃ dassetuṃ 『『tassa…pe… nidānamādī』』ti vuttaṃ. Ādibhāvo hettha saṅgītikkameneva veditabbo. Kasmā pana catūsu āgamesu dīghāgamo paṭhamaṃ saṅgīto, tattha ca sīlakkhandhavaggo paṭhamaṃ nikkhitto, tasmiñca brahmajālasuttaṃ, tatthāpi nidānanti? Nāyamanuyogo katthacipi na pavattati sabbattheva vacanakkamamattaṃ paṭicca anuyuñjitabbato. Apica saddhāvahaguṇattā dīghāgamova paṭhamaṃ saṅgīto. Saddhā hi kusaladhammānaṃ bījaṃ. Yathāha 『『saddhā bījaṃ tapo vuṭṭhī』』ti (saṃ. ni. 2.197; su. ni. 77). Saddhāvahaguṇatā cassa heṭṭhā dassitāyeva. Kiñca bhiyyo – katipayasuttasaṅgahatāya ceva appaparimāṇatāya ca uggahaṇadhāraṇādisukhato paṭhamaṃ saṅgīto. Tathā hesa catuttiṃsasuttasaṅgaho, catusaṭṭhibhāṇavāraparimāṇo ca. Sīlakathābāhullato pana sīlakkhandhavaggo paṭhamaṃ nikkhitto. Sīlañhi sāsanassa ādi sīlapatiṭṭhānattā sabbaguṇānaṃ . Tenevāha 『『tasmā tiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddha』』ntiādi (saṃ. ni. 5.469). Sīlakkhandhakathābāhullato hi so 『『sīlakkhandhavaggo』』ti vutto. Diṭṭhiviniveṭhanakathābhāvato pana suttantapiṭakassa niravasesadiṭṭhivibhajanaṃ brahmajālasuttaṃ paṭhamaṃ nikkhittanti veditabbaṃ. Tepiṭake hi buddhavacane brahmajālasadisaṃ diṭṭhigatāni niggumbaṃ nijjaṭaṃ katvā vibhattasuttaṃ natthi. Nidānaṃ pana paṭhamasaṅgītiyaṃ mahākassapattherena puṭṭhena āyasmatā ānandena desakālādinidassanatthaṃ paṭhamaṃ nikkhittanti. Tenāha 『『brahmajālassāpī』』tiādi. Tattha ca 『『āyasmatā』』tiādinā desakaṃ niyameti, paṭhamasaṅgītikāleti pana kālanti, ayamattho upari āvi bhavissati.
Paṭhamamahāsaṅgītikathāvaṇṇanā
Idāni 『『paṭhamamahāsaṅgītikāle』』ti vacanappasaṅgena taṃ paṭhamamahāsaṅgītiṃ dassento, yassaṃ vā paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmattā taṃ vibhāvento tassā tantiyā āruḷhāyapi idha vacane kāraṇaṃ dassetuṃ 『『paṭhamamahāsaṅgīti nāma cesā』』tiādimāha. Ettha hi kiñcāpi…pe… māruḷhāti etena nanu sā saṅgītikkhandhake tantimāruḷhā, kasmā idha puna vuttā, yadi ca vuttā assa niratthakatā, ganthagarutā ca siyāti codanālesaṃ dasseti. 『『Nidāna…pe… veditabbā』』ti pana etena nidānakosallatthabhāvato yathāvuttadosatā na siyāti visesakāraṇadassanena pariharati. 『『Paṭhamamahāsaṅgīti nāma cesā』』ti ettha ca-saddo īdisesu ṭhānesu vattabbasampiṇḍanattho. Tena hi paṭhamamahāsaṅgītikāle vuttaṃ nidānañca ādi, esā ca paṭhamamahāsaṅgīti nāma evaṃ veditabbāti imamatthaṃ sampiṇḍeti. Upaññāsattho vā ca-saddo, upaññāsoti ca vākyārambho vuccati. Esā hi ganthakārānaṃ pakati, yadidaṃ kiñci vatvā puna aparaṃ vattumārabhantānaṃ ca-saddapayogo. Yaṃ pana vajirabuddhittherena vuttaṃ 『『ettha ca-saddo atirekattho, tena aññāpi atthīti dīpetī』』ti (vajira ṭī. bāhiranidānakathāvaṇṇanā), tadayuttameva. Na hettha ca-saddena tadattho viññāyati. Yadi cettha tadatthadassanatthameva ca-kāro adhippeto siyā, evaṃ sati so na kattabboyeva paṭhamasaddeneva aññāsaṃ dutiyādisaṅgītīnampi atthibhāvassa dassitattā. Dutiyādimupādāya hi paṭhamasaddapayogo dīghādimupādāya rassādisaddapayogo viya. Yathāpaccayaṃ tattha tattha desitattā, paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, etena taṃ taṃ sikkhāpadānaṃ, taṃtaṃsuttānañca ādipariyosānesu, antarantarā ca sambandhavasena ṭhapitaṃ saṅgītikārakavacanaṃ saṅgahitaṃ hoti. Mahāvisayattā, pūjitattā ca mahatī saṅgīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti. Kiñcāpīti anuggahattho, tena pāḷiyampi sā saṅgītimāruḷhāvāti anuggahaṃ karoti, evampi tatthāruḷhamattena idha sotūnaṃ nidānakosallaṃ na hotīti pana-saddena aruciyatthaṃ dasseti. Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ, tasmiṃ kosallaṃ, tadatthāyāti attho.
Idāni taṃ vitthāretvā dassetuṃ 『『dhammacakkapavattanañhī』』tiādi vuttaṃ. Tattha sattānaṃ dassanānuttariyasaraṇādipaṭilābhahetubhūtāsu vijjamānāsupi aññāsu bhagavato kiriyāsu 『『buddho bodheyya』』nti (bu. vaṃ. aṭṭha. abbhantaranidāna 1; cariyā. aṭṭha. pakiṇṇakakathā; udāna aṭṭha. 18) paṭiññāya anulomanato vineyyānaṃ maggaphaluppattihetubhūtā kiriyāva nippariyāyena buddhakiccaṃ nāmāti taṃ sarūpato dassetuṃ 『『dhammacakkappavattanañhi…pe… vinayanā』』ti vuttaṃ. Dhammacakkappavattanato pana pubbabhāge bhagavatā bhāsitaṃ suṇantānampi vāsanābhāgiyameva jātaṃ, na sekkhabhāgiyaṃ, na nibbedhabhāgiyaṃ tapussabhallikānaṃ saraṇadānaṃ viya. Esā hi dhammatā, tasmā tameva mariyādabhāvena vuttanti veditabbaṃ. Saddhindriyādi dhammoyeva pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Vuttañhi paṭisambhidāyaṃ –
『『Dhammañca pavatteti cakkañcāti dhammacakkaṃ. Cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakkaṃ, dhammacariyāya pavattetīti dhammacakka』』ntiādi (paṭi. ma. 2.40, 41).
Tassa pavattanaṃ tathā. Pavattananti ca pavattayamānaṃ, pavattitanti paccuppannātītavasena dvidhā attho. Yaṃ sandhāya aṭṭhakathāsu vuttaṃ 『『dhammacakkapavattanasuttantaṃ desento dhammacakkaṃ pavatteti nāma, aññāsikoṇḍaññattherassa maggaphalādhigatato paṭṭhāya pavattitaṃ nāmā』』ti (saṃ. ni. aṭṭha. 3.5.1081-1088; paṭi. ma. aṭṭha. 2.2.40). Idha pana paccuppannavaseneva attho yutto. Yāvāti paricchedatthe nipāto, subhaddassa nāma paribbājakassa vinayanaṃ antoparicchedaṃ katvāti abhividhivasena attho veditabbo. Tañhi bhagavā parinibbānamañce nipannoyeva vinesīti. Kataṃ pariniṭṭhāpitaṃ buddhakiccaṃ yenāti tathā, tasmiṃ. Katabuddhakicce bhagavati lokanāthe parinibbuteti sambandho, etena buddhakattabbassa kiccassa kassacipi asesitabhāvaṃ dīpeti. Tatoyeva hi bhagavā parinibbutoti. Nanu ca sāvakehi vinītāpi vineyyā bhagavatāyeva vinītā nāma. Tathā hi sāvakabhāsitaṃ suttaṃ 『『buddhabhāsita』』nti vuccati. Sāvakavineyyā ca na tāva vinītā, tasmā 『『katabuddhakicce』』ti na vattabbanti? Nāyaṃ doso tesaṃ vinayanupāyassa sāvakesu ṭhapitattā. Tenevāha –
『『Na tāvāhaṃ pāpima parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā…pe… uppannaṃ parappavādaṃ saha dhammena suniggahitaṃ niggahetvā sapāṭihāriyaṃ dhammaṃ desessantī』』tiādi (dī. ni. 2.168; udā. 51).
『『Kusinārāya』』ntiādinā bhagavato parinibbutadesakālavisesavacanaṃ 『『aparinibbuto bhagavā』』ti gāhassa micchābhāvadassanatthaṃ, loke jātasaṃvaddhādibhāvadassanatthañca. Tathā hi manussabhāvassa supākaṭakaraṇatthaṃ mahābodhisattā carimabhave dārapariggahādīnipi karontīti. Kusinārāyanti evaṃ nāmake nagare. Tañhi nagaraṃ kusahatthaṃ purisaṃ dassanaṭṭhāne māpitattā 『『kusināra』』nti vuccati, samīpatthe cetaṃ bhummaṃ. Upavattane mallānaṃ sālavaneti tassa nagarassa upavattanabhūte mallarājūnaṃ sālavane. Tañhi sālavanaṃ nagaraṃ pavisitukāmā uyyānato upacca vattanti gacchanti etenāti upavattanaṃ. Yathā hi anurādhapurassa dakkhiṇapacchimadisāyaṃ thūpārāmo, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāyaṃ hoti. Yathā ca thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā taṃ 『『upavattana』』nti vuccati. Apare pana 『『taṃ sālavanamupagantvā mittasuhajje apaloketvā nivattanato upavattananti pākaṭaṃ jātaṃ kirā』』ti vadanti. Yamakasālānamantareti yamakasālānaṃ vemajjhe. Tattha kira bhagavato paññattassa parinibbānamañcassa sīsabhāge ekā sālapanti hoti, pādabhāge ekā. Tatrāpi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Tasmā 『『yamakasālānamantare』』ti vuttaṃ. Apica 『『yamakasālā nāma mūlakkhandhaviṭapapattehi aññamaññaṃ saṃsibbetvā ṭhitasālā』』tipi mahāaṭṭhakathāyaṃ vuttaṃ. Mā iti cando vuccati tassa gatiyā divasassa minitabbato, tadā sabbakalāpāripūriyā puṇṇo eva māti puṇṇamā. Saddavidū pana 『『mo sivo candimā cevā』』ti vuttaṃ sakkatabhāsānayaṃ gahetvā okārantampi candimavācaka ma-saddamicchanti. Visākhāya yutto puṇṇamā yatthāti visākhāpuṇṇamo, soyeva divaso tathā, tasmiṃ. Paccūsati timiraṃ vināsetīti paccūso, pati-pubbo usa-saddo rujāyanti hi neruttikā, soyeva samayoti rattiyā pacchimayāmapariyāpanno kālaviseso vuccati, tasmiṃ. Visākhāpuṇṇamadivase īdise rattiyā pacchimasamayeti vuttaṃ hoti.
Upādīyate kammakilesehīti upādi, vipākakkhandhā, kaṭattā ca rūpaṃ. So pana upādi kilesābhisaṅkhāramāranimmathane anossaṭṭho, idha khandhamaccumāranimmathane ossaṭṭhona sesito, tasmā natthi etissā upādisaṅkhāto seso, upādissa vā sesoti katvā 『『anupādisesā』』ti vuccati. Nibbānadhātūti cettha nibbutimattaṃ adhippetaṃ, nibbānañca taṃ sabhāvadhāraṇato dhātu cāti katvā. Nibbutiyā hi kāraṇapariyāyena asaṅkhatadhātu tathā vuccati. Itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Anupādisesatāsaṅkhātaṃ imaṃ pakāraṃ bhūtassa pattassa parinibbutassa bhagavato lakkhaṇe nibbānadhātusaṅkhāte atthe tatiyāti vuttaṃ hoti. Nanu ca 『『anupādisesāyā』』ti nibbānadhātuyāva visesanaṃ hoti, na parinibbutassa bhagavato, atha kasmā taṃ bhagavā pattoti vuttoti? Nibbānadhātuyā sahacaraṇato. Taṃsahacaraṇena hi bhagavāpi anupādisesabhāvaṃ pattoti vuccati. Atha vā anupādisesabhāvasaṅkhātaṃ imaṃ pakāraṃ pattāya nibbānadhātuyā lakkhaṇe sañjānanakiriyāya tatiyātipi vattuṃ yujjati. Anupādisesāya nibbānadhātuyāti ca anupādisesanibbānadhātu hutvāti attho. 『『Ūnapañcabandhanena pattenā』』ti (pārā. 612). Ettha hi ūnapañcabandhanapatto hutvāti atthaṃ vadanti. Apica nibbānadhātuyā anupādisesāya anupādisesā hutvā bhūtāyātipi yujjati. Vuttañhi udānaṭṭhakathāya nandasuttavaṇṇanāyaṃ 『『upaḍḍhullikhitehi kesehīti itthambhūtalakkhaṇe karaṇavacanaṃ vippakatullikhitehi kesehi upalakkhitāti attho』』ti (udā. aṭṭha. 22) esanayo īdisesu. Dhātubhājanadivaseti jeṭṭhamāsassa sukkapakkhapañcamīdivasaṃ sandhāya vuttaṃ, tañca na 『『sannipatitāna』』nti etassa visesanaṃ, 『『ussāhaṃ janesī』』ti etassa pana visesanaṃ 『『dhātubhājanadivase bhikkhūnaṃ ussāhaṃ janesī』』ti ussāhajananassa kālavasena bhinnādhikaraṇavisesanabhāvato. Dhātubhājanadivasato hi purimataradivasesupi bhikkhū sannipatitāti. Atha vā 『『sannipatitāna』』nti idaṃ kāyasāmaggivasena sannipatanameva sandhāya vuttaṃ, na samāgamanamattena. Tasmā 『『dhātubhājanadivase』』ti idaṃ 『『sannipatitāna』』nti etassa visesanaṃ sambhavati, idañca bhikkhūnaṃ ussāhaṃ janesīti ettha 『『bhikkhūna』』nti etenapi sambajjhanīyaṃ . Saṅghassa thero saṅghatthero. So pana saṅgho kiṃ parimāṇoti āha 『『sattannaṃ bhikkhusatasahassāna』』nti. Saṅghasaddena hi aviññāyamānassa parimāṇassa viññāpanatthamevetaṃ puna vuttaṃ. Saddavidū pana vadanti –
『『Samāso ca taddhito ca, vākyatthesu visesakā;
Pasiddhiyantu sāmaññaṃ, telaṃ sugatacīvaraṃ.
Tasmā nāmamattabhūtassa saṅghattherassa visesanatthamevetaṃ puna vuttanti, niccasāpekkhatāya ca edisesu samāso yathā 『『devadattassa garukula』』nti. Niccasāpekkhatā cettha saṅghasaddassa bhikkhusatasahassasaddaṃ sāpekkhattepi aññapadantarābhāvena vākye viya apekkhitabbatthassa gamakattā. 『『Sattannaṃ bhikkhusatasahassāna』』nti hi etassa saṅghasadde avayavībhāvena sambandho, tassāpi sāmibhāvena therasaddeti. 『『Sattannaṃ bhikkhusatasahassāna』』nti ca gaṇapāmokkhabhikkhūyeva sandhāya vuttaṃ. Tadā hi sannipatitā bhikkhū ettakāti gaṇanapathamatikkantā. Tathā hi veḷuvagāme vedanāvikkhambhanato paṭṭhāya 『『nacireneva bhagavā parinibbāyissatī』』ti sutvā tato tato āgatesu bhikkhūsu ekabhikkhupi pakkanto nāma natthi. Yathāhu –
『『Sattasatasahassāni , tesu pāmokkhabhikkhavo;
Thero mahākassapova, saṅghatthero tadā ahū』』ti.
Āyasmā mahākassapo anussaranto maññamāno cintayanto hutvā ussāhaṃ janesi, anussaranto maññamāno cintayanto āyasmā mahākassapo ussāhaṃ janesīti vā sambandho. Mahantehi sīlakkhandhādīhi samannāgatattā mahanto kassapoti mahākassapo. Apica 『『mahākassapo』』ti uruvelakassapo nadīkassapo gayākassapo kumārakassapoti ime khuddānukhuddake there upādāya vuccati. Kasmā panāyasmā mahākassapo ussāhaṃ janesīti anuyoge sati taṃ kāraṇaṃ vibhāvento āha 『『sattāhaparinibbute』』tiādi. Satta ahāni samāhaṭāni sattāhaṃ. Sattāhaṃ parinibbutassa assāti tathā yathā 『『acirapakkanto, māsajāto』』ti, antatthaaññapadasamāsoyaṃ, tasmiṃ. Bhagavato parinibbānadivasato paṭṭhāya sattāhe vītivatteti vuttaṃ hoti, etassa 『『vuttavacana』』nti padena sambandho, tathā 『『subhaddena vuḍḍhapabbajitenā』』ti etassapi. Tattha subhaddoti tassa nāmamattaṃ, vuḍḍhakāle pana pabbajitattā 『『vuḍḍhapabbajitenā』』ti vuttaṃ, etena subhaddaparibbājakādīhi taṃ visesaṃ karoti. 『『Alaṃ āvuso』』tiādinā tena vuttavacanaṃ nidasseti. So hi sattāhaparinibbute bhagavati āyasmatā mahākassapattherena saddhiṃ pāvāya kusināraṃ addhānamaggapaṭipannesu pañcamattesu bhikkhusatesu avītarāge bhikkhū antarāmagge diṭṭhaājīvakassa santikā bhagavato parinibbānaṃ sutvā pattacīvarāni chaḍḍetvā bāhā paggayhaṃ nānappakāraṃ paridevante disvā evamāha.
Kasmā pana so evamāhāti? Bhagavati āghātena. Ayaṃ kireso khandhake āgate ātumāvatthusmiṃ (mahāva. 303) nahāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhateḷasehi bhikkhusatehi saddhiṃ ātumaṃ gacchante 『『bhagavā āgacchatī』』ti sutvā 『『āgatakāleyāgudānaṃ karissāmī』』ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca 『『bhagavā kira tātā ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi, gacchatha tumhe tātā, khurabhaṇḍaṃ ādāya nāḷiyā vā pasibbakena vā anugharakaṃ āhiṇḍatha, loṇampi telampi taṇḍulampi khādanīyampi saṃharatha, bhagavato āgatassa yāgudānaṃ karissāmī』』ti. Te tathā akaṃsu. Atha bhagavati ātumaṃ āgantvā bhusāgārakaṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantetvā 『『hatthakammamattaṃ me dethā』』ti hatthakammaṃ yācitvā 『『kiṃ bhante karomā』』ti vutte 『『idañcidañca gaṇhathā』』ti sabbūpakaraṇāni gāhāpetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā 『『idaṃ karotha, idaṃ karothā』』ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma atthi, taṃ sabbaṃ pavisati. Kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.
Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumābhimukho pāyāsi. Atha tassa ārocesuṃ 『『bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā』』ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇaṃ jāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhapetvā vanditvā 『『paṭiggaṇhātu me bhante bhagavā yāgu』』nti āha. Tato 『『jānantāpi tathāgatā pucchantī』』ti khandhake (mahāva. 304) āgatanayena bhagavā pucchitvā ca sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādānasikkhāpadaṃ, khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā 『『anekakappakoṭiyo bhikkhave bhojanaṃ pariyesanteheva vītināmitā , idaṃ pana tumhākaṃ akappiyaṃ, adhammena uppannaṃ bhojanaṃ imaṃ paribhuñjitvā anekāni attabhāvasahassāni apāyesveva nibbattissanti, apetha mā gaṇhathā』』ti vatvā bhikkhācārābhimukho agamāsi, ekabhikkhunāpi na kiñci gahitaṃ. Subhaddo anattamano hutvā 『『ayaṃ sabbaṃ jānāmī』』ti āhiṇḍati, sace na gahetukāmo pesetvā ārocetabbaṃ assa, pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya, idañca mama yāvajīvaṃ pariyattaṃ assa, sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayha』』nti bhagavati āghātaṃ bandhitvā dasabale dharamāne kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi 『『ayaṃ uccā kulā pabbajito mahāpuriso, sace kiñci dharantassa vakkhāmi, mamaṃyeva santajjessatī』』ti.
Svāyaṃ ajja mahākassapattherena saddhiṃ gacchanto 『『parinibbuto bhagavā』』ti sutvā laddhassāso viya haṭṭhatuṭṭho evamāha. Thero pana taṃ sutvā hadaye pahāraṃ viya, matthake patitasukkhāsaniṃ viya (sukkhāsani viya dī. ni. aṭṭha. 3.232) maññi, dhammasaṃvego cassa uppajji 『『sattāhamattaparinibbuto bhagavā, ajjāpissa suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā ārādhitasāsane nāma evaṃ lahuṃ mahantaṃ pāpaṃ kasaṭaṃ kaṇṭako uppanno, alaṃ kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sāsanaṃ osakkāpetu』』nti.
Tato thero cintesi 『『sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsetvā chārikāya okirāpetvā nīharāpessāmi, manussā 『samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī』ti amhākaṃ dosaṃ dassessanti, adhivāsemi tāva. Bhagavatā hi desitadhammo asaṅgahitapuppharāsisadiso, tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma, tasmā dhammavinayasaṅgahaṃ karissāmi, evaṃ sati daḷhasuttena saṅgahitapupphāni viya ayaṃ dhammavinayo niccalo bhavissati. Etadatthañhi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi (saṃ. ni. 2.149, 150, 151) upasampadaṃ akāsi, kāyato cīvaraparivattanaṃ akāsi, ākāse pāṇiṃ cāletvā candopamapaṭipadaṃ kathento maññeva sakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanaratanaṃ paṭicchāpesi, mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vaḍḍhiṃ mā alattha, yāva adhammo na dippati, dhammo na paṭibāhiyyati, avinayo na dippati, vinayo na paṭibāhiyyati, adhammavādino na balavanto honti, dhammavādino na dubbalā honti, avinayavādino na balavanto honti, vinayavādino na dubbalā honti, tāva dhammañca vinayañca saṅgāyissāmi, tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiye kathessanti, athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phīttañca bhavissatī』』ti cintetvā so 『『evaṃ nāma mayhaṃ cittaṃ uppanna』』nti kassacipi anārocetvā bhikkhusaṅghaṃ samassāsetvā atha pacchā dhātubhājanadivase dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi. Tena vuttaṃ 『『āyasmā mahākassapo sattāhaparinibbute…pe… dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesī』』ti.
Tattha alanti paṭikkhepavacanaṃ, na yuttanti attho. Āvusoti paridevante bhikkhū ālapati. Mā socitthāti citte uppannabalavasokena mā sokamakattha. Mā paridevitthāti vācāya mā vilāpamakattha. 『『Paridevanaṃ vilāpo』』ti hi vuttaṃ. Asocanādīnaṃ kāraṇamāha 『『sumuttā』』tiādinā. Tena mahāsamaṇenāti nissakke karaṇavacanaṃ, smāvacanassa vā nābyappadeso. 『『Upaddutā』』ti pade pana kattari tatiyāvasena sambandho. Ubhayāpekkhañhetaṃ padaṃ. Upaddutā ca homāti taṃkālāpekkhavattamānavacanaṃ, 『『tadā』』ti seso. Atītatthe vā vattamānavacanaṃ, ahumhāti attho. Anussaranto dhammasaṃvegavaseneva, na pana kodhādivasena. Dhammasabhāvacintāvasena hi pavattaṃ sahottappañāṇaṃ dhammasaṃvego. Vuttañhetaṃ –
『『Sabbasaṅkhatadhammesu, ottappākārasaṇṭhitaṃ;
Ñāṇamohitabhārānaṃ, dhammasaṃvegasaññita』』nti. (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā);
Aññaṃ ussāhajananakāraṇaṃ dassetuṃ 『『īdisassā』』tiādi vuttaṃ. Tattha īdisassa ca saṅghasannipātassāti sattasatasahassagaṇapāmokkhattherappamukhagaṇanapathātikkantasaṅghasannipātaṃ sandhāya vadati. 『『Ṭhānaṃ kho panetaṃ vijjatī』』tiādināpi aññaṃ kāraṇaṃ dasseti. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, hetu. Khoti avadhāraṇe. Panāti vacanālaṅkāre, etaṃ ṭhānaṃ vijjateva, no na vijjatīti attho. Kiṃ pana tanti āha 『『yaṃ pāpabhikkhū』』tiādi. Yanti nipātamattaṃ, kāraṇaniddeso vā, yena ṭhānena antaradhāpeyyuṃ, tadetaṃ ṭhānaṃ vijjatiyevāti. Pāpena lāmakena icchāvacarena samannāgatā bhikkhū pāpabhikkhū. Atīto satthā ettha, etassāti vā atītasatthukaṃ yathā 『『bahukattuko』』ti. Padhānaṃ vacanaṃ pāvacanaṃ. Pā-saddo cettha nipāto 『『pā eva vutyassā』』tiādīsu viya. Upasaggapadaṃ vā etaṃ, dīghaṃ katvā pana tathā vuttaṃ yathā 『『pāvadatī』』tipi vadanti. Pakkhanti alajjipakkhaṃ. 『『Yāva cā』』tiādinā saṅgītiyā sāsanaciraṭṭhitikabhāve kāraṇaṃ, sādhakañca dasseti. 『『Tasmā』』ti hi padamajjhāharitvā 『『saṅgāyeyya』』nti padena sambandhanīyaṃ.
Tattha yāva ca dhammavinayo tiṭṭhatīti yattakaṃ kālaṃ dhammo ca vinayo ca lajjipuggalesu tiṭṭhati. Parinibbānamañcake nipannena bhagavatā mahāparinibbānasutte (dī. ni. 2.216) vuttaṃ sandhāya 『『vuttañheta』』ntiādimāha. Hi-saddo āgamavasena daḷhijotako. Desito paññattoti dhammopi desito ceva paññatto ca. Suttābhidhammasaṅgahitassa hi dhammassa atisajjanaṃ pabodhanaṃ desanā, tasseva pakārato ñāpanaṃ vineyyasantāne ṭhapanaṃ paññāpanaṃ. Vinayopi desito ceva paññatto ca. Vinayatantisaṅgahitassa hi atthassa atisajjanaṃ pabodhanaṃ desanā, tasseva pakārato ñāpanaṃ asaṅkarato ṭhapanaṃ paññāpanaṃ, tasmā kammadvayampi kiriyādvayena sambajjhanaṃ yujjatīti veditabbaṃ.
Soti so dhammo ca vinayo ca. Mamaccayenāti mama accayakāle. 『『Bhummatthe karaṇaniddeso』』ti hi akkharacintakā vadanti. Hetvatthe vā karaṇavacanaṃ, mama accayahetu tumhākaṃ satthā nāma bhavissatīti attho. Vuttañhi mahāparinibbānasuttavaṇṇanāyaṃ 『『mayi parinibbute tumhākaṃ satthukiccaṃ sādhessatī』』ti (dī. ni. aṭṭha. 2.216). Lakkhaṇavacanañhettha hetvatthasādhakaṃ yathā 『『nette ujuṃ gate satī』』ti (a. ni. 4.70; netti. 10.90, 93). Idaṃ vuttaṃ hoti – mayā vo ṭhiteneva 『『idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ, ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ gaṇassa, ayaṃ saṅghassa santike vuṭṭhātī』』ti sattannaṃ āpattikkhandhānaṃ avītikkamanīyatāvasena otiṇṇavatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo mahāvinayo nāma desito, taṃ sakalampi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati 『『idaṃ vo kattabbaṃ, idaṃ vo na kattabba』』nti kattabbākattabbassa vibhāgena anusāsanato. Ṭhiteneva ca mayā 『『ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo』』ti tena tena vineyyānaṃ ajjhāsayānurūpena pakārena ime sattatiṃsa bodhipakkhiyadhamme vibhajitvā vibhajitvā suttantapiṭakaṃ desitaṃ, taṃ sakalampi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati taṃtaṃcariyānurūpaṃ sammāpaṭipattiyā anusāsanato, ṭhiteneva ca mayā 『『ime pañcakkhandhā (dī. ni. aṭṭha. 2.216), dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni. Tatrāpi ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā』』ti ime dhamme vibhajitvā vibhajitvā abhidhammapiṭakaṃ desitaṃ, taṃ sakalampi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati khandhādivibhāgena ñāyamānaṃ catusaccasambodhāvahattā. Iti sabbampetaṃ abhisambodhito yāva parinibbānā pañcacattālīsa vassāni bhāsitaṃ lapitaṃ 『『tīṇi piṭakāni, pañca nikāyā, navaṅgāni, caturāsīti dhammakkhandhasahassānī』』ti evaṃ mahappabhedaṃ hoti. Imāni caturāsīti dhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekova parinibbāyissāmi, ahañca panidāni ekova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti buddhasahassāni tumhe ovadissanti anusāsissanti ovādānusāsanakiccassa nipphādanatoti.
Sāsananti pariyattipaṭipattipaṭivedhavasena tividhampi sāsanaṃ, nippariyāyato pana sattatiṃsa bodhipakkhiyadhammā. Addhānaṃ gamitumalanti addhaniyaṃ, addhānagāmi addhānakkhamanti attho. Ciraṃ ṭhiti etassāti ciraṭṭhitikaṃ. Idaṃ vuttaṃ hoti – yena pakārena idaṃ sāsanaṃ addhaniyaṃ, tatoyeva ca ciraṭṭhitikaṃ bhaveyya, tena pakārena dhammañca vinayañca yadi panāhaṃ saṅgāyeyyaṃ, sādhu vatāti.
Idāni sammāsambuddhena attano kataṃ anuggahavisesaṃ samanussaritvā cintanākārampi dassento 『『yañcāhaṃ bhagavatā』』tiādimāha. Tattha 『『yañcāha』』nti etassa 『『anuggahito, pasaṃsito』』ti etehi sambandho. Yanti yasmā, kiriyāparāmasanaṃ vā etaṃ, tena 『『anuggahito, pasaṃsito』』ti ettha anuggahaṇaṃ, pasaṃsanañca parāmasati. 『『Dhāressasī』』tiādikaṃ pana vacanaṃ bhagavā aññatarasmiṃ rukkhamūle mahākassapattherena paññattasaṅghāṭiyaṃ nisinno taṃ saṅghāṭiṃ padumapupphavaṇṇena pāṇinā antantena parāmasanto āha. Vuttañhetaṃ kassapasaṃyutte (saṃ. ni. 2.154) mahākassapatthereneva ānandattheraṃ āmantetvā kathentena –
『『Atha kho āvuso bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami, atha khvāhaṃ āvuso paṭapilotikānaṃ saṅghāṭiṃ catugguṇaṃ paññapetvā bhagavantaṃ etadavocaṃ 『idha bhante bhagavā nisīdatu, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』ti . Nisīdi kho āvuso bhagavā paññatte āsane, nisajja kho maṃ āvuso bhagavā etadavoca 『mudukā kho tyāyaṃ kassapa paṭapilotikānaṃ saṅghāṭī』ti. Paṭiggaṇhātu me bhante bhagavā paṭapilotikānaṃ saṅghāṭiṃ anukampaṃ upādāyāti. Dhāressasi pana me tvaṃ kassapa sāṇāni paṃsukūlāni nibbasanānīti. Dhāressāmahaṃ bhante bhagavato sāṇāni paṃsukūlāni nibbasanānīti. So khvāhaṃ āvuso paṭapilotikānaṃ saṅghāṭiṃ bhagavato pādāsiṃ, ahaṃ pana bhagavato sāṇāni paṃsukūlāni nibbasanāni paṭipajji』』nti (saṃ. ni. 2.154).
Tattha mudukā kho tyāyanti mudukā kho te ayaṃ. Kasmā pana bhagavā evamāhāti? Therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti? Theraṃ attano ṭhāne ṭhapetukāmatāya. Kiṃ sāriputtamoggallānā natthīti? Atthi, evaṃ panassa ahosi 『『ime na ciraṃ ṭhassanti, 『kassapo pana vīsavassasatāyuko, so mayi parinibbute sattapaṇṇiguhāyaṃ vasitvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇakālaṃ pavattanakaṃ karissatī』』ti attano naṃ ṭhāne ṭhapesi, evaṃ bhikkhū kassapassa sussusitabbaṃ maññissantī』』ti tasmā evamāha. Thero pana yasmā cīvarassa vā pattassa vā vaṇṇe kathite 『『imaṃ tumhe gaṇhathā』』ti vacanaṃ cārittameva, tasmā 『『paṭiggaṇhātu me bhante bhagavā』』ti āha.
Dhāressasipana me tvaṃ kassapāti kassapa tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasīti vadati. Tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha. Ayañhettha adhippāyo – ahaṃ imaṃ cīvaraṃ puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitaṃ susānaṃ pavisitvā tumbamattehi pāṇakehi samparikiṇṇaṃ te pāṇake vidhunitvā mahāariyavaṃse ṭhatvā aggahesiṃ, tassa me imaṃ cīvaraṃ gahitadivase dasasahassacakkavāḷe mahāpathavī mahāviravaṃ viravamānā kampittha, ākāsaṃ taṭataṭāyi, cakkavāḷe devatā sādhukāraṃ adaṃsu, imaṃ cīvaraṃ gaṇhantena bhikkhunā jātipaṃsukūlikena jātiāraññikena jātiekāsanikena jātisapadānacārikena bhavituṃ vaṭṭati, tvaṃ imassa cīvarassa anucchavikaṃ kātuṃ sakkhissasīti. Theropi attanā pañcannaṃ hatthīnaṃ balaṃ dhāreti, so taṃ atakkayitvā 『『ahametaṃ paṭipattiṃ pūressāmī』』ti ussāhena sugatacīvarassa anucchavikaṃ kātukāmo 『『dhāressāmahaṃ bhante』』ti āha. Paṭipajjinti paṭipannosiṃ. Evaṃ pana cīvaraparivattanaṃ katvā therena pārupitacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye mahāpathavī udakapariyantaṃ katvā unnadantī kampittha.
Sāṇāni paṃsukūlānīti matakaḷevaraṃ pariveṭhetvā chaḍḍitāni tumbamatte kimī papphoṭetvā gahitāni sāṇavākamayāni paṃsukūlacīvarāni. Nibbasanānīti niṭṭhitavasanakiccāni, paribhogajiṇṇānīti attho. Ettha ca kiñcāpi ekameva taṃ cīvaraṃ, anekāvayavattā pana bahuvacanaṃ katanti majjhimagaṇṭhipade vuttaṃ. Cīvare sādhāraṇaparibhogenāti ettha attanā sādhāraṇaparibhogenāti atthassa viññāyamānattā, viññāyamānatthassa ca saddassa payoge kāmācārattā 『『attanā』』ti na vuttaṃ. 『『Dhāressasi pana me tvaṃ kassapa sāṇāni paṃsukūlānī』』ti (saṃ. ni. 2.154) hi vuttattā 『『attanāva sādhāraṇaparibhogenā』』ti viññāyati, nāññena. Na hi kevalaṃ saddatoyeva sabbattha atthanicchayo, atthapakaraṇādināpi yebhuyyena atthassa niyamitattā. Ācariyadhammapālattherena panettha evaṃ vuttaṃ 『『cīvare sādhāraṇaparibhogenāti ettha 『attanā samasamaṭṭhapanenā』ti idha vuttaṃ attanā – saddamānetvā 『cīvare attanā sādhāraṇaparibhogenā』ti yojetabbaṃ.
Yassa yena hi sambandho, dūraṭṭhampi ca tassa taṃ;
Atthato hyasamānānaṃ, āsannattamakāraṇanti.
Atha vā bhagavatā cīvare sādhāraṇaparibhogena bhagavatā anuggahitoti yojanīyaṃ. Ekassāpi hi karaṇaniddesassa sahādiyogakattutthajotakattasambhavato』』ti. Samānaṃ dhāraṇametassāti sādhāraṇo, tādiso paribhogoti sādhāraṇaparibhogo, tena. Sādhāraṇaparibhogena ca samasamaṭṭhapanena ca anuggahitoti sambandho.
Idāni –
『『Ahaṃ bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi, kassapopi bhikkhave yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatī』』tiādinā (saṃ. ni. 2.152) –
Navānupubbavihārachaḷabhiññāpabhede uttarimanussadhamme attanā samasamaṭṭhapanatthāya bhagavatā vuttaṃ kassapasaṃyutte (saṃ. ni. 2.151) āgataṃ pāḷimimaṃ peyyālamukhena, ādiggahaṇena ca saṅkhipitvā dassento āha 『『ahaṃ bhikkhave』』tiādi.
Tattha yāvadeti yāvadeva, yattakaṃ kālaṃ ākaṅkhāmi, tattakaṃ kālaṃ viharāmīti attho. Tatoyeva hi majjhimagaṇṭhipade, cūḷagaṇṭhipade ca 『『yāvadeti yāvadevāti vuttaṃ hotī』』ti likhitaṃ. Saṃyuttaṭṭhakathāyampi 『『yāvade ākaṅkhāmīti yāvadeva icchāmī』』ti (saṃ. ni. aṭṭha. 1.2.152) attho vutto. Tathā hi tattha līnatthapakāsaniyaṃ ācariyadhammapālattherena 『『yāvadevāti iminā samānatthaṃ 『yāvade』ti idaṃ pada』』nti vuttaṃ. Potthakesu pana katthaci 『『yāvadevā』』ti ayameva pāṭho dissati. Api ca yāvadeti yattakaṃ samāpattivihāraṃ viharituṃ ākaṅkhāmi, tattakaṃ samāpattivihāraṃ viharāmīti samāpattiṭṭhāne, yattakaṃ abhiññāvohāraṃ voharituṃ ākaṅkhāmi, tattakaṃ abhiññāvohāraṃ voharāmīti abhiññāṭhāne ca saha pāṭhasesena attho veditabbo. Ācariyadhammapālattherenāpi tadevatthaṃ yathālābhanayena dassetuṃ 『『yattake samāpattivihāre, abhiññāvohāre vā ākaṅkhanto vihārāmi ceva voharāmi ca, tathā kassapopīti attho』』ti vuttaṃ. Apare pana 『『yāvadeti 『yaṃ paṭhamajjhānaṃ ākaṅkhāmi, taṃ paṭhamajjhānaṃ upasampajja vihārāmī』tiādinā samāpattiṭṭhāne, iddhividhābhiññāṭhāne ca ajjhāharitassa ta-saddassa kammavasena 『yaṃ dibbasotaṃ ākaṅkhāmi, tena dibbasotena sadde suṇāmī』tiādinā sesābhiññāṭhāne karaṇavasena yojanā vattabbā』』ti vadanti. Vivicceva kāmehīti ettha eva-saddo niyamattho, ubhayattha yojetabbo. Yamettha vattabbaṃ, tadupari āvi bhavissati.
Navānupubbavihārachaḷabhiññāppabhedeti ettha navānupubbavihārā nāma anupaṭipāṭiyā samāpajjitabbattā evaṃsaññitā nirodhasamāpattiyā saha aṭṭha samāpattiyo. Chaḷabhiññā nāma āsavakkhayañāṇena saha pañcābhiññāyo. Katthaci potthake cettha ādisaddo dissati. So anadhippeto yathāvuttāya pāḷiyā gahetabbassa atthassa anavasesattā. Manussesu, manussānaṃ vā uttaribhūtānaṃ, uttarīnaṃ vā manussānaṃ jhāyīnañceva ariyānañca dhammoti uttarimanussadhammo, manussadhammā vā uttarīti uttarimanussadhammo. Dasa kusalakammapathā cettha vinā bhāvanāmanasikārena pakatiyāva manussehi nibbattetabbato, manussattabhāvāvahanato ca manussadhammo nāma, tato uttari pana jhānādi uttarimanussadhammoti veditabbo. Samasamaṭṭhapanenāti 『『ahaṃ yattakaṃ kālaṃ, yattake vā samāpattivihāre, yattakā abhiññāyo ca vaḷañjemi , tathā kassapopī』』ti evaṃ samasamaṃ katvā ṭhapanena. Anekaṭṭhānesu ṭhapanaṃ, kassacipi uttarimanussadhammassa asesabhāvena ekantasamaṭṭhapanaṃ vā sandhāya 『『samasamaṭṭhapanenā』』ti vuttaṃ, idañca navānupubbavihārachaḷabhiññābhāvasāmaññena pasaṃsāmattanti daṭṭhabbaṃ. Na hi āyasmā mahākassapo bhagavā viya devasikaṃ catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajjati, yamakapāṭihāriyādivasena ca abhiññāyo vaḷañjetīti. Ettha ca uttarimanussadhamme attanā samasamaṭṭhapanenā』』ti idaṃ nidassanamattanti veditabbaṃ. Tathā hi –
『『Ovada kassapa bhikkhū, karohi kassapa bhikkhūnaṃ dhammiṃ kathaṃ, ahaṃ vā kassapa bhikkhū ovadeyyaṃ, tvaṃ vā. Ahaṃ vā kassapa bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ, tvaṃ vā』』ti –
Evampi attanā samasamaṭṭhapanamakāsiyevāti.
Tathāti rūpūpasaṃhāro yathā anuggahito, tathā pasaṃsitoti. Ākāse pāṇiṃ cāletvāti bhagavatā attanoyeva pāṇiṃ ākāse cāletvā kulesu alaggacittatāya ceva karaṇabhūtāya pasaṃsitoti sambandho. Alaggacittatāyāti vā ādhāre bhummaṃ, ākāse pāṇiṃ cāletvā kulūpakassa bhikkhuno alaggacittatāya kulesu alagganacittena bhavituṃ yuttatāya ceva maññeva sakkhiṃ katvā pasaṃsitoti attho. Yathāha –
『『Atha kho bhagavā ākāse pāṇiṃ cālesi seyyathāpi bhikkhave, ayaṃ ākāse pāṇi na sajjati na gayhati na bajjhati, evameva kho bhikkhave yassa kassaci bhikkhuno kulāni upasaṅkamato kulesu cittaṃ na sajjati na gayhati na bajjhati 『labhantu lābhakāmā, puññakāmā karontu puññānī』ti. Yathā sakena lābhena attamano hoti sumano, evaṃ paresaṃ lābhena attamano hoti sumano. Evarūpo kho bhikkhave bhikkhu arahati kulāni upasaṅkamituṃ. Kassapassa bhikkhave kulāni upasaṅkamato kulesu cittaṃ na sajjati na gayhati na bajjhati 『labhantu lābhakāmā, puññakāmā karontu puññānī』ti. Yathā sakena lābhena attamano hoti sumano, evaṃ paresaṃ lābhena attamano hoti sumano』』ti (saṃ. ni. 2.146).
Tattha ākāse pāṇiṃ cālesīti nīle gaganantare yamakavijjukaṃ sañcālayamāno viya heṭṭhābhāge , uparibhāge, ubhato ca passesu pāṇiṃ sañcālesi, idañca pana tepiṭake buddhavacane asambhinnapadaṃ nāma. Attamanoti sakamano, na domanassena pacchinditvā gahitamano. Sumanoti tuṭṭhamano, idāni yo hīnādhimuttiko micchāpaṭipanno evaṃ vadeyya 『『sammāsambuddho 『alaggacittatāya ākāse cālitapāṇūpamā kulāni upasaṅkamathā』ti vadanto aṭṭhāne ṭhapeti, asayhabhāraṃ āropeti, yaṃ na sakkā kātuṃ, taṃ kārehī』』ti, tassa vādapathaṃ pacchinditvā 『『sakkā ca kho evaṃ kātuṃ, atthi evarūpo bhikkhū』』ti āyasmantaṃ mahākassapattherameva sakkhiṃ katvā dassento 『『kassapassa bhikkhave』』tiādimāha.
Aññampi pasaṃsanamāha 『『candopamapaṭipadāya cā』』ti, candapaṭibhāgāya paṭipadāya ca karaṇabhūtāya pasaṃsito, tassaṃ vā ādhārabhūtāya maññeva sakkhiṃ katvā pasaṃsitoti attho. Yathāha –
『『Candūpamā bhikkhave kulāni upasaṅkamatha apakasseva kāyaṃ, apakassa cittaṃ niccanavakā kulesu appagabbhā. Seyyathāpi bhikkhave puriso jarudapānaṃ vā olokeyya pabbatavisamaṃ vā nadīviduggaṃ vā apakasseva kāyaṃ, apakassa cittaṃ, evameva kho bhikkhave candūpamā kulāni upasaṅkamatha apakasseva kāyaṃ, apakassa cittaṃ niccanavakā kulesu appagabbhā. Kassapo bhikkhave candūpamo kulāni upasaṅkamati apakasseva kāyaṃ, apakassa cittaṃ niccanavako kulesu appagabbho』』ti (saṃ. ni. 2.146).
Tattha candūpamāti candasadisā hutvā. Kiṃ parimaṇḍalatāya sadisāti? No, apica kho yathā cando gaganatalaṃ pakkhandamāno na kenaci saddhiṃ santhavaṃ vā sinehaṃ vā ālayaṃ vā nikantiṃ vā patthanaṃ vā pariyuṭṭhānaṃ vā karoti, na ca na hoti mahājanassa piyo manāpo, tumhepi evaṃ kenaci saddhiṃ santhavādīnaṃ akaraṇena bahujanassa piyā manāpā candūpamā hutvā khattiyakulādīni cattāri kulāni upasaṅkamathāti attho. Apica yathā cando andhakāraṃ vidhamati, ālokaṃ pharati, evaṃ kilesandhakāravidhamanena, ñāṇālokapharaṇena ca candūpamā hutvāti evamādīhipi nayehi attho daṭṭhabbo.
Apakasseva kāyaṃ, apakassa cittanti teneva santhavādīnamakaraṇena kāyañca cittañca apakassitvā, akaḍḍhitvā apanetvāti attho. Niccanavakāti niccaṃ navikāva, āgantukasadisā eva hutvāti attho. Āgantuko hi paṭipāṭiyā sampattagehaṃ pavisitvā sace naṃ gharasāmikā disvā 『『amhākaṃ puttabhātaropi vippavāsagatā evaṃ vicariṃsū』』ti anukampamānā nisīdāpetvā bhojenti, bhuttamattoyeva 『『tumhākaṃ bhājanaṃ gaṇhathā』』ti uṭṭhāya pakkamati, na tehi saddhiṃ santhavaṃ vā karoti, kiccakaraṇīyāni vā saṃvidahati, evaṃ tumhepi paṭipāṭiyā sampattagharaṃ pavisitvā yaṃ iriyāpathesu pasannā manussā denti, taṃ gahetvā pacchinnasanthavā tesaṃ kiccakaraṇīye abyāvaṭā hutvā nikkhamathāti dīpeti. Appagabbhāti na pagabbhā, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitā kulāni upasaṅkamathāti attho.
Jarudapānanti jiṇṇakūpaṃ. Pabbatavisamanti pabbate visamaṃ papātaṭṭhānaṃ. Nadīvidugganti nadiyā viduggaṃ chinnataṭaṭṭhānaṃ. Evameva khoti ettha idaṃ opammasaṃsandanaṃ – jarudapānādayo viya hi cattāri kulāni, olokanapuriso viya bhikkhu, yathā pana anapakaṭṭhakāyacitto tāni olokento puriso tattha patati, evaṃ arakkhitehi kāyādīhi kulāni upasaṅkamanto bhikkhu kulesu bajjhati, tato nānappakāraṃ sīlapādabhañjanādikaṃ anatthaṃ pāpuṇāti. Yathā pana apakaṭṭhakāyacitto puriso tattha na patati, evaṃ rakkhiteneva kāyena, rakkhitāya vācāya, rakkhitehi cittehi, sūpaṭṭhitāya satiyā apakaṭṭhakāyacitto hutvā kulāni upasaṅkamanto bhikkhu kulesu na bajjhati, athassa sīlasaddhāsamādhipaññāsaṅkhātāni pādahatthakucchisīsāni na bhañjanti, rāgakaṇṭakādayo na vijjhanti, sukhito yenakāmaṃ agatapubbaṃ nibbānadisaṃ gacchati, evarūpo ayaṃ mahākassapoti hīnādhimuttikassa micchāpaṭipannassa vādapathapacchindanatthaṃ mahākassapattheraṃ eva sakkhiṃ katvā dassento 『『kassapo bhikkhave』』tiādimāhāti. Evampettha atthamicchantialaggacittatāsaṅkhātāya candopamapaṭipadāya karaṇabhūtāya pasaṃsito, tassaṃ vā ādhārabhūtāya maññeva sakkhiṃ katvā pasaṃsitoti, evaṃ sati ceva-saddo, ca-saddo ca na payujjitabbo dvinnaṃ padānaṃ tulyādhikaraṇattā, ayameva attho pāṭho ca yuttataro viya dissati parinibbānasuttavaṇṇanāyaṃ 『『ākāse pāṇiṃ cāletvā candūpamaṃ paṭipadaṃ kathento maṃ kāyasakkhiṃ katvā kathesī』』ti (dī. ni. aṭṭha. 2.232) vuttattāti.
Tassakimaññaṃ āṇaṇyaṃ bhavissati, aññatra dhammavinayasaṅgāyanāti adhippāyo. Tattha tassāti yaṃ-saddassa kāraṇanidassane 『『tasmā』』ti ajjhāharitvā tassa meti attho, kiriyāparāmasane pana tassa anuggahaṇassa, pasaṃsanassa cāti. Potthakesupi katthaci 『『tassa me』』ti pāṭho dissati, evaṃ sati kiriyāparāmasane 『『tassā』』ti aparaṃ padamajjhāharitabbaṃ. Natthi iṇaṃ yassāti aṇaṇo, tassa bhāvo āṇaṇyaṃ. Dhammavinayasaṅgāyanaṃ ṭhapetvā aññaṃ kiṃ nāma tassa iṇavirahitattaṃ bhavissati, na bhavissati evāti attho. 『『Nanu maṃ bhagavā』』tiādinā vuttamevatthaṃ upamāvasena vibhāveti. Sakakavacaissariyānuppadānenāti ettha kavaco nāma uracchado, yena uro chādīyate, tassa ca cīvaranidassanena gahaṇaṃ, issariyassa pana abhiññāsamāpattinidassanenāti daṭṭhabbaṃ. Kulavaṃsappatiṭṭhāpakanti kulavaṃsassa kulapaveṇiyā patiṭṭhāpakaṃ. 『『Me』』ti padassa niccasāpekkhattā saddhammavaṃsappatiṭṭhāpakoti samāso. Idaṃ vuttaṃ hoti – sattusaṅghanimmaddanena attano kulavaṃsappatiṭṭhāpanatthaṃ sakakavacaissariyānuppadānena kulavaṃsappatiṭṭhāpakaṃ puttaṃ rājā viya bhagavāpi maṃ dīghadassī 『『saddhammavaṃsappatiṭṭhāpako me ayaṃ bhavissatī』』ti mantvā sāsanapaccatthikagaṇanimmaddanena saddhammavaṃsappatiṭṭhāpanatthaṃ cīvaradānasamasamaṭṭhapanasaṅkhātena iminā asādhāraṇānuggahena anuggahesi nanu, imāya ca uḷārāya pasaṃsāya pasaṃsi nanūti. Iti cintayantoti ettha itisaddena 『『antaradhāpeyyuṃ, saṅgāyeyyaṃ, kimaññaṃ āṇaṇyaṃ bhavissatī』』ti vacanapubbaṅgamaṃ, 『『ṭhānaṃ kho panetaṃ vijjatī』』tiādi vākyattayaṃ nidasseti.
Idāni yathāvuttamatthaṃ saṅgītikkhandhakapāḷiyā sādhento āha 『『yathāhā』』tiādi. Tattha yathāhāti kiṃ āha, mayā vuttassa atthassa sādhakaṃ kiṃ āhāti vuttaṃ hoti. Yathā vā yena pakārena mayā vuttaṃ, tathā tena pakārena pāḷiyampi āhāti attho. Yathā vā yaṃ vacanaṃ pāḷiyaṃ āha, tathā tena vacanena mayā vuttavacanaṃ saṃsandati ceva sameti ca yathā taṃ gaṅgodakena yamunodakantipi vattabbo pāḷiyā sādhanatthaṃ udāharitabhāvassa paccakkhato viññāyamānattā, viññāyamānatthassa ca saddassa payoge kāmācārattā. Adhippāyavibhāvanatthā hi atthayojanā. Yathā vā yena pakārena dhammavinayasaṅgāyanatthaṃ bhikkhūnaṃ ussāhaṃ janesi, tathā tena pakārena pāḷiyampi āhāti attho. Evamīdisesu.
Ekamidāhanti ettha idanti nipātamattaṃ. Ekaṃ samayanti ca bhummatthe upayogavacanaṃ, ekasmiṃ samayeti attho. Pāvāyāti pāvānagarato, tattha piṇḍāya caritvā 『『kusināraṃ gamissāmī』』ti addhānamaggappaṭipannoti vuttaṃ hoti. Addhānamaggoti ca dīghamaggo vuccati, dīghapariyāyo hettha addhānasaddo. Mahatāti guṇamahattenapi saṅkhyāmahattenapi mahatā. 『『Pañcamattehī』』tiādinā saṅkhyāmahattaṃ dasseti, mattasaddo ca pamāṇavacano 『『bhojane mattaññutā』』tiādīsu (a. ni. 3.16) viya. 『『Dhammavinayasaṅgāyanatthaṃ ussāhaṃ janesī』』ti etassatthassa sādhanatthaṃ āhatā 『『atha kho』』tiādikā pāḷi yathāvuttamatthaṃ na sādheti . Na hettha ussāhajananappakāro āgatoti codanaṃ pariharitumāha 『『sabbaṃ subhaddakaṇḍaṃ vitthārato veditabba』』nti. Evampesā codanā tadavatthāyevāti vuttaṃ 『『tato paraṃ āhā』』tiādi. Apica yathāvuttatthasādhikā pāḷi mahatarāti ganthagarutāpariharaṇatthaṃ majjhe peyyālamukhena ādiantameva pāḷiṃ dassento 『『sabbaṃ subhaddakaṇḍaṃ vitthārato veditabba』』nti āha. Tena hi 『『atha khvāhaṃ āvuso maggā okkamma aññatarasmiṃ rukkhamūle nisīdī』』ti (cūḷava. 437) vuttapāḷito paṭṭhāya 『『yaṃ na icchissāma, na taṃ karissāmā』』ti (cūḷava. 437) vuttapāḷipariyosānaṃ subhaddakaṇḍaṃ dasseti.
『『Tato para』』ntiādinā pana tadavasesaṃ 『『handa mayaṃ āvuso』』tiādikaṃ ussāhajananappakāradassanapāḷiṃ. Tasmā tato paraṃ āhāti ettha subhaddakaṇḍato paraṃ ussāhajananappakāradassanavacanamāhāti attho veditabbo. Mahāgaṇṭhipadepi hi soyevattho vutto. Ācariyasāriputtattherenāpi (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) tatheva adhippeto. Ācariyadhammapālattherena pana 『『tato paranti tato bhikkhūnaṃ ussāhajananato parato』』ti (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) vuttaṃ, tadetaṃ vicāretabbaṃ heṭṭhā ussāhajananappakārassa pāḷiyaṃ avuttattā. Ayameva hi ussāhajananappakāro yadidaṃ 『『handa mayaṃ āvuso dhammañca vinayañca saṅgāyeyyāma, pure adhammo dippatī』』tiādi. Yadi pana subhaddakaṇḍameva ussāhajananahetubhūtassa subhaddena vuttavacanassa pakāsanattā ussāhajanananti vadeyya, natthevettha vicāretabbatāti. Pure adhammo dippatīti ettha adhammo nāma dasakusalakammapathapaṭipakkhabhūto adhammo. Dhammavinayasaṅgāyanatthaṃ ussāhajananappasaṅgattā vā tadasaṅgāyanahetuko dosagaṇopi sambhavati, 『『adhammavādino balavanto honti, dhammavādino dubbalā hontī』』ti vuttattā sīlavipattiādihetuko pāpicchatādidosagaṇo adhammotipi vadanti. Pure dippatīti api nāma dippati. Saṃsayatthe hi pure-saddo. Atha vā yāva adhammo dhammaṃ paṭibāhituṃ samattho hoti, tato puretaramevāti attho. Āsanne hi anadhippete ayaṃ pure-saddo. Dippatīti dippissati, pure-saddayogena hi anāgatatthe ayaṃ vattamānapayogo yathā 『『purā vassati devo』』ti. Tathā hi vuttaṃ –
『『Anāgate sannicchaye, tathātīte ciratane;
Kāladvayepi kavīhi, puresaddo payujjate』』ti. (vajira. ṭī. bāhiranidānakathāvaṇṇanā);
『『Pureyāvapurāyoge , niccaṃ vā karahi kadā;
Lacchāyamapi kiṃ vutte, vattamānā bhavissatī』』ti ca.
Keci panettha evaṃ vaṇṇayanti – pureti pacchā anāgate, yathā addhānaṃ gacchantassa gantabbamaggo 『『pure』』ti vuccati, tathā idhāpi maggagamananayena anāgatakālo 『『pure』』ti vuccatīti. Evaṃ sati taṃkālāpekkhāya cettha vattamānapayogo sambhavati. Dhammo paṭibāhiyyatīti etthāpi pure-saddena yojetvā vuttanayena attho veditabbo, tathā dhammopi adhammaviparītavasena, ito parampi eseva nayo. Avinayoti pahānavinayasaṃvaravinayānaṃ paṭipakkhabhūto avinayo. Vinayavādino dubbalā hontīti evaṃ iti-saddena pāṭho, so 『『tato paraṃ āhā』』ti ettha āha-saddena sambajjhitabbo.
Tena hīti uyyojanatthe nipāto. Uccinane uyyojentā hi mahākassapattheraṃ evamāhaṃsu 『『bhikkhū uccinatū』』ti, saṅgītiyā anurūpe bhikkhū uccinitvā upadhāretvā gaṇhātūti attho. 『『Sakala…pe… pariggahesī』』ti etena sukkhavipassakakhīṇāsavapariyantānaṃ yathāvuttapuggalānaṃ satipi āgamādhigamasambhave saha paṭisambhidāhi pana tevijjādiguṇayuttānaṃ āgamādhigamasampattiyā ukkaṃsagatattā saṅgītiyā bahūpakārataṃ dasseti. Sakalaṃ suttageyyādikaṃ navaṅgaṃ ettha, etassāti vā sakalanavaṅgaṃ, satthu bhagavato sāsanaṃ satthusāsanaṃ sāsīyati etenāti katvā, tadeva satthusāsananti sakalanavaṅgasatthusāsanaṃ. Nava vā suttageyyādīni aṅgāni ettha, etassāti vā navaṅgaṃ, tameva satthusāsanaṃ, tañca sakalameva, na ekadesanti tathā. Atthakāmena pariyāpuṇitabbā sikkhitabbā, diṭṭhadhammikādipurisatthaṃ vā nipphādetuṃ pariyattā samatthāti pariyatti, tīṇi piṭakāni, sakalanavaṅgasatthusāsanasaṅkhātā pariyatti, taṃ dhārentīti tathā, tādiseti attho. Puthujjana…pe… sukkhavipassakakhīṇāsavabhikkhūti ettha –
『『Duve puthujjanā vuttā, buddhenādiccabandhunā;
Andho puthujjano eko, kalyāṇeko puthujjano』』ti. (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.2; saṃ. ni. aṭṭha. 2.61; a. ni. aṭṭha. 1.51; cūḷani. aṭṭha. 88; paṭi. ma. aṭṭha. 2.130); –
Vuttesu kalyāṇaputhujjanāva adhippetā saddantarasannidhānenapi atthavisesassa viññātabbattā. Samathabhāvanāsinehābhāvena sukkhā lūkhā asiniddhā vipassanā etesanti sukkhavipassakā, teyeva khīṇāsavāti tathā. 『『Bhikkhū』』ti pana sabbattha yojetabbaṃ. Vuttañhi –
『『Yañcatthavato saddekasesato vāpi suyyate;
Taṃ sambajjhate paccekaṃ, yathālābhaṃ kadācipī』』ti.
Tipiṭakasabbapariyattippabhedadhareti ettha tiṇṇaṃ piṭakānaṃ samāhāro tipiṭakaṃ, taṃsaṅkhātaṃ navaṅgādivasena anekabhedabhinnaṃ sabbaṃ pariyattippabhedaṃ dhārentīti tathā, tādise. Anu anu taṃ samaṅginaṃ bhāveti vaḍḍhetīti anubhāvo, soyeva ānubhāvo, pabhāvo, mahanto ānubhāvo yesaṃ te mahānubhāvā. 『『Etadaggaṃ bhikkhave』』ti bhagavatā vuttavacanamupādāya pavattattā 『『etadagga』』nti padaṃ anukaraṇajanāmaṃ nāma yathā 『『yevāpanaka』』nti, tabbasena vuttaṭṭhānantaramidha etadaggaṃ, tamāropiteti attho. Etadaggaṃ eso bhikkhu aggoti vā āropitepi vaṭṭati. Tadanāropitāpi avasesaguṇasampannattā uccinitā tattha santīti dassetuṃ 『『yebhuyyenā』』ti vuttaṃ. Tisso vijjā tevijjā, tā ādi yesaṃ chaḷabhiññādīnanti tevijjādayo, te bhedā anekappakārā yesanti tevijjādibhedā. Atha vā tisso vijjā assa khīṇāsavassāti tevijjo, so ādi yesaṃ chaḷabhiññādīnanti tevijjādayo, teyeva bhedā yesanti tevijjādibhedā. Tevijjachaḷabhiññādivasena anekabhedabhinne khīṇāsavabhikkhūyevāti vuttaṃ hoti. Ye sandhāya vuttanti ye bhikkhū sandhāya idaṃ 『『atha kho』』tiādivacanaṃ saṅgītikkhandhake vuttaṃ. Iminā kiñcāpi pāḷiyaṃ avisesatova vuttaṃ, tathāpi visesena yathāvuttakhīṇāsavabhikkhūyeva sandhāya vuttanti pāḷiyā saṃsandanaṃ karoti.
Nanu ca sakalanavaṅgasatthusāsanapariyattidharā khīṇāsavā anekasatā, anekasahassā ca, kasmā thero ekenūnamakāsīti codanaṃ uddharitvā visesakāraṇadassanena taṃ pariharituṃ 『『kissa panā』』tiādi vuttaṃ. Tattha kissāti kasmā. Pakkhantarajotako pana-saddo. Okāsakaraṇatthanti okāsakaraṇanimittaṃ okāsakaraṇahetu. Attha-saddo hi 『『chaṇatthañca nagarato nikkhamitvā missakapabbataṃ abhiruhatū』』tiādīsu viya kāraṇavacano, 『『kissa hetū』』tiādīsu (ma. ni. 1.238) viya ca hetvatthe paccattavacanaṃ. Tathā hi vaṇṇayanti 『『chaṇatthanti chaṇanimittaṃ chaṇahetūti attho』』ti. Evañca sati pucchāsabhāgatāvissajjanāya hoti, esa nayo īdisesu.
Kasmā panassa okāsamakāsīti āha 『『tenā』』tiādi. Hi-saddo kāraṇatthe. 『『So hāyasmā』』tiādinā 『『sahāpi vināpi na sakkā』』ti vuttavacane paccekaṃ kāraṇaṃ dasseti. Keci pana 『『tamatthaṃ vivaratī』』ti vadanti, tadayuttaṃ 『『tasmā』』ti kāraṇavacanadassanato. 『『Tasmā』』tiādinā hi kāraṇadassanaṭṭhāne kāraṇajotakoyeva hi-saddo. Saññāṇamattajotakā sākhābhaṅgopamā hi nipātāti, evamīdisesu. Sikkhatīti sekkho, sikkhanaṃ vā sikkhā, sāyeva tassa sīlanti sekkho. So hi apariyositasikkhattā, tadadhimuttattā ca ekantena sikkhanasīlo, na asekkho viya pariniṭṭhitasikkho tattha paṭippassaddhussāho, nāpi vissaṭṭhasikkho pacurajano viya tattha anadhimutto, kitavasena viya ca taddhitavasenidha tappakatiyattho gayhati yathā 『『kāruṇiko』』ti. Atha vā ariyāya jātiyā tīsupi sikkhāsu jāto, tattha vā bhavoti sekkho. Apica ikkhati etāyāti ikkhā, maggaphalasammādiṭṭhi, saha ikkhāyāti sekkho. Uparimaggattayakiccassa apariyositattā saha karaṇīyenāti sakaraṇīyo. Assāti anena, 『『appaccakkhaṃ nāmā』』ti etena sambandho. Assāti vā 『『natthī』』ti ettha kiriyāpaṭiggahakavacanaṃ. Paguṇappavattibhāvato appaccakkhaṃ nāma natthi. Vinayaṭṭhakathāyaṃ pana 『『asammukhā paṭiggahitaṃ nāma natthī』』ti (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) vuttaṃ, taṃ』』 dve sahassāni bhikkhuto』』ti vuttampi bhagavato santike paṭiggahitameva nāmāti katvā vuttaṃ. Tathā hi sāvakabhāsitampi suttaṃ 『『buddhabhāsita』』nti vuccatīti.
『『Yathāhā』』tiādinā āyasmatā ānandena vuttagāthameva sādhakabhāvena dasseti. Ayañhi gāthā gopakamoggallānena nāma brāhmaṇena 『『buddhasāsane tvaṃ bahussutoti pākaṭo, kittakā dhammā te satthārā bhāsitā, tayā ca dhāritā』』ti pucchitena tassa paṭivacanaṃ dentena āyasmatā ānandeneva gopakamoggallānasutte, attano guṇadassanavasena vā theragāthāyampi bhāsitā. Tatthāyaṃ saṅkhepattho – buddhato satthu santikā dvāsīti dhammakkhandhasahassāni ahaṃ gaṇhiṃ adhigaṇhiṃ, dve dhammakkhandhasahassāni bhikkhuto dhammasenāpatiādīnaṃ bhikkhūnaṃ santikā gaṇhiṃ. Ye dhammā me jivhāgge, hadaye vā pavattino paguṇā vācuggatā, te dhammā tadubhayaṃ sampiṇḍetvā caturāsīti dhammakkhandhasahassānīti. Keci pana 『『yemeti ettha 『ye ime』ti padacchedaṃ katvā ye ime dhammā buddhassa, bhikkhūnañca pavattino pavattitā, tesu dhammesu buddhato dvāsīti sahassāni ahaṃ gaṇhiṃ, dve sahassāni bhikkhuto gaṇhiṃ, evaṃ caturāsīti dhammakkhandhasahassānī』』ti sambandhaṃ vadanti, ayañca sambandho 『『ettakāyeva dhammakkhandhā』』ti sanniṭṭhānassa aviññāyamānattā kecivādo nāma kato.
『『Sahāpi na sakkā』』ti vattabbahetuto 『『vināpi na sakkā』』ti vattabbahetuyeva balavataro saṅgītiyā bahukārattā. Tasmā tattha codanaṃ dassetvā pariharituṃ 『『yadi eva』』ntiādi vuttaṃ. Tattha yadi evanti evaṃ vinā yadi na sakkā, tathā satīti attho. Sekkhopi samānoti sekkhapuggalo samānopi. Māna-saddo hettha lakkhaṇe. Bahukārattāti bahūpakārattā. Upakāravacano hi kāra-saddo 『『appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala』』ntiādīsu viya. Assāti bhaveyya. Atha-saddo pucchāyaṃ. Pañhe 『『atha tvaṃ kena vaṇṇenā』』ti hi payogamudāharanti. 『『Evaṃ sante』』ti pana attho vattabbo. Parūpavādavivajjanatoti yathāvuttakāraṇaṃ ajānantānaṃ paresaṃ āropitaupavādato vivajjitukāmattā. Taṃ vivarati 『『thero hī』』tiādinā. Ativiya vissatthoti atirekaṃ vissāsiko. Kena viññāyatīti āha 『『tathā hī』』tiādi. Daḷhīkaraṇaṃ vā etaṃ vacanaṃ. 『『Vuttañhi, tathā hi iccete daḷhīkaraṇatthe』』ti hi vadanti saddavidū. Nanti ānandattheraṃ. 『『Ovadatī』』ti iminā sambandho. Ānandattherassa yebhuyyena navakāya parisāya vibbhamane mahākassapatthero 『『na vāyaṃ kumārako mattamaññāsī』』ti (saṃ. ni. 2.154) āha. Tathā hi parinibbute bhagavati mahākassapatthero bhagavato parinibbāne sannipatitassa bhikkhusaṅghassa majjhe nisīditvā dhammavinayasaṅgāyanatthaṃ pañcasate bhikkhū uccinitvā 『『rājagahe āvuso vassaṃ vasantā dhammavinayaṃ saṅgāyissāma, tumhe pure vassūpanāyikāya attano attano palibodhaṃ pacchinditvā rājagahe sannipatathā』』ti vatvā attanā rājagahaṃ gato.
Ānandattheropi bhagavato pattacīvaramādāya mahājanaṃ saññāpento sāvatthiṃ gantvā tato nikkhamma rājagahaṃ gacchanto dakkhiṇāgirismiṃ cārikaṃ cari. Tasmiṃ samaye ānandattherassa tiṃsamattā saddhivihārikā yebhuyyena kumārakā ekavassikaduvassikabhikkhū ceva anupasampannā ca vibbhamiṃsu. Kasmā panete pabbajitā, kasmā ca vibbhamiṃsūti? Tesaṃ kira mātāpitaro cintesuṃ 『『ānandatthero satthuvissāsiko aṭṭha vare yācitvā upaṭṭhahati, icchiticchitaṭṭhānaṃ satthāraṃ gahetvā gantuṃ sakkoti, amhākaṃ dārake etassa santike pabbajeyyāma, evaṃ so satthāraṃ gahetvā āgamissati, tasmiṃ āgate mayaṃ mahāsakkāraṃ kātuṃ labhissāmā』』ti. Iminā tāva kāraṇena nesaṃ ñātakā te pabbājesuṃ, satthari pana parinibbute tesaṃ sā patthanā upacchinnā, atha ne ekadivaseneva uppabbājesuṃ. Atha ānandattheraṃ dakkhiṇāgirismiṃ cārikaṃ caritvā rājagahamāgataṃ disvā mahākassapatthero evamāhāti. Vuttañhetaṃ kassapasaṃyutte –
『『Atha kiñcarahi tvaṃ āvuso ānanda imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi, sassaghātaṃ maññe carasi, kulūpaghātaṃ maññe carasi, olujjati kho te āvuso ānanda parisā, palujjanti kho te āvuso navappāyā, na vāyaṃ kumārako mattamaññāsīti.
Api me bhante kassapa sirasmiṃ palitāni jātāni, atha ca pana mayaṃ ajjāpi āyasmato mahākassapassa kumārakavādā na muccāmāti. Tathā hi pana tvaṃ āvuso ānanda imehi navehi bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariyaṃ ananuyuttehi saddhiṃ cārikaṃ carasi, sassaghātaṃ maññe carasi, kulūpaghātaṃ maññe carasi, olujjati kho te āvuso ānanda parisā, palujjanti kho te āvuso navappāyā, na vāyaṃ kumārako mattamaññāsī』』ti (saṃ. ni. 2.154).
Tattha sassaghātaṃ maññe carasīti sassaṃ ghātento viya āhiṇḍasi. Kulūpaghātaṃ maññe carasīti kulāni upaghātento viya āhiṇḍasi. Olujjatīti palujjati bhijjati. Palujjanti kho te āvuso navappāyāti āvuso ānanda ete tuyhaṃ pāyena yebhuyyena navakā ekavassikaduvassikadaharā ceva sāmaṇerā ca palujjanti. Na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na vata jānātīti theraṃ tajjento āha. Kumārakavādā na muccāmāti kumārakavādato na muccāma. Tathā hi pana tvanti idamassa evaṃ vattabbatāya kāraṇadassanatthaṃ vuttaṃ. Ayañhettha adhippāyo – yasmā tvaṃ imehi navehi indriyasaṃvaravirahitehi bhojane amattaññūhi saddhiṃ vicarasi, tasmā kumārakehi saddhiṃ vicaranto 『『kumārako』』ti vattabbataṃ arahasīti.
Na vāyaṃ kumārako mattamaññāsīti ettha vā-saddo padapūraṇe. Vā-saddo hi upamānasamuccayasaṃsayavissaggavikappapadapūraṇādīsu bahūsu atthesu dissati. Tathā hesa 『『paṇḍito vāpi tena so』』tiādīsu (dha. pa. 63) upamāne dissati, sadisabhāveti attho. 『『Taṃ vāpi dhīrā muni vedayantī』』tiādīsu (su. ni. 213) samuccaye. 『『Ke vā ime kassa vā』』tiādīsu (pārā. 296) saṃsaye. 『『Ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho』』tiādīsu (dī. ni. 181) vavassagge. 『『Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā』』tiādīsupi (ma. ni. 1.170; saṃ. ni. 2.13) vikappe. 『『Na vāhaṃ paṇṇaṃ bhuñjāmi, na hetaṃ mayha bhojana』』ntiādīsu padapūraṇe. Idhāpi padapūraṇe daṭṭhabbo. Teneva ca ācariyadhammapālattherena vā-saddassa atthuddhāraṃ karontena vuttaṃ 『『na vāyaṃ kumārako mattamaññāsī』』tiādīsu padapūraṇe』』ti. Saṃyuttaṭṭhakathāyampi idameva vuttaṃ 『『na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na vata jānāsīti theraṃ tajjento āhā』』ti (saṃ. ni. aṭṭha. 2.154). Etthāpi 『『vatā』』ti vacanasiliṭṭhatāya vuttaṃ. 『『Na vāya』』nti etassa vā 『『na ve aya』』nti padacchedaṃ katvā ve-saddassatthaṃ dassentena 『『vatā』』ti vuttaṃ. Tathā hi ve-saddassa ekaṃsatthabhāve tadeva pāḷiṃ payogaṃ katvā udāharanti neruttikā. Vajirabuddhitthero pana evaṃ vadati 『『na vāyanti ettha ca vāti vibhāsā, aññāsipi na aññāsipī』』ti, (vajira. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) taṃ tassa matimattaṃ saṃyuttaṭṭhakathāya tathā avuttattā. Idamekaṃ parūpavādasambhavakāraṇaṃ 『『tattha kecī』』tiādinā sambajjhitabbaṃ.
Aññampi kāraṇamāha 『『sakyakulappasuto cāyasmā』』ti. Sākiyakule jāto, sākiyakulabhāvena vā pākaṭo ca āyasmā ānando. Tattha…pe… upavadeyyunti sambandho. Aññampi kāraṇaṃ vadati 『『tathāgatassa bhātā cūḷapituputto』』ti. Bhātāti cettha kaniṭṭhabhātā cūḷapituputtabhāvena, na pana vayasā sahajātabhāvato.
『『Suddhodano dhotodano, sakkasukkāmitodanā;
Amitā pālitā cāti, ime pañca imā duve』』ti.
Vuttesu hi sabbakaniṭṭhassa amitodanasakkassa putto āyasmā ānando. Vuttañhi manorathapūraṇiyaṃ –
『『Kappasatasahassaṃ pana dānaṃ dadamāno amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbatti, athassa sabbe ñātake ānandite pamodite karonto jātoti 『ānando』tveva nāmamakaṃsū』』ti.
Tathāyeva vuttaṃ papañcasūdaniyampi –
『『Aññe pana vadanti – nāyasmā ānando bhagavatā sahajāto, vayasā ca cūḷapituputtatāya ca bhagavato kaniṭṭhabhātāyeva. Tathā hi manorathapūraṇiyaṃ ekanipātavaṇṇanāyaṃ sahajātagaṇane so na vuto』』ti.
Yaṃ vuccati, taṃ gahetabbaṃ. Tatthāti tasmiṃ vissatthādibhāve sati. Ativissatthasakyakulappasutatathāgatabhātubhāvatoti vuttaṃ hoti. Bhāvenabhāvalakkhaṇe hi katthaci hetvattho sampajjati. Tathā hi ācariyadhammapālattherena nettiṭṭhakathāyaṃ 『『gunnañce taramānāna』』nti gāthāvaṇṇanāyaṃ vuttaṃ –
『『Sabbā tā jimhaṃ gacchantīti sabbā tā gāviyo kuṭilameva gacchanti, kasmā? Nette jimhagate sati nette kuṭilaṃ gate sati, nettassa kuṭilaṃ gatattāti attho』』ti.
Udānaṭṭhakathāyampi 『『iti imasmiṃ sati idaṃ hotī』』ti suttapadavaṇṇanāyaṃ 『『hetuatthatā bhummavacanassa kāraṇassa bhāvena tadavinābhāvī phalassa bhāvo lakkhīyatīti veditabbā』』ti (udā. aṭṭha. 1.1). Tatthāti vā nimittabhūte vissatthādimhīti attho, tasmiṃ uccinanetipi vadanti. Chandāgamanaṃ viyāti ettha chandā āgamanaṃ viyāti padacchedo. Chandāti ca hetumhi nissakkavacanaṃ, chandena āgamanaṃ pavattanaṃ viyāti attho, chandena akattabbakaraṇamivāti vuttaṃ hoti, chandaṃ vā āgacchati sampayogavasenāti chandāgamanaṃ, tathā pavatto apāyagamanīyo akusalacittuppādo. Atha vā ananurūpaṃ gamanaṃ agamanaṃ. Chandena agamanaṃ chandāgamanaṃ, chandena sinehena ananurūpaṃ gamanaṃ pavattanaṃ viya akattabbakaraṇaṃ viyāti vuttaṃ hoti. Asekkhabhūtā paṭisambhidā, taṃpattāti tathā, asekkhā ca te paṭisambhidāppattā cāti vā tathā, tādise. Sekkhapaṭisambhidāppattanti etthāpi esa nayo. Parivajjentoti hetvatthe antasaddo, parivajjanahetūti attho. Anumatiyāti anuññāya, yācanāyāti vuttaṃ hoti.
『『Kiñcāpi sekkho』』ti idaṃ asekkhānaṃyeva uccinitattā vuttaṃ, na sekkhānaṃ agatigamanasambhavena. Paṭhamamaggeneva hi cattāri agatigamanāni pahīyanti, tasmā kiñcāpi sekkho, tathāpi thero āyasmantaṃ ānandaṃ uccinatūti sambandho. Na pana kiñcāpi sekkho, tathāpi abhabbo agatiṃ gantunti. 『『Abhabbo』』tiādinā pana dhammasaṅgītiyā tassa arahabhāvaṃ dassento vijjamānaguṇe katheti, tena saṅgītiyā dhammavinayavinicchaye sampatte chandādivasena aññathā akathetvā yathābhūtameva kathessatīti dasseti. Na gantabbā, ananurūpā vā gatīti agati, taṃ. Pariyattoti adhigato uggahito.
『『Eva』』ntiādinā sanniṭṭhānagaṇanaṃ dasseti. Uccinitenāti uccinitvā gahitena. Apica evaṃ…pe… uccinīti nigamanaṃ, 『『tenāyasmatā』』tiādi pana sanniṭṭhānagaṇanadassanantipi vadanti.
Evaṃ saṅgāyakavicinanappakāraṃ dassetvā aññampi saṅgāyanatthaṃ desavicinanādippakāraṃ dassento 『『atha kho』』tiādimāha. Tattha etadahosīti etaṃ parivitakkanaṃ ahosi. Nu-saddena hi parivitakkanaṃ dasseti. Rājagahanti 『『rājagahasāmantaṃ gahetvā vutta』』nti gaṇṭhipadesu vadanti. Gāvo caranti etthāti gocaro, gunnaṃ caraṇaṭṭhānaṃ, so viyāti gocaro, bhikkhūnaṃ caraṇaṭṭhānaṃ, mahanto so assa, etthāti vā mahāgocaraṃ. Aṭṭhārasannaṃ mahāvihārānampi atthitāya pahūtasenāsanaṃ.
Thāvarakammanti ciraṭṭhāyikammaṃ. Visabhāgapuggalo subhaddasadiso. Ukkoṭeyyāti nivāreyya. Iti-saddo idamatthe, iminā manasikārena hetubhūtena etadahosīti attho. Garubhāvajananatthaṃ ñattidutiyena kammena saṅghaṃ sāvesi, na apalokanañattikammamattenāti adhippāyo.
Kadā panāyaṃ katāti āha 『『ayaṃ panā』』tiādi. Evaṃ katabhāvo ca imāya gaṇanāya viññāyatīti dasseti 『『bhagavā hī』』tiādinā. Athāti anantaratthe nipāto, parinibbānantaramevāti attho. Sattāhanti hi parinibbānadivasampi saṅgaṇhitvā vuttaṃ. Assāti bhagavato, 『『sarīra』』nti iminā sambandho. Saṃvegavatthuṃ kittetvā kittetvā aniccatāpaṭisaññuttāni gītāni gāyitvā pūjāvasena kīḷanato sundaraṃ kīḷanadivasā sādhukīḷanadivasā nāma, saparahitasādhanaṭṭhena vā sādhūti vuttānaṃ sappurisānaṃ saṃvegavatthuṃ kittetvā kittetvā kīḷanadivasātipi yujjati. Imasmiñca purimasattāhe ekadeseneva sādhukīḷanamakaṃsu. Visesato pana dhātupūjādivasesuyeva. Tathā hi vuttaṃ mahāparinibbānasuttaṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.235) –
『『Ito purimesu hi dvīsu sattāhesu te bhikkhū saṅghassa ṭhānanisajjokāsaṃ karontā khādanīyaṃ bhojanīyaṃ saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsu, tato nesaṃ ahosi 『imaṃ sattāhaṃ sādhukīḷitaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati, yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvā dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā』ti, tena te evamakaṃsū』』ti.
Tathāpi te dhātupūjāyapi katattā dhātupūjādivasā nāma. Imeyeva visesena bhagavati kattabbassa aññassa abhāvato ekadesena katampi sādhukīḷanaṃ upādāya 『『sādhukīḷanadivasā』』ti pākaṭā jātāti āha 『『evaṃ sattāhaṃ sādhukīḷanadivasā nāma ahesu』』nti.
Citakāyāti vīsasataratanuccāya candanadārucitakāya, padhānakiccavaseneva ca sattāhaṃ citakāyaṃ agginā jhāyīti vuttaṃ. Na hi accantasaṃyogavasena nirantaraṃ sattāhameva agginā jhāyi tattha pacchimadivaseyeva jhāyitattā, tasmā sattāhasminti attho veditabbo. Purimapacchimānañhi dvinnaṃ sattāhānamantare sattāhe yattha katthacipi divase jhāyamāne sati 『『sattāhe jhāyī』』ti vattuṃ yujjati. Yathāha –
『『Tena kho pana samayena cattāro mallapāmokkhā sīsaṃ nhātā ahatāni vatthāni nivatthā 『mayaṃ bhagavato citakaṃ āḷimpessāmā』ti na sakkonti āḷimpetu』』ntiādi (dī. ni. 2.233).
Sattipañjaraṃkatvāti sattikhaggādihatthehi purisehi mallarājūnaṃ bhagavato dhātuārakkhakaraṇaṃ upalakkhaṇavasenāha. Sattihatthā purisā hi sattiyo yathā 『『kuntā pacarantī』』ti, tāhi samantato rakkhāpanavasena pañjarapaṭibhāgattā sattipañjaraṃ. Sandhāgāraṃ nāma rājūnaṃ ekā mahāsālā. Uyyogakālādīsu hi rājāno tattha ṭhatvā 『『ettakā purato gacchantu, ettakā pacchato, ettakā ubhohi passehi, ettakā hatthīsu abhiruhantu, ettakā assesu, ettakā rathesū』』ti evaṃ sandhiṃ karonti mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ 『『sandhāgāra』』nti vuccati. Apica uyyogaṭṭhānato āgantvāpi yāva gehesu allagomayaparibhaṇḍādīni karonti, tāva dve tīṇi divasāni rājāno tattha santhambhanti vissamanti parissayaṃ vinodentītipi sandhāgāraṃ, rājūnaṃ vā saha atthānusāsanaṃ agārantipi sandhāgāraṃ ha-kārassa dha-kāraṃ, anusarāgamañca katvā, yasmā vā rājāno tattha sannipatitvā 『『imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu』』nti evamādinā nayena gharāvāsakiccāni sammantayanti, tasmā chinnavicchinnaṃ gharāvāsaṃ tattha sandhārentītipi sandhāgāraṃ. Visākhapuṇṇamito paṭṭhāya yāva visākhamāsassa amāvāsī, tāva soḷasa divasā sīhaḷavohāravasena gahitattā, jeṭṭhamūlamāsassa sukkapakkhe ca pañca divasāti āha 『『iti ekavīsati divasā gatā』』ti. Tattha carimadivaseyeva dhātuyo bhājayiṃsu, tasmiṃyeva ca divase ayaṃ kammavācā katā. Tena vuttaṃ 『『jeṭṭhamūlasukkapakkhapañcamiya』』ntiādi. Tattha jeṭṭhanakkhattaṃ vā mūlanakkhattaṃ vā tassa māsassa puṇṇamiyaṃ candena yuttaṃ, tasmā so māso 『『jeṭṭhamūlamāso』』ti vuccati. Anācāranti heṭṭhā vuttaṃ anācāraṃ.
Yadi evaṃ kasmā vinayaṭṭhakathāyaṃ, (pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) maṅgalasuttaṭṭhakathāyañca (khu. pā. aṭṭha. maṅgalasuttavaṇṇanā) 『『sattasu sādhukīḷanadivasesu, sattasu ca dhātupūjādivasesu vītivattesū』』ti vuttanti? Sattasu dhātupūjādivasesu gahitesu tadavinābhāvato majjhe citakāya jhāyanasattāhampi gahitamevāti katvā visuṃ na vuttaṃ viya dissati. Yadi evaṃ kasmā 『『aḍḍhamāso atikkanto, diyaḍḍhamāso seso』』ti ca vuttanti? Nāyaṃ doso. Appakañhi ūnamadhikaṃ vā gaṇanūpagaṃ na hoti, tasmā appakena adhikopi samudāyo anadhiko viya hotīti katvā aḍḍhamāsato adhikepi pañcadivase 『『aḍḍhamāso atikkanto』』ti vuttaṃ dvāsītikhandhakavattānaṃ katthaci 『『asīti khandhakavattānī』』ti vacanaṃ viya, tathā appakena ūnopi samudāyo anūno viya hotīti katvā diyaḍḍhamāsato ūnepi pañcadivase 『『diyaḍḍhamāso seso』』ti vuttaṃ satipaṭṭhānavibhaṅgaṭṭhakathāyaṃ (vibha. 356) chamāsato ūnepi aḍḍhamāse 『『chamāsaṃ sajjhāyo kātabbo』』ti vacanaṃ viya, aññathā aṭṭhakathānaṃ aññamaññavirodho siyā. Apica dīghabhāṇakānaṃ matena tiṇṇaṃ sattāhānaṃ vasena 『『ekavīsati divasā gatā』』ti idha vuttaṃ. Vinayasuttanipātakhuddakapāṭhaṭṭhakathāsu pana khuddakabhāṇakānaṃ matena ekameva jhāyanadivasaṃ katvā tadavasesānaṃ dvinnaṃ sattāhānaṃ vasena 『『aḍḍhamāso atikkanto, diyaḍḍhamāso seso』』ti ca vuttaṃ. Paṭhamabuddhavacanādīsu viya taṃ taṃ bhāṇakānaṃ matena aṭṭhakathāsupi vacanabhedo hotīti gahetabbaṃ. Evampettha vadanti – parinibbānadivasato paṭṭhāya ādimhi cattāro sādhukīḷanadivasāyeva, tato paraṃ tayo sādhukīḷanadivasā ceva citakajhāyanadivasā ca, tato paraṃ eko citakajhāyanadivasoyeva, tato paraṃ tayo citakajhāyanadivasā ceva dhātupūjādivasā ca, tato paraṃ cattāro dhātupūjādivasāyeva, iti taṃ taṃ kiccānurūpagaṇanavasena tīṇi sattāhāni paripūrenti, agahitaggahaṇena pana aḍḍhamāsova hoti. 『『Ekavīsati divasā gatā』』ti idha vuttavacanañca taṃ taṃ kiccānurūpagaṇaneneva. Evañhi catūsupi aṭṭhakathāsu vuttavacanaṃ sametīti vicāretvā gahetabbaṃ. Vajirabuddhittherena pana vuttaṃ 『『aḍḍhamāso atikkantoti ettha eko divaso naṭṭho, so pāṭipadadivaso, kolāhaladivaso nāma so, tasmā idha na gahito』』ti, (vajira. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) taṃ na sundaraṃ parinibbānasuttantapāḷiyaṃ (dī. ni. 2.227) pāṭipadadivasatoyeva paṭṭhāya sattāhassa vuttattā, aṭṭhakathāyañca parinibbānadivasena saddhiṃ tiṇṇaṃ sattāhānaṃ gaṇitattā. Tathā hi parinibbānadivasena saddhiṃ tiṇṇaṃ sattāhānaṃ gaṇaneneva jeṭṭhamūlasukkapakkhapañcamī ekavīsatimo divaso hoti.
Cattālīsa divasāti jeṭṭhamūlasukkapakkhachaṭṭhadivasato yāva āsaḷhī puṇṇamī, tāva gaṇetvā vuttaṃ. Etthantareti cattālīsadivasabbhantare. Rogo eva rogapalibodho. Ācariyupajjhāyesu kattabbakiccameva ācariyupajjhāyapalibodho, tathā mātāpitupalibodho. Yathādhippetaṃ atthaṃ, kammaṃ vā paribundheti uparodheti pavattituṃ na detīti palibodho ra-kārassa la-kāraṃ katvā. Taṃ palibodhaṃ chinditvā taṃ karaṇīyaṃ karotūti saṅgāhakena chinditabbaṃ taṃ sabbaṃ palibodhaṃ chinditvā dhammavinayasaṅgāyanasaṅkhātaṃ tadeva karaṇīyaṃ karotu.
Aññepi mahātherāti anuruddhattherādayo. Sokasallasamappitanti sokasaṅkhātena sallena anupaviṭṭhaṃ paṭividdhaṃ. Asamucchinnaavijjātaṇhānusayattā avijjātaṇhābhisaṅkhātena kammunā bhavayonigatiṭṭhitisattāvāsesu khandhapañcakasaṅkhātaṃ attabhāvaṃ janeti abhinibbattetīti jano. Kilese janeti, ajani, janissatīti vā jano, mahanto jano tathā, taṃ. Āgatāgatanti āgatamāgataṃ yathā 『『ekeko』』ti. Ettha siyā – 『『thero attano pañcasatāya parisāya parivutto rājagahaṃ gato, aññepi mahātherā attano attano parivāre gahetvā sokasallasamappitaṃ mahājanaṃ assāsetukāmā taṃ taṃ disaṃ pakkantā』』ti idha vuttavacanaṃ samantapāsādikāya 『『mahākassapatthero 『rājagahaṃ āvuso gacchāmā』ti upaḍḍhaṃ bhikkhusaṅghaṃ gahetvā ekaṃ maggaṃ gato, anuruddhattheropi upaḍḍhaṃ gahetvā ekaṃ maggaṃ gato』』ti (pārā. aṭṭha. paṭhamamahāsaṅgītikathāvaṇṇanā) vuttavacanañca aññamaññaṃ viruddhaṃ hoti. Idha hi mahākassapattherādayo attano attano parivārabhikkhūhiyeva saddhiṃ taṃ taṃ disaṃ gatāti attho āpajjati, tattha pana mahākassapattheraanuruddhattherāyeva paccekamupaḍḍhasaṅghena saddhiṃ ekekaṃ maggaṃ gatāti? Vuccate – tadubhayampi hi vacanaṃ na virujjhati atthato saṃsandanattā. Idha hi niravasesena therānaṃ paccekagamanavacanameva tattha nayavasena dasseti, idha attano attano parisāya gamanavacanañca tattha upaḍḍhasaṅghena saddhiṃ gamanavacanena. Upaḍḍhasaṅghoti hi sakasakaparisābhūto bhikkhugaṇo gayhati upaḍḍhasaddassa asamepi bhāge pavattattā. Yadi hi sannipatite saṅghe upaḍḍhasaṅghena saddhinti atthaṃ gaṇheyya, tadā saṅghassa gaṇanapathamatītattā na yujjateva , yadi ca saṅgāyanatthaṃ uccinitānaṃ pañcannaṃ bhikkhusatānaṃ majjhe upaḍḍhasaṅghena saddhinti atthaṃ gaṇheyya, evampi tesaṃ gaṇapāmokkhānaṃyeva uccinitattā na yujjateva. Paccekagaṇino hete. Vuttañhi 『『sattasatasahassāni, tesu pāmokkhabhikkhavo』』ti , iti atthato saṃsandanattā tadetaṃ ubhayampi vacanaṃ aññamaññaṃ na virujjhatīti. Taṃtaṃbhāṇakānaṃ matenevaṃ vuttantipi vadanti.
『『Aparinibbutassa bhagavato』』tiādinā yojetabbaṃ. Pattacīvaramādāyāti ettha catumahārājadattiyaselamayapattaṃ, sugatacīvarañca gaṇhitvāti attho. Soyeva hi patto bhagavatā sadā paribhutto. Vuttañhi samacittapaṭipadāsuttaṭṭhakathāyaṃ 『『vassaṃvutthānusārena atirekavīsativassakālepi tasseva paribhuttabhāvaṃ dīpetukāmena pātova sarīrapaṭijagganaṃ katvā sunivatthanivāsano sugatacīvaraṃ pārupitvā selamayapattamādāya bhikkhusaṅghaparivuto dakkhiṇadvārena nagaraṃ pavisitvā piṇḍāya caranto』』ti (a. ni. aṭṭha. 2.37) gandhamālādayo nesaṃ hattheti gandhamālādihatthā.
Tatrāti tissaṃ sāvatthiyaṃ. Sudanti nipātamattaṃ. Aniccatādipaṭisaṃyuttāyāti 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277) aniccasabhāvapaṭisaññuttāya. Dhammena yuttā, dhammassa vā patirūpāti dhammī, tādisāya. Saññāpetvāti suṭṭhu jānāpetvā, samassāsetvāti vuttaṃ hoti. Vasitagandhakuṭinti niccasāpekkhattā samāso. Paribhogacetiyabhāvato 『『gandhakuṭiṃ vanditvā』』ti vuttaṃ. 『『Vanditvā』』ti ca 『『vivaritvā』』ti ettha pubbakālakiriyā. Tathā hi ācariyasāriputtattherena vuttaṃ 『『gandhakuṭiyā dvāraṃ vivaritvāti paribhogacetiyabhāvato gandhakuṭiṃ vanditvā gandhakuṭiyā dvāraṃ vivarīti veditabba』』nti (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathā) milātā mālā, sāyeva kacavaraṃ, milātaṃ vā mālāsaṅkhātaṃ kacavaraṃ tathā. Atiharitvāti paṭhamaṃ ṭhapitaṭṭhānamabhimukhaṃ haritvā. Yathāṭhāne ṭhapetvāti paṭhamaṃ ṭhapitaṭṭhānaṃ anatikkamitvā yathāṭhitaṭṭhāneyeva ṭhapetvā. Bhagavato ṭhitakāle karaṇīyaṃ vattaṃ sabbamakāsīti senāsane kattabbavattaṃ sandhāya vuttaṃ. Kurumāno cāti taṃ sabbaṃ vattaṃ karonto ca. Lakkhaṇe hi ayaṃ māna-saddo. Nhānakoṭṭhakassa sammajjanañca tasmiṃ udakassa upaṭṭhāpanañca, tāni ādīni yesaṃ dhammadesanāovādādīnanti tathā, tesaṃ kālesūti attho. Sīhassa migarājassa seyyā sīhaseyyā, taddhitavasena, sadisavohārena vā bhagavato seyyāpi 『『sīhaseyyā』』ti vuccati. Tejussadairiyāpathattā uttamaseyyā vā, yaṃ sandhāya vuttaṃ 『『atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno』』ti, (dī. ni. 2.198) taṃ. Kappanakālo karaṇakālo nanūti yojetabbaṃ.
『『Yathā ta』』ntiādinā yathāvuttamatthaṃ upamāya āvi karoti. Tattha yathā aññopi bhagavato…pe… patiṭṭhitapemo ceva akhīṇāsavo ca anekesu…pe… upakārasañjanitacittamaddavo ca akāsi, evaṃ āyasmāpi ānando bhagavato guṇa…pe… maddavo ca hutvā akāsīti yojanā. Nti nipātamattaṃ. Apica etena tathākaraṇahetuṃ dasseti, yathā aññepi yathāvuttasabhāvā akaṃsu, tathā āyasmāpi ānando bhagavato…pe… patiṭṭhitapemattā ceva akhīṇāsavattā ca anekesu…pe… upakārasañjanitacittamaddavattā cāti hetuatthassa labbhamānattā. Hetugabbhāni hi etāni padāni tadatthasseva tathākaraṇahetubhāvato. Dhanapāladamana (cūḷava. 342), suvaṇṇakakkaṭa (jā. 1.5.94), cūḷahaṃsa (jā. 1.15.133) -mahāhaṃsajātakādīhi (jā. 2.21.89) cettha vibhāvetabbo. Guṇānaṃ gaṇo, soyeva amatanipphādakarasasadisatāya amataraso. Taṃ jānanapakatitāyāti patiṭṭhitapade hetu. Upakāra…pe… maddavoti upakārapubbabhāvena sammājanitacittamuduko. Evampi so iminā kāraṇena adhivāsesīti dassento 『『tamena』』ntiādimāha. Tattha tamenanti taṃ āyasmantaṃ ānandaṃ. Eta-saddo hi padālaṅkāramattaṃ. Ayañhi saddapakati, yadidaṃ dvīsu sabbanāmesu pubbapadasseva atthapadatā. Saṃvejesīti 『『nanu bhagavatā paṭikacceva akkhātaṃ 『sabbeheva piyehi manāpehi nānābhāvo vinābhāvo』tiādinā (dī. ni. 2.183; saṃ. ni. 5.379; a. ni. 10.48) saṃvegaṃ janesī』』ti (dī. ni. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) ācariyadhammapālattherena vuttaṃ, evaṃ sati 『『bhante…pe… assāsessathāti paṭhamaṃ vatvā』』ti saha pāṭhasesena yojanā assa. Yathārutato pana ādyatthena iti-saddena 『『evamādinā saṃvejesī』』ti yojanāpi yujjateva. Yena kenaci hi vacanena saṃvegaṃ janesi, taṃ sabbampi saṃvejanassa karaṇaṃ sambhavatīti. Santhambhitvāti paridevanādivirahena attānaṃ paṭibandhetvā patiṭṭhāpetvā. Ussannadhātukanti upacitapittasemhādidosaṃ. Pittasemhavātavasena hi tisso dhātuyo idha bhesajjakaraṇayogyatāya adhippetā, yā 『『dosā, malā』』ti ca loke vuccanti, pathavī āpo tejo vāyo ākāsoti ca bhedena paccekaṃ pañcavidhā. Vuttañhi –
『『Vāyupittakaphā dosā, dhātavo ca malā tathā;
Tatthāpi pañcadhākhyātā, paccekaṃ dehadhāraṇā.
Sarīradūsanā dosā, malīnakaraṇā malā;
Dhāraṇā dhātavo te tu, itthamanvatthasaññakā』』ti.
Samassāsetunti santappetuṃ. Devatāya saṃvejitadivasato, jetavanavihāraṃ paviṭṭhadivasato vā dutiyadivase. Viriccati etenāti virecanaṃ, osadhaparibhāvitaṃ khīrameva virecanaṃ tathā. Yaṃ sandhāyāti yaṃ bhesajjapānaṃ sandhāya. Aṅgapaccaṅgena sobhatīti subho, manuno apaccaṃ mānavo, na-kārassa pana ṇa-kāre kate māṇavo. Manūti hi paṭhamakappikakāle manussānaṃ mātāpituṭṭhāne ṭhito puriso, yo sāsane 『『mahāsammatarājā』』ti vutto. So hi sakalalokassa hitaṃ manabhi jānātīti manūti vuccati. Evampettha vadanti 『『dantaja na-kārasahito mānavasaddo sabbasattasādhāraṇavacano, muddhaja ṇa-kārasahito pana māṇavasaddo kucchitamūḷhāpaccavacano』』ti. Cūḷakammavibhaṅgasuttaṭṭhakathāyampi (ma. ni. aṭṭha. 4.289) hi muddhaja ṇa-kārasahitasseva māṇavasaddassa attho vaṇṇito. Taṭṭīkāyampi 『『yaṃ apaccaṃ kucchitaṃ mūḷhaṃ vā, tattha loke māṇavavohāro, yebhuyyena ca sattā daharakāle mūḷhadhātukā hontīti tassevattho pakāsito』』ti vadanti ācariyā. Aññattha ca vīsativassabbhantaro yuvā māṇavo, idha pana tabbohārena mahallakopi. Vuttañhi cūḷakammavibhaṅgasuttavaṇṇanāyaṃ 『『māṇavoti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva vohārena voharīyatī』』ti, (ma. ni. aṭṭha. 4.289) subhanāmakena laddhamāṇavavohārenāti attho. So pana 『『satthā parinibbuto, ānandatthero kirassa pattacīvaramādāya āgato, mahājano taṃ dassanāya upasaṅkamatī』』ti sutvā 『『vihāraṃ kho pana gantvā mahājanamajjhe na sakkā sukhena paṭisanthāraṃ vā kātuṃ, dhammakathaṃ vā sotuṃ, gehamāgataṃyeva naṃ disvā sukhena paṭisanthāraṃ karissāmi , ekā ca me kaṅkhā atthi, tampi naṃ pucchissāmī』』ti cintetvā ekaṃ māṇavakaṃ pesesi, taṃ sandhāyāha 『『pahitaṃ māṇavaka』』nti khuddake cettha kapaccayo. Etadavocāti etaṃ 『『akālo』』tiādikaṃ vacanaṃ ānandatthero avoca.
Akāloti ajja gantuṃ ayuttakālo. Kasmāti ce 『『atthi me』』tiādimāha. Bhesajjamattāti appakaṃ bhesajjaṃ. Appattho hettha mattāsaddo 『『mattā sukhapariccāgā』』tiādīsu (dha. pa. 290) viya. Pītāti pivitā. Svepīti ettha 『『api-saddo apekkho mantā nuññāyā』』ti (vajira. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) vajirabuddhittherena vuttaṃ. Ayaṃ pana tassādhippāyo – 『『appeva nāmā』』ti saṃsayamatte vutte anuññātabhāvo na siddho, tasmā taṃ sādhanatthaṃ 『『apī』』ti vuttaṃ, tena imamatthaṃ dīpeti 『『appeva nāma sve mayaṃ upasaṅkameyyāma, upasaṅkamituṃ paṭibalā samānā upasaṅkamissāma cā』』ti.
Dutiyadivaseti khīravirecanapītadivasato dutiyadivase. Cetakattherenāti cetiyaraṭṭhe jātattā cetakoti evaṃ laddhanāmena therena. Pacchāsamaṇenāti pacchānugatena samaṇena. Sahatthe cetaṃ karaṇavacanaṃ. Subhena māṇavena puṭṭhoti 『『yesu dhammesu bhavaṃ gotamo imaṃ lokaṃ patiṭṭhapesi, te tassa accayena naṭṭhā nu kho, dharanti nu kho, sace dharanti, bhavaṃ (natthi dī. ni. aṭṭha. 1.448) ānando jānissati, handa naṃ pucchāmī』』ti evaṃ cintetvā 『『yesaṃ so bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi, katamesānaṃ kho bho ānanda dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosī』』tiādinā (dī. ni. 1.448) puṭṭho, athassa thero tīṇi piṭakāni sīlakkhandhādīhi tīhi khandhehi saṅgahetvā dassento 『『tiṇṇaṃ kho māṇava khandhānaṃ so bhagavā vaṇṇavādī』』tiādinā (dī. ni. 1.449) idha sīlakkhandhavagge dasamaṃ suttamabhāsi, taṃ sandhāyāha 『『imasmiṃ…pe… mabhāsī』』ti.
Khaṇḍanti chinnaṃ. Phullanti bhinnaṃ, sevālāhichattakādivikassanaṃ vā, tesaṃ paṭisaṅkharaṇaṃ sammā pākatikakaraṇaṃ, abhinavapaṭikaraṇanti vuttaṃ hoti. Upakaṭṭhāyāti āsannāya. Vassaṃ upanenti upagacchanti etthāti vassūpanāyikā, vassūpagatakālo, tāya. Saṅgītipāḷiyaṃ (cūḷava. 440) sāmaññena vuttampi vacanaṃ evaṃ gateyeva sandhāya vuttanti saṃsandetuṃ sādhetuṃ vā āha 『『evañhī』』tiādi.
Rājagahaṃ parivāretvāti bahinagare ṭhitabhāvena vuttaṃ. Chaḍḍitapatitauklāpāti chaḍḍitā ca patitā ca uklāpā ca. Idaṃ vuttaṃ hoti – bhagavato parinibbānaṭṭhānaṃ gacchantehi bhikkhūhi chaḍḍitā vissaṭṭhā, tatoyeva ca upacikādīhi khāditattā ito cito ca patitā, sammajjanābhāvena ākiṇṇakacavarattā uklāpā cāti. Tadevatthaṃ 『『bhagavato hī』』tiādinā vibhāveti. Avakuthi pūtibhāvamagamāsīti uklāpo tha-kārassa la-kāraṃ katvā, ujjhiṭṭho vā kalāposamūhoti uklāpo, vaṇṇasaṅgamanavasenevaṃ vuttaṃ yathā 『『upakleso, sneho』』 – iccādi, tena yuttāti tathā. Paricchedavasena veṇīyanti dissantīti pariveṇā. Kurumānāti kattukāmā. Senāsanavattānaṃ paññattattā, senāsanakkhandhake ca senāsanapaṭibaddhānaṃ bahūnampi vacanānaṃ vuttattā senāsanapaṭisaṅkharaṇampi tassa pūjāyeva nāmāti āha 『『bhagavato vacanapūjanattha』』nti. Paṭhamaṃ māsanti vassānassa paṭhamaṃ māsaṃ. Accantasaṃyoge cetaṃ upayogavacanaṃ. 『『Titthiyavādaparimocanatthañcā』』ti vuttamatthaṃ pākaṭaṃ kātuṃ 『『titthiyā hī』』tiādi vuttaṃ.
Yanti katikavattakaraṇaṃ. Edisesu hi ṭhānesu yaṃ-saddo taṃ-saddānapekkho teneva atthassa paripuṇṇattā. Yaṃ vā katikavattaṃ sandhāya 『『atha kho』』tiādi vuttaṃ, tadeva mayāpi vuttanti attho. Esa nayo īdisesu bhagavatā…pe… vaṇṇitanti senāsanavattaṃ paññapentena senāsanakkhandhake (cūḷava. 308) ca senāsanapaṭibaddhavacanaṃ kathentena vaṇṇitaṃ. Saṅgāyissāmāti ettha iti-saddassa 『『vuttaṃ ahosī』』ti ca ubhayattha sambandho, ekassa vā iti-saddassa lopo.
Dutiyadivaseti evaṃ cintitadivasato dutiyadivase, so ca kho vassūpanāyikadivasato dutiyadivasova. Therā hi āsaḷhipuṇṇamito pāṭipadadivaseyeva sannipatitvā vassamupagantvā evaṃ cintesunti. Rājadvāreti rājagehadvāre. Hatthakammanti hatthakiriyaṃ, hatthakammassa karaṇanti vuttaṃ hoti. Paṭivedesunti jānāpesuṃ. Visaṭṭhāti nirāsaṅkacittā. Āṇāyeva appaṭihatavuttiyā pavattanaṭṭhena cakkanti āṇācakkaṃ. Tathā dhammoyeva cakkanti dhammacakkaṃ, taṃ panidha desanāñāṇapaṭivedhañāṇavasena duvidhampi yujjati tadubhayeneva saṅgītiyā pavattanato. 『『Dhammacakkanti cetaṃ desanāñāṇassāpi nāmaṃ, paṭivedhañāṇassāpī』』ti (saṃ. ni. aṭṭha. 2.3.78) hi aṭṭhakathāsu vuttaṃ. Sannisajjaṭṭhānanti sannipatitvā nisīdanaṭṭhānaṃ. Satta paṇṇāni yassāti sattapaṇṇī, yo 『『chattapaṇṇo, visamacchado』』 tipi vuccati, tassa jātaguhadvāreti attho.
Vissakammunāti sakkassa devānamindassa kammākammavidhāyakaṃ devaputtaṃ sandhāyāha. Suvibhattabhittithambhasopānanti ettha suvibhattapadassa dvandato pubbe suyyamānattā sabbehi dvandapadehi sambandho, tathā 『『nānāvidha…pe… vicitta』』ntiādīsupi. Rājabhavanavibhūtinti rājabhavanasampattiṃ, rājabhavanasobhaṃ vā. Avahasantamivāti avahāsaṃ kurumānaṃ viya. Siriyāti sobhāsaṅkhātāya lakkhiyā. Niketanamivāti vasanaṭṭhānamiva, 『『jalantamivā』』tipi pāṭho. Ekasmiṃyeva pānīyatitthe nipatantā pakkhino viya sabbesampi janānaṃ cakkhūni maṇḍapeyeva nipatantīti vuttaṃ 『『ekanipāta…pe… vihaṅgāna』』nti. Nayanavihaṅgānanti nayanasaṅkhātavihaṅgānaṃ. Lokarāmaṇeyyakamiva sampiṇḍitanti yadi loke vijjamānaṃ rāmaṇeyyakaṃ sabbameva ānetvā ekattha sampiṇḍitaṃ siyā, taṃ viyāti vuttaṃ hoti, yaṃ yaṃ vā loke ramitumarahati, taṃ sabbaṃ sampiṇḍitamivātipi attho. Daṭṭhabbasāramaṇḍanti pheggurahitaṃ sāraṃ viya, kasaṭavinimuttaṃ pasannaṃ viya ca daṭṭhumaraharūpesu sārabhūtaṃ, pasannabhūtañca. Apica daṭṭhabbo dassanīyo sārabhūto visiṭṭhataro maṇḍo maṇḍanaṃ alaṅkāro etassāti daṭṭhabbasāramaṇḍo, taṃ. Maṇḍaṃ sūriyarasmiṃ pāti nivāreti, sabbesaṃ vā janānaṃ maṇḍaṃ pasannaṃ pāti rakkhati, maṇḍanamalaṅkāraṃ vā pāti pivati alaṅkarituṃ yuttabhāvenāti maṇḍapo, taṃ.
Kusumadāmāni ca tāni olambakāni ceti kusumadāmolambakāni. Visesanassa cettha paranipāto yathā 『『agyāhito』』ti. Vividhāniyeva kusumadāmolambakāni tathā, tāni viniggalantaṃ visesena vamentaṃ nikkhāmentamiva cāru sobhanaṃ vitānaṃ etthāti tathā. Kuṭṭena gahito samaṃ katoti kuṭṭimo, koṭṭimo vā, tādisoyeva maṇīti maṇikoṭṭimo, nānāratanehi vicitto maṇikoṭṭimo, tassa talaṃ tathā. Atha vā maṇiyo koṭṭetvā katatalattā maṇikoṭṭena nipphattanti maṇikoṭṭimaṃ, tameva talaṃ, nānāratanavicittaṃ maṇikoṭṭimatalaṃ tathā. Tamiva ca nānāpupphūpahāravicittaṃ supariniṭṭhitabhūmikammanti sambandho. Pupphapūjā pupphūpahāro. Ettha hi nānāratanavicittaggahaṇaṃ nānāpupphūpahāravicittatāyanidassanaṃ, maṇikoṭṭimatalaggahaṇaṃ supariniṭṭhitabhūmikammatāyāti daṭṭhabbaṃ. Nanti maṇḍapaṃ. Brahmavimānasadisanti bhāvanapuṃsakaṃ, yathā brahmavimānaṃ sobhati, tathā alaṅkaritvāti attho. Visesena mānetabbanti vimānaṃ. Saddavidū pana 『『vihe ākāse māyanti gacchanti devā yenāti vimāna』』nti vadanti. Visesena vā sucaritakammunā mīyati nimmīyatīti vimānaṃ, vīti vā sakuṇo vuccati, taṃ saṇṭhānena mīyati nimmīyatīti vimānantiādināpi vattabbo. Vimānaṭṭhakathāyaṃ pana 『『ekayojanadviyojanādibhāvena pamāṇavisesayuttatāya, sobhātisayayogena ca visesato mānanīyatāya vimāna』』nti (vi. va. aṭṭha. ganthārambhakathā) vuttaṃ. Natthi agghametesanti anagghāni, aparimāṇagghāni agghitumasakkuṇeyyānīti vuttaṃ hoti. Patirūpaṃ, paccekaṃ vā attharitabbānīti paccattharaṇāni, tesaṃ satāni tathā. Uttarābhimukhanti uttaradisābhimukhaṃ. Dhammopi satthāyeva satthukiccanipphādanatoti vuttaṃ 『『buddhassa bhagavato āsanārahaṃ dhammāsanaṃ paññapetvā』』ti. Yathāha 『『yo kho…pe… mamaccayena satthā』』tiādi, (dī. ni. 2.216) tathāgatappaveditadhammadesakassa vā satthukiccāvahattā tathārūpe āsane nisīditumarahatīti dassetumpi evaṃ vuttaṃ. Āsanārahanti nisīdanārahaṃ. Dhammāsananti dhammadesakāsanaṃ, dhammaṃ vā kathetuṃ yuttāsanaṃ. Dantakhacitanti dantehi khacitaṃ, hatthidantehi katanti vuttaṃ hoti. 『『Danto nāma hatthidanto vuccatī』』ti hi vuttaṃ. Etthāti etasmiṃ dhammāsane. Mama kiccanti mama kammaṃ, mayā vā karaṇīyaṃ.
Idāni āyasmato ānandassa asekkhabhūmisamāpajjanaṃ dassento 『『tasmiñca panā』』tiādimāha. Tattha tasmiñca pana divasaeti tathā raññā ārocāpitadivase, sāvaṇamāsassakāḷapakkhacatutthadivaseti vuttaṃ hoti. Anatthajananato visasaṅkāsatāya kileso visaṃ, tassa khīṇāsavabhāvato aññathābhāvasaṅkhātā satti gandho. Tathā hi so bhagavato parinibbānādīsu vilāpādimakāsi. Apica visajananakapupphādigandhapaṭibhāgatāya nānāvidhadukkhahetukiriyājananako kilesova 『『visagandho』』ti vuccati. Tathā hi so 『『visaṃ haratīti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā』』tiādinā (mahāni. 3) vuttoti. Apica visagandhonāma virūpo maṃsādigandho, taṃsadisatāya pana kileso. 『『Vissasaddo hi virūpe』』ti (dha. sa. ṭī. 624) abhidhammaṭīkāyaṃvuttaṃ. Addhāti ekaṃsato. Saṃveganti dhammasaṃvegaṃ. 『『Ohitabhārāna』』nti hi yebhuyyena, padhānena ca vuttaṃ. Edisesu pana ṭhānesu tadaññesampi dhammasaṃvegoyeva adhippeto. Tathā hi 『『saṃvego nāma sahottappaṃ ñāṇaṃ, so tassā bhagavato dassane uppajjī』』ti (vi. va. aṭṭha. 838) rajjumālāvimānavaṇṇanāyaṃvuttaṃ, sā ca tadā aviññātasāsanā anāgataphalāti. Itarathā hi cittutrāsavasena dosoyeva saṃvegoti āpajjati, evañca sati so tassa asekkhabhūmisamāpajjanassa ekaṃsakāraṇaṃ na siyā. Evamabhūto ca so idha na vattabboyevāti alamatipapañcena. Tenāti tasmā sve saṅghasannipātassa vattamānattā, sekkhasakaraṇīyattā vā. Te na yuttanti tava na yuttaṃ, tayā vā sannipātaṃ gantuṃ na patirūpaṃ.
Metanti mama etaṃ gamanaṃ. Yvāhanti yo ahaṃ, yanti vā kiriyāparāmasanaṃ, tena 『『gaccheyya』』nti ettha gamanakiriyaṃ parāmasati, kiriyāparāmasanassa ca yaṃ taṃ-saddassa ayaṃ pakati, yadidaṃ napuṃsakaliṅgena, ekavacanena ca yogyatā tathāyeva tattha tattha dassanato. Kiriyāya hi sabhāvato napuṃsakattamekattañca icchanti saddavidū. Āvajjesīti upanāmesi. Muttāti muccitā. Appattañcāti agatañca, bimbohane na tāva ṭhapitanti vuttaṃ hoti. Etasmiṃ antareti etthantare, iminā padadvayena dassitakālānaṃ vemajjhakkhaṇe, tathādassitakāladvayassa vā vivareti vuttaṃ hoti.
『『Kāraṇe ceva citte ca, khaṇasmiṃ vivarepi ca;
Vemajjhādīsu atthesu 『antarā』ti ravo gato』』ti.
Hi vuttaṃ. Anupādāyāti taṇhādiṭṭhivasena kañci dhammaṃ aggahetvā, yehi vā kilesehi muccati, tesaṃ lesamattampi aggahetvā. Āsavehīti bhavato ā bhavaggaṃ, dhammato ca ā gotrabhuṃ savanato pavattanato āsavasaññitehi kilesehi. Upalakkhaṇavacanamattañcetaṃ. Tadekaṭṭhatāya hi sabbehipi kilesehi sabbehipi pāpadhammehi cittaṃ vimuccatiyeva. Cittaṃ vimuccīti cittaṃ arahattamaggakkhaṇe āsavehi vimuccamānaṃ hutvā arahattaphalakkhaṇe vimucci. Tadatthaṃ vivarati 『『ayañhī』』tiādinā. Caṅkamenāti caṅkamanakiriyāya. Visesanti attanā laddhamaggaphalato visesamaggaphalaṃ. Vivaṭṭūpanissayabhūtaṃ kataṃ upacitaṃ puññaṃ yenāti katapuñño, arahattādhigamāya katādhikāroti attho. Padhānamanuyuñjāti vīriyamanuyuñjāhi, arahattasamāpattiyā anuyogaṃ karohīti vuttaṃ hoti. Hohisīti bhavissasi. Kathādosoti kathāya doso vitathabhāvo. Accāraddhanti ativiya āraddhaṃ. Uddhaccāyāti uddhatabhāvāya. Handāti vossaggavacanaṃ. Tena hi adhunāyeva yojemi, na panāhaṃ papañcaṃ karomīti vossaggaṃ karoti. Vīriyasamataṃ yojemīti caṅkamanavīriyassa adhimattattā tassa hāpanavasena samādhinā samatāpādanena vīriyassa samataṃ samabhāvaṃ yojemi, vīriyena vā samathasaṅkhātaṃ samādhiṃ yojemītipi attho. Dvidhāpi hi pāṭho dissati. Vissamissāmīti assasissāmi. Idāni tassa visesato pasaṃsanārahabhāvaṃ dassetuṃ 『『tenā』』tiādi vuttaṃ. Tenāti catuiriyāpathavirahitatākāraṇena. 『『Anipanno』』tiādīni paccuppannavacanāneva. Parinibbutopi so ākāseyeva parinibbāyi. Tasmā therassa kilesaparinibbānaṃ, khandhaparinibbānañca visesena pasaṃsārahaṃ acchariyabbhutamevāti.
Dutiyadivaseti therena arahattapattadivasato dutiyadivase. Pañcamiyanti tithīpekkhāya vuttaṃ, 『『dutiyadivase』』ti iminā tulyādhikaraṇaṃ. Bhinnaliṅgampi hi tulyatthapadaṃ dissati yathā 『『guṇo pamāṇaṃ, vīsati cittāni』』 iccādi. Kāḷapakkhassāti sāvaṇamāsakāḷapakkhassa. Paṭhamañhi māsaṃ khaṇḍaphullapaṭisaṅkharaṇamakaṃsu, paṭhamamāsabhāvo ca majjhimappadesavohārena. Tattha hi purimapuṇṇamito yāva aparā puṇṇamī, tāva eko māsoti voharanti. Tato tīṇi divasāni rājā maṇḍapamakāsi, tato dutiyadivase thero arahattaṃ sacchākāsi, tatiyadivase pana sannipatitvā therā saṅgītimakaṃsu, tasmā āsaḷhimāsakāḷapakkhapāṭipadato yāva sāvaṇamāsakāḷapakkhapañcamī , tāva pañcadivasādhiko ekamāso hoti. Samānoti uppajjamāno. Haṭṭhatuṭṭhacittoti ativiya somanassacitto, pāmojjena vā haṭṭhacitto pītiyā tuṭṭhacitto. Ekaṃsanti ekasmiṃ aṃse, vāmaṃseti attho. Tathā hi vaṅgīsasuttavaṇṇanāyaṃ vuttaṃ –
『『Ekaṃsaṃ cīvaranti ettha puna saṇṭhāpanavasena evaṃ vuttaṃ, ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassattho veditabbo』』ti (su. ni. aṭṭha. 2.345).
Bandha…pe… viyāti vaṇṭato pavuttasuparipakkatālaphalamiva. Paṇḍu…pe… viyāti sitapītapabhāyuttapaṇḍuromajakambale ṭhapito jātimā maṇi viya, jātivacanena cettha kuttimaṃ nivatteti. Samuggatapuṇṇacando viyāti juṇhapakkhapannarasuposathe samuggato soḷasakalāparipuṇṇo cando viya. Bālā…pe… viyāti taruṇasūriyapabhāsamphassena phullitasuvaṇṇavaṇṇaparāgagabbhaṃ satapattapaddhaṃ viya. 『『Piñjarasaddo hi hemavaṇṇapariyāyo』』ti (sārattha. ṭī. 1.22) sāratthadīpaniyaṃ vutto. Pariyodātenāti pabhassarena. Sappabhenāti vaṇṇappabhāya, sīlappabhāya ca samannāgatena. Sassirikenāti sarīrasobhaggādisaṅkhātāya siriyā ativiya sirimatā. Mukhavarenāti yathāvuttasobhāsamalaṅkatattā uttamamukhena. Kāmaṃ 『『ahamasmi arahattaṃ patto』』ti nārocesi, tathārūpāya pana uttamalīḷāya gamanato passantā sabbepi tamatthaṃ jānanti, tasmā ārocento viya hotīti āha 『『attano arahattappattiṃ ārocayamāno viya agamāsī』』ti.
Kimatthaṃ panāyaṃ evamārocayamāno viya agamāsīti? Vuccate – so hi 『『attupanāyikaṃ akatvā aññabyākaraṇaṃ bhagavatā saṃvaṇṇita』』nti manasi karitvā 『『sekkhatāya dhammavinayasaṅgītiyā gahetumayuttampi bahussutattā gaṇhissāmā』』ti nisinnānaṃ therānaṃ arahattappattivijānanena somanassuppādanatthaṃ, 『『appamatto hohī』』ti bhagavatā dinnaovādassa ca saphalatādīpanatthaṃ evamārocayamāno viya agamāsīti. Āyasmatomahākassapassaetadahosi samasamaṭṭhapanādinā yathāvuttakāraṇena satthukappattā. Dhareyyāti vijjamāno bhaveyya. 『『Sobhati vata te āvuso ānanda arahattasamadhigamatā』』tiādinā sādhukāramadāsi. Ayamidha dīghabhāṇakānaṃ vādo. Khuddakabhāṇakesu ca suttanipātakhuddakapāṭhabhāṇakānaṃ vādotipi yujjati tadaṭṭhakathāsupi tathā vuttattā.
Majjhimaṃ nikāyaṃ bhaṇanti sīlenāti majjhimabhāṇakā, tappaguṇā ācariyā. Yathāvuḍḍhanti vuḍḍhapaṭipāṭiṃ, tadanatikkamitvā vā. Tatthāti tasmiṃ bhikkhusaṅghe. Ānandassa etamāsananti sambandho. Tasmiṃ samayeti tasmiṃ evaṃkathanasamaye. Thero cintesi 『『kuhiṃ gato』』ti pucchantānaṃ attānaṃ dassente ativiya pākaṭabhāvena bhavissamānattā, ayampi majjhimabhāṇakesveva ekaccānaṃ vādo, tasmā itipi eke vadantīti sambandho. Ākāsena āgantvā attano āsaneyeva attānaṃ dassesītipi tesameva ekacce vadanti. Pulliṅgavisaye hi 『『eke』』ti vutte sabbattha 『『ekacce』』ti attho veditabbo. Tīsupi cettha vādesu tesaṃ tesaṃ bhāṇakānaṃ tena tenākārena āgatamattaṃ ṭhapetvā visuṃ visuṃ vacane aññaṃ visesakāraṇaṃ natthi. Sattamāsaṃ katāya hi dhammavinayasaṅgītiyā kadāci pakatiyāva, kadāci pathaviyaṃ nimujjitvā, kadāci ākāsena āgatattā taṃ tadāgamanamupādāya tathā tathā vadanti. Apica saṅgītiyā ādidivaseyeva paṭhamaṃ pakatiyā āgantvā tato paraṃ ākāsamabbhuggantvā parisaṃ pattakāle tato otaritvā bhikkhupantiṃ apīḷento pathaviyaṃ nimujjitvā āsane attānaṃ dassesītipi vadanti. Yathā vā tathā vā āgacchatu, āgamanākāramattaṃ na pamāṇaṃ, āgantvā gatakāle āyasmato mahākassapassa sādhukāradānameva pamāṇaṃ satthārā dātabbasādhukāradāneneva arahattappattiyā aññesampi ñāpitattā, bhagavati dharamāne paṭiggahetabbāya ca pasaṃsāya therassa paṭiggahitattā. Tasmā tamatthaṃ dassento 『『yathā vā』』tiādimāha. Sabbatthāpīti sabbesupi tīsu vādesu.
Bhikkhū āmantesīti bhikkhū ālapīti ayamettha attho, aññatra pana ñāpanepi dissati yathā 『『āmantayāmi vo bhikkhave, (dī. ni. 2.218) paṭivedayāmi vo bhikkhave』』ti (a. ni. 7.72) pakkosanepi dissati yathā 『『ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantehī』』ti (a. ni. 9.11) ālapanepi dissati yathā 『『tatra kho bhagavā bhikkhū āmantesi 『bhikkhavo』ti』』 (saṃ. ni. 1.249), idhāpi ālapaneti sāratthadīpaniyaṃ (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) vuttaṃ. Ālapanamattassa pana abhāvato 『『kiṃ paṭhamaṃ saṅgāyāmā』』tiādinā vuttena viññāpiyamānatthantarena ca sahacaraṇato ñāpaneva vaṭṭati, tasmā āmantesīti paṭivedesi viññāpesīti attho vattabbo. 『『Tatra kho bhagavā bhikkhū āmantesi 『bhikkhavo』ti, 『bhaddante』ti te bhikkhū bhagavato paccassosu』』ntiādīsu (saṃ. ni. 1.249) hi ālapanamattameva dissati, na viññāpiyamānatthantaraṃ, taṃ pana 『『bhūtapubbaṃ bhikkhave』』tiādinā (saṃ. ni. 1.249) paccekameva āraddhaṃ. Tasmā tādisesveva ālapane vaṭṭatīti no takko. Saddavidū pana vadanti 『『āmantayitvā devindo, vissakammaṃ mahiddhika』ntiādīsu (cariyā. 107) viya mantasaddo guttabhāsane. Tasmā 『āmantesī』ti etassa sammantayīti attho』』ti. 『『Āvuso』』tiādi āmantanākāradīpanaṃ. Dhammaṃ vā vinayaṃ vāti ettha vā-saddo vikappane, tena 『『kimekaṃ tesu paṭhamaṃ saṅgāyāmā』』ti dasseti. Kasmā āyūti āha 『『vinaye ṭhite』』tiādi. 『『Yasmā, tasmā』』ti ca ajjhāharitvā yojetabbaṃ. Tasmāti tāya āyusarikkhatāya . Dhuranti jeṭṭhakaṃ. No nappahotīti pahotiyeva. Dvipaṭisedho hi saha atisayena pakatyatthadīpako.
Etadagganti eso aggo. Liṅgavipallāsena hi ayaṃ niddeso. Yadidanti ca yo ayaṃ, yadidaṃ khandhapañcakanti vā yojetabbaṃ. Evañhi sati 『『etadagga』』nti yathārutaliṅgameva. 『『Yadida』』nti padassa ca ayaṃ sabhāvo, yā tassa tassa atthassa vattabbassa liṅgānurūpena 『『yo aya』』nti vā 『『yā aya』』nti vā 『『yaṃ ida』』nti vā yojetabbatā tathāyevassa tattha tattha dassitattā. Bhikkhūnaṃ vinayadharānanti niddhāraṇachaṭṭhīniddeso.
Attanāva attānaṃ sammannīti sayameva attānaṃ sammataṃ akāsi. 『『Attanā』』ti hi idaṃ tatiyāvisesanaṃ bhavati, tañca parehi sammannanaṃ nivatteti, 『『attanā』』ti vā ayaṃ vibhatyantapatirūpako abyayasaddo . Keci pana 『『liṅgatthe tatiyā abhihitakattubhāvato』』ti vadanti. Tadayuttameva 『『thero』』ti kattuno vijjamānattā. Vissajjanatthāya attanāva attānaṃ sammannīti yojetabbaṃ. Pucchadhātussa dvikammikattā 『『upāliṃ vinaya』』nti kammadvayaṃ vuttaṃ.
Bījaniṃ gahetvāti ettha bījanīgahaṇaṃ dhammakathikānaṃ dhammatāti veditabbaṃ. Tāya hi dhammakathikānaṃ parisāya hatthakukkuccamukhavikārādi paṭicchādīyati. Bhagavā ca dhammakathikānaṃ dhammatādassanatthameva vicitrabījaniṃ gaṇhāti. Aññathā hi sabbassapi lokassa alaṅkārabhūtaṃ paramukkaṃsagatasikkhāsaṃyamānaṃ buddhānaṃ mukhacandamaṇḍalaṃ paṭicchādetabbaṃ na siyā. 『『Paṭhamaṃ āvuso upāli pārājikaṃ kattha paññatta』』nti kasmā vuttaṃ, nanu tassa saṅgītiyā purimakāle paṭhamabhāvo na yuttoti? No na yutto bhagavatā paññattānukkamena, pātimokkhuddesānukkamena ca paṭhamabhāvassa siddhattā. Yebhuyyena hi tīṇi piṭakāni bhagavato dharamānakāle ṭhitānukkameneva saṅgītāni, visesato vinayābhidhammapiṭakānīti daṭṭhabbaṃ. Kismiṃ vatthusminti, methunadhammeti ca nimittatthe bhummavacanaṃ. 『『Kattha paññatta』』ntiādinā dassitena saha tadavasiṭṭhampi saṅgahetvā dassetuṃ 『『vatthumpi pucchī』』tiādi vuttaṃ.
Saṅgītikārakavacanasammissaṃ vā nu kho, suddhaṃ vā buddhavacananti āsaṅkāpariharaṇatthaṃ, yathāsaṅgītasseva pamāṇabhāvaṃ dassanatthañca pucchaṃ samuddharitvā vissajjento 『『kiṃ panetthā』』tiādimāha. Ettha paṭhamapārājiketi etissaṃ tathāsaṅgītāya paṭhamapārājikapāḷiyaṃ. Tenevāha 『『na hi tathāgatā ekabyañjanampi niratthakaṃ vadantī』』ti. Apanetabbanti atirekabhāvena niratthakatāya, vitathabhāvena vā ayuttatāya chaḍḍetabbavacanaṃ. Pakkhipitabbanti asampuṇṇatāya upanetabbavacanaṃ. Kasmāti āha 『『na hī』』tiādi. Sāvakānaṃ pana devatānaṃ vā bhāsiteti bhagavato pucchāthomanādivasena bhāsitaṃ sandhāyāha. Sabbatthāpīti bhagavato sāvakānaṃ devatānañca bhāsitepi. Taṃ pana pakkhipanaṃ sambandhavacanamattasseva, na sabhāvāyuttiyā atthassāti dasseti 『『kiṃ pana ta』』ntiādinā sambandhavacanamattanti pubbāparasambandhavacanameva. Idaṃ paṭhamapārājikanti vavatthapetvā ṭhapesuṃ imināva vācanāmaggena uggahaṇadhāraṇādikiccanipphādanatthaṃ, tadatthameva ca gaṇasajjhāyamakaṃsu 『『tena…pe… viharatī』』ti. Sajjhāyārambhakāleyeva pathavī akampitthāti vadanti, tadidaṃ pana pathavīkampanaṃ therānaṃ dhammasajjhāyānubhāvenāti ñāpetuṃ 『『sādhukāraṃ dadamānā viyā』』ti vuttaṃ. Udakapariyantanti pathavīsandhārakaudakapariyantaṃ. Tasmiñhi caliteyeva sāpi calati, etena ca padesapathavīkampanaṃ nivatteti.
Kiñcāpi pāḷiyaṃ gaṇanā natthi, saṅgītimāropitāni pana ettakānevāti dīpetuṃ 『『pañcasattati sikkhāpadānī』』ti vuttaṃ 『『purimanayenevā』』ti etena sādhukāraṃ dadamānā viyāti atthamāha. Na kevalaṃ sikkhāpadakaṇḍavibhaṅganiyameneva, atha kho pamāṇaniyamenāpīti dassetuṃ 『『catusaṭṭhibhāṇavārā』』ti vuttaṃ. Ettha ca bhāṇavāroti –
『『Aṭṭhakkharā ekapadaṃ, ekagāthā catuppadaṃ;
Gāthā cekā mato gantho, gantho bāttiṃsatakkharo.
Bāttiṃsakkharaganthānaṃ, paññāsadvisataṃ pana;
Bhāṇavāro mato eko, svaṭṭhakkharasahassako』』ti.
Evaṃ aṭṭhakkharasahassaparimāṇo pāṭho vuccati. Bhaṇitabbo vāro yassāti hi bhāṇavāro, ekena sajjhāyanamaggena kathetabbavāroti attho. Khandhakanti mahāvaggacūḷavaggaṃ. Khandhānaṃ samūhato, pakāsanato vā khandhakoti hi vuccati, khandhāti cettha pabbajjūpasampadādivinayakammasaṅkhātā, cārittavārittasikkhāpadasaṅkhātā ca paññattiyo adhippetā. Pabbajjādīni hi bhagavatā paññattattā paññattiyoti vuccanti. Paññattiyañca khandhasaddo dissati 『『dārukkhandho, (a. ni. 6.41) aggikkhandho (a. ni. 7.72), udakakkhandho』』tiādīsu (a. ni. 5.45; 6.37) viya. Apica bhāgarāsaṭṭhatāpi yujjatiyeva tāsaṃ paññattīnaṃ bhāgato, rāsito ca vibhattattā, taṃ pana vinayapiṭakaṃ bhāṇakehi rakkhitaṃ gopitaṃ saṅgahāruḷhanayeneva cirakālaṃ anassamānaṃ hutvā patiṭṭhahissatīti āyasmantaṃ upālittheraṃ paṭicchāpesuṃ 『『āvuso imaṃ tuyhaṃ nissitake vācehī』』ti.
Dhammaṃ saṅgāyitukāmoti suttantābhidhammasaṅgītiṃ kattukāmo 『『dhammo ca vinayo ca desito paññatto』』tiādīsu (dī. ni. 2.216) viya pārisesanayena dhammasaddassa suttantābhidhammesveva pavattanato. Ayamattho upari āvi bhavissati.
Saṅghaṃ ñāpesīti ettha heṭṭhā vuttanayena attho veditabbo. Kataraṃ āvuso piṭakanti vinayāvasesesu dvīsu piṭakesu kataraṃ piṭakaṃ. Vinayābhidhammānampi khuddakasaṅgītipariyāpannattā tamantarena vuttaṃ 『『suttantapiṭake catasso saṅgītiyo』』ti. Saṅgītiyoti ca saṅgāyanakāle dīghādivasena visuṃ visuṃ niyametvā saṅgayhamānattā nikāyāva vuccanti. Tenāha 『『dīghasaṅgīti』』ntiādi. Suttāneva sampiṇḍetvā vaggakaraṇavasena tayo vaggā, nāññānīti dassetuṃ 『『catuttiṃsa suttāni tayo vaggā』』ti vuttaṃ. Tasmā catuttisaṃ suttāni tayo vaggā honti, suttāni vā catuttiṃsa, tesaṃ vaggakaraṇavasena tayo vaggā, tesu tīsu vaggesūti yojetabbaṃ. 『『Brahmajālasuttaṃ nāma atthi, taṃ paṭhamaṃ saṅgāyāmā』』ti vutte kasmāti codanāsambhavato 『『tividhasīlālaṅkata』』ntiādimāha. Hetugabbhāni hi etāni. Cūḷamajjhimamahāsīlavasena tividhassāpi sīlassa pakāsanattā tena alaṅkataṃ vibhūsitaṃ tathā nānāvidhe micchājīvabhūte kuhanalapanādayo viddhaṃsetīti nānāvidhamicchājīvakuhanalapanādividdhaṃsanaṃ. Tattha kuhanāti kuhāyanā, paccayapaṭisevanasāmantajappanairiyāpathasannissitasaṅkhātena tividhena vatthunā vimhāpanāti attho. Lapanāti vihāraṃ āgate manusse disvā 『『kimatthāya bhonto āgatā, kiṃ bhikkhū nimantetuṃ. Yadi evaṃ gacchatha, ahaṃ pacchato bhikkhū gahetvā āgacchāmī』』ti evamādinā bhāsanā. Ādisaddena pupphadānādayo, nemittikatādayo ca saṅgaṇhāti. Apicettha micchājīvasaddena kuhanalapanāhi sesaṃ anesanaṃ gaṇhāti. Ādisaddena pana tadavasesaṃ mahicchatādikaṃ dussilyanti daṭṭhabbaṃ. Dvāsaṭṭhi diṭṭhiyo eva paliveṭhanaṭṭhena jālasarikkhatāya jālaṃ, tassa viniveṭhanaṃ apaliveṭhakaraṇaṃ tathā.
Antarā ca bhante rājagahaṃ antarā ca nāḷandanti ettha antarāsaddo vivare 『『apicāyaṃ bhikkhave tapodādvinnaṃ mahānirayānaṃ antarikāya āgacchatī』』tiādīsu (pārā. 231) viya. Tasmā rājagahassa ca nāḷandassa ca vivareti attho daṭṭhabbo. Antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ṭhānesu akkharacintakā 『『antarā gāmañca nadiñca yātī』』ti evaṃ ekameva antarāsaddaṃ payujjanti, so dutiyapadenapi yojetabbo hoti. Ayojiyamāne hi upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarāsaddayogena upayogavacanassa icchitattā. Tattha rañño kīḷanatthaṃ paṭibhānacittavicitraagāramakaṃsu, taṃ 『『rājāgāraka』』nti vuccati, tasmiṃ. Ambalaṭṭhikāti rañño uyyānaṃ. Tassa kira dvārasamīpe taruṇo ambarukkho atthi, taṃ 『『ambalaṭṭhikā』』ti vadanti, tassa samīpe pavattattā uyyānampi 『『ambalaṭṭhikā』』 tveva saṅkhyaṃ gataṃ yathā 『『varuṇanagara』』nti, tasmā ambalaṭṭhikāyaṃ nāma uyyāne rājāgāraketi attho. Aviññāyamānassa hi viññāpanatthaṃ etaṃ ādhāradvayaṃ vuttaṃ rājāgārametassāti vā rājāgārakaṃ, uyyānaṃ, rājāgāravati ambalaṭṭhikāyaṃ nāma uyyāneti attho. Bhinnaliṅgampi hi visesanapadamatthī』』ti keci vadanti, evaṃ sati rājāgāraṃ ādhāro na siyā. 『『Rājāgāraketi evaṃnāmake uyyāne abhiramanārahaṃ kira rājāgārampi. Tattha, yassa vasenetaṃ evaṃ nāmaṃ labhatī』』ti (vajira. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) vajirabuddhitthero. Evaṃ sati 『『ambalaṭṭhikāya』』nti āsannataruṇambarukkhena visesetvā 『『rājāgārake』』ti uyyānameva nāmavasena vuttanti attho āpajjati, tathā ca vuttadosova siyā. Suppiyañca paribbājakanti suppiyaṃ nāma sañcayassa antevāsiṃ channaparibbājakañca. Brahmadattañca māṇavanti ettha taruṇo 『『māṇavo』』ti vutto 『『ambaṭṭho māṇavo, aṅgako māṇavo』』tiādīsu (dī. ni. 1.259, 211) viya, tasmā brahmadattaṃ nāma taruṇapurisañca ārabbhāti attho. Vaṇṇāvaṇṇeti pasaṃsāya ceva garahāya ca. Atha vā guṇo vaṇṇo, aguṇo avaṇṇo, tesaṃ bhāsanaṃ uttarapadalopena tathā vuttaṃ yathā 『『rūpabhavo rūpa』』nti.
『『Tato para』』ntiādimhi ayaṃ vacanakkamo – sāmaññaphalaṃ panāvuso ānanda kattha bhāsitanti? Rājagahe bhante jīvakambavaneti. Kena saddhinti? Ajātasattunā vedehiputtena saddhinti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchīti. Ettha hi 『『kaṃ ārabbhā』』ti avatvā 『『kena saddhi』』nti vattabbaṃ. Kasmāti ce? Na bhagavatā eva etaṃ suttaṃ bhāsitaṃ, raññāpi 『『yathā nu kho imāni puthusippāyatanānī』』tiādinā (dī. ni. 1.163) kiñci kiñci vuttamatthi, tasmā evameva vattabbanti. Imināva nayena sabbattha 『『kaṃ ārabbhā』』ti vā 『『kena saddhi』』nti vā yathārahaṃ vatvā saṅgītimakāsīti daṭṭhabbaṃ. Tantinti suttavaggasamudāyavasena vavatthitaṃ pāḷiṃ. Evañca katvā 『『tivaggasaṅgahaṃ catuttiṃsasuttapaṭimaṇḍita』』nti vacanaṃ upapannaṃ hoti. Pariharathāti uggahaṇavācanādivasena dhāretha. Tato anantaraṃ saṅgāyitvāti sambandho.
『『Dhammasaṅgaho cā』』tiādinā samāso. Evaṃ saṃvaṇṇitaṃ porāṇakehīti attho. Etena 『『mahādhammahadayena, mahādhātukathāya vā saddhiṃ sattappakaraṇaṃ abhidhammapiṭakaṃ nāmā』』ti vuttaṃ vitaṇḍavādimataṃ paṭikkhipitvā 『『kathāvatthunāva saddhi』』nti vuttaṃ samānavādimataṃ dasseti. Saṇhañāṇassa, saṇhañāṇavantānaṃ vā visayabhāvato sukhumañāṇagocaraṃ.
Cūḷaniddesamahāniddesavasena duvidhopi niddeso. Jātakādike khuddakanikāyapariyāpanne, yebhuyyena ca dhammaniddesabhūte tādise abhidhammapiṭakeva saṅgaṇhituṃ yuttaṃ, na pana dīghanikāyādippakāre suttantapiṭake, nāpi paññattiniddesabhūte vinayapiṭaketi dīghabhāṇakā jātakādīnaṃ abhidhammapiṭake saṅgahaṃ vadanti. Cariyāpiṭakabuddhavaṃsānañcettha aggahaṇaṃ jātakagatikattā, nettipeṭakopadesādīnañca niddesapaṭisambhidāmaggagatikattā. Majjhimabhāṇakā pana aṭṭhuppattivasena desitānaṃ jātakādīnaṃ yathānulomadesanābhāvato tādise suttantapiṭake saṅgaho yutto, na pana sabhāvadhammaniddesabhūte yathādhammasāsane abhidhammapiṭake, nāpi paññattiniddesabhūte yathāparādhasāsane vinayapiṭaketi jātakādīnaṃ suttantapiṭakapariyāpannataṃ vadanti. Yuttamettha vicāretvā gahetabbaṃ.
Evaṃ nimittapayojanakāladesakārakakaraṇappakārehi paṭhamaṃ saṅgītiṃ dassetvā idāni tattha vavatthāpitesu dhammavinayesu nānappakārakosallatthaṃ ekavidhādibhedaṃ dassetuṃ 『『evameta』』ntiādimāha. Tattha 『『eva』』nti iminā etasaddena parāmasitabbaṃ yathāvuttasaṅgītippakāraṃ nidasseti. 『『Yañhī』』tiādi vitthāro. Anuttaraṃ sammāsambodhinti anāvaraṇañāṇapadaṭṭhānaṃ maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ. Etthantareti abhisambujjhanassa, parinibbāyanassa ca vivare. Tadetaṃ pañcacattālīsa vassānīti kālavasena niyameti. Paccavekkhantena vāti udānādivasena pavattadhammaṃ sandhāyāha. Yaṃ vacanaṃ vuttaṃ, sabbaṃ tanti sambandho. Kiṃ panetanti āha 『『vimuttirasamevā』』ti, na tadaññarasanti vuttaṃ hoti. Vimuccitthāti vimutti, rasitabbaṃ assādetabbanti rasaṃ, vimuttisaṅkhātaṃ rasametassāti vimuttirasaṃ, arahattaphalassādanti attho. Ayaṃ ācariyasāriputtattherassa mati (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā). Ācariyadhammapālatthero pana taṃ kecivādaṃ katvā imamatthamāha 『『vimuccati vimuccitthāti vimutti, yathārahaṃ maggo phalañca. Rasanti guṇo, sampattikiccaṃ vā , vuttanayena samāso. Vimuttānisaṃsaṃ, vimuttisampattikaṃ vā maggaphalanipphādanato, vimuttikiccaṃ vā kilesānamaccantavimuttisampādanatoti attho』』ti (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā). Aṅguttaraṭṭhakathāyaṃ pana 『『attharasassādīsu attharaso nāma cattāri sāmaññaphalāni, dhammaraso nāma cattāro maggā, vimuttiraso nāma amatanibbāna』』nti (a. ni. aṭṭha. 1.1.335) vuttaṃ.
Kiñcāpi avisesena sabbampi buddhavacanaṃ kilesavinayanena vinayo, yathānusiṭṭhaṃ paṭipajjamāne apāyapatanādito dhāraṇena dhammo ca hoti, tathāpi idhādhippeteyeva dhammavinaye vatticchāvasena sarūpato niddhāretuṃ 『『tattha vinayapiṭaka』』ntiādimāha. Avasesaṃ buddhavacanaṃ dhammo khandhādivasena sabhāvadhammadesanābāhullato. Atha vā yadipi vinayo ca dhammoyeva pariyattiyādibhāvato, tathāpi vinayasaddasannidhāne bhinnādhikaraṇabhāvena payutto dhammasaddo vinayatanti viparītaṃ tantimeva dīpeti yathā 『『puññañāṇasambhārā, gobalībadda』』nti. Payogavasena taṃ dassentena 『『tenevāhā』』tiādi vuttaṃ. Yena vinaya…pe… dhammo, teneva tesaṃ tathābhāvaṃ saṅgītikkhandhake (cūḷava. 347) āhāti attho.
『『Anekajātisaṃsāra』』nti ayaṃ gāthā bhagavatā attano sabbaññutaññāṇapadaṭṭhānaṃ arahattappattiṃ paccavekkhantena ekūnavīsatimassa paccavekkhaṇañāṇassa anantaraṃ bhāsitā, tasmā 『『paṭhamabuddhavacana』』nti vuttā. Idaṃ kira sabbabuddhehi avijahitaṃ udānaṃ. Ayamassa saṅkhepattho – ahaṃ imassa attabhāvasaṅkhātassa gehassa kārakaṃ taṇhāvaḍḍhakiṃ gavesanto yena ñāṇena taṃ daṭṭhuṃ sakkā, tassa bodhiñāṇassatthāya dīpaṅkarapādamūle katābhinīhāro ettakaṃ kālaṃ anekajātisaṃsāraṃ anekajātisatasahassasaṅkhyaṃ saṃsāravaṭṭaṃ anibbisaṃ anibbisanto taṃ ñāṇaṃ avindanto alabhantoyeva sandhāvissaṃ saṃsariṃ. Yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto sandhāvissanti attho. Idāni bho attabhāvasaṅkhātassa gehassa kāraka taṇhāvaḍḍhaki tvaṃ mayā sabbaññutaññāṇaṃ paṭivijjhantena diṭṭho asi. Puna imaṃ attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi na karissasi. Tava sabbā avasesakilesa phāsukā mayā bhaggā bhañjitā . Imassa tayā katassa attabhāvasaṅkhātassa gehassa kūṭaṃ avijjāsaṅkhātaṃ kaṇṇikamaṇḍalaṃ visaṅkhataṃ viddhaṃsitaṃ. Idāni mama cittaṃ visaṅkhāraṃ nibbānaṃ ārammaṇakaraṇavasena gataṃ anupaviṭṭhaṃ. Ahañca taṇhānaṃ khaya saṅkhātaṃ arahattamaggaṃ, arahattaphalaṃ vā ajjhagā adhigato pattosmīti. Gaṇṭhipadesu pana visaṅkhāragataṃ cittameva taṇhānaṃ khayasaṅkhātaṃ arahattamaggaṃ, arahattaphalaṃ vā ajjhagā adhigatanti attho vutto.
『『Sandhāvissa』』nti ettha ca 『『gāthāyamatītatthe imissa』』nti neruttikā. 『『Taṃkālavacanicchāyamatītepi bhavissantī』』ti keci. Punappunanti abhiṇhatthe nipāto. Pātabbā rakkhitabbāti phāsu pa-kārassa pha-kāraṃ katvā, phusitabbāti vā phāsu, sāyeva phāsukā. Ajjhagāti ca 『『ajjataniyamāttamiṃ vā aṃ vā』』ti vadanti. Yadi pana cittameva kattā, tadā parokkhāyeva. Antojappanavasena kira bhagavā 『『anekajātisaṃsāra』』nti gāthādvayamāha, tasmā esā manasā pavattitadhammānamādi. 『『Yadā have pātubhavanti dhammā』』ti ayaṃ pana vācāya pavattitadhammānanti vadanti.
Kecīti khandhakabhāṇakā. Paṭhamaṃ vutto pana dhammapadabhāṇakānaṃ vādo. Yadā…pe… dhammāti ettha nidassanattho, ādyattho ca iti-saddo luttaniddiṭṭho. Nidassanena hi mariyādavacanena vinā padatthavipallāsakārināva attho paripuṇṇo na hoti. Tattha ādyatthameva iti-saddaṃ gahetvā iti-saddo ādiattho, 『『tena ātāpino…pe… sahetudhamma』ntiādigāthāttayaṃ saṅgaṇhātī』』ti (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) ācariyasāriputtattherena vuttaṃ. Khandhaketi mahāvagge. Udānagāthanti jātiyā ekavacanaṃ, tatthāpi vā paṭhamagāthameva gahetvā vuttanti veditabbaṃ.
Ettha ca khandhakabhāṇakā evaṃ vadanti 『『dhammapadabhāṇakānaṃ gāthā manasāva desitattā tadā mahato janassa upakārāya nāhosi, amhākaṃ pana gāthā vacībhedaṃ katvā desitattā tadā suṇantānaṃ devabrahmānaṃ upakārāya ahosi, tasmā idameva paṭhamabuddhavacana』』nti. Dhammapadabhāṇakā pana 『『desanāya janassa upakārānupakārabhāvo paṭhamabhāve lakkhaṇaṃ na hoti, bhagavatā manasā paṭhamaṃ desitattā idameva paṭhamabuddhavacana』』nti vadanti . Tasmā ubhayampi ubhayathā yujjatīti veditabbaṃ. Nanu ca yadi 『『anekajātisaṃsāra』』nti gāthā manasāva desitā, atha kasmā dhammapadaṭṭhakathāyaṃ 『『anekajātisaṃsāra』nti imaṃ dhammadesanaṃ satthā bodhirukkhamūle nisinno udānavasena udānetvā aparabhāge ānandattherena puṭṭho kathesī』』ti (dha. pa. aṭṭha. 2.152 udānavatthu) vuttanti? Atthavasena tathāyeva gahetabbattā. Tatthāpi hi manasā udānetvāti atthoyeva gahetabbo. Desanā viya hi udānampi manasā udānaṃ, vacasā udānanti dvidhā viññāyati. Yadi cāyaṃ vacasā udānaṃ siyā, udānapāḷiyamāruḷhā bhaveyya , tasmā udānapāḷiyamanāruḷhabhāvoyeva vacasā anudānetvā manasā udānabhāve kāraṇanti daṭṭhabbaṃ. 『『Pāṭipadadivase』』ti idaṃ 『『sabbaññubhāvappattassā』』ti etena na sambajjhitabbaṃ, 『『paccavekkhantassa uppannā』』ti etena pana sambajjhitabbaṃ. Visākhapuṇṇamāyameva hi bhagavā paccūsasamaye sabbaññutaṃ patto. Lokiyasamaye pana evampi sambajjhanaṃ bhavati, tathāpi nesa sāsanasamayoti na gahetabbaṃ. Somanassameva somanassamayaṃ yathā 『『dānamayaṃ, sīlamaya』』nti, (dī. ni. 3.305; itivu. 60; netti. 34) taṃsampayuttañāṇenāti attho. Somanassena vā sahajātādisattiyā pakataṃ, tādisena ñāṇenātipi vaṭṭati.
Handāti codanatthe nipāto. Iṅgha sampādethāti hi codeti. Āmantayāmīti paṭivedayāmi, bodhemīti attho. Voti pana 『『āmantayāmī』』ti etassa kammapadaṃ. 『『Āmantanatthe dutiyāyeva, na catutthī』』ti hi vatvā tamevudāharanti akkharacintakā. Vayadhammāti aniccalakkhaṇamukhena saṅkhārānaṃ dukkhānattalakkhaṇampi vibhāveti 『『yadaniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, tadanattā』』ti (saṃ. ni. 2.15, 45, 76, 77; 2.3.1, 4; paṭi. ma. 2.10) vacanato. Lakkhaṇattayavibhāvananayeneva ca tadārammaṇaṃ vipassanaṃ dassento sabbatitthiyānaṃ avisayabhūtaṃ buddhāveṇikaṃ catusaccakammaṭṭhānādhiṭṭhānaṃ aviparītaṃ nibbānagāminipaṭipadaṃ pakāsetīti daṭṭhabbaṃ. Idāni tattha sammāpaṭipattiyaṃ niyojeti 『『appamādena sampādethā』』ti, tāya catusaccakammaṭṭhānādhiṭṭhānāya aviparītanibbānagāminipaṭipadāya appamādena sampādethāti attho. Apica 『『vayadhammā saṅkhārā』』ti etena saṅkhepena saṃvejetvā 『『appamādena sampādethā』』ti saṅkhepeneva niravasesaṃ sammāpaṭipattiṃ dasseti . Appamādapadañhi sikkhattayasaṅgahitaṃ kevalaparipuṇṇaṃ sāsanaṃ pariyādiyitvā tiṭṭhati, sikkhattayasaṅgahitāya kevalaparipuṇṇāya sāsanasaṅkhātāya sammāpaṭipattiyā appamādena sampādethāti attho. Ubhinnamantareti dvinnaṃ vacanānamantarāḷe vemajjhe. Ettha hi kālavatā kālopi nidassito tadavinābhāvittāti veditabbo.
Suttantapiṭakanti ettha suttameva suttantaṃ yathā 『『kammantaṃ, vananta』』nti. Saṅgītañca asaṅgītañcāti sabbasarūpamāha. 『『Asaṅgītanti ca saṅgītikkhandhakakathāvatthuppakaraṇādi. Keci pana 『subhasuttaṃ (dī. ni. 1.444) paṭhamasaṅgītiyamasaṅgīta』nti vadanti, taṃ na yujjati. Paṭhamasaṅgītito puretarameva hi āyasmatā ānandattherena jetavane viharantena subhassa māṇavassa bhāsita』』nti (dī. ni. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) ācariyadhammapālattherena vuttaṃ. Subhasuttaṃ pana 『『evaṃ me suttaṃ ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavatī』』tiādinā (dī. ni. 1.444) āgataṃ. Tattha 『『evaṃ me suta』』ntiādivacanaṃ paṭhamasaṅgītiyaṃ āyasmatā ānandatthereneva vattuṃ yuttarūpaṃ na hoti. Na hi ānandatthero sayameva subhasuttaṃ desetvā 『『evaṃ me suta』』ntiādīni vadati. Evaṃ pana vattabbaṃ siyā 『『ekamidāhaṃ bhante samayaṃ sāvatthiyaṃ viharāmi jetavane anāthapiṇḍikassa ārāme』』tiādi. Tasmā dutiyatatiyasaṅgītikārakehi 『『evaṃ me suta』』ntiādinā subhasuttaṃ saṅgītimāropitaṃ viya dissati. Athācariyadhammapālattherassa evamadhippāyo siyā 『『ānandatthereneva vuttampi subhasuttaṃ paṭhamasaṅgītimāropetvā tantiṃ ṭhapetukāmehi mahākassapattherādīhi aññesu suttesu āgatanayeneva 『evaṃ me suta』ntiādinā tanti ṭhapitā』』ti. Evaṃ sati yujjeyya. Atha vā āyasmā ānando subhasuttaṃ sayaṃ desentopi sāmaññaphalādīsu bhagavatā desitanayeneva desesīti bhagavato sammukhā laddhanaye ṭhatvā desitattā bhagavatā desitaṃ dhammaṃ attani adahanto 『『evaṃ me suta』』ntiādimāhāti evamadhippāyepi sati yujjateva. 『『Anusaṅgītañcā』』tipi pāṭho. Dutiyatatiyasaṅgītīsu puna saṅgītañcāti atthavasena ninnānākaraṇameva. Samodhānetvā vinayapiṭakaṃ nāma veditabbaṃ, sutta…pe… abhidhammapiṭakaṃ nāma veditabbanti yojanā.
Bhikkhubhikkhunīpātimokkhavasena ubhayāni pātimokkhāni. Bhikkhubhikkhunīvibhaṅgavasena dve vibhaṅgā. Mahāvaggacūḷavaggesu āgatā dvāvīsati khandhakā. Paccekaṃ soḷasahi vārehi upalakkhitattā soḷasa parivārāti vuttaṃ. Parivārapāḷiyañhi mahāvibhaṅge soḷasa vārā, bhikkhunīvibhaṅge soḷasa vārā cāti bāttiṃsa vārā āgatā. Potthakesu pana katthaci 『『parivārā』』ti ettakameva dissati, bahūsu pana potthakesu vinayaṭṭhakathāyaṃ, abhidhammaṭṭhakathāyañca 『『soḷasa parivārā』』ti evameva dissamānattā ayampi pāṭho na sakkā paṭibāhitunti tassevattho vutto. 『『Itī』』ti yathāvuttaṃ buddhavacanaṃ nidassetvā 『『ida』』nti taṃ parāmasati. Iti-saddo vā idamatthe, idanti vacanasiliṭṭhatāmattaṃ, iti idanti vā pariyāyadvayaṃ idamattheyeva vattati 『『idānetarahi vijjatī』』tiādīsu viya. Esa nayo īdisesu. Brahmajālādīni catuttiṃsa suttāni saṅgayhanti ettha, etena vā, tesaṃ vā saṅgaho gaṇanā etassāti brahmajālādicatuttiṃsasuttasaṅgaho. Evamitaresupi. Heṭṭhā vuttesu dīghabhāṇakamajjhimabhāṇakānaṃ vādesu majjhimabhāṇakānaññeva vādassa yuttatarattā khuddakapāṭhādayopi suttantapiṭakeyeva saṅgahetvā dassento 『『khuddaka…pe… suttantapiṭakaṃ nāmā』』ti āha. Tattha 『『suṇātha bhāvitattānaṃ, gāthā atthūpanāyikāti (theragā. nidānagāthā) vuttattā 『『theragāthā therīgāthā』』ti ca pāṭho yutto.
Evaṃ sarūpato piṭakattayaṃ niyametvā idāni nibbacanaṃ dassetuṃ 『『tatthā』』tiādi vuttaṃ. Tatthāti tesu tibbidhesu piṭakesu. Vividhavisesanayattāti vividhanayattā, visesanayattā ca. Vinayanatoti vinayanabhāvato, bhāvappadhānaniddesoyaṃ, bhāvalopo vā, itarathā dabbameva padhānaṃ siyā, tathā ca sati vinayanatāguṇasamaṅginā vinayadabbeneva hetubhūtena vinayoti akkhāto, na pana vinayanatāguṇenāti anadhippetatthappasaṅgo bhaveyya. Ayaṃ nayo edisesu. Vinīyate vā vinayanaṃ, tatoti attho. Ayaṃ vinayoti atthapaññattibhūto saññīsaṅkhāto ayaṃ tanti vinayo. Vinayoti akkhātoti saddapaññattibhūto saññāsaṅkhāto vinayo nāmāti kathito. Atthapaññattiyā hi nāmapaññattivibhāvanaṃ nibbacananti.
Idāni imissā gāthāya atthaṃ vibhāvento āha 『『vividhā hī』』tiādi. 『『Vividhā ettha nayā, tasmā vividhanayattā vinayoti akkhāto』』tiādinā yojetabbaṃ. Vividhattaṃ sarūpato dasseti 『『pañcavidhā』』tiādinā, tathā visesattampi 『『daḷhīkammā』』tiādinā. Lokavajjesu sikkhāpadesu daḷhīkammapayojanā, paṇṇattivajjesu sithilakaraṇapayojanā. Saññamavelaṃ abhibhavitvā pavatto ācāro ajjhācāro, vītikkamo, kāye, vācāya ca pavatto so, tassa nisedhanaṃ tathā, tena tathānisedhanameva pariyāyena kāyavācāvinayanaṃ nāmāti dasseti. 『『Tasmā』』ti vatvā tassānekadhā parāmasanamāha 『『vividhanayattā』』tiādi. Yathāvuttā ca gāthā īdisassa nibbacanassa pakāsanatthaṃ vuttāti dassetuṃ 『『tenā』』tiādi vuttaṃ. Tenāti vividhanayattādihetunā karaṇabhūtenāti vadanti. Apica 『『vividhā hī』』tiādivākyassa yathāvuttassa guṇaṃ dassento 『『tenā』』tiādimāhātipi sambandhaṃ vadanti. Evaṃ sati tenāti vividhanayattādinā hetubhūtenāti attho. Atha vā yathāvuttavacanameva sandhāya porāṇehi ayaṃ gāthā vuttāti saṃsandetuṃ 『『tenā』』tiādi vuttantipi vadanti, dutiyanaye viya 『『tenā』』ti padassa attho. Etanti gāthāvacanaṃ. Etassāti vinayasaddassa, 『『vacanatthā』』ti padena sambandho. 『『Vacanassa attho』』ti hi sambandhe vuttepi tassa vacanasāmaññato visesaṃ dassetuṃ 『『etassā』』ti puna vuttaṃ. Neruttikā pana samāsataddhitesu siddhesu sāmaññattā, nāmasaddattā ca edisesu saddantarena visesitabhāvaṃ icchanti.
『『Atthāna』』nti padaṃ 『『sūcanato…pe… suttāṇā』』ti padehi yathārahaṃ kammasambandhavasena yojetabbaṃ. Tamatthaṃ vivarati 『『tañhī』』tiādinā. Attatthaparatthādibhede attheti yo taṃ suttaṃ sajjhāyati, suṇāti, vāceti, cinteti, deseti ca, suttena saṅgahito sīlādiattho tassapi hoti, tena parassa sādhetabbato parassapīti tadubhayaṃ taṃ suttaṃ sūceti dīpeti, tathā diṭṭhadhammikasamparāyikatthe lokiyalokuttaratthe cāti evamādibhede atthe ādi-saddena saṅgaṇhāti. Atthasaddo cāyaṃ hitapariyāyo, na bhāsitatthavacano. Yadi siyā, suttaṃ attanopi bhāsitatthaṃ sūceti, parassapīti ayamanadhippetattho vutto siyā. Suttena hi yo attho pakāsito, so tasseva pakāsakassa suttassa hoti, tasmā na tena parattho sūcito, tena sūcetabbassa paratthassa nivattetabbassa abhāvā attatthaggahaṇañca na kattabbaṃ. Attatthaparatthavinimuttassa bhāsitatthassa abhāvā ādiggahaṇañca na kattabbaṃ, tasmā yathāvuttassa hitapariyāyassa atthassa sutte asambhavato suttādhārassa puggalassa vasena attatthaparatthā vuttā.
Atha vā suttaṃ anapekkhitvā ye attatthādayo atthappabhedā 『『na ha』ññadattha』tthi pasaṃsalābhā』』ti etassa padassa niddese (mahāni. 63) vuttā 『『attattho, parattho, ubhayattho, diṭṭhadhammiko attho, samparāyiko attho, uttāno attho, gambhīro attho, gūḷho attho, paṭicchanno attho, neyyo attho, nīto attho, anavajjo attho, nikkileso attho, vodāno attho, paramattho』』ti, (mahāni. 63) te atthappabhede sūcetīti attho gahetabbo. Kiñcāpi hi suttanirapekkhaṃ attatthādayo vuttā suttatthabhāvena aniddiṭṭhattā, tesu pana ekopi atthappabhedo suttena dīpetabbataṃ nātivattatīti. Imasmiñca atthavikappe atthasaddo bhāsitatthapariyāyopi hoti. Ettha hi purimakā pañca atthappabhedā hitapariyāyā, tato pare cha bhāsitatthappabhedā, pacchimakā cattāro ubhayasabhāvā. Tattha suviññeyyatāya vibhāvena anagādhabhāvo uttāno. Duradhigamatāya vibhāvena agādhabhāvo gambhīro. Avivaṭo gūḷho. Mūludakādayo viya paṃsunā akkharasannivesādinā tirohito paṭicchanno. Niddhāretvā ñāpetabbo neyyo. Yathārutavasena veditabbo nīto. Anavajjanikkilesavodānā pariyāyavasena vuttā, kusalavipākakiriyādhammavasena vā yathākkamaṃ yojetabbā. Paramattho nibbānaṃ, dhammānaṃ aviparītasabhāvo eva vā.
Atha vā 『『attanā ca appiccho hotī』』ti attatthaṃ, 『『appicchakathañca paresaṃ kattā hotī』』ti paratthaṃ sūceti. Evaṃ 『『attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapetī』』tiādisuttāni (a. ni. 4.99, 265) yojetabbāni. Apare pana 『『yathāsabhāvaṃ bhāsitaṃ attatthaṃ, pūraṇakassapādīnamaññatitthiyānaṃ samayabhūtaṃ paratthaṃ sūceti, suttena vā saṅgahitaṃ attatthaṃ, suttānulomabhūtaṃ paratthaṃ, suttantanayabhūtaṃ vā attatthaṃ, vinayābhidhammanayabhūtaṃ paratthaṃ sūcetī』』tipi vadanti. Vinayābhidhammehi ca visesetvā suttasaddassa attho vattabbo, tasmā veneyyajjhāsayavasappavattāya desanāya sātisayaṃ attahitaparahitādīni pakāsitāni honti tappadhānabhāvato, na pana āṇādhammasabhāva-vasappavattāyāti idameva 『『atthānaṃ sūcanato sutta』』nti vuttaṃ. Sūca-saddassa cettha rasso. 『『Evañca katvā 『ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpanna』nti (pāci. 655, 1242) ca sakavāde pañca suttasatānī』ti (aṭṭhasā. nidānakathā, kathā. aṭṭha. nidānakathā) ca evamādīsu suttasaddo upacaritoti gahetabbo』』ti (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) ācariyasāriputtattherena vuttaṃ. Aññe pana yathāvuttasadiseneva nibbacanena suttasaddassa vinayābhidhammānampi vācakattaṃ vadanti.
Sutte ca āṇādhammasabhāvo veneyyajjhāsayamanuvattati, na vinayābhidhammesu viya veneyyajjhāsayo āṇādhammasabhāve, tasmā veneyyānaṃ ekantahitapaṭilābhasaṃvattanikā suttantadesanāti āha 『『suvuttā cettha atthā』』tiādi. 『『Ekantahitapaṭilābhasaṃvattanikā suttantadesanā』』ti idampi veneyyānaṃ hitasampādane suttantadesanāya tapparabhāvameva sandhāya vuttaṃ. Tapparabhāvo ca veneyyajjhāsayānulomato daṭṭhabbo. Tenevāha 『『veneyyajjhāsayānulomena vuttattā』』ti. Etena ca hetunā nanu vinayābhidhammāpi suvuttā, atha kasmā idameva evaṃ vuttanti anuyogaṃ pariharati.
Anupubbasikkhādivasena kālantarena atthābhinipphattiṃ dassetuṃ 『『sassamiva phala』』nti vuttaṃ. Idaṃ vuttaṃ hoti – yathā sassaṃ nāma vapanaropanādikkhaṇeyeva phalaṃ na pasavati, anupubbajagganādivasena kālantareneva pasavati, tathā idampi savanadhāraṇādikkhaṇeyeva atthe na pasavati, anupubbasikkhādivasena kālantareneva pasavatīti. Pasavatīti ca phalati, abhinipphādetīti attho. Abhinipphādanameva hi phalanaṃ. Upāyasamaṅgīnaññeva atthābhinipphattiṃ dassento 『『dhenu viya khīra』』nti āha. Ayamettha adhippāyo – yathā dhenu nāma kāle jātavacchā thanaṃ gahetvā duhataṃ upāyavantānameva khīraṃ paggharāpeti, na akāle ajātavacchā. Kālepi vā visāṇādikaṃ gahetvā duhataṃ anupāyavantānaṃ, tathā idampi nissaraṇādinā savanadhāraṇādīni kurutaṃ upāyavantānameva sīlādiatthe paggharāpeti, na alagaddūpamāya savanadhāraṇādīni kurutaṃ anupāyavantānanti. Yadipi 『『sūdatī』』ti etassa gharati siñcatīti attho, tathāpi sakammikadhātuttā paggharāpetīti kāritavasena attho vutto yathā 『『taratī』』ti etassa nipātetīti attho』』ti. 『『Suttāṇā』』ti etassa atthamāha 『『suṭṭhu ca ne tāyatī』』ti. Neti atthe.
Suttasabhāganti suttasadisaṃ. Tabbhāvaṃ dasseti 『『yathā hī』』tiādinā. Tacchakānaṃ suttanti vaḍḍhakīnaṃ kāḷasuttaṃ. Pamāṇaṃ hoti tadanusārena tacchanato. Idaṃ vuttaṃ hoti – yathā kāḷasuttaṃ pasāretvā saññāṇe kate gahetabbaṃ, vissajjetabbañca paññāyati, tasmā taṃ tacchakānaṃ pamāṇaṃ hoti, evaṃ vivādesu uppannesu sutte ānītamatte 『『idaṃ gahetabbaṃ, idaṃ vissajjetabba』』nti pākaṭattā vivādo vūpasammati, tasmā etaṃ viññūnaṃ pamāṇanti. Idāni aññathāpi suttasabhāgataṃ vibhāvento 『『yathā cā』』tiādimāha. Suttenāti pupphāvutena yena kenaci thirasuttena. Saṅgahitānīti suṭṭhu, samaṃ vā gahitāni, āvutānīti attho. Na vikiriyantīti ito cito ca vippakiṇṇābhāvamāha, na viddhaṃsīyantīti chejjabhejjābhāvaṃ. Ayametthādhippāyo – yathā thirasuttena saṅgahitāni pupphāni vātena na vikiriyanti na viddhaṃsīyanti, evaṃ suttena saṅgahitā atthā micchāvādena na vikiriyanti na viddhaṃsīyantīti. Veneyyajjhāsayavasappavattāya ca desanāya attatthaparatthādīnaṃ sātisayappakāsanato āṇādhammasabhāvehi vinayābhidhammehi visesetvā imasseva suttasabhāgatā vuttā. 『『Tenā』』tiādīsu vuttanayānusārena sambandho ceva attho ca yathārahaṃ vattabbo. Ettha ca 『『suttantapiṭaka』』nti heṭṭhā vuttepi antasaddassa avacanaṃ tassa visuṃ atthābhāvadassanatthaṃ tabbhāvavuttito. Sahayogassa hi saddassa avacanena sesatā tassa tulyādhikaraṇataṃ, anatthakataṃ vā ñāpeti.
Yanti esa nipāto kāraṇe, yenāti attho. Ettha abhidhamme vuḍḍhimanto dhammā yena vuttā, tena abhidhammo nāma akkhātoti paccekaṃ yojetabbaṃ. Abhi-saddassa atthavasenāyaṃ pabhedoti tassa tadatthappavattatādassanena tamatthaṃ sādhento 『『ayañhī』』tiādimāha. Abhi-saddo kamanakiriyāya vuḍḍhibhāvasaṅkhātamatirekatthaṃ dīpetīti vuttaṃ 『『abhikkamantītiādīsu vuḍḍhiyaṃ āgato』』ti. Abhiññātāti aḍḍhacandādinā kenaci saññāṇena ñātā, paññātā pākaṭāti vuttaṃ hoti. Aḍḍhacandādibhāvo hi rattiyā upalakkhaṇavasena paññāṇaṃ hoti 『『yasmā aḍḍho, tasmā aṭṭhamī. Yasmā ūno, tasmā cātuddasī. Yasmā puṇṇo, tasmā pannarasī』』ti. Abhilakkhitāti etthāpi ayamevattho veditabbo, idaṃ pana mūlapaṇṇāsake bhayabheravasutte (ma. ni. 1.34) abhilakkhitasaddapariyāyo abhiññātasaddoti āha 『『abhiññātā abhilakkhitātiādīsu lakkhaṇe』』ti. Yajjevaṃ lakkhitasaddasseva lakkhaṇatthadīpanato abhi-saddo anatthakova siyāti? Nevaṃ daṭṭhabbaṃ tassāpi tadatthajotanato. Vācakasaddasannidhāne hi upasagganipātā tadatthajotakamattāti lakkhitasaddena vācakabhāvena pakāsitassa lakkhaṇatthasseva jotakabhāvena pakāsanato abhi-saddopi lakkhaṇe pavattatīti vuttoti daṭṭhabbaṃ. Rājābhirājāti parehi rājūhi pūjitumaraho rājā. Pūjiteti pūjārahe. Idaṃ pana suttanipāte selasutte (su. ni. 553 ādayo).
Abhidhammeti 『『supinantena sukkavisaṭṭhiyā anāpattibhāvepi akusalacetanā upalabbhatī』』tiādinā (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) vinayapaññattiyā saṅkaravirahite dhamme. Pubbāparavirodhābhāvena yathāvuttadhammānameva aññamaññasaṅkaravirahato aññamaññasaṅkaravirahite dhammetipi vadanti. 『『Pāṇātipāto akusala』』nti (ma. ni. 2.192) evamādīsu vā maraṇādhippāyassa jīvitindriyupacchedakapayogasamuṭṭhāpikā cetanā akusalo, na pāṇasaṅkhātajīvitindriyassa upacchedasaṅkhāto atipāto. Tathā 『『adinnassa parasantakassa ādānasaṅkhātā viññatti abyākato dhammo, taṃviññattisamuṭṭhāpikā theyyacetanā akusalo dhammo』』ti evamādināpi aññamaññasaṅkaravirahite dhammeti attho veditabbo. Abhivinayeti ettha pana 『『jātarūparajataṃ na paṭiggahetabba』』nti vadanto vinaye vineti nāma. Ettha ca 『『evaṃ paṭiggaṇhato pācittiyaṃ, evaṃ pana dukkaṭa』』nti vadanto abhivinaye vineti nāmāti vadanti. Tasmā jātarūparajataṃ parasantakaṃ theyyacittena gaṇhantassa yathāvatthuṃ pārājikathullaccayadukkaṭesu aññataraṃ, bhaṇḍāgārikasīsena gaṇhantassa pācittiyaṃ, attano atthāya gaṇhantassa nissaggiyaṃ pācittiyaṃ, kevalaṃ lolatāya gaṇhantassa anāmāsadukkaṭaṃ, rūpiyachaḍḍakasammatassa anāpattīti evaṃ aññamaññasaṅkaravirahite vinayepi paṭibalo vinetunti attho daṭṭhabbo. Evaṃ pana paricchinnataṃ sarūpato saṅkhepeneva dassento 『『aññamañña…pe… hotī』』ti āha.
Abhikkantenāti ettha kantiyā adhikattaṃ abhi-saddo dīpetīti vuttaṃ 『『adhike』』ti. Nanu ca 『『abhikkamantī』』ti ettha abhi-saddo kamanakiriyāya vuḍḍhibhāvaṃ atirekattaṃ dīpeti, 『『abhiññātā abhilakkhitā』』ti ettha ñāṇalakkhaṇakiriyānaṃ supākaṭataṃ visesaṃ, 『『abhikkantenā』』ti ettha kantiyā adhikattaṃ visiṭṭhabhāvaṃ dīpetīti idaṃ tāva yuttaṃ kiriyāvisesakattā upasaggassa. 『『Pādayo kiriyāyoge upasaggā』』ti hi saddasatthe vuttaṃ. 『『Abhirājā, abhivinaye』』ti pana pūjitaparicchinnesu rājavinayesu abhi-saddo vattatīti kathametaṃ yujjeyya. Na hi asatvavācī saddo satvavācako sambhavatīti? Natthi atra doso pūjanaparicchedanakiriyānampi dīpanato, tāhi ca kiriyāhi yuttesu rājavinayesupi pavattattā. Abhipūjito rājāti hi atthena kiriyākārakasambandhaṃ nimittaṃ katvā kammasādhanabhūtaṃ rājadabbaṃ abhi-saddo padhānato vadati, pūjanakiriyaṃ pana appadhānato. Tathā abhiparicchinno vinayoti atthena kiriyākārakasambandhaṃ nimittaṃ katvā kammasādhanabhūtaṃ vinayadabbaṃ abhi-saddo padhānato vadati, paricchindanakiriyaṃ pana appadhānato. Tasmā atimālādīsu ati-saddo viya abhi-saddo ettha saha sādhanena kiriyaṃ vadatīti abhirājaabhivinayasaddā sopasaggāva siddhā. Evaṃ abhidhammasaddepi abhisaddo saha sādhanena vuḍḍhiyādikiriyaṃ vadatīti ayamattho dassitoti veditabbaṃ.
Hotu abhi-saddo yathāvuttesu atthesu, tappayogena pana dhammasaddena dīpitā vuḍḍhimantādayo dhammā ettha vuttā na bhaveyyuṃ, kathaṃ ayamattho yujjeyyāti anuyoge sati taṃ pariharanto 『『ettha cā』』tiādimāha. Tattha etthāti etasmiṃ abhidhamme. Upanyāse ca-saddo. Bhāvetīti cittassa vaḍḍhanaṃ vuttaṃ, pharitvāti ārammaṇassa vaḍḍhanaṃ, tasmā tāhi bhāvanāpharaṇavuḍḍhīhi vuḍḍhimantopi dhammā vuttāti attho . Ārammaṇādīhīti ārammaṇasampayuttakammadvārapaṭipadādīhi. Ekantato lokuttaradhammānaññeva pūjārahattā 『『sekkhā dhammā』』tiādinā teyeva pūjitāti dassitā. 『『Pūjārahā』』ti etena kattādisādhanaṃ, atītādikālaṃ, sakkuṇeyyatthaṃ vā nivatteti. Pūjitabbāyeva hi dhammā kālavisesaniyamarahitā pūjārahā ettha vuttāti adhippāyo dassito. Sabhāvaparicchinnattāti phusanādisabhāvena paricchinnattā. Kāmāvacarehi mahantabhāvato mahaggatā dhammā adhikā, tatopi uttaravirahato anuttarā dhammāti dasseti 『『mahaggatā』』tiādinā. Tenāti 『『vuḍḍhimanto』』tiādinā vacanena karaṇabhūtena, hetubhūtena vā.
Yaṃ panetthāti etesu vinayādīsu tīsu aññamaññavisiṭṭhesu yaṃ avisiṭṭhaṃ samānaṃ, taṃ piṭakanti attho. Vinayādayo hi tayo saddā aññamaññāsādhāraṇattā visiṭṭhā nāma, piṭakasaddo pana tehi tīhipi sādhāraṇattā 『『avisiṭṭho』』ti vuccati. Pariyattibbhājanatthatoti pariyāpuṇitabbatthapatiṭṭhānatthehi karaṇabhūtehi, visesanabhūtehi vā. Apica pariyattibbhājanatthato pariyattibhājanatthanti āhūti attho daṭṭhabbo. Paccattatthe hi to-saddo iti-saddena niddisitabbattā. Itinā niddisitabbehito – saddamicchanti neruttikā yathā 『『aniccato dukkhato anattato vipassantī』』ti (paṭṭhā. 1.1.406, 408, 411) etena pariyāpuṇitabbato, taṃtadatthānaṃ bhājanato ca piṭakaṃ nāmāti dasseti. Anipphannapāṭipadikapadañhetaṃ. Saddavidū pana 『『piṭa saddasaṅghāṭesū』』ti vatvā idha vuttameva payogamudāharanti, tasmā tesaṃ matena piṭīyati saddīyati pariyāpuṇīyatīti piṭakaṃ, piṭīyati vā saṅghāṭīyati taṃtadattho etthāti piṭakanti nibbacanaṃ kātabbaṃ. 『『Tenā』』tiādinā samāsaṃ dasseti.
Māpiṭakasampadānenāti kālāmasutte, (a. ni. 3.66) sāḷhasutte (a. ni. 3.67) ca āgataṃ pāḷimāha. Tadaṭṭhakathāyañca 『『amhākaṃ piṭakatantiyā saddhiṃ sametīti mā gaṇhitthā』』ti (a. ni. aṭṭha. 2.3.66) attho vutto. Ācariyasāriputtattherena pana 『『pāḷisampadānavasena mā gaṇhathā』』ti (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) vuttaṃ. Kudālapiṭakamādāyāti kudālañca piṭakañca ādāya. Ku vuccati pathavī, tassā dālanato vidālanato ayomayaupakaraṇaviseso kudālaṃ nāma. Tesaṃ tesaṃ vatthūnaṃ bhājanabhāvato tālapaṇṇavettalatādīhi kato bhājanaviseso piṭakaṃ nāma. Idaṃ pana mūlapaṇṇāsake kakacūpamasutte (ma. ni. 1.227).
『『Tena…pe… ñeyyā』』ti gāthāpadaṃ ulliṅgetvā 『『tenā』』tiādinā vivarati. Sabbādīhi sabbanāmehi vuttassa vā liṅgamādiyate, vuccamānassa vā, idha pana vatticchāya vuttassevāti katvā 『『vinayo ca so piṭakañcā』』ti vuttaṃ. 『『Yathāvutteneva nayenā』』ti iminā 『『evaṃ duvidhatthena…pe… katvā』』ti ca 『『pariyattibhāvato, tassa tassa atthassa bhājanato cā』』ti ca vuttaṃ sabbamatidisati. Tayopīti ettha apisaddo, pi-saddo vā avayavasampiṇḍanattho. 『『Apī』』ti avatvā 『『pī』』ti vadanto hi api-saddo viya pi-saddopi visuṃ nipāto atthīti dasseti.
Kathetabbānaṃ atthānaṃ desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanā. Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ vinayanaṃ sāsanaṃ. Kathetabbassa saṃvarāsaṃvarādino atthassa kathanaṃ vacanapaṭibaddhatākaraṇaṃ kathā, idaṃ vuttaṃ hoti – desitāraṃ bhagavantamapekkhitvā desanā, sāsitabbapuggalavasena sāsanaṃ, kathetabbassa atthassa vasena kathāti evamimesaṃ nānākaraṇaṃ veditabbanti. Ettha ca kiñcāpi desanādayo desetabbādinirapekkhā na honti, āṇādayo pana visesato desakādiadhīnāti taṃ taṃ visesayogavasena desanādīnaṃ bhedo vutto. Yathā hi āṇāvidhānaṃ visesato āṇārahādhīnaṃ tattha kosallayogato, evaṃ vohāraparamatthavidhānāni ca vidhāyakādhīnānīti āṇādividhino desakāyattatā vuttā. Aparādhajjhāsayānurūpaṃ viya ca dhammānurūpampi sāsanaṃ visesato, tathā vinetabbapuggalāpekkhanti sāsitabbapuggalavasena sāsanaṃ vuttaṃ. Saṃvarāsaṃvaranāmarūpānaṃ viya ca vinibbeṭhetabbāya diṭṭhiyā kathanaṃ sati vācāvatthusmiṃ, nāsatīti visesato tadadhīnaṃ, tasmā kathetabbassa atthassa vasena kathā vuttā. Honti cettha –
『『Desakassa vasenettha, desanā piṭakattayaṃ;
Sāsitabbavasenetaṃ, sāsananti pavuccati.
Kathetabbassa atthassa, vasenāpi kathāti ca;
Desanāsāsanakathā-bhedampevaṃ pakāsaye』』ti.
Padattayampetaṃ samodhānetvā tāsaṃ bhedoti katvā bhedasaddo visuṃ visuṃ yojetabbo dvandapadato paraṃ suyyamānattā 『『desanābhedaṃ, sāsanabhedaṃ, kathābhedañca yathārahaṃ paridīpaye』』ti. Bhedanti ca nānattaṃ, visesaṃ vā. Tesu piṭakesu. Sikkhā ca pahānañca gambhīrabhāvo ca, tañca yathārahaṃ paridīpaye.
Dutiyagāthāya pariyattibhedaṃ pariyāpuṇanassa pakāraṃ, visesañca vibhāvaye. Yahiṃ vinayādike piṭake. Yaṃ sampattiṃ, vipattiñca yathā bhikkhu pāpuṇāti, tathā tampi sabbaṃ tahiṃ vibhāvayeti sambandho. Atha vā yaṃ pariyattibhedaṃ sampattiṃ, vipattiñca yahiṃ yathā bhikkhu pāpuṇāti, tathā tampi sabbaṃ tahiṃ vibhāvayeti yojetabbaṃ. Yathāti ca yehi upārambhādihetupariyāpuṇanādippakārehi, upārambhanissaraṇadhammakosarakkhaṇahetupariyāpuṇanaṃ suppaṭipattiduppaṭipattīti etehi pakārehīti vuttaṃ hoti. Santesupi ca aññesu tathā pāpuṇantesu jeṭṭhaseṭṭhāsannasadāsannihitabhāvato, yathānusiṭṭhaṃ sammāpaṭipajjanena dhammādhiṭṭhānabhāvato ca bhikkhūti vuttaṃ.
Tatrāti tāsu gāthāsu. Ayanti adhunā vakkhamānā kathā. Paridīpanāti samantato pakāsanā, kiñcimattampi asesetvā vibhajanāti vuttaṃ hoti. Vibhāvanāti evaṃ paridīpanāyapi sati gūḷhaṃ paṭicchannamakatvā sotūnaṃ suviññeyyabhāvena āvibhāvanā. Saṅkhepena paridīpanā, vitthārena vibhāvanātipi vadanti. Apica etaṃ padadvayaṃ heṭṭhā vuttānurūpato kathitaṃ, atthato pana ekameva. Tasmā paridīpanā paṭhamagāthāya, vibhāvanā dutiyagāthāyāti yojetabbaṃ. Ca-saddena ubhayatthaṃ aññamaññaṃ samucceti. Kasmā, vuccantīti āha 『『ettha hī』』tiādi. Hīti kāraṇe nipāto 『『akkharavipattiyaṃ hī』』tiādīsu viya. Yasmā, kasmāti vā attho. Āṇaṃ paṇetuṃ [ṭhapetuṃ (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā)] arahatīti āṇāraho, sammāsambuddhattā, mahākāruṇikatāya ca aviparītahitopadesakabhāvena pamāṇavacanattā āṇārahena bhagavatāti attho. Vohāraparamatthadhammānampi tattha sabbhāvato 『『āṇābāhullato』』ti vuttaṃ, tena yebhuyyanayaṃ dasseti. Ito paresupi eseva nayo. Visesena sattānaṃ manaṃ avaharatīti vohāro, paññatti, tasmiṃ kusalo, tena.
Pacuro bahulo aparādho doso vītikkamo yesaṃ te pacurāparādhā, seyyasakattherādayo. Yathāparādhanti dosānurūpaṃ. 『『Anekajjhāsayā』』tiādīsu āsayova ajjhāsayo, so atthato diṭṭhi, ñāṇañca, pabhedato pana catubbidho hoti. Vuttañca –
『『Sassatucchedadiṭṭhī ca, khanti cevānulomikā;
Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita』』nti.
Tattha sabbadiṭṭhīnaṃ sassatucchedadiṭṭhīhi saṅgahitattā sabbepi diṭṭhigatikā sattā imā eva dve diṭṭhiyo sannissitā. Yathāha 『『dvayanissito kho panāyaṃ kaccāna loko yebhuyyena atthitañca natthitañcā』』ti, (saṃ. ni. 2.15) atthitāti hi sassataggāho adhippeto, natthitāti ucchedaggāho. Ayaṃ tāva vaṭṭanissitānaṃ puthujjanānaṃ āsayo. Vivaṭṭanissitānaṃ pana suddhasattānaṃ anulomikā khanti, yathābhūtañāṇanti duvidho āsayo. Tattha ca anulomikā khanti vipassanāñāṇaṃ. Yathābhūtañāṇaṃ pana kammasakatāñāṇaṃ. Catubbidho peso āsayanti sattā ettha nivasanti, cittaṃ vā āgamma seti etthāti āsayo migāsayo viya. Yathā migo gocarāya gantvāpi paccāgantvā tattheva vanagahane sayatīti taṃ tassa 『『āsayo』』ti vuccati, tathā cittaṃ aññathāpi pavattitvā yattha paccāgamma seti, tassa so 『『āsayo』』ti. Kāmarāgādayo satta anusayā. Mūsikavisaṃ viya kāraṇalābhe uppajjamānārahā anāgatā, atītā, paccuppannā ca taṃsabhāvattā tathā vuccanti. Na hi dhammānaṃ kālabhedena sabhāvabhedoti. Cariyāti rāgacariyādikā cha mūlacariyā, antarabhedena anekavidhā, saṃsaggavasena pana tesaṭṭhi honti. Atha vā cariyāti sucaritaduccaritavasena duvidhaṃ caritaṃ. Tañhi vibhaṅge caritaniddese niddiṭṭhaṃ.
『『Adhimutti nāma 『ajjeva pabbajissāmi, ajjeva arahattaṃ gaṇhissāmī』tiādinā tanninnabhāvena pavattamānaṃ sanniṭṭhāna』』nti (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) gaṇṭhipadesu vuttaṃ. Ācariyadhammapālattherena pana 『『adhimutti nāma sattānaṃ pubbacariyavasena abhiruci, sā duvidhā hīnapaṇītabhedenā』ti (dī. ni. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) vuttaṃ. Tathā hi yāya hīnādhimuttikā sattā hīnādhimuttikeyeva satte sevanti, paṇītādhimuttikā paṇītādhimuttikeyeva . Sace hi ācariyupajjhāyā sīlavanto na honti, saddhivihārikā sīlavanto, te attano ācariyupajjhāyepi na upasaṅkamanti, attanā sadise sāruppabhikkhūyeva upasaṅkamanti. Sace ācariyupajjhāyā sāruppabhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attanā sadise asāruppabhikkhūyeva upasaṅkamanti. Dhātusaṃyuttavasena (saṃ. ni. 2.85 ādayo) cesa attho dīpetabbo. Evamayaṃ hīnādhimuttikādīnaṃ aññamañño pasevanādiniyamitā abhiruci ajjhāsayadhātu 『『adhimuttī』』ti veditabbā. Anekā ajjhāsayādayo te yesaṃ atthi, anekā vā ajjhāsayādayo yesanti tathā yathā 『『bahukattuko, bahunadiko』』ti. Yathānulomanti ajjhāsayādīnaṃ anulomaṃ anatikkamma, ye ye vā ajjhāsayādayo anulomā, tehi tehīti attho. Āsayādīnaṃ anulomassa vā anurūpantipi vadanti. Ghanavinibbhogābhāvato diṭṭhimānataṇhāvasena 『『ahaṃ mama santaka』』nti evaṃ pavattasaññino. Yathādhammanti 『『natthettha attā, attaniyaṃ vā, kevalaṃ dhammamattameveta』』nti evamādinā dhammasabhāvānurūpanti attho.
Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Mahanto saṃvaro asaṃvaro. Vuḍḍhiattho hi ayaṃ a-kāro yathā 『『asekkhā dhammā』』ti (dha. sa. tikamātikā 21) taṃyogatāya ca khuddako saṃvaro pārisesādinayena saṃvaro, tasmā khuddako, mahanto ca saṃvaroti attho. Tenāha 『『saṃvarā saṃvaro』』tiādi. Diṭṭhiviniveṭhanāti diṭṭhiyā vimocanaṃ, atthato pana tassa ujuvipaccanikā sammādiṭṭhiādayo dhammā. Tathā cāha 『『dvāsaṭṭhidiṭṭhipaṭipakkhabhūtā』』ti. Nāmassa, rūpassa, nāmarūpassa ca paricchindanaṃ nāmarūpaparicchedo, so pana 『『rāgādipaṭipakkhabhūto』』ti vacanato tathāpavattameva ñāṇaṃ.
『『Tīsupī』』tiādinā aparaḍḍhaṃ vivarati. Tīsupi tāsaṃ vacanasambhavato 『『visesenā』』ti vuttaṃ. Tadetaṃ sabbattha yojetabbaṃ. Tatra 『『yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhā』』ti vacanato āha 『『vinayapiṭake adhisīlasikkhā』』ti. Suttantapāḷiyaṃ 『『vivicceva kāmehī』』tiādinā (dī. ni. 1.226; saṃ. ni. 1.152; a. ni. 4.123) samādhidesanābāhullato 『『suttanta piṭake adhicittasikkhā』』ti vuttaṃ. Nāmarūpaparicchedassa adhipaññāpadaṭṭhānato, adhipaññāya ca atthāya tadavasesanāmarūpadhammakathanato āha 『『abhidhammapiṭake adhipaññāsikkhā』』ti.
Kilesānanti saṃklesadhammānaṃ, kammakilesānaṃ vā, ubhayāpekkhañcetaṃ 『『yo kāyavacīdvārehi kilesānaṃ vītikkamo, tassa pahānaṃ, tassa paṭipakkhattā』』ti ca. 『『Vītikkamo』』ti ayaṃ 『『paṭipakkha』』nti bhāvayoge sambandho, 『『sīlassā』』ti pana bhāvapaccaye. Evaṃ sabbattha. Anusayavasena santāne anuvattantā kilesā kāraṇalābhe pariyuṭṭhitāpi sīlabhedabhayavasena vītikkamituṃ na labhantīti āha 『『vītikkamapaṭipakkhattā sīlassā』』ti. Okāsādānavasena kilesānaṃ citte kusalappavattiṃ pariyādiyitvā uṭṭhānaṃ pariyuṭṭhānaṃ, tassa pahānaṃ, cittasantāne uppattivasena kilesānaṃ pariyuṭṭhānassa pahānanti vuttaṃ hoti. 『『Kilesāna』』nti hi adhikāro, taṃ pana pariyuṭṭhānappahānaṃ cittasamādahanavasena bhavatīti āha 『『pariyuṭṭhānapaṭipakkhattā samādhissā』』ti. Appahīnabhāvena santāne anu anu sayanakā anurūpakāraṇalābhe uppajjanārahā thāmagatā kāmarāgādayo satta kilesā anusayā, tesaṃ pahānaṃ, te pana sabbaso ariyamaggapaññāya pahīyantīti āha 『『anusayapaṭipakkhattā paññāyā』』ti.
Dīpālokena viya tamassa dānādipuññakiriyavatthugatena tena tena kusalaṅgena tassa tassa akusalassa pahānaṃ tadaṅgappahānaṃ. Idha pana adhisīlasikkhāya vuttaṭṭhānattā tena tena susīlyaṅgena tassa tassa dussīlyaṅgassa pahānaṃ 『『tadaṅgappahāna』』nti gahetabbaṃ. Upacārappanābhedena samādhinā pavattinivāraṇena ghaṭappahārena viya jalatale sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ vikkhambhanavasena pahānaṃ vikkhambhanappahānaṃ. Catunnaṃ ariyamaggānaṃ bhāvitattā taṃ taṃ maggavato santāne samudayapakkhikassa kilesagaṇassa accantamappavattisaṅkhāta samucchindanavasena pahānaṃ samucchedappahānaṃ. Duṭṭhu caritaṃ, saṃkilesehi vā dūsitaṃ caritaṃ duccaritaṃ. Tadeva yattha uppannaṃ, taṃ santānaṃ sammā kilisati vibādhati, upatāpeti cāti saṃkileso, tassa pahānaṃ. Kāyavacīduccaritavasena pavattasaṃkilesassa tadaṅgavasena pahānaṃ vuttaṃ sīlassa duccaritapaṭipakkhattā. Sikkhattayānusārena hi attho veditabbo. Tasatīti taṇhā, sāva vuttanayena saṃkileso, tassa vikkhambhanavasena pahānaṃ vuttaṃ samādhissa kāmacchandapaṭipakkhattā. Diṭṭhiyeva yathāvuttanayena saṃkileso, tassa samucchedavasena pahānaṃ vuttaṃ paññāya attādivinimuttasabhāva dhammappakāsanato.
Ekamekasmiñcetthāti etesu tīsu piṭakesu ekamekasmiṃ piṭake, ca-saddo vākyārambhe, pakkhantare vā. Pi-saddo, api-saddo vā avayavasampiṇḍane, tena na kevalaṃ catubbidhasseva gambhīrabhāvo, atha kho paccekaṃ tadavayavānampīti sampiṇḍanaṃ karoti. Esa nayo īdisesu. Idāni te sarūpato dassetuṃ 『『tatthā』』tiādi vuttaṃ. Tattha tantīti pāḷi. Sā hi ukkaṭṭhānaṃ sīlādiatthānaṃ bodhanato, sabhāvaniruttibhāvato, buddhādīhi bhāsitattā ca pakaṭṭhānaṃ vacanānaṃ āḷi pantīti 『『pāḷī』』ti vuccati.
Idha pana vinayagaṇṭhipadakārādīnaṃ saddavādīnaṃ matena pubbe vavatthāpitā paramatthasaddappabandhabhūtā tanti dhammo nāma. Iti-saddo hi nāmatthe, 『『dhammo』』ti vā vuccati. Tassāyevāti tassā yathāvuttāya eva tantiyā attho. Manasā vavatthāpitāyāti uggahaṇa-dhāraṇādivasappavattena manasā pubbe vavatthāpitāya yathāvuttāya paramatthasaddappabandhabhūtāya tassā tantiyā. Desanāti pacchā paresamavabodhanatthaṃ desanāsaṅkhātā paramatthasaddappabandhabhūtā tantiyeva. Apica yathāvuttatanti saṅkhātasaddasamuṭṭhāpako cittuppādo desanā. Tantiyā, tantiatthassa cāti yathāvuttāya duvidhāyapi tantiyā, tadatthassa ca yathābhūtāvabodhoti attho veditabbo. Te hi bhagavatā vuccamānassa atthassa, vohārassa ca dīpako saddoyeva tanti nāmāti vadanti. Tesaṃ pana vāde dhammassāpi saddasabhāvattā dhammadesanānaṃ ko visesoti ce? Tesaṃ tesaṃ atthānaṃ bodhakabhāvena ñāto, uggahaṇādivasena ca pubbe vavatthāpito paramatthasaddappabandho dhammo, pacchā paresaṃ avabodhanatthaṃ pavattito taṃ tadatthappakāsako saddo desanāti ayamimesaṃ visesoti. Atha vā yathāvuttasaddasamuṭṭhāpako cittuppādo desanā desīyati samuṭṭhāpīyati saddo etenāti katvā musāvādādayo viya tatthāpi hi musāvādādisamuṭṭhāpikā cetanā musāvādādisaddehi voharīyatīti. Kiñcāpi akkharāvalibhūto paññattisaddoyeva atthassa ñāpako, tathāpi mūlakāraṇabhāvato 『『akkharasaññāto』』tiādīsu viya tassāyeva atthoti paramatthasaddoyeva atthassa ñāpakabhāvena vuttoti daṭṭhabbaṃ. 『『Tassā tantiyā desanā』』ti ca sadisavohārena vuttaṃ yathā 『『uppannā ca kusalādhammā bhiyyobhāvāya vepullāya saṃvattantī』』ti.
Abhidhammagaṇṭhipadakārādīnaṃ pana paṇṇattivādīnaṃ matena sammutiparamatthabhedassa atthassa anurūpavācakabhāvena paramatthasaddesu ekantena bhagavatā manasā vavatthāpitā nāmapaññattipabandhabhūtā tanti dhammo nāma, 『『dhammo』』ti vā vuccati. Tassāyevāti tassā nāmapaññattibhūtāya tantiyā eva attho. Manasā vavatthāpitāyāti sammutiparamatthabhedassa atthassānurūpavācakabhāvena paramatthasaddesu bhagavatā manasā vavatthāpitāya nāmapaṇṇattipabandhabhūtāya tassā tantiyā. Desanāti paresaṃ pabodhanena atisajjanā vācāya pakāsanā vacībhedabhūtā paramatthasaddappabandhasaṅkhātā tanti. Tantiyā, tantiatthassa cāti yathāvuttāya dubbidhāyapi tantiyā, tadatthassa ca yathābhūtāvabodhoti attho. Te hi evaṃ vadanti – sabhāvatthassa, sabhāvavohārassa ca anurūpavaseneva bhagavatā manasā vavatthāpitā paṇṇatti idha 『『tantī』』ti vuccati. Yadi ca saddavādīnaṃ matena saddoyeva idha tanti nāma siyā. Tantiyā, desanāya ca nānattena bhavitabbaṃ, manasā vavatthāpitāya ca tantiyā vacībhedakaraṇamattaṃ ṭhapetvā desanāya nānattaṃ natthi. Tathā hi desanaṃ dassentena manasā vavatthāpitāya tantiyā desanāti vacībhedakaraṇamattaṃ vinā tantiyā saha desanāya anaññatā vuttā. Tathā ca upari 『『desanāti paññattī』』ti vuttattā desanāya anaññabhāvena tantiyāpi paṇṇattibhāvo kathito hoti.
Apica yadi tantiyā aññāyeva desanā siyā, 『『tantiyā ca tantiatthassa ca desanāya ca yathābhūtāvabodho』』ti vattabbaṃ siyā. Evaṃ pana avatvā 『『tantiyā ca tantiatthassa ca yathābhūtāvabodho』』ti vuttattā tantiyā, desanāya ca anaññabhāvo dassito hoti. Evañca katvā upari 『『desanā nāma paññattī』』ti dassentena desanāya anaññabhāvato tantiyā paṇṇattibhāvo kathito hotīti. Tadubhayampi pana paramatthato saddoyeva paramatthavinimuttāya sammutiyā abhāvā, imameva ca nayaṃ gahetvā keci ācariyā 『『dhammo ca desanā ca paramatthato saddo evā』』ti voharanti, tepi anupavajjāyeva. Yathā kāmāvacarapaṭisandhivipākā 『『parittārammaṇā』』ti vuccanti, evaṃ sampadamidaṃ daṭṭhabbaṃ. Na hi kāmāvacarapaṭisandhivipākā 『『nibbattitaparamatthavisayāyevā』』ti sakkā vattuṃ itthipurisādiākāraparivitakkapubbakānaṃ rāgādiakusalānaṃ, mettādikusalānañca ārammaṇaṃ gahetvāpi samuppajjanato. Paramatthadhammamūlakattā panassa parikappassa paramatthavisayatā sakkā paññapetuṃ, evamidhāpi daṭṭhabbanti ca. Evampi paṇṇattivādīnaṃ mataṃ hotu, saddavādīnaṃ matepi dhammadesanānaṃ nānattaṃ vuttanayeneva ācariyadhammapālattherā dīhi pakāsitanti. Hoti cettha –
『『Saddo dhammo desanā ca, iccāhu apare garū;
Dhammo paṇṇatti saddo tu, desanā vāti cāpare』』ti.
Tīsupi cetesu ete dhammatthadesanāpaṭivedhāti ettha tantiattho, tantidesanā, tantiatthapaṭivedho cāti ime tayo tantivisayā hontīti vinayapiṭakādīnaṃ atthadesanāpaṭivedhādhārabhāvo yutto, piṭakāni pana tantiyevāti tesaṃ dhammādhārabhāvo kathaṃ yujjeyyāti? Tantisamudāyassa avayavatantiyā ādhārabhāvato. Samudāyo hi avayavassa parikappanāmattasiddhena ādhārabhāvena vuccati yathā 『『rukkhe sākhā』』ti. Ettha ca dhammādīnaṃ dukkhogāhabhāvato tehi dhammādīhi vinayādayo gambhīrāti vinayādīnampi catubbidho gambhīrabhāvo vuttoyeva, tasmā dhammādayo eva dukkhogāhattā gambhīrā, na vinayādayoti na codetabbametaṃ samukhena, visayavisayīmukhena ca vinayādīnaññeva gambhīrabhāvassa vuttattā. Dhammo hi vinayādayo eva abhinnattā. Tesaṃ visayo attho vācakabhūtānaṃ tesameva vāccabhāvato, visayino desanāpaṭivedhā dhammatthavisayabhāvatoti. Tattha paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya ca dukkhogāhabhāvo veditabbo, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā, tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Dhammatthadesanānaṃ gambhīrabhāvato tabbisayo paṭivedhopi gambhīro yathā taṃ gambhīrassa udakassa pamāṇaggahaṇe dīghena pamāṇena bhavitabbaṃ, evaṃsampadamidanti (vajira. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) vajirabuddhitthero. Piṭakāvayavānaṃ dhammādīnaṃ vuccamāno gambhīrabhāvo taṃsamudāyassa piṭakassāpi vuttoyeva, tasmā tathā na codetabbantipi vadanti, vicāretabbametaṃ sabbesampi tesaṃ piṭakāvayavāsambhavato. Mahāsamuddo dukkhogāho, alabbhaneyyapatiṭṭho viya cāti sambandho. Atthavasā hi vibhattivacanaliṅgapariṇāmoti. Dukkhena ogayhanti, dukkho vā ogāho anto pavisanametesūti dukkhogāhā. Na labhitabboti alabbhanīyo, soyeva alabbhaneyyo, labhīyate vā labbhanaṃ, taṃ nārahatīti alabbhaneyyo. Patiṭṭhahanti ettha okāseti patiṭṭho, patiṭṭhahanaṃ vā patiṭṭho, alabbhaneyyo so yesu te alabbhaneyyapatiṭṭhā. Ekadesena ogāhantehipi mandabuddhīhi patiṭṭhā laddhuṃ na sakkāyevāti dassetuṃ etaṃ puna vuttaṃ. 『『Eva』』ntiādi nigamanaṃ.
Idāni hetuhetuphalādīnampi vasena gambhīrabhāvaṃ dassento 『『aparo nayo』』tiādimāha. Tattha hetūti paccayo. So ca attano phalaṃ dahati vidahatīti dhammo da-kārassa dha-kāraṃ katvā. Dhammasaddassa cettha hetupariyāyatā kathaṃ viññāyatīti āha 『『vuttañheta』』ntiādi. Vuttaṃ paṭisambhidāvibhaṅge (vibha. 718). Nanu ca 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』ti etena vacanena dhammassa hetubhāvo kathaṃ viññāyatīti? 『『Dhammapaṭisambhidā』』ti etassa samāsapadassa avayavapadatthaṃ dassentena 『『hetumhi ñāṇa』』nti vuttattā. 『『Dhamme paṭisambhidā dhammapaṭisambhidā』』ti ettha hi 『『dhamme』』ti etassa atthaṃ dassentena 『『hetumhī』』ti vuttaṃ, 『『paṭisambhidā』』ti etassa atthaṃ dassentena 『『ñāṇa』』nti. Tasmā hetudhammasaddā ekatthā, ñāṇapaṭisambhidā saddā cāti imamatthaṃ vadantena sādhito dhammassa hetubhāvoti. Tathā 『『hetuphale ñāṇaṃ atthapaṭisambhidā』』ti etena vacanena sādhito atthassa hetuphalabhāvoti daṭṭhabbo. Hetuno phalaṃ hetuphalaṃ, tañca hetuanusārena arīyati adhigamīyatīti atthoti vuccati.
Desanātipaññattīti ettha saddavādīnaṃ vāde atthabyañjanakā aviparītābhilāpadhammaniruttibhūtā paramatthasaddappabandhasaṅkhātā tanti 『『desanā』』ti vuccati, desanā nāmāti vā attho. Desīyati attho etāyāti hi desanā. Pakārena ñāpīyati attho etāya, pakārato vā ñāpetīti paññatti. Tameva sarūpato dassetuṃ 『『yathādhammaṃ dhammābhilāpoti adhippāyo』』ti vuttaṃ. Yathādhammanti ettha pana dhammasaddo hetuṃ, hetuphalañca sabbaṃ saṅgaṇhāti. Sabhāvavācako hesa dhammasaddo, na pariyattihetuādivācako, tasmā yo yo avijjāsaṅkhārādidhammo, tasmiṃ tasminti attho. Tesaṃ tesaṃ avijjāsaṅkhārādidhammānaṃ anurūpaṃ vā yathādhammaṃ. Desanāpi hi paṭivedho viya aviparītasavisayavibhāvanato dhammānurūpaṃ pavattati, tatoyeva ca aviparītābhilāpoti vuccati. Dhammābhilāpoti hi atthabyañjanako aviparītābhilāpo dhammaniruttibhūto tantisaṅkhāto paramatthasaddappabandho. So hi abhilappati uccārīyatīti abhilāpo, dhammo aviparīto sabhāvabhūto abhilāpo dhammābhilāpoti vuccati, etena 『『tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā』』ti (vibha. 718) ettha vuttaṃ dhammaniruttiṃ dasseti saddasabhāvattā desanāya. Tathā hi niruttipaṭisambhidāya parittārammaṇādibhāvo paṭisambhidāvibhaṅgapāḷiyaṃ (vibha. 718) vutto. Tadaṭṭhakathāya ca 『『taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā』』tiādinā (vibha. aṭṭha. 718) tassā saddārammaṇatā dassitā. 『『Imassa atthassa ayaṃ saddo vācako』』ti hi vacanavacanatthe vavatthapetvā taṃ taṃ vacanatthavibhāvanavasena pavattito saddo 『『desanā』』ti vuccati. 『『Adhippāyo』』ti etena 『『desanāti paññattī』』ti etaṃ vacanaṃ dhammaniruttābhilāpaṃ sandhāya vuttaṃ, na tato vinimuttaṃ paññattiṃ sandhāyāti dasseti anekadhā atthasambhave attanā adhippetatthasseva vuttattāti ayaṃ saddavādīnaṃ vādato vinicchayo.
Paññattivādīnaṃ vāde pana sammutiparamatthabhedassa atthassānurūpavācakabhāvena paramatthasaddesu bhagavatā manasā vavatthāpitā tantisaṅkhātā nāmapaññatti desanā nāma, 『『desanā』』ti vā vuccatīti attho. Tadeva mūlakāraṇabhūtassa saddassa dassanavasena kāraṇūpacārena dassetuṃ 『『yathādhammaṃ dhammābhilāpoti adhippāyo』』ti vuttaṃ. Kiñcāpi hi 『『dhammābhilāpo』』ti ettha abhilappati uccārīyatīti abhilāpoti saddo vuccati, na paṇṇatti, tathāpi sadde vuccamāne tadanurūpaṃ vohāraṃ gahetvā tena vohārena dīpitassa atthassa jānanato sadde kathite tadanurūpā paṇṇattipi kāraṇūpacārena kathitāyeva hoti. Apica 『『dhammābhilāpoti attho』』ti avatvā 『『dhammābhilāpoti adhippāyo』』ti vuttattā desanā nāma saddo na hotīti dīpitameva. Tena hi adhippāyamattameva mūlakāraṇasaddavasena kathitaṃ, na idha gahetabbo 『『desanā』』ti etassa atthoti ayaṃ paññattivādīnaṃ vādato vinicchayo. Atthantaramāha 『『anuloma…pe… kathana』』nti, etena heṭṭhā vuttaṃ desanāsamuṭṭhāpakaṃ cittuppādaṃ dasseti. Kathīyati attho etenāti hi kathanaṃ. Ādisaddena nītaneyyādikā pāḷigatiyo, ekattādinandiyāvattādikā pāḷinissitā ca nayā saṅgahitā.
Sayameva paṭivijjhati, etena vā paṭivijjhantīti paṭivedho, ñāṇaṃ. Tadeva abhisameti, etena vā abhisamentīti abhisamayotipi vuccati. Idāni taṃ paṭivedhaṃ abhisamayappabhedato, abhisamayākārato, ārammaṇato, sabhāvato ca pākaṭaṃ kātuṃ 『『so cā』』tiādi vuttaṃ. Tattha hi lokiyalokuttaroti pabhedato, visayato, asammohatoti ākārato, dhammesu, atthesu, paññattīsūti ārammaṇato, atthānurūpaṃ, dhammānurūpaṃ, paññattipathānurūpanti sabhāvato ca pākaṭaṃ karoti. Tattha visayato atthādianurūpaṃ dhammādīsu avabodho nāma avijjādidhammārammaṇo, saṅkhārādiatthārammaṇo, tadubhayapaññāpanārammaṇo ca lokiyo abhisamayo. Asammohato atthādianurūpaṃ dhammādīsu avabodho nāma nibbānārammaṇo maggasampayutto yathāvuttadhammatthapaññattīsu sammohaviddhaṃsano lokuttaro abhisamayo. Tathā hi 『『ayaṃ hetu, idamassa phalaṃ, ayaṃ tadubhayānurūpo vohāro』』ti evaṃ ārammaṇakaraṇavasena lokiyañāṇaṃ visayato paṭivijjhati, lokuttarañāṇaṃ pana tesu hetuhetuphalādīsu sammohassañāṇena samucchinnattā asammohato paṭivijjhati. Lokuttaro pana paṭivedho visayato nibbānassa, asammohato ca itarassātipi vadanti eke.
Atthānurūpaṃ dhammesūti 『『avijjā hetu, saṅkhārā hetusamuppannā, saṅkhāre uppādeti avijjā』』ti evaṃ kāriyānurūpaṃ kāraṇesūti attho. Atha vā 『『puññābhisaṅkhāraapuññābhisaṅkhāraāneñjābhisaṅkhāresu tīsu apuññābhisaṅkhārassa avijjā sampayuttapaccayo, itaresaṃ yathānurūpa』』ntiādinā kāriyānurūpaṃ kāraṇesu paṭivedhotipi attho. Dhammānurūpaṃ atthesūti 『『avijjāpaccayā saṅkhārā』』tiādinā (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1; vibha. 225) kāraṇānurūpaṃ kāriyesu. Chabbidhāya paññattiyā patho paññattipatho, tassa anurūpaṃ tathā, paññattiyā vuccamānadhammānurūpaṃ paññattīsu avabodhoti attho. Abhisamayato aññampi paṭivedhatthaṃ dassetuṃ 『『tesa』』ntiādimāha. Paṭivijjhīyatīti paṭivedhoti hi taṃtaṃrūpādidhammānaṃ aviparītasabhāvo vuccati. Tattha tatthāti tasmiṃ tasmiṃ piṭake, pāḷipadese vā. Salakkhaṇasaṅkhātoti ruppananamanaphusanādisakasakalakkhaṇasaṅkhāto.
Yathāvuttehi dhammādīhi piṭakānaṃ gambhīrabhāvaṃ dassetuṃ 『『idānī』』tiādimāha. Dhammajātanti kāraṇappabhedo, kāraṇameva vā. Atthajātanti kāriyappabhedo, kāriyameva vā. Yā cāyaṃ desanāti sambandho. Tadatthavijānanavasena abhimukho hoti. Yo cetthāti yo etāsu taṃ taṃ piṭakāgatāsu dhammatthadesanāsu paṭivedho, yo ca etesu piṭakesu tesaṃ tesaṃ dhammānaṃ aviparītasabhāvoti attho. Sambharitabbato kusalameva sambhāro, so sammā anupacito yehi te anupacitakusalasambhārā, tatova duppaññehi, nippaññehīti attho. Na hi paññavato, paññāya vā duṭṭhubhāvo dūsitabhāvo ca sambhavatīti nippaññattāyeva duppaññā yathā 『『dussīlo』』ti (a. ni. 5.213; 10.75; pārā. 295; dha. pa. 308). Ettha ca avijjāsaṅkhārādīnaṃ dhammatthānaṃ duppaṭivijjhatāya dukkhogāhatā, tesaṃ paññāpanassa dukkarabhāvato taṃdesanāya, abhisamayasaṅkhātassa paṭivedhassa uppādanavisayīkaraṇānaṃ asakkuṇeyyattā, aviparītasabhāvasaṅkhātassa paṭivedhassa dubbiññeyyatāya dukkhogāhatā veditabbā. Evampīti pi-saddo pubbe vuttaṃ pakārantaraṃ sampiṇḍeti. Evaṃ paṭhamagāthāya anūnaṃ paripuṇṇaṃ paridīpitatthabhāvaṃ dassento 『『ettāvatā』』tiādimāha. 『『Siddhe hi satyārambho atthantaraviññāpanāya vā hoti, niyamāya vā』』ti iminā punārambhavacanena anūnaṃ paripuṇṇaṃ paridīpitatthabhāvaṃ dasseti. Ettāvatāti paricchedatthe nipāto, ettakena vacanakkamenāti attho. Etaṃ vā parimāṇaṃ yassāti ettāvaṃ, tena, etaparimāṇavatā saddatthakkamenāti attho. 『『Sadde hi vutte tadatthopi vuttoyeva nāmā』』ti vadanti. Vutto saṃvaṇṇito attho yassāti vuttatthā.
Etthāti etissā gāthāya. Evaṃ attho, vinicchayoti vā seso. Tīsu piṭakesūti ettha 『『ekekasmi』』nti adhikārato, pakaraṇato vā veditabbaṃ. 『『Ekamekasmiñcetthā』』ti (dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā) hi heṭṭhā vuttaṃ. Atha vā vatticchānupubbikattā saddapaṭipattiyā niddhāraṇamidha avattukāmena ādhāroyeva vutto. Na cettha codetabbaṃ 『『tīsuyeva piṭakesu tividho pariyattibhedo daṭṭhabbo siyā』』ti samudāyavasena vuttassāpi vākyassa avayavādhippāyasambhavato. Dissati hi avayavavākyanipphatti 『『brāhmaṇādayo bhuñjantū』』tiādīsu, tasmā alamatipapañcena. Yathā attho na virujjhati, tathāyeva gahetabboti. Evaṃ sabbattha. Pariyattibhedoti pariyāpuṇanaṃ pariyatti. Pariyāpuṇanavācako hettha pariyattisaddo, na pana pāḷipariyāyo, tasmā pariyāpuṇanappakāroti attho. Atha vā tīhi pakārehi pariyāpuṇitabbā pāḷiyo eva 『『pariyattī』』ti vuccanti. Tathā ceva abhidhammaṭṭhakathāya sīhaḷagaṇṭhipade vuttanti vadanti. Evampi hi alagaddūpamāpariyāpuṇanayogato 『『alagaddūpamā pariyattī』』ti pāḷipi sakkā vattuṃ. Evañca katvā 『『duggahitā upārambhādihetu pariyāpuṭā alagaddūpamā』』ti parato niddesavacanampi upapannaṃ hoti. Tattha hi pāḷiyeva 『『duggahitā, pariyāpuṭā』』ti ca vattuṃ yuttā.
Alagaddo alagaddaggahaṇaṃ upamā etissāti alagaddūpamā. Alagaddassa gahaṇañhettha alagaddasaddena vuttanti daṭṭhabbaṃ. Āpūpikoti ettha āpūpa-saddena āpūpakhādanaṃ viya, veṇikoti ettha vīṇāsaddena vīṇāvādanaggahaṇaṃ viya ca. Alagaddaggahaṇena hi pariyatti upamīyati , na alagaddena. 『『Alagaddaggahaṇūpamā』』ti vā vattabbe majjhepadalopaṃ katvā 『『alagaddūpamā』』ti vuttaṃ 『『oṭṭhamukho』』tiādīsu viya. Alagaddoti ca āsīviso vuccati. Gadoti hi visassa nāmaṃ, tañca tassa alaṃ paripuṇṇaṃ atthi, tasmā alaṃ pariyatto paripuṇṇo gado assāti alagaddo anunāsikalopaṃ, da-kārāgamañca katvā, alaṃ vā jīvitaharaṇe samattho gado yassāti alagaddo vuttanayena. Vaṭṭadukkhato nissaraṇaṃ attho payojanametissāti nissaraṇatthā. Bhaṇḍāgāre niyutto bhaṇḍāgāriko, rājaratanānupālako, so viyāti tathā, dhammaratanānupālako khīṇāsavo. Aññamatthamanapekkhitvā bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti.
Duggahitāti duṭṭhu gahitā. Tadeva sarūpato niyametuṃ 『『upārambhādihetu pariyāpuṭā』』ti āha, upārambhaitivādappamokkhādihetu uggahitāti attho. Lābhasakkārādihetu pariyāpuṇanampi ettheva saṅgahitanti daṭṭhabbaṃ. Vuttañhetaṃ alagaddasuttaṭṭhakathāyaṃ –
『『Yo buddhavacanaṃ uggahetvā 『evaṃ cīvarādīni vā labhissāmi, catuparisamajjhe vā maṃ jānissantī』ti lābhasakkārahetu pariyāpuṇāti, tassa sā pariyatti alagaddapariyatti nāma. Evaṃ pariyāpuṇanato hi buddhavacanaṃ apariyāpuṇitvā niddokkamanaṃ varatara』』nti (ma. ni. aṭṭha. 2.239).
Nanu ca alagaddaggahaṇūpamā pariyatti 『『alagaddūpamā』』ti vuccati, evañca sati suggahitāpi pariyatti 『『alagaddūpamā』』ti vattuṃ vaṭṭati tatthāpi alagaddaggahaṇassa upamābhāvena pāḷiyaṃ vuttattā. Vuttañhetaṃ –
『『Seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ, tamenaṃ ajapadena daṇḍena suniggahitaṃ niggaṇheyya , ajapadena daṇḍena suniggahitaṃ niggahitvā gīvāya suggahitaṃ gaṇheyya. Kiñcāpi so bhikkhave, alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya . Atha kho so neva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu, suggahitattā bhikkhave, alagaddassa. Evameva kho bhikkhave, idhekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyya』』ntiādi (ma. ni. 1.239).
Tasmā idha duggahitā eva pariyatti alagaddūpamāti ayaṃ viseso kuto viññāyati, yena duggahitā upārambhādihetu pariyāpuṭā 『『alagaddūpamā』』ti vuccatīti? Saccametaṃ, idaṃ pana pārisesañāyena vuttanti daṭṭhabbaṃ. Tathā hi nissaraṇatthabhaṇḍāgārikapariyattīnaṃ visuṃ gahitattā pārisesato alagaddassa duggahaṇūpamāyeva pariyatti 『『alagaddūpamā』』ti viññāyati. Alagaddassa suggahaṇūpamā hi pariyatti nissaraṇatthā vā hoti, bhaṇḍāgārikapariyatti vā. Tasmā suvuttametaṃ 『『duggahitā…pe… pariyattī』』ti. Idāni tamatthaṃ pāḷiyā sādhento 『『yaṃ sandhāyā』』tiādimāha. Tattha yanti yaṃ pariyattiduggahaṇaṃ. Majjhimanikāye mūlapaṇṇāsake alagaddasutte (ma. ni. 1.239) bhagavatā vuttaṃ.
Alagaddatthikoti āsīvisena, āsīvisaṃ vā atthiko, alagaddaṃ gavesati pariyesati sīlenāti alagaddagavesī. Alagaddapariyesanaṃ caramānoti āsīvisapariyesanatthaṃ caramāno. Tadatthe hetaṃ paccattavacanaṃ, upayogavacanaṃ vā, alagaddapariyesanaṭṭhānaṃ vā caramāno. Alagaddaṃ pariyesanti etthāti hi alagaddapariyesanaṃ. Tamenanti taṃ alagaddaṃ. Bhogeti sarīre. 『『Bhogo tu phaṇino tanū』』ti hi vuttaṃ. Bhujīyati kuṭilaṃ karīyatīti bhogo. Tassāti purisassa. Hatthe vā bāhāya vāti sambandho. Maṇibandhato paṭṭhāya yāva agganakhā hattho. Saddhiṃ aggabāhāya avasesā bāhā, katthaci pana kapparato paṭṭhāya yāva agganakhā 『『hattho』』ti vuttaṃ bāhāya visuṃ anāgatattā. Vuttalakkhaṇaṃ hatthañca bāhañca ṭhapetvā avasesaṃ sarīraṃ aṅgapaccaṅgaṃ. Tatonidānanti tannidānaṃ, taṃkāraṇāti attho. Taṃ hatthādīsu ḍaṃsanaṃ nidānaṃ kāraṇaṃ etassāti 『『tannidāna』』nti hi vattabbe 『『tatonidāna』』nti purimapade paccattatthe nissakkavacanaṃ katvā, tassa ca lopamakatvā niddeso, hetvatthe ca paccattavacanaṃ. Kāraṇatthe nipātapadametantipi vadanti. Apica 『『tatonidāna』』nti etaṃ 『『maraṇaṃ vā maraṇamattaṃ vā dukkha』』nti ettha vuttanayena visesanaṃ. Taṃkissa hetūti yaṃ vuttaṃ hatthādīsu ḍaṃsanaṃ, tannidānañca maraṇādiupagamanaṃ , taṃ kissa hetu kena kāraṇenāti ce? Tassa purisassa alagaddassa duggahitattā.
Idhāti imasmiṃ sāsane. Moghapurisāti guṇasārarahitatāya tucchapurisā. Dhammanti pāḷidhammaṃ. Pariyāpuṇantīti uggaṇhanti, sajjhāyanti ceva vācuggataṃ karontā dhārenti cāti vuttaṃ hoti. 『『Dhamma』』nti sāmaññato vuttameva sarūpena dasseti 『『sutta』』ntiādinā. Na hi suttādinavaṅgato añño dhammo nāma atthi. Tathā hi vuttaṃ 『『tesaṃ dhammāna』』nti. Atthanti cettha sambandhīniddeso eso, atthanti ca yathābhūtaṃ bhāsitatthaṃ, payojanatthañca sāmaññaniddesena, ekasesanayena vā vuttaṃ. Yañhi padaṃ sutisāmaññena anekadhā atthaṃ dīpeti, taṃ sāmaññaniddesena, ekasesanayena vāti sabbattha veditabbaṃ. Na upaparikkhantīti na pariggaṇhanti na vicārenti. Ikkhasaddassa hi dassanaṅkesu idha dassanameva attho, tassa ca pariggaṇhanacakkhulocanesu pariggaṇhanameva, tañca vicāraṇā pariyādānavasena dubbidhesu vicāraṇāyeva, sā ca vīmaṃsāyeva, na vicāro, vīmaṃsā ca nāmesā bhāsitatthavīmaṃsā, payojanatthavīmaṃsā cāti idha dubbidhāva adhippetā, tāsu 『『imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ paññā, mayañca taṃ pūressāmā』』ti evaṃ bhāsitatthavīmaṃsañceva 『『sīlaṃ samādhissa kāraṇaṃ, samādhi vipassanāyā』』tiādinā payojanatthavīmaṃsañca na karontīti attho. Anupaparikkhatanti anupaparikkhantānaṃ tesaṃ moghapurisānaṃ. Na nijjhānakkhamantīti nijjhānaṃ nissesena pekkhanaṃ paññaṃ na khamanti. Jhe-saddo hi idha pekkhaneyeva, na cintanajhāpanesu, tañca ñāṇapekkhanameva, na cakkhupekkhanaṃ, ārammaṇūpanijjhānameva vā, na lakkhaṇūpanijjhānaṃ, tasmā paññāya disvā rocetvā gahetabbā na hontīti adhippāyo veditabbo. Nissesena jhāyate pekkhateti hi nijjhānaṃ. Sandhivasena anusvāralopo nijjhānakkhamantīti, 『『nijjhānaṃ khamantī』』tipi pāṭho, tena imamatthaṃ dīpeti 『『tesaṃ paññāya atthassa anupaparikkhanato te dhammā na upaṭṭhahanti, imasmiṃ ṭhāne sīlaṃ, samādhi, vipassanā, maggo, vaṭṭaṃ, vivaṭṭhaṃ kathitanti evaṃ jānituṃ na sakkā hontī』』ti.
Upārambhānisaṃsā cevāti paresaṃ vāde dosāropanānisaṃsā ca hutvā. Bhuso ārambhanañhi paresaṃ vāde dosāropanaṃ upārambho, pariyattiṃ nissāya paravambhananti vuttaṃ hoti. Tathā hesa 『『paravajjānupanayanalakkhaṇo』』ti vutto. Iti vādappamokkhānisaṃsā cāti iti evaṃ etāya pariyattiyā vādappamokkhānisaṃsā attano upari parehi āropitassa vādassa niggahassa attato, sakavādato vā pamokkhapayojanā ca hutvā. Iti saddo idamatthe, tena 『『pariyāpuṇantī』』ti ettha pariyāpuṇanaṃ parāmasati. Vadanti niggaṇhanti etenāti vādo, doso, pamuccanaṃ, pamuccāpanaṃ vā pamokkho, attano upari āropitassa pamokkho ānisaṃso yesaṃ tathā. Āropitavādo hi 『『vādo』』ti vutto yathā 『『devena datto datto』』ti. Vādoti vā upavādonindā yathāvuttanayeneva samāso. Idaṃ vuttaṃ hoti – parehi sakavāde dose āropite, nindāya vā āropitāya taṃ dosaṃ, nindaṃ vā evañca evañca mocessāmāti iminā ca kāraṇena pariyāpuṇantīti. Atha vā so so vādo iti vādo iti-saddassa saha vicchāya ta-saddatthe pavattattā. Itivādasa pamokkho yathāvuttanayena, so ānisaṃso yesaṃ tathā, taṃ taṃ vādapamocanānisaṃsā hutvāti attho. Yassa catthāyāti yassa ca sīlādipūraṇassa, maggaphalanibbānabhūtassa vā anupādāvimokkhassa atthāya. Abhedepi bhedavohāro eso yathā 『『paṭimāya sarīra』』nti, bhedyabhedakaṃ vā etaṃ yathā 『『kathinassatthāya ābhataṃ dussa』』nti. 『『Tañcassa attha』』nti hi vuttaṃ. Ca-saddo avadhāraṇe, tena tadatthāya eva pariyāpuṇanaṃ sambhavati, nāññatthāyāti vinicchinoti. Dhammaṃ pariyāpuṇantīti hi jātiācāravasena duvidhāpi kulaputtā ñāyena dhammaṃ pariyāpuṇantīti attho. Tañcassa atthaṃ nānubhontīti assa dhammassa sīlādipūraṇasaṅkhātaṃ, maggaphalanibbānabhūtaṃ vā anupādāvimokkhasaṅkhātaṃ atthaṃ ete duggahitagāhino nānubhonti na vindantiyeva.
Aparo nayo – yassa upārambhassa, itivādappamokkhassa vā atthāya ye moghapurisā dhammaṃ pariyāpuṇanti, te parehi 『『ayamattho na hotī』』ti vutte duggahitattāyeva 『『tadatthova hotī』』ti paṭipādanakkhamā na honti, tasmā parassa vāde upārambhaṃ āropetuṃ attano vādaṃ pamocetuñca asakkontāpi taṃ atthaṃ nānubhonti ca na vindantiyevāti evampettha attho daṭṭhabbo. Idhāpi hi ca-saddo avadhāraṇatthova. 『『Tesa』』ntiādīsu tesaṃ te dhammā duggahitattā upārambhamānadabbamakkhapalāsādihetubhāvena dīgharattaṃ ahitāya dukkhāya saṃvattantīti attho. Duggahitāti hi hetugabbhavacanaṃ. Tenāha 『『duggahitattā bhikkhave, dhammāna』』nti (ma. ni. 1.238). Ettha ca kāraṇe phalavohāravasena 『『te dhammā ahitāya dukkhāya saṃvattantī』ti vuttaṃ yathā 『『ghatamāyu, dadhi bala』』nti. Tathā hi kiñcāpi na te dhammā ahitāya dukkhāya saṃvattanti, tathāpi vuttanayena pariyāpuṇantānaṃ sajjhāyanakāle, vivādakāle ca tammūlakānaṃ upārambhādīnaṃ anekesaṃ akusalānaṃ uppattisambhavato 『『te…pe… saṃvattantī』』ti vuccati. Taṃ kissa hetūti ettha nti yathāvuttassatthassa ananubhavanaṃ, tesañca dhammānaṃ ahitāya dukkhāya saṃvattanaṃ parāmasati. Kissāti sāmivacanaṃ hetvatthe, tathā hetūti paccattavacanañca.
Yāpanāti ettha kiriyā pāḷivasena vuttanayena attho veditabbo. Tattha kiriyāpakkhe yā suggahitāti abhedepi bhedavohāro 『『cārikaṃ pakkamati, cārikaṃ caramāno』』tiādīsu (dī. ni. 1.254, 300) viya. Tadevatthaṃ vivarati 『『sīlakkhandhādī』』tiādinā, ādisaddena cettha samādhivipassanādīnaṃ saṅgaho. Yo hi buddhavacanaṃ uggaṇhitvā sīlassa āgataṭṭhāne sīlaṃ pūretvā, samādhino āgataṭṭhāne samādhiṃ gabbhaṃ gaṇhāpetvā, vipassanāya āgataṭṭhāne vipassanaṃ paṭṭhapetvā, maggaphalānaṃ āgataṭṭhāne 『『maggaṃ bhāvessāmi, phalaṃ sacchikarissāmī』』ti uggaṇhāti, tasseva sā pariyatti nissaraṇatthā nāma hoti. Yanti yaṃ pariyattisuggahaṇaṃ. Vuttaṃ alagaddasutte. Dīgharattaṃ hitāya sukhāya saṃvattantīti sīlādīnaṃ āgataṭṭhāne sīlādīni pūrentānampi arahattaṃ patvā parisamajjhe dhammaṃ desetvā dhammadesanāya pasannehi upanīte cattāro paccaye paribhuñjantānampi paresaṃ vāde sahadhammena upārambhaṃ āropentānampi sakavādato parehi āropitadosaṃ pariharantānampi dīgharattaṃ hitāya sukhāya saṃvattantīti attho. Tathā hi na kevalaṃ suggahitapariyattiṃ nissāya maggabhāvanāphalasacchikiriyādīniyeva, api tu paravādaniggahasakavādapatiṭṭhāpanānipi ijjhanti. Tathā ca vuttaṃ parinibbānasuttā dīsu 『『uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī』』tiādi (dī. ni. 2.68).
Yaṃpanāti etthāpi vuttanayena duvidhena attho. Dukkhaparijānena pariññātakkhandho. Samudayappahānena pahīnakileso. Paṭividdhārahattaphalatāya paṭividdhākuppo.Akuppanti ca arahattaphalassetaṃ nāma. Satipi hi cattunnaṃ maggānaṃ, catunnañca phalānaṃ avinassanabhāve sattannaṃ sekkhānaṃ sakasakanāmapariccāgena uparūpari nāmantarappattito tesaṃ maggaphalāti 『『akuppāmi』』ti na vuccanti. Arahā pana sabbadāpi arahāyeva nāmāti tasseva phalaṃ puggalanāmavasena 『『akuppa』』nti vuttaṃ, iminā ca imamatthaṃ dasseti 『『khīṇāsavasseva pariyatti bhaṇḍāgārikapariyatti nāmā』』ti. Tassa hi apariññātaṃ, appahīnaṃ abhāvitaṃ, asacchikataṃ vā natthi, tasmā so buddhavacanaṃ pariyāpuṇantopi tantidhārako paveṇīpālako vaṃsānurakkhakova hutvā pariyāpuṇāti, tenevāha 『『paveṇīpālanatthāyā』』tiādi. Paveṇī cettha dhammasantati dhammassa avicchedena pavatti. Buddhassa bhagavato vaṃsoti ca yathāvuttapaveṇīyeva.
Nanu ca yadi paveṇīpālanatthāya buddhavacanassa pariyāpuṇanaṃ bhaṇḍāgārikapariyatti, atha kasmā 『『khīṇāsavo』』ti visesetvā vuttaṃ. Ekaccassa hi puthujjanassāpi ayaṃ nayo labbhati. Tathā hi ekacco puthujjano bhikkhu chātakabhayādinā ganthadhuresu ekasmiṃ ṭhāne vasitumasakkontesu sayaṃ bhikkhācārena atikilamamāno 『『atimadhuraṃ buddhavacanaṃ mā nassatu, tantiṃ dhāressāmi, vaṃsaṃ ṭhapessāmi, paveṇiṃ pālessāmī』』ti pariyāpuṇāti. Tasmā tassāpi pariyatti bhaṇḍāgārikapariyatti nāma kasmā na hotīti? Vuccate – evaṃ santepi hi puthujjanassa pariyatti bhaṇḍāgārikapariyatti nāma na hoti. Kiñcāpi hi puthujjano 『『paveṇiṃ pālessāmī』』ti ajjhāsayena pariyāpuṇāti, attano pana bhavakantārato avitiṇṇattā tassa sā pariyatti nissaraṇatthāyeva nāma hoti, tasmā puthujjanassa pariyatti alagaddupamā vā hoti, nissaraṇatthā vā. Sattannaṃ sekkhānaṃ nissaraṇatthāva. Khīṇāsavānaṃ bhaṇḍāgārikapariyattiyevāti veditabbaṃ. Khīṇāsavo hi bhaṇḍāgārika sadisattā 『『bhaṇḍāgāriko』』ti vuccati. Yathā hi bhaṇḍāgāriko alaṅkārabhaṇḍaṃ paṭisāmetvā pasādhanakāle tadupiyaṃ alaṅkārabhaṇḍaṃ rañño upanāmetvā taṃ alaṅkaroti, evaṃ khīṇāsavopi dhammaratanabhaṇḍaṃ sampaṭicchitvā mokkhādhigamāya bhabbarūpe sahetuke satte passitvā tadanurūpaṃ dhammadesanaṃ vaḍḍhetvā maggaṅgabojjhaṅgādisaṅkhātena lokuttarena alaṅkārena alaṅkarotīti.
Evaṃ tisso pariyattiyo vibhajitvā idāni tīsupi piṭakesu yathārahaṃ sampattivipattiyo niddhāretvā vibhajanto 『『vinaye panā』』tiādimāha. 『『Sīlasampadaṃ nissāya tisso vijjā pāpuṇātī』』tiādīsu yasmā sīlaṃ visujjhamānaṃ satisampajaññabalena, kammassakatāñāṇabalena ca saṃkilesamalato visujjhati, pāripūriñca gacchati, tasmā sīlasampadā sijjhamānā upanissayasampattibhāvena satibalaṃ, ñāṇabalañca paccupaṭṭhapetīti tassā vijjattayūpanissayatā veditabbā sabhāgahetusampādanato. Satibalena hi pubbenivāsavijjāsiddhi. Sampajaññabalena sabbakiccesu sudiṭṭhakāritāparicayena cutūpapātañāṇānubaddhāya dutiyavijjāya siddhi. Vītikkamābhāvena saṃkilesappahānasabbhāvato vivaṭṭūpanissayatāvasena ajjhāsayasuddhiyā tatiyavijjāsiddhi. Puretarasiddhānaṃ samādhipaññānaṃ pāripūriṃ vinā sīlassa āsavakkhayañāṇūpanissayatā sukkhavipassakakhīṇāsavehi dīpetabbā. 『『Samāhito yathābhūtaṃ pajānātī』』ti (saṃ. ni. 3.5; 5.1071; netti. 40; mi. pa. 14) vacanato samādhisampadā chaḷabhiññatāya upanissayo. 『『Yogā ve jāyate bhūrī』』ti (dha. pa. 282) vacanato pubbayogena garuvāsadesabhāsākosallauggahaṇaparipucchādīhi ca paribhāvitā paññāsampadā paṭisambhidāppabhedassa upanissayo. Ettha ca 『『sīlasampadaṃ nissāyā』』ti vuttattā yassa samādhivijambhanabhūtā anavasesā cha abhiññā na ijjhanti, tassa ukkaṭṭhaparicchedavasena na samādhisampadā atthīti satipi vijjānaṃ abhiññekadesabhāve sīlasampadāsamudāgatā eva tisso vijjā gahitā, yathā ca paññāsampadāsamudāgatā catasso paṭisambhidā upanissayasampannassa maggeneva ijjhanti maggakkhaṇeyeva tāsaṃ paṭiladdhattā. Evaṃ sīlasampadāsamudāgatā tisso vijjā, samādhisampadāsamudāgatā ca cha abhiññā upanissayasampannassa maggeneva ijjhantīti maggādhigameneva tāsaṃ adhigamo veditabbo. Paccekabuddhānaṃ, sammāsambuddhānañca paccekabodhisammāsambodhisamadhigamasadisā hi imesaṃ ariyānaṃ ime visesādhigamāti.
Tāsaṃyevaca tattha pabhedavacanatoti ettha 『『tāsaṃyevā』』ti avadhāraṇaṃ pāpuṇitabbānaṃ chaḷabhiññācatupaṭisambhidānaṃ vinaye pabhedavacanābhāvaṃ sandhāya vuttaṃ. Verañjakaṇḍe (pārā. 12) hi tisso vijjāva vibhattāti. Casaddena samuccinanañca tāsaṃ ettha ekadesavacanaṃ sandhāya vuttaṃ abhiññāpaṭisambhidānampi ekadesānaṃ tattha vuttattā. Dutiye 『『tāsaṃyevā』』ti avadhāraṇaṃ catasso paṭisambhidā apekkhitvā kataṃ, na tisso vijjā. Tā hi chasu abhiññāsu antogadhattā sutte vibhattāyevāti. Ca-saddena ca paṭisambhidānamekadesavacanaṃ samuccinoti. Tatiye 『『tāsañcā』』ti ca-saddena sesānampi tattha atthibhāvaṃ dīpeti. Abhidhamme hi tisso vijjā, cha abhiññā, catasso ca paṭisambhidā vuttāyeva. Paṭisambhidānaṃ pana aññattha pabhedavacanābhāvaṃ, tattheva ca sammā vibhattabhāvaṃ dīpetukāmo heṭṭhā vuttanayena avadhāraṇamakatvā 『『tatthevā』』ti parivattetvā avadhāraṇaṃ ṭhapeti. 『『Abhidhamme pana tisso vijjā, cha abhiññā, catasso ca paṭisambhidā aññe ca sammappadhānādayo guṇavisesā vibhattā. Kiñcāpi vibhattā, visesato pana paññājātikattā catassova paṭisambhidā pāpuṇātīti dassanatthaṃ 『tāsañca tatthevā』ti avadhāraṇavipallāso kato』』ti vajirabuddhitthero. 『『Eva』』ntiādi nigamanaṃ.
Sukho samphasso etesanti sukhasamphassāni, anuññātāniyeva tādisāni attharaṇapāvuraṇādīni, tesaṃ phassasāmaññato sukho vā samphasso tathā, anuññāto so yesanti anuññātasukhasamphassāni, tādisāni attharaṇapāvuraṇādīni tesaṃ phassena samānatāya. Upādinnakaphasso itthiphasso, methunadhammoyeva. Vuttaṃ ariṭṭhena nāma gaddhabādhipubbena bhikkhunā (ma. ni. 234; pāci. 417). So hi bahussuto dhammakathiko kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhesu antarāyikesu āṇāvītikkamantarāyikaṃ na jānāti, sesantarāyikeyeva jānāti, tasmā so rahogato evaṃ cintesi 『『ime agārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti, bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti …pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇāni paribhuñjanti, etaṃ sabbampi vaṭṭati, kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti, etepi vaṭṭantiyevā』』ti anavajjena paccayaparibhogarasena sāvajjaṃ kāmaguṇaparibhogarasaṃ saṃsanditvā sachandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thullavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya, sāsapena saddhiṃ sineruno sadisataṃ upasaṃharanto viya ca pāpakaṃ diṭṭhigataṃ uppādetvā 『『kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso』』ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto 『『methunadhamme doso natthī』』ti jinacakke pahāramadāsi, tenāha 『『tathāha』』ntiādi.
Anatikkamanatthena antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā, saggamokkhānaṃ antarāyakarāti vuttaṃ hoti. Te ca kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Vitthāro ariṭṭhasikkhāpadavaṇṇanādīsu (pāci. aṭṭha. 417) gahetabbo. Ayaṃ panettha padatthasambandho – ye ime dhammā antarāyikā iti bhagavatā vuttā desitā ceva paññattā ca, te dhamme paṭisevato paṭisevantassa yathā yena pakārena te dhammā antarāyāya saggamokkhānaṃ antarāyakaraṇatthaṃ nālaṃ samatthā na honti, tathā tena pakārena ahaṃ bhagavatā desitaṃ dhammaṃ ājānāmīti. Tato dussīlabhāvaṃ pāpuṇātīti tato anavajjasaññibhāvahetuto vītikkamitvā dussīlabhāvaṃ pāpuṇāti.
Cattāro…pe…ādīsūti ettha ādi-saddena –
『『Cattārome bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca…pe… ime kho bhikkhave…pe… lokasmi』』nti (a. ni. 4.96) –
Evamādinā puggaladesanāpaṭisaññuttasuttantapāḷiṃ nidasseti. Adhippāyanti 『『ayaṃ puggaladesanāvohāravasena, na paramatthato』』ti evaṃ bhagavato adhippāyaṃ. Vuttañhi –
『『Duve saccāni akkhāsi, sambuddho vadataṃ varo;
Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.
Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;
Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.
Tasmā vohārakusalassa, lokanāthassa satthuno;
Sammutiṃ voharantassa, musāvādo na jāyatī』』ti. (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.1.170; itivu. aṭṭha. 24);
Na hi lokasammutiṃ buddhā bhagavanto vijahanti, lokasamaññāya lokaniruttiyā lokābhilāpe ṭhitāyeva dhammaṃ desenti. Apica 『『hirottappadīpanatthaṃ, kammassakatādīpanattha』』nti (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.1.202; itivu. aṭṭha. 24; kathā. anuṭī. 1) evamādīhipi aṭṭhahi kāraṇehi bhagavā puggalakathaṃ kathetī』』ti evaṃ adhippāyamajānanto. Ayamattho upari āvi bhavissati. Duggahitaṃ gaṇhātīti 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña』』ntiādinā (ma. ni. 1.144) duggahitaṃ katvā gaṇhāti, viparītaṃ gaṇhātīti vuttaṃ hoti. Duggahitanti hi bhāvanapuṃsakaniddeso kiriyāyavisesanabhāvena napuṃsakaliṅgena niddisitabbattā. Ayañhi bhāvanapuṃsakapadassa pakati, yadidaṃ napuṃsakaliṅgena niddisitabbattā, bhāvappaṭṭhānatā, sakammākammakiriyānuyogaṃ paccattopayogavacanatā ca. Tena vuttaṃ 『『duggahitaṃ katvā』』ti. Yanti duggahitagāhaṃ. Majjhimanikāye mūlapaṇṇāsake mahātaṇhāsaṅkhayasutte (ma. ni. 1.144) tathāvādīnaṃ sādhināmakaṃ kevaṭṭaputtaṃ bhikkhuṃ ārabbha bhagavatā vuttaṃ. Attanā duggahitena dhammenāti pāṭhaseso, micchāsabhāvenāti attho. Atha vā duggahaṇaṃ duggahitaṃ, attanāti ca sāmiatthe karaṇavacanaṃ, vibhattiyantapatirūpakaṃ vā abyayapadaṃ, tasmā attano duggahaṇena viparītagāhenāti attho. Abbhācikkhatīti abbhakkhānaṃ karoti. Attano kusalamūlāni khananto attānaṃ khanati nāma. Tatoti duggahitabhāvahetuto.
Dhammacintanti dhammasabhāvavicāraṃ. Atidhāvantoti ṭhātabbamariyādāyaṃ aṭṭhatvā 『『cittuppādamattenapi dānaṃ hoti, sayameva cittaṃ attano ārammaṇaṃ hoti, sabbampi cittaṃ sabhāvadhammārammaṇameva hotī』』ti ca evamādinā atikkamitvā pavattayamāno. Cintetumasakkuṇeyyāni , anaraharūpāni vā acinteyyāni nāma, tāni dassento 『『vuttañheta』』ntiādimāha. Tattha acinteyyānīti tesaṃ sabhāvadassanaṃ. Nacintetabbānīti tattha kattabbakiccadassanaṃ. 『『Yānī』』tiādi tassa hetudassanaṃ. Yāni cintento ummādassa cittakkhepassa, vighātassa vihesassa ca bhāgī assa, acinteyyāni imāni cattāri na cintetabbāni, imāni vā cattāri acinteyyāni nāma na cintetabbāni, yāni vā…pe… assa, tasmā na cintetabbāni acintetabbabhūtāni imāni cattāri acinteyyāni nāmāti yojanā. Iti-saddena pana –
『『Katamāni cattāri? Buddhānaṃ bhikkhave buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assa. Jhāyissa bhikkhave jhānavisayo acinteyyo…pe… kammavipāko bhikkhave acinteyyo…pe… lokacintā bhikkhave acinteyyā…pe… imāni…pe… assā』』ti (a. ni. 4.77) –
Caturaṅguttare vuttaṃ acinteyyasuttaṃ ādiṃ katvā sabbaṃ acinteyyabhāvadīpakaṃ pāḷiṃ saṅgaṇhāti. Kāmaṃ acinteyyāni cha asādhāraṇañāṇādīni, tāni pana anussarantassa kusaluppattihetubhāvato cintetabbāni, imāni pana evaṃ na honti aphalabhāvato, tasmā na cintetabbāni. 『『Dussīlya…pe… pabheda』』nti iminā vipattiṃ sarūpato dasseti. 『『Kathaṃ? Piṭakavasenā』』tiādivacanasambajjhanena pubbāparasambandhaṃ dassento 『『evaṃ nānappakārato』』tiādimāha. Pubbāparasambandhavirahitañhi vacanaṃ byākulaṃ. Sotūnañca atthaviññāpakaṃ na hoti, pubbāparaññūnameva ca tathāvicāritavacanaṃ visayo. Yathāha –
『『Pubbāparaññū atthaññū, niruttipadakovido;
Suggahītañca gaṇhāti, atthañco』 paparikkhatī』』ti. (theragā. 1031);
Tesanti piṭakānaṃ. Etanti buddhavacanaṃ.
Sīlakkhandhavaggamahāvaggapāthikavaggasaṅkhātehi tīhi vaggehi saṅgaho etesanti tivaggasaṅgahāni. Gāthāya pana yassa nikāyassa suttagaṇanato catuttiṃseva suttantā. Vaggasaṅgahavasena tayo vaggā assa saṅgahassāti tivaggo saṅgaho. Paṭhamo esa nikāyo dīghanikāyoti anulomiko apaccanīko, atthānulomanato atthānulomanāmiko vā, anvatthanāmoti attho. Tattha 『『tivaggo saṅgaho』』ti etaṃ 『『yassā』』ti antarikepi samāsoyeva hoti, na vākyanti daṭṭhabbaṃ 『『navaṃ pana bhikkhunā cīvaralābhenā』』ti (pāci. 368) ettha 『『navaṃcīvaralābhenā』』ti padaṃ viya. Tathā hi aṭṭhakathācariyā vaṇṇayanti 『『alabbhīti labho, labho eva lābho. Kiṃ alabbhi? Cīvaraṃ. Kīdisaṃ? Navaṃ, iti 『navacīvaralābhenā』ti vattabbe anunāsikalopaṃ akatvā 『navaṃcīvaralābhenā』ti vuttaṃ, paṭiladdhanavacīvarenāti attho. Majjhe ṭhitapadadvaye panāti nipāto. Bhikkhunāti yena laddhaṃ, tassa nidassana』』nti (pāci. aṭṭha. 368). Idhāpi saddato, atthato ca vākye yuttiyāabhāvato samāsoyeva sambhavati. 『『Tivaggo』』ti padañhi 『『saṅgaho』』ti ettha yadi karaṇaṃ, evaṃ sati karaṇavacanantameva siyā. Yadi ca padadvayametaṃ tulyādhikaraṇaṃ, tathā ca sati napuṃsakaliṅgameva siyā 『『tiloka』』ntiādipadaṃ viya. Tathā 『『tivaggo』』ti etassa 『『saṅgaho』』ti padamantarena aññatthāsambandho na sambhavati, tattha ca tādisena vākyena sambajjhanaṃ na yuttaṃ, tasmā samānepi padantarantarike saddatthāvirodhabhāvoyeva samāsatākāraṇanti samāso eva yutto. Tayo vaggā assa saṅgahassāti hi tivaggosaṅgaho akārassa okārādesaṃ, okārāgamaṃ vā katvā yathā 『『sattāhaparinibbuto, acirapakkanto, māsajāto』』tiādi, assa saṅgahassāti ca saṅgahitassa assa nikāyassāti attho. Apare pana 『『tayo vaggā yassāti katvā 『saṅgaho』ti padena tulyādhikaraṇameva sambhavati, saṅgahoti ca gaṇanā. Ṭīkācariyehi (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) pana 『tayo vaggā assa saṅgahassā』ti padadvayassa tulyādhikaraṇatāyeva dassitā』』ti vadanti, tadayuttameva saṅkhyāsaṅkhyeyyānaṃ missakattā, apākaṭattā ca.
Atthānulomikattaṃ vibhāvetumāha 『『kasmā』』tiādi. Guṇopacārena, taddhitavasena vā dīgha-saddena dīghappamāṇāni suttāniyeva gahitāni , nikāyasaddo ca ruḷhivasena samūhanivāsatthesu vattatīti dasseti 『『dīghappamāṇāna』』ntiādinā. Saṅketasiddhattā vacanīyavācakānaṃ payogato tadatthesu tassa saṅketasiddhataṃ ñāpento 『『nāha』』ntiādimāha. Ekanikāyampīti ekasamūhampi. Evaṃ cittanti evaṃ vicittaṃ. Yathayidanti yathā ime tiracchānagatā pāṇā. Poṇikā, cikkhallikā ca khattiyā, tesaṃ nivāso 『『poṇikanikāyo cikkhallikanikāyo』』ti vuccati. Etthāti nikāyasaddassa samūhanivāsānaṃ vācakabhāve. Sādhakānīti adhippetassatthassa sādhanato udāharaṇāni vuccanti. 『『Samānītānī』』ti pāṭhasesena cetassa sambandho, sakkhīni vā yathāvuttanayena sādhakāni. Yañhi niddhāretvā adhippetatthaṃ sādhenti , taṃ 『『sakkhī』』ti vadanti. Tathā hi manorathapūraṇiyaṃ vuttaṃ 『『pañcagarujātakaṃ (jā. 1.1.132) pana sakkhibhāvatthāya āharitvā kathetabba』』nti (a. ni. aṭṭha. 1.1.5) sāsanatoti sāsanapayogato, sāsane vā. Lokatoti lokiyapayogato, loke vā. Idaṃ pana piṭakattaye na vijjati, tasmā evaṃ vuttanti vadanti. Ettha ca paṭhamamudāharaṇaṃ sāsanato sādhakavacanaṃ, dutiyaṃ lokatoti daṭṭhabbaṃ.
Mūlapariyāya vaggādivasena pañcadasavaggasaṅgahāni. Aḍḍhena dutiyaṃ diyaḍḍhaṃ, tadeva sataṃ, ekasataṃ, paññāsa ca suttānīti vuttaṃ hoti. Yatthāti yasmiṃ nikāye. Pañcadasavaggapariggahoti pañcadasahi vaggehi pariggahito saṅgahito.
Saṃyujjanti etthāti saṃyuttaṃ, kesaṃ saṃyuttaṃ? Suttavaggānaṃ. Yathā hi byañjanasamudāye padaṃ, padasamudāye ca vākyaṃ, vākyasamudāye suttaṃ, suttasamudāye vaggoti samaññā, evaṃ vaggasamudāye saṃyuttasamaññā. Devatāya pucchitena kathitasuttavaggādīnaṃ saṃyuttattā devatāsaṃyuttādibhāvo (saṃ. ni. 1.1), tenāha 『『devatāsaṃyuttādivasenā』』tiādi. 『『Suttantānaṃ sahassāni satta suttasatāni cā』』ti pāṭhe suttantānaṃ satta sahassāni, satta suttasatāni cāti yojetabbaṃ. 『『Satta suttasahassāni, satta suttasatāni cā』』tipi pāṭho. Saṃyuttasaṅgahoti saṃyuttanikāyassa saṅgaho gaṇanā.
Ekekehi aṅgehi uparūpari uttaro adhiko etthāti aṅguttaroti āha 『『ekekaaṅgātirekavasenā』』tiādi. Tattha hi ekekato paṭṭhāya yāva ekādasa aṅgāni kathitāni. Aṅganti ca dhammakoṭṭhāso.
Pubbeti suttantapiṭakaniddese. Vuttameva pakārantarena saṅkhipitvā avisesetvā dassetuṃ 『『ṭhapetvā』』tiādi vuttaṃ. 『『Sakalaṃ vinayapiṭaka』』ntiādinā vuttameva hi iminā pakārantarena saṅkhipitvā dasseti. Apica yathāvuttato avasiṭṭhaṃ yaṃ kiñci bhagavatā dinnanaye ṭhatvā desitaṃ, bhagavatā ca anumoditaṃ nettipeṭakopadesādikaṃ, taṃ sabbampi ettheva pariyāpannanti anavasesapariyādānavasena dassetuṃ evaṃ vuttantipi daṭṭhabbaṃ. Siddhepi hi sati ārambho atthantaraviññāpanāya vā hoti, niyamāya vāti. Ettha ca yathā 『『dīghappamāṇāna』』ntiādi vuttaṃ, evaṃ 『『khuddakappamāṇāna』』ntiādimavatvā sarūpasseva kathanaṃ vinayābhidhammādīnaṃ dīghappamāṇānampi tadantogadhatāyāti daṭṭhabbaṃ, tena ca viññāyati 『『na sabbattha khuddakapariyāpannesu tassa anvatthasamaññatā, dīghanikāyādisabhāvaviparītabhāvasāmaññena pana katthaci tabbohāratā』』ti. Tadaññanti tehi catūhi nikāyehi aññaṃ, avasesanti attho.
Navappabhedanti ettha kathaṃ panetaṃ navappabhedaṃ hoti. Tathā hi navahi aṅgehi vavatthitehi aññamaññasaṅkararahitehi bhavitabbaṃ, tathā ca sati asuttasabhāvāneva geyyaṅgādīni siyuṃ, atha suttasabhāvāneva geyyaṅgādīni, evaṃ sati suttanti visuṃ suttaṅgameva na siyā, evaṃ sante aṭṭhaṅgaṃ sāsananti āpajjati. Apica 『『sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇa』』nti (dī. ni. aṭṭha., pārā. aṭṭha. paṭhamamahāsaṅgītikathā) aṭṭhakathāyaṃ vuttaṃ. Suttañca nāma sagāthakaṃ vā siyā, niggāthakaṃ vā, tasmā aṅgadvayeneva tadubhayaṃ saṅgahitanti tadubhayavinimuttaṃ suttaṃ udānādivisesasaññārahitaṃ natthi, yaṃ suttaṅgaṃ siyā, athāpi kathañci visuṃ suttaṅgaṃ siyā, maṅgalasuttādīnaṃ (khu. pā. 1; su. ni. 261) suttaṅgasaṅgaho na siyā gāthābhāvato dhammapadādīnaṃ viya. Geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthāvaggassa viya. Tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –
Suttanti sāmaññavidhi, visesavidhayo pare;
Sanimittā niruḷhattā, sahatāññena nāññato. (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathā);
Yathāvuttassa dosassa, natthi etthāvagāhaṇaṃ;
Tasmā asaṅkaraṃyeva, navaṅgaṃ satthusāsanaṃ. (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathā);
Sabbassāpi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tathā hi 『『ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ, (pāci. aṭṭha. 655, 1242) sāvatthiyā suttavibhaṅge, (cūḷava. 456) sakavāde pañca suttasatānī』』tiādi (dha. sa. aṭṭha. nidānakathā) vacanato vinayābhidhammapariyatti visesesupi suttavohāro dissati. Teneva ca āyasmā mahākaccāyano nettiyaṃ āha 『『navavidhasuttantapariyeṭṭhī』』ti (netti. saṅgahavāravaṇṇanā) tattha hi suttādivasena navaṅgassa sāsanassa pariyeṭṭhi pariyesanā atthavicāraṇā 『『navavidha suttantapariyeṭṭhī』』ti vuttā. Tadekadesesu pana pare geyyādayo sanimittā visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ cuṇṇiyaganthaṃ 『『geyya』』nti vadanti, gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvissajjanañhi 『『byākaraṇa』』nti vuccati, byākaraṇameva veyyākaraṇaṃ. Evaṃ sante sagāthakādīnampi pucchaṃ katvā vissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati geyyādisaññānaṃ anokāsabhāvato. Saokāsavidhito hi anokāsavidhi balavā. Apica 『『gāthāvirahe satī』』ti visesitattā. Yathādhippetassa hi atthassa anadhippetato byavacchedakaṃ visesanaṃ. Tathā hi dhammapadādīsu kevalagāthābandhesu, sagāthakattepi somanassañāṇamayikagāthāpaṭisaññuttesu, 『『vuttaṃ heta』』ntiādivacana sambandhesu, abbhutadhammapaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttaka abbhutadhammasaññā patiṭṭhitā. Ettha hi satipi saññāntaranimittayoge anokāsasaññānaṃ balavabhāveneva gāthādisaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā patiṭṭhitā, satipi pañhāvissajjanabhāve , sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitā, evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo, yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgameva visesasaññāparihārena sāmaññasaññāya pavattanato. Nanu ca evaṃ santepi sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti tadubhayavinimuttassa suttassa abhāvato visuṃ suttaṅgameva na siyāti codanā tadavatthā evāti? Na tadavatthā sodhitattā. Sodhitañhi pubbe gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimittanti.
Yañca vuttaṃ 『『gāthābhāvato maṅgalasuttādīnaṃ (khu. pā. 1; su. ni. 261) suttaṅgasaṅgaho na siyā』』ti, tampi na, niruḷhattā. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena saññitāni, atha kho suttabhāveneva. Teneva hi akathāyaṃ 『『suttanāmaka』』nti nāmaggahaṇaṃ kataṃ. Yañca pana vuttaṃ 『『sagāthakattā geyyaṅgasaṅgaho vā siyā』』ti, tampi natthi. Kasmāti ce? Yasmā sahatāññena, tasmā. Sahabhāvo hi nāma attato aññena hoti. Saha gāthāhīti ca sagāthakaṃ, na ca maṅgalasuttādīsu gāthāvinimutto koci suttapadeso atthi, yo 『『saha gāthāhī』』ti vucceyya, nanu ca gāthāsamudāyo tadekadesāhi gāthāhi añño hoti, yassa vasena 『『saha gāthāhī』』ti sakkā vattunti? Taṃ na. Na hi avayavavinimutto samudāyo nāma koci atthi, yo tadekadesehi saha bhaveyya. Katthaci pana 『『dīghasuttaṅkitassā』』tiādīsu samudāyekadesānaṃ vibhāgavacanaṃ vohāramattaṃ pati pariyāyavacanameva, ayañca nippariyāyena pabhedavibhāgadassanakathāti . Yampi vuttaṃ 『『ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā』』ti, tampi na, aññato. Aññāyeva hi tā gāthā jātakādipariyāpannattā. Tādisāyeva hi kāraṇānurūpena tattha desitā, ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti. Evaṃ suttādinavaṅgānaṃ aññamaññasaṅkarābhāvo veditabboti.
Idāni etāni navaṅgāni vibhajitvā dassento 『『tatthā』』tiādimāha. Niddeso nāma suttanipāte –
『『Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchatī』』tiādinā. (su. ni. 772); –
Āgatassa aṭṭhakavaggassa;
『『Kenassu nivuto loko, (iccāyasmā ajito);
Kenassu na pakāsati;
Kissābhilepanaṃ brūsi,
Kiṃsu tassa mahabbhaya』』ntiādinā. (su. ni. 1038); –
Āgatassa pārāyanavaggassa;
『『Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ,
Eko care khaggavisāṇakappo』』tiādinā. (su. ni. 35); –
Āgatassa khaggavisāṇasuttassa ca atthavibhāgavasena satthukappena āyasmatā dhammasenāpatisāriputtattherena kato niddeso, yo 『『mahāniddeso, cūḷaniddeso』』ti vuccati. Evamidha niddesassa suttaṅgasaṅgaho bhadantabuddhadhosācariyena dassito, tathā aññatthāpi vinayaṭṭhakathādīsu , ācariyadhammapālattherenāpi nettippakaraṇaṭṭhakathāyaṃ. Apare pana niddesassa gāthāveyyākaraṇaṅgesu dvīsu saṅgahaṃ vadanti. Vuttañhetaṃ niddesaṭṭhakathāyaṃ upasenattherena –
『『So panesa vinayapiṭakaṃ…pe… abhidhammapiṭakanti tīsu piṭakesu suttantapiṭakapariyāpanno, dīghanikāyo…pe… khuddakanikāyoti pañcasu nikāyesu khuddakamahānikāyapariyāpanno, suttaṃ…pe… vedallanti navasu satthusāsanaṅgesu yathāsambhavaṃ gāthaṅgaveyyākaraṇaṅgadvayasaṅgahito』』ti (mahāni. aṭṭha. ganthārambhakathā).
Ettha tāva katthaci pucchāvissajjanasabbhāvato niddesekadesassa veyyākaraṇaṅgasaṅgaho yujjatu, agāthābhāvato gāthaṅgasaṅgaho kathaṃ yujjeyyāti vīmaṃsitabbametaṃ. Dhammāpadādīnaṃ viya hi kevalaṃ gāthābandhabhāvo gāthaṅgassa tabbhāvanimittaṃ. Dhammapadādīsu hi kevalaṃ gāthābandhesu gāthāsamaññā patiṭṭhitā, niddese ca na koci kevalo gāthābandappadeso upalabbhati. Sammāsambuddhena bhāsitānaṃyeva hi aṭṭhakavaggādisaṅgahitānaṃ gāthānaṃ niddesamattaṃ dhammasenāpatinā kataṃ. Atthavibhajanatthaṃ ānītāpi hi tā aṭṭhakavaggādisaṅgahitā niddisitabbā mūlagāthāyo suttanipātapariyāpannattā aññāyevāti na niddesasaṅkhyaṃ gacchanti ubhatovibhaṅgādīsu āgatāpi taṃ vohāramalabhamānā jātakādipariyāpannā gāthāyo viya, tasmā kāraṇantaramettha gavesitabbaṃ, yuttataraṃ vā gahetabbaṃ.
Nālakasuttaṃ nāma dhammacakkappavattita divasato sattame divase nālakattherassa 『『moneyyaṃ te upaññissa』』ntiādinā (su. ni. 706) bhagavatā bhāsitaṃ moneyya paṭipadāparidīpakaṃ suttaṃ. Tuvaṭṭakasuttaṃ nāma mahāsamayasuttantadesanāya sannipatitesu devesu 『『kā nu kho arahattappattiyā paṭipattī』』ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ nimmitabuddhena attānaṃ pucchāpetvā 『『mūlaṃ papañcasaṅkhāyā』』tiādinā (su. ni. 922) bhagavatā bhāsitaṃ suttaṃ. Evamidha suttanipāte āgatānaṃ maṅgalasuttādīnaṃ suttaṅgasaṅgaho dassito, tattheva āgatānaṃ asuttanāmikānaṃ suddhikagāthānaṃ gāthaṅgasaṅgahañca dassayissati, evaṃ sati suttanipātaṭṭhakathārambhe –
『『Gāthāsatasamākiṇṇo, geyyabyākaraṇaṅkito;
Kasmā suttanipātoti, saṅkhamesa gatoti ce』』ti. (su. ni. aṭṭha. 1.ganthārambhakathā); –
Sakalassāpi suttanipātassa geyyaveyyākaraṇaṅgasaṅgaho kasmā coditoti? Nāyaṃ virodho. Kevalañhi tattha codakena sagāthakattaṃ, katthaci pucchāvissajjanattañca gahetvā codanāmattaṃ kataṃ, aññathā suttanipāte niggāthakassa suttasseva abhāvato veyyākaraṇaṅgasaṅgaho na codetabbo siyā, tasmā codakassa vacanametaṃ appamāṇanti idha, aññāsu ca vinayaṭṭhakathādīsu vuttanayeneva tassa suttaṅgagāthaṅgasaṅgaho dassitoti. Suttanti cuṇṇiyasuttaṃ. Visesenāti rāsibhāvena ṭhitaṃ sandhāyāha. Sagāthāvaggo geyyanti sambandho.
『『Aṭṭhahi aṅgehi asaṅgahitaṃ nāma paṭisambhidādī』』ti tīsupi kira gaṇṭhipadesu vuttaṃ. Apare pana paṭisambhidāmaggassa geyyaveyyākaraṇaṅgadvayasaṅgahaṃ vadanti. Vuttañhetaṃ tadaṭṭhakathāyaṃ 『『navasu satthusāsanaṅgesu yathāsambhavaṃ geyyaveyyākaraṇaṅgadvayasaṅgahita』』nti (paṭi. ma. aṭṭha. 1.ganthārambhakathā), etthāpi geyyaṅgasaṅgahitabhāvo vuttanayena vīmaṃsitabbo. No suttanāmikāti asuttanāmikā saṅgītikāle suttasamaññāya apaññātā. 『『Suddhikagāthā nāma vatthugāthā』』ti tīsupi kira gaṇṭhipadesu vuttaṃ, vatthugāthāti ca pārāyanavaggassa nidānamāropentena āyasmatā ānandattherena saṅgītikāle vuttā chappaññāsa gāthāyo, nālakasuttassa nidānamāropentena teneva tadā vuttā vīsatimattā gāthāyo ca vuccanti. Suttanipātaṭṭhakathāyaṃ (su. ni. aṭṭha. 2.685) pana 『『parinibbute bhagavati saṅgītiṃ karontenāyasmatā mahākassapena tameva moneyyapaṭipadaṃ puṭṭho āyasmā ānando yena, yadā ca samādapito nālakatthero bhagavantaṃ pucchi, taṃ sabbaṃ pākaṭaṃ katvā dassetukāmo 『ānandajāte』tiādikā (su. ni. 684) vīsati vatthugāthāyo vatvā vissajjesi, taṃ sabbampi 『nālakasutta』』nti vuccatī』』ti āgatattā nālakasuttassa vatthugāthāyo nālakasuttaggahaṇeneva gahitāti pārāyanavaggassa vatthugāthāyo idha suddhikagāthāti gahetabbaṃ. Tattheva ca pārāyanavagge ajitamāṇavakādīnaṃ soḷasannaṃ brāhmaṇānaṃ pucchāgāthā, bhagavato vissajjanagāthā ca pāḷiyaṃ suttanāmena avatvā 『ajitamāṇavakapucchā, tissametteyyamāṇavakapucchā』』tiādinā (su. ni. 1038) āgatattā, cuṇṇiyaganthe hi asammissattā ca 『『no suttanāmikā suddhikagāthā nāmā』』ti vattuṃ vaṭṭati.
『『Somanassañāṇamayikagāthāpaṭisaṃyuttā』』ti etena udānaṭṭhena udānanti anvatthasaññataṃ dasseti (udā. aṭṭha. ganthārambhakathā) kimidaṃ udānaṃ nāma? Pītivegasamuṭṭhāpito udāhāro. Yathā hi yaṃ telādi minitabbavatthu mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ 『『avasesako』』ti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ 『『mahogho』ti vuccati, evameva yaṃ pītivegasamuṭṭhāpitaṃ vitakkavipphāraṃ antohadayaṃ sandhāretuṃ na sakkoti, so adhiko hutvā anto asaṇṭhahitvā bahi vacīdvārena nikkhanto paṭiggāhakanirapekkho udāhāraviseso 『『udāna』』nti vuccati (udā. aṭṭha. ganthārambhakathā) 『『uda mode kīḷāyañcā』』ti hi akkharacintakā vadanti, idañca yebhuyyena vuttaṃ dhammasaṃvegavasena uditassāpi 『『sace bhāyatha dukkhassā』』tiādiudānassa (udā. 44) udānapāḷiyaṃ āgatattā, tathā『『gāthāpaṭisaṃyuttā』』ti idampi yebhuyyeneva 『『atthi bhikkhave, tadāyatanaṃ, yattha neva pathavī, na āpo』』tiādikassa (udā. 71) cuṇṇiyavākyavasena uditassāpi tattha āgatattā. Nanu ca udānaṃ nāma pītisomanassasamuṭṭāpito, dhammasaṃvegasamuṭṭhāpito vā dhammapaṭiggāhakanirapekkho gāthābandhavasena, cuṇṇiyavākyavasena ca pavatto udāhāro, tathā ceva sabbattha āgataṃ, idha kasmā 『『bhikkhave』』ti āmantanaṃ vuttanti? Tesaṃ bhikkhūnaṃ saññāpanatthaṃ eva, na paṭiggāhakakaraṇatthaṃ. Nibbānapaṭisaṃyuttañhi bhagavā dhammaṃ desetvā nibbānaguṇānussaraṇena uppannapītisomanassena udānaṃ udānento 『『ayaṃ nibbānadhammo kathamapaccayo upalabbhatī』』ti tesaṃ bhikkhūnaṃ cetoparivitakkamaññāya tesaṃ tamatthaṃ ñāpetukāmena 『『tadāyatana』』nti vuttaṃ, na pana ekantato te paṭiggāhake katvāti veditabbanti.
Tayidaṃ sabbaññubuddhabhāsitaṃ paccekabuddhabhāsitaṃ sāvakabhāsitanti tibbidhaṃ hoti. Tattha paccekabuddhabhāsitaṃ –
『『Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesa』』nti. ādinā (su. ni. 35) –
Khaggavisāṇasutte āgataṃ. Sāvakabhāsitampi –
『『Sabbo rāgo pahīno me,
Sabbo doso samūhato;
Sabbo me vihato moho,
Sītibhūtosmi nibbuto』』ti. ādinā (theragā. 79) –
Theragāthāsu,
『『Kāyena saṃvutā āsiṃ, vācāya uda cetasā;
Samūlaṃ taṇhamabbuyha, sītibhūtāmhi nibbutā』』ti. (therīgā. 15); –
Therīgāthāsu ca āgataṃ. Aññānipi sakkādīhi devehi bhāsitāni 『『aho dānaṃ paramadānaṃ, kassape suppatiṭṭhita』』ntiādīni (udā. 27). Soṇadaṇḍabrāhmaṇādīhi manussehi ca bhāsitāni 『『namo tassa bhagavato』』tiādīni (dī. ni. 2.371; ma. ni. 1.290; 2.290, 357; saṃ. ni. 1187; 2.38; a. ni. 5.194) tisso saṅgītiyo āruḷhāni udānāni santi eva, tāni sabbānipi idha na adhippetāni. Yaṃ pana sammāsambuddhena sāmaṃ āhaccabhāsitaṃ jinavacanabhūtaṃ, tadeva dhammasaṅgāhakehi 『『udāna』』nti saṅgītaṃ, tadeva ca sandhāya bhagavatā pariyattidhammaṃ navadhā vibhajitvā uddisantena 『『udāna』』nti vuttaṃ. Yā pana 『『anekajātisaṃsāra』』ntiādikā (dha. pa. 153) gāthā bhagavatā bodhimūle udānavasena pavattitā, anekasatasahassānaṃ sammāsambuddhānaṃ udānabhūtā ca, tā aparabhāge dhammabhaṇḍāgārikassa bhagavatā desitattā dhammasaṅgāhakehi udānapāḷiyaṃ saṅgahaṃ anāropetvā dhammapade saṅgahitā, yañca 『『aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍañño』』ti (saṃ. ni. 5.1081; mahāva. 17; paṭi. ma. 2.30) udānavacanaṃ dasasahassilokadhātuyā devamanussānaṃ pavedanasamatthanigghosavipphāraṃ bhagavatā bhāsitaṃ, tadapi paṭhamabodhiyaṃ sabbesaṃ eva bhikkhūnaṃ sammāpaṭipattipaccavekkhaṇahetukaṃ 『『ārādhayiṃsu vata maṃ bhikkhū ekaṃ samaya』』ntiādivacanaṃ (ma. ni. 1.225) viya dhammacakkappavattanasuttantadesanāpariyosāne attanāpi adhigatadhammekadesassa yathādesitassa ariyamaggassa sabbapaṭhamaṃ sāvakesu therena adhigatattā attano parissamassa saphalabhāvapaccavekkhaṇahetutaṃ pītisomanassajanitaṃ udāhāramattaṃ, na pana 『『yadā have pātubhavanti dhammā』』tiādivacanaṃ viya (mahāva. 1; udā. 1) pavattiyā, nivattiyā vā pakāsananti dhammasaṅgāhakehi udānapāḷiyaṃ na saṅgītanti daṭṭhabbaṃ. Udānapāḷiyaṃ pana aṭṭhasu vaggesu dasa dasa katvā asītiyeva suttantā saṅgītā. Tathā hi tadaṭṭhakathāyaṃ vuttaṃ –
『『Asītiyeva suttantā, vaggā aṭṭha samāsato』』ti. (Udā. aṭṭha. ganthārambhakathā).
Idha pana 『『dveasīti suttantā』』ti vuttaṃ, taṃ udānapāḷiyā na sameti, tasmā 『『asīti suttantā』』ti pāṭhena bhavitabbaṃ. Apica na kevalaṃ idheva, atha kho aññāsupi (vi. aṭṭha. 1.paṭhamamahāsaṅgītikathā) vinayābhidhammaṭṭhakathāsu (dha. saṃ. nidānakathā) tathāyeva vuttattā 『『appakaṃ pana ūnamadhikaṃ vā gaṇanūpagaṃ na hotī』』ti pariyāyena anekaṃsena vuttaṃ siyā. Yathā vā tathā vā anumānena gaṇanameva hi tattha tattha ūnādhikasaṅkhyā, itarathā tāyeva na siyuntipi vadanti, pacchā pamādalekhavacanaṃ vā etaṃ.
Vuttañhetaṃ bhagavatātiādinayappavattāti ettha ādisaddena 『『vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ. Ekadhammaṃ bhikkhave, pajahatha, ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Lobhaṃ bhikkhave, ekadhammaṃ pajahatha, ahaṃ vo pāṭibhogo anāgāmitāyā』』ti (itivu. 1) evamādinā ekadukatikacatukkanipātavasena vuttaṃ dvādasuttarasatasuttasamūhaṃ saṅgaṇhāti. Tathā hi itivuttakapāḷiyameva udānagāthāhi dvādasuttarasatasuttāni gaṇetvā saṅgītāni, tadaṭṭhakathāyampi (itivu. aṭṭha. nidānavaṇṇanā) tathāyeva vuttaṃ. Tasmā 『『dvādasuttarasatasuttantā』』 icceva pāṭhena bhavitabbaṃ, yathāvuttanayena vā anekaṃsato vuttantipi vattuṃ sakkā, tathāpi īdise ṭhāne pamāṇaṃ dassentena yāthāvatova niyametvā dassetabbanti 『『dasuttarasatasuttantā』』ti idaṃ pacchā pamādalekhamevāti gahetabbanti vadanti. Iti evaṃ bhagavatā vuttaṃ itivuttaṃ. Itivuttanti saṅgītaṃ itivuttakaṃ. Ruḷhināmaṃ vā etaṃ yathā 『『yevāpanakaṃ, natumhākavaggo』』ti, vuttañhetaṃ bhagavatā, vuttamarahatāti me sutanti nidānavacanena saṅgītaṃ yathāvuttasuttasamūhaṃ.
Jātaṃ bhūtaṃ purāvutthaṃ bhagavato pubbacaritaṃ kāyati katheti pakāseti etenāti jātakaṃ, taṃ pana imānīti dassetuṃ 『『apaṇṇakajātakādīnī』』tiādimāha. Tattha 『『paññāsādhikāni pañcajātakasatānī』』ti idaṃ appakaṃ pana ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti katvā anekaṃsena, vohārasukhatāmattena ca vuttaṃ. Ekaṃsato hi sattacattālīsādhikāniyeva yathāvuttagaṇanato tīhi ūnattā. Tathā hi ekanipāte paññāsasataṃ, dukanipāte sataṃ, tikanipāte paññāsa, tathā catukkanipāte, pañcakanipāte pañcavīsa, chakkanipāte vīsa, sattanipāte ekavīsa, aṭṭhanipāte dasa, navanipāte dvādasa, dasanipāte soḷasa, ekādasanipāte nava, dvādasanipāte dasa, tathā terasanipāte, pakiṇṇakanipāte terasa, vīsatinipāte cuddasa, tiṃsanipāte dasa, cattālīsanipāte pañca, paṇṇāsanipāte tīṇi, saṭṭhinipāte dve, tathā sattatinipāte, asītinipāte pañca, mahānipāte dasāti sattacattālīsādhikāneva pañca jātakasatāni saṅgītānīti.
Abbhuto dhammo sabhāvo vutto yatthāti abbhutadhammaṃ, taṃ panidanti āha 『『cattārome』』tiādi. Ādisaddena cettha –
『『Cattārome bhikkhave, acchariyā abbhutā dhammā ānande. Katame cattāro? Sace bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti. Tatra ce ānando, dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti, atittāva bhikkhave bhikkhuparisā hoti, atha ānando tuṇhī bhavati. Sace bhikkhave, bhikkhunīparisā…pe… upāsakaparisā…pe… upāsikā – parisā…pe… tuṇhī bhavati. Ime kho bhikkhave…pe… ānande』』ti (a. ni. 4.129) –
Evamādinayappavattaṃ tattha tattha bhāsitaṃ sabbampi acchariyabbhutadhammapaṭisaṃyuttaṃ suttantaṃ saṅgaṇhāti.
Cūḷavedallādīsu (ma. ni. 1.460) visākhena nāma upāsakena puṭṭhāya dhammadinnāya nāma bhikkhuniyā bhāsitaṃ suttaṃ cūḷavedallaṃ nāma. Mahākoṭṭhikattherena pucchitena āyasmatā sāriputtattherena bhāsitaṃ mahāvedallaṃ (ma. ni. 1.449) nāma. Sammādiṭṭhisuttampi (ma. ni. 1.89) bhikkhūhi puṭṭhena teneva bhāsitaṃ, etāni majjhimanikāyapariyāpannāni. Sakkapañhaṃ (dī. ni. 2.344) pana sakkena puṭṭho bhagavā abhāsi, taṃ dīghanikāyapariyāpannaṃ. Mahāpuṇṇamasuttaṃ (ma. ni. 3.85) pana tadahuposathe pannarase puṇṇamāya rattiyā aññatarena bhikkhunā puṭṭhena bhagavatā bhāsitaṃ, taṃ majjhimanikāyapariyāpannaṃ. Evamādayo sabbepi tattha tatthāgatā vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā 『『vedalla』』nti veditabbaṃ.Vedanti ñāṇaṃ. Tuṭṭhinti yathābhāsitadhammadesanaṃ viditvā 『『sādhu ayye sādhāvuso』』tiādinā abbhanumodanavasappavattaṃ pītisomanassaṃ. Laddhā laddhāti labhitvā labhitvā, punappunaṃ labhitvāti vuttaṃ hoti, etena vedasaddo ñāṇe, somanasse ca ekasesanayena, sāmaññaniddesena vā pavattati, vedamhi nissitaṃ tassa labhāpanavasenāti vedallanti ca dasseti.
Evaṃ aṅgavasena sakalampi buddhavacanaṃ vibhajitvā idāni dhammakkhandhavasena vibhajitukāmo 『『katha』』ntiādimāha. Tattha dhammakkhandhavasenāti dhammarāsivasena. 『『Dvāsītī』』ti ayaṃ gāthā vuttatthāva. Evaṃ paridīpitadhammakkhandhavasenāti gopakamoggallānena nāma brāhmaṇena puṭṭhena gopakamoggallānasutte (ma. ni. 3.79) attano guṇappakāsanatthaṃ vā theragāthāyaṃ (theragā. 1017 ādayo) āyasmatā ānandattherena samantato dīpitadhammakkhandhavasena iminā evaṃ tena aparidīpitāpi dhammakkhandhā santīti pakāseti, tasmā kathāvatthuppakaraṇa mādhuriyasuttādīnaṃ (ma. ni. 2.317) vimānavatthādīsu kesañci gāthānañca vasena caturāsītisahassatopi dhammakkhandhānaṃ adhikatā veditabbā.
Ettha ca subhasuttaṃ (dī. ni. 1.444), gopakamoggallānasuttañca parinibbute bhagavati ānandattherena bhāsitattā caturāsītidhammakkhandhasahassesu antogadhaṃ hoti, na hotīti? Paṭisambhidāgaṇṭhipade tāva idaṃ vuttaṃ 『『sayaṃ vuttadhammakkhandhānampi bhikkhuto gahiteyeva saṅgahetvā evamāhāti daṭṭhabba』』nti, bhagavatā pana dinnanaye ṭhatvā bhāsitattā 『『sayaṃ vuttampi cetaṃ suttadvayaṃ bhagavato gahiteyeva saṅgahetvā vutta』』nti evampi vattuṃ yuttataraṃ viya dissati. Bhagavatā hi dinnanaye ṭhatvā sāvakā dhammaṃ desenti, teneva sāvakabhāsitampi kathāvatthādikaṃ buddhabhāsitaṃ nāma jātaṃ , tatoyeva ca attanā bhāsitampi subhasuttādikaṃ saṅgītimāropentena āyasmatā ānandattherena 『『evaṃ me suta』』nti vuttaṃ.
Ekānusandhikaṃ suttaṃ satipaṭṭhānādi. Satipaṭṭhānasuttañhi 『『ekāyano ayaṃ bhikkhave, maggo sattānaṃ visuddhiyā』』tiādinā (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 3.367-384) cattāro satipaṭṭhāne ārabhitvā tesaṃyeva vibhāgadassanavasena pavattattā 『『ekānusandhika』』nti vuccati. Anekānusandhikaṃ parinibbānasuttādi (dī. ni. 2.131 ādayo) parinibbānasuttañhi nānāṭhānesu nānādhammadesanānaṃ vasena pavattattā 『『anekānusandhika』』nti vuccati.
『『Kati chinde kati jahe, kati cuttari bhāvaye;
Kati saṅgātigo bhikkhu, 『oghatiṇṇo』ti vuccatī』』ti. (saṃ. ni. 1.5); –
Evamādinā pañhāpucchanaṃ gāthābandhesu eko dhammakkhandho.
『『Pañca chinde pañca jahe, pañca cuttari bhāvaye;
Pañca saṅgātigo bhikkhu, 『oghatiṇṇo』ti vuccatī』』ti. (saṃ. ni. 1.5); –
Evamādinā ca vissajjanaṃ eko dhammakkhandho.
Tikadukabhājanaṃ dhammasaṅgaṇiyaṃ nikkhepakaṇḍaaṭṭhakathākaṇḍavasena gahetabbaṃ. Tasmā yaṃ kusalattikamātikāpadassa (dha. sa. 1) vibhajanavasena nikkhepakaṇḍe vuttaṃ –
『『Katame dhammā kusalā? Tīṇi kusalamūlāni…pe… ime dhammā kusalā. Katame dhammā akusalā? Tīṇi akusalamūlāni…pe… ime dhammā akusalā. Katame dhammā abyākatā』』? Kusalākusalānaṃ dhammānaṃ vipākā…pe… ime dhammā abyākatā』』ti (dha. sa. 187),
Ayameko dhammakkhandho. Esa nayo sesattikadukapadavibhajanesupi. Yadapi aṭṭhakathākaṇḍe vuttaṃ –
『『Katame dhammā kusalā? Catūsu bhūmīsu kusalaṃ. Ime dhammā kusalā. Katame dhammā akusalā? Dvādasa akusalacittuppādā. Ime dhammā akusalā. Katame dhammā abyākatā? Catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca. Ime dhammā abyākatā』』ti (dha. sa. 1386),
Ayaṃ kusalattikamātikāpadassa vibhajanavasena pavatto eko dhammakkhandho. Esa nayo sesesupi. Cittavārabhājanaṃ pana cittuppādakaṇḍa vasena (dha. sa. 1) gahetabbaṃ. Yañhi tattha vuttaṃ kusalacittavibhajanatthaṃ –
『『Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… tasmiṃ samaye phasso hoti…pe… avikkhepo hotī』』ti (dha. sa. 1),
Ayameko dhammakkhandho. Evaṃ sesacittavāravibhajanesu. Eko dhammakkhandhoti (ekameko dhammakkhandho chaḷa aṭṭha.) ca ekeko dhammakkhandhoti attho. 『『Ekamekaṃ tikadukabhājanaṃ, ekamekaṃ cittavārabhājana』』nti ca vacanato hi 『『ekeko』』ti avuttepi ayamattho sāmatthiyato viññāyamānova hoti.
Vatthu nāma sudinnakaṇḍādi. Mātikā nāma 『『yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno』』tiādinā (pārā. 44) tasmiṃ tasmiṃ ajjhācāre paññattaṃ uddesa sikkhāpadaṃ. Padabhājaniyanti tassa tassa sikkhāpadassa 『『yo panāti yo yādiso』』tiādi (pārā. 45) nayappavattaṃ padavibhajanaṃ. Antarāpattīti 『『paṭilātaṃ ukkhipati, āpatti dukkaṭassā』』ti (pāci. 355) evamādinā sikkhāpadantaresu paññattā āpatti. Āpattīti taṃtaṃsikkhāpadānurūpaṃ vutto tikacchedamutto āpattivāro. Anāpattīti 『『anāpatti ajānantassa asādiyantassa khittacittassa vedanāṭṭassa ādikammikassā』』tiādi (pārā. 66) nayappavatto anāpattivāro. Tikacchedoti 『『dasāhātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ, dasāhātikkante vematiko…pe… dasāhātikkante anatikkantasaññī nissaggiyaṃ pācittiya』』nti (pārā. 468) evamādinayappavatto tikapācittiya-tika-dukkaṭādibhedo tikaparicchedo. Tatthāti tesu vatthumātikādīsu.
Evaṃ anekanayasamalaṅkataṃ saṅgītippakāraṃ dassetvā 『『ayaṃ dhammo, ayaṃ vinayo…pe… imāni caturāsīti dhammakkhandhasahassānī』』ti buddhavacanaṃ dhammavinayādibhedena vavatthapetvā saṅgāyantena mahākassapappamukhena vasīgaṇena anekacchariyapātubhāvapaṭimaṇḍitāya saṅgītiyā imassa dīghāgamassa dhammabhāvo, majjhimabuddhavacanādibhāvo ca vavatthāpitoti dassento 『『evameta』』ntiādimāha. Sādhāraṇavacanena dassitepi hi 『『yadatthaṃ saṃvaṇṇetuṃ idamārabhati, soyeva padhānavasena dassito』』ti ācariyehi ayaṃ sambandho vutto. Aparo nayo – heṭṭhā vuttesu ekavidhādibhedabhinnesu pakāresu dhammavinayādibhāvo saṅgītikārake heva saṅgītikāle vavatthāpito, na pacchā kappanamattasiddhoti dassento 『『evameta』』ntiādimāhātipi vattabbo. Na kevalaṃ yathāvuttappakārameva vavatthāpetvā saṅgītaṃ, atha kho aññampīti dasseti 『『na kevalañcā』』tiādinā. Udānasaṅgaho nāma paṭhamapārājikādīsu āgatānaṃ vinītavatthuādīnaṃ saṅkhepato saṅgahadassanavasena dhammasaṅgāhakehi ṭhapitā –
『『Makkaṭī vajjiputtā ca, gihī naggo ca titthiyā;
Dārikuppalavaṇṇā ca, byañjanehi pare duve』』ti. ādikā (pārā. 66); –
Gāthāyo. Vuccamānassa hi vuttassa vā atthassa vippakiṇṇabhāvena pavattituṃ adatvā uddhaṃ dānaṃ rakkhaṇaṃ udānaṃ, saṅgahavacananti attho. Sīlakkhandhavaggamūlapariyāyavaggādivasena vaggasaṅgaho. Vaggoti hi dhammasaṅgāhakeheva katā suttasamudāyassa samaññā. Uttarimanussapeyyālanīlapeyyālādivasena peyyālasaṅgaho. Pātuṃ rakkhituṃ, vitthārituṃ vā alanti hi peyyālaṃ, saṅkhipitvā dassanavacanaṃ. Aṅguttaranikāyādīsu nipātasaṅgaho, gāthaṅgādivasena nipātanaṃ. Samudāyakaraṇañhi nipāto. Devatāsaṃyuttādivasena (saṃ. ni. 1.1) saṃyuttasaṅgaho. Vaggasamudāye eva dhammasaṅgāhakehi katā saṃyuttasamaññā. Mūlapaṇṇāsakādivasena paṇṇāsasaṅgaho, paññāsa paññāsa suttāni gaṇetvā saṅgahoti vuttaṃ hoti. Ādisaddena tassaṃ tassaṃ pāḷiyaṃ dissamānaṃ saṅgītikārakavacanaṃ saṅgaṇhāti. Udānasaṅgaha…pe… paṇṇāsasaṅgahādīhi anekavidhaṃ tathā. Sattahi māsehīti kiriyāpavagge tatiyā 『『ekāheneva bārāṇasiṃ pāyāsi. Navahi māsehi vihāraṃ niṭṭhāpesī』』tiādīsu viya. Kiriyāya āsuṃ pariniṭṭhāpanañhi kiriyāpavaggo.
Tadā anekacchariyapātubhāvadassanena sādhūnaṃ pasādajananatthamāha 『『saṅgītipariyosāne cassā』』tiādi. Assa buddhavacanassa saṅgītipariyosāne sañjātappamodā viya, sādhukāraṃ dadamānā viya ca saṅkampi…pe… pāturahesunti sambandho. Viyāti hi ubhayattha yojetabbaṃ. Pavattane, pavattanāya vā samatthaṃ pavattanasamatthaṃ. Udakapariyantanti pathavīsandhārakaudakapariyosānaṃ katvā, saha tena udakena, taṃ vā udakaṃ āhaccāti vuttaṃ hoti, tena ekadesakampanaṃ nivāreti. Saṅkampīti uddhaṃ uddhaṃ gacchantī suṭṭhu kampi. Sampakampīti uddhamadho ca gacchantī sammā pakārena kampi. Sampavedhīti catūsu disāsu gacchantī suṭṭhu bhiyyo pavedhi. Evaṃ etena padattayena chappakāraṃ pathavīcalanaṃ dasseti. Atha vā puratthimato, pacchimato ca unnamanaonamanavasena saṅkampi. Uttarato, dakkhiṇato ca unnamanaonamanavasena sampakampi. Majjhimato, pariyantato ca unnamanaonamanavasena sampavedhi. Evampi chappakāraṃ pathavīcalanaṃ dasseti, yaṃ sandhāya aṭṭhakathāsu vuttaṃ –-
『『Puratthimato unnamati pacchimato onamati, pacchimato unnamati puratthimato onamati, uttarato unnamati dakkhiṇato onamati, dakkhiṇato unnamati uttarato onamati , majjhimato unnamati pariyantato onamati, pariyantato unnamati majjhimato onamatīti evaṃ chappakāraṃ…pe… akampitthā』』ti (bu. vaṃ. aṭṭha. 71).
Accharaṃ paharituṃ yuttāni acchariyāni, pupphavassacelukkhepādīni aññāyapi sā samaññāya pākaṭāti dassento āha 『『yā loke』』tiādi. Yā paṭhamamahāsaṅgīti dhammasaṅgāhakehi mahākassapādīhi pañcahi satehi yena katā saṅgītā, tena pañca satāni etissāti 『『pañcasatā』』ti ca thereheva katattā therā mahākassapādayo etissā, therehi vā katāti 『『therikā』』ti ca loke pavuccati, ayaṃ paṭhamamahāsaṅgīti nāmāti sambandho.
Evaṃ paṭhamamahāsaṅgīti dassetvā yadatthaṃ sā idha dassitā, idāni taṃ nidānaṃ nigamanavasena dassento 『『imissā』』tiādimāha. Ādinikāyassāti suttantapiṭakapariyāpannesu pañcasu nikāyesu ādibhūtassa dīghanikāyassa. Khuddakapariyāpanno hi vinayo paṭhamaṃ saṅgīto. Tathā hi vuttaṃ 『『suttanta piṭake』』ti. Tenāti tathāvuttattā, iminā yathāvuttapaṭhamamahāsaṅgītiyaṃ tathāvacanameva sandhāya mayā heṭṭhā evaṃ vuttanti pubbāparasambandhaṃ, yathāvuttavitthāravacanassa vā guṇaṃ dassetīti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhanti vīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā bāhiranidānavaṇṇanāya līnatthapakāsanā.
Nidānakathāvaṇṇanā niṭṭhitā.
- Brahmajālasuttaṃ
Paribbājakakathāvaṇṇanā
- Ettāvatā ca paramasaṇhasukhumagambhīraduddasānekavidhanayasamalaṅkataṃ brahmajālassa sādhāraṇato bāhiranidānaṃ dassetvā idāni abbhantaranidānaṃ saṃvaṇṇento atthādhigamassa sunikkhittapadamūlakattā, sunikkhittapadabhāvassa ca 『『idameva』』nti sabhāvavibhāvanena padavibhāgena sādhetabbattā paṭhamaṃ tāva padavibhāgaṃ dassetuṃ 『『tattha eva』』ntiādimāha. Padavibhāgena hi 『『idaṃ nāma etaṃ pada』』nti vijānanena taṃtaṃpadānurūpaṃ liṅgavibhatti vacana kālapayogādikaṃ sammāpatiṭṭhāpanato yathāvuttassa padassa sunikkhittatā hoti, tāya ca atthassa samadhigamiyatā. Yathāha 『『sunikkhittassa bhikkhave – padabyañjanassa atthopi sunayohotī』』tiādi. Apica sambandhato, padato, padavibhāgato, padatthato anuyogato, parihārato cāti chahākārehi atthavaṇṇanā kātabbā. Tattha sambandho nāma desanāsambandho, yaṃ lokiyā 『『ummugghāto』』tipi vadanti, so pana pāḷiyā nidānapāḷivasena, nidānapāḷiyā ca saṅgītivasena veditabbo. Paṭhamamahāsaṅgītiṃ dassentena hi nidānapāḷiyā sambandho dassito, tasmā padādivaseneva saṃvaṇṇanaṃ karonto 『『eva』』ntiādimāha. Ettha ca 『『evanti nipātapadantiādinā padato, padavibhāgato ca saṃvaṇṇanaṃ karoti padānaṃ tabbisesānañca dassitattā. Padavibhāgoti hi padānaṃ visesoyeva adhippeto, na padaviggaho. Padāni ca padavibhāgo ca padavibhāgo. Atha vā padavibhāgo ca padaviggaho ca padavibhāgoti ekasesavasena padapadaviggahāpi padavibhāgasaddena vuttāti daṭṭhabbaṃ. Padaviggahato pana 『『bhikkhūnaṃ saṅgho』』tiādinā upari saṃvaṇṇanaṃ karissati, tathā padatthānuyogaparihārehipi. Evanti ettha luttaniddiṭṭhaiti-saddo ādiattho antarāsadda ca saddādīnampi saṅgahitattā, nayaggahaṇena vā te gahitā. Tenāha 『『metiādīni nāmapadānī』』ti. Itarathā hi antarāsaddaṃ ca saddādīnampi nipātabhāvo vattabbo siyā. Metiādīnīti ettha pana ādi-saddena yāva paṭisaddo , tāva tadavasiṭṭhāyeva saddā saṅgahitā. Paṭīti upasaggapadaṃ patisaddassa kāriyabhāvato.
Idāni atthuddhārakkamena padatthato saṃvaṇṇanaṃ karonto 『『atthato panā』』tiādimāha. Imasmiṃ pana ṭhāne sotūnaṃ saṃvaṇṇanānayakosallatthaṃ saṃvaṇṇanāppakārā vattabbā. Kathaṃ?
Ekanāḷikā kathā ca, caturassā tathāpi ca;
Nisinnavattikā ceva, tidhā saṃvaṇṇanaṃ vade.
Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekāya nāḷiyā minitasadisattā, ekekaṃ vā padaṃ nāḷaṃ mūlaṃ, ekamekaṃ padaṃ vā nāḷikā atthaniggamanamaggo etissāti katvā ekanāḷikā nāma. Paṭipakkhaṃ dassetvā, paṭipakkhassa ca upamaṃ dassetvā, sapakkhaṃ dassetvā, sapakkhassa ca upamaṃ dassetvā, kathanaṃ catūhi bhāgehi vuttattā, cattāro vā rassā sallakkhaṇūpāyā etissāti katvā caturassā nāma, visabhāgadhammavaseneva pariyosānaṃ gantvā puna sabhāgadhammavaseneva pariyosānagamanaṃ nisīdāpetvā patiṭṭhāpetvā āvattanayuttattā, niyamato vā nisinnassa āraddhassa vatto saṃvatto etissāti katvā nisinnavattikā nāma, yathāraddhassa atthassa visuṃ visuṃ pariyosānāpi niyuttāti vuttaṃ hoti, sodāharaṇā pana kathā aṅguttaraṭṭhakathāya taṭṭīkāyaṃ ekādasanipāte gopālakasuttavaṇṇanāto gahetabbā.
Bhedakathā tatvakathā, pariyāyakathāpi ca;
Iti atthakkame vidvā, tidhā saṃvaṇṇanaṃ vade.
Tattha pakatiādivicāraṇā bhedakathā yathā 『『bujjhatīti buddho』』tiādi. Sarūpavicāraṇā tatvakathā yathā 『『buddhoti yo so bhagavā sayambhū anācariyako』』tiādi (mahāni. 192; cūḷani. 97; paṭi. ma. 1.161). Vevacanavicāraṇā pariyāyakathā yathā 『『buddho bhagavā sabbaññū lokanāyako』』tiādi (netti. 38 vevacanāhāravibhaṅganissito pāḷi).
Payojanañca piṇḍattho, anusandhi ca codanā;
Parihāro ca sabbattha, pañcadhā vaṇṇanaṃ vade.
Tattha payojanaṃ nāma desanāphalaṃ, taṃ pana sutamayañāṇādi. Piṇḍattho nāma vippakiṇṇassa atthassa suvijānanatthaṃ sampiṇḍetvā kathanaṃ. Anusandhi nāma pucchānusandhādi. Codanā nāma yathāvuttassa vacanassa virodhikathanaṃ. Parihāro nāma tassa avirodhikathanaṃ.
Ummugghāto padañceva, padattho padaviggaho;
Cālanā paccupaṭṭhānaṃ, chadhā saṃvaṇṇanaṃ vade. (vajira. ṭī. paṭhamamahāsaṅgītivaṇṇanā);
Tattha ajjhattikādinidānaṃ ummugghāto. 『『Evamida』』nti nānāvidhena padavisesatākathanaṃ padaṃ, saddatthādhippāyatthādi padattho. Anekadhā nibbacanaṃ padaviggaho.Cālanā nāma codanā. Paccupaṭṭhānaṃ parihāro.
Samuṭṭhānaṃ padattho ca, bhāvānuvādavidhayo;
Virodho parihāro ca, nigamananti aṭṭhadhā.
Tattha samuṭṭhānanti ajjhattikādinidānaṃ. Padatthoti adhippetānadhippetādivasena anekadhā padassa attho. Bhāvoti adhippāyo. Anuvādavidhayoti paṭhamavacanaṃ vidhi, tadāvikaraṇavasena pacchā vacanaṃ anuvādo, visesanavisesyānaṃ vā vidhānuvāda samaññā. Virodhoti atthanicchayanatthaṃ codanā. Parihāroti tassā sodhanā. Nigamananti anusandhiyā anurūpaṃ appanā.
Ādito tassa nidānaṃ, vattabbaṃ tappayojanaṃ;
Piṇḍattho ceva padattho, sambandho adhippāyako;
Codanā sodhanā ceti, aṭṭhadhā vaṇṇanaṃ vade.
Tattha sambandho nāma pubbāparasambandho, yo 『『anusandhī』』ti vuccati. Sesā vuttatthāva, evamādinā tattha tatthāgate saṃvaṇṇanāppakāre ñatvā sabbattha yathārahaṃ vicetabbāti.
Evamanekatthappabhedatā payogatova ñātabbāti tabbasena taṃ samatthetuṃ 『『tathā hesā』』tiādi vuttaṃ. Atha vā ayaṃ saddo imassatthassa vācakoti saṅketavavatthitāyeva saddā taṃ tadatthassa vācakā , saṅketo ca nāma payogavasena siddhoti dassetumpi idaṃ vuttanti daṭṭhabbaṃ. Evamīdisesu. Nanu ca –
『『Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;
Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu』』nti. (dha. pa. 53);
Ettha evaṃ-saddena upamākārasseva vuttattā ākāratthoyeva evaṃ-saddo siyāti? Na, visesasabbhāvato. 『『Evaṃ byā kho』』tiādīsu (ma. ni. 234, 396) hi ākāramattavācakoyeva ākāratthoti adhippeto, na pana ākāravisesavācako. Ettha hi kiñcāpi puppharāsisadisato manussūpapatti sappurisūpanissaya saddhammasavana yonisomanasikārabhogasampattiādidānādipuññakiriyāhetusamudāyato sobhāsugandhatādiguṇayogena mālāguṇasadisiyo bahukā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti atthassa jotitattā puppharāsimālāguṇāva upamā nāma upamīyati etāyāti katvā, tesaṃ upamākāro ca yathāsaddena aniyamato jotito, tasmā 『『evaṃ-saddo niyamato upamākāranigamanattho』』ti vattuṃ yuttaṃ, tathāpi so upamākāro niyamiyamāno atthato upamāva hoti nissayabhūtaṃ tamantarena nissitabhūtassa upamākārassa alabbhamānattāti adhippāyenāha 『『upamāyaṃ āgato』』ti. Atha vā upamīyanaṃ sadisīkaraṇanti katvā puppharāsimālāguṇehi sadisabhāvasaṅkhāto upamākāroyeva upamā nāma. 『『Saddhammattaṃ siyopamā』』ti hi vuttaṃ, tasmā ākāramattavācakova ākārattho evaṃ-saddo. Upamāsaṅkhātaākāravisesavācako pana upamātthoyevāti vuttaṃ 『『upamāyaṃ āgato』』ti.
Tathā 『『evaṃ iminā ākārena abhikkamitabba』』ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā upadisanākāropi atthato upadesoyevāti āha 『『evaṃ…pe… upadese』』ti. Evametanti ettha pana bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Tattha sampahaṃsanākāropi atthato sampahaṃsanamevāti vuttaṃ 『『sampahaṃsaneti. Evameva panāyanti ettha ca dosavibhāvanena gārayhavacanaṃ garahaṇaṃ, tadākāropi atthato garahaṇaṃ nāma, tasmā 『『garahaṇe』』ti vuttaṃ. So cettha garahaṇākāro 『『vasalī』』tiādikhuṃsanasaddasannidhānato evaṃ-saddena pakāsitoti viññāyati, yathā cettha evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Jotakamattā hi nipātāti. Evamevāti ca adhunā bhāsitākāreneva. Ayaṃ vasalaguṇayogato vasalī kāḷakaṇṇī yasmiṃ vā tasmiṃ vā ṭhāne bhāsatīti sambandho. Evaṃ bhanteti sādhu bhante, suṭṭhu bhanteti vuttaṃ hoti. Ettha pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi tattha attano ṭhitabhāvassa paṭijānanameva vacanasampaṭiggaho, tadākāropi atthato vacanasampaṭiggahoyeva nāma, tenāha 『『vacanasampaṭiggahe』』ti.
Evaṃ byā khoti evaṃ viya kho. Evaṃ khoti hi imesaṃ padānamantare viyasaddassa byāpadesoti neruttikā 『『va-kārassa, ba-kāraṃ, ya-kārasaṃyogañca katvā dīghavasena padasiddhī』』tipi vadanti. Ākāreti ākāramatte. Appābādhanti visabhāgavedanābhāvaṃ. Appātaṅkantikicchajīvitakararogābhāvaṃ. Lahuṭṭhānanti niggelaññatāya lahutāyuttaṃ uṭṭhānaṃ. Balanti kāyabalaṃ. Phāsuvihāranti catūsu iriyāpathesu sukhavihāraṃ. Vitthāro dasama subhasuttaṭṭhakathāya meva (dī. ni. aṭṭha. 1.445) āvi bhavissati. Evañca vadehīti yathāhaṃ vadāmi, evampi samaṇaṃ ānandaṃ vadehi. 『『Sādhu kira bhava』』ntiādikaṃ idāni vattabbavacanaṃ, so ca vadanākāro idha evaṃ-saddena nidassīyatīti vuttaṃ 『『nidassane』』ti. Kālāmāti kālāmagottasambandhe jane ālapati. 『『Ime…pe… vā』』ti yaṃ mayā vuttaṃ, taṃ kiṃ maññathāti attho. Samattāti paripūritā. Samādinnāti samādiyitā. Saṃvattanti vā no vā saṃvattanti ettha vacanadvaye kathaṃ vo tumhākaṃ mati hotīti yojetabbaṃ. Evaṃ noti evameva amhākaṃ mati ettha hoti, amhākamettha mati hoti yevātipi attho. Ettha ca tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatiggahaṇavasena 『『saṃvattanti no vā, kathaṃ vo ettha hotī』』ti pucchāya katāya 『『evaṃ no ettha hotī』』ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitaṃ, so ca tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno atthato avadhāraṇamevāti vuttaṃ 『『avadhāraṇe』』ti. Ākāratthamaññatra sabbattha vuttanayena codanā, sodhanā ca veditabbā.
Ādisaddena cettha idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi 『『evaṃgatāni, evaṃvidho, evamākāro』』ti ca ādīsu idamatthe, gatavidhākārasaddā pana pakārapariyāyā. Gatavidhayuttākārasadde hi lokiyā pakāratthe vadanti. 『『Evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti? No hidaṃ bho gotamā』』tiādīsu (dī. ni. 1.286) pucchāyaṃ. 『『Evaṃ lahuparivattaṃ (a. ni. 1.48), evamāyupariyanto』』ti (pārā. 12) ca ādīsu parimāṇe. Etthāpi 『『sunhātā suvilittā』』tiādivacanaṃ pucchā, lahuparivattaṃ, āyūnaṃ pamāṇañca parimāṇaṃ, tadākāropi atthato pucchā ca parimāṇañca nāma, tasmā etesu pucchattho, parimāṇattho ca evaṃsaddo veditabboti. Idha pana so katamesu bhavati, sabbattha vā, aniyamato padese vāti codanāya 『『svāyamidhā』』tiādi vuttaṃ.
Nanu ekasmiṃyeva atthe siyā, kasmā tīsupīti ca, hotu tibbidhesu atthesu, kena kimatthaṃ dīpetīti ca anuyogaṃ pariharanto 『『tatthā』』tiādimāha. Tatthāti tesu tīsu atthesu. Ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvattatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā, pāḷigatiyo vā nayā, tā ca paññattianupaññatti ādivasena, saṅkhepavitthārādivasena, saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena, kusalādivasena, khandhādivasena, saṅgahādivasena, samayavimuttādivasena, ṭhapanādivasena, kusalamūlādivasena, tikapaṭṭhānādivasena ca piṭakattayānurūpaṃ nānāppakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumaṃ tathā. Āsayova ajjhāsayo, te ca sassatādibhedena, tattha ca apparajakkhatādivasena anekā, attajjhāsayādayo eva vā samuṭṭhānamuppattihetu etassāti tathā, upanetabbābhāvato atthabyañjane hi sampannaṃ paripuṇṇaṃ tathā. Apica saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanaākāraniruttiniddesavasena chahi byañjanapadehi ca sampannaṃ samannāgataṃ tathā. Atha vā viññūnaṃ hadayaṅgamato, savane atittijananato, byañjanarasavasena paramagambhīrabhāvato, vicāraṇe atittijananato, attharasavasena ca sampannaṃ sādurasaṃ tathā.
Pāṭihāriyapadassa vacanatthaṃ 『『paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya』』nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi, ye haritabbā bodhimūleyeva savāsanasakalasaṃkilesānaṃ pahīnattā. Puthujjanānampi ca vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe satiyeva iddhividhaṃ pavattati, tasmā puthujjanesu pavattavohārenapi na sakkā idha 『『pāṭihāriya』』nti vattuṃ, sace pana mahākāruṇikassa bhagavato veneyyagatāva kilesā paṭipakkhā saṃsārapaṅkanimuggassa sattanikāyassa samuddharitukāmato, tasmā tesaṃ veneyyagatakilesasaṅkhātānaṃ paṭipakkhānaṃ haraṇato pāṭihāriyanti vuttaṃ assa, evaṃ sati yuttametaṃ.
Atha vā bhagavato sāsanassa paṭipakkhā titthiyā, tesaṃ titthiyabhūtānaṃ paṭipakkhānaṃ haraṇato pāṭihāriyantipi yujjati. Kāmañcettha titthiyā haritabbā nāssu, tesaṃ pana santānagatadiṭṭhiharaṇavasena diṭṭhippakāsane asamatthatākāraṇena ca iddhiādesanānusāsanīsaṅkhātehi tīhipi pāṭihāriyehi te haritā apanītā nāma honti. Paṭīti vā ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』tiādīsu (su. ni. 985; cūḷani. 4) viya, tasmā samāhite citte vigatūpaklese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, tadeva dīghavasena, sakatthavuttipaccayavasena vā pāṭihāriyaṃ, attano vā upaklesesu catutthajjhānamaggehi haritesu pacchā tadaññesaṃ haraṇaṃ pāṭihāriyaṃ vuttanayena. Iddhiādesanānusāsaniyo hi vigatūpaklesena, katakiccena ca sattahitatthaṃ puna pavattetabbā, hatesu ca attano upaklesesu parasattānaṃ upaklesaharaṇāni ca hontīti tadubhayampi nibbacanaṃ yujjati.
Apica yathāvuttehi nibbacanehi iddhiādesanānusāsanīsaṅkhāto samudāyo paṭihāriyaṃ nāma. Ekekaṃ pana tasmiṃ bhavaṃ 『『pāṭihāriya』』nti vuccati visesatthajotakapaccayantarena saddaracanāvisesasambhavato, paṭihāriyaṃ vā catutthajjhānaṃ, maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Vicitrā hi taddhitavutti. Tassa pana iddhiādesanānusāsanībhedena, visayabhedena ca bahuvidhassa bhagavato desanāya labbhamānattā 『『vividhapāṭihāriyanti vuttaṃ. Bhagavā hi kadāci iddhivasenāpi desanaṃ karoti nimmitabuddhena saha pucchāvissajjanādīsu, kadāci ādesanāvasenāpi āmagandhabrāhmaṇassa dhammadesanādīsu (su. ni. aṭṭha. 1.241), yebhuyyena pana anusāsaniyā. Anusāsanīpāṭihāriyañhi buddhānaṃ satataṃ dhammadesanā. Iti taṃtaṃdesanākārena anekavidhapāṭihāriyatā desanāya labbhati. Ayamattho upari ekādasamassa kevaṭṭasuttassa vaṇṇanāya (dī. ni. aṭṭha. 1.481) āvi bhavissati. Atha vā tassa vividhassāpi pāṭihāriyassa bhagavato desanāya saṃsūcanato 『『vividhapāṭihāriya』』nti vuttaṃ, anekavidhapāṭihāriyadassananti attho.
Dhammaniruttiyāva bhagavati dhammaṃ desente sabbesaṃ suṇantānaṃ nānābhāsitānaṃ taṃtaṃbhāsānurūpato desanā sotapathamāgacchatīti āha 『『sabba…pe… māgacchanta』』nti. Sotameva sotapatho, savanaṃ vā sotaṃ, tassa patho tathā, sotadvāranti attho. Sabbākārenāti yathādesitākārena. Ko samattho viññātuṃ, asamatthoyeva, tasmāti pāṭhaseso. Panāti ekaṃsatthe , tena saddhāsatidhitivīriyādibalasaṅkhātena sabbathāmena ekaṃseneva sotukāmatāsaṅkhātakusalacchandassa jananaṃ dasseti. Janetvāpīti ettha pi-saddo, api-saddo vā sambhāvanattho 『『buddhopi buddhabhāvaṃ bhāvetvā』』tiādīsu (dī. ni. aṭṭha 1; ma. ni. aṭṭha. 1; saṃ. ni. aṭṭha. 1; a. ni. aṭṭha 1.paṭhamaganthārambhakathā) viya, tena 『『sabbathāmena ekaṃseneva sotukāmataṃ janetvāpi nāma ekenākārena sutaṃ, kimaṅgaṃ pana aññathā』』ti tathāsute dhamme sambhāvanaṃ karoti. Keci pana 『『edisesu garahattho』』ti vadanti, tadayuttameva garahatthassa avijjamānattā, vijjamānatthasseva ca upasagganipātānaṃ jotakattā. 『『Nānānayanipuṇa』』ntiādinā hi sabbappakārena sotumasakkuṇeyyabhāvena dhammassa idha sambhāvanameva karoti, tasmā 『『api dibbesu kāmesu, ratiṃ so nādhigacchatī』』tiādīsuyeva (dha. pa. 187) garahatthasambhavesu garahattho veditabboti. Api-saddo ca īdisesu ṭhānesu nipātoyeva, na upasaggo. Tathā hi 『『api-saddo ca nipātapakkhiko kātabbo, yattha kiriyāvācakato pubbo na hotī』』ti akkharacintakā vadanti. Mayāpīti ettha pana na kevalaṃ mayāva, atha kho aññehipi tathārūpehīti sampiṇḍanattho gahetabbo.
Sāmaṃ bhavatīti sayambhū, anācariyako. Na mayaṃ idaṃ sacchikatanti ettha pana 『『na attano ñāṇeneva attanā sacchikata』』nti pakaraṇato attho viññāyati. Sāmaññavacanassāpi hi sampayogavippayogasahacaraṇavirodhasaddantarasannidhānaliṅgaocityakāladesapakaraṇādivasena visesatthaggahaṇaṃ sambhavati. Evaṃ sabbattha. Parimocentoti 『『puna caparaṃ bhikkhave, idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī』』ti (pārā. 195) vuttadosato parimocāpanahetu. Hetvatthe hi anta-saddo 『『asambudhaṃ buddhanisevita』』ntiādīsu (vi. aṭṭha. 1.ganthārambhakathā) viya. Imassa suttassa saṃvaṇṇanāppakāravicāraṇena attano ñāṇassa paccakkhataṃ sandhāya 『『idāni vattabba』』nti vuttaṃ. Esā hi saṃvaṇṇanākārānaṃ pakati, yadidaṃ saṃvaṇṇetabbadhamme sabbattha 『『ayamimassa attho, evamidha saṃvaṇṇayissāmī』』ti puretarameva saṃvaṇṇanāppakāravicāraṇā.
Etadaggapadassattho vuttova. 『『Bahussutāna』』ntiādīsu pana aññepi therā bahussutā, satimanto, gatimanto, dhitimanto, upaṭṭhākā ca atthi, ayaṃ panāyasmā buddhavacanaṃ gaṇhanto dasabalassa sāsane bhaṇḍāgārikapariyattiyaṃ ṭhatvā gaṇhi, tasmā bahussutānaṃ aggo nāma jāto. Imassa ca therassa buddhavacanaṃ uggahetvā dhāraṇasati aññehi therehi balavatarā ahosi, tasmā satimantānaṃ aggo nāma jāto. Ayamevāyasmā ekapade ṭhatvā saṭṭhipadasahassāni gaṇhanto satthārā kathitaniyāmena sabbapadāni jānāti, tasmā gatimantānaṃ aggo nāma jāto . Tasseva cāyasmato buddhavacanaṃ uggaṇhanavīriyaṃ, sajjhāyanavīriyañca aññehi asadisaṃ ahosi, tasmā dhitimantānaṃ aggo nāma jāto. Tathāgataṃ upaṭṭhahanto cesa na aññesaṃ upaṭṭhākabhikkhūnaṃ upaṭṭhahanākārena upaṭṭhahati. Aññepi hi tathāgataṃ upaṭṭhahiṃsu, na ca pana buddhānaṃ manaṃ gahetvā upaṭṭhahituṃ sakkonti, ayaṃ pana thero upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya āraddhavīriyo hutvā tathāgatassa manaṃ gahetvā upaṭṭhahi, tasmā upaṭṭhākānaṃ aggo nāma jāto. Atthakusaloti bhāsitatthe, payojanatthe ca cheko. Dhammoti pāḷidhammo, nānāvidho vā hetu. Byañjananti akkharaṃ atthassa byañjanato. Padena hi byañjitopi attho akkharamūlakattā padassa 『『akkharena byañjito』』ti vuccati. Atthassa viyañjanato vā vākyampi idha byañjanaṃ nāma. Vākyena hi attho paripuṇṇaṃ byañjīyati, yato 『『byañjanehi vivaratī』』ti āyasmatā mahākaccāyanattherena vuttaṃ. Niruttīti nibbacanaṃ, pañcavidhā vā niruttinayā. Tesampi hi saddaracanāvisesena atthādhigamahetuto idha gahaṇaṃ yujjati. Pubbāparaṃ nāma pubbāparānusandhi, suttassa vā pubbabhāgena aparabhāgassa saṃsandanaṃ. Bhagavatā ca pañcavidhaetadaggaṭṭhānena dhammasenāpatinā ca pañcavidhakosallena pasaṭṭhabhāvānurūpanti sambandho. Dhāraṇabalanti dhāraṇasaṅkhātaṃ balaṃ, dhāraṇe vā balaṃ, ubhayatthāpi dhāretuṃ sāmatthiyanti vuttaṃ hoti. Dassento hutvā, dassanahetūtipi attho. Tañca kho atthato vā byañjanato vā anūnamanadhikanti avadhāraṇaphalamāha. Na aññathā daṭṭhabbanti pana nivattetabbatthaṃ. Na aññathāti ca bhagavato sammukhā sutākārato na aññathā, na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, evañca katvā 『『sabbappakārena ko samattho viññātu』』nti heṭṭhā vuttavacanaṃ samatthitaṃ hoti, itarathā bhagavatā desitākāreneva sotuṃ samatthattā tadetaṃ na vattabbaṃ siyā. Yathāvuttena pana atthena dhāraṇabaladassanañca na virujjhati sutākārāvirujjhanavasena dhāraṇassa adhippetattā, aññathā bhagavatā desitākāreneva dhārituṃ samatthanato heṭṭhā vuttavacanena virujjheyya. Na hettha dvinnaṃ atthānaṃ atthantaratāparihāro yutto tesaṃ dvinnampi atthānaṃ sutabhāvadīpanena ekavisayattā, itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe pacchimatthavasena samattho, purimatthavasena ca asamatthoti āpajjeyyāti.
『『Yo paro na hoti, so attā』』ti vuttāya niyakajjhattasaṅkhātāya santatiyā pavattanako tividhopi me-saddo, tasmā kiñcāpi niyakajjhattasantativasena ekasmiṃ yevatthe me-saddo dissati, tathāpi karaṇasampadānasāminiddesavasena vijjamānavibhattibhedaṃ sandhāya vuttaṃ 『『tīsu atthesu dissatī』』ti, tīsu vibhattiyatthesu attanā saññuttavibhattito dissatīti attho . Gāthābhigītanti gāthāya abhigītaṃ abhimukhaṃ gāyitaṃ. Abhojaneyyanti bhojanaṃ kātumanaraharūpaṃ. Abhigītapadassa kattupekkhattā mayāti attho. Evaṃ sesesupi yathārahaṃ. Sutasaddassa kammabhāvasādhanavasena dvādhippāyikapadattā yathāyogaṃ 『『mayā suta』』nti ca 『『mama suta』』nti ca atthadvaye yujjati.
Kiñcāpi upasaggo kiriyaṃ viseseti, jotakamattabhāvato pana satipi tasmiṃ sutasaddoyeva taṃ taṃ atthaṃ vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti āha 『『saupasaggo ca anupasaggo cā』』ti. Assāti sutasaddassa. Upasaggavasenapi dhātusaddo visesatthavācako yathā 『『anubhavati parābhavatī』』ti vuttaṃ 『『gacchantoti attho』』ti. Tathā anupasaggopi dhātusaddo saupasaggo viya visesatthavācakoti āha 『『vissutadhammassāti attho』』ti. Evamīdisesu. Sotaviññeyyanti sotadvāranissitena viññāṇena viññātabbaṃ, sasambhārakathā vā esā, sotadvārena viññātabbanti attho. Sotadvārānusāraviññātadharoti sotadvārānusārena manoviññāṇena viññātadhammadharo. Na hi sotadvāranissitaviññāṇamattena dhammo viññāyati, atha kho tadanusāramanoviññāṇeneva, sutadharoti ca tathā viññātadhammadharo vutto, tasmā tadatthoyeva sambhavatīti evaṃ vuttaṃ. Kammabhāvasādhanāni sutasadde sambhavantīti dassetuṃ 『『idha panā』』tiādimāha. Pubbāparapadasambandhavasena atthassa upapannatā, anupapannatā ca viññāyati, tasmā sutasaddasseva vasena ayamattho 『『upapanno, anupapanno』』ti vā na viññātabboti codanāya pubbāparapadasambandhavasena etadatthassa upapannataṃ dassetuṃ 『『me-saddassa hī』』tiādi vuttaṃ. Mayāti atthe satīti kattutthe karaṇaniddesavasena mayāti atthe vattabbe sati, yadā me-saddassa kattuvasena karaṇaniddeso, tadāti vuttaṃ hoti. Mamāti atthe satīti sambandhīyatthe sāminiddesavasena mamāti atthe vattabbe sati, yadā sambandhavasena sāmi niddeso, tadāti vuttaṃ hoti.
Evaṃ saddato ñātabbamatthaṃ viññāpetvā idāni tehi dassetabbamatthaṃ nidassento 『『evametesū』』tiādimāha. Sutasaddasannidhāne payuttena evaṃ-saddena savanakiriyājotakeneva bhavitabbaṃ vijjamānatthassa jotakamattattā nipātānanti vuttaṃ 『『evanti sotaviññāṇādiviññāṇakiccanidassana』』nti. Savanāya eva hi ākāro, nidassanaṃ, avadhāraṇampi, tasmā yathāvutto evaṃ-saddassa tividhopi attho savanakiriyājotakabhāvena idhādhippetoti. Ādi-saddena cettha sampaṭicchanādīnaṃ sotadvārikaviññāṇānaṃ, tadabhinipātānañca manodvārika viññāṇānaṃ gahaṇaṃ veditabbaṃ, yato sotadvārānusāraviññātatthe idha sutasaddoti vutto. Avadhāraṇaphalattā saddapayogassa sabbampi vākyaṃ antogadhāvadhāraṇaṃ, tasmā 『『suta』』nti etassa sutamevāti ayamattho labbhatīti āha 『『assavanabhāvapaṭikkhepato』』ti. Etena hi vacanena avadhāraṇena nirākataṃ dasseti. Yathā pana yaṃ sutaṃ sutamevāti niyametabbaṃ, tathā ca taṃ sutaṃ sammā sutaṃ hotīti avadhāraṇaphalaṃ dassetuṃ vuttaṃ 『『anūnādhikāviparītaggahaṇanidassana』』nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadati, tasmā 『『suta』』nti etassa asutaṃ na hotīti ayamattho labbhatīti sandhāya 『『assavanabhāvapaṭikkhepato』』ti vuttaṃ, iminā diṭṭhādinivattanaṃ karoti diṭṭhādīnaṃ 『『asuta』』nti saddantaratthabhāvena nivattetabbattā. Idaṃ vuttaṃ hoti – na idaṃ mayā attano ñāṇena diṭṭhaṃ, na ca sayambhuñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sutaṃ sammadevāti. Tadeva sammā sutabhāvaṃ sandhāyāha 『『anūnā…pe… dassana』』nti. Hoti cettha –
『『Evādisattiyā ceva, aññatthāpohanena ca;
Dvidhā saddo atthantaraṃ, nivatteti yathāraha』』nti.
Apica avadhāraṇatthe evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa sutasaddassa sāvadhāraṇattho vutto 『『assavanabhāvapaṭikkhepato』』ti, tadavadhāraṇaphalaṃ dasseti 『『anū…pe… dassana』』nti iminā. Savana-saddo cettha bhāvasaddena yogato kammasādhano veditabbo 『『suyyatī』』ti. Anūnādhikatāya bhagavato sammukhā sutākārato aviparītaṃ , aviparītassa vā suttassa gahaṇaṃ, tassa nidassanaṃ tathā, iti savanahetu suṇantapuggalasavanavisesavasena ayaṃ yojanā katā.
Evaṃ padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarenāpi taṃ dassetuṃ 『『tathā』』tiādi vuttaṃ. Tattha tassāti yā bhagavato sammukhā dhammassavanākārena pavattā manodvārikaviññāṇavīthi, tassā. Sā hi nānāppakārena ārammaṇe pavattituṃ samatthā, na sotadvārika viññāṇavīthi ekārammaṇeyeva pavattanato, tathā ceva vuttaṃ 『『sotadvārānusārenā』』ti. Tena hi sotadvārikaviññāṇavīthi nivattati. Nānappakārenāti vakkhamānena anekavihitena byañjanatthaggahaṇākārasaṅkhātena nānāvidhena ākārena, etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dasseti. Pavattibhāvappakāsananti pavattiyā atthibhāvappakāsanaṃ. Yasmiṃ pakāre vuttappakārā viññāṇavīthi nānappakārena pavattā, tadeva ārammaṇaṃ sandhāya 『『dhammappakāsana』』nti vuttaṃ, na pana sutasaddassa dhammatthaṃ, tena vuttaṃ 『『ayaṃ dhammo suto』』ti. Tassā hi viññāṇavīthiyā ārammaṇameva 『『ayaṃ dhammo suto』』ti vuccati. Tañca niyamiyamānaṃ yathāvuttāya viññāṇavīthiyā ārammaṇabhūtaṃ suttameva. Ayañhetthātiādi vuttassevatthassa pākaṭīkaraṇaṃ. Tappākaṭīkaraṇattho hettha hi-saddo. Viññāṇavīthiyā karaṇabhūtāya mayā na aññaṃ kataṃ, idaṃ pana ārammaṇaṃ kataṃ. Kiṃ pana tanti ce? Ayaṃ dhammo sutoti. Ayaṃ panetthādhippāyo – ākāratthe evaṃ-sadde 『『ekenākārenā』』ti yo ākāro vutto, so atthato sotadvārānusāraviññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvoyeva, tena ca tadārammaṇabhūtassa dhammasseva savanaṃ kataṃ, na aññanti. Evaṃ savanakiriyāya karaṇakattukammaviseso imissā yojanāya dassito.
Aññampi yojanamāha 『『tathā』』tiādinā. Nidassanatthaṃ evaṃ-saddaṃ gahetvā nidassanena ca nidassitabbassāvinābhāvato 『『evanti nidassitabbappakāsana』』nti vuttaṃ. Iminā hi tadavinābhāvato evaṃsaddena sakalampi suttaṃ paccāmaṭṭhanti dasseti, sutasaddassa kiriyāparattā, savanakiriyāya ca sādhāraṇaviññāṇappabandhapaṭibaddhattā tasmiñca viññāṇappabandhe puggalavohāroti vuttaṃ 『『puggalakiccappakāsana』』nti. Sādhāraṇaviññāṇappabandho hi paṇṇattiyā idha puggalo nāma, savanakiriyā pana tassa kiccaṃ nāma. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhati vohāravisayattā tassā kiriyāyāti daṭṭhabbaṃ. 『『Ida』』ntiādi piṇḍatthadassanaṃ mayāti yathāvuttaviññāṇappabandhasaṅkhātapuggalabhūtena mayā. Sutanti savanakiriyāsaṅkhātena puggalakiccena yojitaṃ, imissā pana yojanāya puggalabyāpāravisayassa puggalassa, puggalabyāpārassa ca nidassanaṃ katanti daṭṭhabbaṃ.
Ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathāpi atthayojanaṃ dassetuṃ 『『tathā』』tiādi vuttaṃ. Cittasantānassāti yathāvuttaviññāṇappabandhassa. Nānākārappavattiyāti nānappakārena ārammaṇe pavattiyā. Nānappakāraṃ atthabyañjanassa gahaṇaṃ, nānappakārassa vā atthabyañjanassa gahaṇaṃ tathā, tatoyeva sā 『『ākārapaññattī』』ti vuttāti tadevatthaṃ samattheti 『『evanti hī』』tiādinā. Ākārapaññattīti ca upādāpaññattiyeva, dhammānaṃ pana pavattiākāramupādāya paññattattā tadaññāya upādāpaññattiyā visesanatthaṃ 『『ākārapaññattī』』ti vuttā visayaniddesoti uppattiṭṭhānaniddeso. Sotabbabhūto hi dhammo savanakiriyākattubhūtassa puggalassa savanakiriyāvasena pavattiṭṭhānaṃ kiriyāya kattukammaṭṭhattā tabbasena ca tadādhārassāpi dabbassa ādhārabhāvassa icchitattā, idha pana kiriyāya kattupavattiṭṭhānabhāvo icchitoti kammameva ādhāravasena vuttaṃ, tenāha 『『kattu visayaggahaṇasanniṭṭhāna』』nti, ārammaṇameva vā visayo. Ārammaṇañhi tadārammaṇikassa pavattiṭṭhānaṃ. Evampi hi attho suviññeyyataro hoti. Yathāvuttavacane piṇḍatthaṃ dassetuṃ 『『ettāvatā』』tiādi vuttaṃ. Ettāvatā ettakena yathāvuttatthena padattayena, kataṃ hotīti sambandho. Nānākārappavattenāti nānappakārena ārammaṇe pavattena. Cittasantānenāti yathāvuttaviññāṇavīthisaṅkhātena cittappabandhena. Gahaṇasadde cetaṃ karaṇaṃ. Cittasantānavinimuttassa kassaci kattu paramatthato abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññamiva taṃsamaṅgiṃ katvā abhedepi bhedavohārena 『『cittasantānena taṃsamaṅgino』』ti vuttaṃ. Vohāravisayo hi saddo nekantaparamatthikoti (kārakarūpasiddhiyaṃ yo kāreti sahetusuttaṃ passitabbaṃ) savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato tassa visayoyevāti vuttaṃ 『『kattu visayaggahaṇasanniṭṭhāna』』nti.
Apica savanavasena cittappavattiyā eva savanakiriyābhāvato taṃvasena tadaññanāmarūpadhammasamudāyabhūtassa taṃkiriyākattu ca visayo hotīti katvā tathā vuttaṃ. Idaṃ vuttaṃ hoti – purimanaye savanakiriyā, takkattā ca paramatthato tathāpavattacittasantānameva, tasmā kiriyāvisayopi 『『kattu visayo』』ti vutto. Pacchimanaye pana tathāpavattacittasantānaṃ kiriyā, tadaññadhammasamudāyo pana kattā, tasmā kāmaṃ ekantato kiriyāvisayoyevesa dhammo, tathāpi kiriyāvasena 『『tabbantakattu visayo』』ti vuttoti. Taṃsamaṅginoti tena cittasantānena samaṅgino. Kattūti kattārassa. Visayoti ārammaṇavasena pavattiṭṭhānaṃ, ārammaṇameva vā. Sutākārassa ca therassa sammā nicchitabhāvato 『『gahaṇasanniṭṭhāna』』nti vuttaṃ.
Aparo nayo – yassa…pe… ākārapaññattīti ākāratthena evaṃ-saddena yojanaṃ katvā tadeva avadhāraṇatthampi gahetvā imasmiṃyeva naye yojetuṃ 『『gahaṇaṃ kataṃ』』 icceva avatvā 『『gahaṇasanniṭṭhānaṃ kata』』nti vuttanti daṭṭhabbaṃ. Avadhāraṇena hi sanniṭṭhānamidhādhippetaṃ, tasmā 『『ettāvatā』』tiādinā avadhāraṇatthampi evaṃ-saddaṃ gahetvā ayameva yojanā katāti dassetīti veditabbaṃ, imissā pana yojanāya gahaṇākāragāhakatabbisayavisesanidassanaṃ katanti daṭṭhabbaṃ.
Aññampi yojanamāha 『『atha vā』』tiādinā. Pubbe attanā sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādibhūtassa upadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya 『『puggalakiccaniddeso』』ti vuttaṃ attanā sutānañhi atthabyañjanānaṃ puna upadhāraṇaṃ ākārādittayaṃ, tañca evaṃ-saddassa attho. So pana yaṃ dhammappabandhaṃ upādāya puggalapaññatti pavattā, tassa byāpārabhūtaṃ kiccameva , tasmā evaṃ-saddena puggalakiccaṃ niddisīyatīti. Kāmaṃ savanakiriyā puggalabyāpāropi avisesena, tathāpi visesato viññāṇabyāpārovāti vuttaṃ 『『viññāṇakiccaniddeso』』ti. Tathā hi puggalavādīnampi savanakiriyā viññāṇanirapekkhā natthi savanādīnaṃ visesato viññāṇabyāpārabhāvena icchitattā. Meti saddappavattiyā ekanteneva sattavisayattā, viññāṇakiccassa ca sattaviññāṇānamabhedakaraṇavasena tattheva samodahitabbato 『『ubhayakiccayuttapuggalaniddeso』』ti vuttaṃ. 『『Aya』』ntiādi tappākaṭīkaraṇaṃ. Ettha hi savanakiccaviññāṇasamaṅgināti evaṃ-saddena niddiṭṭhaṃ puggalakiccaṃ sandhāya vuttaṃ, taṃ pana puggalassa savanakiccaviññāṇasamaṅgībhāvena puggalakiccaṃ nāmāti dassetuṃ 『『puggalakiccasamaṅginā』』ti avatvā 『『savanakiccaviññāṇasamaṅginā』』ti āha, tasmā 『『puggalakicca』』nti niddiṭṭhasavanakiccavatā viññāṇena samaṅgināti attho. Viññāṇavasena, laddhasavanakiccavohārenāti ca sutasaddena niddiṭṭhaṃ viññāṇakiccaṃ sandhāya vuttaṃ. Savanameva kiccaṃ yassāti tathā. Savanakiccanti vohāro savanakiccavohāro, laddho so yenāti tathā. Laddhasavanakiccavohārena viññāṇasaṅkhātena vasena sāmatthiyenāti attho. Ayaṃ pana sambandho – savanakiccaviññāṇasamaṅginā puggalena mayā laddhasavanakiccavohārena viññāṇavasena karaṇabhūtena sutanti.
Apica 『『eva』』nti saddassattho avijjamānapaññatti, 『『suta』』nti saddassattho vijjamānapaññatti, tasmā te tathārūpapaññatti upādānabhūtapuggalabyāpārabhāveneva dassento āha 『『evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso』』ti. Na hi paramatthatoyeva niyamiyamāne sati puggalakiccaviññāṇakiccavasena ayaṃ vibhāgo labbhatīti. Imissā pana yojanāya kattubyāpārakaraṇabyāpārakattuniddeso katoti veditabbo.
Sabbassāpi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā, sabbāsañca paññattīnaṃ vijjamānādivasena chasu paññattibhedesu antogadhattā tāsu 『『eva』』ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhāretvā dassento 『『evanti cā』』tiādimāha. Tattha 『『eva』』nti ca 『『me』』ti ca vuccamānassa atthassa ākārādibhūtassa dhammānaṃ asallakkhaṇabhāvato avijjamānapaññattibhāvoti āha 『『saccikaṭṭhaparamatthavasena avijjamānapaññattī』』ti. Saccikaṭṭhaparamatthavasenāti ca bhūtatthauttamatthavasenāti attho. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho 『『saccikaṭṭho, paramattho』』ti ca vuccati, 『『evaṃ me』』ti padānaṃ pana attho abhūtattā, anuttamattā ca na tathā vuccati, tasmā bhūtatthauttamatthasaṅkhātena saccikaṭṭhaparamatthavasena visesanabhūtena avijjamānapaññattiyevāti. Etena ca visesanena bālajanehi 『『atthī』』ti parikappitaṃ paññattimattaṃ nivatteti. Tadevatthaṃ pākaṭaṃ karoti, hetunā vā sādheti 『『kiñhettha ta』』ntiādinā. Yaṃ dhammajātaṃ, atthajātaṃ vā 『『eva』』nti vā 『『me』』ti vā niddesaṃ labhetha, taṃ ettha rūpaphassādidhammasamudāye, 『『evaṃ me』』ti padānaṃ vā atthe. Paramatthato na atthīti yojanā. Rūpaphassādibhāvena niddiṭṭho paramatthato ettha attheva, 『『evaṃ me』』ti pana niddiṭṭho natthīti adhippāyo. Sutanti pana saddāyatanaṃ sandhāyāha 『『vijjamānapaññattī』』ti. 『『Saccikaṭṭhaparamatthavasenā』』ti cettha adhikāro. 『『Yañhī』』tiādi tappākaṭīkaraṇaṃ, hetudassanaṃ vā. Yaṃ taṃ saddāyatanaṃ sotena sotadvārena, tannissitaviññāṇena vā upaladdhaṃ adhigamitabbanti attho. Tena hi saddāyatanamidha gahitaṃ kammasādhanenāti dasseti.
Evaṃ aṭṭhakathānayena paññattisarūpaṃ niddhāretvā idāni aṭṭhakathāmuttakenāpi nayena vuttesu chasu paññattibhedesu 『『eva』』ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento 『『tathā』』tiādimāha. Upādāpaññatti ādayo hi porāṇaṭṭhakathāto muttā saṅgahakāreneva ācariyena vuttā. Vitthāro abhidhammaṭṭhakathāya gahetabbo. Taṃ tanti taṃ taṃ dhammajātaṃ, sotapathamāgate dhamme upādāya tesaṃ upadhāritākāranidassanāvadhāraṇassa paccāmasanavasena evanti ca sasantatipariyāpanne khandhe upādāya meti ca vattabbattāti attho. Rūpavedanādibhedehi dhamme upādāya nissāya kāraṇaṃ katvā paññatti upādāpaññatti yathā 『『tāni tāni aṅgāni upādāya ratho gehaṃ, te te rūparasādayo upādāya ghaṭo paṭo, candimasūriyaparivattādayo upādāya kālo disā』』tiādi. Paññapetabbaṭṭhena cesā paññatti nāma, na paññāpanaṭṭhena. Yā pana tassa atthassa paññāpanā, ayaṃ avijjamānapaññattiyeva. Diṭṭhādīniupanidhāyavattabbatoti diṭṭhamutaviññāte upanidhāya upatthambhaṃ katvā apekkhitvā vattabbattā. Diṭṭhādisabhāvavirahite saddāyatane vattamānopi hi sutavohāro 『『dutiyaṃ tatiya』』ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavatto 『『upanidhāpaññatī』』ti vuccate. Sā panesā anekavidhā tadaññapekkhūpanidhā hatthagatūpanidhā sampayuttūpanidhāsamāropitūpanidhā avidūragatūpanidhā paṭibhāgūpanidhā tabbahulūpanidhātabbisiṭṭhūpanidhā』』tiādinā. Tāsu ayaṃ 『『dutiyaṃ tatiya』』ntiādikā viya paṭhamādīnaṃ diṭṭhādīnaṃ aññamaññamapekkhitvā vuttattā tadaññapekkhūpanidhāpaññatti nāma.
Evaṃ paññattiyāpi atthādhigamanīyatāsaṅkhātaṃ dassetabbatthaṃ dassetvā idāni saddasāmatthiyena dīpetabbamatthaṃ niddhāretvā dīpento 『『ettha cā』』tiādimāha. Etthāti etasmiṃ vacanattaye. Ca-saddo upanyāso atthantaraṃ ārabhitukāmena yojitattā. 『『Suta』』nti vutte asutaṃ na hotīti pakāsitoyamattho, tasmā tathā suta-saddena pakāsitā attanā paṭividdhasuttassa pakāravisesā 『『eva』』nti therena paccāmaṭṭhāti tena evaṃ-saddena asammoho dīpito nāma, tenāha 『『evanti vacanena asammohaṃ dīpetī』』ti. Asammohanti ca yathāsute sutte asammohaṃ. Tadeva yuttiyā, byatirekena ca samatthehi 『『na hī』』tiādinā vakkhamānañca suttaṃ nānappakāraṃ duppaṭividdhañca. Evaṃ nānappakāre duppaṭividdhe sutte kathaṃ sammūḷho nānappakārapaṭivedhasamattho bhavissati. Imāya yuttiyā, iminā ca byatirekena therassa tattha asammūḷhabhāvasaṅkhāto dīpetabbo attho viññāyatīti vuttaṃ hoti. Evamīdisesu yathārahaṃ. Bhagavato sammukhā sutākārassa yāthāvato upari therena dassiyamānattā 『『suttassa asammosaṃ dīpetī』』ti vuttaṃ. Kālantarenāti sutakālato aparena kālena. Yassa…pe… paṭijānāti, therassa pana suvaṇṇabhājane pakkhittasīhavasā viya anassamānaṃ asammuṭṭhaṃ tiṭṭhati, tasmā so evaṃ paṭijānātīti vuttaṃ hoti. Evaṃ dīpitena pana atthena kiṃ pakāsitanti āha 『『iccassā』』tiādi. Tattha iccassāti iti assa, tasmā asammohassa, asammosassa ca dīpitattā assa therassapaññāsiddhītiādinā sambandho. Asammohenāti sammohābhāvena. Paññāvajjitasamādhiādidhammajātena taṃsampayuttāya paññāya siddhi sahajātādisattiyā sijjhanato. Sammohapaṭipakkhena vā paññāsaṅkhātena dhammajātena. Savanakālasambhūtāya hi paññāya taduttarikālapaññāsiddhi upanissayādikoṭiyā sijjhanato. Itaratthāpi yathārahaṃ nayo netabbo.
Evaṃ pakāsitena pana atthena kiṃ vibhāvitanti āha 『『tatthā』』tiādi. Tatthāti tesu dubbidhesu dhammesu. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyaṃ, tasmā tattha satiyā byāpāro adhiko, paññā pana guṇībhūtāti vuttaṃ 『『paññāpubbaṅgamāyā』』tiādi. Paññāya pubbaṅgamā paññāpubbaṅgamāti hi nibbacanaṃ, pubbaṅgamatā cettha padhānabhāvo 『『manopubbaṅgamā dhammā』』tiādīsu (dha. pa. 1) viya. Apica yathā cakkhuviññāṇādīsu āvajjanādayo pubbaṅgamā samānāpi tadārammaṇassa avijānanato appadhānabhūtā, evaṃ pubbaṅgamāyapi appadhānatte sati paññāpubbaṅgamā etissāti nibbacanampi yujjati. Pubbaṅgamatā cettha purecāribhāvo. Iti sahajātapubbaṅgamo purejātapubbaṅgamoti duvidhopi pubbaṅgamo idha sambhavati, yathā cettha, evaṃ sati 『『pubbaṅgamāyā』』ti etthāpi yathāsambhavamesa nayo veditabbo. Evaṃ vibhāvitena samatthatāvacanena kimanubhāvitanti āha 『『tadubhayasamatthatāyogenā』』tiādi. Tattha atthabyañjanasampannassāti atthabyañjanena paripuṇṇassa, saṅkāsanādīhi vā chahi atthapadehi, akkharādīhi ca chahi byañjanapadehi samannāgatassa, atthabyañjanasaṅkhātena vā rasena sādurasassa. Pariyattidhammoyeva navalokuttararatanasannidhānato sattavidhassa, dasavidhassa vā ratanassa sannidhāno koso viyāti dhammakoso, tathā dhammabhaṇḍāgāro, tattha niyuttoti dhammabhaṇḍāgāriko. Atha vā nānārājabhaṇḍarakkhako bhaṇḍāgāriko viyāti bhaṇḍāgāriko, dhammassa anurakkhako bhaṇḍāgārikoti tameva sadisatākāraṇadassanena visesetvā 『『dhammabhaṇḍāgāriko』』ti vutto. Yathāha –
『『Bahussuto dhammadharo, sabbapāṭhī ca sāsane;
Ānando nāma nāmena, dhammārakkho tavaṃ mune』』ti. (apa. 1.542);
Aññathāpi dīpetabbamatthaṃ dīpeti 『『aparo nayo』』tiādinā, evaṃ saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattā tabbisayehi tehi atthehi yoniso manasikārassa dīpanaṃ yuttanti vuttaṃ 『『yoni…pe… dīpetī』』ti. 『『Ayoniso』』tiādinā byatirekena ñāpakahetudassanaṃ. Tattha katthaci hi-saddo dissati, so kāraṇe, kasmāti attho, iminā vacaneneva yoniso manasikaroto nānappakārapaṭivedhasambhavato aggi viya dhūmena kāriyena kāraṇabhūto so viññāyatīti tadanvayampi atthāpattiyā dasseti. Esa nayo sabbattha yathārahaṃ. 『『Brahmajālaṃ āvuso kattha bhāsita』』ntiādi pucchāvasena adhunā pakaraṇappattassa vakkhamānassa suttassa 『『suta』』nti padena vuccamānaṃ bhagavato sammukhā savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ 『『avikkhepaṃ dīpetī』』ti. 『『Vikkhittacittassā』』tiādinā byatirekakāraṇena ñāpakahetuṃ dassetvā tadeva samattheti 『『tathā hī』』tiādinā. Sabbasampattiyāti sabbena atthabyañjanadesakapayojanādinā sampattiyā. Kiṃ iminā pakāsitanti āha 『『yoniso manasikārena cetthā』』tiādi. Etthāti etasmiṃ dhammadvaye. 『『Na hi vikkhittacitto』』tiādinā kāraṇabhūtena avikkhepena, sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhiyā eva samatthanaṃ vuttaṃ, avikkhepena pana sappurisūpanissayassa siddhiyā samatthanaṃ na vuttaṃ. Kasmāti ce? Vikkhittacittānaṃ sappurise payirupāsanābhāvassa atthato siddhattā. Atthavaseneva hi so pākaṭoti na vutto.
Etthāha – yathā yoniso manasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ kāraṇabhūtānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepena phalabhūtena saddhammassavanasappurisūpanissayānaṃ kāraṇabhūtānaṃ siddhi vattabbā siyā assutavato, sappurisūpanissayavirahitassa ca tadabhāvato. Evaṃ santepi 『『na hi vikkhittacitto』』tiādisamatthanavacanena avikkhepena, sappurisūpanissayena ca kāraṇabhūtena saddhammassavanasseva phalabhūtassa siddhi vuttā, kasmā panevaṃ vuttāti? Vuccate – adhippāyantarasambhavato hi tathā siddhi vuttā. Ayaṃ panetthādhippāyo – saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhirakāraṇattā, avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇaṃ ajjhattikakāraṇattā, tasmā ekantakāraṇe honte kimatthiyā anekantakāraṇaṃ pati phalabhāvaparikappanāti tathāyevetassa siddhi vuttāti. Ettha ca paṭhamaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa, dutiyaṃ kāraṇena phalassa siddhidassanaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhipavattiyā.
『『Aparo nayo』』tiādinā aññathāpi dīpetabbatthamāha, yasmā na hotīti sambandho. Evanti…pe… nānākāraniddesoti heṭṭhā vuttaṃ, so ca ākāroti sotadvārānusāraviññāṇavīthisaṅkhātassa cittasantānassa nānākārena ārammaṇe pavattiyā nānatthabyañjanaggahaṇasaṅkhāto so bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampattiogāhanākāro. Evaṃ bhaddakoti niravasesaparahitapāripūribhāvakāraṇattā evaṃ yathāvuttena nānatthabyañjanaggahaṇena sundaro seṭṭho, samāsapadaṃ vā etaṃ evaṃ īdiso bhaddo yassāti katvā. Na paṇihito appaṇihito, sammā appaṇi hito attā yassāti tathā, tassa. Pacchimacakkadvayasampattinti attasammāpaṇidhipubbekatapuññatāsaṅkhātaguṇadvayasampattiṃ. Guṇasseva hi aparāparavuttiyā pavattanaṭṭhena cakkabhāvo. Caranti vā etena sattā sampattibhavaṃ, sampattibhavesūti vā cakkaṃ. Yaṃ sandhāya vuttaṃ 『『cattārimāni bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī』』tiādi (a. ni. 4.31) pacchimabhāvo cettha desanākkamavaseneva. Purimacakkadvayasampattinti patirūpadesavāsasappurisūpanissayasaṅkhātaguṇadvayasampattiṃ. Sesaṃ vuttanayameva. Tasmāti purimakāraṇaṃ purimassevāti idha kāraṇamāha 『『na hī』』tiādinā.
Tena kiṃ pakāsitanti āha 『『iccassā』』tiādi. Iti imāya catucakkasampattiyā kāraṇabhūtāya. Assa therassa. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa atthibhāvena siddhiyā . Āsayasuddhīti vipassanāñāṇasaṅkhātāya anulomikakhantiyā, kammassakatāñāṇa-maggañāṇasaṅkhātassa yathābhūtañāṇassa cāti duvidhassāpi āsayassa asuddhihetubhūtānaṃ kilesānaṃ dūrībhāvena suddhi. Tadeva hi dvayaṃ vivaṭṭanissitānaṃ suddhasattānaṃ āsayo. Sammāpaṇihitatto hi pubbe ca katapuñño suddhāsayo hoti. Tathā hi vuttaṃ 『『sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti, (dha. pa. 43) 『『katapuññosi tvaṃ ānanda, padhānamanuyuñja khippaṃ hohisi anāsavo』』ti (dī. ni. 2.207) ca. Keci pana 『『kattukamyatāchando āsayo』』ti vadanti, tadayuttameva 『『tāya ca āsayasuddhiyā adhigamabyattisiddhī』』ti vacanena virodhato. Evampi maggañāṇasaṅkhātassa āsayassa suddhi na yuttā tāya adhigamabyattisiddhiyā avattabbatoti? No na yutto purimassa maggassa, pacchimānaṃ maggānaṃ, phalānañca kāraṇabhāvato. Payogasuddhīti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena suddhi, sabbassa vā kāyavacīpayogassa niddosabhāvena suddhi. Patirūpadesavāsī, hi sappurisasevī ca yathāvuttavisuddhapayogo hoti. Tathāvisuddhena yonisomanasikārapubbaṅgamena dhammassavanapayogena, vippaṭisārābhāvāvahena ca kāyavacīpayogena avikkhittacitto pariyattiyaṃ visārado hoti, tathābhūto ca thero, tena viññāyati purimacakkadvayasiddhiyā therassa payogasuddhi siddhāvāti. Tena kiṃ vibhāvitanti āha 『『tāya cā』』tiādi. Adhigamabyattisiddhīti paṭivedhasaṅkhāte adhigame chekabhāvasiddhi. Adhigametabbato hi paṭivijjhitabbato paṭivedho 『『adhigamo』』ti aṭṭhakathāsu vutto, āgamoti ca pariyatti āgacchanti attatthaparatthādayo etena, ābhuso vā gamitabbo ñātabboti katvā.
Tena kimanubhāvitanti āha 『『itī』』tiādi. Itīti evaṃ vuttanayena, tasmā siddhattāti vā kāraṇaniddeso. Vacananti nidānavacanaṃ lokato, dhammato ca siddhāya upamāya tamatthaṃ ñāpetuṃ 『『aruṇuggaṃ viyā』』tiādimāha. 『『Upamāya midhekacce, atthaṃ jānanti paṇḍitā』』ti (jā. 2.19.24) hi vuttaṃ. Aruṇoti sūriyassa udayato pubbabhāge uṭṭhitaraṃsi, tassa uggaṃ uggamanaṃ udayato udayantassa udayāvāsamuggacchato sūriyassa pubbaṅgamaṃ purecaraṃ bhavituṃ arahati viyāti sambandho. Idaṃ vuttaṃ hoti – āgamādhigamabyattiyā īdisassa therassa vuttanidānavacanaṃ bhagavato vacanassa pubbaṅgamaṃ bhavitumarahati, nidānabhāvaṃ gataṃ hotīti idamatthajātaṃ anubhāvitanti.
Idāni aparampi pubbe vuttassa asammohāsammosasaṅkhātassa dīpetabbassatthassa dīpakehi evaṃ-sadda suta-saddehi pakāsetabbamatthaṃ pakāsento 『『aparo nayo』』tiādimāha. Tattha hi 『『nānappakārapaṭivedhadīpakena , sotabbappabhedapaṭivedhadīpakenā』』ti ca iminā tehi saddehi pubbe dīpitaṃ asammohāsammosasaṅkhātaṃ dīpetabbatthamāha asammohena nānappakārapaṭivedhassa, asammosena ca sotabbappabhedapaṭivedhassa sijjhanato. 『『Attano』』tiādīhi pana pakāsetabbatthaṃ. Tena vuttaṃ ācariyadhammapālattherena 『『nānappakārapaṭivedhadīpakenātiādinā evaṃ-sadda suta-saddānaṃ therassa atthabyañjanesu asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dassetī』』ti (dī. ni. ṭī. 1.1). Hetugabbhañcetaṃ padadvayaṃ, nānappakārapaṭivedhasaṅkhātassa, sotabbappabheda-paṭivedhasaṅkhātassa ca dīpetabbatthassa dīpakattāti vuttaṃ hoti. Santassa vijjamānassa bhāvo sabbhāvo, atthapaṭibhānapaṭisambhidāhi sampattiyā sabbhāvo tathā. 『『Sambhava』』ntipi pāṭho, sambhavanaṃ sambhavo, atthapaṭibhānapaṭisambhidāsampattīnaṃ sambhavo tathā. Evaṃ itaratthāpi. 『『Sotabbappabhedapaṭivedhadīpakenā』』ti etena pana ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva vuttepi sotabbadhammavisesaṃ āmasatīti dasseti. Ettha ca sotabbadhammasaṅkhātāya pāḷiyā nidassetabbānaṃ bhāsitatthapayojanatthānaṃ, tīsu ca ñāṇesu pavattañāṇassa nānappakārabhāvato tabbhāvapaṭivedhadīpakena evaṃ-saddena atthapaṭibhānapaṭisambhidāsampattisabbhāvadīpanaṃ yuttaṃ, sotabbadhammassa pana atthādhigamahetuto, taṃvasena ca tadavasesahetuppabhedassa gahitattā, niruttibhāvato ca sotabbappabhedadīpakena suta-saddena dhammaniruttipaṭisambhidāsampattisabbhāvadīpanaṃ yuttanti veditabbaṃ. Tadevatthañhi ñāpetuṃ 『『asammohadīpakena, asammosadīpakenā』』ti ca avatvā tathā vuttanti.
Evaṃ asammohāsammosasaṅkhātassa dīpetabbassatthassa dīpakehi evaṃ-sadda suta-saddehi pakāsetabbamatthaṃ pakāsetvā idāni yonisomanasikārāvikkhepasaṅkhātassa dīpetabbassatthassa dīpakehipi tehi pakāsetabbamatthaṃ pakāsento 『『evanti cā』』tiādimāha. Tattha hi 『『evanti…pe… bhāsamāno, sutanti idaṃ…pe… bhāsamāno』』ti ca iminā tehi saddehi pubbe dīpitaṃ yonisomanasikārāvikkhepasaṅkhātaṃ dīpetabbatthamāha, 『『ete mayā』』tiādīhi pana pakāsetabbatthaṃ savanayogadīpakanti ca avikkhepavasena savanayogassa sijjhanato tadeva sandhāyāha . Tathā hi ācariyadhammapālattherena vuttaṃ 『『savanadhāraṇavacīparicariyā pariyattidhammānaṃ visesena sotāvadhāraṇapaṭibaddhāti te avikkhepadīpakena sutasaddena yojetvā』』ti (dī. ni. ṭī. 1.1). Manodiṭṭhīhi pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhā, tasmā taddīpakavacaneneva ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhāti imamatthaṃ pakāsetīti vuttaṃ 『『evanti ca…pe… dīpetī』』ti tattha dhammāti pariyattidhammā. Manasānupekkhitāti 『『idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakāva ettha anusandhayo』』tiādibhedena manasā anupekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhantisaṅkhātāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha vuttarūpārūpadhamme 『『iti rūpaṃ, ettakaṃ rūpa』』ntiādinā suṭṭhu vavatthāpetvā paṭividdhā.
Savanadhāraṇavacīparicariyā ca pariyattidhammānaṃ visesena sotāvadhāraṇapaṭibaddhā, tasmā taddīpakavacaneneva bahū mayā dhammā sutā dhātā vacasā paricitāti imamatthaṃ pakāsetīti vuttaṃ 『『sutanti idaṃ…pe… dīpetī』』ti. Tattha sutāti sotadvārānusārena viññātā. Dhātāti suvaṇṇabhājane pakkhittasīhavasā viya manasi suppatiṭṭhitabhāvasādhanena upadhāritā. Vacasā paricitāti paguṇatāsampādanena vācāya paricitā sajjhāyitā. Idāni pakāsetabbatthadvayadīpakena yathāvuttasaddadvayena vibhāvetabbamatthaṃ vibhāvento 『『tadubhayenapī』』tiādimāha. Tattha tadubhayenāti purimanaye, pacchimanaye ca yathāvuttassa pakāsetabbassatthassa pakāsakena tena dubbidhena saddena. Atthabyañjanapāripūriṃ dīpentoti ādarajananassa kāraṇavacanaṃ. Tadeva kāraṇaṃ byatirekena vivarati, yuttiyā vā daḷhaṃ karoti 『『atthabyañjanaparipuṇṇañhī』』tiādinā. Asuṇantoti cettha lakkhaṇe, hetumhi vā anta-saddo. Mahatā hitāti mahantato hitasmā. Paribāhiroti sabbato bhāgena bāhiro.
Etena pana vibhāvetabbatthadīpakena saddadvayena anubhāvetabbatthamanubhāvento 『『evaṃ me sutanti iminā』』tiādimāha. Pubbe visuṃ visuṃ atthe yojitāyeva ete saddā idha ekassevānubhāvatthassa anubhāvakabhāvena gahitāti ñāpetuṃ 『『sakalenā』』ti vuttaṃ. Kāmañca me-saddo imasmiṃ ṭhāne pubbena yojito, tadapekkhānaṃ pana evaṃ-sadda suta-saddānaṃ sahacaraṇato, avinābhāvato ca tathā vuttanti daṭṭhabbaṃ. Tathāgatappaveditanti tathāgatena pakārato viditaṃ, bhāsitaṃ vā. Attano adahantoti attani 『『mameda』』nti aṭṭhapento. Bhummatthe cetaṃ sāmivacanaṃ. Asappurisabhūminti asappurisavisayaṃ, so ca atthato apakataññutāsaṅkhātā 『『idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī』』ti (pārā. 195) evaṃ mahācoradīpakena bhagavatā vuttā anariyavohārāvatthā, tathā cāha 『『tathāgata…pe… adahanto』』ti. Hutvāti cettha seso. Tathā sāvakattaṃ paṭijānantoti sappurisabhūmiokkamanasarūpakathanaṃ. Nanu ca ānandattherassa 『『mametaṃ vacana』』nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmisamatikkamādivacanaṃ niratthakaṃ siyāti? Nayidamevaṃ 『『evaṃ me suta』』nti vadantena ayampi attho anubhāvitoti atthasseva dassanato. Tena hi anubhāvetabbamatthaṃyeva tathā dasseti, na pana ānandattherassa adhimānassa, mahākassapattherādīnañca tadāsaṅkāya sambhavanti niṭṭhamettha gantabbaṃ. Keci pana 『『devatānaṃ parivitakkāpekkhaṃ tathāvacanaṃ, tasmā edisī codanā anavakāsā』』ti vadanti. Tasmiṃ kira samaye ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi 『『bhagavā ca parinibbuto, ayañcāyasmā ānando desanākusalo, idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā, cūḷapituputto ca, kiṃ nu kho so sayaṃ sacchikataṃ dhammaṃ deseti, udāhu bhagavatoyeva vacanaṃ yathāsuta』』nti, tesameva cetoparivitakkamaññāya tadabhipariharaṇatthaṃ asappurisabhūmisamatikkamanādiattho anubhāvitoti. Sāyeva yathāvuttā anariyavohārāvatthā asaddhammo, tadavatthānokkamanasaṅkhātā ca sāvakattapaṭijānanā saddhammo. Evaṃ sati pariyāyantarena purimatthameva dassetīti gahetabbaṃ. Apica kuhanalapanādivasena pavatto akusalarāsi asaddhammo, tabbirahitabhāvo ca saddhammo.『『Kevala』』ntiādināpi vuttassevatthassa pariyāyantarena dassanaṃ, yathāvuttāya anariyavohārāvatthāya parimoceti. Sāvakattaṃ paṭijānanena satthāraṃ apadisatīti attho. Apica satthukappādikiriyato attānaṃ parimoceti takkiriyāsaṅkāya sambhavato. 『『Satthu bhagavatoyeva vacanaṃ mayāsuta』』nti satthāraṃ apadisatīti atthantaramanubhāvanaṃ hoti. 『『Jinavacana』』ntiādipi pariyāyantaradassanaṃ, atthantaramanubhāvanameva vā. Appetīti nidasseti. Diṭṭhadhammikasamparāyikaparamatthesu yathārahaṃ satte netīti netti, dhammoyeva netti tathā. Vuttanayena cettha ubhayathā adhippāyo veditabbo.
Aparampi anubhāvetabbamatthamanubhāveti 『『apicā』』tiādinā. Tattha uppāditabhāvatanti desanāvasena pavattitabhāvaṃ. Purimavacanaṃ vivarantoti bhagavatā desitavasena purimataraṃ saṃvijjamānaṃ bhagavatā vacanameva uttāniṃ karonto, idaṃ vacananti sambandho. Catūhi vesārajjañāṇehi visāradassa, visāradahetubhūtacatuvesārajjañāṇasampannassa vā. Dasañāṇabaladharassa. Sammāsambuddhabhāvasaṅkhāte uttamaṭṭhāne ṭhitassa, usabhassa idanti vā atthena āsabhasaṅkhāte akampanasabhāvabhūte ṭhāne ṭhitassa. 『『Evameva kho bhikkhave, yadā tathāgato loke uppajjati…pe… so dhammaṃ desetī』』tiādinā (a. ni. 4.33) sīhopamasuttādīsu āgatena anekanayena sīhanādanadino. Sabbasattesu, sabbasattānaṃ vā uttamassa. Na cettha niddhāraṇalakkhaṇābhāvato niddhāraṇavasena samāso. Sabbattha hi sakkataganthesu, sāsanaganthesu ca evameva vuttaṃ. Dhammena sattānamissarassa. Dhammasseva issarassa taduppādanavasenātipi vadanti. Sesapadadvayaṃ tassevatthassa pariyāyantaradīpanaṃ. Dhammena lokassa padīpamiva bhūtassa, taduppādakabhāvena vā dhammasaṅkhātapadīpasampannassa. 『『Dhammakāyoti bhikkhave, tathāgatassetaṃ adhivacana』』nti (dī. ni. 3.118) hi vuttaṃ. Dhammena lokapaṭisaraṇabhūtassa, dhammasaṅkhātena vā paṭisaraṇena sampannassa. 『『Yaṃnūnāhaṃ…pe… tameva dhammaṃ sakkatvā garuṃ katvā mānetvā pūjetvā upanissāya vihareyya』』nti (a. ni. 4.21; saṃ. ni. 1.173) hi vuttaṃ. Saddhindriyādisaddhammasaṅkhātassa varacakkassa pavattino, saddhammānametassa vā āṇācakkavarassa pavattino sammāsambuddhassa tassa bhagavato idaṃ vacanaṃ sammukhāva mayā paṭiggahitanti yojetabbaṃ. Byañjaneti padasamudāyabhūte vākye. Kaṅkhā vā vimati vāti ettha daḷhataraṃ niviṭṭhā vicikicchā kaṅkhā. Nātisaṃsappanaṃ matibhedamattaṃ vimati. Sammukhā paṭiggahitamidaṃ mayāti tathā akattabbabhāvakāraṇavacanaṃ. Attanāuppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivarantoti pana assaddhiyavināsanassa, saddhāsampadamuppādanassa ca kāraṇavacanaṃ. 『『Teneta』』ntiādinā yathāvuttamevatthaṃ udānavasena dasseti.
『『Evaṃ me suta』』nti evaṃ vadanto gotamagottassa sammāsambuddhassa sāvako, gotamagottasambandho vā sāvako āyasmā ānando bhagavatā bhāsitabhāvassa, sammukhā paṭiggahitabhāvassa ca sūcanato, tathāsūcaneneva ca khalitadunniruttādigahaṇadosābhāvassa sijjhanato sāsane assaddhaṃ vināsayati, saddhaṃ vaḍḍhetīti attho. Ettha ca pañcamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā tisso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā, pacchimā pana tisso yathākkamaṃ ākāratthaṃ, nidassanatthaṃ, avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ. Honti cettha –
『『Dassanaṃ dīpanañcāpi, pakāsanaṃ vibhāvanaṃ;
Anubhāvanamiccattho, kiriyāyogena pañcadhā.
Dassito paramparāya, siddho nekatthavuttiyā;
Evaṃ me sutamiccettha, padattaye nayaññunā』』ti.
Eka-saddo pana aññaseṭṭhāsahāyasaṅkhyādīsu dissati. Tathā hesa 『『sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī』』tiādīsu (ma. ni. 3.27) aññatthe dissati, 『『cetaso ekodibhāva』』ntiādīsu (dī. ni. 1.228; pārā. 11) seṭṭhe, 『『ekovūpakaṭṭho』』tiādīsu (dī. ni. 1.405; dī. ni. 2.215; ma. ni. 1.80; saṃ. ni. 3.63; vibha. 4.445) asahāye, 『『ekova kho bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) saṅkhyāyaṃ, idhāpi saṅkhyāyamevāti dassento āha 『『ekanti gaṇanaparicchedaniddeso』』ti (itivu. aṭṭha. 1; dī. ni. ṭī. 1.paribbājakakathāvaṇṇanā) ekoyevesa samayo, na dve vā tayo vāti ūnādhikābhāvena gaṇanassa paricchedaniddeso ekanti ayaṃ saddoti attho, tena kassa paricchindananti anuyoge sati 『『samaya』』nti vuttanti dassento āha 『『samayanti paricchinnaniddeso』』ti. Evaṃ paricchedaparicchinnavasena vuttepi 『『ayaṃ nāma samayo』』ti sarūpato aniyamitattā aniyamitavacanamevāti dasseti 『『ekaṃ…pe…. dīpana』』nti iminā.
Idāni samayasaddassa anekatthavuttitaṃ atthuddhāravasena dassetvā idhādhippetamatthaṃ niyamento 『『tatthā』』tiādimāha. Tatthāti tasmiṃ 『『ekaṃ samaya』』nti padadvaye, samabhiniviṭṭho samaya saddoti sambandho. Na pana dissatīti tesvekasmiṃyeva atthe idha pavattanato. Samavāyeti paccayasāmaggiyaṃ, kāraṇasamavāyeti attho. Khaṇeti okāse. Hetudiṭṭhīsūti hetumhi ceva laddhiyañca. Assāti samayasaddassa. Kālañca samayañca upādāyāti ettha kālo nāma upasaṅkamanassa yuttakālo. Samayo nāma tasseva paccayasāmaggī, atthato pana tadanurūpasarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ, tasmā yathāvuttaṃ kālañca samayañca paññāya gahetvā upadhāretvāti attho. Idaṃ vuttaṃ hoti – sace amhākaṃ sve gamanassa yuttakālo bhavissati, kāye balamattā ca pharissati, gamanapaccayā ca añño aphāsuvihāro na bhavissati, athetaṃ kālañca gamanakāraṇasamavāyasaṅkhātaṃ samayañca upadhāretvā appeva nāma svepi āgaccheyyāmāti. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayapaṭilābhahetuttā. Khaṇo eva ca samayo. Yo 『『khaṇo』』ti ca 『『samayo』』ti ca vuccati, so ekovāti adhippāyo. Diyaḍḍho māso seso gimhānaṃ uṇhasamayo. Vassānassa paṭhamo māso pariḷāhasamayo. Mahāsamayoti mahāsamūho. Samāso vā esa, byāso vā. Pavuṭṭhaṃ vanaṃ pavanaṃ, tasmiṃ, kapilavatthusāmante mahāvanasaṅkhāte vanasaṇḍeti attho. Samayopi khoti ettha samayoti sikkhāpadapūraṇassa hetu. Bhaddālīti tassa bhikkhussa nāmaṃ. Idaṃ vuttaṃ hoti – tayā bhaddāli paṭivijjhitabbayuttakaṃ ekaṃ kāraṇaṃ atthi, tampi te na paṭividdhaṃ na sallakkhitanti. Kiṃ taṃ kāraṇanti āha 『『bhagavāpi kho』』tiādi.
『『Uggahamāno』』tiādīsu mānoti tassa paribbājakassa pakatināmaṃ, kiñci kiñci pana sippaṃ uggahetuṃ samatthatāya 『『uggahamāno』』ti naṃ sañjānanti, tasmā 『『uggahamāno』』ti vuccati. Samaṇamuṇḍikassa putto samaṇamuṇḍikāputto. So kira devadattassa upaṭṭhāko. Samayaṃ diṭṭhiṃ pakārena vadanti etthāti samayappavādako, tasmiṃ, diṭṭhippavādaketi attho. Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhūtayo brāhmaṇā, nigaṇṭhācelakaparibbājakādayo ca pabbajitā sannipatitvā attano attano samayaṃ pakārena vadanti kathenti dīpenti, tasmā so ārāmo 『『samayappavādako』』ti vuccati. Sveva tindukācīrasaṅkhātāya timbarūsakarukkhapantiyā parikkhittattā 『『tindukācīro』』ti vuccati. Ekā sālā etthāti ekasālako. Yasmā panettha paṭhamaṃ ekā sālā ahosi, pacchā pana mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā katā, tasmā tameva paṭhamaṃ kataṃ ekaṃ sālaṃ upādāya laddhapubbanāmavasena 『『ekasālako』』ti vuccati. Mallikāya nāma pasenadirañño deviyā uyyānabhūto so pupphaphalasacchanno ārāmo, tena vuttaṃ 『『mallikāya ārāme』』ti. Paṭivasatīti tasmiṃ phāsutāya vasati.
Diṭṭhe dhammeti paccakkhe attabhāve. Atthoti vuḍḍhi. Kammakilesavasena samparetabbato sammā pāpuṇitabbato samparāyo, paraloko, tattha niyutto samparāyiko, paralokattho. Atthābhisamayāti yathāvuttaubhayatthasaṅkhātahitapaṭilābhā. Samparāyikopi hi attho kāraṇassa nipphannattā paṭiladdho nāma hotīti taṃ atthadvayamekato katvā 『『atthābhisamayā』』ti vuttaṃ. Dhiyā paññāya taṃtadatthe rāti gaṇhāti, dhī vā paññā etassatthīti dhīro. Paṇḍā vuccati paññā. Sā hi sukhumesupi atthesu paḍati gacchati, dukkhādīnaṃ vā pīḷanādiākāraṃ jānātīti paṇḍā. Tāya ito gatoti paṇḍito. Atha vā itā sañjātā paṇḍā etassa, paḍati vā ñāṇagatiyā gacchatīti paṇḍito. Sammā mānābhisamayāti mānassa sammā pahānena. Sammāti cettha aggamaggañāṇena samucchedappahānaṃ vuttaṃ. Antanti avasānaṃ. Pīḷanaṃ taṃsamaṅgino hiṃsanaṃ avipphāritākaraṇaṃ. Tadeva attho tathā ttha-kārassa ṭṭha-kāraṃ katvā. Samecca paccayehi katabhāvo saṅkhataṭṭho. Dukkhadukkhatādivasena santāpanaṃ paridahanaṃ santāpaṭṭho. Jarāya, maraṇena cāti dvidhā vipariṇāmetabbo vipariṇāmaṭṭho. Abhisametabbo paṭivijjhitabbo abhisamayaṭṭho, pīḷanādīniyeva. Tāni hi abhisametabbabhāvena ekībhāvamupanetvā 『『abhisamayaṭṭho』』ti vuttāni. Abhisamayassa vā paṭivedhassa attho gocaro abhisamayaṭṭhoti tāniyeva tabbisaya-bhāvūpagamana-sāmaññato ekattena vuttāni. Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samayasaddo evāti samayasaddassa atthuddhārepi saupasaggo abhisamayo vutto.
Tesu pana atthesu ayaṃ vacanattho – sahakārīkāraṇavasena sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyamettha tadādhārapuggalavasenāti samayo, khaṇo. Samenti ettha, etena vā saṃgacchanti dhammā, sattā vā sahajātādīhi, uppādādīhi cāti samayo, kālo. Dhammappavattimattatāya hi atthato abhūtopi kālo dhammappavattiyā adhikaraṇaṃ, karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyati. Samaṃ, sammā vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā 『『samudāyo』』ti. Avayavānaṃ sahāvaṭṭhānameva hi samūho, na pana avayavavinimutto samūho nāma koci paramatthato atthi. Paccayantarasamāgame eti phalaṃ uppajjati, pavattati vā etasmāti samayo, hetu yathā 『『samudayo』』ti. So hi paccayantarasamāgamaneneva attano phalaṃ uppādaṭṭhitisamaṅgībhāvaṃ karoti. Sameti saṃyojanabhāvato sambandho hutvā eti attano visaye pavattati, daḷhaggaṇabhāvato vā taṃsaññuttā sattā ayanti etena yathābhinivesaṃ pavattantīti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhanti. Samiti saṅgati samodhānaṃ samayo, paṭilābho. Samassa nirodhassa yānaṃ pāpuṇanaṃ, sammā vā yānaṃ apagamo appavatti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo abhigantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena taṃ taṃ sabhāvaṃ sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ yathābhūtasabhāvāvabodho.
Nanu ca atthamattaṃ yathādhippetaṃ pati saddā abhinivisantīti na ekena saddena aneke atthā abhidhīyanti, atha kasmā idha samayasaddassa anekadhā attho vuttoti? Saccametaṃ saddavisese apekkhite saddavisese hi apekkhite na ekena saddena anekatthābhidhānaṃ sambhavati. Na hi yo kālādiattho samaya-saddo, soyeva samūhādiatthaṃ vadati. Ettha pana tesaṃ tesamatthānaṃ samayasaddavacanīyatāsāmaññamupādāya anekatthatā samaya-saddassa vuttāti. Evaṃ sabbattha atthuddhāre. Hoti cettha –
『『Sāmaññavacanīyataṃ, upādāya anekadhā;
Atthaṃ vade na hi saddo, eko nekatthako siyā』』ti.
Samavāyādiatthānaṃ idha asambhavato, kālasseva ca apadisitabbattā 『『idha panassa kālo attho』』ti vuttaṃ. Desadesakādīnaṃ viya hi kālassa nidānabhāvena adhippetattā sopi idha apadisīyati. 『Iminā kīdisaṃ kālaṃ dīpetīti āha 『『tenā』』tiādi. Tenāti kālatthena samaya-saddena. Aḍḍhamāso pakkhavasena vutto, pubbaṇhādiko divasabhāgavasena, paṭhamayāmādiko pahāravasena. Ādi-saddena khaṇalayādayo saṅgahitā, aniyamitavasena ekaṃ kālaṃ dīpetīti attho.
Kasmā panettha aniyamitavasena kālo niddiṭṭho, na utusaṃvaccharādinā niyamitavasenāti āha 『『tattha kiñcāpī』』tiādi. Kiñcāpi paññāya viditaṃ suvavatthāpitaṃ, tathāpīti sambandho. Vacasā dhāretuṃ vā sayaṃ uddisituṃ vā parena uddisāpetuṃ vā na sakkā nānappakārabhāvato bahu ca vattabbaṃ hoti yāva kālappabhedo, tāva vattabbattā. 『『Ekaṃ samaya』』nti vutte pana na so kālappabhedo atthi, yo etthānantogadho siyāti dasseti 『『ekeneva padena tamatthaṃ samodhānetvā』』ti iminā. Evaṃ lokiyasammatakālavasena samayatthaṃ dassetvā idāni sāsane pākaṭakālavasena samayatthaṃ dassetuṃ 『『ye vā ime』』tiādi vuttaṃ. Apica utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacane ayampi guṇo laddhoyevāti dassento 『『ye vā ime』』tiādimāha. Sāmaññajotanā hi visese avatiṭṭhati tassā visesaparihāravisayattā. Tattha ye ime samayāti sambandho. Bhagavato mātukucchiokkamanakālo cettha gabbhokkantisamayo. Cattāri nimittāni passitvā saṃvejanakālo saṃvegasamayo. Chabbassāni sambodhisamadhigamāya cariyakālo dukkarakārikasamayo. Devasikaṃ jhānaphalasamāpattīhi vītināmanakālo diṭṭhadhammasukhavihārasamayo, visesato pana sattasattāhāni jhānasamāpattivaḷañjanakālo. Pañcacattālīsavassāni taṃtaṃdhammadesanākālo desanāsamayo. Ādi-saddena yamakapāṭihāriyasamayādayo saṅgaṇhāti. Pakāsāti dasasahassilokadhātupakampanaobhāsapātubhāvādīhi pākaṭā. 『『Ekaṃ samaya』』nti vutte tadaññepi samayā santīti atthāpattito tesu samayesu idha desanāsamayasaṅkhāto samayaviseso 『『ekaṃ samaya』』nti vuttoti dīpetīti adhippāyo.
Yathāvuttappabhedesuyeva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ 『『yo cāya』』ntiādi vuttaṃ. Tattha hi ñāṇakiccasamayo, attahitapaṭipattisamayo ca abhisambodhisamayoyeva. Ariyatuṇhībhāvasamayo diṭṭhadhammasukhavihārasamayo. Karuṇākiccaparahitapaṭipattidhammikathāsamayo desanāsamayo, tasmā tesu vuttappabhedesu samayesu ekadesova pakārantarena dassitoti daṭṭhabbaṃ. 『『Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī kathā vā ariyo vā tuṇhībhāvo』』ti (udā. 12) vuttasamaye sandhāya 『『sannipatitānaṃ karaṇīyadvayasamayesū』』ti vuttaṃ. Tesupi samayesūti karuṇākiccaparahitapaṭipattidhammikathādesanāsamayesupi. Aññataraṃ samayaṃ sandhāya 『『ekaṃ samaya』』nti vuttaṃ atthato abhedattā.
Aññattha viya bhummavacanena ca karaṇavacanena ca niddesamakatvā idha upayogavacanena niddesapayojanaṃ niddhāretukāmo parammukhena codanaṃ samuṭṭhapeti 『『kasmā panetthā』』tiādinā. Etthāti 『『ekaṃ samaya』』nti imasmiṃ pade, karaṇavacanena niddeso kato yathāti sambandho. Bhavanti etthāti bhummaṃ, okāso, tattha pavattaṃ vacanaṃ vibhatti bhummavacanaṃ. Karoti kiriyamabhinipphādebhi etenāti karaṇaṃ, kiriyānipphattikāraṇaṃ. Upayujjitabbo kiriyāyāti upayogo, kammaṃ, tattha vacanaṃ tathā. 『『Tatthā』』tiādinā yathāvuttacodanaṃ pariharati. Tatthāti tesu abhidhammatadaññasuttapadavinayesu. Tathāti bhummavacanakaraṇavacanehi atthasambhavato cāti yojetabbaṃ, adhikaraṇabhāvenabhāvalakkhaṇatthānaṃ, hetukaraṇatthānañca sambhavatoti attho. Idhāti idhasmiṃ suttapade. Aññathāti upayogavacanena. Atthasambhavatoti accantasaṃyogatthassa sambhavato.
『『Tattha hī』』tiādi tabbivaraṇaṃ. Itoti 『『ekaṃ samaya』』nti suttapadato. Adhikaraṇatthoti ādhārattho. Bhavanaṃ bhāvo, kiriyā, kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ, tadevattho tathā. Kena samayatthena idaṃ atthadvayaṃ sambhavatīti anuyoge sati tadatthadvayasambhavānurūpena samayatthena, taṃ daḷhaṃ karonto 『『adhikaraṇañhī』』tiādimāha. Padatthatoyeva hi yathāvuttamatthadvayaṃ siddhaṃ, vibhatti pana jotakamattā. Tattha kālasaṅkhāto, kālasaddassa vā attho yassāti kālattho. Samūhasaṅkhāto, 『samūhasaddassa vā attho yassāti samūhattho, ko so? Samayo. Idaṃ vuttaṃ hoti – kālattho, samūhattho ca samayo tattha abhidhamme vuttānaṃ phassādidhammānaṃ adhikaraṇaṃ ādhāroti, yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva kāle, dhammapuñje vā phassādayopi hontīti ayañhi tattha attho. Nanu cāyaṃ upādāpaññattimatto kālo, vohāramatto ca samūho, so kathaṃ adhikaraṇaṃ siyā tattha vuttadhammānanti? Nāyaṃ doso. Yathā hi kālo sayaṃ paramatthato avijjamānopi sabhāvadhammaparicchinnattā ādhārabhāvena paññāto, sabhāvadhammaparicchinno ca taṅkhaṇappavattānaṃ tato pubbe, parato ca abhāvato 『『pubbaṇhejāto, sāyanhe āgacchatī』』tiādīsu, samūho ca avayavavinimutto visuṃ avijjamānopi kappanāmattasiddhattā avayavānaṃ ādhārabhāvena paññāpīyati 『『rukkhe sākhā, yavarāsiyaṃ pattasambhūto』』tiādīsu, evamidhāpi sabhāvadhammaparicchinnattā, kappanāmattasiddhattā ca tadubhayaṃ tattha vuttadhammānaṃ adhikaraṇabhāvena paññāpīyatīti.
『『Khaṇasamavāyahetusaṅkhātassā』』tiādi bhāvenabhāvalakkhaṇatthasambhavadassanaṃ. Tattha khaṇo nāma aṭṭhakkhaṇavinimutto navamo buddhuppādakkhaṇo, yāni vā panetāni 『『cattārimāni bhikkhave, cakkāni, yehi samannāgatānaṃ devamussānaṃ catucakkaṃ pavattatī』』ti (a. ni. 4.31) ettha patirūpadesavāso sappurisūpanissayo attasammāpaṇīdhi pubbekatapuññatāti cattāri cakkāni vuttāni, tāni ekajjhaṃ katvā okāsaṭṭhena 『『khaṇo』』ti veditabbāni. Tāni hi kusaluppattiyā okāsabhūtāni. Samavāyo nāma 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』ntiādinā (ma. ni. 1.204; 3.421, 425, 426; saṃ. ni. 2.43, 44; saṃ. ni. 3.60; kathā. 465, 467) niddiṭṭhā cakkhuviññāṇādisādhāraṇaphalanipphādakattena saṇṭhitā cakkhurūpādipaccayasāmaggī. Cakkhurūpādīnañhi cakkhuviññāṇādi sādhāraṇaphalaṃ. Hetu nāma yonisomanasikārādijanakahetu. Yathāvuttassa khaṇasaṅkhātassa, samavāyasaṅkhātassa, hetusaṅkhātassa ca samayassa sattāsaṅkhātena bhāvena tesaṃ phassādīnaṃ dhammānaṃ sattāsaṅkhāto bhāvo lakkhīyati viññāyatīti attho. Idaṃ vuttaṃ hoti – yathā 『『gāvīsu duyhamānāsu gato, duddhāsu āgato』』ti ettha dohanakiriyāya gamanakiriyā lakkhīyati, evamidhāpi yathāvuttassa samayassa sattākiriyāya cittassa uppādakiriyā, phassādīnaṃ bhavanakiriyā ca lakkhīyatīti. Nanu cettha sattākiriyā avijjamānāva, kathaṃ tāya lakkhīyatīti? Saccaṃ, tathāpi 『『yasmiṃ samaye』』ti ca vutte satīti ayamattho viññāyamāno evahoti aññakiriyāsambandhābhāve padatthassa sattāvirahābhāvato, tasmā atthato gamyamānāya tāya sattākiriyāya lakkhīyatīti. Ayañhi tattha attho – yasmiṃ yathāvutte khaṇe, paccayasamavāye, hetumhi vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, paccayasamavāye, hetumhi vā sati phassādayopi hontīti. Ayaṃ pana attho abhidhammeyeva (aṭṭhasā. kāmāvacarakusalapadabhājanīye) nidassanavasena vutto, yathārahamesa nayo aññesupi suttapadesūti. Tasmāti adhikaraṇatthassa, bhāvenabhāvalakkhaṇatthassa ca sambhavato. Tadatthajotanatthanti tadubhayatthassa samayasaddatthabhāvena vijjamānasseva bhummavacanavasena dīpanatthaṃ. Vibhattiyo hi padīpo viya vatthuno vijjamānasseva atthassa jotakāti, ayamattho saddasatthesu pākaṭoyeva.
Hetuattho, karaṇattho ca sambhavatīti 『『annena vasati, vijjāya vasatī』』tiādīsu viya hetuattho, 『『pharasunā chindati, kudālena khaṇatī』』tiādīsu viya karaṇattho ca sambhavati. Kathaṃ pana sambhavatīti āha 『『yo hi so』』tiādi. Vinaye (pārā. 20) āgatasikkhāpadapaññattiyācanavatthuvasena theraṃ mariyādaṃ katvā 『『sāriputtādīhipi duviññeyyo』』ti vuttaṃ. Tena samayena hetubhūtena karaṇabhūtenāti ettha pana taṃtaṃvatthuvītikkamova sikkhāpadapaññattiyā hetu ceva karaṇañca. Tathā hi yadā bhagavā sikkhāpadapaññattiyā paṭhamameva tesaṃ tesaṃ tattha tattha sikkhāpadapaññattihetubhūtaṃ taṃ taṃ vītikkamaṃ apekkhamāno viharati , tadā taṃ taṃ vītikkamaṃ apekkhitvā tadatthaṃ vasatīti siddho vatthuvītikkamassa sikkhāpadapaññattihetubhāvo 『『annenavasatī』』tiādīsu annamapekkhitvā tadatthaṃ vasatītiādinā kāraṇena annādīnaṃ hetubhāvo viya. Sikkhāpadapaññattikāle pana teneva pubbasiddhena vītikkamena sikkhāpadaṃ paññapeti, tasmā sikkhāpadapaññattiyā sādhakatamattā karaṇabhāvopi vītikkamasseva siddho 『『asinā chindatī』』tiādīsu asinā chindanakiriyaṃ sādhetītiādinā kāraṇena asiādīnaṃ karaṇabhāvo viya. Evaṃ santepi vītikkamaṃ apekkhamāno teneva saddhiṃ tannissitampi kālaṃ apekkhitvā viharatīti kālassāpi idha hetubhāvo vutto, sikkhāpadaṃ paññapento ca taṃ taṃ vītikkamakālaṃ anatikkamitvā teneva kālena sikkhāpadaṃ paññapetīti vītikkamanissayassa kālassāpi karaṇabhāvo vutto, tasmā iminā pariyāyena kālassāpi hetubhāvo, karaṇabhāvo ca labbhatīti vuttaṃ 『『tena samayena hetubhūtena karaṇabhūtenā』』ti, nippariyāyena pana vītikkamoyeva hetubhūto, karaṇabhūto ca. So hi vītikkamakkhaṇe hetu hutvā pacchā sikkhāpadapaññāpanakkhaṇe karaṇampi hotīti. Sikkhāpadāni paññāpayantoti vītikkamaṃ pucchitvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthuṃ taṃ puggalaṃ paṭipucchitvā, vigarahitvā ca taṃ taṃ vatthuotiṇṇakālaṃ anatikkamitvā teneva kālena karaṇabhūtena sikkhāpadāni paññapento. Sikkhāpadapaññattihetuñca apekkhamānoti tatiyapārājikādīsu (pārā. 162) viya sikkhāpadapaññattiyā hetubhūtaṃ taṃ taṃ vatthuvītikkamasamayaṃ apekkhamāno tena samayena hetubhūtena bhagavā tattha tattha vihāsīti attho.
『『Sikkhāpadāni paññāpayanto, sikkhāpadapaññattihetuñca apekkhamāno』』ti idaṃ yathākkamaṃ karaṇabhāvassa, hetubhāvassa ca samatthanavacanaṃ, tasmā tadanurūpaṃ 『『tenasamayena karaṇabhūtena hetubhūtenā』』ti evaṃ vattabbepi paṭhamaṃ 『『hetubhūtenā』』ti uppaṭipāṭivacanaṃ tattha hetubhāvassa sātisayamadhippetattā vuttanti veditabbaṃ. 『『Bhagavā hi verañjāyaṃ viharanto dhammasenāpatittherassa sikkhāpadapaññattiyācanahetubhūtaṃ parivitakkasamayaṃ apekkhamāno tena samayena hetubhūtena vihāsī』』ti tīsupi kira gaṇṭhipadesu vuttaṃ. 『『Kiṃ panettha yutticintāya, ācariyassa idha kamavacanicchā natthīti evametaṃ gahetabbaṃ – aññāsupi hi aṭṭhakathāsu ayameva anukkamo vutto, na ca tāsu 『tena samayena verañjāyaṃ viharatī』ti vinayapāḷipade hetuatthasseva sātisayaṃ adhippetabhāvadīpanatthaṃ vutto avisayattā, sikkhāpadāni paññāpayanto hetubhūtena, karaṇabhūtena ca samayena vihāsi, sikkhāpadapaññattihetuñca apekkhamāno hetubhūtena samayena vihāsīti evamettha yathālābhaṃ sambandhabhāvato evaṃ vutto』』tipi vadanti. Tasmāti yathāvuttassa duvidhassāpi atthassa sambhavato. Tadatthajotanatthanti vuttanayena karaṇavacanena tadubhayatthassa jotanatthaṃ. Tatthāti tasmiṃ vinaye. Ettha ca sikkhāpadapaññattiyā eva vītikkamasamayassa sādhakatamattā tassa karaṇabhāve 『『sikkhāpadāni paññāpayanto』』ti ajjhāharitapadena sambandho, hetubhāve pana tadapekkhanamattattā 『『viharatī』』ti padenevāti daṭṭhabbaṃ. Tathāyeva hi vuttaṃ 『『tena samayena hetubhūtena, karaṇabhūtena ca sikkhāpadāni paññāpayanto, sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsī』』ti. Karaṇañhi kiriyatthaṃ, na hetu viya kiriyākāraṇaṃ. Hetu pana kiriyākāraṇaṃ, na karaṇaṃ viya kiriyatthoti.
『『Idha panā』』tiādinā upayogavacanassa accantasaṃyogatthasambhavadassanaṃ, accantameva dabbaguṇakiriyāhi saṃyogo accantasaṃyogo, nirantarameva tehi saṃyuttabhāvoti vuttaṃ hoti. Soyevattho tathā. Evaṃjātiketi evaṃsabhāve. Kathaṃ sambhavatīti āha 『『yañhī』』tiādi. Accantamevāti ārabbhato paṭṭhāya yāva desanāniṭṭhānaṃ, tāva ekaṃsameva, nirantaramevāti attho. Karuṇāvihārenāti parahitapaṭipattisaṅkhātena karuṇāvihārena. Tathā hi karuṇānidānattā desanāya idha parahitapaṭipatti 『『karuṇāvihāro』』ti vuttā, na pana karuṇāsamāpattivihāro. Na hi desanākāle desetabbadhammavisayassa desanāñāṇassa sattavisayāya mahākaruṇāya sahuppatti sambhavati bhinnavisayattā, tasmā karuṇāya pavatto vihāroti katvā parahitapaṭipattivihāro idha 『『karuṇāvihāro』』ti veditabbo. Tasmāti accantasaṃyogatthasambhavato. Tadatthajotanatthanti vuttanayena upayogavibhattiyā tadatthassa jotanatthaṃ upayoganiddeso kato yathā 『『māsaṃ sajjhāyati, divasaṃ bhuñjatī』』ti. Tenāti yena kāraṇena abhidhamme, ito aññesu ca suttapadesu bhummavacanassa adhikaraṇattho, bhāvenabhāvalakkhaṇattho ca, vinaye karaṇavacanassa hetuattho, karaṇattho ca idha upayogavacanassa accantasaṃyogattho sambhavati, tenāti attho. Etanti yathā vuttassatthassa saṅgahagāthāpadaṃ aññatrāti abhidhamme ito aññesu suttapadesu, vinaye ca. Samayoti samayasaddo. Saddeyeva hi vibhattiparā bhavatiatthe asambhavato. Soti sveva samayasaddo.
Evaṃ attano matiṃ dassetvā idāni porāṇācariyamatiṃ dassetuṃ 『『porāṇā panā』』tiādi vuttaṃ. Porāṇāti ca purimā aṭṭhakathācariyā. 『『Tasmiṃ samaye』』ti vā…pe… 『『ekaṃ samaya』』nti vā esa bhedoti sambandho. Abhilāpamattabhedoti vacanamattena bhedo viseso, na pana atthena, tenāha 『『sabbattha bhummamevattho』』ti, sabbesupi atthato ādhāro eva atthoti vuttaṃ hoti . Iminā ca vacanena suttavinayesu vibhattivipariṇāmo kato, bhummatthe vā upayogakaraṇavibhattiyo siddhāti dasseti. 『『Tasmā』』tiādinā tesaṃ matidassane guṇamāha.
Bhāriyaṭṭhena garu. Tadevatthaṃ saṅketato samattheti 『『garuṃ hī』』tiādinā saṅketavisayo hi saddo taṃvavatthitoyeva cesa atthabodhakoti. Garunti garukātabbaṃ janaṃ. 『『Loke』』ti iminā na kevalaṃ sāsaneyeva, lokepi garukātabbaṭṭhena bhagavāti saṅketasiddhīti dasseti. Yadi garukātabbaṭṭhena bhagavā, atha ayameva sātisayaṃ bhagavā nāmāti dassento 『『ayañcā』』tiādimāha. Tathā hi lokanātho aparimitanirupamappabhāvasīlādiguṇavisesasamaṅgitāya, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya ca aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānanti. Na kevalaṃ lokeyeva, atha kho sāsanepīti dasseti 『『porāṇehī』』tiādinā, porāṇehīti ca aṭṭhakathācariyehīti attho. Seṭṭhavācakavacanampi seṭṭhaguṇasahacaraṇato seṭṭhamevāti vuttaṃ 『『bhagavāti vacanaṃ seṭṭha』』nti. Vuccati attho, etenāti hi vacanaṃ, saddo. Atha vā vuccatīti vacanaṃ, attho, tasmā yo 『『bhagavā』』ti vacanena vacanīyo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogattā, sātisayaṃ vā garukaraṇārahatāya gāravayutto, gāravārahoti attho. Yena kāraṇattayena so tathāgato garu bhāriyaṭṭhena, tena 『『bhagavā』』ti vuccatīti sambandho. Garutākāraṇadassanañhetaṃ padattayaṃ. 『『Sippādisikkhāpakāpi garūyeva nāma honti, na ca gāravayuttā, ayaṃ pana tādiso na hoti, tasmā garūti katvā 『gāravayutto』ti vutta』』nti keci. Evaṃ sati tadetaṃ visesanapadamattaṃ, purimapadadvayameva kāraṇadassanaṃ siyā.
Apicāti atthantaravikappatthe nipāto, aparo nayoti attho. Tattha –
『『Vaṇṇagamo vaṇṇavipariyāyo,
Dve cāpare vaṇṇavikāranāsā;
Dhātūnamatthātisayena yogo,
Taduccate pañcavidhā niruttī』』ti. –
Vuttaṃ niruttilakkhaṇaṃ gahetvā, 『『pisodarādīni yathopadiṭṭha』』nti vuttasaddanayena vā pisodarādiākatigaṇapakkhepalakkhaṇaṃ gahetvā lokiya lokuttarasukhābhinibbattakaṃ sīlādipārappattaṃ bhāgyamassa atthīti 『『bhāgyavā』』ti vattabbe 『『bhagavā』』ti vuttanti āha 『『bhāgyavā』』ti. Tathā anekabhedabhinnakilesasatasahassāni, saṅkhepato vā pañcamāre abhañjīti 『『bhaggavā』』ti vattabbe 『『bhagavā』』ti vuttanti dasseti 『『bhaggavā』』ti iminā. Loke ca bhaga-saddo issariyadhammayasasirīkāmapayattesu chasu dhammesu pavattati, te ca bhagasaṅkhātā dhammā assa santīti bhagavāti atthaṃ dassetuṃ 『『yutto bhagehi cā』』ti vuttaṃ. Kusalādīhi anekabhedehi sabbadhamme vibhaji vibhajitvā vivaritvā desesīti 『『vibhattavā』』ti vattabbe 『『bhagavā』』ti vuttanti āha 『『vibhattavā』』ti. Dibbabrahmaariyavihāre, kāyacittaupadhiviveke, suññatānimittāppaṇihitavimokkhe, aññe ca lokiyalokuttare uttarimanussadhamme bhaji sevi bahulamakāsīti 『『bhattavā』』ti vattabbe 『『bhagavā』』ti vuttanti dasseti 『『bhattavā』』ti iminā. Tīsu bhavesu taṇhāsaṅkhātaṃ gamanamanena vantaṃ vamitanti 『『bhavesu vantagamano』』ti vattabbe bhavasaddato bha-kāraṃ gamanasaddato ga-kāraṃ vantasaddato va-kāraṃ ādāya, tassa ca dīghaṃ katvā vaṇṇavipariyāyena 『『bhagavā』』ti vuttanti dassetuṃ 『『vantagamano bhavesū』』ti vuttaṃ. 『『Yato bhāgyavā, tato bhagavā』』tiādinā paccekaṃ yojetabbaṃ. Assa padassāti 『『bhagavā』』ti padassa. Vitthāratthoti vitthārabhūto attho. 『『So cā』』tiādinā ganthamahattaṃ pariharati. Vuttoyeva, na pana idha pana vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.
Apica bhage vani, vamīti vā bhagavā. So hi bhage sīlādiguṇe vani bhaji sevi, te vā bhagasaṅkhāte sīlādiguṇe vineyyasantānesu 『『kathaṃ nu kho uppajjeyyu』』nti vani yāci patthayi, evaṃ bhage vanīti bhagavā, bhage vā siriṃ, issariyaṃ, yasañca vami kheḷapiṇḍaṃ viya chaḍḍayi. Tathā hi bhagavā hatthagataṃ cakkavattisiriṃ, catudīpissariyaṃ, cakkavattisampattisannissayañca sattaratanasamujjalaṃ yasaṃ anapekkho chaḍḍayi. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā ākārassa rassaṃ katvā, sineruyugandharādigatā bhājanalokasobhā. Tā bhagā vami tappaṭibaddhachandarāgappahānena pajahi, evaṃ bhage vamīti bhagavāti evamādīhi tattha tatthāgatanayehi cassa attho vattabbo, amhehi pana so ganthabhīrujanānuggahaṇatthaṃ, ganthagarutāpariharaṇatthañca ajjhupekkhitoti.
Evametesaṃ avayavatthaṃ dassetvā idāni samudāyatthaṃ dassento purimapadattayassa samudāyatthena vuttāvasesena tesamatthānaṃ paṭiyogitāya tenāpi saha dassetuṃ 『『ettāvatā』』tiādimāha. Ettāvatāti etassa 『『evaṃ me suta』』nti vacanena 『『ekaṃ samayaṃ bhagavā』』 tivacanenāti imehi sambandho. Etthāti etasmiṃ nidānavacane. Yathāsutaṃ dhammaṃ desentoti ettha anta-saddo hetuattho. Tathādesitattā hi paccakkhaṃ karoti nāma. Esa nayo aparatthāpi. 『『Yo kho ānanda, mayā dhammo ca…pe… satthā』』ti vacanato dhammassa satthubhāvapariyāyo vijjatevāti katvā 『『dhammasarīraṃ paccakkhaṃ karotī』』ti vuttaṃ. Dhammakāyanti hi bhagavato sambandhībhūtaṃ dhammasaṅkhātaṃ kāyanti attho. Tathā ca vuttaṃ 『『dhammakāyoti bhikkhave, tathāgatassetaṃ adhivacana』』nti. Taṃ pana kimatthiyanti āha 『『tenā』』tiādi. Tenāti ca tādisena paccakkhakaraṇenāti attho. Idaṃ adhunā vakkhamānasuttaṃ pāvacanaṃ pakaṭṭhaṃ uttamaṃ buddhassa bhagavato vacanaṃ nāma. Tasmā tumhākaṃ atikkantasatthukaṃ atītasatthukabhāvo na hotīti attho. Bhāvappadhāno hi ayaṃ niddeso, bhāvalopo vā, itarathā pāvacanameva anatikkantasatthukaṃ, satthuadassanena pana ukkaṇṭhitassa janassa atikkantasatthukabhāvoti attho āpajjeyya, evañca sati 『『ayaṃ vo satthāti satthuadassanena ukkaṇṭhitaṃ janaṃ samassāsetī』』 tivacanena saha virodho bhaveyyāti vadanti. Idaṃ pāvacanaṃ satthukiccanipphādanena na atītasatthukanti pana attho. Satthūti kammatthe chaṭṭhī, samāsapadaṃ vā etaṃ satthuadassanenāti. Ukkaṇṭhanaṃ ukkaṇṭho, kicchajīvitā. 『『Kaṭha kicchajīvane』』ti hi vadanti. Tamito pattoti ukkaṇṭhito, anabhiratiyā vā pīḷito vikkhittacitto hutvā sīsaṃ ukkhipitvā uddhaṃ kaṇṭhaṃ katvā ito cito ca olokento āhiṇḍati, viharati cāti ukkaṇṭhito niruttinayena, taṃ ukkaṇṭhitaṃ. Saddasāmatthiyādhigatamatto cesa, vohārato pana anabhiratiyā pīḷitanti attho. Esa nayo sabbattha. Samassāsetīti assāsaṃ janeti.
Tasmiṃ samayeti imassa suttassa saṅgītisamaye. Kāmaṃ vijjamānepi bhagavati evaṃ vattumarahati, idha pana avijjamāneyeva tasmiṃ evaṃ vadati, tasmā sandhāyabhāsitavasena tadatthaṃ dassetīti āha 『『avijjamānabhāvaṃ dassento』』ti. Parinibbānanti anupādisesanibbānadhātuvasena khandhaparinibbānaṃ. Tenāti tathāsādhanena. Evaṃvidhassāti evaṃpakārassa, evaṃsabhāvassātipi attho. Nāma-saddo garahāyaṃ nipāto 『『atthi nāma ānanda theraṃ bhikkhuṃ vihesiyamānaṃ ajjhupekkhissathā』』tiādīsu (a. ni. 5.166) viya, tena ediso api bhagavā parinibbuto, kā nāma kathā aññesanti garahatthaṃ joteti. Ariyadhammassāti ariyānaṃ dhammassa, ariyabhūtassa vā dhammassa. Dasavidhassa kāyabalassa, ñāṇabalassa ca vasena dasabaladharo. Vajirassa nāma maṇivisesassa saṅghāto samūho ekagghano, tena samāno kāyo yassāti tathā. Idaṃ vuttaṃ hoti – yathā vajirasaṅghāto nāma na aññena maṇinā vā pāsāṇena vā bhejjo, api tu soyeva aññaṃ maṇiṃ vā pāsāṇaṃ vā bhindati. Teneva vuttaṃ 『『vajirassa natthi koci abhejjo maṇi vā pāsāṇo vā』』ti, evaṃ bhagavāpi kenaci abhejjasarīro. Na hi bhagavato rūpakāye kenaci antarāyo kātuṃ sakkāti. Nāmasaddassa garahājotakattā pi-saddo sampiṇḍanajotako 『『na kevalaṃ bhagavāyeva, atha kho aññepī』』ti. Ettha ca evaṃguṇasamannāgatattā aparinibbutasabhāvena bhavituṃ yuttopi esa parinibbuto evāti pakaraṇānurūpamatthaṃ dassetuṃ 『『eva』』ntiādi vuttanti daṭṭhabbaṃ. Āsā patthanā kena janetabbā, na janetabbā evāti attho. 『『Ahaṃ ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi, sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī』』ti majjanavasena uppanno māno jīvitamado nāma, tena matto pamatto tathā. Saṃvejetīti saṃvegaṃ janeti, tatoyeva assa janassa saddhamme ussāhaṃ janeti. Saṃvejanañhi ussāhahetu 『『saṃviggo yoniso padahatī』』ti vacanato.
Desanāsampattiṃ niddisati vakkhamānassa sakalasuttassa 『『eva』』nti nidassanato. Sāvakasampattinti suṇantapuggalasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena, pañcasu ca kosallesu āyasmatā dhammasenāpatinā pasaṃsitena mayā mahāsāvakena sutaṃ, tañca kho sayameva sutaṃ na anussutaṃ, na ca paramparābhatanti atthassa dīpanato. Kālasampattiṃ niddisati bhagavātisadasannidhāne payuttassa samayasaddassa buddhuppāda-paṭimaṇḍita-samaya-bhāva-dīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –
『『Kappakasāyakaliyuge , buddhuppādo aho mahacchariyaṃ;
Hutavahamajjhe jātaṃ, samuditamakarandamaravinda』』nti. (dī. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1);
Tassāyamattho – kappasaṅkhātakālasañcayassa lekhanavasena pavatte kaliyugasaṅkhāte sakarājasammate vassādisamūhe jāto buddhuppādakhaṇasaṅkhāto dinasamūho andhassa pabbatārohanamiva kadāci pavattanaṭṭhena, accharaṃ paharituṃ yuttaṭṭhena ca mahacchariyaṃ hoti. Kimiva jātanti ce? Hutavahasaṅkhātassa pāvakassa majjhe sammā uditamadhumantaṃ aravindasaṅkhātaṃ vārijamiva jātanti. Desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagāravādhivacanato.
Evaṃ padachakkassa padānukkamena nānappakārato atthavaṇṇanaṃ katvā idāni 『『antarā ca rājagaha』』ntiādīnaṃ padānamatthavaṇṇanaṃ karonto 『『antarā cā』』tiādimāha. Antarā ca rājagahaṃ antarā ca nāḷandanti ettha samabhiniviṭṭho antarā-saddo dissati sāmaññavacanīyatthamapekkhitvā pakaraṇādisāmatthiyādigatatthamantarenāti attho. Evaṃ panassa nānatthabhāvo payogato avagamīyatīti dasseti 『『tadantara』』ntiādinā. Tattha tadantaranti taṃ kāraṇaṃ. Mañca tañca mantenti, kimantaraṃ kiṃ kāraṇanti attho. Vijjantarikāyāti vijjuniccharaṇakkhaṇe. Dhovantī itthī addasāti sambandho. Antaratoti hadaye. Kopāti cittakālussiyakaraṇato cittapakopā rāgādayo. Antarā vosānanti ārambhanipphattīnaṃ vemajjhe pariyosānaṃ āpādi. Apicāti tathāpi, evaṃ pabhavasampannepīti attho. Dvinnaṃ mahānirayānanti lohakumbhīniraye sandhāyāha. Antarikāyāti antarena. Rājagahanagaraṃ kira āvijjhitvā mahāpetaloko. Tattha dvinnaṃ mahālohakumbhīnirayānaṃ antarena ayaṃ tapodā nadī āgacchati, tasmā sā kuthitā sandatīti. Svāyamidha vivare pavattati tadaññesamasambhavato. Ettha ca 『『tadantaraṃ ko jāneyya, (a. ni. 6.44; 10.75) etesaṃ antarā kappā, gaṇanāto asaṅkhiyā, (bu. vaṃ. 28.9) antarantarā kathaṃ opātetī』』tiādīsu (ma. ni. 2.426; pahā. va. 66; cūḷava. 376) viya kāraṇavemajjhesu vattamānā antarāsaddāyeva udāharitabbā siyuṃ, na pana cittakhaṇavivaresu vattamānā antarikaantarasaddā . Antarāsaddassa hi ayamatthuddhāroti. Ayaṃ panetthādhippāyo siyā – yesu atthesu antarikasaddo, antarasaddo ca pavattati, tesu antarāsaddopīti samānatthattā antarāsaddatthe vattamāno antarikasaddo, antarasaddo, ca udāhaṭoti. Atha vā antarāsaddoyeva 『『yassantarato』』ti (udā. 20) ettha gāthābandhasukhatthaṃ rassaṃ katvā vutto –
『『Yassantarato na santi kopā,
Itibhavābhavatañca vītivatto;
Taṃ vigatabhayaṃ sukhiṃ asokaṃ,
Devā nānubhavanti dassanāyā』』ti. (udā. 20); –
Hi ayaṃ udāne bhaddiyasutte gāthā. Soyeva ika-saddena sakatthapavattena padaṃ vaḍḍhetvā 『『antarikāyā』』ti ca vutto, tasmā udāharaṇodāharitabbānamettha virodhābhāvo veditabboti. Kimatthaṃ atthavisesaniyamo katoti āha 『『tasmā』』tiādi. Nanu cettha upayogavacanameva, atha kasmā sambandhīyattho vutto, sambandhīyatthe vā kasmā upayogavacanaṃ katanti anuyogasambhavato taṃ pariharituṃ 『『antarāsaddena panā』』tiādi vuttaṃ, tena sambandhīyatthe sāmivacanappasaṅge saddantarayogena laddhamidaṃ upayogavacananti dasseti, na kevalaṃ sāsaneva, lokepi evamevidaṃ laddhanti dassento 『『īdisesu cā』』tiādimāha. Visesayogatādassanamukhena hi ayamatthopi dassito. Ekenapi antarā-saddena yuttattā dve upayogavacanāni kātabbāni. Dvīhi pana yoge kā kathāti atthassa sijjhanato. Akkharaṃ cintenti liṅgavibhattiyādīhīti akkharacintakā, saddavidū. Akkhara-saddena cettha tammūlakāni padādīnipi gahetabbāni. Yadipi saddato ekameva yujjanti, atthato pana so dvikkhattuṃ yojetabbo ekassāpi padassa āvuttiyādinayena anekadhā sampajjanatoti dasseti 『『dutiyapadenapī』』tiādinā. Ko pana doso ayojiteti āha 『『ayojiyamāne upayogavacanaṃ na pāpuṇātī』』ti. Dutiyapadaṃ na pāpuṇātīti attho saddantarayogavasā saddeyeva sāmivacanappasaṅge upayogavibhattiyā icchitattā. Saddādhikāro hi vibhattipayogo.
Addhāna-saddo dīghapariyāyoti āha 『『dīghamagga』』nti. Kittāvatā pana so dīgho nāma tadatthabhūtoti codanamapaneti 『『addhānagamanasamayassa hī』』tiādinā. Addhānagamanasamayassa vibhaṅgeti gaṇabhojanasikkhāpadādīsu addhānagamanasamayasaddassa padabhājanīyabhūte vibhaṅge (pāci. 217). Aḍḍhayojanampi addhānamaggo, pageva taduttari. Aḍḍhameva yojanassa aḍḍhayojanaṃ, dvigāvutamattaṃ. Idha pana catugāvutappamāṇaṃ yojanameva, tasmā 『『addhānamaggapaṭipanno』』ti vadatīti adhippāyo.
Mahantasaddo uttamattho, bahvattho ca idhādhippetoti āha 『『mahatā』』tiādi. Guṇamahattenāti appicchatādiguṇamahantabhāvena. Saṅkhyāmahattenāti gaṇanamahantabhāvena. Tadevatthaṃ samattheti 『『so hī』』tiādinā. So bhikkhusaṅghoti idha āgato tadā parivārabhūto bhikkhusaṅgho. Mahāti uttamo. Vākyepi hi tamicchanti payogavasā. Appicchatāti nillobhatā saddo cettha sāvaseso, attho pana niravaseso. Na hi 『『appalobhatāti abhitthavitumarahatī』』ti aṭṭhakathāsu vuttaṃ. Majjhimāgamaṭīkākāro pana ācariyadhammapālatthero evamāha 『『appasaddassa parittapariyāyaṃ manasi katvā 『byañjanaṃ sāvasesaṃ viyā』ti (mahāni. aṭṭha. 85) aṭṭhakathāyaṃ vuttaṃ. Appasaddo panettha 『abhāvattho』 tipi sakkā viññātuṃ 『appābādhatañcasañjānāmī』tiādīsu (ma. ni. 1.225) viyā』』ti. Saṅkhyāyapi mahāti gaṇanāyapi bahu ahosi, 『『bhikkhusaṅgho』』ti padāvatthikantavacanavasena saṃvaṇṇetabbapadassa chedanamiva hotīti tadaparāmasitvā 『『tena bhikkhusaṅghenā』』ti puna vākyāvatthikantavacanavasena saṃvaṇṇetabbapadena sadisīkaraṇaṃ. Esā hi saṃvaṇṇanakānaṃ pakati, yadidaṃ vibhattiyānapekkhāvasena yathārahaṃ saṃvaṇṇetabbapadatthaṃ saṃvaṇṇetvā puna tattha vijjamānavibhattivasena parivattetvā nikkhipananti. Diṭṭhisīlasāmaññena saṃhatattā saṅghoti imamatthaṃ vibhāvento āha 『『diṭṭhisīlasāmaññasaṅghātena samaṇagaṇenā』』ti. Ettha pana 『『yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī』』ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; pari. 274) evaṃ vuttāya diṭṭhiyā. 『『Yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharatī』』ti (dī. ni. 3.323; ma. ni. 1.492; 3.54; a. ni. 6.11; pari. 274) evaṃ vuttānañca sīlānaṃ sāmaññena saṅghāto saṅghaṭito sametoti diṭṭhisīlasāmaññasaṅghāto, samaṇagaṇo, diṭṭhisīlasāmaññena saṃhatoti vuttaṃ hoti. 『『Diṭṭhisīlasāmaññasaṅghāṭasaṅkhātenā』』 tipi pāṭho. Tathā saṅkhātena katitenāti attho. Tathā hi diṭṭhisīlādīnaṃ niyatasabhāvattā sotāpannāpi aññamaññaṃ diṭṭhisīlasāmaññena saṃhatā, pageva sakadāgāmiādayo, tathā ca vuttaṃ 『『niyato sambodhiparāyaṇo』』ti, (saṃ. ni. 2.41; 5.198, 1004) 『『aṭṭhānametaṃ bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo sañciccapāṇaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī』』ti ca ādi. Ariyapuggalassa hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatatāyeva, 『『tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati, (ma. ni. 1.492) tathārūpesu sīlesu sīlasāmaññagato viharatī』』ti (ma. ni. 1.492) vacanato pana puthujjanānampi diṭṭhisīlasāmaññena saṃhatabhāvo labbhatiyeva. Saddhiṃ-saddo ekatoti atthe nipāto. Pañca…pe… mattānīti pañca-saddena mattasaddaṃ saṅkhipitvā bāhiratthasamāso vutto. Etesanti bhikkhusatānaṃ. Puna pañca mattā pamāṇāti byāso, nikāralopo cettha napuṃsakaliṅgattā.
Suppiyoti tassa nāmameva, na guṇādi. Na kevalaṃ bhikkhusaṅghena saddhiṃ bhagavāyeva, atha kho suppiyopi paribbājako brahmadattena māṇavena saddhinti puggalaṃ sampiṇḍeti, tañca kho maggapaṭipannasabhāgatāya eva, na sīlācārādisabhāgatāyāti vuttaṃ 『『pi-kāro』』tiādi. Sukhuccāraṇavasena pubbāparapadānaṃ sambandhamattakarabhāvaṃ sandhāya 『『padasandhikaro』』ti vuttaṃ, na pana sarabyañjanādisandhibhāvaṃ, tenāha 『『byañjanasiliṭṭhatāvasena vutto』』ti, etena padapūraṇamattanti dasseti. Apica avadhāraṇatthopi kho-saddo yutto 『『assosi kho verañjo brāhmaṇo』』tiādīsu (pārā. 1) viya, tena addhānamaggapaṭipanno ahosiyeva, nāssa maggapaṭipattiyā koci antarāyo ahosīti ayamattho dīpito hoti. Sañjayassāti rājagahavāsino sañjayanāmassa paribbājakassa, yassa santike paṭhamaṃ upatissakolitāpi pabbajiṃsu channaparibbājakova , na acelakaparibbājako. 『『Yadā, tadā』』ti ca etena samakālameva addhānamaggapaṭipannataṃ dasseti. Atītakālattho pāḷiyaṃ hotisaddo yogavibhāgena, taṃkālāpekkhāya vā evaṃ vuttaṃ, tadā hotīti attho.
Anteti samīpe. Vasatīti vattapaṭivattādikaraṇavasena sabbiriyāpathasādhāraṇavacanaṃ, avacaratīti vuttaṃ hoti, tenevāha 『『samīpacāro santikāvacaro sisso』』ti. Coditā devadūtehīti daharakumāro jarājiṇṇasatto gilāno kammakāraṇā, kammakāraṇikā vā matasattoti imehi pañcahi devadūtehi coditā ovaditā saṃvegaṃ uppāditā samānāpi. Te hi devā viya dūtā, visuddhidevānaṃ vā dūtāti devadūtā. Hīnakāyūpagāti apāyakāyamupagatā. Narasaṅkhātā te māṇavāti sambandho. Sāmaññavasena cettha satto 『『māṇavo』』ti vutto, itare pana visesavasena. Pakaraṇādhigato hesa atthuddhāroti. Katakammehīti katacorakammehi. Taruṇoti soḷasavassato paṭṭhāya pattavīsativasso, udānaṭṭhakathāyañhi 『『sattā jātadivasato paṭṭhāya yāva pañcadasavassakā, tāva 『kumārakā, bālā』ti ca vuccanti. Tato paraṃ vīsativassāni 『yuvāno』』』ti (udā. aṭṭha. 44) vuttaṃ. Taruṇo, māṇavo, yuvāti ca atthato ekaṃ, lokiyā pana 『『dvādasavassato paṭṭhāya yāva jaramappatto, tāva taruṇo』』tipi vadanti.
Tesu vā dvīsu janesūti niddhāraṇe bhummaṃ. Yo vā 『『ekaṃ samaya』』nti pubbe adhigato kālo, tassa paṭiniddeso tatrāti yañhi samayaṃ bhagavā antarā rājagahañca nāḷandañca addhānamaggapaṭipanno, tasmiṃyeva samaye suppiyopi taṃ addhānamaggaṃ paṭipanno avaṇṇaṃ bhāsati, brahmadatto ca vaṇṇaṃ bhāsatīti. Nipātamattanti ettha mattasaddena visesatthābhāvato padapūraṇattaṃ dasseti. Madhupiṇḍikapariyāyoti madhupiṇḍikadesanā nāma iti naṃ suttantaṃ dhārehi, rājaññāti pāyāsirājaññanāmakaṃ rājānamālapati. Pariyāyati parivattatīti pariyāyo, vāro. Pariyāyeti desetabbamatthaṃ paṭipādetīti pariyāyo, desanā. Pariyāyati attano phalaṃ paṭiggahetvā pavattatīti pariyāyo, kāraṇaṃ. Anekasaddeneva anekavidhenāti attho viññāyati adhippāyamattenāti āha 『『anekavidhenā』』ti. Kāraṇañcettha kāraṇapatirūpakameva, na ekaṃsakāraṇaṃ avaṇṇakāraṇassa abhūtattā, tasmā kāraṇenāti kāraṇapatirūpakenāti attho. Tathā hi vakkhati 『『akāraṇameva 『kāraṇa』nti vatvā』』ti (dī. ni. aṭṭha. 1.1). Jātivasenidaṃ bahvatthe ekavacananti dasseti 『『bahūhī』』tiādinā.
『『Avaṇṇavirahitassaasamānavaṇṇasamannāgatassapī』』ti vakkhamānakāraṇassa akāraṇabhāvahetudassanatthaṃ vuttaṃ, dosavirahitassapi asadisaguṇasamannāgatassāpīti attho. Buddhassa bhagavato avaṇṇaṃ dosaṃ nindanti sambandho. 『『Yaṃ loke』』tiādinā arasarūpanibbhogaakiriyavādaucchedavādajegucchīvenayikatapassīapagabbhabhāvānaṃ kāraṇapatirūpakaṃ dasseti. Tasmāti hi etaṃ 『『arasarūpo…pe… apagabbho』』ti imehi padehi sambandhitabbaṃ. Idaṃ vuttaṃ hoti – lokasammato abhivādanapaccuṭṭhānaañjalīkammasāmīcikammaāsanābhinimantanasaṅkhāto sāmaggīraso samaṇassa gotamassa natthi, tasmā so sāmaggīrasasaṅkhātena rasena asampannasabhāvo, tena sāmaggīrasasaṅkhātena paribhogena asamannāgato. Tassa akattabbatāvādo, ucchijjitabbatāvādo ca, taṃ sabbaṃ gūthaṃ viya maṇḍanajātiyo puriso jegucchī. Tassa vināsako sova tadakaraṇato vinetabbo. Tadakaraṇena vayovuḍḍhe tāpeti tadācāravirahitatāya vā kapaṇapuriso. Tadakaraṇena devalokagabbhato apagato, tadakaraṇato vā so hīnagabbho cāti evaṃ tadeva abhivādanādiakaraṇaṃ arasarūpatādīnaṃ kāraṇapatirūpakaṃ daṭṭhabbaṃ. 『『Natthi…pe… viseso』』ti etassa pana 『『sundarikāya nāma paribbājikāya maraṇānavabodho, saṃsārassa ādikoṭiyā apaññāyanapaṭiññā, ṭhapanīyapucchāya abyākatavatthubyākaraṇa』』nti evamādīni kāraṇapatirūpakāni niddhāritabbāni, tathā 『『takkapariyāhataṃ samaṇo…pe… sayampaṭibhāna』』nti etassa 『『anācariyakena sāmaṃ paṭivedhena tattha tattha tathā tathā dhammadesanā, katthaci paresaṃ paṭipucchākathanaṃ, mahāmoggallānādīhi ārocitanayeneva byākaraṇa』』nti evamādīni, 『『samaṇo…pe… na aggapuggalo』』ti etesaṃ pana 『『sabbadhammānaṃ kameneva anavabodho, lokantassa ajānanaṃ, attanā icchitatapacārābhāvo』』ti evamādīni. Jhānavimokkhādi heṭṭhā vuttanayena uttarimanussadhammo. Ariyaṃ visuddhaṃ, uttamaṃ vā ñāṇasaṅkhātaṃ dassanaṃ, alaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanaṃ ettha, etassāti vā alamariyañāṇadassano. Sveva viseso tathā. Ariyañāṇadassanameva vā visesaṃ vuttanayena alaṃ pariyattaṃ yassa, yasminti vā alamariyañāṇadassanaviseso, uttarimanussadhammova. Takkapariyāhatanti kappanāmattena samantato āharitaṃ, vitakkena vā parighaṭitaṃ. Vīmaṃsānucaritanti vīmaṃsanāya punappunaṃ parimajjitaṃ. Sayampaṭibhānanti sayameva attano vibhūtaṃ, tādisaṃ dhammanti sambandho. Akāraṇanti ayuttaṃ anupapattiṃ. Kāraṇapade cetaṃ visesanaṃ. Na hi arasarūpatādayo dosā bhagavati saṃvijjanti, dhammasaṅghesu ca durakkhātaduppaṭipannādayo akāraṇanti vā yuttikāraṇarahitaṃ attanā paṭiññāmattaṃ. Pakatikammapadañcetaṃ. Imasmiñca atthe kāraṇaṃ vatvāti ettha kāraṇaṃ ivāti iva-saddattho rūpakanayena yojetabbo patirūpakakāraṇassa adhippetattā. Tathā tathāti jātivuḍḍhānamanabhivādanādinā tena tena ākārena. Vaṇṇasaddassa guṇapasaṃsāsu pavattanato yathākkamaṃ 『『avaṇṇaṃ dosaṃ ninda』』nti vuttaṃ.
Durakkhātoti duṭṭhumākkhāto, tathā duppaṭivedito. Vaṭṭato niyyātīti niyyānaṃ, tadeva niyyāniko, tato vā niyyānaṃ nissaraṇaṃ, tattha niyuttoti niyyāniko. Vaṭṭato vā niyyātīti niyyāniko ya-kārassa ka-kāraṃ, ī-kārassa ca rassaṃ katvā. 『『Anīya-saddo hi bahulā kattuabhidhāyako』』ti saddavidū vadanti, na niyyāniko tathā. Saṃsāradukkhassa anupasamasaṃvattaniko vuttanayena. Paccanīkapaṭipadanti sammāpaṭipattiyā viruddhapaṭipadaṃ. Ananulomapaṭipadanti sappurisānaṃ ananulomapaṭipadaṃ. Adhammānulomapaṭipadanti lokuttaradhammassa ananulomapaṭipadaṃ. Kasmā panettha 『『avaṇṇaṃ bhāsati, vaṇṇaṃ bhāsatī』』ti ca vattamānakālaniddeso kato, nanu saṅgītikālato so avaṇṇavaṇṇānaṃ bhāsanakālo atītoti? Saccametaṃ, 『『addhānamaggapaṭipanno hotī』』ti ettha hoti-saddo viya atītakālatthattā pana bhāsati-saddassa evaṃ vuttanti daṭṭhabbaṃ. Atha vā yasmiṃ kāle tehi avaṇṇo vaṇṇo ca bhāsīyati, tamapekkhitvā evaṃ vuttaṃ, evañca katvā 『『tatrā』』ti padassa kālapaṭiniddesavikappanaṃ aṭṭhakathāyaṃ avuttampi supapannaṃ hoti.
『『Suppiyassa pana…pe… bhāsatī』』ti pāḷiyā sambandhadassanaṃ 『『antevāsī panassā』』tiādivacanaṃ. Aparāmasitabbaṃ ariyūpavādakammaṃ, tathā anakkamitabbaṃ.Svāyanti so ācariyo. Asidhāranti asinā tikhiṇabhāgaṃ. Kakacadanta pantiyanti khandhakakacassa dantasaṅkhātāya visamapantiyā. Hatthena vā pādena vā yena kenaci vā aṅgapaccaṅgena paharitvā kīḷamāno viya. Akkhikaṇṇakosasaṅkhātaṭṭhānavasena tīhi pakārehi bhinno mado yassāti pabhinnamado, taṃ. Avaṇṇaṃ bhāsamānoti avaṇṇaṃ bhāsanahetu. Hetuattho hi ayaṃ māna-saddo. Na ayo vuḍḍhi anayo. Soyeva byasanaṃ, atirekabyasananti attho, taṃ pāpuṇissati ekantamahāsāvajjattā ratanattayopavādassa. Tenevāha –
『『Yo nindiyaṃ pasaṃsati,
Taṃ vā nindati yo pasaṃsiyo;
Vicināti mukhena so kaliṃ,
Kalinā tena sukhaṃ na vindatī』』ti. (su. ni. 663; saṃ ni. 1.180-181; netti. 92);
『『Amhākaṃācariyo』』tiādinā brahmadattassa saṃveguppattiṃ, attano ācariye ca kāruññappavattiṃ dassetvā kiñcāpi antevāsinā ācariyassa anukūlena bhavitabbaṃ, ayaṃ pana paṇḍitajātikattā na īdisesu ṭhānesu tamanuvattatīti idānissa kammassakatāñāṇappavattiṃ dassento 『『ācariye kho panā』』tiādimāha. Halāhalanti taṅkhaṇaññeva māraṇakaṃ visaṃ. Hanatīti hi halo na-kārassa la-kāraṃ katvā, halānampi viseso halo halāhalo majjhedīghavasena, etena ca aññe aṭṭhavidhe vise nivatteti. Vuttañca –
『『Pume paṇḍe ca kākola, kāḷakūṭahalāhalā;
Sarotthikosuṅkike yo, brahmaputto padīpano;
Dārado vacchanābho ca, visabhedā ime navā』』ti.
Kharodakanti caṇḍasotodakaṃ. 『『Khārodaka』』ntipi pāṭho, atiloṇatāya tittodakanti attho. Narakapapātanti corapapātaṃ. Māṇavakāti attānameva ovadituṃ ālapati 『『samayopi kho te bhaddāli appaṭividdhoahosī』』tiādīsu (ma. ni. 2.135) viya. 『『Kammassakā』』ti kammameva attasantakabhāvaṃ vatvā tadeva vivarati 『『attano kammānurūpameva gatiṃ gacchantī』』tiādinā. Yonisoti upāyena ñāyena. Ummujjitvāti ācariyo viya ayoniso ariyūpavāde animmujjanto yoniso ariyūpavādato ummujjitvā, uddhaṃ hutvāti attho. Maddamānoti maddanto bhindanto. Ekaṃsakāraṇameva idha kāraṇanti dassetukāmena 『『sammā』』ti vuttaṃ. 『『Yathā ta』』ntiādinā tassa samāraddhabhāvaṃ dasseti, nti ca nipātamattaṃ. Idaṃ vuttaṃ hoti – yathā añño paṇḍitasabhāvo jāti ācāravasena kulaputto anekapariyāyena tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsitumārabhati, tathā ayampi āraddho, tañca kho api nāmāyamācariyo ettakenāpi ratanattayāvaṇṇabhāsato orameyyāti.
Sapparājavaṇṇanti ahirājavaṇṇaṃ. Vaṇṇapokkharatāyāti vaṇṇasundaratāya, vaṇṇasarīrena vā. Vārijaṃ kamalaṃ na paharāmi na bhañjāmi, ārā dūratova upasiṅghāmīti attho. Athāti evaṃ santepi. Gandhatthenoti gandhacoro. Saññūḷhāti ganthitā bandhitā. Gahapatīti upāligahapatiṃ nāṭaputtassa ālapanaṃ. Ettha ca vaṇṇitabbo 『『ayamīdiso』』ti pakāsetabboti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati asaṅkarato vavatthāpīyatīti vaṇṇo, jāti. Vaṇṇeti vikāramāpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Vaṇṇīyati phalametena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇīyati appamahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇīyati pasaṃsīyatīti vaṇṇo, guṇo. Vaṇṇanaṃ guṇasaṃkittanaṃ vaṇṇo, pasaṃsā. Evaṃ tattha tattha vaṇṇasaddassuppatti veditabbā. Ādisaddena jātarūpapuḷinakkharādayo saṅgaṇhāti. 『『Idha guṇopi pasaṃsāpī』』ti vuttameva samattheti 『『ayaṃ kirā』』tiādinā. Kirāti cettha anussavanatthe, padapūraṇamatte vā. Guṇūpasañhitanti guṇopasaññutaṃ. 『『Guṇūpasañhitaṃ pasaṃsa』』nti pana vadanto pasaṃsāya eva guṇabhāsanaṃ siddhaṃ tassā tadavinābhāvato, tasmā idamatthadvayaṃ yujjatīti dasseti.
Kathaṃ bhāsatīti āha 『『tatthā』』tiādi. Eko ca so puggalo cāti ekapuggalo. Kenaṭṭhena ekapuggalo? Asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca. So hi paṭhamābhinīhārakāle dasannaṃ pāramīnaṃ paṭipāṭiyā āvajjanaṃ ādiṃ katvā bodhisambhārasambharaṇaguṇehi ceva buddhaguṇehi ca sesamahājanena asadiso. Ye cassa guṇā, tepi aññasattānaṃ guṇehi visiṭṭhā, purimakā ca sammāsambuddhā sabbasattehi asamā, tehi pana ayameveko rūpakāyanāmakāyehi samo.Loketi sattaloke. 『『Uppajjamāno uppajjatī』』ti pana idaṃ ubhayampi vippakatavacanameva uppādakiriyāya vattamānakālikattā. Uppajjamāno bahujanahitāya uppajjati, na aññena kāraṇenāti evaṃ panettha attho veditabbo. Lakkhaṇe hesa māna-saddo, evarūpañcettha lakkhaṇaṃ na sakkā aññena saddalakkhaṇena paṭibāhituṃ. Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha bhedo veditabbo. Esa hi dīpaṅkarapādamūlato paṭṭhāya yāva anāgāmiphalaṃ, tāva uppajjamāno nāma, arahattamaggakkhaṇe uppajjati nāma, arahattaphalakkhaṇe uppanno nāma. Buddhānañhi sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññuguṇarāsi āgatova nāma hoti, tasmā nibbattasabbakiccattā arahattaphalakkhaṇe uppanno nāma, tadanibbattattā tadaññakkhaṇe yathārahaṃ 『『uppajjamāno uppajjati』』 cceva vuccati. Imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya 『『uppajjatī』』ti vuttaṃ. Atītakālikassāpi vattamānapayogassa katthaci diṭṭhattā uppanno hotīti ayañhettha attho. Evaṃ sati 『『uppajjamāno』』ti cettha māna-saddo sāmatthiyattho. Yāvatā sāmatthiyena mahābodhisattānaṃ carimabhave uppatti icchitabbā, tāvatā sāmatthiyena bodhisambhārabhūtena paripuṇṇena samannāgato hutvāti attho. Tathāsāmatthiyayogena hi uppajjamāno nāmāti. Sabbasattehi asamo, asamehi purimabuddheheva samo majjhe bhinnasuvaṇṇa nikkhaṃ viya nibbisiṭṭho, 『『ekapuggalo』』ti cetassa visesanaṃ. Ālayasaṅkhātaṃ taṇhaṃ samugghāteti samucchindatīti ālayasamugghāto. Vaṭṭaṃ upacchindatīti vaṭṭupacchedo.
Pahontenāti sakkontena. 『『Pañcanikāye』』ti vatvāpi anekāvayavattā tesaṃ na ettakena sabbathā pariyādānanti 『『navaṅgaṃ satthusāsanaṃcaturāsītidhammakkhandhasahassānī』』ti vuttaṃ. Atitthenāti anotaraṇaṭṭhānena. Na vattabbo aparimāṇavaṇṇattā buddhādīnaṃ, niravasesānañca tesaṃ idha pakāsanena pāḷisaṃvaṇṇanāya eva sampajjanato, cittasampahaṃsanakammaṭṭhānasampajjanavasena ca saphalattā. Thāmo veditabbo sabbathāmena pakāsitattā. Kiṃ pana so tathā ogāhetvā bhāsatīti āha. 『『Brahmadatto panā』』tiādi. Anukkamena punappunaṃ vā savanaṃ anussavo, paramparasavanaṃ. Ādi-saddena ākāraparivitakkadiṭṭhinijjhānakkhantiyo saṅgaṇhāti. Tattha 『『sundaramidaṃ kāraṇa』』nti evaṃ sayameva kāraṇaparivitakkanaṃ ākāraparivitakko. Attano diṭṭhiyā nijjhāyitvā khamanaṃ ruccanaṃ diṭṭhinijjhānakkhantīti aṭṭhakathāsu vuttaṃ, tehiyeva sambandhitenāti attho. Matta-saddo hettha visesanivattiattho, tena yathāvuttaṃ kāraṇaṃ nivatteti. Attano thāmenāti attano ñāṇabaleneva, na pana buddhādīnaṃ guṇānurūpanti adhippāyo. Asaṅkhyeyyāparimeyyappabhedā hi buddhādīnaṃ guṇā. Vuttañhetaṃ –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.1; apa. aṭṭha. 2.91; cariyā. aṭṭha. 9, 329);
Idhāpi vakkhati 『『appamattakaṃ kho paneta』』ntiādi.
Iti-saddo nidassanattho vuttappakāraṃ nidasseti. Ha-kāro nipātamattanti āha 『『evaṃ te』』ti. Aññamaññassā』』ti idaṃ ruḷhipadaṃ 『『eko ekāyā』』ti (pārā. 444, 452) padaṃ viyāti dassento 『『aññoaññassā』』ti ruḷhipadeneva vivarati. 『『Ujumevā』』ti sāvadhāraṇasamāsataṃ vatvā tena nivattetabbatthaṃ āha 『『īsakampi apariharitvā』』ti, thokatarampi avirajjhitvāti attho. Kathanti āha 『『ācariyena hī』』tiādi. Pubbe ekavāramiva avaṇṇavaṇṇabhāsane niddiṭṭhepi 『『ujuvipaccanīkavādā』』ti (dī. ni. 1.1) vuttattā anekavārameva te evaṃ bhāsantīti veditabbanti dassetuṃ 『『puna itaro avaṇṇaṃ itaro vaṇṇa』』nti vuttaṃ. Tena hi visaddassa vividhatthataṃ samattheti. Sāraphalaketi sāradāruphalake , uttamaphalake vā. Visarukkhaāṇinti visadārumayapaṭāṇiṃ. Iriyāpathānubandhanena anubandhā honti, na sammāpaṭipattianubandhanena.
Sīsānulokinoti sīsena anulokino, sīsaṃ ukkhipitvā maggānukkamena olokayamānāti attho. Tasmiṃ kāleti yamhi saṃvacchare, utumhi, māse, pakkhe vā bhagavā taṃ addhānamaggaṃ paṭipanno, tasmiṃ kāle. Tena hi aniyamato saṃvaccharautumāsaḍḍhamāsāva niddisitā 『『taṃ divasa』』nti divasassa visuṃ niddiṭṭhattā, muhuttādīnañca divasapariyāpannato. 『『Taṃ addhānaṃ paṭipanno』』ti cettha ādhāravacanametaṃ. Teneva hi kiriyāvicchedadassanavasena 『『rājagahe piṇḍāya caratī』』ti saha pubbakālakiriyāhi vattamānaniddeso kato, itarathā tasmiṃ kāle rājagahe piṇḍāya carati, taṃ addhānamaggañca paṭipannoti anadhippetattho āpajjeyya. Na hi asamānavisayā kiriyā ekādhārā sambhavanti, yā cettha adhippetā addhānapaṭipajjanakiriyā, sā ca aniyamitā na yuttāti. Rājagahaparivattakesūti rājagahaṃ parivattetvā ṭhitesu. 『『Aññatarasmi』』nti iminā tesu bhagavato anibaddhavāsaṃ dasseti. Soti evaṃ rājagahe vasamāno so bhagavā. Piṇḍāya caraṇenapi hi tattha paṭibaddhabhāvavacanato sannivāsattameva dasseti. Yadi pana 『『piṇḍāya caramāno so bhagavā』』ti paccāmaseyya, yathāvuttova anadhippetattho āpajjeyyāti. Taṃ divasanti yaṃ divasaṃ addhānamaggaṃ paṭipanno, taṃ divasa. Taṃ addhānaṃ paṭipannoti ettha accantasaṃyogavacanametaṃ. Bhattabhuñjanato pacchā pacchābhattaṃ, tasmiṃ pacchābhattasamaye. Piṇḍapātapaṭikkantoti yattha piṇḍapātatthāya caritvā bhuñjanti, tato apakkanto. Taṃ addhānaṃ paṭipannoti 『『nāḷandāyaṃ veneyyānaṃ vividhahitasukhanipphattiṃ ākaṅkhamāno imissā aṭṭhuppattiyā tividhasīlālaṅkataṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsanaṃ dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ dasasahassilokadhātupakampanaṃ brahmajālasuttaṃ desessāmī』』ti taṃ yathāvuttaṃ dīghamaggaṃ paṭipanno, idaṃ pana kāraṇaṃ pakaraṇatova pākaṭanti na vuttaṃ. Ettāvatā 『『kasmā pana bhagavā taṃ addhānaṃ paṭipanno』』ti codanā visodhitā hoti.
Idāni itarampi codanaṃ visodhituṃ 『『suppiyopī』』ti vuttaṃ. Tasmiṃ kāle, taṃ divasaṃ anubandhoti ca vuttanayena sambandho. Pāto asitabboti pātarāso, so bhutto yenāti bhuttapātarāso. Iccevāti evameva manasi sannidhāya, na pana 『『bhagavantaṃ, bhikkhusaṅghañca piṭṭhito piṭṭhito anubandhissāmī』』ti. Tena vuttaṃ 『『bhagavato taṃ maggaṃ paṭipannabhāvaṃ ajānantovā』』ti, tathā ajānanto eva hutvā anubandhoti attho. Na hi so bhagavantaṃ daṭṭhumeva icchati, tenāha 『『sace pana jāneyya, nānubandheyyā』』ti. Ettāvatā 『『kasmā ca suppiyo anubandho』』ti codanā visodhitā hoti. 『『So』』tiādinā aparampi codanaṃ visodheti. Kadāci pana bhagavā aññataraveseneva gacchati aṅgulimāladamanapakkusātiabhiggamanādīsu, kadāci buddhasiriyā, idhāpi īdisāya buddhasiriyāti dassetuṃ 『『buddhasiriyā sobhamāna』』ntiādi vuttaṃ. Sirīti cettha sarīrasobhaggādisampatti, tadeva upamāvasena dasseti 『『rattakambalaparikkhittamivā』』tiādinā. Gacchatīti jaṅgamo yathā 『『caṅkamo』』ti. Cañcalamāno gacchanto giri, tādisassa kanakagirino sikharamivāti attho.
『『Tasmiṃ kirā』』tiādi tabbivaraṇaṃ, pāḷiyaṃ adassitattā, porāṇaṭṭhakathāyañca anāgatattā anussavasiddhā ayaṃ kathāti dassetuṃ 『『kirā』』ti vuttanti vadanti, tathā vā hotu aññathā vā, attanā adiṭṭhaṃ, asutaṃ, amutañca anussavamevāti daṭṭhabbaṃ. Nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇā. Samantāti samantato dasahi disāhi. Asītihatthappamāṇeti tesaṃ rasmīnaṃ pakatiyā pavattiṭṭhānavasena vuttaṃ, tasmā samantato, upari ca paccekaṃ asītihatthamatte padese pakatiyāva ghanībhūtā rasmiyo tiṭṭhantīti daṭṭhabbaṃ, vinayaṭīkāyaṃ pana 『『tāyeva byāmappabhā nāma. Yato chabbaṇṇā rasmiyo taḷākato mātikā viya dasasu disāsu dhāvanti, sā yasmā byāmamattā viya khāyati, tasmā byāmappabhāti vuccatī』』ti vuttaṃ, (vi. vi. ṭī. 1.16) saṅgītisuttavaṇṇanāyaṃ pana vakkhati 『『puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Pacchimakāyato. Dakkhiṇahatthato. Vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṃ ṭhānaṃ gaṇhāti. Upari kesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ gaṇhāti. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ gaṇhāti. Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvantī』』ti (dī. ni. aṭṭha. 3.299) keci pana aññathāpi parikappanāmattena vadanti, taṃ na gahetabbaṃ tathā aññattha anāgatattā, ayuttattā ca. Tāsaṃ pana buddharasmīnaṃ tadā aniggūhitabhāvadassanatthaṃ 『『tasmiṃ kira samaye』』ti vuttaṃ. Pakkusātiabhiggamanādīsu viya hi tadā tāsaṃ niggūhane kiñci kāraṇaṃ natthi. Ādhāvantīti abhimukhaṃ disaṃ dhāvanti. Vidhāvantīti vividhā hutvā vidisaṃ dhāvanti.
Tasmiṃ vanantare dissamānākārena tāsaṃ rasmīnaṃ sobhā viññāyatīti āha 『『ratanāveḷā』』tiādi. Ratanāveḷā nāma ratanamayavaṭaṃsakaṃ muddhaṃ avati rakkhatīti hi aveḷā,āveḷā vā, muddhamālā. Ukkā nāma yā sajotibhūtā, tāsaṃ sataṃ, nipatanaṃ nipāto, tassa nipāto, tena samākulaṃ tathā. Pisitabbattā piṭṭhaṃ, cīnadese jātaṃ piṭṭhaṃ cīnapiṭṭhaṃ, rattacuṇṇaṃ, yaṃ 『『sindūro』』tipi vuccati, cīnapiṭṭhameva cuṇṇaṃ. Vāyuno vegena ito cito ca khittaṃ tanti tathā. Indassa dhanu lokasaṅketavasenāti indadhanu, sūriyarasmivasena gagane paññāyamānākāraviseso. Kuṭilaṃ aciraṭṭhāyittā virūpaṃ hutvā javati dhāvatīti vijju, sāyeva latā taṃsadisabhāvenāti tathā, vāyuvegato valāhakaghaṭṭaneneva jātarasmi. Tāyati avijahanavasena ākāsaṃ pāletīti tārā, gaṇasaddo paccekaṃ yojetabbo. Tassa pabhā tathā. Vipphuritaviccharitamivāti ābhāya vividhaṃ pharamānaṃ, vijjotayamānaṃ viya ca. Vanassa antaraṃ vivaraṃ vanantaraṃ, bhagavatā pattapattavanappadesanti vuttaṃ hoti.
Asītiyā anubyañjanehi tambanakhatādīhi anurañjitaṃ tathā. Kamalaṃ padumapuṇḍarīkāni, avasesaṃ nīlarattasetabhedaṃ saroruhaṃ uppalaṃ, iti pañcavidhā paṅkajajāti pariggahitā hoti. Vikasitaṃ phullitaṃ tadubhayaṃ yassa sarassa tathā. Sabbena pakārena parito samantato phullati vikasatīti sabbapāliphullaṃ a-kārassa ā-kāraṃ, ra-kārassa ca la-kāraṃ katvā yathā 『『pālibhaddo』』ti, tārānaṃ marīci pabhā, tāya vikasitaṃ vijjotitaṃ tathā. Byāmappabhāya parikkhepo parimaṇḍalo, tena vilāsinī sobhinī tathā. Mahāpurisalakkhaṇāni aññamaññapaṭibaddhattā mālākāreneva ṭhitānīti vuttaṃ 『『dvattiṃsavaralakkhaṇamālā』』ti. Dvattiṃsacandādīnaṃ mālā kenaci ganthetvā paṭipāṭiyā ca ṭhapitāti na vattabbā 『『yadi siyā』』ti parikappanāmattena hi 『『ganthetvā ṭhapitadvattiṃsacandamālāyā』』tiādi vuttaṃ. Parikappopamā hesā, lokepi ca dissati.
『『Mayeva mukhasobhāsse, tyalaminduvikatthanā;
Yatombujepi sātthīti, parikappopamā aya』』nti.
Dvattiṃsacandamālāya siriṃ attano siriyā abhibhavantī ivāti sambandho. Esa nayo sesesupi.
Evaṃ bhagavato tadā sobhaṃ dassetvā idāni bhikkhusaṅghassāpi sobhaṃ dassento 『『tañca panā』』tiādimāha . Catubbidhāya appicchatāya appicchā. Dvādasahi santosehi santuṭṭhā. Tividhena vivekena pavivittā. Rājarājamahāmattādīhi asaṃsaṭṭhā. Duppaṭipattikānaṃ codakā. Pāpe akusale garahino paresaṃ hitapaṭipattiyā vattāro. Paresañca vacanakkhamā. Vimuttiñāṇadassanaṃ nāma paccavekkhaṇañāṇaṃ. 『『Tesa』』ntiādinā tadabhisambandhena bhagavato sobhaṃ dasseti. Rattapadumānaṃ saṇḍo samūho vanaṃ, tassa majjhe gatā tathā. 『『Rattaṃ padumaṃ, setaṃ puṇḍarīka』』nti pattaniyamamantarena tathā vuttaṃ, pattaniyamena pana satapattaṃ padumaṃ, ūnakasatapattaṃ puṇḍarīkaṃ. Pavāḷaṃ viddumo, tena katāya vedikāya parikkhitto viya. Migapakkhīnampīti pi-saddo, api-saddo vā sambhāvanāyaṃ, tenāha 『『pageva devamanussāna』』nti. Mahātherāti mahāsāvake sandhāyāha. Surañjitabhāvena īsakaṃ kaṇhavaṇṇatāya meghavaṇṇaṃ. Ekaṃsaṃ karitvāti ekaṃsapārupanavasena vāmaṃse karitvā. Kattarassa jiṇṇassa ālambano daṇḍo kattaradaṇḍo, bāhullavasenāyaṃ samaññā. Suvammaṃ nāma sobhaṇuracchado, tena vammitā sannaddhāti suvammavammitā, idaṃ tesaṃ paṃsukūladhāraṇanidassanaṃ. Yesaṃ kucchigataṃ sabbampi tiṇapalāsādi gandhajātameva hoti, te gandhahatthino nāma, ye 『『hemavatā』』tipi vuccanti, tesampi therānaṃ sīlādiguṇagandhatāya taṃsadisatā. Antojaṭābahijaṭāsaṅkhātāya taṇhājaṭāya vijaṭitabhāvato vijaṭitajaṭā. Taṇhābandhanāya chinnattā chinnabandhanā. 『『So』』tiādi yathāvuttavacanassa guṇadassanaṃ. Anubuddhehīti buddhānamanubuddhehi. Tepi hi ekadesena bhagavatā paṭividdhapaṭibhāgeneva cattāri saccāni bujjhanti. Pattaparivāritanti pupphadalena parivāritaṃ. Kaṃ vuccati kamalādi, tasmiṃ sarati virājatīti kesaraṃ, kiñjakkho. Kaṇṇe karīyatīti kaṇṇikā. Kaṇṇālaṅkāro, taṃsadisaṇṭhānatāya kaṇṇikā, bījakoso. Channaṃ haṃsakulānaṃ seṭṭho dhataraṭṭho haṃsarājā viya, hārito nāma mahābrahmā viya.
Evaṃ gacchantaṃ bhagavantaṃ, bhikkhū ca disvā attano parisaṃ olokesīti sambandho. Kājadaṇḍaketi kājasaṅkhāte bhārāvahadaṇḍake, kājasmiṃ vā bhāralaggitadaṇḍake. Khuddakaṃ pīṭhaṃ pīṭhakaṃ. Mūle, agge ca tidhā kato daṇḍo tidaṇḍo. Morahatthako morapiñchaṃ. Khuddakaṃ pasibbaṃ pasibbakaṃ. Kuṇḍikā kamaṇḍalu. Sā hi kaṃ udakaṃ udeti pasaveti, rakkhatīti vā kuṇḍikā niruttinayena. Gahitaṃ omakato lujjitaṃ, vividhaṃ lujjitañca pīṭhaka…pe… kuṇḍikādianekaparikkhārasaṅkhātaṃ bhāraṃ bharati vahatīti gahita…pe… bhārabharitā. Itīti nidassanattho. Evanti idamattho. Evaṃ idaṃ vacanamādi yassa vacanassa tathā, tadeva niratthakaṃ vacanaṃ yassāti evamādiniratthakavacanā. Mukhaṃ etassa atthīti mukharā, sabbepi mukhavantā eva, ayaṃ pana pharusābhilāpamukhavatī, tasmā evaṃ vuttaṃ. Nindāyañhi ayaṃ rapaccayo. Mukhena vā amanāpaṃ kammaṃ rāti gaṇhātīti mukharā. Vividhā kiṇṇā vācā yassāti vikiṇṇavācā. Tassāti suppiyassa paribbājakassa. Nti yathāvuttappakāraṃ parisaṃ.
Idānīti tassa tathārūpāya parisāya dassanakkhaṇe. Panāti arucisaṃsūcanattho, tathāpīti attho. Lābha…pe… hāniyā ceva hetubhūtāya. Kathaṃ hānīti āha 『『aññatitthiyānañhī』』tiādi. Nissirīkatanti nisobhataṃ, ayamattho morajātakādīhipi dīpetabbo. 『『Upatissakolitānañcā』』tiādinā pakkhahānitāya vitthāro. Āyasmato sāriputtassa, mahāmoggallānassa ca bhagavato santike pabbajjaṃ sandhāya 『『tesu pana pakkantesū』』ti vuttaṃ. Tesaṃ pabbajitakāleyeva aḍḍhateyyasataṃ paribbājakaparisā pabbaji, tato parampi tadanupabbajitā paribbājakaparisā aparimāṇāti dasseti 『『sāpi tesaṃ parisā bhinnā』』ti iminā. Yāya kāyaci hi paribbājakaparisāya pabbajitāya tassa parisā bhinnāyeva nāma samānagaṇattāti tathā vuttaṃ. 『『Imehī』』tiādinā lābhapakkhahāniṃ nigamanavasena dasseti. Usūyasaṅkhātassa visassa uggāro uggilanaṃ usūyavisuggāro, taṃ. Ettha ca 『『yasmā panesā』』tiādināva 『『kasmā ca so ratanattayassa avaṇṇaṃ bhāsatī』』ti codanaṃ visodheti, 『『sace』』tiādikaṃ pana sabbampi tapparivāravacanamevāti tehipi sā visodhitāyeva nāma. Bhagavato virodhānunayābhāvavīmaṃsanatthaṃ ete avaṇṇaṃ vaṇṇaṃ bhāsanti. 『『Mārena anvāviṭṭhā evaṃ bhāsantī』』ti ca keci vadanti, tadayuttameva aṭṭhakathāya ujuvipaccanīkattā. Pākaṭoyevāyamatthoti.
- Yasmā atthaṅgato sūriyo, tasmā akālo dāni gantunti sambandho.
Ambalaṭṭhikāti sāmīpikavohāro yathā 『『varuṇanagaraṃ, godāgāmo』』ti āha 『『tassa kirā』』tiādi. Taruṇapariyāyo laṭṭhikā-saddo rukkhavisaye yathā 『『mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdī』』tiādīsūti dasseti』』 『『taruṇambarukkho』』ti iminā. Keci pana 『『ambalaṭṭhikā nāma vuttanayena eko gāmo』』ti vadanti, tesaṃ mate ambalaṭṭhikāyanti samīpatthe bhummavacanaṃ. Chāyūdakasampannanti chāyāya ceva udakena ca sampannaṃ. Mañjusāti peḷā. Paṭibhānacittavicittanti itthipurisasaññogādinā paṭibhānacittena vicittaṃ, etena rañño agāraṃ, tadeva rājāgārakanti dasseti. Rājāgārakaṃ nāma vessavaṇamahārājassa devāyatananti eke.
Bahuparissayoti bahupaddavo. Kehīti vuttaṃ 『『core』hipī』』tiādi. Handāti vacanavossaggatthe nipāto, tadānubhāvato nipparissayatthāya idāni upagantvā sve gamissāmīti adhippāyo. 『『Saddhiṃ antevāsinā brahmadattena māṇavenā』』 ticceva sīhaḷaṭṭhakathāyaṃ vuttaṃ, tañca kho pāḷiāruḷhavaseneva, na pana tadā suppiyassa parisāya abhāvatoti imamatthaṃ dassetuṃ 『『saddhiṃ attano parisāyā』』ti idha vuttaṃ. Kasmā panettha brahmadattoyeva pāḷiyamāruḷho, na pana tadavasesā suppiyassa parisāti ? Desanānadhīnabhāvena payojanābhāvato. Yathā cetaṃ, evaṃ aññampi edisaṃ payojanābhāvato saṅgītikārakehi na saṅgītanti daṭṭhabbaṃ. Keci pana 『『pāḷiyaṃ vutta』』nti ādhāraṃ vatvā 『tadetaṃ na sīhaḷaṭṭhakathānayadassanaṃ, pāḷiyaṃ vuttabhāvadassanamevā』ti』』 vadanti, taṃ na yujjati. Pāḷiāruḷhavaseneva pāḷiyaṃ vuttanti adhippetatthassa āpajjanato. Tasmā yathāvuttanayeneva attho gahetabboti. 『『Vuttanti vā amhehipi idha vattabbanti attho. Evañhi tadā aññāyapi parisāya vijjamānabhāvadassanatthaṃ evaṃ vuttaṃ, pāḷiyamāruḷhavasena pana aññathāpi idha vattabbanti adhippāyo yutto』』ti vadanti.
Idāni 『『tatrāpi suda』』ntiādipāḷiyā sambandhaṃ dassetuṃ 『『evaṃ vāsaṃ upagato panā』』tiādi vuttaṃ. Parivāretvā nisinno hotīti sambandho. Kucchitaṃ kattabbanti kukataṃ, tassa bhāvo kukkuccaṃ, kucchitakiriyā, ito cito ca cañcalananti attho, hatthassa kukkuccaṃ tathā. 『『Sā hī』』tiādinā tathābhūtatāya kāraṇaṃ dasseti. Nivāteti vātavirahitaṭṭhāne. Yathāvuttadosābhāvena niccalā. Taṃ vibhūtinti tādisaṃ sobhaṃ. Vippalapantīti sativossaggavasena vividhā lapanti. Nillālitajivhāti ito cito ca nikkhantajivhā. Kākacchamānāti kākānaṃ saddasadisaṃ saddaṃ kurumānā. Gharugharupassāsinoti gharugharuiti saddaṃ janetvā passasantā. Issāvasenāti yathāvuttehi dvīhi kāraṇehi usūyanavasena. 『『Sabbaṃ vattabba』』nti iminā 『『ādipeyyālanayoya』』nti dasseti.
- Sammā pahonti taṃ taṃ kammanti sampahulā, bahavo, tenāha 『『bahukāna』』nti. Sabbantimena paricchedena catuvaggasaṅgheneva vinayakammassa kattabbattā 『『vinayapariyāyenā』』tiādi vuttaṃ. Tayo janāti cesa upalakkhaṇaniddeso dvinnampi sampahulattā. Tattha tattha tathāyevāgatattā 『『suttantapariyāyenā』』tiādimāha. Taṃ taṃ pāḷiyā āgatavohāravasena hi ayaṃ bhedo. Tayo janā tayo eva nāma, tato paṭṭhāya uttari catupañcajanādikā sampahulāti attho. Tatoti cāyaṃ mariyādāvadhi. Maṇḍalamāḷoti anekatthapavattā samaññā, idha pana īdisāya evāti niyamento āha 『『katthacī』』tiādi. Kaṇṇikā vuccati kūṭaṃ. Haṃsavaṭṭakacchannenāti haṃsamaṇḍalākārachannena. Tadeva channaṃ aññattha 『『supaṇṇavaṅkacchadana』』nti vuttaṃ. Kūṭena yutto agāro, soyeva sālāti kūṭāgārasālā. Thambhapantiṃ parikkhipitvāti thambhamālaṃ parivāretvā, parimaṇḍalākārena thambhapantiṃ katvāti vuttaṃ hoti. Upaṭṭhānasālā nāma payirupāsanasālā. Yattha upaṭṭhānamattaṃ karonti, na ekarattadirattādivasena nisīdanaṃ, idha pana tathā katā nisīdanasālāyevāti dasseti 『『idha panā』』tiādinā. Teneva pāḷiyaṃ 『『sannipatitāna』』 ntveva avatvā 『『sannisinnāna』』ntipi vuttaṃ. Mānitabboti māḷo, mīyati pamīyatīti vā māḷo. Maṇḍalākārena paṭicchanno māḷoti maṇḍalamāḷo, anekakoṇavanto paṭissayaviseso. 『『Sannisinnāna』』nti nisajjanavasena vuttaṃ, nisajjanavasena vā 『『sannisinnāna』』nti saṃvaṇṇetabbapadamajjhāharitvā sambandho. Iminā nisīdanairiyāpathaṃ, kāyasāmaggīvasena ca samodhānaṃ sandhāya padadvayametaṃ vuttanti dasseti. Saṅkhiyā vuccati kathā sammā khiyanato kathanato. Kathādhammoti kathāsabhāvo, upaparikkhā vidhīti keci.
『『Acchariya』』ntiādi tassa rūpadassananti āha 『『katamo pana so』』tiādi. Soti kathādhammo. 『『Nīyatīti nayo, attho, saddasatthaṃ anugato nayo saddanayo』』ti (dī. ni. ṭī. 1.3) ācariyadhammapālattherena vuttaṃ. Nīyati attho etenāti vā nayo, upāyo, saddasatthe āgato nayo atthagahaṇūpāyo saddanayo. Tattha hi anabhiṇhavuttike acchariya-saddo icchito ruḷhivasena. Tenevāha 『『andhassa pabbatārohaṇaṃ viyā』』tiādi. Tassa hi tadārohaṇaṃ na niccaṃ, kadāciyeva siyā, evamidampi. Accharāyoggaṃ acchariyaṃ niruttinayena yoggasaddassa lopato, taddhitavasena vā ṇiyapaccayassa vicitravuttito, so pana porāṇaṭṭhakathāyameva āgatattā 『『aṭṭhakathānayo』』ti vutto. Pubbe abhūtanti abhūtapubbaṃ, etena na bhūtaṃ abhūtanti nibbacanaṃ, bhūta-saddassa ca atītatthaṃ dasseti. Yāvañcidanti sandhivasena niggahitāgamoti āha 『『yāva ca ida』』nti, etassa ca 『『suppaṭividitā』』ti etena sambandho. Yāva cayattakaṃ idaṃ ayaṃ nānādhimuttikatā suppaṭividitā, taṃ 『『ettakamevā』』ti na sakkā amhehi paṭivijjhituṃ, akkhātuñcāti sapāṭhasesattho. Tenevāha 『『tena suppaṭividitatāya appameyyataṃ dassetī』』ti.
『『Bhagavatā』』tiādīhi padehi samānādhikaraṇabhāvena vuttattā tenāti ettha ta-saddo sakatthapaṭiniddeso, tasmā yena abhisambuddhabhāvena bhagavā pakato samāno supākaṭo nāma hoti, tadabhisambuddhabhāvaṃ saddhiṃ āgamanapaṭipadāya tassa atthabhāvena dassento 『『yo so』』tiādimāha . Na hettha so pubbe vutto atthi, yo attho tehi therehi ta-saddena parāmasitabbo bhaveyya. Tasmā yathāvuttaguṇasaṅkhātaṃ sakatthaṃyevesa padhānabhāvena parāmasatīti daṭṭhabbaṃ. Anuttaraṃ sammāsambodhinti aggamaggañāṇapadaṭṭhānaṃ anāvaraṇañāṇaṃ, anāvaraṇañāṇapadaṭṭhānañca aggamaggañāṇaṃ. Tadubhayañhi sammā aviparītaṃ sayameva bujjhati, sammā vā pasaṭṭhā sundaraṃ bujjhatīti sammāsambodhi. Sā pana buddhānaṃ sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ, tasmā 『『anuttarā sammāsambodhī』』ti vuccati. Abhisambuddhoti abbhaññāsi paṭivijjhi, tena tādisena bhagavatāti attho. Satipi ñāṇadassanānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ visayavisesappavattiṃ dassento 『『tesaṃ tesaṃ sattāna』』ntiādimāha. Ettha hi paṭhamamatthaṃ asādhāraṇañāṇavasena dasseti. Āsayānusayañāṇena jānatā sabbaññutānāvaraṇañāṇehi passatāti attho.
Dutiyaṃ vijjattayavasena. Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Tatiyaṃ abhiññānāvaraṇañāṇavasena. Abhiññāpariyāpannepi 『『tīhi vijjāhī』』ti tāsaṃ rāsibhedadassanatthaṃ vuttaṃ. Anāvaraṇañāṇasaṅkhātena samantacakkhunā passatāti attho. Catutthaṃ sabbaññutaññāṇamaṃsacakkhuvasena. Paññāyāti sabbaññutaññāṇena. Kuṭṭassa bhittiyā tiro paraṃ, anto vā, tadādīsu gatāni. Ativisuddhenāti ativiya visuddhena pañcavaṇṇasamannāgatena sunīlapāsādikaakkhilomasamalaṅkatena rattiñceva divā ca samantā yojanaṃ passantena maṃsacakkhunā. Pañcamaṃ paṭivedhadesanāñāṇavasena. 『『Attahitasādhikāyā』』ti ekaṃsato vuttaṃ, pariyāyato panesā parahitasādhikāpi hoti. Tāya hi dhammasabhāvapaṭicchādakakilesasamugghātāya desanāñāṇādi sambhavati. Paṭivedhapaññāyāti ariyamaggapaññāya. Vipassanāsahagato samādhi padaṭṭhānaṃ āsannakāraṇametissāti samādhipadaṭṭhānā, tāya. Desanāpaññāyāti desanākiccanipphādakena sabbaññutaññāṇena. Arīnanti kilesārīnaṃ, pañcamārānaṃ vā, sāsanapaccatthikānaṃ vā aññatitthiyānaṃ. Tesaṃ hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ, ajjhupekkhanañca majjhimapaṇṇāsake pañcamavagge saṅgītaṃ caṅkīsuttañcettha (ma. ni. 2.422) nidassanaṃ, etena arayo hatā anenāti niruttinayena padasiddhimāha. Ato nāvacanassa tābyappadeso mahāvisayenāti daṭṭhabbaṃ. Apica arayo hanatīti antasaddena padasiddhi, ikārassa ca akāro. Paccayādīnaṃ sampadānabhūtānaṃ, tesaṃ vā paṭiggahaṇaṃ, paṭiggahituṃ vā arahatīti arahanti dasseti 『『paccayādīnañca arahattā』』ti iminā. Sammāti aviparītaṃ. Sāmañcāti sayameva, aparaneyyo hutvāti vuttaṃ hoti. Kathaṃ panettha 『『sabbadhammāna』』nti ayaṃ viseso labbhatīti? Sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa anupayojetabbato yajjevaṃ 『『dhammāna』』nti visesovānupayojito siyā, kasmā sabbadhammānanti ayamattho anupayojīyatīti? Ekadesassa aggahaṇato. Padesaggahaṇe hi asati gahetabbassa nippadesatā viññāyati yathā 『『dikkhito na dadātī』』ti, esa nayo īdisesu.
Idāni ca catūhi padehi catuvesārajjavasena attanā adhippetataraṃ chaṭṭhamatthaṃ dassetuṃ 『『antarāyikadhamme vā』』tiādi vuttaṃ. Tathā hi tadeva nigamanaṃ karoti 『『eva』』ntiādinā. Tattha antarāyakaradhammañāṇena jānatā, niyyānikadhammañāṇena passatā, āsavakkhayañāṇena arahatā, sabbaññutaññāṇena sammāsambuddhenaāti yathākkamaṃ yojetabbaṃ. Anatthacaraṇena kilesā eva arayoti kilesārayo, tesaṃ kilesārīnaṃ. Etthāha – yassa ñāṇassa vasena sammā sāmañca sabbadhammānaṃ buddhattā bhagavā sammāsambuddho nāma jāto, kiṃ panidaṃ ñāṇaṃ sabbadhammānaṃ bujjhanavasena pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti. Kiñcettha – yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, evaṃ sati atītānāgatapaccuppannaajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ, asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa viya paṭibhāgenāvabodho na siyā, tathā ca sati 『『sabbe dhammā anattā』』ti (a. ni. 3.137; dha. pa. 279; mahāni. 27; cūḷani. 8, 10; netti. 5) vipassantānaṃ anattākārena viya sabbe dhammā anirūpitarūpena bhagavato ñāṇavisayā hontīti āpajjati. Yepi 『『sabbañeyyadhammānaṃ ṭhitilakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te 『sabbavidū』ti vuccanti. Evañca katvā –
『Gacchaṃ samāhito nāgo, ṭhito nāgo samāhito;
Seyyaṃ samāhito nāgo, nisinnopi samāhito』ti. (a. ni. 6.43); –
Idampi sabbadā ñāṇappavattidīpakaṃ aṅguttarāgame nāgopamasuttavacanaṃ suvuttaṃ nāma hotī』』ti vadanti, tesampi vāde vuttadosā nātivatti. Ṭhitilakkhaṇārammaṇatāya ca atītānāgatadhammānaṃ tadabhāvato ekadesavisayameva bhagavato ñāṇaṃ siyā, tasmā sakiññeva sabbasmiṃ visaye ñāṇaṃ pavattatīti na yujjati. Atha kamena sabbasmimpi visaye ñāṇaṃ pavattati, evampi na yujjati. Na hi jātibhūmisabhāvādivasena, disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana 『『atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū nāma bhagavā jāto, tañca ñāṇaṃ na anumānikaṃ nāma saṃsayābhāvato. Saṃsayānubaddhañhi ñāṇaṃ loke anumānika』』nti vadanti, tesampi taṃ na yuttameva. Sabbassa hi appaccakkhabhāve atthāvisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanasseva asambhavato tathā asakkuṇeyyattā ca. Yañhi sesaṃ, tadapaccakkhameva, atha tampi paccakkhaṃ, tassa sesabhāvo eva na siyā, apariyantabhāvato ñeyyassa tathāvavatthitumeva na sakkāti? Sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicāraṇabhāvato. Vuttañhetaṃ bhagavatā 『『buddhānaṃ bhikkhave, buddhavisayo acinteyyo na cintetabbo, yaṃ cintento ummādassa vighātassa bhāgī assā』』ti (a. ni. 4.77) idaṃ panettha sanniṭṭhānaṃ – yaṃ kiñci bhagavatā ñātuṃ icchitaṃ, sakalamekadeso vā, tattha tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati niccasamādhānañca vikkhepābhāvato, ñātuṃ icchitassa ca sakalassa avisayabhāve tassa ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva sā icchitabbā, sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhāti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamatakkagahaṇavirahitattā paccakkhameva.
Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakiṃyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosā nātivattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamānavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ, 『『yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ neyyaṃ. Neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ. Neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā, yathā dvinnaṃ samuggapaṭalānaṃ sammā phusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati. Aññamaññapariyantaṭṭhāyino, evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino…pe… te dhammā』』ti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) evamekajjhaṃ, visuṃ, sakiṃ, kamena vā icchānurūpaṃ pavattassa tassa ñāṇassa vasena sammā sāmañca sabbadhammānaṃ buddhattā bhagavā sammāsambuddho nāma jātoti.
Ayaṃ panettha aṭṭhakathāmuttako nayo – ṭhānāṭhānādīni chabbisayāni chahi ñāṇehi jānatā, yathākammūpage satte cutūpapātadibbacakkhuñāṇehi passatā, savāsanānamāsavānaṃ āsavakkhayañāṇena khīṇattā arahatā, jhānādidhamme saṃkilesavodānavasena sāmaṃyeva aviparītāvabodhato sammāsambuddhena, evaṃ dasabalañāṇavasena catūhākārehi thomitena. Apica tīsu kālesu appaṭihatañāṇatāya jānatā, tiṇṇampi kammānaṃ ñāṇānuparivattito nisammakāritāya passatā, davādīnaṃ channamabhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ channamahānihetubhūtāya aparikkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhena, evaṃ aṭṭhārasāveṇikabuddhadhammavasena (dī. ni. aṭṭha. 3.305) catūhākārehi thomitenāti evamādinā tesaṃ tesaṃ ñāṇadassanapahānabodhanatthehi saṅgahitānaṃ buddhaguṇānaṃ vasena yojanā kātabbāti.
Catuvesārajjaṃ sandhāya 『『catūhākārehī』』ti vuttaṃ. 『『Thomitenā』』ti etena imesaṃ 『『bhagavatā』』ti padassa visesanataṃ dasseti. Yadipi hīnapaṇītabhedena duvidhāva adhimutti pāḷiyaṃ vuttā, pavattiākāravasena pana anekabhedabhinnāvāti āha 『『nānādhimuttikatā』』ti. Sā pana adhimutti ajjhāsayadhātuyeva, tadapi tathā tathā dassanaṃ, khamanaṃ, rocanañcāti atthaṃ viññāpeti 『『nānajjhāsayatā』』ti iminā. Tathā hi vakkhati 『『nānādhimuttikatā nānajjhāsayatā nānādiṭṭhikatā nānakkhantitā nānārucitā』』ti. 『『Yāvañcida』』nti etassa 『『suppaṭividitā』』ti iminā sambandho. Tattha ca idanti padapūraṇamattaṃ, 『『nānādhimuttikatā』』ti etena vā padena samānādhikaraṇaṃ, tassattho pana pākaṭoyevāti āha 『『yāva ca suṭṭhu paṭividitā』』ti.
『『Yā ca aya』』ntiādinā dhātusaṃyuttapāḷiṃ dassento tadeva saṃyuttaṃ manasi karitvā tesaṃ avaṇṇavaṇṇabhāsanena saddhiṃ ghaṭetvā therānamayaṃ saṅkhiyadhammo udapādīti dasseti. Ato assa bhagavato dhātusaṃyuttadesanānayena tāsaṃ suppaṭividitabhāvaṃ samatthanavasena dassetuṃ 『『ayaṃ hī』』tiādimāhāti attho daṭṭhabbo. Suppaṭividitabhāvasamatthanañhi 『『ayaṃ hī』』tiādivacanaṃ. Tattha yā ayaṃ nānādhimuttikatā…pe… rucitāti sambandho. Dhātusoti ajjhāsayadhātuyā. Saṃsandantīti sambandhenti vissāsenti. Samentīti sammā, saha vā bhavanti. 『『Hīnādhimuttikā』』tiādi tathābhāvavibhāvanaṃ. Atītampi addhānanti atītasmiṃ kāle, accantasaṃyoge vā etaṃ upayogavacanaṃ. Nānādhimuttikatā-padassa nānajjhāsayatāti atthavacanaṃ. Nānādiṭṭhi…pe… rucitāti tassa sarūpadassanaṃ. Sassatādiladdhivasena nānādiṭṭhikatā. Pāpācārakalyāṇācārādipakativasena nānakkhantitā. Pāpicchāappicchādivasena nānārucitā. Nāḷiyāti tumbena, āḷhakena vā. Tulāyāti mānena. Nānādhimuttikatāñāṇanti cettha sabbaññutaññāṇameva adhippetaṃ, na dasabalañāṇanti āha 『『sabbaññutaññāṇenā』』ti. Evaṃ ācariyadhammapālattherena (dī. ni. ṭī. 1.3) vuttaṃ, abhidhammaṭṭhakathāyaṃ, dasabalasuttaṭṭhakathāsu (ma. ni. aṭṭha. 1.149; a. ni. aṭṭha. 3.10.21; vibha. aṭṭha. 831) ca evamāgataṃ.
Paravādī panāha 『『dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedo』』ti, taṃ tathā na daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakakiccameva jānāti, sabbaññutaññāṇaṃ pana tampi tato avasesampi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva, pañcamaṃ sattānamajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva, sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca jānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Apica paravādī evaṃ pucchitabbo 『『dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ, kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ, lokiyaṃ lokuttara』』nti. Jānanto paṭipāṭiyā satta ñāṇāni 『『savitakkasavicārānī』』ti vakkhati, tato parāni dve 『『avitakkaavicārānī』』ti vakkhati, āsavakkhayañāṇaṃ 『『siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāra』』nti vakkhati, tathā paṭipāṭiyā satta kāmāvacarāni, tato paraṃ dve rūpāvacarāni, avasāne ekaṃ 『『lokuttara』nti vakkhati, sabbaññutaññāṇaṃ pana savitakkasavicārameva, kāmāvacarameva, lokiyamevāti. Iti aññadeva dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇanti, tasmā pañcamabalañāṇasaṅkhātena nānādhimuttikatāñāṇena ca sabbaññutaññāṇena ca viditāti attho veditabbo. Ca-kāropi hi potthakesu dissati. Sāti yathāvuttā nānādhimuttikatā. 『『Dvepi nāmā』』tiādinā yathāvuttasuttassatthaṃ saṅkhepena dassetvā 『『imesu cāpī』』tiādinā tassa saṅkhiyadhammassa tadabhisambandhataṃ āvi karoti. Iti ha meti ettha evaṃsaddatthe iti-saddo, ha-kāro nipātamattaṃ, āgamo vā. Sandhivasena ikāralopo, akārādeso vāti dasseti 『『evaṃ ime』』ti iminā.
- 『『Viditvā』』ti ettha pakatiyatthabhūtā vijānanakiriyā sāmaññena abhedavatīpi samānā taṃtaṃkaraṇayogyatāya anekappabhedāti dassetuṃ 『『bhagavā hī』』tiādi vuttaṃ. Vatthūnīti gharavatthūni. 『『Sabbaññutaññāṇena disvā aññāsī』』ti ca vohāravacanamattametaṃ. Na hi tena dassanato aññaṃ jānanaṃ nāma natthi. Tadidaṃ ñāṇaṃ āvajjanapaṭibaddhaṃ ākaṅkhāpaṭibaddhaṃ manasikārapaṭibaddhaṃ cittuppādapaṭibaddhaṃ hutvā pavattati. Kiṃ nāma karonto bhagavā tena ñāṇena āvajjanādipaṭibaddhena aññāsīti sotūnamatthassa suviññāpanatthaṃ parammukhā viya codanaṃ samuṭṭhāpeti 『『kiṃ karonto aññāsī』』ti iminā, pacchimayāmakiccaṃ karonto taṃ ñāṇaṃ āvajjanādipaṭibaddhaṃ hutvā tena tathā aññāsīti vuttaṃ hoti. Sāmaññasmiṃ sati visesavacanaṃ sātthakaṃ siyāti anuyogenāha 『『kiccañcanāmeta』』ntiādi. Arahattamaggena samugghātaṃ kataṃ tassa samuṭṭhāpakakilesasamugghāṭanena, yato 『『natthi abyāvaṭamano』』ti aṭṭhārasasu buddhadhammesu vuccati. Niratthako cittasamudācāro natthīti hettha attho. Evampi vuttānuyogo tadavatthoyevāti codanamapaneti 『『taṃ pañcavidha』』ntiādinā. Tattha purimakiccadvayaṃ divasabhāgavasena, itarattayaṃ rattibhāgavasena gahetabbaṃ tathāyeva vakkhamānattā.
『『Upaṭṭhākānuggahaṇatthaṃ, sarīraphāsukatthañcā』』ti etena anekakappasamupacitapuññasambhārajanitaṃ bhagavato mukhavaraṃ duggandhādidosaṃ nāma natthi, tadubhayatthameva pana mukhadhovanādīni karotīti dasseti. Sabbopi hi buddhānaṃ kāyo bāhirabbhantarehi malehi anupakkiliṭṭho sudhotamaṇi viya hoti. Vivittāsaneti phalasamāpattīnamanurūpe vivekānubrūhanāsane. Vītināmetvāti phalasamāpattīhi vītināmanaṃ vuttaṃ, tampi na vivekaninnatāya, paresañca diṭṭhānugati āpajjanatthaṃ. Surattadupaṭṭaṃ antaravāsakaṃ vihāranivāsanaparivattanavasena nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā meghavaṇṇaṃ sugatacīvaraṃ pārupitvā selamayapattaṃ ādāyāti adhippāyo. Tathāyeva hi tattha tattha vutto. 『『Kadāci ekako』』tiādi tesaṃ tesaṃ vineyyānaṃ vinayanānukūlaṃ bhagavato upasaṅkamanadassanaṃ. Gāmaṃ vā nigamaṃ vāti ettha vā-saddo vikappanattho, tena nagarampi vikappeti. Yathāruci vattamānehi anekehi pāṭihāriyehi pavisatīti sambandho.
『『Seyyathida』』ntiādinā pacchimapakkhaṃ vitthāreti. Seyyathidanti ca taṃ katamanti atthe nipāto, idaṃ vā sappāṭihīrapavisanaṃ katamantipi vaṭṭati. Mudugatavātāti mudubhūtā, mudubhāvena vā gatā vātā. Udakaphusitānīti udakabindūni. Muñcantāti osiñcantā. Reṇuṃ vūpasametvāti rajaṃ sannisīdāpetvā upari vitānaṃ hutvā tiṭṭhanti caṇḍa-vātātapa-himapātādi-haraṇena vitānakiccanipphādakattā, tato tato himavantādīsu pupphūpagarukkhato upasaṃharitvāti atthassa viññāyamānattā tathā na vuttaṃ. Samabhāgakaraṇamattena onamanti, unnamanti ca, tatoyeva pādanikkhepasamaye samāva bhūmi hoti. Nidassanamattañcetaṃ sakkharakathalakaṇṭakasaṅkukalalādiapagamanassāpi sambhavato, tañca suppatiṭṭhitapādatālakkhaṇassa nissandaphalaṃ, na iddhinimmānaṃ. Padumapupphāni vāti ettha vā-saddo vikappanattho, tena 『『yadi yathāvuttanayena samā bhūmi hoti, evaṃ sati tāni na paṭiggaṇhanti, tathā pana asatiyeva paṭiggaṇhantī』』ti bhagavato yathāruci pavattanaṃ dasseti. Sabbadāva bhagavato gamanaṃ paṭhamaṃ dakkhiṇapāduddharaṇasaṅkhātānubyañjanapaṭimaṇḍitanti āha 『『ṭhapitamatte dakkhiṇapāde』』ti. Buddhānaṃ sabbadakkhiṇatāya tathā vuttanti ācariyadhammapālatthero,(dī. ni. ṭī. 1.4) ācariyasāriputtatthero (a. ni. aṭṭha. 1.53) ca vadati, sabbesaṃ uttamatāya evaṃ vuttanti attho. Evaṃ sati uttamapurisānaṃ tathāpakatitāyāti āpajjati. Ṭhapitamatte nikkhamitvā dhāvantīti sambandho. Idañca yāvadeva vineyyajanavinayanatthaṃ satthu pāṭihāriyanti tesaṃ dassanaṭṭhānaṃ sandhāya vuttaṃ. 『『Chabbaṇṇarasmiyo』』ti vatvāpi 『『suvaṇṇarasapiñjarāni viyā』』ti vacanaṃ bhagavato sarīre pītābhāya yebhuyyatāyāti daṭṭhabbaṃ. 『『Rasa-saddo cettha udakapariyāyo, piñjara-saddo hemavaṇṇapariyāyo, suvaṇṇajaladhārā viya suvaṇṇavaṇṇānīti attho』』ti (sārattha. ṭī. 1.buddhāciṇṇakathā.22) sāratthadīpaniyaṃ vuttaṃ. Pāsādakūṭāgārādīni tesu tesu gāmanigamādīsu saṃvijjamānāni alaṅkarontiyo hutvā.
『『Tathā』』tiādinā sayameva dhammatāvasena tesaṃ saddakaraṇaṃ dasseti. Tadā kāyaṃ upagacchantīti kāyūpagāni, na yattha katthaci ṭhitāni. 『『Antaravīthi』』nti iminā bhagavato piṇḍāya gamanānurūpavīthiṃ dasseti. Na hi bhagavā loluppacārapiṇḍacāriko viya yattha katthaci gacchati. Ye paṭhamaṃ gatā, ye vā tadanucchavikaṃ piṇḍapātaṃ dātuṃ samatthā, te bhagavatopi pattaṃ gaṇhantīti veditabbaṃ. Paṭimānentīti patissamānasā pūjenti, bhagavantaṃ vā paṭimānāpenti paṭimānantaṃ karonti. Vohāramattañcetaṃ, bhagavato pana apaṭimānanā nāma natthi. Cittasantānānīti atīte, etarahi ca pavattacittasantānāni. Yathā keci arahatte patiṭṭhahanti, tathā dhammaṃ desetīti sambandho. Keci pabbajitvāti ca arahattasamāpannānaṃ pabbajjāsaṅkhepagatadassanatthaṃ , na pana gihīnaṃ arahattasamāpannatāpaṭikkhepanatthaṃ. Ayañhi arahattappattānaṃ gihīnaṃ sabhāvo, yā tadaheva pabbajjā vā, kālaṃ kiriyāvāti. Tathā hi vuttaṃ āyasmatā nāgasenattherena 『『visamaṃ mahārāja, gihiliṅgaṃ, visame liṅge liṅgadubbalatāya arahattaṃ patto gihī tasmiṃyeva divase pabbajati vā parinibbāyati vā neso mahārāja, doso arahattassa, gihiliṅgasseveso doso yadidaṃ liṅgadubbalatā』』ti (mi. pa. 5.2.2) sabbaṃ vattabbaṃ. Ettha ca sappāṭihīrappavesanasambandheneva mahājanānuggahaṇaṃ dassitaṃ, appāṭihīrappavesanena ca pana 『『te sunivatthā supārutā』』tiādivacanaṃ yathārahaṃ sambandhitvā mahājanānuggahaṇaṃ atthato vibhāvetabbaṃ hoti. Tampi hi purebhattakiccamevāti. Upaṭṭhānasālā cettha maṇḍalamāḷo. Tattha gantvā maṇḍalamāḷeti idha pāṭho likhito. 『『Gandhamaṇḍalamāḷe』』tipi (a. ni. aṭṭha. 1.53) manorathapūraṇiyā dissati, taṭṭīkāyañca 『『catujjātiyagandhena paribhaṇḍe maṇḍalamāḷe』』ti vuttaṃ. Gandhakuṭiṃ pavisatīti ca pavisanakiriyāsambandhatāya, tassamīpatāya ca vuttaṃ, tasmā pavisituṃ gacchatīti attho daṭṭhabbo, na pana anto tiṭṭhatīti. Evañhi 『『atha kho bhagavā』』tiādivacanaṃ (dī. ni. 1.4) sūpapannaṃ hoti.
Atha khoti evaṃ gandhakuṭiṃ pavisituṃ gamanakāle. Upaṭṭhāneti samīpapadese. 『『Pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṅghaṃ ovadatī』』ti ettha pāde pakkhālentova pādapīṭhe tiṭṭhanto ovadatīti veditabbaṃ. Etadatthaṃyeva hi bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno nisīdi. Dullabhā sampattīti satipi manussattapaṭilābhe patirūpadesavāsaindriyāvekallasaddhāpaṭilābhādayo sampattisaṅkhātā guṇā dullabhāti attho. Potthakesu pana 『『dullabhā saddhāsampattī』』ti pāṭho dissati, so ayuttova. Tatthāti tasmiṃ pādapīṭhe ṭhatvā ovadanakāle, tesu vā bhikkhūsu, rattiyā vasanaṃ ṭhānaṃ rattiṭṭhānaṃ, tathā divāṭhānaṃ. 『『Kecī』』tiādi tabbivaraṇaṃ. Cātumahārājikabhavananti cātumahārājikadevaloke suññavimānāni sandhāya vuttaṃ. Esa nayo tāvatiṃsabhavanādīsupi. Tato bhagavā gandhakuṭiṃ pavisitvā pacchābhattaṃ tayo bhāge katvā paṭhamabhāge sace ākaṅkhati, dakkhiṇena passena sīhaseyyaṃ kappeti, sace nākaṅkhati, buddhāciṇṇaṃ phalasamāpattiṃ samāpajjati, atha yathākālaparicchedaṃ tato vuṭṭhahitvā dutiyabhāge pacchimayāmassa tatiyakoṭṭhāse viya lokaṃ voloketi veneyyānaṃ ñāṇaparipākaṃ passituṃ, tenāha 『『sace ākaṅkhatī』』tiādi. Sīhaseyyantiādīnamattho heṭṭhā vuttova. Yañhi apubbaṃ padaṃ anuttānaṃ, tadeva vaṇṇayissāma. Sammā assāsitabboti gāhāpanavasena upatthambhitabboti samassāsito. Tādiso kāyo yassāti tathā. Dhammassavanatthaṃ sannipatati. Tassā parisāya cittācāraṃ ñatvā katabhāvaṃ sandhāyāha 『『sampattaparisāyaanurūpena pāṭihāriyenā』』ti. Yattha dhammaṃ saha bhāsanti, sā dhammasabhā nāma. Kālayuttanti 『『imissā velāya imassa evaṃ vattabba』』nti taṃtaṃkālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ, aṭṭhuppattianurūpaṃ vā samayayuttaṃ. Atha vā samayayuttanti hetudāharaṇehi yuttaṃ. Kālena sāpadesañhi bhagavā dhammaṃ deseti. Kālaṃ viditvā parisaṃ uyyojeti, na yāva samandhakārā dhammaṃ desetīti adhippāyo. 『『Samayaṃ viditvā parisaṃ uyyojesī』』tipi katthaci pariyāyavacanapāṭho dissati, so pacchā pamādalikhito.
Gattānīti kāyoyeva anekāvayavattā vutto. 『『Utuṃ gaṇhāpetī』』ti iminā utugaṇhāpanatthameva osiñcanaṃ, na pana malavikkhālanatthanti dasseti. Na hi bhagavato kāye rajojallaṃ upalimpatīti. Catujjātikena gandhena paribhāvitā kuṭī gandhakuṭī. Tassā pariveṇaṃ tathā. Phalasamāpattīhi muhuttaṃ paṭisallīno. Tato tatoti attano attano rattiṭṭhānadivāṭhānato, upagantvā, samīpe vā ṭhānaṃ upaṭṭhānaṃ, bhajanaṃ sevananti attho. Tatthāti tasmiṃ nisīdanaṭṭhāne, purimayāme vā, tesu vā bhikkhūsu.
Pañhākathanādivasena adhippāyaṃ sampādento 『『dasasahassilokadhātū』』ti evaṃ avatvā tassā anekāvayavasaṅgahaṇatthaṃ 『『sakaladasasahassilokadhātū』』ti vuttaṃ. Purebhattapacchābhattapurimayāmesu manussaparisābāhullato okāsaṃ alabhitvā idāni majjhimayāmeyeva okāsaṃ labhamānā, bhagavatā vā katokāsatāya okāsaṃ labhamānāti adhippāyo. Kīdisaṃ pana pucchantīti āha 『『yathābhisaṅkhataṃ antamaso caturakkharampī』』ti. Yathābhisaṅkhatanti abhisaṅkhatānurūpaṃ, tadanatikkamma vā, etena yathā tathā attano paṭibhānānurūpaṃ pucchantīti dasseti.
Pacchābhattakālassa tīsu bhāgesu paṭhamabhāge sīhaseyyākappanaṃ ekantaṃ na hotīti āha 『『purebhattato paṭṭhāya nisajjāya pīḷitassa sarīrassā』』ti. Teneva hi pubbe 『『sace ākaṅkhatī』』ti tadā sīhaseyyākappanassa anibaddhatā vibhāvitā. Kilāsubhāvo kilamatho. Sarīrassa kilāsubhāvamocanatthaṃ caṅkamena vītināmeti sīhaseyyaṃ kappetīti sambandho. Buddhacakkhunāti āsayānusayaindriyaparopariyattañāṇasaṅkhātena pañcamachaṭṭhabalabhūtena buddhacakkhunā. Tena hi lokavolokanabāhullatāya taṃ 『『buddhacakkhū』』ti vuccati, idañca pacchimayāme bhagavato bahulaṃ āciṇṇavasena vuttaṃ. Appekadā avasiṭṭhabalañāṇehi, sabbaññutaññāṇeneva ca bhagavā tamatthaṃ sādheti.
『『Pacchimayāmakiccaṃ karonto aññāsī』』ti pubbe vuttamatthaṃ samatthento 『『tasmiṃ pana divase』』tiādimāha. Buddhānaṃ bhagavantānaṃ yattha katthaci vasantānaṃ idaṃ pañcavidhaṃ kiccaṃ avijahitameva hoti sabbakālaṃ suppatiṭṭhitasatisampajaññattā, tasmā tadahepi tadavijahanabhāvadassanatthaṃ idha pañcavidhakiccapayojananti daṭṭhabbaṃ. Caṅkamanti tattha caṅkamanānurūpaṭṭhānaṃ. Caṅkamamāno aññāsīti yojetabbaṃ. Pubbe vutte atthadvaye pacchimatthaññeva gahetvā 『『sabbaññutaññāṇaṃ ārabbhā』』ti vuttaṃ. Purimattho hi pakaraṇādhigatattā suviññeyyoti.
『『Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyadhammaṃ viditvā yena maṇḍalamāḷo, tenupasaṅkamī』』ti ayaṃ sāvasesapāṭho, tasmā etaṃ viditvā, evaṃ cintetvā ca upasaṅkamīti attho veditabboti dassetuṃ 『『ñatvā ca panassā』』tiādi vuttaṃ. Tattha assa etadahosīti assa bhagavato etaṃ parivitakkanaṃ, eso vā cetaso parivitakko ahosi, liṅgavipallāsoyaṃ 『『etadagga』』ntiādīsu (a. ni. 1.188 ādayo) viya. Sabbaññutaññāṇakiccaṃ na sabbathā pākaṭaṃ. Nirantaranti anupubbārocanavasena nibbivaraṃ, yathābhāsitassa vā ārocanavasena nibbisesaṃ. Bhāvanapuṃsakañcetaṃ. Taṃ aṭṭhuppattiṃ katvāti taṃ yathārocitaṃ vacanaṃ imassa suttassa uppattikāraṇaṃ katvā, imassa vā suttassa desanāya uppannaṃ kāraṇaṃ katvātipi attho. Attha-saddo cettha kāraṇe, tena imassa suttassa aṭṭhuppattikaṃ nikkhepaṃ dasseti. Dvāsaṭṭhiyā ṭhānesūti dvāsaṭṭhidiṭṭhigataṭṭhānesu. Appaṭivattiyanti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ anivattiyaṃ. Sīhanādaṃ nadantoti seṭṭhanādasaṅkhātaṃ abhītanādaṃ nadanto. Yaṃ pana lokiyā vadanti –
『『Uttarasmiṃ pade byagghapuṅgavosabhakuñjarā;
Sīhasaddūlanāgādyā, pume seṭṭhatthagocarā』』ti.
Taṃ yebhuyyavasenāti daṭṭhabbaṃ. Sīhanādasadisaṃ vā nādaṃ nadanto. Ayamattho sīhanādasuttena (a. ni. 6.64; 10.21) dīpetabbo. Yathā vā kesaro migarājā sahanato, hananato, ca 『『sīho』』ti vuccati, evaṃ tathāgatopi lokadhammānaṃ sahanato, parappavādānaṃ hananato ca 『『sīho』』ti vuccati. Tasmā sīhassa tathāgatassa nādaṃ nadantotipi attho daṭṭhabbo. Yathā hi sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso 『『ime diṭṭhiṭṭhānā』』tiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati . Yaṃ sandhāya vuttaṃ 『『sīhoti kho bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Yaṃ kho bhikkhave, tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmi』』nti (a. ni. 10.21). 『『Ime diṭṭhiṭṭhānā』』tiādikā hi idha vakkhamānadesanāyeva sīhanādo. Tesaṃ 『『vedanāpaccayā taṇhā』』tiādinā vakkhamānanayena paccayākārassa samodhānampi veditabbaṃ. Sineruṃ…pe… viya cāti upamādvayena brahmajāladesanāya anaññasādhāraṇattā sudukkarataṃ dasseti. Suvaṇṇakūṭenāti suvaṇṇamayapaharaṇopakaraṇavisesena. Ratananikūṭena viya agāraṃ arahattanikūṭena brahmajālasuttantaṃ niṭṭhapento, nikūṭenāti ca niṭṭhānagatena accuggatakūṭenāti attho. Idañca arahattaphalapariyosānattā sabbaguṇānaṃ tadeva sabbesaṃ uttaritaranti vuttaṃ. Purimo pana me-saddo desanāpekkhoti parinibbutassāpi me sā desanā aparabhāge pañcavassasahassānīti attho yutto. Savanauggahaṇadhāraṇavācanādivasena paricayaṃ karonte, tathā ca paṭipanne nibbānaṃ sampāpikā bhavissatīti adhippāyo.
Yadaggena yenāti karaṇaniddeso, tadaggena tenā tipi daṭṭhabbaṃ. Etanti 『『yena tenā』』ti etaṃ padadvayaṃ. Tatthāti hi tasmiṃ maṇḍalamāḷeti attho. Yenāti vā bhummatthe karaṇavacanaṃ. Tenāti pana upayogatthe. Tasmā tatthāti taṃ maṇḍalamāḷantipi vadanti. Upasaṅkamīti ca upasaṅkamantoti attho paccuppannakālassa adhippetattā, tadupasaṅkamanassa pana atītabhāvassa sūcanato 『『upasaṅkamī』』ti takkālāpekkhanavasena atītapayogo vutto. Evañhi 『『upasaṅkamitvā』』ti vacanaṃ sūpapannaṃ hoti. Itarathā dvinnampi vacanānaṃ atītakālikattā tathāvattabbameva na siyā. Upasaṅkamanassa ca gamanaṃ, upagamanañcāti dvidhā attho, idha pana gamanameva. Sampattukāmatāya hi yaṃ kiñci ṭhānaṃ gacchanto taṃ taṃ padesātikkamanavasena 『『taṃ ṭhānaṃ upasaṅkami upasaṅkamanto』』ti vattabbataṃ labhati, tenāha 『『tattha gato』』ti, tena upagamanatthaṃ nivatteti. Yañhi ṭhānaṃ pattumicchanto gacchati, taṃ pattatāyeva 『『upagamana』』nti vuccati. Yamettha na saṃvaṇṇitaṃ 『『upasaṅkamitvā』』ti padaṃ, taṃ upasaṅkamanapariyosānadīpanaṃ. Atha vā gatoti upagato. Anupasaggopi hi saddo saupasaggo viya atthantaraṃ vadati saupasaggopi anupasaggo viyāti. Ato 『『upasaṅkamitvā』』ti padassa evaṃ upagato tato āsannataraṃ bhikkhūnaṃ samīpasaṅkhātaṃ pañhaṃ vā kathetuṃ, dhammaṃ vā desetuṃ sakkuṇeyyaṭṭhānaṃ upagantvāti attho veditabbo. Apica yenāti hetumhi karaṇavacanaṃ. Yena kāraṇena bhagavatā so maṇḍalamāḷo upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho. Kāraṇaṃ pana 『『ime bhikkhū』』tiādinā aṭṭhakathāyaṃ vuttameva.
Paññatteāsane nisīdīti ettha kenidaṃ paññattanti anuyoge sati bhikkhūhīti dassetuṃ 『『buddhakāle kirā』』tiādimāha. Tattha buddhakāleti dharamānassa bhagavato kāle. Visesanti yathāladdhato uttari jhānamaggaphalaṃ. Athāti saṃsayatthe nipāto, yadi passatīti attho. Vitakkayamānaṃ naṃ bhikkhunti sambandho, tathā tato passanahetu dassetvā, ovaditvāti ca. Anamataggeti anādimati. Ākāsaṃ uppatitvāti ākāse uggantvā. Īdisesu hi bhummattho eva yujjatīti udānaṭṭhakathāyaṃ vuttaṃ. Bhāroti taṅkhaṇeyeva bhagavato anucchavikāsanassa dullabhattā garukammaṃ. Phalakanti nisīdanatthāya kataṃ phalaṃ. Kaṭṭhakanti nisīdanayogyaṃ phalakato aññaṃ dārukkhandhaṃ. Saṅkaḍḍhitvāti saṃharitvā. Tatthāti purāṇapaṇṇesu, kevalaṃ tesu eva nisīditumananucchavikattā tathā vuttaṃ, tatthāti vā tesu pīṭhādīsu. Evaṃ sati saṅkaḍḍhitvā paññapentīti atthavasā vibhattiṃ vipariṇāmetvā sambandho. Papphoṭetvāti yathāṭhitaṃ rajojallādi-saṃkiṇṇamananurūpanti tabbisodhanatthaṃ sañcāletvā. 『『Amhākaṃ īdisā kathā aññatarissā desanāya kāraṇaṃ bhavituṃ yuttā, avassaṃ bhagavā āgamissatī』』ti ñatvā yathānisīdanaṃ sandhāya evaṃ vuttaṃ. Ettha ca 『『idhāgato samaṇo vā brāhmaṇo vā tāvakālikaṃ gaṇhitvā paribhuñjatū』』ti raññā ṭhapitaṃ, tena ca āgatakāle paribhuttaṃ āsanaṃ rañño nisīdanāsananti veditabbaṃ. Na hi tathā aṭṭhapitaṃ bhikkhūhi paribhuñjituṃ, bhagavato ca paññapetuṃ vaṭṭati. Tasmā tādisaṃ rañño nisīdanāsanaṃ pāḷiyaṃ kathitanti dassetuṃ 『『taṃ sandhāyā』』tiādi vuttaṃ. Adhimuttiñāṇanti ca sattānaṃ nānādhimuttikatārammaṇaṃ sabbaññutaññāṇaṃ, balañāṇañca, vuttovāyamattho.
『『Nisajjā』』ti idaṃ nisīdanapariyosānadīpananti dasseti 『『eva』』ntiādinā. 『『Tesaṃ bhikkhūnaṃ ime saṅkhiyadhammaṃ viditvā』』ti vuttattā jānantoyeva pucchīti ayamattho siddhoti āha 『『jānantoyevā』』ti. Asati kathāvatthumhi tadanurūpā uparūpari vattabbā visesakathā na samūpabrūhatīti kathāsamuṭṭhāpanatthaṃ pucchanaṃ veditabbaṃ. Nu-iti pucchanatthe. Asa-saddo pavattanattheti vuttaṃ 『『katamāya nu…pe… bhavathā』』ti. Etthāti etasmiṃ ṭhāne sandhivasena ukārassa okārādesova, na paṭhamāya pāḷiyā atthato visesoti dasseti 『『tassāpi purimoyeva attho』』ti iminā. Purimoyevatthoti ca 『『katamāya nu bhavathā』』ti evaṃ vutto attho.
『『Kā ca panā』』ti ettha ca-saddo byatireke 『『yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato』』tiādīsu viya. Byatireko ca nāma pubbe vuttatthāpekkhako visesātirekattho, so ca taṃ pubbe yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvasaṅkhātaṃ byatirekatthaṃ joteti. Pana-saddo vacanālaṅkāro . Tādiso pana attho saddasatthatova suviññeyyoti katvā tadaññesameva atthaṃ dassetuṃ 『『antarākathāti kammaṭṭhāna…pe… kathā』』tiādimāha. Kammaṭṭhānamanasikārauddesaparipucchādayo samaṇakaraṇīyabhūtāti antarāsaddena apekkhite karaṇīyavisese sambandhāpādānabhāvena vattabbe tesameva vattabbarūpattā 『『kammaṭṭhānamanasikārauddesaparipucchādīna』』nti vuttaṃ. Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathā vippakatā visesena puna pucchīyati, na tadaññe kammaṭṭhānamanasikārauddesaparipucchādayoti. Antarāsaddassa aññatthamāha 『『aññā, ekā』』ti ca. Pariyāyavacanañhetaṃ padadvayaṃ. Yasmā aññatthe ayaṃ antarāsaddo 『『bhūmantaraṃ, samayantara』』ntiādīsu viya. Tasmā 『『kammaṭṭhānamanasikārauddesaparipucchādīna』』nti nissakkatthe sāmivacanaṃ daṭṭhabbaṃ. Vemajjhe vā antarāsaddo, sā pana tesaṃ vemajjhabhūtattā aññāyeva, tehi ca asammissattā visuṃ ekāyevāti adhippāyaṃ dassetuṃ 『『aññā, ekā』』ti ca vuttaṃ. Pakārena karaṇaṃ pakato, tato vigatā, vigataṃ vā pakataṃ yassāti vippakatā, apariniṭṭhitā. Sikhanti pariyosānaṃ. Ayaṃ pana tadabhisambandhavasena uttari kathetukamyatāpucchā, taṃ sandhāyāha 『『nāha』』ntiādi. Kathābhaṅgatthanti kathāya bhañjanatthaṃ. Atthato āpannattā sabbaññupavāraṇaṃ pavāreti. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathā tiracchānakathā. Tiracchānabhūtāti ca tirokaraṇabhūtā, vibandhanabhūtāti attho. Ādi-saddena cettha coramahāmattasenābhayakathādikaṃ anekavihitaṃ niratthakakathaṃ saṅgaṇhāti. Ayaṃ kathā evāti antogadhāvadhāraṇataṃ , aññatthāpohanaṃ vā sandhāya cetaṃ vuttaṃ. Athāti tassā avippakatakāleyeva. 『『Taṃ no』』tiādinā atthato āpannamāha. Esa nayo īdisesu. Nanu ca tehi bhikkhūhi sā kathā 『『iti ha me』』tiādinā yathādhippāyaṃ niṭṭhāpitāyevāti? Na niṭṭhāpitā bhagavato upasaṅkamanena upacchinnattā. Yadi hi bhagavā tasmiṃ khaṇe na upasaṅkameyya, bhiyyopi tappaṭibaddhāyeva tathā pavatteyyuṃ, bhagavato upasaṅkamanena pana na pavattesuṃ, tenevāha 『『ayaṃ no…pe… anuppatto』』ti.
Idāni nidānassa, nidānavaṇṇanāya vā pariniṭṭhitabhāvaṃ dassento tassa bhagavato vacanassānukūlabhāvampi samatthetuṃ 『『ettāvatā』』tiādimāha. Ettāvatāti hi ettakena 『『evaṃ me suta』』ntiādivacanakkamena yaṃ nidānaṃ bhāsitanti vā ettakena 『『tattha evanti nipātapada』』ntiādivacanakkamena atthavaṇṇanā samattāti vā dvidhā attho daṭṭhabbo. 『『Kamala…pe… salilāyā』』tiādinā pana tassa nidānassa bhagavato vacanassānukūlabhāvaṃ dīpeti. Tattha kamalakuvalayujjalavimalasādhurasasalilāyāti kamalasaṅkhātehi padumapuṇḍarīkasetuppalarattuppalehi ceva kuvalayasaṅkhātena nīluppalena ca ujjalavimalasādhurasasalilavatiyā. Nimmalasilātalaracanavilāsasobhitaratanasopānanti nimmalena silātalena racanāya vilāsena līlāya sobhitaratanasopānavantaṃ, nimmalasilātalena vā racanavilāsena, susaṅkhatakiriyāsobhena ca sobhitaratanasopānaṃ, vilāsasobhitasaddehi vā ativiya sobhitabhāvo vutto. Vippakiṇṇamuttātalasadisavālukācuṇṇapaṇḍarabhūmibhāganti vividhena pakiṇṇāya muttāya talasadisānaṃ vālukānaṃ cuṇṇehi paṇḍaravaṇṇabhūmibhāgavantaṃ. Suvibhattabhittivicitravedikāparikkhittassāti suṭṭhu vibhattāhi bhittīhi vicitrassa, vedikāhi parikkhittassa ca. Uccatarena nakkhattapathaṃ ākāsaṃ phusitukāmatāya viya, vijambhitasaddena cetassa sambandho. Vijambhitasamussayassāti vikkīḷanasamūhavantassa. Dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhanti dantamaye ativiya siniddhaphalake kañcanamayāhi latāhi vinaddhānaṃ maṇīnaṃ gaṇappabhāsamudāyena samujjalasobhāsampannaṃ. Suvaṇṇavalayanupurādisaṅghaṭṭanasaddasammissitakathitahasita- madhurassaragehajanavicaritassāti suvaṇṇamayaniyurapādakaṭakādīnaṃ aññamaññaṃ saṅghaṭṭanena janitasaddehi sammissitakathitasarahasitasarasaṅkhātena madhurassarena sampannānaṃ gehanivāsīnaṃ naranārīnaṃ vicaritaṭṭhānabhūtassa. Uḷārissariyavibhavasobhitassāti uḷāratāsampannajanaissariyasampannajanavibhavasampannajanehi, tannivāsīnaṃ vā naranārīnaṃ uttamādhipaccabhogehi sobhitassa. Suvaṇṇarajatamaṇimuttāpavāḷādijutivissaravijjotitasuppatiṭṭhitavisāla dvārabāhanti suvaṇṇarajatanānāmaṇimuttāpavāḷādīnaṃ jutīhi pabhassaravijjotitasuppatiṭṭhitavitthatadvārabāhaṃ.
Tividhasīlādidassanavasena buddhassa guṇānubhāvaṃ sammā sūcetīti buddhaguṇānubhāvasaṃsūcakaṃ, tassa. Kālo ca deso ca desako ca vatthu ca parisā ca, tāsaṃ apadesena nidassanena paṭimaṇḍitaṃ tathā.
Kimatthaṃ panettha dhammavinayasaṅgahe kariyamāne nidānavacanaṃ vuttaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthuparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti, asammosadhammā, saddheyyā ca desakālavatthuhetunimittehi upanibandho viya vohāravinicchayo, teneva cāyasmatā mahākassapena 『『brahmajālaṃ āvuso ānanda kattha bhāsita』』ntiādinā (cūḷava. 439) desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena āyasmatā ānandattherena nidānaṃ bhāsitanti tadevidhāpi vuttaṃ 『『kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidāna』』nti.
Apica satthusampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubba-racanā-numānāgama-takkābhāvato sammāsambuddhattasiddhi. Sammāsambuddhabhāvena hissa puretaraṃ racanāya, 『『evampi nāma bhaveyyā』』ti anumānassa, āgamantaraṃ nissāya parivitakkassa ca abhāvo sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurodhabhāvato khīṇāsavattasiddhi. Khīṇāsavatāya hi ācariyamuṭṭhiādīnamabhāvo, visuddhā ca parānuggahappavatti. Iti desakasaṃkilesabhūtānaṃ diṭṭhisīlasampattidūsakānaṃ avijjātaṇhānaṃ abhāvasaṃsūcakehi , ñāṇappahānasampadābhibyañjanakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi. Tatoyeva ca antarāyikaniyyānikesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo, attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, 『『jānatā passatā』』tiādivacanato ca, tena vuttaṃ 『『satthusampattipakāsanatthaṃ nidānavacana』』nti.
Apica sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā pavatti, attahitatthā vā, tasmā paresaṃyeva hitāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthu caritaṃ kāladesadesakavatthuparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathāsambhavaṃ pakāsīyati. Atha vā satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvappakāsanatthaṃ nidānavacanaṃ, tañcassa pamāṇabhāvadassanaṃ 『『bhagavā』』ti iminā tathāgatassa guṇavisiṭṭhasabbasattuttamabhāvadīpanena ceva 『『jānatā passatā』』tiādinā āsayānusayañāṇādipayogadīpanena ca vibhāvitaṃ hoti, idamettha nidānavacanapayojanassa mukhamattanidassanaṃ. Ko hi samattho buddhānubuddhena dhammabhaṇḍāgārikena bhāsitassa nidānassa payojanāni niravasesato vibhāvitunti. Honti cettha –
『『Desanāciraṭṭhitatthaṃ, asammosāya bhāsitaṃ;
Saddhāya cāpi nidānaṃ, vedehena yasassinā.
Satthusampattiyā ceva, sāsanasampadāya ca;
Tassa pamāṇabhāvassa, dassanatthampi bhāsita』』nti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā abbhantaranidānavaṇṇanāya līnatthapakāsanā.
Nidānavaṇṇanā niṭṭhitā.
- Evaṃ abbhantaranidānasaṃvaṇṇanaṃ katvā idāni yathānikkhittassa suttassa saṃvaṇṇanaṃ karonto anupubbāvirodhinī saṃvaṇṇanā kamānatikkamanena byākuladosappahāyinī, viññūnañca cittārādhinī, āgatabhāro ca avassaṃ āvahitabboti saṃvaṇṇakassa sampattabhārāvahanena paṇḍitācārasamatikkamābhāvavibhāvinī, tasmā tadāvikaraṇasādhakaṃ saṃvaṇṇanokāsavicāraṇaṃ kātumāha 『『idānī』』tiādi. Nikkhittassāti desitassa, 『『desanā nikkhepo』』ti hi etaṃ atthato bhinnampi sarūpato ekameva, desanāpi hi desetabbassa sīlādiatthassa veneyyasantānesu nikkhipanato 『『nikkhepo』』ti vuccati. Nanu suttameva saṃvaṇṇīyatīti āha 『『sā panesā』』tiādi. Idaṃ vuttaṃ hoti – suttanikkhepaṃ vicāretvā vuccamānā saṃvaṇṇanā 『『ayaṃ desanā evaṃsamuṭṭhānā』』ti suttassa sammadeva nidānaparijjhānena tabbaṇṇanāya suviññeyyattā pākaṭā hoti, tasmā tadeva sādhāraṇato paṭhamaṃ vicārayissāmāti. Yā hi sā kathā suttatthasaṃvaṇṇanāpākaṭakārinī, sā sabbāpi saṃvaṇṇakena vattabbā. Tadatthavijānanupāyattā ca sā pariyāyena saṃvaṇṇanāyevāti. Idha pana tasmiṃ vicārite yassā aṭṭhuppattiyā idaṃ suttaṃ nikkhittaṃ, tassā vibhāgavasena 『『mamaṃ vā bhikkhave』』tiādinā (dī. ni. 1.5), 『『appamattakaṃ kho paneta』』ntiādinā (dī. ni. 1.7), 『『atthi bhikkhave』』tiādinā (dī. ni. 1.28) ca vuttānaṃ suttapadesānaṃ saṃvaṇṇanā vuccamānā taṃtaṃanusandhidassanasukhatāya suviññeyyāti daṭṭhabbaṃ. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādisāsanapaṭṭhānanayena soḷasavidhabhāvaṃ nātivattanti, evaṃ attajjhāsayādi-sutta-nikkhepavasena catubbidhabhāvanti āha 『『cattāro suttanikkhepā』』ti. Nanu saṃsaggabhedopi sambhavati, atha kasmā 『『cattāro suttanikkhepā』』ti vuttanti? Saṃsaggabhedassa sabbattha alabbhamānattā. Attajjhāsayassa, hi aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ saṃsaggabhedo sambhavati. 『『Attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, attajjhāsayo ca parajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca aṭṭhuppattiko ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca pucchāvasiko cā』』ti ajjhāsayapucchānusandhisabbhāvato. Attajjhāsayaṭṭhuppattīnaṃ pana aññamaññaṃ saṃsaggo natthi, tasmā niravasesaṃ patthāranayena saṃsaggabhedassa alabbhanato evaṃ vuttanti daṭṭhabbaṃ.
Atha vā aṭṭhuppattiyā attajjhāsayenapi siyā saṃsaggabhedo, tadantogadhattā pana saṃsaggavasena vuttānaṃ sesanikkhepānaṃ mūlanikkhepeyeva sandhāya 『『cattāro suttanikkhepā』』ti vuttaṃ. Imasmiṃ pana atthavikappe yathārahaṃ ekakadukatikacatukavasena sāsanapaṭṭhānanayena suttanikkhepā vattabbāti nayamattaṃ dassetīti veditabbaṃ. Tatrāyaṃ vacanattho – nikkhipanaṃ kathanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Nikkhipīyatīti vā nikkhepo, suttameva nikkhepo suttanikkhepo. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇavasenāti attajjhāsayo, attano ajjhāsayo vā etassa yathāvuttanayenāti attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthi yathāvuttanayenāti pucchāvasiko. Araṇīyato avagantabbato attho vuccati suttadesanāya vatthu, tassa uppatti atthuppatti, sā eva aṭṭhuppatti ttha-kārassa ṭṭha-kāraṃ katvā, sā etassa atthi vuttanayenāti aṭṭhuppattiko. Apica nikkhipīyati suttametenāti nikkhepo, attajjhāsayādisuttadesanākāraṇameva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Tassā pucchāya vasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ. Tadeva nikkhepasaddāpekkhāya pulliṅgavasena vuttaṃ 『『pucchāvasiko』』ti. Vuttanayena aṭṭhuppattiyeva aṭṭhuppattikoti evaṃ attho daṭṭhabbo.
Ettha ca paresaṃ indriyaparipākādikāraṇaṃ nirapekkhitvā attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā attajjhāsayassa visuṃ nikkhepabhāvo yutto. Teneva vakkhati 『『attano ajjhāsayeneva kathetī』』ti (dī. ni. aṭṭha. 1.5). Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanānimittabhūtānaṃ uppattiyaṃ pavattattā kathaṃ aṭṭhuppattike anavarodho siyā, pucchāvasikaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitadesanattā kathaṃ parajjhāsaye anavarodho siyāti na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattivasena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi dhammadāyādasuttādīnaṃ (ma. ni. 1.29) āmisuppādādidesanānimittaṃ 『『aṭṭhuppattī』』ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayameva nimittaṃ katvā desito parajjhāsayo. Pucchāvasena desito pucchāvasikoti pākaṭovāyamattho.
Anajjhiṭṭhoti pucchādinā anajjhesito ayācito, attano ajjhāsayeneva katheti dhammatantiṭhapanatthanti adhippāyo. Hāroti āvaḷi yathā 『『muttāhāro』』ti, sveva hārako, sammappadhānasuttantānaṃ hārako tathā. Anupubbena hi saṃyuttake niddiṭṭhānaṃ sammappadhānapaṭisaṃyuttānaṃ suttantānaṃ āvaḷi 『『sammappadhānasuttantahārako』』ti vuccati, tathā iddhipādahārakādi. Iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti pubbapadesu parapadalopo, dvandagabbhasamāso vā eso, peyyālaniddeso vā. Tesanti yathāvuttasuttānaṃ.
Paripakkāti pariṇatā. Vimuttiparipācanīyāti arahattaphalaṃ paripācentā saddhindriyādayo dhammā. Khayeti khayanatthaṃ, khayakāraṇabhūtāya vā dhammadesanāya. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinīhāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, bujjhanākāraṃ vā. Avekkhitvāti paccavekkhitvā, apekkhitvā vā.
Cattāro vaṇṇāti cattāri kulāni, cattāro vā rūpādipamāṇā sattā. Mahārājānoti cattāro mahārājāno devā. Vuccanti kiṃ, pañcupādānakkhandhā kinti attho.
Kasmāti āha 『『aṭṭhuppattiyaṃ hī』』tiādi. Vaṇṇāvaṇṇeti nimitte bhummaṃ, vaṇṇasaddena cettha 『『acchariyaṃ āvuso』』tiādinā (dī. ni. 1.4) bhikkhusaṅghena vuttopi vaṇṇo saṅgahito. Tampi hi aṭṭhuppattiṃ katvā 『『atthi bhikkhave aññe dhammā』』tiādinā (dī. ni. 1.28) upari desanaṃ ārabhissati. Tadeva vivarati 『『ācariyo』』tiādinā. 『『Mamaṃ vā bhikkhave, pare vaṇṇaṃ bhāseyyu』』nti imissā desanāya brahmadattena vuttaṃ vaṇṇaṃ aṭṭhuppattiṃ katvā desitattā āha 『『antevāsī vaṇṇa』』nti. Idāni pāḷiyā sambandhaṃ dassetuṃ 『『itī』』tiādi vuttaṃ. Desanākusaloti 『『imissā aṭṭhuppattiyā ayaṃ desanā sambhavatī』』ti desanāya kusalo, etena pakaraṇānuguṇaṃ bhagavato thomanamakāsi. Esā hi saṃvaṇṇanakānaṃ pakati, yadidaṃ tattha tattha pakaraṇādhigataguṇena bhagavato thomanā. Vā-saddo cettha upamānasamuccayasaṃsayavacanavossaggapadapūraṇasadisavikappādīsu bahūsvatthesu dissati. Tathā hesa 『『paṇḍitovāpi tena so』』tiādīsu upamāne dissati, sadisabhāveti attho. 『『Taṃ vāpi dhīrā muniṃ pavedayantī』』tiādīsu (su. ni.213) samuccaye. 『『Ke vā ime kassa vā』』tiādīsu (pārā. 296) saṃsaye. 『『Ayaṃ vā (ayañca) (dī. ni. 1.181) imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho』』tiādīsu (dī. ni. 1.181) vacanavossagge. 『『Na vāyaṃ kumārako mattamaññāsī』』tiādīsu (saṃ. ni. 2.154) padapūraṇe. 『『Madhuṃ vā maññati bālo, yāva pāpaṃ na paccatī』』tiādīsu (dha. pa. 69) sadise. 『『Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā』』tiādīsu (ma. ni. 1.170; saṃ. ni. 5.1092) vikappe. Idhāpi vikappeyeva. Mama vā dhammassa vā saṅghassa vāti vividhā visuṃ vikappanassa jotakattāti āha 『『vā-saddo vikappanattho』』ti. Para-saddo pana attheva aññattho 『『ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu』』ntiādīsu (dī. ni. 2.64; ma. ni. 1.281; 2.337; mahāva. 7, 8) atthi adhikattho 『『indriyaparopariyatta』』ntiādīsu (vibha. 814; a. ni. 10.21; ma. ni. 1.148; paṭi. ma. 1.68; 1.111) atthi pacchābhāgattho 『『parato āgamissatī』』tiādīsu. Atthi paccanīkattho 『『uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā』』tiādīsu (dī. ni. 2.168; saṃ. ni. 5.822; a. ni. 8.70; udā. 51) idhāpi paccanīkatthoti dasseti 『『paṭiviruddhā sattā』』ti iminā. Sāsanassa paccanīkabhūtā paccatthikā sattāti attho. Ta-saddo pareti vuttamatthaṃ avaṇṇabhāsanakiriyāvisiṭṭhaṃ parāmasatīti vuttaṃ 『『ye avaṇṇaṃ vadanti, tesū』』ti.
Nanu tesaṃ āghāto natthi guṇamahattattā, atha kasmā evaṃ vuttanti codanālesaṃ dassetvā tadapaneti 『『kiñcāpī』』tiādinā. Kiñcāpi natthi, atha kho tathāpīti attho. Īdisesupīti ettha pi-saddo sambhāvanattho, tena ratanattayanimittampi akusalacittaṃ na uppādetabbaṃ, pageva vaṭṭāmisalokāmisanimittanti sambhāveti. Pariyattidhammoyeva saddhammanayanaṭṭhena nettīti dhammanetti. Āhanatīti ābhuso ghaṭṭeti, hiṃsati vā, vibādhati, upatāpeti cāti attho. Katthaci 『『etthā』』ti pāṭho dissati, so pacchālikhito porāṇapāṭhānugatāya ṭīkāya virodhattā, atthayuttiyā ca abhāvato. Yadipi domanassādayo ca āhananti, kopeyeva panāyaṃ niruḷhoti dasseti 『『kopassetaṃ adhivacana』』nti iminā. Avayavatthañhi dassetvā tattha pariyāyena atthaṃ dassento evamāha. Adhivacananti ca adhikicca pavattaṃ vacanaṃ, pasiddhaṃ vā vacanaṃ, nāmanti attho. Evamitaresupi. Ettha ca sabhāvadhammato aññassa kattuabhāvajotanatthaṃ 『『āhanatī』』ti kattutthe āghātasaddaṃ dasseti. Āhanati etena, āhananamattaṃ vā āghātoti karaṇabhāvatthāpi sambhavantiyeva. 『『Appatītā』』ti etassattho 『『atuṭṭhā asomanassikā』』ti vutto, idaṃ pana pākaṭapariyāyena apaccayasaddassa nibbacanadassanaṃ, tammukhena pana na pacceti tenāti appaccayoti kātabbaṃ. Abhirādhayatīti sādhayati. Etthāti etesu tīsu padesu. Dvīhīti āghātaanabhiraddhipadehi. Ekenāti apaccayapadena. Ettakesu gahitesu taṃsampayuttā aggahitā siyuṃ, na ca sakkā tepi aggahituṃ ekuppādādisabhāvattāti codanaṃ visodhetuṃ 『『tesa』』ntiādi vuttaṃ, tesanti yathāvuttānaṃ saṅkhārakkhandhavedanākkhandhekadesānaṃ. Sesānanti saññāviññāṇāvasiṭṭhasaṅkhārakkhandhekadesānaṃ. Karaṇanti uppādanaṃ. Āghātādīnañhi pavattiyā paccayasamavāyanaṃ idha 『『karaṇa』』nti vuttaṃ, taṃ pana atthato uppādanameva. Tadanuppādanañhi sandhāya pāḷiyaṃ 『『na karaṇīyā』』ti vuttaṃ. Paṭikkhittameva yathārahaṃ ekuppādanirodhārammaṇavatthubhāvato.
Tatthāti tasmiṃ manopadose. 『『Tesu avaṇṇabhāsakesū』』ti iminā ādhāratthe bhummaṃ dasseti. Nimittatthe, bhāvalakkhaṇe vā etaṃ bhummanti āha 『『tasmiṃ vā avaṇṇe』』ti. Na hi aguṇo, nindā vā kopadomanassānaṃ ādhāro sambhavati tabbhāsakāyattattā tesaṃ. Assathāti sattamiyā rūpaṃ ce-saddayogena parikappanavisayattāti dasseti 『『bhaveyyāthā』』ti iminā. 『『Bhaveyyātha ce, yadi bhaveyyāthā』ti ca vadanto 『yathākkamaṃ pubbāparayogino ete saddā』ti ñāpetī』』ti vadanti. 『『Kupitā kopena anattamanā domanassenā』』ti iminā 『『evaṃ paṭhamena nayenā』』tiādinā vuttavacanaṃ atthantarābhāvadassanena samattheti. 『『Tumhāka』』nti iminā samānattho 『『tumha』』nti eko saddo 『『amhāka』』nti iminā samānattho 『『amha』』nti saddo viya yathā 『『tasmā hi amhaṃ daharā na mīyare』』ti (jā. 1.93) āha 『『tumhākaṃyevā』』ti. Atthavasā liṅgavipariyāyoti katvā 『『tāya ca anattamanatāyā』』ti vuttaṃ. 『『Antarāyo』』ti vutte samaṇadhammavisesānanti atthassa pakaraṇato viññāyamānattā, viññāyamānatthassa ca saddassa payoge kāmacārattā 『『paṭhamajjhānādīnaṃ antarāyo』』ti vuttaṃ. Ettha ca 『『antarāyo』』ti idaṃ manopadosassa akaraṇīyatāya kāraṇavacanaṃ. Yasmā tumhākameva tena kopādinā paṭhamajjhānādīnamantarāyo bhaveyya, tasmā te kopādipariyāyena vuttā āghātādayo na karaṇīyāti adhippāyo, tena 『『nāhaṃ sabbaññū』』ti issarabhāvena tumhe tato nivāremi, atha kho imināva kāraṇenāti dasseti. Taṃ pana kāraṇavacanaṃ yasmā ādīnavavibhāvanaṃ hoti, tasmā 『『ādīnavaṃ dassento』』ti heṭṭhā vuttanti daṭṭhabbaṃ.
So pana manopadoso na kevalaṃ kālantarabhāvinoyeva hitasukhassa antarāyakaro, atha kho taṅkhaṇapavattanārahassapi hitasukhassa antarāyakaroti manopadose ādīnavaṃ daḷhataraṃ katvā dassetuṃ 『『api nū』』tiādimāhātipi sambandho vattabbo. Paresanti ye attato aññe, tesanti attho, na pana 『『pare avaṇṇaṃ bhāseyyu』』ntiādīsu viya paṭiviruddhasattānanti āha 『『yesaṃ kesañcī』』ti. Tadevatthaṃ samattheti 『『kupito hī』』tiādinā. Pāḷiyaṃ subhāsitadubbhāsitavacanajānanampi tadatthajānaneneva siddhanti āha 『『subhāsitadubbhāsitassa attha』』nti.
Andhaṃtamanti andhabhāvakaraṃ tamaṃ, ativiya vā tamaṃ. Yaṃ naraṃ sahate abhibhavati, tassa andhatamanti sambandho. Yanti vā bhummatthe paccattavacanaṃ, yasmiṃ kāle sahate, tadā andhatamaṃ hotīti attho , kāraṇaniddeso vā, yena kāraṇena sahate, tena andhatamanti. Evaṃ sati yaṃtaṃ-saddānaṃ niccasambandhattā 『『yadā』』ti ajjhāharitabbaṃ. Kiriyāparāmasanaṃ vā etaṃ, 『『kodho sahate』』ti yadetaṃ kodhassa abhibhavanaṃ vuttaṃ, etaṃ andhatamanti. Tato ca kuddho atthaṃ na jānāti, kuddho dhammaṃ na passatīti yojetabbaṃ. Atthaṃ dhammanti pāḷiatthaṃ, pāḷidhammañca. Cittappakopanoti cittassa pakatibhāvavijahanena padūsako. Antaratoti abbhantarato, cittato vā kodhavasena bhayaṃ jātaṃ. Nti tathāsabhāvaṃ kodhaṃ, kodhassa vā anatthajananādippakāraṃ.
Sabbatthāpīti sabbesupi paṭhamadutiyatatiyanayesu. 『『Avaṇṇe paṭipajjitabbākāra』』nti adhikāro. Avaṇṇabhāsakānamavisayattā 『『tatrā』』ti padassa tasmiṃ avaṇṇeti atthova dassito. Abhūtanti kattubhūtaṃ vacanaṃ, yaṃ vacanaṃ abhūtaṃ hotīti attho. Abhūtatoti pana abhūtatākiriyāva bhāvappadhānattā, bhāvalopattā cāti dasseti 『『abhūtabhāvenevā』』ti iminā. 『『Itipeta』』ntiādi nibbeṭhanākāranidassananti dassetuṃ 『『katha』』ntiādi vuttaṃ. Tatrāti tasmiṃ vacane. Yojanāti adhippāyapayojanā. Tuṇhīti abhāsanatthe nipāto, bhāvanapuṃsako cesa. 『『Itipetaṃ abhūta』』nti vatvā 『『yaṃ tumhehī』』tiādinā tadatthaṃ vivarati. Imināpīti pi-saddena anekavidhaṃ kāraṇaṃ sampiṇḍeti. Kāraṇasarūpamāha 『『sabbaññuyevā』』tiādinā. Eva-saddo tīsupi padesu yojetabbo, sabbaññubhāvato na asabbaññū, svākkhātattā na durakkhāto, suppaṭipannattā na duppaṭipannoti imināpi kāraṇena nibbeṭhetabbanti vuttaṃ hoti. 『『Kasmā pana sabbaññū』』tiādipaṭicodanāyapi taṃkāraṇadassanena nibbeṭhetabbamevāti āha 『『tatra idañcidañca kāraṇa』』nti. Tatrāti tesu sabbaññutādīsu. Idañca idañca kāraṇanti anekavidhena kāraṇānukāraṇaṃ dassetvā 『『na sabbaññū』』tiādivacanaṃ nibbeṭhetabbanti attho. Tatridaṃ kāraṇaṃ – sabbaññū eva amhākaṃ satthā aviparītadhammadesanattā. Svākkhāto eva dhammo ekantaniyyānikattā. Suppaṭipanno eva saṅgho saṃkilesarahitattāti. Kāraṇānukāraṇadassanampettha asabbaññutādivacana-nibbeṭhanameva tathādassanassa tesampi kāraṇabhāvatoti daṭṭhabbaṃ. Kāraṇakāraṇampi hi 『『kāraṇa』』ntveva vuccati, patiṭṭhānapatiṭṭhānampi 『『patiṭṭhāna』』ntveva yathā 『『tiṇehi bhattaṃ siniddhaṃ, pāsāde dhammamajjhāyatī』』ti. Dutiyaṃ padanti 『『ataccha』』nti padaṃ. Paṭhamassa padassāti 『『abhūta』』nti padassa. Catutthanti 『『na ca panetaṃ amhesu saṃvijjatī』』ti padaṃ. Tatiyassāti 『『natthi cetaṃ amhesū』』ti padassa. Vividhamekattheyeva pavattaṃ vacanaṃ vivacanaṃ, tadeva vevacanaṃ, vacananti vā attho saddena vacanīyattā 『『bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttama』』ntiādīsu (dī. ni. aṭṭha. 1.1 ma. ni. aṭṭha. 1.1; a. ni. 1.rūpādivaggavaṇṇanā; pārā. aṭṭha. 1.1) viya. Nānāsabhāvato vigataṃ vacanaṃ yassāti vevacanaṃ vuttanayena, pariyāyavacananti attho.
Etthāha – kasmā panettha pariyāyavacanaṃ vuttaṃ, nanu ekekapadavaseneva adhippeto attho siddho, evaṃ siddhe sati kimete tena pariyāyavacanena. Tadetañhi ganthagāravādianekadosakaraṃ, yadi ca taṃ vattabbaṃ siyā, tadeva vuttaṃ assa, na tadaññanti? Vuccate – desanākāle, hi āyatiñca kassaci kathañci tadatthapaṭivedhanatthaṃ pariyāyavacanaṃ vuttaṃ. Desanāpaṭiggāhakesu hi yo tesaṃ pariyāyavacanānaṃ yaṃ pubbe saṅketaṃ karoti 『『idamimassatthassa vacana』』nti, tassa teneva tadatthapaṭivedho hoti. Apica tasmiṃ khaṇe vikkhittacittānaṃ aññavihitānaṃ vipariyāyānaṃ aññena pariyāyena tadatthāvabodhanatthampi pariyāyavacanaṃ vuttaṃ. Yañhi ye na suṇanti, tapparihāyanavasena tesaṃ sabbathā paripuṇṇassa yathāvuttassa atthassa anavabodho siyā, pariyāyavacane pana vutte tabbasena paripuṇṇamatthāvabodho hoti. Atha vā mandabuddhīnaṃ punappunaṃ tadatthalakkhaṇena asammohanatthaṃ pariyāyavacanaṃ vuttaṃ. Mandabuddhīnañhi ekeneva padena ekatthassa sallakkhaṇena sammoho hoti, anekena pariyāyena pana ekatthassa sallakkhaṇena tathāsammoho na hoti anekappavattinimittena ekattheyeva pavattasaddena yathādhippetassa atthassa nicchitattā.
Aparo nayo – 『『anekepi atthā samānabyañjanā hontī』』ti yā atthantaraparikappanā siyā, tassā parivajjanatthampi pariyāyavacanaṃ vuttanti veditabbaṃ. Anekesampi hi atthānaṃ ekapadavacanīyatāvasena samānabyañjanattā yathāvuttassa padassa 『『ayamattho nu kho adhippeto, udāhu ayamatthovā』』ti pavattaṃ sotūnamatthantaraparikappanaṃ vevacanaṃ aññamaññaṃ bhedakavasena parivajjeti. Vuttañca –
『『Nekatthavuttiyā saddo, na visesatthañāpako;
Pariyāyena yutto tu, pariyāyo ca bhedako』』ti.
Aparo nayo – anaññassāpi pariyāyavacanassa vacane anekāhi tāhi tāhi nāmapaññattīhi tesaṃ tesaṃ atthānaṃ paññāpanatthampi pariyāyavacanaṃ vattabbaṃ hoti. Tathā hi pariyāyavacane vutte 『『imassatthassa idamidampi nāma』』nti sotūnaṃ anekadhā nāmapaññattivijānanaṃ. Tato ca taṃtaṃpaññattikosallaṃ hoti seyyathāpi nighaṇṭusatthe paricayataṃ. Apica dhammakathikānaṃ tantiatthupanibandhanaparāvabodhanānaṃ sukhasiddhiyāpi pariyāyavacanaṃ. Tabbacanena hi dhammadesakānaṃ tantiatthassa attano citte upanibandhanena ṭhapanena paresaṃ sotūnamavabodhanaṃ sukhasiddhaṃ hoti. Atha vā sammāsambuddhassa attano dhammaniruttipaṭisambhidāsampattiyā vibhāvanatthaṃ, veneyyānañca tattha bījavāpanatthaṃ pariyāyavacanaṃ bhagavā niddisati. Tadasampattikassa hi tathāvacanaṃ na sambhavati. Tena ca pariyāyavacanena yathāsutena tassaṃ dhammaniruttipaṭisambhidāsampattiyaṃ tapparicaraṇena, tadaññasucaritasamupabrūhanena ca puññasaṅkhātassa bījassa vapanaṃ sambhavati. Ko hi īdisāya sampattiyā viññāyamānāya tadetaṃ nābhipattheyyāti, kiṃ vā bahunā. Yassā dhammadhātuyā suppaṭividdhattā sammāsambuddho yathā sabbasmiṃ atthe appaṭihatañāṇacāro, tathā sabbasmiṃ saddavohāreti ekampi atthaṃ anekehi pariyāyehi bodheti, natthi tattha dandhāyitattaṃ vitthāritattaṃ, nāpi dhammadesanāya hāni, āveṇiko cāyaṃ buddhadhammo. Sabbaññutaññāṇassa hi suppaṭividitabhāvena paṭisambhidāñāṇehi viya tenapi ñāṇena atthe, dhamme, niruttiyā ca appaṭihatavuttitāya buddhalīḷāya ekampi atthaṃ anekehi pariyāyehi bodheti, na pana tasmiṃ saddavohāre, tathābodhane vā mandabhāvo sammābodhanassa sādhanattā, na ca tena atthassa vitthārabhāvo ekassevatthassa desetabbassa subbijānanakāraṇattā, nāpi tabbacanena dhammadesanāhāni tassa desanāsampattibhāvato. Tasmā sātthakaṃ pariyāyavacanaṃ, na cāpi taṃ ganthagāravādianekadosakaranti daṭṭhabbaṃ. Yaṃ panetaṃ vuttaṃ 『『yadi ca taṃ vattabbaṃ siyā, tadeva vuttaṃ assa, na tadañña』』nti, tampi na yuttaṃ payojanantarasambhavato. Tadeva hi avatvā tadaññassa vacanena desanākkhaṇe samāhitacittānampi sammadeva paṭiggaṇhantānaṃ taṃtaṃpadantogadhapavattinimittamārabbha tadatthādhigamo hoti, itarathā tasmiṃyeva pade punappunaṃ vutte tesaṃ tadatthānadhigatatā siyāti. Honti cettha –
『『Yena kenaci atthassa, bodhāya aññasaddato;
Vikkhittakamanānampi, pariyāyakathā katā.
Mandānañca amūḷhatthaṃ, atthantaranisedhayā;
Taṃtaṃnāmaniruḷhatthaṃ, pariyāyakathā katā.
Desakānaṃ sukaratthaṃ, tantiatthāvabodhane;
Dhammaniruttibodhatthaṃ, pariyāyakathā katā.
Veneyyānaṃ tattha bījavāpanatthañca attano;
Dhammadhātuyā līḷāya, pariyāyakathā katā.
Tadeva tu avatvāna, tadaññehi pabodhanaṃ;
Sammāpaṭiggaṇhantānaṃ, atthādhigamāya kata』』nti.
Idaṃ pana nibbeṭhanaṃ īdiseyeva, na sabbattha kātabbanti dassento 『『idañcā』』tiādimāha. Tattha avaṇṇeyevāti kāraṇapatirūpaṃ vatvā, avatvā vā dosapatiṭṭhāpanavasena nindāya eva. Na sabbatthāti na kevalaṃ akkosanakhuṃsanavambhanādīsu sabbattha nibbeṭhanaṃ kātabbanti attho. Tadevatthaṃ 『『yadi hī』』tiādinā pākaṭaṃ karoti. 『『Sāsaṅkanīyo hotī』』ti vuttaṃ tathānibbeṭhetabbatāya kāraṇameva 『『tasmā』』ti paṭiniddisati. 『『Oṭṭhosī』』tiādi 『『na sabbatthā』』ti etassa vivaraṇaṃ. Jātināmagottakammasippaābādha liṅga kilesa āpatti akkosanasaṅkhātehi dasahi akkosavatthūhi. Adhivāsanameva khanti, na diṭṭhinijjhānakkhamanādayoti adhivāsanakhanti.
- Evaṃ avaṇṇabhūmiyā saṃvaṇṇanaṃ katvā idāni vaṇṇabhūmiyāpi saṃvaṇṇanaṃ kātumāha 『『eva』』ntiādi. Tattha avaṇṇabhūmiyanti avaṇṇappakāsanaṭṭhāne. Tādilakkhaṇanti ettha 『『pañcahākārehi tādī iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī』』ti (mahāni. 38) niddesanayena pañcasu atthesu idha paṭhamenatthena tādī. Tatrāyaṃ niddeso –
Kathaṃ arahā iṭṭhāniṭṭhe tādī, arahā lābhepi tādī, alābhepi tādī, yasepi, ayasepi, pasaṃsāyapi, nindāyapi, sukhepi , dukkhepi tādī, ekañce bāhaṃ gandhena limpeyyuṃ, ekañce bāhaṃ vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭigho , anunayapaṭighavippahīno ugghāṭinigghāṭivītivatto, anurodhavirodhasamatikkanto, evaṃ arahā iṭṭhāniṭṭhe tādīti (mahāni. 38).
Vacanattho pana tamiva dissatīti tādī, iṭṭhamiva aniṭṭhampi passatīti attho. Tassa lakkhaṇaṃ tādilakkhaṇaṃ, iṭṭhāniṭṭhesu samapekkhanasabhāvo. Atha vā tamiva dissate tādī, so eva sabhāvo, tadeva lakkhaṇaṃ tādilakkhaṇanti. Vaṇṇabhūmiyaṃ tādilakkhaṇaṃ dassetunti sambandho. Para-saddo aññattheti āha 『『ye kecī』』tiādi. Ānandanti bhusaṃ pamodanti taṃsamaṅgino sattā etenāti ānandasaddassa karaṇatthataṃ dasseti. Sobhanamano sumano, cittaṃ, sobhanaṃ vā mano yassāti sumano, taṃsamaṅgīpuggalo. Nanu ca cittavācakabhāve sati cetasikasukhassa bhāvatthatā yuttā, puggalavācakabhāve pana cittameva bhāvattho siyā, na cetasikasukhaṃ, sumanasaddassa dabbanimittaṃ pati pavattattā yathā 『『daṇḍittaṃ sikhitta』』ntiādīti? Saccametaṃ dabbe apekkhite, idha pana tadanapekkhitvā tena dabbena yuttaṃ mūlanimittabhūtaṃ cetasikasukhameva apekkhitvā sumanasaddo pavatto, tasmā etthāpi cetasikasukhameva bhāvattho sambhavati, tenāha 『『cetasikasukhassetaṃ adhivacana』』nti. Etena hi vacanena tadaññacetasikānampi cittapaṭibaddhattā, cittakiriyattā ca yathāsambhavaṃ somanassabhāvo āpajjatīti codanaṃ nāpajjateva ruḷhisaddattā tassa yathā 『『paṅkaja』』nti pariharati. Ubbilayatīti ubbilaṃ, bhindati purimāvatthāya visesaṃ āpajjatīti attho. Tadeva ubbilāvitaṃ paccayantarāgamādivasena. Uddhaṃ palavatīti vā ubbilāvitaṃ akārānaṃ ikāraṃ, ākārañca katvā, cittameva 『『cetaso』』ti vuttattā. Taddhite pana siddhe taṃ abyatirittaṃ tasmiṃ pade vacanīyassa sāmaññabhāvato, tassa vā saddassa nāmapadattā, tasmā kassāti sambandhīvisesānuyoge 『『cetaso』』ti vuttanti dassetuṃ 『『kassā』』tiādi vuttaṃ. Esa nayo īdisesu. Yāya uppannāya kāyacittaṃ vātapūritabhastā viya uddhumāyanākārappattaṃ hoti tassā gehasitāya odagyapītiyā etaṃ adhivacananti sarūpaṃ dasseti 『『uddhaccāvahāyā』』tiādinā. Uddhaccāvahāyāti uddhatabhāvāvahāya. Uppilāpeti cittaṃ uppilāvitaṃ karotīti ubbilāpanā, sā eva pīti, tassā. Khandhavasena dhammavisesattaṃ āha 『『idhāpī』』tiādinā. Avaṇṇabhūmimapekkhāya api-saddo 『『ayampi pārājiko』』tiādīsu (pārā. 1.89, 91, 167, 171, 195, 197) viya, idha ca kiñcāpi tesaṃ bhikkhūnaṃ ubbilāvitameva natthi, atha kho āyatiṃ kulaputtānaṃ edisesupi ṭhānesu akusaluppattiṃ paṭisedhento dhammanettiṃ ṭhapetīti. Dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandho vuttoti etthāpi 『『tesaṃ vasena sesānaṃ sampayuttadhammānaṃ karaṇaṃ paṭikkhittamevā』』ti ca aṭṭhakathāyaṃ vuttanayena sakkā viññātunti na vuttaṃ. 『『Pi-saddo sambhāvanattho』』tiādinā vuttanayena cettha attho yathāsambhavaṃ veditabbo.
Tumhaṃyevassa tena antarāyoti etthāpi 『『antarāyo』』ti idaṃ 『『ubbilāvitattassa akaraṇīyatākāraṇavacana』』tiādinā heṭṭhā avaṇṇapakkhe amhehi vuttanayānusārena attho daṭṭhabbo. Ettha ca 『『ānandino ubbilāvitā』』ti dīpitaṃ pītimeva gahetvā 『『tena ubbilāvitattenā』』ti vacanaṃ somanassarahitāya pītiyā abhāvato tabbacaneneva 『『sumanā』』ti dīpitaṃ somanassampi siddhamevāti katvā vuttaṃ. Atha vā somanassassa antarāyakaratā pākaṭā, na tathā pītiyāti evaṃ vuttanti daṭṭhabbaṃ. Kasmā panetanti yathāvuttaṃ atthaṃ avibhāgato manasi katvā codeti. Ācariyo 『『sacca』』nti tamatthaṃ paṭijānitvā 『『taṃ panā』』tiādinā vibhajjabyākaraṇavasena pariharati.
Tattha etanti ānandādīnamakaraṇīyatāvacanaṃ, nanu bhagavatā vaṇṇitanti sambandho. Buddhoti kittayantassāti 『『buddho』』ti vacanaṃ guṇānussaraṇavasena kathentassa sādhujanassa. Kasiṇenāti kasiṇatāya sakalabhāvena. Jambudīpassāti cetassa avayavabhāvena sambandhīvacanaṃ. Apare pana 『『jambudīpassāti karaṇavacanatthe sāmivacana』』ti vadanti, tesaṃ matena kasiṇajambudīpasaddānaṃ samānādhikaraṇabhāvo daṭṭhabbo, karaṇavacanañca nissakkatthe. Pageva ekadesato panāti api-saddo sambhāvane. Ādi-saddena cettha –
『『Mā soci udāyi, ānando avītarāgo kālaṃ kareyya, tena cittappasādena sattakkhattuṃ devarajjaṃ kāreyya, sattakkhattuṃ imasmiṃyeva jambudīpe mahārajjaṃ kāreyya, apica udāyi ānando diṭṭheva dhamme parinibbāyissatī』』tiādisuttaṃ (a. ni. 3.81) –
Saṅgahitaṃ. Nti suttantare vuttaṃ pītisomanassaṃ. Nekkhammassitanti kāmato nikkhamane kusaladhamme nissitaṃ. Idhāti imasmiṃ sutte. Gehassitanti gehavāsīnaṃ samudāciṇṇato gehasaṅkhāte kāmaguṇe nissitaṃ. Kasmā tadevidhādhippetanti āha 『『idañhī』』tiādi. 『『Āyasmato channassa uppannasadisa』』nti vuttamatthaṃ pākaṭaṃ kātuṃ, samatthetuṃ vā 『『tenevā』』tiādi vuttaṃ. Visesaṃ nibbattetuṃ nāsakkhi bhagavati, dhamme ca pavattagehassitapematāya. Parinibbānakāleti parinibbānāsannakāle bhagavatā paññattena tajjitoti vā sambandho. Parinibbānakāleti vā bhagavato parinibbutakāle saṅghena tajjito nibbattetīti vā sambandho. Brahmadaṇḍenāti 『『bhikkhūhi itthannāmo neva vattabbo, na ovaditabbo, nānusāsitabbo』』ti (cūḷava. 445) katena brahmadaṇḍena. Tajjitoti saṃvejito. Tasmāti yasmā gehassitapītisomanassaṃ jhānādīnaṃ antarāyakaraṃ, tasmā. Vuttañhetaṃ bhagavatā sakkapañhasutte 『『somanassaṃpāhaṃ devānaminda, duvidhena vadāmi sevitabbampi asevitabbampī』』ti (dī. ni. 2.359).
『『Ayañhī』』tiādinā tadevatthaṃ kāraṇato samattheti. Rāgasahitattā hi sā antarāyakarāti. Ettha pana 『『idañhi rāgasañhitaṃ pītisomanassa』』nti vattabbaṃ siyā, tathāpi pītiggahaṇena somanassampi gahitameva hoti somanassarahitāya pītiyā abhāvatoti heṭṭhā vuttanayena pītiyeva gahitā. Apica sevitabbāsevitabbavibhāgassa sutte vacanato somanassassa pākaṭo antarāyakarabhāvo, na tathā pītiyāti sāyeva rāgasahitatthena visesetvā vuttā. Avaṇṇabhūmiyā saddhiṃ sambandhitvā pākaṭaṃ kātuṃ 『『lobho cā』』tiādi vuttaṃ. Kodhasadisovāti avaṇṇabhūmiyaṃ vuttakodhasadiso eva. 『『Luddho』』tiādigāthānaṃ 『『kuddho』』tiādigāthāsu vuttanayena attho daṭṭhabbo.
『『Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbilāvitā , api nu tumhe paresaṃ subhāsitadubbhāsitaṃ ājāneyyāthāti? No hetaṃ bhante』』ti ayaṃ tatiyavāro nāma avaṇṇabhūmiyaṃ vuttanayavasena tatiyavāraṭṭhāne nīharitabbattā, so desanākāle tena vārena bodhetabbapuggalābhāvato desanāya anāgatopi tadatthasambhavato atthato āgatoyeva. Yathā taṃ vitthāravasena kathāvatthuppakaraṇanti dassetuṃ 『『tatiyavāro panā』』tiādi vuttaṃ, etena saṃvaṇṇanākāle tathābujjhanakasattānaṃ vasena so vāro ānetvā saṃvaṇṇetabboti dasseti. 『『Yatheva hī』』tiādinā tadevatthasambhavaṃ vibhāveti. Kuddho atthaṃ na jānāti yathevāti sambandho.
Paṭipajjitabbākāradassanavāreti yathāvuttaṃ tatiyavāraṃ upādāya vattabbe catutthavāre. 『『Tumhākaṃ satthā』』ti vacanato pabhuti yāva 『『imināpi kāraṇena taccha』』nti vacanaṃ, tāva yojanā. 『『So hi bhagavā』』tiādi tabbivaraṇaṃ. Tattha itipīti imināpi kāraṇena. Vitthāro visuddhimagge (visuddhi. 123 ādayo) 『『anāpatti upasampannassa bhūtaṃ ārocetī』』ti (pāci. 77) vuttepi sabhāgānameva ārocanaṃ yuttanti āha 『『sabhāgānaṃ bhikkhūnaṃyeva paṭijānitabba』』nti. Teyeva hi tassa atthakāmā, saddheyyavacanattañca maññanti, tato ca 『『sāsanassa amoghatā dīpitā hotī』』ti vuttatthasamatthanaṃ siyā. 『『Evañhī』』tiādi kāraṇavacanaṃ. Pāpicchatā ceva parivajjitā, kattubhūtā vā sā, hotīti sambandho. Amoghatāti niyyānikabhāvena atucchatā. Vuttanayenāti 『『tatra tumhehīti tasmiṃ vaṇṇe tumhehī』』tiādinā ceva 『『dutiyaṃ padaṃ paṭhamassa padassa, catutthañca tatiyassa vevacana』』ntiādinā ca vuttanayena.
Cūḷasīlavaṇṇanā
7.Ko anusandhīti pucchā 『『nanu ettakeneva yathāvuttehi avaṇṇavaṇṇehi sambandhā desanāmatthakaṃ pattā』』ti anuyogasambhavato katā. Vaṇṇena ca avaṇṇena cāti tadubhayapadena. Atthaniddeso viya hi saddaniddesopīti akkharacintakā. Atha vā tathābhāsanassa kāraṇattā, koṭṭhāsattā ca 『『padehī』』ti vuttaṃ. Avaṇṇena ca vaṇṇena cāti pana aguṇaguṇavasena, nindāpasaṃsāvasena ca sarūpadassanaṃ. 『『Nivatto amūlakatāya vissajjetabbatābhāvato』』ti (dī. ni. ṭī. 1.7) ācariyadhammapālattherena vuttaṃ. Taṃ vitthāretvā desanāya bodhetabbapuggalābhāvato ettakāva sā yuttarūpāti bhagavato ajjhāsayeneva adesanābhāvena nivatto, yathā taṃ vaṇṇabhūmiyaṃ tatiyavārotipi daṭṭhabbaṃ. Tathā bodhetabbapuggalasambhavena vissajjetabbatāya adhigatabhāvato anuvattatiyeva. Itipetaṃ bhūtanti ettha iti-saddo ādiattho taduparipi anuvattakattā, tena vakkhati 『『idha panā』』tiādi. Ettāvatā ayaṃ vaṇṇānusandhīti dassetvā duvidhesu pana tesu vaṇṇesu brahmadattassa vaṇṇānusandhīti dassento 『『so panā』』tiādimāha. Upari suññatāpakāsane anusandhiṃ dassessati 『『atthi bhikkhave』』tiādinā (dī. ni. 1.28).
Evaṃ pucchāvissajjanāmukhena samudāyatthataṃ vatvā idāni avayavatthataṃ dasseti 『『tatthā』』tiādinā. Appameva parito samantato khaṇḍitattā parittaṃ nāmāti āha 『『appamattakanti parittassa nāma』』nti. Mattā vuccati pamāṇaṃ mīyate parimīyateti katvā. Samāsantakakārena appamattakaṃ yathā 『『bahuputtako』』ti, evaṃ oramattakepi. Eteneva 『『appā mattā appamattā, sā etassāti appamattaka』』ntiādinā kapaccayassa sātthakatampi dasseti atthato abhinnattā. Mattakasaddassa anatthakabhāvato sīlameva sīlamattakaṃ. Anatthakabhāvoti ca sakatthatā purimapadattheyeva pavattanato. Na hi saddā kevalaṃ anatthakā bhavantīti akkharacintakā. Nanu ca bhagavato pāramitānubhāvena niratthakamekakkharampi mukhavaraṃ nārohati, sakalañca pariyattisāsanaṃ pade pade catusaccappakāsananti vuttaṃ, kathaṃ tassa anatthakatā sambhavatīti? Saccaṃ, tampi padantarābhihitassa atthassa visesanavasena tadabhihitaṃ atthaṃ vadati eva, so pana attho vināpi tena padantareneva sakkā viññātunti anatthakamicceva vuttanti. Nanu avocumha 『『anatthakabhāvo…pe… pavattanato』』ti. Apica vineyyajjhāsayānurūpavasena bhagavato desanā pavattati, vineyyā ca anādimatisaṃsāre lokiyesuyeva saddesu paribhāvitacittā, loke ca asatipi atthantarāvabodhe vācāsiliṭṭhatādivasena saddapayogo dissati 『『labbhati palabbhati, khañjati nikhañjati, āgacchati paccāgacchatī』』tiādinā. Tathāparicitānañca tathāvidheneva saddapayogena atthāvagamo sukho hotīti anatthakasaddapayogo vuttoti. Evaṃ sabbattha. Hoti cettha –
『『Padantaravacanīya-ssatthassa visesanāya;
Bodhanāya vineyyānaṃ, tathānatthapadaṃ vade』』ti.
Atha vā sīlamattakanti ettha matta-saddo visesanivattiattho 『『avitakkavicāramattā dhammā (dha. sa. tikamātikā) manomattā dhātu manodhātū』』ti (dha. sa. mūlaṭī. 499) ca ādīsu viya. 『『Appamattakaṃ oramattaka』』nti padadvayena sāmaññato vuttoyeva hi attho 『『sīlamattaka』』nti padena visesato vutto, tena ca sīlaṃ eva sīlamattaṃ, tadeva sīlamattakanti nibbacanaṃ kātabbanti dassetuṃ 『『sīlameva sīlamattaka』』nti vuttaṃ.
Ayaṃ pana aṭṭhakathāmuttako nayo – oramattakanti ettha oranti apārabhāgo 『『orato bhogaṃ (mahāva. 66) oraṃ pāra』』ntiādīsu viya. Atha vā heṭṭhāattho orasaddo oraṃ āgamanāya ye paccayā, te orambhāgiyāni saṃyojanānītiādīsu viya. Sīlañhi samādhipaññāyo apekkhitvā apārabhāge, heṭṭhābhāge ca hoti, ubhayatthāpi 『『ore pavattaṃ mattaṃ yassā』』tiādinā viggaho. Sīlamattakanti etthāpi mattasaddo amahatthavācako 『『bhesajjamattā』』tiādīsu viya. Atha vā sīlepi tadekadesasseva saṅgahaṇatthaṃ amahatthavācako ettha mattasaddo vutto. Tathā hi indriyasaṃvarapaccayasannissitasīlāni idha desanaṃ anāruḷhāni. Kasmāti ce? Yasmā tāni pātimokkhasaṃvaraājīvapārisuddhisīlāni viya na sabbaputhujjanesu pākaṭānīti. Mattanti cettha visesanivattiatthe napuṃsakaliṅgaṃ. Pamāṇappakatthesu pana 『『matta』』nti vā 『『mattā』』ti vā napuṃsakitthiliṅgaṃ.
『『Idaṃ vuttaṃ hotī』』tiādinā saha yojanāya piṇḍatthaṃ dasseti. Yena sīlena vadeyya, etaṃ sīlamattakaṃ nāmāti sambandho. 『『Vaṇṇaṃ vadāmīti ussāhaṃ katvāpī』』ti idaṃ 『『vaṇṇaṃ vadamāno』』ti etassa vivaraṇaṃ. Etena hi 『『ekapuggalo bhikkhave, loke uppajjamāno uppajjatī』』tiādīsu (a. ni. 1.170) viya mānasaddassa sāmatthiyatthataṃ dasseti. 『『Ussāhaṃ kurumāno』』ti avatvā 『『katvā』』ti ca vacanaṃ tvādipaccayantapadānamiva mānantapaccayantapadānampi parakiriyāpekkhamevāti dassanatthaṃ. 『『Tattha siyā』』tiādinā sandhāyabhāsitamatthaṃ ajānitvā nītatthameva gahetvā suttantaravirodhitaṃ maññamānassa kassaci īdisī codanā siyāti dasseti. Tatthāti tasmiṃ 『『appamattakaṃ kho paneta』』ntiādivacane (dī. ni. 1.7). Kammaṭṭhānabhāvane yuñjati sīlenāti yogī, tassa.
Alaṅkaraṇaṃ vibhūsanaṃ alaṅkāro, pasādhanakiriyā. Alaṃ karoti etenevāti vā alaṅkāro, kuṇḍalādipasādhanaṃ. Maṇḍīyate maṇḍanaṃ, ūnaṭṭhānapūraṇaṃ. Maṇḍīyati etenāti vā maṇḍanaṃ, mukhacuṇṇādiūnapūraṇopakaraṇaṃ. Idha pana sadisavohārena, taddhitavasena vā sīlameva tathā vuttaṃ. Maṇḍaneti maṇḍanahetu, maṇḍanakiriyānimittaṃ gatoti attho. Atha vā maṇḍati sīlenāti maṇḍano, maṇḍanajātiko puriso. Bahumhi cetaṃ jātyāpekkhāya ekavacanaṃ. Ubbāhanatthepi hi ekavacanamicchanti keci, tadayuttameva saddasatthe anāgatattā, atthayuttiyā ca abhāvato. Kathañhi ekavacananiddiṭṭhato ubbāhanakaraṇaṃ yuttaṃ siyā ekasmiṃ yevatthe ubbāhitabbassa aññassatthassa abhāvato. Tasmā vipallāsavasena bahvatthe idaṃ ekavacanaṃ daṭṭhabbaṃ, maṇḍanasīlesūti attho. Ācariyadhammapālattherenapi hi ayamevidha vinicchayo (dī. ni. ṭī. 1.7) vutto. Aggatanti uttamabhāvaṃ.
Assaṃ bhavissāmīti ākaṅkheyyāti sambandho. Assāti bhaveyya. Paripūrakārīti cettha iti-saddo ādiattho, pakārattho vā, tena sakalampi sīlathomanasuttaṃ dasseti.
Kikīva aṇḍanti etthāpi tadatthena iti-saddena –
『『Kikīva aṇḍaṃ camarīva vāladhiṃ,
Piyaṃva puttaṃ nayanaṃva ekakaṃ;
Tatheva sīlaṃ anurakkhamānā,
Supesalā hotha sadā sagāravā』』ti. (visuddhi. 1.19); –
Gāthaṃ saṅgaṇhāti. 『『Pupphagandho』』ti vatvā tadekadesena dassetuṃ 『『na candana』』ntiādi vuttaṃ. Candanaṃ tagaraṃ mallikāti hi taṃsahacaraṇato tesaṃ gandhova vutto. Pupphagandhoti ca pupphañca tadavaseso gandho cāti attho. Tagaramallikāhi vā avasiṭṭho 『『pupphagandho』』ti vutto. Satañca gandhoti ettha sīlameva sadisavohārena vā taddhitavasena vā gandho. Sīlanibandhano vā thutighoso vuttanayena 『『gandho』』ti adhippeto. Sīlañhi kittiyā nimittaṃ. Yathāha 『『sīlavato kalyāṇo kittisaddo abbhuggacchatī』』ti (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 785; udā. 76). Sappuriso pavāyati pakārehi gandhati tassa gandhūpagarukkhapaṭibhāgattā.
Vassikīti sumanapupphaṃ, 『『vassika』』ntipi pāṭho, tadatthova. Gandhā eva gandhajātā, gandhappakārā vā. Yvāyanti yadidaṃ, uttamo gandho vātīti sambandho.
Sammadaññā vimuttānanti sammā aññāya jānitvā, aggamaggena vā vimuttānaṃ. Maggaṃ na vindatīti kāraṇaṃ na labhati, na jānāti vā.
『『Sīle patiṭṭhāyā』』ti gāthāya paṭisandhipaññāya sapañño ātāpī vīriyavā pārihārikapaññāya nipako narasaṅkhāto bhikkhu sīle patiṭṭhāya cittaṃ tappadhānena vuttaṃ samādhiṃ bhāvayaṃ bhāvayanto bhāvanāhetu tathā paññaṃ vipassanañca imaṃ antojaṭābahijaṭāsaṅkhātaṃ jaṭaṃ vijaṭaye vijaṭeyya vijaṭituṃ samattheyyāti saṅkhepattho.
Pathaviṃ nissāyāti pathaviṃ rasaggahaṇavasena nissāya, sīlasmiṃ pana paripūraṇavasena nissāya patiṭṭhānaṃ daṭṭhabbaṃ.
Appakamahantatāya pārāpārādi viya upanidhāpaññattibhāvato aññamaññaṃ upanidhāya āhāti vissajjetuṃ 『『upari guṇe upanidhāyā』』ti vuttaṃ. Sīlañhīti ettha hi-saddo kāraṇattho, tenidaṃ kāraṇaṃ dasseti 『『yasmā sīlaṃ kiñcāpi patiṭṭhābhāvena samādhissa bahūpakāraṃ, pabhāvādiguṇavisese panassa upanidhāya kalampi bhāgaṃ na upeti, tathā samādhi ca paññāyā』』ti. Tenevāha 『『tasmā』』tiādi. Na pāpuṇātīti guṇasamabhāvena na sampāpuṇāti, na sametīti vuttaṃ hoti. Uparimanti samādhipaññaṃ. Upanidhāyāti upatthambhaṃ katvā. Tañhi tādisāya paññattiyā upatthambhanaṃ hoti. Heṭṭhimanti sīlasamādhidvayaṃ.
『『Katha』』ntiādi vitthāravacanaṃ. Kaṇḍambamūlikapāṭihāriyakathanañcettha yathākathañcipi sīlassa samādhimapāpuṇatāsiddhiyevidhādhippetāti pākaṭatarapāṭihāriyabhāvena, nidassananayena cāti daṭṭhabbaṃ. 『『Abhi…pe… titthiyamaddana』』nti idaṃ pana tassa yamakapāṭihāriyassa supākaṭabhāvadassanatthaṃ, aññehi bodhimūle ñātisamāgamādīsu ca katapāṭihāriyehi visesadassanatthañca vuttaṃ. Sambodhito hi aṭṭhamepi divase devatānaṃ 『『buddho vā no vā』』ti uppannakaṅkhāvidhamanatthaṃ ākāse ratanacaṅkamaṃ māpetvā caṅkamanto pāṭihāriyaṃ akāsi, tato dutiyasaṃvacchare kulanagaragato kapilavatthupure nigrodhārāme ñātīnaṃ samāgamepi tesaṃ mānamadappahānatthaṃ yamakapāṭihāriyaṃ akāsi. Tattha abhisambodhitoti abhisambujjhanakālato. Sāvatthinagaradvāreti sāvatthinagarassa dakkhiṇadvāre. Kaṇḍambarukkhamūleti kaṇḍena nāma pasenadirañño uyyānapālena ropitattā kaṇḍambanāmakassa rukkhassa mūle. Yamakapāṭihāriyakaraṇatthāya bhagavato citte uppanne 『『tadanucchavikaṃ ṭhānaṃ icchitabba』』nti ratanamaṇḍapādi sakkena devaraññā āṇattena vissakammunā katanti vadanti keci. Bhagavatā nimmitanti apare. Aṭṭhakathāsu pana anekāsu 『『sakkena devānamindena āṇāpitena vissakammadevaputtena maṇḍapo kato, caṅkamo pana bhagavatā nimmito』』ti vuttaṃ. Dibbasetacchatte devatāhi dhāriyamāneti attho viññāyati aññesamasambhavato. 『『Dvādasayojanāya parisāyā』』ti idaṃ catūsu disāsu paccekaṃ dvādasayojanaṃ manussaparisaṃ sandhāya vuttaṃ. Tadā kira dasasahassilokadhātuto cakkavāḷagabbhaṃ paripūretvā devabrahmānopi sannipatiṃsu. Yo koci evarūpaṃ pāṭihāriyaṃ kātuṃ samattho ce, so āgacchatūti codanāsadisattā vuttaṃ 『『attādānaparidīpana』』nti. Attādānañhi anuyogo paṭipakkhassa attassa ādānaṃ gahaṇanti katvā. Titthiyamaddananti 『『pāṭihāriyaṃ karissāmā』』ti kuhāyanavasena pubbe uṭṭhitānaṃ titthiyānaṃ maddanaṃ, tañca tathā kātuṃ asamatthatāsampādanameva. Tadetaṃ padadvayaṃ 『『yamakapāṭihāriya』』nti etena sambandhitabbaṃ. Rājagahaseṭṭhino candanaghaṭikuppattito paṭṭhāya sabbameva cettha vattabbaṃ.
Uparimakāyatotiādi paṭisambhidāmagge (paṭi. ma. 1.116) āgatanayadassanaṃ, tena vuttaṃ 『『itiādinayappavatta』』nti, 『『sabbaṃ vitthāretabba』』nti ca. Tatthāyaṃ pāḷiseso –
『『Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattati. Puratthimakāyato aggi, pacchimakāyato udakaṃ. Pacchimakāyato aggi, puratthimakāyato udakaṃ. Dakkhiṇaakkhito aggi, vāmaakkhito udakaṃ. Vāmaakkhito aggi, dakkhiṇaakkhito udakaṃ. Dakkhiṇakaṇṇasotato aggi, vāmakaṇṇasotato udakaṃ. Vāmakaṇṇasotato aggi, dakkhiṇakaṇṇasotato udakaṃ. Dakkhiṇanāsikāsotato aggi, vāmanāsikāsotato udakaṃ. Vāmanāsikāsotato aggi, dakkhiṇanāsikāsotato udakaṃ. Dakkhiṇaaṃsakūṭato aggi, vāmaaṃsakūṭato udakaṃ. Vāmaaṃsakūṭato aggi, dakkhiṇaaṃsakūṭato udakaṃ. Dakkhiṇahatthato aggi, vāmahatthato udakaṃ. Vāmahatthato aggi, dakkhiṇahatthato udakaṃ. Dakkhiṇapassato aggi, vāmapassato udakaṃ. Vāmapassato aggi, dakkhiṇapassato udakaṃ. Dakkhiṇapādato aggi, vāmapādato udakaṃ. Vāmapādato aggi, dakkhiṇapādato udakaṃ. Aṅgulaṅgulehi aggi, aṅgulantarikāhi udakaṃ. Aṅgulantarikāhi aggi, aṅgulaṅgulehi udakaṃ. Ekekalomato aggi, ekekalomato udakaṃ. Lomakūpato lomakūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattatī』』ti.
Aṭṭhakathāyaṃ pana 『『ekekalomakūpato』』 icceva (paṭi. ma. aṭṭha. 2.1.116) āgataṃ.
Channaṃ vaṇṇānanti etthāpi nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjiṭṭhānaṃ pabhassarānanti ayaṃ sabbopi pāḷiseso peyyālanayena, ādi-saddena ca dassito. Ettha ca channaṃ vaṇṇānaṃ ubbāhanabhūtānaṃ yamakā yamakā vaṇṇā pavattantīti pāṭhasesena sambandho, tena vakkhati 『『dutiyā dutiyā rasmiyo』』tiādi. Tattha hi tāsaṃ yamakaṃ yamakaṃ pavattanākārena saha āvajjanaparikammādhiṭṭhānānaṃ visuṃ pavatti dassitā. Keci pana 『『channaṃ vaṇṇāna』』nti etassa 『『aggikkhandho udakadhārā』』ti purimehi padehi sambandhaṃ vadanti, tadayuttameva aggikkhandhaudakadhārānaṃ atthāya tejokasiṇavāyokasiṇānaṃ samāpajjanassa vakkhamānattā. Channaṃ vaṇṇānaṃ chabbaṇṇā pavattantīti kattuvasena vā sambandho yathā 『『ekassa cepi bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetu』』nti (pāci. 558). Kattukammesu hi bahulā sāmivacanaṃ ākhyātapayogepi icchanti neruttikā.
Evaṃ pāḷinayena yamakapāṭihāriyaṃ dassetvā idāni taṃ aṭṭhakathānayena vivaranto paccāsattinayena 『『channaṃ vaṇṇāna』』nti padameva paṭhamaṃ vivarituṃ 『『tassā』』tiādimāha. Tattha tassāti bhagavato. 『『Suvaṇṇavaṇṇā rasmiyo』』ti idaṃ tāsaṃ pītābhānaṃ yebhuyyatāya vuttaṃ, chabbaṇṇāhi rasmīhi alaṅkaraṇakālo viyāti attho. Tāpi hi cakkavāḷagabbhato uggantvā brahmalokamāhacca paṭinivattitvā cakkavāḷamukhavaṭṭimeva gaṇhiṃsu. Ekacakkavāḷagabbhaṃ vaṅkagopānasikaṃ viya bodhigharaṃ ahosi ekālokaṃ. Dutiyā dutiyā rasmiyoti purimapurimato pacchā pacchā nikkhantā rasmiyo. Kasmā sadisākāravasena 『『viyā』』ti vacanaṃ vuttanti āha 『『dvinnañcā』』tiādi. Dvinnañca cittānaṃ ekakkhaṇe pavatti nāma natthi, yehi tā evaṃ siyuṃ, tathāpi iminā kāraṇadvayena evameva khāyantīti adhippāyo. Bhavaṅgaparivāsassāti bhavaṅgavasena parivasanassa, bhavaṅgasaṅkhātassa parivasanassa vā, bhavaṅgapatanassāti vuttaṃ hoti. Āciṇṇavasitāyāti āvajjanasamāpajjanādīhi pañcahākārehi samāciṇṇaparicayatāya. Nanu ca ekassāpi cittassa pavattiyā dve kisso rasmiyopi sambhaveyyunti anuyogamapaneti 『『tassā tassā pana rasmiyā』』tiādinā. Cittavāranānattā āvajjanaparikammacittāni, kasiṇanānattā adhiṭṭhānacittavārānipi visuṃ visuṃyeva pavattanti. Āvajjanāvasāne tikkhattuṃ pavattajavanāni parikammanāmeneva idha vuttāni.
Kathanti āha 『『nīlarasmiatthāya hī』』tiādi. 『『Mañjiṭṭharasmiatthāya lohitakasiṇaṃ, pabhassararasmiatthāya pītakasiṇa』』nti idaṃ lohitapītarasmīnaṃ kāraṇeyeva vutte siddhanti na vuttaṃ. Tāsameva hi mañjiṭṭhapabhassararasmiyo visesapabhedabhūtāti. 『『Aggikkhandhatthāyā』』tiādinā 『『uparimakāyato』』tiādīnaṃ vivaraṇaṃ. Aggikkhandhaudakakkhandhāpi aññamaññaasammissā yāva brahmalokā uggantvā cakkavāḷamukhavaṭṭiyaṃ patiṃsu, taṃ divasaṃ pana satthā yo yo yasmiṃ yasmiṃ dhamme ca pāṭihāriye ca pasanno, tassa tassa ajjhāsayavasena taṃ taṃ dhammañca kathesi, pāṭihāriyañca dassesi, evaṃ dhamme bhāsiyamāne, pāṭihāriye ca kariyamāne mahājano dhammābhisamayo ahosi. Tasmiñca samāgame attano manaṃ gahetvā pañhaṃ pucchituṃ samatthaṃ adisvā nimmitaṃ buddhaṃ māpesi, tena pucchitaṃ pañhaṃ satthā vissajjesi. Satthārā pucchitaṃ pañhaṃ so vissajjesi, satthu caṅkamanakāle nimmito ṭhānādīsu aññataraṃ kappesi, tassa caṅkamanakāle satthā ṭhānādīsu aññataraṃ kappesīti etamatthaṃ dassetuṃ 『『satthā caṅkamatī』』tiādi vuttaṃ. 『『Sabbaṃ vitthāretabba』』nti etena 『『satthā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappetī』』tiādinā (paṭi. ma. 1.116) catūsu iriyāpathesu ekekamūlakā satthupakkhe cattāro , nimmitapakkhe cattāroti sabbe aṭṭha vārā vitthāretvā vattabbāti dasseti. Yasmā sīlaṃ samādhissa patiṭṭhāmattameva hutvā nivattati, samādhiyeva tattha patiṭṭhāya yathāvuttaṃ sabbaṃ pāṭihāriyakiccaṃ pavatteti, tasmā tadetaṃ samādhikiccamevāti vuttaṃ 『『ettha ekampī』』tiādi.
『『Yaṃ panā』』tiādinā samādhissa paññamapāpuṇatā vibhāvitā, yaṃ pana paṭivijjhi, idaṃ paṭivijjhanaṃ paññākiccanti attho. Taṃ anukkamato dasseti 『『bhagavā』』tiādinā. 『『Kappasatasahassādhikāni cattāri asaṅkhyeyyānī』』ti idaṃ dīpaṅkarapādamūle katapaṭhamābhinīhārato paṭṭhāya vuttaṃ, tato pubbepi yattakena tasmiṃ bhave icchanto sāvakabodhiṃ pattuṃ sakkuṇeyya, tattakaṃ puññasambhāraṃ samupacinīti veditabbaṃ. Tatoyeva hi 『『manussattaṃ liṅgasampatti, hetu satthāradassana』』ntiādinā (bu. vaṃ. 59) vuttesu aṭṭhadhammesu hetusampannatā ahosi. Keci pana manopaṇidhānavacīpaṇidhānavasena anekadhā asaṅkhyeyyaparicchedaṃ katvā pubbasambhāraṃ vadanti, tadayuttameva saṅgahāruḷhāsu aṭṭhakathāsu tathā avuttattā. Tāsu hi yathāvuttanayena paṭhamābhinīhārato pubbe hetusampannatāyeva dassitā. Ekūnatiṃsavassakāle nikkhamma pabbajitvāti sambandho. Cakkaratanārahapuññavantatāya bodhisatto cakkavattisirisampannoti tassa nivāsabhavanaṃ 『『cakkavattisirinivāsabhūta』』nti vuttaṃ. Bhavanāti rammasurammasubhasaṅkhātā niketanā. Padhānayoganti dukkaracariyāya uttamavīriyānuyogaṃ.
Uruvelāyaṃ kira senānigame kuṭumbikassa dhītā sujātā nāma dārikā vayappattā nerañjarāya tīre nigrodhamūle patthanamakāsi 『『sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, khīrapāyāsena balikammaṃ karissāmī』』ti, (ma. ni. aṭṭha. 2.284; jā. aṭṭha. 1.avidūre nidānakathā) tassā sā patthanā samijjhi. Sā satta dhenuyo laṭṭhivane khādāpetvā tāsampi dhītaro gāviyo laddhā tatheva khādāpetvā puna tāsampi dhītaro tathevāti sattaputtinattipanattiparamparāgatāhi dhenūhi khīraṃ gahetvā khīrapāyāsaṃ pacitumārabhi. Tasmiṃ khaṇe mahābrahmā tiyojanikaṃ setacchattaṃ upari dhāresi, sakko devarājā aggiṃ ujjālesi, sakalaloke vijjamānarasaṃ devatā pakkhipiṃsu, pāyāsaṃ dakkhiṇāvaṭṭaṃ hutvā pacati, taṃ sā suvaṇṇapātiyā satasahassagghanikāya saheva bodhisattassa datvā pakkāmi. Atha bodhisatto taṃ gahetvā nerañjarāya tīre suppatiṭṭhite nāma titthe ekatālaṭṭhippamāṇe ekūnapaññāsapiṇḍe karonto paribhuñji, taṃ sandhāya vuttaṃ 『『visākhāpuṇṇamāyaṃ uruvelagāme sujātāya dvinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā』』ti. Tattha sujātāyāti āyasmato yasattherassa mātubhūtāya pacchā saraṇagamanaṭṭhāne etadaggappattāya sujātāya nāma seṭṭhibhariyāya. Aṅgamaṅgānusārino rasassa sāro upatthambhabalakaro bhūtanissito eko viseso ojā nāma, sā divi bhavā pakkhittā etthāti pakkhittadibbojo, taṃ. Pātabbo ca so asitabbo cāti pāyāso, rasaṃ katvā pivituṃ, ālopaṃ katvā ca bhuñjituṃ yutto bhojanaviseso, madhunā sitto pāyāso madhupāyāso, taṃ.
Tato nerañjarāya tīre mahāsālavane nānāsamāpattīhi divāvihārassa katattā 『『sāyanhasamaye』』tiādi vuttaṃ. Vitthāro tattha tattha gahetabbo. Dakkhiṇuttarenāti divāvihārato bodhiyā pavisanamaggaṃ sandhāyāha, ujukaṃ dakkhiṇuttaragatena devatāhi alaṅkatena maggenāti attho . Evampi vadanti 『『dakkhiṇuttarenāti dakkhiṇapacchimuttarena ādiavasānagahaṇena majjhimassāpi gahitattā, tathā luttapayogassa ca dassanato. Evañhi sati 『dakkhiṇapacchimuttaradisābhāgena bodhimaṇḍaṃ pavisitvā tiṭṭhatī』ti (jā. aṭṭha. 1.avidūrenidānakathā) jātakanidāne vuttavacanena sametī』』ti. Dakkhiṇadisato gantabbo uttaradisābhāgo dakkhiṇuttaro, tena pavisitvāti apare. Keci pana 『『uttarasaddo cettha maggavācako. Yadi hi disāvācako bhaveyya, 『dakkhiṇuttarāyā』ti vadeyyā』』ti, taṃ na 『『uttarena nadī sīdā, gambhīrā duratikkamā』』tiādinā disāvācakassāpi enayogassa dassanato, uttarasaddassa ca maggavācakassa anāgatattā. Apica disābhāgaṃ sandhāya evaṃ vuttaṃ. Disābhāgopi hi disā evāti. Atha antarāmagge sotthiyena nāma tiṇahārakabrāhmaṇena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā asitañcanagirisaṅkāsaṃ sabbabodhisattānamassāsajananaṭṭhāne samāviruḷhaṃ bodhiyā maṇḍanabhūtaṃ bodhimaṇḍamupagantvā tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇadisābhāge aṭṭhāsi, so pana padeso paduminipatte udakabindu viya pakampittha, tato pacchimadisābhāgaṃ, uttaradisābhāgañca gantvā tiṭṭhantepi mahāpurise tatheva te akampiṃsu, tato 『『nāyaṃ sabbopi padeso mama guṇaṃ sandhāretuṃ samattho』』ti puratthimadisābhāgamagamāsi, tattha pallaṅkappamāṇaṃ niccalamahosi, tasseva ca nippariyāyena bodhimaṇḍasamaññā, mahāpuriso 『『idaṃ kilesaviddhaṃsanaṭṭhāna』』nti sanniṭṭhānaṃ katvā pubbuttaradisābhāge ṭhito tattha akampanappadese tāni tiṇāni agge gahetvā sañcālesi, tāvadeva cuddasahattho pallaṅko ahosi, tānipi tiṇāni vicittākārena tūlikāya lekhā gahitāni viya ahesuṃ. So tattha tisandhipallaṅkaṃ ābhujitvā caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ pubbaṅgamaṃ katvā caturaṅgikaṃ vīriyaṃ adhiṭṭhahitvā nisīdi, tamatthaṃ saṅkhipitvā dassento 『『bodhimaṇḍaṃ pavisitvā』』tiādimāha.
Tattha bodhi vuccati arahattamaggañāṇaṃ, sabbaññutaññāṇañca, sā maṇḍati thāmagatatāya pasīdati etthāti bodhimaṇḍo, nippariyāyena yathāvuttappadeso, pariyāyena pana idha dumarājā. Tathā hi ācariyānandattherena vuttaṃ 『『bodhimaṇḍasaddopaṭhamābhisambuddhaṭṭhāne eva daṭṭhabbo, na yattha katthaci bodhirukkhassa patiṭṭhitaṭṭhāne』』ti, taṃ.
Māravijayasabbaññutaññāṇapaṭilābhādīhi bhagavantaṃ assāsetīti assattho. Āpubbañhi sāsasaddaṃ anusiṭṭhitosanesu icchanti, yaṃ tu loke 『『caladalo, kuñjarāsano』』 tipi vadanti. Accuggatabhāvena, ajeyyabhūmisīsagatabhāvena, sakalasabbaññuguṇapaṭilābhaṭṭhānaviruḷhabhāvena ca dumānaṃ rājāti dumarājā, assattho ca so dumarājā cāti assatthadumarājā taṃ. Dvinnaṃ ūrujāṇusandhīnaṃ, ūrumūlakaṭisandhissa ca vasena tayo sandhayo, saṇṭhānavasena vā tayo koṇā yassāti tisandhi, sveva pallaṅko ūrubaddhāsanaṃ parisamantato aṅkanaṃ āsananti atthena ra-kārassa la-kāraṃ, dvibhāvañca katvā, tīhi vā sandhīhi lakkhito pallaṅko tisandhipallaṅko, taṃ. Ābhujitvāti ābandhitvā, ubho pāde samañchite katvāti vuttaṃ hoti. Vitthāro sāmaññaphalasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.216) āgamissati. Attā, mitto, majjhatto, verīti catūsupi samappavattanavasena caturaṅgasamannāgataṃ mettākammaṭṭhānaṃ. 『『Caturaṅgasamannāgata』』nti idaṃ pana 『『vīriyādhiṭṭhāna』』nti etenāpi yojetabbaṃ. Tampi hi –
Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, upasussatu sarīre maṃsalohitaṃ, yaṃ taṃ purisathāmena purisavīriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī』』ti (ma. ni. 2.184; saṃ. ni. 1.266; a. ni. 3.51; a. ni. 8.13; mahāni. 17, 196) –
Vuttanayena caturaṅgasamannāgatameva.
Cuddasa hatthā vitthatappamāṇabhāvena yassāti cuddasahattho. Parisamantato aṅkīyate lakkhīyate paricchedavasenāti pallaṅko ra-kārassa la-kāraṃ, tassa ca dvittaṃ katvā. Apica 『『idaṃ kilesaviddhaṃsanaṭṭhāna』』nti aṭṭhakathāsu vacanato pallaṃ kilesaviddhaṃsanaṃ karoti etthāti pallaṅko niggahitāgamavasena, aluttasamāsavasena vā, cuddasahattho ca so pallaṅko ca, sveva uttamaṭṭhena patthanīyaṭṭhena ca varoti cuddasahatthapallaṅkavaro, tattha gato pavatto nisinno tathā. Cuddasahatthatā cettha vitthāravasena gahetabbā. Tāniyeva hi tiṇāni aparimitapuññānubhāvato cuddasahatthavitthatapallaṅkabhāvena pavattāni, na ca tāni aṭṭhamuṭṭhippamāṇāni cuddasahatthaaccuggatāni sambhavanti . Tatoyeva ca idha 『『tiṇasantharaṃ santharitvā』』ti vuttaṃ, dhammapadaṭṭhakathādīsu ca 『『tiṇāni santharitvā…pe… puratthimābhimukho nisīditvā』』ti (dha. sa. aṭṭha. 1.sāriputtheravaṇṇanā; dha. sa. aṭṭha. 1.nidānakathā). Aññattha ca 『『tiṇāsane cuddasahatthasammate』』ti. Keci pana 『『accuggatabhāveneva cuddasahattho』』ti yathā tathā parikappanāvasena vadanti, taṃ na gahetabbaṃ yathāvuttena kāraṇena, sādhakena ca viruddhattā. Kāmañca manorathapūraṇiyā caturaṅguttaravaṇṇanāya 『『tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnakālato』』ti (a. ni. aṭṭha. 2.4.33) pāṭho dissati, tathāpi tattha ubbedhasaddo vitthāravācakoti veditabbo, yathā 『『tiriyaṃ soḷasubbedho, uddhamāhu sahassadhā』』ti (jā. 1.3.40) mahāpanādajātake. Tathā hi tadaṭṭhakathāyaṃ vuttaṃ 『『tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātavitthāro ahosī』』ti (jātaka aṭṭha. 2-302 piṭṭhe). Aññathā hi ākāseyeva ukkhipitvā tiṇasantharaṇaṃ kataṃ, na acalapadeseti attho āpajjeyya santharaṇakiriyādhārabhāvato tassa, so cattho anadhippeto aññattha anāgatattāti.
Rajatakkhandhaṃ piṭṭhito katvā viyāti sambandho. Atthanti pacchimapabbataṃ. Mārabalanti māraṃ, mārabalañca, mārassa vā sāmatthiyaṃ. Pubbenivāsanti pubbe nivutthakkhandhaṃ. Dibbacakkhunti dibbacakkhuñāṇaṃ. 『『Kicchaṃ vatāyaṃ loko āpanno』』tiādinā (dī. ni. 2.57; saṃ. ni. 2.4) jarāmaraṇamukhena paccayākāre ñāṇaṃ otāretvā. Ānāpānacatutthajjhānanti etthāpi 『『sabbabuddhānaṃ āciṇṇa』』nti vibhattivipariṇāmaṃ katvā yojetabbaṃ. Tampi hi buddhānamāciṇṇamevāti vadanti. Pādakaṃ katvāti kāraṇaṃ, patiṭṭhānaṃ vā katvā. 『『Vipassanaṃ vaḍḍhetvāti chattiṃsakoṭisatasahassamukhena āsavakkhayañāṇasaṅkhātamahāvajirañāṇagabbhaṃ gaṇhāpanavasena vipassanaṃ bhāvetvā. Sabbaññutaññāṇādhigamāya anupadadhammavipassanāvasena anekākāravokāre saṅkhāre sammasato chattiṃsakoṭisatasahassamukhena pavattaṃ vipassanāñāṇampi hi 『『mahāvajirañāṇa』』nti vuccati, catuvīsatikoṭisatasahassasaṅkhyāya devasikaṃ vaḷañjanakasamāpattīnaṃ purecarānucarañāṇampi. Idha pana maggañāṇameva, visesato ca aggamaggañāṇaṃ, tasmā tasseva vipassanāgabbhabhāvo veditabboti. Sabbabuddhaguṇeti sabbaññutādiniravasesabuddhaguṇe. Tassā pādakaṃ katvā samādhi nivattoti vuttaṃ 『『idamassa paññākicca』』nti. Assāti bhagavato.
『『Tattha yathā hatthe』』tiādinā upamāya pākaṭīkaraṇaṃ. Hattheti hatthapasate, karapuṭe vā. Pātiyanti sarāvake. Ghaṭeti udakaharaṇaghaṭe. Dvattiṃsadoṇagaṇhanappamāṇaṃ kuṇḍaṃ kolambo. Tato mahatarā cāṭi. Tatopi mahatī mahākumbhī. Soṇḍī kusobbho. Nadībhāgo kandaro. Cakkavāḷapādesu samuddo cakkavāḷamahāsamuddo.Sinerupādake mahāsamuddeti sīdantarasamuddaṃ sandhāyāha. 『『Pātiya』』ntiādināpi tadevatthaṃ pakārantarena vibhāveti. Parittaṃ hoti yathāti sambandho. Yassā pāḷiyā atthavibhāvanatthāya yā saṃvaṇṇanā vuttā, tadeva tassā guṇabhāvena dassetuṃ 『『tenāhā』』tiādi vuttaṃ. Evaṃ sabbattha.
『『Duve puthujjanā』』tiādi puthujjanesu labbhamānavibhāgadassanatthameva vuttaṃ, na pana mūlapariyāyasaṃvaṇṇanādīsu (ma. ni. aṭṭha. 1.2) viya puthujjanavisesaniddhāraṇatthaṃ niravasesaputhujjanasseva idha adhippetattā. Sabbopi hi puthujjano bhagavato upariguṇe vibhāvetuṃ na sakkoti, tiṭṭhatu tāva puthujjano, ariyasāvakapaccekabuddhānampi avisayā eva buddhaguṇā. Tathā hi vakkhati 『『sotāpanno』』tiādi (dī. ni. aṭṭha. 1.7). Gottasambandhatāya ādiccassa sūriyadevaputtassa bandhūti ādiccabandhu, tena vuttaṃ niddese –
『『Ādicco vuccati sūriyo. Sūriyo gotamo gottena, bhagavāpi gotamo gottena, bhagavā sūriyassa gottañātako gottabandhu, tasmā buddho ādiccabandhū』』ti (mahāni. 150; cūḷani. 99).
Saddavidū pana 『『buddhassādiccabandhunā』』ti pāṭhamicchanti. Ādiccassa bandhunā gottena samāno gottasaṅkhāto bandhu yassa, buddho ca so ādiccabandhu cāti katvā. Yasmā pana khandhakathādikosallenāpi upakkilesānupakkilesānaṃ jānanahetubhūtaṃ bāhusaccaṃ hoti, yathāha –
『『Kittāvatā nu kho bhante bahussuto hotīti? Yato kho bhikkhu khandhakusalo hoti. Dhātu…pe… āyatana…pe… paṭiccasamuppādakusalo hoti, ettāvatā kho bhikkhu bahussuto hotī』』ti.
Tasmā 『『yassa khandhadhātuāyatanādīsū』』tiādi vuttaṃ. Ādi-saddena cettha yāva paṭiccasamuppādā saṅgaṇhāti. Tattha vācuggatakaraṇaṃ uggaho. Atthassa paripucchanaṃ paripucchā. Aṭṭhakathāvasena atthassa sotadvārapaṭibaddhatākaraṇaṃ savanaṃ. Byañjanatthānaṃ sunikkhepasunayanena dhammassa pariharaṇaṃ dhāraṇaṃ. Evaṃ sutadhātaparicitānaṃ vitakkanaṃ manasānupekkhanaṃ paccavekkhaṇaṃ.
Evaṃ pabhedaṃ dassetvā vacanatthampi dasseti 『『duvidho』』tiādinā. Puthūnanti anekavidhānaṃ kilesādīnaṃ. Puthujjanantogadhattāti bahūnaṃ janānaṃ abbhantare samavarodhabhāvato puthujjanoti sambandho. Puthucāyaṃ janoti puthu eva visuṃyeva ayaṃ saṅkhyaṃ gato. Itīti tasmā puthujjanoti sambandho. Evaṃ gāthābandhena saṅkhepato dassitamatthaṃ 『『so hī』』tiādinā vivarati. 『『Nānappakārāna』』nti iminā puthu-saddo idha bahvatthoti dasseti.
Ādi-saddena saṅgahitamatthaṃ, tadatthassa ca sādhakaṃ ambasecanagarusinānanayena niddesapāḷiyā dassento 『『yathāhā』』tiādimāha. Avihatā sakkāyadiṭṭhiyo, puthu bahukā tā etesanti puthuavihatasakkāyadiṭṭhikā, etena avihatattā puthu sakkāyadiṭṭhiyo janenti, puthūhi vā sakkāyadiṭṭhīhi janitāti atthaṃ dasseti. Avihatatthameva vā janasaddo vadati, tasmā puthu sakkāyadiṭṭhiyo janenti na vihananti, janā vā avihatā puthu sakkāyadiṭṭhiyo etesanti atthaṃ dassetītipi vaṭṭati, visesanaparanipātanañcettha daṭṭhabbaṃ yathā 『『agyāhito』』ti. 『『Puthu satthārānaṃ mukhullokikā』』ti etena puthu bahavo janā satthāro etesanti nibbacanaṃ dassitaṃ. Puthu sabbagatīhi avuṭṭhitāti ettha pana kammakilesehi janetabbā, jāyanti vā sattā etthāti janā, gatiyo, puthu sabbā eva janā gatiyo etesanti vacanattho. 『『Puthu nānābhisaṅkhāreabhisaṅkharontī』』ti etena ca jāyanti etehi sattāti janā, puññābhisaṅkhārādayo, puthu nānāvidhā janā saṅkhārā etesaṃ vijjanti, puthu vā nānābhisaṅkhāre janenti abhisaṅkharontīti atthamāha. Tato paraṃ pana 『『puthu nānāoghehi vuyhantī』』tiādiatthattayaṃ janenti etehi sattāti janā, kāmoghādayo, rāgasantāpādayo, rāgapariḷāhādayo ca, sabbepi vā kilesapariḷāhā. Puthu nānappakārā te etesaṃ vijjanti, tehi vā janenti vuyhanti, santāpenti, pariḍahanti cāti nibbacanaṃ dassetuṃ vuttaṃ. 『『Rattā giddhā』』tiādi pariyāyavacanaṃ.
Api ca rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakarena chandarāgena rattā. Giddhāti abhikaṅkhanasabhāvena abhigijjhanena giddhā. Gathitāti ganthitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesāvisanavasena visaññībhūtā viya anaññakiccamohaṃ samāpannā. Ajjhosannāti anaññāsādhāraṇe viya katvā gilitvā pariniṭṭhapetvā ṭhitā. Laggāti gāvo kaṇṭake viya āsattā, mahāpalipe vā patanena nāsikaggapalipannapuriso viya uddharitumasakkuṇeyyabhāvena nimuggā. Laggitāti makkaṭālepena viya makkaṭo pañcannaṃ indriyānaṃ vasena āsaṅgitā, palibuddhāti sambaddhā, upaddutā vāti ayamattho aṅguttaraṭīkāyaṃ (a. ni. aṭṭha. 1.51) vutto. Etena jāyatīti jano, 『『rāgo gedho』』ti evamādiko, puthu nānāvidho jano rāgādiko etesaṃ, puthūsu vā pañcasu kāmaguṇesu janā rattā giddhā…pe… palibuddhāti atthaṃ dasseti.
『『Āvutā』』tiādipi pariyāyavacanameva. Apica 『『āvutāti āvaritā. Nivutāti nivāritā. Ophutāti paliguṇṭhitā, pariyonaddhā vā. Pihitāti pidahitā. Paṭicchannāti chāditā. Paṭikujjitāti heṭṭhāmukhajātā』』ti tattheva (a. ni. aṭṭha. 1.51) vuttaṃ. Ettha ca janenti etehīti janā, nīvaraṇā, puthu nānāvidhā janā nīvaraṇā etesaṃ, puthūhi vā nīvaraṇehi janā āvutā…pe… paṭikujjitāti nibbacanaṃ dasseti. Puthūsu nīcadhammasamācāresu jāyati, puthūnaṃ vā abbhantare jano antogadho, puthu vā bahuko janoti atthaṃ dasseti 『『puthūna』』ntiādinā, etena ca tatiyapādaṃ vivarati, samattheti vā. 『『Puthuvā』』tiādinā pana catutthapādaṃ. Puthu visaṃsaṭṭho eva jano puthujjanoti ayañhettha vacanattho.
Yehi guṇavisesehi nimittabhūtehi bhagavati 『『tathāgato』』ti ayaṃ samaññā pavattā, taṃ dassanatthaṃ 『『aṭṭhahi kāraṇehi bhagavā tathāgato』』tiādi vuttaṃ. Ekopi hi saddo anekapavattinimittamadhikicca anekadhā atthappakāsako, bhagavato ca sabbepi nāmasaddā anekaguṇanemittikāyeva. Yathāha –
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāmasahassato』』ti. (dha. sa. 1313; udā. aṭṭha. 57; paṭi. ma. aṭṭha. 1.76; dī. ni. ṭī. 1.413);
Kāni pana tānīti anuyoge sati paṭhamaṃ tassarūpaṃ saṅkhepato uddisitvā 『『katha』』ntiādinā niddisati. Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanāya visesāvaṭṭhānato, visesatthinā ca sāmaññasaddassāpi visesattheyeva anupayujjitabbato paṭipadāgamanattho āgata saddo daṭṭhabbo, na ñāṇagamanattho tathalakkhaṇaṃ āgato』』tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.170; theragā. aṭṭha. 1.43; itivu. aṭṭha. 38; paṭi. ma. aṭṭha. 1.37; bu. vaṃ. aṭṭha. 2; mahāni. aṭṭha. 14) viya , nāpi kāyagamanādi attho 『『āgato kho mahāsamaṇo, māgadhānaṃ giribbaja』』ntiādīsu (mahāva. 53) viya. Tattha yassa ākārassa niyamanavasena opammasampaṭipādanattho tathā-saddo, tadākāraṃ karuṇāpadhānattā tassa mahākaruṇāmukhena purimabuddhānaṃ āgamanapaṭipadāya udāharaṇavasena sāmaññato dassento 『『yathā sabbaloke』』tiādimāha. Yaṃtaṃ-saddānaṃ ekantasambandhabhāvato cettha tathā-saddassatthadassane yathā-saddena attho vibhāvito. Tadeva vitthāreti 『『yathā vipassī bhagavā』』tiādinā, vipassīādīnañcettha channaṃ sammāsambuddhānaṃ mahāpadānasuttādīsu (dī. ni. 2.4) sampahulaniddesena (dī. ni. aṭṭha. 2.sambahulaparicchedavaṇṇanā) supākaṭattā, āsannattā ca tesaṃ vasena taṃ paṭipadaṃ dassetīti daṭṭhabbaṃ. Āgato yathā, tathā āgatoti sabbatra sambandho. 『『Kiṃ vuttaṃ hotī』』tiādināpi tadeva paṭiniddisati. Tattha yena abhinīhārenāti manussattaliṅgasampattihetusatthāradassanapabbajjāguṇasampattiadhikārachandānaṃ vasena aṭṭhaṅgasamannāgatena mahāpaṇidhānena . Sabbesañhi buddhānaṃ paṭhamapaṇidhānaṃ imināva nīhārena samijjhati. Abhinīhāroti cettha mūlapaṇidhānassetaṃ adhivacananti daṭṭhabbaṃ.
Evaṃ mahābhinīhāravasena 『『tathāgato』』ti padassa atthaṃ dassetvā idāni pāramīpūraṇavasenapi dassetuṃ 『『atha vā』』tiādimāha. 『『Ettha ca suttantikānaṃ mahābodhiyānapaṭipadāya kosallajananatthaṃ pāramīsu ayaṃ vitthārakathā』』tiādinā ācariyadhammapālattherena (dī. ni. ṭī. 1.7) yā pāramīsu vinicchayakathā vuttā, kiñcāpi sā amhehi idha vuccamānā ganthavitthārakarā viya bhavissati, yasmā panāyaṃ saṃvaṇṇanā etissaṃ pacchā pamādalekhavisodhanavasena, tadavasesatthapariyādānavasena ca pavattā, tasmā sāpi pāramīkathā idha vattabbāyevāti tato ceva cariyāpiṭakaṭṭhakathāto ca āharitvā yathārahaṃ gāthābandhehi samalaṅkaritvā atthamadhippāyañca visodhayamānā bhavissati. Kathaṃ?
Kā panetā pāramiyo, kenaṭṭhena katīvidhā;
Ko ca tāsaṃ kamo kāni, lakkhaṇādīni sabbathā.
Ko paccayo, saṃkileso, vodānaṃ paṭipakkhako;
Paṭipattivibhāgo ca, saṅgaho sampadā tathā.
Kittakena sampādanaṃ, ānisaṃso ca kiṃ phalaṃ;
Pañhametaṃ vissajjitvā, bhavissati vinicchayo.
Tatridaṃ vissajjanaṃ –
Kā panetā pāramiyoti –
Taṇhāmānādimaññatra, upāyakusalena yā;
Ñāṇena pariggahitā, pāramī sā vibhāvitā.
Taṇhāmānādinā hi anupahatā karuṇūpāyakosallapariggahitā dānādayo guṇasaṅkhātā etā kiriyā 『『pāramī』』ti vibhāvitā.
Kenaṭṭhena pāramiyoti –
Paramo uttamaṭṭhena, tassāyaṃ pāramī tathā;
Kammaṃ bhāvoti dānādi, taddhitato tidhā matā.
Pūreti mavati pare, paraṃ majjati mayati;
Munāti minoti tathā, minātīti vā paramo.
Pāre majjati sodheti, mavati mayatīti vā;
Māyeti taṃ vā munāti, minoti mināti tathā.
Pāramīti mahāsatto, vuttānusārato pana;
Taddhitatthattayeneva, pāramīti ayaṃ matā.
Dānasīlādiguṇavisesayogena hi sattuttamatāya mahābodhisatto paramo, tassa ayaṃ, bhāvo, kammanti vā pāramī, dānādikiriyā. Atha vā parati pūretīti paramo niruttinayena, dānādiguṇānaṃ pūrako, pālako ca bodhisatto, paramassa ayaṃ, bhāvo, kammaṃ vā pāramī. Apica pare satte mavati attani bandhati guṇavisesayogena, paraṃ vā atirekaṃ majjati saṃkilesamalato, paraṃ vā seṭṭhaṃ nibbānaṃ visesena mayati gacchati, paraṃ vā lokaṃ pamāṇabhūtena ñāṇavisesena idhalokamiva munāti paricchindati, paraṃ vā ativiya sīlādiguṇagaṇaṃ attano santāne minoti pakkhipati, paraṃ vā attabhūtato dhammakāyato aññaṃ, paṭipakkhaṃ vā tadanatthakaraṃ kilesacoragaṇaṃ mināti hiṃsatīti paramo, mahāsatto, 『『paramassa aya』』ntiādinā vuttanayena pāramī. Pāre vā nibbāne majjati sujjhati, satte ca sodheti, tattha vā satte mavati bandhati yojeti, taṃ vā mayati gacchati, satte ca māyeti gameti, taṃ vā yāthāvato munāti paricchindati, tattha vā satte minoti pakkhipati, tattha vā sattānaṃ kilesāriṃ mināti hiṃsatīti pāramī, mahāsatto, 『『tassa aya』』ntiādinā dānādikiriyāva pāramīti. Iminā nayena pāramīnaṃ vacanattho veditabbo.
Katividhāti saṅkhepato dasavidhā, tā pana buddhavaṃsapāḷiyaṃ (bu. vaṃ. 1.76) sarūpato āgatāyeva. Yathāha 『『vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami』』ntiādi (bu. vaṃ. 2.116). Yathā cāha –
『『Kati nu kho bhante buddhakārakā dhammāti? Dasa kho sāriputta buddhakārakā dhammā, katame dasa? Dānaṃ kho sāriputta buddhakārako dhammo, sīlaṃ nekkhammaṃ paññā vīriyaṃ khanti saccaṃ adhiṭṭhānaṃ mettā upekkhā buddhakārako dhammo, ime kho sāriputta dasa buddhakārakā dhammāti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『Dānaṃ sīlañca nekkhammaṃ, paññāvīriyena pañcamaṃ;
Khantisaccamadhiṭṭhānaṃ, mettupekkhāti te dasā』ti』』. (bu. vaṃ. 1.76);
Keci pana 『『chabbidhā』』ti vadanti, taṃ etāsaṃ saṅgahavasena vuttaṃ. So pana saṅgaho parato āvi bhavissati.
Ko ca tāsaṃ kamoti ettha kamo nāma desanākkamo, so ca paṭhamasamādānahetuko, samādānaṃ pavicayahetukaṃ, iti yathā ādimhi paṭhamābhinīhārakāle pavicitā, samādinnā ca, tathā desitā. Yathāha 『『vicinanto tadādakkhiṃ, paṭhamaṃ dānapārami』』ntiādi (bu. vaṃ. 2.116) tenetaṃ vuccati –
『『Paṭhamaṃ samādānatā-vasenāyaṃ kamo ruto;
Atha vā aññamaññassa, bahūpakāratopi cā』』ti.
Tattha hi dānaṃ sīlassa bahūpakāraṃ, sukarañcāti taṃ ādimhi vuttaṃ. Dānaṃ pana sīlapariggahitaṃ mahapphalaṃ hoti mahānisaṃsanti dānānantaraṃ sīlaṃ vuttaṃ. Sīlaṃ nekkhammapariggahitaṃ…pe… nekkhammaṃ paññāpariggahitaṃ…pe… paññā vīriyapariggahitā…pe… vīriyaṃ khantipariggahitaṃ…pe… khanti saccapariggahitā…pe… saccaṃ adhiṭṭhānapariggahitaṃ…pe… adhiṭṭhānaṃ mettāpariggahitaṃ…pe… mettā upekkhāpariggahitā mahapphalā hoti mahānisaṃsāti mettānantaraṃ upekkhā vuttā. Upekkhā pana karuṇāpariggahitā, karuṇā ca upekkhāpariggahitāti veditabbā. Kathaṃ pana mahākāruṇikā bodhisattā sattesu upekkhakā hontīti? Upekkhitabbayuttakesu kañci kālaṃ upekkhakā honti, na pana sabbattha, sabbadā cāti keci. Apare pana na ca sattesu upekkhakā, sattakatesu pana vippakāresu upekkhakā hontīti, idamevettha yuttaṃ.
Aparo nayo –
Sabbasādhāraṇatādi-kāraṇehipi īritaṃ;
Dānaṃ ādimhi sesā tu, purimepi apekkhakā.
Pacurajanesupi hi pavattiyā sabbasattasādhāraṇattā, appaphalattā, sukarattā ca dānaṃ ādimhi vuttaṃ. Sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānassānantaraṃ sīlaṃ vuttaṃ. Nekkhammena sīlasampattisiddhito, kāyavacīsucaritaṃ vatvā manosucaritavacanato, visuddhasīlassa sukheneva jhānasamijjhanato, kammāparādhappahānena payogasuddhiṃ vatvā kilesāparādhappahānena āsayasuddhivacanato, vītikkamappahāne ṭhitassa pariyuṭṭhānappahānavacanato ca sīlassānantaraṃ nekkhammaṃ vuttaṃ. Paññāya nekkhammassa siddhiparisuddhito, jhānābhāve paññābhāvavacanato. Samādhipadaṭṭhānā hi paññā, paññāpaccupaṭṭhāno ca samādhi. Samathanimittaṃ vatvā upekkhānimittavacanato, parahitajjhānena parahitakaraṇūpāyakosallavacanato ca nekkhammassānantaraṃ paññā vuttā. Vīriyārambhena paññākiccasiddhito, sattasuññatādhammanijjhānakkhantiṃ vatvā sattahitāya ārambhassa acchariyatāvacanato, upekkhānimittaṃ vatvā paggahanimittavacanato, nisammakāritaṃ vatvā uṭṭhānavacanato ca. Nisammakārino hi uṭṭhānaṃ phalavisesamāvahatīti paññāyānantaraṃ vīriyaṃ vuttaṃ.
Vīriyena titikkhāsiddhito. Vīriyavā hi āraddhavīriyattā sattasaṅkhārehi upanītaṃ dukkhaṃ abhibhuyya viharati. Vīriyassa titikkhālaṅkārabhāvato. Vīriyavato hi titikkhā sobhati. Paggahanimittaṃ vatvā samathanimittavacanato, accārambhena uddhaccadosappahānavacanato. Dhammanijjhānakkhantiyā hi uddhaccadoso pahīyati. Vīriyavato sātaccakaraṇavacanato. Khantibahulo hi anuddhato sātaccakārī hoti. Appamādavato parahitakiriyārambhe paccupakārataṇhābhāvavacanato. Yāthāvato dhammanijjhāne hi sati taṇhā na hoti. Parahitārambhe paramepi parakatadukkhasahanatāvacanato ca vīriyassānantaraṃ khanti vuttā. Saccena khantiyā cirādhiṭṭhānato, apakārino apakārakhantiṃ vatvā tadupakārakaraṇe avisaṃvādavacanato, khantiyā apavādavācāvikampanena bhūtavāditāya avijahanavacanato, sattasuññatādhamma-nijjhānakkhantiṃ vatvā tadupabrūhitañāṇasaccassa vacanato ca khantiyānantaraṃ saccaṃ vuttaṃ. Adhiṭṭhānena saccasiddhito. Acalādhiṭṭhānassa hi virati sijjhati. Avisaṃvāditaṃ vatvā tattha acalabhāvavacanato. Saccasandho hi dānādīsu paṭiññānurūpaṃ niccalo pavattati. Ñāṇasaccaṃ vatvā sambhāresu pavattiniṭṭhāpanavacanato. Yathābhūtañāṇavā hi bodhisambhāresu adhiṭṭhāti, te ca niṭṭhāpeti. Paṭipakkhehi akampiyabhāvato ca saccassānantaraṃ adhiṭṭhānaṃ vuttaṃ. Mettāya parahitakaraṇasamādānādhiṭṭhānasiddhito, adhiṭṭhānaṃ vatvā hitūpasaṃhāravacanato. Bodhisambhāre hi adhitiṭṭhamāno mettāvihārī hoti. Acalādhiṭṭhānassa samādānāvikopanena samādānasambhavato ca adhiṭṭhānassānantaraṃ mettā vuttā. Upekkhāya mettāvisuddhito, sattesu hitūpasaṃhāraṃ vatvā tadaparādhesu udāsīnatāvacanato, mettābhāvanaṃ vatvā tannissandabhāvanāvacanato, 『『hitakāmasattepi upekkhako』』ti acchariyaguṇatāvacanato ca mettāyānantaraṃ upekkhā vuttāti evametāsaṃ kamo veditabbo.
Kāni lakkhaṇādīni sabbathāti ettha pana avisesena –
Paresamanuggahaṇaṃ , lakkhaṇanti pavuccati;
Upakāro akampo ca, raso hitesitāpi ca.
Buddhattaṃ paccupaṭṭhānaṃ, dayā ñāṇaṃ pavuccati;
Padaṭṭhānanti tāsantu, paccekaṃ tāni bhedato.
Sabbāpi hi pāramiyo parānuggahalakkhaṇā, paresaṃ upakārakaraṇarasā, avikampanarasā vā, hitesitāpaccupaṭṭhānā, buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā, karuṇūpāyakosallapadaṭṭhānā vā.
Visesena pana yasmā karuṇūpāyakosallapariggahitā attupakaraṇapariccāgacetanā dānapāramī. Karuṇūpāyakosallapariggahitaṃ kāyavacīsucaritaṃ atthato akattabbavirati, kattabbakaraṇacetanādayo ca sīlapāramī. Karuṇūpāyakosallapariggahito ādīnavadassanapubbaṅgamo kāmabhavehi nikkhamanacittuppādo nekkhammapāramī. Karuṇūpāyakosallapariggahito dhammānaṃ sāmaññavisesalakkhaṇāvabodho paññāpāramī. Karuṇūpāyakosallapariggahito kāyacittehi parahitārambho vīriyapāramī. Karuṇūpāyakosallapariggahito sattasaṅkhārāparādhasahanasaṅkhāto adosappadhāno tadākārappavatto cittuppādo khantipāramī. Karuṇūpāyakosallapariggahitaṃ viraticetanādibhedaṃ avisaṃvādanaṃ saccapāramī. Karuṇūpāyakosallapariggahito acalasamādānādhiṭṭhānasaṅkhāto tadākārappavatto cittuppādo adhiṭṭhānapāramī. Karuṇūpāyakosallapariggahito lokassa hitasukhūpasaṃhāro atthato abyāpādo mettāpāramī. Karuṇūpāyakosallapariggahitā anunayapaṭighaviddhaṃsanasaṅkhātā iṭṭhāniṭṭhesu sattasaṅkhāresu samappavatti upekkhāpāramī.
Tasmā pariccāgalakkhaṇaṃ dānaṃ, deyyadhamme lobhaviddhaṃsanarasaṃ, anāsattipaccupaṭṭhānaṃ, bhavavibhavasampattipaccupaṭṭhānaṃ vā, pariccajitabbavatthupadaṭṭhānaṃ. Sīlanalakkhaṇaṃ sīlaṃ, samādhānalakkhaṇaṃ, patiṭṭhānalakkhaṇaṃ vāti vuttaṃ hoti. Dussīlyaviddhaṃsanarasaṃ, anavajjarasaṃ vā, soceyyapaccupaṭṭhānaṃ, hirottappapadaṭṭhānaṃ. Kāmato, bhavato ca nikkhamanalakkhaṇaṃ nekkhammaṃ, tadādīnavavibhāvanarasaṃ, tatoyeva vimukhabhāvapaccupaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ. Yathāsabhāvapaṭivedhalakkhaṇā paññā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya, samādhipadaṭṭhānā , catusaccapadaṭṭhānā vā. Ussāhalakkhaṇaṃ vīriyaṃ, upatthambhanarasaṃ, asaṃsīdanapaccupaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ, saṃvegapadaṭṭhānaṃ vā.
Khamanalakkhaṇā khanti, iṭṭhāniṭṭhasahanarasā, adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā, yathābhūtadassanapadaṭṭhānā. Avisaṃvādanalakkhaṇaṃ saccaṃ, yāthāvavibhāvanarasaṃ, sādhutāpaccupaṭṭhānaṃ, soraccapadaṭṭhānaṃ. Bodhisambhāresu adhiṭṭhānalakkhaṇaṃ adhiṭṭhānaṃ, tesaṃ paṭipakkhābhibhavanarasaṃ, tattha acalatāpaccupaṭṭhānaṃ, bodhisambhārapadaṭṭhānaṃ. Hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayanarasā vā, sommabhāvapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Majjhattākārappavattilakkhaṇā upekkhā, samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, kammassakatāpaccavekkhaṇapadaṭṭhānā. Ettha ca karuṇūpāyakosallapariggahitatā dānādīnaṃ pariccāgādilakkhaṇassa visesanabhāvena vattabbā, yato tāni pāramīsaṅkhyaṃ labhanti. Na hi sammāsambodhiyādipatthanamaññatra akaruṇūpāyakosallapariggahitāni vaṭṭagāmīni dānādīni pāramīsaṅkhyaṃ labhantīti.
Kopaccayoti –
Abhinīhāro ca tāsaṃ, dayā ñāṇañca paccayo;
Ussāhummaṅgavatthānaṃ, hitācārādayo tathā.
Abhinīhāro tāva pāramīnaṃ sabbāsampi paccayo. Yo hi ayaṃ 『『manussattaṃ liṅgasampattī』』tiādi (bu. vaṃ. 2.59) aṭṭhadhammasamodhānasampādito 『『tiṇṇo tāreyyaṃ mutto moceyyaṃ, buddho bodheyyaṃ suddho sodheyyaṃ, danto dameyyaṃ, santo sameyyaṃ, assattho assāseyyaṃ, parinibbuto parinibbāpeyya』』ntiādinā pavatto abhinīhāro, so avisesena sabbapāramīnaṃ paccayo. Tappavattiyā hi uddhaṃ pāramīnaṃ pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo mahāpurisānaṃ sambhavanti, abhinīhāro ca nāmesa atthato bhesamaṭṭhaṅgānaṃ samodhānena tathāpavatto cittuppādo, 『『aho vatāhaṃ anuttaraṃ sammāsambodhiṃ abhisambujjheyyaṃ, sabbasattānaṃ hitasukhaṃ nipphādeyya』』ntiādipatthanāsaṅkhāto acinteyyaṃ buddhabhūmiṃ, aparimāṇaṃ lokahitañca ārabbha pavattiyā sabbabuddhakārakadhammamūlabhūto paramabhaddako paramakalyāṇo aparimeyyappabhāvo puññavisesoti daṭṭhabbo.
Tassa ca uppattiyā saheva mahāpuriso mahābodhiyānapaṭipattiṃ otiṇṇo nāma hoti, niyatabhāvasamadhigamanato, tato ca anivattanasabhāvato 『『bodhisatto』』ti samaññaṃ labhati, sabbabhāgena sammāsambodhiyaṃ sammāsattamānasatā, bodhisambhāre sikkhāsamatthatā cassa santiṭṭhati. Yathāvuttābhinīhārasamijjhanena hi mahāpurisā sabbaññutaññāṇādhigamanapubbaliṅgena sayambhuñāṇena sammadeva sabbapāramiyo vicinitvā samādāya anukkamena paripūrenti, yathā taṃ katamahābhinīhāro sumedhapaṇḍito. Yathāha –
『『Handa buddhakare dhamme, vicināmi ito cito;
Uddhaṃ adho dasa disā, yāvatā dhammadhātuyā;
Vicinanto tadā dakkhiṃ, paṭhamaṃ dānapārami』』nti. (bu. vaṃ. 2.115, 116); –
Vitthāro. Lakkhaṇādito panesa sammadeva sammāsambodhipaṇidhānalakkhaṇo, 『『aho vatāhaṃ anuttaraṃ sammāsambodhiṃ abhisambujjheyyaṃ, sabbasattānaṃ hitasukhaṃ nipphādeyya』』ntiādipatthanāraso, bodhisambhārahetubhāvapaccupaṭṭhāno, mahākaruṇāpadaṭṭhāno, upanissayasampattipadaṭṭhāno vā.
Tassa pana abhinīhārassa cattāro paccayā, cattāro hetū, cattāri ca balāni veditabbāni. Tattha katame cattāro paccayā mahābhinīhārāya? Idha mahāpuriso passati tathāgataṃ mahatā buddhānubhāvena acchariyabbhutaṃ pāṭihāriyaṃ karontaṃ, tassa taṃ nissāya taṃ ārammaṇaṃ katvā mahābodhiyaṃ cittaṃ santiṭṭhati 『『mahānubhāvā vatāyaṃ dhammadhātu, yassā suppaṭividdhattā bhagavā evaṃ acchariyabbhutadhammo, acinteyyānubhāvo cā』』ti, so tameva mahānubhāvadassanaṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti, ayaṃ paṭhamo paccayo mahābhinīhārāya.
Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, apica kho suṇāti 『『ediso ca ediso ca bhagavā』』ti, so taṃ nissāya taṃ paccayaṃ katvā sambodhiyaṃ adhimuccanto tattha cittaṃ ṭhapeti, ayaṃ dutiyo paccayo mahābhinīhārāya.
Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, nāpi taṃ parato suṇāti, apica kho tathāgatassa dhammaṃ desentassa 『『dasabalasamannāgato bhikkhave, tathāgato』』tiādinā (saṃ. ni. 2.21) buddhānubhāvapaṭisaṃyuttaṃ dhammaṃ suṇāti, so taṃ nissāya…pe… ayaṃ tatiyo paccayo mahābhinīhārāya.
Na heva kho passati tathāgatassa yathāvuttaṃ mahānubhāvataṃ, nāpi taṃ parato suṇāti, nāpi tathāgatassa dhammaṃ suṇāti, apica kho uḷārajjhāsayo kalyāṇādhimuttiko 『『ahametaṃ buddhavaṃsaṃ buddhatantiṃ buddhapaveṇiṃ buddadhammataṃ paripālessāmī』』ti yāvadeva dhammaññeva sakkaronto garuṃ karonto mānento pūjento dhammaṃ apacayamāno taṃ nissāya…pe… ṭhapeti, ayaṃ catuttho paccayo mahābhinīhārāyāti.
Katame cattāro hetū mahābhinīhārāya? Idha mahāpuriso pakatiyā upanissayasampanno hoti purimakesu buddhesu katādhikāro, ayaṃ paṭhamo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso pakatiyāpi karuṇājjhāsayo hoti karuṇādhimutto sattānaṃ dukkhaṃ apanetukāmo, apica attano kāyañca jīvitañca pariccaji, ayaṃ dutiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso sakalatopi vaṭṭadukkhato sattahitāya dukkaracariyato sucirampi kālaṃ ghaṭento vāyamanto anibbinno hoti anutrāsī, yāva icchitatthanipphatti, ayaṃ tatiyo hetu mahābhinīhārāya. Puna caparaṃ mahāpuriso kalyāṇamittasannissito hoti, yo ahitato naṃ nivāreti, hite patiṭṭhāpeti, ayaṃ catuttho hetu mahābhinīhārāya.
Tatrāyaṃ mahāpurisassa upanissayasampadā – ekantenevassa yathā ajjhāsayo sambodhininno hoti sambodhipoṇo sambodhipabbhāro, tathā sattānaṃ hitacariyāya, yato anena purimabuddhānaṃ santike sambodhiyā paṇidhānaṃ kataṃ hoti manasā, vācāya ca 『『ahampi ediso sammāsambuddho hutvā sammadeva sattānaṃ hitasukhaṃ nipphādeyya』』nti. Evaṃ sampannūpanissayassa panassa imāni upanissayasampattiyā liṅgāni sambhavanti, yehi samannāgatassa sāvakabodhisattehi, paccekabodhisattehi ca mahāviseso mahantaṃ nānākaraṇaṃ paññāyati indriyato, paṭipattito, kosallato ca. Idha hi upanissayasampanno mahāpuriso yathā visadindriyo hoti visadañāṇo, na tathā itare. Parahitāya paṭipanno hoti, no attahitāya. Tathā hi so yathā bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ paṭipajji, na tathā itare, tattha ca kosallaṃ āvahati ṭhānuppattikapaṭibhānena, ṭhānāṭhānakusalatāya ca.
Tathā mahāpuriso pakatiyā dānajjhāsayo hoti dānābhirato, sati deyyadhamme detiyeva, na dānato saṅkocaṃ āpajjati, satataṃ samitaṃ saṃvibhāgasīlo hoti, pamuditova deti ādarajāto, na udāsīnacitto, mahantampi dānaṃ datvā neva dānena santuṭṭho hoti, pageva appaṃ. Paresañca ussāhaṃ janento dāne vaṇṇaṃ bhāsati, dānapaṭisaṃyuttaṃ dhammakathaṃ karoti, aññe ca paresaṃ dente disvā attamano hoti, bhayaṭṭhānesu ca paresaṃ abhayaṃ detīti evamādīni dānajjhāsayassa mahāpurisassa dānapāramiyā liṅgāni.
Tathā pāṇātipātādīhi pāpadhammehi hirīyati ottappati, sattānaṃ aviheṭhanajātiko hoti, sorato sukhasīlo asaṭho amāyāvī ujujātiko subbaco sovacassakaraṇīyehi dhammehi samannāgato mudujātiko athaddho anatimānī, parasantakaṃ nādiyati antamaso tiṇasalākamupādāya, attano hatthe nikkhittaṃ iṇaṃ vā gahetvā paraṃ na visaṃvādeti, parasmiṃ vā attano santake byāmūḷhe, vissarite vā taṃ saññāpetvā paṭipādeti yathā taṃ na parahatthagataṃ hoti, aloluppo hoti, parapariggahitesu pāpakaṃ cittampi na uppādeti, itthibyasanādīni dūrato parivajjeti, saccavādī saccasandho bhinnānaṃ sandhātā sahitānaṃ anuppadātā piyavādī mihitapubbaṅgamo pubbabhāsī atthavādī dhammavādī anabhijjhālu abyāpannacitto aviparītadassano kammassakatāñāṇena, saccānulomikañāṇena ca, kataññū katavedī vuḍḍhāpacāyī suvisuddhājīvo dhammakāmo, paresampi dhamme samādapetā sabbena sabbaṃ akiccato satte nivāretā kiccesu patiṭṭhapetā attanā ca tattha kicce yogaṃ āpajjitā, katvā vā pana sayaṃ akattabbaṃ sīghaññeva tato paṭivirato hotīti evamādīni sīlajjhāsayassa mahāpurisassa sīlapāramiyā liṅgāni.
Tathā mandakileso hoti mandanīvaraṇo pavivekajjhāsayo avikkhepabahulo, na tassa pāpakā vitakkā cittamanvāssavanti, vivekagatassa cassa appakasireneva cittaṃ samādhiyati, amittapakkhepi tuvaṭaṃ mettacittatā santiṭṭhati, pageva itarasmiṃ, satimā ca hoti cirakatampi cirabhāsitampi susaritā anussaritā, medhāvī ca hoti dhammojapaññāya samannāgato, nipako ca hoti tāsu tāsu itikattabbatāsu, āraddhavīriyo ca hoti sattānaṃ hitakiriyāsu, khantibalasamannāgato ca hoti sabbasaho, acalādhiṭṭhāno ca hoti daḷhasamādāno, ajjhupekkhako ca hoti upekkhāṭhānīyesu dhammesūti evamādīni mahāpurisassa nekkhammajjhāsayādīnaṃ vasena nekkhammapāramiyādīnaṃ liṅgāni veditabbāni.
Evametehi bodhisambhāraliṅgehi samannāgatassa mahāpurisassa yaṃ vuttaṃ 『『mahābhinīhārāya kalyāṇamittasannissayo hetū』』ti, tatridaṃ saṅkhepato kalyāṇamittalakkhaṇaṃ – idha kalyāṇamitto saddhāsampanno hoti sīlasampanno sutasampanno cāgavīriyasatisamādhipaññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ kammaṃ, kammaphalañca, tena sammāsambodhiyā hetubhūtaṃ sattesu hitesitaṃ na pariccajati. Sīlasampattiyā sattānaṃ piyo hoti manāpo garu bhāvanīyo codako pāpagarahiko vattā vacanakkhamo. Sutasampattiyā sattānaṃ hitasukhāvahaṃ gambhīraṃ dhammakathaṃ kattā hoti. Cāgasampattiyā appiccho hoti samāhito santuṭṭho pavivitto asaṃsaṭṭho. Vīriyasampattiyā āraddhavīriyo hoti sattānaṃ hitapaṭipattiyā. Satisampattiyā upaṭṭhitassatī hoti anavajjesu dhammesu. Samādhisampattiyā avikkhitto hoti samāhitacitto. Paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalānaṃ dhammānaṃ gatiyo samanvesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha ekaggacitto hutvā vīriyena ahitā satte nisedhetvā hite niyojeti. Tenāha –
『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako』』ti. (a. ni. 7.37; netti. 113);
Evaṃ guṇasamannāgataṃva kalyāṇamittaṃ upanissāya mahāpuriso attano upanissayasampattiṃ sammadeva pariyodapeti. Suvisuddhāsayapayogova hutvā catūhi balehi samannāgato nacireneva aṭṭhaṅge samodhānetvā mahābhinīhāraṃ karonto bodhisattabhāve patiṭṭhahati anivattidhammo niyato sambodhiparāyaṇo.
Tassimāni cattāri balāni ajjhattikabalaṃ yā sammāsambodhiyaṃ attasannissayā dhammagāravena abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso attādhipatilajjāsannissayo, abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Bāhirabalaṃ yā sammāsambodhiyaṃ parasannissayā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso lokādhipatiottappanasannissayo, abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Upanissayabalaṃ yā sammāsambodhiyaṃ upanissayasampattiyā abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso tikkhindriyo, visadadhātuko, satisannissayo, abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Payogabalaṃ yā sammāsambodhiyā tajjā payogasampadā sakkaccakāritā sātaccakāritā, yāya mahāpuriso visuddhapayogo, nirantarakārī, abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhiṃ pāpuṇāti. Evamayaṃ catūhi paccayehi, catūhi hetūhi, catūhi ca balehi sampannasamudāgamo aṭṭhaṅgasamodhānasampādito abhinīhāro pāramīnaṃ paccayo hoti mūlakāraṇabhāvato.
Yassa ca pavattiyā mahāpurise cattāro acchariyā abbhutā dhammā patiṭṭhahanti, sabbaṃ sattanikāyaṃ attano orasaputtaṃ viya piyacittena pariggaṇhāti, na cassa cittaṃ puna saṃkilesavasena saṃkilissati, sattānaṃ hitasukhāvaho cassa ajjhāsayo, payogo ca hoti, attano ca buddhakārakadhammā uparūpari vaḍḍhanti, paripaccanti ca, yato mahāpuriso uḷāratarena puññābhisandena kusalābhisandena pavaḍḍhiyā [pavattiyā (cariyā. aṭṭha. pakiṇṇakakathā)] paccayena sukhassāhārena samannāgato sattānaṃ dakkhiṇeyyo uttamaṃ gāravaṭṭhānaṃ, asadisaṃ puññakkhettañca hoti. Evamanekaguṇo anekānisaṃso mahābhinīhāro pāramīnaṃ paccayoti veditabbo.
Yathā ca mahābhinīhāro, evaṃ mahākaruṇā, upāyakosallañca. Tattha upāyakosallaṃ nāma dānādīnaṃ bodhisambhārabhāvassa nimittabhūtā paññā, yāhi mahākaruṇūpāyakosallatāhi mahāpurisānaṃ attasukhanirapekkhatā, nirantaraṃ parasukhakaraṇapasutatā, sudukkarehi mahābodhisattacaritehi visādābhāvo, pasādasaṃvuddhidassanasavanānussaraṇāvatthāsupi sattānaṃ hitasukhapaṭilābhahetubhāvo ca sampajjati. Tathā hi tassa paññāya buddhabhāvasiddhi, karuṇāya buddhakammasiddhi. Paññāya sayaṃ tarati, karuṇāya pare tāreti. Paññāya paradukkhaṃ parijānāti, karuṇāya paradukkhapaṭikāraṃ ārabhati. Paññāya dukkhaṃ nibbindati, karuṇāya dukkhaṃ sampaṭicchati. Paññāya nibbānābhimukho hoti, karuṇāya taṃ na pāpuṇāti. Tathā karuṇāya saṃsārābhimukho hoti, paññāya tatra nābhiramati. Paññāya sabbattha virajjati, karuṇānugatattā na ca na sabbesamanuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā na ca na sabbattha virattacitto. Paññāya ahaṃkāramamaṃkārābhāvo, karuṇāya ālasiyadīnatābhāvo.
Tathā paññākaruṇāhi yathākkamaṃ attanāthaparanāthatā, dhīravīrabhāvo, anattantapāparantapatā, attahitaparahitanipphatti, nibbhayābhīsanakabhāvo, dhammādhipatilokādhipatitā, kataññupubbakāribhāvo, mohataṇhāvigamo, vijjācaraṇasiddhi, balavesārajjanipphattīti sabbassāpi pāramitāphalassa visesena upāyabhāvato paññā karuṇā pāramīnaṃ paccayo. Idaṃ pana dvayaṃ pāramīnaṃ viya paṇidhānassāpi paccayo.
Tathā ussāhaummaṅgaavatthānahitacariyā ca pāramīnaṃ paccayoti veditabbo. Yā ca buddhabhāvassa uppattiṭṭhānatāya 『『buddhabhūmiyo』』ti vuccanti. Tattha ussāho nāma bodhisambhārānaṃ abbhussāhanavīriyaṃ. Ummaṅgo nāma bodhisambhāresu upāyakosallabhūtā paññā. Avatthānaṃ nāma adhiṭṭhānaṃ, acalādhiṭṭhānatā. Hitacariyā nāma mettābhāvanā, karuṇābhāvanā ca. Yathāha –
『『Kati pana bhante, buddhabhūmiyoti? Catasso kho sāriputta, buddhabhūmiyo. Katamā catasso? Ussāho ca hoti vīriyaṃ, ummaṅgo ca hoti paññābhāvanā, avatthānañca hoti adhiṭṭhānaṃ, hitacariyā ca hoti mettābhāvanā. Imā kho sāriputta, catasso buddhabhūmiyo』』ti (su. ni. aṭṭha. 1.34).
Tathā nekkhammapavivekaalobhādosāmohanissaraṇappabhedā ca cha ajjhāsayā. Vuttañhetaṃ –
『『Nekkhammajjhāsayā ca bodhisattā kāmesu, gharāvāse ca dosadassāvino, pavivekajjhāsayā ca bodhisattā saṅgaṇikāya dosadassāvino. Alobha…pe… lobhe…pe… adosa…pe… dose…pe… amoha…pe… mohe…pe… nissaraṇa…pe… sabbabhavesu dosadassāvino』』ti (su. ni. aṭṭha. 1.34; visuddhi. 1.49).
Tasmā ete ca cha ajjhāsayāpi pāramīnaṃ paccayāti veditabbā. Na hi lobhādīsu ādīnavadassanena, alobhādīnaṃ adhikabhāvena ca vinā dānādipāramiyo sambhavanti. Alobhādīnañhi adhikabhāvena pariccāgādininnacittatā, alobhajjhāsayāditā cāti, yathā cete, evaṃ dānajjhāsayatādayopi. Yathāha –
『『Kati pana bhante bodhāya carantānaṃ bodhisattānaṃ ajjhāsayāti? Dasa kho sāriputta, bodhāya carantānaṃ bodhisattānaṃ ajjhāsayā. Katame dasa? Dānajjhāsayā sāriputta, bodhisattā macchere dosadassāvino. Sīla…pe… asaṃvare…pe… nekkhamma…pe… kāmesu…pe… yathābhūtañāṇa…pe… vicikicchāya.…Pe… vīriya …pe… kosajje…pe… khanti…pe… akkhantiyaṃ…pe… sacca…pe… visaṃvādane…pe… adhiṭṭhāna…pe… anadhiṭṭhāne…pe… mettā…pe… byāpāde…pe… upekkhā…pe… sukhadukkhesu ādīnavadassāvino』』ti.
Etesu hi maccheraasaṃvarakāmavicikicchākosajjaakkhantivisaṃvādanaanadhiṭṭhāna- byāpādasukhadukkhasaṅkhātesu ādīnavadassanapubbaṅgamā dānādininnacittatāsaṅkhātā dānajjhāsayatādayo dānādipāramīnaṃ nibbattiyā paccayo. Tathā apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇampi dānādipāramīnaṃ paccayo hoti.
Tatrāyaṃ paccavekkhaṇāvidhi – khettavatthuhiraññasuvaṇṇagomahiṃ sadāsīdāsaputtadārādipariggahabyāsattacittānaṃ sattānaṃ khettādīnaṃ vatthukāmabhāvena bahupatthanīyabhāvato, rājacorādisādhāraṇabhāvato, vivādādhiṭṭhānato, sapattakaraṇato, nissārato, paṭilābhaparipālanesu paraviheṭhanahetubhāvato, vināsanimittañcasokādianekavihitabyasanāvahato tadāsattinidānañca maccheramalapariyuṭṭhitacittānaṃ apāyūpapattihetubhāvatoti evaṃ vividhavipulānatthāvahāni pariggahitavatthūni nāma, tesaṃ pariccāgoyeveko sotthibhāvoti pariccāge appamādo karaṇīyo.
Apica 『『yācako yācamāno attano guyhassa ācikkhanato mayhaṃ vissāsiko』』ti ca 『『pahāya gamanīyaṃ attano santakaṃ gahetvā paralokaṃ yāhītiupadisanato mayhaṃ upadesako』』ti ca 『『āditte viya agāre maraṇagginā āditte loke tato mayhaṃ santakassa apaharaṇato apavāhakasahāyo』』ti ca 『『apavāhitassa cassa ajjhāpananikkhepaṭṭhānabhūto』』ti ca 『『dānasaṅkhāte kalyāṇakammasmiṃ sahāyabhāvato, sabbasampattīnaṃ aggabhūtāya paramadullabhāya buddhabhūmiyā sampattihetubhāvato ca paramo kalyāṇamitto』』ti ca paccavekkhitabbaṃ.
Tathā 『『uḷāre kammani anenāhaṃ sambhāvito, tasmā sā sambhāvanā avitathā kātabbā』』ti ca 『『ekantabheditāya jīvitassa āyācitenāpi mayā dātabbaṃ, pageva yācitenā』』ti ca 『『uḷārajjhāsayehi gavesitvāpi dātabbo, [dātabbato (cariyā. aṭṭha. pakiṇṇakakathāvaṇṇanā)] sayamevāgato mama puññenā』』ti ca 『『yācakassa dānāpadesena mayhamevāyamanuggaho』』ti ca 『『ahaṃ viya ayaṃ sabbopi loko mayā anuggahetabbo』』ti ca 『『asati yācake kathaṃ mayhaṃ dānapāramī pūreyyā』』ti ca 『『yācakānamevatthāya mayā sabbopi pariggahetabbo』』ti ca 『『ayācitvāpi maṃ mama santakaṃ yācakā kadā sayameva gaṇheyyu』』nti ca 『『kathamahaṃ yācakānaṃ piyo cassaṃ manāpo』』ti ca 『『kathaṃ vā te mayhaṃ piyā cassu manāpā』』ti ca 『『kathaṃ vāhaṃ dadamāno datvāpi ca attamano assaṃ pamudito pītisomanassajāto』』ti ca 『『kathaṃ vā me yācakā bhaveyyuṃ, uḷāro ca dānajjhāsayo』』ti ca 『『kathaṃ vāhamayācito eva yācakānaṃ hadayamaññāya dadeyya』』nti 『『sati dhane, yācake ca apariccāgo mahatī mayhaṃ vañcanā』』ti ca 『『kathamahaṃ attano aṅgāni, jīvitañcāpi pariccajeyya』』nti ca cāganinnatā upaṭṭhapetabbā.
Apica 『『attho nāmāyaṃ nirapekkhaṃ dāyakamanugacchati yathā taṃ nirapekkhaṃ khepakaṃ kiṭako』』ti atthe nirapekkhatāya cittaṃ uppādetabbaṃ. Yācamāno pana yadi piyapuggalo hoti 『『piyo maṃ yācatī』』ti somanassaṃ uppādetabbaṃ. Atha udāsīnapuggalo hoti 『『ayaṃ maṃ yācamāno addhā iminā pariccāgena mitto hotī』』ti somanassaṃ uppādetabbaṃ. Dadanto hi yācakānaṃ piyo hotīti. Atha pana verīpuggalo yācati, 『『paccatthiko maṃ yācati, ayaṃ maṃ yācamāno addhā iminā pariccāgena verīpi piyo mitto hotī』』ti visesato somanassaṃ uppādetabbaṃ. Evaṃ piyapuggale viya majjhattaverīpuggalesupi mettāpubbaṅgamaṃ karuṇaṃ upaṭṭhapetvāva dātabbaṃ.
Sace panassa cirakālaṃ paribhāvitattā lobhassa deyyadhammavisayā lobhadhammā uppajjeyyuṃ, tena bodhisattapaṭiññena iti paṭisañcikkhitabbaṃ 『『nanu tayā sappurisa sambodhāya abhinīhāraṃ karontena sabbasattānamupakārāya ayaṃ kāyo nissaṭṭho, tappariccāgamayañca puññaṃ, tattha nāma te bāhirepi vatthusmiṃ abhisaṅgappavatti hatthisinānasadisī hoti, tasmā tayā na katthaci abhisaṅgo uppādetabbo. Seyyathāpi nāma mahato bhesajjarukkhassa tiṭṭhato mūlaṃ mūlatthikā haranti, papaṭikaṃ, tacaṃ, khandhaṃ, viṭapaṃ, sākhaṃ, palāsaṃ, pupphaṃ, phalaṃ phalatthikā haranti, na tassa rukkhassa 『mayhaṃ santakaṃ ete harantī』ti vitakkasamudācāro hoti, evameva sabbalokahitāya ussukkamāpajjantena mayā mahādukkhe akataññuke niccāsucimhi kāye paresaṃ upakārāya viniyujjamāne aṇumattopi micchāvitakko na uppādetabbo. Ko vā ettha viseso ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraṇaviddhaṃsanadhammesu. Kevalaṃ pana sammohavijambhitametaṃ, yadidaṃ 『etaṃ mama, esohamasmi, eso me attā』ti abhiniveso, tasmā bāhiresu mahābhūtesu viya ajjhattikesupi karacaraṇanayanādīsu, maṃsādīsu ca anapekkhena hutvā 『taṃ tadatthikā harantū』ti nissaṭṭhacittena bhavitabba』』nti. Evaṃ paṭisañcikkhato cassa sambodhāya pahitattassa kāyajīvitesu nirapekkhassa appakasireneva kāyavacīmanokammāni suvisuddhāni honti, so visuddhakāyavacīmanokammanto visuddhājīvo ñāyapaṭipattiyaṃ ṭhito āyāpāyupāyakosallasamannāgamena bhiyyoso mattāya deyyadhammapariccāgena, abhayadānasaddhammadānehi ca sabbasatte anuggaṇhituṃ samattho hoti, ayaṃ tāva dānapāramiyaṃ paccavekkhaṇānayo.
Sīlapāramiyaṃ pana evaṃ paccavekkhitabbaṃ – 『『idañhi sīlaṃ nāma gaṅgodakādīhi visodhetuṃ asakkuṇeyyassa dosamalassa vikkhālanajalaṃ, haricandanādīhi vinetuṃ asakkuṇeyyassa rāgādipariḷāhassa vinayanaṃ, muttāhāramakuṭakuṇḍalādīhi pacurajanālaṅkārehi asādhāraṇo sādhūnamalaṅkāraviseso, sabbadisāvāyanako atikittimo [sabbadisāvāyanato akittimo (cariyā. aṭṭha. pakiṇṇakakathāvaṇṇanā; dī. ni. ṭī. 1.7)] sabbakālānurūpo ca surabhigandho, khattiyamahāsālādīhi, devatāhi ca vandanīyādibhāvāvahanato paramo vasīkaraṇamanto, cātumahārājikādidevalokārohaṇasopānapanti, jhānābhiññānaṃ adhigamūpāyo, nibbānamahānagarassa sampāpakamaggo, sāvakabodhipaccekabodhisammāsambodhīnaṃ patiṭṭhānabhūmi, yaṃ yaṃ vā panicchitaṃ patthitaṃ, tassa tassa samijjhanūpāyabhāvato cintāmaṇikapparukkhādike ca atiseti. Vuttañhetaṃ bhagavatā 『『ijjhati bhikkhave, sīlavato cetopaṇidhi visuddhattā』』ti (dī. ni. 3.337; saṃ. ni. 4.352; a. ni. 8.35). Aparampi vuttaṃ 『『ākaṅkheyya ce bhikkhave, bhikkhu sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cāti, sīlesvevassa paripūrakārī』』tiādi (ma. ni. 1.65). Tathā 『『avippaṭisāratthāni kho ānanda kusalāni sīlānī』』ti, (a. ni. 10.1; 11.1) 『『pañcime gahapatayo, ānisaṃsā sīlavato sīlasampadāyā』』tiādisuttānañca (dī. ni. 2.150; a. ni. 5.213; udā. 76; mahāva. 385) vasena sīlaguṇā paccavekkhitabbā. Tathā aggikkhandhopamasuttādīnaṃ (a. ni. 7.72) vasena sīlavirahe ādīnavā.
Apica pītisomanassanimittato, attānuvādaparānuvādadaṇḍaduggatibhayābhāvato, viññūhi pāsaṃsabhāvato, avippaṭisārahetuto, paramasotthiṭṭhānato, kulasāpateyyādhipateyyajīvitarūpaṭṭhānabandhumittasampattīnaṃ atisayanato ca sīlaṃ paccavekkhitabbaṃ. Sīlavato hi attano sīlasampadāhetu mahantaṃ pītisomanassaṃ uppajjati 『『kataṃ vata mayā kusalaṃ, kataṃ kalyāṇaṃ, kataṃ bhīruttāṇa』』nti.
Tathā sīlavato attā na upavadati, na ca pare viññū, daṇḍaduggatibhayānañca sambhavoyeva natthi, 『『sīlavā purisapuggalo kalyāṇadhammo』』ti viññūnaṃ pāsaṃso ca hoti. Tathā sīlavato yvāyaṃ 『『kataṃ vata mayā pāpaṃ, kataṃ luddaṃ, kataṃ kibbisa』』nti dussīlassa vippaṭisāro uppajjati, so na hoti. Sīlañca nāmetaṃ appamādādhiṭṭhānato, bhogabyasanādiparihāramukhena mahato atthassa sādhanato, maṅgalabhāvato, paramaṃ sotthiṭṭhānaṃ. Nihīnajaccopi sīlavā khattiyamahāsālādīnaṃ pūjanīyo hotīti kulasampattiṃ atiseti sīlasampadā, 『『taṃ kiṃ maññasi mahārāja, idha te assa dāso kammakaro』』tiādi (dī. ni. 1.183) vakkhamānasāmaññasuttavacanañcettha sādhakaṃ, corādīhi asādhāraṇato, paralokānugamanato, mahapphalabhāvato, samathādiguṇādhiṭṭhānato ca bāhiradhanaṃ sāpateyyaṃ atiseti sīlaṃ. Paramassa cittissariyassa adhiṭṭhānabhāvato khattiyādīnamissariyaṃ atiseti sīlaṃ. Sīlanimittañhi taṃtaṃsattanikāyesu sattānamissariyaṃ, vassasatādidīghappamāṇato ca jīvitato ekāhampi sīlavato jīvitassa visiṭṭhatāvacanato, satipi jīvite sikkhānikkhipanassa maraṇatāvacanato ca sīlaṃ jīvitato visiṭṭhataraṃ. Verīnampi manuññabhāvāvahanato, jarārogavipattīhi anabhibhavanīyato ca rūpasampattiṃ atiseti sīlaṃ. Pāsādahammiyādiṭṭhānappabhede rājayuvarājasenāpatiādiṭhānavisese ca sukhavisesādhiṭṭhānabhāvato atiseti sīlaṃ. Sabhāvasiniddhe santikāvacarepi bandhujane, mittajane ca ekantahitasampādanato, paralokānugamanato ca atiseti sīlaṃ. 『『Na taṃ mātā pitā kayirā』』tiādi (dha. pa. 43) vacanañcettha sādhakaṃ. Tathā hatthiassarathapattibalakāyehi, mantāgadasotthānapayogehi ca durārakkhānamanāthānaṃ attādhīnato, anaparādhīnato, mahāvisayato ca ārakkhabhāvena sīlameva visiṭṭhataraṃ. Tenevāha 『『dhammo have rakkhati dhammacāri』』ntiādi (theragā. 303; jā. 1.10.102). Evamanekaguṇasamannāgataṃ sīlanti paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūriṃ gacchati, aparisuddhā ca pārisuddhiṃ.
Sace panassa dīgharattaṃ paricayena sīlapaṭipakkhadhammā dosādayo antarantarā uppajjeyyuṃ, tena bodhisattapaṭiññena evaṃ paṭisañcikkhitabbaṃ 『『nanu tayā bodhāya paṇidhānaṃ kataṃ, sīlavekallena ca na sakkā na ca sukarā lokiyāpi sampattiyo pāpuṇituṃ, pageva lokuttarā』』ti. Sabbasampattīnamaggabhūtāya sammāsambodhiyā adhiṭṭhānabhūtena sīlena paramukkaṃsagatena bhavitabbaṃ, tasmā 『『kikīva aṇḍa』』ntiādinā (dī. ni. aṭṭha. 1.7; visuddhi. 1.19) vuttanayena sammadeva sīlaṃ rakkhantena suṭṭhu tayā pesalena bhavitabbaṃ.
Apica tayā dhammadesanāya yānattaye sattānamavatāraṇaparipācanāni kātabbāni, sīlavekallassa ca vacanaṃ na paccetabbaṃ hoti, asappāyāhāravicārassa viya vejjassa tikicchanaṃ, tasmā 『『kathāhaṃ saddheyyo hutvā sattānamavatāraṇaparipācanāni kareyya』』nti sabhāvaparisuddhasīlena bhavitabbaṃ. Kiñca jhānādiguṇavisesayogena me sattānamupakārakaraṇasamatthatā, paññāpāramīādiparipūraṇañca jhānādayo guṇā ca sīlapārisuddhiṃ vinā na sambhavantīti sammadeva sīlaṃ sodhetabbaṃ.
Tathā 『『sambādho gharāvāso rajopatho』』tiādinā (dī. ni. 1.111; ma. ni. 1.291, 371; 2.10; 3.13, 218; saṃ. ni. 2.154; 5.1002; a. ni. 10.99; netti. 94) gharāvāse, 『『aṭṭhikaṅkalūpamā kāmā』』tiādinā (ma. ni. 1.234; 2.42; pāci. 417; cūḷani. 147) 『『mātāpi puttena vivadatī』』tiādinā (ma. ni. 1.168) ca kāmesu, 『『seyyathāpi puriso iṇaṃ ādāya kammante payojeyyā』』tiādinā (ma. ni. 1.426) kāmacchandādīsu ādīnavadassanapubbaṅgamā, vuttavipariyāyena 『『abbhokāso pabbajjā』』tiādinā (dī. ni. 1.191, 398; ma. ni. 1.291, 371; 2.10; 3.13, 218; saṃ. ni. 1.291; saṃ. ni. 5.1002; a. ni. 10.99; netti. 98) pabbajjādīsu ānisaṃsāpaṭisaṅkhāvasena nekkhammapāramiyaṃ paccavekkhaṇā kātabbā. Ayamettha saṅkhepo, vitthāro pana dukkhakkhandhaāsivisopamasuttādi (ma. ni. 1.163, 175; saṃ. ni. 4.238) vasena veditabbo.
Tathā 『『paññāya vinā dānādayo dhammā na visujjhanti, yathāsakaṃ byāpārasamatthā ca na hontī』』ti paññāya guṇā manasi kātabbā. Yatheva hi jīvitena vinā sarīrayantaṃ na sobhati, na ca attano kiriyāsu paṭipattisamatthaṃ hoti. Yathā ca cakkhādīni indriyāni viññāṇena vinā yathāsakaṃ visayesu kiccaṃ kātuṃ nappahonti, evaṃ saddhādīni indriyāni paññāya vinā sakakiccapaṭipattiyamasamatthānīti pariccāgādipaṭipattiyaṃ paññā padhānakāraṇaṃ. Ummīlitapaññācakkhukā hi mahāsattā bodhisattā attano aṅgapaccaṅgānipi datvā anattukkaṃsakā, aparavambhakā ca honti, bhesajjarukkhā viya vikapparahitā kālattayepi somanassajātā. Paññāvasena hi upāyakosallayogato pariccāgo parahitapavattiyā dānapāramibhāvaṃ upeti. Attatthañhi dānaṃ muddhasadisaṃ [vuddhisadisaṃ (dī. ni. ṭī. 1.7)] hoti.
Tathā paññāya abhāvena taṇhādisaṃkilesāviyogato sīlassa visuddhiyeva na sambhavati, kuto sabbaññuguṇādhiṭṭhānabhāvo. Paññavā eva ca gharāvāse kāmaguṇesu saṃsāre ca ādīnavaṃ, pabbajjāya jhānasamāpattiyaṃ nibbāne ca ānisaṃsaṃ suṭṭhu sallakkhento pabbajitvā jhānasamāpattiyo nibbattetvā nibbānaninno, pare ca tattha patiṭṭhapeti.
Vīriyañca paññārahitaṃ yathicchitamatthaṃ na sādheti durārambhabhāvato. Anārambhoyeva hi durārambhato seyyo, paññāsahitena pana vīriyena na kiñci duradhigamaṃ upāyapaṭipattito. Tathā paññavā eva parāpakārādīnamadhivāsakajātiyo hoti, na duppañño. Paññāvirahitassa ca parehi upanītā apakārā khantiyā paṭipakkhameva anubrūhenti. Paññavato pana te khantisampattiyā anubrūhanavasena assā thirabhāvāya saṃvattanti. Paññavā eva tīṇipi saccāni tesaṃ kāraṇāni paṭipakkhe ca yathābhūtaṃ jānitvā paresaṃ avisaṃvādako hoti. Tathā paññābalena attānamupatthambhetvā dhitisampadāya sabbapāramīsu acalasamādānādhiṭṭhāno hoti. Paññavā eva ca piyamajjhattaverivibhāgamakatvā sabbattha hitūpasaṃhārakusalo hoti. Tathā paññāvasena lābhālābhādilokadhammasannipāte nibbikāratāya majjhatto hoti. Evaṃ sabbāsaṃ pāramīnaṃ paññāva pārisuddhihetūti paññāguṇā paccavekkhitabbā.
Apica paññāya vinā na dassanasampatti, antarena ca diṭṭhisampadaṃ na sīlasampadā, sīladiṭṭhisampadārahitassa ca na samādhisampadā, asamāhitena ca na sakkā attahitamattampi sādhetuṃ, pageva ukkaṃsagataṃ parahitanti. 『『Nanu tayā parahitāya paṭipannena sakkaccaṃ paññāpārisuddhiyā āyogo karaṇīyo』』ti bodhisattena attā ovaditabbo. Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito catūhi saṅgahavatthūhi lokaṃ anuggaṇhanto satte niyyānamagge avatāreti, indriyāni ca nesaṃ paripāceti. Tathā paññābalena khandhāyatanādīsu pavicayabahulo pavattinivattiyo yāthāvato parijānanto dānādayo guṇavisese nibbedhabhāgiyabhāvaṃ nayanto bodhisattasikkhāya paripūrakārī hotīti evamādinā anekākāravokāre paññāguṇe vavatthapetvā paññāpāramī anubrūhetabbā.
Tathā dissamānapārānipi lokiyāni kammāni nihīnavīriyena pāpuṇitumasakkuṇeyyāni, agaṇitakhedena pana āraddhavīriyena duradhigamaṃ nāma natthi. Nihīnavīriyo hi 『『saṃsāramahoghato sabbasatte santāressāmī』』ti ārabhitumeva na sakkuṇoti. Majjhimo pana ārabhitvāna antarāvosānamāpajjati. Ukkaṭṭhavīriyo pana attasukhanirapekkho ārabhitvā pāramadhigacchatīti vīriyasampatti paccavekkhitabbā.
Apica 『『yassa attano eva saṃsārapaṅkato samuddharaṇatthamārambho, tassāpi vīriyassa sithilabhāvena manorathānaṃ matthakappatti na sakkā sambhāvetuṃ, pageva sadevakassa lokassa samuddharaṇatthaṃ katābhinīhārenā』』ti ca 『『rāgādīnaṃ dosagaṇānaṃ mattamahānāgānamiva dunnivāraṇabhāvato, tannidānānañca kammasamādānānaṃ ukkhittāsikavadhakasadisabhāvato, tannimittānañca duggatīnaṃ sabbadā vivaṭamukhabhāvato, tattha niyojakānañca pāpamittānaṃ sadā sannihitabhāvato, tadovādakāritāya ca vasalassa puthujjanabhāvassa sati sambhave yuttaṃ sayameva saṃsāradukkhato nissaritu』』nti ca 『『micchāvitakkā vīriyānubhāvena dūrī bhavantī』』ti ca 『『yadi pana sambodhiṃ attādhīnena vīriyena sakkā samadhigantuṃ, kimettha dukkara』』nti ca evamādinā nayena vīriyaguṇā paccavekkhitabbā.
Tathā 『『khanti nāmāyaṃ niravasesaguṇapaṭipakkhassa kodhassa vidhamanato guṇasampādane sādhūnaṃ appaṭihatamāyudhaṃ, parābhibhavane samatthānamalaṅkāro, samaṇabrāhmaṇānaṃ balasampadā, kodhaggivinayanā udakadhārā, kalyāṇakittisaddassa sañjātideso, pāpapuggalānaṃ vacīvisavūpasamakaro mantāgado, saṃvare ṭhitānaṃ paramā dhīrapakati, gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa pidhānakavāṭaṃ devabrahmalokānaṃ ārohaṇasopānaṃ, sabbaguṇānamadhivāsabhūmi, uttamā kāyavacīmanovisuddhī』』ti manasi kātabbaṃ. Apica 『『ete sattā khantisampattiyā abhāvato idhaloke tapanti, paraloke ca tapanīyadhammānuyogato』』ti ca 『『yadipi parāpakāranimittaṃ dukkhaṃ uppajjati, tassa pana dukkhassa khettabhūto attabhāvo, bījabhūtañca kammaṃ mayāva abhisaṅkhata』』nti ca 『『tassa ca dukkhassa āṇaṇyakaraṇameta』』nti ca 『『apakārake asati kathaṃ mayhaṃ khantisampadā sambhavatī』』ti ca 『『yadipāyaṃ etarahi apakārako , ayaṃ nāma pubbe anena mayhaṃ upakāro kato』』ti ca 『『apakāro eva vā khantinimittatāya upakāro』』ti ca 『『sabbepime sattā mayhaṃ puttasadisā, puttakatāparādhesu ca ko kujjhissatī』』ti ca 『『yena kodhabhūtāvesena ayaṃ mayhaṃ aparajjhati, svāyaṃ kodhabhūtāveso mayā vinetabbo』』ti ca 『『yena apakārena idaṃ mayhaṃ dukkhaṃ uppannaṃ, tassa ahampi nimitta』』nti ca 『『yehi dhammehi apakāro kato, yattha ca kato, sabbepi te tasmiṃyeva khaṇe niruddhā, kassidāni kena kopo kātabbo』』ti ca 『『anattatāya sabbadhammānaṃ ko kassa aparajjhatī』』ti ca paccavekkhantena khantisampadā brūhetabbā.
Yadi panassa dīgharattaṃ paricayena parāpakāranimittako kodho cittaṃ pariyādāya tiṭṭheyya, tena iti paṭisañcikkhitabbaṃ 『『khanti nāmesā parāpakārassa paṭipakkhapaṭipattīnaṃ paccupakārakāraṇa』』nti ca 『『apakāro ca mayhaṃ dukkhuppādanena dukkhupanisāya saddhāya, sabbaloke anabhiratisaññāya ca paccayo』』ti ca 『『indriyapakatiresā, yadidaṃ iṭṭhāniṭṭhavisayasamāyogo, tattha aniṭṭhavisayasamāyogo mayhaṃ na siyāti taṃ kutettha labbhā』』ti ca 『『kodhavasiko satto kodhena ummatto vikkhittacitto, tattha kiṃ paccapakārenā』』ti ca 『『sabbepime sattā sammāsambuddhena orasaputtā viya paripālitā, tasmā na tattha mayā cittakopo kātabbo』』ti ca 『『aparādhake ca sati guṇe guṇavati mayā kopo na kātabbo』』ti ca 『『asati guṇe kassacipi guṇassābhāvato visesena karuṇāyitabbo』』ti ca 『『kopena mayhaṃ guṇayasā nihīyantī』』ti ca 『『kujjhanena mayhaṃ dubbaṇṇadukkhaseyyādayo sapattakantā āgacchantī』』ti ca 『『kodho ca nāmāyaṃ sabbadukkhāhitakārako sabbasukhahitavināsako balavā paccatthiko』』ti ca 『『sati ca khantiyā na koci paccatthiko』』ti ca 『『aparādhakena aparādhanimittaṃ yaṃ dukkhaṃ āyatiṃ laddhabbaṃ, sati ca khantiyā mayhaṃ tadabhāvo』』ti ca 『『cintentena, kujjhantena ca mayā paccatthikoyeva anuvattito』』ti ca 『『kodhe ca mayā khantiyā abhibhūte tassa dāsabhūto paccatthiko sammadeva abhibhūto』』ti ca 『『kodhanimittaṃ khantiguṇapariccāgo mayhaṃ na yutto』』ti ca 『『sati ca kodhe guṇavirodhapaccanīkadhamme kathaṃ me sīlādidhammā pāripūriṃ gaccheyyuṃ, asati ca tesu kathāhaṃ sattānaṃ upakārabahulo paṭiññānurūpaṃ uttamaṃ sampattiṃ pāpuṇissāmī』』ti ca 『『khantiyā ca sati bahiddhā vikkhepābhāvato samāhitassa sabbe saṅkhārā aniccato dukkhato sabbe dhammā anattato nibbānaṃ asaṅkhatāmatasantapaṇītatādibhāvato nijjhānaṃ khamanti, 『buddhadhammā ca acinteyyāparimeyyappabhavā』ti』』, tato ca 『『anulomikakhantiyaṃ ṭhito 『kevalā ime attattaniyabhāvarahitā dhammamattā yathāsakaṃ paccayehi uppajjanti vinassanti, na kutoci āgacchanti, na kuhiñci gacchanti, na ca katthaci patiṭṭhitā, na cettha koci kassaci byāpāro』ti ahaṃkāramamaṃkārānadhiṭṭhānatā nijjhānaṃ khamati, yena bodhisatto bodhiyā niyato anāvattidhammo hotī』』ti evamādinā khantipāramiyā paccavekkhaṇā veditabbā.
Tathā 『『saccena vinā sīlādīnamasambhavato, paṭiññānurūpapaṭipattiyā abhāvato, saccadhammātikkame ca sabbapāpadhammānaṃ samosaraṇabhāvato, asaccasandhassa appaccayikabhāvato, āyatiñca anādeyyavacanatāvahanato, sampannasaccassa sabbaguṇādhiṭṭhānabhāvato, saccādhiṭṭhānena sabbasambodhisambhārānaṃ pārisuddhipāripūrisamanvāyato, sabhāvadhammāvisaṃvādanena sabbabodhisambhārakiccakaraṇato , bodhisattapaṭipattiyā ca parinipphattito』』tiādinā saccapāramiyā sampattiyo paccavekkhitabbā.
Tathā 『『dānādīsu daḷhasamādānaṃ, tappaṭipakkhasannipāte ca nesaṃ acalādhiṭṭhānaṃ, tattha ca dhīravīrabhāvaṃ vinā na dānādisambhārā sambodhinimittā sambhavantī』』tiādinā adhiṭṭhānaguṇā paccavekkhitabbā.
Tathā 『『attahitamatte avatiṭṭhantenāpi sattesu hitacittataṃ vinā na sakkā idhalokaparalokasampattiyo pāpuṇituṃ, pageva sabbasatte nibbānasampattiyaṃ patiṭṭhāpetukāmenā』』ti ca 『『pacchā sabbasattānaṃ lokuttarasampattimākaṅkhantena idāni lokiyasampattimākaṅkhā yuttarūpā』』ti ca 『『idāni āsayamattena paresaṃ hitasukhūpasaṃhāraṃ kātumasakkonto kadā payogena taṃ sādhayissāmī』』ti ca 『『idāni mayā hitasukhūpasaṃhārena saṃvaddhitā pacchā dhammasaṃvibhāgasahāyā mayhaṃ bhavissantī』』ti ca 『『etehi vinā na mayhaṃ bodhisambhārā sambhavanti, tasmā sabbabuddhaguṇavibhūtinipphattikāraṇattā mayhaṃ ete paramaṃ puññakkhettaṃ anuttaraṃ kusalāyatanaṃ uttamaṃ gāravaṭṭhāna』』nti ca 『『savisesaṃ sabbesupi sattesu hitajjhāsayatā paccupaṭṭhapetabbā, kiñca karuṇādhiṭṭhānatopi sabbasattesu mettā anubrūhetabbā. Vimariyādīkatena hi cetasā sattesu hitasukhūpasaṃhāraniratassa tesaṃ ahitadukkhāpanayanakāmatā balavatī uppajjati daḷhamūlā, karuṇā ca sabbesaṃ buddhakārakadhammānaṃ ādi caraṇaṃ patiṭṭhā mūlaṃ mukhaṃ pamukha』』nti evamādinā mettāguṇā paccavekkhitabbā.
Tathā 『『upekkhāya abhāve sattehi katā vippakārā cittassa vikāraṃ uppādeyyuṃ, sati ca cittavikāre dānādisambhārānaṃ sambhavo eva natthī』』ti ca 『『mettāsinehena sinehite citte upekkhāya vinā sambhārānaṃ pārisuddhi na hotī』』ti ca 『『anupekkhako saṅkhāresu puññasambhāraṃ, tabbipākañca sattahitatthaṃ pariṇāmetuṃ na sakkotī』』ti ca upekkhāya abhāve deyyadhammapaṭiggāhakānaṃ vibhāgamakatvā pariccajituṃ na sakkotī』』ti ca 『『upekkhārahitena jīvitaparikkhārānaṃ, jīvitassa vā antarāyaṃ amanasikaritvā sīlavisodhanaṃ kātuṃ na sakkā』』ti ca tathā 『『upekkhāvasena aratiratisahasseva nekkhammabalasiddhito, upapattito ikkhanavaseneva sabbasambhārakiccanipphattito, accāraddhavīriyassa anupekkhane padhānakiccākaraṇato, upekkhato eva titikkhānijjhānasambhavato, upekkhāvasena sattasaṅkhārānaṃ avisaṃvādanato, lokadhammānaṃ ajjhupekkhanena samādinnadhammesu acalādhiṭṭhānasiddhito, parāpakārādīsu anābhogavaseneva mettāvihāranipphattitoti sabbasambodhisambhārānaṃ samādānādhiṭṭhānapāripūrinipphattiyo upekkhānubhāvena sampajjantī』』ti evamādinā nayena upekkhāpāramī paccavekkhitabbā. Evaṃ apariccāgapariccāgādīsu yathākkamaṃ ādīnavānisaṃsapaccavekkhaṇā dānādipāramīnaṃ paccayoti daṭṭhabbaṃ.
Tathā saparikkhārā pañcadasa caraṇadhammā pañca ca abhiññāyo. Tattha caraṇadhammā nāma sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā jāgariyānuyogo, satta saddhammā, cattāri jhānāni ca. Tesu sīlādīnaṃ catunnaṃ terasapi dhutaṅgadhammā, appicchatādayo ca parikkhārā. Saddhammesu saddhāya buddhadhammasaṅghasīlacāgadevatupasamānussati lūkhapuggalaparivajjanā, siniddhapuggalasevanā, sampasādanīyadhammapaccavekkhaṇā, tadadhimuttatā ca parikkhārā. Hirottappānaṃ akusalādīnavapaccavekkhaṇā, apāyādīnavapaccavekkhaṇā , kusaladhammūpatthambhabhāvapaccavekkhaṇā, hirottapparahitapuggalaparivajjanā, hirottappasampannapuggalasevanā, tadadhimuttatā ca. Bāhusaccassa pubbayogo, paripucchakabhāvo, saddhammābhiyogo, anavajjavijjāṭṭhānādiparicayo, paripakkindriyatā, kilesadūrībhāvo, appassutapuggalaparivajjanā bahussutapuggalasevanā, tadadhimuttatā ca. Vīriyassa apāyabhayapaccavekkhaṇā, gamanavīthipaccavekkhaṇā, dhammamahattapaccavekkhaṇā, thinamiddhavinodanā, kusītapuggalaparivajjanā, āraddhavīriyapuggalasevanā, sammappadhānapaccavekkhaṇā, tadadhimuttatā ca. Satiyā satisampajaññaṃ, muṭṭhassatipuggalaparivajjanā upaṭṭhitassatipuggalasevanā, tadadhimuttatā ca. Paññāya paripucchakabhāvo, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyasuttantapaccavekkhaṇā, dhammamahattapaccavekkhaṇā, tadadhimuttatā ca. Catunnaṃ jhānānaṃ sīlādicatukkaṃ, aṭṭhatiṃsāya ārammaṇesu pubbabhāgabhāvanā, āvajjanādivasībhāvakaraṇañca parikkhārā.
Tattha sīlādīhi payogasuddhiyā sattānaṃ abhayadāne, āsayasuddhiyā āmisadāne, ubhayasuddhiyā dhammadāne samatthohotītiādinā caraṇādīnaṃ dānādisambhārapaccayatā yathārahaṃ niddhāretabbā. Ativitthārabhayena pana mayaṃ na vitthārayimha. Tathā sampatticakkādayopi dānādīnaṃ paccayoti veditabbā.
Ko saṃkilesoti ettha –
Taṇhādīhi parāmaṭṭha-bhāvo tāsaṃ kilissanaṃ;
Sāmaññato visesena, yathārahaṃ vikappatā.
Avisesena hi taṇhādīhi parāmaṭṭhabhāvo pāramīnaṃ saṃkileso. Visesena pana deyyadhammapaṭiggāhakavikappā dānapāramiyā saṃkileso. Sattakālavikappā sīlapāramiyā. Kāmabhavatadupasamesu abhiratianabhirativikappā nekkhammapāramiyā. 『『Ahaṃ mamā』』ti vikappā paññāpāramiyā. Līnuddhaccavikappā vīriyapāramiyā. Attaparavikappā khantipāramiyā. Adiṭṭhādīsu diṭṭhādivikappā saccapāramiyā. Bodhisambhāratabbipakkhesu dosaguṇavikappā adhiṭṭhānapāramiyā. Hitāhitavikappā mettāpāramiyā. Iṭṭhāniṭṭhavikappā upekkhāpāramiyā saṃkilesoti veditabbo.
Kiṃvodānanti –
Taṇhādīhi aghātatā, rahitatā vikappānaṃ;
Vodānanti vijāniyā, sabbāsameva tāsampi.
Anupaghātā hi taṇhā māna diṭṭhi kodhu panāha makkha palāsa issāmacchariya māyā sāṭheyya thambha sārambha mada pamādādīhi kilesehi deyyapaṭiggāhakavikappādirahitā ca dānādipāramiyo parisuddhā pabhassarā bhavantīti.
Ko paṭipakkhoti –
Akusalā kilesā ca, paṭipakkhā abhedato;
Bhedato pana pubbepi, vuttā macchariyādayo.
Avisesena hi sabbepi akusalā dhammā, sabbepi kilesā ca etāsaṃ paṭipakkhā. Visesena pana pubbe vuttā macchariyādayoti veditabbā. Apica deyyapaṭiggāhakadānaphalesu alobhādosāmohaguṇayogato lobhadosamohapaṭipakkhaṃ dānaṃ, kāyādidosattayavaṅkāpagamato lobhādipaṭipakkhaṃ sīlaṃ, kāmasukhaparūpaghātaattakilamathaparivajjanato dosattayapaṭipakkhaṃ nekkhammaṃ, lobhādīnaṃ andhīkaraṇato, ñāṇassa ca anandhīkaraṇato lobhādipaṭipakkhā paññā, alīnānuddhatañāyārambhavasena lobhādipaṭipakkhaṃ vīriyaṃ, iṭṭhāniṭṭhasuññatānaṃ khamanato lobhādipaṭipakkhā khanti, satipi paresaṃ upakāre, apakāre ca yathābhūtappavattiyā lobhādipaṭipakkhaṃ saccaṃ, lokadhamme abhibhuyya yathāsamādinnesu sambhāresu acalanato lobhādipaṭipakkhaṃ adhiṭṭhānaṃ, nīvaraṇavivekato lobhādipaṭipakkhā mettā, iṭṭhāniṭṭhesu anunayapaṭighaviddhaṃsanato, samappavattito ca lobhādipaṭipakkhā upekkhāti daṭṭhabbaṃ.
Kā paṭipattīti –
Dānākārādayo eva, uppāditā anekadhā;
Paṭipattīti viññeyyā, pāramīpūraṇakkame.
Dānapāramiyā hi tāva sukhūpakaraṇasarīrajīvitapariccāgena, bhayāpanayanena, dhammopadesena ca bahudhā sattānaṃ anuggahakaraṇaṃ paṭipatti. Tattha āmisadānaṃ abhayadānaṃ dhammadānanti dātabbavatthuvasena tividhaṃ dānaṃ. Tesu bodhisattassa dātabbavatthu ajjhattikaṃ, bāhiranti duvidhaṃ. Tattha bāhiraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālā gandhaṃ vilepanaṃ seyyā āvasathaṃ padīpeyyanti dasavidhaṃ. Annādīnaṃ khādanīyabhojanīyādivibhāgena anekavidhañca. Tathā rūpārammaṇaṃ yāva dhammārammaṇanti ārammaṇato chabbidhaṃ. Rūpārammaṇādīnañca nīlādivibhāgena anekavidhaṃ. Tathā maṇikanakarajatamuttāpavāḷādikhettavatthuārāmādi dāsīdāsagomahiṃsādinānāvidhavatthūpakaraṇavasena anekavidhaṃ.
Tattha mahāpuriso bāhiraṃ vatthuṃ dento 『『yo yena atthiko, taṃ tasseva deti. Dento ca tassa atthiko』』ti sayameva jānanto ayācitopi deti, pageva yācito. Muttacāgo deti, no amuttacāgo. Pariyattaṃ deti, no apariyattaṃ. Sati deyyadhamme paccupakārasannissito na deti, asati deyyadhamme, pariyatte ca saṃvibhāgārahaṃ vibhajati. Na ca deti parūpaghātāvahaṃ satthavisamajjādikaṃ, nāpi kīḷanakaṃ, yaṃ anatthupasaṃhitaṃ, pamādāvahañca, na ca gilānassa yācakassa pānabhojanādiasappāyaṃ, pamāṇarahitaṃ vā deti, pamāṇayuttaṃ pana sappāyameva deti.
Tathā yācito gahaṭṭhānaṃ gahaṭṭhānucchavikaṃ deti, pabbajitānaṃ pabbajitānucchavikaṃ deti. Mātāpitaro ñātisālohitā mittāmaccā puttadāradāsakammakarāti etesu kassaci pīḷaṃ ajanento deti, na ca uḷāraṃ deyyadhammaṃ paṭijānitvā lūkhaṃ deti, na ca lābhasakkārasilokasannissito deti, na ca paccupakārasannissito deti, na ca phalapāṭikaṅkhī deti aññatra sammāsambodhiyā, na ca yācito, deyyadhammaṃ vā jigucchanto deti, na ca asaññatānaṃ yācakānaṃ akkosakaparibhāsakānampi apaviddhā dānaṃ deti, aññadatthu pasannacitto anukampanto sakkaccameva deti, na ca kotūhalamaṅgaliko hutvā deti, kammaphalameva pana saddahanto deti, nāpi yācake payirupāsanādīhi saṃkilametvā deti, aparikilamento eva pana deti, na ca paresaṃ vañcanādhippāyo, bhedādhippāyo vā dānaṃ deti, asaṃkiliṭṭhacittova deti, nāpi pharusavāco bhākuṭikamukho dānaṃ deti, piyavādī ca pana pubbabhāsī mihitasitavacano hutvā deti, yasmiṃ ce deyyadhamme uḷāramanuññatāya vā ciraparicayena vā gedhasabhāvatāya vā lobhadhammo adhimatto hoti, jānanto bodhisatto taṃ khippameva paṭivinodayitvā yācake pariyesetvāpi deti, yañca deyyavatthu parittaṃ, yācakopi paccupaṭṭhito, taṃ acintetvā api attānaṃ dhāvitvā dento yācakaṃ sammāneti yathā taṃ akittipaṇḍito, na ca mahāpuriso attano puttadāradāsakammakaraporise yācito te asaññāpite domanassappatte yācakānaṃ deti, sammadeva pana saññāpite somanassappatte deti, dento ca yakkharakkhasapisācādīnaṃ vā manussānaṃ vā kurūrakammantānaṃ jānanto na deti, tathā rajjampi tādisānaṃ na deti, ye lokassa ahitāya dukkhāya anatthāya paṭipajjanti, ye pana dhammikā dhammena lokaṃ pālenti, tesaṃ rajjadānaṃ deti. Evaṃ tāva bāhiradāne paṭipatti veditabbā.
Ajjhattikadānampi dvīhākārehi veditabbaṃ. Kathaṃ? Yathā nāma koci puriso ghāsacchādanahetu attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati dāsabyaṃ, evameva mahāpuriso sambodhihetu nirāmisacitto sattānaṃ anuttaraṃ hitasukhaṃ icchanto attano dānapāramiṃ paripūretukāmo attānaṃ parassa nissajjati, vidheyyabhāvaṃ upagacchati yathākāmakaraṇīyataṃ, karacaraṇanayanādiaṅgapaccaṅgaṃ tena tena atthikānaṃ akampito alīno anuppadeti, na tattha sajjati, na saṅkocaṃ āpajjati yathā taṃ bāhiravatthusmiṃ. Tathā hi mahāpuriso dvīhākārehi bāhiravatthuṃ pariccajati yathāsukhaṃ paribhogāya vā yācakānaṃ, tesaṃ manorathaṃ pūrento attano vasībhāvāya vā. Tattha sabbena sabbaṃ muttacāgo evamāha 『『nissaṅgabhāvenāhaṃ sambodhiṃ pāpuṇissāmī』』ti, evaṃ ajjhattikavatthusmimpi veditabbaṃ.
Tattha yaṃ ajjhattikavatthu diyyamānaṃ yācakassa ekanteneva hitāya saṃvattati, taṃ deti, na itaraṃ. Na ca mahāpuriso mārassa, mārakāyikānaṃ vā devatānaṃ vihiṃsādhippāyānaṃ attano attabhāvaṃ , aṅgapaccaṅgāni vā jānamāno deti 『『mā tesaṃ anattho ahosī』』ti. Yathā ca mārakāyikānaṃ, evaṃ tehi anvāviṭṭhānampi na deti, nāpi ummattakānaṃ, itaresaṃ pana yāciyamāno samanantarameva deti tādisāya yācanāya dullabhabhāvato, tādisassa ca dānassa dukkarabhāvato.
Abhayadānaṃ pana rājato corato aggito udakato verīpuggalato sīhabyagghādivāḷamigato nāgayakkharakkhasapisācādito sattānaṃ bhaye paccupaṭṭhite tato parittāṇabhāvena dātabbaṃ.
Dhammadānaṃ pana asaṃkiliṭṭhacittassa aviparītadhammadesanā. Opāyiko hi tassa upadeso diṭṭhadhammikasamparāyikaparamatthavasena, yena sāsane anotiṇṇānaṃ avatāraṇaṃ otiṇṇānaṃ paripācanaṃ. Tatthāyaṃ nayo – saṅkhepato tāva dānakathā sīlakathā saggakathā kāmānaṃ ādīnavo saṃkileso okāro ca nekkhamme ānisaṃso. Vitthārato pana sāvakabodhiyaṃ adhimuttacittānaṃ saraṇagamanaṃ, sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, satta saddhammā, aṭṭhatiṃsāya ārammaṇesu kammakaraṇavasena samathānuyogo, rūpamukhādīsu vipassanābhinivesesu yathārahaṃ abhinivesanamukhena vipassanānuyogo, tathā visuddhipaṭipadāya sammattagahaṇaṃ, tisso vijjā, cha abhiññā, catasso paṭisambhidā, sāvakabodhīti etesaṃ guṇasaṃkittanavasena yathārahaṃ tattha tattha patiṭṭhāpanā, pariyodapanā ca. Tathā paccekabodhiyaṃ, sammāsambodhiyañca adhimuttacittānaṃ yathārahaṃ dānādipāramīnaṃ sabhāvasarasalakkhaṇādisaṃkittanamukhena tīsupi avatthābhedesu tesaṃ buddhānaṃ mahānubhāvatāvibhāvanena yānadvaye patiṭṭhāpanā, pariyodapanā ca. Evaṃ mahāpuriso sattānaṃ dhammadānaṃ deti.
Tathā mahāpuriso āmisadānaṃ dento 『『imināhaṃ dānena sattānaṃ āyuvaṇṇasukhabalapaṭibhānādisampattiñca ramaṇīyaṃ aggaphalasampattiñca nipphādeyya』』nti annaṃ deti, tathā sattānaṃ kāmakilesapipāsavūpasamāya pānaṃ deti, tathā suvaṇṇavaṇṇatāya, hirottappālaṅkārassa ca nipphattiyā vatthāni deti, tathā iddhividhassa ceva nibbānasukhassa ca nipphattiyā yānaṃ deti, tathā sīlagandhanipphattiyā gandhaṃ deti, tathā buddhaguṇasobhānipphattiyā mālāvilepanaṃ deti, tathā bodhimaṇḍāsananipphattiyā āsanaṃ deti, tathāgataseyyanipphattiyā seyyaṃ deti, saraṇabhāvanipphattiyā āvasathaṃ deti, pañcacakkhupaṭilābhāya padīpeyyaṃ deti.
Byāmappabhānipphattiyā rūpadānaṃ deti, brahmassaranipphattiyā saddadānaṃ deti, sabbalokassa piyabhāvāya rasadānaṃ deti, buddhasukhumālabhāvāya phoṭṭhabbadānaṃ deti, ajarāmaraṇabhāvāya bhesajjadānaṃ deti, kilesadāsabyavimocanatthaṃ dāsānaṃ bhujissatādānaṃ deti, saddhammābhiratiyā anavajjakhiḍḍāratihetudānaṃ deti, sabbepi satte ariyāya jātiyā attano puttabhāvūpanayanāya puttadānaṃ deti, sakalassāpi lokassa patibhāvūpagamanāya dāradānaṃ deti, subhalakkhaṇasampattiyā suvaṇṇamaṇimuttāpavāḷādidānaṃ, anubyañjanasampattiyā nānāvidhavibhūsanadānaṃ, saddhammakosādhigamāya vittakosadānaṃ, dhammarājabhāvāya rajjadānaṃ, dānādisampattiyā ārāmuyyānādivanadānaṃ, cakkaṅkitehi pādehi bodhimaṇḍūpasaṅkamanāya caraṇadānaṃ, caturoghanittharaṇe sattānaṃ saddhammahatthadānatthaṃ hatthadānaṃ, saddhindriyādipaṭilābhāya kaṇṇanāsādidānaṃ, samantacakkhupaṭilābhāya cakkhudānaṃ, 『『dassanasavanānussaraṇapāricariyādīsu sabbakālaṃ sabbasattānaṃ hitasukhāvaho sabbalokena ca upajīvitabbo me kāyo bhaveyyā』』ti maṃsalohitādidānaṃ. 『『Sabbalokuttamo bhaveyya』』nti uttamaṅgadānaṃ deti.
Evaṃ dadanto ca na anesanāya deti, na paropaghātena, na bhayena, na lajjāya, na dakkhiṇeyyarosanena, na paṇīte sati lūkhaṃ, na attukkaṃsanena, na paravambhanena, na phalābhikaṅkhāya, na yācakajigucchāya, na acittīkārena, atha kho sakkaccaṃ deti, sahatthena deti, kālena deti, cittiṃ katvā deti, avibhāgena deti, tīsu kālesu somanassiko deti, tato eva ca datvā na pacchānutāpī hoti, na paṭiggāhakavasena mānāvamānaṃ karoti, paṭiggāhakānaṃ piyasamudācāro hoti vadaññū yācayogo saparivāradāyako. Annadānañhi dento 『『taṃ saparivāraṃ katvā dassāmī』』ti vatthādīhi saddhiṃ deti, tathā vatthadānaṃ dento 『『taṃ saparivāraṃ katvā dassāmī』』ti annādīhi saddhiṃ deti. Pānadānādīsupi eseva nayo, tathā rūpadānaṃ dento itarārammaṇānipi tassa parivāraṃ katvā deti, evaṃ sesesupi.
Tattha rūpadānaṃ nāma nīlapītalohitodātādivaṇṇādīsu pupphavatthadhātūsu aññataraṃ labhitvā rūpavasena ābhujitvā 『『rūpadānaṃ dassāmi, rūpadānaṃ mayha』』nti cintetvā tādise dakkhiṇeyye dānaṃ patiṭṭhāpeti, etaṃ rūpadānaṃ nāma.
Saddadānaṃ pana bherīsaddādivasena veditabbaṃ. Tattha saddaṃ kandamūlāni viya uppāṭetvā, nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ na sakkoti, savatthukaṃ pana katvā dadanto saddadānaṃ deti nāma, tasmā yadā 『『saddadānaṃ dassāmī』』ti bherīmudiṅgādīsu aññatarena tūriyena tiṇṇaṃ ratanānaṃ upahāraṃ karoti, kāreti ca, 『『saddadānaṃ dassāmi, saddadānaṃ me』』ti bherīādīni ṭhapāpeti, dhammakathikānaṃ pana saddabhesajjaṃ, telaphāṇitādīni ca deti, dhammassavanaṃ ghoseti, sarabhaññaṃ bhaṇati, dhammakathaṃ katheti, upanisinnakathaṃ, anumodanakathañca karoti, kāreti ca, tadā saddadānaṃ nāma hoti.
Tathā mūlagandhādīsu aññataraṃ rajanīyaṃ gandhavatthuṃ, pisitameva vā gandhaṃ yaṃ kiñci labhitvā gandhavasena ābhujitvā 『『gandhadānaṃ dassāmi, gandhadānaṃ mayha』』nti buddharatanādīnaṃ pūjaṃ karoti, kāreti ca, gandhapūjanatthāya agarucandanādike gandhavatthuke pariccajati, idaṃ gandhadānaṃ.
Tathā mūlarasādīsu yaṃ kiñci rajanīyaṃ rasavatthuṃ labhitvā rasavasena ābhujitvā 『『rasadānaṃ dassāmi, rasadānaṃ mayha』』nti dakkhiṇeyyānaṃ deti, rasavatthumeva vā aññaṃ gavādikaṃ pariccajati, idaṃ rasadānaṃ.
Tathā phoṭṭhabbadānaṃ mañcapīṭhādivasena, attharaṇapāvuraṇādivasena ca veditabbaṃ. Yadā hi mañcapīṭhabhisibibbohanādikaṃ, nivāsanapārupanādikaṃ vā sukhasamphassaṃ rajanīyaṃ anavajjaṃ phoṭṭhabbavatthuṃ labhitvā phoṭṭhabbavasena ābhujitvā 『『phoṭṭhabbadānaṃ dassāmi, phoṭṭhabbadānaṃ mayha』』nti dakkhiṇeyyānaṃ deti. Yathāvuttaṃ phoṭṭhabbavatthuṃ labhitvā pariccajati, etaṃ phoṭṭhabbadānaṃ.
Dhammadānaṃ pana dhammārammaṇassa adhippetattā ojāpānajīvitavasena veditabbaṃ. Ojādīsu hi aññataraṃ rajanīyaṃ dhammavatthuṃ labhitvā dhammārammaṇavasena ābhujitvā 『『dhammadānaṃ dassāmi, dhammadānaṃ mayha』』nti sappinavanītādi ojadānaṃ deti, ambapānādiaṭṭhavidhaṃ pānadānaṃ deti, jīvitadānanti ābhujitvā salākabhattapakkhikabhattādīni deti. Aphāsukabhāvena abhibhūtānaṃ byādhikānaṃ vejjaṃ paṭṭhapeti, jālaṃ phālāpeti, kumīnaṃ viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanena baddhānaṃ sattānaṃ bandhanamokkhaṃ kāreti, māghātabheriṃ carāpeti, aññānipi sattānaṃ jīvitaparittāṇatthaṃ evarūpāni kammāni karoti, kārāpeti ca, idaṃ dhammadānaṃ nāma.
Sabbampetaṃ yathāvuttadānasampadaṃ sakalalokahitasukhāya pariṇāmeti attano ca akuppāya vimuttiyā aparikkhayassa chandassa aparikkhayassa vīriyassa aparikkhayassa samādhissa aparikkhayassa paṭibhānassa aparikkhayassa jhānassa aparikkhayāya sammāsambodhiyā pariṇāmeti , imañca dānapāramiṃ paṭipajjantena mahāsattena jīvite aniccasaññā paccupaṭṭhapetabbā. Tathā bhogesu, bahusādhāraṇatā ca nesaṃ manasi kātabbā, sattesu ca mahākaruṇā satataṃ samitaṃ paccupaṭṭhapetabbā. Evañhi bhogehi gahetabbasāraṃ gaṇhanto ādittato viya agārato sabbaṃ sāpateyyaṃ, attānañca bahi nīharanto na kiñci seseti, na katthaci vibhāgaṃ karoti, aññadatthu nirapekkho nissajjati eva. Ayaṃ tāva dānapāramiyā paṭipattikkamo.
Sīlapāramiyā pana ayaṃ paṭipattikkamo – yasmā sabbaññusīlālaṅkārehi satte alaṅkaritukāmena mahāpurisena ādito attano eva tāva sīlaṃ visodhetabbaṃ. Tattha catūhākārehi sīlaṃ visujjhati ajjhāsayavisuddhito, samādānato, avītikkamanato, sati vītikkame puna pākaṭīkaraṇato ca. Visuddhāsayatāya hi ekacco attādhipati hutvā pāpajigucchanasabhāvo ajjhattaṃ hiridhammaṃ paccupaṭṭhapetvā suparisuddhasamācāro hoti, tathā parato samādāne sati ekacco lokādhipati hutvā pāpato uttasanto ottappadhammaṃ paccupaṭṭhapetvā suparisuddhasamācāro hoti, iti ubhayathāpi ete avītikkamanato sīle patiṭṭhahanti. Atha ca pana kadāci satisammosena sīlassa khaṇḍādibhāvo siyā, tāyayeva yathāvuttāya hirottappasampattiyā khippameva naṃ vuṭṭhānādinā paṭipākatikaṃ karontīti.
Tayidaṃ sīlaṃ vārittaṃ cārittanti duvidhaṃ. Tatthāyaṃ bodhisattassa vārittasīle paṭipattikkamo – tena sabbasattesu tathā dayāpannacittena bhavitabbaṃ, yathā supinantenapi na āghāto uppajjeyya, parūpakaraṇaviratatāya parasantako alagaddo viya na parāmasitabbo. Sace pabbajito hoti, abrahmacariyatopi ārācārī hoti sattavidhamethunasaṃyogavirato, pageva paradāragamanato. Gahaṭṭho samāno paresaṃ dāresu sadā pāpakaṃ cittampi na uppādeti. Kathento saccaṃ hitaṃ piyaṃ parimitameva ca kālena dhammiṃ kathaṃ bhāsitā hoti. Sabbattha anabhijjhālu , abyāpannacitto, aviparītadassano kammassakatāñāṇena ca samannāgato. Samaggatesu sammāpaṭipannesu niviṭṭhasaddho hoti niviṭṭhapemoti.
Iti caturāpāyavaṭṭadukkhānaṃ pathabhūtehi akusalakammapathehi, akusaladhammehi ca oramitvā saggamokkhānaṃ pathabhūtesu kusalakammapathesu, kusaladhammesu ca patiṭṭhitassa mahāpurisassa parisuddhāsayapayogato yathābhipatthitā sattānaṃ hitasukhūpasañhitā manorathā sīghaṃ sīghaṃ abhinipphajjanti, pāramiyo paripūrenti. Evaṃbhūto hi ayaṃ. Tattha hiṃsānivattiyā sabbasattānaṃ abhayadānaṃ deti, appakasireneva mettābhāvanaṃ sampādeti, ekādasa mettānisaṃse adhigacchati, appābādho hoti appātaṅko, dīghāyuko sukhabahulo, lakkhaṇavisese pāpuṇāti, dosavāsanañca samucchindati. Tathā adinnādānanivattiyā corādīhi asādhāraṇe bhoge adhigacchati, parehi anāsaṅkanīyo, piyo, manāpo, vissāsanīyo, bhavasampattīsu alaggacitto pariccāgasīlo, lobhavāsanañca samucchindati. Abrahmacariyanivattiyā alobho hoti santakāyacitto, sattānaṃ piyo hoti manāpo aparisaṅkanīyo, kalyāṇo cassa kittisaddo abbhuggacchati, alaggacitto hoti mātugāmesu aluddhāsayo, nekkhammabahulo, lakkhaṇavisese adhigacchati, lobhavāsanañca samucchindati.
Musāvādanivattiyā sattānaṃ pamāṇabhūto hoti paccayiko theto ādeyyavacano devatānaṃ piyo manāpo surabhigandhamukho asaddhammārakkhitakāyavacīsamācāro, lakkhaṇavisese adhigacchati, kilesavāsanañca samucchindati. Pesuññanivattiyā parūpakkamehi abhejjakāyo hoti abhejjaparivāro, saddhamme ca abhejjanakasaddho, daḷhamitto bhavantaraparicitānampi sattānaṃ ekantapiyo, asaṃkilesabahulo. Pharusavācānivattiyā sattānaṃ piyo hoti manāpo sukhasīlo madhuravacano sambhāvanīyo, aṭṭhaṅgasamannāgato cassa saro nibbattati. Samphappalāpanivattiyā sattānaṃ piyo hoti manāpo, garubhāvanīyo ca, ādeyyavacano parimitālāpo, mahesakkho ca hoti mahānubhāvo, ṭhānuppattikena paṭibhānena pañhābyākaraṇakusalo, buddhabhūmiyañca ekāya eva vācāya anekabhāsānaṃ sattānaṃ anekesaṃ pañhānaṃ byākaraṇasamattho hoti.
Anabhijjhālutāya akicchalābhī hoti, uḷāresu ca bhogesu ruciṃ paṭilabhati, khattiyamahāsālādīnaṃ sammato hoti, paccatthikehi anabhibhavanīyo, indriyavekallaṃ na pāpuṇāti, appaṭipuggalo ca hoti. Abyāpādena piyadassano hoti sattānaṃ sambhāvanīyo, parahitābhinanditāya ca satte appakasireneva pasādeti, alūkhasabhāvo ca hoti mettāvihārī, mahesakkho ca hoti mahānubhāvo. Micchādassanābhāvena kalyāṇe sahāye paṭilabhati, sīsacchedaṃ pāpuṇantopi pāpakammaṃ na karoti, kammassakatādassanato akotūhalamaṅgaliko ca hoti, saddhamme cassa saddhā patiṭṭhitā hoti mūlajātā, saddahati ca tathāgatānaṃ bodhiṃ, samayantaresu nābhiramati ukkāraṭṭhāne rājahaṃso viya, lakkhaṇattayavijānane kusalo hoti, ante ca anāvaraṇañāṇalābhī, yāva ca bodhiṃ na pāpuṇāti, tāva tasmiṃ tasmiṃ sattanikāye ukkaṭṭhukkaṭṭho hoti, uḷāruḷārasampattiyo pāpuṇāti.
『『Iti hidaṃ sīlaṃ nāma sabbasampattīnaṃ adhiṭṭhānaṃ, sabbabuddhaguṇānaṃ pabhavabhūmi, sabbabuddhakārakadhammānaṃ ādi caraṇaṃ kāraṇaṃ mukhaṃ pamukha』』nti bahumānaṃ uppādetvā kāyavacīsaṃyame, indriyadamane, ājīvapārisuddhiyaṃ, paccayaparibhoge ca satisampajaññabalena appamatto hoti, lābhasakkārasilokaṃ ukkhittāsikapaccatthikaṃ viya sallakkhetvā 『『kikīva aṇḍa』』ntiādinā (visuddhi. 1.7; dī. ni. aṭṭha. 1.7) vuttanayena sakkaccaṃ sīlaṃ sampādetabbaṃ. Ayaṃ tāva vārittasīle paṭipattikkamo.
Cārittasīle pana paṭipatti evaṃ veditabbā – idha bodhisatto kalyāṇamittānaṃ garuṭṭhāniyānaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kālena kālaṃ kattā hoti, tathā tesaṃ kālena kālaṃ upaṭṭhānaṃ kattā hoti, gilānānaṃ kāyaveyyāvaṭikaṃ, vācāya pucchanañca kattā hoti, subhāsitapadāni sutvā sādhukāraṃ kattā hoti, guṇavantānaṃ guṇe vaṇṇetā, paresaṃ apakāre khantā, upakāre anussaritā, puññāni anumoditā, attano puññāni sammāsambodhiyā pariṇāmetā, sabbakālaṃ appamādavihārī kusalesu dhammesu, sati accaye accayato disvā tādisānaṃ sahadhammikānaṃ yathābhūtaṃ āvi kattā, uttariñca sammāpaṭipattiṃ sammadeva paripūretā.
Tathā attano anurūpāsu atthūpasaṃhitāsu sattānaṃ itikattabbatāpurekkhāro analaso sahāyabhāvaṃ upagacchati. Uppannesu ca sattānaṃ byādhiādidukkhesu yathārahaṃ patikāravidhāyako, ñātibhogādibyasanapatitesu sokapanodano, ullumpanasabhāvāvaṭṭhito hutvā niggahārahānaṃ dhammeneva niggaṇhanako yāvadeva akusalā vuṭṭhāpetvā kusale patiṭṭhāpanāya, paggahārahānaṃ dhammeneva paggaṇhanako. Yāni purimakānaṃ mahābodhisattānaṃ uḷāratamāni paramadukkarāni acinteyyānubhāvāni sattānaṃ ekantahitasukhāvahāni caritāni, yehi nesaṃ bodhisambhārā sammadeva paripākaṃ agamiṃsu, tāni sutvā anubbiggo anutrāso 『『tepi mahāpurisā manussā eva, anukkamena pana sikkhāpāripūriyā bhāvitattā tādisāya uḷāratamāya ānubhāvasampattiyā bodhisambhāresu ukkaṃsapāramippattā ahesuṃ, tasmā mayāpi sīlādisikkhāsu sammadeva tathā paṭipajjitabbaṃ, yāya paṭipattiyā ahampi anukkamena sikkhaṃ paripūretvā ekantato padaṃ anupāpuṇissāmī』』ti saddhāpurecārikaṃ vīriyaṃ avissajjanto sammadeva sīlesu paripūrakārī hoti.
Tathā paṭicchannakalyāṇo hoti vivaṭāparādho, appiccho santuṭṭho pavivitto asaṃsaṭṭho dukkhasaho aviparītadassanajātiko anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco saṃvutindriyo santamānaso kuhanādimicchājīvavirahito ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, āraddhavīriyo pahitatto kāye ca jīvite ca nirapekkho, appamattakampi kāye, jīvite vā apekkhaṃ nādhivāseti pajahati vinodeti, pageva adhimattaṃ. Sabbepi dussīlyahetubhūte kodhupanāhādike kilesupakkilese pajahati vinodeti, appamattakena visesādhigamena aparituṭṭho hoti, na saṅkocaṃ āpajjati, uparūparivisesādhigamāya vāyamati.
Yena yathāladdhā sampatti hānabhāgiyā vā ṭhitibhāgiyā vā na hoti, tathā mahāpuriso andhānaṃ pariṇāyako hoti, maggaṃ ācikkhati, badhirānaṃ hatthamuddāya saññaṃ deti, atthamanuggāheti, tathā mūgānaṃ. Pīṭhasappikānaṃ pīṭhaṃ deti, vāheti vā. Assaddhānaṃ saddhāpaṭilābhāya vāyamati, kusītānaṃ ussāhajananāya, muṭṭhassatīnaṃ satisamāyogāya. Vibbhantattānaṃ samādhisampadāya, duppaññānaṃ paññādhigamāya vāyamati. Kāmacchandapariyuṭṭhitānaṃ kāmacchandapaṭivinodanāya vāyamati. Byāpādathinamiddhauddhaccakukkuccavicikicchāpariyuṭṭhitānaṃ vicikicchāvinodanāya vāyamati. Kāmavitakkādipakatānaṃ kāmavitakkādimicchāvitakkavinodanāya vāyamati. Pubbakārīnaṃ sattānaṃ kataññutaṃ nissāya pubbabhāsī piyavādī saṅgāhako sadisena, adhikena vā paccupakāre sammānetā hoti.
Āpadāsu sahāyakiccaṃ anutiṭṭhati, tesaṃ tesañca sattānaṃ pakatiṃ, sabhāvañca parijānitvā yehi yathā saṃvasitabbaṃ hoti, tehi tathā saṃvasati. Yesu ca yathā paṭipajjitabbaṃ hoti, tesu tathā paṭipajjati. Tañca kho akusalato vuṭṭhāpetvā kusale patiṭṭhāpanavasena, na aññathā. Paracittānurakkhaṇā hi bodhisattānaṃ yāvadeva kusalābhivaḍḍhiyā. Tathā hitajjhāsayenāpi paro na sāhasitabbo, na bhaṇḍitabbo, na maṅkubhāvamāpādetabbo, na parassa kukkuccaṃ uppādetabbaṃ, na niggahaṭṭhāne codetabbo, na nīcataraṃ paṭipannassa attā uccatare ṭhapetabbo, na ca paresu sabbena sabbaṃ asevinā bhavitabbaṃ, na atisevinā, na akālasevinā bhavitabbaṃ.
Yutte pana satte desakālānurūpaṃ sevati, na ca paresaṃ purato piyepi garahati, appiye vā pasaṃsati, na adhiṭṭhāya vissāsī hoti, na dhammikaṃ upanimantanaṃ paṭikkhipati, na paññattiṃ upagacchati, nādhikaṃ paṭiggaṇhāti, saddhāsampanne saddhānisaṃsakathāya sampahaṃseti, sīlasutacāgapaññāsampanne paññānisaṃsakathāya sampahaṃseti. Sace pana bodhisatto abhiññābalappatto hoti, pamādāpanne satte abhiññābalena yathārahaṃ nirayādike dassento saṃvejetvā assaddhādike saddhādīsu patiṭṭhāpeti, sāsane otāreti, saddhādiguṇasampanne paripāceti. Evamassa mahāpurisassa cārittabhūto aparimāṇo puññābhisando kusalābhisando uparūpari abhivaḍḍhatīti veditabbaṃ.
Apica yā sā 『『kiṃ sīlaṃ, kenaṭṭhena sīla』』ntiādinā pucchaṃ katvā 『『pāṇātipātādīhi viramantassa, vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā sīla』』ntiādinā nayena nānappakārato sīlassa vitthārakathā visuddhimagge (visuddhi. 1.6) vuttā, sā sabbāpi idha āharitvā vattabbā. Kevalañhi tattha sāvakabodhisattavasena sīlakathā āgatā, idha mahābodhisattavasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbāti ayameva viseso. Yato idaṃ sīlaṃ mahāpuriso yathā na attano duggatiyaṃ parikilesavimuttiyā, sugatiyampi na rajjasampattiyā, na cakkavattī, na deva, na sakka, na māra, na brahmasampattiyā pariṇāmeti, tathā na attano tevijjatāya, na chaḷabhiññatāya, na catupaṭisambhidādhigamāya, na sāvakabodhiyā, na paccekabodhiyā pariṇāmeti, atha kho sabbaññubhāvena sabbasattānaṃ anuttarasīlālaṅkārasampādanatthameva pariṇāmetīti ayaṃ sīlapāramiyā paṭipattikkamo.
Tathā yasmā karuṇūpāyakosallapariggahitā ādīnavadassanapubbaṅgamā kāmehi ca bhavehi ca nikkhamanavasena pavattā kusalacittuppatti nekkhammapāramī, tasmā sakalasaṃkilesanivāsanaṭṭhānatāya, puttadārādīhi mahāsambādhatāya, kasivāṇijjādinānāvikammantādhiṭṭhānabyākulatāya ca gharāvāsassa nekkhammasukhādīnaṃ anokāsataṃ, kāmānañca 『『satthadhārālaggamadhubindu viya ca kadalī viya ca avaleyhamānaparittassādavipulānatthānubandhā』』ti ca vijjulatobhāsena gahetabbaṃ naccaṃ viya parittakālūpalabbhā, ummattakālaṅkāro viya viparītasaññāya anubhavitabbā, karīsāvacchādanamukhaṃ viya paṭikārabhūtā, udake temitaṅguliyā nisārudakapānaṃ viya atittikarā, chātajjhattabhojanaṃ viya sābādhā, balisāmisaṃ viya byāsanupanipātakāraṇā (byasanasannipātakāraṇā – dī. ni. ṭī. 1.7), aggisantāpo viya kālattayepi dukkhuppattihetubhūtā, makkaṭālepo viya bandhananimittā, ghātakāvacchādanakimālayo viya anatthacchādanā, sapattagāmavāso viya bhayaṭṭhānabhūtā, paccatthikaposako viya kilesamārādīnaṃ āmisabhūtā, chaṇasampattiyo viya vipariṇāmadukkhā, koṭaraggi viya antodāhakā, purāṇakūpāvalambabīraṇamadhupiṇḍaṃ viya anekādīnavā, loṇūdakapānaṃ viya pipāsāhetubhūtā, surāmerayaṃ viya nīcajanasevitā , appassādatāya aṭṭhikaṅkalūpamā』』tiādinā ca nayena ādīnavaṃ sallakkhetvā tabbipariyāyena nekkhamme ānisaṃsaṃ passantena nekkhammapavivekaupasamasukhādīsu ninnapoṇapabbhāracittena nekkhammapāramiyaṃ paṭipajjitabbaṃ.
Yasmā pana nekkhammaṃ pabbajjāmūlakaṃ, tasmā pabbajjā tāva anuṭṭhātabbā. Pabbajjamanutiṭṭhantena mahāsattena asati buddhuppāde kammavādīnaṃ kiriyavādīnaṃ tāpasaparibbājakānaṃ pabbajjā anuṭṭhātabbā. Uppannesu pana sammāsambuddhesu tesaṃ sāsane eva pabbajitabbaṃ. Pabbajitvā ca yathāvutte sīle patiṭṭhitena tassā eva sīlapāramiyā vodāpanatthaṃ dhutaguṇā samādātabbā. Samādinnadhutadhammā hi mahāpurisā sammadeva te pariharantā appicchāsantuṭṭhasallekhapavivekaasaṃsaggavīriyārambhasubharatādiguṇasalilavikkhālitakilesamalatāya anavajjasīlavataguṇaparisuddhasamācārā porāṇe ariyavaṃsattaye patiṭṭhitā catutthaṃ bhāvanārāmatāsaṅkhātaṃ ariyavaṃsaṃ gantuṃ cattārīsāya ārammaṇesu yathārahaṃ upacārappanābhedaṃ jhānaṃ upasampajja viharanti. Evañhissa sammadeva nekkhammapāramī pāripūritā hoti. Imasmiṃ pana ṭhāne terasahi dhutadhammehi saddhiṃ dasa kasiṇāni dasāsubhāni dasānussatiyo cattāro brahmavihārā cattāro āruppā ekā saññā ekaṃ vavatthānanti cattārīsa samādhibhāvanākammaṭṭhānāni, bhāvanāvidhānañca vitthārato vattabbāni, taṃ panetaṃ sabbaṃ yasmā visuddhimagge (visuddhi. 1.22, 47) sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalañhi tattha sāvakabodhisattassa vasena vuttaṃ, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbanti ayameva viseso. Evamettha nekkhammapāramiyā paṭipattikkamo veditabbo.
Tathā paññāpāramiṃ sampādetukāmena yasmā paññā āloko viya andhakārena mohena saha na vattati, tasmā mohakāraṇāni tāva bodhisattena parivajjetabbāni. Tatthimāni mohakāraṇāni-arati tandī vijambhitā ālasiyaṃ gaṇasaṅgaṇikārāmatā niddāsīlatā anicchayasīlatā ñāṇasmiṃ akutūhalatā micchādhimāno aparipucchakatā kāyassa nasammāparihāro asamāhitacittatā duppaññānaṃ puggalānaṃ sevanā paññavantānaṃ apayirupāsanā attaparibhavo micchāvikappo viparītābhiniveso kāyadaḷhībahulatā asaṃvegasīlatā pañca nīvaraṇāni, saṅkhepato yevāpanadhamme āsevato anuppannā paññā nuppajjati, uppannā parihāyati , iti imāni mohakāraṇāni, tāni parivajjantena bāhusacce, jhānādīsu ca yogo karaṇīyo.
Tatthāyaṃ bāhusaccassa visayavibhāgo – pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni dvādasapadiko paṭiccasamuppādo, tathā satipaṭṭhānādayo kusalādidhammappabhedā ca, yāni ca loke anavajjāni vijjāṭṭhānāni, yo ca sattānaṃ hitasukhavidhānanayo byākaraṇaviseso. Iti evaṃ pakāraṃ sakalameva sutavisayaṃ upāyakosallapubbaṅgamāya paññāya, satiyā, vīriyena ca sādhukaṃ uggahaṇasavanadhāraṇaparicayaparipucchāhi ogāhetvā tattha ca paresaṃ patiṭṭhāpanena sutamayā paññā nibbattetabbā, tathā sattānaṃ itikattabbatāsu ṭhānuppattikā paṭibhānabhūtā, āyāpāyaupāyakosallabhūtā ca paññā hitesitaṃ nissāya tattha tattha yathārahaṃ pavattetabbā, tathā khandhādīnaṃ sabhāvadhammānaṃ ākāraparitakkanamukhena ceva nijjhānaṃ khamāpentena ca cintāmayā paññā nibbattetabbā.
Khandhādīnaṃyeva pana salakkhaṇasāmaññalakkhaṇapariggahaṇavasena lokiyapariññaṃ nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā. Evañhi 『『nāmarūpamattamidaṃ, yathārahaṃ paccayehi uppajjati ceva nirujjhati ca, na ettha koci kattā vā kāretā vā, hutvā abhāvaṭṭhena aniccaṃ, udayabbayapaṭipīḷanaṭṭhena dukkhaṃ, avasavattanaṭṭhena anattā』』ti ajjhattikadhamme, bāhirakadhamme ca nibbisesaṃ parijānanto tattha āsaṅgaṃ pajahanto, pare ca tattha taṃ pajahāpento kevalaṃ karuṇāvaseneva yāva na buddhaguṇā hatthatalaṃ āgacchanti, tāva yānattaye satte avatāraṇaparipācanehi patiṭṭhāpento, jhānavimokkhasamādhisamāpattiyo, abhiññāyo ca lokiyavasībhāvaṃ pāpento paññāya matthakaṃ pāpuṇāti.
Tattha yācimā iddhividhañāṇaṃ dibbasotadhātuñāṇaṃ cetopariyañāṇaṃ pubbenivāsānussatiñāṇaṃ dibbacakkhuñāṇaṃ yathākammūpagañāṇaṃ anāgataṃsañāṇanti saparibhaṇḍā pañcalokiyābhiññāsaṅkhātā bhāvanāpaññā, yā ca khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedesu catubhūmakesu dhammesu uggahaparipucchāvasena ñāṇaparicayaṃ katvā sīlavisuddhi cittavisuddhīti mūlabhūtāsu imāsu dvīsu visuddhīsu patiṭṭhāya diṭṭhivisuddhi kaṅkhāvitaraṇavisuddhi maggāmaggañāṇadassanavisuddhi paṭipadāñāṇadassanavisuddhi ñāṇadassanavisuddhīti sarīrabhūtā imā pañca visuddhiyo sampādentena bhāvetabbā lokiyalokuttarabhedā bhāvanāpaññā, tāsaṃ sampādanavidhānaṃ yasmā 『『tattha 『ekopi hutvā bahudhā hotī』tiādikaṃ iddhivikubbanaṃ kātukāmena ādikammikena yoginā』』tiādinā, (visuddhi. 2.365) 『『khandhāti pañcha khandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho』』tiādinā (visuddhi. 2.431) ca visayavisayivibhāgena (visayavibhāgena – cariyā. aṭṭha. pakiṇṇakakathā) saddhiṃ visuddhimagge sabbākārato vitthāretvā vuttaṃ, tasmā tattha vuttanayeneva veditabbaṃ. Kevalañhi tattha sāvakabodhisattassa vasena paññā āgatā, idha mahābodhisattassa vasena karuṇūpāyakosallapubbaṅgamaṃ katvā vattabbā. Ñāṇadassanavisuddhiṃ apāpetvā paṭipadāñāṇadassanavisuddhiyaṃyeva vipassanā ṭhapetabbāti ayameva visesoti. Evamettha paññāpāramiyā paṭipattikkamo veditabbo.
Tathā yasmā sammāsambodhiyā katābhinīhārena mahāsattena pāramīparipūraṇatthaṃ sabbakālaṃ yuttappayuttena bhavitabbaṃ ābaddhaparikaraṇena, tasmā kālena kālaṃ 『『ko nu kho ajja mayā puññasambhāro, ñāṇasambhāro vā upacito, kiṃ vā mayā parahitaṃ kata』』nti divase divase paccavekkhantena sattahitatthaṃ ussāho karaṇīyo, sabbesampi sattānaṃ upakārāya attano pariggahabhūtaṃ vatthuṃ, kāyaṃ, jīvitañca nirapekkhanacittena ossajjitabbaṃ, yaṃ kiñci kammaṃ karoti kāyena, vācāya vā, taṃ sabbaṃ sambodhiyaṃ ninnacitteneva kātabbaṃ, bodhiyā pariṇāmetabbaṃ, uḷārehi, ittarehi ca kāmehi vinivattacitteneva bhavitabbaṃ, sabbāsu ca itikattabbatāsu upāyakosallaṃ paccupaṭṭhapetvā paṭipajjitabbaṃ.
Tasmiṃ tasmiñca sattahite āraddhavīriyena bhavitabbaṃ iṭṭhāniṭṭhādisabbasahena avisaṃvādinā. Sabbepi sattā anodhiso mettāya, karuṇāya ca pharitabbā. Yā kāci sattānaṃ dukkhuppatti, sabbā sā attani pāṭikaṅkhitabbā. Sabbesañca sattānaṃ puññaṃ abbhanumoditabbaṃ, buddhānaṃ mahantatā mahānubhāvatā abhiṇhaṃ paccavekkhitabbā, yañca kiñci kammaṃ karoti kāyena, vācāya vā, taṃ sabbaṃ bodhicittapubbaṅgamaṃ kātabbaṃ. Iminā hi upāyena dānādīsu yuttappayuttassa thāmavato daḷhaparakkamassa mahāsattassa bodhisattassa aparimeyyo puññasambhāro, ñāṇasambhāro ca divase divase upacīyati.
Apica sattānaṃ paribhogatthaṃ, paripālanatthañca attano sarīraṃ, jīvitañca pariccajitvā khuppipāsasītuṇhavātātapādidukkhapatikāro pariyesitabbo ca uppādetabbo ca, yañca yathāvuttadukkhapatikārajaṃ sukhaṃ attanā paṭilabhati, tathā ramaṇīyesu ārāmuyyānapāsādataḷākādīsu , araññāyatanesu ca kāyacittasantāpābhāvena abhinibbutattā attanā sukhaṃ paṭilabhati, yañca suṇāti 『『buddhānubuddhapaccekabuddhā, mahābodhisattā ca nekkhammapaṭipattiyaṃ ṭhitā』』ti ca 『『diṭṭhadhammikasukhavihārabhūtaṃ īdisaṃ nāma jhānasamāpattisukhamanubhavantī』』ti ca, taṃ sabbaṃ sattesu anodhiso upasaṃharati. Ayaṃ tāva nayo asamāhitabhūmiyaṃ patiṭṭhitassa.
Samāhitabhūmiyaṃ pana patiṭṭhito attanā yathānubhūtaṃ visesādhigamanibbattaṃ pītiṃ, passaddhiṃ, sukhaṃ, samādhiṃ, yathābhūtañāṇañca sattesu adhimuccanto upasaṃharati pariṇāmeti, tathā mahati saṃsāradukkhe, tassa ca nimittabhūte kilesābhisaṅkhāradukkhe nimuggaṃ sattanikāyaṃ disvā tatrāpi khādanachedanabhedanasedanapisanahiṃsanaaggisantāpādijanitā dukkhā tibbā kharā kaṭukā vedanā nirantaraṃ cirakālaṃ vedayante narake, aññamaññaṃ kujjhanasantāsanavisodhanahiṃsanaparādhīnatādīhi mahādukkhaṃ anubhavante tiracchānagate, jotimālākulasarīre khuppipāsavātātapādīhi ḍayhamāne, visussamāne ca vantakheḷādiāhāre, uddhabāhu viravante nijjhāmataṇhikādike mahādukkhaṃ vedayamāne pete ca pariyeṭṭhimūlakaṃ mahantaṃ anayabyasanaṃ pāpuṇante hatthacchedādikaraṇayogena dubbaṇṇaduddasikadaliddādibhāvena khuppipāsādiābādhayogena balavantehi abhibhavanīyato, paresaṃ vahanato, parādhīnato ca narake, pete, tiracchānagate ca atisayante apāyadukkhanibbisesaṃ dukkhamanubhavante manusse ca tathā visayaparibhogavikkhittacittatāya rāgādipariḷāhena ḍayhamāne vātavegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe viya anupasantapariḷāhavuttike anupasantanihataparādhīne (anihataparādhīne dī. ni. ṭī. 1.7) kāmāvacaradeve ca mahatā vāyāmena vidūramākāsaṃ vigāhitasakuntā viya, balavatā dūre pāṇinā khittasarā viya ca 『『satipi cirappavattiyaṃ anaccantikatāya pātapariyosānā anatikkantajātijarāmaraṇā evā』』ti rūpāvacarārūpāvacaradeve ca passantena mahantaṃ saṃvegaṃ paccupaṭṭhāpetvā mettāya, karuṇāya ca anodhiso sattā pharitabbā. Evaṃ kāyena, vācāya, manasā ca bodhisambhāre nirantaraṃ upacinantena yathā pāramiyo paripūrenti, evaṃ sakkaccakārinā sātaccakārinā anolīnavuttinā ussāho pavattetabbo, vīriyapāramī paripūretabbā.
Apica 『『acinteyyāparimeyyavipuloḷāravimalanirupamanirupakkilesaguṇagaṇanicayanidānabhūtassa buddhabhāvassa ussakkitvā sampahaṃsanayoggaṃ vīriyaṃ nāma acinteyyānubhāvameva, yaṃ na pacurajanā sotumpi sakkuṇanti, pageva paṭipajjituṃ. Tathā hi tividhā abhinīhāracittuppatti, catasso buddhabhūmiyo, (su. ni. aṭṭha. 1.34) cattāri saṅgahavatthūni , (dī. ni. 3.210; a. ni. 4.32) karuṇekarasatā, buddhadhammesu sacchikaraṇena visesappaccayo, nijjhānakkhanti, sabbadhammesu nirupalepo, sabbasattesu piyaputtasaññā, saṃsāradukkhehi aparikhedo, sabbadeyyadhammapariccāgo, tena ca niratimānatā, adhisīlādiadhiṭṭhānaṃ, tattha ca acañcalatā, kusalakiriyāsu pītipāmojjatā, vivekaninnacittatā, jhānānuyogo, anavajjadhammesu atittiyatā, yathāsutassa dhammassa paresaṃ hitajjhāsayena desanāya ārambhadaḷhatā, dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhānaṃ, samāpattīsu vasībhāvo, abhiññāsu balappatti, lakkhaṇattayāvabodho, satipaṭṭhānādīsu abhiyogena lokuttaramaggasambhārasambharaṇaṃ, navalokuttarāvakkantī』』ti evamādikā sabbāpi bodhisambhārapaṭipatti vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi anossajjantena sakkaccaṃ nirantaraṃ vīriyaṃ yathā uparūpari visesāvahaṃ hoti, evaṃ sampādetabbaṃ. Sampajjamāne ca yathāvutte vīriye, khantisaccādhiṭṭhānādayo ca dānasīlādayo ca sabbepi bodhisambhārā tadadhīnavuttitāya sampannā eva hontītikhantiādīsupi imināva nayena paṭipatti veditabbā.
Iti sattānaṃ sukhūpakaraṇapariccāgena bahudhānuggahakaraṇaṃ dānena paṭipatti, sīlena tesaṃ jīvitasāpateyyadārarakkhābhedapiyahitavacanāvihiṃsādikaraṇāni, nekkhammena tesaṃ āmisapaṭiggahaṇadhammadānādinā anekavidhā hitacariyā, paññāya tesaṃ hitakaraṇūpāyakosallaṃ, vīriyena tattha ussāhārambhaasaṃhīrakaraṇāni, khantiyā tadaparādhasahanaṃ, saccena nesaṃ avañcanatadupakārakiriyāsamādānāvisaṃvādanādi, adhiṭṭhānena tadupakaraṇe anatthasampātepi acalanaṃ, mettāya nesaṃ hitasukhānucintanaṃ, upekkhāya nesaṃ upakārāpakāresu vikārānāpattīti evaṃ aparimāṇe satte ārabbha anukampitasabbasattassa bodhisattassa puthujjanehi asādhāraṇo aparimāṇo puññañāṇasambhārupacayo ettha paṭipattīti veditabbaṃ. Yo cetāsaṃ paccayo vutto, tattha ca sakkaccaṃ sampādanaṃ.
Ko vibhāgoti –
Sāmaññabhedato etā, dasavidhā vibhāgato;
Tidhā hutvāna paccekaṃ, samatiṃsavidhā samaṃ.
Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti hi samatiṃsa pāramiyo. Tattha 『『katābhinīhārassa bodhisattassa parahitakaraṇābhininnāsayapayogassa kaṇhadhammavokiṇṇā sukkā dhammā pāramiyo, tehi avokiṇṇā sukkā dhammā upapāramiyo, akaṇhā asukkā dhammā paramatthapāramiyo』』ti keci. 『『Samudāgamanakālesu pūriyamānā pāramiyo, bodhisattabhūmiyaṃ puṇṇā upapāramiyo, buddhabhūmiyaṃ sabbākāraparipuṇṇā paramatthapāramiyo. Bodhisattabhūmiyaṃ vā parahitakaraṇato pāramiyo, attahitakaraṇato upapāramiyo, buddhabhūmiyaṃ balavesārajjasamadhigamena ubhayahitaparipūraṇato paramatthapāramiyoti evaṃ ādimajjhapariyosānesu paṇidhānārambhapariniṭṭhānesu tesaṃ vibhāgo』』ti apare. 『『Dosupasamakaruṇāpakatikānaṃ bhavasukhavimuttisukhaparamasukhappattānaṃ puññūpacayabhedato tabbibhāgo』』ti aññe.
『『Lajjāsatimānāpassayānaṃ lokuttaradhammādhipatīnaṃ sīlasamādhipaññāgarukānaṃ tāritataritatārayitūnaṃ anubuddhapaccekabuddhasammāsambuddhānaṃ pāramīupapāramīparamatthapāramīhi bodhittayappattito yathāvuttavibhāgo』』ti keci. 『『Cittapaṇidhito yāva vacīpaṇidhi, tāva pavattā sambhārā pāramiyo , vacīpaṇidhito yāva kāyapaṇidhi, tāva pavattā upapāramiyo, kāyapaṇidhito pabhuti paramatthapāramiyo』』ti apare. Aññe pana 『『parapuññānumodanavasena pavattā sambhārā pāramiyo, paresaṃ kārāpanavasena pavattā upapāramiyo, sayaṃ karaṇavasena pavattā paramatthapāramiyo』』ti vadanti. Tathā 『『bhavasukhāvaho puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī, paresaṃ tadubhayasukhāvaho paramatthapāramī』』ti eke.
Puttadāradhanādiupakaraṇapariccāgo pana dānapāramī, attano aṅgapariccāgo dānaupapāramī, attano jīvitapariccāgo dānaparamatthapāramī. Tathā puttadārādikassa tividhassāpi hetu avītikkamanavasena tisso sīlapāramiyo, tesu eva tividhesu vatthūsu ālayaṃ upacchinditvā nikkhamanavasena tisso nekkhammapāramiyo, upakaraṇaaṅgajīvitataṇhaṃ samūhanitvā sattānaṃ hitāhitavinicchayakaraṇavasena tisso paññāpāramiyo, yathāvuttabhedānaṃ pariccāgādīnaṃ vāyamanavasena tisso vīriyapāramiyo, upakaraṇaaṅgajīvitantarāyakarānaṃ khamanavasena tisso khantipāramiyo, upakaraṇaaṅgajīvitahetu saccāpariccāgavasena tisso saccapāramiyo, dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti upakaraṇādivināsepi acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo, upakaraṇādivighātakesupi sattesu mettāya avijahanavasena tisso mettāpāramiyo, yathāvuttavatthuttayassa upakārāpakāresu sattasaṅkhāresu majjhattatāpaṭilābhavasena tisso upekkhāpāramiyoti evamādinā etāsaṃ vibhāgo veditabbo.
Kosaṅgahoti ettha pana –
Yathā vibhāgato tiṃsa-vidhā saṅgahato dasa;
Chappakārāva etāsu, yugaḷādīhi sādhaye.
Yathā hi esā vibhāgato tiṃsavidhāpi dānapāramiādibhāvato dasavidhā, evaṃ dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā. Etāsu hi nekkhammapāramī sīlapāramiyā saṅgahitā tassā pabbajjābhāve. Nīvaraṇavivekabhāve pana jhānapāramiyā, kusaladhammabhāve chahipi saṅgahitā, saccapāramī sīlapāramiyā ekadesā eva vacīsaccaviratisaccapakkhe. Ñāṇasaccapakkhe pana paññāpāramiyā saṅgahitā, mettāpāramī jhānapāramiyā eva, upekkhāpāramī jhānapaññāpāramīhi, adhiṭṭhānapāramī sabbāhipi saṅgahitāti.
Etesañca dānādīnaṃ channaṃ guṇānaṃ aññamaññasambandhānaṃ pañcadasa yugaḷādīni pañcadasa yugaḷādisādhakāni honti. Seyyathidaṃ? Dānasīlayugaḷena parahitāhitānaṃ karaṇākaraṇayugaḷasiddhi, dānakhantiyugaḷena alobhādosayugaḷasiddhi, dānavīriyayugaḷena cāgasutayugaḷasiddhi, dānajhānayugaḷena kāmadosappahānayugaḷasiddhi, dānapaññāyugaḷena ariyayānadhurayugaḷasiddhi, sīlakhantidvayena payogāsayasuddhadvayasiddhi, sīlavīriyadvayena bhāvanādvayasiddhi, sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi, sīlapaññādvayena dānadvayasiddhi, khantivīriyadvayena khamātejadvayasiddhi, khantijhānadukena virodhānurodhappahānadukasiddhi, khantipaññādukena suññatākhantipaṭivedhadukasiddhi, vīriyajhānadukena paggahāvikkhepadukasiddhi, vīriyapaññādukena saraṇadukasiddhi, jhānapaññādukena yānadukasiddhi. Dānasīlakhantitikena lobhadosamohappahānatikasiddhi, dānasīlavīriyatikena bhogajīvitakāyasārādānatikasiddhi, dānasīlajhānatikena puññakiriyavatthutikasiddhi, dānasīlapaññātikena āmisābhayadhammadānatikasiddhīti evaṃ itarehipi tikehi, catukkādīhi ca yathāsambhavaṃ tikāni, catukkādīni ca yojetabbāni.
Evaṃ chabbidhānampi pana imāsaṃ pāramīnaṃ catūhi adhiṭṭhānehi saṅgaho veditabbo. Sabbapāramīnaṃ samūhasaṅgahato hi cattāri adhiṭṭhānāni. Seyyathidaṃ? Saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ, paññādhiṭṭhānanti. Tattha adhitiṭṭhati etena, ettha vā adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhānaṃ, saccañca taṃ adhiṭṭhānañca, saccassa vā adhiṭṭhānaṃ, saccaṃ vā adhiṭṭhānametassāti saccādhiṭṭhānaṃ. Evaṃ sesesupi. Tattha avisesato tāva katābhinīhārassa anukampitasabbasattassa mahāsattassa paṭiññānurūpaṃ sabbapāramīpariggahato saccādhiṭṭhānaṃ, tesaṃ paṭipakkhapariccāgato cāgādhiṭṭhānaṃ, sabbapāramitāguṇehi upasamanato upasamādhiṭṭhānaṃ. Tehi eva parahitesu upāyakosallato paññādhiṭṭhānaṃ.
Visesato pana 『『yācakānaṃ janānaṃ avisaṃvādetvā dassāmī』』ti paṭijānanato, paṭiññaṃ avisaṃvādetvā dānato, dānaṃ avisaṃvādetvā anumodanato , macchariyādipaṭipakkhapariccāgato, deyyapaṭiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamanato, yathārahaṃ yathākālaṃ yathāvidhānañca dānato, paññuttarato ca kusaladhammānaṃ caturadhiṭṭhānapadaṭṭhānaṃ dānaṃ. Tathā saṃvarasamādānassa avītikkamanato, dussīlyapariccāgato, duccaritavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ sīlaṃ. Yathāpaṭiññaṃ khamanato, katāparādhavikappapariccāgato, kodhapariyuṭṭhānavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānākhanti. Paṭiññānurūpaṃ parahitakaraṇato, visayapariccāgato, akusalavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ vīriyaṃ. Paṭiññānurūpaṃ lokahitānucintanato, nīvaraṇapariccāgato, cittavūpasamanato, paññuttarato ca caturadhiṭṭhānapadaṭṭhānaṃ jhānaṃ. Yathāpaṭiññaṃ parahitūpāyakosallato, anupāyakiriyapariccāgato, mohajapariḷāhavūpasamanato, sabbaññutāpaṭilābhato ca caturadhiṭṭhānapadaṭṭhānā paññā.
Tattha ñeyyapaṭiññānuvidhānehi saccādhiṭṭhānaṃ, vatthukāmakilesakāmapariccāgehi cāgādhiṭṭhānaṃ, dosadukkhavūpasamehi upasamādhiṭṭhānaṃ, anubodhapaṭivedhehi paññādhiṭṭhānaṃ. Tividhasaccapariggahitaṃ dosattayavirodhi saccādhiṭṭhānaṃ, tividhacāgapariggahitaṃ dosattayavirodhi cāgādhiṭṭhānaṃ, tividhavūpasamapariggahitaṃ dosattayavirodhi upasamādhiṭṭhānaṃ, tividhañāṇapariggahitaṃ dosattayavirodhi paññādhiṭṭhānaṃ. Saccādhiṭṭhānapariggahitāni cāgūpasamapaññādhiṭṭhānāni avisaṃvādanato, paṭiññānuvidhānato ca. Cāgādhiṭṭhānapariggahitāni saccūpasamapaññādhiṭṭhānāni paṭipakkhapariccāgato, sabbapariccāgaphalattā ca. Upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni kilesapariḷāhūpasamanato, kammapariḷāhūpasamanato ca. Paññādhiṭṭhānapariggahitāni saccacāgūpasamādhiṭṭhānāni ñāṇapubbaṅgamato, ñāṇānuparivattanato cāti evaṃ sabbāpi pāramiyo saccappabhāvitā cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā. Saccañhi etāsaṃ janakahetu, cāgo paṭiggāhakahetu, upasamo paribuddhihetu paññā pārisuddhihetu. Tathā ādimhi saccādhiṭṭhānaṃ saccapaṭiññattā, majjhe cāgādhiṭṭhānaṃ katapaṇidhānassa parahitāya attapariccāgato, ante upasamādhiṭṭhānaṃ sabbūpasamapariyosānattā. Ādimajjhapariyosānesu paññādhiṭṭhānaṃ tasmiṃ sati sambhavato, asati asambhavato, yathāpaṭiññañca sambhavato.
Tattha mahāpurisā satataṃ attahitaparahitakarehi garupiyabhāvakarehi saccacāgādhiṭṭhānehi gihibhūtā āmisadānena pare anuggaṇhanti. Tathā attahitaparahitakarehi, garupiyabhāvakarehi, upasamapaññādhiṭṭhānehi ca pabbajitabhūtā dhammadānena pare anuggaṇhanti.
Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraṇaṃ. Paripuṇṇacaturadhiṭṭhānassa hi carimakabhavūpapattīti eke. Tatrāpi hi gabbhāvakkantiabhinikkhamanesu paññādhiṭṭhānasamudāgamena sato sampajāno saccādhiṭṭhānapāripūriyā sampatijāto uttarābhimukho sattapadavītihārena gantvā sabbā disā oloketvā saccānuparivattinā vacasā 『『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā』』ti (dī. ni. 2.31; ma. ni. 3.207) tikkhattuṃ sīhanādaṃ nadi, upasamādhiṭṭhānasamudāgamena jiṇṇāturamatapabbajitadassāvino catudhammappadesakovidassa yobbanārogyajīvitasampattimadānaṃ upasamo, cāgādhiṭṭhānasamudāgamena mahato ñātiparivaṭṭassa, hatthagatassa ca cakkavattirajjassa anapekkhapariccāgoti.
Dutiye ṭhāne abhisambodhiyaṃ caturadhiṭṭhānaparipūraṇanti keci. Tattha hi yathāpaṭiññaṃ saccādhiṭṭhānasamudāgamena catunnaṃ ariyasaccānaṃ abhisamayo. Tato hi saccādhiṭṭhānaṃ paripuṇṇaṃ. Cāgādhiṭṭhānasamudāgamena sabbakilesupakkilesapariccāgo. Tato hi cāgādhiṭṭhānaṃ paripuṇṇaṃ. Upasamādhiṭṭhānasamudāgamena paramūpasamasampatti. Tato hi upasamādhiṭṭhānaṃ paripuṇṇaṃ. Paññādhiṭṭhānasamudāgamena anāvaraṇañāṇapaṭilābho. Tato hi paññādhiṭṭhānaṃ paripuṇṇanti, taṃ asiddhaṃ abhisambodhiyāpi paramatthabhāvato.
Tatiye ṭhāne dhammacakkappavattane caturadhiṭṭhānaṃ paripuṇṇanti aññe. Tattha hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi ariyasaccadesanāya saccādhiṭṭhānaṃ paripuṇṇaṃ, cāgādhiṭṭhānasamudāgatassa saddhammamahāyāgakaraṇena cāgādhiṭṭhānaṃ paripuṇṇaṃ, upasamādhiṭṭhānasamudāgatassa sayaṃ upasantassa paresaṃ upasamanena upasamādhiṭṭhānaṃ paripuṇṇaṃ, paññādhiṭṭhānasamudāgatassa vineyyānaṃ āsayādiparijānanena paññādhiṭṭhānaṃ paripuṇṇanti, tadapi asiddhaṃ apariyositattā buddhakiccassa.
Catutthe ṭhāne parinibbāne caturadhiṭṭhānaṃ paripuṇṇanti apare. Tatra hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaparipūraṇaṃ, sabbūpadhipaṭinissaggena cāgādhiṭṭhānaparipūraṇaṃ, sabbasaṅkhārūpasamena upasamādhiṭṭhānaparipūraṇaṃ, paññāpayojanaparinibbānena paññādhiṭṭhānaparipūraṇanti.
Tatra mahāpurisassa visesena mettākhette abhijātiyaṃ saccādhiṭṭhānasamudāgatassa saccādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena karuṇākhette abhisambodhiyaṃ paññādhiṭṭhānasamudāgatassa paññādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena muditākhette dhammacakkappavattane cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraṇamabhibyattaṃ, visesena upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa upasamādhiṭṭhānaparipūraṇamabhibyattanti daṭṭhabbaṃ.
Tatrāpi saccādhiṭṭhānasamudāgatassa saṃvāsena sīlaṃ veditabbaṃ, cāgādhiṭṭhānasamudāgatassa saṃvohārena soceyyaṃ veditabbaṃ, upasamādhiṭṭhānasamudāgatassa āpadāsu thāmo veditabbo, paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā. Evaṃ sīlājīvacittadiṭṭhivisuddhiyo veditabbā. Tathā saccādhiṭṭhānasamudāgamena dosāgatiṃ na gacchati avisaṃvādanato, cāgādhiṭṭhānasamudāgamena chandāgatiṃ na gacchati anabhisaṅgato, upasamādhiṭṭhānasamudāgamena bhayāgatiṃ na gacchati anuparodhato, paññādhiṭṭhānasamudāgamena mohāgatiṃ na gacchati yathābhūtāvabodhato.
Tathā paṭhamena aduṭṭho adhivāseti, dutiyena aluddho paṭisevati, tatiyena abhīto parivajjeti, catutthena asaṃmūḷho vinodeti. Paṭhamena nekkhammasukhuppatti, itarehi pavivekaupasamasambodhisukhuppattiyo honti. Tathā vivekajapītisukhasamādhijapītisukhaapītijakāyasukha satipārisuddhijaupekkhāsukhuppattiyo etehi catūhi yathākkamaṃ hontīti. Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi sabbapāramisamūhasaṅgaho veditabbo. Yathā ca catūhi adhiṭṭhānehi sabbapāramisaṅgaho, evaṃ karuṇāpaññāhipīti daṭṭhabbaṃ. Sabbopi hi bodhisambhāro karuṇāpaññāhi saṅgahito. Karuṇāpaññāpariggahitā hi dānādiguṇā mahābodhisambhārā bhavanti buddhattasiddhipariyosānāti. Evametāsaṃ saṅgaho veditabbo.
Kosampādanūpāyoti –
Sabbāsaṃ pana tāsampi, upāyoti sampādane;
Avekallādayo atta-niyyātanādayo matā.
Sakalassāpi hi puññādisambhārassa sammāsambodhiṃ uddissa anavasesasambharaṇaṃ avekallakāritāyogena, tattha ca sakkaccakāritā ādarabahumānayogena, sātaccakāritā nirantarapayogena, cirakālādiyogo ca antarā avosānāpajjanenāti. Taṃ panassa kālaparimāṇaṃ parato āvi bhavissati. Iti caturaṅgayogo etāsaṃ pāramīnaṃ sampādanūpāyo.
Tathā mahāsattena bodhāya paṭipajjantena sammāsambodhāya buddhānaṃ puretarameva attā niyyātetabbo 『『imāhaṃ attabhāvaṃ buddhānaṃ niyyātemī』』ti. Taṃ taṃ pariggahavatthuñca paṭilābhato puretarameva dānamukhe nissajjitabbaṃ 『『yaṃ kiñci mayhaṃ uppajjanakaṃ jīvitaparikkhārajātaṃ, taṃ sabbaṃ sati yācake dassāmi, tesaṃ pana dinnāvasesaṃ eva mayā paribhuñjitabba』』nti.
Evañhissa sammadeva pariccāgāya kate cittābhisaṅkhāre yaṃ uppajjati pariggahavatthu aviññāṇakaṃ, saviññāṇakaṃ vā, tattha ye ime pubbe dāne akataparicayo, pariggahavatthussa parittabhāvo, uḷāramanuññatā, parikkhayacintāti cattāro dānavinibandhā. Tesu yadā mahābodhisattassa saṃvijjamānesu deyyadhammesu, paccupaṭṭhite ca yācakajane dāne cittaṃ na pakkhandati na kamati, tena niṭṭhamettha gantabbaṃ 『『addhāhaṃ dāne pubbe akataparicayo, tena me etarahi dātukamyatā citte na saṇṭhātī』』ti. So 『『evaṃ me ito paraṃ dānābhirataṃ cittaṃ bhavissati, handāhaṃ ito paṭṭhāya dānaṃ dassāmi, nanu mayā paṭikacceva pariggahavatthuṃ yācakānaṃ pariccatta』』nti dānaṃ deti muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa paṭhamo dānavinibandho hato hoti vihato samucchinno.
Tathā mahāsatto deyyadhammassa parittabhāve sati paccayavekalle iti paṭisañcikkhati 『『ahaṃ kho pubbe adānasīlatāya etarahi evaṃ paccayavekallo jāto, tasmā idāni mayā parittena vā hīnena vā yathāladdhena deyyadhammena attānaṃ pīḷetvāpi dānameva dātabbaṃ, yenāhaṃ āyatimpi dānapāramiṃ matthakaṃ pāpessāmī』』ti so itarītarena dānaṃ deti muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa dutiyo dānavinibandho hato hoti vihato samucchinno.
Tathā mahāsatto deyyadhammassa uḷāramanuññatāya adātukamyatācitte uppajjamāne iti paṭisañcikkhati 『『nanu tayā sappurisa uḷāratamā sabbaseṭṭhā sammāsambodhi abhipatthitā, tasmā tadatthaṃ tayā uḷāramanuññe eva deyyadhamme dātuṃ yuttarūpa』』nti. So uḷāraṃ, manuññañca dānaṃ deti muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāpurisassa tatiyo dānavinibandho hato hoti vihato samucchinno.
Tathā mahāsatto dānaṃ dento yadā deyyadhammassa parikkhayaṃ passati, so iti paṭisañcikkhati 『『ayaṃ kho bhogānaṃ sabhāvo, yadidaṃ khayadhammatā vayadhammatā, apica me pubbe tādisassa dānassa akatattā evaṃ bhogānaṃ parikkhayo dissati, handāhaṃ yathāladdhena deyyadhammena parittena vā, vipulena vā dānameva dadeyyaṃ, yenāhaṃ āyatiṃ dānapāramiyā matthakaṃ pāpuṇissāmī』ti. So yathāladdhena dānaṃ deti muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ mahāsattassa catuttho dānavinibandho hato hoti vihato samucchinno. Evaṃ ye ye dānapāramiyā vinibandhabhūtā anatthā, tesaṃ tesaṃ yathārahaṃ paccavekkhitvā paṭivinodanaṃ upāyo. Yathā ca dānapāramiyā, evaṃ sīlapāramiādīsupi daṭṭhabbaṃ.
Apica yaṃ mahāsattassa buddhānaṃ attasanniyyātanaṃ, taṃ sammadeva sabbapāramīnaṃ sampādanūpāyo, buddhānañca attānaṃ niyyātetvā ṭhito mahāpuriso tattha tattha bodhisambhārapāripūriyā ghaṭento vāyamanto sarīrassa, sukhūpakaraṇānañca upacchedakesu dussahesupi kiccesu (kicchesu cariyā. aṭṭha. pakiṇṇakakathā) durabhisambhavesupi sattasaṅkhārasamupanītesu anatthesu tibbesu pāṇaharesu 『『ayaṃ mayā attabhāvo buddhānaṃ pariccatto, yaṃ vā taṃ vā ettha hotū』』ti tannimittaṃ na kampati na vedhati īsakampi aññathattaṃ na gacchati, kusalārambhe aññadatthu acalādhiṭṭhāno ca hoti, evaṃ attasanniyyātanampi etāsaṃ sampādanūpāyo.
Apica samāsato katābhinīhārassa attani sinehassa pariyādānaṃ, (parisosanaṃ cariyā. aṭṭha. pakiṇṇakakathā) paresu ca sinehassa parivaḍḍhanaṃ etāsaṃ sampādanūpāyo. Sammāsambodhisamadhigamāya hi katamahāpaṇidhānassa mahāsattassa yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho parikkhayaṃ pariyādānaṃ gacchati, mahākaruṇāsamāyogavasena (samāsevanena cariyā. aṭṭha. pakiṇṇakakathā) pana piyaputte viya sabbasatte sampassamānassa tesu mettākaruṇāsineho parivaḍḍhati, tato ca taṃ tadāvatthānurūpaṃ attaparasantānesu lobhadosamohavigamena vidūrīkatamacchariyādibodhisambhārapaṭipakkho mahāpuriso dānapiyavacanaatthacariyā samānattatāsaṅkhātehi catūhi saṅgahavatthūhi (dī. ni. 3.313; a. ni. 4.32) caturadhiṭṭhānānugatehi accantaṃ janassa saṅgahakaraṇena upari yānattaye avatāraṇaṃ, paripācanañca karoti.
Mahāsattānañhi mahākaruṇā, mahāpaññā ca dānena alaṅkatā, dānaṃ piyavacanena, piyavacanaṃ atthacariyāya, atthacariyā samānattatāya alaṅkatā, saṅgahitā ca. Tesañhi sabbepi satte attanā nibbisese katvā bodhisambhāresu paṭipajjantānaṃ sabbattha samānasukhadukkhatāya samānattatāsiddhi. Buddhabhūtānampi ca teheva catūhi saṅgahavatthūhi caturadhiṭṭhānena paripūritābhibuddhehi janassa accantikasaṅgahakaraṇena abhivinayanaṃ sijjhati. Dānañhi sammāsambuddhānaṃ cāgādhiṭṭhānena paripūritābhibuddhaṃ. Piyavacanaṃ saccādhiṭṭhānena, atthacariyā paññādhiṭṭhānena, samānattatā upasamādhiṭṭhānena paripūritābhibuddhā. Tathāgatānañhi sabbasāvakapaccekabuddhehi samānattatā parinibbāne. Tatra hi nesaṃ avisesato ekībhāvo. Tenevāha 『『natthi vimuttiyā nānatta』』ti. Honti cettha –
『『Sacco cāgī upasanto, paññavā anukampako;
Sambhatasabbasambhāro, kaṃ nāmatthaṃ na sādhaye.
Mahākāruṇiko satthā, hitesī ca upekkhako;
Nirapekkho ca sabbattha, aho acchariyo jino.
Viratto sabbadhammesu, sattesu ca upekkhako;
Sadā sattahite yutto, aho acchariyo jino.
Sabbadā sabbasattānaṃ, hitāya ca sukhāya ca;
Uyyutto akilāsū ca, aho acchariyo jino』』ti. (cariyā. aṭṭha. pakiṇṇakakathā);
Kittakenakālena sampādananti –
Paññādhikādibhedena, ugghāṭitaññuādinā;
Tiṇṇampi bodhisattānaṃ, vasā kālo tidhā mato.
Heṭṭhimena hi tāva paricchedena cattāri asaṅkhyeyyāni, mahākappānaṃ satasahassañca, majjhimena aṭṭha asaṅkhyeyyāni, mahākappānaṃ satasahassañca, uparimena pana soḷasa asaṅkhyeyyāni, mahākappānaṃ satasahassañca. Ete ca bhedā yathākkamaṃ paññādhikasaddhādhikavīriyādhikavasena veditabbā. Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti. Vīriyādhikānaṃ paññā mandā. Paññānubhāvena ca sammāsambodhi abhigantabbāti (su. ni. aṭṭha. 1.34 atthato samānaṃ) aṭṭhakathāyaṃ vuttaṃ.
Apare pana 『『vīriyassa tikkhamajjhimamudubhāvena bodhisattānaṃ ayaṃ kālavibhāgo』』ti vadanti, avisesena pana vimuttiparipācanīyānaṃ dhammānaṃ tikkhamajjhimamudubhāvena yathāvuttakālabhedena bodhisambhārā tesaṃ pāripūriṃ gacchantīti tayopete kālabhedā yuttātipi vadanti. Evaṃ tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti eko ugghaṭitaññū, eko vipañcitaññū, eko neyyoti. Tesu yo ugghaṭitaññū, so sammāsambuddhassa sammukhā catuppadagāthaṃ suṇanto gāthāya tatiyapade apariyosite eva chahi abhiññāhi saha paṭisambhidāhi arahattaṃ adhigantuṃ samatthupanissayo hoti, sace sāvakabodhiyaṃ adhimutto siyā.
Dutiyo bhagavato sammukhā catuppadagāthaṃ suṇanto apariyosite eva gāthāya catutthapade chahi abhiññāhi arahattaṃ adhigantuṃ samatthupanissayo hoti, yadi sāvakabodhiyaṃ adhimutto siyā.
Itaro pana bhagavato sammukhā catuppadagāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ adhigantuṃ samatthupanissayo hoti.
Tayopete vinā kālabhedena katābhinīhārā, buddhānaṃ santike laddhabyākaraṇā ca anukkamena pāramiyo pūrentā yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti. Tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ mahādānaṃ dentāpi tadanurūpe sīlādisabbapāramidhamme ācinantāpi pañca mahāpariccāge pariccajantāpi ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyaṃ paramakoṭiṃ pāpentāpi antarāva sammāsambuddhā bhavissantīti netaṃ ṭhānaṃ vijjati. Kasmā? Ñāṇassa aparipaccanato, buddhakārakadhammānañca apariniṭṭhānato. Paricchinnakālanipphāditaṃ viya hi sassaṃ yathāvuttakālaparicchedena parinipphāditā sammāsambodhi tadantarā pana sabbussāhena vāyamantenāpi na sakkā adhigantunti pāramipāripūri yathāvuttakālavisesena sampajjatīti veditabbaṃ.
Ko ānisaṃsoti –
Ye te katābhinīhārānaṃ bodhisattānaṃ –
『『Evaṃ sabbaṅgasampannā, bodhiyā niyatā narā;
Saṃsaraṃ dīghamaddhānaṃ, kappakoṭisatehipi.
Avīcimhi nuppajjanti, tathā lokantaresu ca;
Nijjhāmataṇhā khuppipāsā, na honti kālakañcikā. (kālakañcikā cariyā. aṭṭha. pakiṇṇakakathā);
Na honti khuddakā pāṇā, upapajjantāpi duggatiṃ;
Jāyamānā manussesu, jaccandhā na bhavanti te.
Sotavekallatā natthi, na bhavanti mūgapakkhikā;
Itthibhāvaṃ na gacchanti, ubhatobyañjanapaṇḍakā.
Na bhavanti pariyāpannā, bodhiyā niyatā narā;
Muttā ānantarikehi, sabbattha suddhagocarā.
Micchādiṭṭhiṃ na sevanti, kammakiriyadassanā;
Vasamānāpi saggesu, asaññaṃ nupapajjare.
Suddhāvāsesu devesu, hetu nāma na vijjati;
Nekkhammaninnā sappurisā, visaṃyuttā bhavābhave;
Caranti lokatthacariyāyo, pūrenti sabbapāramī』』ti. (aṭṭhasā. nidānakathā; cariyā. pakiṇṇakakathā; apa. aṭṭha. 1.dūrenidānakathā; jā. aṭṭha. 1.dūrenidānakathā; bu. vaṃ. aṭṭha. 27.dūrenidānakathā); –
Evaṃ saṃvaṇṇitā ānisaṃsā, ye ca 『『sato sampajāno ānanda bodhisatto tusitā kāyā cavitvā mātukucchiṃ okkamatī』』tiādinā (ma. ni. 3.204) soḷasa acchariyabbhutadhammappakārā, ye ca 『『sītaṃ byapagataṃ hoti, uṇhañca vūpasamatī』』tiādinā, (khu. ni. 4-313 piṭṭhe) 『『jāyamāne kho sāriputta, bodhisatte ayaṃ dasasahassilokadhātu saṅkampati sampakampati sampavedhatī』』tiādinā ca dvattiṃsa pubbanimittappakārā, ye vā panaññepi bodhisattānaṃ adhippāyasamijjhanaṃ, kammādīsu ca vasibhāvoti evamādayo tattha tattha jātakabuddhavaṃsādīsu dassitappakārā ānisaṃsā, te sabbepi etāsaṃ ānisaṃsā, tathā yathānidassitabhedā alobhādosādiguṇayugaḷādayo cāti veditabbā.
Apica yasmā bodhisatto abhinīhārato paṭṭhāya sabbasattānaṃ pitusamo hoti hitesitāya, dakkhiṇeyyako garu bhāvanīyo paramañca puññakkhettaṃ hoti guṇavisesayogena, yebhuyyena ca manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatāhi anupālīyati, mettākaruṇāparibhāvitasantānatāya vāḷamigādīhi ca anabhibhavanīyo hoti, yasmiṃ yasmiñca sattanikāye paccājāyati, tasmiṃ tasmiṃ uḷārena vaṇṇena uḷārena yasena uḷārena sukhena uḷārena balena uḷārena ādhipateyyena aññe satte abhibhavati puññavisesayogato.
Appābādho hoti appātaṅko, suvisuddhā cassa saddhā hoti suvisadā, suvisuddhaṃ vīriyaṃ, sati samādhi paññā suvisadā, mandakileso hoti mandadaratho mandapariḷāho, kilesānaṃ mandabhāveneva subbaco hoti padakkhiṇaggāhī, khamo hoti sorato, sakhilo hoti paṭisandhārakusalo , akodhano hoti anupanāhī, amakkhī hoti apaḷāsī, anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, asāraddho hoti appamatto , parato upatāpasaho hoti paresaṃ anupatāpī, yasmiñca gāmakhette paṭivasati, tattha sattānaṃ bhayādayo upaddavā yebhuyyena anuppannā nuppajjanti, uppannā ca vūpasamanti, yesu ca apāyesu uppajjati, na tattha pacurajano viya dukkhena adhimattaṃ pīḷīyati, bhiyyoso mattāya saṃvegabhayamāpajjati. Tasmā mahāpurisassa yathārahaṃ tasmiṃ tasmiṃ bhave labbhamānā ete sattānaṃ pitusamatādakkhiṇeyyatādayo guṇavisesā ānisaṃsāti veditabbā.
Tathā āyusampadā rūpasampadā kulasampadā issariyasampadā ādeyyavacanatā mahānubhāvatāti etepi mahāpurisassa pāramīnaṃ ānisaṃsāti veditabbā. Tattha āyusampadā nāma tassaṃ tassaṃ upapattiyaṃ dīghāyukatā ciraṭṭhitikatā, tāya yathāraddhāni kusalasamādānāni pariyosāpeti, bahuñca kusalaṃ upacinoti. Rūpasampadā nāma abhirūpatā dassanīyatā pāsādikatā, tāya rūpappamāṇānaṃ sattānaṃ pasādāvaho hoti sambhāvanīyo. Kulasampadā nāma uḷāresu kulesu abhinibbatti, tāya [jātimadādimadasattānampi (madamattānampi cariyā. aṭṭha. pakiṇṇakakathā)] upasaṅkamanīyo hoti payirupāsanīyo, tena te nibbisevane karonti. Issariyasampadā nāma mahāvibhavatā, mahesakkhatā, mahāparivāratā ca, tāhi saṅgahitabbe catūhi saṅgahavatthūhi (dī. ni. 3.313; a. ni. 1.256) saṅgahituṃ, niggahetabbe dhammena niggahetuñca samattho hoti. Ādeyyavacanatā nāma saddheyyatā paccayikatā, tāya sattānaṃ pamāṇabhūto hoti, alaṅghanīyā cassa āṇā hoti. Mahānubhāvatā nāma pabhāvamahantatā, tāya parehi na abhibhuyyati, sayameva pana pare aññadatthu abhibhavati dhammena, samena, yathābhūtaguṇehi ca, evametesaṃ āyusampadādayo mahāpurisassa pāramīnaṃ ānisaṃsā, sayañca aparimāṇassa puññasambhārassa parivuddhihetubhūtā yānattaye sattānaṃ avatāraṇassa paripācanassa kāraṇabhūtāti veditabbā.
Kiṃphalanti –
Sammāsambuddhatā tāsaṃ, jaññā phalaṃ samāsato;
Vitthārato anantāpa-meyyā guṇagaṇā matā.
Samāsato hi tāva sammāsambuddhabhāvo etāsaṃ phalaṃ. Vitthārato pana bāttiṃsamahāpurisalakkhaṇa (dī. ni. 2.33 ādayo; 3.198; ma. ni. 2.386) asītānubyañjana, byāmappabhādianekaguṇagaṇasamujjalarūpakāyasampattiadhiṭṭhānā dasabala- (ma. ni. 4.8; a. ni. 10.21) catuvesārajja- (a. ni. 4.8) chaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhamma- (dī. ni. aṭṭha. 3.305;) pabhutianantāparimāṇaguṇasamudayopasobhinī dhammakāyasirī, yāvatā pana buddhaguṇā ye anekehipi kappehi sammāsambuddhenāpi vācāya pariyosāpetuṃ na sakkā, idameva tāsaṃ phalaṃ. Vuttañcetaṃ bhagavatā –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; udā. aṭṭha. 53; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā) –
Evamettha pāramīsu pakiṇṇakakathā veditabbā.
Evaṃ yathāvuttāya paṭipadāya yathāvuttavibhāgānaṃ pāramīnaṃ pūritabhāvaṃ sandhāyāha 『『samatiṃsa pāramiyo pūretvā』』ti. Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthaṃ, visesasambhāratādassanatthaṃ, sudukkarabhāvadassanatthañca tesaṃ visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato nayanapariccāgassa, pariggahapariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgassa visuṃ gahaṇaṃ kataṃ, tathāyeva ācariyadhammapālattherena (dī. ni. ṭī. 1.7) vuttaṃ. Ācariyasāriputtattherenapi aṅguttaraṭīkāyaṃ, (a. ni. ṭī. 1.ekapuggalavaggassa paṭhame) katthaci pana puttadārapariccāge visuṃ katvā nayanapariccāgamaññatra jīvitapariccāgaṃ vā pakkhipitvā rajjapariccāgamaññatra pañca mahāpariccāge vadanti.
Gatapaccāgatikavattasaṅkhātāya (dī. ni. aṭṭha. 1.9; ma. ni. aṭṭha. 1.10.9; saṃ. ni. aṭṭha. 3.5.368; vibha. aṭṭha. 523; su. ni. aṭṭha. 1.1.35) pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayapaṭipattinipphādanaṃ pubbacariyā. Yā vā cariyāpiṭakasaṅgahitā, sā pubbacariyā. Keci pana 『『abhinīhāro pubbayogo. Dānādipaṭipatti vā kāyavivekavasena ekacariyā vā pubbacariyā』』ti vadanti. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena, sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattā kathā dhammakkhānaṃ. Ñātīnamatthassa cariyā ñātatthacariyā, sāpi karuṇāyanavaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatāñāṇavasena, anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena, khandhāyatanādiparicayavasena, lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā, sā panatthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ pana visuṃ gahaṇaṃ. Koṭinti pariyantaṃ ukkaṃsaṃ. Tathā amhākampi bhagavā āgatoti etthāpi 『『dānapāramiṃ pūretvā』』tiādinā sambandho.
Evaṃ pāramipūraṇavasena 『『tathā āgato』』ti padassatthaṃ dassetvā idāni bodhipakkhiyadhammavasenapi dassento 『『cattāro satipaṭṭhāne』』tiādimāha. Tattha satipaṭṭhānādiggahaṇena āgamanapaṭipadaṃ matthakaṃ pāpetvā dasseti maggaphalapakkhikānaññeva gahetabbattā, vipassanāsaṅgahitā eva vā satipaṭṭhānādayo daṭṭhabbā pubbabhāgapaṭipadāya gahaṇato. Bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Ettha ca 『『yena abhinīhārenā』』tiādinā āgamanapaṭipadāyaādiṃ dasseti, 『『dānapāramiṃ pūretvā』』tiādinā majjhe, 『『cattāro satipaṭṭhāne』』tiādinā pariyosānaṃ. Tasmā 『『āgato』』ti vuttassa āgamanassa kāraṇabhūtapaṭipadāvisesadassanaṃyeva tiṇṇaṃ nayānaṃ visesoti daṭṭhabbaṃ. Idāni yathāvuttena atthayojanattayena siddhaṃ paṭhamakāraṇameva gāthābandhavasena dassetuṃ 『『yathevā』』tiādi vuttaṃ. Tattha idhalokamhi vipassiādayo munayo sabbaññubhāvaṃ yathāvuttena kāraṇattayena āgatā yatheva, tathā pañcahi cakkhūhi cakkhumā ayaṃ sakyamunipi yena kāraṇena āgato, tenesa tathāgato nāma vuccatīti yojanā.
Sampatijātoti manussānaṃ hatthato muccitvā muhuttajāto, na pana mātukucchito nikkhantamatto mātukucchito nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, 『『manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito』』ti (dī. ni. aṭṭha. 2.31) vakkhati. 『『Kathañcā』』tiādi vitthāradassanaṃ. Yathāha bhagavā mahāpadānadesanāyaṃ. Setamhi chatteti dibbasetacchatte. Anuhīramāneti dhāriyamāne. 『『Anudhāriyamāne』』tipi idāni pāṭho. 『『Ettha ca chattaggahaṇeneva khaggadīni pañca kakudhabhaṇḍānipi gahitānevāti daṭṭhabbaṃ. Khaggatālavaṇṭamorahatthakavālabījanīuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ. Chattādīniyeva ca tadā paññāyiṃsu, na chattādigāhakā』』ti (dī. ni. ṭī. 1.7) ācariyadhammapālattherena vuttaṃ, ācariyasāriputtattherenāpi aṅguttaraṭīkāyaṃ (a. ni. ṭī. 1.ekapuggalavaggassa paṭhame) evaṃ sati tālavaṇṭādīnampi kakudhabhaṇḍasamaññā. Apica khaggādīni kakudhabhaṇḍāni, tadaññānipi tālavaṇṭādīni tadā upaṭṭhitānīti adhippāyena tathā vuttaṃ.
Sabbā ca disāti dasa disā. Anuviloketīti puññānubhāvena lokavivaraṇapāṭihāriye jāte paññāyamānaṃ dasasahassilokadhātuṃ maṃsacakkhunāva oloketīti attho. Nayidaṃ sabbadisānuvilokanaṃ sattapadavītihāruttarakālaṃ paṭhamamevānuvilokanato. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimaṃ disaṃ olokesi. Tattha devamanussā gandhamālādīhi pūjayamānā 『『mahāpurisa idha tumhehi sadisopi natthi, kuto tayā uttaritaro』』ti āhaṃsu. Evaṃ catasso disā catasso anudisā heṭṭhā uparīti sabbā disāanuviloketvā sabbattha attanā sadisamadisvā 『『ayaṃ uttarā disā』』ti sattapadavītihārena agamāsīti ācariyadhammapālattherena (dī. ni. ṭī. 1.7) ācariyasāriputtattherena (a. ni. ṭī. 1.ekapuggalavaggassa paṭhame) ca vuttaṃ. Mahāpadānasuttaṭṭhakathāyampi (dī. ni. aṭṭha. 2.31) evameva vaṇṇitaṃ. Tasmā sattapadavītihārato paṭhamaṃ sabbadisānuvilokanaṃ katvā sattapadavītihārena gantvā tadupari āsabhiṃ vācaṃ bhāsatīti daṭṭhabbaṃ. Idha, pana aññāsu ca aṭṭhakathāsu samehi pādehi patiṭṭhahanato paṭṭhāya yāva āsabhīvācābhāsanaṃ tāva yathākkamaṃ eva pubbanimittabhāvaṃ vibhāvento 『『sattamapadūpari ṭhatvā sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassā』』tiādīni vadati, evampi yathā na virujjhati, tathā eva attho gahetabbo. 『『Sattamapadūpari ṭhatvā』』ti ca pāṭho pacchā pamādalekhavasena edisena vacanakkamena mahāpadānaṭṭhakathāyamadissamānattāti. Āsabhinti uttamaṃ, akampanikaṃ vā, nibbhayanti attho. Usabhassa idanti hi āsabhaṃ, sūrabhāvo, tena yuttattā panāyaṃ vācā 『『āsabhī』』ti vuccati. Aggoti sabbapaṭhamo. Jeṭṭho, seṭṭhoti ca tasseva vevacanaṃ. Saddatthamattato pana aggoti guṇehi sabbapadhāno. Jeṭṭhoti guṇavaseneva sabbesaṃ vuddhatamo, guṇehi mahallakatamoti vuttaṃ hoti. Seṭṭhoti guṇavaseneva sabbesaṃ pasaṭṭhatamo. Lokassāti vibhattāvadhibhūte nissakkatthe sāmivacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi tabbaseneva punabbhavābhāvato.
Idāni tathāgamanaṃ sambhāvento 『『tañcassā』』tiādimāha. Pubbanimittabhāvena tathaṃ avitathanti sambandho. Visesādhigamānanti guṇavisesādhigamānaṃ. Tadevatthaṃ vitthārato dasseti 『『yañhī』』tiādinā . Tattha yanti kiriyāparāmasanaṃ, tena 『『patiṭṭhahī』』ti ettha pakatiyatthaṃpatiṭṭhānakiriyaṃ parāmasati. Idamassāti idaṃ patiṭṭhahanaṃ assa bhagavato. Paṭilābhasadde sāminiddeso cesa, kattuniddeso vā. Pubbanimittanti tappaṭilābhasaṅkhātassa āyatiṃ uppajjamānakassa hitassa paṭhamaṃ pavattaṃ sañjānanakāraṇaṃ. Bhagavato hi acchariyabbhutaguṇavisesādhigamane pañca mahāsupinādayo viya etāni sañjānananimittāni pātubhavanti, yathā taṃ loke puññavantānaṃ puññaphalavisesādhigamaneti.
Sabbalokuttarabhāvassāti sabbalokānamuttamabhāvassa, sabbalokātikkamanabhāvassa vā. Satta padāni sattapadaṃ, tassa vītihāro visesena atiharaṇaṃ sattapadavītihāro, sattapadanikkhepoti attho. So pana samagamane dvinnaṃ padānamantare muṭṭhiratanamattanti vuttaṃ.
『『Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vītipatanti cāmarā,
Na dissare cāmarachattagāhakā』』ti. (su. ni. 693); –
Suttanipāte nāḷakasutte āyasmatā ānandattherena vuttaṃ nidānagāthāpadaṃ sandhāya 『『suvaṇṇadaṇḍā vītipatanti cāmarāti etthā』』ti vuttaṃ. Etthāti hi etasmiṃ gāthāpadeti attho. Mahāpadānasutte anāgatattā pana cāmarukkhepassa tathā vacanaṃ daṭṭhabbaṃ. Tattha āgatānusārena hi idha pubbanimittabhāvaṃ vadati, camaro nāma migaviseso. Yassa vālena rājakakudhabhūtaṃ vālabījaniṃ karonti, tassa ayanti cāmarī. Tassā ukkhepo tathā, vutto soti vuttacāmarukkhepo. Arahattavimuttivaravimalasetacchattapaṭilābhassāti arahattaphalasamāpattisaṅkhātavaravimalasetacchattapaṭilābhassa. Sattamapadūparīti ettha pada-saddo padavaḷañjanavācako, tasmā sattamassa padavaḷañjanassa uparīti attho. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇanti āha 『『sabbaññutānāvaraṇañāṇapaṭilābhassā』』ti. Tathā ayaṃ bhagavā…pe… pubbanimittabhāvanāti ettha 『『yañhī』』tiādi adhikārattā, gamyamānattā ca na vuttaṃ, etena ca abhijātiyaṃ dhammatāvasena uppajjanakavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi te.
Porāṇāti aṭṭhakathācariyā. Gavampati usabho samehi pādehi vasūnaṃ ratanānaṃ dhāraṇato vasundarasaṅkhātaṃ bhūmiṃ phusī yathā, tathā manussānaṃ hatthato muccitvā muhuttajāto so gotamo samehi pādehi vasundharaṃ phusīti attho. Vikkamīti agamāsi. Satta padānīti sattapadavaḷañjanaṭṭhānāni. Accantasaṃyoge cetaṃ upayogavacanaṃ, sattapadavārehīti vā karaṇattho uttarapadalopavasena daṭṭhabbo. Marūti devā yathāmariyādaṃ maraṇasabhāvato. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesadisāpi, na katthaci vilokane vinibandho tassa ahosi, samāti vā viloketuṃ yuttāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketumayuttāni disāsu upaṭṭhahanti , vissaṭṭhamañjūviññeyyādivasena aṭṭhaṅgupetaṃ giraṃ abbhudīrayi pabbatamuddhaniṭṭhito sīho yathā abhinadīti attho.
Evaṃ kāyagamanatthena gatasaddena tathāgatasaddaṃ niddisitvā idāni ñāṇagamanatthena niddisituṃ 『『atha vā』』tiādimāha. Tattha 『『yathā vipassī bhagavā』』tiādīsupi 『『nekkhammena kāmacchandaṃ pahāyā』』tiādinā yojetabbaṃ. Nekkhammenāti alobhapadhānena kusalacittuppādena. Kusalā hi dhammā idha nekkhammaṃ tesaṃ sabbesampi kāmacchandapaṭipakkhattā, na pabbajjādayo eva. 『『Paṭhamajjhānenā』』tipi vadanti keci, tadayuttameva paṭhamajjhānassa pubbabhāgapaṭipadāya eva idha icchitattā. Pahāyāti pajahitvā. Gatoti uttarivisesaṃ ñāṇagamanena paṭipanno. Pahāyāti vā pahānahetu, pahāne vā sati. Hetulakkhaṇatthesu hi ayaṃ tvā-saddo 『『sakko hutvā nibbattī』』tiādīsu (dī. ni. aṭṭha. 2.355) viya. Kāmacchandādippahānahetukañca 『『gato』』ti ettha vuttaṃ avabodhasaṅkhātaṃ, paṭipattisaṅkhātaṃ vā gamanaṃ kāmacchandādippahānena ca taṃ lakkhīyati, esa nayo 『『padāletvā』』tiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikārena upaṭṭhitālokasañjānanena. Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvanicchayena, sappaccayanāmarūpavavatthānenātipi vadanti.
Evaṃ kāmacchandādinīvaraṇappahānena 『『abhijjhaṃ loke pahāyā』』tiādinā vuttāya paṭhamajjhānassa pubbabhāgapaṭipadāya bhagavato ñāṇagamanavisiṭṭhaṃ tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi, aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ 『『ñāṇenā』』tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vinibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tasmā avijjāpadālanaṃ vipassanāya upāyo. Tathā jhānasamāpattīsu abhiratinimittena pāmojjena, tattha anabhiratiyā vinoditāya jhānādīnaṃ samadhigamoti samāpattiyā arativinodanaṃ upāyo. Samāpattivipassanānukkamena pana upari vakkhamānanayena niddisitabbepi nīvaraṇasabhāvāya avijjāya heṭṭhā kāmacchandādivasena dassitanīvaraṇesupi saṅgahadassanatthaṃ uppaṭipāṭiniddeso daṭṭhabbo.
Samāpattivihārapavesananibandhanena nīvaraṇāni kavāṭasadisānīti āha 『『nīvaraṇakavāṭaṃ ugghāṭetvā』』ti. 『『Rattiṃ anuvitakketvā anuvicāretvā divā kammante payojetī』』ti majjhimāgamavare mūlapaṇṇāsake vammikasutte (ma. ni. 1.249) vuttaṭṭhāne viya vitakkavicārā vūpasamā [dhūmāyanā (dī. ni. ṭī. 1.7)] adhippetāti sandhāya 『『vitakkavicāradhūmaṃ vūpasametvā』』ti vuttaṃ, vitakkavicārasaṅkhātaṃ dhūmaṃ vūpasametvāti attho. 『『Vitakkavicāra』』micceva adhunā pāṭho, so na porāṇo ācariyadhammapālattherena, ācariyasāriputtattherena ca yathāvuttapāṭhasseva uddhatattā. Virājetvāti jigucchitvā, samatikkamitvā vā. Tadubhayattho hesa 『『pītiyā ca virāgā』』tiādīsu (dī. ni. 1.7; ma. ni. 3.155; pārā. 11; vibha. 625) viya. Kāmaṃ paṭhamajjhānūpacāre eva dukkhaṃ, catutthajjhānūpacāre eva ca sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha 『『catutthajjhānena sukhadukkhaṃ pahāyā』』ti.
Rūpasaññāti saññāsīsena rūpāvacarajjhānāni ceva tadārammaṇāni ca vuttāni. Rūpāvacarajjhānampi hi 『『rūpa』』nti vuccati uttarapadalopena 『『rūpī rūpāni passatī』』tiādīsu (dha. sa. 248) tassa ārammaṇampi kasiṇarūpaṃ purimapadalopena 『『bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī』』tiādīsu (dha. sa. 223 ādayo) tasmā idha rūpe rūpajjhāne taṃsahagatā saññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajjhānāni vuttāni, rūpaṃ saññā assāti rūpasaññaṃ, rūpasaññāsamannāgatanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Paṭighasaññāti cakkhādīnaṃ vatthūnaṃ, rūpādīnaṃ ārammaṇānañca paṭighātena paṭihananena visayivisayasamodhānena samuppannā dvipañcaviññāṇasahagatā saññā. Nānattasaññāti aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti etāsaṃ catucattālīsasaññānametaṃ adhivacanaṃ. Etā hi yasmā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti, yasmā ca nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā 『『nānattasaññā』』ti vuccanti.
Aniccassa , aniccanti vā anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhamme 『『niccā sassatā』』ti pavattamicchāsaññaṃ, saññāsīsena cettha diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbindanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Virāgānupassanāyāti saṅkhāresu virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya, 『『te saṅkhārā nirujjhantiyeva, āyatiṃ samudayavasena na uppajjantī』』ti evaṃ vā anupassanā nirodhānupassanā. Tenevāha 『『nirodhānupassanāya nirodheti, no samudetī』』ti. Muñcitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhāsantiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā.Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo.Dhuvasaññanti thirabhāvaggahaṇasaññaṃ. Nimittanti samūhādighanavasena sakiccaparicchedatāya saṅkhārānaṃ saviggahataṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu ninnatā.
Abhinivesanti attānudiṭṭhiṃ. Aniccādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivisenti asāre sāraggahaṇavipallāsaṃ. Issarakuttādivasena loko samuppannoti abhiniveso sammohābhiniveso nāma. Keci pana 『『ahosiṃ nu kho ahamatītamaddhāna』ntiādinā pavattasaṃsayāpatti sammohābhiniveso』』ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. 『『Ālayaratā ālayasamuditā』』ti (dī. ni. 2.64; ma. ni. 1.281; 2.337; mahāva. 7, 8) vacanato ālayo vuccati taṇhā, sāyeva cakkhādīsu, rūpādīsu ca abhinivesavasena pavattiyā ālayābhinivesoti keci. 『『Evaṃvidhā saṅkhārā paṭinissajjīyantī』ti pavattañāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ, nibbānaṃ, tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā, gotrabhu. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu abhinivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe, pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe kilese apekkhitvā vuttaṃ, aññathā dassanapahātabbā ca dutiyamaggavajjhehipi oḷārikāti tesampi tabbacanīyatā siyā. Aṇusahagateti aṇubhūte. Tabbhāvavuttiko hi ettha sahagatasaddo. Idaṃ pana heṭṭhimamaggavajjhe apekkhitvā vuttaṃ . Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehi pahīnā kilesā puna pahīyanti. Sabbasaddo cettha sappadesavisayo 『『sabbe tasanti daṇḍassā』』tiādīsu viya (dha. pa. 129).
Kakkhaḷattaṃ kaṭhinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastassa viya yena taṃtaṃkalāpassa uddhumāyanaṃ, thambhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi phuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedabhāvo na siyā byāpitabhāvāpattito. Yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi tattha asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ, tenāha bhagavā ākāsadhātuniddese 『『asamphuṭṭho catūhi mahābhūtehī』』ti (dha. sa. 637).
Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ 『『saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa』』nti. Tathā hi suttantabhājaniye saṅkhārakkhandhavibhaṅge 『『cakkhusamphassajā cetanā』』tiādinā (vibha. 12) cetanāva vibhattā. Abhisaṅkhāralakkhaṇā ca cetanā. Yathāha 『『tattha katamo puññābhisaṅkhāro, kusalā cetanā』』tiādi (vibha. 226) sampayuttadhammānaṃ ārammaṇe ṭhapanaṃ abhiniropanaṃ. Ārammaṇānamanubandhanaṃ anumajjanaṃ. Savipphārikatā pharaṇaṃ. Adhimuccanaṃ saddahanaṃ adhimokkho. Assaddhiyeti assaddhiyahetu. Nimittatthe cetaṃ bhummaṃ. Esa nayo kosajjādīsupi. Kāyacittapariḷāhūpasamo vūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte vattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.
Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvato sampayuttadhamme, sammāvācāpaccayasubhāsitaṃ sotārañca puggalaṃ pariggaṇhātīti sā pariggahalakkhaṇā. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhānaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā virati samuṭṭhānalakkhaṇāti daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhānaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyavuttiyā, ājīvasseva vā suddhi vodānaṃ.
『『Saṅkhārā』』ti idha cetanā adhippetā, na pana 『『saṅkhārā saṅkhārakkhandho』』tiādīsu (dha. sa. 583, 985; vibha. 1, 20, 52) viya samapaññāsacetasikāti vuttaṃ 『『saṅkhārānaṃ cetanālakkhaṇa』』nti. Avijjāpaccayā hi puññābhisaṅkhārādikāva cetanā. Ārammaṇābhimukhabhāvo namanaṃ. Āyatanaṃ pavattanaṃ. Saḷāyatanavasena hi cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇati ettha vaṭṭassa janakahetubhāvo taṇhāya hetulakkhaṇaṃ, maggassa pana vakkhamānassa nibbānasampāpakattanti ayametesaṃ viseso. Ārammaṇassa gahaṇalakkhaṇaṃ. Puna uppattiyā āyūhanalakkhaṇaṃ. Sattajīvato suññatālakkhaṇaṃ. Padahanaṃ ussāhanaṃ. Ijjhanaṃ sampatti. Vaṭṭato nissaraṇaṃ niyyānaṃ. Aviparītabhāvo tathalakkhaṇaṃ. Aññamaññānativattanaṃ ekaraso, anūnādhikabhāvova. Yuganaddhā nāma samathavipassanā aññamaññopakāratāya yugaḷavasena bandhitabbato. 『『Saddhāpaññā paggahāvikkhepā』』tipi vadanti. Cittavisuddhi nāma samādhi. Diṭṭhivisuddhi nāma paññā. Khayoti kilesakkhayo maggo, tasmiṃ pavattassa sammādiṭṭhisaṅkhātassa ñāṇassa samucchedanalakkhaṇaṃ. Kilesānamanuppādapariyosānatāya anuppādo, phalaṃ. Kilesavūpasamo passaddhi. Chandassāti kattukāmatāchandassa. Patiṭṭhābhāvo mūlalakkhaṇaṃ. Ārammaṇapaṭipādakatāya sampayutta-dhammānamuppattihetutā samuṭṭhāpanalakkhaṇaṃ. Visayādisannipātena gahetabbākāro samodhānaṃ. Yā 『『saṅgatī』』ti vuccati 『『tiṇṇaṃ saṅgati phasso』』tiādīsu. Samaṃ, sammā vā odahanti sampiṇḍitā bhavanti sampayuttadhammā anenātipi samodhānaṃ, phasso, tabbhāvo samodhānalakkhaṇaṃ. Samosaranti sannipatanti etthāti samosaraṇaṃ, vedanā. Tāya hi vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ, tabbhāvo samosaraṇalakkhaṇaṃ. Pāsādādīsu gopānasīnaṃ kūṭaṃ viya sampayuttadhammānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Satiyā sabbatthakattā sampayuttānaṃ adhipatibhāvo ādhipateyyalakkhaṇaṃ. Tato sampayuttadhammato, tesaṃ vā sampayuttadhammānaṃ uttari padhānaṃ tatuttari, tabbhāvo tatuttariyalakkhaṇaṃ. Paññuttarā hi kusalā dhammā. Vimuttīti phalaṃ kilesehi vimuccitthāti katvā. Taṃ pana sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Tato uttari dhammassābhāvato pariyosānaṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena porāṇaṭṭhakathāyamāgatanayena vuttoti daṭṭhabbaṃ. Tathā hi pubbe vuttopi koci dhammo pariyāyantarappakāsanatthaṃ puna dassito. Tato eva ca 『『chandamūlakā dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā』』ti 『『paññuttarā kusalā dhammā』』ti, 『『vimuttisāramidaṃ brahmacariya』』nti, 『『nibbānogadhañhi āvuso brahmacariyaṃ nibbānapariyosāna』』nti [saṃ. ni. 3.512 (atthato samānaṃ)] ca suttapadānaṃ vasena chandassa mūlalakkhaṇa』』ntiādi vuttaṃ. Tesaṃ tesaṃ dhammānaṃ tathaṃ avitathaṃ lakkhaṇaṃ āgatoti atthaṃ dasseti 『『eva』』ntiādinā. Taṃ pana gamanaṃ idha ñāṇagamanamevāti vuttaṃ 『『ñāṇagatiyā』』ti. Satipi gatasaddassa avabodhanatthabhāve ñāṇagamanattheneveso siddhoti na vutto. Ā-saddassa cettha gatasaddānuvattimattameva. Tenāha 『『patto anuppatto』』ti.
Aviparītasabhāvattā 『『tathadhammā nāma cattāri ariyasaccānī』』ti vuttaṃ. Aviparītasabhāvato tathāni. Amusāsabhāvato avitathāni. Aññākārarahitato anaññathāni. Saccasaṃyuttādīsu āgataṃ paripuṇṇasaccacatukkakathaṃ sandhāya 『『iti vitthāro』』ti āha. 『『Tasmā』』ti vatvā tadaparāmasitabbameva dasseti 『『tathānaṃ abhisambuddhattā』』ti iminā. Esa nayo īdisesu.
Evaṃ saccavasena catutthakāraṇaṃ dassetvā idāni paccayapaccayuppannabhāvena aviparītasabhāvattā tathabhūtānaṃ paṭiccasamuppādaṅgānaṃ vasenāpi dassento 『『apicā』』tiādimāha. Tattha jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatasabhāvo, anupavattaṭṭhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho pubbapade uttarapadalopavasena. Samāhāradvandepi hi pulliṅgamicchanti neruttikā. Na cettha jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho. Itthameva jātito samudāgacchatīti jāti paccayasamudāgataṭṭho. Idaṃ vuttaṃ hoti – yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhūtasabhāvoti. Paccayapakkhe pana avijjāya saṅkhārānaṃ paccayaṭṭhoti ettha na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti. Yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjā saṅkhārānaṃ paccayaṭṭho paccayasabhāvoti attho. Tathānaṃ dhammānanti paccayākāradhammānaṃ. 『『Sugato』』tiādīsu (pārā. 1) viya gamusaddassa buddhiyatthataṃ sandhāya 『『abhisambuddhattā』』ti vuttaṃ, na ñāṇagamanatthaṃ. Gatibuddhiyatthā hi saddā aññamaññapariyāyā. Tasmā 『『abhisambuddhattho hettha gatasaddo』』ti adhikāro, gamyamānattā vā na payutto.
Yaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā jānāti passatīti sambandho. Sadevake…pe… pajāyāti ādhāro 『『atthī』』ti padeti puna aparimāṇāsu lokadhātūsaūti taṃnivāsasattāpekkhāya, āpāthagamanāpekkhāya vā vuttaṃ. Tena bhagavatā vibhajjamānaṃ taṃ rūpāyatanaṃ tathameva hotīti yojetabbaṃ. Tathāvitathabhāve kāraṇamāha 『『evaṃ jānatā passatā』』ti. Sabbākārato ñātattā passitattāti hi hetvantogadhametaṃ padadvayaṃ. Iṭṭhāniṭṭhādivasenāti ettha ādi-saddena majjhattaṃ saṅgaṇhāti. Tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedampi. Labbhamānakapadavasenāti 『『rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ sabbaṃ rūpaṃ manasā viññāta』』nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati. Rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakanti evamādīhi anekehi nāmehi. 『『Iṭṭhāniṭṭhādivasenā』』tiādinā hi anekanāmabhāvaṃ sarūpato nidasseti. Terasahi vārehīti dhammasaṅgaṇiyaṃ rūpakaṇḍe (dha. sa. 615) āgate terasa niddesavāre sandhāyāha. Ekekasmiṃ vāre cettha catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena 『『dvipaññāsāya nayehī』』ti vuttaṃ. Tathamevāti yathāvuttena jānanena appaṭivattiyadesanatāya, yathāvuttena ca passanena aviparītadassitāya saccameva. Tamatthaṃ caturaṅguttare kāḷakārāmasuttena (a. ni. 4.24) sādhento 『『vuttañceta』』ntiādimāha. Ca-saddo cettha daḷhīkaraṇajotako, tena yathāvuttassatthassa daḷhīkaraṇaṃ joteti, sampiṇḍanattho vā aṭṭhānapayutto, na kevalaṃ mayā eva, atha kho bhagavatāpīti. Anuvicaritanti paricaritaṃ. Jānāmi abbhaññāsinti paccuppannātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti dassitāyeva nayato dassitattā. Vidita-saddo pana anāmaṭṭhakālaviseso kālattayasādhāraṇattā 『『diṭṭhaṃ suttaṃ muta』』ntiādīsu (dī. ni. 3.187; ma. ni. 1.7; saṃ. ni. 2.208; a. ni. 4.23; paṭi. ma. 1.121) viya, pākaṭaṃ katvā ñātanti attho, iminā cetaṃ dasseti 『『aññe jānantiyeva, mayā pana pākaṭaṃ katvā vidita』』nti. Bhagavatā hi imehi padehi sabbaññubhūmi nāma kathitā. Na upaṭṭhāsīti taṃ chadvārikamārammaṇaṃ taṇhāya vā diṭṭhiyā vā tathāgato attattaniyavasena na upaṭṭhāsi na upagacchati, iminā pana padena khīṇāsavabhūmi kathitā. Yathā rūpārammaṇādayo dhammā yaṃsabhāvā, yaṃpakārā ca, tathā te dhamme taṃsabhāve taṃpakāre gamati passati jānātīti tathāgatoti imamatthaṃ sandhāya 『『tathadassīatthe』』ti vuttaṃ. Anekatthā hi dhātusaddā. Keci pana niruttinayena, pisodarādigaṇapakkhepena (pārā. aṭṭha. 1; visuddhi. 1.142) vā dassī-saddalopaṃ, āgata-saddassa cāgamaṃ katvā 『『tathāgato』』ti padasiddhimettha vaṇṇenti, tadayuttameva vijjamānapadaṃ chaḍḍetvā avijjamānapadassa gahaṇato. Vuttañca buddhavaṃsaṭṭhakathāyaṃ –
『『Tathākārena yo dhamme, jānāti anupassati;
Tathadassīti sambuddho, tasmā vutto tathāgato』』ti. (bu. vaṃ. aṭṭha. ratanacaṅkamanakaṇḍavaṇṇanā);
Ettha 『『anupassatī』』ti āgatasaddatthaṃ vatvā tadidaṃ ñāṇapassanamevāti dassetuṃ 『『jānātī』』ti, saddādhigatamatthaṃ pana vibhāvetuṃ 『『tathadassī』』ti ca vuttaṃ.
Yaṃrattinti yassa rattiyaṃ, accantasaṃyoge vā etaṃ upayogavacanaṃ rattekadesabhūtassa abhisambujjhanakkhaṇassa accantasaṃyogattā, sakalāpi vā esā ratti abhisambodhāya padahanakālattā pariyāyena accantasaṃyogabhūtāti daṭṭhabbaṃ. Pathavīpukkhalaniruttarabhūmisīsagatattā na parājito aññehi etthāti aparājito, sveva pallaṅkoti aparājitapallaṅko, tasmiṃ. Tiṇṇaṃmārānanti kilesābhisaṅkhāradevaputtamārānaṃ, idañca nippariyāyato vuttaṃ, pariyāyato pana heṭṭhā vuttanayena pañcannampi mārānaṃ maddanaṃ veditabbaṃ. Matthakanti sāmatthiyasaṅkhātaṃ sīsaṃ. Etthantareti ubhinnaṃ rattīnamantare. 『『Paṭhamabodhiyāpī』』tiādinā pañcacattālīsavassaparimāṇakālameva antogadhabhedena niyametvā viseseti. Tāsu pana vīsativassaparicchinnā paṭhamabodhīti vinayagaṇṭhipade vuttaṃ, tañca tadaṭṭhakathāyameva 『『bhagavato hi paṭhamabodhiyaṃ vīsativassantare nibaddhupaṭṭhāko nāma natthī』』ti (pārā. aṭṭha. 1.16) kathitattā paṭhamabodhi nāma vīsativassānīti gahetvā vuttaṃ. Ācariyadhammapālattherena pana 『『pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhī』』ti vuttaṃ, evañca sati majjhe pannarasa vassāni majjhimabodhi, ante pannarasa vassāni pacchimabodhīti tiṇṇaṃ bodhīnaṃ samappamāṇatā siyā, tampi yuttaṃ. Pannarasatikena hi pañcacattālīsavassāni paripūrenti. Aṭṭhakathāyaṃ pana pannarasavassappamāṇāya paṭhamabodhiyā vīsativassesuyeva antogadhattā 『『paṭhamabodhiyaṃ vīsativassantare』』ti vuttanti evampi sakkā viññātuṃ. 『『Yaṃ sutta』』ntiādinā sambandho.
Niddosatāya anupavajjaṃ anupavadanīyaṃ. Pakkhipitabbābhāvena anūnaṃ. Apanetabbābhāvena anadhikaṃ. Atthabyañjanādisampattiyā sabbākāraparipuṇṇaṃ. Nimmadanahetu nimmadanaṃ. Vālaggamattampīti vāladhilomassa koṭippamāṇampi. Avakkhalitanti virādhitaṃ musā bhaṇitaṃ. Ekamuddikāyāti ekarājalañchanena. Ekanāḷiyāti ekāḷhakena, ekatumbena vā. Ekatulāyāti ekamānena. 『『Tathamevā』』ti vuttamevatthaṃ no aññathāti byatirekato dasseti, tena yadatthaṃ bhāsitaṃ, ekantena tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathāyevāti aviparītadesanataṃ dasseti. 『『Gadattho』』ti etena tathaṃ gadati bhāsatīti tathāgato da-kārassa ta-kāraṃ, niruttinayena ca ākārāgamaṃ katvā, dhātusaddānugatena vā ākārenāti nibbacanaṃ dasseti.
Evaṃ 『『sugato』』tiādīsu (pārā. 1) viya dhātusaddanipphattiparikappena niruttiṃ dassetvā bāhiratthasamāsenapi dassetuṃ 『『apicā』』tiādi vuttaṃ. Āgadananti sabbahitanipphādanato bhusaṃ kathanaṃ vacanaṃ, tabbhāvamatto vā ā-saddo.
Tathā gatamassāti tathāgato. Yathā vācāya gataṃ pavatti, tathā kāyassa, yathā vā kāyassa gataṃ pavatti, tathā vācāya assa, tasmā tathāgatoti attho. Tadeva nibbacanaṃ dassetuṃ 『『bhagavato』』tiādimāha. Tattha hi 『『gato pavatto, gatā pavattā』』ti ca etena kāyavacīkiriyānaṃ aññamaññānulomanavacanicchāya kāyassa, vācāya ca pavatti idha gata-saddena kathitāti dasseti, 『『evaṃbhūtassā』』tiādinā bāhiratthasamāsaṃ, 『『yathā tathā』』ti etena yaṃtaṃ-saddānaṃ abyabhicāritasambandhatāya 『『tathā』』ti vutte 『『yathā』』ti ayamattho upaṭṭhitoyeva hotīti tathāsaddatthaṃ, 『『vādī kārī』』ti etena pavattisarūpaṃ, 『『bhagavato hī』』ti etena yathāvādītathākāritādikāraṇanti. 『『Evaṃbhūtassā』』ti yathāvādītathākāritādinā pakārena pavattassa, imaṃ pakāraṃ vā pattassa. Itīti vuttappakāraṃ niddisati. Yasmā panettha gata-saddo vācāya pavattimpi dasseti, tasmā kāmaṃ tathāvāditāya tathāgatoti ayampi attho siddho hoti, so pana pubbe pakārantarena dassitoti pārisesanayena tathākāritāatthameva dassetuṃ 『『evaṃ tathākāritāya tathāgato』』ti vuttaṃ. Vuttañca –
『『Yathā vācā gatā yassa,
Tathā kāyo gato yato;
Yathā kāyo tathā vācā,
Tato satthā tathāgato』』ti.
Bhavaggaṃ pariyantaṃ katvāti sambandho. Yaṃ paneke vadanti 『『tiriyaṃ viya upari, adho ca santi aparimāṇā lokadhātuyo』』ti, tesaṃ taṃ paṭisedhetuṃ evaṃ vuttanti daṭṭhabbaṃ. Vimuttiyāti phalena. Vimuttiñāṇadassanenāti paccavekkhaṇāñāṇasaṅkhātena dassanena. Tuloti sadiso. Pamāṇanti minanakāraṇaṃ. Pare abhibhavati guṇena ajjhottharati adhiko bhavatīti abhibhū. Parehi na abhibhūto ajjhotthaṭoti anabhibhūto.Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti attho. Pare attano vasaṃ vattetīti vasavattī.
『『Abhibhavanaṭṭhena tathāgato』』ti ayaṃ na saddato labbhati, saddato pana evanti dassetuṃ 『『tatreva』』ntiādi vuttaṃ. Tattha agadoti dibbāgado agaṃ rogaṃ dāti avakhaṇḍati, natthi vā gado rogo etenāti katvā , tassadisaṭṭhena idha desanāvilāsassa, puññussayassa ca agadatā labbhatīti āha 『『agado viyā』』ti. Yāya dhammadhātuyā desanāvijambhanappattā, sā desanāvilāso. Dhammadhātaūti ca sabbaññutaññāṇameva. Tena hi dhammānamākārabhedaṃ ñatvā tadanurūpaṃ desanaṃ niyāmeti. Desanāvilāsoyeva desanāvilāsamayo yathā 『『dānamayaṃ sīlamaya』』nti (dī. ni. 3.305; itivu. 60; netti. 34) adhunā pana potthakesu bahūsupi maya-saddo na dissati. Puññussayoti ussanaṃ, atirekaṃ vā ñāṇādisambhārabhūtaṃ puññaṃ. 『『Tenā』』tiādi opammasampādanaṃ. Tenāti ca tadubhayena desanāvilāsena ceva puññussayena ca so bhagavā abhibhavatīti sambandho. 『『Itī』』tiādinā bāhiratthasamāsaṃ dasseti. Sabbalokābhibhavanena tatho, na aññathāti vuttaṃ hoti.
Tathāya gatoti purimasaccattayaṃ sandhāyāha, tathaṃ gatoti pana pacchimasaccaṃ. Catusaccānukkamena cettha gata-saddassa atthacatukkaṃ vuttaṃ. Vācakasaddasannidhāne upasagganipātānaṃ tadatthajotanabhāvena pavattanato gata-saddoyeva anupasaggo avagatatthaṃ, atītatthañca vadatīti dasseti 『『avagato atīto』』ti iminā.
『『Tatthā』』tiādi tabbivaraṇaṃ. Lokanti dukkhasaccabhūtaṃ lokaṃ. Tathāya tīraṇapariññāyāti yojetabbaṃ. Lokanirodhagāminiṃ paṭipadanti ariyamaggaṃ, na pana abhisambujjhanamattaṃ. Tattha kattabbakiccampi katamevāti dassetuṃ 『『lokasmā tathāgato visaṃyutto』』tiādinā saccacatukkepi dutiyapakkhaṃ vuttaṃ, abhisambujjhanahetuṃ vā etehi dasseti. Tatoyeva hi tāni abhisambuddhoti. 『『Yaṃ bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccatī』』ti (a. ni. 4.23) aṅguttarāgame catukkanipāte āgataṃ pāḷimimaṃ peyyālamukhena dasseti, tañca atthasambandhatāya eva, na imassatthassa sādhakatāya. Sā hi peyyālaniddiṭṭhā pāḷi tathadassitā atthassa sādhikāti. 『『Tassapi evaṃ attho veditabbo』』ti iminā sādhyasādhakasaṃsandanaṃ karoti. 『『Idampi cā』』tiādinā tathāgatapadassa mahāvisayataṃ , aṭṭhavidhassāpi yathāvuttakāraṇassa nidassanamattañca dasseti. Tattha idanti atibyāsarūpena vuttaṃ aṭṭhavidhaṃ kāraṇaṃ, pi-saddo, api-saddo vā sambhāvane 『『itthampi mukhamattameva, pageva aññathā』』ti. Tathāgatabhāvadīpaneti tathāgatanāmadīpane. Guṇena hi bhagavā tathāgato nāma, nāmena ca bhagavati tathāgata-saddoti. 『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino』』tiādi (udā. aṭṭha. 306; paṭi. ma. aṭṭha. 1.277) hi vuttaṃ. Appamādapadaṃ viya sakalakusaladhammapaṭipattiyā sabbabuddhaguṇānaṃ tathāgatapadaṃ saṅgāhakanti dassetuṃ 『『sabbākārenā』』tiādimāha . Vaṇṇeyyāti parikappavacanametaṃ 『『vaṇṇeyya vā, na vā vaṇṇeyyā』』ti. Vuttañca –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; udā. aṭṭha. 52; apa. aṭṭha. 2.7.20; bu. vaṃ. aṭṭha. koṇḍaññabuddhavaṃsavaṇṇanā; cariyā. pakiṇṇakakathā); –
Samatthane vā etaṃ 『『so imaṃ vijaṭaye jaṭa』』ntiādīsu (saṃ. ni. 2.23) viyātipi vadanti keci.
Ayaṃ panettha aṭṭhakathāmuttako nayo – abhinīhārato paṭṭhāya yāva sammāsambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭṭhānasaṃkilesanivattīnaṃ abhāvato yathāpaṇidhānaṃ tathāgato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya, paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇañāṇatāya ca katthacipi paṭighātābhāvato yathāruci, tathā kāyavacīcittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Apica yasmā loke vidhayuttagatapakārasaddā samānatthā dissanti, tasmā yathā vidhā vipassiādayo bhagavanto nikhilasabbaññuguṇasamaṅgitāya, ayampi bhagavā tathā vidhoti tathāgato, yathā yuttā ca te bhagavanto vuttanayena, ayampi bhagavā tathā yuttoti tathāgato. Aparo nayo-yasmā saccaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgatoti.
『『Pahāya kāmādimale yathā gatā,
Samādhiñāṇehi vipassiādayo;
Mahesino sakyamunī jutindharo,
Tathā gato tena tathāgato mato.
Tathañca dhātāyatanādilakkhaṇaṃ,
Sabhāvasāmaññavibhāgabhedato;
Sayambhuñāṇena jino samāgato,
Tathāgato vuccati sakyapuṅgavo.
Tathāni saccāni samantacakkhunā,
Tathā idappaccayatā ca sabbaso;
Anaññaneyyena yato vibhāvitā,
Yāthāvato tena jino tathāgato.
Anekabhedāsupi lokadhātūsu,
Jinassa rūpāyatanādigocare;
Vicittabhede tathameva dassanaṃ,
Tathāgato tena samantalocano.
Yato ca dhammaṃ tathameva bhāsati,
Karoti vācāyanulomamattano;
Guṇehi lokaṃ abhibhuyyirīyati,
Tathāgato tenapi lokanāyako.
Yathābhinīhāramato yathāruci,
Pavattavācātanucittabhāvato;
Yathāvidhā yena purā mahesino,
Tathāvidho tena jino tathāgato.
Yathā ca yuttā sugatā purātanā,
Tathāva yutto tathañāṇato ca so;
Samāgato tena samantalocano,
Tathāgato vuccati sakyapuṅgavo』』ti. (itivu. aṭṭha. 38 thokaṃ visadisaṃ); –
Saṅgahagāthā.
『『Katamañca taṃ bhikkhave』』ti ayaṃ kassa pucchāti āha 『『yenā』』tiādi. Evaṃ sāmaññato yathāvuttassa sīlamattakassa pucchābhāvaṃ dassetvā idāni pucchāvisesabhāvañāpanatthaṃ mahāniddese (mahāni. 150) āgatā sabbāva pucchā atthuddhāravasena dasseti 『『tattha pucchā nāmā』』tiādinā. Tattha tatthāti 『『taṃ katamanti pucchatī』』ti ettha yadetaṃ sāmaññato pucchāvacanaṃ vuttaṃ, tasmiṃ.
Pakatiyāti attano dhammatāya, sayamevāti vuttaṃ hoti. Lakkhaṇanti yo koci ñātumicchito sabhāvo. Aññātanti dassanādivisesayuttena, itarena vā yena kenacipi ñāṇena aññātaṃ. Avatthāvisesāni hi ñāṇadassanatulanatīraṇāni. Adiṭṭhanti dassanabhūtena ñāṇena paccakkhamiva adiṭṭhaṃ. Atulitanti 『『ettakameta』』nti tulanabhūtena atulitaṃ. Atīritanti 『『evamevida』』nti tīraṇabhūtena akatañāṇakiriyāsamāpanaṃ. Avibhūtanti ñāṇassa apākaṭabhūtaṃ. Avibhāvitanti ñāṇena apākaṭakataṃ. Tassāti yathāvuttalakkhaṇassa. Adiṭṭhaṃ jotīyati pakāsīyati etāyāti adiṭṭhajotanā. Saṃsandanatthāyāti sākacchāvasena vinicchayakaraṇatthāya. Saṃsandanañhi sākacchāvasena vinicchayakaraṇaṃ. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā.『『Saṃsayapakkhando』』tiādīsu daḷhataraṃniviṭṭhā vicikicchā saṃsayo. Nātisaṃsappanamatibhedamattaṃ vimati. Tatopi appataraṃ 『『evaṃ nu kho, na nu kho』』tiādinā dvidhā viya pavattaṃ dveḷhakaṃ. Dvidhā elati kampati cittametenāti hi dveḷhakaṃ hapaccayaṃ, sakatthavuttikapaccayañca katvā, tena jāto, taṃ vā jātaṃ yassāti dveḷhakajāto. Vimati chijjati etāyāti vimaticchedanā.Anattalakkhaṇasuttādīsu (saṃ. ni. 3.59) āgataṃ khandhapañcakapaṭisaṃyuttaṃ pucchaṃ sandhāyāha 『『sabbaṃ vattabba』』nti. Anumatiyā pucchā anumatipucchā.『『Taṃ kiṃ maññatha bhikkhave』』tiādipucchāya hi 『『kā tumhākaṃ anumatī』』ti anumati pucchitā hoti. Kathetukamyatāti kathetukāmatāya. 『『Aññāṇatā āpajjatī』』tiādīsu (pārā. 295) viya hi ettha ya-kāralopo, karaṇatthe vā paccattavacanaṃ, kathetukamyatāya vā pucchā kathetukamyatāpucchātipi vaṭṭati. Atthato pana sabbāpi tathā pavattavacanaṃ, taduppādako vā cittuppādoti veditabbaṃ.
Yadatthaṃ panāyaṃ niddesanayo āharito, tassa pucchāvisesabhāvassa ñāpanatthaṃ 『『imāsū』』tiādimāha. Cittābhogo samannāhāro. Bhusaṃ, samantato ca saṃsappanā kaṅkhā āsappanā, parisappanā ca. Sabbā kaṅkhā chinnā sabbaññutaññāṇapadaṭṭhānena aggamaggena samucchindanato. Paresaṃ anumatiyā, kathetukamyatāya ca dhammadesanāsambhavato, tathā eva tattha tattha diṭṭhattā ca vuttaṃ 『『avasesā pana dve pucchā buddhānaṃ atthī』』ti. Yā panetā 『『sattādhiṭṭhānā pucchā dhammādhiṭṭhānā pucchā ekādhiṭṭhānā pucchā anekādhiṭṭhānā pucchā』』tiādinā aparāpi anekadhā pucchāyo niddese āgatā, tā sabbāpi niddhāretvā idha avicayanaṃ 『『alaṃ ettāvatāva, atthikehi pana iminā nayena niddhāretvā vicetabbā』』ti nayadānassa sijjhanatoti daṭṭhabbaṃ.
- Pucchā ca nāmesā vissajjanāya satiyeva yuttarūpāti codanāya 『『idānī』』tiādi vuttaṃ. Atipātanaṃ atipāto.Ati-saddo cettha atirekattho. Sīghabhāvo eva ca atirekatā, tasmā saraseneva patanasabhāvassa antarā eva atirekaṃ pātanaṃ, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho, abhibhavanattho vā, atikkamma satthādīhi abhibhavitvā pātananti vuttaṃ hoti, vohāravacanametaṃ 『『atipāto』』ti. Atthato pana pakaraṇādivasenādhigatattā pāṇavadho pāṇaghātoti vuttaṃ hotīti adhippāyo. Vohāratoti paññattito. Sattoti khandhasantāno. Tattha hi sattapaññatti. Vuttañca –
『『Yathā hi aṅgasambhārā, hoti saddo ratho iti;
Evaṃ khandhesu santesu, hoti sattoti sammutī』』ti. (saṃ. ni. 1.171);
Jīvitindriyanti rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassati. Kasmā panettha 『『pāṇassa atipāto』』ti, 『『pāṇoti cettha vohārato satto』』ti ca ekavacananiddeso kato, nanu niravasesānaṃ pāṇānaṃ atipātato virati idha adhippetā. Tathā hi vakkhati 『『sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte』』tiādinā (dī. ni. aṭṭha. 1.7) bahuvacananiddesanti? Saccametaṃ, pāṇabhāvasāmaññena panettha ekavacananiddeso kato, tattha pana sabbasaddasannidhānena puthuttaṃ suviññāyamānamevāti sāmaññaniddesamakatvā bhedavacanicchāvasena bahuvacananiddeso kato. Kiñca bhiyyo – sāmaññato saṃvarasamādānaṃ, tabbisesato saṃvarabhedoti imassa visesassa ñāpanatthampi ayaṃ vacanabhedo katoti veditabbo. 『『Pāṇassa atipāto』』tiādi hi saṃvarabhedadassanaṃ. 『『Sabbe pāṇabhūte』』tiādi pana saṃvarasamādānadassananti. Saddavidū pana 『『īdisesu ṭhānesu jātidabbāpekkhavasena vacanabhedamattaṃ, atthato samāna』』nti vadanti.
Tasmiṃ pana pāṇeti yathāvutte dubbidhepi pāṇe. Pāṇasaññinoti pāṇasaññāsamaṅgino puggalassa . Yāya pana cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃmahābhūtapaccayā uppajjanakamahābhūtā nuppajjissanti, sā tādisapayogasamuṭṭhāpikā cetanā pāṇātipātoti āha 『『jīvitindriyupacchedakaupakkamasamuṭṭhāpikā』』ti, jīvitindriyupacchedakassa kāyavacīpayogassa tannissayesu mahābhūtesu samuṭṭhāpikāti attho. Laddhupakkamāni hi bhūtāni purimabhūtāni viya na visadāni, tasmā samānajātiyānaṃ bhūtānaṃ kāraṇāni na hontīti tesuyeva upakkame kate tato parānaṃ asati antarāye uppajjamānānaṃ bhūtānaṃ, tannissitassa ca jīvitindriyassa upacchedo hoti. 『『Kāyavacīdvārāna』』nti etena vitaṇḍavādimataṃ manodvāre pavattāya vadhakacetanāya pāṇātipātabhāvaṃ paṭikkhipati.
Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato veditabbā. Ekassāpi hi payogassa sahasā nipphādanavasena, kiccasādhikāya bahukkhattuṃ pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa samabhāve mahantaṃ hanantassa cetanā tibbatarā uppajjatīti vatthussa mahantabhāvo. Iti ubhayampetaṃ cetanāya balavabhāveneva hoti. Satipi ca payogavatthūnaṃ amahantabhāve hantabbassa guṇamahattenapi tattha pavattaupakāracetanā viya khettavisesanipphattiyā apakāracetanāpi balavatī, tibbatarā ca uppajjatīti tassā mahāsāvajjatā daṭṭhabbā . Tenāha 『『guṇavantesū』』tiādi. 『『Kilesāna』』ntiādinā pana satipi payogavatthuguṇānaṃ amahantabhāve kilesupakkamānaṃ mudutibbatāya cetanāya dubbalabalavabhāvavasena appasāvajjamahāsāvajjabhāvo veditabboti dasseti.
Sambharīyanti saharīyanti etehīti sambhārā, aṅgāni. Tesu pāṇasaññitā, vadhakacittañca pubbabhāgiyānipi honti. Upakkamo pana vadhakacetanāsamuṭṭhāpito sahajātova. Pañcasambhāravatī pana pāṇātipātacetanāti sā pañcasambhāravinimuttā daṭṭhabbā. Esa nayo adinnādānādīsupi.
Etthāha – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, evaṃ so anupatāpanachedanabhedanādivasena na vikopanasamattho, nāpi vikopanīyo, atha rūpasantāno, evampi so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre. Payogopi pāṇātipātassa paharaṇappakārādiatītesu vā saṅkhāresu bhaveyya, anāgatesu vā paccuppannesu vā. Tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato. Paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano eva payogo siyā. Vināsassa ca kāraṇarahitattā na paharaṇappakārādipayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti?
Vuccate – vadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hanti, tena pavattitavadhappayoganimittāpagatusmāviññāṇajīvitindriyo matavohārappavattinibandhano yathāvuttavadhappayogākaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno, vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, nāpi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katapayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathāanuppattito, khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādananiyatesu kāraṇesu kattuvohārasiddhito yathā 『『padīpo pakāseti, nisākaro candimā』』ti, na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato, santānavasena pavattamānānañca padīpādīnaṃ attakiriyāsiddhi dissatīti attheva pāṇātipātena kammabaddhoti. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.
Sāhatthikoti sayaṃ mārentassa kāyena vā kāyapaṭibaddhena vā paharaṇaṃ. Āṇattikoti aññaṃ āṇāpentassa 『『evaṃ vijjhitvā vā paharitvā vā mārehī』』ti āṇāpanaṃ. Nissaggiyoti dūre ṭhitaṃ māretukāmassa kāyena vā kāyapaṭibaddhena vā usuyantapāsāṇādīnaṃ nissajjanaṃ. Thāvaroti asañcārimena upakaraṇena māretukāmassa opātāpassenaupanikkhipanaṃ, bhesajjasaṃvidhānañca. Vijjāmayoti māraṇatthaṃ mantaparijappanaṃ āthabbaṇikādīnaṃ viya. Āthabbaṇikā hi āthabbaṇaṃ payojenti nagare vā ruddhe saṅgāme vā paccupaṭṭhite paṭisenāya paccatthikesu paccāmittesu ītiṃ uppādenti upaddavaṃ uppādenti rogaṃ uppādenti pajjarakaṃ uppādenti sūcikaṃ uppādenti visūcikaṃ karonti pakkhandiyaṃ karonti. Vijjādharā ca vijjaṃ parivattetvā nagare vā ruddhe…pe… pakkhandiyaṃ karonti. Iddhimayoti kammavipākajiddhimayo dāṭhākoṭanādīni viya. Piturañño kira sīhaḷanarindassa dāṭhākoṭanena cūḷasumanakuṭumbiyassa maraṇaṃ hoti. 『『Imasmiṃ panatthe』』tiādinā ganthagāravaṃ pariharitvā tassa anūnabhāvampi karoti 『『atthikehī』』tiādinā. Idha avuttopi hi esa attho atidisanena vutto viya anūno paripuṇṇoti.
Dussīlassa bhāvo dussīlyaṃ, yathāvuttā cetanā. 『『Pahāyā』』ti ettha tvā-saddo pubbakāleti āha 『『pahīnakālato paṭṭhāyā』』ti, hetuatthataṃ vā sandhāya evaṃ vuttaṃ. Etena hi pahānahetukā idhādhippetā samucchedanikā viratīti dasseti. Kammakkhayañāṇena hi pāṇātipātadussīlyassa pahīnattā bhagavā accantameva tato paṭiviratoti vuccati samucchedavasena pahānaviratīnamadhippetattā. Kiñcāpi 『『pahāya paṭivirato』』ti padehi vuttānaṃ pahānaviramaṇānaṃ purimapacchimakālatā natthi, maggadhammānaṃ pana sammādiṭṭhiādīnaṃ, paccayabhūtānaṃ sammāvācādīnañca paccayuppannabhūtānaṃ paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāvena viya hoti. Paccayo hi purimataraṃ paccayasattiyā ṭhito, tato paraṃ paccayuppannaṃ paccayasattiṃ paṭicca pavattati, tasmā gahaṇappavattiākāravasena sahajātādipaccayabhūtesu sammādiṭṭhiādīsu pahāyakadhammesu pahānakiriyāya purimakālavohāro, tappaccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro sambhavati. Tasmā 『『sammādiṭṭhiādīhi pāṇātipātaṃ pahāya sammāvācādīhi pāṇātipātā paṭivirato』』ti pāḷiyaṃ attho daṭṭhabbo.
Ayaṃ panettha aṭṭhakathāmuttako nayo – pahānaṃ samucchedavasena viratipaṭippassaddhivasena yojetabbā, tasmā maggena pāṇātipātaṃ pahāya phalena pāṇātipātā paṭiviratoti attho. Apica pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto dhammasamūho. Ko paneso? Ahirikānottappadosamohavihiṃsādayo kilesā. Te hi bhagavā ariyamaggena pahāya samugghāṭetvā pāṇātipātadussīlyato accantameva paṭivirato kilesesu pahīnesu tannimittakammassa anuppajjanato, tasmā maggena pāṇātipātaṃ yathāvuttakilesaṃ pahāya teneva pāṇātipātā dussīlyacetanā paṭiviratoti attho. Esa nayo 『『adinnādānaṃ pahāyā』』tiādīsupi.
Oratoviratoti pariyāyavacanametaṃ, pati-visaddānaṃ vā paccekaṃ yojetabbato tathā vuttaṃ. Oratoti hi avarato abhimukhaṃ rato, tena ujukaṃ viramaṇavasena sātisayataṃ dasseti. Paṭiratassa cetaṃ atthavacanaṃ. Viratoti visesena rato, tena saha vāsanāya viramaṇabhāvaṃ, ubhayena pana samucchedaviratibhāvaṃ vibhāveti. Eva-saddo pana tassā viratiyā kālādivasena apariyantataṃ dassetuṃ vutto. So ubhayattha yojetabbo. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvitādihetu samādānaṃ bhinnanti, na evaṃ bhagavā, sabbaso pahīnapāṇātipātattā panesa accantavirato evāti. 『『Natthi tassā』』tiādinā eva-saddena dassitaṃ yathāvuttamatthaṃ nivattetabbatthavasena samattheti. Tattha vītikkamissāmīti uppajjanakā dhammāti saha pāṭhasesena sambandho. Te pana anavajjadhammehi vokiṇṇā antarantarā uppajjanakā dubbalā sāvajjā dhammā, yasmā ca 『『kāyavacīpayogaṃ upalabhitvā imassa kilesā uppannā』』ti viññunā sakkā ñātuṃ, tasmā te imināva pariyāyena 『『cakkhusotaviññeyyā』』ti vuttā, na pana cakkhusotaviññāṇārammaṇattā. Ato sasambhārakathāya cakkhusotehi, tannissitaviññāṇehi vā kāyikavācasikapayogamupalabhitvā manoviññāṇena viññeyyāti attho daṭṭhabbo. Kāyikāti kāyena katā pāṇātipātādinipphādakā balavanto akusalā. 『『Kāḷakā』』 tipi ṭīkāyaṃ uddhatapāṭho, kaṇhapakkhikā balavanto akusalāti attho. 『『Imināvā』』tiādinā nayadānaṃ karoti, tañca kho 『『adinnādānaṃ pahāya adinnādānā paṭivirato』』tiādipadesu.
Pāpe sametīti samaṇo, gotamasamaññā, tena gottenasambandho gotamoti atthaṃ sandhāya 『『samaṇoti bhagavā』』tiādi vuttaṃ. Gottavasena laddhavohāroti sambandho. Brahmadattena bhāsitavaṇṇānusandhiyā imissā desanāya pavattanato, tena ca bhikkhusaṅghavaṇṇassāpi bhāsitattā bhikkhusaṅghavaṇṇopi vuttanayena desitabbo, so na desito. Kiṃ so pāṇātipātā paṭiviratabhāvo bhikkhusaṅghassa na vijjatīti anuyogamapanento 『『na kevalañcā』』tiādimāha. Evaṃ sati kasmā na desitoti punānuyogaṃ pariharati 『『desanā panā』』tiādinā. Evanti evameva.
Etthāyamadhippāyo –『『atthi bhikkhave, aññe ca dhammā』』tiādinā anaññasādhāraṇe buddhaguṇe ārabbha upari desanaṃ vaḍḍhetukāmo bhagavā ādito paṭṭhāya 『『tathāgatassa vaṇṇaṃ vadamāno vadeyyā』』tiādinā buddhaguṇavaseneva desanaṃ ārabhi, na bhikkhusaṅghaguṇavasenāpi. Esā hi bhagavato desanāya pakati, yadidaṃ ekaraseneva desanaṃ dassetuṃ labbhamānassāpi kassaci aggahaṇaṃ. Tathā hi rūpakaṇḍe dukādīsu, tanniddesesu ca hadayavatthu na gahitaṃ. Itaravatthūhi asamānagatikattā desanābhedo hotīti. Yathā hi cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ ekantena hadayavatthunissayaṃ āruppe tadabhāvato, nissayanissitavasena ca vatthudukādidesanā pavattā 『『atthi rūpaṃ cakkhuviññāṇassa vatthu, atthi rūpaṃ na cakkhuviññāṇassa vatthū』』tiādinā. Yampi manoviññāṇaṃ ekantato hadayavatthunissayaṃ, tassa vasena 『『atthi rūpaṃ manoviññāṇassa vatthū』』tiādinā dukādīsu vuccamānesupi na tadanurūpā ārammaṇadukādayo sambhavanti. Na hi 『『atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ na manoviññāṇassa ārammaṇa』』nti sakkā vattuṃ tadanārammaṇarūpassābhāvatoti vatthārammaṇadukā bhinnagatikā siyuṃ, tasmā na ekarasā desanā bhaveyyāti na vuttaṃ, tathā nikkhepakaṇḍe cittuppādavibhāgena visuṃ avuccamānattā avitakkaavicārapadavissajjane 『『vicāro cā』』ti vattuṃ na sakkāti āvitakkavicāramattapadavissajane labbhamānopi vitakko na uddhato. Aññathā hi 『『vitakko cā』』ti vattabbaṃ siyā, evamevidhāpi bhikkhusaṅghaguṇo na desitoti. Kāmaṃ saddato evaṃ na desito, atthato pana brahmadattena bhāsitavaṇṇassa anusandhidassanavasena imissā desanāya āraddhattā dīpetuṃ vaṭṭatīti āha 『『atthaṃ panā』』tiādi.
Tatthāyaṃ dīpanā – 『『pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇassa gotamassa sāvakasaṅgho nihitadaṇḍo nihitasattho』』ti vitthāretabbaṃ. Nanu dhammassāpi vaṇṇo brahmadattena bhāsitoti? Saccaṃ bhāsito, so pana sammāsambuddhapabhavattā, ariyasaṅghādhārattā ca dhammassa dhammānubhāvasiddhattā ca tesaṃ, tadubhayavaṇṇadīpaneneva dīpitoti visuṃ na uddhato. Saddhammānubhāveneva hi bhagavā, bhikkhusaṅgho ca pāṇātipātādippahānasamattho hoti. Atthāpattivasena paraviheṭhanassa parivajjitabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacanti āha 『『parūpaghātatthāyā』』tiādi. Avattanatoti apavattanato, asañcaraṇato vā. Nikkhitto daṇḍo yenāti nikkhittadaṇḍo. Tathā nikkhittasattho. Majjhimassa purisassa catuhatthappamāṇo cettha daṇḍo. Tadavaseso muggarakhaggādayo satthaṃ, tena vuttaṃ 『『ettha cā』』tiādi. Viheṭhanabhāvatoti vihiṃ sanabhāvato, etena sasati hiṃsati anenāti satthanti atthaṃ dasseti. 『『Parūpaghātatthāyā』』tiādinā āpannamatthaṃ vivarituṃ 『『yaṃ panā』』tiādi vuttaṃ. Kataro jiṇṇo, tassa, tenavā ālambito daṇḍo kattaradaṇḍo. Dantasodhanaṃ kātuṃ yoggaṃ kaṭṭhaṃ dantakaṭṭhaṃ, na pana dantasodhanakaṭṭhaṃ. 『『Dantakaṭṭhavāsiṃ vā』』tipi pāṭho, dantakaṭṭhacchedanakavāsinti attho. Khuddakaṃ nakhacchedanādikiccanipphādakaṃ satthaṃ pipphalikaṃ. Idaṃ pana bhikkhusaṅghādhīnavacanaṃ. 『『Bhikkhusaṅghavasenapi dīpetuṃ vaṭṭatī』』ti vuttatā tassāpi ekadesena dīpanatthaṃ vuttaṃ.
Lajjā-saddo hiriatthoti āha 『『pāpajigucchanalakkhaṇāyā』』ti. Dhammagarutāya hi buddhānaṃ, dhammassa ca attādhīnattā attādhipatibhūtā lajjāva vuttā, na lokādhipatibhūtaṃ ottappaṃ. Apica 『『lajjī』』ti ettha vuttalajjāya ottappampi vuttameva, tasmā lajjāti hiriottappānamadhivacanaṃ daṭṭhabbaṃ. Na hi pāpajigucchanaṃ pāputtāsanarahitaṃ, pāpabhayaṃ vā alajjanaṃ nāma atthīti. 『『Dayaṃ mettacittataṃ āpanno』』ti kasmā vuttaṃ, nanu dayā-saddo 『『dayāpanno』』tiādīsu karuṇāyapi vattatīti? Saccametaṃ, ayaṃ pana dayāsaddo anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya, karuṇāya ca pavattatīti idha mettāya pavattamāno vutto karuṇāya, vakkhamānattā. Midati sinehatīti mettā, sā etassa atthīti mettaṃ, mettaṃ cittaṃ etassāti mettacitto, mettāya sampayuttaṃ cittaṃ etassāti vā, tassa bhāvo mettacittatā mettā eva mūlabhūtena tannimittena puggalasmiṃ buddhiyā, saddassa ca pavattanato.
『『Pāṇabhūteti pāṇajāte』』ti vuttaṃ. Evaṃ sati pāṇo bhūto yesanti pāṇabhūtāti nibbacanaṃ kattabbaṃ. Atha vā jīvitindriyasamaṅgitāya pāṇasaṅkhāte taṃtaṃkammānurūpaṃ pavattanato bhūtanāmake satteti attho. Anukampakoti karuṇāyanako. Yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā purimapadatthabhūtā mettā eva paccayabhāvena 『『tāya eva dayāpannatāyā』』ti vuttā. Iminā hi padena karuṇāya gahitāya yehi dhammehi pāṇātipātā paṭivirati sampajjati, tehi lajjāmettākaruṇāhi samaṅgibhāvo yathākkamaṃ padattayena dassito. Paradukkhāpanayanakāmatāpi hi hitānukampanamevāti avassaṃ ayamattho sampaṭicchitabboti. Imāya pāḷiyā, saṃvaṇṇanāya ca tassā viratiyā sattavasena apariyantataṃ dasseti.
Viharatīti ettha vi-saddo vicchindanatthe, hara-saddo nayanatthe, nayanañca nāmetaṃ idha pavattanaṃ, yāpanaṃ, pālanaṃ vāti āha 『『iriyati yapeti yāpeti pāletī』』ti. Yapeti yāpetīti cettha pariyāyavacanaṃ. Tasmā yathāvuttappakāro hutvā ekasmiṃ iriyāpathe uppannaṃ dukkhaṃ aññena iriyāpathena vicchinditvā harati pavatteti, attabhāvaṃ vā yāpeti pāletīti attho veditabbo. Iti vā hīti ettha hi-saddo vacanasiliṭṭhatāmatte kassacipi tena jotitatthassa abhāvato. Tenāha 『『evaṃ vā bhikkhave』』ti. Visuṃ kappanameva attho vikappatthoti so anekabhinnesuyeva atthesu labbhati, anekabhedā ca atthā uparivakkhamānā evāti vuttaṃ 『『upari adinnā…pe… apekkhitvā』』ti. 『『Eva』』ntiādi ganthagāravapariharaṇaṃ, nayadānaṃ vā.
Idāni sampiṇḍanatthaṃ dassento 『『ayaṃ panetthā』』tiādimāha. Tattha na hanatīti na hiṃsati. Na ghātetīti na vadhati. Tatthāti pāṇātipāte. Samanuññoti santuṭṭho. Aho vata reti bhonto ekaṃsato acchariyāti attho. Ācārasīlamattakanti sādhujanācāramattakaṃ, matta-saddo cettha visesanivattiattho, tena indriyasaṃvarādiguṇehipi lokiyaputhujjano tathāgatassa vaṇṇaṃ vattuṃ na sakkotīti dasseti. Tathā hi indriyasaṃvarapaccayaparibhogasīlāni idha na vibhattāni. Eva-saddo padapūraṇamattaṃ, matta-saddena vā yathāvuttatthassāvadhāraṇaṃ karoti, eva-saddena ācārasīlameva vattuṃ sakkotīti sanniṭṭhānaṃ. Evamīdisesu. 『『Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyā』』ti vacanasāmatthiyeneva taduttari guṇaṃ vattuṃ na sakkhissati. 『『Taṃ vo upari vakkhāmī』』ti ca atthassāpajjanato tathāpannamatthaṃ dassetuṃ 『『upari asādhāraṇabhāva』』ntiādi vuttaṃ. 『『Na kevalañcā』』tiādinā puggalavivecanena pana 『『puthujjano』』ti idaṃ nidassanamattanti dassitaṃ. 『『Ito para』』ntiādinā ganthagāravaṃ pariharati. Pubbe vuttaṃ padaṃ pubbapadaṃ,na pubbapadaṃ tathā, na pubbaṃ vā apubbaṃ, tameva padaṃ tathā.
Saddantarayogena dhātūnamatthavisesavācakattā 『『ādāna』』nti etassa gahaṇanti attho daṭṭhabbo, tenāha 『『haraṇa』』ntiādi. Parassāti attasantakato parabhūtassa santakassa, yo vā attato añño, so puggalo paro nāma, tassa idaṃ parantipi yujjati, 『『parasaṃharaṇa』』ntipi pāṭho, saṃ-saddo cettha dhanattho,parasantakaharaṇanti vuttaṃ hoti. Theno vuccati coro, tassa bhāvo theyyaṃ, corakammaṃ. Corikāti corassa kiriyā. Tadatthaṃ vivarati 『『tatthā』』tiādinā. Tatthāti 『『ādinnādāna』』nti pade. Parapariggahitameva ettha adinnaṃ, na pana dantapoṇasikkhāpade viya appaṭiggahitakaṃ attasantakanti adhippāyo. 『『Yattha paro』』tiādi ubhayattha sambandho āvuttiyādinayena. Tasmā 『『taṃ parapariggahitaṃ nāma, tasmiṃ parapariggahite』』ti ca yojetabbaṃ. Yathākāmaṃ karotīti yathākāmakārī, tassa bhāvo yathākāmakaritā, taṃ. Tathārucikaraṇaṃ āpajjantoti attho. Sasantakattā adaṇḍāraho dhanadaṇḍarājadaṇḍavasena. Anupavajjo ca codanāsāraṇādivasena. Taṃ parapariggahitaṃ ādiyati etenāti tadādāyako, sveva upakkamo, taṃ samuṭṭhāpetīti tadādāyakaupakkamasamuṭṭhāpikā. Theyyā eva cetanā theyyacetanā. Khuddakatāappagghatādivasena hīne. Mahantatāmahagghatādivasena paṇīte. Kasmā? Vatthuhīnatāyāti gamyamānattā na vuttaṃ, hīne, hīnaguṇānaṃ santake ca cetanā dubbalā, paṇīte, paṇītaguṇānaṃ santake ca balavatīti heṭṭhā vuttanayena tehi kāraṇehi appasāvajjamahāsāvajjatā veditabbā. Ācariyā pana hīnapaṇītato khuddakamahante visuṃ gahetvā 『『idhāpi khuddake parasantake appasāvajjaṃ, mahante mahāsāvajjaṃ. Kasmā? Payogamahantatāya. Vatthuguṇānaṃ pana samabhāve sati kilesānamupakkamānañca mudutāya appasāvajjaṃ, tibbatāya mahāsāvajjanti ayampi nayo yojetabbo』』ti vadanti.
Sāhatthikādayoti ettha parasantakassa sahatthā gahaṇaṃ sāhatthiko. Aññe āṇāpetvā gahaṇaṃ āṇattiko. Antosuṅkaghāte ṭhitena bahisuṅkaghātaṃ pātetvā gahaṇaṃ nissaggiyo. 『『Asukaṃ bhaṇḍaṃ yadā sakkosi, tadā avaharā』』ti atthasādhakāvahāranipphādakena, āṇāpanena vā, yadā kadāci parasantakavināsakena sappitelakumbhiādīsu dukūlasāṭakacammakhaṇḍādipakkhipanādinā vā gahaṇaṃ thāvaro. Mantaparijappanena gahaṇaṃ vijjāmayo. Vinā mantena, kāyavacīpayogehi tādisaiddhiyogena parasantakassa ākaḍḍhanaṃ iddhimayo. Kāyavacīpayogesu hi santesuyeva iddhimayo avaharaṇapayogo hoti, no asantesu. Tathā hi vuttaṃ 『『anāpatti bhikkhave, iddhimassa iddhivisaye』』ti (pārā. 159), te ca kho payogā yathānurūpaṃ pavattāti sambandho. Tesaṃ pana payogānaṃ sabbesaṃ sabbattha avahāresu asambhavato 『『yathānurūpa』』nti vuttaṃ.
Sandhicchedādīni katvā adissamānena vā, kūṭamānakūṭakahāpaṇādīhi vañcanena vā, avaharaṇaṃ theyyāvahāro. Pasayha balasā abhibhuyya santajjetvā, bhayaṃ dassetvā vā avaharaṇaṃ pasayhāvahāro. Parabhaṇḍaṃ paṭicchādetvā avaharaṇaṃ paṭicchannāvahāro. Bhaṇḍokāsaparikappavasena parikappetvā avaharaṇaṃ parikappāvahāro. Kusaṃ saṅkāmetvā avaharaṇaṃ kusāvahāro.Iti-saddena cettha ādiatthena, nidassananayena vā avasesā cattāro pañcakāpi gahitāti veditabbaṃ. Pañcannañhi pañcakānaṃ samodhānabhūtā pañcavīsati avahārā sabbepi adinnādānameva, aviññattiyā vā ariyāya viññattiyā vā dinnamevāti attho. 『『Dinnādāyī』』ti idaṃ payogato parisuddhabhāvadassanaṃ. 『『Dinnapāṭikaṅkhī』』ti idaṃ pana āsayatoti āha 『『cittenā』』tiādi.
Athenenāti ettha -saddo na-saddassa kāriyo, a-saddo vā eko nipāto na-saddatthoti dassetuṃ 『『na thenenā』』ti vuttaṃ. Pāḷiyaṃ dissamānavākyāvatthikavibhattiyantapaṭirūpakatākaraṇena saddhiṃ samāsadassanametaṃ. Pakaraṇādhigate pana atthe viveciyamāne idha athenatoyeva sucibhūtatā adhigamīyati adinnādānādhikārattāti āha 『『athenattāyeva sucibhūtenā』』ti tena hetālaṅkāravacanametanti dasseti. Āhito ahaṃmāno etthāti attā, attabhāvo. Bhagavato pana so ruḷhiyā yathā taṃ nicchandarāgesu sattavohāro. Adati vā saṃsāradukkhanti attā, tenāha 『『attabhāvenā』』ti. Padattayepi itthambhūtalakkhaṇe karaṇavacananti ñāpetuṃ 『『athenaṃ…pe… katvā』』ti vuttaṃ. Athenena attanā athenattā hutvā sucibhūtena attanā sucibhūtattā hutvā viharatītipi attho.
Sesanti 『『pahāya paṭivirato』』ti evamādikaṃ. Tañhi pubbe vuttanayaṃ. Kiñcāpi nayidha sikkhāpadavohārena virati vuttā, ito aññesu pana suttapadesesu, vinayābhidhammesu ca pavattavohārena viratiyo, cetanā ca adhisīlasikkhānamadhiṭṭhānabhāvato, tesamaññatarakoṭṭhāsabhāvato ca 『『sikkhāpada』』ntveva vattabbāti āha 『『paṭhamasikkhāpade』』ti. Kāmañcettha 『『lajjī dayāpanno』』ti na vuttaṃ, adhikāravasena, pana atthato ca vuttamevāti veditabbaṃ. Yathā hi lajjādayo pāṇātipātappahānassa visesapaccayo, evaṃ adinnādānappahānassāpīti. Esa nayo ito paresupi. Atha vā sucibhūtenāti hirottappādisamannāgamanaṃ, ahirikādīnañca pahānaṃ vuttamevāti 『『lajjī dayāpanno』』ti na vuttaṃ.
Brahma-saddo idha seṭṭhavācako, abrahmānaṃ nihīnānaṃ, abrahmaṃ vā nihīnaṃ cariyaṃ vutti abrahmacariyaṃ, methunadhammo. Brahmaṃ seṭṭhaṃ ācāranti methunaviratiṃ. Na ācaratīti anācārī, [ārācārī (dī. ni. 1.8)] tadācāravirahitoti attho, tenāha 『『abrahmacariyato dūracārī』』ti. Dūro methunasaṅkhāto ācāro, so virahena yassatthīti dūracārī, methunadhammato vā dūro hutvā tabbiratiṃ ācaratīti dūracārītipi vaṭṭati. Mithunānaṃ rāgapariyuṭṭhānena sadisānaṃ ubhinnaṃ ayaṃ methunoti atthaṃ dasseti 『『rāgapariyuṭṭhānavasenā』』tiādinā. Asataṃ dhammo ācāroti asaddhammo, tasmā. Abhedavohārena gāmasaddeneva gāmavāsino gahitāti vuttaṃ 『『gāmavāsīna』』nti, gāme vasataṃ dhammotipi yujjati. 『『Dūracārī』』ti cettha vacanato, pāḷiyaṃ vā 『『methunā』』 tveva avatvā 『『gāmadhammā』』tipi vuttattā
『『Idha brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati, idampi kho brāhmaṇa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi, ayaṃ vuccati brāhmaṇa aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.
Puna caparaṃ…pe… napi mātugāmassa ucchādanaparimandananhāpanasambāhanaṃ sādiyati, apica kho mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati…pe… napi mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkelāyati, apica kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati…pe… napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati, apica kho mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā…pe… napi mātugāmassa saddaṃ suṇāti tirokuṭṭaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, apica kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāni anussarati…pe… napi yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāni anussarati, apica kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ…pe… napi passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricārayamānaṃ, apica kho aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati 『『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā』』ti. So taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi. Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmī』』ti (a. ni. 7.50) –
Aṅguttarāgame sattakanipāte jāṇusoṇisutte āgatā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbā. Idhāpi asaddhammasevanādhippāyena kāyadvārappavattā maggenamaggapaṭipattisamuṭṭhāpikā cetanā abrahmacariyaṃ . Pañcasikkhāpadakkame micchācāre pana agamanīyaṭṭhānavītikkamacetanā yathāvuttā kāmesu micchācāroti yojetabbaṃ.
Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitādayo dasa, dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dasannaṃ dhanakkītādīnaṃ, sārakkhasaparidaṇḍānañca vasena dvādasannaṃ aññe purisā. Ye paneke vadanti 『『cattāro kāmesu micchācārā akālo, adeso, anaṅgo, adhammo cā』』ti, te vippaṭipattimattaṃ pati parikappetvā vadanti. Na hi sāgamanīyaṭṭhāne pavattā vippaṭipatti micchācāro nāma sambhavati. Sā panesā duvidhāpi vippaṭipatti guṇavirahite appasāvajjā, guṇasampanne mahāsāvajjā. Guṇarahitepi ca abhibhavitvā vippaṭipatti mahāsāvajjā, ubhinnaṃ samānacchandabhāve appasāvajjā, samānacchandabhāvepi kilesānaṃ, upakkamānañca mudutāya appasāvajjā, tibbatāya mahāsāvajjāti veditabbaṃ.
Tassa pana abrahmacariyassa dve sambhārā sevetukāmatācittaṃ, maggenamaggapaṭipattīti. Micchācārassa pana cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanāpayogo, maggenamaggapaṭipattiadhivāsananti evaṃ aṭṭhakathāsu 『『cattāro sambhārā』』ti (dha. sa. akusalakammapathakathā; ma. ni. aṭṭha. 1.1.89; saṃ. ni. aṭṭha. 2.109-111) vuttattā abhibhavitvā vītikkamane maggenamaggapaṭipattiadhivāsane satipi purimuppannasevanābhisandhipayogābhāvato abhibhuyyamānassa micchācāro na hotīti vadanti keci. Sevanacitte sati payogābhāvo na pamāṇaṃ itthiyā sevanapayogassa yebhuyyena abhāvato, purisasseva yebhuyyena sevanapayogo hotīti itthiyā puretaraṃ sevanacittaṃ upaṭṭhapetvā nisinnāya [nipannāya (dha. sa. anuṭī. kammakathāvaṇṇanā)] micchācāro na siyāti āpajjati. Tasmā purisassa vasena ukkaṃsato 『『cattāro sambhārā』』ti vuttaṃ. Aññathā hi itthiyā purisakiccakaraṇakāle purisassāpi sevanāpayogābhāvato micchācāro na siyāti vadanti eke.
Idaṃ panettha sanniṭṭhānaṃ – attano ruciyā pavattitassa sevanāpayogeneva sevanacittatāsiddhito agamanīyavatthu, sevanāpayogo, maggenamaggapaṭipattiadhivāsananti tayo, balakkārena pavattitassa purimuppannasevanābhisandhipayogābhāvato agamanīyavatthu, tasmiṃ sevanacittaṃ , maggenamaggapaṭipattiadhivāsananti tayo, anavasesaggahaṇena pana vuttanayena cattāroti, tampi keciyeva vadanti, vīmaṃsitvā gahetabbanti abhidhammānuṭīkāyaṃ (dha. sa. anuṭī. akusalakammapathakathāvaṇṇanā) vuttaṃ. Eko payogo sāhatthikova.
9.Musāti tatiyanto, dutiyanto vā nipāto micchāpariyāyo, kiriyāpadhānoti āha 『『visaṃvādanapurekkhārassā』』tiādi. Pure karaṇaṃ purekkhāro, visaṃvādanassa purekkhāro yassāti tathā, tassa kammapathappattameva dassetuṃ 『『atthabhañjanako』』ti vuttaṃ, parassa hitavināsakoti attho. Musāvādo pana sasantakassa adātukāmatāya, hasādhippāyena ca bhavati. Vacasā katā vāyāmappadhānā kiriyā vacīpayogo. Tathā kāyena katā kāyapayogo. Visaṃvādanādhippāyo pubbabhāgakkhaṇe, taṅkhaṇe ca. Vuttañhi 『『pubbevassa hoti 『musā bhaṇissa』nti, bhaṇantassa hoti 『musā bhaṇāmī』ti』』 (pārā. 200; pāci. 4) etadeva hi dvayaṃ aṅgabhūtaṃ. Itaraṃ 『『bhaṇitassa hoti 『musā mayā bhaṇita』nti』』 (pārā. 200; pāci. 4) vuttaṃ pana hotu vā, mā vā, akāraṇametaṃ. Assāti visaṃvādakassa. 『『Cetanā』』ti etena sambandho. Visaṃ vādeti etenāti visaṃvādanaṃ, tadeva kāyavacīpayogo, taṃ samuṭṭhāpetīti tathā, iminā musāsaṅkhātena kāyavacīpayogena, musāsaṅkhātaṃ vā kāyavacīpayogaṃ vadati viññāpeti, samuṭṭhāpeti vā etenāti musāvādoti atthamāha. 『『Vādo』』ti vutte visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti lakkhaṇattayaṃ vibhāvitameva hoti.
『『Atathaṃ vatthu』』nti lakkhaṇaṃ pana avibhāvitameva musā-saddassa payogasaṅkhātakiriyāvācakattā. Tasmā idha naye lakkhaṇassa abyāpitatāya, musā-saddassa ca visaṃvāditabbatthavācakatāsambhavato paripuṇṇaṃ katvā musāvādalakkhaṇaṃ dassetuṃ 『『aparo nayo』』tiādi vuttaṃ. Lakkhaṇatoti sabhāvato. Tathāti tena tathākārena. Kāyavacīviññattiyo samuṭṭhāpetīti viññattisamuṭṭhāpikā. Imasmiṃ pana naye musā vatthu vadīyati vuccati etenāti musāvādoti nibbacanaṃ daṭṭhabbaṃ. 『『So yamattha』』ntiādinā kammapathappattassa vatthuvasena appasāvajjamahāsāvajjabhāvamāha. Yassa atthaṃ bhañjati, tassa appaguṇatāya appasāvajjo , mahāguṇatāya mahāsāvajjoti adinnādāne viya guṇavasenāpi yojetabbaṃ. Kilesānaṃ mudutibbatāvasenāpi appasāvajjamahāsāvajjatā labbhatiyeva.
『『Apicā』』tiādinā musāvādasāmaññassāpi appasāvajjamahāsāvajjabhāvaṃ dasseti. Attano santakaṃ adātukāmatāyāti, hi hasādhippāyenāti ca musāvādasāmaññato vuttaṃ. Ubhayatthāpi ca visaṃvādanapurekkhāreneva musāvādo, na pana vacanamattena. Tattha pana cetanā balavatī na hotīti appasāvajjatā vuttā. Nadī maññeti nadī viya. Appatāya ūnassa atthassa pūraṇavasena pavattā kathā pūraṇakathā, bahutarabhāvena vuttakathāti vuttaṃ hoti.
Tenākārena jāto tajjo, tassa visaṃvādanassa anurūpoti attho. Vāyāmoti vāyāmasīsena payogamāha. Vīriyappadhānā hi kāyikavācasikakiriyā idha adhippetā, na vāyāmamattaṃ. Visaṃvādanādhippāyena payoge katepi aparena tasmiṃ atthe aviññāte visaṃvādanassa asijjhanato parassa tadatthavijānanampi ekasambhārabhāvena vuttaṃ. Keci pana 『『abhūtavacanaṃ, visaṃvādanacittaṃ, parassa tadatthavijānana』』nti tayo sambhāre vadanti. Kāyikova sāhatthikoti koci maññeyyāti taṃ nivāraṇatthaṃ 『『so kāyena vā』』tiādi vuttaṃ. Tāya ce kiriyāya paro tamatthaṃ jānātīti taṅkhaṇe vā dandhatāya vicāretvā pacchā vā jānanaṃ sandhāya vuttaṃ. Ayanti visaṃvādako. Kiriyasamuṭṭhāpikacetanākkhaṇeyevāti kāyikavācasikakiriyasamuṭṭhāpikāya cetanāya pavattakkhaṇe eva. Musāvādakammunā bajjhatīti visaṃvādanacetanāsaṅkhātena musāvādakammunā sambandhīyati, allīyatīti vā attho. Sacepi dandhatāya vicāretvā pacchā cirenāpi paro tadatthaṃ jānāti, sanniṭṭhāpakacetanāya nibbattattā taṅkhaṇeyeva bajjhatīti vuttaṃ hoti.
『『Eko payogo sāhatthikovā』』ti idaṃ porāṇaṭṭhakathāsu āgatanayena vuttanti idha saṅgahaṭṭhakathāya saṅgahakārassa attano matibhedaṃ dassetuṃ 『『yasmā panā』』tiādi vuttaṃ. Tattha 『『yathā…pe… tathā』』ti etena sāhatthiko viya āṇattikādayopi gahetabbā, aggahaṇe kāraṇaṃ natthi parassa visaṃvādanabhāvena tassadisattāti dasseti , 『『idamassa…pe… āṇāpentopī』』ti āṇattikassa gahaṇe kāraṇaṃ, 『『paṇṇaṃ…pe… nissajjantopī』』ti nissaggiyassa, 『『ayamattho…pe… ṭhapentopī』』ti thāvarassa. Yasmā visaṃvādetīti sabbattha sambandho. Paṇṇaṃ likhitvāti tālādīnaṃ paṇṇaṃ akkharena likhitvā, paṇṇanti vā bhummatthe upayogavacanaṃ. Tena vuttaṃ 『『tirokuṭṭādīsū』』ti [kuḍḍādīsu (dī. ni. aṭṭha. 1.8)] paṇṇe akkharaṃ lekhaniyā likhitvāti attho. Vīmaṃsitvā gahetabbāti attanomatiyā sabbadubbalattā anattukkaṃsanena vuttaṃ. Kiñhettha vicāretabbakāraṇaṃ atthi sayameva vicāritattā.
Saccanti vacīsaccaṃ, saccena saccanti purimena vacīsaccena pacchimaṃ vacīsaccaṃ. Paccayavasena dhātupadantalopaṃ sandhāya 『『sandahatī』』ti vuttaṃ. Saddavidū pana –
『『Vipubbo dhā karotyatthe, abhipubbo tu bhāsane;
Nyāsaṃpubbo yathāyogaṃ, nyāsāropanasandhisū』』ti. –
Dhā-saddameva ghaṭanatthe paṭhanti. Tasmā pariyāyavasena 『『sandahatī』』ti vuttantipi daṭṭhabbaṃ. Tadadhippāyaṃ dasseti 『『na antarantarā』』tiādinā. 『『Yo hī』』tiādi tabbivaraṇaṃ. Antaritattāti antarā paricchinnattā. Na tādisoti na evaṃvadanasabhāvo. Jīvitahetupi, pageva aññahetūti api-saddo sambhāvanattho.
『『Saccato thetato』』tiādīsu (ma. ni. 1.19) viya theta-saddo thirapariyāyo, thirabhāvo ca saccavāditādhikārattā kathāvasena veditabboti āha 『『thirakathoti attho』』ti. Thitassa bhāvoti hi theto, thirabhāvo, tena yuttattā puggalo idha theto nāma. Haliddīti suvaṇṇavaṇṇakandanipphattako gacchaviseso. Thuso nāma dhaññattaco, dhaññapalāso ca. Kumbhaṇḍanti mahāphalo sūpasampādako latāviseso. Indakhīlo nāma gambhīranemo esikāthambho. Yathā haliddirāgādayo anavaṭṭhitasabhāvatāya na ṭhitā, evaṃ na ṭhitā kathā etassāti naṭhitakatho [nathirakatho (dī. ni. aṭṭha. 1.8)] yathā pāsāṇalekhādayo avaṭṭhitasabhāvatāya ṭhitā, evaṃ ṭhitā kathā etassāti ṭhitakathoti [thirakatho (dī. ni. aṭṭha. 1.8)] haliddirāgādayo yathā kathāya upamāyo honti, evaṃ yojetabbaṃ. Kathāya hi etā upamāyoti.
Pattisaṅkhātā saddhā ayati pavattati etthāti paccayikoti āha 『『pattiyāyitabbako』』ti. Pattiyā ayitabbā pavattetabbāti pattiyāyitabbā ya-kārāgamena, vācā. Sā etassāti pattiyāyitabbako, tenāha 『『saddhāyitabbako』』ti. Tadevatthaṃ byatirekena, anvayena ca dassetuṃ 『『ekacco hī』』tiādi vuttaṃ. Vattabbataṃ āpajjati visaṃvādanato. Itarapakkhe ca avisaṃvādanatoti adhippāyo. 『『Loka』』nti etena 『『lokassā』』ti ettha kammatthe chaṭṭhīti dasseti.
Satipi paccekaṃ pāṭhakkame aññāsu abhidhammaṭṭhakathā dīsu (dha. sa. aṭṭha. akusalakammapathakathā; ma. ni. 1.89) saṃvaṇṇanākkamena tiṇṇampi padānaṃ ekatthasaṃvaṇṇanaṃ kātuṃ 『『yāya vācāyā』』tiādimāha, yāya vācāya karotīti sambandho. Parassāti yaṃ bhindituṃ taṃ vācaṃ bhāsati, tassa. Ca-saddo aṭṭhānapayutto, so dvandagabbhabhāvaṃ jotetuṃ kammadvaye payujjitabbo. Suññabhāvanti piyavirahitatāya rittabhāvaṃ. Sāti yathāvuttā saddasabhāvā vācā, etena piyañca suññañca piyasuññaṃ, taṃ karoti etāyāti pisuṇā niruttinayenāti vacanatthaṃ dasseti, pisatīti vā pisuṇā, samagge satte avayavabhūte vaggabhinne karotīti attho.
Pharusanti sinehābhāvena lūkhaṃ. Sayampi pharusāti domanassasamuṭṭhitattā sabhāvena sayampi kakkasā. Pharusasabhāvato neva kaṇṇasukhā. Atthavipannatāya na hadayaṅgamā. Ettha pana paṭhamanaye pharusaṃ karotīti vacanatthena vā phalūpacārena vā vācāya pharusasaddappavatti veditabbā. Dutiyanaye mammacchedavasena pavattiyā ekantaniṭṭhuratāya ruḷhisaddavasena sabhāvena, kāraṇūpacārena vā vācāya pharusasaddappavatti daṭṭhabbā.
Yenāti palāpasaṅkhātena niratthakavacanena. Samphanti 『『sa』』nti vuttaṃ sukhaṃ, hitañca phalati paharati vināsetīti atthena 『『sampha』』nti laddhanāmaṃ attano, paresañca anupakārakaṃ yaṃ kiñci atthaṃ, tenāha 『『niratthaka』』nti, iminā samphaṃ palapati etenāti samphappalāpoti vacanatthaṃ dasseti.
『『Tesa』』ntiādinā cetanāya phalavohārena pisuṇādisaddappavatti vuttā. 『『Sā evā』』tiādinā pana cetanāya pavattiparikappanāya hetuṃ vibhāveti. Tattha 『『pahāyā』』tiādivacanasannidhānato tassāyeva ca pahātabbatā yuttito adhippetāti attho.
Tatthāti tāsu pisuṇavācādīsu. Saṃkiliṭṭhacittassāti lobhena, dosena vā vibādhitacittassa, upatāpitacittassa vā, dūsitacittassāti vuttaṃ hoti, 『『cetanā』』ti etena sambandho. Yena saha paresaṃ bhedāya vadati, tassa attano piyakamyatāyāti attho. Cetanā pisuṇavācā nāma pisuṇaṃ vadanti etāyāti katvā. Samāsavisaye hi mukhyavasena attho gahetabbo, byāsavisaye upacāravasenāti daṭṭhabbaṃ. Yassa yato bhedaṃ karoti, tesu abhinnesu appasāvajjaṃ, bhinnesu mahāsāvajjaṃ. Tathā kilesānaṃ mudutibbatāvisesesupi yojetabbaṃ.
Yassa pesuññaṃ upasaṃharati, so bhijjatu vā, mā vā, tassa tadatthaviññāpanameva pamāṇanti āha 『『tassa tadatthavijānana』』nti. Bhedapurekkhāratāpiyakamyatānamekekapakkhipanena cattāro. Kammapathappatti pana bhinne eva. Imesanti aniyamatāya parammukhāpavattānampi attano buddhiyaṃ parivattamāne sandhāya vuttanti dassetuṃ 『『yesa』』ntiādimāha. Itoti idha padese, vuttānaṃ yesaṃ santike sutanti yojetabbaṃ.
『『Dvinna』』nti nidassanavacanaṃ bahūnampi sandhānato. 『『Mittāna』』ntiādi 『『sandhāna』』nti ettha kammaṃ, tena pāḷiyaṃ 『『bhinnāna』』nti etassa kammabhāvaṃ dasseti. Sandhānakaraṇañca nāma tesamanurūpakaraṇamevāti vuttaṃ 『『anukattā』』ti. Anuppadātāti anubalappadātā, anuvattanavasena vā padātā. Kassa pana anubalappadānaṃ, anuvattanañcāti? 『『Sahitāna』』nti vuttattā sandhānassāti viññāyatīti āha 『『sandhānānuppadātā』』ti. Yasmā pana anubalavasena, anuvattanavasena ca sandhānassa padānaṃ ādānaṃ, rakkhaṇaṃ vā daḷhīkaraṇaṃ hoti, tasmā vuttaṃ 『『daḷhīkammaṃ kattā』』ti. Āramanti etthāti ārāmo. Ramitabbaṭṭhānaṃ samaggoti hi tadadhiṭṭhānānaṃ vasena tabbisesanatā vuttā. 『『Samagge』』tipi paṭhanti, tadayuttaṃ 『『yatthā』』tiādivacanena viruddhattā. Yasmā pana ākārena vināpi ayamattho labbhati, tasmā 『『ayamevettha attho』』ti vuttaṃ samaggesūti samaggabhūtesu janakāyesu, tenāha 『『te pahāyā』』tiādi. Tappakatiyatthopi kattuatthovāti dasseti 『『nandatī』』ti iminā. Tappakatiyatthena hi 『『disvāpi sutvāpī』』ti vacanaṃ supapannaṃ hoti. Samagge karoti etāyāti samaggakaraṇī. Sāyeva vācā, taṃ bhāsitāti atthamāha 『『yā vācā』』tiādinā. Tāya vācāya samaggakaraṇaṃ nāma. 『『Sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho』』tiādinā (dha. pa. 194) samaggānisaṃsadassanamevāti vuttaṃ 『『sāmaggiguṇaparidīpikamevā』』ti. Itaranti tabbiparītaṃ bhedanikaṃ vācaṃ.
Mammānīti duṭṭhārūni, tassadisatāya pana idha akkosavatthūni 『『mammānī』』ti vuccanti. Yathā hi duṭṭhārūsu yena kenaci vatthunā ghaṭitesu cittaṃ adhimattaṃ dukkhappattaṃ hoti, tathā tesu dasasujātiādīsu akkosavatthūsu pharusavācāya phusitamattesūti. Tathā hi vuttaṃ 『『mammāni viya mammāni, yesu pharusavācāya chupitamattesu duṭṭhārūsu viya ghaṭṭitesu cittaṃ adhimattaṃ dukkhappattaṃ hoti, kāni pana tāni? Jātiādīni akkosavatthūnī』』ti (dī. ni. ṭī. 1.9) 『『yassa sarīrappadesassa satthādipaṭihanena bhusaṃ rujjanaṃ, so mammaṃ nāma. Idha pana yassa cittassa pharusavācāvasena domanassasaṅkhātaṃ bhusaṃ rujjanaṃ, taṃ mammaṃ viyāti mamma』』nti apare. Tāni mammāni chijjanti bhijjanti yenāti mammacchedako, sveva kāyavacīpayogo, tāni samuṭṭhāpetīti tathā. Ekantapharusacetanā pharusā vācā pharusaṃ vadanti etāyāti katvā. 『『Pharusacetanā』』 icceva avatvā 『『ekantapharusacetanā』』ti vacanaṃ duṭṭhacittatāya eva pharusacetanā adhippetā, na pana savanapharusatāmattenāti ñāpanatthaṃ. Tassāti ekantapharusacetanāya eva. Āvibhāvatthanti pharusavācābhāvassa pākaṭakaraṇatthaṃ. Tassāti vā ekantapharusacetanāya eva, pharusavācābhāvassāti attho. Tathevāti mātuvuttākāreneva, uṭṭhāsi anubandhitunti attho. Saccakiriyanti yaṃ 『『caṇḍā taṃ mahiṃsī anubandhatū』』ti vacanaṃ mukhena kathesi, taṃ mātucitte natthi, tasmā 『『taṃ mā hotu, yaṃ pana uppalapattampi mayhaṃ upari na patatū』』ti kāraṇaṃ cittena cintesi, tadeva mātucitte atthi, tasmā 『『tameva hotū』』ti saccakaraṇaṃ, kattabbasaccaṃ vā. Tatthevāti uṭṭhānaṭṭhāneyeva. Baddhā viyāti yottādinā paribandhi viya. Evaṃ mammacchedakoti ettha savanapharusatāmattena mammacchedakatā veditabbā.
Payogoti vacīpayogo. Cittasaṇhatāyāti ekantapharusacetanāya abhāvamāha. Tatoyeva hi pharusavācā na hoti kammapathappattā, kammabhāvaṃ pana na sakkā vāretunti daṭṭhabbaṃ. 『『Mātāpitaro hī』』tiādināpi tadevatthaṃ samattheti. Evaṃ byatirekavasena cetanāpharusatāya pharusavācābhāvaṃ sādhetvā idāni tameva anvayavasena sādhetuṃ 『『yathā』』tiādi vuttaṃ. Apharusā vācā na hoti pharusā vācā hotiyevāti attho sāti pharusavācā. Yanti puggalaṃ.
Etthāpi kammapathabhāvaṃ appattā appasāvajjā, itarā mahāsāvajjā. Tathā kilesānaṃ mudutibbatābhedepi yojetabbaṃ. Keci pana 『『yaṃ uddissa pharusavācā payujjati, tassa sammukhāyeva sīsaṃ etī』』ti vadanti, eke pana 『『parammukhāpi pharusavācā hotiyevā』』ti. Tatthāyamadhippāyo yutto siyā, sammukhā payoge agāravādīnaṃ balavabhāvato siyā cetanā balavatī, parassa ca tadatthavijānanaṃ, na tathā parammukhā. Yathā pana akkosite mate āḷahane katā khamanā upavādantarāyaṃ nivatteti, evaṃ parammukhā payuttāpi pharusavācā hotiyevāti sakkā ñātunti, tasmā ubhayatthāpi pharusavācā sambhavatīti daṭṭhabbaṃ. Tathā hi parassa tadatthavijānanamaññatra tayova tassā sambhārā aṭṭhakathāsu vuttāti. Kupitacittanti akkosanādhippāyeneva vuttaṃ, na pana maraṇādhippāyena. Maraṇādhippāyena hi sati cittakope atthasiddhiyā, tadabhāve ca yathārahaṃ pāṇātipātabyāpādāva honti.
Elaṃ vuccati doso ilati cittaṃ, puggalo vā kampati etenāti katvā. Etthāti –
『『Nelaṅgo setapacchādo, ekāro vattatī ratho;
Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana』』nti. (saṃ. ni. 4.347; udā. 65; peṭako. 25); –
Imissā udānagāthāya. Sīlañhettha niddosatāya 『『nela』』nti vuttaṃ. Tenevāha citto gahapati āyasmatā kāmabhūtherena puṭṭho saṃyuttāgamavare saḷāyatanavagge 『『nelaṅga』』nti kho bhante sīlānametaṃ adhivacana』』nti (saṃ. ni. 4.347) vācā nāma saddasabhāvā taṃtadatthanibandhanāti sādurasasadisattā madhurameva byañjanaṃ, attho ca tabbhāvatoti atthameva sandhāya byañjanamadhuratāya, atthamadhuratāyā』』ti ca vuttaṃ. Visesanaparanipātopi hi loke dissati 『『agyāhito』』tiādīsu. Apica avayavāpekkhane sati 『『madhuraṃ byañjanaṃ yassā』』tiādinā vattabbo. Sukhāti sukhakaraṇī, sukhahetūti vuttaṃ hoti. Kaṇṇasūlanti kaṇṇasaṅkuṃ. Kaṇṇasaddena cettha sotaviññāṇapaṭibaddhatadanuvattakā viññāṇavīthiyo gahitā. Vohārakathā hesā suttantadesanā, tassā vaṇṇanā ca, tathā ceva vuttaṃ 『『sakalasarīre kopaṃ, pema』』nti ca. Na hi hadayavatthunissito kopo, pemo ca sakalasarīre vattati. Esa nayo īdisesu. Sukhena cittaṃ pavisati yathāvuttakāraṇadvayenāti attho, aluttasamāso cesa yathā 『『amataṅgato』』ti. Pureti guṇapāripure, tenāha 『『guṇaparipuṇṇatāyā』』ti. Pure saṃvaḍḍhā porī, tādisā nārī viyāti vācāpi porīti atthamāha 『『pure』』tiādinā. Sukumārāti sutaruṇā. Upameyyapakkhe pana apharusatāya mudukabhāvo eva sukumāratā. Purassāti ettha pura-saddo tannivāsīvācako sahacaraṇavasena 『『gāmo āgato』』tiādīsu viya, tenevāha 『『nagaravāsīna』』nti. Esāti taṃsambandhīniddesā vācā. Evarūpī kathāti atthattayena pakāsitā kathā. Kantāti kāmitā tuṭṭhā yathā 『『pakkanto』』ti, māna-saddassa vā antabyappadeso, kāmiyamānāti attho. Yathā 『『anāpatti asamanubhāsantassā』』ti (pārā. 416, 430, 441) manaṃ appeti vaḍḍhetīti manāpā, tena vuttaṃ 『『cittavuḍḍhikarā』』ti. Tathākārinīti attho. Ato bahuno janassāti idha sambandhe sāmivacanaṃ, na tu purimasmiṃ viya kattari.
Kāmaṃ tehi vattumicchito attho sambhavati, so pana aphalattā bhāsitatthapariyāyena atthoyeva nāma na hotīti āha 『『anatthaviññāpikā』』ti. Apica payojanatthābhāvato anatthā, vācā, taṃ viññāpikātipi vaṭṭati. Akusalacetanā samphappalāpo samphaṃ palapanti etāyāti katvā. Āsevanaṃ bhāvanaṃ bahulīkaraṇaṃ. Yaṃ janaṃ gāhāpayituṃ pavattito, tena aggahite appasāvajjo, gahite mahāsāvajjo. Kilesānaṃ mudutibbatāvasenāpi appasāvajjamahāsāvajjatā yojetabbā. Bhāratanāmakānaṃ dvebhātukarājūnaṃ yuddhakathā, dasagiriyakkhena sītāya nāma deviyā āharaṇakathā, rāmaraññā paccāharaṇakathā , yathā taṃ adhunā bāhirakehi paricayitā sakkaṭabhāsāya gaṇṭhitā rāmapurāṇabhāratapurāṇādikathāti, evamādikā niratthakakathā samphappalāpoti vuttaṃ 『『bhārata…pe… purekkhāratā』』ti.
『『Kālavādī』』tiādi samphappalāpā paṭiviratassa paṭipattisandassanaṃ yathā 『『pāṇātipātā paṭivirato』』tiādi (dī. ni. 1.8, 194) pāṇātipātappahānassa paṭipattidassanaṃ. 『『Pāṇātipātaṃ pahāya viharatī』』ti hi vutte kathaṃ pāṇātipātappahānaṃ hotīti apekkhāsambhavato 『『pāṇātipātā paṭivirato hotī』』ti vuttaṃ. Sā pana virati kathanti āha 『『nihitadaṇḍo nihita sattho』』ti. Tañca daṇḍasatthanidhānaṃ kathanti vuttaṃ 『『lajjī』』tiādi. Evaṃ uttaruttaraṃ purimassa purimassa upāyasandassanaṃ. Tathā adinnādānādīsupi yathāsambhavaṃ yojetabbaṃ. Tena vuttaṃ 『『kālavādītiādi samphappalāpā paṭiviratassa paṭipattisandassana』』nti. Atthasaṃhitāpi hi vācā ayuttakālapayogena atthāvahā na siyāti anatthaviññāpanabhāvaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā parivajjetabbāti dassetuṃ 『『kālavādī』』ti vuttaṃ. Kāle vadantenāpi ubhayattha asādhanato abhūtaṃ parivajjetabbanti āha 『『bhūtavādī』』ti. Bhūtañca vadantena yaṃ idhalokaparalokahitasampādanakaṃ, tadeva vattabbanti vuttaṃ 『『atthavādī』』ti. Atthaṃ vadantenāpi na lokiyadhammanissitameva vattabbaṃ, atha kho lokuttaradhammanissitampīti āha 『『dhammavādī』』ti. Yathā ca attho lokuttaradhammanissito hoti, tathā dassanatthaṃ 『『vinayavādī』』ti vuttaṃ.
Pātimokkhasaṃvaro, satiñāṇakhantivīriyasaṃvaroti hi pañcannaṃ saṃvaravinayānaṃ tadaṅgappahānaṃ, vikkhambhanasamucchedapaṭippassaddhinissaraṇappahānanti pañcannaṃ pahānavinayānañca vasena vuccamāno attho nibbānādhigamahetubhāvato lokuttaradhammasannissito hoti. Evaṃ guṇavisesayutto ca attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, nāññathāti dassetuṃ 『『nidhānavatiṃ vācaṃ bhāsitā』』ti vuttaṃ. Idāni tameva desanākosallaṃ vibhāvetuṃ 『『kālenā』』tiādimāha. Ajjhāsayaṭṭhuppattīnaṃ, pucchāya ca vasena otiṇṇe desanāvisaye ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetudāharaṇasaṃsandanāni taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya gambhīrudānapahūtatthavitthārasaṅgāhikāya desanāya pare yathājjhāsayaṃ paramatthasiddhiyaṃ patiṭṭhāpento 『『desanākusalo』』ti vuccatīti evametthāpi atthayojanā veditabbā.
Vattabbayuttakālanti vattabbavacanassa anurūpakālaṃ, tattha vā payujjitabbakālaṃ. Sabhāvavaseneva bhūtatāti āha 『『sabhāvamevā』』ti. Atthaṃ vadatīti atthavādī. Atthavadanañca tannissitavācākathanamevāti adhippāyena vuttaṃ 『『diṭṭhadhammikasamparāyikatthasannissitameva katvā』』ti. Dhammavādī』』tiādīsupi eseva nayo.
Nidheti sannidhānaṃ karoti etthāti nidhānaṃ. Ṭhapanokāso. 『『Ṭhānavatī』』ti vutte tasmiṃ ṭhāne ṭhapetuṃ yuttātipi attho sambhavatīti āha 『『hadaye』』tiādi. Nidhānavatīpi vācā kālayuttāva atthāvahā, tasmā 『『kālenā』』ti idaṃ 『『nidhānavatiṃ』』 vācaṃ bhāsitā』』ti etassāpekkhavacananti dasseti 『『evarūpi』』ntiādinā. Icchitatthanibbattanatthaṃ apadisitabbo, apadisīyati vā icchitattho anenāti apadeso, upamā, hetudāharaṇādikāraṇaṃ vā, tena saha vattatīti sāpadesā, vācā, tenāha 『『saupamaṃ sakāraṇanti attho』』ti. Paricchedaṃ dassetvāti yāvatā pariyosānaṃ sambhavati, tāvatā mariyādaṃ dassetvā, tena vuttaṃ 『『yathā…pe… bhāsatī』』ti. Sikhamappattā hi kathā atthāvahā nāma na hoti. Atthasaṃhitanti ettha attha-saddo bhāsitatthapariyāyoti vuttaṃ 『『anekehipī』』tiādi. Bhāsitattho ca nāma saddānusārena adhigato sabbopi pakatyatthapaccayatthabhāvatthādiko, tatoyeva bhagavato vacanaṃ ekagāthāpadampi saṅkhepavitthārādiekattādinandiyāvattādinayehi anekehipi niddhāraṇakkhamatāya pariyādātumasakkuṇeyyaṃ atthamāvahatīti. Evaṃ atthasāmaññato saṃvaṇṇetvā icchitatthavisesatopi saṃvaṇṇetuṃ 『『yaṃ vā』』tiādimāha. Atthavādinā vattumicchitatthoyeva hi idha gahito. Nanu sabbesampi vacanaṃ attanā icchitatthasahitaṃyeva, kimettha vattabbaṃ atthīti antolīnacodanaṃ parisodheti 『『na añña』』ntiādinā. Aññamatthaṃ paṭhamaṃ nikkhipitvā ananusandhivasena pacchā aññamatthaṃ na bhāsati. Yathānikkhittānusandhivaseneva pariyosāpetvā kathetīti adhippāyo.
- Evaṃ paṭipāṭiyā sattamūlasikkhāpadāni vibhajitvā satipi abhijjhādippahānassa saṃvarasīlasaṅgahe upariguṇasaṅgahato, lokiyaputhujjanāvisayato ca uttaridesanāya saṅgahituṃ taṃ pariharitvā pacurajanapākaṭaṃ ācārasīlameva vibhajanto bhagavā 『『bījagāmabhūtagāmasamārambhā』』tiādimāhāti pāḷiyaṃ sambandho vattabbo. Tattha vijāyanti viruhanti etehīti bījāni. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthānaṃ sāraphalādīnametaṃ adhivacanaṃ. Bhavanti, ahuvunti cāti bhūtā, jāyanti vaḍḍhanti jātā, vaḍḍhitā cāti attho. Vaḍḍhamānakānaṃ vaḍḍhitvā, ṭhitānañca rukkhagacchādīnaṃ yathākkamamadhivacanaṃ. Viruḷhamūlā hi nīlabhāvaṃ āpajjantā taruṇarukkhagacchā jāyanti vaḍḍhantīti vuccanti. Vaḍḍhitvā ṭhitā mahantā rukkhagacchā jātā vaḍḍhitāti. Gāmoti samūho, so ca suddhaṭṭhakadhammarāsi, bījānaṃ, bhūtānañca tathāladdhasamaññānaṃ aṭṭhadhammānaṃ gāmo, teyeva vā gāmoti tathā. Avayavavinimuttassa hi samudāyassa abhāvato duvidhenāpi atthena teyeva tiṇarukkhalatādayo gayhanti.
Apica bhūmiyaṃ patiṭṭhahitvā haritabhāvamāpannā rukkhagacchādayo devatā pariggayhanti, tasmā bhūtānaṃ nivāsanaṭṭhānatāya gāmoti bhūtagāmotipi vadanti, te sarūpato dassetuṃ 『『mūlabīja』』ntiādimāha. Mūlameva bījaṃ mūlabījaṃ. Sesesupi ayaṃ nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo tadatthasiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā 『『bījabīja』』nti vuttaṃ yathā 『『rūpaṃrūpaṃ, dukkhadukkha』』nti ca. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādayo veditabbā. Samārambho idha vikopanaṃ, tañca chedanādiyevāti vuttaṃ 『『chedanabhedanapacanādibhāvenā』』ti. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandanābhāvato, chinne viruhanato, visadisajātikabhāvato, catuyoniapariyāpannato ca veditabbā. Vuḍḍhi pana pavāḷasilālavaṇādīnampi vijjatīti na tesaṃ jīvatābhāve kāraṇaṃ. Visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā kaṭukambilāsādinā dohaḷādayo. Tattha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato, tannissitasattānukampanato ca. Tenevāha āḷavakānaṃ rukkhacchedanādivatthūsu 『『jīvasaññino hi moghapurisā manussā rukkhasmi』』ntiādi (pārā. 89).
Ekaṃ bhattaṃ ekabhattaṃ, tamassa atthi ekasmiṃ divase ekavārameva bhuñjanatoti ekabhattiko. Tayidaṃ ekabhattaṃ kadā bhuñjitabbanti sandhāya vuttaṃ 『『pātarāsabhatta』』ntiādi, dvīsu bhattesu pātarāsabhattaṃ sandhāyāhāti adhippāyo. Pāto asitabbanti pātarāsaṃ. Sāyaṃ asitabbanti sāyamāsaṃ, tadeva bhattaṃ tathā. Eka-saddo cettha majjhanhikakālaparicchedabhāvena payutto, na tadantogadhavārabhāvenāti dasseti 『『tasmā』』tiādinā.
Rattiyā bhojanaṃ uttarapadalopato rattisaddena vuttaṃ, taddhitavasena vā tathāyevādhippāyasambhavato, tenāha 『『rattiyā』』tiādi. Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Tattha dutiyapadena rattibhojanassa paṭikkhittattā aparanhova idha vikāloti pārisesanayena tatiyapadassa atthaṃ dīpetuṃ 『『atikkante majjhanhike』』tiādi vuttaṃ. Bhāvasādhano cettha bhojana-saddo ajjhoharaṇatthavācakoti dīpeti 『『yāva sūriyatthaṅgamanā bhojana』』nti iminā. Kassa pana tadajjhoharaṇanti? Yāmakālikādīnamanuññātattā, vikālabhojanasaddassa ca yāvakālikajjhoharaṇeyeva niruḷhattā 『『yāvakālikassā』』ti viññāyati. Ayaṃ panettha aṭṭhakathāvaseso ācariyānaṃ nayo – bhuñjitabbaṭṭhena bhojanaṃ, yāgubhattādi sabbaṃ yāvakālikavatthu . Yathā ca 『『rattūparato』』ti ettha rattibhojanaṃ rattisaddena vuccati, evamettha bhojanajjhoharaṇaṃ bhojanasaddena. Vikāle bhojanaṃ vikālabhojanaṃ, tato vikālabhojanā. Vikāle yāvakālikavatthussa ajjhoharaṇāti atthoti. Īdisā guṇavibhūti na buddhakāleyevāti āha 『『anomānadītīre』』tiādi. Ayaṃ pana pāḷiyaṃ anusandhikkamo – ekasmiṃ divase ekavārameva bhuñjanato 『『ekabhattiko』』ti vutte rattibhojanopi siyāti tannivāraṇatthaṃ 『『rattūparato』』ti vuttaṃ. Evaṃ sati sāyanhabhojīpi ekabhattiko siyāti tadāsaṅkānivattanatthaṃ 『『virato vikālabhojanā』』ti vuttanti.
Saṅkhepato 『『sabbapāpassa akaraṇa』』ntiādi (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) nayappavattaṃ bhagavato sāsanaṃ sachandarāgappavattito naccādīnaṃ dassanaṃ nānulometīti āha 『『sāsanassa ananulomattā』』ti. Visucati sāsanaṃ vijjhati ananulomikabhāvenāti visūkaṃ, paṭiviruddhanti vuttaṃ hoti. Tatra upamaṃ dasseti 『『paṭāṇībhūta』』nti iminā, paṭāṇīsaṅkhātaṃ kīlaṃ viya bhūtanti attho. 『『Visūka』』nti etassa paṭāṇībhūtanti atthamāhātipi vadanti. Attanā payojiyamānaṃ, parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva naccasaddena sāmaññaniddesanayena gahitaṃ, ekasesanayena vā. Tathā gītavāditasaddehi gāyanagāyāpanavādanavādāpanānīti āha 『『naccananaccāpanādivasenā』』ti. Suddhahetutājotanavasena hi dvādhippāyikā ete saddā. Naccañca gītañca vāditañca visūkadassanañca naccagītavāditavisūkadassanaṃ, samāhāravasenettha ekattaṃ. Aṭṭhakathāyaṃ pana yathāpāṭhaṃ vākyāvatthikantavacanena saha samuccayasamāsadassanatthaṃ 『『naccā cā』』tiādi vuttaṃ. Evaṃ sabbattha īdisesu. (Dassanavisaye mayūranaccādipaṭikkhipanena naccāpanavisayepi paṭikkhipanaṃ daṭṭhabbaṃ) 『『naccādīni hī』』tiādinā yathāvuttatthasamatthanaṃ. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena, yathāsakaṃ vā visayassa ālocanasabhāvatāya pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasambhavato 『『dassanā』』 icceva vuttaṃ. Tenevāha 『『pañcahi viññāṇehi na kiñci dhammaṃ paṭijānāti aññatra atinipātamattā』』ti.
『『Visūkabhūtā dassanā cā』』ti etena avisūkabhūtassa pana gītassa savanaṃ kadāci vaṭṭatīti dasseti. Tathā hi vuttaṃ paramatthajotikāya khuddakapāṭhaṭṭhakathāya 『『dhammūpasaṃhitampi cettha gītaṃ na vaṭṭati, gītūpasaṃhito pana dhammo vaṭṭatī』』ti (khu. pā. aṭṭha. pacchimapañcasikkhāpadavaṇṇanā) katthaci pana na-kāravipariyāyena pāṭho dissati. Ubhayatthāpi ca gīto ce dhammānulomatthapaṭisaṃyuttopi na vaṭṭati, dhammo ce gītasaddapaṭisaṃyuttopi vaṭṭatīti adhippāyo veditabbo. 『『Na bhikkhave, gītassarena dhammo gāyitabbo, yo gāyeyya, āpatti dukkaṭassā』』ti (cūḷava. 149) hi desanāya eva paṭikkhepo, na savanāya. Imassa ca sikkhāpadassa visuṃ paññāpanato viññāyati 『『gītassarena desitopi dhammo na gīto』』ti. Yañca sakkapañhasuttavaṇṇanāyaṃ sevitabbāsevitabbasaddaṃ niddharantena 『『yaṃ pana atthanissitaṃ dhammanissitaṃ kumbhadāsigītampi suṇantassa pasādo vā uppajjati, nibbidā vā saṇṭhāti, evarūpo saddo sevitabbo』』ti (dī. ni. aṭṭha. 2.365) vuttaṃ, taṃ asamādānasikkhāpadassa sevitabbatāmattapariyāyena vuttaṃ. Samādānasikkhāpadassa hi evarūpaṃ suṇantassa sikkhāpadasaṃvaraṃ bhijjati gītasaddabhāvatoti veditabbaṃ. Tathā hi vinayaṭṭhakathāsu vuttaṃ 『『gītanti naṭādīnaṃ vā gītaṃ hotu, ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷanagītaṃ vā, asaṃyatabhikkhūnaṃ dhammabhāṇakagītaṃ vā, antamaso dantagītampi, yaṃ 『『gāyissāmā』』ti pubbabhāge okūjitaṃ karonti, sabbametaṃ gītaṃ nāmā』』ti (pāci. aṭṭha. 835; vi. saṅga. aṭṭha. 34.25).
Kiñcāpi mālā-saddo loke baddhapupphavācako, sāsane pana ruḷhiyā abaddhapupphesupi vaṭṭati, tasmā yaṃ kiñci pupphaṃ baddhamabaddhaṃ vā, taṃ sabbaṃ 『『mālā』』 tveva daṭṭhabbanti āha 『『yaṃ kiñci puppha』』nti. 『『Yaṃ kiñci gandha』』nti cettha vāsacuṇṇadhūpādikaṃ vilepanato aññaṃ yaṃ kiñci gandhajātaṃ. Vuttatthaṃ viya hi vuccamānatthamantarenāpi saddo atthavisesavācako. Chavirāgakaraṇanti vilepanena chaviyā rañjanatthaṃ pisitvā paṭiyattaṃ yaṃ kiñci gandhacuṇṇaṃ. Piḷandhanaṃ dhāraṇaṃ. Ūnaṭṭhānapūraṇaṃ maṇḍanaṃ. Gandhavasena, chavirāgavasena ca sādiyanaṃ vibhūsanaṃ. Tadevatthaṃ puggalādhiṭṭhānena dīpeti 『『tattha piḷandhanto』』tiādinā. Tathā ceva majjhimaṭṭhakathāyampi (ma. ni. aṭṭha. 3.147) vuttaṃ, paramatthajotikāyaṃ pana khuddakapāṭhaṭṭhakathāyaṃ 『『mālādīsu dhāraṇādīni yathāsaṅkhyaṃ yojetabbānī』』ti (khu. pā. aṭṭha. pacchimapañcasikkhāpadavaṇṇanā) ettakameva vuttaṃ. Tatthāpi yojentena yathāvuttanayeneva yojetabbāni. Kiṃ panetaṃ kāraṇanti āha 『『yāyā』』tiādi. Yāya dussīlyacetanāya karoti, sā idha kāraṇaṃ. 『『Tato paṭivirato』』ti hi ubhayattha sambandhitabbaṃ, eteneva 『『mālā…pe… vibhūsanānaṃ ṭhānaṃ, mālā…pe… vibhūsanāneva vā ṭhāna』』nti samāsampi dasseti. Tadākārappavatto cetanādidhammoyeva hi dhāraṇādikiriyā. Tattha ca cetanāsampayuttadhammānaṃ kāraṇaṃ sahajātādopakārakato, padhānato ca. 『『Cetayitvā kammaṃ karoti kāyena vācāya manasā』』ti (a. ni. 6.63) hi vuttaṃ. Dhāraṇādibhūtā eva ca cetanā ṭhānanti. Ṭhāna-saddo paccekaṃ yojetabbo dvandapadato suyyamānattā.
Uccāti uccasaddena akārantena samānatthaṃ ākārantaṃ ekaṃ saddantaraṃ accuggatavācakanti āha 『『pamāṇātikkanta』』nti. Seti etthāti sayanaṃ, mañcādi. Samaṇasārupparahitattā, gahaṭṭhehi ca seṭṭhasammatattā akappiyapaccattharaṇaṃ 『『mahāsayana』』nti idhādhippetanti dassetuṃ 『『akappiyattharaṇa』』nti vuttaṃ. Nisīdanaṃ panettha sayaneneva saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyāpi paṭikkhittāva hoti, tasmā 『『uccāsayanamahāsayanā』』 icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti veditabbaṃ. Atha vā 『『uccāsayanamahāsayanā』』ti esa niddeso ekasesanayena yathā 『『nāmarūpapaccayā saḷāyatana』』nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1) etasmimpi vikappe āsanapubbakattā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti veditabbaṃ. Kiriyāvācakaāsanasayanasaddalopato uttarapadalopaniddesotipi vinayaṭīkāyaṃ (vi. vi. ṭī. 2.106) vuttaṃ.
Jātameva rūpamassa na vippakāranti jātarūpaṃ, satthuvaṇṇaṃ. Rañjīyati setavaṇṇatāya, rañjanti vā ettha sattāti rajataṃ yathā 『『nesaṃ padakkanta』』nti. 『『Cattāro vīhayo guñjā, dve guñjā māsako bhave』』ti vuttalakkhaṇena vīsatimāsako nīlakahāpaṇo vā dudradāmakādiko vā taṃtaṃdesavohārānurūpaṃ kato kahāpaṇo. Lohādīhi kato lohamāsakādiko. Ye vohāraṃ gacchantīti pariyādānavacanaṃ. Vohāranti ca kayavikkayavasena sabbohāraṃ. Aññehi gāhāpane, upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha 『『na uggaṇhāpeti na upanikkhittaṃ sādiyatī』』ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasā. Tattha kāyena paṭiggahaṇaṃ uggahaṇaṃ. Vācāya paṭiggahaṇaṃ uggahāpanaṃ. Manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampetaṃ paṭiggahaṇaṃ sāmaññaniddesena, ekasesanayena vā gahetvā paṭiggahaṇāti vuttanti āha 『『neva naṃ uggaṇhātī』』tiādi. Esa nayo āmakadhaññapaṭiggahaṇātiādīsupi.
Nīvārādiupadhaññassa sāliyādimūladhaññantogadhattā 『『sattavidhassāpī』』ti vuttaṃ. Saṭṭhidinaparipāko sukadhaññaviseso sāli nāma salīyate sīlāghateti katvā. Dabbaguṇapakāse pana –
『『Atha dhaññaṃ tidhā sāli-saṭṭhikavīhibhedato;
Sālayo hemantā tatra, saṭṭhikā gimhajā api;
Vīhayo tvāsaḷhākhyātā, vassakālasamubbha vā』』ti. –
Vuttaṃ. Vahati, brūheti vā sattānaṃ jīvitanti vīhi, sassaṃ. Yuvitabbo missitabboti yavo. So hi atilūkhatāya aññena missetvā paribhuñjīyati. Gudhati parivedhati palibuddhatīti godhūmo, yaṃ 『『milakkhabhojana』』ntipi vadanti. Sobhanattā kamanīyabhāvaṃ gacchatīti kaṅgu, atisukhumadhaññaviseso. Varīyati atilūkhatāya nivārīyati, khuddāpaṭivinayanato vā bhajīyatīti varako. Koraṃ rudhiraṃ dūsatīti kudrūsako, vaṇṇasaṅkamanena yo 『『govaḍḍhano』』tipi vuccati. Tāni sattapi sappabhedā nidhāne posane sādhuttena 『『dhaññānī』』ti vuccanti. 『『Na kevalañcā』』tiādinā sampaṭicchanaṃ, parāmasanañca idha paṭiggahaṇasaddena vuttanti dasseti. Evamīdisesu. 『『Anujānāmi bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa』』nti (mahāva. 262) vuttattā idaṃ pañcavidhampi bhesajjaṃ odissa anuññātaṃ nāma. Tassa pana 『『kāle paṭiggahita』』nti vuttattā paṭiggahaṇaṃ vaṭṭatīti āha 『『aññatra odissa anuññātā』』ti. Maṃsa-saddena macchānampi maṃsaṃ gahitaṃ evāti dassetuṃ 『『āmakamaṃsamacchāna』』nti vuttaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ anuññātaṃ adiṭṭhaṃ, asutaṃ, aparisaṅkitanti vā payogassa dassanato virūpekasesanayo dassito anenāti veditabbaṃ.
Kāmaṃ lokiyā –
『『Aṭṭhavassā bhave gorī, dasavassā tu kaññakā;
Sampatte dvādasavasse, kumārītibhidhīyate』』ti. –
Vadanti . Idha pana purisantaragatāgatavasena itthikumārikābhedoti āha 『『itthīti purisantaragatā』』tiādi. Dāsidāsavasenevāti dāsidāsavohāravaseneva. Evaṃ vutteti tādisena kappiyavacanena vutte. Vinayaṭṭhakathāsu āgatavinicchayaṃ sandhāya 『『vinayavasenā』』ti vuttaṃ. So kuṭikārasikkhāpadavaṇṇanādīsu (pārā. aṭṭha. 364) gahetabbo.
Bījaṃ khipanti ettha, khittaṃ vā bījaṃ tāyatīti khettaṃ, kedāroti āha 『『yasmiṃ pubbaṇṇaṃ ruhatī』』ti. Aparaṇṇassa pubbe pavattamannaṃ pubbaṇṇaṃ na-kārassa ṇa-kāraṃ katvā, sāliādi . Vasanti patiṭṭhahanti aparaṇṇāni etthāti vatthūti atthaṃ dasseti 『『vatthu nāmā』』tiādinā. Pubbaṇṇassa aparaṃ pavattamannaṃ aparaṇṇaṃ vuttanayena. Evaṃ aṭṭhakathānayānurūpaṃ atthaṃ dassetvā idāni 『『khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyatī』』ti (pārā. 104) vuttavinayapāḷinayānurūpampi atthaṃ dassento 『『yattha vā』』tiādimāha. Tadatthāyāti khettatthāya. Akatabhūmibhāgoti aparisaṅkhato taduddesiko bhūmibhāgo. 『『Khettavatthu sīsenā』』tiādinā nidassanamattametanti dasseti. Ādi-saddena pokkharaṇīkūpādayo saṅgahitā.
Dūtassa idaṃ, dūtena vā kātumarahatīti dūteyyaṃ. Paṇṇanti lekhasāsanaṃ. Sāsananti mukhasāsanaṃ. Gharā gharanti aññasmā gharā aññaṃ gharaṃ. Khuddakagamananti dūteyyagamanato appataragamanaṃ, anaddhānagamanaṃ rassagamananti attho. Tadubhayesaṃ anuyuñjanaṃ anuyogoti āha 『『tadubhayakaraṇa』』nti. Tasmāti tadubhayakaraṇasseva anuyogabhāvato.
Kayanaṃ kayo, paramparā gahetvā attano dhanassa dānaṃ. Kī-saddañhi dabbavinimaye paṭhanti vikkayanaṃ vikkayo, paṭhamameva attano dhanassa paresaṃ dānanti vadanti. Sāratthadīpaniyādīsu pana 『『kaya』』nti parabhaṇḍassa gahaṇaṃ. Vikkayanti attano bhaṇḍassa dāna』』nti (sārattha. ṭī. 2.594) vuttaṃ. Tadeva 『『kayitañca hoti parabhaṇḍaṃ attano hatthagataṃ karontena, vikkītañca attano bhaṇḍaṃ parahatthagataṃ karontenā』』ti (pārā. aṭṭha. 515) vinayaṭṭhakathāvacanena sameti. Vañcanaṃ māyākaraṇaṃ, paṭibhānakaraṇavasena upāyakusalatāya parasantakaggahaṇanti vuttaṃ hoti. Tulā nāma yāya tulīyati pamīyati, tāya kūṭaṃ 『『tulākūṭa』』nti vuccati. Taṃ pana karonto tulāya rūpaaṅgagahaṇākārapaṭicchannasaṇṭhānavasena karotīti catubbidhatā vuttā. Attanā gahetabbaṃ bhaṇḍaṃ pacchābhāge, paresaṃ dātabbaṃ pubbabhāge katvā minentīti āha 『『gaṇhanto pacchābhāge』』tiādi. Akkamati nippīḷati, pubbabhāge akkamatīti sambandho. Mūle rajjunti tulāya mūle yojitaṃ rajjuṃ. Tathā agge. Tanti ayacuṇṇaṃ.
Kanati dibbatīti kaṃso, suvaṇṇarajatādimayā bhojanapānapattā. Idha pana sovaṇṇamaye pānapatteti āha 『『suvaṇṇapātī』』ti. Tāya vañcananti nikativasena vañcanaṃ. 『『Patirūpakaṃ dassetvā parasantakagahaṇañhi nikati, paṭibhānakaraṇavasena pana upāyakusalatāya vañcana』』nti nikativañcanaṃ bhedato kaṇhajātakaṭṭhakathādīsu (jā. aṭṭha. 4.10.19; dī. ni. aṭṭha. 1.10; ma. ni. aṭṭha. 2.149; saṃ. ni. aṭṭha. 3.5.1165; a. ni. aṭṭha. 2.4.198 atthato samānaṃ) vuttaṃ , idha pana tadubhayampi 『『vañcana』』micceva. 『『Katha』』ntiādinā hi patirūpakaṃ dassetvā parasantakagahaṇameva vibhāveti. Samagghataranti tāsaṃ pātīnaṃ aññamaññaṃ samakaṃ agghavisesaṃ. Pāsāṇeti bhūtābhūtabhāvasañjānanake pāsāṇe. Ghaṃsaneneva suvaṇṇabhāvasaññāpanaṃ siddhanti 『『ghaṃsitvā』』tveva vuttaṃ.
Hadayanti nāḷiādiminanabhājanānaṃ abbhantaraṃ, tasmiṃ bhedo chiddakaraṇaṃ hadayabhedo. Tilādīnaṃ nāḷiādīhi minanakāle ussāpitā sikhāyeva sikhā, tassā bhedo hāpanaṃ sikhābhedo.
Rajjuyā bhedo visamakaraṇaṃ rajjubhedo. Tānīti sappitelādīni. Antobhājaneti paṭhamaṃ nikkhittabhājane. Ussāpetvāti uggamāpetvā, uddhaṃ rāsiṃ katvāti vuttaṃ hoti. Chindantoti apanento.
Kattabbakammato uddhaṃ koṭanaṃ paṭihananaṃ ukkoṭanaṃ. Abhūtakārīnaṃ lañjaggahaṇaṃ, na pana puna kammāya ukkoṭanamattanti āha 『『assāmike…pe… ggahaṇa』』nti. Upāyehīti kāraṇapatirūpakehi. Tatrāti tasmiṃ vañcane. 『『Vatthu』』nti avatvā 『『ekaṃ vatthu』』nti vadanto aññānipi atthi bahūnīti dasseti. Aññānipi hi sasavatthuādīni tattha tattha vuttāni. Miganti mahantaṃ migaṃ. Tena hīti migaggahaṇe uyyojanaṃ, yena vā kāraṇena 『『migaṃ me dehī』』ti āha, tena kāraṇenāti attho. Hi-saddo nipātamattaṃ. Yogavasenāti vijjājappanādipayogavasena. Māyāvasenāti mantajappanaṃ vinā abhūtassāpi bhūtākārasaññāpanāya cakkhumohanamāyāya vasena. Yāya hi amaṇiādayopi maṇiādiākārena dissanti. Pāmaṅgo nāma kulācārayutto ābharaṇaviseso, yaṃ loke 『『yaññopavitta』』nti vadanti. Vakkalittherāpadānepi vuttaṃ –
『『Passathetaṃ māṇavakaṃ, pītamaṭṭhanivāsanaṃ;
Hemayaññopavittaṅgaṃ, jananettamanohara』』nti. (apa. 2.54.40);
Tadaṭṭhakathāyampi 『『pītamaṭṭhanivāsananti siliṭṭhasuvaṇṇavaṇṇavatthe nivatthanti attho. Hemayaññopavittaṅganti suvaṇṇapāmaṅgalaggitagattanti attho』』ti (apa. aṭṭha. 2.54.40) savanaṃ saṭhanaṃ sāvi, anujukatā, tenāha 『『kuṭilayogo』』ti, jimhatāyogoti attho. 『『Etesaṃyevā』』tiādinā tulyādhikaraṇataṃ dasseti. 『『Tasmā』』tiādi laddhaguṇadassanaṃ. Ye pana catunnampi padānaṃ bhinnādhikaraṇataṃ vadanti, tesaṃ vādamāha 『『kecī』』tiādinā. Tattha 『『kecī』』ti sārasamāsakārakā ācariyā, uttaravihāravāsino ca, tesaṃ taṃ na yuttaṃ vañcanena saṅgahitasseva puna gahitattāti dasseti 『『taṃ panā』』tiādinā.
Māraṇanti muṭṭhipahārakasātāḷanādīhi hiṃsanaṃ viheṭhanaṃ sandhāya vuttaṃ, na tu pāṇātipātaṃ. Viheṭhanatthepi hi vadha-saddo dissati 『『attānaṃ vadhitvā vadhitvā rodeyyā』』tiādīsu (pāci. 880) māraṇa-saddopi idha viheṭhaneyeva vattatīti daṭṭhabbo. Keci pana 『『pubbe pāṇātipātaṃ pahāyā』tiādīsu sayaṃkāro, idha paraṃkāro』』ti vadanti, taṃ na sakkā tathā vattuṃ 『『kāyavacīpayogasamuṭṭhāpikā cetanā, cha payogā』』ti ca vuttattā. Yathā hi appaṭiggāhabhāvasāmaññepi sati pabbajitehi appaṭiggahitabbavatthuvisesabhāvasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā. Yathā ca parasantakassa haraṇabhāvato adinnādānabhāvasāmaññepi sati tulākūṭādayo adinnādānavisesabhāvasandassanatthaṃ vibhāgena vuttā, na evaṃ pāṇātipātapariyāyassa vadhassa puna gahaṇe payojanaṃ atthi tathāvibhajitabbassābhāvato, tasmā yathāvuttoyevattho sundarataroti.
Viparāmosoti visesena samantato bhusaṃ mosāpanaṃ muyhanakaraṇaṃ, thenanaṃ vā. Theyyaṃ corikā mosoti hi pariyāyo. So kāraṇavasena duvidhoti āha 『『himaviparāmoso』』tiādi. Musantīti corenti, mosenti vā muyhanaṃ karonti, mosetvā tesaṃ santakaṃ gaṇhantīti vuttaṃ hoti. Yanti ca tassā kiriyāya parāmasanaṃ. Maggappaṭipannaṃ jananti parapakkhepi adhikāro. Ālopanaṃ vilumpanaṃ ālopo. Sahasā karaṇaṃ sahasākāro. Sahasā pavattitā sāhasikā, sāva kiriyā tathā.
Ettāvatāti 『『pāṇātipātaṃ pahāyā』』tiādinā 『『sahasākārā paṭivirato』』ti pariyosānena etapparimāṇena pāṭhena. Antarabhedaṃ aggahetvā pāḷiyaṃ yathārutamāgatavaseneva chabbīsatisikkhāpadasaṅgahametaṃ sīlaṃ yebhuyyena sikkhāpadānamavibhattattā cūḷasīlaṃ nāmāti attho. Desanāvasena hi idha cūḷamajjhimādibhāvo veditabbo, na dhammavasena. Tathā hi idhasaṅkhittena uddiṭṭhānaṃ sikkhāpadānaṃ avibhattānaṃ vibhajanavasena majjhimasīladesanā pavattā, tenevāha 『『majjhimasīlaṃ vitthārento』』ti.Cūḷasīlavaṇṇanā niṭṭhitā.
Majjhimasīlavaṇṇanā
- 『『Yathā vā paneke bhonto』』tiādidesanāya sambandhamāha 『『idānī』』tiādinā. Tatthāyamaṭṭhakathāmuttako nayo – yathāti opammatthe nipāto. Vāti vikappanatthe, tena imamatthaṃ vikappeti 『『ussāhaṃ katvā mama vaṇṇaṃ vadamānopi puthujjano pāṇātipātaṃ pahāya pāṇātipātā paṭivirato』』tiādinā parānuddesikanayena vā sabbathāpi ācārasīlamattameva vadeyya, na taduttariṃ. 『『Yathāpaneke bhonto samaṇabrāhmaṇabhāvaṃ paṭijānamānā, parehi ca tathā sambhāviyamānā tadanurūpapaṭipattiṃ ajānanato, asamatthanato ca na abhisambhuṇanti, na evamayaṃ. Ayaṃ pana samaṇo gotamo sabbathāpi samaṇasāruppapaṭipattiṃ pūresiyevā』』ti evaṃ aññuddesikanayena vā sabbathāpi ācārasīlamattameva vadeyya, na taduttarinti. Panāti vacanālaṅkāre vikappanattheneva upanyāsādiatthassa sijjhanato. Eketi aññe. 『『Ekacce』』tipi vadanti. Bhontoti sādhūnaṃ piyasamudāhāro. Sādhavo hi pare 『『bhonto』』ti vā 『『devānaṃ piyā』』ti vā 『『āyasmanto』』ti vā samālapanti. Samaṇabrāhmaṇāti yaṃ kiñci pabbajjaṃ upagatatāya samaṇā. Jātimattena ca brāhmaṇāti.
Saddhā nāma idha catubbidhesu ṭhānesūti āha 『『kammañcā』』tiādi. Kammakammaphalasambandheneva idhalokaparalokasaddahanaṃ daṭṭhabbaṃ 『『ettha kammaṃ vipaccati, kammaphalañca anubhavitabba』』nti. Tadatthaṃ byatirekato ñāpeti 『『ayaṃ me』』tiādinā. Paṭikarissatīti paccupakāraṃ karissati. Tadeva samatthetuṃ 『『evaṃdinnāni hī』』tiādimāha. Desanāsīsamattaṃ padhānaṃ katvā nidassanato. Tena catubbidhampi paccayaṃ nidassetīti vuttaṃ 『『atthato panā』』tiādi.
『『Seyyathida』』nti ayaṃ saddo 『『so katamo』』ti atthe eko nipāto, nipātasamudāyo vā, tena ca bījagāmabhūtagāmasamārambhapade saddakkamena appadhānabhūtopi bījagāmabhūtagāmo vibhajjitabbaṭṭhāne padhānabhūto viya paṭiniddisīyati. Añño hi saddakkamo añño atthakkamoti āha 『『katamo so bījagāmabhūtagāmo』』ti. Tasmiñhi vibhatte tabbisayasamārambhopi vibhattova hoti. Imamatthañhi dassetuṃ 『『yassa samārambhaṃ anuyuttā viharantī』』ti vuttaṃ. Teneva ca pāḷiyaṃ 『『mūlabīja』』ntiādinā so niddiṭṭhoti. Mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījanti idha dvidhā attho. Sesapadesupi eseva nayo. Ato na codetabbametaṃ 『『kasmā panettha bījagāmabhūtagāmaṃ pucchitvā bījagāmo eva vibhatto』』ti. Tattha hi paṭhamena atthena bījagāmo niddiṭṭho, dutiyena bhūtagāmo, duvidhopesa sāmaññaniddesena vā mūlabījañca mūlabījañca mūlabījanti ekasesanayena vā niddiṭṭhoti veditabbo, teneva vakkhati 『『sabbañheta』』ntiādiṃ. Atīva visati bhesajjapayogesūti ativisaṃ, ativisā vā, yā 『『mahosadha』』ntipi vuccati kacchakoti kāḷakacchako, yaṃ 『『pilakkho』』tipi vadanti. Kapitthanoti ambilaṅkuraphalo setarukkho. So hi kampati calatīti kapithano thanapaccayena, kapīti vā makkaṭo, tassa thanasadisaṃ phalaṃ yassāti kapitthano. 『『Kapitthanoti pippalirukkho』』ti (visuddhi. ṭī. 1.108) hi visuddhimaggaṭīkāyaṃ vuttaṃ. Phaḷubījaṃ nāma pabbabījaṃ. Ajjakanti setapaṇṇāsaṃ. Phaṇijjakanti samīraṇaṃ. Hiriveranti vāraṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bījasaddoti dasseti 『『viruhanasamatthamevā』』ti iminā. Itarañhi abījasaṅkhyaṃ gataṃ, tañca kho rukkhato viyojitameva. Aviyojitaṃ pana tathā vā hotu, aññathā vā 『『bhūtagāmo』』tveva vuccati yathāvuttena dutiyaṭṭhena. Vinayā (pāci. 91) nurūpato tesaṃ visesaṃ dasseti 『『tatthā』』tiādinā. Yamettha vattabbaṃ, taṃ heṭṭhā vuttameva.
- Sannidhānaṃ sannidhi, tāya karīyateti sannidhikāro, annapānādi. Evaṃ kāra-saddassa kammatthataṃ sandhāya 『『sannidhikāraparibhoga』』nti vuttaṃ. Ayamaparo nayo – yathā 『『ācayaṃ gāmino』』ti vattabbe anunāsikalopena 『『ācayagāmino』』ti (dha. sa. 10) niddeso kato, evamidhāpi 『『sannidhikāraṃ paribhoga』』nti vattabbe anunāsikalopena 『『sannidhikāraparibhoga』』nti vuttaṃ, sannidhiṃ katvā paribhoganti attho. Vinayavasenāti vinayāgatācāravasena. Vinayāgatācāro hi uttaralopena 『『vinayo』』ti vutto, kāyavācānaṃ vā vinayanaṃ vinayo. Suttantanayapaṭipattiyā visuṃ gahitattā vinayācāroyeva idha labbhati. Sammā kilese likhatīti sallekhoti ca vinayācārassa visuṃ gahitattā suttantanayapaṭipatti eva. Paṭiggahitanti kāyena vā kāyapaṭibaddhena vā paṭiggahitaṃ. Aparajjūti aparasmiṃ divase. Datvāti parivattanavasena datvā. Ṭhapāpetvāti ca attano santakakaraṇena ṭhapāpetvā. Tesampi santakaṃ vissāsaggāhādivasena paribhuñjituṃ vaṭṭati. Suttantanayavasena sallekho eva na hoti.
Yāni ca tesaṃ anulomānīti ettha sānulomadhaññarasaṃ, madhukapuppharasaṃ, pakkaḍākarasañca ṭhapetvā avasesā sabbepi phalapupphapattarasā anulomapānānīti daṭṭhabbaṃ, yathāparicchedakālaṃ anadhiṭṭhitaṃ avikappitanti attho.
Sannidhīyateti sannidhi, vatthameva. Pariyāyati kappīyatīti pariyāyo, kappiyavācānusārena paṭipatti, tassa kathāti pariyāyakathā. Tabbiparīto nippariyāyo, kappiyampi anupaggamma santuṭṭhivasena paṭipatti, pariyāya-saddo vā kāraṇe, tasmā kappiyakāraṇavasena vuttā kathā pariyāyakathā. Tadapi avatvā santuṭṭhivasena vuttā nippariyāyo.『『Sace』』tiādi aññassa dānākāradassanaṃ. Pāḷiyā uddisanaṃ uddeso. Atthassa pucchā paripucchanaṃ. 『『Adātuṃ na vaṭṭatī』』ti iminā adāne sallekhakopanaṃ dasseti. Appahonteti kātuṃ appahonake sati. Paccāsāyāti cīvarapaṭilābhāsāya. Anuññātakāleti anatthate kathine eko pacchimakattikamāso, atthate kathine pacchimakattikamāsena saha hemantikā cattāro māsā, piṭṭhisamaye yo koci eko māsoti evaṃ tatiyakathinasikkhāpadādīsu anuññātasamaye. Suttanti cīvarasibbanasuttaṃ. Vinayakammaṃ katvāti mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ katvā ṭhapetabbaṃ, taṃ puna māsaparihāraṃ labhati, etena upāyena yāva icchati, tāva aññamaññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhatīti vuttanayena, vikappanāvasena vā vinayakammaṃ katvā. Kasmā na vaṭṭatīti āha 『『sannidhi ca hoti sallekhañca kopetī』』ti.
Upari maṇḍapasadisaṃ padaracchannaṃ, sabbapaliguṇṭhimaṃ vā chādetvā kataṃ vayhaṃ. Ubhosu passesu suvaṇṇarajatādimayā gopānasiyo datvā garuḷapakkhakanayena katā sandamānitā. Phalakādinā kataṃ pīṭhakayānaṃ sivikā. Antolikāsaṅkhātā paṭapoṭalikā pāṭaṅkī. 『『Ekabhikkhussa hī』』tiādi tadatthassa samatthanaṃ. Araññatthāyāti araññagamanatthāya. Dhotapādakatthāyāti dhovitapādānamanurakkhaṇatthāya. Saṃhanitabbā bandhitabbāti saṅghāṭā, upāhanāyeva saṅghāṭā tathā, yugaḷabhūtā upāhanāti attho. Aññassa dātabbāti ettha vuttanayena dānaṃ veditabbaṃ.
Mañcoti nidassanamattaṃ. Sabbepi hi pīṭhabhisādayo nisīdanasayanayoggā gahetabbā tesupi tathāpaṭipajjitabbato.
Ābādhapaccayā eva attanā paribhuñjitabbā gandhā vaṭṭantīti dasseti 『『kaṇḍukacchuchavidosādiābādhe satī』』ti iminā. 『『Lakkhaṇe hi sati hetutthopi katthaci sambhavatī』』ti heṭṭhā vuttoyeva. Tattha kaṇḍūti khajju. Kacchūti vitacchikā. Chavidosoti kilāsādi. Āharāpetvāti ñātipavāritato bhikkhācāravattena vā na yena kenaci vā ākārena harāpetvā. Bhesajjapaccayehi gilānassa viññattipi vaṭṭati. 『『Anujānāmi bhikkhave , gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ, pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitu』』nti (cūḷava. 264) vacanato 『『dvāre』』tiādi vuttaṃ. Gharadhūpanaṃ vihāravāsanā, cetiyagharavāsanā vā. Ādi-saddena cetiyapaṭimāpūjādīni saṅgaṇhāti.
Kilesehi āmasitabbato āmisaṃ, yaṃ kiñci upabhogārahaṃ vatthu, tasmā yathāvuttānampi pasaṅgaṃ nivāretuṃ 『『vuttāvasesaṃ daṭṭhabba』』nti āha, pārisesanayato gahitattā vuttāvasesaṃ daṭṭhabbanti adhippāyo. Kiṃ panetanti vuttaṃ 『『seyyathida』』ntiādi. Tathārūpe kāleti gāmaṃ pavisituṃ dukkarādikāle. Vallūroti sukkhamaṃsaṃ. Bhājana-saddo sappitelaguḷasaddehi yojetabbo tadavinābhāvittā. Kālassevāti pageva. Udakakaddameti udake ca kaddame ca. Nimitte cetaṃ bhummaṃ, bhāvalakkhaṇe vā. Acchathāti nisīdatha. Bhuñjantassevāti bhuñjato eva bhikkhuno, sampadānavacanaṃ, anādaratthe vā sāmivacanaṃ. Kiriyantarāvacchedanayogena hettha anādaratā. Gīvāyāmakanti bhāvanapuṃsakavacanaṃ, gīvaṃ āyametvā āyataṃ katvāti attho, yathā vā bhutte atibhuttatāya gīvā āyamitabbā hoti, tathātipi vaṭṭati. Catumāsampīti vassānassa cattāro māsepi. Kuṭumbaṃ vuccati dhanaṃ, tadassatthīti kuṭumbiko, muṇḍo ca so kuṭumbiko cāti muṇḍakuṭumbiko, tassa jīvikaṃ tathā, taṃ katvā jīvatīti attho. Nayadassanamattañcetaṃ āmisapadena dassitānaṃ sannidhivatthūnanti daṭṭhabbaṃ.
Tabbirahitaṃ samaṇapaṭipattiṃ dassento 『『bhikkhuno panā』』tiādimāha. Tattha 『『guḷapiṇḍo tālapakkappamāṇa』』nti sāratthadīpaniyaṃ vuttaṃ. Catubhāgamattanti kuṭumbamattanti vuttaṃ. 『『Ekā taṇḍulanāḷī』』ti vuttattā pana tassā catubhāgo ekapatthoti vadanti. Vuttañca –
『『Kuḍuvo pasato eko, pattho te caturo siyuṃ;
Āḷhako caturo patthā, doṇaṃ vā caturāḷhaka』』nti.
Kasmāti vuttaṃ 『『te hī』』tiādi. Āharāpetvāpi ṭhapetuṃ vaṭṭati, pageva yathāladdhaṃ. 『『Aphāsukakāle』』tiādinā suddhacittena ṭhapitassa paribhogo sallekhaṃ na kopetīti dasseti. Sammutikuṭikādayo catasso, avāsāgārabhūtena vā uposathāgārādinā saha pañcakuṭiyo sandhāya 『『kappiyakuṭiya』』ntiādi vuttaṃ. Sannidhi nāma natthi tattha antovutthaantopakkassa anuññātattā. 『『Tathāgatassā』』tiādinā adhikārānurūpaṃ atthaṃ payojeti. Pilotikakhaṇḍanti jiṇṇacoḷakhaṇḍaṃ.
13.『『Gīvaṃpasāretvā』』ti etena sayameva āpāthagamane doso natthīti dasseti. Ettakampīti vinicchayavicāraṇā vatthukittanampi. Payojanamattamevāti padatthayojanamattameva. Yassa pana padassa vitthārakathaṃ vinā na sakkā attho viññātuṃ, tattha vitthārakathāpi padatthasaṅgahameva gacchati.
Kutūhalavasena pekkhitabbato pekkhaṃ, naṭasatthavidhinā payogo. Naṭasamūhena pana janasamūhe kattabbavasena 『『naṭasammajja』』nti vuttaṃ. Janānaṃ sammadde samūhe katanti hi sammajjaṃ. Sārasamāse pana 『『pekkhāmaha』』ntipi vadanti, 『『sammajjadassanussava』』nti tesaṃ mate attho. Bhāratanāmakānaṃ dvebhātukarājūnaṃ, rāmarañño ca yujjhanādikaṃ tappasutehi ācikkhitabbato akkhānaṃ. Gantumpi na vaṭṭati, pageva taṃ sotuṃ. Pāṇinā tāḷitabbaṃ saraṃ pāṇissaranti āha 『『kaṃsatāḷa』』nti, lohamayo tūriyajātiviseso kaṃso, lohamayapatto vā, tassa tāḷanasaddanti attho. Pāṇīnaṃ tāḷanasaranti atthaṃ sandhāya pāṇitāḷantipi vadanti. Ghanasaṅkhātānaṃ tūriyavisesānaṃ tāḷanaṃ ghanatāḷaṃ nāma, daṇḍamayasammatāḷaṃ silātalākatāḷaṃ vā. Mantenāti bhūtāvisanamantena. Eketi sārasamāsācariyā, uttaravihāravāsino ca, yathā cettha, evamito paresupi 『『eke』』ti āgataṭṭhānesu. Te kira dīghanikāyassatthavisesavādino. Caturassaambaṇakatāḷaṃ nāma rukkhasāradaṇḍādīsu yena kenaci caturassaambaṇaṃ katvā catūsu passesu dhammena onaddhitvā vāditabhaṇḍassa tāḷanaṃ. Tañhi ekādasadoṇappamāṇamānavisesasaṇṭhānattā 『『ambaṇaka』』nti vuccati, bimbisakantipi tasseva nāmaṃ. Tathā kumbhasaṇṭhānatāya kumbho, ghaṭoyeva vā, tassa dhunananti khuddakabhāṇakā. Abbhokkiraṇaṃ raṅgabalikaraṇaṃ. Te hi naccaṭṭhāne devatānaṃ balikaraṇaṃ nāma katvā kīḷanti, yaṃ 『『nandī』』tipi vuccati . Itthipurisasaṃyogādikilesajanakaṃ paṭibhānacittaṃ sobhanakaraṇato sobhanakaraṃ nāma. 『『Sobhanagharaka』』nti sārasamāse vuttaṃ. Caṇḍāya alanti caṇḍālaṃ, ayoguḷakīḷā. Caṇḍālā nāma hīnajātikā sunakhamaṃsabhojino, tesaṃ idanti caṇḍālaṃ. Sāṇe udakena temetvā aññamaññaṃ ākoṭanakīḷā sāṇadhovanakīḷā. Vaṃsena kataṃ kīḷanaṃ vaṃsanti āha 『『veḷuṃ ussāpetvā kīḷana』』nti.
Nikhaṇitvāti bhūmiyaṃ nikhātaṃ katvā. Nakkhattakāleti nakkhattayogachaṇakāle. Tamatthaṃ aṅguttarāgame dasakanipātapāḷiyā (a. ni. 10.106) sādhento 『『vuttampiceta』』ntiādimāha. Tatthāti tasmiṃ aṭṭhidhovane. Indajālenāti aṭṭhidhovanamantaṃ parijappetvā yathā pare aṭṭhīniyeva passanti, na maṃsādīni, evaṃ maṃsādīnamantaradhāpanamāyāya. Indassa jālamiva hi paṭicchādituṃ samatthanato 『『indajāla』』nti māyā vuccati indacāpādayo viya. Aṭṭhidhovananti aṭṭhidhovanakīḷā.
Hatthiādīhi saddhiṃ yujjhitunti hatthiādīsu abhiruhitvā aññehi saddhiṃ yujjhanaṃ, hatthiādīhi ca saddhiṃ sayameva yujjhanaṃ sandhāya vuttaṃ, hatthiādīhi saddhiṃ aññehi yujjhituṃ, sayaṃ vā yujjhitunti hi attho. Teti hatthiādayo. Aññamaññaṃ mathenti vilothentīti mallā, bāhuyuddhakārakā, tesaṃ yuddhaṃ. Sampahāroti saṅgāmo. Balassa senāya aggaṃ gaṇanakoṭṭhāsaṃ karonti etthāti balaggaṃ, 『『ettakā hatthī, ettakā assā』』tiādinā balagaṇanaṭṭhānaṃ. Senaṃ viyūhanti ettha vibhajitvā ṭhapenti, senāya vā ettha byūhanaṃ vinyāsoti senābyūho, 『『ito hatthī hontu, ito assā hontū』』tiādinā yuddhatthaṃ caturaṅgabalāya senāya desavisesesu vicāraṇaṭṭhānaṃ, taṃ pana bhedato sakaṭabyūhādivasena. Ādi-saddena cakkapadumabyūhānaṃ daṇḍabhogamaṇḍalāsaṃhatabyūhānañca gahaṇaṃ, 『『tayo hatthī pacchimaṃ hatthānīkaṃ, tayo assā pacchimaṃ assānīkaṃ, tayo rathā pacchimaṃ rathānīkaṃ, cattāro purisā sarahatthā pattī pacchimaṃ pattānīka』』nti (pāci. 324 uyyodhikasikkhāpade) kaṇḍaviddhasikkhāpadassa padabhājanaṃ sandhāya 『『tayo…pe…ādinā nayena vuttassā』』ti āha. Tañca kho 『『dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā pattī』』ti (pāci. 314 uyyuttasenāsikkhāpade) vuttalakkhaṇato hatthiādigaṇanenāti daṭṭhabbaṃ, etena ca 『『cha hatthiniyo, eko ca hatthī idameka』』nti (mahāva. aṭṭha. 245) cammakkhandhakavaṇṇanāyaṃ vuttamanīkaṃ paṭikkhipati.
- Kāraṇaṃ nāma phalassa ṭhānanti vuttaṃ 『『pamādo…pe… ṭhāna』』nti. Padānīti sārīādīnaṃ patiṭṭhānāni. Aṭṭhāpadanti saññāya dīghatā. 『『Aṭṭhapada』』ntipi paṭhanti. Dasapadaṃ nāma dvīhi pantīti vīsatiyā padehi kīḷanajūtaṃ. Aṭṭhapadadasapadesūti aṭṭhapadadasapadaphalakesu. Ākāseyeva kīḷananti 『『ayaṃ sārī asukapadaṃ mayā nītā, ayaṃ asukapada』』nti kevalaṃ mukheneva vadantānaṃ ākāseyeva jūtassa kīḷanaṃ. Nānāpathamaṇḍalanti anekavihitasārīmaggaparivaṭṭaṃ. Pariharitabbanti sāriyo pariharituṃ yuttakaṃ. Ito cito ca saranti parivattantīti sāriyo, yena kenaci katāni akkhabījāni. Tatthāti tāsu sārīsu, tasmiṃ vā apanayanupanayane. Jūtakhaliketi jūtamaṇḍale. 『『Jūtaphalake』』tipi adhunā pāṭho. Pāsakaṃ vuccati chasu passesu ekekaṃ yāva chakkaṃ dassetvā katakīḷanakaṃ, taṃ vaḍḍhetvā yathāladdhaṃ ekakādivasena sāriyo apanento, upanento ca kīḷanti, pasati aṭṭhapadādīsu bādhati, phusati cāti hi pāsako, catubbīsatividho akkho. Yaṃ sandhāya vuttaṃ –
『『Aṭṭhakaṃ mālikaṃ vuttaṃ, sāvaṭṭañca chakaṃ mataṃ;
Catukkaṃ bahulaṃ ñeyyaṃ, dvi bindusantibhadrakaṃ;
Catuvīsati āyā ca, munindena pakāsitā』』ti.
Tena kīḷanamidha pāsakakīḷanaṃ. Ghaṭanaṃ paharaṇaṃ, tena kīḷā ghaṭikāti āha 『『dīghadaṇḍakenā』』tiādi. Ghaṭena kumbhena kīḷā ghaṭikāti eke. Mañjiṭṭhikāya vāti mañjiṭṭhisaṅkhātassa yojanavallirukkhassa sāraṃ gahetvā pakkakasāvaṃ sandhāya vadati. Sitthodakena vāti [piṭṭhodakena vā (aṭṭhakathāyaṃ)] ca pakkamadhusitthodakaṃ. Salākahatthanti tālahīrādīnaṃ kalāpassetaṃ adhivacanaṃ. Bahūsu salākāsu visesarahitaṃ ekaṃ salākaṃ gahetvā tāsu pakkhipitvā puna taññeva uddharantā salākahatthena kīḷantīti keci. Guḷakīḷāti guḷaphalakīḷā, yena kenaci vā kataguḷakīḷā. Paṇṇena vaṃsākārena katā nāḷikā paṇṇanāḷikā, tenevāha 『『taṃdhamantā』』ti. Khuddake ka-paccayoti dasseti 『『khuddakanaṅgala』』nti iminā. Hatthapādānaṃ mokkhena mocanena cayati parivattati etāyāti mokkhacikā, tenāha 『『ākāse vā』』tiādi. Paribbhamanattāyeva taṃ cakkaṃ nāmāti dassetuṃ 『『paribbhamanacakka』』nti vuttaṃ.
Paṇṇena katā nāḷi paṇṇanāḷi, iminā pattāḷhakapadadvayassa yathākkamaṃ pariyāyaṃ dasseti. Tena katā pana kīḷā pattāḷhakāti vuttaṃ 『『tāyā』』tiādi. Khuddako ratho rathako ka-saddassa khuddakatthavacanato. Esa nayo sesapadesupi. Ākāse vā yaṃ ñāpeti, tassa piṭṭhiyaṃ vā yathā vā tathā vā akkharaṃ likhitvā 『『evamida』』nti jānanena kīḷā akkharikā, pucchantassa mukhāgataṃ akkharaṃ gahetvā naṭṭhamuttilābhādijānanakīḷātipi vadanti. Vajja-saddo aparādhatthoti āha 『『yathāvajjaṃ nāmā』』tiādi. Vāditānurūpaṃ naccanaṃ, gāyanaṃ vā yathāvajjantipi vadanti. 『『Evaṃ kate jayo bhavissati, evaṃ kate parājayo』』ti jayaparājayaṃ purakkhatvā payogakaraṇavasena parihārapathādīnampi jūtappamādaṭṭhānabhāvo veditabbo, paṅgacīrādīhi ca vaṃsādīhi kattabbā kiccasiddhi, asiddhi cāti jayaparājayāvaho payogo vutto, yathāvajjanti ca kāṇādīhi sadisākāradassanehi jayaparājayavasena jūtakīḷikabhāvena vuttaṃ. Sabbepi hete jotenti pakāsenti etehi tappayogikā jayaparājayavasena, javanti ca gacchanti jayaparājayaṃ etehīti vā atthena jūtasaddavacanīyataṃ nātivattanti.
15.Pamāṇātikkantāsananti 『『aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulenā』』ti vuttappamāṇato atikkantāsanaṃ. Kammavasena payojanato 『『anuyuttā viharantīti padaṃ apekkhitvā』』ti vuttaṃ. Vāḷarūpānīti āharimāni sīhabyagghādivāḷarūpāni. Vuttañhi bhikkhunivibhaṅge 『『pallaṅko nāma āharimehi vāḷehi kato』』ti (pāci. 984) 『『akappiyarūpākulo akappiyamañco pallaṅko』』ti sārasamāse vuttaṃ. Dīghalomako mahākojavoti caturaṅgulādhikalomo kāḷavaṇṇo mahākojavo. Kuvuccati pathavī, tassaṃ javati sobhanavitthaṭavasenāti kojavo. 『『Caturaṅgulādhikāni kira tassa lomānī』』ti vacanato caturaṅgulato heṭṭhā vaṭṭatīti vadanti. Uddalomī ekantalomīti visesadassanametaṃ, tasmā yadi tāsu na pavisati, vaṭṭatīti gahetabbaṃ. Vānavicittanti bhitticchadādiākārena vānena sibbanena vicitraṃ. Uṇṇāmayattharaṇanti migalomapakatamattharaṇaṃ. Setattharaṇoti dhavalattharaṇo. Sītatthikehi sevitabbattā setattharaṇo, 『『bahumudulomako』』tipi vadanti. Ghanapupphakoti sabbathā pupphākārasampanno. 『『Uṇṇāmayattharaṇoti uṇṇāmayo lohitattharaṇo』』ti (sārattha. ṭī. 258) sāratthadīpaniyaṃ vuttaṃ. Āmalakapattākārāhi pupphapantīhi yebhuyyato katattā āmalakapattotipi vuccati.
Tiṇṇaṃ tūlānanti rukkhatūlalatātūlapoṭakītūlasaṅkhātānaṃ tiṇṇaṃ tūlānaṃ. Uditaṃ dvīsu lomaṃ dasā yassāti uddalomī i-kārassa akāraṃ, ta-kārassa lopaṃ, dvibhāvañca katvā. Ekasmiṃ ante lomaṃ dasā yassāti ekantalomī. Ubhayattha kecīti sārasamāsācariyā, uttaravihāravāsino ca. Tesaṃ vāde pana uditamekato uggataṃ lomamayaṃ pupphaṃ yassāti uddalomī vuttanayena. Ubhato antato ekaṃ sadisaṃ lomamayaṃ pupphaṃ yassāti ekantalomīti vacanattho. Vinayaṭṭhakathāyaṃ pana 『『uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ. 『Uddhalomī』tipi pāṭho. Ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇa』』nti (mahāva. aṭṭha. 254) vuttaṃ, nāmamattamesa viseso. Atthato pana aggahitāvaseso aṭṭhakathādvayepi natthīti daṭṭhabbo.
Koseyyañca kaṭṭissañca kaṭṭissāni virūpekasesavasena. Tehi pakatamattharaṇaṃ kaṭṭissaṃ. Etadevatthaṃ dassetuṃ 『『koseyyakaṭṭissamayapaccattharaṇa』』nti vuttaṃ, koseyyasuttānamantarantaraṃ suvaṇṇamayasuttāni pavesetvā vītamattharaṇanti vuttaṃ hoti. Suvaṇṇasuttaṃ kira 『『kaṭṭissaṃ, kassaṭa』』nti ca vadanti. Teneva 『『koseyyakassaṭamaya』』nti ācariyadhammapālattherena (dī. ni. ṭī. 1.15) vuttaṃ. Kaṭṭissaṃ nāma vākavisesotipi vadanti. Ratanaparisibbitanti ratanehi saṃsibbitaṃ, suvaṇṇalittanti keci. Suddhakoseyyanti ratanaparisibbanarahitaṃ. Vinayeti vinayaṭṭhakathaṃ, vinayapariyāyaṃ vā sandhāya vuttaṃ. Idha hi suttantikapariyāye 『『ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī』』ti vuttaṃ. Vinayapariyāyaṃ pana patvā garuke ṭhātabbattā suddhakoseyyameva vaṭṭati, netarānīti vinicchayo veditabbo, suttantikapariyāye pana ratanaparisibbanarahitāpi tūlikā na vaṭṭati, itarāni vaṭṭanti, sacepi tāni ratanaparisibbitāni, bhūmattharaṇavasena yathānurūpaṃ mañcapīṭhādīsu ca upanetuṃ vaṭṭantīti. Suttantadesanāya gahaṭṭhānampi vasena vuttattā tesaṃ saṅgaṇhanatthaṃ 『『ṭhapetvā…pe… na vaṭṭantīti vutta』』nti apare. Dīghanikāyaṭṭhakathāyanti katthaci pāṭho, porāṇadīghanikāyaṭṭhakathāyanti attho. Naccayogganti naccituṃ pahonakaṃ. Karonti ettha naccanti kuttakaṃ, taṃ pana uddalomīekantalomīvisesameva. Vuttañca –
『『Dvidasekadasānyudda-lomīekantalomino;
Tadeva soḷasitthīnaṃ, naccayoggañhi kuttaka』』nti.
Hatthino piṭṭhiyaṃ attharaṃ hatthattharaṃ. Evaṃ sesapadesupi. Ajinacammehīti ajinamigacammehi, tāni kira cammāni sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ 『『ajinappaveṇī』』ti, uparūpari ṭhapetvā sibbanavasena hi santatibhūtā 『『paveṇī』』ti vuccati. Kadalīmigoti mañjārākāramigo, tassa dhammena kataṃ pavarapaccattharaṇaṃ tathā. 『『Taṃ kirā』』tiādi tadākāradassanaṃ, tasmā suddhameva kadalīmigacammaṃ vaṭṭatīti vadanti. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ. Tampi lohitameva idhādhippetanti āha 『『rattavitānenā』』ti. 『『Yaṃ vattati, taṃ sauttaraccheda』』nti ettha seso, saṃsibbitabhāvena saddhiṃ vattatīti attho. Rattavitānesu ca kāsāvaṃ vaṭṭati, kusumbhādirattameva na vaṭṭati, tañca kho sabbarattameva. Yaṃ pana nānāvaṇṇaṃ vānacittaṃ vā lepacittaṃ vā, taṃ vaṭṭati. Paccattharaṇasseva padhānattā tappaṭibaddhaṃ setavitānampi na vaṭṭatīti vuttaṃ. Ubhatoti ubhayattha mañcassa sīsabhāge, pādabhāge cāti attho. Etthāpi sauttaracchade viya vinicchayo. Padumavaṇṇaṃ vāti nātirattaṃ sandhāyāha. Vicitraṃ vāti pana sabbathā kappiyattā vuttaṃ, na pana ubhato upadhānesu akappiyattā. Na hi lohitaka-saddo citte vaṭṭati. Paṭalikaggahaṇeneva cittakassāpi attharaṇassa saṅgahetabbappasaṅgato. Sace pamāṇayuttanti vuttamevatthaṃ byatirekato samatthetuṃ āha 『『mahāupadhānaṃ pana paṭikkhitta』』nti. Mahāupadhānanti ca pamāṇātikkantaṃ upadhānaṃ. Sīsappamāṇameva hi tassa pamāṇaṃ. Vuttañca 『『anujānāmi bhikkhave, sīsappamāṇaṃ bibbohanaṃ kātu』』nti (cūḷava. 297) sīsappamāṇañca nāma yassa vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti. Bibbohanassa majjhaṭṭhānaṃ tiriyato muṭṭhiratanaṃ hoti, dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vā. Taṃ pana akappiyattāyeva paṭikkhittaṃ, na tu uccāsayanamahāsayanapariyāpannattā. Dvepīti sīsūpadhānaṃ, pādūpadhānañca. Paccattharaṇaṃ datvāti paccattharaṇaṃ katvā attharitvāti attho, idañca gilānameva sandhāya vuttaṃ. Tenāha senāsanakkhandhakavaṇṇanāyaṃ 『『agilānassāpi sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati. Gilānassa bibbohanāni santharitvā upari paccattharaṇaṃ katvā nipajjitumpi vaṭṭatī』』ti (cūḷava. aṭṭha. 297) vuttanayenevāti vinaye bhagavatā vuttanayeneva. Kathaṃ pana vuttanti āha 『『vuttañheta』』ntiādi. Yathā aṭṭhaṅgulapādakaṃ hoti, evaṃ āsandiyā pādacchindanaṃ veditabbaṃ. Pallaṅkassa pana āharimāni vāḷarūpāni āharitvā puna appaṭibaddhatākāraṇampi bhedanameva. Vijaṭetvāti jaṭaṃ nibbedhetvā. Bibbohanaṃ kātunti tāni vijaṭitatūlāni anto pakkhipitvā bibbohanaṃ kātuṃ.
16.『『Mātukucchito nikkhantadārakāna』』nti etena aṇḍajajalābujānameva gahaṇaṃ, mātukucchito nikkhantattāti ca kāraṇaṃ dasseti, tenevāyamattho sijjhati 『『anekadivasāni antosayanahetu esa gandho』』ti. Ucchādenti ubbaṭṭenti. Saṇṭhānasampādanatthanti susaṇṭhānatāsampādanatthaṃ. Parimaddantīti samantato maddanti.
Tesaṃyeva dārakānanti puññavantānameva dārakānaṃ. Tesameva hi pakaraṇānurūpatāya gahaṇaṃ. Mahāmallānanti mahataṃ bāhuyuddhakārakānaṃ. Ādāso nāma maṇḍanakapakatikānaṃ manussānaṃ attano mukhachāyāpassanatthaṃ kaṃsalohādīhi kato bhaṇḍaviseso. Tādisaṃ sandhāya 『『yaṃ kiñci…pe… na vaṭṭatī』』ti vuttaṃ. Alaṅkārañjanameva na bhesajjañjanaṃ. Maṇḍanānuyogassa hi adhippetattā tamidhānadhippetaṃ. Loke mālā-saddo baddhamālāyameva 『『mālā mālyaṃ pupphadāme』』ti vacanato. Sāsane pana suddhapupphesupi niruḷhoti āha 『『abaddhamālā vā』』ti. Kāḷapīḷakādīnanti kāḷavaṇṇapīḷakādīnaṃ. Mattikakakkanti osadhehi abhisaṅkhataṃ yogamattikācuṇṇaṃ. Dentīti vilepenti. Caliteti vikārāpajjanavasena calanaṃ patte , kupiteti attho. Tenāti sāsapakakkena. Doseti kāḷapīḷakādīnaṃ hetubhūte lohitadose. Khāditeti apanayanavasena khādite. Sannisinneti tādise duṭṭhalohite parikkhīṇe. Mukhacuṇṇakenāti mukhavilepanena . Cuṇṇentīti vilimpenti. Taṃ sabbanti mattikākakkasāsapatilahaliddikakkadānasaṅkhātaṃ mukhacuṇṇaṃ, mukhavilepanañca na vaṭṭati. Atthānukkamasambhavato hi ayaṃ padadvayassa vaṇṇanā. Mukhacuṇṇasaṅkhātaṃ mukhavilepananti vā padadvayassa tulyādhikaraṇavasena atthavibhāvanā.
Hatthabandhanti hatthe bandhitabbamābharaṇaṃ, taṃ pana saṅkhakapālādayoti āha 『『hatthe』』tiādi. Saṅkho eva kapālaṃ tathā. 『『Apare』』tiādinā yathākkamaṃ 『『sikhābandha』』ntiādi padānamatthaṃ saṃvaṇṇeti. Tattha sikhanti cūḷaṃ. Cīrakaṃ nāma yena cūḷāya thirakaraṇatthaṃ, sobhanatthañca vijjhati. Muttāya, muttā eva vā latā muttālatā, muttāvaḷi. Daṇḍo nāma catuhatthoti vuttaṃ 『『catuhatthadaṇḍaṃ vā』』ti. Alaṅkatadaṇḍakanti pana tato omakaṃ rathayaṭṭhiādikaṃ sandhāyāha. Bhesajjanāḷikanti bhesajjatumbaṃ. Pattādiolambanaṃ vāmaṃseyeva aciṇṇanti vuttaṃ 『『vāmapasse olaggita』』nti. Kaṇṇikā nāma kūṭaṃ, tāya ca ratanena ca parikkhitto koso yassa tathā. Pañcavaṇṇasuttasibbitanti nīlapītalohitodātamañjiṭṭhavasena pañcavaṇṇehi suttehi sibbitaṃ tividhampi chattaṃ. Ratanamattāyāmaṃ caturaṅgulavitthatanti tesaṃ paricayaniyāmena vā nalāṭe bandhituṃ pahonakappamāṇena vā vuttaṃ. 『『Kesantaparicchedaṃ dassetvā』』ti etena tadanajjhottharaṇavasena bandhanākāraṃ dasseti. Meghamukheti abbhantare. 『『Maṇi』』nti idaṃ siromaṇiṃ sandhāya vuttanti āha 『『cūḷāmaṇi』』nti, cūḷāyaṃ maṇinti attho. Camarassa ayaṃ cāmaro, sveva vālo, tena katā bījanī cāmaravālabījanī. Aññāsaṃ pana makasabījanīvākamayabījanīusīramayabījanīmorapiñchamayabījanīnaṃ, vidhūpanatālavaṇṭānañca kappiyattā tassāyeva gahaṇaṃ daṭṭhabbaṃ.
- Duggatito, saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo, mokkhamaggo ca. Taṃ niyyānamarahati, tasmiṃ vā niyyāne niyuttā, taṃ vā niyyānaṃ phalabhūtaṃ etissāti niyyānikā, vacīduccaritakilesato niyyātīti vā niyyānikā ī-kārassa rassattaṃ, ya-kārassa ca ka-kāraṃ katvā. Anīya-saddo hi bahulā katvatthābhidhāyako. Cetanāya saddhiṃ samphappalāpavirati idha adhippetā. Tappaṭipakkhato aniyyānikā, samphappalāpo, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā.Tiracchānabhūtāti tirokaraṇabhūtā vibandhanabhūtā. Sopi nāmāti ettha nāma-saddo garahāyaṃ. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttattā catusaccakammaṭṭhānabhāve. Kāmassādavasenāti kāmasaṅkhātaassādavasena. Saha atthenāti sātthakaṃ, hitapaṭisaṃyuttanti attho. Upāhanāti yānakathāsambandhaṃ sandhāya vuttaṃ. Suṭṭhu nivesitabboti suniviṭṭho. Tathā dunniviṭṭho. Gāma-saddena gāmavāsī janopi gahitoti āha 『『asukagāmavāsino』』tiādi.
Sūrakathāti ettha sūra-saddo vīravācakoti dasseti 『『sūro ahosī』』ti iminā. Visikhā nāma maggasanniveso, idha pana visikhāgahaṇena tannivāsinopi gahitā 『『sabbo gāmo āgato』』tiādīsu viya, tenevāha 『『saddhā pasannā』』tiādi.
Kumbhassa ṭhānaṃ nāma udakaṭṭhānanti vuttaṃ 『『udakaṭṭhānakathā』』ti. Udakatitthakathātipi vuccati tattheva samavarodhato. Apica kumbhassa karaṇaṭṭhānaṃ kumbhaṭṭhānaṃ. Tadapadesena pana kumbhadāsiyo vuttāti dasseti 『『kumbhadāsikathā vā』』ti iminā. Pubbe petā kālaṅkatāti pubbapetā. 『『Peto pareto kālaṅkato』』ti hi pariyāyavacanaṃ. Heṭṭhā vuttanayamatidisituṃ 『『tatthā』』tiādi vuttaṃ.
Purimapacchimakathāhi vimuttāti idhāgatāhi purimāhi, pacchimāhi ca kathāhi vimuttā. Nānāsabhāvāti atta-saddassa sabhāvapariyāyabhāvamāha. Asukena nāmāti pajāpatinā brahmunā, issarena vā. Uppattiṭhitisambhārādivasena lokaṃ akkhāyati etāyāti lokakkhāyikā, sā pana lokāyatasamaññe vitaṇḍasatthe nissitā sallāpakathāti dasseti 『『lokāyatavitaṇḍasallāpakathā』』ti iminā. Lokā bālajanā āyatanti ettha ussahanti vādassādenāti lokāyataṃ, loko vā hitaṃ na yatati na īhati tenāti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti . Aññamaññaviruddhaṃ, saggamokkhaviruddhaṃ vā kathaṃ tanonti etthāti vitaṇḍo, viruddhena vā vādadaṇḍena tāḷenti ettha vādinoti vitaṇḍo, sabbattha niruttinayena padasiddhi.
Sāgaradevena khatoti ettha sāgararañño puttehi khatotipi vadanti. Vijjati pavedanahetubhūtā muddhā yassāti samuddo dha-kārassa da-kāraṃ katvā, saha-saddo cettha vijjamānatthavācako 『『salomakosapakkhako』』tiādīsu viya. Bhavoti vuddhi bhavati vaḍḍhatīti katvā. Vibhavoti hāni tabbirahato. Dvandato pubbe suyyamāno itisaddo paccekaṃ yojetabboti āha 『『iti bhavo iti abhavo』』ti. Yaṃ vā taṃ vāti yaṃ kiñci, atha taṃ aniyamanti attho. Abhūtañhi aniyamatthaṃ saha vikappena yaṃtaṃ-saddehi dīpenti ācariyā. Apica bhavoti sassato. Abhavoti ucchedo. Bhavoti vā kāmasukhaṃ. Abhavoti attakilamatho.
Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā iti-saddena saṅgahetvā battiṃsa tiracchānakathāti vuccanti. Pāḷiyañhi 『『iti vā』』ti ettha iti-saddo pakārattho, vā-saddo vikappanattho. Idaṃ vuttaṃ hoti 『『evaṃpakāraṃ, ito aññaṃ vā tādisaṃ niratthakakathaṃ anuyuttā viharantī』』ti, ādiattho vā iti-saddo iti vā iti evarūpā 『『naccagītavāditavisūkadassanā paṭivirato』』tiādīsu (dī. ni. 1.10, 164; ma. ni. 1.293, 411; 2.11, 418; 3.14, 102; a. ni. 10.99) viya, iti evamādiṃ aññampi tādisaṃ kathamanuyuttā viharantīti attho.
-
Viruddhassa gahaṇaṃ viggaho, so yesanti viggāhikā, tesaṃ tathā, viruddhaṃ vā gaṇhāti etāyāti viggāhikā, sāyeva kathā tathā. Sārambhakathāti upārambhakathā. Sahitanti pubbāparāviruddhaṃ. Tatoyeva siliṭṭhaṃ. Taṃ pana atthakāraṇayuttatāyāti dassetuṃ 『『atthayuttaṃ kāraṇayuttanti attho』』ti vuttaṃ. Nti vacanaṃ. Parivattitvā ṭhitaṃ sapattagato asamattho yodho viya na kiñci jānāsi, kintu sayameva parājesīti adhippāyo. Vādo dosoti pariyāyavacanaṃ. Tathā caravicarāti. Tattha tatthāti tasmiṃ tasmiṃ ācariyakule. Nibbedhehīti mayā ropitaṃ vādaṃ vissajjehi.
-
Dūtassa kammaṃ dūteyyaṃ, tassa kathā tathā, tassaṃ. Idha, amutrāti upayogatthe bhummavacanaṃ, tenāha 『『asukaṃ nāma ṭhāna』』nti. Vitthārato vinicchayo vinayaṭṭhakathāyaṃ (pārā. aṭṭha. 436-437) vuttoti saṅkhepato idha dassetuṃ 『『saṅkhepato panā』』tiādi vuttaṃ. Gihisāsananti yathāvuttaviparītaṃ sāsanaṃ. Aññesanti gihīnaññeva.
20.Tividhenāti sāmantajappanairiyāpathasannissitapaccayapaṭisevanabhedato tividhena. Vimhāpayantīti 『『ayamacchariyapuriso』』ti attani paresaṃ vimhayaṃ sampahaṃsanaṃ acchariyaṃ uppādenti. Vipubbañhi mhi-saddaṃ sampahaṃsane vadanti saddavidū. Sampahaṃsanākāro ca acchariyaṃ. Lapantīti attānaṃ vā dāyakaṃ vā ukkhipitvā yathā so kiñci dadāti, evaṃ ukkācetvā ukkhipanavasena dīpetvā kathenti. Nimittaṃ sīlametesanti nemittikāti taddhitavasena tassīlattho yathā 『『paṃsukūliko』』ti (mahāni. 52) apica nimittena vadanti, nimittaṃ vā karontīti nemittikā. Nimittanti ca paresaṃ paccayadānasaññuppādakaṃ kāyavacīkammaṃ vuccati. Nippeso nippisanaṃ cuṇṇaṃ viya karaṇaṃ. Nippisantīti vā nippesā, nippesāyeva nippesikā, nippisanaṃ vā nippeso, taṃ karontītipi nippesikā. Nippeso ca nāma bhaṭapuriso viya lābhasakkāratthaṃ akkosanakhuṃsanuppaṇḍanaparapiṭṭhimaṃsikatā. Lābhena lābhanti ito lābhena amutra lābhaṃ. Nijigīsanti magganti pariyesantīti pariyāyavacanaṃ. Kuhakādayo saddā kuhānādīni nimittaṃ katvā taṃsamaṅgipuggalesu pavattāti āha 『『kuhanā…pe… adhivacana』』nti. Aṭṭhakathañcāti taṃtaṃpāḷisaṃvaṇṇanābhūtaṃ porāṇaṭṭhakathañca.
Majjhimasīlavaṇṇanā niṭṭhitā.
Mahāsīlavaṇṇanā
- Aṅgāni ārabbha pavattattā aṅgasahacaritaṃ satthaṃ 『『aṅga』』nti vuttaṃ uttarapadalopena vā. Nimittanti etthāpi eseva nayo, tenāha 『『hatthapādādīsū』』tiādi. Keci pana 『『aṅganti aṅgavikāraṃ paresaṃ aṅgavikāradassanenāpi lābhālābhādivijānana』』nti vadanti. Nimittasatthanti nimittena sañjānanappakāradīpakaṃ satthaṃ, taṃ vatthunā vibhāvetuṃ 『『paṇḍurājā』』tiādimāha. Paṇḍurājāti ca 『『dakkhiṇārāmādhipati』』 icceva vuttaṃ. Sīhaḷadīpe dakkhiṇārāmanāmakassa saṅghārāmassa kārakoti vadanti. 『『Dakkhiṇamadhurādhipatī』』ti ca katthaci likhitaṃ, dakkhiṇamadhuranagarassa adhipatīti attho. Muttāyoti muttikā. Muṭṭhiyāti hatthamuddāya. Gharagolikāyāti sarabunā. So 『『muttā』』ti saññānimittenāha, saṅkhyānimittena pana 『『tisso』』ti.
『『Mahantāna』』nti etena appakaṃ nimittameva, mahantaṃ pana uppādoti nimittuppādānaṃ visesaṃ dasseti. Uppatitanti uppatanaṃ. Subhāsubhaphalaṃ pakāsento uppajjati gacchatīti uppādo, uppātopi, subhāsubhasūcikā bhūtavikati. So hi dhūmo viya aggissa kammaphalassa pakāsanamattameva karoti, na tu tamuppādetīti. Idanti idaṃ nāma phalaṃ. Evanti iminā nāma ākārena. Ādisantīti niddisanti. Pubbaṇhasamayeti kālavasena. Idaṃ nāmāti vatthuvasena vadati. Yo vasabhaṃ, kuñjaraṃ, pāsādaṃ, pabbataṃ vā āruḷhamattānaṃ supine passati, tassa 『『idaṃ nāma phala』』ntiādinā hi vatthukittanaṃ hoti. Supinakanti supinasatthaṃ. Aṅgasampattivipattidassanamattena pubbe 『『aṅga』』nti vuttaṃ, idha pana mahānubhāvatādinipphādakalakkhaṇavisesadassanena 『『lakkhaṇa』』nti ayametesaṃ viseso, tenāha 『『iminālakkhaṇenā』』tiādi. Lakkhaṇanti hi aṅgapaccaṅgesu dissamānākāravisesaṃ sattisirivacchagadāpāsādādikamadhippetaṃ taṃ taṃ phalaṃ lakkhīyati anenāti katvā, satthaṃ pana tappakāsanato lakkhaṇaṃ. Āhateti purāṇe. Anāhateti nave. Ahateti pana pāṭhe vuttavipariyāyena attho. Ito paṭṭhāyāti devarakkhasamanussādibhedena yathāphalaṃ parikappitena vividhavatthabhāge ito vā etto vā sañchinne idaṃ nāma bhogādiphalaṃ hoti. Evarūpena dārunāti palāsasiriphalādidārunā, tathā dabbiyā. Yadi dabbihomādīnipi aggihomāneva , atha kasmā visuṃ vuttānīti āha 『『evarūpāyā』』tiādi. Dabbihomādīni homopakaraṇādivisesehi phalavisesadassanavasena vuttāni, aggihomaṃ pana vuttāvasesasādhanavasena vuttanti adhippāyo. Tenāha 『『dabbihomādīnī』』tiādi.
Kuṇḍakoti taṇḍulakhaṇḍaṃ, tilassa idanti telaṃ, samāsataddhitapadāni pasiddhesu sāmaññabhūtānīti visesakaraṇatthaṃ 『『tilatelādika』』nti vuttaṃ. Pakkhipananti pakkhipanatthaṃ. 『『Pakkhipanavijja』』ntipi pāṭho, pakkhipanahetubhūtaṃ vijjanti attho. Dakkhiṇakkhakajaṇṇulohitādīhīti dakkhiṇakkhakalohitadakkhiṇajaṇṇulohitādīhi. 『『Pubbe』』tiādinā aṅgaaṅgavijjānaṃ visesadassanena punaruttabhāvamapaneti. Aṅgulaṭṭhiṃ disvāti aṅgulibhūtaṃ, aṅguliyā vā jātaṃ aṭṭhiṃ passitvā, aṅgulicchavimattaṃ apassitvā tadaṭṭhivipassanavaseneva byākarontīti vuttaṃ hoti. 『『Aṅgalaṭṭhinti sarīra』』nti (dī. ni. ṭī. 1.21) pana ācariyadhammapālattherena vuttaṃ, evaṃ sati aṅgapaccaṅgānaṃ viruhanabhāvena laṭṭhisadisattā sarīrameva aṅgalaṭṭhīti viññāyati. Kulaputtoti jātikulaputto, ācārakulaputto ca. Disvāpīti ettha api-saddo adisvāpīti sampiṇḍanattho. Abbhino satthaṃ abbheyyaṃ. Māsurakkhena kato gantho māsurakkho. Rājūhi paribhūttaṃ satthaṃ rājasatthaṃ. Sabbānipetāni khattavijjāpakaraṇāni. Siva-saddo santiatthoti āha 『『santikaraṇavijjā』』ti, upasaggūpasamanavijjāti attho. Sivā-saddameva rassaṃ katvā evamahāti sandhāya 『『siṅgālarutavijjā』』ti vadanti, siṅgālānaṃ rute subhāsubhasañjānanavijjāti attho. 『『Bhūtavejjamantoti bhūtavasīkaraṇamanto. Bhūrighareti antopathaviyaṃ kataghare, mattikāmayaghare vā. 『『Bhūrivijjā sassabuddhikaraṇavijjā』』ti sārasamāse. Sappāvhāyanavijjāti sappāgamanavijjā. Visavantameva vāti visavamānameva vā. Bhāvaniddesassa hi māna-saddassa antabyappadeso. Yāya karonti, sā visavijjāti yojanā. 『『Visatantrameva vā』』tipi pāṭho. Evaṃ sati sarūpadassanaṃ hoti, visavicāraṇaganthoyevāti attho. Tantranti hi ganthassa parasamaññā. Sapakkhakaapakkhakadvipadacatuppadānanti piṅgalamakkhikādisapakkhakagharagolikādiapakkhakadevamanussacaṅgorādidvipada- kaṇṭasasajambukādicatuppadānaṃ . Rutaṃ vassitaṃ. Gataṃ gamanaṃ, etena 『『sakuṇavijjā』』ti idha migasaddassa lopaṃ, nidassanamattaṃ vā dasseti. Sakuṇañāṇanti sakuṇavasena subhāsubhaphalassa jānanaṃ. Nanu sakuṇavijjāya eva vāyasavijjāpaviṭṭhāti āha 『『taṃ visuññeva sattha』』nti. Taṃtaṃpakāsakasatthānurūpavasena hi idha tassa tassa vacananti daṭṭhabbaṃ.
Paripakkagatabhāvo attabhāvassa, jīvitakālassa ca vasena gahetabboti dasseti 『『idānī』』tiādinā. Ādiṭṭhañānanti ādisitabbassa ñāṇaṃ. Sararakkhaṇanti sarato attānaṃ, attato vā sarassa rakkhaṇaṃ. 『『Sabbasaṅgāhika』』nti iminā miga-saddassa sabbasakuṇacatuppadesu pavattiṃ dasseti, ekasesaniddeso vā esa catuppadesveva miga-saddassa niruḷhattā. Sabbesampi sakuṇacatuppadānaṃ rutajānanasatthassa migacakkasamaññā, yathā taṃ subhāsubhajānanappakāre sabbato bhadraṃ cakkādisamaññāti āha 『『sabba…pe… vutta』』nti.
22.『『Sāmino』』tiādi pasaṭṭhāpasaṭṭhakāraṇavacanaṃ. Lakkhaṇanti tesaṃ lakkhaṇappakāsakasatthaṃ. Pārisesanayena avasesaṃ āvudhaṃ. 『『Yamhi kule』』tiādinā imasmiṃ ṭhāne tathājānanahetu eva sesaṃ lakkhaṇanti dasseti. Ayaṃ visesoti 『『lakkhaṇa』』nti heṭṭhā vuttā lakkhaṇato viseso. Tadatthāvikaraṇatthaṃ 『『idañcettha vatthū』』ti vuttaṃ aggiṃ dhamamānanti aggiṃ mukhavātena jālentaṃ. Makkhesīti vināseti. Piḷandhanakaṇṇikāyāti kaṇṇālaṅkārassa. Gehakaṇṇikāyāti gehakūṭassa, etena ekasesanayaṃ, sāmaññaniddesaṃ vā upetaṃ. Kacchapalakkhaṇanti kummalakkhaṇaṃ. Sabbacatuppadānanti miga-saddassa catuppadavācakattamāha.
23.Asukadivaseti dutiyātatiyāditithivasena vuttaṃ. Asukanakkhattenāti assayujabharaṇīkattikārohaṇīādinakkhattayogavasena. Vippavutthānanti vippavasitānaṃ sadesato nikkhantānaṃ. Upasaṅkamanaṃ upayānaṃ. Apayānaṃ paṭikkamanaṃ. Dutiyapadepīti 『『bāhirānaṃ raññaṃ…pe… bhavissatī』』ti vutte dutiyavākyepi. 『『Abbhantarānaṃ raññaṃ jayo』』tiādīhi dvīhi vākyehi vuttā jayaparājayā pākaṭāyeva.
24.Rāhūti rāhu nāma asurissaro asurarājā. Tathā hi mahāsamayasutte asuranikāye vuttaṃ –
『『Satañca baliputtānaṃ, sabbe verocanāmakā;
Sannayhitvā balisenaṃ, rāhubhaddamupāgamu』』nti. (dī. ni. 2.339);
Tassa candimasūriyānaṃ gahaṇaṃ saṃyuttanikāye candimasuttasūriyasuttehi dīpetabbaṃ. Iti-saddo cettha ādiattho 『『candaggāhādayo』』ti vuttattā, tena sūriyaggāhanakkhattaggāhā saṅgayhanti. Tasmā candimasūriyānamiva nakkhattānampi rāhunā gahaṇaṃ veditabbaṃ. Tato eva hi 『『api cā』』tiādinā nakkhattagāhe dutiyanayo vutto. Aṅgārakādigāhasamāyogopīti aggahitaggahaṇena aṅgārakasasiputtasūragarusukkaravisutaketusaṅkhātānaṃ gāhānaṃ samāyogo api nakkhattagāhoyeva saha payogena gahaṇato. Sahapayogopi hi vedasamayena gahaṇanti vuccati. Ukkānaṃ patananti ukkobhāsānaṃ patanaṃ. Vātasaṅghātesu hi vegena aññamaññaṃ saṅghaṭṭentesu dīpikobhāso viya obhāso uppajjitvā ākāsato patati, tatrāyaṃ ukkāpātavohāro. Jotisatthepi vuttaṃ –
『『Mahāsikhā ca sukkhaggā-rattānilasikhojjalā;
Porisī ca pamāṇena, ukkā nānāvidhā matā』』ti.
Disākālusiyanti disāsu khobhanaṃ, taṃ sarūpato dasseti 『『aggisikhadhūmasikhādīhi ākulabhāvo viyā』』ti iminā, aggisikhadhūmasikhādīnaṃ bahudhā pātubhāvo eva disādāho nāmāti vuttaṃ hoti. Tadeva 『『dhūmaketū』』ti lokiyā vadanti. Vuttañca jotisatthe –
『『Ketu viya sikhāvatī, joti uppātarūpinī』』ti.
Sukkhavalāhakagajjananti vuṭṭhimantarena vāyuvegacalitassa valāhakassa nadanaṃ. Yaṃ lokiyā 『『nighāto』』ti vadanti. Vuttañca jotisatthe –
『『Yadāntalikkhe balavā, māruto mārutāhato;
Patatyadho sa nīghāto, jāyate vāyusambhavo』』ti.
Udayananti lagganamāyūhanaṃ.
『『Yadodeti tadā laganaṃ, rāsīnamanvayaṃ kamā』』ti –
Hi vuttaṃ. Atthaṅgamanampi tato sattamarāsippamāṇavasena veditabbaṃ. Abbhā dhūmo rajo rāhūti imehi catūhi kāraṇehi avisuddhatā. Tabbinimuttatā vodānaṃ. Vuttañca 『『cattārome bhikkhave, candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā bhikkhave, candimasūriyānaṃ upakkilesā, yena…pe… dhūmo…pe… rajo…pe… rāhu bhikkhave…pe… ime kho…pe… na virocantī』』ti (a. ni. 4.50).
25.Devassāti meghassa. Dhārānuppavecchanaṃ vassanaṃ. Avaggāhoti dhārāya avaggahaṇaṃ duggahaṇaṃ, tenāha 『『vassavibandho』』ti. Hatthamuddāti hatthena adhippetaviññāpanaṃ, taṃ pana aṅgulisaṅkocanena gaṇanāyevāti ācariyadhammapālattherena (dī. ni. ṭī. 1.21) vuttaṃ. Ācariyasāriputtattherena pana 『『hatthamuddā nāma aṅgulipabbesu saññaṃ ṭhapetvā gaṇanā』』ti dassitā. Gaṇanā vuccati acchiddakagaṇanā parisesañāyena, sā pana pādasikamilakkhakādayo viya 『『ekaṃ dve』』tiādinā navantavidhinā nirantaragaṇanāti veditabbā. Samūhanaṃ saṅkalanaṃ visuṃ uppādanaṃ apanayanaṃ paṭuppādanaṃ [saṭuppādanaṃ (aṭṭhakathāyaṃ)] 『『saduppādana』』ntipi paṭhanti, sammā uppādananti attho. Ādi-saddena vokalanabhāgahārādike saṅgaṇhāti. Tattha vokalanaṃ visuṃ samūhakaraṇaṃ, vomissananti attho. Bhāgakaraṇaṃ bhāgo. Bhuñjanaṃ vibhajanaṃ hāro. Sāti yathāvuttā piṇḍagaṇanā disvāti ettha diṭṭhamattena gaṇetvāti attho gahetabbo.
Paṭibhānakavīti ettha aṅguttarāgame (a. ni. 4.231) vuttānanti seso, kavīnaṃ kabyakaraṇanti sambandho, etena kavīhi kataṃ, kavīnaṃ vā idaṃ kāveyyanti atthaṃ dasseti. 『『Attano cintāvasenā』』tiādi tesaṃ sabhāvadassanaṃ. Tathā hi vatthuṃ, anusandhiñca sayameva cirena cintetvā karaṇavasena cintākavi veditabbo. Kiñci sutvā sutena asutaṃ anusandhetvā karaṇavasena sutakavi, kiñci atthaṃ upadhāretvā tassa saṅkhipanavitthāraṇādivasena atthakavi, yaṃ kiñci parena kataṃ kabbaṃ vā nāṭakaṃ vā disvā taṃsadisameva aññaṃ attano ṭhānuppattikapaṭibhānena karaṇavasena paṭibhānakavīti. Nti tamatthaṃ. Tappaṭibhāganti tena diṭṭhena sadisaṃ. 『『Kattabba』』nti ettha visesanaṃ, 『『karissāmī』』ti ettha vā bhāvanapuṃsakaṃ. Ṭhānuppattikapaṭibhānavasenāti kāraṇānurūpaṃ pavattanakañāṇavasena. Jīvikatthāyāti pakaraṇādhigatavaseneva vuttaṃ. Kavīnaṃ idanti kabyaṃ, yaṃ 『『gīta』』nti vuccati.
- Pariggahabhāvena dārikāya gaṇhanaṃ āvāhanaṃ. Tathā dānaṃ vivāhanaṃ. Idha pana tathākaraṇassa uttarapadalopena niddeso, hetugabbhavasena vā, tenāha 『『imassa dārakassā』』tiādi. Itīti evaṃhontesu, evaṃbhāvato vā. Uṭṭhānanti khettādito uppannamāyaṃ. Iṇanti dhanavaḍḍhanatthaṃ parassa dinnaṃ pariyudañcanaṃ. Pubbe paricchinnakāle asampattepi uddharitamiṇaṃ uṭṭhānaṃ, yathāparicchinnakāle pana sampatte iṇanti keci, tadayuttameva iṇagahaṇeneva sijjhanato. Paresaṃ dinnaṃ iṇaṃ vā dhananti sambandho. Thāvaranti ciraṭṭhitikaṃ. Desantare diguṇatiguṇādigahaṇavasena bhaṇḍappayojanaṃ payogo. Tattha vā aññattha vā yathākālaparicchedaṃ vaḍḍhigahaṇavasena payojanaṃ uddhāro. 『『Bhaṇḍamūlarahitānaṃ vāṇijaṃ katvā ettakena udayena saha mūlaṃ dethā』ti dhanadānaṃ payogo, tāvakālikadānaṃ uddhāro』』tipi vadanti. Ajja payojitaṃ diguṇaṃ catuguṇaṃ hotīti yadi ajja payojitaṃ bhaṇḍaṃ, evaṃ aparajja diguṇaṃ, ajja catuguṇaṃ hotīti attho. Subhassa, subhena vā gamanaṃ pavattanaṃ subhago, tassa karaṇaṃ subhagakaraṇaṃ, taṃ pana piyamanāpassa, sassirīkassa vā karaṇamevāti āha 『『piyamanāpakaraṇa』』ntiādi. Sassirīkakaraṇanti sarīrasobhaggakaraṇaṃ. Vilīnassāti patiṭṭhahitvāpi paripakkamapāpuṇitvā vilopassa. Tathā paripakkabhāvena aṭṭhitassa. Pariyāyavacanametaṃ padacatukkaṃ. Bhesajjadānanti gabbhasaṇṭhāpanabhesajjassa dānaṃ. Tīhi kāraṇehīti ettha vātena, pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato, tappaccayā eva kammaṃ vipaccati, sayameva pana kammunā okāse kate na ekantena vātā, pāṇakā vā apekkhitabbāti kammassa visuṃ kāraṇabhāvo vuttoti daṭṭhabbaṃ. Vinayaṭṭhakathāyaṃ (vi. aṭṭha. 2.185) pana vātena pāṇakehi vā gabbho vinassanto kammaṃ vinā na vinassatīti adhippāyena tamaññātra dvīhi kāraṇehīti vuttaṃ. Nibbāpanīyanti upasamakaraṃ. Paṭikammanti yathā te na khādanti, tathā paṭikaraṇaṃ.
Bandhakaraṇanti yathā jiṃ cāletuṃ na sakkoti, evaṃ anāloḷitakaraṇaṃ. Parivattanatthanti āvudhādinā saha ukkhittahatthānaṃ aññattha parivattanatthaṃ, attanā gopitaṭṭhāne akhipetvā parattha khipanatthanti vuttaṃ hoti. Khipatīti ca aññattha khipatīti attho. Vinicchayaṭṭhāneti aḍḍavinicchayaṭṭhāne. Icchitatthassa devatāya kaṇṇe kathanavasena jappanaṃ kaṇṇajappananti ca vadanti. Devataṃ otāretvāti ettha mantajappanena devatāya otāraṇaṃ. Jīvikatthāyāti yathā pāricariyaṃ katvā jīvitavutti hoti, tathā jīvitavuttikaraṇatthāya. Ādiccapāricariyāti karamālāhi pūjaṃ katvā sakaladivasaṃ ādiccābhimukhāvaṭṭhānena ādiccassa paricaraṇaṃ. 『『Tathevā』』ti iminā 『『jīvikatthāyā』』ti padamākaḍḍhati. Sirivhāyananti ī-kārato a-kāralopena sandhiniddeso, tenāha 『『siriyā avhāyana』』nti. 『『Sirenā』』ti pana ṭhānavasena avhāyanākāraṃ dasseti. Ye tu a-kārato a-kārassa lopaṃ katvā 『『siravhāyana』』nti paṭhanti, tesaṃ pāṭhe ayamattho 『『mantaṃ jappetvā sirasā icchitassa atthassa avhāyana』』nti.
27.Devaṭṭhānanti devāyatanaṃ. Upahāranti pūjaṃ. Samiddhikāleti āyācitassa atthassa siddhakāle. Santipaṭissavakammanti devatāyācanāya yā santi paṭikattabbā, tassā paṭissavakaraṇaṃ. Santīti cettha mantajappanena pūjākaraṇaṃ, tāya santiyā āyācanappayogoti attho. Tasminti yaṃ 『『sace me idaṃ nāma samijjhissatī』』ti vuttaṃ, tasmiṃ paṭissavaphalabhūte yathābhipatthitakammasmiṃ. Tassāti yo 『『paṇidhī』』ti ca vutto, tassa paṭissavassa. Yathāpaṭissavañhi upahāre kate paṇidhiāyācanā katā niyyātitā hotīti. Gahitamantassāti uggahitamantassa. Payogakaraṇanti upacārakammakaraṇaṃ. Itīti kāraṇatthe nipāto, tena vassavossa-saddānaṃ purisapaṇḍakesu pavattiṃ kāraṇabhāvena dasseti, paṇḍakato visesena asati bhavatīti vasso. Purisaliṅgato virahena avaasati hīḷito hutvā bhavatīti vosso. Viseso rāgassavo yassāti vasso. Vigato rāgassavo yassāti vossoti niruttinayena padasiddhītipi vadanti. Vassakaraṇaṃ tadanurūpabhesajjena. Vossakaraṇaṃ pana uddhatabījatādināpi, teneva jātakaṭṭhakathāyaṃ 『『vossavarāti uddhatabījā orodhapālakā』』ti vuttaṃ . Acchandikabhāvamattanti itthiyā akāmabhāvamattaṃ. Liṅganti purisanimittaṃ.
Vatthubalikammakaraṇanti gharavatthusmiṃ balikammassa karaṇaṃ, taṃ pana upaddavapaṭibāhanatthaṃ, vaḍḍhanatthañca karonti, mantajappanena attano, aññesañca mukhasuddhikaraṇaṃ.Tesanti aññesaṃ. Yoganti bhesajjapayogaṃ. Vamananti pacchindanaṃ. Uddhaṃvirecananti vamanabhedameva 『『uddhaṃ dosānaṃ nīharaṇa』』nti vuttattā. Virecananti pakativirecanameva. Adhovirecananti suddhavatthikasāvavatthiādivatthikiriyā 『『adho dosānaṃ nīharaṇa』』nti vuttattā. Atho vamanaṃ uggiraṇameva, uddhaṃvirecanaṃ dosanīharaṇaṃ. Tathā virecanaṃ virekova, adhovirecanaṃ dosanīharaṇanti ayametesaṃ viseso pākaṭo hoti. Dosānanti ca pittādidosānanti attho. Semhanīharaṇādi sirovirecanaṃ.Kaṇṇabandhanatthanti chinnakaṇṇānaṃ saṅghaṭanatthaṃ. Vaṇaharaṇatthanti arupanayanatthaṃ. Akkhitappanatelanti akkhīsu usumassa nīharaṇatelaṃ. Yena akkhimhi añjite uṇhaṃ usumaṃ nikkhamati. Yaṃ nāsikāya gaṇhīyati, taṃ natthu.Paṭalānīti akkhipaṭalāni. Nīharaṇasamatthanti apanayanasamatthaṃ. Khārañjananti khārakamañjanaṃ. Sītameva saccaṃ niruttinayena, tassa kāraṇaṃ añjanaṃ saccañjananti āha 『『sītalabhesajjañjana』』nti. Salākavejjakammanti akkhirogavejjakammaṃ. Salākasadisattā salākasaṅkhātassa akkhirogassa vejjakammanti hi sālākiyaṃ. Idaṃ pana vuttāvasesassa akkhirogapaṭikammassa saṅgahaṇatthaṃ vuttaṃ 『『tappanādayopi hi sālākiyānevā』』ti. Paṭividdhassa salākassa nikkhamanatthaṃ vejjakammaṃ salākavejjakammanti keci, taṃ pana sallakattiyapadeneva saṅgahitanti daṭṭhabbaṃ.
Sallassa paṭividdhassa kattanaṃ ubbāhanaṃ sallakattaṃ, tadatthāya vejjakammaṃ sallakattavejjakammaṃ. Kumāraṃ bharatīti kumārabhato, tassa bhāvo komārabhaccaṃ, kumāro eva vā komāro, bhatanaṃ bhaccaṃ, tassa bhaccaṃ tathā, tadabhinipphādakaṃ vejjakammanti attho. Mūlāni padhānāni rogūpasamane samatthāni bhesajjāni mūlabhesajjāni, mūlānaṃ vā byādhīnaṃ bhesajjāni tathā. Mūlānubandhavasena hi duvidho byādhi. Tatra mūlabyādhimhi tikicchite yebhuyyena itaraṃ vūpasamati, tenāha 『『kāyatikicchataṃdassetī』』tiādi . Tattha kāyatikicchatanti mūlabhāvato sarīrabhūtehi bhesajjehi, sarīrabhūtānaṃ vā rogānaṃ tikicchakabhāvaṃ. Khārādīnīti khārodakādīni. Tadanurūpe vaṇeti vūpasamitassa mūlabyādhino anucchavike arumhi. Tesanti mūlabhesajjānaṃ. Apanayanaṃ apaharaṇaṃ, tehi atikicchananti vuttaṃ hoti. Idañca komārabhaccasallakattasālākiyādivisesabhūtānaṃ tantīnaṃ pubbe vuttattā pārisesavasena vuttaṃ, tasmā tadavasesāya tantiyā idha saṅgaho daṭṭhabbo, sabbāni cetāni ājīvahetukāniyeva idhādhippetāni 『『micchājīvena jīvikaṃ kappentī』』ti (dī. ni. 1.21) vuttattā. Yaṃ pana tattha tattha pāḷiyaṃ 『『iti vā』』ti vuttaṃ. Tattha itī-ti pakāratthe nipāto, vā-ti vikappanatthe. Idaṃ vuttaṃ hoti – iminā pakārena, ito aññena vāti. Tena yāni ito bāhirakapabbajitā sippāyatanavijjāṭṭhānādīni jīvikopāyabhūtāni ājīvikapakatā upajīvanti, tesaṃ pariggaho katoti veditabbaṃ.
Mahāsīlavaṇṇanā niṭṭhitā.
Pubbantakappikasassatavādavaṇṇanā
- Idāni suññatāpakāsanavārassatthaṃ vaṇṇento anusandhiṃ pakāsetuṃ 『『eva』』ntiādimāha. Tattha vuttavaṇṇassāti sahatthe chaṭṭhivacanaṃ, sāmiatthe vā anusandhi-saddassa bhāvakammavasena kiriyādesanāsu pavattanato. Bhikkhusaṅghena vuttavaṇṇassāti 『『yāvañcidaṃ tena bhagavatā』』tiādinā vuttavaṇṇassa. Tatra pāḷiyaṃ ayaṃ sambandho – na bhikkhave, ettakā eva buddhaguṇā ye tumhākaṃ pākaṭā, apākaṭā pana 『『atthi bhikkhave, aññe dhammā』』ti vitthāro. 『『Ime diṭṭhiṭṭhānā evaṃ gahitā』』tiādinā sassatādidiṭṭhiṭṭhānānaṃ yathāgahitākārassa suññabhāvappakāsanato, 『『tañca pajānanaṃ na parāmasatī』』ti sīlādīnañca aparāmasanīyabhāvadīpanena niccasārādivirahappakāsanato, yāsu vedanāsu avītarāgatāya bāhirānaṃ etāni diṭṭhivibandhakāni sambhavanti, tāsaṃ paccayabhūtānañca sammohādīnaṃ vedakakārakasabhāvābhāvadassanamukhena sabbadhammānaṃ attattaniyatāvirahadīpanato, anupādāparinibbānadīpanato ca ayaṃ desanā suññatāvibhāvanappadhānāti āha 『『suññatāpakāsanaṃ ārabhī』』ti.
Pariyattīti vinayādibhedabhinnā manasā vavatthāpitā tanti. Desanāti tassā tantiyā manasā vavatthāpitāya vibhāvanā, yathādhammaṃ dhammābhilāpabhūtā vā paññāpanā, anulomādivasena vā kathananti pariyattidesanānaṃ viseso pubbeyeva vavatthāpitoti imamatthaṃ sandhāya 『『desanāya, pariyattiya』』nti ca vuttaṃ. Evamādīsūti ettha ādi-saddena saccasabhāvasamādhipaññāpakatipuññāpattiñeyyādayo saṅgayhanti. Tathā hi ayaṃ dhamma-saddo 『『catunnaṃ bhikkhave, dhammānaṃ ananubodhā』』tiādīsu (a. ni. 4.1) sacce pavattati, 『『kusalā dhammā akusalā dhammā』』tiādīsu (dha. sa. tikamātikā 1) sabhāve, 『『evaṃdhammā te bhagavanto ahesu』』ntiādīsu (dī. ni. 2.13, 94, 145; 3.142; ma. ni. 3.167; saṃ. ni. 5.378) samādhimhi, 『『saccaṃ dhammo dhiti cāgo, sa ve pecca na socati』』tiādīsu (saṃ. ni. 1.246; su. ni. 190) paññāyaṃ, 『『jātidhammānaṃ bhikkhave, sattānaṃ evaṃ icchā uppajjatī』』tiādīsu (ma. ni. 1.131; 3.373; paṭi. ma. 1.33) pakatiyaṃ, 『『dhammo suciṇṇo sukhamāvahātī』』tiādīsu (su. ni. 184; theragā. 303; jā. 1.10.102; 15.385) puññe, 『『cattāro pārājikā dhammā』』tiādīsu (pārā. 233) āpattiyaṃ, 『『sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī』』tiādīsu (mahāni. 156; cūḷani. 85; paṭi. ma. 3.5) ñeyye pavattati. Dhammā hontīti sattajīvato suññā dhammamattā hontīti attho. Kimatthiyaṃ guṇe pavattananti āha 『『tasmā』』tiādi.
Makasatuṇḍasūciyāti sūcimukhamakkhikāya tuṇḍasaṅkhātāya sūciyā. Alabbhaneyyapatiṭṭho viyāti sambandho. Aññatra tathāgatāti ṭhapetvā tathāgataṃ. 『『Duddasā』』ti padeneva tesaṃ dhammānaṃ dukkhogāhatā pakāsitāti 『『alabbhaneyyapatiṭṭhā』』 icceva vuttaṃ. Labhitabbāti labbhanīyā, sā eva labbhaneyyā, labhīyate vā labbhanaṃ, tamarahatīti labbhaneyyā, na labbhaneyyā alabbhaneyyā, patiṭṭhahanti etthāti patiṭṭhā, patiṭṭhahanaṃ vā patiṭṭhā, alabbhaneyyā patiṭṭhā etthāti alabbhaneyyapatiṭṭhā. Idaṃ vuttaṃ hoti – sace koci attano pamāṇaṃ ajānanto ñāṇena te dhamme ogāhituṃ ussāhaṃ kareyya, tassa taṃ ñāṇaṃ appatiṭṭhameva makasatuṇḍasūci viya mahāsamuddeti. Ogāhitumasakkuṇeyyatāya 『『ettakā ete īdisā vā』』ti te passituṃ na sakkāti vuttaṃ 『『gambhīrattā eva duddasā』』ti. Ye pana daṭṭhumeva na sakkā, tesaṃ ogāhitvā anu anu bujjhane kathā eva natthīti āha 『『duddasattā eva duranubodhāti. Sabbakilesapariḷāhapaṭippassaddhisaṅkhātaaggaphalamatthake samuppannatā, purecarānucaravasena nibbutasabbakilesapariḷāhasamāpattisamokiṇṇattā ca nibbutasabbapariḷāhā. Tabbhāvato santāti attho. Santārammaṇāni maggaphalanibbānāni anupasantasabhāvānaṃ kilesānaṃ, saṅkhārānañca abhāvato.
Atha vā kasiṇugghāṭimākāsatabbisayaviññāṇānaṃ anantabhāvo viya susamūhatavikkhepatāya niccasamāhitassa manasikārassa vasena tadārammaṇadhammānaṃ santabhāvo veditabbo. Avirajjhitvā nimittapaṭivedho viya issāsānaṃ avirajjhitvā dhammānaṃ yathābhūtasabhāvāvabodho sāduraso mahārasova hotīti āha 『『atittikaraṇaṭṭhenā』』ti, atappanakaraṇasabhāvenāti attho. Sohiccaṃ titti tappananti hi pariyāyo. Atittikaraṇaṭṭhenāti patthetvā sādurasakaraṇaṭṭhenātipi atthaṃ vadanti. Paṭivedhappattānaṃ tesu ca buddhānameva sabbākārena visayabhāvūpagamanato na takkabuddhiyā gocarāti āha 『『uttamañāṇavisayattā』』tiādi. Nipuṇāti ñeyyesu tikkhappavattiyā chekā. Yasmā pana so chekabhāvo ārammaṇe appaṭihatavuttitāya, sukhumañeyyaggahaṇasamatthatāya ca supākaṭo hoti, tasmā vuttaṃ 『『saṇhasukhumasabhāvattā』』ti. Paṇḍitehiyevāti avadhāraṇaṃ samatthetuṃ 『『bālānaṃ avisayattā』』ti āha.
Ayaṃ aṭṭhakathānayato aparo nayo – vinayapaṇṇattiādigambhīraneyyavibhāvanato gambhīrā. Kadāciyeva asaṅkhyeyye mahākappe atikkamitvāpi dullabhadassanatāya duddasā. Dassanañcettha paññācakkhuvaseneva veditabbaṃ. Dhammanvayasaṅkhātassa anubodhassa kassacideva sambhavato duranubodhā. Santasabhāvato, veneyyānañca sabbaguṇasampadānaṃ pariyosānattā santā. Attano paccayehi padhānabhāvaṃ nītatāya paṇītā. Samadhigatasaccalakkhaṇatāya atakkehi puggalehi, atakkena vā ñāṇena avacaritabbato atakkāvacarā. Nipuṇaṃ, nipuṇe vā atthe saccapaccayākārādivasena vibhāvanato nipuṇā. Loke aggapaṇḍitena sammāsambuddhena veditabbato pakāsitabbato paṇḍitavedanīyā.
Anāvaraṇañāṇapaṭilābhato hi bhagavā 『『sabbavidūhamasmi, (ma. ni. 1.178; 2.342; dha. pa. 353; mahāva. 11) dasabalasamannāgato bhikkhave, tathāgato』』tiādinā (saṃ. ni. 2.21; 2.22) attano sabbaññutādiguṇe pakāsesi, tenevāha 『『sayaṃ abhiññā sacchikatvā pavedetī』』ti. Sayaṃ-saddena, niddhāritāvadhāraṇena vā nivattetabbamatthaṃ dassetuṃ 『『anaññaneyyo hutvā』』ti vuttaṃ, aññehi abodhito hutvāti attho. Abhiññāti ya-kāralopo 『『aññāṇatā āpajjatī』』tiādīsu (pari. 296) viyāti dasseti 『『abhivisiṭṭhena ñāṇenā』』ti iminā. Apica 『『sayaṃ abhiññā』』ti padassa anaññaneyyo hutvāti atthavacanaṃ, 『『sacchikatvā』』ti padassa pana sayameva…pe… katvāti. Sayaṃ-saddā hi sacchikatvāti etthāpi sambajjhitabbo. Abhivisiṭṭhena ñāṇenāti ca tassa hetuvacanaṃ, karaṇavacanaṃ vā.
Tattha kiñcāpi sabbaññutaññāṇaṃ phalanibbānāni viya sacchikātabbasabhāvaṃ na hoti, āsavakkhayañāṇe pana adhigate adhigatameva hoti, tasmā tassa paccakkhakaraṇaṃ sacchikiriyāti āha 『『abhivisiṭṭhena ñāṇena paccakkhaṃ katvā』』ti. Hetuatthe cetaṃ karaṇavacanaṃ, aggamaggañāṇasaṅkhātassa abhivisiṭṭhañāṇassādhigamahetūti attho. Abhivisiṭṭhañāṇanti vā paccavekkhaṇāñāṇe adhippete karaṇatthe karaṇavacanampi yujjateva. Pavedanañcettha aññāvisayānaṃ saccādīnaṃ desanākiccasādhanato, 『『ekomhi sammāsambuddho』』tiādinā (mahāva. 11; kathā. 405) paṭijānanato ca veditabbaṃ. Guṇadhammehīti guṇasaṅkhātehi dhammehi. Yathābhūtameva yathābhuccaṃ sakatthe ṇyapaccayavasena.
Vadamānāti ettha sattiattho mānasaddo yathā 『『ekapuggalo bhikkhave, loke uppajjamāno uppajjatī』』ti, (a. ni. 1.170; kathā. 405) tasmā vattuṃ ussāhaṃ karontoti attho. Evaṃbhūtā hi vattukāmā nāma honti, tenāha 『『tathāgatassā』』tiādi . Sāvasesaṃ vadantāpi viparītavadantā viya sammā vadantīti na vattabbāti yathā sammā vadanti, tathā dassetuṃ 『『ahāpetvā』』tiādi vuttaṃ. Tena hi anavasesavadanameva sammā vadananti dasseti. 『『Vattuṃ sakkuṇeyyu』』nti iminā ca 『『vadeyyu』』nti etassa samatthanatthabhāvamāha yathā 『『so imaṃ vijaṭaye jaṭa』』nti (saṃ. ni. 1.23; peṭako. 22; mi. pa. 1.1.9) ye evaṃ bhagavatā thomitā, te dhammā katameti yojanā. 『『Atthi bhikkhave, aññeva dhammā』』tiādipāḷiyā 『『sabbaññutaññāṇa』』nti vuttavacanassa virodhibhāvaṃ codento 『『yadi eva』』ntiādimāha. Tattha yadi evanti evaṃ 『『sabbaññutaññāṇa』』nti vuttavacanaṃ yadi siyāti attho. Bahuvacananiddesoti 『『atthi bhikkhave』』tiādīni sandhāya vuttaṃ. Atthi-saddopi hi idha bahuvacanoyeva 『『atthi khīrā, atthi gāvo』』tiādīsu viya nipātabhāvasseva icchitattā. Yadipi tadidaṃ ñāṇaṃ ekameva sabhāvato, tathāpi sampayogato, ārammaṇato ca puthuvacanappayogamarahatīti vissajjeti 『『puthucitta…pe… rammaṇato』』ti iminā. Puthucittasamāyogatoti puthūhi cittehi sampayogato. Puthūni ārammaṇāni etassāti puthuārammaṇaṃ, tabbhāvato sabbārammaṇattāti vuttaṃ hoti.
Apica puthu ārammaṇaṃ ārammaṇametassāti puthuārammaṇārammaṇanti etasmiṃ atthe 『『oṭṭhamukho, kāmāvacara』』ntiādīsu viya ekassa ārammaṇasaddassa lopaṃ katvā 『『puthuārammaṇato』』ti vuttaṃ, tenassa puthuñāṇakiccasādhakattaṃ dasseti. Tathā hetaṃ ñāṇaṃ tīsu kālesu appaṭihatañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ, chasu asādhāraṇañāṇesu sesāsādhāraṇañāṇāni, sattāriyapuggalavibhāvanakañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, navasattāvāsaparijānanañāṇaṃ, dasabalañāṇanti evamādīnaṃ anekasatasahassabhedānaṃ ñāṇānaṃ yathāsambhavaṃ kiccaṃ sādheti, tesaṃ ārammaṇabhūtānaṃ anekesampi dhammānaṃ tadārammaṇabhāvatoti daṭṭhabbaṃ. 『『Tañhī』』tiādi yathākkamaṃ tabbivaraṇaṃ. 『『Yathāhā』』tiādinā paṭisambhidāmaggapāḷiṃ sādhakabhāvena dasseti. Tatthāti atītadhamme. Ekavāravasena puthuārammaṇabhāvaṃ nivattetvā anekavāravasena kamappavattiyā taṃ dassetuṃ 『『punappunaṃ uppattivasenā』』ti vuttaṃ. Kamenāpi hi sabbaññutaññāṇaṃ visayesu pavattati, na tathā sakiṃyeva . Yathā bāhirakā vadanti 『『sakiṃyeva sabbaññū sabbaṃ jānāti, na kamenā』』ti.
Yadi evaṃ acinteyyāparimeyyappabhedassa ñeyyassa paricchedavatā ekena ñāṇena niravasesato kathaṃ paṭivedhoti, ko vā evamāha 『『paricchedavantaṃ sabbaññutaññāṇa』』nti. Aparicchedañhi taṃ ñāṇaṃ ñeyyamiva. Vuttañhetaṃ 『『yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇa』』nti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5 adhippāyatthameva gahitaṃ viya dissati) evampi jātibhūmisabhāvādivasena, disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne anavasesapaṭivedho na sambhavatiyevāti? Nayidamevaṃ. Yañhi kiñci bhagavatā ñātumicchitaṃ sakalamekadeso vā, tattha appaṭihatacāritāya paccakkhato ñāṇaṃ pavattati. Vikkhepābhāvato ca bhagavā sabbakālaṃ samāhitoti ñātumicchitassa paccakkhabhāvo na sakkā nivāretuṃ. Vuttañhi 『『ākaṅkhāpaṭibaddhaṃ buddhassa bhagavato ñāṇa』』ntiādi, (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5) nanu cettha dūrato cittapaṭaṃ passantānaṃ viya, 『『sabbe dhammā anattā』』ti vipassantānaṃ viya ca anekadhammāvabodhakāle anirūpitarūpena bhagavato ñāṇaṃ pavattatīti gahetabbanti? Gahetabbaṃ acinteyyānubhāvatāya buddhañāṇassa. Tenevāha 『『buddhavisayo acinteyyo』』ti, (a. ni. 4.77) idaṃ panettha sanniṭṭhānaṃ – sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇassa paṭilābhena bhagavā santānena sabbadhammapaṭivedhasamattho ahosi sabbaneyyāvaraṇassa pahānato, tasmā sabbaññū, na sakiṃyeva sabbadhammāvabodhato yathāsantānena sabbassa indhanassa dahanasamatthatāya pāvako 『『sabbabhū』』ti vuccatīti.
Kāmañcāyamattho pubbe vitthāritoyeva, pakārantarena pana sotujanānuggahakāmatāya, imissā ca porāṇasaṃvaṇṇanāvisodhanavasena pavattattā puna vibhāvitoti na cettha punaruttidoso pariyesitabbo, evamīdisesu. Ettha ca kiñcāpi bhagavato dasabalādiñāṇānipi anaññasādhāraṇāni, sabbadesavisayattā pana tesaṃ ñāṇānaṃ na tehi buddhaguṇā ahāpetvā gahitā nāma honti. Sabbaññutaññāṇassa pana nippadesavisayattā tasmiṃ gahite sabbepi buddhaguṇā gahitā eva nāma honti, tasmā pāḷiatthānusārena tadeva ñāṇaṃ gahitanti veditabbaṃ. Pāḷiyampi hi 『『yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyu』』nti tameva pakāsitaṃ tamantarena aññassa nippadesavisayassa abhāvato, nippadesavisayeneva ca yathābhuccaṃ sammā vadanasambhavatoti.
Aññevāti ettha eva-saddo sanniṭṭhāpanatthoti dassetuṃ 『『aññevāti idaṃ panettha vavatthāpanavacana』』nti vuttaṃ, vavatthāpanavacananti ca sanniṭṭhāpanavacananti attho, sanniṭṭhāpanañca avadhāraṇameva. Kathanti āha 『『aññevā』』tiādi. 『『Na pāṇātipātā veramaṇiādayo』』ti iminā avadhāraṇena nivattitaṃ dasseti. Ayañca eva-saddo aniyatadesatāya ca-saddo viya yattha vutto, tato aññatthāpi vacanicchāvasena upatiṭṭhatīti āha 『『gambhīrāvā』』tiādi. Iti-saddena ca ādiatthena duddasāva na sudasā, duranubodhāva na suranubodhā, santāva na darathā, paṇītāva na hīnā, atakkāvacarāva na takkāvacarā, nipuṇāva na lūkhā, paṇḍitavedanīyāva na bālavedanīyāti nivattitaṃ dasseti. Sabbapadehīti yāva 『『paṇḍitavedanīyā』』ti idaṃ padaṃ, tāva sabbapadehi.
Evaṃ nivattetabbataṃ yuttiyā daḷhīkaronto 『『sāvakapāramiñāṇa』』ntiādimāha. Tattha sāvakapāramiñāṇanti sāvakānaṃ dānādipāramipāripūriyā nipphannaṃ vijjattayachaḷabhiññācatupaṭisambhidābhedaṃ ñāṇaṃ, tathā paccekabuddhānaṃ paccekabodhiñāṇaṃ. Tatoti sāvakapāramiñāṇato. Tatthāti sāvakapāramiñāṇe. Tatopīti anantaraniddiṭṭhato paccekabodhiñāṇatopi. Api-saddena, pi-saddena vā ko pana vādo sāvakapāramiñāṇatoti sambhāveti. Tatthāpīti paccekabodhiñāṇepi. Ito panāti sabbaññutaññāṇato pana, tasmā ettha sabbaññutaññāṇe vavatthānaṃ labbhatīti adhippāyo. Gambhīresu visesā, gambhīrānaṃ vā visesena gambhīrā. Ayañca gambhīro ayañca gambhīro ime imesaṃ visesena gambhīrāti vā gambhīratarā. Tarasaddenevettha byavacchedanaṃ siddhaṃ.
Etthāyaṃ yojanā – kiñcāpi sāvakapāramiñāṇaṃ heṭṭhimaṃ heṭṭhimaṃ sekkhañāṇaṃ puthujjanañāṇañca upādāya gambhīraṃ, paccekabodhiñāṇaṃ pana upādāya na tathā gambhīranti 『『gambhīramevā』』ti na sakkā byavacchijjituṃ, tathā paccekabodhiñāṇampi yathāvuttaṃ ñāṇamupādāya gambhīraṃ, sabbaññutaññāṇaṃ pana upādāya na evaṃ gambhīranti 『『gambhīramevā』』ti na sakkā byavacchijjituṃ, tasmā tattha vavatthānaṃ na labbhati. Sabbaññutaññāṇadhammā pana sāvakapāramiñāṇādīnamiva kiñci upādāya gambhīrābhāvābhāvato 『『gambhīrā evā』』ti vavatthānaṃ labbhatīti. Yathā cettha vavatthānaṃ dassitaṃ, evaṃ sāvakapāramiñāṇaṃ duddasaṃ. 『『Paccekabodhiñāṇaṃ pana tato duddasataranti tattha vavatthānaṃ natthī』』tiādinā vavatthānasambhavo netabbo, tenevāha 『『tathā duddasāva…pe… veditabba』』nti.
Pucchāvissajjanantipi pāṭho, tassā pucchāya vissajjananti attho. Etanti yathāvuttaṃ vissajjanavacanaṃ. Evanti iminā diṭṭhīnaṃ vibhajanākārena. Etthāyamadhippāyo – bhavatu tāva niravasesabuddhaguṇavibhāvanupāyabhāvato sabbaññutaññāṇameva ekampi puthunissayārammaṇañāṇakiccasiddhiyā 『『atthi bhikkhave, aññeva dhammā』』tiādinā (dī. ni. 1.18) bahuvacanena uddiṭṭhaṃ, tassa pana vissajjanaṃ saccapaccayākārādivisayavisesavasena anaññasādhāraṇena vibhajananayena anārabhitvā sanissayānaṃ diṭṭhigatānaṃ vibhajananayena kasmā āraddhanti? Tattha yathā saccapaccayākārādīnaṃ vibhajanaṃ anaññasādhāraṇaṃ sabbaññutaññāṇasseva visayo, evaṃ niravasesadiṭṭhigatavibhajanampīti dassetuṃ 『『buddhānañhī』』tiādi āraddhaṃ, tattha ṭhānānīti kāraṇāni. Gajjitaṃ mahantaṃ hotīti desetabbassa atthassa anekavidhatāya, dubbiññeyyatāya ca nānānayehi pavattamānaṃ desanāgajjitaṃ mahantaṃ vipulaṃ, bahuppabhedañca hoti . Ñāṇaṃ anupavisatīti tato eva ca desanāñāṇaṃ desetabbadhamme vibhāgaso kurumānaṃ anupavisati, te anupavisitvā ṭhitaṃ viya hotīti attho.
Buddhañāṇassa mahantabhāvo paññāyatīti evaṃvidhassa nāma dhammassa desakaṃ, paṭivedhakañcāti buddhānaṃ desanāñāṇassa, paṭivedhañāṇassa ca uḷārabhāvo pākaṭo hoti. Desanā gambhīrā hotīti sabhāvena gambhīrānaṃ tesaṃ catubbidhānampi desanā desetabbavasena gambhīrāva hoti, sā pana buddhānaṃ desanā sabbattha, sabbadā ca yānattayamukhenevāti vuttaṃ 『『tilakkhaṇāhatā suññatāpaṭisaṃyuttā』』ti, tīhi lakkhaṇehi āhatā, attattaniyato suññabhāvapaṭisaññuttā cāti attho. Ettha ca kiñcāpi 『『sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇapubbaṅgamaṃ ñāṇānuparivattī』』ti (mahāni. 69, 156; cūḷani. 85; paṭi. ma. 3.5; netti. 15) vacanato sabbāpi bhagavato desanā ñāṇarahitā nāma natthi, samasamaparakkamanavasena sīhasamānavuttitāya ca sabbattha samānussāhappavatti, desetabbadhammavasena pana desanā visesato ñāṇena anupaviṭṭhā, gambhīratarā ca hotīti daṭṭhabbaṃ.
Kathaṃ pana vinayapaṇṇattiṃ patvā desanā tilakkhaṇāhatā, suññatāpaṭisaññuttā ca hoti, nanu tattha vinayapaṇṇattimattamevāti? Na tattha vinayapaṇṇattimattameva. Tatthāpi hi sannisinnaparisāya ajjhāsayānurūpaṃ pavattamānā desanā saṅkhārānaṃ aniccatādivibhāvinī sabbadhammānaṃ attattaniyatā, suññabhāvappakāsinī ca hoti, tenevāha 『『anekapariyāyena dhammiṃ kathaṃ katvā』』tiādi. Vinayapaññattinti vinayassa paññāpanaṃ. Ñña-kārassa pana ṇṇa-kāre kate vinayapaṇṇattintipi pāṭho. Bhūmantaranti dhammānaṃ avatthāvisesañca ṭhānavisesañca. Bhavanti dhammā etthāti bhūmīti hi avatthāviseso, ṭhānañca vuccati. Tattha avatthāviseso satiādidhammānaṃ satipaṭṭhānindriyabalabojjhaṅgamaggaṅgādibhedo 『『vaccho, dammo, balībaddo』』ti ādayo viya. Ṭhānaviseso kāmāvacarādibhedo. Paccayākāra-saddassa attho heṭṭhā vuttoyeva. Samayantaranti diṭṭhivisesaṃ, nānāvihitā diṭṭhiyoti attho, aññasamayaṃ vā, bāhirakasamayanti vuttaṃ hoti. Vinayapaññattiṃ patvā mahantaṃ gajjitaṃ hotītiādinā sambandho. Tasmāti yasmā gajjitaṃ mahantaṃ…pe… paṭisaṃyuttā, tasmā. Chejjagāminīti atekicchagāminī.
Evaṃ otiṇṇe vatthusminti yathāvuttanayena lahukagarukādivasena tadanurūpe vatthumhi otarante. Yaṃ sikkhāpadapaññāpanaṃ nāma atthi, tatthāti sambandho. Thāmoti ñāṇasāmatthiyaṃ. Balanti akampanasaṅkhāto vīrabhāvo. Thāmo balanti vā sāmatthiyavacanameva paccavekkhaṇādesanāñāṇavasena yojetabbaṃ. Paccavekkhaṇāñāṇapubbaṅgamañhi desanāñāṇaṃ. Esāti sikkhāpadapaññāpanameva vuccamānapadamapekkhitvā pulliṅgena niddisati, eso sikkhāpadapaññāpanasaṅkhāto visayo aññesaṃ avisayoti attho. Itīti tathāvisayāvisayabhāvassa hetubhāvena paṭiniddesavacanaṃ , nidassanattho vā iti-saddo, tena 『『idaṃ lahukaṃ, idaṃ garuka』』ntiādinayaṃ niddisati. Evamaparatthāpi yathāsambhavaṃ.
Yadipi kāyānupassanādivasena satipaṭṭhānādayo suttantapiṭake (dī. ni. 2.374; ma. ni. 1.107) vibhattā, tathāpi suttantabhājanīyādivasena abhidhammeyeva te visesato vibhattāti āha 『『ime cattāro satipaṭṭhānā…pe… abhidhammapiṭakaṃ vibhajitvā』』ti. Tattha satta phassāti sattaviññāṇadhātusampayogavasena vuttaṃ. Tathā 『『satta vedanā』』tiādipi. Lokuttarā dhammā nāmāti ettha iti-saddo ādiattho, pakārattho vā, tena vuttāvasesaṃ abhidhamme āgataṃ dhammānaṃ vibhajitabbākāraṃ saṅgaṇhāti. Catuvīsatisamantapaṭṭhānāni etthāti catuvīsatisamantapaṭṭhānanti bāhiratthasamāso. 『『Abhidhammapiṭaka』』nti etassa hi idaṃ visesanaṃ. Ettha ca paccayanayaṃ aggahetvā dhammavaseneva samantapaṭṭhānassa catuvīsatividhatā vuttā. Yathāha –
『『Tikañca paṭṭhānavaraṃ dukuttamaṃ,
Dukatikañceva tikadukañca;
Tikatikañceva dukadukañca,
Cha anulomamhi nayā sugambhīrā…pe…
Cha paccanīyamhi…pe… anulomapaccanīyamhi…pe…
Paccanīyānulomamhi nayā sugambhīrā』』ti. [paṭṭhā. 1.1.41(ka), 44(kha), 48(ga), 52(gha)];
Evaṃ dhammavasena catuvīsatibhedesu tikapaṭṭhānādīsu ekekaṃ paccayanayena anulomādivasena catubbidhaṃ hotīti channavutisamantapaṭṭhānāni. Tattha pana dhammānulome tikapaṭṭhāne kusalattike paṭiccavāre paccayānulome hetumūlake hetupaccayavasena ekūnapaññāsa pucchānayā satta vissajjananayātiādinā dassiyamānā anantabhedā nayāti āha 『『anantanaya』』nti.
Navahākārehīti uppādādīhi navahi paccayākārehi. Taṃ sarūpato dassetuṃ 『『uppādo hutvā』』tiādi vuttaṃ. Tattha uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati. Tasmā avijjā saṅkhārānaṃ uppādo hutvā paccayo hoti, tathā pavattati dharati etasmiṃ phalanti pavattaṃ. Nimīyati phalametasminti nimittaṃ. (Nidadāti phalaṃ attano paccayuppannaṃ etenāti nidānaṃ.) (Etthantare aṭṭhakathāya na sameti) āyūhati phalaṃ attano paccayuppannuppattiyā ghaṭeti etenāti āyūhanaṃ. Saṃyujjati phalaṃ attano paccayuppannena etasminti saṃyogo. Yattha sayaṃ uppajjati, taṃ palibuddhati phalametenāti palibodho. Paccayantarasamavāye sati phalamudayati etenāti samudayo. Hinoti kāraṇabhāvaṃ gacchatīti hetu. Avijjāya hi sati saṅkhārā pavattanti, dharanti ca, te avijjāya sati attano phalaṃ (nidadanti) (paṭi. ma. 1.45; dī. ni. ṭī. 1.28 passitabbaṃ) bhavādīsu khipanti, āyūhanti attano phaluppattiyā ghaṭenti, attano phalena saṃyujjanti, yasmiṃ santāne sayaṃ uppannā taṃ palibuddhanti, paccayantarasamavāye udayanti uppajjanti, hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ gacchati, tasmā avijjā saṅkhārānaṃ pavattaṃ hutvā…pe… paccayo hutvā paccayo hoti. Evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbā. Saṅkhārādīnaṃ viññāṇādīsupi eseva nayo.
Tamatthaṃ paṭisambhidāmaggapāḷiyā sādhentena 『『yathāhā』』tiādi vuttaṃ. Tattha tiṭṭhati etenāti ṭhiti, paccayo, uppādo eva ṭhiti uppādaṭṭhiti. Evaṃ sesesupi. Yasmā pana 『『āsavasamudayā avijjāsamudayo』』ti (ma. ni. 1.103) vuttattā āsavāva avijjāya paccayo, tasmā vuttaṃ 『『ubhopete dhammā 『『paccayasamuppannā』』ti, avijjā ca saṅkhārā ca ubhopete dhammā paccayato eva samuppannā, na vinā paccayenāti attho. Paccayapariggahe paññāti saṅkhārānaṃ, avijjāya ca uppādādike paccayākāre paricchinditvā gahaṇavasena pavattā paññā. Dhammaṭṭhitiñāṇanti paccayuppannadhammānaṃ paccayabhāvato dhammaṭṭhitisaṅkhāte paṭiccasamuppāde ñāṇaṃ. 『『Dvādasa paṭiccasamuppādā』』ti vacanato hi dvādasa paccayā eva paṭiccasamuppādo. Ayañca nayo na paccuppanne eva, atha kho atītānāgatesupi, na ca avijjāya eva saṅkhāresu, atha kho saṅkhārādīnaṃ viññāṇādīsupi labbhatīti paripuṇṇaṃ katvā paccayākārassa vibhattabhāvaṃ dassetuṃ 『『atītampi addhāna』』ntiādi pāḷimāhari. Paṭṭhāne (paṭṭhā. 1.1) pana dassitā hetādipaccayāevettha uppādādipaccayākārehi gahitāti tepi yathāsambhavaṃ nīharitvā yojetabbā. Ativitthārabhayena pana na yojayimha, atthikehi ca visuddhimaggādito (visuddhi. 2.594) gahetabbā.
Tassatassa dhammassāti saṅkhārādipaccayuppannadhammassa. Tathā tathā paccayabhāvenāti uppādādihetādipaccayasattiyā . Kammakilesavipākavasena tīṇi vaṭṭāni yassāti tivaṭṭaṃ. Atītapaccuppannānāgatavasena tayo addhā kālā etassāti tiyaddhaṃ. Hetuphalaphalahetuhetuphalavasena tayo sandhayo etassāti tisandhi. Saṅkhippanti ettha avijjādayo, viññāṇādayo cāti saṅkhepā, hetu, vipāko ca. Atha vā hetu vipākoti saṅkhippantīti saṅkhepā. Avijjādayo, viññāṇādayo ca koṭṭhāsapariyāyo vā saṅkhepasaddo. Atītahetusaṅkhepādivasena cattāro saṅkhepā yassāti catusaṅkhepaṃ. Sarūpato avuttāpi tasmiṃ tasmiṃ saṅkhepe ākirīyanti avijjāsaṅkhārādiggahaṇehi pakāsīyantīti ākārā, atītahetuādīnaṃ pakārā. Te saṅkhepe pañca pañca katvā vīsati ākārā etassāti vīsatākāraṃ.
Khattiyādibhedena anekabhedabhinnāpi sassatavādino jātisatasahassānussaraṇādikassa abhinivesahetuno vasena cattārova honti, na tato uddhaṃ, adho vāti sassatavādīnaṃ parimāṇaparicchedassa anaññavisayataṃ dassetuṃ 『『cattāro janā』』tiādimāha. Esa nayo itaresupi. Tattha cattāro janāti cattāro janasamūhāti attho gahetabbo tesu ekekassāpi anekappabhedato. Teti dvāsaṭṭhidiṭṭhigatavādino. Idaṃ nissāyāti idappaccayatāya sammā aggahaṇaṃ. Tatthāpi ca hetuphalabhāvena sambandhānaṃ dhammānaṃ santatighanassa abheditattā paramatthato vijjamānampi bhedanibandhanaṃ nānattanayaṃ anupadhāretvā gahitaṃ ekattaggahaṇaṃ nissāya. Idaṃ gaṇhantīti idaṃ sassataggahaṇaṃ abhinivissa voharanti, iminā nayena ekaccasassatavādādayopi yathāsambhavaṃ yojetvā vattabbā. Bhinditvāti 『『ātappamanvāyā』』tiādinā vibhajitvā, 『『tayidaṃ bhikkhave tathāgato pajānātī』』tiādinā (dī. ni. 1.36) vā vidhamitvā. Nijjaṭanti anonaddhaṃ. Nigumbanti anāvuṭaṃ. Apica veḷuādīnaṃ heṭṭhupariyasaṃsibbanaṭṭhena jaṭā. Kusādīnaṃ ovaraṇaṭṭhena gumbo. Tassadisatāya diṭṭhigatānaṃ byākulā pākaṭatā 『『jaṭā, gumbo』』ti ca vuccati, diṭṭhijaṭāvijaṭanena, diṭṭhigumbavivaraṇena ca nijjaṭaṃ nigumbaṃ katvāti attho.
『『Tasmā』』tiādinā buddhaguṇe ārabbha desanāya samuṭṭhitattā sabbaññutaññāṇaṃ uddisitvā desanākusalo bhagavā samayantaraṃ viggahaṇavasena sabbaññutaññāṇameva vissajjetīti dasseti.
- Atthi pariyāyo santi-saddo, so ca saṃvijjantipariyāyo, saṃvijjamānatā ca ñāṇena upalabbhamānatāti āha 『『santī』』tiādi. Saṃvijjamānaparidīpanena pana 『『santī』』ti iminā padena tesaṃ diṭṭhigatikānaṃ vijjamānatāya avicchinnataṃ, tato ca nesaṃ micchāgāhato sithilakaraṇavivecanehi attano desanāya kiccakāritaṃ, avitathatañca dīpeti dhammarājā. Atthīti ca santipadena samānattho puthuvacanavisayo eko nipāto 『『atthi imasmiṃ kāye kesā』』tiādīsu (dī. ni. 2.377; ma. ni. 1.110; 3.154; saṃ. ni. 4.127) viya. Ālapanavacananti buddhālapanavacanaṃ. Bhagavāyeva hi 『『bhikkhave, bhikkhavo』』ti ca ālapati, na sāvakā. Sāvakā pana 『『āvuso, āyasmā』』tiādisambandhaneneva. 『『Eke』』ti vutte ekacceti attho eva saṅkhyāvācakassa eka-saddassa niyatekavacanattā, na samitabahitapāpatāya samaṇabrāhmaṇāti āha 『『pabbajjūpagatabhāvenā』』tiādi. Tathā vā hontu, aññathā vā, sammutimatteneva idhādhippetāti dasseti 『『lokenā』』tiādinā. Sassatādivasena pubbantaṃ kappentīti pubbantakappikā. Yasmā pana tesaṃ pubbantaṃ purimasiddhehi taṇhādiṭṭhikappehi kappetvā āsevanabalavatāya, vicitravuttitāya ca vikappetvā aparabhāgasiddhehi abhinivesabhūtehi taṇhādiṭṭhigāhehi gaṇhanti abhinivisanti parāmasanti, tasmā vuttaṃ 『『pubbantaṃ kappetvā vikappetvā gaṇhantī』』ti. Purimabhāgapacchimabhāgasiddhānaṃ vā taṇhāupādānānaṃ vasena yathākkamaṃ kappanagahaṇāni veditabbāni. Taṇhāpaccayā hi upādānaṃ sambhavati. Pahutapasaṃsānindātisayasaṃsagganiccayogādivisayesu idha niccayogavasena vijjamānattho sambhavatīti vuttaṃ 『『pubbanta kappo vā』』tiādi vuttañca –
『『Pahute ca pasaṃsāyaṃ, nindāyañcātisayane;
Niccayoge ca saṃsagge, hontime mantuādayo』』ti.
Koṭṭhāsesūti ettha koṭṭhāsādīsūti attho veditabbo ādi-saddalopena, nidassananayena ca vuttattā. Padapūraṇasamīpaummaggādīsupi hi anta-saddo dissati. Tathā hi 『『iṅgha tāva suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu (pāci. 442), suttante okāsaṃ kārāpetvā』』tiādīsu (pāci. 1221) ca padapūraṇe anta-saddo vattati, 『『gāmantasenāsana』』ntiādīsu (visuddhi. 1.31) samīpe, 『『kāmasukhallikānuyogo eko anto, atthīti kho kaccāna ayameko anto』』tiādīsu (saṃ. ni. 1.258; saṃ. ni. 2.110) ca ummaggeti.
Antapūroti mahāantaantaguṇehi pūro. 『『Sā haritantaṃ vā panthantaṃ vā』』ti (ma. ni. 1.304) majjhimanikāye mahāhatthipadopamasuttantapāḷi. Tattha sāti tejodhātu. Haritantanti haritatiṇarukkhamariyādaṃ . Panthantanti maggamariyādaṃ. Āgamma anāhārā nibbāyatīti seso. 『『Antamidaṃ bhikkhave, jīvikānaṃ yadidaṃ piṇḍolya』』nti (saṃ. ni. 3.80; itivu. 91) piṇḍiyālopasuttantapāḷi. Tattha piṇḍaṃ ulati gavesatīti piṇḍolo, piṇḍācāriko, tassa bhāvo piṇḍolyaṃ, piṇḍacaraṇena jīvikatāti attho. Esevāti sabbapaccayasaṅkhayabhūto nibbānadhammo eva, tenāha 『『sabba…pe… vuccatī』』ti. Etena sabbapaccayasaṅkhayanato asaṅkhataṃ nibbānaṃ saṅkhatabhūtassa vaṭṭadukkhassa parabhāgaṃ pariyosānabhūtaṃ, tasmā ettha parabhāgova attho yuttoti dasseti. Sakkāyoti sakkāyagāho.
Kappoti leso. Kappakatenāti tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataradubbaṇṇakatena. Ādi-saddena cettha kappa-saddo mahākappasamantabhāvakilesakāmavitakkakālapaññattisadisabhāvādīsupi vattatīti dasseti. Tathā hesa 『『cattārimāni bhikkhave, kappassa asaṅkhyeyyānī』』tiādīsu (a. ni. 4.156) mahākappe vattati, 『『kevalakappaṃ veḷuvanaṃ obhāsetvā』』tiādīsu (saṃ. ni. 1.94) samantabhāve, 『『saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo』』tiādīsu (mahāni. 1; cūḷani. 8) kilesakāme, 『『takko vitakko saṅkappo』』tiādīsu vitakke, 『『yena sudaṃ niccakappaṃ viharāmī』』tiādīsu (ma. ni. 1.387) kāle , 『『iccāyasmā kappo』』tiādīsu (su. ni. 1018) paññattiyaṃ, 『『satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimhā』』tiādīsu (ma. ni. 1.260) sadisabhāveti.
Taṇhādiṭṭhīsu pavattiṃ mahāniddesapāḷiyā (mahāni. 28) sādhento 『『vuttampi ceta』』ntiādimāha. Tattha uddānatoti saṅkhepato. 『『Tasmā』』tiādi yathāvuttāya atthavaṇṇanāya guṇavacanaṃ. Taṇhādiṭṭhivasenāti upanissayasahajātabhūtāya abhinandanasaṅkhātāya taṇhāya ceva sassatādiākārena abhinivisantassa micchāgāhassa ca vasena. Pubbe nivutthadhammavisayāya kappanāya idha adhippetattā atītakālavācakoyeva pubba-saddo, na pana 『『manopubbaṅgamā dhammā』』tiādīsu viya padhānādivācako, rūpādikhandhavinimuttassa kappanavatthuno abhāvā anta-saddo ca koṭṭhāsavācako, na pana abbhantarādivācakoti dassetuṃ 『『atītaṃ khandhakoṭṭhāsa』』nti vuttaṃ. Kappetvāti ca tasmiṃ pubbante taṇhāyanābhinivesanānaṃ samatthanaṃ pariniṭṭhāpanamāha. Ṭhitāti tassā laddhiyā avijahanaṃ, pubbantameva anugatā diṭṭhi tesamatthīti yojanā. Atthitā, anugatatā ca nāma punappunaṃ pavattiyāti dasseti 『『punappunaṃ uppajjanavasenā』』ti iminā. 『『Te eva』』ntiādinā 『『pubbantaṃ ārabbhā』』tiādipāḷiyā atthaṃ saṃvaṇṇeti. Tattha ārabbhāti ālambitvā. Visayo hi tassā diṭṭhiyā pubbanto. Visayabhāvato hesa tassā āgamanaṭṭhānaṃ , ārammaṇapaccayo cāti vuttaṃ 『『āgamma paṭiccā』』ti. Tadetaṃ aññesaṃ patiṭṭhāpanadassananti āha 『『aññampi janaṃ diṭṭhigatitaṃ karontā』』ti.
Adhivacanapathānīti [adhivacanapaadāni (aṭṭhakathāyaṃ)] ruḷhimattena paññattipathāni. Dāsādīsu hi sirivaḍḍhakādisaddā viya vacanamattameva adhikāraṃ katvā pavattiyā tathā paṇṇattiyeva adhivacanaṃ, sā ca vohārassa pathoti. Atha vā adhi-saddo uparibhāge, vuccatīti vacanaṃ. Adhi uparibhāge vacanaṃ adhivacanaṃ. Upādāniyabhūtānaṃ rūpādīnaṃ [upādābhūtarūpādīnaṃ (dī. ni. ṭī. 1.29)] upari paññāpiyamānā upādāpaññatti, tasmā paññattidīpakapathānīti attho daṭṭhabbo. Paññattimattañhetaṃ vuccati, yadidaṃ 『『attā, loko』』ti ca, na rūpavedanādayo viya paramatthoti. Adhimutti-saddo cettha adhivacana-saddena samānattho 『『niruttipatho』』tiādīsu (dha. sa. 107 dukamātikā) viya uttisaddassa vacanapariyāyattā. 『『Bhūtaṃ attha』』ntiādinā pana bhūtasabhāvato atirekaṃ. Tamatidhāvitvā vā muccantīti adhimuttiyo, tāsaṃ pathāni taddīpakattāti atthaṃ dasseti, adhikaṃ vā sassatādikaṃ muccantīti adhimuttiyo. Adhikañhi sassatādiṃ, pakatiādiṃ, dabbādiṃ, jīvādiṃ, kāyādiñca abhūtaṃ atthaṃ sabhāvadhammesu ajjhāropetvā diṭṭhiyo pavattanti.
30.Abhivadantīti 『『idameva saccaṃ, moghamañña』』nti abhinivisitvā vadanti. 『『Ayameva dhammo, nāyaṃ dhammo』』tiādinā abhibhavitvāpi vadanti. Abhivadanakiriyāya ajjāpi avicchedabhāvadassanatthaṃ vattamānavacanaṃ katanti ayamettha pāḷivaṇṇanā. Kathetukamyatāya hetubhūtāya pucchitvāti sambandho. Micchā passatīti diṭṭhi, diṭṭhi eva diṭṭhigataṃ 『『muttagataṃ, (a. ni. 9.11) saṅkhāragata』』ntiādīsu (mahāni. 41) viya gata-saddassa tabbhāvavuttito, gantabbābhāvato vā diṭṭhiyā gatamattanti diṭṭhigataṃ. Diṭṭhiyā gahaṇamattameva, natthaññaṃ avagantabbanti attho, diṭṭhipakāro vā diṭṭhigataṃ. Lokiyā hi vidhayuttagatapakārasadde samānatthe icchanti. Ekasmiṃyeva khandhe 『『attā』』ti ca 『『loko』』ti ca gahaṇavisesaṃ upādāya paññāpanaṃ hotīti āha 『『rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā』』ti. Amaraṃ niccaṃ dhuvanti sassatavevacanāni, maraṇābhāvena vā amaraṃ. Uppādābhāvena sabbadāpi atthitāya niccaṃ. Thiraṭṭhena vikārābhāvena dhuvaṃ.『『Yathāhā』』tiādinā mahāniddesa paṭisambhidāmaggapāḷīhi yathāvuttamatthaṃ vibhāveti. Tattha 『『rūpaṃ gahetvā』』ti pāṭhasesena sambandho. Ayaṃ panattho – 『『rūpaṃ attato samanupassati. Vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatī』』ti imissā pañcavidhāya sakkāyadiṭṭhiyā vasena vutto, 『『rūpavantaṃ attāna』』ntiādikāya pana pañcadasavidhāyapi tadavasesāya sakkāyadiṭṭhiyā vasena cattāro khandhe 『『attā』』ti gahetvā tadañño 『『loko』』ti paññapentīti ayampi attho labbhateva. Tathā ekaṃ khandhaṃ 『『attā』』ti gahetvā añño attano upabhogabhūto 『『loko』』ti ca. Sasantatipatite khandhe 『『attā』』ti gahetvā tadañño parasantatipatito 『『loko』』ti ca paññapetīti evampettha attho daṭṭhabbo. Etthāha – 『『sassato vādo etesa』』nti kasmā heṭṭhā vuttaṃ, nanu tesaṃ attā ca loko ca sassatoti adhippeto, na vādoti? Saccametaṃ, sassatasahacaritatāya pana vādopi sassatoti vutto yathā 『『kuntā pacarantī』』ti, sassato iti vādo etesanti vā tattha iti-saddalopo daṭṭhabbo. Sassataṃ vadanti 『『idameva saccaṃ, moghamañña』』nti abhinivissa voharantīti sassatavādā tipi yujjati.
31.Ātāpanabhāvenāti vibādhanassa bhāvena, vibādhanaṭṭhena vā. Pahānañcettha vibādhanaṃ. Padahanavasenāti samādahanavasena. Samādahanaṃ pana kosajjapakkhe patitumadatvā cittassa ussāhanaṃ. Yathā samādhi visesabhāgiyataṃ pāpuṇāti, evaṃ vīriyassa bahulīkaraṇaṃ anuyogo. Iti padattayena vīriyameva vuttanti āha 『『evaṃ tippabhedaṃ vīriya』』nti. Yathākkamañhiha tīhi padehi upacārappanācittaparidamanavīriyāni dasseti. Na pamajjati etenāti appamādo, satiyā avippavāso. So pana satipaṭṭhānā cattāro khandhā eva. Sammā upāyena manasi karoti kammaṭṭhānametenāti sammāmanasikāro, so pana ñāṇameva, na ārammaṇavīthijavanapaṭipādakā, tenāha 『『atthato ñāṇa』』nti. Pathamanasikāroti kāraṇamanasikāro. Tadevatthaṃ samattheti 『『yasmiñhī』』tiādinā. Tattha yasmiṃ manasikāreti kammaṭṭhānamanasikaraṇūpāyabhūte ñāṇasaṅkhāte manasikāre. 『『Imasmiṃ ṭhāne』』ti iminā saddantarasampayogādinā viya pakaraṇavasenāpi saddo visesavisayoti dīpeti. Vīriyañcāti yathāvuttehi tīhi padehi vuttaṃ tippabhedaṃ vīriyañca. Etthāti 『『ātappa…pe… manasikāramanvāyā』』ti imasmiṃ pāṭhe, sīlavisuddhiyā saddhiṃ catunnaṃ rūpāvacarajjhānānaṃ adhigamanapaṭipadā idha vattabbā, sā pana visuddhimagge (visuddhi. 2.401) vitthārato vuttāti āha 『『saṅkhepattho』』ti. Tathājātikanti tathāsabhāvaṃ, etena cuddasavidhehi cittaparidamanehi rūpāvacaracatutthajjhānassa paguṇatāpādanena damitataṃ dasseti. Cetaso samādhi cetosamādhi, so pana aṭṭhaṅgasamannāgatarūpāvacaracatutthajjhānasseva samādhi. Yathā-saddo 『『yenā』』ti atthe nipātoti āha 『『yena samādhinā』』ti.
Vijambhanabhūtehi lokiyābhiññāsaṅkhātehi jhānānubhāvehi sampannoti jhānānubhāvasampanno. Sodiṭṭhigatiko evaṃ vadatīti vattamānavacanaṃ, tathāvadanassa avicchedabhāvena sabbakālikatādassanatthanti veditabbaṃ. Aniyamite hi kālavisese vippakatakālavacananti. Vanati yācati puttanti vañjhā jha-paccayaṃ, na-kārassa ca niggahitaṃ katvā, vadhati puttaṃ, phalaṃ vā hanatītipi vañjhā sapaccayaghya-kārassa jha-kāraṃ, niggahitāgamañca katvā. Sā viya kassaci phalassa ajanenāti vañjho, tenāha 『『vañjhapasū』』tiādi. Evaṃ padatthavatā iminā kīdisaṃ sāmatthiyatthaṃ dassetīti antolīnacodanaṃ pariharituṃ 『『etenā』』tiādimāha. Jhānalābhissa visesena jhānadhammā āpāthamāgacchanti, tammukhena pana sesadhammāpīti imamatthaṃ sandhāya 『『jhānādīna』』nti vuttaṃ. Rūpādijanakabhāvanti rūpādīnaṃ janakasāmatthiyaṃ. Paṭikkhipatīti 『『nayime kiñci janentī』』ti paṭikkhipati. Kasmāti ce? Sati hi janakabhāve rūpādidhammānaṃ viya, sukhādidhammānaṃ viya ca paccayāyattavuttitāya uppādavantatā viññāyati, uppāde ca sati avassaṃbhāvī nirodhoti anavakāsāva niccatā siyā, tasmā taṃ paṭikkhipatīti.
Ṭhitoti niccalaṃ patiṭṭhito, kūṭaṭṭha-saddoyeva vā loke accantaṃ nicce niruḷho daṭṭhabbo. Tiṭṭhatīti ṭhāyī, esikā ca sā ṭhāyī cāti esikaṭṭhāyī, visesanaparanipāto cesa, tasmā gambhīranemo niccalaṭṭhitiko indakhīlo viyāti attho, tenāha 『『yathā』』tiādi. 『『Kūṭaṭṭho』』ti iminā cettha aniccatābhāvamāha. 『『Esikaṭṭhāyī ṭhito』』ti iminā pana yathā esikā vātappahārādīhi na calati, evaṃ na kenaci vikāramāpajjatīti vikārābhāvaṃ, vikāropi atthato vināsoyevāti vuttaṃ 『『ubhayenāpi lokassa vināsābhāvaṃ dassetī』』ti.
Evamaṭṭhakathāvādaṃ dassetvā idāni kecivādaṃ dassetuṃ 『『keci panā』』tiādi vuttaṃ. Muñjatoti [muñje (aṭṭhakathāyaṃ)] muñjatiṇato. Īsikāti kaḷīro. Yadidaṃ attasaṅkhātaṃ dhammajātaṃ jāyatīti vuccati, taṃ sattirūpavasena pubbe vijjamānameva byattirūpavasena nikkhamati, abhibyattiṃ gacchatīti attho. 『『Vijjamānamevā』』ti hi etena kāraṇe phalassa atthibhāvadassanena byattirūpavasena abhibyattivādaṃ dasseti. Sāligabbhe saṃvijjamānaṃ sālisīsaṃ viya hi sattirūpaṃ, tadabhinikkhantaṃ viya byattirūpanti. Kathaṃ pana sattirūpavasena vijjamānoyeva pubbe anabhibyatto byattirūpavasena abhibyattiṃ gacchatīti? Yathā andhakārena paṭicchanno ghaṭo ālokena abhibyattiṃ gacchati, evamayampīti.
Idamettha vicāretabbaṃ – kiṃ karonto āloko ghaṭaṃ pakāsetīti vuccati, yadi ghaṭavisayaṃ buddhiṃ karonto pakāseti, anuppannāya eva buddhiyā uppattidīpanato abhibyattivādo hāyati. Atha ghaṭavisayāya buddhiyā āvaraṇabhūtaṃ andhakāraṃ vidhamanto pakāseti, evampi abhibyattivādo hāyateva. Sati hi ghaṭavisayāya buddhiyā kathaṃ andhakāro tassā āvaraṇaṃ hotīti. Yathā ca ghaṭassa abhibyatti na yujjati, evaṃ diṭṭhigatikaparikappitassa attanopi abhibyatti na yujjatiyeva. Tatthāpi hi yadi indriyavisayādisannipātena anuppannā eva buddhi uppannā, uppattivacaneneva abhibyattivādo hāyati abhibyattimattamatikkamma anuppannāya eva buddhiyā uppattidīpanato. Tathā sassatavādopi teneva kāraṇena. Atha buddhippavattiyā āvaraṇabhūtassa andhakāraṭṭhāniyassa mohassa vidhamanena buddhi uppannā. Evampi sati atthavisayāya buddhiyā kathaṃ moho tassā āvaraṇaṃ hotīti, hāyateva abhibyattivādo, kiñca bhiyyo – bhedasabbhāvatopi abhibyattivādo hāyati. Na hi abhibyañjanakānaṃ candimasūriyamaṇipadīpādīnaṃ bhedena abhibyañjitabbānaṃ ghaṭādīnaṃ bhedo hoti, hoti ca visayabhedena buddhibhedo yathāvisayaṃ buddhiyā sambhavatoti bhiyyopi abhibyatti na yujjatiyeva, na cettha vijjamānatābhibyattivasena vuttikappanā yuttā vijjamānatābhibyattikiriyāsaṅkhātāya vuttiyā vuttimato ca anaññathānujānanato. Anaññāyeva hi tathā vuttisaṅkhātā kiriyā tabbantavatthuto, yathā phassādīhi phusanādibhāvo, tasmā vuttimato anaññāya eva vijjamānatābhibyattisaṅkhātāya vuttiyā parikappito kesañci abhibyattivādo na yutto evāti. Ye pana 『『īsikaṭṭhāyī ṭhito』』ti paṭhitvā yathāvuttamatthamicchanti, te tadidaṃ kāraṇabhāvena gahetvā 『『te ca sattā sandhāvanti saṃsaranti cavanti upapajjantī』』ti padehi atthasambandhampi karonti, na aṭṭhakathāyamiva asambandhanti dassento 『『yasmā cā』』tiādimāha. Te ca sattā sandhāvantīti ettha ye idha manussabhāvena avaṭṭhitā, teyeva devabhāvādiupagamanena ito aññattha gacchantīti attho. Aññathā katassa kammassa vināso, akatassa ca abbhāgamo āpajjeyyāti adhippāyo.
Aparāparanti aparasmā bhavā aparaṃ bhavaṃ, aparamaparaṃ vā, punappunanti attho. 『『Cavantī』』ti padamulliṅgetvā 『『evaṃ saṅkhyaṃ gacchantī』』ti atthaṃ vivarati, attano tathāgahitassa niccasabhāvattā na cutūpapattiyo. Sabbabyāpitāya nāpi sandhāvanasaṃsaraṇāni, dhammānaṃyeva pana pavattivisesena evaṃ saṅkhyaṃ gacchanti evaṃ voharīyantīti adhippāyo. Etena 『『avaṭṭhitasabhāvassa attano, dhammino ca dhammamattaṃ uppajjati ceva vinassati cā』』ti imaṃ vipariṇāmavādaṃ dasseti. Yaṃ panettha vattabbaṃ, taṃ imissaṃ sassatavādavicāraṇāyameva 『『evaṃgatikā』』ti padatthavibhāvane vakkhāma. Idāni aṭṭhakathāyaṃ vuttaṃ asambandhamattaṃ dassetuṃ 『『aṭṭhakathāyaṃ panā』』tiādi vuttaṃ. Sandhāvantītiādinā vacanena attano vādaṃ bhindati vināseti sandhāvanādivacanasiddhāya aniccatāya pubbe attanā paṭiññātassa sassatavādassa viruddhabhāvatoti attho. 『『Diṭṭhigatikassā』』tiādi tadatthasamatthanaṃ. Na nibaddhanti na thiraṃ. 『『Sandhāvantī』』tiādivacanaṃ, sassatavādañca sandhāya 『『sundarampi asundarampi hotiyevā』』ti vuttaṃ. Sabbadā saranti pavattantīti sassatiyo ra-kārassa sa-kāraṃ, dvibhāvañca katvā, pathavīsinerucandimasūriyā, sassatīhi samaṃ sadisaṃ tathā, bhāvanapuṃsakavacanañcetaṃ. 『『Attā ca loko cā』』ti hi kattuadhikāro. Sassatisamanti vā liṅgabyattayena kattuniddeso. Sassatisamo attā ca loko ca atthi evāti attho, iti-saddo cettha padapūraṇamattaṃ. Eva-saddassa hi e-kāre pare iti-sadde i-kārassa va-kāramicchanti saddavidū. Sassatisamanti sassataṃ thāvaraṃ niccakālantipi attho, sassatisama-saddassa sassatapadena samānatthataṃ sandhāya ṭīkāyaṃ (dī. ni. ṭī. 1.31) vutto.
Hetuṃ dassentoti yesaṃ 『『sassato』』ti attānañca lokañca paññapeti, tesaṃ hetuṃ dassento ayaṃ diṭṭhigatiko āhāti sambandho. Na hi attano diṭṭhiyā paccakkhakatamatthaṃ attanoyeva sādheti, attano pana paccakkhakatena atthena attano appaccakkhabhūtampi atthaṃ sādheti, attanā ca yathānicchitaṃ atthaṃ parepi viññāpeti, na anicchitaṃ , idaṃ pana hetudassanaṃ etesu anekesu jātisatasahassesu ekovāyaṃ me attā ca loko ca anussaraṇasambhavato. Yo hi yamatthaṃ anubhavati, so eva taṃ anussarati, na añño. Na hi aññena anubhūtamatthaṃ añño anussarituṃ sakkoti yathā taṃ buddharakkhitena anubhūtaṃ dhammarakkhito. Yathā cetāsu, evaṃ ito purimatarāsupi jātīsu, tasmā 『『sassato me attā ca loko ca, yathā ca me, evaṃ aññesampi sattānaṃ sassato attā ca loko cā』』ti sassatavasena diṭṭhigahaṇaṃ pakkhandanto diṭṭhigatiko parepi tattha patiṭṭhapeti. Pāḷiyaṃ pana 『『anekavihitāni adhimuttipathāni abhivadanti, so evamāhā』』ti vacanato parānugāhāpanavasena idha hetudassanaṃ adhippetanti viññāyati. Etanti attano ca lokassa ca sassatabhāvaṃ. 『『Na kevala』』ntiādi atthato āpannadassanaṃ. Ṭhāna-saddo kāraṇe, tañca kho idha pubbenivāsānussatiyevāti āha 『『ida』』ntiādi. Kāraṇañca nāmetaṃ tividhaṃ sampāpakaṃ nibbattakaṃ ñāpakanti. Tattha ariyamaggo nibbānassa sampāpakakāraṇaṃ, bījaṃ aṅkurassa nibbattakakāraṇaṃ, paccayuppannatādayo aniccatādīnaṃ ñāpakakāraṇaṃ, idhāpi ñāpakakāraṇameva adhippetaṃ. Ñāpako hi attho ñāpetabbatthavisayassa ñāṇassa hetubhāvato kāraṇaṃ. Tadāyattavuttitāya taṃ ñāṇaṃ tiṭṭhati etthāti ṭhānaṃ, vasati taṃ ñāṇamettha tiṭṭhatīti 『『vatthū』』ti ca vuccati. Tathā hi bhagavatā vatthu-saddena uddisitvāpi ṭhāna-saddena niddiṭṭhanti.
32-33. Dutiyatatiyavārānaṃ paṭhamavārato viseso natthi ṭhapetvā kālabhedanti āha 『『upari vāradvayepi eseva nayo』』ti. Tadetaṃ kālabhedaṃ yathāpāḷiṃ dassetuṃ 『『kevalañhī』』tiādi vuttaṃ. Itarena dutiyatatiyavārā yāva dasasaṃvaṭṭavivaṭṭakappā, yāva cattālīsasaṃvaṭṭavivaṭṭakappā ca anussaraṇavasena vuttāti adhippāyo. Yadevaṃ kasmā sassatavādo catudhā vibhatto, nanu tidhā kālabhedamakatvā adhiccasamuppattikavādo viya duvidheneva vibhajitabbo siyāti codanaṃ sodhetuṃ 『『mandapañño hī』』tiādimāha. Mandapaññādīnaṃ tiṇṇaṃ pubbenivāsānussatiñāṇalābhīnaṃ vasena tidhā kālabhedaṃ katvā takkanena saha catudhā vibhattoti adhippāyo. Nanu ca anussavādivasena takkikānaṃ viya mandapaññādīnampi visesalābhīnaṃ hīnādivasena anekabhedasambhavato bahudhā bhedo siyā, atha kasmā sabbepi visesalābhino tayo eva rāsī katvā vuttāti? Ukkaṭṭhaparicchedena dassetukāmattā. Tīsu hi rāsīsu ye hīnamajjhimapaññā, te vuttaparicchedato ūnakameva anussaranti. Ye pana ukkaṭṭhapaññā, te vuttaparicchedaṃ atikkamitvā nānussarantīti tattha tattha ukkaṭṭhaparicchedena dassetukāmato anekajātisatasahassadasacattārīsasaṃvaṭṭavivaṭṭānussaraṇavasena tayo eva rāsī katvā vuttāti. Na tato uddhanti yathāvuttakālattayato, cattārīsasaṃvaṭṭavivaṭṭakappato vā uddhaṃ nānussarati, kasmā? Dubbalapaññattā. Tesañhi nāmarūpaparicchedavirahato dubbalā paññā hotīti aṭṭhakathāsu vuttaṃ.
- Tappakatiyattopi kattutthoyevāti āha 『『takkayatī』』ti. Tappakatiyattattā eva hi dutiyanayopi upapanno hoti. Tattha takkayatīti ūhayati, sassatādiākārena tasmiṃ tasmiṃ ārammaṇe cittaṃ abhiniropayatīti attho. Takkoti ākoṭanalakkhaṇo, vinicchayalakkhaṇo vā diṭṭhiṭṭhānabhūto vitakko. Tena tena pariyāyena takkanaṃ sandhāya 『『takketvā vitakketvā』』ti vuttaṃ vīmaṃsāya samannāgatoti atthavacanamattaṃ. Nibbacanaṃ pana takkipade viya dvidhā vattabbaṃ. Vīmaṃsā nāma vicāraṇā, sā ca duvidhā paññā ceva paññāpatirūpikā ca. Idha pana paññāpatirūpikāva, sā catthato lobhasahagatacittuppādo, micchābhinivesasaṅkhāto vā ayonisomanasikāro. Pubbabhāge vā micchādassanabhūtaṃ diṭṭhivipphanditaṃ, tadetamatthattayaṃ dassetuṃ 『『tulanā ruccanā khamanā』』ti vuttaṃ. 『『Tulayitvā』』tiādīsupi yathākkamaṃ 『『lobhasahagatacittuppādenā』』tiādinā yojetabbaṃ. Samantato, punappunaṃ vā āhananaṃ pariyāhataṃ, taṃ pana vitakkassa ārammaṇaṃ ūhanameva, bhāvanapuṃsakañcetaṃ padanti dasseti 『『tena tena pariyāyena takketvā』』ti iminā. Pariyāyenāti ca kāraṇenāti attho. Vuttappakārāyāti tidhā vuttappabhedāya. Anuvicaritanti anupavattitaṃ, vīmaṃsānugatena vā vicārena anumajjitaṃ. Tadanugatadhammakiccampi hi padhānadhamme āropetvā tathā vuccati. Paṭibhāti dissatīti paṭibhānaṃ, yathāsamāhitākāravisesavibhāvako diṭṭhigatasampayuttacittuppādo, tato jātanti paṭibhānaṃ, tathā paññāyanaṃ, sayaṃ attano paṭibhānaṃ sayaṃpaṭibhānaṃ, tenevāha 『『attano paṭibhānamattasañjāta』』nti. Matta-saddena cettha visesādhigamādayo nivatteti. Anāmaṭṭhakālavacane vattamānavaseneva atthaniddeso upapannoti āha 『『evaṃ vadatī』』ti.
Pāḷiyaṃ 『『takkī hoti vīmaṃsī』』ti sāmaññaniddesena, ekasesena vā vuttaṃ takkībhedaṃ vibhajanto 『『tattha catubbidho』』tiādimāha. Parehi puna savanaṃ anussuti, sā yassāyaṃ anussutiko. Purimaṃ anubhūtapubbaṃ jātiṃ saratīti jātissaro. Labbhateti lābho, yaṃ kiñci attanā paṭiladdhaṃ rūpādi, sukhādi ca, na pana jhānādiviseso, tenevāha pāḷiyaṃ 『『so takkapariyāhataṃ vīmaṃsānuvicaritaṃ sayaṃpaṭibhānaṃ evamāhā』』ti. Aṭṭhakathāyampi vuttaṃ 『『attano paṭibhānamattasañjāta』』nti. Ācariyadhammapālattheropi vadati 『『matta-saddena visesādhigamādayo nivattetī』』ti (dī. ni. ṭī. 1.34) so etassāti lābhī. Suddhena purimehi asammissena, suddhaṃ vā takkanaṃ suddhatakko, so yassāyaṃ suddhatakkiko. Tena hīti uyyojanatthe nipāto, tena tathā vessantararaññova bhagavati samāneti diṭṭhiggāhaṃ uyyojeti. Lābhitāyāti rūpādisukhādilābhībhāvato. 『『Anāgatepi evaṃ bhavissatī』』ti idaṃ lābhītakkino evampi sambhavatīti sambhavadassanavasena idhādhippetaṃ takkanaṃ sandhāya vuttaṃ. Anāgataṃsatakkaneneva hi sassataggāhī bhavati. 『『Atītepi evaṃ ahosī』』ti idaṃ pana anāgataṃsatakkanassa upanissayanidassanamattaṃ. So hi 『『yathā me idāni attā sukhī hoti, evaṃ atītepīti paṭhamaṃ atītaṃsānutakkanaṃ upanissāya anāgatepi evaṃ bhavissatī』』ti takkayanto diṭṭhiṃ gaṇhāti. 『『Evaṃ sati idaṃ hotī』』ti iminā aniccesu bhāvesu añño karoti, añño paṭisaṃvedetīti doso āpajjati, tathā ca sati katassa vināso akatassa ca ajjhāgamo siyā. Niccesu pana bhāvesu añño karoti, añño paṭisaṃvedetīti doso nāpajjati. Evañca sati katassa avināso, akatassa ca anajjhāgamo siyāti takkikassa yuttigavesanākāraṃ dasseti.
Takkamattenevāti suddhatakkaneneva. Matta-saddena hi āgamādīnaṃ, anussavādīnañca abhāvaṃ dasseti. 『『Nanu ca visesalābhinopi sassatavādino visesādhigamahetu anekesu jātisatasahassesu, dasasu saṃvaṭṭavivaṭṭesu, cattālīsāya ca saṃvaṭṭavivaṭṭesu yathānubhūtaṃ attano santānaṃ, tappaṭibaddhañca dhammajātaṃ 『『attā, loko』』ti ca anussaritvā tato purimatarāsupi jātīsu tathābhūtassa atthitānuvitakkanamukhena anāgatepi evaṃ bhavissatīti attano bhavissamānānutakkanaṃ, sabbesampi sattānaṃ tathābhāvānutakkanañca katvā sassatābhinivesino jātā, evañca sati sabbopi sassatavādī anussutikajātissaralābhītakkikā viya attano upaladdhavatthunimittena takkanena pavattavādattā takkīpakkheyeva tiṭṭheyya, tathā ca sati visesabhedarahitattā ekovāyaṃ sassatavādo vavatthito bhaveyya, avassañca vuttappakāraṃ takkanamicchitabbaṃ, aññathā visesalābhī sassatavādī ekaccasassatikapakkhaṃ, adhiccasamuppannikapakkhaṃ vā bhajeyyāti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Visesalābhīnañhi khandhasantānassa dīghadīghataraṃ dīghatamakālānussaraṇaṃ sassataggāhassa asādhāraṇakāraṇaṃ. Tathā hi 『『anekavihitaṃ pubbenivāsaṃ anussarāmi. Imināmahaṃ etaṃ jānāmī』』ti anussaraṇameva padhānakāraṇabhāvena dassitaṃ. Yaṃ pana tassa 『『imināmahaṃ etaṃ jānāmī』』ti pavattaṃ takkanaṃ, na taṃ idha padhānaṃ anussaraṇaṃ paṭicca tassa apadhānabhāvato, padhānakāraṇena ca asādhāraṇena niddeso sāsane, lokepi ca niruḷho yathā 『『cakkhuviññāṇaṃ yavaṅkuro』』tiādi.
Evaṃ panāyaṃ desanā padhānakāraṇavibhāvinī, tasmā satipi anussavādivasena, takkikānaṃ hīnādivasena ca mandapaññādīnaṃ visesalābhīnaṃ bahudhā bhede aññatarabhedasaṅgahavasena bhagavatā cattāriṭṭhānāni vibhajitvā vavatthitā sassatavādānaṃ catubbidhatā. Na hi, idha sāvasesaṃ dhammaṃ deseti dhammarājāti. Yadevaṃ anussutikādīsupi anussavādīnaṃ padhānabhāvo āpajjatīti? Na tesaṃ aññāya sacchikiriyāya abhāvena takkapadhānattā, 『『padhānakāraṇena ca asādhāraṇena niddeso sāsane, lokepi ca niruḷho』』ti vuttovāyamatthoti. Atha vā visesādhigamanimittarahitassa takkanassa sassataggāhe visuṃ kāraṇabhāvadassanatthaṃ visesādhigamo visuṃ sassataggāhakāraṇabhāvena vattabbo, so ca mandamajjhimatikkhapaññāvasena tividhoti tidhā vibhajitvā, sabbatakkino ca takkībhāvasāmaññato ekajjhaṃ gahetvā catudhā eva vavatthāpito sassatavādo bhagavatāti.
- 『『Aññatarenā』』ti etassa atthaṃ dassetuṃ 『『ekenā』』ti vuttaṃ. Aṭṭhānapayuttassa pana vā-saddassa aniyamatthataṃ sandhāyāha 『『dvīhi vā tīhi vā』』ti, tena catūsu vatthūsu yathārahamekaccaṃ ekaccassa paññāpane sahakārīkāraṇanti dasseti. 『『Bahiddhā』』ti bāhyatthavācako kattuniddiṭṭho nipātoti dassetuṃ 『『bahī』』tiādi vuttaṃ. Etthāha – kiṃ panetāni vatthūni attano abhinivesassa hetu, udāhu paresaṃ patiṭṭhāpanassāti. Kiñcettha, yadi tāva attano abhinivesassa hetu, atha kasmā anussaraṇatakkanāniyeva gahitāni, na saññāvipallāsādayo. Tathā hi viparītasaññāayonisomanasikāraasappurisūpanissayaasaddhammassavanādīnipi diṭṭhiyā pavattanaṭṭhena diṭṭhiṭṭhānāni. Atha pana paresaṃ patiṭṭhāpanassa hetu, anussaraṇahetubhūto adhigamo viya, takkanapariyeṭṭhibhūtā yutti viya ca āgamopi vatthubhāvena vattabbo, ubhayathāpi ca yathāvuttassa avasesakāraṇassa sambhavato 『『natthi ito bahiddhā』』ti vacanaṃ na yujjatevāti? No na yujjati, kasmā? Abhinivesapakkhe tāva ayaṃ diṭṭhigatiko asappurisūpanissayaasaddhammassavanehi ayoniso ummujjitvā vipallāsasañño rūpādidhammānaṃ khaṇe khaṇe bhijjanasabhāvassa anavabodhato dhammayuttiṃ atidhāvanto ekattanayaṃ micchā gahetvā yathāvuttānussaraṇatakkanehi khandhesu 『『sassato attā ca loko cā』』ti (dī. ni. 31) abhinivesaṃ upanesi, iti āsannakāraṇattā, padhānakāraṇattā ca taggahaṇeneva ca itaresampi gahitattā anussaraṇatakkanāniyeva idha gahitāni. Patiṭṭhāpanapakkhe pana āgamopi yuttiyameva ṭhito visesena nirāgamānaṃ bāhirakānaṃ takkaggāhibhāvato, tasmā anussaraṇatakkanāniyeva sassataggāhassa vatthubhāvena gahitāni.
Kiñca bhiyyo – duvidhaṃ paramatthadhammānaṃ lakkhaṇaṃ sabhāvalakkhaṇaṃ, sāmaññalakkhaṇañca. Tattha sabhāvalakkhaṇāvabodho paccakkhañāṇaṃ, sāmaññalakkhaṇāvabodho anumānañāṇaṃ. Āgamo ca sutamayāya paññāya sādhanato anumānañāṇameva āvahati, sutānaṃ pana dhammānaṃ ākāraparivitakkanena nijjhānakkhantiyaṃ ṭhito cintāmayapaññaṃ nibbattetvā anukkamena bhāvanāya paccakkhañāṇaṃ adhigacchatīti evaṃ āgamopi takkanavisayaṃ nātikkamati, tasmā cesa takkaggahaṇena gahitovāti veditabbo. So aṭṭhakathāyaṃ anussutitakkaggahaṇena vibhāvito, evaṃ anussaraṇatakkanehi asaṅgahitassa avasiṭṭhassa kāraṇassa asambhavato yuttamevidaṃ 『『natthi ito bahiddhā』』ti vacananti veditabbaṃ. 『『Anekavihitāni adhimuttipadāni abhivadantī』』ti (dī. ni. 1.29), 『『sassataṃ attānañca lokañca paññapentī』』ti (dī. ni. 1.30) ca vacanato pana patiṭṭhāpanavatthūniyeva idha desitāni taṃdesanāya eva abhinivesassāpi sijjhanato. Anekabhedesu hi desitesu yasmiṃ desite tadaññepi desitā siddhā honti, tameva desetīti daṭṭhabbaṃ. Abhinivesapatiṭṭhāpanesu ca abhinivese desitepi patiṭṭhāpanaṃ na sijjhati abhinivesassa patiṭṭhāpane aniyamato. Abhinivesinopi hi keci patiṭṭhāpenti , keci na patiṭṭhāpenti. Patiṭṭhāpane pana desite abhinivesopi sijjhati patiṭṭhāpanassa abhinivese niyamato. Yo hi yattha pare patiṭṭhāpeti, sopi tamabhinivisatīti.
36.Tayidanti ettha ta-saddena 『『sassataṃ attānañca lokañca paññapentī』』ti etassa parāmasananti āha 『『taṃ idaṃ catubbidhampi diṭṭhigata』』nti. Tatoti tasmā pakārato jānanattā. Paramavajjatāya anekavihitānaṃ anatthānaṃ kāraṇabhāvato diṭṭhiyo eva ṭhānā diṭṭhiṭṭhānā. Yathāha 『『micchādiṭṭhiparamāhaṃ bhikkhave, vajjaṃ vadāmī』』ti tadevatthaṃ sandhāya 『『diṭṭhiyova diṭṭhiṭṭhānā』』ti vuttaṃ. Diṭṭhīnaṃ kāraṇampi diṭṭhiṭṭhānameva diṭṭhīnaṃ uppādāya samuṭṭhānaṭṭhena. 『『Yathāhā』』tiādi paṭisambhidāpāḷiyā (paṭi. ma. 1.124) sādhanaṃ. Tattha khandhāpi diṭṭhiṭṭhānaṃ ārammaṇaṭṭhena. Vuttañhi 『『rūpaṃ attato samanupassatī』』tiādi, (saṃ. ni. 3.81) avijjāpi upanissayādibhāvena. Yathāha 『『assutavā bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido』』tiādi (ma. ni. 1.2; paṭi. ma. 1.131) phassopi phusitvā gahaṇūpāyaṭṭhena. Tathā hi vuttaṃ 『『tadapi phassapaccayā (dī. ni. 1.118) phussa phussa paṭisaṃvedentī』』ti (dī. ni. 1.144) saññāpi ākāramattaggahaṇaṭṭhena. Vuttañhetaṃ 『『saññānidānā hi papañcasaṅkhā』』ti (su. ni. 880; mahā. ni. 109) pathaviṃ pathavito saññatvā』』ti (ma. ni. 1.2) ca ādi. Vitakkopi ākāraparivitakkanaṭṭhena. Tena vuttaṃ 『『takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū』』ti, (su. ni. 892; mahāni. 121) 『『takkī hoti vīmaṃsī』』ti (dī. ni. 1.34) ca ādi. Ayoniso manasikāropi akusalānaṃ sādhāraṇakāraṇaṭṭhena. Tenāha 『『tassa evaṃ ayoniso manasi karoto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. Atthi me attā』ti vā assa saccato thetato diṭṭhiuppajjatī』』tiādi (ma. ni. 1.19) pāpamittopi diṭṭhānugati āpajjanaṭṭhena. Vuttampi ca 『『bāhiraṃ bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupasssāmi, yaṃ evaṃ mahato anatthāya saṃvattati, yathayidaṃ bhikkhave, pāpamittatā』』tiādi (a. ni. 1.110) paratoghosopi durakkhātadhammassavanaṭṭhena. Tathā ceva vuttaṃ 『『dveme bhikkhave, paccayā micchādiṭṭhiyā uppādāya. Katame dve? Parato ca ghoso, ayoniso ca manasikāro』』tiādi (a. ni. 2.126) parehi sutā, desitā vā desanā paratoghoso.
『『Khandhā hetū』』tiādipāḷi tadatthavibhāvinī. Tattha janakaṭṭhena hetu, upatthambhakaṭṭhena paccayo. Upādāyāti upādiyitvā, paṭiccāti attho. 『『Uppādāyā』』tipi pāṭho, uppajjanāyāti attho. Samuṭṭhāti etenāti samuṭṭhānaṃ, khandhādayo eva. Idha pana samuṭṭhānabhāvoyeva samuṭṭhāna-saddena vutto bhāvalopattā, bhāvappadhānattā ca. Ādinnā sakasantāne. Pavattitā saparasantānesu. Para-saddo abhiṇhatthoti vuttaṃ 『『punappuna』』nti. Pariniṭṭhāpitāti 『『idameva dassanaṃ saccaṃ, aññaṃ pana moghaṃ tucchaṃ musā』』ti abhinivesassa pariyosānaṃ matthakaṃ pāpitāti attho. Ārammaṇavasenāti aṭṭhasu diṭṭhiṭṭhānesu khandhe sandhāyāha. Pavattanavasenāti avijjāphassasaññāvitakkāyonisomanasikāre. Āsevanavasenāti pāpamittaparatoghose. Yadipi sarūpatthavasena vevacanaṃ, saṅketatthavasena pana evaṃ vattabboti dassetuṃ 『『evaṃvidhaparalokā』』ti vuttaṃ. Yena kenaci hi visesaneneva vevacanaṃ sātthakaṃ siyā. Paraloko ca kammavasena abhimukho sampareti gacchati pavattati etthāti abhisamparāyoti vuccati. 『『Iti kho ānanda, kusalāni sīlāni anupubbena aggāya parentī』』tiādīsu (a. ni. 10.2) viya hi curādigaṇavasena para-saddaṃ gatiyamicchanti saddavidū, ayamettha aṭṭhakathāto aparo nayo.
Evaṃgatikāti evaṃgamanā evaṃniṭṭhā, evamanuyuñjanena bhijjananassanapariyosānāti attho. Gati-saddo cettha 『『yehi samannāgatassa mahāpurisassa dveva gatiyo bhavantī』』tiādīsu (dī. ni. 1.258; 2.33, 35; 3.199, 200; ma. ni. 2.384, 397) viya niṭṭhānattho. Idaṃ vuttaṃ hoti – ime diṭṭhisaṅkhātā diṭṭhiṭṭhānā evaṃ paramatthato asantaṃ attānaṃ, sassatabhāvañca tasmiṃ ajjhāropetvā gahitā, parāmaṭṭhā ca samānā bālalapanāyeva hutvā yāva paṇḍitā na samanuyuñjanti, tāva gacchanti, pātubhavanti ca, paṇḍitehi samanuyuñjiyamānā pana anavaṭṭhitavatthukā avimaddakkhamā sūriyuggamane ussāvabindū viya, khajjopanakā viya ca bhijjanti, vinassanti cāti.
Tatthāyaṃ anuyuñjane saṅkhepakathā – yadi hi parehi kappito attā loko vā sassato siyā, tassa nibbikāratāya purimarūpāvijahanato kassaci visesādhānassa kātumasakkuṇeyyatāya ahitato nivattanatthaṃ, hite ca paṭipajjanatthaṃ upadeso eva sassatavādino nippayojano siyā, kathaṃ vā tena so upadeso pavattīyati vikārābhāvato. Evañca sati parikappitassa attano ajaṭākāsassa viya dānādikiriyā, hiṃsādikiriyā ca na sambhavati, tathā sukhassa, dukkhassa ca anubhavananibandho eva sassatavādino na yujjati kammabaddhābhāvato. Jātiādīnañca asambhavato vimokkho na bhaveyya, atha pana dhammamattaṃ tassa uppajjati ceva vinassati ca, yassa vasenāyaṃ kiriyādivohāroti vadeyya, evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ, te vā panassa dhammā avatthābhūtā, tasmā tassa uppannā aññe vā siyuṃ anaññe vā, yadi aññe, na tāhi avatthāhi tassa uppannāhipi koci viseso atthi, yāhi karoti paṭisaṃvedeti cavati uppajjati cāti icchitaṃ, evañca dhammakappanāpi niratthakā siyā, tasmā tadavattho eva yathāvuttadoso, athānaññe, uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasabbhāvato kuto bhaveyya niccatāvakāso, tāsampi vā attano viya niccatāpavatti, tasmā bandhavimokkhānaṃ asambhavo evāti na yujjatiyeva sassatavādo, na cettha koci vādī dhammānaṃ sassatabhāve parisuddaṃ yuttiṃ vattuṃ samattho bhaveyya, yuttirahitañca vacanaṃ na paṇḍitānaṃ cittaṃ ārādheti, tenāvocumha 『『yāva paṇḍitā na samanuyuñjanti, tāva gacchanti, pātubhavanti cā』』ti.
Sakāraṇaṃ sagatikanti ettha saha-saddo vijjamānattho 『『salomako sapakkhako』』tiādīsu viya, na pana samavāyattho ca-saddena 『『tayidaṃ bhikkhave, tathāgato pajānātī』』ti vuttassa diṭṭhigatassa samuccinitattā, 『『tañca tathāgato pajānātī』』ti iminā ca kāraṇagatīnameva pajānanabhāvena vuttattā. Idaṃ vuttaṃ hoti – tayidaṃ bhikkhave, kāraṇavantaṃ gativantaṃ diṭṭhigataṃ tathāgato pajānāti, na kevalañca tadeva, atha kho tassa kāraṇagatisaṅkhātaṃ tañca sabbanti. 『『Tato…pe… pajānātī』』ti vuttavākyassa atthaṃ vuttanayena saṃvaṇṇeti 『『tato cā』』tiādinā. Sabbaññutaññāṇassevidha vibhajananti pakaraṇānurūpamatthaṃ āha 『『sabbaññutaññāṇañcā』』ti, tasmiṃ vā vutte tadadhiṭṭhānato āsavakkhayañāṇaṃ, tadavinābhāvato vā sabbampi dasabalādiñāṇaṃ gahitamevātipi tadeva vuttaṃ.
Evaṃvidhanti 『『sīlañcā』』tiādinā evaṃvuttappakāraṃ. Pajānantopīti ettha pi-saddena, api-saddena vā 『『tañcā』』ti vutta ca-saddassa sambhāvanatthabhāvaṃ dasseti, tena tato diṭṭigatato uttaritaraṃ sārabhūtaṃ sīlādiguṇavisesampi tathāgato nābhinivisati, ko pana vādo vaṭṭāmiseti sambhāveti. 『『Aha』』nti diṭṭimānavasena parāmasanākāradassanaṃ. Pajānāmīti ettha iti-saddena pakāratthena, nidassanatthena vā. 『『Mama』』nti taṇhāvasena parāmasanākāraṃ dasseti. Taṇhādiṭṭhimānaparāmāsavasenāti taṇhādiṭṭhimānasaṅkhātaparāmāsavasena. Dhammasabhāvamatikkamitvā 『『ahaṃ mama』』nti parato abhūtato āmasanaṃ parāmāso, taṇhādayo eva. Na hi taṃ atthi, yaṃ khandhesu 『『aha』』nti vā 『『mama』』nti vā gahetabbaṃ siyā, aparāmasato aparāmasantassa assa tathāgatassa nibbuti viditāti sambandho. 『『Aparāmasato』』ti cedaṃ nibbutipavedanāya (nibbutivedanassa dī. ni. ṭī. 1.36) hetugabbhavisesanaṃ . 『『Viditā』』ti padamapekkhitvā kattari sāmivacanaṃ. Aparāmasato parāmāsarahitapaṭipattihetu assa tathāgatassa kattubhūtassa nibbuti asaṅkhatadhātu viditā, adhigatāti vā attho. 『『Aparāmasato』』ti hedaṃ hetumhi nissakkavacanaṃ.
『『Aparāmāsapaccayā』』ti paccattaññeva pavedanāya kāraṇadassanaṃ. Assāti kattāraṃ vatvāpi paccattaññevāti visesadassanatthaṃ puna kattuvacananti āha 『『sayameva attanāyevā』』ti. Sayaṃ, attanāti vā bhāvanapuṃsakaṃ. Nipātapadañhetaṃ. 『『Aparāmasato』』ti vacanato parāmāsānameva nibbuti idha desitā, taṃdesanāya eva tadaññesampi nibbutiyā sijjhanatoti dasseti 『『tesaṃ parāmāsakilesāna』』nti iminā, parāmāsasaṅkhātānaṃ kilesānanti attho. Apica kāmaṃ 『『aparāmasato』』ti vacanato parāmāsānameva nibbuti idha desitāti viññāyati, taṃdesanāya pana tadavasesānampi kilesānaṃ nibbuti desitā nāma bhavati pahānekaṭṭhatādibhāvato, tasmā tesampi nibbuti niddhāretvā dassetabbāti vuttaṃ 『『tesaṃ parāmāsakilesāna』』nti, taṇhādiṭṭhimānasaṅkhātānaṃ parāmāsānaṃ, tadaññesañca kilesānanti attho. Gobalībaddanayo hesa. Nibbutīti ca nibbāyanabhūtā asaṅkhatadhātu, tañca bhagavā bodhimūleyeva patto, tasmā sā paccattaññeva viditāti.
Yathāpaṭipannenāti yena paṭipannena. Tappaṭipattiṃ dassetuṃ 『『tāsaṃyeva…pe… ādimāhā』』ti anusandhidassanaṃ. Kasmā pana vedanānaññeva kammaṭṭhānamācikkhatīti āha 『『yāsū』』tiādi, iminā desanāvilāsaṃ dasseti. Desanāvilāsappatto hi bhagavā desanākusalo khandhāyatanādivasena anekavidhāsu catusaccadesanāsu sambhavantīsupi diṭṭhigatikā vedanāsu micchāpaṭipattiyā diṭṭhigahanaṃ pakkhandāti dassanatthaṃ tathāpakkhandanamūlabhūtā vedanāyeva pariññābhūmibhāvena uddharatīti. Idhāti imasmiṃ vāde. Evaṃ etthātipi. Kammaṭṭhānanti catusaccakammaṭṭhānaṃ. Ettha hi vedanāgahaṇena gahitā pañcupādānakkhandhā dukkhasaccaṃ. Vedanānaṃ samudayaggahaṇena gahito avijjāsamudayo samudayasaccaṃ, atthaṅgamanissaraṇapariyāyehi nirodhasaccaṃ, 『『yathābhūtaṃ viditvā』』ti etena maggasaccanti evaṃ cattāri saccāni veditabbāni. 『『Yathābhūtaṃ viditvā』』ti idaṃ vibhajjabyākaraṇatthapadanti tadatthaṃ vibhajja dassetuṃ 『『tatthā』』tiādi vuttaṃ. Visesato hi 『『avijjāsamudayā vedanāsamudayo』』tiādilakkhaṇānaṃ vasena samudayādīsu attho yathārahaṃ vibhajja dassetabbo. Avisesato pana vedanāya samudayādīni vipassanāpaññāya ārammaṇapaṭivedhavasena, maggapaññāya asammohapaṭivedhavasena jānitvā paṭivijjhitvāti attho. Paccayasamudayaṭṭhenāti 『『imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjatī』』ti (ma. ni. 1.404; saṃ. ni. 2.21; udā. 1) vuttalakkhaṇena avijjādīnaṃ paccayānaṃ uppādena ceva maggena asamugghāṭena ca. Yāva hi maggena na samugghāṭīyati, tāva paccayoti vuccati. Nibbattilakkhaṇanti uppādalakkhaṇaṃ, jātinti attho. Pañcannaṃ lakkhaṇānanti ettha ca catunnampi paccayānaṃ uppādalakkhaṇameva aggahetvā paccayalakkhaṇampi gahetabbaṃ samudayaṃ paṭicca tesaṃ yathārahaṃ upakārakattā. Tathā ceva saṃvaṇṇitaṃ 『『maggena asamugghāṭena cā』』ti. Paccayanirodhaṭṭhenāti 『『imasmiṃ niruddhe idaṃ niruddhaṃ hoti, imassa nirodhā idaṃ nirujjhatī』』ti (ma. ni. 1.406; udā. 3; saṃ. ni. 2.41) vuttalakkhaṇena avijjādīnaṃ paccayānaṃ nirodhena ceva maggena samugghāṭena ca. Vipariṇāmalakkhaṇanti nirodhalakkhaṇaṃ, bhaṅganti attho. Vayanti nirodhaṃ. Yanti yasmā paccayabhāvasaṅkhātahetuto. Vedanaṃ paṭiccāti purimuppannaṃ ārammaṇādipaccayabhūtaṃ vedanaṃ labhitvā. Sukhaṃ somanassanti sukhañceva somanassañca. Ayanti purimavedanāya yathārahaṃ pacchimuppannānaṃ sukhasomanassānaṃ paccayabhāvo. Assādo nāma assāditabboti katvā.
Aparo nayo – yanti sukhaṃ, somanassañca. Ayanti ca napuṃsakaliṅgena niddiṭṭhaṃ sukhasomanassameva assādapadamapekkhitvā pulliṅgena niddisīyati, imasmiṃ pana vikappe sukhasomanassānaṃ uppādoyeva tehi uppādavantehi niddiṭṭho, sattiyā, sattimato ca abhinnattā. Na hi sukhasomanassamantarena tesaṃ uppādo labbhati. Iti purimavedanaṃ paṭicca sukhasomanassuppādopi purimavedanāya assādo nāma assādīyateti katvā . Ayañhettha saṅkhepattho – purimamuppannaṃ vedanaṃ ārabbha somanassuppattiyaṃ yo purimavedanāya paccayabhāvasaṅkhāto assādetabbākāro, somanassassa vā uppādasaṅkhāto tadassādanākāro, ayaṃ purimavedanāya assādoti. Kathaṃ pana vedanaṃ ārabbha sukhaṃ uppajjati, nanu phoṭṭhabbārammaṇanti? Cetasikasukhasseva ārabbha pavattiyamadhippetattā nāyaṃ doso. Ārabbha pavattiyañhi visesanameva somanassaggahaṇaṃ somanassaṃ sukhanti yathā 『『rukkho sīsapā』』ti aññapaccayavasena uppattiyaṃ pana kāyikasukhampi assādoyeva, yathālābhakathā vā esāti daṭṭhabbaṃ.
『『Yā vedanā aniccā』』tiādinā sattimatā satti nidassitā. Tatrāyamattho – yā vedanā hutvā abhāvaṭṭhena aniccā, udayabbayapaṭipīḷanaṭṭhena dukkhā, jarāya, maraṇena cāti dvidhā vipariṇāmetabbaṭṭhena vipariṇāmadhammā. Tassā evaṃbhūtāya ayaṃ aniccadukkhavipariṇāmabhāvo vedanāya sabbāyapiādīnavoti. Ādīnaṃ paramakāruññaṃ vāti pavattati etasmāti hi ādīnavo. Apicaādīnaṃ ativiya kapaṇaṃ pavattanaṭṭhena kapaṇamanusso ādīnavo, ayampi evaṃsabhāvoti tathā vuccati. Sattimatā hi satti abhinnā tadavinābhāvato.
Ettha ca 『『aniccā』』ti iminā saṅkhāradukkhatāvasena upekkhāvedanāya, sabbāsu vā vedanāsuādīnavamāha, 『『dukkhā』』ti iminā dukkhadukkhatāvasenadukkhavedanāya, 『『vipariṇāmadhammā』』ti iminā vipariṇāmadukkhatāvasena sukhavedanāya. Avisesena vā tīṇipi padāni tissannampi vedanānaṃ vasena yojetabbāni. Chandarāgavinayoti chandasaṅkhātarāgavinayanaṃ vināso. 『『Atthavasā liṅgavibhattivipariṇāmo』』ti vacanato yaṃ chandarāgappahānanti yojetabbaṃ. Pariyāyavacanamevidaṃ padadvayaṃ. Yathābhūtaṃ viditvāti maggassa vuttattā magganibbānavasena vā yathākkamaṃ yojanāpi vaṭṭati. Vedanāyāti nissakkavacanaṃ. Nissaraṇanti nekkhammaṃ. Yāva hi vedanāpaṭibaddhaṃ chandarāgaṃ nappajahati, tāvāyaṃ puriso vedanāya allīnoyeva hoti. Yadā pana taṃ chandarāgaṃ pajahati, tadāyaṃ puriso vedanāya nissaṭo visaṃyutto hoti, tasmā chandarāgappahānaṃ vedanāya nissaraṇaṃ vuttaṃ. Tabbacanena pana vedanāsahajātanissayārammaṇabhūtā rūpārūpadhammā gahitā eva hontītipi pañcahi upādānakkhandhehi nissaraṇavacanaṃ siddhameva. Vedanāsīsena hi desanā āgatā, tattha pana kāraṇaṃ heṭṭhā vuttameva. Lakkhaṇahāravasenāpi ayamattho vibhāvetabbo. Vuttañhi āyasmatā mahākaccānattherena –
『『Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci;
Vuttā bhavanti sabbo, so hāro lakkhaṇo nāmā』』ti. (netti. 485);
Kāmupādānamūlakattā sesupādānānaṃ pahīne ca kāmupādāne upādānasesābhāvato 『『vigatachandarāgatāya anupādāno』』ti vuttaṃ, etena 『『anupādāvimutto』』ti etassatthaṃ saṅkhepena dasseti. Idaṃ vuttaṃ hoti – vigatachandarāgatāya anupādāno, anupādānattā ca anupādāvimuttoti. Tamatthaṃ vitthāretuṃ, samatthetuṃ vā 『『yasmi』』ntiādi vuttaṃ. Tattha yasmiṃ upādāneti sesupādānamūlabhūte kāmupādāne. Tassāti kāmupādānassa. Anupādiyitvāti chandarāgavasena anādiyitvā, etena 『『anupādāvimutto』』ti padassa ya-kāralopena samāsabhāvaṃ, byāsabhāvaṃ vā dasseti.
37.『『Imekho』』tiādi yathāpuṭṭhassa dhammassa vissajjitabhāvena nigamanavacanaṃ, 『『pajānātī』』ti vuttapajānanameva ca ima-saddena niddiṭṭhanti dassetuṃ 『『ye te』』tiādimāha. Ye te sabbaññutaññāṇadhamme…pe… apucchiṃ, yehi sabbaññutaññāṇadhammehi…pe… vadeyyuṃ, tañca…pe… pajānātīti evaṃ niddiṭṭhā ime sabbaññutaññāṇadhammā gambhīrā…pe… paṇḍitavedanīyā cāti veditabbāti yojanā. 『『Eva』』ntiādi piṇḍatthadassanaṃ. Tattha kiñcāpi 『『anupādāvimutto bhikkhave, tathāgato』』ti iminā aggamaggaphaluppattiṃ dasseti, 『『vedanānaṃ, samudayañcā』』tiādinā ca catusaccakammaṭṭhānaṃ. Tathāpi yassā dhammadhātuyā suppaṭividdhattā imaṃ diṭṭhigataṃ sakāraṇaṃ sagatikaṃ pabhedato vibhajituṃ samattho hoti, tassā padaṭṭhānena ceva saddhiṃ pubbabhāgapaṭipadāya uppattibhūmiyā ca tadeva pākaṭataraṃ kattukāmo dhammarājā evaṃ dassetīti vuttaṃ 『『tadeva niyyātita』』nti, nigamitaṃ niṭṭhāpitanti attho . Antarāti pucchitavissajjitadhammadassanavacanānamantarā diṭṭhiyo vibhattā tassa pajānanākāradassanavasenāti attho.
Paṭhamabhāṇavāravaṇṇanāya līnatthappakāsanā.
Ekaccasassatavādavaṇṇanā
- 『『Ekaccasassatikā』』ti taddhitapadaṃ samāsapadena vibhāvetuṃ 『『ekaccasassatavādā』』ti vuttaṃ. Sattesu, saṅkhāresu ca ekaccaṃ sassatametassāti ekaccasassato, vādo, so etesanti ekaccasassatikā taddhitavasena, samāsavasena pana ekaccasassato vādo etesanti ekaccasassatavādā. Esa nayo ekaccaasassatikapadepi. Nanu ca 『『ekaccasassatikā』』ti vutte tadaññesaṃ ekaccaasassatikabhāvasanniṭṭhānaṃ siddhamevāti? Saccaṃ atthato, saddato pana asiddhameva tasmā saddato pākaṭataraṃ katvā dassetuṃ tathā vuttaṃ. Na hi idha sāvasesaṃ katvā dhammaṃ deseti dhammassāmī. 『『Issaro nicco, aññe sattā aniccā』』ti evaṃpavattavādā sattekaccasassatikā seyyathāpi issaravādā. Tathā 『『nicco brahmā, aññe aniccā』』ti evaṃpavattavādāpi. 『『Paramāṇavo niccā, dviaṇukādayo aniccā』』ti (visisikadassane sattamaparicchede paṭhamakaṇḍe passitabbaṃ) evaṃpavattavādā saṅkhārekaccasassatikā seyyathāpi kāṇādā. Tathā 『『cakkhādayo aniccā, viññāṇaṃ nicca』』nti (nyāyadassane, visesikadassane ca passitabbaṃ) evaṃpavattavādāpi . Idhāti 『『ekaccasassatikā』』ti imasmiṃ pade, imissā vā desanāya. Gahitāti vuttā, desitabbabhāvena vā desanāñāṇena samādinnā tathā ceva desitattā. Tathā hi idha purimakā tayo vādā sattavasena, catuttho saṅkhāravasena desito. 『『Saṅkhārekaccasassatikā』』ti idaṃ pana tehi sassatabhāvena gayhamānānaṃ dhammānaṃ yāthāvasabhāvadassanavasena vuttaṃ, na pana ekaccasassatikamatadassanavasena. Tassa hi sassatābhimataṃ asaṅkhatamevāti laddhi. Tenevāha pāḷiyaṃ 『『cittanti vā…pe… ṭhassatī』』ti. Na hi yassa sabhāvassa paccayehi abhisaṅkhatabhāvaṃ paṭijānāti, tasseva niccadhuvādibhāvo anummattakena sakkā paṭijānituṃ, etena ca 『『uppādavayadhuvatāyuttā sabhāvā siyā niccā, siyā aniccā, siyā na vattabbā』』tiādinā (dī. ni. ṭī. 1.38) pavattasattabhaṅgavādassa ayuttatā vibhāvitā hoti.
Tatrāyaṃ ayuttatāvibhāvanā – yadi hi 『『yena sabhāvena yo dhammo atthīti vuccati, teneva sabhāvena so dhammo natthī』』ti vucceyya, siyā anekantavādo. Atha aññena, na siyā anekantavādo. Na cettha desantarādisambandhabhāvo yutto vattuṃ tassa sabbalokasiddhattā, vivādābhāvato ca. Ye pana vadanti 『『yathā suvaṇṇaghaṭena makuṭe kate ghaṭabhāvo nassati, makuṭabhāvo uppajjati, suvaṇṇabhāvo tiṭṭhatiyeva, evaṃ sabbasabhāvānaṃ koci dhammo nassati, koci dhammo uppajjati, sabhāvo eva tiṭṭhatī』』ti. Te vattabbā 『『kiṃ taṃ suvaṇṇaṃ, yaṃ ghaṭe, makuṭe ca avaṭṭhitaṃ, yadi rūpādi, so saddo viya anicco. Atha rūpādisamūho sammutimattaṃ, na tassa atthitā vā natthitā vā niccatā vā labbhatī』』ti, tasmā anekantavādo na siyā. Dhammānañca dhammino aññathānaññathā ca pavattiyaṃ doso vuttoyeva sassatavādavicāraṇāyaṃ. Tasmā so tattha vuttanayena veditabbo. Apica na niccāniccanavattabbarūpo attā, loko ca paramatthato vijjamānatāparijānanato yathā niccādīnaṃ aññataraṃ rūpaṃ, yathā vā dīpādayo. Na hi rūpādīnaṃ udayabbayasabhāvānaṃ niccāniccanavattabbasabhāvatā sakkā viññātuṃ, jīvassa ca niccādīsu aññataraṃ rūpaṃ siyāti, evaṃ sattabhaṅgo viya sesabhaṅgānampi asambhavoyevāti sattabhaṅgavādassa ayuttatā veditabbā (dī. ni. ṭī. 1.38).
Nanu ca 『『ekacce dhammā sassatā, ekacce asassatā』』ti etasmiṃ vāde cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ yathāsabhāvāvabodho eva, atha evaṃvādīnaṃ kathaṃ micchādassanaṃ siyāti, ko vā evamāha 『『cakkhādīnaṃ asassatabhāvasanniṭṭhānaṃ micchādassana』』nti? Asassatesuyeva pana kesañci dhammānaṃ sassatabhāvasanniṭṭhānaṃ idha micchādassananti gahetabbaṃ, tena pana ekavāde pavattamānena cakkhādīnaṃ asassatabhāvāvabodho vidūsito saṃsaṭṭhabhāvato visasaṃsaṭṭho viya sappipiṇḍo, tato ca tassa sakiccakaraṇāsamatthatāya sammādassanapakkhe ṭhapetabbataṃ nārahatīti. Asassatabhāvena nicchitāpi vā cakkhuādayo samāropitajīvasabhāvā eva diṭṭhigatikehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā nivāretuṃ. Tenevāha pāḷiyaṃ 『『cakkhuṃ itipi…pe… kāyo itipi ayaṃ attā』』tiādi. Evañca katvā asaṅkhatāya, saṅkhatāya ca dhātuyā vasena yathākkamaṃ 『『ekacce dhammā sassatā, ekacce asassatā』』ti evaṃpavatto vibhajjavādopi ekaccasassatavādoyeva bhaveyyāti evampakārā codanā anavakāsā hoti aviparītadhammasabhāvapaṭipattibhāvato. Aviparītadhammasabhāvapaṭipattiyeva hesa vuttanayena asaṃsaṭṭhattā, anāropitajīvasabhāvattā ca.
Etthāha – purimasmimpisassatavāde asassatānaṃ dhammānaṃ 『『sassatā』』ti gahaṇaṃ visesato micchādassanaṃ bhavati. Sassatānaṃ pana 『『sassatā』』ti gāho na micchādassanaṃ yathāsabhāvaggāhabhāvato. Evañca sati imassa vādassa vādantaratā na vattabbā, idha viya purimepi ekaccesveva dhammesu sassataggāhasambhavatoti, vattabbāyeva asassatesveva 『『kecideva dhammā sassatā, keci asassatā』』ti parikappanāvasena gahetabbadhammesu vibhāgappavattiyā imassa vādassa dassitattā. Nanu ca ekadesassa samudāyantogadhattā ayaṃ sappadesasassataggāho purimasmiṃ nippadesasassataggāhe samodhānaṃ gaccheyyātī? Tathāpi na sakkā vattuṃ vādī tabbisayavisesavasena vādadvayassa pavattattā. Aññe eva hi diṭṭhigatikā 『『sabbe dhammā sassatā』』ti abhiniviṭṭhā, aññe 『『ekacceva sassatā, ekacce asassatā』』ti. Saṅkhārānaṃ anavasesapariyādānaṃ, ekadesapariggaho ca vādadvayassa paribyattoyeva. Kiñca bhiyyo – anekavidhasamussaye, ekavidhasamussaye ca khandhapabandhena abhinivesabhāvato tathā na sakkā vattuṃ. Catubbidhopi hi sassatavādī jātivisesavasena nānāvidharūpakāyasannissaye eva arūpadhammapuñje sassatābhinivesī jāto abhiññāṇena, anussavādīhi ca rūpakāyabhedagahaṇato. Tathā ca vuttaṃ 『『tato cuto amutra udapādi』』nti, (dī. ni. 1.244; ma. ni. 1.148; pārā. 12) 『『cavanti upapajjantī』』ti (dī. ni. 1.255; ma. ni. 1.148; pārā. 12) ca ādi. Visesalābhī pana ekaccasassatiko anupadhāritabhedasamussaye dhammapabandhe sassatākāragahaṇena abhinivesaṃ janesi ekabhavapariyāpannakhandhasantānavisayattā tadabhinivesassa. Tathā hi tīsupi vādesu 『『taṃ pubbenivāsaṃ anussarati , tato paraṃ nānussaratī』』ti ettakameva vuttaṃ. Takkīnaṃ pana ubhinnampi sassatekaccasassatavādīnaṃ sassatābhinivesaviseso rūpārūpadhammavisayatāya supākaṭoyevāti.
- Saṃvaṭṭaṭṭhāyīvivaṭṭavivaṭṭaṭṭhāyīsaṅkhātānaṃ tiṇṇampi asaṅkhyeyyakappānamatikkamena puna saṃvaṭṭanato, addhā-saddassa ca kālapariyāyattā evaṃ vuttanti āha 『『dīghassā』』tiādi. Atikkamma ayanaṃ pavattanaṃ accayo. Anekatthattā dhātūnaṃ, upasaggavasena ca atthavisesavācakattā saṃ-saddena yutto vaṭṭa-saddo vināsavācīti vuttaṃ 『『vinassatī』』ti, vatu-saddo vā gatiyameva. Saṅkhayatthajotakena pana saṃ-saddena yuttattā tadatthasambandhanena vināsattho labbhatīti dasseti 『『vinassatī』』ti iminā. Saṅkhayavasena vattatīti hi saddato attho, ta-kārassa cettha ṭa-kārādeso. Vipattikaramahāmeghasamuppattitto hi paṭṭhāya yāva aṇusahagatopi saṅkhāro na hoti, tāva loko saṃvaṭṭatīti vuccati. Pāḷiyaṃ lokoti pathavīādibhājanaloko adhippeto tadavasesassa bāhullato, tadeva sandhāya 『『yebhuyyenā』』ti vuttanti dasseti 『『ye』』tiādinā. Uparibrahmalokesūti ābhassarabhūmito uparibhūmīsu. Agginā kappavuṭṭhānañhi idhādhippetaṃ, tenevāha pāḷiyaṃ 『『ābhassarasaṃvattanikā hontī』』ti. Kasmā tadeva vuttanti ce? Tasseva bahulaṃ pavattanato. Ayañhi vāraniyamo –
『『Sattasattagginā vārā, aṭṭhame aṭṭhame dakā;
Catusaṭṭhi yadā puṇṇā, eko vāyuvaro siyā』』ti. (abhidhammatthavibhāvanīṭīkāya pañcamaparicchedavaṇṇanāyampi);
Āruppesu vāti ettha vikappanatthena vā-saddena saṃvaṭṭamānalokadhātūhi aññalokadhātūsu vāti vikappeti. Na hi sabbe apāyasattā tadā rūpārūpabhavesu uppajjantīti sakkā viññātuṃ apāyesu dīghatarāyukānaṃ manussalokūpapattiyā asambhavato, manussalokūpapattiñca vinā tadā tesaṃ tatrūpapattiyā anupapattito. Niyatamicchādiṭṭhikopi hi saṃvaṭṭhamāne kappe nirayato na muccati, piṭṭhicakkavāḷeyeva nibbattatīti aṭṭhakathāsu (a. ni. aṭṭha. 1.311) vuttaṃ. Satipi sabbasattānaṃ puññāpuññābhisaṅkhāramanasā nibbattabhāve bāhirapaccayehi vinā manasāva nibbattattā rūpāvacarasattā eva 『『manomayā』』ti vuccanti, na pana bāhirapaccayapaṭiyattā tadaññeti dassetuṃ 『『manena nibbattattā manomayā』』ti āha. Yadevaṃ kāmāvacarasattānampi opapātikānaṃ manomayabhāvo āpajjatīti? Nāpajjati, adhicittabhūtena atisayamanasā nibbattasattesuyeva manomayavohāratoti dassentena jhāna-saddena visesetvā 『『jhānamanenā』』ti vuttaṃ. Evampi arūpāvacarasattānaṃ manomayabhāvo āpajjatīti? Na tattha bāhirapaccayehi nibbattetabbatāsaṅkāya abhāvena manasā eva nibbattāti avadhāraṇāsambhavato. Niruḷhovāyaṃ loke manomayavohāro rūpāvacarasattesu. Tathā hi annamayo pānamayo manomayo ānandamayo viññāṇamayoti pañcadhā attānaṃ vedavādino parikappenti. Ucchedavādepi vakkhati 『『dibbo rūpī manomayo』』ti, (dī. ni. 1.87) te pana jhānānubhāvato pītibhakkhā sayaṃpabhā antalikkhacarāti āha 『『pīti tesa』』ntiādi, tesaṃ attanova pabhā atthīti attho. Sobhanā vā ṭhāyī sabhā etesanti subhaṭṭhāyinotipi yujjati. Ukkaṃsenāti ābhassare sandhāya vuttaṃ. Parittābhāppamāṇābhā pana dve, cattāro ca kappe tiṭṭhanti. Aṭṭha kappeti catunnamasaṅkhyeyyakappānaṃ samudāyabhūte aṭṭha mahākappe.
- Vināsavācīyeva vaṭṭa-saddo paṭisedhajotakena upasaggena yuttattā saṇṭhāhanatthañāpakoti āha 『『saṇṭhātī』』ti, anekatthattā vā dhātūnaṃ nibbattati, vaḍḍhatīti vā attho. Sampattimahāmeghasamuppattito hi paṭṭhāya pathavīsandhārakudakataṃsandhārakavāyuādīnaṃ samuppattivasena yāva candimasūriyānaṃ pātubhāvo, tāva loko vivaṭṭatīti vuccati. Pakatiyāti sabhāvena, tassa 『『suñña』』nti iminā sambandho. Tathāsuññatāya kāraṇamāha 『『nibbattasattānaṃ natthitāyā』』ti. Purimataraṃ aññesaṃ sattānamanuppannattāti bhāvo, tena yathā ekaccāni vimānāni tattha nibbattasattānaṃ chaḍḍitattā suññāni, na evamidanti dasseti.
Aparo nayo – sakakammassa paṭhamaṃ karaṇaṃ pakati, tāya nibbattasattānanti sambandho, tena yathā etassa attano kammabalena paṭhamaṃ nibbatti, na evaṃ aññesaṃ tassa purimataraṃ, samānakāle vā nibbatti atthi, tathā nibbattasattānaṃ natthitāya suññamidanti dasseti. Brahmapārisajjabrahmapurohitamahābrahmāno idha brahmakāyikā, tesaṃ nivāsatāya bhūmipi 『『brahmakāyikā』』ti vuttā, brahmakāyikabhūmīti pana pāṭhebrahmakāyikānaṃ sambandhinī bhūmīti attho. Kattā sayaṃ kārako. Kāretā paresaṃ āṇāpako. Visuddhimagge pubbenivāsañāṇakathāyaṃ (visuddhi. 2.408) vuttanayena, etena nibbattakkamaṃ kammapaccayautusamuṭṭhānabhāve ca kāraṇaṃ dasseti. Kammaṃ upanissayabhāvena paccayo etissāti kammapaccayā. Atha vā tattha nibbattasattānaṃ vipaccanakakammassa sahakārīkārakabhāvato kammassa paccayāti kammapaccayā. Utu samuṭṭhānametissāti utusamuṭṭhānā. 『『Kammapaccayautusamuṭṭhānā』』tipi samāsavasena pāṭho kammasahāyo paccayo, vuttanayena vā kammassa sahāyabhūto paccayoti kammapaccayo, so eva utu tathā, sova samuṭṭhānametissāti kammapaccayautusamuānā. Ratanabhūmīti ukkaṃsagatapuññakammānubhāvato ratanabhūtā bhūmi, na kevalaṃ bhūmiyeva, atha kho tapparivārāpīti āha 『『pakatī』』tiādi. Pakatinibbattaṭṭhāneti purimakappesu purimakānaṃ nibbattaṭṭhāne. Etthāti 『『brahmavimāna』』nti vuttāya brahmakāyikabhūmiyā. Sāmaññavisesavasena cetaṃ ādhāradvayaṃ. Kathaṃ paṇītāya dutiyajjhānabhūmiyā ṭhitānaṃ hīnāya paṭhamajjhānabhūmiyā upapatti hotīti āha 『『atha sattāna』』ntiādi, nikantivasena paṭhamajjhānaṃ bhāvetvāti vuttaṃ hoti, pakatiyā sabhāvena nikanti taṇhā uppajjatīti sambandho. Vasitaṭṭhāneti vutthapubbaṭṭhāne. Tato otarantīti upapattivasena dutiyajjhānabhūmito paṭhamajjhānabhūmiṃ apasakkanti, gacchantīti attho. Appāyuketi yaṃ uḷārapuññakammaṃ kataṃ, tassa upajjanārahavipākapabandhato appaparimāṇāyuke. Tassa devalokassāti tasmiṃ devaloke, nissayavasena vā sambandhaniddeso. Āyuppamāṇenevāti paramāyuppamāṇeneva. Parittanti appakaṃ. Antarāva cavantīti rājakoṭṭhāgāre pakkhittataṇḍulanāḷi viya puññakkhayā hutvā sakakammappamāṇena tassa devalokassa paramāyuantarā eva cavanti.
Kiṃ panetaṃ paramāyu nāma, kathaṃ vā taṃ paricchinnappamāṇanti? Vuccate – yo tesaṃ tesaṃ sattānaṃ tasmiṃ tasmiṃ bhavavisese vipākappabandhassa ṭhitikālaniyamo purimasiddhabhavapatthanūpanissayavasena sarīrāvayavavaṇṇasaṇṭhānappamāṇādivisesā viya taṃtaṃgatinikāyādīsu yebhuyyena niyataparicchedo hoti, gabbhaseyyakakāmāvacaradevarūpāvacarasattānaṃ sukkasoṇitādiutubhojanādiutuādipaccayuppannapaccayūpatthambhito ca, so āyuhetukattā kāraṇūpacārena āyu, ukkaṃsaparicchedavasena paramāyūti ca vuccati. Yathāsakaṃ khaṇamattāvaṭṭhāyīnampi hi attanā sahajātānaṃ rūpārūpadhammānaṃ ṭhapanākāravuttitāya pavattakāni rūpārūpajīvitindriyāni na kevalaṃ nesaṃ khaṇaṭṭhitiyā eva kāraṇabhāvena anupālakāni, atha kho yāva bhaṅgupacchedā [bhavaṅgupacchedā (dī. ni. ṭī. 1.40)] anupabandhassa avicchedahetubhāvenāpi. Tasmā cesa āyuhetukoyeva, taṃ pana devānaṃ, nerayikānañca yebhuyyena niyataparicchedaṃ, uttarakurukānaṃ pana ekantaniyataparicchedameva. Avasiṭṭhamanussapetatiracchānagatānaṃ pana ciraṭṭhitisaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitapaccayānaṃ, tammūlakānañca candimasūriyasamavisamaparivattanādijanitautuāhārādisamavisamapaccayānaṃ vasena cirācirakālatāya aniyataparicchedaṃ, tassa ca yathā purimasiddhabhavapatthanāvasena taṃtaṃgatinikāyādīsu vaṇṇasaṇṭhānādivisesaniyamo siddho, dassanānussavādīhi tathāyeva ādito gahaṇasiddhiyā, evaṃ tāsu tāsu upapattīsu nibbattasattānaṃ yebhuyyena samappamāṇaṃ ṭhitikālaṃ dassanānussavehi labhitvā taṃ paramataṃ ajjhosāya pavattitabhavapatthanāvasena ādito paricchedaniyamo veditabbo.
Yasmā pana kammaṃ tāsu tāsu upapattīsu yathā taṃtaṃupapattinissitavaṇṇādinibbattane samatthaṃ, evaṃ niyatāyuparicchedāsu upapattīsu paricchedātikkamena vipākanibbattane samatthaṃ na hoti, tasmā vuttaṃ 『『āyuppamāṇeneva cavantī』』ti. Yasmā pana upatthambhakapaccayasahāyehi anupālakapaccayehi upādinnakakkhandhānaṃ pavattetabbākāro atthato paramāyukassa hoti yathāvuttaparicchedānatikkamanato, tasmā satipi kammāvasese ṭhānaṃ na sambhavati, tena vuttaṃ 『『attano puññabalena ṭhātuṃ na sakkontī』』ti. 『『Āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā』』ti vacanato panettha kāmāvacaradevānaṃ viya brahmakāyikānampi yebhuyyeneva niyatāyuparicchedabhāvo veditabbo. Tathā hi devalokato devaputtā āyukkhayena puññakkhayena āhārakkhayena kopenāti catūhi kāraṇehi cavantīti aṭṭhakathāsu (dha. pa. aṭṭha. 1.appamādavagge) vuttaṃ. Kappaṃ vā upaḍḍhakappaṃ vāti ettha asaṅkhyeyyakappo adhippeto, so ca tathārūpo kāloyeva, vā-saddo pana kappassa tatiyabhāgaṃ vā tato ūnamadhikaṃ vāti vikappanattho.
41.Anabhiratīti ekakavihārena anabhiramaṇasaṅkhātā aññehi samāgamicchāyeva. Tattha 『『ekakassa dīgharattaṃ nivasitattā』』ti pāḷiyaṃ vacanatoti vuttaṃ 『『aparassāpī』』tiādi. Evamanvayamatthaṃ dassetvā nanu ukkaṇṭhitāpi siyāti codanāsodhanavasena byatirekaṃ dasseti 『『yā panā』』tiādinā. Piyavatthuvirahena, piyavatthualābhena vā cittavigghāto ukkaṇṭhitā, sā panatthato domanassacittuppādova, tenāha 『『paṭighasampayuttā』』ti. Sā brahmaloke natthi jhānānubhāvapahīnattā. Taṇhādiṭṭhisaṅkhātā cittassa purimāvatthāya ubbijjanā phandanā eva idha paritassanā. Sā hi dīgharattaṃ jhānaratiyā ṭhitassa yathāvuttānabhiratinimittaṃ uppannā 『『ahaṃ mama』』nti gahaṇassa ca kāraṇabhūtā. Tena vakkhati 『『taṇhātassa nāpi diṭṭhitassanāpi vaṭṭatī』』ti (dī. ni. aṭṭha. 1.41) nanu vuttaṃ atthuddhāre imaṃyeva pāḷiṃ nīharitvā 『『aho vata aññepi sattā itthattaṃ āgaccheyyunti ayaṃ taṇhātassanā nāmā』』ti? Saccaṃ, taṃ pana diṭṭhitassanāya visuṃ udāharaṇaṃ dassentena taṇhātassanameva tato niddhāretvā vuttaṃ, na pana ettha diṭṭhitassanāya alabbhamānattāti na doso. Idāni samānasaddavacanīyānaṃ atthānamuddharaṇaṃ katvā idhādhippetaṃ vibhāvetuṃ 『『sā panesā』』tiādimāha. Paṭighasaṅkhāto cittutrāso eva tāsatassanā. Evamaññatthāpi yathārahaṃ. 『『Jātiṃ paṭiccā』』tiādi vibhaṅgapāḷi, (vibha. 921) tatrāyamatthakathā – jātiṃ paṭicca bhayanti jātipaccayā uppannabhayaṃ. Bhayānakanti ākāraniddeso. Chambhitattanti bhayavasena gattakampo, visesato hadayamaṃsacalanaṃ. Lomahaṃsoti lomānaṃ haṃsanaṃ, bhittiyaṃ nāgadantānamiva uddhaggabhāvo, iminā padadvayena kiccato bhayaṃ dassetvā puna cetaso utrāsoti sabhāvato dassitanti. Ṭīkāyaṃ pana 『『bhayānakanti bheravārammaṇanimittaṃ balavabhayaṃ, tena sarīrassa thaddhabhāvo chambhitatta』』nti (dī. ni. ṭī. 1.41) vuttaṃ, aneneva bhayanti ettha khuddakabhayaṃ dassitaṃ, iti ettha payoge ayaṃ tassanāti evaṃ sabbattha attho. Paritassitavipphanditamevāti ettha 『『diṭṭhisaṅkhātena ceva taṇhāsaṅkhātena ca paritassitena vipphanditameva calitameva kampitamevā』』ti (dī. ni. aṭṭha. 1.105-117) aṭṭhakathāyamatthaṃ vakkhati. Tena viññāyati labbhamānampi taṇhātassanamantarena diṭṭhitassanāyeva nihaṭāti. 『『Tepī』』tiādi sīhopamasuttantapāḷi (a. ni. 4.33) tattha tepīti dīghāyukā devāpi. Bhayanti bhaṅgānupassanāpariciṇṇante sabbasaṅkhārato bhāyanavasena uppannaṃ bhayañāṇaṃ. Saṃveganti sahottappañāṇaṃ, ottappameva vā. Santāsanti ādīnavanibbidānupassanāhi saṅkhārehi santāsanañāṇaṃ. Upapattivasenāti paṭisandhivaseneva.
Sahabyatanti sahāyabhāvamiccheva saddato attho sahabya-saddassa sahāyatthe pavattanato. So hi saha byāyati pavattati, dosaṃ vā paṭicchādetīti sahabyoti vuccati, tassa bhāvo sahabyatā. Sahāyabhāvo pana sahabhāvoyeva nāmāti adhippāyato atthaṃ dassetuṃ 『『sahabhāva』』nti vuttaṃ. Sasādhanasamavāyattho vā saha-saddo adhikiccapade adhisaddo viya, tasmā saha ekato vattamānassa bhāvo sahabyaṃ yathā 『『dāsabya』』nti tadeva sahabyatā, sakatthavuttivasena imamevatthaṃ sandhāyāha 『『sahabhāva』』nti. Apica saha vāti pavattatīti sahavo, tassa bhāvo sahabyaṃ yathā 『『vīrassa bhāvo vīriya』』nti, tadeva sahabyatāti evaṃ vimānaṭṭhakathāyaṃ (vi. va. aṭṭha. 172) vuttaṃ, tasmā tadatthaṃ dassetuṃ evaṃ vuttantipi daṭṭhabbaṃ.
- Ime satte abhibhavitvāti seso. Abhibhavanā cettha pāpasabhāvena jeṭṭhabhāvena 『『te satte abhibhavitvā ṭhito』』ti attano maññanāyevāti vuttaṃ 『『jeṭṭhakohamasmī』』ti. Aññadatthūti dassane antarāyābhāvavacanena, dasoti ettha dassaneyyavisesapariggahābhāvena ca anāvaraṇadassāvitaṃ paṭijānātīti āha 『『sabbaṃ passāmīti attho』』ti. Dassaneyyavisesassa hi padesabhūtassa aggahaṇe sati gahetabbassa nippadesatā viññāyati yathā 『『dikkhito na dadātī』』ti, deyyadhammavisesassa cettha padesabhūtassa aggahaṇato pabbajito sabbampi na dadātīti gahetabbassa deyyadhammassa nippadesatā viññāyati. Evamīdisesu. Vase vattemīti vasavattī. Ahaṃ-saddayogato hi sabbattha amhayogena vacanattho. Sattabhājanabhūtassa lokassa nimmātā cāti sambandho. 『『Pathavī』』tiādi cettha bhājanalokavasena adhippāyakathanaṃ. Sajitāti racitā, vibhajitā vā, tenāha 『『tvaṃ khattiyo nāmā』』tiādi. Ciṇṇavasitāyāti samāciṇṇapañcavidhavasibhāvato. Tatthāti bhūtabhabyesu. Antovatthimhīti antogabbhāsaye. Paṭhamacittakkhaṇeti paṭisandhicittakkhaṇe. Dutiyatoti paṭhamabhavaṅgacittakkhaṇato. Paṭhamairiyāpatheti yena paṭisandhiṃ gaṇhāti, tasmiṃ iriyāpathe. Iti atītavasena, bhūta-saddassa vattamānavasena ca bhabya-saddassa attho dassito. Ṭīkāyaṃ (dī. ni. ṭī. 1.42) pana bhabya-saddattho anāgatavasenāpi vutto. Ahesunti hi bhūtā. Bhavanti, bhavissanti cāti bhabyā tabbānīyā viya ṇyapaccayassa kattaripi pavattanato.
『『Issaro kattā nimmātā』』ti vatvāpi puna 『『mayā ime sattā nimmitā』』ti vacanaṃ kimatthiyanti āha 『『idāni kāraṇavasenā』』tiādi [kāraṇato (aṭṭhakathāyaṃ)] kāraṇavasena sādhetukāmatāya paṭiññākaraṇatthanti vuttaṃ hoti. Nanu cesa brahmā anavaṭṭhitadassanattā puthujjanassa purimatarajātiparicitampi kammassakatāñāṇaṃ vissajjetvā vikubbaniddhivasena cittuppādamattapaṭibaddhena sattanimmānena vipallaṭṭho 『『mayā ime sattā nimmitā』』tiādinā issarakuttadassanaṃ pakkhandamāno abhinivisanavasena patiṭṭhito, na pana patiṭṭhāpanavasena. Atha kasmā kāraṇavasena sādhetukāmo paṭiññaṃ karotīti vuttanti? Na cevaṃ daṭṭhabbaṃ. Tesampi hi 『『evaṃ hotī』』tiādinā pacchā uppajjantānampi tathāabhinivesassa vakkhamānattā paresaṃ patiṭṭhāpanakkameneva tassa so abhiniveso jāto, na tu abhinivisanamattena, tasmā evaṃ vuttanti daṭṭhabbaṃ. Tenevāha 『『taṃ kissa hetū』』tiādi. Pāḷiyaṃ manaso paṇidhīti manaso patthanā, tathā cittuppattimattamevāti vuttaṃ hoti.
Itthabhāvanti idappakārabhāvaṃ. Yasmā pana so pakāro brahmattabhāvoyevidhādhippeto, tasmā 『『brahmabhāva』』nti vuttaṃ. Ayaṃ pakāro itthaṃ, tassa bhāvo itthattanti hi nibbacanaṃ. Kevalanti kammassakatāñāṇena asammissaṃ suddhaṃ. Maññanāmattenevāti diṭṭhimaññanāmatteneva, na adhimānavasena. Vaṅkachiddena vaṅkaāṇī viya onamitvā vaṅkaladdhikena vaṅkaladdhikā onamitvā tasseva brahmuno pādamūlaṃ gacchanti, taṃpakkhakā bhavantīti attho. Nanu ca devānaṃ upapattisamanantaraṃ 『『imāya nāma gatiyā cavitvā iminā nāma kammunā idhūpapannā』』ti paccavekkhaṇā hoti, atha kasmā tesaṃ evaṃ maññanā siyāti? Purimajātīsu kammassakatāñāṇe sammadeva niviṭṭhajjhāsayānameva tathāpaccavekkhaṇāya pavattito. Tādisānameva hi tathāpaccavekkhaṇā sambhavati, sā ca kho yebhuyyavasena, ime pana purimāsupi jātīsu issarakuttadiṭṭhivasena nibaddhābhinivesā evameva maññamānā ahesunti. Tathā hi pāḷiyaṃ vuttaṃ 『『iminā maya』』ntiādi.
-
Īsati abhibhavatīti īso, mahanto īso maheso, suppatiṭṭhitamahesatāya parehi 『『maheso』』 iti akkhāyatīti mahesakkho, mahesakkhānaṃ atisayena mahesakkhoti mahesakkhataroti vacanattho. So pana mahesakkhatarabhāvo ādhipateyyaparivārasampattiyā kāraṇabhūtāya viññāyatīti vuttaṃ 『『issariyaparivāravasena mahāyasataro』』ti.
-
Kiṃ panetaṃ kāraṇanti anuyogenāha 『『so tato』』tiādi, tena 『『itthattaṃ āgacchatī』』ti vuttaṃ idhāgamanameva kāraṇanti dasseti. Idheva āgacchatīti imasmiṃ manussaloke eva paṭisandhivasena āgacchati. Etanti 『『ṭhānaṃ kho panetaṃ bhikkhave, vijjatī』』ti vacanaṃ. Pāḷiyaṃ yaṃ aññataro sattoti ettha yanti nipātamattaṃ, kāraṇatthe vā esa nipāto, hetumhi vā paccattaniddeso, yena ṭhānenāti attho, kiriyāparāmasanaṃ vā etaṃ. 『『Itthattaṃ āgacchatī』』ti ettha yadetaṃ itthattassa āgamanasaṅkhātaṃ ṭhānaṃ, tadetaṃ vijjatīti attho. Esa na so pabbajati, cetosamādhiṃ phusati, pubbenivāsaṃ anussatīti etesupi padesu. 『『Ṭhānaṃ kho panetaṃ bhikkhave, vijjati, yaṃ aññataro satto』』ti hi imāni padāni 『『pabbajatī』』tiādīhipi padehi paccekaṃ yojetabbāni. Na gacchatīti agāraṃ, gehaṃ, agārassa hitaṃ āgāriyaṃ, kasigorakkhādikammaṃ, tamettha natthīti anāgāriyaṃ, pabbajjā, tenāha 『『agārasmā』』tiādi. Pa-saddena visiṭṭho vaja-saddo upasaṅkamaneti vuttaṃ 『『upagacchatī』』ti. Paranti pacchā, atisayaṃ vā, aññaṃ pubbenivāsantipi attho. 『『Na saratī』』ti vutteyeva ayamattho āpajjatīti dasseti 『『saritu』』ntiādinā. Apassantoti pubbenivāsānussatiñāṇena apassanahetu, passituṃ asakkonto hutvātipi vaṭṭati. Māna-saddo viya hi anta-saddo idha sāmatthiyattho. Sadābhāvatoti sabbadā vijjamānattā. Jarāvasenāpīti ettha pi-saddena maraṇavasenāpīti sampiṇḍeti.
-
Khiḍḍāpadosinoti kattuvasena padasiddhi, khiḍḍāpadosikāti pana sakatthavuttivasena, saddamanapekkhitvā pana atthameva dassetuṃ 『『khiḍḍāyā』』tiādi vuttaṃ. 『『Khiḍḍāpadosakā』』ti vā vattabbe i-kārāgamavasena evaṃ vuttaṃ. Padussanaṃ vā padoso, khiḍḍāya padoso khiḍḍāpadoso, so etesanti khiḍḍāpadosikā. 『『Padūsikātipi pāḷiṃ likhantī』』ti aññanikāyikānaṃ pamādalekhataṃ dasseti . Mahāvihāravāsīnikāyikānañhi vācanāmaggavasena ayaṃ saṃvaṇṇanā pavattā. Apica tena potthakāruḷhakāle pamādalekhaṃ dasseti. Tampi hi padatthasodhanāya aṭṭhakathāya sodhitaniyāmeneva gahetabbaṃ, tenāha 『『sā aṭṭhakathāyaṃ natthī』』ti. Velaṃ atikkantaṃ ativelaṃ, taṃ. Bhāvanapuṃsakañcetaṃ, tenāha 『『aticira』』nti, āhārūpabhogakālaṃ atikkamitvāti vuttaṃ hoti. Ratidhamma-saddo hassakhiḍḍā-saddehi paccekaṃ yojetabbo 『『hassakhiḍḍāsu ratidhammo ramaṇasabhāvo』』ti. Hasanaṃ hasso, keḷihasso. Kheḍanaṃ kīḷanaṃ khiḍḍā, kāyikavācasikakīḷā. Anuyogavasena taṃsamāpannāti dassento āha 『『hassaratidhammañcevā』』tiādi. Kīḷā yesaṃ te keḷino, tesaṃ hasso tathā. Kīḷāhassapayogena uppajjanakasukhañcettha keḷihassasukhaṃ. Tadavasiṭṭhakīḷāpayogena uppajjanakaṃ kāyikavācasikakīḷāsukhaṃ.
『『Te kirā』』tiādi vitthāradassanaṃ. Kira-saddo hettha vitthārajotakoyeva, na tu anussavanāruciyādijotako tathāyeva pāḷiyaṃ, aṭṭhakathāsu ca vuttattā. Sirivibhavenāti sarīrasobhaggādisiriyā, parivārādisampattiyā ca. Nakkhattanti chaṇaṃ. Yebhuyyena hi nakkhattayogena katattā tathāyogo vā hotu, mā vā, nakkhattamicceva vuccati. Āhāranti ettha ko devānamāhāro, kā ca tesamāhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhāhāro. Dvādasapāpadhammavigghātena hi sukhassa dhāraṇato devānaṃ bhojanaṃ 『『sudhā』』ti vuccati. Sā pana setā saṅkhūpamā atulyadassanā suci sugandhā piyarūpā. Yaṃ sandhāya sudhābhojanajātake vuttaṃ –
『『Saṅkhūpamaṃ seta』matulyadassanaṃ,
Suciṃ sugandhaṃ piyarūpa』mabbhutaṃ;
Adiṭṭhapubbaṃ mama jātu cakkhubhi,
Kā devatā pāṇisu kiṃ sudho』dahī』』ti. (jā. 2.21.227);
『『Bhuttā ca sā dvādasahanti pāpake,
Khuddaṃ pipāsaṃ aratiṃ daraklamaṃ;
Kodhūpanāhañca vivādapesuṇaṃ,
Sītuṇha tandiñca rasuttamaṃ ida』』nti ca. (jā. 2.21.229);
Sā ca heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamā hoti, taṃ yathāsakaṃ parimitadivasavasena divase divase bhuñjanti. Keci pana vadanti 『『biḷārapadappamāṇaṃ sudhāhāraṃ te bhuñjanti, so jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, yathāsakaṃ gaṇitadivasavasena satta divase yāpanasamattho hotī』』ti. Kecivāde panettha biḷārapada-saddo suvaṇṇasaṅkhātassa saṅkhyāvisesassa vācako. Pamāṇato pana udumbaraphalappamāṇaṃ, yaṃ pāṇitalaṃ kabaḷaggahantipi vuccati. Vuttañhi madhukose –
『『Pāṇirakkho picu cāpi, suvaṇṇakamudumbaraṃ;
Biḷārapadakaṃ pāṇi-talaṃ taṃ kabaḷaggaha』』nti.
『『Nirantaraṃ khādantāpi pivantāpī』』ti idaṃ parikappanāvasena vuttaṃ, na pana evaṃ niyamavasena tathā khādanapivanānamaniyamabhāvato. Kammajatejassa balavabhāvo uḷārapuññanibbattattā, uḷāragarusiniddhasudhāhārajīraṇato ca. Karajakāyassa mandabhāvo pana sukhumālabhāvato. Teneva hi bhagavā indasālaguhāyaṃ pakatipathaviyaṃ patiātuṃ asakkontaṃ sakkaṃ devarājānaṃ 『『oḷārikaṃ kāyaṃ adhiṭṭhehī』』ti avoca. Manussānaṃ pana kammajatejassa mandabhāvo, karajakāyassa balavabhāvo ca vuttaviparītena veditabbo. Karajakāyoti ettha ko vuccati sarīraṃ, tattha pavatto. Rajo karajo, kiṃ taṃ? Sukkasoṇitaṃ. Tañhi 『『rāgo rajo na ca pana reṇu vuccatī』』ti (mahāni. 209; cūḷani. 74) evaṃ vuttarāgarajaphalattā sarīravācakena ka-saddena visesetvā kāraṇavohārena 『『karajo』』ti vuccati. Tena sukkasoṇitasaṅkhātena karajena sambhūto kāyo karajakāyoti ācariyā. Tathā hi kāyo mātāpettikasambhavoti vutto. Mahāassapūrasuttantaṭīkāyaṃ pana 『『karīyati gabbhāsaye khipīyatīti karo, sambhavo, karato jātoti karajo, mātāpettikasambhavoti attho. Mātuādīnaṃ saṇṭhāpanavasena karato hatthato jātoti karajoti apare. Ubhayathāpi karajakāyanti catusantatirūpamāhā』』ti vuttaṃ. Karoti putte nibbattetīti karo, sukkasoṇitaṃ, tena jāto karajotipi vadanti. Tathā asambhūtopi ca devādīnaṃ kāyo tabbohārena 『『karajakāyo』』ti vuccati yathā 『『pūtikāyo, jarasiṅgālo』』ti. Tesanti manussānaṃ. Acchayāgu nāma pasannā akasaṭā yāgu. Vatthunti karajakāyaṃ. Ekaṃ āhāravelanti ekadivasamattaṃ, kesañci matena pana sattāhaṃ.
Evaṃ anvayato byatirekato ca dassetvā upamāvasenapi tamāvikaronto 『『yathā nāmā』』tiādimāha. Tattapāsāṇeti accuṇhapāsāṇe. Rattasetapadumato avasiṭṭhaṃ uppalaṃ. Akathāyanti mahāaṭṭhakathāyaṃ. Avisesenāti 『『devāna』』nti avisesena, devānaṃ kammajatejo balavā hoti, karajaṃ mandanti vā kammajatejakarajakāyānaṃ balavamandatāsaṅkhāta kāraṇasāmaññena. Tadetañhi kāraṇaṃ sabbesampi devānaṃ samānameva, tasmā sabbepi devā gahetabbāti vuttaṃ hoti. Kabaḷīkārabhūtaṃ sudhāhāraṃ upanissāya jīvantīti kabaḷīkārāhārūpajīvino. Kecīti abhayagirivāsino. 『『Khiḍḍāpadussanamatteneva hete khiḍḍāpadosikāti vuttā』』ti ayaṃ pāṭho 『『teyeva cavantīti veditabbā』』ti etassānantare paṭhitabbo tadanusandhikattā. Ayañhetthānusandhi – yadi sabbepi evaṃ karontā kāmāvacaradevā caveyyuṃ, atha kasmā 『『khiḍḍāpadosikā』』ti nāmavisesena bhagavatā vuttāti? Vicāraṇāya evamāhāti, etena imamatthaṃ dasseti 『『sabbepi devā evaṃ cavantāpi khiḍḍāya padussanasabhāvamattaṃ pati nāmavisesena tathā vuttā』』ti. Yadeke vadeyyuṃ 『『kecivādapatiṭṭhāpakoyaṃ pāṭho』』ti, tadayuttameva iti-saddantarikattā, ante ca tassa avijjamānattā. Atthikehi pana tassa kecivādasamavarodhanaṃ ante itisaddo yojetabboti.
47-48. Manopadosinoti kattuvasena padasiddhi, manopadosikāti ca sakatthavuttivasena, atthamattaṃ pana dassetuṃ 『『manenā』』tiādi vuttaṃ. 『『Manopadosakā』』ti vā vattabbe i-kārāgamavasena evaṃ vuttaṃ. Manenāti issāpakatattā paduṭṭhena manasā. Aparo nayo – usūyanavasena manasā padoso manopadoso, vināsabhūto so etesamatthīti manopadosikāti. 『『Te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavantī』』ti vacanato 『『ete cātumahārājikā』』ti āha. Manena padussanamatteneva hete manopadosikāti vuttā. 『『Tesu kirā』』tiādi vitthāro. Rathena vīthiṃ paṭipajjatīti upalakkhaṇamattaṃ aññehi aññatthāpi paṭipajjanasambhavato. Etanti attano sampattiṃ. Uddhumāto viyāti pītiyā karaṇabhūtāya unnato viya. Bhijjamāno viyāti tāya bhijjanto viya, pītiyā vā kattubhūtāya bhañjito viya. Kuddhā nāma suvijānanā honti, tasmā kuddhabhāvamassa ñatvāti attho.
Akuddho rakkhatīti kuddhassa so kodho itarasmiṃ akujjhante anupādāno ceva ekavāramattaṃ uppattiyā anāsevano ca hutvā cāvetuṃ na sakkoti, udakantaṃ patvā aggi viya nibbāyati, tasmā akuddho itaraṃ cavanato rakkhati. Ubhosu pana kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ nidahanto accantasukhumālakarajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati , tamatthaṃ dassetumāha 『『ubhosu panā』』tiādi. Tathā cāha pāḷiyaṃ 『『te aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavantī』』ti. Ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ettha kodhassa bhiyyo bhiyyo parivaḍḍhanāya eva paccayabhāvo veditabbo, na cavanāya nissayadahanarasena attanoyeva kodhena hadayavatthuṃ nidahantena accantasukhumālassa karajakāyassa cavanato. Kandantānaṃyeva orodhānanti anādaratthe sāmivacanaṃ. Ayamettha dhammatāti ayaṃ tesaṃ karajakāyamandatāya, tathāuppajjanakassa ca kodhassa balavatāya ṭhānaso cavanabhāvo etesu devesu rūpārūpadhammānaṃ dhammaniyāmo sabhāvoti attho.
49-52.Cakkhādīnaṃ bhedaṃ passatīti virodhipaccayasannipāte vikārāpattidassanato, ante ca adassanūpagamanato vināsaṃ passati oḷārikattā rūpadhammabhedassa. Paccayaṃ datvāti anantarapaccayādivasena paccayasattiṃ datvā, paccayo hutvāti vuttaṃ hoti, tasmā na passatīti sambandho, balavatarampi samānaṃ iminā kāraṇena na passatīti adhippāyo. Balavataranti ca cittassa lahutarabhedaṃ sandhāya vuttaṃ. Tathā hi ekasmiṃ rūpe dharanteyeva soḷasa cittāni bhijjanti. Cittassa bhedaṃ na passatīti ettha khaṇe khaṇe bhijjantampi cittaṃ parassa anantarapaccayabhāveneva bhijjati, tasmā purimacittassa abhāvaṃ paṭicchādetvā viya pacchimacittassa uppattito bhāvapakkho balavataro pākaṭova hoti, na abhāvapakkhoti idaṃ kāraṇaṃ dassetuṃ 『『cittaṃ panā』』tiādi vuttanti daṭṭhabbaṃ. Ayañcattho alābhacakkanidassanena dīpetabbo. Yasmā pana takkīvādī nānattanayassa duravadhānatāya, ekattanayassa ca micchāgahitattā 『『yadevidaṃ viññāṇaṃ sabbadāpi evarūpena pavattati, ayaṃ me attā nicco』』tiādinā abhinivesaṃ janesi, tasmā tamatthaṃ 『『so taṃ apassanto』』tiādinā saha upamāya vibhāveti.
Antānantavādavaṇṇanā
- Antānantasahacarito vādo antānanto yathā 『『kuntā pacarantī』』ti, antānantasannissayo vā yathā 『『mañcā ukkuṭṭhiṃ karontī』』ti, so etesanti antānantikāti atthaṃ dassetuṃ 『『antānantavādā』』ti vuttaṃ. Vuttanayena antānantasahacarito, tannissayo vā, antānantesu vā pavatto vādo etesanti antānantavādā. Idāni 『『antavā ayaṃ loko』』tiādinā vakkhamānapāṭhānurūpaṃ atthaṃ vibhajanto 『『antaṃ vā』』tiādimāha. Amati gacchati bhāvo osānametthāti hi anto, mariyādā , tappaṭisedhanena ananto. Anto ca ananto ca antānanto ca nevantanānanto ca antānanto tveva vutto sāmaññaniddesena, ekasesenavā 『『nāmarūpapaccayā saḷāyatana』』ntiādīsu (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1) viya. Catutthapadañhettha tatiyapadena samānatthanti antānantapadeneva yathāvuttanayadvayena catudhā attho viññāyati. Kassa panāyaṃ antānantoti? Lokīyati saṃsāranissaraṇatthikehi diṭṭhigatikehi avapassīyati, lokiyanti vā ettha tehi puññāpuññāni, tabbipāko cāti 『『loko』』ti saṅkhyaṃ gatassa attano. Tenāha pāḷiyaṃ 『『antānantaṃ lokassa paññapentī』』ti. Ko paneso attāti? Jhānavisayabhūtaṃ kasiṇanimittaṃ. Ayañhi diṭṭhigatiko paṭibhāganimittaṃ cakkavāḷapariyantaṃ, apariyantaṃ vā vaḍḍhanavasena, tadanussavādivasena ca tattha lokasaññī viharati, tathā ca aṭṭhakathāyaṃ vakkhati 『『taṃ 『loko』ti gahetvā』』ti (dī. ni. aṭṭha. 1.54-60) keci pana vadanti 『『jhānaṃ, taṃsampayuttadhammā ca idha attā, lokoti ca gahitā』』ti, taṃ aṭṭhakathāya na sameti.
Etthāha – yuttaṃ tāva purimānaṃ tiṇṇampi vādīnaṃ antānantikattaṃ antañca anantañca antānantañca ārabbha pavattavādattā, pacchimassa pana takkikassa tadubhayapaṭisedhanavasena pavattavādattā kathaṃ antānantikattanti? Tadubhayapaṭisedhanavasena pavattavādattā eva. Antānantapaṭisedhanavādopi hi so antānantavisayoyeva tamārabbha pavattattā. Etadatthameva hi sandhāya aṭṭhakathāyaṃ 『『antaṃ vā antantaṃ vā antānantaṃ vā nevantānānantaṃ vā ārabbha pavattavādā』』ti vuttaṃ. Atha vā yathā tatiyavāde desapabhedavasena ekasseva lokassa antavatā, anantavatā ca sambhavati, evamettha takkīvādepi kālapabhedavasena ekasseva tadubhayasambhavato aññamaññapaṭisedhena tadubhayaññeva vuccati, dvinnampi ca paṭisedhānaṃ pariyudāsatā. Kathaṃ? Antavantapaṭisedhena hi anantavā vuccati, anantavantapaṭisedhena ca antavā. Dvipaṭisedho hi pakatiyatthañāpako. Iti paṭisedhanavasena antānantasaṅkhātassa ubhayassa vuttattā yuttoyeva tabbisayassa pacchimassāpi antānantikabhāvoti. Yadevaṃ so antānantikavādabhāvato tatiyavādasamavarodheyeva siyāti? Na, kālapabhedassa adhippetattā. Desapabhedavasena hi antānantiko tatiyavādī viya pacchimopi takkiko kālapabhedavasena antānantiko hoti. Kathaṃ? Yasmā ayaṃ lokasaññito attā ananto kadā ci sakkhidiṭṭhoti adhigatavisesehi mahesīhi anusuyyati, tasmā nevantavā. Yasmā panāyaṃ antavā kadāci, sakkhidiṭṭhoti tehiyeva anusuyyati, tasmā nānantavāti. Ayaṃ takkiko avaḍḍhitabhāvapubbakattā paṭibhāganimittānaṃ vaḍḍhitabhāvassa ubhayathā labbhamānassa parikappitassa attano appaccakkhakāritāya anussavādimatte ṭhatvā vaḍḍhitakālavasena 『『nevantavā』』ti paṭikkhipati, avaḍḍhitakālavasena pana 『『nānantavā』』ti, na pana antatānantatānaṃ accantamabhāvena yathā taṃ 『『nevasaññānāsaññā』』ti. Yathā cānussutikatakkino, evaṃ jātissaratakkiādīnampi vasena yathāsambhavaṃ yojetabbaṃ.
Keci pana yadi panāyaṃ attā antavā, evaṃ sati dūradese upapajjanānussaraṇādikiccanibbatti na siyā. Atha anantavā, evañca idha ṭhitasseva devalokanirayādīsu sukhadukkhānubhavanaṃ siyā. Sace pana antavā ceva anantavā ca, evampi tadubhayadosasamāyogo siyā. Tasmā 『『antavā, anantavā』』ti ca abyākaraṇīyo attāti evaṃ takkanavasena catutthavādappavattiṃ vaṇṇenti. Yadi panesa vuttanayena antānantiko bhaveyya, atha kasmā 『『ye te samaṇabrāhmaṇā evamāhaṃsu 『antavā ayaṃ loko parivaṭumo』ti, tesaṃ musā』』tiādinā (dī. ni. 1.57) tassa purimavādattayapaṭikkhepo vuttoti? Purimavādattayassa tena yathādhippetappakāravilakkhaṇabhāvato. Teneva hi kāraṇena tathā paṭikkhepo vutto, na pana tassa antānantikattābhāvena, na ca pariyantarahitadiṭṭhivācāhi paṭikkhepena, avassañcetaṃ evameva ñātabbaṃ. Aññathā hesa amarāvikkhepapakkhaññeva bhajeyya catutthavādo. Na hi antatāanantatātadubhayavinimutto attano pakāro atthi, takkīvādī ca yuttimaggakoyeva. Kālabhedavasena ca ekasmimpi loke tadubhayaṃ no na yujjatīti. Bhavatu tāva pacchimavādīdvayassa antānantikabhāvo yutto antānantānaṃ vasena ubhayavisayattā tesaṃ vādassa. Kathaṃ pana purimavādīdvayassa paccekaṃ antānantikabhāvo yutto siyā ekekavisayattā tesaṃ vādassāti? Vuccate – samudāye pavattamāna-saddassa avayavepi upacāravuttito. Samuditesu hi antānantavādīsu pavattamāno antānanti ka-saddo tattha niruḷhatāya tadavayavesupi paccekaṃ antānantikavādīsu pavattati yathā 『『arūpajjhānesu paccekaṃ aṭṭhavimokkhapariyāyo』』, yathā ca 『『loke sattāsayo』』ti. Atha vā abhinivesato purimakāle pavattavitakkavasena ayaṃ tattha vohāro kato. Tesañhi diṭṭhigatikānaṃ tathārūpacetosamādhisamadhigamato pubbakāle 『『antavā nu kho ayaṃ loko, udāhu anantavā』』ti ubhayākārāvalambino vitakkassa vasena niruḷho antānantikabhāvo pacchā visesalābhena tesu antānantavādesu ekasseva vādassa saṅgahe uppannepi purimasiddharuḷhiyā vohārīyati yathā 『『sabbe sattā maraṇadhammā』』tiādīsu (saṃ. ni. 1.133) arahati sattapariyāyo, yathā ca bhavantaragatepi maṇḍūkādivohāroti.
54-60. Paṭibhāganimittavaḍḍhanāya heṭṭhā, upari, tiriyañca cakkavāḷapariyantagatāgatavasena antānantabhāvoti dassetuṃ 『『paṭibhāganimitta』』ntiādi vuttaṃ. Nti paṭibhāganimittaṃ. Uddhamadho avaḍḍhetvā tiriyaṃ vaḍḍhetvāti etthāpi 『『cakkavāḷapariyantaṃ katvā』』ti adhikāravasena yojetabbaṃ. Vuttanayenāti 『『takkayatīti takkī』』tiādinā (dī. ni. aṭṭha. 1.34) saddato, 『『catubbidho takkī』』tiādinā (dī. ni. aṭṭha. 1.34) atthato ca sassatavāde vuttanayena. Diṭṭhapubbānusārenāti dassanabhūtena viññāṇena upaladdhapubbassa antavantādino anussaraṇena, evañca katvā anussutitakkīsuddhatakkīnampi idha saṅgaho siddho hoti. Atha vā diṭṭhaggahaṇeneva 『『naccagītavāditavisūkadassanā』』tiādīsu (dī. ni. 1.10, 194) viya sutādīnampi gahitabhāvo veditabbo. 『『Antavā』』tiādinā icchitassa attano sabbadābhāvaparāmasanavaseneva imesaṃ vādānaṃ pavattanato sassatadiṭṭhisaṅgaho daṭṭhabbo. Tathā hi vakkhati 『『satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo』』ti (dī. ni. aṭṭha. 1.97, 98).
Amarāvikkhepavādavaṇṇanā
61.Namaratīti 『『evamevā』』ti sanniṭṭhānābhāvena na upacchijjati, anekantikāyeva hotīti vuttaṃ hoti. Pariyantarahitāti osānavigatā, aniṭṭhaṅgatāti attho. Vividhoti 『『evampi me no』』tiādinā nānappakāro. Khepoti sakavādena paravādānaṃ khipanaṃ. Ko paneso amarāvikkhepoti? Tathāpavatto diṭṭhippadhāno tādisāya vācāya samuṭṭhāpako cittuppādoyeva. Amarāya diṭṭhiyā, vācāya ca vikkhipanti, vividhamapanentīti vā amarāvikkhepino, teyeva 『『amarāvikkhepikā』』tipi yujjati. 『『Macchajāti』』 cceva avatvā 『『ekā』』ti vadanto macchajātiviseso esoti dasseti. Ito cito ca sandhāvati ekasmiṃ sabhāve anavaṭṭhānato. Yathā gāhaṃ na upagacchati, tathā sandhāvanato, etena amarāya vikkhepo tathā, so viyāti amarāvikkhepoti atthamāha 『『sā ummujjananimujjanādivasenā』』tiādinā vikkhepapadatthena upamitattā. Ayameva hi attho ācariyasāriputtattherenāpi sāratthadīpaniyaṃ (sārattha. ṭī. 1.tatiyasaṅgītikathāvaṇṇanā) vutto. Amarā viya vikkhepo amarāvikkhepoti keci. Atha vā amarā viya vikkhipantīti amarāvikkhepino, teyeva amarāvikkhepikā.
- Vikkhepavādino uttarimanussadhamme, abyākatadhamme ca (akusaladhammepi dī. ni. ṭī. 1.62) sabhāvabhedavasena paṭivijjhituṃ ñāṇaṃ natthīti kusalākusalapadānaṃ kusalākusalakammapathavaseneva attho vutto. Vighāto vihesā kāyikadukkhaṃ 『『vippaṭisāruppattiyā』』ti domanassassa hetubhāvena vacanato, tenāha 『『dukkhaṃ bhaveyyā』』ti. Musāvādeti nimitte bhummavacanaṃ, nissakkatthe vā. Musāvādahetu, musāvādato vā ottappena ceva hiriyā cāti attho. Kīdisaṃ amarāvikkhepamāpajjatīti āha 『『apariyantavikkhepa』』nti, tena amarāsadisavikkhepasaṅkhātaṃ dutiyanayaṃ nivatteti. Yathāvutte hi nayadvaye paṭhamanayavasenāyamattho dassito, dutiyanayavasena pana amarāsadisavikkhepaṃ dassetuṃ 『『idaṃ kusalanti puṭṭho』』tiādivacanaṃ vakkhati.
『『Evantipi me no』』ti yaṃ tayā puṭṭhaṃ, taṃ evantipi me laddhi no hotīti attho. Evaṃ sabbattha yathārahaṃ. Aniyamitavikkhepoti sassatādīsu ekasmimpi pakāre aṭṭhatvā vikkhepakaraṇaṃ, paravādinā yasmiṃ kismiñci pakāre pucchite tassa paṭikkhepavikkhepoti vuttaṃ hoti. Atha vā apariyantavikkhepadassanaṃyeva aṭṭhakathāyaṃ kataṃ 『『evantipi me noti aniyamitavikkhepo』』tiādinā, 『『idaṃ kusalanti vā akusalanti vā puṭṭho』』tiādinā ca. 『『Evantipi me no』』tiādinā hi aniyametvā, niyametvā ca sassatekaccasassatucchedatakkīvādānaṃ paṭisedhanena taṃ taṃ vādaṃ paṭikkhipateva apariyantavikkhepavādattā. 『『Amarāvikkhepino』』ti dassetvā attanā pana anavaṭṭhitavādattā na kismiñci pakkhe avatiṭṭhatīti imamatthaṃ dassetuṃ 『『sayaṃ pana idaṃ…pe… na byākarotī』』ti āha. Idāni kusalādīnaṃ abyākaraṇena tadeva anavaṭṭhānaṃ vibhāveti 『『idaṃ kusalanti puṭṭho』』tiādinā. Tenevāha 『『ekasmimpi pakkhe na tiṭṭhatī』』ti. Kiṃ no noti te laddhīti neva na hotīti tava laddhi hoti kinti attho. No notipi me noti neva na hotītipi me laddhi no hoti.
-
Attano paṇḍitabhāvavisayānaññeva rāgādīnaṃ vasena yojanaṃ kātuṃ 『『ajānantopī』』tiādimāha. Sahasāti anupadhāretvā vegena. 『『Bhadramukhāti paṇḍitānaṃ samudāciṇṇamālapanaṃ, sundaramukhāti attho. Tatthāti tasmiṃ byākaraṇe, nimitte cetaṃ bhummaṃ. Chandarāgapadānaṃ samānatthabhāvepi vikappanajotakena vā-saddena yogyattā gobalībaddādinayena bhinnatthatāva yuttāti āha 『『chando dubbalarāgo,rāgo balavarāgo』』ti. Dosapaṭighesupi eseva nayo. Ettakampi nāmāti ettha api-saddo sampiṇḍane vattati, nāma-saddo garahāyaṃ. Na kevalaṃ ito uttaritarameva, atha kho ettakampi na jānāmi nāma, pageva taduttarijānaneti attho. Parehi katasakkārasamānavisayānaṃ pana rāgādīnaṃ vasena ayaṃ yojanā – kusalākusalaṃ yathābhūtaṃ apajānantopi yesamahaṃ samavāyena kusalameva 『『kusala』』nti, akusalameva 『『akusala』』nti ca byākareyyaṃ, tesu tathā byākaraṇahetu 『『aho vata re paṇḍito』』ti sakkārasammānaṃ karontesu mama chando vā rāgo vā assāti. Dosapaṭighesupi vuttavipariyāyena yojetabbaṃ. 『『Taṃ mamassa upādānaṃ, so mamassa vighāto』』ti idaṃ abhidhammanayena (dha. sa. 1219 ādayo) yathālābhavacanaṃ yathāsambhavaṃ yojetabbanti āha 『『chandarāgadvaya』』ntiādi. Taṇhādiṭṭhiyo eva hi 『『upādāna』』nti abhidhamme vuttā (dha. sa. 1219 ādayo) idāni suttantanayena avisesayojanaṃ dasseti 『『ubhayampi vā』』tiādinā. Suttante hi dosopi 『『upādāna』』nti vutto 『『kodhupādānavinibandhā vighātaṃ āpajjantī』』tiādīsu (dī. ni. ṭī. 1.63) 『『ubhayampī』』ti ca atthato vuttaṃ, na saddato catunnampi saddānamatthadvayavācakattā. Daḷhaggahaṇanti amuñcanaggahaṇaṃ. Paṭighopi hi ārammaṇaṃ na muñcati upanāhādivasena pavattanato, lobhasseva upādānabhāvena pākaṭattā dosassāpi upādānabhāvaṃ dassetuṃ idaṃ vuttaṃ. Vihananaṃ vihiṃsanaṃ vibādhanaṃ. Rāgopi hi pariḷāhavasena sāraddhavuttitāya nissayaṃ vihanati. 『『Rāgo hī』』tiādinā rāgadosānaṃ upādānabhāve visesadassanamukhena tadatthasamatthanaṃ. Vināsetukāmatāya ārammaṇaṃ gaṇhātīti sambandho. Itīti tasmā gahaṇavihananato.
-
Paḍati sabhāvadhamme jānāti, yathāsabhāvaṃ vā gacchatīti paṇḍā, sā yesaṃ te paṇḍitāti atthaṃ dasseti 『『paṇḍiccenā』』tiādinā. Paṇḍitassa bhāvo paṇḍiccaṃ, paññā. Yena hi dhammena pavattinimittabhūtena yutto 『『paṇḍito』』ti vuccati, soyeva dhammo paṇḍiccaṃ. Tena sutacintāmayapaññā vuttā tāsameva visayabhāvato. Samāpattilābhino hi bhāvanāmayapaññā. 『『Nipuṇā』』ti iminā pana kammanibbattaṃ paṭisandhipaññāsaṅkhātaṃ sābhāvikañāṇaṃ vuttanti āha 『『saṇhasukhumabuddhino』』ti. Atthantaranti atthanānattaṃ, atthameva vā. 『『Viññātaparappavādā』』ti etena kata-saddassa kiriyāsāmaññavācakattā 『『katavijjo』』tiādīsu viya kata-saddo ñāṇānuyuttataṃ vadatīti dasseti. 『『Katavādaparicayā』』ti etena pana 『『katasippo』』tiādīsu viya samudāciṇṇavādataṃ. Ubhinnamantarā pana samuccayadvayena sāmaññaniddesaṃ, ekasesaṃ vāti daṭṭhabbaṃ. Vālavedhīnaṃ rūpaṃ sabhāvo viya rūpametesanti vālavedhirūpāti āha 『『vālavedhidhanuggahasadisā』』ti. Satadhā bhinnassa vālaggassa aṃsukoṭivedhakadhanuggahasadisāti attho. Tādisoyeva hi 『『vālavedhī』』ti adhippeto. Maññe-saddo upamājotakoti vuttaṃ 『『bhindantā viyā』』ti. Paññāgatenāti paññāpabhedena, paññāya eva vā. Samanuyuñjanā laddhiyā pucchā. Samanugāhanā taṃkāraṇassāti dasseti 『『kiṃ kusala』』ntiādinā. Samanubhāsanāpi ovādavasena samanuyuñjanāyevāti āha 『『samanuyuñjeyyu』』nti. 『『Na sampāyeyya』』nti ettha da-kārassa ya-kārādesataṃ, eyya-saddassa ca sāmatthiyatthataṃ dassetuṃ 『『na sampādeyya』』ntiādi vuttaṃ.
65-66. Mandā atikkhā paññā yassāti mandapañño, tenāha 『『apaññassevetaṃ nāma』』nti. 『『Mohamūho』』ti vattabbe ha-kāralopena 『『momūho』』ti vuttaṃ, tañca atisayatthadīpakaṃ pariyāyadvayassa atirekatthabhāvatoti yathā 『『padaṭṭhāna』』nti vuttaṃ 『『atisammūḷho』』ti. Siddhe hi sati punārambho niyamāya vā hoti, atthantaraviññāpanāya vā. Yathā pubbe kammunā āgato, tathā idhāpīti tathāgato, satto. Ettha ca kāmaṃ purimānampi tiṇṇaṃ kusalādidhammasabhāvānavabodhato attheva mandabhāvo, tesaṃ pana attano kusalādidhammānavabodhassa avabodhanato viseso atthīti. Pacchimoyeva tadabhāvato mandamomūhabhāvena vutto. Nanu ca pacchimassāpi attano dhammānavabodhassa avabodho atthiyeva 『『atthi paro loko』ti iti ce me assa, 『atthi paro loko』ti iti te naṃ byākareyyaṃ, evantipi me no』』tiādivacanatoti? Kiñcāpi atthi, na pana tassa purimānaṃ viya apariññātadhammabyākaraṇanimittamusāvādādibhāyanajigucchanākāro atthi, atha kho mahāmūḷhoyevāti tathāvesa vutto. Atha vā 『『evantipi me no』』tiādinā pucchāya vikkhepakaraṇatthaṃ 『『atthi paro loko』』ti iti ce maṃ pucchasīti pucchāṭhapanameva tena dassīyati, na attano dhammānavabodhāvabodhoti ayameva visesena 『『mando momūho』』ti vutto. Teneva hi tathāvādīnaṃ sañcayaṃ belaṭṭhaputtaṃ ārabbha 『『ayañca imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho』』ti (dī. ni. 1.181) vuttaṃ. Tattha 『『atthi paro loko』』ti sassatadassanavasena, sammādiṭṭhivasena vā pucchā. Yadi hi diṭṭhigatiko sassatadassanavasena puccheyya, yadi ca sammādiṭṭhiko sammādassanavasenāti dvidhāpi attho vaṭṭati. 『『Natthi paro loko』』ti natthikadassanavasena, sammādiṭṭhivasena vā, 『『atthi ca natthi ca paro loko』』ti ucchedadassanavasena, sammādiṭṭhivasena vā, 『『nevatthi na natthi paro loko』』ti vuttapakārattayapaṭikkhepe sati pakārantarassa asambhavato atthitānatthitāhi na vattabbākāro paro lokoti vikkhepaññeva purakkhārena , sammādiṭṭhivasena vā pucchā. Sesacatukkattayepi vuttanayānusārena attho veditabbo. Puññasaṅkhārattiko viya hi kāyasaṅkhārattikena purimacatukkasaṅgahito eva attho sesacatukkattayena sattaparāmāsapuññādisaphalatācodanānayena (attaparāmāsapuññādiphalatācodanānayena dī. ni. ṭī. 1.65, 66) saṅgahito. Ettha hi tatiyacatukkena puññādikammasaphalatāya, sesacatukkattayena ca sattaparāmāsatāya codanānayo vuttoti daṭṭhabbaṃ.
Amarāvikkhepiko pana sassatādīnaṃ attano aruccanatāya sabbattha 『『evantipi me no』』tiādinā vikkhepaññeva karoti. Tattha 『『evantipi me no』』tiādi tattha tattha pucchitākārapaṭisedhanavasena vikkhepākāradassanaṃ. Kasmā pana vikkhepavādino paṭikkhepova sabbattha vutto. Nanu vikkhepapakkhassa 『『evameva』』nti anujānanampi vikkhepapakkhe avaṭṭhānato yuttarūpaṃ siyāti? Na, tatthāpi tassa sammūḷhattā, paṭikkhepavaseneva ca vikkhepavādassa pavattanato. Tathā hi sañcayo belaṭṭhaputto raññā ajātasattunā sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho paralokatthitādīnaṃ paṭisedhanamukheneva vikkhepaṃ byākāsi.
Etthāha – nanu cāyaṃ sabbopi amarāvikkhepiko kusalādayo dhamme, paralokatthitādīni ca yathābhūtaṃ anavabujjhamāno tattha tattha pañhaṃ puṭṭho pucchāya vikkhepanamattaṃ āpajjati, atha tassa kathaṃ diṭṭhigatikabhāvo siyā. Na hi avattukāmassa viya pucchitatthamajānantassa vikkhepakaraṇamattena diṭṭhigatikatā yuttāti? Vuccate – na heva kho pucchāya vikkhepakaraṇamattena tassa diṭṭhigatikatā, atha kho micchābhinivesavasena. Sassatābhinivesavasena hi micchābhiniviṭṭhoyeva puggalo mandabuddhitāya kusalādidhamme, paralokatthitādīni ca yāthāvato appaṭibujjhamāno attanā aviññātassa atthassa paraṃ viññāpetumasakkuṇeyyatāya musāvādabhayena ca vikkhepamāpajjatīti. Tathā hi vakkhati 『『yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo』』ti (dī. ni. aṭṭha. 1.97, 98) atha vā puññapāpānaṃ, tabbipākānañca anavabodhena, asaddahanena ca tabbisayāya pucchāya vikkhepakaraṇameva sundaranti khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyevesā ekā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbaṃ. Tathā ca vuttaṃ 『『pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā』』 cāti (dī. ni. aṭṭha. 1.61). Yaṃ panetaṃ vuttaṃ 『『imepi cattāro pubbe pavattadhammānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā』』ti, tadetassa amarāvikkhepavādassa sassatadiṭṭhisaṅgahavaseneva vuttaṃ. Kathaṃ panassa sassatadiṭṭhisaṅgahoti? Ucchedavasena anabhinivesanato. Natthi hi koci dhammānaṃ yathābhūtavedī vivādabahulattā lokassa. 『『Evameva』』nti pana saddantarena dhammanijjhānanā anādikālikā loke, tasmā sassatalesassa ettha labbhanato sassatadiṭṭhiyā etassa saṅgaho daṭṭhabbo.
Adhiccasamuppannavādavaṇṇanā
- Adhicca yadicchakaṃ yaṃ kiñci kāraṇaṃ kassaci buddhipubbaṃ vinā samuppannoti attalokasaññitānaṃ khandhānaṃ adhiccuppattiākārārammaṇadassanaṃ adhiccasamuppannaṃ tadākārasannissayeneva pavattito, tadākārasahacaritato ca yathā 『『mañcā ghosanti, kuntā pacarantī』』ti, adhiccasamuppannadassanaṃ vā antapadalopena adhiccasamuppannaṃ yathā 『『rūpabhavo rūpa』』nti, imamatthaṃ sandhāya 『『adhiccasamuppanno』』tiādi vuttaṃ. Akāraṇasamuppannanti kāraṇamantarena yadicchakaṃ samuppannaṃ.
68-73.Asaññasattāti ettha etaṃ asaññāvacananti attho. Desanāsīsanti desanāya jeṭṭhakaṃ padhānabhāvena gahitattā, tena saññaṃ dhuraṃ katvā bhagavatā ayaṃ desanā katā, na pana tattha aññesaṃ arūpadhammānampi atthitāyāti dasseti, tenevāha 『『acittuppādā』』tiādi. Bhagavā hi yathā lokuttaradhammaṃ desento samādhiṃ, paññaṃ vā dhuraṃ katvā deseti, evaṃ lokiyadhammaṃ desento cittaṃ, saññaṃ vā. Tattha 『『yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti (dha. sa. 277), pañcaṅgiko sammāsamādhi (dī. ni. 3.355) pañcañāṇiko sammāsamādhi, (dī. ni. 3.355; vibha. 804) paññāya cassa disvā āsavā parikkhīṇā hontī』』ti, tathā 『『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, (dha. sa. 1) kiṃ citto tvaṃ bhikkhu (pārā. 146, 180) manopubbaṅgamā dhammā, (dha. pa. 1; netti. 90; peṭako. 83, 84) santi bhikkhave, sattā nānattakāyā nānattasaññino, (dī. ni. 3.332, 341, 357; a. ni. 7.44; a. ni. 9.24; cūḷani. 83) nevasaññānāsaññāyatana』』nti (dī. ni. 3.358) ca evamādīni suttāni etassatthassa sādhakāni. Titthaṃ vuccati micchāladdhi tattheva bāhullena paribbhamanato taranti bālā etthāti katvā, tadeva anappakānamanatthānaṃ titthiyānañca sañjātidesaṭṭhena, nivāsaṭṭhena vā āyatananti titthāyatanaṃ, tasmiṃ, aññatitthiyasamayeti attho. Titthiyā hi upapattivisese vimuttisaññino, saññāvirāgāvirāgesu ādīnavānisaṃsadassāvino ca hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ upapajjanti, na sāsanikā, tena vuttaṃ 『『ekacco titthāyatane pabbajitvā』』ti. Vāyokasiṇe parikammaṃ katvāti catutthe bhūtakasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā, tenevāha 『『catutthajjhānaṃ nibbattetvā』』ti.
Kasmā panettha vāyokasiṇeyeva parikammaṃ vuttanti? Vuccate – yatheva hi rūpapaṭibhāgabhūtesu kasiṇavisesesu rūpavibhāvanena rūpavirāgabhāvanāsaṅkhāto arūpasamāpattiviseso sacchikarīyati, evaṃ aparibyattaviggahatāya arūpapaṭibhāgabhūte kasiṇavisese arūpavibhāvanena arūpavirāgabhāvanāsaṅkhāto rūpasamāpattiviseso adhigamīyati, tasmā ettha 『『saññā rogo saññā gaṇḍo』』tiādinā, (ma. ni. 3.24) 『『dhi cittaṃ, dhibbate taṃ citta』』ntiādinā (dī. ni. ṭī. 1.68-73) ca nayena arūpapavattiyā ādīnavadassanena, tadabhāve ca santapaṇītabhāvasanniṭṭhānena rūpasamāpattiyā abhisaṅkharaṇaṃ, rūpavirāgabhāvanā pana saddhiṃ upacārena arūpasamāpattiyo visesena paṭhamāruppajjhānaṃ. Yadi evaṃ 『『paricchinnākāsakasiṇepī』』ti vattabbaṃ. Tassāpi hi arūpapaṭibhāgatā labbhatīti? Vattabbamevetaṃ kesañci, avacanaṃ pana pubbācariyehi aggahitabhāvena. Yathā hi rūpavirāgabhāvanā virajjanīyadhammabhāvamatte parinibbindā (virajjanīyadhamma bhāvamattena parinipphannā dī. ni. ṭī. 1.6-73) virajjanīyadhammapaṭibhāgabhūte ca visayavisese pātubhavati, evaṃ arūpavirāgabhāvanāpīti vuccamāne na koci virodho. Titthiyeheva pana tassā samāpattiyā paṭipajjitabbatāya, tesañca visayapadesanimittasseva tassa jhānassa paṭipattito taṃ kāraṇaṃ passantehi pubbācariyehi catuttheyeva bhūtakasiṇe arūpavirāgabhāvanāparikammaṃ vuttanti daṭṭhabbaṃ. Kiñca bhiyyo – vaṇṇakasiṇesu viya purimabhūtakasiṇattayepi vaṇṇapaṭicchāyāva paṇṇattiārammaṇaṃ jhānassa lokavohārānurodheneva pavattito, evañca katvā visuddhimagge (visuddhi. 1.96) pathavīkasiṇassa ādāsacandamaṇḍalūpamāvacanañca samatthitaṃ hoti. Catutthe pana bhūtakasiṇe bhūtapaṭicchāyā eva jhānassa gocarabhāvaṃ gacchatīti tasseva arūpapaṭibhāgatā yuttā, tasmā vāyokasiṇeyeva parikammaṃ vuttanti veditabbaṃ.
Kathaṃ passatīti āha 『『citte satī』』tiādi. Santoti nibbuto, diṭṭhadhammanibbānametanti vuttaṃ hoti. Kālaṃ katvāti maraṇaṃ katvā, yo vā manussaloke jīvanakālo upatthambhakapaccayehi karīyati, taṃ karitvātipi attho. Asaññasattesu nibbattatīti asaññasattasaṅkhāte sattanikāye rūpapaṭisandhivaseneva upapajjati, aññesu vā cakkavāḷesu tassā bhūmiyā atthitāya anekavidhabhāvaṃ sandhāya puthuvacananiddesotipi daṭṭhabbaṃ. Idhevāti pañcavokārabhaveyeva. Tatthāti asaññībhave. Yadi rūpakkhandhamattameva asaññībhave pātubhavati, kathaṃ arūpasannissayena vinā tattha rūpaṃ pavattati, nanu siyā arūpasannissitāyeva rūpakkhandhassa uppatti idheva pañcavokārabhave tathā uppattiyā adassanatoti ? Nāyamanuyogo aññatthāpi appaviṭṭho, kathaṃ pana rūpasannissayena vinā arūpadhātuyā arūpaṃ pavattatīti. Idampi hi tena samānajātiyameva. Kasmā? Idheva adassanato, kathañca kabaḷīkārāhārena vinā rūpadhātuyā rūpaṃ pavattatīti. Idampi ca taṃsabhāvameva, kiṃ kāraṇā? Idha adassanatoyeva. Iti aññatthāpi tathā pavattidassanato, kimetena aññanidassanena idheva anuyogena. Apica yathā yassa cittasantānassa nibbattikāraṇaṃ rūpe avigatataṇhaṃ, tassa saha rūpena sambhavato rūpaṃ nissāya pavatti rūpasāpekkhatāya kāraṇassa. Yassa pana nibbattikāraṇaṃ rūpe vigatataṇhaṃ, tassa vinā rūpena pavatti rūpanirapekkhatāya kāraṇassa, evaṃ yassa rūpappabandhassa nibbattikāraṇaṃ arūpe vigatataṇhaṃ, tassa vinā arūpena pavatti arūpanirapekkhatāya kāraṇassa, evaṃ bhāvanābalābhāvato pañcavokārabhave rūpārūpasambhavo viya, bhāvanābalena catuvokārabhave arūpasseva sambhavo viya ca. Asaññībhavepi bhāvanābalena rūpasseva sambhavo daṭṭhabboti.
Kathaṃ pana tattha kevalo rūpappabandho paccuppannapaccayarahito cirakālaṃ pavattatīti paccetabbaṃ, kittakaṃ vā kālaṃ pavattatīti codanaṃ manasi katvā 『『yathā nāmā』』tiādimāha. Tena na kevalaṃ idha ceva aññattha ca vutto āgamoyeva etadatthañāpane, atha kho ayaṃ panettha yuttīti dasseti. Jiyāvegukkhittoti dhanujiyāya vegena khipito. Jhānavego nāma jhānānubhāvo phaladāne samatthatā. Tattakameva kālanti ukkaṃsato pañca mahākappasatāni. Tiṭṭhantīti yathānibbattairiyāpathameva cittakammarūpakasadisā hutvā tiṭṭhanti. Jhānavegeti asaññasamāpattiparikkhitte catutthajjhānakammavege, pañcamajjhānakammavege vā. Antaradhāyatīti paccayanirodhena nirujjhati na pavattati. Idhāti kāmāvacarabhaveti attho aññattha tesamanuppattito. Paṭisandhisaññāti paṭisandhicittuppādoyeva saññāsīsena vutto. Kathaṃ pana anekakappasatamatikkamena ciraniruddhato viññāṇato idha viññāṇamuppajjati. Na hi niruddhe cakkhupasāde cakkhuviññāṇamuppajjamānaṃ diṭṭhanti? Nayidamekantato daṭṭhabbaṃ. Niruddhampi hi cittaṃ samānajātikassa antarā anuppajjanato samanantarapaccayamattaṃ hotiyeva, na bījaṃ. Bījaṃ pana kammameva, tasmā kammato bījabhūtato ārammaṇādīhi paccayehi asaññībhavato cutānaṃ kāmadhātuyā upapattiviññāṇaṃ hotiyeva, tenāha 『『idha paṭisandhisaññā uppajjatī』』ti. Ettha ca yathā nāma utuniyāmena pupphaggahaṇe niyatakālānaṃ rukkhānaṃ vidāraṇasaṅkhāte vekhe dinne vekhabalena aniyamatā hoti pupphaggahaṇassa, evameva pañcavokārabhave avippayogena vattamānesu rūpārūpadhammesu rūpārūpavirāgabhāvanāsaṅkhāte vekhe dinne tassa samāpattivekhabalassa anurūpato arūpabhave, asaññabhave ca yathākkamaṃ rūparahitā, arūparahitā ca khandhānaṃ pavatti hotīti veditabbaṃ.
Kasmā panettha puna saññuppādā ca pana 『『te devā tamhā kāyā cavantī』』ti saññuppādo tesaṃ cavanassa kāraṇabhāvena vutto, 『『saññuppādā』』ti vacanaṃ vā kimatthadassananti codanāya 『『yasmā panā』』tiādimāha. Idha paṭisandhisaññuppādena tesaṃ cavanassa paññāyanato ñāpakahetubhāvena vutto, 『『saññuppādā』』ti vacanaṃ vā tesaṃ cavanassa paññāyanabhāvadassananti adhippāyo. 『『Saññuppādā』』ti hi etassa saññuppādena hetubhūtena cavanti, saññuppādā vā uppādasaññā te devāti sambandho. Santabhāvāyāti nibbānāya. Nanu cettha jātisatasahassadasasaṃvaṭṭādīnamatthake, tadabbhantare vā pavattāya asaññūpapattiyā vasena lābhīadhiccasamuppannikavādopi lābhīsassatavādo viya anekabhedo sambhavatīti? Saccameva, anantarattā pana āsannāya asaññūpapattiyā vasena lābhīadhiccasamuppannikavādo nayadassanavasena ekova dassitoti daṭṭhabbaṃ. Atha vā sassatadiṭṭhisaṅgahato adhiccasamuppannikavādassa sassatavāde āgato sabbopi desanānayo yathāsambhavaṃ adhiccasamuppannikavādepi gahetabboti imassa visesassa dassanatthaṃ bhagavatā lābhīadhiccasamuppannikavādo avibhajitvā dassito, avassañcassa sassatadiṭṭhisaṅgaho icchitabbo saṃkilesapakkhe sattānamajjhāsayassa sassatucchedavaseneva duvidhattā, tesu ca ucchedappasaṅgābhāvato. Tathā hi aṭṭhakathāyaṃ āsaya-saddassa atthuddhāravasena vuttaṃ 『『sassatucchedadiṭṭhi cā』』ti, tathā ca vakkhati 『『yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo』』ti (dī. ni. aṭṭha. 1.97, 98).
Nanu ca adhiccasamuppannikavādassa sassatadiṭṭhisaṅgaho na yutto 『『ahañhi pubbe nāhosi』』ntiādivasena pavattanato apubbasattapātubhāvagāhakattā. Sassatadiṭṭhi pana attano, lokassa ca sadābhāvagāhinī 『『atthitveva sassatisama』』nti pavattanatoti? No na yutto anāgatakoṭiadassanena sassataggāhasamavarodhattā. Yadipi hi ayaṃ vādo 『『somhi etarahi ahutvā santatāya pariṇato』』ti (dī. ni. 1.68) attano, lokassa ca atītakoṭiparāmasanavasena pavatto, tathāpi vattamānakālato paṭṭhāya na tesaṃ katthaci anāgate pariyantaṃ passati, visesena ca paccuppannānāgatakālesu apariyantadassanapabhāvito sassatavādo, yathāha 『『sassatisamaṃ tatheva ṭhassatī』』ti (dī. ni. 1.31 atthato samānaṃ) yadevaṃ siyā imassa ca vādassa, sassatavādādīnañca pubbantakappikesu saṅgaho na yuttoyeva anāgatakālaparāmasanavasena pavattattāti? Yutto eva samudāgamassa atītakoṭṭhāsikattā. Tathā hi nesaṃ samudāgamo atītaṃsapubbenivāsañāṇehi, tappatirūpakānussavādipabhāvitehi ca takkanehi saṅgahitoti, tathā ceva saṃvaṇṇitaṃ. Atha vā sabbattha appaṭihatañāṇacārena dhammassāminā niravasesato agatiṃ, gatiñca yathābhūtaṃ sayaṃ abhiññā sacchikatvā paveditā etā diṭṭhiyo, tasmā yāvatikā diṭṭhiyo bhagavatā desitā, yathā ca desitā, tāvatikā tathā ceva sanniṭṭhānato sampaṭicchitabbā, na cettha yuttivicāraṇā kātabbā buddhavisayattā. Acinteyyo hi buddhānaṃ buddhavisayo, tathā ca vakkhati 『『tattha na ekantena kāraṇaṃ pariyesitabba』』nti (dī. ni. aṭṭha. 1.78-82).
Dutiyabhāṇavāravaṇṇanā niṭṭhitā.
Aparantakappikavādavaṇṇanā
- 『『Aparanteñāṇaṃ (dha. sa. 1067), aparantānudiṭṭhino』』tiādīsu (dī. ni. 1.74) viya aparanta –saddānaṃ yathākkamaṃ anāgatakālakoṭṭhāsavācakataṃ sandhāyāha 『『anāgatakoṭṭhāsasaṅkhāta』』nti. 『『Pubbantaṃ kappetvā』』tiādīsu vuttanayena 『『aparantaṃ kappetvā』』tiādīsupi attho veditabbo. Visesamattameva cettha vakkhāma.
Saññīvādavaṇṇanā
- Āghātanā uddhanti uddhamāghātanaṃ, maraṇato uddhaṃ pavatto attāti attho. 『『Uddhamāghātana』』nti pavatto vādo uddhamāghātano sahacaraṇavasena, taddhitavasena ca, antalopaniddeso vā esa. So etesanti uddhamāghātanikā. Evaṃ saddato nipphannaṃ atthato eva dassetuṃ 『『uddhamāghātanā attānaṃ vadantī』』ti vuttaṃ, āghātanā uddhaṃ uparibhūtaṃ attabhāvanti attho. Te hi diṭṭhigatikā 『『uddhaṃ maraṇato attā nibbikāro』』ti vadanti. 『『So etesa』』ntiādinā assatthiyatthaṃ dasseti yathā 『『buddhamassa atthīti buddho』』ti. Ayaṃ aṭṭhakathāto aparo nayo – saññīti pavatto vādo saññī sahacaraṇādinayena, saññī vādo etesanti saññīvādā samāsavasena. Saññīvādo eva vādo etesanti hi attho.
76-77.Rūpīattāti ettha kasiṇarūpaṃ 『『attā』』ti kasmā vuttaṃ, nanu rūpavinimuttena attanā bhavitabbaṃ 『『rūpamassa atthī』』ti vutte saññāya viya rūpassāpi attaniyattā. Na hi 『『saññī attā』』ti ettha saññā eva attā, atha kho 『『saññā assa atthī』』ti atthena attaniyāva, tathā ca vuttaṃ 『『tattha pavattasaññañcassa 『saññā』ti gahetvā』』ti? Na kho panetamevaṃ daṭṭhabbaṃ 『『rūpamassa atthīti rūpī』』ti, atha kho 『『ruppanasīlo rūpī』』ti. Ruppanañcettha rūpasarikkhatāya kasiṇarūpassa vaḍḍhitāvaḍḍhitakālavasena visesāpatti. Sā hi 『『natthī』』ti na sakkā vattuṃ parittavipulatādivisesasabbhāvato. Yadevaṃ siyā 『『ruppanasīlo rūpī』』ti, atha imassa vādassa sassatadiṭṭhisaṅgaho na yujjati ruppanasīlassa bhedasabbhāvatoti? Yujjateva kāyabhedato uddhaṃ parikappitassa attano nibbikāratāya tena adhippetattā. Tathā hi vuttaṃ 『『arogo paraṃ maraṇā』』ti. Atha vā 『『rūpamassa atthīti rūpī』』ti vuttepi na koci doso kappanāsiddhena bhedena abhedassāpi niddesadassanato yathā 『『silāputtakassa sarīra』』nti.
Apica avayavavasena avayavino tathāniddesanidassanato yathā 『『kāye kāyānupassī』』ti (saṃ. ni. 5.390), ruppanaṃ vā rūpaṃ, rūpasabhāvo, tadassa atthīti rūpī, attā 『『rūpino dhammā』』tiādīsu (dha. sa. 11.dukamātikā) viya, evañca katvā attano rūpasabhāvattā 『『rūpī attā』』ti vacanaṃ ñāyāgatamevāti vuttaṃ 『『kasiṇarūpaṃ attā』』ti. 『『Gahetvā』』ti etena cetassa sambandho. Tatthāti kasiṇarūpe. Assāti parikappitassa attano, ājīvakādayo takkamattena paññapenti viyāti attho. Ājīvakā hi takkikāyeva, na lābhino. Niyatavāditāya hi kammaphalapaṭikkhepato natthi tesaṃ jhānasamāpattilābho. Tathā hikaṇhābhijātiādīsu kāḷakādirūpaṃ 『『attā』』ti ekacce ājīvakā paṭijānanti. Purimanayena cettha lābhīnaṃ dasseti, pacchimanayena pana takkikaṃ. Evamīdisesu. Roga-saddo bhaṅgapariyāyo bhaṅgassāpi rujjanabhāvato, evañca katvā aroga-saddassa niccapariyāyatā upapannā hoti, tenāha 『『nicco』』ti. Roga-saddo vā byādhipariyāyo. Arogoti pana rogarahitatāsīsena nibbikāratāya niccataṃ diṭṭhigatiko paṭijānātīti dassetuṃ 『『nicco』』ti vuttaṃ . Kasiṇugghāṭimākāsapaṭhamāruppaviññāṇanatthibhāvākiñcaññāyatanāni yathārahamarūpasamāpattinimittaṃ nāma. Nimbapaṇṇe tapparimāṇo tittakaraso viya sarīrapparimāṇo arūpī attā sarīre tiṭṭhatīti takkamatteneva nigaṇṭhā 『『arūpī attā saññī』』ti paññapentīti āha 『『nigaṇṭhādayo viyā』』ti.
Tatiyāpanāti 『『rūpī ca arūpī ca attā』』ti laddhi. Missakagāhavasenāti rūpārūpasamāpattīnaṃ yathāvuttāni nimittāni ekajjhaṃ katvā ekova 『『attā』』ti, tattha pavattasaññañcassa 『『saññā』』ti gahaṇavasena. Ayañhi diṭṭhigatiko rūpārūpasamāpattilābhī tāsaṃ nimittaṃ rūpabhāvena, arūpabhāvena ca 『『attā』』ti gahetvā 『『rūpī ca arūpī cā』』ti abhinivesaṃ janesi athetavādino viya, takkamatteneva vā rūpārūpadhammānaṃ missakagahaṇavasena 『『rūpī ca arūpī ca attā』』ti abhinivissa aṭṭhāsi. Catutthāti 『『neva arūpī ca nārūpī ca attā』』ti laddhi. Takkagāhenevāti saṅkhārasesasukhumabhāvappattadhammā viya accantasukhumabhāvappattiyā sakiccasādhanāsamatthatāya khambhakucchi [thambhakuṭṭa (dī. ni. ṭī. 176-77)] hatthapādādisaṅghāto viya neva rūpī, rūpasabhāvānativattanato na ca arūpīti evaṃ pavattatakkagāheneva.
Ayaṃ aṭṭhakathāmuttako nayo – nevarūpī nārūpīti ettha hi antānantikacatutthavāde viya aññamaññapaṭikkhepavasena attho veditabbo. Satipi ca tatiyavādena imassa samānatthabhāve tattha desakālabhedavasena viya idha kālavatthubhedavasena tatiyacatutthavādānaṃ viseso daṭṭhabbo. Kālabhedavasena hi idha tatiyavādassa pavatti rūpārūpanimittānaṃ sahaanupaṭṭhānato. Catutthavādassa pana vatthubhedavasena pavatti rūpārūpadhammasamūhabhāvatoti. Dutiyacatukkaṃ antānantikavāde vuttanayena veditabbaṃ sabbathā saddatthato samānatthattā. Yaṃ panettha vattabbaṃ, tampi 『『amati gacchati bhāvo osānametthā』』tiādinā amhehi vuttameva, kevalaṃ pana tattha pubbantakappanāvasena pavatto, idha aparantakappanāvasenāti ayaṃ viseso pākaṭoyeva. Kāmañca nānattasaññī attāti ayampi vādo samāpannakavasena labbhati. Aṭṭhasamāpattilābhino diṭṭhigatikassa vasena saññābhedasambhavato. Tathāpi samāpattiyaṃ ekarūpeneva saññāya upaṭṭhānato lābhīvasena ekattasaññitā sātisayaṃ yuttāti āha 『『samāpannakavasena ekattasaññī』』ti. Ekasamāpattilābhino eva vā vasena attho veditabbo. Satipi ca samāpattibhedato saññābhedasambhave bahiddhā puthuttārammaṇeyeva saññānānattassa oḷārikassa sambhavato takkīvaseneva nānattasaññitaṃ dassetuṃ 『『asamāpannakavasena nānattasaññī』』ti vuttaṃ. Parittakasiṇavasenāti avaḍḍhitattā appakakasiṇavasena, kasiṇaggahaṇañcettha saññāya visayadassanaṃ. Visayavasena hi saññāya parittatā, iminā ca satipi saññāvinimuttadhamme 『『saññāyeva attā』』ti vadatīti dasseti. Esa nayo vipulakasiṇavasenāti etthāpi. Evañca katvā antānantikavāde ceva idha ca antānantacatukke paṭhamadutiyavādesu saddatthamattato samānesupi sabhāvato tehi dvīhi vādehi imesaṃ dvinnaṃ vādānaṃ viseso siddho hoti, aññathā vuttappakāresu vādesu satipi pubbantāparantakappanabhedamattena kehici visese kehici avisesoyeva siyāti.
Ayaṃ pana aṭṭhakathāmuttako nayo – 『『aṅguṭṭhappamāṇo attā, aṇumatto attā』』tiādiladdhivasena paritto ca so saññī cāti parittasaññī kāpilakāṇādapabhutayo [kapilakaṇādādayo (dī. ni. ṭī. 1.76-77)] viya. Attano sabbagatabhāvapaṭijānanavasena appamāṇo ca so saññī cāti appamāṇasaññīti.
Dibbacakkhuparibhaṇḍattā yathākammūpagañāṇassa dibbacakkhupabhāvajanitena yathākammūpagañāṇena dissamānāpi sattānaṃ sukhādisamaṅgitā dibbacakkhunāva diṭṭhā nāmāti āha 『『dibbena cakkhunā』』tiādi. Catukkanayaṃ, pañcakanayañca sandhāya tikacatukkajjhānabhūmiya』』nti vuttaṃ. Diṭṭhigatikavisayāsu hi pañcavokārajhānabhūmīsu vehapphalabhūmiṃ ṭhapetvā avasesā yathārahaṃ catukkanaye tikajjhānassa, pañcakanaye ca catukkajjhānassa vipākaṭṭhānattā tikacatukkajjhānabhūmiyo nāma. Suddhāvāsā pana tesamavisayā. Nibbattamānanti uppajjamānaṃ. Nanu ca 『『ekantasukhī attā』』tiādinā pavattavādānaṃ aparantadiṭṭhibhāvato 『『nibbattamānaṃ disvā』』ti paccuppannavacanaṃ anupapannameva siyā. Anāgatavisayā hi ete vādāti? Upapannameva anāgatassa ekantasukhībhāvādikassa pakappanāya paccuppannanibbattidassanena adhippetattā. Tenevāha 『『nibbattamānaṃ disvā 『ekantasukhī』ti gaṇhātī』』ti. Ettha ca tassaṃ tassaṃ bhūmiyaṃ bāhullena sukhādisahitadhammappavattidassanaṃ paṭicca tesaṃ 『『ekantasukhī』』tiādigahaṇato tadanurūpāyeva bhūmi vuttāti daṭṭhabbaṃ. Saddantarābhisambandhavasena viya hi atthapakaraṇādivasenapi atthaviseso labbhati. 『『Ekantasukhī』』tiādīsu ca ekantabhāvo bahulaṃ pavattimattaṃ pati payutto. Tathāpavattimattadassanena tesaṃ evaṃ gahaṇato. Atha vā hatthidassakaandhā viya diṭṭhigatikā yaṃ yadeva passanti, taṃ tadeva abhinivissa voharanti. Vuttañhetaṃ bhagavatā udāne 『『aññatitthiyā bhikkhave, paribbājakā andhā acakkhukā』』tiādi, (udā. 55) tasmā alamettha yuttimagganāti. 『『Dibbena cakkhunā disvā』』ti vuttamatthaṃ samatthetuṃ 『『visesato hī』』tiādi vuttaṃ.
Asaññīnevasaññīnāsaññīvādavaṇṇanā
78-83. Atha na koci viseso atthīti codanaṃ sodheti 『『kevalañhī』』tiādinā. 『『Asaññī』』ti ca 『『nevasaññīnāsaññī』』ti ca gaṇhantānaṃ tā diṭṭhiyoti sambandho. Kāraṇanti visesakāraṇaṃ, diṭṭhisamudāgamakāraṇaṃ vā. Satipi kiñci kāraṇapariyesanasambhave diṭṭhigatikavādānaṃ anādariyabhāvaṃ dassetuṃ 『『na ekantena kāraṇaṃ pariyesitabba』』nti vuttaṃ. Kasmāti āha 『『diṭṭhigatikassā』』tiādi, etena pariyesanakkhamābhāvatoti apariyesitabbakāraṇaṃ dasseti. Idaṃ vuttaṃ hoti – asaññīvāde asaññībhave nibbattasattavasena pavatto paṭhamavādo, 『『saññaṃ attato samanupassatī』』ti ettha vuttanayena saññaṃyeva 『『attā』』ti gahetvā tassa kiñcanabhāvena ṭhitāya aññāya saññāya abhāvato 『『asaññī』』ti pavatto dutiyavādo, tathā saññāya saha rūpadhamme, sabbe eva vā rūpārūpadhamme 『『attā』』ti gahetvā pavatto tatiyavādo, takkagāhavaseneva catutthavādo pavatto.
Dutiyacatukkepi kasiṇarūpassa asañjānanasabhāvatāya asaññīti katvā antānantikavāde vuttanayena cattāro vikappā pavattā. Nevasaññīnāsaññīvāde pana nevasaññīnāsaññībhave nibbattasattasseva cutipaṭisandhīsu , sabbattha vā paṭusaññākiccaṃ kātuṃ asamatthāya sukhumāya saññāya atthibhāvapaṭijānanavasena paṭhamavādo, asaññīvāde vuttanayena sukhumāya saññāya vasena, sañjānanasabhāvatāpaṭijānanavasena ca dutiyavādādayo pavattāti. Evaṃ kenaci pakārena satipi kāraṇapariyesanasambhave diṭṭhigatikavādānaṃ pariyesanakkhamābhāvato ādaraṃ katvā mahussāhena tesaṃ kāraṇaṃ na pariyesitabbanti. Etesaṃ pana saññīasaññīnevasaññīnāsaññīvādānaṃ sassatadiṭṭhisaṅgaho 『『arogo paraṃ maraṇā』』ti vacanato pākaṭoyeva.
Ucchedavādavaṇṇanā
- Avijjamānassa vināsāsambhavato atthibhāvahetuko ucchedoti dassetuṃ vijjamānavācakena santa-saddena 『『sato』』ti pāḷiyaṃ vuttanti āha 『『vijjamānassā』』ti. Vijjamānatāpayutto cesa diṭṭhigatikavādavisayo sattoyeva idha adhippetoti dassanatthaṃ pāḷiyaṃ 『『sattassā』』ti vuttaṃ, tena imamatthaṃ dasseti – yathā hetuphalabhāvena pavattamānānaṃ sabhāvadhammānaṃ satipi ekasantānapariyāpannānaṃ bhinnasantatipatitehi visese hetuphalabhūtānaṃ paramatthato bhinnasabhāvattā bhinnasantānapatitānaṃ viya accantaṃ bhedasanniṭṭhānena nānattanayassa micchāgahaṇaṃ ucchedābhinivesassa kāraṇaṃ, evaṃ hetuphalabhūtānaṃ vijjamānepi sabhāvabhede ekasantatipariyāpannatāya ekattanayena accantamabhedagahaṇampi kāraṇamevāti. Santānavasena hi pavattamānesu khandhesu ghanavinibbhogābhāvena tesaṃ idha sattagāho, sattassa ca atthibhāvagāhahetuko ucchedavādo, anupubbanirodhavasena pana nirantaravināso idha 『『ucchedo』』ti adhippeto yāvāyaṃ attā ucchijjamāno bhavati, tāvāyaṃ vijjatiyevāti gahaṇatoti āha 『『upaccheda』』nti. U-saddo hi upa-saddapariyāyo, so ca upasaṅkamanattho, upasaṅkamanañcettha anupubbamuppajjitvā aparāparaṃ nirodhavasena nirantaratā. Apica punānuppajjamānavasena nirudayavināsoyeva ucchedo nāma yathāvuttanayena gahaṇatoti āha 『『upaccheda』』nti. U-saddo, hi upa-saddo ca ettha uparibhāgattho. Niruddhato parabhāgo ca idha uparibhāgoti vuccati.
Nirantaravasena , nirudayavasena vā visesena nāso vināso, so pana maṃsacakkhupaññācakkhūnaṃ dassanapathātikkamanato adassanamevāti āha 『『adassana』』nti. Adassane hi nāsa-saddo loke niruḷho 『『dve cāpare vaṇṇavikāranāsā』』tiādīsu (kāsikā 6-3-109 suttaṃ passitabbaṃ) viya. Bhāvavigamanti sabhāvāpagamaṃ. Yathādhammaṃ bhavanaṃ bhāvoti hi atthena idha bhāva-saddo sabhāvavācako. Yo pana nirantaraṃ nirudayavināsavasena ucchijjati, so attano sabhāvena ṭhātumasakkuṇeyyatāya 『『bhāvāpagamo』』ti vuccati. 『『Tatthā』』tiādinā ucchedavādassa yathāpāṭhaṃ samudāgamaṃ nidassanamattena dasseti, tena vakkhati 『『tathā ca aññathā ca vikappetvāvā』』ti. Tatthāti 『『sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapentī』』ti vacane. Lābhīti dibbacakkhuñāṇalābhī. Tadavasesalābhī ceva sabbaso alābhī ca idha aparantakappikaṭṭhāne 『『alābhī』』 tveva vuccati.
Cutinti sekkhaputhujjanānampi cutimeva. Esa nayo cutimattamevāti etthāpi. Upapattiṃ apassantoti daṭṭhuṃ samatthepi sati anolokanavasena apassanto. Na upapātanti pubbayogābhāvena, parikammākaraṇena vā upapattiṃ daṭṭhuṃ na sakkoti, evañca katvā nayadvaye viseso pākaṭo hoti. Ko paralokaṃ jānāti, na jānātiyevāti natthikavādavasena ucchedaṃ gaṇhātīti saha pāṭhasesena sambandho, natthikavādavasena mahāmūḷhabhāveneva 『『ito añño paraloko atthī』』ti anavabodhanato imaṃ diṭṭhiṃ gaṇhātīti adhippāyo. 『『Ettakoyeva visayo, yvāyaṃ indriyagocaro』』ti attano dhītuyā hatthaggaṇhanakarājā viya kāmasukhābhirattatāyapi gaṇhātīti āha 『『kāmasukhagiddhatāya vā』』ti. Vaṇṭato patitapaṇṇānaṃ vaṇṭena apaṭisandhikabhāvaṃ sandhāya 『『na puna viruhantī』』ti vuttaṃ. Evameva sattāti yathā paṇḍupalāso bandhanā pavutto puna na paṭisandhīyati, evameva sabbepi sattā appaṭisandhikā maraṇapariyosānā aponobbhavikā appaṭisandhikamaraṇameva nigacchantīti attho. Udakapubbuḷakūpamā hi sattā puna anuppajjamānatoti tassa laddhi. Tathāti 『『lābhī anussaranto』』tiādinā [arahato (aṭṭha)] nidassanavasena vuttappakārena. Aññathāti takkanassa anekappakārasambhavato tato aññenapi pakārena. Lābhinopi cutito uddhaṃ upapātassa adassanamattaṃ pati takkaneneva imā diṭṭhiyo uppajjantīti vuttaṃ 『『vikappetvāvā』』ti. Tathā ca vikappetvāva uppannā aññathā ca vikappetvāva uppannāti hi sambandho. Tattha 『『dve janā』』tiādinā ucchedaggāhakappabhedadassanena imamatthaṃ dasseti. Yathā amarāvikkhepikavādā ekantaalābhīvaseneva desitā, yathā ca uddhamāghātanikasaññīvāde catutthacatukke saññīvādā ekantalābhīvaseneva desitā, nayime. Ime pana sassatekaccasassatavādādayo viya lābhīalābhīvaseneva desitāti. Yadevaṃ kasmā sassatavādādīsu viya lābhīvasena, takkīvasena ca paccekaṃ desanamakatvā sassatavādādidesanāhi aññathā idha desanā katāti? Vuccate – desanāvilāsappattito. Desanāvilāsappattā hi buddhā bhagavanto, te veneyyajjhāsayānurūpaṃ vividhenākārena dhammaṃ desenti, na aññathā. Yadi hi idhāpi ca tathādesanāya nibandhanabhūto veneyyajjhāsayo bhaveyya, tathārūpameva bhagavā vadeyya, kathaṃ? 『『Idha bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya…pe… yathā samāhite citte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti, so dibbena cakkhunā visuddhena atikkantamānusakena arahato cuticittaṃ passati, puthūnaṃ vā parasattānaṃ, na heva kho taduddhaṃ upapattiṃ. So evamāha 『yato kho bho ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhado ucchijjati vinassati, na hoti paraṃ maraṇā』tiādinā』』 visesalābhino, takkino ca visuṃ katvā. Yasmā pana tathādesanāya nibandhanabhūto veneyyajjhāsayo na idha bhavati, tasmā desanāvilāsena veneyyajjhāsayānurūpaṃ sassatavādādidesanāhi aññathāyevāyaṃ desanā katāti daṭṭhabbaṃ.
Atha vā sassatekaccasassatavādādīsu viya na idha takkīvādato visesalābhīvādo bhinnākāro, atha kho samānappakāratāya samānākāroyevāti imassa visesassa pakāsanatthaṃ ayamucchedavādo bhagavatā purimavādehi visiṭṭhākārabhāvena desito. Sambhavati hi idha takkinopi anussavādivasena adhigamavato viya abhiniveso. Apica na imā diṭṭhiyo bhagavatā anāgate evaṃbhāvīvasena desitā, nāpi evamete bhaveyyunti parikappanāvasena, atha kho yathā yathā diṭṭhigatikehi 『『idameva saccaṃ, moghamañña』』nti (ma. ni. 2.187, 203, 427; 3.27, 28; udā. 55) maññitā, tathā tathāyeva ime diṭṭhigatā yathābhuccaṃ sabbaññutaññāṇena paricchinditvā pakāsitā, yehi gambhīrādippakārā aputhujjanagocarā buddhadhammā pakāsanti, yesañca parikittanena tathāgatā sammadeva thomitā honti.
Aparo nayo – yathā ucchedavādīhi diṭṭhigatikehi uttaruttarabhavadassīhi aparabhavadassīnaṃ tesaṃ vādapaṭisedhavasena sakasakavādā patiṭṭhāpitā, tathāyevāyaṃ desanā katāti purimadesanāhi imissā desanāya pavattibhedo na codetabbo, evañca katvā arūpabhavabhedavasena ucchedavādo catudhā vibhajitvā viya kāmarūpabhavabhedavasenāpi anekadhā vibhajitvāyeva vattabbo, evaṃ sati bhagavatā vuttasattakato bahutarabhedo ucchedavādo āpajjatīti, atha vā paccekaṃ kāmarūpabhavabhedavasena viya arūpabhavavasenāpi na vibhajitvā vattabbo, evampi sati bhagavatā vuttasattakato appatarabhedova ucchedavādo āpajjatīti ca evaṃpakārāpi codanā anavakāsā eva hoti. Diṭṭhigatikānañhi yathābhimataṃ desanā pavattāti.
85.Mātāpitūnaṃ etanti taṃsambandhanato etaṃ mātāpitūnaṃ santakanti attho. Sukkasoṇitanti pitu sukkaṃ, mātu soṇitañca, ubhinnaṃ vā sukkasaṅkhātaṃ soṇitaṃ. Mātāpettiketi nimitte cetaṃ bhummaṃ. Itīti imehi tīhi padehi. 『『Rūpakāyavasenā』』ti avatvā 『『rūpakāyasīsenā』』ti vadanto arūpampi tesaṃ 『『attā』』ti gahaṇaṃ ñāpeti. Iminā pakārena itthanti āha 『『evameke』』ti. Evaṃ-saddo hettha idamattho, iminā pakārenāti attho. Eketi ekacce, aññe vā.
- Manussānaṃ pubbe gahitattā, aññesañca asambhavato 『『kāmāvacaro』』ti ettha chakāmāvacaradevapariyāpannoti attho. Kabaḷīkāro cettha yathāvuttasudhāhāro.
87.Jhānamanenanibbattoti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Mahāvayavo aṅgo, tattha visuṃ pavatto paccaṅgo, sabbehi aṅgapaccaṅgehi yutto tathā. Tesanti cakkhusotindriyānaṃ. Itaresanti ghānajivhākāyindriyānaṃ. Tesampi indriyānaṃ saṇṭhānaṃ purisavesavaseneva veditabbaṃ. Tathā hi aṭṭhakathāsu vuttaṃ 『『samānepi tattha ubhayaliṅgābhāve purisasaṇṭhānāva tattha brahmāno, na itthisaṇṭhānā』』ti.
88-92.Ākāsānañcāyatana-saddo idha bhaveyevāti āha 『『ākāsānañcāyatanabhava』』nti. Etthāha – yuttaṃ tāva purimesu tīsu vādesu 『『kāyassa bhedā』』ti vattuṃ pañcavokārabhavapariyāpannaṃ attabhāvamārabbha pavattattā tesaṃ vādānaṃ, catuvokārabhavapariyāpannaṃ pana attabhāvaṃ nissāya pavattesu catutthādīsu catūsu vādesu kasmā 『『kāyassa bhedā』』ti vuttaṃ. Na hi arūpīnaṃ kāyo vijjati. Yo bhedoti vucceyyāti? Saccametaṃ, rūpattabhāve pana pavattavohāreneva diṭṭhigatiko arūpattabhāvepi kāyavohāraṃ āropetvā evamāha. Lokasmiñhi dissati aññatthabhūtopi vohāro tadaññatthasamāropito yathā taṃ 『『sasavisāṇaṃ, khaṃ puppha』』nti. Yathā ca diṭṭhigatikā diṭṭhiyo paññapenti, tathāyeva bhagavāpi desetīti. Apica nāmakāyabhāvato phassādidhammasamūhabhūte arūpattabhāve kāyaniddeso daṭṭhabbo. Samūhaṭṭhenapi hi 『『kāyo』』ti vuccati 『『hatthikāyo assakāyo』』tiādīsu viya. Ettha ca kāmāvacaradevattabhāvādiniravasesavibhavapatiṭṭhāpakānaṃ dutiyādivādānaṃ aparantakappikabhāvo yutto hotu anāgataddhavisayattā tesaṃ vādānaṃ, kathaṃ pana diṭṭhigatikassa paccakkhabhūtamanussattabhāvāpagamapatiṭṭhāpakassa paṭhamavādassa aparantakappikabhāvo yujjeyya paccuppannaddhavisayattā tassa vādassa. Dutiyavādādīnañhi purimapurimavādasaṅgahitasseva attano anāgate taduttaribhavūpapannassa samucchedabodhanato yujjati aparantakappikatā, tathā ceva vuttaṃ 『『no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hotī』』tiādi (dī. ni. 1.85) yaṃ pana tattha vuttaṃ 『『atthi kho bho añño attā』』ti, (dī. ni. 1.87) taṃ manussattabhāvādiheṭṭhimattabhāvavisesāpekkhāya vuttaṃ, na sabbathā aññabhāvato. Paṭhamavādassa pana anāgate taduttaribhavūpapannassa attano samucchedabodhanābhāvato , 『『atthi kho bho añño attā』』ti ettha aññabhāvena aggahaṇato ca na yujjateva aparantakappikatāti? No na yujjati idhalokapariyāpannattepi paṭhamavādavisayassa anāgatakālikasseva tena adhippetattā. Paṭhamavādināpi hi idhalokapariyāpannassa attano paraṃ maraṇā ucchedo anāgatakālavaseneva adhippeto, tasmā cassa aparantakappikatāya na koci virodhoti.
Diṭṭhadhammanibbānavādavaṇṇanā
-
Ñāṇena daṭṭhabboti diṭṭho, diṭṭho ca so sabhāvaṭṭhena dhammo cāti diṭṭhadhammo, dassanabhūtena ñāṇena upaladdhasabhāvoti attho. So pana akkhānamindriyānaṃ abhimukhībhūto visayoyevāti vuttaṃ 『『paccakkhadhammo vuccatī』』ti. Tattha yo anindriyavisayo, sopi supākaṭabhāvena indriyavisayo viya hotīti katvā tathā vuttanti daṭṭhabbaṃ, tenevāha 『『tattha tatthapaṭiladdhattabhāvassetaṃ adhivacana』』nti, tasmiṃ tasmiṃ bhave yathākammaṃ paṭilabhitabbattabhāvassa vācakaṃ padaṃ, nāmanti vā attho. Nibbānañcettha dukkhavūpasamanameva, na aggaphalaṃ, na ca asaṅkhatadhātu tesamavisayattāti āha 『『dukkhavūpasamana』』nti. Diṭṭhadhammanibbāne pavatto vādo etesanti diṭṭhadhammanibbānavādātipi yujjati.
-
Kāmanīyattā kāmā ca te anekāvayavānaṃ samūhabhāvato sattānañca bandhanato guṇā cāti kāmaguṇāti atthaṃ sandhāyāha 『『manāpiyarūpādīhī』』tiādi. Yāva phoṭṭhabbārammaṇañcettha ādi-saddena saṅgaṇhāti. Suṭṭhu appitoti sammā ṭhapito. Ṭhapanā cettha allīyanāti āha 『『allīno』』ti. Parito tattha tattha kāmaguṇesu yathāsakaṃ indriyāni cāreti gocaraṃ gaṇhāpetīti atthaṃ dassetuṃ 『『tesū』』tiādi vuttaṃ, tenāha 『『ito cito ca upanetī』』ti. Pari-saddavisiṭṭho vā idha cara-saddo kīḷāyanti vuttaṃ 『『palaḷatī』』tiādi [laḷati (aṭṭhakathāyaṃ)]. Palaḷatīti hi pakārena laḷati, vilāsaṃ karotīti attho. 『『Ettha cā』』tiādinā uttamakāmaguṇikānameva diṭṭhadhammanibbānaṃ paññapentīti dasseti. Mandhātumahārājavasavattīdevarājakāmaguṇā hi uttamatāya nidassitā, kasmāti āha 『『evarūpe』』tiādi.
95.Aññathābhāvāti kāraṇe nissakkavacanaṃ. Vuttanayenāti suttapadesu desitanayena, etena sokādīnamuppajjanākāraṃ dasseti. Ñātibhogarogasīladiṭṭhibyasanehi phuṭṭhassa cetaso abbhantaraṃ nijjhāyanaṃ socanaṃ antonijjhāyanaṃ, tadeva lakkhaṇametassāti antonijjhāyanalakkhaṇo. Tasmiṃ soke samuṭṭhānahetubhūte nissitaṃ tannissitaṃ. Bhusaṃ vilapanaṃ lālappanaṃ, tannissitameva lālappanaṃ, tadeva lakkhaṇamassāti tannissitalālappanalakkhaṇo. Pasādasaṅkhāte kāye nissitassa dukkhasahagatakāyaviññāṇassa paṭipīḷanaṃ kāyapaṭipīḷanaṃ, sasambhārakathanaṃ vā etaṃ yathā 『『dhanunā vijjhatī』』ti tadupanissayassa vā aniṭṭharūpassa pacchā pavattanato 『『rūpakāyassa paṭipīḷana』』ntipi vaṭṭati. Paṭighasampayuttassa manaso vihesanaṃ manovighātaṃ. Tadeva lakkhaṇamassāti sabbattha yojetabbaṃ. Ñātibyasanādinā phuṭṭhassa paridevanāyapi asakkuṇantassa antogatasokasamuṭṭhito bhuso āyāso upāyāso. So pana cetaso appasannākāro evāti āha 『『visādalakkhaṇo』』ti. Sādanaṃ pasādanaṃ sādo, pasannatā. Anupasaggopi hi saddo saupasaggo viya yathāvuttassa atthassa bodhako yathā 『『gotrabhū』』ti. Evaṃ sabbattha. Tato vigamanaṃ visādo, appasannabhāvo.
-
Vitakkanaṃ vitakkitaṃ, taṃ panatthato vitakkova, tathā vicāritanti etthāpi, tena vuttaṃ 『『abhiniropanavasena pavatto vitakko』』tiādi. Etenāti vitakkavicāre parāmasitvā karaṇaniddeso, hetuniddeso vā. Tenetamatthaṃ dīpeti 『『khobhakarasabhāvattā vitakkavicārānaṃ taṃsahitampi jhānaṃ tehi sauppīḷanaṃ viya hotī』』ti, tenāha 『『sakaṇṭakaṃ [bhakaṇḍakaṃ (aṭṭhakathāyaṃ)] viya khāyatī』』ti. Oḷārikabhāvo hi vitakkavicārasaṅkhātena kaṇṭakena saha pavattakathā. Kaṇṭakasahitabhāvo ca sauppīḷanatā eva, loke hi sakaṇṭakaṃ pharusakaṃ oḷārikanti vadanti.
-
Pītigataṃ pītiyeva 『『diṭṭhigata』』ntiādīsu (dha. sa. 381; mahāni. 12) viya gata-saddassa tabbhāvavuttito. Ayañhi saṃvaṇṇakānaṃ pakati, yadidaṃ anatthakapadaṃ, tulyādhikaraṇapadañca ṭhapetvā atthavaṇṇanā. Tathā hi tattha tattha dissati. 『『Yopanāti yo yādiso, (pārā. 45) nibbānadhātūti nibbāyanamatta』』nti ca ādi. Yāya nimittabhūtāya ubbilāvanapītiyā uppannāya cittaṃ ubbilāvitaṃ nāma, sāyeva ubbilāvitattaṃ bhāvavācakassa nimitte pavattanato. Iti pītiyā uppannāya eva cittassa ubbilāvanato tassa ubbilāvitabhāvo pītiyā kato nāmāti āha 『『ubbilabhāvakaraṇa』』nti.
-
Ābhujanaṃ manasikaraṇaṃ ābhogo. Sammā anukkamena, punappunaṃ vā ārammaṇassa āhāro samannāhāro. Ayaṃ pana ṭīkāyaṃ (dī. ni. ṭī. 1.98) vuttanayo – cittassa ābhuggabhāvo ārammaṇe abhinatabhāvo ābhogo. Sukhena hi cittaṃ ārammaṇe abhinataṃ hoti, na dukkhena viya apanataṃ, nāpi adukkhamasukhena viya anabhinataṃ, anapanatañcāti. Ettha ca 『『manuññabhojanādīsu khuppipāsādiabhibhūtassa viya kāmehi viveciyamānassa upādārammaṇapatthanāvisesato abhivaḍḍhati, manuññabhojanaṃ bhuttāvino viya pana uḷārakāmarasassa yāvadatthaṃ nicitassa sahitassa bhuttakāmatāya kāmesu pātabyatā na hoti, visayānabhigiddhanato visayehi dummociyehi jalūkā viya sayameva muccatī』』ti ca ayoniso ummujjitvā kāmaguṇasantappitatāya saṃsāradukkhavūpasamaṃ byākāsi paṭhamavādī. Kāmādīnaṃ ādīnavadassitāya, paṭhamādijhānasukhassa santabhāvadassitāya ca paṭhamādijhānasukhatittiyā saṃsāradukkhupacchedaṃ byākaṃsu dutiyādivādino. Idhāpi ucchedavādeva vuttappakāro vicāro yathāsambhavaṃ ānetvā vattabbo. Ayaṃ panettha viseso – ekasmimpi attabhāve pañca vādā labbhanti. Paṭhamavāde yadi kāmaguṇasamappito attā, evaṃ so diṭṭhadhammanibbānappatto. Dutiyādivādesu yadi paṭhamavādasaṅgahito soyeva attā paṭhamajjhānādisamaṅgī , evaṃ sati diṭṭhadhammanibbānappattoti. Teneva hi ucchedavāde viya idha pāḷiyaṃ 『『añño attā』』ti aññaggahaṇaṃ na kataṃ. Kathaṃ pana accantanibbānapaññāpakassa attano diṭṭhadhammanibbānavādassa sassatadiṭṭhiyā saṅgaho, na ucchedadiṭṭhiyāti? Taṃtaṃsukhavisesasamaṅgitāpaṭiladdhena bandhavimokkhena suddhassa attano sakarūpeneva avaṭṭhānadīpanato. Tesañhi tathāpaṭiladdhena kammabandhavimokkhena suddho hutvā diṭṭhadhammanibbānappatto attā sakarūpeneva avaṭṭhāsīti laddhi. Tathā hi pāḷiyaṃ 『『ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī』』ti sassatabhāvañāpakacchāyāya eva tesaṃ vādadassanaṃ katanti.
『『Ettāvatā』』tiādinā pāḷiyatthasampiṇḍanaṃ. Tattha yāsanti yathāvuttānaṃ diṭṭhīnaṃ aniyamaniddesavacanaṃ. Tassa imā dvāsaṭṭhi diṭṭhiyo kathitāti niyamanaṃ, niyatānapekkhavacanaṃ vā etaṃ 『『yaṃ sandhāya vutta』』nti āgataṭṭhāne viya. Sesāti pañcapaññāsa diṭṭhiyo. Tāsu antānantikavādādīnaṃ sassatadiṭṭhisaṅgahabhāvo tattha tattha pakāsitoyeva. Kiṃ panettha kāraṇaṃ, pubbantāparantā eva diṭṭhābhinivesassa visayabhāvena dassitā, na pana tadubhayamekajjhanti? Asambhavo evettha kāraṇaṃ. Na hi pubbantāparantesu viya tadubhayavinimutte majjhante diṭṭhikappanā sambhavati tadubhayantaramattena ittarakālattā. Atha pana paccuppannattabhāvo tadubhayavemajjhaṃ, evaṃ sati diṭṭhikappanākkhamo tassa ubhayasabhāvo pubbantāparantesuyeva antogadhoti kathaṃ tadubhayamekajjhaṃ adassitaṃ siyā. Atha vā pubbantāparantavantatāya 『『pubbantāparanto』』ti majjhanto vuccati, sopi 『『pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā cā』』ti upari vadantena bhagavatā pubbantāparantehi visuṃ katvā vuttoyevāti daṭṭhabbo. Aṭṭhakathāyampi 『『sabbepi te pubbantāparantakappike』』ti etena sāmaññaniddesena, ekasesena vā saṅgahitoti veditabbaṃ. Aññathā hi saṅkaḍḍhitvā vuttavacanassa niravasesasaṅkaḍḍhanābhāvato anatthakatā āpajjeyyāti. Ke pana te pubbantāparantakappikāti? Ye antānantikā hutvā diṭṭhadhammanibbānavādāti evamādinā ubhayasambandhābhinivesino veditabbā.
100-104.『『Idānī』』tiādinā appanāvacanadvayassa visesaṃ dasseti. Tattha ekajjhanti rāsikaraṇatthe nipāto. Ekadhā karotīti ekajjhantipi neruttikā, bhāvanapuṃsakañcetaṃ. Iti-saddo idamattho, iminā pakārena pucchitvā vissajjesīti attho. Ajjhāsayanti sassatucchedavasena diṭṭhijjhāsayaṃ. Tadubhayavasena hi sattānaṃ saṃkilesapakkhe duvidho ajjhāsayo. Tathā hi vuttaṃ –
『『Sassatucchedadiṭṭhi ca, khanti cevānulomikā;
Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaddita』』nti. (visuddhi. ṭī. 1.136; dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā, verajjakaṇḍavaṇṇanā; vi. vi. ṭī. 1.verañjakaṇḍavaṇṇanāpi passitabbaṃ);
Tañca bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ aparimāṇe eva ñeyyavisese uppajjanavasena anekabhedabhinnampi 『『cattāro janā sassatavādā』』tiādinā dvāsaṭṭhiyā pabhedehi saṅgaṇhanavasena sabbaññutaññāṇena paricchinditvā dassento pamāṇabhūtāya tulāya dhārayamāno viya hotīti āha 『『tulāya tulayanto viyā』』ti. Tathā hi vakkhati 『『antojālīkatā』』tiādi (dī. ni. aṭṭha. 1.146) 『『sinerupādato vālukaṃ uddharanto viyā』』ti pana etena sabbaññutaññāṇato aññassa ñāṇassa imissā desanāya asakkuṇeyyataṃ dasseti paramagambhīratāvacanato.
Ettha ca 『『sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā』』ti vacanato, pubbantakappikādittayavinimuttassa ca kassaci diṭṭhigatikassa abhāvato yāni tāni sāmaññaphalādisuttantaresu vuttappakārāni akiriyāhetukanatthikavādādīni, yāni ca issarapakatipajāpatipurisakālasabhāvaniyatiyadicchāvādādippabhedāni diṭṭhigatāni (visuddhi. 1.160-162; vibha. anuṭī. 2.194-195 vākyakhandhesu passitabbaṃ) bahiddhāpi dissamānāni, tesaṃ ettheva saṅgahato antogadhatā veditabbā. Kathaṃ? Akiriyavādo tāva 『『vañjho kūṭaṭṭho』』tiādinā kiriyābhāvadīpanato sassatavāde antogadho, tathā 『『sattime kāyā』』tiādi (dī. ni. 1.174) nayappavatto pakudhavādo, 『『natthi hetu natthi paccayo sattānaṃ saṃkilesāyā』』tiādi (dī. ni. 1.168) nayappavatto ahetukavādo ca adhiccasamuppannavāde. 『『Natthi paro loko』』tiādi (dī. ni. 1.171) nayappavatto natthikavādo ucchedavāde. Tathā hi tattha 『『kāyassa bhedā ucchijjatī』』tiādi (dī. ni. 1.85) vuttaṃ. Paṭhamena ādi-saddena nigaṇṭhavādādayo saṅgahitā.
Yadipi pāḷiyaṃ (dī. ni. 1.177) nāṭaputtavādabhāvena cātuyāmasaṃvaro āgato, tathāpi sattavatātikkamena vikkhepavāditāya nāṭaputtavādopi sañcayavādo viya amarāvikkhepavādesu antogadho. 『『Taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīra』』nti (dī. ni. 1.377; ma. ni. 2.122; saṃ. ni. 2.35) evaṃpakārā vādā pana 『『rūpī attā hoti arogo paraṃ maraṇā』』tiādivādesu saṅgahaṃ gacchanti. 『『Hoti tathāgato paraṃ maraṇā, atthi sattā opapātikā』』ti evaṃpakārā sassatavāde. 『『Na hoti tathāgato paraṃ maraṇā, natthi sattā opapātikā』』ti evaṃpakārā ucchedavāde. 『『Hoti ca na hoti ca tathāgato paraṃ maraṇā, atthi ca natthi ca sattā opapātikā』』ti evaṃpakārā ekaccasassatavāde. 『『Neva hoti na na hoti tathāgato paraṃ maraṇā, nevatthi na natthi sattā opapātikā』』ti evaṃpakārā amarāvikkhepavāde. Issarapakatipajāpatipurisakālavādā ekaccasassatavāde. Kaṇādavādo, sabhāvaniyatiyadicchāvādā ca adhiccasamuppannavāde saṅgahaṃ gacchanti. Iminā nayena suttantaresu, bahiddhā ca aññatitthiyasamaye dissamānānaṃ diṭṭhigatānaṃ imāsuyeva dvāsaṭṭhiyā diṭṭhīsu antogadhatā veditabbā. Te pana tattha tatthāgatanayena vuccamānā ganthavitthārakarā, atitthe ca pakkhandanamiva hotīti na vitthārayimha. Idha pāḷiyaṃ atthavicāraṇāya aṭṭhakathāyaṃ anuttānatthapakāsanameva hi amhākaṃ bhāroti.
『『Evamayaṃ yathānusandhivasena desanā āgatā』』ti vacanappasaṅgena suttassānusandhayo vibhajituṃ 『『tayo hī』』tiādimāha. Atthantaranisedhanatthañhi visesaniddhāraṇaṃ. Tattha anusandhanaṃ anusandhi, sambandhamattaṃ, yaṃ desanāya kāraṇaṭṭhena 『『samuṭṭhāna』』ntipi vuccati. Pucchādayo hi desanāya bāhirakāraṇaṃ tadanurūpena desanāpavattanato. Taṃsambandhopi tannissitattā kāraṇameva. Abbhantarakāraṇaṃ pana mahākaruṇādesanāñāṇādayo. Ayamattho upari āvi bhavissati. Pucchāya kato anusandhi pucchānusandhi, pucchaṃ anusandhiṃ katvā desitattā suttassa sambandho pucchāya kato nāma hoti. Pucchāsaṅkhāto anusandhi pucchānusandhītipi yujjati. Pucchānissitena hi anusandhinā tannissayabhūtā pucchāpi gahitāti. Atha vā anusandhahatīti anusandhi, pucchāsaṅkhāto anusandhi etassāti pucchānusandhi, taṃtaṃsuttapadeso. Pucchāya vā anusandhīyatīti pucchānusandhi, pucchaṃ vacanasambandhaṃ katvā desito taṃsamuṭṭhāniko taṃtaṃsuttapadesova. Ajjhāsayānusandhimhipi eseva nayo. Anusandhīyatīti anusandhi, yo yo anusandhi, anusandhino anurūpaṃ vā yathānusandhi.
Pucchāya, ajjhāsayena ca ananusandhiko ādimhi desitadhammassa anurūpadhammavasena vā tappaṭipakkhadhammavasena vā pavatto uparisuttapadeso. Tathā hi so 『『yena pana dhammena…pe… kakacūpamā āgatā』』tiādinā (dī. ni. aṭṭha. 1.100-104) aṭṭhakathāyaṃ vutto, yathāpāḷimayaṃ vibhāgoti dasseti 『『tatthā』』tiādinā. Tattha 『『evaṃ vutte nando gopālako bhagavantaṃ etadavocā』』ti paṭhanti, taṃ na sundaraṃ sutte tathā abhāvato. 『『Evaṃ vutte nandagopālakasutte bhagavantaṃ etadavocā』』ti pana paṭhitabbaṃ tasmiṃ sutte 『『aññataro bhikkhu bhagavantaṃ etadavocā』』ti atthassa upapattito. Idañhi saṃyuttāgamavare saḷāyatanavagge saṅgītasuttaṃ. Gaṅgāya vuyhamānaṃ dārukkhandhaṃ upamaṃ katvā saddhāpabbajite kulaputte desite nando gopālako 『『ahamimaṃ paṭipattiṃ pūressāmī』』ti bhagavato santike pabbajjaṃ, upasampadañca gahetvā tathāpaṭipajjamāno nacirasseva arahattaṃ patto. Tasmā 『『nandagopālakasutta』』nti paññāyittha. 『『Kiṃ nu kho bhante』』tiādīni pana aññataroyeva bhikkhu avoca. Vuttañhi tattha 『『evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca 『kiṃ nu kho bhante, orimaṃ tīra』ntiādi』』.
Tatrāyamattho – evaṃ vutteti 『『sace kho bhikkhave, dārukkhandho na orimaṃ tīraṃ upagacchatī』』tiādinā gaṅgāya vuyhamānaṃ dārukkhandhaṃ upamaṃ katvā saddhāpabbajite kulaputte desite. Bhagavantaṃ etadavocāti anusandhikusalatāya 『『kiṃ nu kho bhante』』tiādivacanamavoca. Tathāgato hi 『『imissaṃ parisati nisinno anusandhi kusalo atthi, so maṃ pañhaṃ pucchissatī』』ti ettakeneva desanaṃ niṭṭhāpesi. Orimaṃ tīranti orimabhūtaṃ tīraṃ. Tathā pārimaṃ tīranti. Majjhe saṃsīdoti vemajjhe saṃsīdanaṃ nimmujjanaṃ. Thale ussādoti jalamajjhe uṭṭhite thalasmiṃ ussārito āruḷho. Manussaggāhoti manussānaṃ sambandhībhūtānaṃ, manussehi vā gahaṇaṃ. Tathā amanussaggāhoti āvaṭṭaggāhoti udakāvaṭṭena gahaṇaṃ. Antopūtīti vakkahadayādīsu apūtikassāpi guṇānaṃ pūtibhāvena abbhantaraṃpūtīti.
『『Atha kho aññatarassa bhikkhuno』』tiādi majjhimāgamavare uparipaṇṇāsake mahāpuṇṇamasuttaṃ (ma. ni. 3.88-90) tatrāyamattho – iti kirāti ettha kira-saddo aruciyaṃ, tena bhagavato yathādesitāya attasuññatāya attano aruciyabhāvaṃ dīpeti. Bhoti dhammālapanaṃ, ambho sabhāvadhammāti attho. Yadi rūpaṃ anattā…pe… viññāṇaṃ anattā. Evaṃ satīti sapāṭhasesayojanā. Anattakatānīti attanā na katāni, anattabhūtehi vā khandhehi katāni. Kamattānaṃ phusissantīti kīdisamattabhāvaṃ phusissanti. Asati attani khandhānañca khaṇikattā tāni kammāni kaṃ nāma attānaṃ attano phalena phusissanti, ko kammaphalaṃ paṭisaṃvedissatīti vuttaṃ hoti. Tassa bhikkhuno cetoparivitakkaṃ attano cetasā ceto – pariyañāṇasampayuttena sabbaññutaññāṇasampayuttena vā aññāya jānitvāti sambandho.
Avidvāti sutādivirahena ariyadhammassa akovidatāya apaṇḍito. Vidvāti hi paṇḍitādhivacanaṃ vidati jānātīti katvā. Avijjāgatoti avijjāya upagato, ariyadhamme avinītatāya appahīnāvijjoti attho. Taṇhādhipateyyena cetasāti 『『yadi ahaṃ nāma koci natthi, evaṃ sati mayā katassa kammassa phalaṃ ko paṭisaṃvedeti, sati pana tasmiṃ siyā kammaphalūpabhogo』』ti taṇhādhipatito āgatena attavādupādānasahagatena cetasā. Atidhāvitabbanti atikkamitvā dhāvitabbaṃ. Idaṃ vuttaṃ hoti – khaṇikattepi saṅkhārānaṃ yasmiṃ santāne kammaṃ kataṃ, tattheva phalūpapattito dhammapuñjamattasseva siddhe kammaphalasambandhe ekattanayaṃ micchā gahetvā ekena kārakavedakabhūtena bhavitabbaṃ, aññathā kammakammaphalānamasambandho siyāti attattaniyasuññatāpakāsanaṃ satthusāsanaṃ atikkamitabbaṃ maññeyyāti. Idāni anatidhāvitabbataṃ vibhāvetuṃ 『『taṃ kiṃ maññathā』』tiādimāha.
Upari desanāti desanāsamuṭṭhānadhammadīpikāya heṭṭhimadesanāya upari pavattitā desanā. Desanāsamuṭṭhānadhammassa anurūpapaṭipakkhadhammappakāsanavasena duvidhesu yathānusandhīsu anurūpadhammappakāsanavasena yathānusandhidassanametaṃ 『『upari cha abhiññā āgatā』』ti. Tadavasesaṃ pana sabbampi paṭipakkhadhammappakāsanavasena. Majjhimāgamavare mūlapaṇṇāsakeyeva cetāni suttāni. Kilesenāti 『『lobho cittassa upakkileso』』tiādinā kilesavasena. Bhaṇḍanenāti vivādena. Akkhantiyāti kopena. Kakacūpamāti kharapantiupamā. Imasmimpīti pi-saddo apekkhāyaṃ 『『ayampi pārājiko』』tiādīsu (vi. 1.72-73, 167, 171, 195, 197) viya, sampiṇḍane vā, tena yathā vatthasuttādīsu paṭipakkhadhammappakāsanavasena yathānusandhi , evaṃ imasmimpi brahmajāleti apekkhanaṃ, sampiṇḍanaṃ vā karoti. Tathā hi niccasārādipaññāpakānaṃ diṭṭhigatānaṃ vasena uṭṭhitāyaṃ desanā niccasārādisuññatāpakāsanena niṭṭhāpitāti. 『『Tenā』』tiādinā yathāvuttasaṃvaṇṇanāya guṇaṃ dasseti.
Paritassitavipphanditavāravaṇṇanā
105-117.Mariyādavibhāgadassanatthanti diṭṭhigatikānaṃ taṇhādiṭṭhiparāmāsassa tathāgatānaṃ jānanapassanena, sassatādimicchādassanassa ca sammādassanena saṅkarābhāva-vibhāgappakāsanatthaṃ. Taṇhādiṭṭhiparāmāsoyeva tesaṃ, na tu tathāgatānamiva yathābhūtaṃ jānanapassanaṃ. Taṇhādiṭṭhivipphandanamevetaṃ micchādassanavedayitaṃ, na tu sotāpannassa sammādassanavedayitamiva niccalanti ca hi imāya desanāya mariyādavibhāgaṃ dasseti. Tena vakkhati 『『yena diṭṭhiassādena…pe… taṃ vedayita』』nti, 『『diṭṭhisaṅkhātena ceva…pe… dassetī』』ti ca. 『『Tadapī』』ti vuttattā yena somanassajātā paññapentīti attho labbhatīti dassetuṃ 『『yenā』』tiādi vuttaṃ. Sāmatthiyato hi avagatatthassevettha ta-saddena parāmasanaṃ. Diṭṭhiassādenāti diṭṭhiyā paccayabhūtena assādena. 『『Diṭṭhisukhenā』』tiādi tasseva vevacanaṃ. Ajānantānaṃ apassantānaṃ tesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ tadapi vedayitaṃ taṇhāgatānaṃ vedayitanti sambandho.
『『Yathābhūtadhammānaṃ sabhāva』』nti ca avisesena vuttaṃ. Na hi saṅkhatadhammasabhāvaṃ ajānanamattena micchā abhinivisanti. Sāmaññajotanā ca visese avatiṭṭhati. Tasmāyamettha visesayojanā kātabbā – 『『sassato attā ca loko cā』』ti idaṃ diṭṭhiṭṭhānaṃ evaṃgahitaṃ evaṃparāmaṭṭhaṃ evaṃgatikaṃ hoti evaṃabhisamparāyanti yathābhūtamajānantānaṃ apassantānaṃ atha vā yasmiṃ vedayite avītataṇhatāya evaṃdiṭṭhigataṃ upādīyati, taṃ vedayitaṃ samudayaatthaṅgamādito yathābhūtamajānantānaṃ apassantānanti. Evaṃ visesayojanāya hi yathā anāvaraṇañāṇasamantacakkhūhi tathāgatānaṃ yathābhūtamettha jānanaṃ, passanañca hoti, na evaṃ diṭṭhigatikānaṃ, atha kho tesaṃ taṇhādiṭṭhiparāmāsoyevāti imamatthaṃ imāya desanāya dassetīti pākaṭaṃ hoti. Evampi cāyaṃ desanā mariyādavibhāgadassanatthaṃ jātā.
Vedayitanti 『『sassato attā ca loko cā』』ti (dī. ni. 1.31) diṭṭhipaññāpanavasena pavattaṃ diṭṭhissādasukhapariyāyena vuttaṃ, tadapi anubhavanaṃ. Taṇhāgatānanti taṇhāya upagatānaṃ, pavattānaṃ vā tadeva vuttinayena vivarati 『『kevalaṃ…pe… vedayita』』nti. Tañca kho panetanti ca yathāvuttaṃ vedayitameva paccāmasati, tenetaṃ dīpeti – 『『tadapi vedayitaṃ taṇhāgatānaṃ vedayitamevā』』ti vacchinditvā 『『tadapi vedayitaṃ paritassitavipphanditamevā』』ti puna sambandho kātabboti. Tadapi tāva na sampāpuṇātīti heṭṭhimaparicchedena mariyādavibhāgaṃ dassetuṃ 『『na sotāpannassa dassanamiva niccala』』nti vuttaṃ. Dassananti ca sammādassanasukhaṃ, maggaphalasukhanti vuttaṃ hoti. Kuto cāyamattho labbhatīti eva-saddasāmatthiyato. 『『Paritassitavipphanditamevā』』ti hi vuttena maggaphalasukhaṃ viya avipphanditaṃ hutvā ekarūpe avatiṭṭhati, atha kho taṃ vaṭṭāmisabhūtaṃ diṭṭhitaṇhāsallānuviddhatāya sauppīḷattā vipphanditamevāti attho āpanno hoti, tenevāha 『『paritassitenā』』tiādi. Ayamettha aṭṭhakathāmuttako sasambandhanayo.
Evaṃ visesakāraṇato dvāsaṭṭhi diṭṭhigatāni vibhajitvā idāni avisesakāraṇato tāni dassetuṃ 『『tatra bhikkhave』』tiādikā desanā āraddhā. Sabbesañhi diṭṭhigatānaṃ vedanā, avijjā, taṇhā ca avisiṭṭhakāraṇaṃ. Tattha tadapīti 『『sassataṃ attānañca lokañca paññapentī』』ti ettha yadetaṃ 『『sassato attā ca loko cā』』ti paññāpanahetubhūtaṃ sukhādibhedaṃ tividhampi vedayitaṃ, tadapi yathākkamaṃ dukkhasallāniccato, avisesena samudayatthaṅgamassādādīnavanissaraṇato vā yathābhūtamajānantānaṃ apassantānaṃ hoti, tato eva ca sukhādipatthanāsambhavato, taṇhāya ca upagatattā taṇhāgatānaṃ taṇhāparitassitena diṭṭhivipphanditameva diṭṭhicalanameva. 『『Asati attani ko vedanaṃ anubhavatī』』ti kāyavacīdvāresu diṭṭhiyā copanappattimattameva, na pana diṭṭhiyā paññapetabbo koci dhammo sassato atthīti adhippāyoti. Ekaccasassatādīsupi esa nayo.
Phassapaccayavāravaṇṇanā
118.Paramparapaccayadassanatthanti yaṃ diṭṭhiyā mūlakāraṇaṃ, tassāpi kāraṇaṃ, puna tassapi kāraṇanti evaṃ paccayaparamparadassanatthaṃ. Yena hi taṇhāparitassitena etāni diṭṭhigatāni pavattanti, tassa vedayitaṃ paccayo, vedayitassāpi phasso paccayoti evaṃ paccayaparamparavibhāvinī ayaṃ desanā. Kimatthiyaṃ pana paccayaparamparadassananti ce? Atthantaraviññāpanatthaṃ. Tena hi yathā diṭṭhisaṅkhāto paññāpanadhammo, tappaccayadhammā ca yathāsakaṃ paccayavaseneva uppajjanti, na paccayehi vinā, evaṃ paññapetabbadhammāpi rūpavedanādayo, na ettha koci sassato attā vā loko vāti evamatthantaraṃ viññāpitaṃ hoti. Taṇhādiṭṭhipariphanditaṃ tadapi vedayitaṃ diṭṭhikāraṇabhūtāya taṇhāya paccayabhūtaṃ phassapaccayā hotīti attho.
131.Tassa paccayassāti tassa phassasaṅkhātassa paccayassa. Diṭṭhivedayite diṭṭhiyā paccayabhūte vedayite, phassapadhānehi attano paccayehi nipphādetabbe. Sādhetabbe cetaṃ bhummaṃ. Balavabhāvadassanatthanti balavakāraṇabhāvadassanatthaṃ. Tathā hi vināpi cakkhādivatthūhi, sampayuttadhammehi ca kehici vedanā uppajjati, na pana kadācipi phassena vinā, tasmā phasso vedanāya balavakāraṇaṃ. Na kevalaṃ vedanāya eva, atha kho sesasampayuttadhammānampi. Sannihitopi hi visayo sace cittuppādo phusanākāravirahito hoti, na tassa ārammaṇapaccayo bhavatīti phasso sabbesampi sampayuttadhammānaṃ visesapaccayo. Tathā hi bhagavatā dhammasaṅgaṇīpakaraṇe cittuppādaṃ vibhajantena 『『phasso hotī』』ti phassasseva paṭhamamuddharaṇaṃ kataṃ, vedanāya pana sātisayamadhiṭṭhānapaccayo eva. 『『Paṭisaṃvedissantī』』ti vuttattā 『『tadapī』』ti etthādhikāroti āha 『『taṃ vedayita』』nti. Gamyamānatthassa vā-saddassa payogaṃ pati kāmacārattā, lopattā, sesattāpi ca esa na payutto. Evamīdisesu. Hoti cettha –
『『Gamyamānādhikārato, lopato sesato cāti;
Kāraṇehi catūhipi, na katthaci ravo yutto』』ti.
『『Yathā hī』』tiādinā phassassa balavakāraṇatādassanena tadatthaṃ samattheti. Tattha patatoti patantassa. Thūṇāti upatthambhakadārussetaṃ adhivacanaṃ.
Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā
- Kiñcāpi imasmiṃ ṭhāne pāḷiyaṃ vedayitamanāgataṃ, heṭṭhā pana tīsupi vāresu adhikatattā, upari ca 『『phussa phussa paṭisaṃvedentī』』ti vakkhamānattā vedayitamevettha padhānanti āha 『『sabbadiṭṭhivedayitāni sampiṇḍetī』』ti. 『『Yepi te』』ti tattha tattha āgatassa ca pi-saddassa atthaṃ sandhāya 『『sampiṇḍetī』』ti vuttaṃ. Ye te samaṇabrāhmaṇā sassatavādā…pe… sabbepi te chahi phassāyatanehi phussa phussa paṭisaṃvedentīti hi vedayitakiriyāvasena taṃtaṃdiṭṭhigatikānaṃ sampiṇḍitattā vedayitasampiṇḍanameva jātaṃ. Sabbampi hi vākyaṃ kiriyāpadhānanti. Upari phasse pakkhipanatthāyāti 『『chahi phassāyatanehī』』ti vutte upari phasse pakkhipanatthaṃ, pakkhipanañcettha vedayitassa phassapaccayatādassanameva. 『『Chahi phassāyatanehi phussa phussa paṭisaṃvedentī』』ti iminā hi chahi ajjhattikāyatanehi chaḷārammaṇapaṭisaṃvedanaṃ ekantato chaphassahetukamevāti dassitaṃ hoti, tena vuttaṃ 『『sabbe te』』tiādi.
Kambojoti evaṃnāmakaṃ raṭṭhaṃ. Tathā dakkhiṇāpatho. 『『Sañjātiṭṭhāne』』ti iminā sañjāyanti etthāti adhikaraṇattho sañjāti-saddoti dasseti. Evaṃ samosaraṇa-saddo. Āyatana-saddopi tadubhayatthe. Āyataneti samosaraṇabhūte catumahāpathe. Nanti mahānigrodharukkhaṃ. Idañhi aṅguttarāgame pañcanipāte saddhānisaṃsasuttapadaṃ. Tattha ca seyyathāpi bhikkhave subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hotī』』ti (a. ni. 5.38) tanniddeso vutto. Sati satiāyataneti satisaṅkhāte kāraṇe vijjamāne, tatra tatreva sakkhitabbataṃ pāpuṇātīti attho. Āyatanti ettha phalāni tadāyattavuttitāya pavattanti, āyabhūtaṃ vā attano phalaṃ tanoti pavattetīti āyatanaṃ, kāraṇaṃ. Sammantīti upasammanti assāsaṃ janenti. Āyatana-saddo aññesu viya na ettha atthantarāvabodhakoti āha 『『paṇṇattimatte』』ti, tathā tathā paññattimatteti attho. Rukkhagacchasamūhe paṇṇattimatte hi araññavohāro, araññameva ca araññāyatananti. Atthattayepīti ettha pi-saddena ākaranivāsādhiṭṭhānatthe sampiṇḍeti. 『『Hiraññāyatanaṃ suvaṇṇāyatana』』ntiādīsu hi ākare, 『『issarāyatanaṃ vāsudevāyatana』』ntiādīsu nivāse, 『『kammāyatanaṃ sippāyatana』』ntiādīsu adhiṭṭhāne pavattati, nissayeti attho.
Āyatanti ettha ākaronti, nivasanti, adhiṭṭhahantīti yathākkamaṃ vacanattho. Cakkhādīsu ca phassādayo ākiṇṇā, tāni ca nesaṃ vāso, adhiṭṭhānañca nissayapaccayabhāvato. Tasmā tadetampi atthattayamidha yujjatiyeva. Kathaṃ yujjatīti āha 『『cakkhādīsu hī』』tiādi. Phasso vedanā saññā cetanā cittanti ime phassapañcamakā dhammā upalakkhaṇavasena vuttā aññesampi taṃsampayuttadhammānaṃ āyatanabhāvato, padhānavasena vā. Tathā hi cittuppādaṃ vibhajantena bhagavatā teyeva 『『phasso hoti, vedanā, saññā, cetanā, cittaṃ hotī』』ti paṭhamaṃ vibhattā. Sañjāyanti tannissayārammaṇabhāvena tattheva uppattito. Samosaranti tattha tattha vatthudvārārammaṇabhāvena samosaraṇato. Tāni ca nesaṃ kāraṇaṃ tesamabhāve abhāvato. Ayaṃ pana yathāvutto sañjātidesādiattho ruḷhivaseneva tattha tattha niruḷhatāya eva pavattattāti ācariyaānandattherena vuttaṃ. Ayaṃ pana padatthavivaraṇamukhena pavatto attho – āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanaṃ. Cakkhādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaṭenti vāyamanti, āyabhūte ca dhamme etāni tanonti vitthārenti, āyatañca saṃsāradukkhaṃ nayanti pavattentīti. Iti iminā nayenāti ettha ādiatthena iti saddena 『『sotaṃ paṭiccā』』tiādipāḷiṃ saṅgaṇhāti.
Tattha tiṇṇanti cakkhupasādarūpārammaṇacakkhuviññāṇādīnaṃ tiṇṇaṃ visayindriyaviññāṇānaṃ. Tesaṃ samāgamanabhāvena gahetabbato 『『phasso saṅgatī』』ti vutto. Tathā hi so 『『sannipātapaccupaṭṭhāno』』ti vuccati. Iminā nayena āropetvāti sambandho. Tena imamatthaṃ dasseti – yathā 『『cakkhuṃpaṭicca…pe… phasso』』ti (ma. ni. 1.204; 3.421, 425, 426; saṃ. ni. 2.43, 45; 2.4.61; kathā. 465) etasmiṃ sutte vijjamānesupi saññādīsu sampayuttadhammesu vedanāya padhānakāraṇabhāvadassanatthaṃ phassasīsena desanā katā, evamidhāpi 『『phassapaccayā vedanā』』tiādinā phassaṃ ādiṃ katvā aparantapaṭisandhānena paccayaparamparaṃ dassetuṃ 『『chahi phassāyatanehī』』ti ca 『『phussa phussā』』ti ca phassasīsena desanā katāti. Phassāyatanādīnīti ādi-saddena 『『phussa phussā』』ti vacanaṃ saṅgaṇhāti.
『『Kiñcāpī』』tiādinā saddamattato codanālesaṃ dassetvā 『『tathāpī』』tiādinā atthato taṃ pariharati. Na āyatanāni phusanti rūpānamanārammaṇabhāvato. Phasso arūpadhammo visamāno ekadesena ārammaṇaṃ analliyamānopi phusanākārena pavatto phusanto viya hotīti āha 『『phassova taṃ taṃ ārammaṇaṃ phusatī』』ti. Teneva so 『『phusanalakkhaṇo, saṅghaṭṭanaraso』』ti ca vuccati. 『『Chahi phassāyatanehi phussa phussā』』ti aphusanakiccānipi nissitavohārena phusanakiccāni katvā dassanameva phasse upanikkhipanaṃ nāma yathā 『『mañcā ghosantī』』ti. Upanikkhipitvāti hi phusanakiccāropanavasena phassasmiṃ pavesetvāti attho. Phassagatikāni katvā phassupacāraṃ āropetvāti vuttaṃ hoti. Upacāro nāma vohāramattaṃ, na tena atthasiddhi ataṃsabhāvato. Atthasijjhanako pana taṃsabhāvoyeva attho gahetabboti dassetuṃ 『『tasmā』』tiādimāha. Yathāhu –
『『Atthañhi nātho saraṇaṃ avoca,
Na byañjanaṃ lokahito mahesī』』ti.
Attano paccayabhūtānaṃ channaṃ phassānaṃ vasena cakkhusamphassajā yāva manosamphassajāti saṅkhepato chabbidhaṃ sandhāya 『『chaphassāyatanasambhavā vedanā』』ti vuttaṃ. Vitthārato pana –
『『Phassato chabbidhāpetā, upavicārabhedato;
Tidhā nissitato dvīhi, tidhā kālena vaḍḍhitā』』ti. –
Aṭṭhasatapariyāye vuttanayena aṭṭhasatappabhedā. Mahāvihāravāsino cettha yathā viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ , evaṃ phassaṃ, vedanañca paccayapaccayuppannampi sasantatipariyāpannaṃ dīpento vipākameva icchanti, aññe pana yathā tathā vā paccayabhāvo sati na sakkā vajjetunti sabbameva icchanti. Sāti yathāvuttappabhedā vedanā. Rūpataṇhādibhedāyāti 『『seṭṭhiputto brāhmaṇaputto』』ti pitunāmavasena viya ārammaṇanāmavasena vuttāya rūpataṇhā yāva dhammataṇhāti saṅkhepato chabbidhāya. Vitthārato pana –
『『Rūpataṇhādikā kāma-taṇhādīhi tidhā puna;
Santānato dvidhā kāla-bhedena guṇitā siyu』』nti. –
Evaṃ vuttaaṭṭhasatappabhedāya. Upanissayakoṭiyāti upanissayasīsena. Kasmā panettha upanissayapaccayova uddhaṭo, nanu sukhā vedanā, adukkhamasukhā ca taṇhāya ārammaṇamattaārammaṇādhipatiārammaṇūpanissayapakatūpanissayavasena catudhā paccayo, dukkhā ca ārammaṇamattapakatūpanissayavasena dvidhāti? Saccametaṃ, upanissaye eva pana taṃ sabbampi antogadhanti evamuddhaṭo. Yuttaṃ tāva ārammaṇūpanissayassa upanissayasāmaññato upanissaye antogadhatā, kathaṃ pana ārammaṇamattaārammaṇādhipatīnaṃ tattha antogadhabhāvo siyāti? Tesampi ārammaṇasāmaññato ārammaṇūpanissayena saṅgahitattā ārammaṇūpanissayavasamodhānabhūteva upanissaye eva antogadhatā hoti. Etadatthameva hi sandhāya 『『upanissayenā』』ti avatvā 『『upanissayakoṭiyā』』ti vuttaṃ. Siddhe hi satyārambho niyamāya vā hoti atthantaraviññāpanāya vāti. Evamīdisesu.
Catubbidhassāti kāmupādānaṃ yāva attavādupādānanti catubbidhassa. Nanu ca taṇhāva kāmupādānaṃ, kathaṃ sāyeva tassa paccayo siyāti? Saccaṃ, purimataṇhāya pana upanissayapaccayena pacchimataṇhāya daḷhabhāvato purimāyeva taṇhā pacchimāya paccayo bhavati. Taṇhādaḷhattameva hi 『『kāmupādānaṃ upāyāso upakaṭṭhā』』tiādīsu viya upa-saddassa daḷhatthe pavattanato. Apica dubbalā taṇhā taṇhāyeva, balavatī taṇhā kāmupādānaṃ. Atha vā apattavisayapatthanā taṇhā tamasi corānaṃ hatthapasāraṇaṃ viya, sampattavisayaggahaṇaṃ kāmupādānaṃ corānaṃ hatthagatabhaṇḍaggahaṇaṃ viya. Appicchatāpaṭipakkhā taṇhā. Santuṭṭhitāpaṭipakkhaṃ kāmupādānaṃ. Pariyesanadukkhamūlaṃ taṇhā, ārakkhadukkhamūlaṃ kāmupādānaṃ. Ayampi tesaṃ viseso kecivādavasena ācariyadhammapālattherena (dī. ni. ṭī. 1.144) dassito purimanayasseva visuddhimagge (visuddhi. 1.144) sakavādabhāvena vuttattā.
Asahajātassa upādānassa upanissayakoṭiyā, sahajātassa pana sahajātakoṭiyāti yathālābhamattho gahetabbo. Tattha asahajātā anantaraniruddhā anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi chadhā paccayo. Ārammaṇabhūtā pana ārammaṇamattaārammaṇādhipatiārammaṇūpanissayehi tidhā, taṃ sabbampi vuttanayena upanissayeneva saṅgahetvā 『『upanissayakoṭiyā』』ti vuttaṃ. Yasmā ca taṇhāya rūpādīni assādetvā kāmesu pātabyataṃ āpajjati, tasmā taṇhā kāmupādānassa upanissayakoṭiyā paccayo. Tathā rūpādibhede sammūḷho 『『natthi dinna』』ntiādinā (dī. ni. 1.171; ma. ni. 1.445; 2.94-95, 225; 3.91, 116, 136; saṃ. ni. 3.210; a. ni. 10.176, 217; dha. sa. 1221; vibha. 907, 925, 971) micchādassanaṃ, saṃsārato muccitukāmo asuddhimagge suddhimaggaparāmasanaṃ, khandhesu attattaniyagāhabhūtaṃ sakkāyadassanañca gaṇhāti. Tasmā itaresampi tiṇṇaṃ taṇhā upanissayakoṭiyā paccayoti daṭṭhabbaṃ. Sahajātā pana sahajātaaññamaññanissayasampayuttaatthiavigatahetuvasena sattadhā sahajātānaṃ paccayo. Tampi sabbaṃ sahajātapaccayeneva saṅgahetvā 『『sahajātakoṭiyā』』ti vuttaṃ.
Bhavassāti kammabhavassa ceva upapattibhavassa ca. Tattha cetanādisaṅkhātaṃ sabbaṃ bhavagāmikammaṃ kammabhavo. Kāmabhavādinavavidho upapattibhavo. Tesu upapattibhavassa catubbidhampi upādānaṃ upapattibhavahetubhūtassa kammabhavassa kāraṇabhāvato, tassa ca sahāyabhāvūpagamanato pakatūpanissayavasena paccayo. Kammārammaṇakaraṇakāle pana kammasahajātamupādānaṃ upapattibhavassa ārammaṇavasena paccayo. Kammabhavassa pana sahajātassa sahajātamupādānaṃ sahajātaaññamaññanissayasampayuttaatthiavigatavasena ceva hetumaggavasena ca anekadhā paccayo. Asahajātassa pana anantarassa asahajātamupādānaṃ anantarasamanantaraanantarūpanissayanatthivigatāsevanavasena, itarassa ca nānantarassa pakatūpanissayavasena, sammasanādikālesu ārammaṇādivasena ca paccayo. Tattha anantarādike upanissayapaccaye, sahajātādike ca sahajātapaccaye pakkhipitvā tathāti vuttaṃ, rūpūpahārattho vā hesa anukaḍḍhanattho vā. Tena hi upanissayakoṭiyā ceva sahajātakoṭiyā cāti atthaṃ dasseti.
Bhavojātiyāti ettha bhavoti kammabhavo adhippeto. So hi jātiyā paccayo, na upapattibhavo. Jātiyeva hi upapattibhavoti, sā ca paṭhamābhinibbattakhandhā. Tena vuttaṃ 『『jātīti panettha savikārā pañcakkhandhā daṭṭhabbā』』ti, tenāyaṃ codanā nivattitā 『『nanu jātipi bhavoyeva, kathaṃ so jātiyā paccayo』』ti, kathaṃ panetaṃ jānitabbaṃ 『『kammabhavo jātiyā paccayo』』ti ce? Bāhirapaccayasamattepi kammavaseneva hīnapaṇītādivisesadassanato. Yathāha bhagavā 『『kammaṃ satte vibhajati yadidaṃ hīnapaṇītatāyā』』ti (ma. ni. 3.289) savikārāti nibbattivikārena savikārā, na aññehi, te ca atthato upapattibhavoyeva, so eva ca tassa kāraṇaṃ bhavitumayutto taṇhāya kāmupādānassa paccayabhāve viya purimapacchimādivisesānamasambhavato, tasmā kammabhavoyeva upapattibhavasaṅkhātāya jātiyā kammapaccayena ceva pakatūpanissayapaccayena ca paccayoti atthaṃ dassetuṃ 『『kammapaccayaṃ upanissayeneva saṅgahetvā upanissayakoṭiyā paccayo』』ti vuttaṃ. Yasmā pana jātiyā sati jarāmaraṇaṃ, jarāmaraṇādinā phuṭṭhassa ca bālassa sokādayo sambhavanti, nāsati, tasmā jātijarāmaraṇādīnaṃ upanissayavasena paccayoti āha 『『jāti…pe… paccayo』』ti vitthārato atthavinicchayassa akatattā, sahajātūpanissayasīseneva paccayavicāraṇāya ca, dassitattā, aṅgādividhānassa ca anāmaṭṭhattā 『『ayamettha saṅkhepo』』tiādi vuttaṃ. Mahāvisayattā paṭiccasamuppādavicāraṇāya niravasesā ayaṃ kuto laddhabbāti codanamapaneti 『『vitthārato』』tiādinā. 『『Idha panassā』』tiādinā pāḷiyampi paṭiccasamuppādakathā ekadeseneva kathitāti dasseti. Tattha idhāti imasmiṃ brahmajāle. Assāti paṭiccasamuppādassa. Payojanamattamevāti diṭṭhiyā kāraṇabhūtavedanāvasena ekadesamattaṃ payojanameva. 『『Mattamevā』』ti hi avadhāraṇatthe pariyāyavacanaṃ 『『appaṃ vassasataṃ āyu, idānetarahi vijjatī』』tiādīsu viya aññamaññatthāvabodhanavasena sapayojanattā, matta-saddo vā pamāṇe, payojanasaṅkhātaṃ pamāṇameva, na taduttarīti attho. 『『Matta-saddo avadhāraṇe eva-saddo sanniṭṭhāne』』tipi vadanti. Evaṃ sabbattha. Hoti cettha –
『『Mattamevāti ekatthaṃ, mattapadaṃ pamāṇake;
Mattāvadhāraṇe vā, sanniṭṭhānamhi cetara』』nti.
Ekadesenevidha pāḷiyaṃ kathitattā paṭiccasamuppādassa tathā kathane saddhiṃ udāharaṇena kāraṇaṃ dassento 『『bhagavā hī』』tiādimāha. Tena imamadhippāyaṃ dasseti 『『vaṭṭakathaṃ kathento bhagavā avijjā-taṇhā-diṭṭhīnamaññatarasīsena kathesi, tesu idha diṭṭhisīseneva kathento vedanāya diṭṭhiyā balavakāraṇattā vedanāmūlakaṃ ekadesameva paṭiccasamuppādaṃ kathesī』』ti. Etāni ca suttāni aṅguttaranikāye dasanipāte (a. ni. 10.61 vākyakhandhe) tattha purimakoṭi na paññāyatīti asukassa nāma sammāsambuddhassa, cakkavattino vā kāle avijjā uppannā, na tato pubbeti evaṃ avijjāya purimo ādimariyādo appaṭihatassa mama sabbaññutaññāṇassāpi na paññāyati tatā mariyādassa avijjamānattāti attho. Evañcetanti iminā mariyādābhāvena ayaṃ avijjā kāmaṃ vuccati. Atha ca panāti evaṃ kālaniyamena mariyādābhāvena vuccamānāpi. Idappaccayāti imasmā pañcanīvaraṇasaṅkhātapaccayā avijjā sambhavatīti evaṃ dhammaniyāmena avijjāya koṭi paññāyatīti attho. 『『Ko cāhāro avijjāya, 『pañca nīvaraṇā』 tissa vacanīya』』nti (a. ni. 10.61) hi tattheva vuttaṃ, ṭīkāyaṃ pana 『『āsavapaccayā』』ti (dī. ni. ṭī. 1.144) āha, taṃ udāharaṇasuttena na sameti. Ayaṃ paccayo idappaccayo ma-kārassa da-kārādesavasena. Saddavidū pana 『『īdisassa payogassa dissanato ida-saddoyeva pakatī』』ti vadanti, ayuttamevetaṃ vaṇṇavikārādivasena nānāpayogassa dissamānattā. Yathā hi vaṇṇavikārena 『『amū』』ti vuttepi 『『asū』』ti dissati, 『『imesū』』ti vuttepi 『『esū』』ti, evamidhāpi vaṇṇavikāro ca vākye viya samāsepi labbhateva yathā 『『jānipati tudampatī』』ti. Kimettha vattabbaṃ, pabhinnapaṭisambhidena āyasmatā mahākaccāyanattherena vuttameva pamāṇanti daṭṭhabbaṃ.
Bhavataṇhāyāti bhavasaññojanabhūtāya taṇhāya. Idappaccayāti imasmā avijjāpaccayā. 『『Ko cāhāro bhavataṇhāya, 『avijjā』 tissa vacanīya』』nti hi vuttaṃ. Bhavadiṭṭhiyāti sassatadiṭṭhiyā. Idappaccayāti idha pana vedanāpaccayātveva attho. Nanu diṭṭhiyo eva kathetabbā, kimatthiyaṃ pana paṭiccasamuppādakathananti anuyogenāha 『『tenā』』tiādi. Idaṃ vuttaṃ hoti – anulomena paṭiccasamuppādakathā nāma vaṭṭakathā, taṃ kathaneneva bhagavā ete diṭṭhigatikā yāvidaṃ micchādassanaṃ na paṭinissajjanti, tāva iminā paccayaparamparena vaṭṭeyeva nimujjantīti dassesīti. Ito bhavādito. Ettha bhavādīsu. Esa nayo sesapadadvayepi. Iminā apariyantaṃ aparāparuppattiṃ dasseti. Vipannaṭṭhāti vividhena nāsitā.
Vivaṭṭakathādivaṇṇanā
145.Diṭṭhigatikādhiṭṭhānanti diṭṭhigatikānaṃ micchāgāhadassanavasena adhiṭṭhānabhūtaṃ, diṭṭhigatikavasena puggalādhiṭṭhānanti vuttaṃ hoti. Puggalādhiṭṭhānadhammadesanā hesā. Yuttayogabhikkhuadhiṭṭhānanti yuttayogānaṃ bhikkhūnamadhiṭṭhānabhūtaṃ, bhikkhuvasena puggalādhiṭṭhānanti vuttaṃ hoti. Vivaṭṭanti vaṭṭato vigataṃ. 『『Yehī』』tiādinā diṭṭhigatikānaṃ micchādassanassa kāraṇabhūtāya vedanāya paccayabhūtaṃ heṭṭhā vuttameva phassāyatanamidha gahitaṃ desanākusalena bhagavatāti dasseti. Vedanākammaṭṭhāneti 『『vedanānaṃ samudaya』』ntiādikaṃ imaṃ pāḷiṃ sandhāya vuttaṃ. Kiñcimattameva visesoti āha 『『yathā panā』』tiādi. Nti 『『phassasamudayā, phassanirodhā』』ti vuttaṃ kāraṇaṃ. 『『Āhārasamudayā』』tiādīsu kabaḷīkāro āhāro veditabbo. So hi 『『kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo』』ti (paṭṭhā. 429) paṭṭhāne vacanato kammasamuṭṭhānānampi cakkhādīnaṃ upatthambhakapaccayo hotiyeva. 『『Nāmarūpasamudayā』』tiādīsu vedanādikkhandhattayameva nāmaṃ. Nanu ca 『『nāmarūpapaccayā saḷāyatana』』nti vacanato sabbesu chasu phassāyatanesu 『『nāmarūpasamudayā nāmarūpanirodhā』』 icceva vattabbaṃ, atha kasmā cakkhāyatanādīsu 『『āhārasamudayā āhāranirodhā』』ti vuttanti? Saccametaṃ avisesena, idha pana evampi cakkhādīsu sambhavatīti visesato dassetuṃ tathā vuttanti daṭṭhabbaṃ.
Uttaritarajānaneneva diṭṭhigatassa jānanampi siddhanti katvā pāḷiyamanāgatepi 『『diṭṭhiñca jānātī』』ti vuttaṃ. Sīlasamādhipaññāyo lokiyalokuttaramissakā, vimutti pana ida heṭṭhimā phalasamāpattiyo 『『yāva arahattā』』ti aggaphalassa visuṃ vacanato. Paccakkhānumānena cettha pajānanā, tenevāha 『『bahussuto ganthadharo bhikkhu jānātī』』tiādi, yathālābhaṃ vā yojetabbaṃ. Desanā panāti ettha pana-saddo aruciyattho, tenimaṃ dīpeti – yadipi anāgāmiādayo yathābhūtaṃ pajānanti, tathāpi arahato ukkaṃsagativijānanavasena desanā arahattanikūṭena niṭṭhāpitāti. Suvaṇṇageho viya ratanamayakaṇṇikāya desanā arahattakaṇṇikāya niṭṭhāpitāti attho. Ettha ca 『『yato kho…pe… pajānātī』』ti etena dhammassa niyyānikabhāvena saddhiṃ saṅghassa suppaṭipattiṃ dasseti, teneva aṭṭhakathāyaṃ 『『ko evaṃ jānātīti? Khīṇāsavo jānāti, yāva āraddhavipassako jānātī』』ti paripuṇṇaṃ katvā bhikkhusaṅgho dassito, tena yadetaṃ heṭṭhā vuttaṃ 『『bhikkhusaṅghavasenāpi dīpetu』』nti (dī. ni. aṭṭha. 1.8), taṃ yathārutavaseneva dīpitaṃ hotīti daṭṭhabbaṃ.
146.『『Desanājālavimutto diṭṭigatiko nāma natthī』』ti dassanaṃ desanāya kevalaparipuṇṇataṃ ñāpetunti veditabbaṃ. Anto jālassāti antojālaṃ, dabbapavesanavasena antojāle akatāpi tannissitavādappavesanavasena katāti antojālīkatā, anto jālassa tiṭṭhantīti vā antojālā, dabbavasena anantojālāpi tannissitavādavasena antojālā katāti antojālīkatā. Abhūtatabbhāve karāsabhūyoge vikāravācakato īpaccayo, antasarassa vā īkārādesoti saddavidū yathā 『『dhavalīkāro, kabaḷīkāro』』ti (saṃ. ni. 1.181), imamatthaṃ dassetuṃ 『『imassā』』tiādi vuttaṃ. Nissitā avasitāva hutvā ummujjamānā ummujjantīti attho. Māna-saddo cettha bhāvenabhāvalakkhaṇattho appahīnena ummujjanabhāvena puna ummujjanabhāvassa lakkhitattā, tathā 『『osīdantā』』tiādīsupi anta-saddo. Ummujjaneneva avuttassāpi nimujjanassa gahaṇanti dasseti 『『osīdantā』』tiādinā. Tattha apāyūpapattivasena adho osīdanaṃ, sampattibhavavasena uddhamuggamanaṃ. Tathā parittabhūmimahaggatabhūmivasena, diṭṭhiyā olīnatātidhāvanavasena, pubbantānudiṭṭhiaparantānudiṭṭhivasena ca yathākkamaṃ yojetabbaṃ. Pariyāpannāti antogadhā. Tabbhāvo ca tadābaddhenāti vuttaṃ 『『etena ābaddhā』』ti. 『『Na hetthā』』tiādinā yathāvuttapāḷiyā āpannatthaṃ dasseti.
Idāni upamāsaṃsandanamāha 『『kevaṭṭo viyā』』tiādinā. Ke udake vaṭṭati paricaratīti kevaṭṭo, macchabandho. Kāmaṃ kevaṭṭantevāsīpi pāḷiyaṃ vutto, so pana tadanugatikovāti tathā vuttaṃ. Dasasahassilokadhātūti jātikkhettaṃ sandhāyāha tattheva paṭivedhasambhavato, aññesañca taggahaṇeneva gahitattā. Aññatthāpi hi diṭṭhigatikā ettha pariyāpannā antojālīkatāva. Oḷārikāti pākaṭabhāvena thūlā. Tassāti parittodakassa.
147.『『Sabbadiṭṭhīnaṃ saṅgahitattā』』ti etena vādasaṅgahaṇena puggalasaṅgahoti dasseti. Attano…pe… dassentoti desanākusalatāya yathāvuttesu diṭṭhigatikānaṃ ummujjananimujjanaṭṭhānabhūtesu katthacipi bhavādīsu attano anavarodhabhāvaṃ dassento. Nayantīti satte icchitaṭṭhānamāvahanti, taṃ pana tathāākaḍḍhanavasenāti āha 『『gīvāyā』』tiādi. 『『Nettisadisatāyā』』ti iminā sadisavohāraṃ, upamātaddhitaṃ vā dasseti. 『『Sā hī』』tiādi sadisatāvibhāvanā. Gīvāyāti ettha mahājanānanti sambandhīniddeso netīti etthāpi kammabhāvena sambajjhitabbo nī-saddassa dvikammikattā, ākhyātapayoge ca bahulaṃ sāmivacanassa kattukammatthajotakattā. Assāti anena bhagavatā, sā bhavanetti ucchinnāti sambandho. Puna appaṭisandhikabhāvāti sāmatthiyatthamāha. Jīvitapariyādāne vutteyeva hi puna appaṭisandhikabhāvo vutto nāma tasseva adassanassa padhānakāraṇattā. 『『Na dakkhantī』』ti ettha anāgatavacanavasena padasiddhi 『『yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissatī』』tiādīsu (pārā. 228; saṃ. ni. 2.202) viyāti dasseti 『『na dakkhissantī』』ti iminā. Kiṃ vuttaṃ hotīti āha 『『apaṇṇattikabhāvaṃ gamissantī』』ti. Apaṇṇattikabhāvanti ca dharamānakapaṇṇattiyā eva apaṇṇattikabhāvaṃ, atītapaṇṇattiyā pana tathāgatapaṇṇatti yāva sāsanantaradhānā, tato uddhampi aññabuddhuppādesu pavattati eva yathā adhunā vipassiādīnaṃ. Tathā hi vakkhati 『『vohāramattameva bhavissatī』』ti (dī. ni. aṭṭha. 1.147) paññāya cettha paṇṇādesoti neruttikā.
Kāyoti attabhāvo, yo rūpārūpadhammasamūho. Evañhissa ambarukkhasadisatā, tadavayavānañca rūpakkhandhacakkhāyatanacakkhudhātādīnaṃ ambapakkasadisatā yujjati. Tanti kāyaṃ. Pañcapakkadvādasapakkaaṭṭhārasapakkaparimāṇāti pañcapakkaparimāṇā ekā, dvādasapakkaparimāṇā ekā, aṭṭhārasapakkaparimāṇā ekāti tividhā pakkambaphalapiṇḍī viya. Piṇḍo etassāti piṇḍī, thavako. Tadanvayānīti vaṇṭānugatāni, tenāha 『『taṃyeva vaṇṭaṃ anugatānī』』ti.
Maṇḍūkakaṇṭakavisasamphassanti visavantassa bhekavisesassa kaṇṭakena, tadaññena ca visena samphassaṃ, maṇḍūkakaṇṭake vijjamānassa visassa samphassaṃ vā. Sakaṇṭako jalacārī satto idha maṇḍūko nāma, yo 『『pāsāṇakacchapo』』ti voharanti, tassa naṅguṭṭhe aggakoṭiyaṃ ṭhito kaṇṭakotipi vadanti. Ekaṃ visamacchakaṇṭakantipi eke. Kirāti anussavanatthe nipāto. Ettha ca vaṇṭacchede vaṇṭūpanibandhānaṃ ambapakkānaṃ ambarukkhato vicchedo viya bhavanetticchede tadupanibandhānaṃ khandhādīnaṃ santānato vicchedoti ettāvatāva pāḷiyamāgataṃ opammaṃ, tadavasesaṃ pana atthato laddhamevāti daṭṭhabbaṃ.
148.Buddhabalanti buddhānaṃ ñāṇabalaṃ. Kathitasuttassa nāmāti ettha nāma-saddo sambhāvane nipāto, tena 『『evampi nāma kathitasuttassā』』ti vuttanayena suttassa guṇaṃ sambhāveti. Handāti vossaggatthe. Tena hi adhunāva gaṇhāpessāmi. Na papañcaṃ karissāmīti vossaggaṃ karoti.
Dhammapariyāyeti dhammadesanāsaṅkhātāya pāḷiyā. Idhatthoti diṭṭhadhammahitaṃ. Paratthoti samparāyahitaṃ, tadubhayattho vā. Bhāsitatthopi yujjati 『『dhammajāla』』nti ettha tantidhammassa gahitattā. Ihāti idha sāsane. Nanti nipātamattaṃ 『『na naṃ suto samaṇo gotamo』』tiādīsu viya. Nti dhammāti pāḷidhammā. Sabbena sabbaṃ saṅgaṇhanato atthasaṅkhātaṃ jālametthāti atthajālaṃ. Tathā dhammajālaṃ brahmajālaṃ diṭṭhijālanti etthāpi. Saṅgāmaṃ vijināti etenāti saṅgāmavijayo, saṅgāmo cettha pañcahi mārehi samāgamanaṃ abhiyujjhananti āha 『『devaputtamārampī』』tiādi. Atthasampattiyā hi atthajālaṃ. Byañjanasampattiyā, sīlādianavajjadhammaniddesato ca dhammajālaṃ. Seṭṭhaṭṭhena brahmabhūtānaṃ maggaphalanibbānānaṃ vibhattattā brahmajālaṃ. Diṭṭivivecanamukhena suññatāpakāsanena sammādiṭṭhiyā vibhattattā diṭṭhijālaṃ. Titthiyavādanimmaddanupāyattā anuttaro saṅgāmavijayoti evampettha atthayojanā veditabbā.
Nidānāvasānatoti 『『atha bhagavā anuppatto』』ti vacanasaṅkhātanidānapariyosānato. Mariyādāvadhivacanañhetaṃ. Apica nidānāvasānatoti nidānapariyosāne vuttattā nidānāvasānabhūtato 『『mamaṃ vā bhikkhave, pare avaṇṇaṃ bhāseyyu』』ntiādi (dī. ni. 1.5, 6) vacanato. Ābhividhiavadhivacanañhetaṃ. Idañca 『『avocā』』ti kiriyāsambandhanena vuttaṃ. 『『Nidānena ādikalyāṇa』』nti vacanato pana nidānampi nigamanaṃ viya suttapariyāpannameva. Alabbha…pe… gambhīranti sabbaññutaññāṇassa visesanaṃ.
- Yathā anattamanā attano anatthacaratāya paramanā verimanā nāma honti, yathāha dhammarājā dhammapade,udāne ca –
『『Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;
Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare』』ti. (dha. pa. 42; udā. 33);
Na evamime anattamanā, ime pana attano atthacaratāya attamanā nāma hontīti āha 『『sakamanā』』ti. Sakamanatā ca pītiyā gahitacittattāti dasseti 『『buddhagatāyā』』tiādinā.
Ayaṃ pana aṭṭhakathāto aparo nayo – attamanāti samattamanā, imāya desanāya paripuṇṇamanasaṅkappāti attho. Desanāvilāso desanāya vijambhanaṃ, tañca desanākiccanipphādakaṃ sabbaññutaññāṇameva. Karavīkassa rutamiva mañjumadhurassaro yassāti karavīkarutamañjū, tena. Amatābhisekasadisenāti kāyacittadarathavūpasamakaṃ sabbasambhārābhisaṅkhataṃ udakaṃ dīghāyukatāsaṃvattanato amataṃ nāma. Tenābhisekasadisena. Brahmuno saro viya aṭṭhaṅgasamannāgato saro yassātibrahmassaro, tena. Abhinandatīti taṇhāyati, tenāha 『『taṇhāyampi āgato』』ti. Anekatthattā dhātūnaṃ abhinandantīti upagacchanti sevantīti atthoti āha 『『upagamanepī』』ti.
Tathā abhinandantīti sampaṭicchantīti atthamāha 『『sampaṭicchanepī』』ti. Abhinanditvāti vuttoyevattho 『『anumoditvā』』ti iminā pakāsitoti sandhāya 『『anumodanepī』』ti vuttaṃ.
Imamevatthaṃ gāthābandhavasena dassetuṃ 『『subhāsita』』ntiādimāha. Tattha saddato subhāsitaṃ, atthato sulapitaṃ. Sīlappakāsanena vā subhāsitaṃ, suññatāpakāsanena sulapitaṃ. Diṭṭhivibhajanena vā subhāsitaṃ, tannibbedhakasabbaññutaññāṇavibhajanena sulapitaṃ. Evaṃ avaṇṇavaṇṇanisedhanādīhipi idha dassitappakārehi yojetabbaṃ. Tādinoti iṭṭhāniṭṭhesu samapekkhanādīhi pañcahi kāraṇehi tādibhūtassa. Imassa padassa vitthāro 『『iṭṭhāniṭṭhe tādī, cattāvīti tādī, vantāvīti tādī』』tiādinā (mahāni. 38) mahāniddese vutto, so upari aṭṭhakathāyampi āvibhavissati. Kiñcāpi 『『katamañca taṃ bhikkhave』』tiādinā (dī. ni. 1.7) tattha tattha pavattāya kathetukamyatāpucchāya vissajjanavasena vuttattā idaṃ suttaṃ veyyākaraṇaṃ nāma bhavati. Byākaraṇameva hi veyyākaraṇaṃ, tathāpi pucchāvissajjanāvasena pavattaṃ suttaṃ sagāthakaṃ ce, geyyaṃ nāma bhavati. Niggāthakaṃ, ce aṅgantaraheturahitañca, veyyākaraṇaṃ nāma. Iti pucchāvissajjanāvasena pavattassāpi geyyasādhāraṇato, aṅgantaraheturahitassa ca niggāthakabhāvasseva anaññasādhāraṇato pucchāvissajjanabhāvamanapekkhitvā niggāthakabhāvameva veyyākaraṇahetutāya dassento 『『niggāthakattā hi idaṃ veyyākaraṇa』』nti āha.
Kasmāti codanaṃ sodheti 『『bhaññamāneti hi vutta』』nti iminā. Ubhayasambandhapadañhetaṃ heṭṭhā, upari ca sambajjhanato. Idaṃ vuttaṃ hoti – 『『bhaññamāne』』ti vattamānakālavasena vuttattā na kevalaṃ suttapariyosāneyeva, atha kho dvāsaṭṭhiyā ṭhānesu akampitthāti veditabbāti. Yadevaṃ sakalepi imasmiṃ sutte bhaññamāne akampitthāti atthoyeva sambhavati, na pana tassa tassa diṭṭhigatassa pariyosāne pariyosāneti atthoti? Nāyamanuyogo katthacipi na pavisati sambhavamatteneva anuyuñjanato, ayaṃ pana attho na sambhavamatteneva vutto, atha kho desanākāle kampanākāreneva ācariyaparamparābhatena. Teneva hi ākārenāyamattho saṅgītimāruḷho, tathāruḷhanayeneva ca saṅgahakārena vuttoti niṭṭhamettha gantabbaṃ, itarathā atakkāvacarassa imassatthassa takkapariyāhatakathanaṃ anupapannaṃ siyāti. Evamīdisesu. 『『Dhātukkhobhenā』』tiādīsu attho mahāparinibbānasuttavaṇṇanāya (dī. ni. aṭṭha. 2.171) gahetabbo.
Aparesupīti ettha pi-saddena pāramipavicayanaṃ sampiṇḍeti. Vuttañhi buddhavaṃse –
『『Ime dhamme sammasato, sabhāvasarasalakkhaṇe;
Dhammatejena vasudhā, dasasahassī pakampathā』』ti. (bu. vaṃ. 166);
Tathā sāsanapatiṭṭhānantaradhānādayopi. Tattha sāsanapatiṭṭhāne tāva bhagavato veḷuvanapaṭiggahaṇe, mahāmahindattherassa mahāmeghavanapaṭiggahaṇe, mahāariṭṭhattherassa vinayapiṭakasajjhāyaneti evamādīsu sāsanassa mūlāni otiṇṇānīti pītivasaṃ gatā naccantā viya ayaṃ mahāpathavī kampittha. Sāsanantaradhāne pana 『『aho īdisassa saddhammassa antaradhāna』』nti domanassappattā viya yathā taṃ kassapassa bhagavato sāsanantaradhāne. Vuttañhetamapadāne –
『『Tadāyaṃ pathavī sabbā, acalā sā calācalā;
Sāgaro ca sasokova, vinadī karuṇaṃ gira』』nti. (apa. 2.54.131);
Bodhimaṇḍūpasaṅkamaneti visākhāpuṇṇamadivase paṭhamaṃ bodhimaṇḍūpasaṅkamane. Paṃsukūlaggahaṇeti puṇṇaṃ nāma dāsiṃ pārupitvā āmakasusāne chaḍḍitassa sāṇamayapaṃsukūlassa tumbamatte pāṇe vidhunitvā mahāariyavaṃse ṭhatvā gahaṇe. Paṃsukūladhovaneti tasseva paṃsukūlassa dhovane. Kāḷakārāmasuttaṃ (a. ni. 4.24) aṅguttarāgame catukkanipāte. Gotamakasuttampi (a. ni. 3.176) tattheva tikanipāte. Vīriyabalenāti mahābhinikkhamane cakkavattisiripariccāgahetubhūtavīriyappabhāvena. Bodhimaṇḍūpasaṅkamane –
『『Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatu;
Upasussatu nissesaṃ, sarīre maṃsalohita』』nti. (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; 8.13; mahāni. 196; avidūrenidānakathā);
Vuttacaturaṅgasamannāgatavīriyānubhāvenāti yathārahamattho veditabbo. Acchariyavegābhihatāti vimhayāvahakiriyānubhāvaghaṭṭitā. Paṃsukūladhovane bhagavato puññatejenāti vadanti. Paṃsukūlaggahaṇe yathā acchariyavegābhihatāti yuttaṃ viya dissati, taṃ pana kadāci pavattattā 『『akālakampanenā』』ti vuttaṃ. Vessantarajātake (jā. 2.22.1655) pana pāramīpūraṇapuññatejena anekakkhattuṃ kampitattā akālakampanaṃ nāma bhavati. Sakkhinidassane kathetabbassa atthassānurūpato sakkhi viya bhavatīti vuttaṃ 『『sakkhibhāvenā』』ti yathā taṃ māravijayakāle (jā. aṭṭha. 1.avidūrenidānakathā). Sādhukāradānenāti pakaraṇānurūpavasena vuttaṃ yathā taṃ dhammacakkappavattanasaṅgītikālādīsu (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 3.301).
『『Na kevala』』ntiādinā anekatthapathavīkampanadassanamukhena imassa suttassa mahānubhāvatāyeva dassitā. Tattha jotivaneti nandavane. Tañhi sāsanassa ñāṇālokasaṅkhātāya jotiyā pātubhūtaṭṭhānattā jotivananti vuccatīti vinayasaṃvaṇṇanāyaṃ vuttaṃ. Dhammanti anamataggasuttādidhammaṃ. Pācīnaambalaṭṭhikaṭṭhānanti pācīnadisābhāge taruṇambarukkhena lakkhitaṭṭhānaṃ.
Evanti bhagavatā desitakālādīsu pathavīkampanamatidisati. Anekasoti anekadhā. Sayambhunā desitassa brahmajālassa yassa suttaseṭṭhassāti yojanā. Idhāti imasmiṃ sāsane. Yonisoti micchādiṭṭhippahānasammādiṭṭhisamādānādinā ñāyena upāyena paṭipajjantūti attho. Ayaṃ tāvettha aṭṭhakathāya līnatthavibhāvanā.
Pakaraṇanayavaṇṇanā
『『Ito paraṃ ācariya-dhammapālena yā katā;
Samuṭṭhānādihārādi-vividhatthavibhāvanā.
Na sā amhehupekkheyyā, ayañhi tabbisodhanā;
Tasmā tampi pavakkhāma, sotūnaṃ ñāṇavuḍḍhiyā.
Ayañhi pakaraṇanayena pāḷiyā atthavaṇṇanā – pakaraṇanayoti ca tambapaṇṇibhāsāya vaṇṇanānayo. 『『Nettipeṭakappakaraṇe dhammakathikānaṃ yojanānayotipi vadantī』』ti abhidhammaṭīkāyaṃ vuttaṃ. Yasmā panāyaṃ desanāya samuṭṭhānapayojanabhājanesu, piṇḍatthesu ca paṭhamaṃ niddhāritesu sukarā, hoti suviññeyyā ca, tasmā –
Samuṭṭhānaṃ payojanaṃ, bhājanañcāpi piṇḍatthaṃ;
Niddhāretvāna paṇḍito, tato hārādayo saṃse.
Tattha samuṭṭhānaṃ nāma desanānidānaṃ, taṃ sādhāraṇamasādhāraṇanti duvidhaṃ, tathā sādhāraṇampi ajjhattikabāhirato. Tattha sādhāraṇaṃ ajjhattikasamuṭṭhānaṃ nāma bhagavato mahākaruṇā. Tāya hi samussāhitassa lokanāthassa veneyyānaṃ dhammadesanāya cittaṃ udapādi, taṃ sandhāya vuttaṃ 『『sattesu kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī』』tiādi. Ettha ca tividhāvatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saddhammadesanāhatthadānehi saṃsāramahoghato sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇadasabalañāṇādayopi desanāya sādhāraṇamajjhattikasamuṭṭhānaṃ nāma. Sabbañhi ñeyyadhammaṃ tesaṃ desetabbākāraṃ, sattānaṃ āsayānusayādikañca yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicitranayadesanaṃ pavattesi. Bāhiraṃ pana sādhāraṇasamuṭṭhānaṃ dasasahassimahābrahmaparivārassa sahampatibrahmuno ajjhesanaṃ. Tadajjhesanañhi pati dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi.
Asādhāraṇampi ajjhattikabāhirato duvidhameva. Tattha ajjhattikaṃ yāya mahākaruṇāya, yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayameva. Sāmaññāvatthāya hi sādhāraṇampi samānaṃ mahākaruṇādivisesāvatthāya asādhāraṇaṃ bhavati, bāhiraṃ pana asādhāraṇasamuṭṭhānaṃ vaṇṇāvaṇṇabhaṇananti aṭṭhakathāyaṃ vuttaṃ. Apica nindāpasaṃsāsu sattānaṃ veneyyāghātānandādibhāvamanāpatti. Tattha ca anādīnavadassanaṃ bāhiramasādhāraṇasamuṭṭhānameva, tathā nindāpasaṃsāsu paṭipajjanakkamassa, pasaṃsāvisayassa ca khuddakādivasena anekavidhassa sīlassa, sabbaññutaññāṇassa ca sassatādidiṭṭhiṭṭhāne, taduttari ca appaṭihatacāratāya, tathāgatassa ca katthacipi bhavādīsu apariyāpannatāya sattānamanavabodhopi bāhiramasādhāraṇasamuṭṭhānaṃ.
Payojanampi sādhāraṇāsādhāraṇato duvidhaṃ. Tattha sādhāraṇaṃ anupādāparinibbānaṃ vimuttirasattā sabbāyapi bhagavato desanāya, tenevāha 『『etadatthā kathā, etadatthā mantanā』』tiādi (pari. 366) asādhāraṇaṃ pana bāhirasamuṭṭhānato vipariyāyena veditabbaṃ. Nindāpasaṃsāsu hi sattānanveneyyāghātānandādibhāvappattiādikaṃ imissā desanāya phalabhūtaṃ kāraṇabhāvena imaṃ desanaṃ payojeti. Phalañhi taduppādakasattiyā kāraṇaṃ payojeti nāma phale satiyeva tāya sattiyā kāraṇabhāvappattito. Atha vā yathāvuttaṃ phalaṃ imāya desanāya bhagavantaṃ payojetīti ācariyasāriputtattherena vuttaṃ. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desanāya desakaṃ payojeti nāma. Apica kuhanalapanādinānāvidhamicchājīvaviddhaṃsanaṃ, dvāsaṭṭhidiṭṭhijālaviniveṭhanaṃ, diṭṭhisīsena paccayākāravibhāvanaṃ, chaphassāyatanavasena catusaccakammaṭṭhānaniddeso, sabbadiṭṭhigatānaṃ anavasesapariyādānaṃ, attano anupādāparinibbānadīpanañca payojanameva.
Bhājanaṃ pana desanādhiṭṭhānaṃ. Ye hi vaṇṇāvaṇṇanimittaanurodhavirodhavantacittā kuhanādivividhamicchājīvaniratā sassatādidiṭṭhipaṅkanimuggā sīlakkhandhādīsu aparipūrakārino abuddhaguṇavisesañāṇā veneyyā, te imissā desanāya bhājanaṃ.
Piṇḍattho pana idha labbhamānapadehi, samudāyena ca suttapadena yathāsambhavaṃ saṅgahito attho. Āghātādīnaṃ akaraṇīyatāvacanena hi dassitaṃ paṭiññānurūpaṃ samaṇasaññāya niyojanaṃ, tathā khantisoraccānuṭṭhānaṃ, brahmavihārabhāvanānuyogo, saddhāpaññāsamāyogo, satisampajaññādhiṭṭhānaṃ, paṭisaṅkhānabhāvanābalasiddhi, pariyuṭṭhānānusayappahānaṃ, ubhayahitapaṭipatti, lokadhammehi anupalepo ca –
Pāṇātipātādīhi paṭivirativacanena dassitā sīlavisuddhi, tāya ca hirottappasampatti, mettākaruṇāsamaṅgitā, vītikkamappahānaṃ, tadaṅgappahānaṃ, duccaritasaṃkilesappahānaṃ, viratittayasiddhi, piyamanāpagarubhāvanīyatānipphatti, lābhasakkārasilokasamudāgamo, samathavipassanānaṃ adhiṭṭhānabhāvo, akusalamūlatanukaraṇaṃ, kusalamūlaropanaṃ, ubhayānatthadūrīkaraṇaṃ, parisāsu visāradatā, appamādavihāro, parehi duppadhaṃsiyatā, avippaṭisārādisamaṅgitā ca –
『『Gambhīrā』』tiādivacanehi dassitaṃ gambhīradhammavibhāvanaṃ, alabbhaneyyapatiṭṭhatā, kappānamasaṅkhyeyyenāpi dullabhapātubhāvatā, sukhumenapi ñāṇena paccakkhato paṭivijjhitumasakkuṇeyyatā, dhammanvayasaṅkhātena anumānañāṇenāpi duradhigamanīyatā, passaddhasabbadarathatā, santadhammavibhāvanaṃ, sobhanapariyosānatā, atittikarabhāvo, padhānabhāvappatti, yathābhūtañāṇagocaratā, sukhumasabhāvatā, mahāpaññāvibhāvanā ca. Diṭṭhidīpakapadehi dassitā samāsato sassataucchedadiṭṭhiyo līnatātidhāvanavibhāvanaṃ, ubhayavinibandhaniddeso , micchābhinivesakittanaṃ, kummaggapaṭipattippakāsanaṃ, vipariyesaggāhañāpanaṃ, parāmāsapariggaho, pubbantāparantānudiṭṭhipatiṭṭhāpanā, bhavavibhavadiṭṭhivibhāgā, taṇhāvijjāpavatti, antavānantavādiṭṭhiniddeso, antadvayāvatāraṇaṃ, āsavoghayogakilesaganthasaṃyojanupādānavisesavibhajanañca –
Tathā 『『vedanānaṃ samudaya』』ntiādivacanehi dassitā catunnamariyasaccānaṃ anubodhapaṭibodhasiddhi, vikkhambhanasamucchedappahānaṃ taṇhāvijjāvigamo, saddhammaṭṭhitinimittapariggaho, āgamādhigamasampatti, ubhayahitapaṭipatti, tividhapaññāpariggaho, satisampajaññānuṭṭhānaṃ, saddhāpaññāsamāyogo, vīriyasamatānuyojanaṃ, samathavipassanānipphatti ca –
『『Ajānataṃ apassata』』nti padehi dassitā avijjāsiddhi, tathā 『『taṇhāgatānaṃ paritassitavipphandita』』nti padehi taṇhāsiddhi, tadubhayena ca nīvaraṇasaññojanadvayasiddhi, anamataggasaṃsāravaṭṭānupacchedo, pubbantāharaṇāparantānusandhānāni, atītapaccuppannakālavasena hetuvibhāgo, avijjātaṇhānaṃ aññamaññānativattanaṃ, aññamaññūpakāritā, paññāvimutticetovimuttīnaṃ paṭipakkhaniddeso ca –
『『Tadapi phassapaccayā』』ti padena dassitā sassatādipaññāpanassa paccayādhīnavuttitā, tena ca dhammānaṃ niccatāpaṭisedho, aniccatāpatiṭṭhāpanaṃ, paramatthato kārakādipaṭikkhepo, evaṃdhammatāniddeso, suññatāpakāsanaṃ samatthanirīha paccayalakkhaṇavibhāvanañca –
『『Ucchinnabhavanettiko』』tiādinā dassitā bhagavato pahānasampatti, vijjāvimuttivasībhāvo, sikkhattayanipphatti, nibbānadhātudvayavibhāgo, caturadhiṭṭhānaparipūraṇaṃ, bhavayoniādīsu apariyāpannatā ca –
Sakalena pana suttapadena dassito iṭṭhāniṭṭhesu bhagavato tādibhāvo, tattha ca paresaṃ patiṭṭhāpanaṃ, kusaladhammānaṃ ādibhūtadhammadvayaniddeso sikkhattayūpadeso, attantapādipuggalacatukkasiddhi, kaṇhakaṇhavipākādikammacatukkavibhāgo, caturappamaññāvisayaniddeso, samudayatthaṅgamādipañcakassa yathābhūtāvabodho, chasāraṇīyadhammavibhāvanā, dasanāthakadhammapatiṭṭhāpananti evamādayo yathāsambhavaṃ saṅgahetvā dassetabbā atthā piṇḍattho.
Soḷasahāravaṇṇanā
Desanāhāravaṇṇanā
Idāni nettiyā, peṭakopadese ca vuttanayavasena hārādīnaṃ niddhāraṇaṃ. Tattha 『『attā, loko』』ti ca diṭṭhiyā adhiṭṭhānabhāvena, vedanāphassāyatanādimukhena ca gahitesu pañcasu upādānakkhandhesu taṇhāvajjitā pañcupādānakkhandhā dukkhasaccaṃ. Taṇhā samudayasaccaṃ. Taṃ pana 『『paritassanāgahaṇena taṇhāgatāna』』nti, 『『vedanāpaccayā taṇhā』』ti ca padehi samudayaggahaṇenañca pāḷiyaṃ sarūpena gahitameva. Ayaṃ tāva suttantanayo.
Abhidhamme pana vibhaṅgappakaraṇe āgatanayena āghātānandādivacanehi, 『『ātappamanvāyā』』tiādipadehi, cittapadosavacanena, sabbadiṭṭhigatikapadehi, kusalākusalaggahaṇena, bhavaggahaṇena, sokādiggahaṇena, diṭṭhiggahaṇena, tattha tattha samudayaggahaṇena cāti saṅkhepato sabbalokiyakusalākusaladhammavibhāvanapadehi gahitā dhammakilesā samudayasaccaṃ. Tadubhayesamappavatti nirodhasaccaṃ. Tassa pana tattha tattha vedanānaṃ atthaṅgamanissaraṇapariyāyehi paccattaṃ nibbutivacanena, anupādāvimuttivacanena ca pāḷiyaṃ gahaṇaṃ veditabbaṃ. Nirodhapajānanā paṭipadā maggasaccaṃ. Tassapi tattha tattha vedanānaṃ samudayādīni yathābhūtapaṭivedhanāpadesena channaṃ phassāyatanānaṃ samudayādīni yathābhūtapajānanapariyāyena, bhavanettiyā ucchedavacanena ca gahaṇaṃ veditabbaṃ.
Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇanti evaṃ catusaccavasena, yāni pāḷiyaṃ sarūpeneva āgatāni assādādīnavanissaraṇāni, tesañca vasena idha assādādayo veditabbā. Veneyyānaṃ tādibhāvāpattiādi phalaṃ. Yañhi desanāya sādhetabbaṃ heṭṭhā vuttaṃ payojanaṃ. Tadeva phalanti vuttovāyamattho. Tadatthañhi idaṃ suttaṃ bhagavatā desitaṃ. Āghātādīnamakaraṇīyatā, āghātādiphalassa ca anaññasantānabhāvitā nindāpasaṃsāsu yathāsabhāvaṃ paṭijānananibbeṭhanānīti evaṃ taṃtaṃpayojanādhigamahetu upāyo. Āghātādīnaṃ karaṇapaṭisedhanādiapadesena atthakāmehi tato cittaṃ sādhukaṃ rakkhitabbanti ayaṃ āṇārahassa dhammarājassa āṇattīti. Ayaṃ assādādīnavanissaraṇaphalūpāyāṇattivasena chabbidhadhammasandassanalakkhaṇo desanāhāro nāma. Vuttañca –
『『Assādādīnavatā , nissaraṇampi ca phalaṃ upāyo ca;
Āṇattī ca bhagavato, yogīnaṃ desanāhāro』』ti.
Vicayahāravaṇṇanā
Kappanābhāvepi vohāravasena, anuvādavasena ca 『『mama』』nti vuttaṃ. Niyamābhāvato vikappanatthaṃ vāggahaṇaṃ. Taṃguṇasamaṅgitāya, abhimukhīkaraṇāya ca 『『bhikkhave』』ti āmantanaṃ. Aññabhāvato, paṭiviruddhabhāvato ca 『『pare』』ti vuttaṃ, vaṇṇapaṭipakkhato, avaṇṇanīyato ca 『『avaṇṇa』』nti, byattivasena, vitthāravasena ca 『『bhāseyyu』』nti, dhāraṇasabhāvato, adhammapaṭipakkhato ca 『『dhammassā』』ti, diṭṭhisīlehi saṃhatabhāvato, kilesānaṃ saṅghātakaraṇato ca 『『saṅghassā』』ti, vuttapaṭiniddesato, vacanupanyāsato ca 『『tatrā』』ti, sammukhībhāvato, puthubhāvato ca 『『tumhehī』』ti, cittassa hananato, ārammaṇābhighātato ca 『『āghāto』』ti, ārammaṇe saṅkocavuttiyā anabhimukhatāya, atuṭṭhākāratāya ca 『『appaccayo』』ti, ārammaṇacintanato, nissayato ca 『『cetaso』』ti, atthassa asādhanato, anu anu anatthasādhanato ca 『『anabhiraddhī』』ti, kāraṇānarahattā, satthusāsane
Ṭhitehi kātumasakkuṇeyyattā ca 『『na karaṇīyā』』ti vuttaṃ. Evaṃ tasmiṃ tasmiṃ adhippetatthe pavattatānidassanena, atthaso ca –
Mamanti sāminiddiṭṭhaṃ sabbanāmapadaṃ. Vāti vikappananiddiṭṭhaṃ nipātapadaṃ. Bhikkhaveti ālapananiddiṭṭhaṃ nāmapadaṃ. Pareti kattuniddiṭṭhaṃ nāmapadaṃ. Avaṇṇanti kammaniddiṭṭhaṃ nāmapadaṃ. Bhāseyyunti kiriyāniddiṭṭhaṃ ākhyātapadaṃ. Dhammassa, saṅghassāti ca sāminiddiṭṭhaṃ nāmapadaṃ. Tatrāti ādhāraniddiṭṭhaṃ sabbanāmapadaṃ. Tumhehīti kattuniddiṭṭhaṃ sabbanāmapadaṃ. Na-iti paṭisedhaniddiṭṭhaṃ nipātapadaṃ. Āghāto, appaccayo, anabhiraddhīti ca kammaniddiṭṭhaṃ nāmapadaṃ. Cetasoti sāminiddiṭṭhaṃ nāmapadaṃ. Karaṇīyāti kiriyāniddiṭṭhaṃ nāmapadanti. Evaṃ tassa tassa padassa visesatānidassanena, byañjanaso ca vicayanaṃ padavicayo. Ativitthārabhayena pana sakkāyeva aṭṭhakathaṃ, tassā ca līnatthavibhāvanaṃ anugantvā ayamattho viññunā vibhāvetunti na vitthārayimha.
『『Tatra ce tumhe assatha kupitā vā anattamanā vā, api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthā』』ti ayaṃ anumatipucchā. Sattādhiṭṭhānā, anekādhiṭṭhānā, paramatthavisayā, paccuppannavisayāti evaṃ sabbattha yathāsambhavaṃ pucchāvicayanaṃ pucchāvicayo. 『『No hetaṃ bhante』』ti idaṃ vissajjanaṃ ekaṃsabyākaraṇaṃ, niravasesaṃ, sauttaraṃ, lokiyanti evaṃ sabbassāpi vissajjanassa yathārahaṃ vicayanaṃ vissajjanāvicayo.
『『Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ…pe… na cetaso anabhiraddhi karaṇīyā』』ti imāya paṭhamadesanāya 『『mamaṃ vā…pe… tumhaṃyevassa tena antarāyo』』ti ayaṃ dutiyadesanā saṃsandati. Kasmā? Paṭhamāya manopadosaṃ nivāretvā dutiyāya tatthādīnavassa dassitattā. Tathā imāya dutiyadesanāya 『『mamaṃ vā…pe… api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthā』』ti ayaṃ tatiyadesanā saṃsandati. Kasmā? Dutiyāya tatthādīnavaṃ dassetvā tatiyāya vacanatthasallakkhaṇamattepi asamatthabhāvassa dassitattā. Tathā imāya tatiyadesanāya 『『mamaṃ vā…pe… na ca panetaṃ amhesu saṃvijjatī』』ti ayaṃ catutthadesanā saṃsandati. Kasmā? Tatiyāya manopadosaṃ sabbathā nivāretvā catutthāya avaṇṇaṭṭhāne paṭipajjitabbākārassa dassitattāti iminā nayena pubbena aparaṃ saṃsanditvā vicayanaṃ pubbāparavicayo. Assādavicayādayo vuttanayāva. Tesaṃ lakkhaṇasandassanamattameva hettha viseso.
『『Api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthā』』ti imāya pucchāya 『『no hetaṃ bhante』』ti ayaṃ vissajjanā sameti. Kupito hi neva buddhapaccekabuddhaariyasāvakānaṃ na mātāpitūnaṃ na paccatthikānaṃ subhāsitadubbhāsitassa atthaṃ ājānāti. 『『Katamañca taṃ bhikkhave, appamattakaṃ…pe… tathāgatassa vaṇṇaṃ vadamāno vadeyyā』』ti imāya pucchāya 『『pāṇātipātaṃ pahāya pāṇātipātā paṭivirato』』tiādikā ayaṃ vissajjanā sameti. Bhagavā hi anuttarena pāṇātipātaviramaṇādiguṇena samannāgato, tañca kho samādhiṃ, paññañca upanidhāya appamattakaṃ oramattakaṃ sīlamattakaṃ. 『『Katame ca te bhikkhave, dhammā gambhīrā duddasā』』tiādikāya pucchāya 『『santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā』』tiādikā vissajjanā sameti. Sabbaññutaññāṇaguṇā hi aññatra tathāgatā aññesaṃ ñāṇena alabbhaneyyapatiṭṭhattā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyāti iminā nayena vissajjanāya pucchānurūpatāvicayanameva idha saṅgahagāthāya abhāvato anugītivicayoti. Ayaṃ padapañhādiekādasadhammavicayanalakkhaṇo vicayahāro nāma. Vuttañca 『『yaṃ pucchitañca vissajjitañcā』』tiādi (netti. 4.2).
Yuttihārasaṃvaṇṇanā
Mamanti sāminiddeso yujjati sabhāvaniruttiyā tathāpayogadissanato, avaṇṇassa ca tadapekkhattā. Vāti vikappanatthaniddeso yujjati nepātikānamanekatthattā, ettha ca niyamābhāvato. Bhikkhaveti āmantananiddeso yujjati tadattheyeva etassa payogassa dissanato, desakassa ca paṭiggāhakāpekkhatoti evamādinā byañjanato ca –
Sabbena sabbaṃ āghātādīnamakaraṇaṃ tādibhāvāya saṃvattatīti yujjati iṭṭhāniṭṭhesu samappavattisabbhāvato. Yasmiṃ santāne āghātādayo uppannā, tannimittakā antarāyā tasseva sampattivibandhāya saṃvattantīti yujjati kammānaṃ santānantaresu asaṅkamanato. Cittamabhibhavitvā uppannā āghātādayo subhāsitadubbhāsitasallakkhaṇepi asamatthatāya saṃvattantīti yujjati kodhalobhānaṃ andhatamasabhāvato. Pāṇātipātādidussīlyato veramaṇī sabbasattānaṃ pāmojjapāsaṃsāya saṃvattatīti yujjati sīlasampattiyā mahato kittisaddassa abbhuggatattā. Gambhīratādivisesayuttena guṇena tathāgatassa vaṇṇanā ekadesabhūtāpi sakalasabbaññuguṇaggahaṇāya saṃvattatīti yujjati anaññasādhāraṇattā. Tajjāayonisomanasikāraparikkhatāni adhigamatakkanāni sassatavādādiabhinivesāya saṃvattantīti yujjati kappanajālassa asamugghāṭitattā. Vedanādīnaṃ anavabodhena vedanāpaccayā taṇhā vaḍḍhatīti yujjati assādānupassanāsabbhāvato, sati ca vedayitabhāve (vedayitarāge (dī. ni. ṭī. 1.149) tattha attattaniyagāho, sassatādigāho ca viparipphandatīti yujjati kāraṇassa sannihitattā. Taṇhāpaccayā hi upādānaṃ sambhavati. Sassatādivāde paññapentānaṃ, tadanucchavikañca vedanaṃ vedayantānaṃ phasso hetūti yujjati visayindriyaviññāṇasaṅgatiyā vinā tadabhāvato. Chaphassāyatananimittaṃ vaṭṭassa anupacchedoti yujjati tattha avijjātaṇhānaṃ appahīnattā. Channaṃ phassāyatanānaṃ samudayatthaṅgamādipajānanā sabbadiṭṭhigatikasaññaṃ aticca tiṭṭhatīti yujjati catusaccapaṭivedhabhāvato. Imāhiyeva dvāsaṭṭhiyā sabbadiṭṭhigatānaṃ antojālīkatabhāvoti yujjati akiriyavādādīnaṃ, issaravādādīnañca tadantogadhattā, tathā ceva heṭṭhā saṃvaṇṇitaṃ. Ucchinnabhavanettiko tathāgatassa kāyoti yujjati bhagavato abhinīhārasampattiyā catūsu satipaṭṭhānesu ṭhatvā sattannaṃ bojjhaṅgānaṃ yathābhūtaṃ bhāvitattā. Kāyassa bhedā parinibbutaṃ na dakkhantīti yujjati anupādisesanibbānappattiyaṃ rūpādīsu kassacipi anavasesatoti iminā nayena atthato ca sutte byañjanatthānaṃ yuttitāvibhāvanalakkhaṇo yuttihāro nāma yathāha 『『sabbesaṃ hārānaṃ, yā bhūmī』』tiādi (netti. 4.3).
Padaṭṭhānahāravaṇṇanā
Vaṇṇārahāvaṇṇadubbaṇṇatānādeyyavacanatādi vipattīnaṃ padaṭṭhānaṃ. Vaṇṇārahavaṇṇasubbaṇṇatāsaddheyyavacanatādi sampattīnaṃ padaṭṭhānaṃ. Tathā āghātādayo nirayādidukkhassa padaṭṭhānaṃ. Āghātādīnamakaraṇaṃ saggasampattiyādisabbasampattīnaṃ padaṭṭhānaṃ. Pāṇātipātādipaṭivirati ariyassa sīlakkhandhassa padaṭṭhānaṃ, ariyo sīlakkhandho ariyassa samādhikkhandhassa padaṭṭhānaṃ. Ariyo samādhikkhandho ariyassa paññākkhandhassa padaṭṭhānaṃ. Gambhīratādivisesayuttaṃ bhagavato paṭivedhappakārañāṇaṃ desanāñāṇassa padaṭṭhānaṃ. Desanāñāṇaṃ veneyyānaṃ sakalavaṭṭadukkhanissaraṇassa padaṭṭhānaṃ. Sabbāyapi diṭṭhiyā diṭṭhupādānabhāvato sā yathārahaṃ navavidhassapi bhavassa padaṭṭhānaṃ. Bhavo jātiyā. Jāti jarāmaraṇassa, sokādīnañca padaṭṭhānaṃ. Vedanānaṃ yathābhūtaṃ samudayatthaṅgamādipaṭivedhanā catunnaṃ ariyasaccānaṃ anubodhapaṭivedho hoti. Tattha anubodho paṭivedhassa padaṭṭhānaṃ. Paṭivedho catubbidhassa sāmaññaphalassa padaṭṭhānaṃ. 『『Ajānataṃ apassata』』nti avijjāgahaṇaṃ. Tattha avijjā saṅkhārānaṃ padaṭṭhānaṃ, saṅkhārā viññāṇassa. Yāva vedanā taṇhāya padaṭṭhānanti netvā tesaṃ 『『vedanāpaccayā taṇhā』』tiādinā pāḷiyamāgatanayena sambajjhitabbaṃ. 『『Taṇhāgatānaṃ paritassitavipphandita』』nti ettha taṇhā upādānassa padaṭṭhānaṃ. 『『Tadapi phassapaccayā』』ti ettha sassatādipaññāpanaṃ paresaṃ micchābhinivesassa padaṭṭhānaṃ. Micchābhiniveso saddhammassavanasappurisūpanissayayonisomanasikāradhammānudhammapaṭipattīhi vimukhatāya asaddhammassavanādīnañca padaṭṭhānaṃ. 『『Aññatra phassā』』tiādīsu phasso vedanāya padaṭṭhānaṃ. Cha phassāyatanāni phassassa, sakalassa ca vaṭṭadukkhassa padaṭṭhānaṃ. Channaṃ phassāyatanānaṃ yathābhūtaṃ samudayādipajānanaṃ nibbidāya padaṭṭhānaṃ, nibbidā virāgassātiādinā yāva anupādāparinibbānaṃ netabbaṃ. Bhagavato bhavanettisamucchedo sabbaññutāya padaṭṭhānaṃ, tathā anupādāparinibbānassa cāti. Ayaṃ sutte āgatadhammānaṃ padaṭṭhānadhammā, tesañca padaṭṭhānadhammāti yathāsambhavaṃ padaṭṭhānadhammaniddhāraṇalakkhaṇo padaṭṭhānahāro nāma. Vuttañhi 『『dhammaṃ deseti jino, tassa ca dhammassa yaṃ padaṭṭhāna』』ntiādi (netti. 4.4).
Lakkhaṇahāravaṇṇanā
Āghātādiggahaṇena kodhūpanāhamakkhapalāsaissāmacchariyasārambhaparavambhanādīnaṃ saṅgaho paṭighacittuppādapariyāpannatāya ekalakkhaṇattā. Ānandādiggahaṇena abhijjhāvisamalobhamānātimānamadappamādānaṃ saṅgaho lobhacittuppādapariyāpannatāya ekalakkhaṇattā. Tathā āghātaggahaṇena avasiṭṭhaganthanīvaraṇānaṃ saṅgaho kāyaganthanīvaraṇalakkhaṇena ekalakkhaṇattā. Ānandaggahaṇena phassādīnaṃ saṅgaho saṅkhārakkhandhalakkhaṇena ekalakkhaṇattā. Sīlaggahaṇena adhicittādhipaññāsikkhānaṃ saṅgaho sikkhālakkhaṇena ekalakkhaṇattā. Diṭṭhiggahaṇena avasiṭṭhaupādānānaṃ saṅgaho upādānalakkhaṇena ekalakkhaṇattā. 『『Vedanāna』』nti ettha vedanāggahaṇena avasiṭṭhaupādānakkhandhānaṃ saṅgaho upādānakkhandhalakkhaṇena ekalakkhaṇattā. Tathā dhammāyatanadhammadhātupariyāpannavedanāggahaṇena sammasanupagānaṃ sabbesampi āyatanānaṃ, dhātūnañca saṅgaho āyatanalakkhaṇena, dhātulakkhaṇena ca ekalakkhaṇattā. 『『Ajānataṃ apassata』』nti ettha avijjāggahaṇena hetuāsavoghayoganīvaraṇādīnaṃ saṅgaho hetādilakkhaṇena ekalakkhaṇattā, tathā 『『taṇhāgatānaṃ paritassitavipphandita』』nti ettha taṇhāggahaṇenapi. 『『Tadapi phassapaccayā』』ti ettha phassaggahaṇena saññāsaṅkhāraviññāṇānaṃ saṅgaho vipallāsahetubhāvena, khandhalakkhaṇena ca ekalakkhaṇattā. Chaphassāyatanaggahaṇena avasiṭṭhakhandhāyatanadhātindriyādīnaṃ saṅgaho phassuppattinimittatāya, sammasanīyabhāvena ca ekalakkhaṇattā. Bhavanettiggahaṇena avijjādīnaṃ saṃkilesadhammānaṃ saṅgaho vaṭṭahetubhāvena ekalakkhaṇattāti. Ayaṃ sutte anāgatepi dhamme ekalakkhaṇatādinā āgate viya niddhāraṇalakkhaṇo lakkhaṇahāro nāma. Tathā hi vuttaṃ 『『vuttamhi ekadhamme, ye dhammā ekalakkhaṇā』』tiādi (netti. 4.5).
Catubyūhahāravaṇṇanā
Mamanti aneruttapadaṃ, tathā vāti ca. Bhikkhanasīlā bhikkhū. Parentiviruddhabhāvamupagacchantīti parā, aññatthe panetaṃ aneruttapadanti evamādinā neruttaṃ, taṃ pana 『『eva』』ntiādinidānapadānaṃ, 『『mama』』ntiādipāḷipadānañca aṭṭhakathāvasena, tassā līnatthavibhāvanīvasena ca suviññeyyattā ativitthārabhayena na vitthārayimha. Ye te nindāpasaṃsāhi sammākampitacetasā micchājīvato anoratā sassatādimicchābhinivesino sīlādidhammakkhandhesu appatiṭṭhitā sammāsambuddhaguṇarasassādavimukhā veneyyā, te kathaṃ nu kho yathāvuttadosavinimuttā sammāpaṭipattiyā ubhayahitaparā bhaveyyunti ayamettha bhagavato adhippāyo. Evamadhippetā puggalā, desanābhājanaṭṭhāne ca dassitā imissā desanāya nidānaṃ.
Pubbāparānusandhi pana padasandhipadatthaniddesanikkhepasuttadesanāsandhivasena chabbidhā. Tattha 『『mama』』nti etassa 『『avaṇṇa』』nti iminā sambandhotiādinā padassa padantarena sambandho padasandhi. 『『Mama』』nti vuttassa bhagavato 『『avaṇṇa』』nti vuttena parehi upavaditena aguṇenasambandhotiādinā padatthassa padatthantarena sambandho padatthasandhi. 『『Mamaṃ vā bhikkhave, pare avaṇṇaṃ bhāseyyu』』ntiādidesanā suppiyena paribbājakena vuttaavaṇṇānusandhivasena pavattā. 『『Mamaṃ vā bhikkhave, pare vaṇṇaṃ bhāseyyu』』ntiādidesanā brahmadattena māṇavena vuttavaṇṇānusandhivasena pavattā. 『『Atthi bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā』』tiādidesanā bhikkhūhi vuttavaṇṇānusandhivasena pavattāti evaṃ nānānusandhikassa suttassa taṃtadanusandhīhi, ekānusandhikassa ca pubbāparabhāgehi sambandho niddesasandhi.Nikkhepasandhi pana catubbidhasuttanikkhepavasena. Suttasandhi ca tividhasuttānusandhivasena aṭṭhakathāyaṃ eva vicāritā, amhehi ca pubbe saṃvaṇṇitā. Ekissā desanāya desanāntarehi saddhiṃ saṃsandanaṃ desanāsandhi, sā panevaṃ veditabbā – 『『mamaṃ vā bhikkhave…pe… na cetaso anabhiraddhi karaṇīyā』』ti ayaṃ desanā 『『ubhatodaṇḍakena cepi bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrapi yo mano padūseñña, na me so tena sāsanakaro』』ti (ma. ni. 1.232) imāya desanāya saddhiṃ saṃsandati. 『『Tumhaṃyevassa tena anantarāyo』』ti ayaṃ 『『kammassakā māṇava sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā kammaṃ satte vibhajati, yadidaṃ hīnapaṇītatāyā』』ti (ma. ni. 3.289-297) imāya, 『『api nu tumhe…pe… ājāneyyāthā』』ti ayaṃ –
『『Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;
Andhaṃ tamaṃ tadā hoti, yaṃ kodho sahate nara』』nti. (a. ni. 7.64; mahāni. 5, 156, 195); –
Imāya, 『『mamaṃ vā bhikkhave, pare vaṇṇaṃ…pe… na cetaso ubbilāvitattaṃ karaṇīya』』nti ayaṃ 『『dhammāpi vo bhikkhave, pahātabbā, pageva adhammā』』ti (ma. ni. 1.240), 『『kullūpamaṃ vo bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā』』ti (ma. ni. 1.240) ca imāya, 『『tatra ce tumhe…pe… tumhaṃyevassa tena antarāyo』』ti ayaṃ –
『『Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhaṃ tamaṃ tadā hoti, yaṃ lobho sahate nara』』nti. (itivu. 88; mahāni. 5, 156; cūḷani. 128) ca –
『『Kāmandhā jālasañchannā, taṇhāchadanachāditā;
Pamattabandhunābaddhā, macchāva kumīnāmukhe;
Jarāmaraṇamanventi, vaccho khīrapakova mātara』』nti. (udā. 64; netti. 27, 90; peṭako. 14) ca –
Imāya, 『『appamattakaṃ kho panetaṃ sīlamattaka』』nti ayaṃ 『『vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ayampi kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti (dī. ni. 1.353) imāya paṭhamajjhānassa sīlato mahapphalamahānisaṃsataratāvacanena jhānato sīlassa appaphalaappānisaṃsatarabhāvadīpanato.
『『Pāṇātipātaṃ pahāyā』』tiādidesanā 『『samaṇo khalu bho gotamo sīlavā ariyasīlena samannāgato』』tiādidesanāya (dī. ni. 1.304), 『『aññeva dhammā gambhīrā』』tiādidesanā 『『adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho』』tiādidesanāya, (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8) gambhīratādivisesayuttadhammapaṭivedhena hi ñāṇassa gambhīrādibhāvo viññāyati.
『『Santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā』』tiādidesanā 『『santi bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā…pe… abhivadanti sassato attā ca loko ca, idameva saccaṃ, moghamaññanti ittheke abhivadanti, asassato, sassato ca asassato ca, nevasassato ca nāsassato ca, antavā, anantavā, antavā ca anantavā ca, nevantavā ca nānantavā ca attā ca loko ca, idameva saccaṃ, moghamaññanti ittheke abhivadantī』』tiādidesanāya (ma. ni. 3.27).
Tathā 『『santi bhikkhave, eke samaṇabrāhmaṇā aparantakappikā』』tiādidesanā 『『santi bhikkhave …pe… abhivadanti saññī attā hoti arogo paraṃ maraṇā. Ittheke abhivadanti asaññī, saññī ca asaññī ca, nevasaññī ca nāsaññī ca attā hoti arogo paraṃ maraṇā. Ittheke abhivadanti sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, diṭṭhadhammanibbānaṃ vā paneke abhivadantī』』ntiādidesanāya (ma. ni. 3.21), 『『vedanānaṃ samudayañca…pe… tathāgato』』tiādidesanā 『『tadidaṃ saṅkhataṃ oḷārikaṃ, atthi kho pana saṅkhārānaṃ nirodho, atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto』』tiādidesanāya (ma. ni. 3.29), 『『tadapi tesaṃ…pe… vipphanditamevā』』ti ayaṃ 『『idaṃ tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃyeva ñāṇaṃ bhavissati parisuddhaṃ pariyodāta』nti netaṃ ṭhānaṃ vijjati. Paccattaṃ kho pana bhikkhave, ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāvamattameva pariyodāpenti, tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyatī』』tiādidesanāya (saṃ. ni. 2.43), 『『tadapi phassapaccayā』』ti ayaṃ 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādāna』』nti (saṃ. ni. 2.45), 『『chandamūlakā ime āvuso dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā』』ti (pariyesitabbaṃ) ca ādidesanāya, 『『yato kho bhikkhave, bhikkhu channaṃ phassāyatanāna』』ntiādidesanā 『『yato kho bhikkhave, bhikkhu neva vedanaṃ attato samanupassati, na saññaṃ, na saṅkhāre, na viññāṇaṃ attato samanupassati, so evaṃ asamanupassanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaṃyeva parinibbāyatī』』tiādidesanāya, 『『sabbete imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā』』tiādidesanā 『『ye hi keci bhikkhave…pe… abhivadanti, sabbete imāneva pañca kāyāni abhivadanti etesaṃ vā aññatara』』ntiādidesanāya (ma. ni. 3.26), 『『kāyassa bhedā…pe… devamanussā』』ti ayaṃ –
『『Accī yathā vātavegena khittā (upasivāti bhagavā),
Atthaṃ paleti na upeti saṅkhaṃ;
Evaṃ munī nāmakāyā vimutto,
Atthaṃ paleti na upeti saṅkha』』nti. (su. ni. 1080) –
Ādidesanāya saddhiṃ saṃsandatīti. Ayaṃ neruttamadhippāyadesanānidānapubbāparānusandhīnaṃ catunnaṃ vibhāvanalakkhaṇo catubyūhahāro nāma. Vuttampi cetaṃ 『『neruttamadhippāyo』』tiādi (netti. 4.6).
Āvattahāravaṇṇanā
Āghātādīnamakaraṇīyatāvacanena khantisoraccānuṭṭhānaṃ. Tattha khantiyā saddhāpaññāparāpakāradukkhasahagatānaṃ saṅgaho, tathā soraccena sīlassa. Saddhādiggahaṇena ca saddhindriyādisakalabodhipakkhiyadhammā āvattanti. Sīlaggahaṇena avippaṭisārādayo sabbepi sīlānisaṃsadhammā āvattanti. Pāṇātipātādīhi paṭivirativacanena appamādavihāro, tena sakalaṃ sāsanabrahmacariyaṃ āvattati. Gambhīratādivisesayuttadhammaggahaṇena mahābodhipakittanaṃ. Anāvaraṇañāṇapadaṭṭhānañhi āsavakkhayañāṇaṃ, āsavakkhayañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ mahābodhīti vuccati, tena dasabalādayo sabbe buddhaguṇā āvattanti. Sassatādidiṭṭhiggahaṇena taṇhāvijjānaṃ saṅgaho, tāhi anamataggaṃ saṃsāravaṭṭaṃ āvattati. Vedanānaṃ yathābhūtaṃ samudayādipaṭivedhanena bhagavato pariññāttayavisuddhi, tāya paññāpāramimukhena sabbāpi pāramiyo āvattanti. 『『Ajānataṃ apassata』』nti ettha avijjāggahaṇena ayonisomanasikārapariggaho, tena ca nava ayonisomanasikāramūlakā dhammā āvattanti. 『『Taṇhāgatānaṃ paritassitavipphandita』』nti ettha taṇhāggahaṇena nava taṇhāmūlakā dhammā āvattanti. 『『Tadapi phassapaccayā』』tiādi sassatādipaññāpanassa paccayādhīnavuttidassanaṃ, tena aniccatādilakkhaṇattayaṃ āvattati. Channaṃ phassāyatanānaṃ yathābhūtaṃ pajānanena vimuttisampadāniddeso, tena sattapi visuddhiyo āvattanti. 『『Ucchinnabhavanettiko tathāgatassa kāyo』』ti taṇhāpahānaṃ vuttaṃ, tena bhagavato sakalasaṃkilesappahānaṃ āvattatīti ayaṃ desanāya gahitadhammānaṃ sabhāgavisabhāgadhammavasena āvattanalakkhaṇo āvattahāro nāma. Yathāha 『『ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhāna』』ntiādi (netti. 4.7).
Vibhattihāravaṇṇanā
Āghātānandādayo akusalā dhammā, tesaṃ ayonisomanasikārādi padaṭṭhānaṃ. Yehi pana dhammehi āghātānandādīnaṃ akaraṇaṃ appavatti, te abyāpādādayo kusalā dhammā, tesaṃ yonisomanasikārādi padaṭṭhānaṃ. Tesu āghātādayokāmāvacarāva, abyāpādādayo catubhūmakā, tathā pāṇātipātādīhi paṭivirati kusalā vā abyākatā vā, tassā hirottappādayo dhammā padaṭṭhānaṃ. Tattha kusalā siyā kāmāvacarā, siyā lokuttarā. Abyākatā lokuttarāva. 『『Atthi bhikkhave, aññeva dhammā gambhīrā』』ti vuttadhammā siyā kusalā, siyā abyākatā. Tattha kusalānaṃ vuṭṭhānagāminivipassanā padaṭṭhānaṃ. Abyākatānaṃ maggadhammā, vipassanā, āvajjanā vā padaṭṭhānaṃ. Tesu kusalā lokuttarāva, abyākatā siyā kāmāvacarā, siyā lokuttarā, sabbāpi diṭṭhiyo akusalāva kāmāvacarāva, tāsaṃ avisesena micchābhinivese ayonisomanasikāro padaṭṭhānaṃ. Visesato pana santatighanavinibbhogābhāvato ekattanayassa micchāgāho atītajātianussaraṇatakkasahito sassatadiṭṭhiyā padaṭṭhānaṃ. Hetuphalabhāvena sambandhabhāvassa aggahaṇato nānattanayassa micchāgāho tajjāsamannāhārasahito ucchedadiṭṭhiyā padaṭṭhānaṃ. Evaṃ sesadiṭṭhīnampi yathāsambhavaṃ vattabbaṃ.
『『Vedanāna』』nti ettha vedanā siyā kusalā, siyā akusalā, siyā abyākatā, siyā kāmāvacarā, siyā rūpāvacarā, siyā arūpāvacarā, tāsaṃ phasso padaṭṭhānaṃ. Vedanānaṃ yathābhūtaṃ vedanānaṃ samudayādipaṭivedhanaṃ maggañāṇaṃ, anupādāvimutti ca phalañāṇaṃ, tesaṃ 『『aññeva dhammā gambhīrā』』ti ettha vuttanayena dhammādivibhāgo netabbo. 『『Ajānataṃ apassata』』ntiādīsu avijjātaṇhā akusalā kāmāvacarā, tāsu avijjāya āsavā, ayonisomanasikāro eva vā padaṭṭhānaṃ. Taṇhāya saṃyojaniyesu dhammesu assādadassanaṃ padaṭṭhānaṃ. 『『Tadapi phassapaccayā』』ti ettha phassassa vedanāya viya dhammādivibhāgo veditabbo. Iminā nayena phassāyatanādīnampi yathārahaṃ dhammādivibhāgo netabboti ayaṃ saṃkilesadhamme, vodānadhamme ca sādhāraṇāsādhāraṇato, padaṭṭhānato, bhūmito ca vibhajanalakkhaṇo vibhattihāro nāma. Yathāha 『『dhammañca padaṭṭhānaṃ, bhūmiñca vibhajjate ayaṃ hāro』』tiādi (netti. 4.8).
Parivattanahāravaṇṇanā
Āghātādīnamakaraṇaṃ khantisoraccāni anubrūhetvā paṭisaṅkhānabhāvanābalasiddhiyā ubhayahitapaṭipattimāvahati. Āghātādayo pana pavattiyamānā dubbaṇṇataṃ, dukkhaseyyaṃ, bhogahāniṃ, akittiṃ, parehi durupasaṅkamanatañca nipphādentā nirayādīsu mahādukkhamāvahanti. Pāṇātipātādipaṭivirati avippaṭisārādikalyāṇaṃ paramparamāvahati. Pāṇātipātādi pana vippaṭisārādiakalyāṇaṃ paramparamāvahati. Gambhīratādivisesayuttaṃ ñāṇaṃ veneyyānaṃ yathārahaṃ vijjābhiññādiguṇavisesamāvahati sabbaññeyyassa yathāsabhāvāvabodhato. Tathā gambhīratādivisesarahitaṃ pana ñāṇaṃ ñeyyesu sādhāraṇabhāvato yathāvuttaguṇavisesaṃ nāvahati. Sabbāpi cetā diṭṭhiyo yathārahaṃ sassatucchedabhāvato antadvayabhūtā sakkāyatīraṃ nātivattanti aniyyānikasabhāvattā. Sammādiṭṭhi pana saparikkhārā majjhimapaṭipadābhūtā sakkāyatīramatikkamma pāraṃ gacchati niyyānikasabhāvattā. Vedanānaṃ yathābhūtaṃ samudayādipaṭivedhanā anupādāvimuttimāvahati maggabhāvato. Vedanānaṃ yathābhūtaṃ samudayādiasampaṭivedho saṃsāracārakāvarodhamāvahati saṅkhārānaṃ paccayabhāvato. Vedayitasabhāvapaṭicchādako sammoho tadabhinandanamāvahati, yathābhūtāvabodho pana tattha nibbedhaṃ, virāgañca āvahati. Micchābhinivese ayonisomanasikārasahitā taṇhā anekavihitaṃ diṭṭhijālaṃ pasāreti. Yathāvuttataṇhāsamucchedo paṭhamamaggo taṃ diṭṭhijālaṃ saṅkoceti. Sassatavādādipaññāpanassa phasso paccayo asati phasse tadabhāvato. Diṭṭhibandhanabaddhānaṃ phassāyatanādīnamanirodhanena phassādianirodho saṃsāradukkhassa anivattiyeva yāthāvato phassāyatanādipariññā sabbadiṭṭhidassanāni ativattati, tesaṃ pana tathā apariññā diṭṭhidassanaṃ nātivattati. Bhavanettisamucchedo āyatiṃ attabhāvassa anibbattiyā saṃvattati, asamucchinnāya bhavanettiyā anāgate bhavappabandho parivattatiyevāti ayaṃ sutte niddiṭṭhānaṃ dhammānaṃ paṭipakkhato parivattanalakkhaṇo parivattanahāro nāma. Kimāha 『『kusalākusale dhamme, niddiṭṭhe bhāvite pahīne cā』』tiādi.
Vevacanahāravaṇṇanā
『『Mamaṃ mama me』』ti pariyāyavacanaṃ. 『Vā yadi cā』』ti pariyāyavacanaṃ. 『『Bhikkhave samaṇā tapassino』』ti pariyāyavacanaṃ. 『『Pare aññe paṭiviruddhā』』ti…pe… naṃ. 『『Avaṇṇaṃ akittiṃ ninda』』nti…pe… naṃ. 『『Bhāseyyuṃ bhaṇeyyuṃ katheyyu』』nti…pe… naṃ. 『『Dhammassa vinayassa satthusāsanassā』』ti…pe… naṃ. 『『Saṅghassa samūhassa gaṇassā』』ti…pe… naṃ. 『『Tatra tattha tesū』』ti…pe… naṃ. 『『Tumhehi vo bhavantehī』』ti…pe… naṃ. 『『Āghāto doso byāpādo』』ti…pe… naṃ 『『appaccayo domanassaṃ cetasikadukkha』』nti…pe… naṃ. 『『Cetaso cittassa manaso』』ti…pe… naṃ. 『『Anabhiraddhi byāpatti manopadoso』』ti…pe… naṃ. 『『Na no a mā』』ti…pe… naṃ. 『『Karaṇīyā uppādetabbā pavattetabbā』』ti pariyāyavacanaṃ. Iminā nayena sabbapadesu vevacanaṃ vattabbanti ayaṃ tassa tassa atthassa taṃtaṃpariyāyasaddayojanālakkhaṇo vevacanahāro nāma. Vuttañhetaṃ 『『vevacanāni bahūni tu, sutte vuttāni ekadhammassā』』tiādi (netti. 4.10).
Paññattihāravaṇṇanā
Āghāto vatthuvasena dasavidhena, ekūnavīsatividhena vā paññatto. Apaccayo upavicāravasena chadhā paññatto. Ānando pītiādivasena vevacanena navadhā paññatto. Pīti sāmaññato pana khuddikādivasena pañcadhā paññatto. Somanassaṃ upavicāravasena chadhā, sīlaṃ vārittacārittādivasena anekadhā, gambhīratādivisesayuttaṃ ñāṇaṃ cittuppādavasena catudhā, dvādasadhā vā, visayabhedato anekadhā ca, diṭṭhisassatādivasena dvāsaṭṭhiyā bhedehi, tadantogadhavibhāgena anekadhā ca, vedanā chadhā, aṭṭhasatadhā, anekadhā ca, tassā samudayo pañcadhā, tathā atthaṅgamopi, assādo duvidhena, ādīnavo tividhena, nissaraṇaṃ ekadhā , catudhā ca, anupādāvimutti duvidhena, 『『ajānataṃ apassata』』nti vuttā avijjā visayabhedena catudhā, aṭṭhadhā ca, 『『taṇhāgatāna』』ntiādinā vuttā taṇhā chadhā, aṭṭhasatadhā, anekadhā ca, phasso nissayavasena chadhā, upādānaṃ catudhā, bhavo dvidhā, anekadhā ca, jāti vevacanavasena chadhā, tathā jarā sattadhā, maraṇaṃ aṭṭhadhā, navadhā ca, soko pañcadhā, paridevo chadhā, dukkhaṃ catudhā, tathā domanassaṃ, upāyāso catudhā paññattoti ayaṃ pabhedapaññatti, samūhapaññatti ca.
『『Samudayo hotī』』ti pabhavapaññatti, 『『yathābhūtaṃ pajānātī』』ti dukkhassa pariññāpaññatti, samudayassa pahānapaññatti, nirodhassa sacchikiriyāpaññatti, maggassa bhāvanāpaññatti. 『『Antojālīkatā』』tiādisabbadiṭṭhīnaṃ saṅgahapaññatti. 『『Ucchinnabhavanettiko』』tiādi duvidhena parinibbānapaññattīti evaṃ āghātādīnaṃ pabhavapaññattipariññāpaññattiādivasena. Tathā 『『āghāto』』ti byāpādassa vevacanapaññatti. 『『Appaccayo』』ti domanassassavevacanapaññattītiādivasena ca paññattibhedo vibhajjitabboti ayaṃ ekekassa dhammassa anekāhi paññattīhi paññapetabbākāravibhāvanalakkhaṇo paññattihāro nāma, tena vuttaṃ 『『ekaṃ bhagavā dhammaṃ, paṇṇattīhi vividhāhi desetī』』tiādi (netti. 4.11).
Otaraṇahāravaṇṇanā
Āghātaggahaṇena saṅkhārakkhandhasaṅgaho, tathā anabhiraddhiggahaṇena. Appaccayaggahaṇena vedanākkhandhasaṅgahoti idaṃ khandhamukhena otaraṇaṃ. Tathā āghātādiggahaṇena dhammāyatanaṃ, dhammadhātu, dukkhasaccaṃ, samudayasaccaṃ vā gahitanti idaṃ āyatanamukhena,dhātumukhena,saccamukhena ca otaraṇaṃ. Tathā āghātādīnaṃ sahajātā avijjā hetusahajātaaññamaññanissasampayuttaatthiavigatapaccayehi paccayo, asahajātā pana anantaraniruddhā anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi paccayo. Ananantarā pana upanissayavaseneva paccayo. Taṇhāupādānādi phassādīnampi tesaṃ sahajātānaṃ, asahajātānañca yathārahaṃ paccayabhāvo vattabbo. Koci panettha adhipativasena, koci kammavasena, koci āhāravasena, koci indriyavasena, koci jhānavasena koci maggavasenāpi paccayoti ayampi viseso veditabboti idaṃ paṭiccasamuppādamukhena otaraṇaṃ. Imināva nayena ānandādīnampi khandhādimukhena otaraṇaṃ vibhāvetabbaṃ.
Tathā sīlaṃ pāṇātipātādīhi viraticetanā, abyāpādādicetasikadhammā ca, pāṇātipātādayo cetanāva, tesaṃ, tadupakārakadhammānañca lajjādayādīnaṃ saṅkhārakkhandhadhammāyatanādīsu saṅgahato purimanayeneva khandhādimukhena otaraṇaṃ vibhāvetabbaṃ. Esa nayo ñāṇadiṭṭhivedanāavijjātaṇhādiggahaṇesupi. Nissaraṇānupādāvimuttiggahaṇesu pana asaṅkhatadhātuvasenapi dhātumukhena otaraṇaṃ vibhāvetabbaṃ, tathā 『『vedanānaṃ…pe… anupādāvimutto』』ti etena bhagavato sīlādayo pañcadhammakkhandhā, satipaṭṭhānādayo ca bodhipakkhiyadhammā pakāsitā hontīti taṃmukhenapi otaraṇaṃ veditabbaṃ. 『『Tadapi phassapaccayā』』ti sassatādipaññāpanassa paccayādhīnavuttitādīpanena aniccatāmukhena otaraṇaṃ, tathā evaṃdhammatāya paṭiccasamuppādamukhena otaraṇaṃ. Aniccassa dukkhānattabhāvato appaṇihitamukhena, suññatāmukhena otaraṇaṃ. Sesapadesupi eseva nayo. Ayaṃ paṭiccasamuppādādimukhehi suttatthassa otaraṇalakkhaṇo otaraṇahāro nāma. Tathā hi vuttaṃ 『『yo ca paṭiccuppādo, indriyakhandhā ca dhātuāyatanā』』tiādi (netti. 4.12).
Sodhanahāravaṇṇanā
『『Mamaṃ vā bhikkhave, pare avaṇṇaṃ bhāseyyu』』nti ārambho. 『『Dhammassa vā avaṇṇaṃ bhāseyyuṃ saṅghassa vā avaṇṇaṃ bhāseyyu』』nti padasuddhi, no ārambhasuddhi. 『『Tatra tumhehi na āghāto, na appaccayo, na cetaso anabhiraddhi karaṇīyā』』ti padasuddhi ceva ārambhasuddhi ca. Dutiyanayādīsupi eseva nayo, tathā 『『appamattakaṃ kho paneta』』ntiādi ārambho. 『『Katama』』ntiādi pucchā. 『『Pāṇātipātaṃ pahāyā』』tiādi padasuddhi, no ārambhasuddhi. No ca pucchāsuddhi. 『『Idaṃ kho』』tiādi pucchāsuddhi ceva padasuddhi ca, ārambhasuddhi.
Tathā 『『atthi bhikkhave』』tiādi ārambho. 『『Katame ca te』』tiādi pucchā. 『『Santi bhikkhave』』tiādi ārambho. 『『Kimāgammā』』tiādi ārambhapucchā . 『『Yathā samāhite』』tiādi padasuddhi, no ārambhasuddhi, no ca pucchāsuddhi. 『『Ime kho』』tiādi padasuddhi ceva pucchāsuddhi ca ārambhasuddhi ca. Iminā nayena sabbattha ārambhādayo veditabbā. Ayaṃ padārambhānaṃ sodhitāsodhitabhāvavicāraṇalakkhaṇo sodhanahāro nāma, vuttampi ca 『『vissajjitamhi pañhe, gāthāyaṃ pucchitāyamārabbhā』』tiādi (netti. 4.13).
Adhiṭṭhānahāravaṇṇanā
『『Avaṇṇa』』nti sāmaññato adhiṭṭhānaṃ. Tamavikappetvā visesavacanaṃ 『『mamaṃ vā』』ti. Dhammassa vā saṅghassa vāti pakkhepi esa nayo. Tathā 『『sīla』』nti sāmaññato adhiṭṭhānaṃ. Tamavikappetvā visesavacanaṃ 『『pāṇātipātā paṭivirato』』tiādi. 『『Aññeva dhammā』』tiādi sāmaññato adhiṭṭhānaṃ, tamavikappetvā visesavacanaṃ 『『tayidaṃ bhikkhave, tathāgato pajānātī』』tiādi, tathā 『『pubbantakappikā』』tiādi sāmaññato adhiṭṭhānaṃ. Tamavikappetvā visesavacanaṃ 『『sassatavādā』』tiādi. Iminā nayena sabbattha yathādesitameva sāmaññavisesā niddhāretabbā. Ayaṃ suttāgatānaṃ dhammānaṃ avikappanāvasena yathādesitameva sāmaññavisesaniddhāraṇalakkhaṇo adhiṭṭhānahāro nāma, yathāha 『『ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā』』tiādi (netti. 4.14).
Parikkhārahāravaṇṇanā
Āghātādīnaṃ 『『anatthaṃ me acarī』』tiādīni (dha. sa. 1237; vibha. 909) ekūnavīsati āghātavatthūni hetu. Ānandādīnaṃ ārammaṇābhisineho hetu. Sīlassa hiriottappaṃ, appicchatādayo ca hetu. 『『Gambhīrā』』tiādinā vuttadhammassa sabbāpi pāramiyo hetu. Visesena paññāpāramī. Diṭṭhīnaṃ asappurisūpanissayo, asaddhammassavanaṃ micchābhinivesena ayonisomanasikāro ca avisesena hetu. Visesena pana sassatavādādīnaṃ atītajātianussaraṇādi hetu. Vedanānaṃ avijjā, taṇhā, kammādiphasso ca hetu. Anupādāvimuttiyā ariyamaggo hetu. Aññāṇassa ayonisomanasikāro hetu. Taṇhāya saṃyojaniyesu assādānupassanā hetu. Phassassa saḷāyatanāni hetu. Saḷāyatanassa nāmarūpaṃ hetu . Bhavanettisamucchedassa visuddhibhāvanā hetūti ayaṃ parikkhārasaṅkhāte hetupaccaye niddhāretvā saṃvaṇṇanālakkhaṇo parikkhārahāro nāma, tena vuttaṃ 『『ye dhammā yaṃ dhammaṃ, janayantippaccayā paramparato』』tiādi.
Samāropanahāravaṇṇanā
Āghātādīnamakaraṇīyatāvacanena khantisampadā dassitā hoti. 『『Appamattakaṃ kho paneta』』ntiādinā soraccasampadā. 『『Atthi bhikkhave』』tiādinā ñāṇasampadā. 『『Aparāmasato cassa paccattaññeva nibbuti viditā』』ti, 『『vedanānaṃ…pe… yathābhūtaṃ viditvā anupādāvimutto』』ti ca etehi samādhisampadāya saddhiṃ vijjāvimuttivasībhāvasampadā dassitā. Tattha khantisampadā paṭisaṅkhānabalasiddhito soraccasampadāya padaṭṭhānaṃ, soraccasampadā pana atthato sīlameva, sīlaṃ samādhisampadāya padaṭṭhānaṃ. Samādhi ñāṇasampadāya padaṭṭhānanti ayaṃ padaṭṭhānasamāropanā.
Pāṇātipātādīhi paṭivirativacanaṃ sīlassa pariyāyavibhāgadassanaṃ. Sassatavādādivibhāgadassanaṃ pana diṭṭhiyā pariyāyavacananti ayaṃ vevacanasamāropanā.
Sīlena vītikkamappahānaṃ, tadaṅgappahānaṃ, duccaritasaṃkilesappahānañca sijjhati. Samādhinā pariyuṭṭhānappahānaṃ, vikkhambhanappahānaṃ, taṇhāsaṃkilesappahānañca sijjhati. Paññāya diṭṭhisaṃkilesappahānaṃ, samucchedappahānaṃ, anusayappahānañca sijjhatīti ayaṃ pahānasamāropanā.
Sīlādidhammakkhandhehi samathavipassanābhāvanāpāripūriṃ gacchati pahānattayasiddhitoti ayaṃ bhāvanāsamāropanā. Ayaṃ sutte āgatadhammānaṃ padaṭṭhānavevacanapahānabhāvanāsamāropanavicāraṇalakkhaṇo samāropanahāro nāma. Vuttañhetaṃ 『『ye dhammā yaṃ mūlā, ye cekatthā pakāsitā muninā』』tiādi, (netti. 4.16) ayaṃ soḷasahārayojanā.
Soḷasahāravaṇṇanā niṭṭhitā.
Pañcavidhanayavaṇṇanā
Nandiyāvaṭṭanayavaṇṇanā
Āghātādīnamakaraṇavacanena taṇhāvijjāsaṅkoco dassito. Sati hi attattaniyavatthūsu sinehe, sammohe ca 『『anatthaṃ me acarī』』tiādinā āghāto jāyati, nāsati. Tathā 『『pāṇātipātā paṭivirato』』tiādivacanehi 『『paccattaññeva nibbuti viditā, anupādāvimutto, channaṃ phassāyatanānaṃ…pe… yathābhūtaṃ pajānātī』』tiādivacanehi ca taṇhāvijjānaṃ accantappahānaṃ dassitaṃ hoti. Tāsaṃ pana pubbantakappikādipadehi, 『『ajānataṃ apassata』』ntiādipadehi ca sarūpatopi dassitānaṃ taṇhāvijjānaṃ rūpadhammā, arūpadhammā ca adhiṭṭhānaṃ. Yathākkamaṃ samatho ca vipassanā ca paṭipakkho, tesaṃ pana cetovimutti, paññāvimutti ca phalaṃ. Tattha taṇhā samudayasaccaṃ, taṇhāvijjā vā, tadadhiṭṭhānabhūtā rūpārūpadhammā dukkhasaccaṃ, tesamappavatti nirodhasaccaṃ, nirodhapajānanā samathavipassanā maggasaccanti evaṃ, catusaccayojanā veditabbā.
Taṇhāggahaṇena cettha māyāsāṭheyyamānātimānamadapamādapāpicchatāpāpamittatāahirikānottappādivasena sabbopi akusalapakkho netabbo. Tathā avijjāggahaṇenapi viparītamanasikārakodhupanāhamakkhapaḷāsaissāmacchariyasārambha dovacassatā bhavadiṭṭhivibhavadiṭṭhādivasena. Vuttavipariyāyena pana amāyāasāṭheyyādivasena, aviparītamanasikārādivasena ca sabbopi kusalapakkho netabbo. Tathā samathapakkhiyānaṃ saddhindriyādīnaṃ, vipassanāpakkhiyānañca aniccasaññādīnaṃ vasenāti ayaṃ taṇhāvijjāhi saṃkilesapakkhaṃ suttatthaṃ samathavipassanāhi ca vodānapakkhaṃ catusaccayojanamukhena nayanalakkhaṇassa nandiyāvaṭṭanayassa bhūmi. Vuttañhi 『『taṇhañca avijjampi ca, samathena vipassanāya yo netī』』tiādi.
Tipukkhalanayavaṇṇanā
Āghātādīnamakaraṇavacanena adosasiddhi, tathā pāṇātipātapharusavācāhi paṭivirativacanenāpi. Ānandādīnamakaraṇavacanena pana alobhasiddhi , tathā abrahmacariyato paṭivirativacanenāpi. Adinnādānādīhi pana paṭivirativacanena tadubhayasiddhi. 『『Tayidaṃ bhikkhave , tathāgato pajānātī』』tiādinā amohasiddhi. Iti tīhi akusalamūlehi gahitehi tappaṭipakkhato āghātādīnamakaraṇavacanena ca tīṇi kusalamūlāni siddhāniyeva honti. Tattha tīhi akusalamūlehi tividhaduccaritasaṃkilesamalavisamākusalasaññāvitakkapañcādivasena sabbopi akusalapakkho vitthāretabbo. Tathā tīhi kusalamūlehi tividhasucaritavodānasamakusalasaññāvitakkapaññāsaddhammasamādhi- vimokkhamukhavimokkhādivasena sabbopi kusalapakkho vibhāvetabbo.
Ettha cāyaṃ saccayojanā – lobho samudayasaccaṃ, sabbāni vā kusalākusalamūlāni, tehi pana nibbattā tesamadhiṭṭhānagocarabhūtā upādānakkhandhā dukkhasaccaṃ, tesamappavatti nirodhasaccaṃ, nirodhapajānanā vimokkhādikā maggasaccanti. Ayaṃ akusalamūlehi saṃkilesapakkhaṃ, kusalamūlehi ca vodānapakkhaṃ catusaccayojanamukhena nayanalakkhaṇassa tipukkhalanayassa bhūmi. Tathā hi vuttaṃ –
『『Yo akusale samūlehi,
Neti kusale ca kusalamūlehī』』tiādi. (netti. 4.18);
Sīhavikkīḷitanayavaṇṇanā
Āghātānandādīnamakaraṇa-vacanena satisiddhi. Micchājīvāpaṭivirativacanena vīriyasiddhi. Vīriyena hi kāmabyāpādavihiṃsāvitakke vinodeti, vīriyasādhanañca ājīvapārisuddhisīlanti. Pāṇātipātādīhi paṭivirativacanena satisiddhi. Satiyā hi sāvajjānavajjo diṭṭho hoti. Tattha ca ādīnavānisaṃse sallakkhetvā sāvajjaṃ pahāya anavajjaṃ samādāya vattati. Tathā hi sā 『『niyyātanapaccupaṭṭhānā』』ti vuccati. 『『Tayidaṃ bhikkhave, tathāgato pajānātī』』tiādinā samādhipaññāsiddhi. Paññavā hi yathābhūtāvabodho samāhito ca yathābhūtaṃ pajānātīti.
Tathā 『『nicco dhuvo』』tiādinā anicce 『『nicca』』nti vipallāso, 『『arogo paraṃ maraṇā, ekantasukhī attā, diṭṭhadhammanibbānappatto』』ti ca evamādīhi asukhe 『『sukha』』nti vipallāso. 『『Pañcahi kāmaguṇehi samappito』』tiādinā asubhe 『『subha』』nti vipallāso. Sabbeheva diṭṭhippakāsanapadehi anattani 『『attā』』ti vipallāsoti evamettha cattāro vipallāsā siddhā honti, tesaṃ paṭipakkhato cattāri satipaṭṭhānāni siddhāneva. Tattha catūhi yathāvuttehi indriyehi cattāro puggalā niddisitabbā. Kathaṃ duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicaritopi. Tesu paṭhamo asubhe 『『subha』』nti vipallatthadiṭṭhiko satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe 『『sukha』』nti vipallatthadiṭṭhiko 『『uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) vuttena vīriyasaṃvarasaṅkhātena vīriyabalena taṃ vipallāsaṃ vidhamati. Tatiyo anicce 『『nicca』』nti vipallatthadiṭṭhiko samādhibalena samāhitabhāvato saṅkhārānaṃ khaṇikabhāvaṃ yathābhūtaṃ paṭivijjhati. Catuttho santatisamūhakiccārammaṇaghanavicittattā phassādidhammapuñjamatte anattani 『『attā』』ti vipallatthadiṭṭhiko catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃseti. Catūhi cettha vipallāsehi caturāsavoghayogaganthaagatitaṇhuppādupādānasattaviññāṇaṭṭhitiapariññādivasena sabbopi akusalapakkho netabbo. Tathā catūhi satipaṭṭhānehi catubbidhajhānavihārādhiṭṭhānasukhabhāgiyadhammaappamaññāsammappadhānaiddhipādādivasena sabbopi vodānapakkho netabbo.
Ettha cāyaṃ saccayojanā – subhasaññāsukhasaññāhi, catūhipi vā vipallāsehi samudayasaccaṃ, tesamadhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccaṃ, tesamappavatti nirodhasaccaṃ, nirodhapajānanā satipaṭṭhānādikā maggasaccanti. Ayaṃ vipallāsehi saṃkilesapakkhaṃ, saddhindriyādīhi vodānapakkhaṃ catusaccayojanamukhena nayanalakkhaṇassa sīhavikkīḷitanayassa bhūmi, yathāha 『『yo neti vipallāsehi, kilese indriyehi saddhamme』』tiādi (netti. 4.19).
Disālocanaaṅkusanayadvayavaṇṇanā
Iti tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayampi siddhameva hoti. Tathā hi atthanayattayadisābhūtadhammānaṃ samālocanameva disālocananayo. Tesaṃ samānayanameva aṅkusanayo. Tasmā yathāvuttanayena atthanayānaṃ disābhūtadhammasamālokananayanavasena tampi nayadvayaṃ yojetabbanti, tena vuttaṃ 『『veyyākaraṇesu hi ye, kusalākusalā』』tiādi (netti. 4.20). Ayaṃ pañcanayayojanā.
Pañcavidhanayavaṇṇanā niṭṭhitā.
Sāsanapaṭṭhānavaṇṇanā
Idaṃ pana suttaṃ soḷasavidhe sāsanapaṭṭhāne saṃkilesavāsanāsekkhabhāgiyaṃ taṇhādiṭṭhādisaṃkilesānaṃ sīlādipuññakiriyassa, asekkhasīlādikkhandhassa ca vibhattattā, saṃkilesavāsanānibbedhāsekkhabhāgiyameva vā yathāvuttatthānaṃ sekkhasīlakkhandhādikassa ca vibhattattā. Aṭṭhavīsatividhe pana sāsanapaṭṭhāne lokiyalokuttaraṃ sattadhammādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaparavacanaṃ vissajjanīyāvissajjanīyaṃ kammavipākaṃ kusalākusalaṃ anuññātapaṭikkhittaṃ bhavo ca lokiyalokuttarādīnamatthānaṃ idha vibhattattāti. Ayaṃ sāsanapaṭṭhānayojanā.
Pakaraṇanayavaṇṇanā niṭṭhitā.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā brahmajālasuttavaṇṇanāya līnatthavibhāvanā.
Brahmajālasuttavaṇṇanā niṭṭhitā.
Paṭhamo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Dīghanikāye
Sīlakkhandhavaggaabhinavaṭīkā
(Dutiyo bhāgo)
- Sāmaññaphalasuttavaṇṇanā
Rājāmaccakathāvaṇṇanā
- Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ 『『evaṃ…pe… sutta』』ntiādimāha. Tattha anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, padaṃ padaṃ pati anukkamena vaṇṇanāti vuttaṃ hoti. Pubbe vuttañhi, uttānaṃ vā padamaññatra vaṇṇanāpi 『『anupubbapadavaṇṇanā』』 tveva vuccati. Evañca katvā 『『apubbapadavaṇṇanā』』tipi paṭhanti, pubbe avaṇṇitapadavaṇṇanāti attho. Duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitaṭṭhena evaṃnāmakaṃ, na pana nāmamattenāti āha 『『tañhī』』tiādi. Nanu mahāvagge mahāgovindasutte āgato esa purohito eva, na rājā, kasmā so rājasaddavacanīyabhāvena gahitoti? Mahāgovindena purohitena pariggahitampi cetaṃ reṇunā nāma magadharājena pariggahitamevāti atthasambhavato evaṃ vuttaṃ, na pana so rājasaddavacanīyabhāvena gahito tassa rājābhāvato. Mahāgovindapariggahitabhāvakittanañhi tadā reṇuraññā pariggahitabhāvūpalakkhaṇaṃ. So hi tassa sabbakiccakārako purohito, idampi ca loke samudāciṇṇaṃ 『『rājakammapasutena katampi raññā kata』』nti. Idaṃ vuttaṃ hoti – mandhāturaññā ceva mahāgovindaṃ bodhisattaṃ purohitamāṇāpetvā reṇuraññā ca aññehi ca rājūhi pariggahitattā rājagahanti. Keci pana 『『mahāgovindo』』ti mahānubhāvo eko purātano rājāti vadanti. Pariggahitattāti rājadhānībhāvena pariggahitattā. Gayhatīti hi gahaṃ, rājūnaṃ, rājūhi vā gahanti rājagahaṃ. Nagarasaddāpekkhāya napuṃsakaniddeso.
Aññepettha pakāreti nagaramāpanena raññā kāritasabbagehattā rājagahaṃ, gijjhakūṭādīhi pañcahi pabbatehi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehantipi rājagahaṃ, susaṃvihitārakkhatāya anatthāvahitukāmena upagatānaṃ paṭirājūnaṃ gahaṃ gahaṇabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ, ārāmarāmaṇeyyatādīhi rājati, nivāsasukhatādinā ca sattehi mamattavasena gayhati pariggayhatītipi rājagahanti edise pakāre. Nāmamattameva pubbe vuttanayenāti attho. So pana padeso visesaṭṭhānabhāvena uḷārasattaparibhogoti āha 『『taṃ paneta』』ntiādi. Tattha 『『buddhakāle, cakkavattikāle cā』』ti idaṃ yebhuyyavasena vuttaṃ aññadāpi kadāci sambhavato, 『『nagaraṃ hotī』』ti ca idaṃ upalakkhaṇameva manussāvāsasseva asambhavato. Tathā hi vuttaṃ 『『sesakāle suññaṃ hotī』』tiādi. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ.
Avisesenāti vihārabhāvasāmaññena, saddantarasannidhānasiddhaṃ visesaparāmasanamantarenāti attho. Idaṃ vuttaṃ hoti – 『『pātimokkhasaṃvarasaṃvuto viharati, (a. ni. 5.101; pāci. 147; pari. 441) paṭhamaṃ jhānaṃ upasampajja viharati, (dha. sa. 160) mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, (dī. ni. 3.71, 308; ma. ni. 1.77, 459, 509; 2.309, 315; 3.230; vibha. 642) sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharatī』』tiādīsu (ma. ni. 1.459) saddantarasannidhānasiddhena visesaparāmasanena yathākkamaṃ iriyāpathavihārādivisesavihārasamaṅgīparidīpanaṃ , na evamidaṃ, idaṃ pana tathā visesaparāmasanamantarena aññataravihārasamaṅgīparidīpananti.
Satipi ca vuttanayena aññataravihārasamaṅgīparidīpane idha iriyāpathasaṅkhātavisesavihārasamaṅgīparidīpanameva sambhavatīti dasseti 『『idha panā』』tiādinā. Kasmā pana saddantarasannidhānasiddhassa visesaparāmasanassābhāvepi idha visesavihārasamaṅgīparidīpanaṃ sambhavatīti? Visesavihārasamaṅgīparidīpanassa saddantarasaṅkhātavisesavacanassa abhāvato eva. Visesavacane hi asati visesamicchatā viseso payojitabboti. Apica iriyāpathasamāyogaparidīpanassa atthato siddhattā tathādīpanameva sambhavatīti. Kasmā cāyamattho siddhoti? Dibbavihārādīnampi sādhāraṇato. Kadācipi hi iriyāpathavihārena vinā na bhavati tamantarena attabhāvapariharaṇābhāvatoti.
Iriyanaṃ pavattanaṃ iriyā, kāyikakiriyā, tassā pavattanupāyabhāvato pathoti iriyāpatho, ṭhānanisajjādayo. Na hi ṭhānanisajjādiavatthāhi vinā kañci kāyikaṃ kiriyaṃ pavattetuṃ sakkā, tasmā so tāya pavattanupāyoti vuccati. Viharati pavattati etena, viharaṇamattaṃ vā tanti vihāro, so eva vihāro tathā, atthato panesa ṭhānanisajjādiākārappavatto catusantatirūpappabandhova. Divi bhavo dibbo, tattha bahulaṃ pavattiyā brahmapārisajjādidevaloke bhavoti attho, yo vā tattha dibbānubhāvo, tadatthāya saṃvattatīti dibbo, abhiññābhinīhārādivasena vā mahāgatikattā dibbo, sova vihāro, dibbabhāvāvaho vā vihāro dibbavihāro, mahaggatajjhānāni. Nettiyaṃ [netti. 86 (atthato samānaṃ)] pana catasso āruppasamāpattiyo āneñjavihārāti visuṃ vuttaṃ, taṃ pana mettājjhānādīnaṃ brahmavihāratā viya tāsaṃ bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi 『『dibbavihārā』』 tveva vuttā. Brahmānaṃ, brahmabhūtā vā hitūpasaṃhārādivasena pavattiyā seṭṭhabhūtā vihārāti brahmavihārā, mettājjhānādivasena pavattā catasso appamaññāyo. Ariyā uttamā, anaññasādhāraṇattā vā ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Idha pana rūpāvacaracatutthajjhānaṃ, tabbasena pavattā appamaññāyo , catutthajjhānikaaggaphalasamāpatti ca bhagavato dibbabrahmaariyavihārā.
Aññataravihārasamaṅgīparidīpananti tāsamekato appavattattā ekena vā dvīhi vā samaṅgībhāvaparidīpanaṃ, bhāvalopenāyaṃ bhāvappadhānena vā niddeso. Bhagavā hi lobhadosamohussanne loke sakapaṭipattiyā veneyyānaṃ vinayanatthaṃ taṃ taṃ vihāre upasampajja viharati. Tathā hi yadā sattā kāmesu vippaṭipajjanti, tadā kira bhagavā dibbena vihārena viharati tesaṃ alobhakusalamūluppādanatthaṃ 『『appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā kāmesu virajjeyyu』』nti. Yadā pana issariyatthaṃ sattesu vippaṭipajjanti, tadā brahmavihārena viharati tesaṃ adosakusalamūluppādanatthaṃ 『『appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā adosena dosaṃ vūpasameyyu』』nti. Yadā pana pabbajitā dhammādhikaraṇaṃ vivadanti, tadā ariyavihārena viharati tesaṃ amohakusalamūluppādanatthaṃ 『『appeva nāma imaṃ paṭipattiṃ disvā ettha rucimuppādetvā amohena mohaṃ vūpasameyyu』』nti. Evañca katvā imehi dibbabrahmaariyavihārehi sattānaṃ vividhaṃ hitasukhaṃ harati, iriyāpathavihārena ca ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ haratīti vuttaṃ 『『aññataravihārasamaṅgīparidīpana』』nti.
『『Tenā』』tiādi yathāvuttasaṃvaṇṇanāya guṇadassanaṃ, tasmāti attho, yathāvuttatthasamatthanaṃ vā. Tena iriyāpathavihārena viharatīti sambandho. Tathā vadamāno pana viharatīti ettha vi-saddo vicchedanatthajotako, 『『haratī』』ti etassa ca neti pavattetīti atthoti ñāpeti 『『ṭhitopī』』tiādinā vicchedanayanākārena vuttattā. Evañhi sati tattha kassa kena vicchindanaṃ, kathaṃ kassa nayananti antolīnacodanaṃ sandhāyāha. 『『So hī』』tiādīti ayampi sambandho upapanno hoti. Yadipi bhagavā ekeneva iriyāpathena cirataraṃ kālaṃ pavattetuṃ sakkoti, tathāpi upādinnakassa nāma sarīrassa ayaṃ sabhāvoti dassetuṃ 『『ekaṃ iriyāpathabādhana』』ntiādi vuttaṃ. Aparipatantanti bhāvanapuṃsakaniddeso, apatamānaṃ katvāti attho. Yasmā pana bhagavā yattha katthaci vasanto veneyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasati, sattānaṃ, attano ca vividhaṃ sukhaṃ harati, tasmā vividhaṃ haratīti viharatīti evampettha attho veditabbo.
Gocaragāmanidassanatthaṃ 『『rājagahe』』ti vatvā buddhānamanurūpanivāsaṭṭhānadassanatthaṃ puna 『『ambavane』』ti vuttanti dassento 『『idamassā』』tiādimāha. Assāti bhagavato. Tassāti rājagahasaṅkhātassa gocaragāmassa. Yassa samīpavasena 『『rājagahe』』ti bhummavacanaṃ pavattati, sopi tassa samīpavasena vattabboti dasseti 『『rājagahasamīpe ambavane』』ti iminā. Samīpattheti ambavanassa samīpatthe. Etanti 『『rājagahe』』ti vacanaṃ. Bhummavacananti ādhāravacanaṃ. Bhavanti etthāti hi bhummaṃ, ādhāro, tadeva vacanaṃ tathā, bhumme pavattaṃ vā vacanaṃ vibhatti bhummavacanaṃ, tena yuttaṃ tathā, sattamīvibhattiyuttapadanti attho. Idaṃ vuttaṃ hoti – kāmaṃ bhagavā ambavaneyeva viharati. Tassamīpattā pana gocaragāmadassanatthaṃ bhummavacanavasena 『『rājagahe』』tipi vuttaṃ yathā taṃ 『『gaṅgāyaṃ gāvo caranti, kūpe gaggakula』』nti cāti. Aneneva yadi bhagavā rājagahe viharati, atha na vattabbaṃ 『『ambavane』』ti. Yadi ca ambavane, evampi na vattabbaṃ 『『rājagahe』』ti. Na hi 『『pāṭaliputte pāsāde vasatī』』tiādīsu viya idha adhikaraṇādhikaraṇassa abhāvato adhikaraṇassa dvayaniddeso yutto siyāti codanā anavakāsā katāti daṭṭhabbaṃ. Kumārabhato eva komārabhacco sakatthavuttipaccayena, niruttinayena vā yathā 『『bhisaggameva bhesajja』』nti. 『『Yathāhā』』tiādinā khandhakapāḷivasena tadatthaṃ sādheti. Kasmā ca ambavanaṃ jīvakasambandhaṃ katvā vuttanti anuyogena mūlato paṭṭhāya tamatthaṃ dassento 『『ayaṃ panā』』tiādimāha.
Dosābhisannanti vātapittādivasena ussannadosaṃ. Virecetvāti dosappakopato vivecetvā. Siveyyakaṃ dussayuganti siviraṭṭhe jātaṃ mahagghaṃ dussayugaṃ. Divasassa dvattikkhattunti ekasseva divasassa dvivāre vā tivāre vā bhāge, bhummatthe vā etaṃ sāmivacanaṃ, ekasmiṃyeva divase dvivāraṃ vā tivāraṃ vāti attho. Tambapaṭṭavaṇṇenāti tambalohapaṭṭavaṇṇena. Sacīvarabhattenāti cīvarena, bhattena ca. 『『Taṃ sandhāyā』』ti iminā na bhagavā ambavanamatteyeva viharati, atha kho evaṃ kate vihāre. So pana tadadhikaraṇatāya visuṃ adhikaraṇabhāvena na vuttoti sandhāyabhāsitamatthaṃ dasseti. Sāmaññe hi sati sandhāyabhāsitaniddhāraṇaṃ.
Aḍḍhena teḷasa aḍḍhateḷasa. Tādisehi bhikkhusatehi. Aḍḍho panettha satasseva. Yena hi payutto tabbhāgavācako aḍḍhasaddo, so ca kho paṇṇāsāva, tasmā paññāsāya ūnāni teḷasa bhikkhusatānīti atthaṃ viññāpetuṃ 『『aḍḍhasatenā』』tiādi vuttaṃ. Aḍḍhameva sataṃ satassa vā aḍḍhaṃ tathā.
Rājatīti attano issariyasampattiyā dibbati sobhati ca. Rañjetīti dānādinā, sassamedhādinā ca catūhi saṅgahavatthūhi rameti, attani vā rāgaṃ karotīti attho. Ca-saddo cettha vikappanattho. Janapadavācino puthuvacanaparattā 『『magadhāna』』nti vuttaṃ, janappadāpadesena vā tabbāsikānaṃ gahitattā. Raññoti pitu bimbisārarañño. Sasati hiṃsatīti sattu, verī, ajātoyeva sattu ajātasattu. 『『Nemittakehi niddiṭṭho』』ti vacanena ca ajātassa tassa sattubhāvo na tāva hoti, sattubhāvassa pana tathā niddiṭṭhattā evaṃ voharīyatīti dasseti. Ajātasseva pana tassa 『『rañño lohitaṃ piveyya』』nti deviyā dohaḷassa pavattattā ajātoyevesa rañño sattūtipi vadanti.
『『Tasmi』』ntiādinā tadatthaṃ vivarati, samattheti ca. Dohaḷoti abhilāso. Bhāriyeti garuke, aññesaṃ asakkuṇeyye vā. Asakkontīti asakkuṇamānā. Akathentīti akathayamānā samānā. Nibandhitvāti vacasā bandhitvā. Suvaṇṇasatthakenāti suvaṇṇamayena satthakena, ghanasuvaṇṇakatenāti attho. Ayomayañhi rañño sarīraṃ upanetuṃ ayuttanti vadanti. Suvaṇṇaparikkhatena vā ayomayasatthenāti atthepi ayamevādhippāyo. Bāhuṃ phālāpetvāti lohitasirāvedhavasena bāhuṃ phālāpetvā. Kevalassa lohitassa gabbhiniyā dujjīrabhāvato udakena sambhinditvā pāyesi. Haññissatīti haññissate, āyatiṃ hanīyateti attho. Nemittakānaṃ vacanaṃ tathaṃ vā siyā, vitathaṃ vāti adhippāyena 『『puttoti vā dhītāti vā na paññāyatī』』ti vuttaṃ. 『『Attano』』tiādinā aññampi kāraṇaṃ dassetvā nivāresi. Rañño bhāvo rajjaṃ, rajjassa samīpe pavattatīti oparajjaṃ, ṭhānantaraṃ.
Mahāti mahatī. Samāse viya hi vākyepi mahantasaddassa mahādeso. Dhurāti gaṇassa dhurabhūtā, dhorayhā jeṭṭhakāti attho. Dhuraṃ nīharāmīti gaṇadhuramāvahāmi, gaṇabandhiyaṃ nibbattessāmīti vuttaṃ hoti. 『『So na sakkā』』tiādinā puna cintanākāraṃ dasseti. Iddhipāṭihāriyenāti ahimekhalikakumāravaṇṇavikubbaniddhinā. Tenāti appāyukabhāvena. Hīti nipātamattaṃ. Tena hīti vā uyyojanatthe nipāto. Tena vuttaṃ 『『kumāraṃ…pe… uyyojesī』』ti. Buddho bhavissāmīti ettha iti-saddo idamattho, iminā khandhake āgatanayenāti attho. Pubbe khotiādīhipi khandhakapāḷiyeva (cūḷava. 339).
Potthaniyanti churikaṃ. Yaṃ 『『nakhara』』ntipi vuccati, divā divaseti (dī. ni. ṭī. 1.150) divasassapi divā. Sāmyatthe hetaṃ bhummavacanaṃ 『『divā divasassā』』ti aññattha dassanato. Divassa divasetipi vaṭṭati akārantassapi divasaddassa vijjamānattā. Nepātikampi divāsaddamicchanti saddavidū, majjhanhikavelāyanti attho. Sā hi divasassa viseso divasoti. 『『Bhīto』』tiādi pariyāyo, kāyathambhanena vā bhīto. Hadayamaṃsacalanena ubbiggo. 『『Jāneyyuṃ vā, mā vā』』ti parisaṅkāya ussaṅkī. Ñāte sati attano āgacchamānabhayavasena utrasto. Vuttappakāranti devadattena vuttākāraṃ vippakāranti apakāraṃ anupakāraṃ, viparītakiccaṃ vā. Sabbe bhikkhūti devadattaparisaṃ sandhāyāha.
Acchinditvāti apanayanavasena vilumpitvā. Rajjenāti vijitena. Ekassa rañño āṇāpavattiṭṭhānaṃ 『『rajja』』nti hi vuttaṃ, rājabhāvena vā.
Manaso attho icchā manoratho ra-kārāgamaṃ, ta-kāralopañca katvā, cittassa vā nānārammaṇesu vibbhamakaraṇato manaso ratho iva manoratho, mano eva ratho viyāti vā manorathotipi neruttikā vadanti. Sukiccakārimhīti sukiccakārī amhi. Avamānanti avamaññanaṃ anādaraṃ. Mūlaghaccanti jīvitā voropanaṃ sandhāyāha, bhāvanapuṃsakametaṃ. Rājakulānaṃ kira satthena ghātanaṃ rājūnamanāciṇṇaṃ, tasmā so 『『nanu bhante』』tiādimāha. Tāpanagehaṃ nāma uṇhagahāpanagehaṃ, taṃ pana dhūmeneva acchinnā. Tena vuttaṃ 『『dhūmaghara』』nti. Kammakaraṇatthāyāti tāpana kammakaraṇatthameva. Kenaci chāditattā ucco aṅgoti uccaṅgo, yassa kassaci gahaṇatthaṃ paṭicchanno unnataṅgoti idha adhippeto. Tena vuttaṃ 『『uccaṅgaṃ katvā pavisituṃ mā dethā』』ti. 『『Ucchaṅge katvā』』tipi pāṭho, evaṃ sati majjhimaṅgova, ucchaṅge kiñci gahetabbaṃ katvāti attho. Moḷiyanti cūḷāyaṃ 『『chetvāna moḷiṃ varagandhavāsita』』ntiādīsu (ma. ni. aṭṭha. 2.1; saṃ. ni. aṭṭha. 2.2.55; apa. aṭṭha. 1.avidūrenidānakathā; bu. vaṃ. aṭṭha. 27.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā) viya. Tenāha 『『moḷiṃ bandhitvā』』ti. Catumadhurenāti sappisakkaramadhunāḷikerasnehasaṅkhātehi catūhi madhurehi abhisaṅkhatapānavisesenāti vadanti, taṃ mahādhammasamādānasuttapāḷiyā (ma. ni. 1.473) na sameti. Vuttañhi tattha 『『dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṃ saṃsaṭṭha』』nti, (ma. ni. 1.485) tadaṭṭhakathāyañca vuttaṃ 『『dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃ madhu ca. Ekajjhaṃ saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃ catumadhurabhesajjaṃ pivato』』ti 『『attupakkamena maraṇaṃ na yutta』』nti manasi katvā rājā tassā sarīraṃ lehitvā yāpeti. Na hi ariyā attānaṃ vinipātenti.
Maggaphalasukhenāti maggaphalasukhavatā, sotāpattimaggaphalasukhūpasañhitena caṅkamena yāpetīti attho. Hāressāmīti apanessāmi. Vītaccitehīti vigataaccitehi jālavigatehi suddhaṅgārehi. Kenaci saññattoti kenaci sammā ñāpito, ovaditoti vuttaṃ hoti. Massukaraṇatthāyāti massuvisodhanatthāya. Manaṃ karothāti yathā rañño manaṃ hoti, tathā karotha. Pubbeti purimabhave. Cetiyaṅgaṇeti gandhapupphādīhi pūjanaṭṭhānabhūte cetiyassa bhūmitale. Nisajjanatthāyāti bhikkhusaṅghassa nisīdanatthāya. Paññattakaṭasārakanti paññapetabbauttamakilañjaṃ. Tathāvidho kilañjo hi 『『kaṭasārako』』ti vuccati. Tassāti yathāvuttassa kammadvayassa. Taṃ pana manopadosavaseneva tena katanti daṭṭhabbaṃ. Yathāha –
『『Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;
Manasā ce paduṭṭhena, bhāsati vā karoti vā;
Tato naṃ dukkhamanveti, cakkaṃva vahato pada』』nti. (dha. pa. 1; netti. 90);
Paricārakoti sahāyako. Abhedepi bhedamiva vohāro loke pākaṭoti vuttaṃ 『『yakkho hutvā nibbattī』』ti. Ekāyapi hi uppādakiriyāya idha bhedavohāro, paṭisandhivasena hutvā, pavattivasena nibbattīti vā paccekaṃ yojetabbaṃ, paṭisandhivasena vā pavattanasaṅkhātaṃ sātisayanibbattanaṃ ñāpetuṃ ekāyeva kiriyā padadvayena vuttā. Tathāvacanañhi paṭisandhivasena nibbattaneyeva dissati 『『makkaṭako nāma devaputto hutvā nibbatti (dha. pa. aṭṭha. 1.5) kaṇṭako nāma…pe… nibbatti, (jā. aṭṭha. 1.avidūrenidānakathā) maṇḍūko nāma…pe… nibbattī』』tiādīsu viya. Dvinnaṃ vā padānaṃ bhāvatthamapekkhitvā 『『yakkho』』tiādīsu sāmiatthe paccattavacanaṃ kataṃ purimāya pacchimavisesanato, paricārakassa…pe… yakkhassa bhāvena nibbattīti attho, hetvatthe vā ettha tvā-saddo yakkhassa bhāvato pavattanahetūti. Assa pana rañño mahāpuññassapi samānassa tattha bahulaṃ nibbattapubbatāya ciraparicitanikanti vasena tattheva nibbatti veditabbā.
Taṃ divasamevāti rañño maraṇadivaseyeva. Khobhetvāti puttasnehassa balavabhāvato, taṃsahajātapīti vegassa ca savipphāratāya taṃ samuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā. Tenāha 『『aṭṭhimiñjaṃ āhacca aṭṭhāsī』』ti. Pituguṇanti pituno attani sinehaguṇaṃ. Tena vuttaṃ 『『mayi jātepī』』tiādi. Vissajjetha vissajjethāti turitavasena, sokavasena ca vuttaṃ.
Anuṭṭhubhitvāti achaḍḍetvā.
Nāḷāgirihatthiṃ muñcāpetvāti ettha iti-saddo pakārattho, tena 『『abhimārakapurisapesenādippakārenā』』ti pubbe vuttappakārattayaṃ paccāmasati, katthaci pana so na diṭṭho. Pañca vatthūnīti 『『sādhu bhante bhikkhū yāvajīvaṃ āraññikā assū』』tiādinā (pārā. 409; cūḷava. 343) vinaye vuttāni pañca vatthūni. Yācitvāti ettha yācanaṃ viya katvāti attho. Na hi so paṭipajjitukāmo yācatīti ayamattho vinaye (pārā. aṭṭha. 2.410) vuttoyeva. Saññāpessāmīti cintetvā saṅghabhedaṃ katvāti sambandho. Idañca tassa anikkhittadhuratādassanavasena vuttaṃ, so pana akatepi saṅghabhede tehi saññāpetiyeva. Uṇhalohitanti balavasokasamuṭṭhitaṃ uṇhabhūtaṃ lohitaṃ. Mahānirayeti avīciniraye. Vitthārakathānayoti ajātasattupasādanādivasena vitthārato vattabbāya kathāya nayamattaṃ. Kasmā panettha sā na vuttā, nanu saṅgītikathā viya khandhake (cūḷava. 343) āgatāpi sā vattabbāti codanāya āha 『『āgatattā pana sabbaṃ na vutta』』nti, khandhake āgatattā, kiñcimattassa ca vacanakkamassa vuttattā na ettha koci virodhoti adhippāyo. 『『Eva』』ntiādi yathānusandhinā nigamanaṃ.
Kosalaraññoti pasenadikosalassa pitu mahākosalarañño. Nanu videhassa rañño dhītā vedehīti attho sambhavatīti codanamapaneti 『『na videharañño』』ti iminā. Atha kenaṭṭhenāti āha 『『paṇḍitādhivacanameta』』nti, paṇḍitavevacanaṃ, paṇḍitanāmanti vā attho. Ayaṃ pana padattho kena nibbacanenāti vuttaṃ 『『tatrāya』』ntiādi. Vidantīti jānanti. Vedenāti karaṇabhūtena ñāṇena. 『『Īhatī』』ti etassa pavattatītipi attho ṭīkāyaṃ vutto. Vedehīti idha nadādigaṇoti āha 『『vedehiyā』』ti.
Soyeva aho tadaho, sattamīvacanena pana 『『tadahū』』ti padasiddhi. Etthāti etasmiṃ divase. Upasaddena visiṭṭho vasasaddo upavasaneyeva, na vasanamatte, upavasanañca samādānamevāti dassetuṃ 『『sīlenā』』tiādi vuttaṃ. Ettha ca sīlenāti sāsane ariyuposathaṃ sandhāya vuttaṃ. Anasanenāti abhuñjanamattasaṅkhātaṃ bāhiruposathaṃ. Vā-saddo cettha aniyamattho, tena ekaccaṃ manoduccaritaṃ, dussīlyādiñca saṅgaṇhāti. Tathā hi gopālakuposatho abhijjhāsahagatassa cittassa vasena vutto, nigaṇṭhuposatho mosavajjādivasena. Yathāha visākhuposathe 『『so tena abhijjhāsahagatena cetasā divasaṃ atināmetī』』ti, (a. ni. 3.71) 『『iti yasmiṃ samaye sacce samādapetabbā, musāvāde tasmiṃ samaye samādapetī』』ti (a. ni. 3.71) ca ādi.
Evaṃ adhippetatthānurūpaṃ nibbacanaṃ dassetvā idāni atthuddhāravasena nibbacanānurūpaṃ adhippetatthaṃ dassetuṃ 『『ayaṃ panā』』tiādimāha. Etthāti uposathasadde. Samānasaddavacanīyānaṃ anekappabhedānaṃ atthānamuddharaṇaṃ atthuddhāro samānasaddavacanīyesu vā atthesu adhippetasseva atthassa uddharaṇaṃ atthuddhārotipi vaṭṭati. Anekatthadassanañhi adhippetatthassa uddharaṇatthameva. Nanu ca 『『atthamattaṃ pati saddā abhinivisantī』』tiādinā atthuddhāre codanā, sodhanā ca heṭṭhā vuttāyeva. Apica visesasaddassa avācakabhāvato pātimokkhuddesādivisayopi uposathasaddo sāmaññarūpo eva, atha kasmā pātimokkhuddesādivisesavisayo vuttoti? Saccametaṃ, ayaṃ panattho tādisaṃ saddasāmaññamanādiyitvā tattha tattha sambhavatthadassanavaseneva vuttoti, evaṃ sabbattha. Sīladiṭṭhivasena (sīlasuddhivasena dī. ni. ṭī. 1.150) upetehi samaggehi vasīyati na uṭṭhīyatīti uposatho, pātimokkhuddeso. Samādānavasena, adhiṭṭhānavasena vā upecca ariyavāsādiatthāya vasitabbo āvasitabboti uposatho, sīlaṃ. Anasanādivasena upecca vasitabbo anuvasitabboti uposatho, vatasamādānasaṅkhāto upavāso. Navamahatthikulapariyāpanne hatthināge kiñci kiriyamanapekkhitvā taṃkulasambhūtatāmattaṃ pati ruḷhivaseneva uposathoti samaññā, tasmā tattha nāmapaññatti veditabbā. Arayo upagantvā useti dāhetīti uposatho, usasaddo dāhetipi saddavidū vadanti. Divase pana uposatha saddapavatti aṭṭhakathāyaṃ vuttāyeva. 『『Suddhassa ve sadāphaggū』』tiādīsu suddhassāti sabbaso kilesamalābhāvena parisuddhassa. Veti nipātamattaṃ, byattanti vā attho. Sadāti niccakālampi. Phaggūti phagguṇīnakkhattameva yuttaṃ bhavati, niruttinayena cetassa siddhi. Yassa hi sundarikabhāradvājassa nāma brāhmaṇassa phagguṇamāse uttaraphagguṇīyuttadivase titthanhānaṃ karontassa saṃvaccharampi katapāpapavāhanaṃ hotīti laddhi. Tato taṃ vivecetuṃ idaṃ majjhimāgamāvare mūlapaṇṇāsake vatthasutte bhagavatā vuttaṃ. Suddhassuposatho sadāti yathāvuttakilesamalasuddhiyā parisuddhassa uposathaṅgāni, vatasamādānāni ca asamādiyatopi niccakālaṃ uposathavāso eva bhavatīti attho. 『『Na bhikkhave』』tiādīsu 『『abhikkhuko āvāso na gantabbo』』ti nīharitvā sambandho. Upavasitabbadivasoti upavasanakaraṇadivaso, adhikaraṇe vā tabbasaddo daṭṭhabbo. Evañhi aṭṭhakathāyaṃ vuttanibbacanena sameti. Antogadhāvadhāraṇena, aññatthāpohanena ca nivāraṇaṃ sandhāya 『『sesadvayanivāraṇattha』』nti vuttaṃ. 『『Pannarase』』ti padamārabbha divasavasena yathāvuttanibbacanaṃ katanti dassento 『『teneva vutta』』ntiādimāha. Pañcadasannaṃ tithīnaṃ pūraṇavasena 『『pannaraso』』ti hi divaso vutto.
『『Tāni ettha santī』』ti ettakeyeva vutte nanvetāni aññatthāpi santīti codanā siyāti taṃ nivāretuṃ 『『tadā kirā』』tiādi vuttaṃ. Anena bahuso, atisayato vā ettha taddhitavisayo payuttoti dasseti. Cātumāsī, cātumāsinīti ca paccayavisesena itthiliṅgeyeva pariyāyavacanaṃ. Pariyosānabhūtāti ca pūraṇabhāvameva sandhāya vadati tāya saheva catumāsaparipuṇṇabhāvato. Idhāti pāḷiyaṃ. Tīhi ākārehi pūretīti puṇṇāti atthaṃ dasseti 『『māsapuṇṇatāyā』』tiādinā. Tattha tadā kattikamāsassa puṇṇatāya māsapuṇṇatā. Purimapuṇṇamito hi paṭṭhāya yāva aparā puṇṇamī, tāva eko māsoti tattha vohāro. Vassānassa utuno puṇṇatāya utupuṇṇatā. Kattikamāsalakkhitassa saṃvaccharassa puṇṇatāya saṃvaccharapuṇṇatā. Purimakattikamāsato pabhuti yāva aparakattikamāso, tāva eko kattikasaṃvaccharoti evaṃ saṃvaccharapuṇṇatāyāti vuttaṃ hoti. Lokikānaṃ matena pana māsavasena saṃvaccharasamaññā lakkhitā. Tathā ca lakkhaṇaṃ garusaṅkantivasena. Vuttañhi jotisatthe –
『『Nakkhattena sahodaya-matthaṃ yāti sūramanti;
Tassa saṅkaṃ tatra vattabbaṃ, vassaṃ māsakamenevā』』ti.
Minīyati divaso etenāti mā. Tassa hi gatiyā divaso minitabbo 『『pāṭipado dutiyā, tatiyā』』tiādinā. Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo. Candassa hi soḷasamo bhāgo 『『kalā』』ti vuccati, tadā ca cando sabbāsampi soḷasannaṃ kalānaṃ vasena paripuṇṇo hutvā dissati. Ettha ca 『『tadahuposathe pannarase』』ti padāni divasavasena vuttāni, 『『komudiyā』』tiādīni tadekadesarattivasena.
Kasmā pana rājā amaccaparivuto nisinno, na ekakovāti codanāya sodhanālesaṃ dassetuṃ pāḷipadatthameva avatvā 『『evarūpāyā』』tiādīnipi vadati. Etehi cāyaṃ sodhanāleso dassito 『『evaṃ ruciyamānāya rattiyā tadā pavattattā tathā parivuto nisinno』』ti. Dhoviyamānadisābhāgāyāti etthāpi viyasaddo yojetabbo. Rajatavimānaniccharitehīti rajatavimānato nikkhantehi, rajatavimānappabhāya vā vipphuritehi. 『『Visaro』』ti idaṃ muttāvaḷiādīnampi visesanapadaṃ. Abbhaṃ dhūmo rajo rāhūti ime cattāro upakkilesā pāḷinayena (a. ni. 4.50; pāci. 447). Rājāmaccehīti rājakulasamudāgatehi amaccehi. Atha vā anuyuttakarājūhi ceva amaccehi cāti attho. Kañcanāsaneti sīhāsane. 『『Raññaṃ tu hemamāsanaṃ, sīhāsanamatho vāḷabījanitthī ca cāmara』』nti hi vuttaṃ. Kasmā nisinnoti nisīdanamatte codanā. Eta nti kandanaṃ, pabodhanaṃ vā. Itīti iminā hetunā. Nakkhatta nti kattikānakkhattachaṇaṃ. Sammā ghositabbaṃ etarahi nakkhattanti saṅghuṭṭhaṃ. Pañcavaṇṇakusumehi lājena, puṇṇaghaṭehi ca paṭimaṇḍitaṃ gharesu dvāraṃ yassa tadetaṃ nagaraṃ pañca…pe… dvāraṃ.Dhajo vaṭo. Paṭāko paṭṭoti sīhaḷiyā vadanti. Tadā kira padīpujjalanasīsena katanakkhattaṃ. Tathā hi ummādantijātakādīsupi (jā. 2.18.57) kattikamāse evameva vuttaṃ. Tenāha 『『samujjalitadīpamālālaṅkatasabbadisābhāga』』nti. Vīthi nāma rathikā mahāmaggo. Racchā nāma anibbiddhā khuddakamaggo. Tattha tattha nisinnavasena samānabhāgena pāṭiyekkaṃ nakkhattakīḷaṃ anubhavamānena samabhikiṇṇanti vuttaṃ hoti. Mahāaṭṭhakathāyaṃ evaṃ vatvāpi tattheva iti sanniṭṭhānaṃ katanti attho.
Udānaṃ udāhāroti atthato ekaṃ. Mānanti mānapattaṃ kattubhūtaṃ. Chaḍḍanavasena avaseko. Sotavasena ogho. Pītivacananti pītisamuṭṭhānavacanaṃ kammabhūtaṃ. Hadayanti cittaṃ kattubhūtaṃ. Gahetunti bahi aniccharaṇavasena gaṇhituṃ, hadayantoyeva ṭhapetuṃ na sakkotīti adhippāyo. Tena vuttaṃ 『『adhikaṃ hutvā』』tiādi. Idaṃ vuttaṃ hoti – yaṃ vacanaṃ paṭiggāhaka nirapekkhaṃ kevalaṃ uḷārāya pītiyā vasena sarasato sahasāva mukhato niccharati, tadevidha 『『udāna』』nti adhippetanti.
Dosehi itā gatā apagatāti dosinā ta-kārassa na-kāraṃ katvā yathā 『『kilese jito vijitāvīti jino』』ti āha 『『dosāpagatā』』ti. Yadipi sutte vuttaṃ 『『cattārome bhikkhave candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhā bhikkhave…pe… mahikā. Dhūmo rajo. Rāhu bhikkhave candimasūriyānaṃ upakkileso』』ti, (cūḷava. 447) tathāpi tatiyupakkilesassa pabhedadassana vasena aṭṭhakathānayena dassetuṃ 『『pañcahi upakkilesehī』』ti vuttaṃ. Ayamattho ca ramaṇīyādisaddayogato ñāyatīti āha 『『tasmā』』tiādi. Anīya-saddopi bahulā katvatthābhidhāyako yathā 『『niyyānikā dhammā』』ti (dha. sa. dukamātikā 96) dasseti 『『ramayatī』』ti iminā. Juṇhāvasena rattiyā surūpattamāha 『『vuttadosavimuttāyā』』tiādinā. Abbhādayo cettha vuttadosā. Ayañca hetu 『『dassituṃ yuttā』』ti etthāpi sambajjhitabbo. Tena kāraṇena, utusampattiyā ca pāsādikatā daṭṭhabbā. Īdisāya rattiyā yutto divaso māso utu saṃvaccharoti evaṃ divasamāsādīnaṃ lakkhaṇā sallakkhaṇupāyā bhavituṃ yuttā, tasmā lakkhitabbāti lakkhaṇiyā, sā eva lakkhaññā ya-vato ṇa-kārassa ña-kārādesavasena yathā 『『pokkharañño sumāpitā』』ti āha 『『divasamāsādīna』』ntiādi.
『『Yaṃ no payirupāsato cittaṃ pasīdeyyā』』ti vacanato samaṇaṃ vā brāhmaṇaṃ vāti ettha paramatthasamaṇo, paramatthabrāhmaṇo ca adhippeto, na pana pabbajjāmattasamaṇo, na ca jātimattabrāhmaṇoti vuttaṃ 『『samitapāpatāyā』』tiādi. Bahati pāpe bahi karotīti brāhmaṇo niruttinayena. Bahuvacane vattabbe ekavacanaṃ, ekavacane vā vattabbe bahuvacanaṃ vacanabyattayo vacanavipallāsoti attho. Idha pana 『『payirupāsata』』nti vattabbe 『『payirupāsato』』ti vuttattā bahuvacane vattabbe ekavacanavasena vacanabyattayo dassito. Attani, garuṭṭhāniye ca hi ekasmimpi bahuvacanappayogo niruḷho. Payirupāsatoti ca vaṇṇavipariyāyaniddeso esa yathā 『『payirudāhāsī』』ti. Ayañhi bahulaṃ diṭṭhapayogo, yadidaṃ parisadde ya-kārapare vaṇṇavipariyāyo. Tathā hi akkharacintakā vadanti 『『pariyādīnaṃ rayādivaṇṇassa yarādīhi vipariyāyo』』ti. Yanti samaṇaṃ vā brāhmaṇaṃ vā. Iminā sabbenapi vacanenāti 『『ramaṇīyā vatā』』tiādivacanena. Obhāsanimittakammanti obhāsabhūtaṃ nimittakammaṃ , paribyattaṃ nimittakaraṇanti attho. Mahāparādhatāyāti mahādosatāya.
『『Tena hī』』tiādi tadatthavivaraṇaṃ. Devadatto cāti ettha ca-saddo samuccayavasena atthupanayane, tena yathā rājā ajātasattu attano pitu ariyasāvakassa satthu upaṭṭhākassa ghātanena mahāparādho, evaṃ bhagavato mahānatthakarassa devadattassa apassayabhāvenāpīti imamatthaṃ upaneti. Tassa piṭṭhichāyāyāti vohāramattaṃ, tassa jīvakassa piṭṭhiapassayena, taṃ pamukhaṃ katvā apassāyāti vuttaṃ hoti. Vikkhepapacchedanatthanti vakkhamānāya attano kathāya uppajjanakavikkhepassa pacchindanatthaṃ, anuppajjanatthanti adhippāyo. Tenāha 『『tassaṃ hī』』tiādi. Asikkhitānanti kāyavacīsaṃyamane vigatasikkhānaṃ. Kulūpaketi kulamupagate satthāre. Gahitāsāratāyāti gahetabbaguṇasāravigatatāya. Nibbikkhepanti aññesamapanayanavirahitaṃ.
Bhaddanti avassayasampannatāya sundaraṃ.
- Ayañcattho imāya pāḷicchāyāya adhigato, imamatthameva vā antogadhaṃ katvā pāḷiyamevaṃ vuttanti dasseti 『『tenāhā』』tiādinā. Asatthāpi samāno satthā paṭiññāto yenāti satthupaṭiññāto, tassa abuddhassāpi samānassa buddhapaṭiññātassa 『『ahameko loke atthadhammānusāsako』』ti ācariyapaṭiññātabhāvaṃ vā sandhāya evaṃ vuttaṃ. 『『So kirā』』tiādinā anussutimattaṃ pati porāṇaṭṭhakathānayova kirasaddena vutto. Esa nayo parato makkhalipadanibbacanepi . Ekūnadāsasataṃ pūrayamānoti ekenūnadāsasataṃ attanā saddhiṃ anūnadāsasataṃ katvā pūrayamāno. Evaṃ jāyamāno cesa maṅgaladāso jāto. Jātarūpenevāti mātukucchito vijātaveseneva, yathā vā sattā anivatthā apārutā jāyanti, tathā jātarūpeneva. Upasaṅkamantīti upagatā bhajantā honti. Tadeva pabbajjaṃ aggahesīti tadeva naggarūpaṃ 『『ayameva pabbajjā nāma siyā』』ti pabbajjaṃ katvā aggahesi. Pabbajiṃsūti taṃ pabbajitamanupabbajiṃsu.
『『Pabbajitasamūhasaṅkhāto』』ti etena pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhivisuddhasīlasāmaññavasena saṃhatattāti dasseti. Assa atthīti assa satthupaṭiññātassa parivārabhāvena atthi. 『『Saṅghī gaṇī』』ti cedaṃ pariyāyavacanaṃ, saṅketamattato nānanti āha 『『svevā』』tiādi. Svevāti ca pabbajitasamūhasaṅkhāto eva. Keci pana 『『pabbajitasamūhavasena saṅghī, gahaṭṭhasamūhavasena gaṇī』』ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅgha-saddassa niruḷhattā. Acelakavatacariyādi attanā parikappitamattaṃ ācāro.Paññāto pākaṭo saṅghīādibhāvena. Appiccho santuṭṭhoti atthato ekaṃ. Tattha labbhamānāppicchataṃ dassetuṃ 『『appicchatāya vatthampi na nivāsetī』』ti vuttaṃ. Na hi tasmiṃ sāsanike viya santaguṇaniggūhaṇalakkhaṇā appicchatā labbhati. Yasoti kittisaddo. Taranti etena saṃsāroghanti evaṃ sammatatāya laddhi titthaṃ nāma 『『sādhū』』ti sammato, na ca sādhūhi sammatoti atthamāha 『『aya』』ntiādinā. Na hi tassa sādhūhi sammatatā labbhati. Sundaro sappurisoti dvidhā attho. Assutavatoti assutāriyadhammassa, kattutthe cetaṃ sāmivacanaṃ. 『『Imāni me vatasamādānāni ettakaṃ kālaṃ suciṇṇānī』』ti bahū rattiyo jānāti. Tā panassa rattiyo cirakālabhūtāti katvā 『『ciraṃ pabbajitassā』』tiādi vuttaṃ, antatthaaññapadatthasamāso cesa yathā 『『māsajāto』』ti. Atha tassa padadvayassa ko visesoti ce? Cirapabbajitaggahaṇenassa buddhisīlatā, rattaññūgahaṇena tattha sampajānatā dassitā, ayametassa visesoti. Kiṃ pana atthaṃ sandhāya so amacco āhāti vuttaṃ 『『acirapabbajitassā』』tiādi. Okappanīyāti saddahanīyā. Addhānanti dīghakālaṃ. Kittako pana soti āha 『『dve tayo rājaparivaṭṭe』』ti, dvinnaṃ, tiṇṇaṃ vā rājūnaṃ rajjānusāsanapaṭipāṭiyoti attho. 『『Addhagato』』ti vatvāpi puna kataṃ vayaggahaṇaṃ osānavayāpekkhaṃ padadvayassa atthavisesasambhavatoti dasseti 『『pacchimavaya』』nti iminā. Ubhayanti 『『addhagato, vayoanuppatto』』ti padadvayaṃ.
Kājaro nāma eko rukkhaviseso, yo 『『paṇṇakarukkho』』tipi vuccati. Disvā viya anattamanoti sambandho. Pubbe pitarā saddhiṃ satthu santikaṃ gantvā desanāya sutapubbataṃ sandhāyāha 『『jhānā…pe… kāmo』』ti. Tilakkhaṇabbhāhatanti tīhi lakkhaṇehi abhighaṭitaṃ. Dassanenāti nidassanamattaṃ. So hi disvā tena saddhiṃ allāpasallāpaṃ katvā , tato akiriyavādaṃ sutvā ca anattamano ahosi. Guṇakathāyāti abhūtaguṇakathāya. Tenāha 『『suṭṭhutaraṃ anattamano』』ti. Yadi anattamano, kasmā tuṇhī ahosīti codanaṃ visodheti 『『anattamano samānopī』』tiādinā.
152.Gosālāyāti evaṃnāmake gāmeti vuttaṃ. Vassānakāle gunnaṃ patiṭṭhitasālāyāti pana atthe tabbasena tassa nāmaṃ sātisayamupapannaṃ hoti bahulamanaññasādhāraṇattā, tathāpi so porāṇehi ananussutoti ekaccavādo nāma kato. 『『Mā khalīti sāmiko āhā』』ti iminā tathāvacanamupādāya tassa ākhyātapadena samaññāti dasseti. Saññāya hi vattumicchāya ākhyātapadampi nāmikaṃ bhavati yathā 『『aññāsikoṇḍañño』』ti (mahāva. 17). Sesanti 『『so paṇṇena vā』』tiādivacanaṃ.
-
Dāsādīsu sirivaḍḍhakādināmamiva ajitoti tassa nāmamattaṃ. Kesehi vāyito kambalo yassātipi yujjati. Paṭikiṭṭhataranti nihīnataraṃ. 『『Yathāhā』』tiādinā aṅguttarāgame tikanipāte makkhalisutta (a. ni. 3.138) māhari. Tantāvutānīti tante vītāni. 『『Sīte sīto』』tiādinā chahākārehi tassa paṭikiṭṭhataraṃ dasseti.
-
Pakujjhati sammādiṭṭhikesu byāpajjatīti pakudho. Vaccaṃ katvāpīti ettha pi-saddena bhojanaṃ bhuñjitvāpi kenaci asucinā makkhitvāpīti imamatthaṃ sampiṇḍeti. Vālikāthūpaṃ katvāti vatasamādānasīsena vālikāsañcayaṃ katvā, tathārūpe anupagamanīyaṭṭhāne puna vataṃ samādāya gacchatīti vuttaṃ hoti.
156.『『Gaṇṭhanakileso』』ti etassa 『『palibundhanakileso』』ti atthavacanaṃ, saṃsāre paribundhanakicco khettavatthuputtadārādivisayo rāgādikilesoti attho. 『『Evaṃvāditāyā』』ti iminā laddhivasenassa nāmaṃ, na panatthatoti dasseti. Yāva hi so maggena samugghāṭito, tāva atthiyeva. Ayaṃ pana vacanattho – 『『natthi mayhaṃ gaṇṭho』』ti gaṇhātīti nigaṇṭhoti. Nāṭassāti evaṃnāmakassa.
Komārabhaccajīvakakathāvaṇṇanā
- Sabbathā tuṇhībhūtabhāvaṃ sandhāya 『『esa nāga…pe… viyā』』ti vuttaṃ. Supaṇṇoti garuḷo, garuḍo vā sakkaṭamatena. 『『Ḍa-ḷāna』maviseso』』ti hi tattha vadanti. Yathādhippāyaṃ na vattatīti katvā 『『anattho vata me』』ti vuttaṃ. Upasantassāti sabbathā saññamena upasamaṃ gatassa. Jīvakassa tuṇhībhāvo mama adhippāyassa maddanasadiso, tasmā tadeva tuṇhībhāvaṃ pucchitvā kathāpanena mama adhippāyo sampādetabboti ayamettha rañño adhippāyoti dassento 『『hatthimhi kho panā』』tiādimāha. Kinti kāraṇapucchāyaṃ nipātoti dasseti 『『kena kāraṇenā』』ti iminā, yena tuvaṃ tuṇhī, kiṃ taṃ kāraṇanti vā atthaṃ dasseti. Tattha yathāsambhavaṃ kāraṇaṃ uddharitvā adhippāyaṃ dassetuṃ 『『imesa』』ntiādi vuttaṃ. Yathā etesanti etesaṃ kulūpako atthi yathā, imesaṃ nu kho tiṇṇaṃ kāraṇānaṃ aññatarena kāraṇena tuṇhī bhavasīti pucchatīti adhippāyo.
Kathāpetīti kathāpetukāmo hoti. Pañcapatiṭṭhitenāti ettha pañcahi aṅgehi abhimukhaṃ ṭhitenāti attho, pādajāṇu kappara hattha sīsasaṅkhātāni pañca aṅgāni samaṃ katvā onāmetvā abhimukhaṃ ṭhitena paṭhamaṃ vanditvāti vuttaṃ hoti. Yampi vadanti 『『navakatarenupāli bhikkhunā vuḍḍhatarassa bhikkhuno pāde vandantena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā pādā vanditabbā』tiādikaṃ (pari. 469) vinayapāḷimāharitvā ekaṃsakaraṇaañjalipaggahaṇapādasambāhanapemagāravupaṭṭhāpanavasena pañcapatiṭṭhitavandanā』』ti, tametthānadhippetaṃ dūrato vandane yathāvuttapañcaṅgassa aparipuṇṇattā. Vandanā cettha paṇamanā añjalipaggahaṇakarapuṭasamāyogo. 『『Pañcapatiṭṭhitena vanditvā』』ti ca kāyapaṇāmo vutto, 『『mama satthuno』』tiādinā pana vacīpaṇāmo, tadubhayapurecarānucaravasena manopaṇāmoti. Kāmaṃ sabbāpi tathāgatassa paṭipatti anaññasādhāraṇā acchariyabbhutarūpāva, tathāpi gabbhokkanti abhijāti abhinikkhamana abhisambodhi dhammacakkappavattana (saṃ. ni. 5.1081; paṭi. ma. 3.30) yamakapāṭihāriyadevorohanāni sadevake loke ativiya supākaṭāni, na sakkā kenaci paṭibāhitunti tāniyevettha uddhaṭāni.
Itthaṃ imaṃ pakāraṃ bhūto pattoti itthambhūto, tassa ākhyānaṃ itthambhūtākhyānaṃ, soyevattho itthambhūtākhyānattho. Atha vā itthaṃ evaṃpakāro bhūto jātoti itthambhūto, tādisoti ākhyānaṃ itthambhūtākhyānaṃ, tadevattho itthambhūtākhyānattho, tasmiṃ upayogavacananti attho. Abbhuggatoti ettha hi abhisaddo padhānavasena itthambhūtākhyānatthajotako kammappavacanīyo abhibhavitvā uggamanakiriyāpakārassa dīpanato, tena payogato 『『taṃ kho pana bhagavanta』』nti idaṃ upayogavacanaṃ sāmiatthe samānampi appadhānavasena itthambhūtākhyānatthadīpanato 『『itthambhūtākhyānatthe』』ti vuttaṃ. Tenevāha 『『tassa kho pana bhagavatoti attho』』ti. Nanu ca 『『sādhu devadatto mātaramabhī』』ti ettha viya 『『taṃ kho pana bhagavanta』』nti ettha abhisaddo appayutto, kathamettha taṃpayogato upayogavacanaṃ siyāti? Atthato payuttattā. Atthasaddapayogesu hi atthapayogoyeva padhānoti. Idaṃ vuttaṃ hoti – yathā 『『sādhu devadatto mātaramabhī』』ti ettha abhisaddapayogato itthambhūtākhyāne upayogavacanaṃ kataṃ, evamidhāpi 『『taṃ kho pana bhagavantaṃ abhi evaṃ kalyāṇo kittisaddo uggato』』ti abhisaddapayogato itthambhūtākhyāne upayogavacanaṃ katanti. Yathā hi 『『sādhu devadatto mātaramabhī』』ti ettha 『『devadatto mātaramabhi mātuvisaye, mātuyā vā sādhū』』ti evaṃ adhikaraṇatthe, sāmiatthe vā bhummavacanassa, sāmivacanassa vā pasaṅge itthambhūtākhyānajotakena kammappavacanīyena abhisaddena payogato upayogavacanaṃ kataṃ, evamidhāpi sāmiatthe sāmivacanappasaṅge yathā ca tattha 『『devadatto mātuvisaye, mātu sambandhī vā sādhuttappakārappatto』』ti ayamattho viññāyati, evamidhāpi 『『bhagavato sambandhī kittisaddo abbhuggato abhibhavitvā uggamanappakārappatto』』ti ayamattho viññāyati. Tattha hi devadattaggahaṇaṃ viya idha kittisaddaggahaṇaṃ, 『『mātara』』nti vacanaṃ viya 『『bhagavanta』』nti vacanaṃ, sādhusaddo viya uggatasaddo veditabbo.
Kalyāṇoti bhaddako. Kalyāṇabhāvo cassa kalyāṇaguṇavisayatāyāti āha 『『kalyāṇaguṇasamannāgato』』ti, kalyāṇehi guṇehi samannāgato tabbisayatāya yuttoti attho. Taṃ visayatā hettha samannāgamo, kalyāṇaguṇavisayatāya tannissitoti adhippāyo. Seṭṭhoti pariyāyavacanepi eseva nayo. Seṭṭhaguṇavisayatā eva hi kittisaddassa seṭṭhatā 『『bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttama』』ntiādīsu (visuddhi. 1.142; pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; mahāni. aṭṭha. 49) viya. 『『Arahaṃ sammāsambuddho』』tiādinā guṇānaṃ saṃkittanato, saddanīyato ca vaṇṇoyeva kittisaddo nāmāti āha 『『kittiyevā』』ti. Vaṇṇo eva hi kittetabbato kitti, saddanīyato saddoti ca vuccati. Kittipariyāyo hi saddasaddo yathā 『『uḷārasaddā isayo, guṇavanto tapassino』』ti. Kittivasena pavatto saddo kittisaddoti bhinnādhikaraṇataṃ dasseti 『『thutighoso』』ti iminā. Kittisaddo hettha thutipariyāyo kittanamabhitthavanaṃ kittīti. Thutivasena pavatto ghoso thutighoso, abhitthavudāhāroti attho. Abhisaddo abhibhavane, abhibhavanañcettha ajjhottharaṇamevāti vuttaṃ 『『ajjhottharitvā』』ti, anaññasādhāraṇe guṇe ārabbha pavattattā abhibyāpetvāti attho. Kinti-saddo abbhuggatoti codanāya 『『itipi so bhagavā』』tiādimāhāti anusandhiṃ dassetuṃ 『『kintī』』ti vuttaṃ.
Padānaṃ sambajjhanaṃ padasambandho. So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānamatidevo sakkānamatisakko brahmānamatibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke 『『bhagavā』』ti patthaṭakittisaddo, so bhagavā. Yaṃ taṃ-saddā hi niccasambandhā. 『『Bhagavā』』ti ca idamādipadaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati 『『bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kata』』ntiādi (mahāni. 6; cūḷani. 2). Parato pana 『『bhagavā』』ti padaṃ guṇakittanaṃ. Yathā kammaṭṭhānikena『『araha』』ntiādīsu navasu ṭhānesu paccekaṃ itipisaddaṃ yojetvā buddhaguṇā anussarīyanti, evamidha buddhaguṇasaṃkittakenāpīti dassento 『『itipi arahaṃ…pe… itipi bhagavā』』ti āha. Evañhi sati『『araha』』ntiādīhi navahi padehi ye sadevake loke ativiya pākaṭā paññātā buddhaguṇā, te nānappakārato vibhāvitā honti 『『itipī』』ti padadvayena tesaṃ nānappakāratādīpanato. 『『Itipetaṃ bhūtaṃ, itipetaṃ taccha』』ntiādīsu (dī. ni. 1.6) viya hi iti-saddo idha āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca nesaṃ nānappakārabhāvo dīpito, tāni ca guṇasallakkhaṇakāraṇāni saddhāsampannānaṃ viññujātikānaṃ paccakkhāni honti, tasmā tāni saṃkittentena viññunā cittassa sammukhībhūtāneva katvā saṃkittetabbānīti dassento 『『iminā ca iminā ca kāraṇenāti vuttaṃ hotī』』ti āha. Evañhi nirūpetvā kittente yassa saṃkitteti, tassa bhagavati ativiya pasādo hoti.
Ārakattāti kilesehi suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti viddhaṃsitattā. Paccayādīnanti cīvarādipaccayānañceva pūjā visesānañca. Rahābhāvāti cakkhurahādīnamabhāvato. Rahopāpakaraṇābhāvo hi padamanatikkamma rahābhāvoti vuttaṃ. Evampi hi yathādhippetamattho labbhatīti. Tatoti visuddhimaggato (visuddhi. 1.123). Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanāya paramatthamañjūsāyaṃ (visuddhi. ṭī. 1.124) nesaṃ vitthāro gahetabbo.
Yasmā jīvako bahuso satthu santike buddhaguṇe sutvā ṭhito, diṭṭhasaccatāya ca satthusāsane vigatakathaṃkatho, satthuguṇakathane ca vesārajjappatto, tasmā so evaṃ vitthārato eva āhāti vuttaṃ 『『jīvako panā』』tiādi. 『『Ettha cā』』tiādinā sāmatthiyatthamāha. Thāmo desanāñāṇameva, balaṃ pana dasabalañāṇaṃ. Vissatthanti bhāvanapuṃsakapadaṃ, anāsaṅkanti attho.
Pañcavaṇṇāyāti khuddikādivasena pañcapakārāya. Nirantaraṃ phuṭaṃ ahosi katādhikārabhāvato. Kammantarāyavasena hissa rañño guṇasarīraṃ khatūpahataṃ hoti. Kasmā panesa jīvakameva gamanasajjāya āṇāpetīti āha 『『imāyā』』tiādi.
- 『『Uttama』』nti vatvā na kevalaṃ uttamabhāvoyevettha kāraṇaṃ, atha kho appasaddatāpīti dassetuṃ 『『assayānarathayānānī』』tiādi vuttaṃ. Hatthiyānesu ca nibbisevanameva gaṇhanto hatthiniyopi kappāpesi. Padānupadanti padamanugataṃ padaṃ purato gacchantassa hatthiyānassa pade tesaṃ padaṃ katvā, padasaddo cettha padavaḷañje. Nibbutassāti sabbakilesadarathavūpasamassa . Nibbutehevāti appasaddatāya saddasaṅkhobhanavūpasameheva.
Kareṇūti hatthinipariyāyavacanaṃ. Kaṇati saddaṃ karotīti hi kareṇu, karova yassā, na dīgho dantoti vā kareṇu,『『kareṇukā』』tipi pāṭho, niruttinayena padasiddhi. Ārohanasajjanaṃ kuthādīnaṃ bandhanameva. Opavayhanti rājānamupavahituṃ samatthaṃ. 『『Opaguyha』』ntipi paṭhanti, rājānamupagūhituṃ gopituṃ samatthanti attho. 『『Evaṃ kirassā』』tiādi paṇḍitabhāvavibhāvanaṃ. Kathā vattatīti laddhokāsabhāvena dhammakathā pavattati. 『『Rañño āsaṅkānivattanatthaṃ āsannacārībhāvena hatthinīsu itthiyo nisajjāpitā』』ti (dī. ni. ṭī. 1.158) ācariyadhammapālattherena vuttaṃ. Aṭṭhakathāyaṃ pana 『『itthiyo nissāya purisānaṃ bhayaṃ nāma natthi, sukhaṃ itthiparivuto gamissāmī』』ti tattha kāraṇaṃ vuttameva. Imināpi kāraṇena bhavitabbanti pana ācariyena evaṃ vuttaṃ siyā. Rañño paresaṃ dūrupasaṅkamanabhāvadassanatthaṃ tā purisavesaṃ gāhāpetvā āvudhahatthā kāritā. Hatthinikāsatānīti ettha hatthiniyo eva hatthinikā. 『『Pañca hatthiniyā satānī』』tipi katthaci pāṭho, so ayuttova 『『pañcamattehi bhikkhusatehī』』tiādīsu (pārā. 1) viya īdisesu pacchimapadassa samāsasseva dassanato. Kassacidevāti sannipatite mahājane yassa kassaci eva, tadaññesampi āyatiṃ maggaphalānamupanissayoti āha 『『sā mahājanassa upakārāya bhavissatī』』ti.
Paṭivedesīti ñāpesi. Upacāravacananti vohāravacanamattaṃ teneva adhippetatthassa apariyosānato . Tenāha 『『tadeva attano ruciyā karohī』』ti. Imināyeva hi tadatthapariyosānaṃ. Maññasīti pakatiyāva jānāsi. Tadevāti gamanāgamanameva. Yadi gantukāmo, gaccha, atha na gantukāmo, mā gaccha, attano ruciyevettha pamāṇanti vuttaṃ hoti.
- Pāṭiekkāyeva sandhivasena paccekā. 『『Mahañca』』nti pade karaṇatthe paccattavacananti āha 『『mahatā』』ti. Mahantassa bhāvo mahañcaṃ. Na kevalaṃ niggahītantavaseneva pāṭho, atha kho ākārantavasenāpīti āha 『『mahaccātipi pāḷī』』ti. Yathā 『『khattiyā』』ti vattabbe 『『khatyā』』ti, evaṃ 『『mahatiyā』』ti vattabbe mahatyā. Puna ca-kāraṃ katvā mahaccāti sandhivasena padasiddhi. Pulliṅgavasena vattabbe itthiliṅgavasena vipallāso liṅgavipariyāyo. Visesanañhi bhiyyo visesyaliṅgādigāhakaṃ. Tiyojanasatānanti paccekaṃ tiyojanasataparimaṇḍalānaṃ. Dvinnaṃ mahāraṭṭhānaṃ issariyasirīti aṅgamagadharaṭṭhānamādhipaccamāha. Tadatthaṃ vivarati 『『tassā』』tiādinā. Paṭimukkaveṭhanānīti ābandhasiroveṭhanāni. Āsattakhaggānīti aṃse olambanavasena sannaddhāsīni. Maṇidaṇḍatomareti maṇidaṇḍaṅkuse.
『『Aparāpī』』tiādinā padasā parivārā vuttā. Khujjavāmanakā vesavasena, kirātasavaraandhakādayo jātivasena tāsaṃ paricārakiniyo dassitā. Vissāsikapurisāti vassavare sandhāyāha. Kulabhogaissariyādivasena mahatī mattā pamāṇametesanti mahāmattā, mahānubhāvā rājāmaccā. Vijjādharataruṇā viyāti mantānubhāvena vijjāmayiddhisampannā vijjādharakumārakā viya. Raṭṭhiyaputtāti bhojaputtā. Raṭṭhe paricarantīti hi luddakā raṭṭhiyā, tesaṃ nānāvudhaparicayatāya rājabhaṭabhūtā puttāti attho, antararaṭṭhabhojakānaṃ vā puttā raṭṭhiyaputtā, khattiyā bhojarājāno. 『『Anuyuttā bhavantu te』』tiādīsu viya hi ṭīkāyaṃ (dī. ni. ṭī. 1.159) vutto bhojasaddo bhojakavācakoti daṭṭhabbaṃ. Ussāpetvāti uddhaṃ pasāretvā. Jayasaddanti 『『jayatu mahārājā』』tiādijayapaṭibaddhaṃ saddaṃ. Dhanupantiparikkhepoti dhanupantiparivāro. Sabbattha taṃgāhakavasena veditabbo. Hatthighaṭāti hatthisamūhā. Paharamānāti phusamānā. Aññamaññasaṅghaṭṭanāti avicchedagamanena aññamaññasambandhā. Seṇiyoti gandhikaseṇīdussikaseṇīādayo 『『anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā aññatra kappā vuṭṭhāpeyyā』』tiādīsu (pāci. 682) viya. 『『Aṭṭhārasa akkhobhiṇī seniyo』』ti katthaci likhanti, so anekesupi potthakesu na diṭṭho. Anekasaṅkhyā ca senā heṭṭhā gaṇitāti ayuttoyeva. Tadā sabbāvudhato sarova dūragāmīti katvā sarapatanātikkamappamāṇena rañño parisaṃ saṃvidahati. Kimatthanti āha 『『sace』』tiādi.
Sayaṃ bhāyanaṭṭhena cittutrāso bhayaṃ yathā tathā bhāyatīti katvā. Bhāyitabbe eva vatthusmiṃ bhayato upaṭṭhite 『『bhāyitabbamida』』nti bhāyitabbākārena tīraṇato ñāṇaṃ bhayaṃ bhayato tīretīti katvā. Tenevāha visuddhimagge (visuddhi. 2.751) 『『bhayatupaṭṭhānañāṇaṃ pana bhāyati, na bhāyatīti? Na bhāyati. Tañhi 『atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgatā nirujjhissantī』ti tīraṇamattameva hotī』』ti. Bhāyanaṭṭhānaṭṭhena ārammaṇaṃ bhayaṃ bhāyati etasmāti katvā. Bhāyanahetuṭṭhena ottappaṃ bhayaṃ pāpato bhāyati etenāti katvā. Bhayānakanti bhāyanākāro. Tepīti dīghāyukā devāpi. Dhammadesananti pañcasu khandhesu pannarasalakkhaṇapaṭimaṇḍitaṃ dhammadesanaṃ. Yebhuyyenāti ṭhapetvā khīṇāsavadeve tadaññesaṃ vasena bāhullato. Khīṇāsavattā hi tesaṃ cittutrāsabhayampi na uppajjati. Kāmaṃ sīhopamasuttaṭṭhakathāyaṃ (a. ni. aṭṭha. 2.4.33) cittutrāsabhayampi tadatthabhāvena vuttaṃ, idha pana pakaraṇānurūpato ñāṇabhayameva gahitaṃ. Saṃveganti sahottappañāṇaṃ. Santāsanti sabbaso ubbijjanaṃ. Bhāyitabbaṭṭhena bhayameva bhīmabhāvena bheravanti bhayabheravaṃ, bhītabbavatthu. Tenāha 『『āgacchatī』』ti, etaṃ naraṃ taṃ bhayabheravaṃ āgacchati nūnāti attho.
Bhīruṃ pasaṃsantīti pāpato bhāyanato utrāsanato bhīruṃ pasaṃsanti paṇḍitā. Na hi tattha sūranti tasmiṃ pāpakaraṇe sūraṃ pagabbhadhaṃsinaṃ na hi pasaṃsanti. Tenāha 『『bhayā hi santo na karonti pāpa』』nti. Tattha bhayāti pāputrāsato, ottappahetūti attho.
Chambhitassāti thambhitassa, tha-kārassa cha-kārādeso. Tadatthamāha 『『sakalasarīracalana』』nti, bhayavasena sakalakāyapakampananti attho. Uyyodhanaṃ sampahāro.
Eketi uttaravihāravāsino. 『『Rājagahe』』tiādi tesamadhippāyavivaraṇaṃ. Ekekasmiṃ mahādvāre dve dve katvā catusaṭṭhi khuddakadvārāni. 『『Tadā』』tiādinā akāraṇabhāve hetuṃ dasseti.
Idāni sakavādaṃ dassetuṃ 『『ayaṃ panā』』tiādi vuttaṃ. 『『Jīvako kirā』』tiādi āsaṅkanākāradassanaṃ. Assāti ajātasatturañño. Ukkaṇṭhitoti anabhirato. Chattaṃ ussāpetukāmo maññeti sambandho . Bhāyitvāti bhāyanahetu. Tassāti jīvakassa. Sammasaddo samānattho, samānabhāvo ca vayenāti āha 『『vayassābhilāpo』』ti. Vayena samāno vayasso yathā 『『ekarājā harissavaṇṇo』』ti (jā. 1.2.17). Samānasaddassa hi sādesamicchanti saddavidū, tena abhilāpo ālapanaṃ tathā, ruḷhīniddeso esa, 『『mārisā』』ti ālapanamiva. Yathā hi mārisāti niddukkhatābhilāpo sadukkhepi nerayike vuccati 『『yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyyā』』tiādīsu, (ma. ni. 1.512) evaṃ yo koci sahāyo asamānavayopi 『『sammā』』ti vuccatīti, tasmā sahāyābhilāpo icceva attho. Kacci na vañcesīti pāḷiyā sambandho. 『『Na palambhesī』』ti vuttepi idha parikappatthova sambhavatīti vuttaṃ 『『na vippalambheyyāsī』』ti, na palobheyyāsīti attho. Kathāya sallāpo, so eva nigghoso tathā.
Vinasseyyāti cittavighātena vihaññeyya. 『『Na taṃ devā』』tiādivacanaṃ sandhāya 『『daḷhaṃ katvā』』ti vuttaṃ. Turitavasenidamāmeḍitanti dasseti 『『taramānovā』』ti iminā. 『『Abhikkama mahārājā』』ti vatvā tattha kāraṇaṃ dassetuṃ 『『ete』』tiādi vuttanti sasambandhamatthaṃ dassento 『『mahārāja corabalaṃ nāmā』』tiādimāha.
Sāmaññaphalapucchāvaṇṇanā
- Ayaṃ bahidvārakoṭṭhakokāso nāgassa bhūmi nāma. Tenāha 『『vihārassā』』tiādi. Bhagavato tejoti buddhānubhāvo. Rañño sarīraṃ phari yathā taṃ soṇadaṇḍassa brāhmaṇassa bhagavato santikaṃ āgacchantassa antovanasaṇḍagatassa. 『『Attano aparādhaṃ saritvā mahābhayaṃ uppajjī』』ti idaṃ sedamuñcanassa kāraṇadassanaṃ. Na hi buddhānubhāvato sedamuñcanaṃ sambhavati kāyacittapassaddhihetubhāvato.
Eketi uttaravihāravāsinoyeva. Tadayuttamevāti dasseti 『『iminā』』tiādinā. Abhimāreti dhanuggahe. Dhanapālanti nāḷāgiriṃ. So hi tadā nāgarehi pūjitadhanarāsino labbhanato 『『dhanapālo』』ti voharīyati. Na kevalaṃ diṭṭhapubbatoyeva, atha kho pakatiyāpi bhagavā saññātoti dassetuṃ 『『bhagavā hī』』tiādimāha. Ākiṇṇavaralakkhaṇoti battiṃsa mahāpurisalakkhaṇe sandhāyāha. Anubyañjanapaṭimaṇḍitoti asītānubyañjane (jinālaṅkāraṭīkāya vijātamaṅgalavaṇṇanāyaṃ vitthāro). Chabbaṇṇāhi rasmīhīti tadā vattamānā rasmiyo. Issariyalīḷāyāti issariyavilāsena. Nanu ca bhagavato santike issariyalīlāya pucchā agāravoyeva siyāti codanāya 『『pakati hesā』』tiādimāha, pakatiyā pucchanato na agāravoti adhippāyo. Parivāretvā nisinnena bhikkhusaṅghena pure katepi atthato tassa purato nisinno nāma. Tenāha 『『parivāretvā』』tiādi.
161.Yena, tenāti ca bhummatthe karaṇavacananti dasseti 『『yattha, tatthā』』ti iminā. Yena maṇḍalassa dvāraṃ, tenūpasaṅkamīti sampattabhāvassa vuttattā idha upagamanameva yuttanti āha 『『upagato』』ti. Anucchavike ekasmiṃ padeseti yattha viññujātikā aṭṭhaṃsu, tasmiṃ. Ko panesa anucchavikapadeso nāma? Atidūratādichanisajjadosavirahito padeso, napacchatādiaṭṭhanisajjadosavirahito vā. Yathāhu aṭṭhakathācariyā –
『『Na pacchato na purato, nāpi āsannadūrato;
Na kacche no paṭivāte, na cāpi onatunnate;
Ime dose vissajjetvā, ekamantaṃ ṭhitā ahū』』ti. (khu. pā. aṭṭha. evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.261);
Tadā bhikkhusaṅghe tuṇhībhāvassa anavasesato byāpitabhāvaṃ dassetuṃ 『『tuṇhībhūtaṃ tuṇhībhūta』』nti vicchāvacanaṃ vuttanti āha 『『yato…pe… mevā』』ti, yato yato bhikkhutoti attho. Hatthena, hatthassa vā kukatabhāvo hatthakukkuccaṃ, asaññamo, asampajaññakiriyā ca. Tathā pādakukkuccanti etthāpi. Vā-saddo avuttavikappane, tena tadaññopi cakkhusotādiasaññamo natthīti vibhāvito. Tattha pana cakkhuasaṃyamo sabbapaṭhamo dunnivārito cāti tadabhāvaṃ dassetuṃ 『『sabbālaṅkārapaṭimaṇḍita』』ntiādi vuttaṃ.
Vippasannarahadamivāti anāvilodakasaramiva. Yenetarahi…pe… iminā me…pe… hotūti sambandho. Añño hi atthakkamo, añño saddakkamoti āha 『『yenā』』tiādi. Tattha kāyika-vācasikena upasamena laddhena mānasikopi upasamo anumānato laddho evāti katvā 『『mānasikena cā』』ti vuttaṃ. Sīlūpasamenāti sīlasaññamena. Vuttamatthaṃ lokapakatiyā sādhento 『『dullabhañhī』』tiādimāha. Laddhāti labhitvā.
Upasamanti ācārasampattisaṅkhātaṃ saṃyamaṃ. 『『Eva』』ntiādinā tathā icchāya kāraṇaṃ dasseti . Soti ayyako, udayabhaddo vā. 『『Kiñcāpī』』tiādi tadattha-samatthanaṃ. Ghātessatiyevāti taṃkālāpekkhāya vuttaṃ. Tenāha 『『ghātesī』』ti. Idañhi sampatipekkhavacanaṃ. Pañcaparivaṭṭoti pañcarājaparivaṭṭo.
Kasmā evamāha, nanu bhagavantamuddissa rājā na kiñci vadatīti adhippāyo. Vacībhedeti yathāvuttaudānavacībhede. Tuṇhī niravoti pariyāyavacanametaṃ. 『『Aya』』ntiādi cittajānanākāradassanaṃ. Ayaṃ…pe… na sakkhissatīti ñatvāti sambandho. Vacanānantaranti udānavacanānantaraṃ. Yenāti yattha padese, yena vā sotapathena. Yena pemanti etthāpi yathārahamesa nayo.
Katāparādhassa ālapanaṃ nāma dukkaranti sandhāya 『『mukhaṃ nappahotī』』ti vuttaṃ. 『『Āgamā kho tvaṃ mahārāja yathāpema』』nti vacananiddiṭṭhaṃ vā tadā tadatthadīpanākārena pavattaṃ nānānayavicittaṃ bhagavato madhuravacanampi sandhāya evaṃ vuttanti daṭṭhabbaṃ. Ekampi hi atthaṃ bhagavā yathā sotūnaṃ ñāṇaṃ pavattati, tathā deseti. Yaṃ sandhāya aṭṭhakathāsu vuttaṃ 『『bhagavatā abyākataṃ tantipadaṃ nāma natthi, sabbesaññeva atthopi bhāsito』』ti. Pañcahākārehīti iṭṭhāniṭṭhesu samabhāvādisaṅkhātehi pañcahi kāraṇehi. Vuttañhetaṃ mahāniddese (mahāni. 38, 162) –
『『Pañcahākārehi tādī iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī.
Kathaṃ arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī, alābhepi, yasepi, ayasepi, pasaṃsāyapi, nindāyapi, sukhepi, dukkhepi tādī, ekaṃ ce bāhaṃ gandhena limpeyyuṃ, ekaṃ ce bāhaṃ vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ, anunayapaṭighavippahīno, ugghātinighātivītivatto, anurodhavirodhasamatikkanto, evaṃ arahā iṭṭhāniṭṭhe tādī.
Kathaṃ arahā cattāvīti tādī? Arahato…pe… thambho, sārambho, māno, atimāno, mado, pamādo, sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā , sabbe santāpā, sabbā kusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā, evaṃ arahā cattāvīti tādī.
Kathaṃ arahā tiṇṇāvīti tādī? Arahā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto, so vuṭṭhavāso ciṇṇacaraṇo jātimaraṇasaṅkhayo, jātimaraṇasaṃsāro (mahāni. 38) natthi tassa punabbhavoti, evaṃ arahā tiṇṇāvīti tādī.
Kathaṃ arahā muttāvīti tādī? Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā, mohā, kodhā, upanāhā, makkhā, paḷāsā, issāya, macchariyā, māyāya, sāṭheyyā, thambhā, sārambhā, mānā, atimānā, madā, pamādā, sabbakilesehi, sabbaduccaritehi, sabbadarathehi, sabbapariḷāhehi, sabbasantāpehi, sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; evaṃ arahā muttāvīti tādī.
Kathaṃ arahā taṃniddesā tādī? Arahā 『sīle sati sīlavā』ti taṃniddesā tādī, 『saddhāya sati saddho』ti, 『vīriye sati vīriyavā』ti, 『satiyā sati satimā』ti, 『samādhimhi sati samāhito』ti, 『paññāya sati paññavā』ti, 『vijjāya sati tevijjo』ti, 『abhiññāya sati chaḷabhiñño』ti taṃniddesā tādī, evaṃ arahā taṃniddesā tādī』』ti.
Bhagavā pana sabbesampi tādīnamatisayo tādī. Tenāha 『『suppatiṭṭhito』』ti. Vuttampi cetaṃ bhagavatā kāḷakārāmasuttante 『『iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī, tamhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmī』』ti (a. ni. 4.24). Atha vā pañcavidhāriyiddhisiddhehi pañcahākārehi tādilakkhaṇe suppatiṭṭhitoti attho. Vuttañhetaṃ āyasmatā dhammasenāpatinā paṭisambhidāmagge –
『『Katamā ariyā iddhi? Idha bhikkhu sace ākaṅkhati 『paṭikūle appaṭikūlasaññī vihareyya』nti, appaṭikūlasaññī tattha viharati, sace ākaṅkhati 『appaṭikūle paṭikūlasaññī vihareyya』nti, paṭikūlasaññī tattha viharati, sace ākaṅkhati 『paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya』nti, appaṭikūlasaññī tattha viharati, sace ākaṅkhati 『appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya』nti, paṭikūlasaññī tattha viharati, sace ākaṅkhati 『paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno』ti, upekkhako tattha viharati sato sampajāno』』ti (paṭi. ma. 3.17).
Bahiddhāti sāsanato bahisamaye.
162.Esāti bhikkhusaṅghassa vandanākāro. Tamatthaṃ lokasiddhāya upamāya sādhetuṃ 『『rājāna』』ntiādi vuttaṃ. Okāsanti pucchitabbaṭṭhānaṃ.
Na me pañhavissajjane bhāro atthīti satthu sabbattha appaṭihatañāṇacāratāya atthato āpannāya dassanaṃ. 『『Yadi ākaṅkhasī』』ti vutteyeva hi esa attho āpanno hoti. Sabbaṃ te vissajjessāmīti etthāpi ayaṃ nayo. 『『Yaṃ ākaṅkhasi, taṃ pucchā』』ti vacaneneva hi ayamattho sijjhati. Asādhāraṇaṃ sabbaññupavāraṇanti sambandho. Yadi 『『yadākaṅkhasī』』ti na vadanti, atha kathaṃ vadantīti āha 『『sutvā』』tiādi. Padesañāṇeyeva ṭhitattā tathā vadantīti veditabbaṃ. Buddhā pana sabbaññupavāraṇaṃ pavārentīti sambandho.
『『Pucchāvuso yadākaṅkhasī』』tiādīni suttapadāni yesaṃ puggalānaṃ vasena āgatāni, taṃ dassanatthaṃ 『『yakkhanarindadevasamaṇabrāhmaṇaparibbājakāna』』nti vuttaṃ. Tattha hi 『『pucchāvuso yadākaṅkhasī』』ti āḷavakassa yakkhassa okāsakaraṇaṃ, 『『puccha mahārājā』』ti narindānaṃ, 『『puccha vāsavā』』tiādi devānamindassa, 『『tena hī』』tiādi samaṇānaṃ, 『『bāvarissa cā』』tiādi brāhmaṇānaṃ, 『『puccha maṃ sabhiyā』』tiādi paribbājakānaṃ okāsakaraṇanti daṭṭhabbaṃ. Vāsavāti devānamindālapanaṃ. Tadetañhi sakkapañhasutte. Manasicchasīti manasā icchasi.
Katāvakāsāti yasmā tumhe mayā katokāsā, tasmā bāvarissa ca tuyhaṃ ajitassa ca sabbesañca sesānaṃ yaṃ kiñci sabbaṃ saṃsayaṃ yathā manasā icchatha, tathā pucchavho pucchathāti yojanā. Ettha ca bāvarissa saṃsayaṃ manasā pucchavho, tumhākaṃ pana sabbesaṃ saṃsayaṃ manasā ca aññathā ca yathā icchatha, tathā pucchavhoti adhippāyo. Bāvarī hi 『『attano saṃsayaṃ manasāva pucchathā』』ti antevāsike āṇāpesi. Vuttañhi –
『『Anāvaraṇadassāvī, yadi buddho bhavissati;
Manasā pucchite pañhe, vācāya vissajessatī』』ti. (su. ni. 1011);
Tadetaṃ pārāyanavagge. Tathā 『『puccha maṃ sabhiyā』』tiādipi.
Buddhabhūminti buddhaṭṭhānaṃ, āsavakkhayañāṇaṃ, sabbaññutaññāṇañca. Bodhisattabhūmi nāma bodhisattaṭṭhānaṃ pāramīsambharaṇañāṇaṃ, bhūmisaddo vā avatthāvācako, buddhāvatthaṃ, bodhisattāvatthāyanti ca attho. Ekattanayena hi pavattesu khandhesu avatthāyeva taṃ tadākāranissitā.
Yo bhagavā bodhisattabhūmiyaṃ padesañāṇe ṭhito sabbaññupavāraṇaṃ pavāresi, tassa tadeva acchariyanti sambandho. Kathanti āha 『『koṇḍañña pañhānī』』tiādi. Tattha koṇḍaññāti gottavasena sarabhaṅgamālapanti. Viyākarohīti byākarohi. Sādhurūpāti sādhusabhāvā. Dhammoti sanantano paveṇīdhammo. Yanti āgamanakiriyāparāmasanaṃ, yena vā kāraṇena āgacchati, tena viyākarohīti sambandho. Vuddhanti sīlapaññādīhi vuddhippattaṃ, garunti attho. Esa bhāroti saṃsayupacchedanasaṅkhāto eso bhāro, āgato bhāro tayā avassaṃ vahitabboti adhippāyo.
Mayā katāvakāsā bhonto pucchantu. Kasmāti ce? Ahañhi taṃ taṃ vo byākarissaṃ ñatvā sayaṃ lokamimaṃ, parañcāti. Sayanti ca sayameva parūpadesena vinā. Evaṃ sarabhaṅgakāle sabbaññupavāraṇaṃ pavāresīti sambandho.
Pañhānanti dhammayāgapañhānaṃ. Antakaranti niṭṭhānakaraṃ. Suciratenāti evaṃ nāmakena brāhmaṇena. Puṭṭhunti pucchituṃ. Jātiyāti paṭisandhiyā, 『『vijātiyā』』tipi vadanti. Paṃsuṃ kīḷanto sambhavakumāro nisinnova hutvā pavāresīti yojetabbaṃ.
Tagghāti ekaṃsatthe nipāto. Yathāpi kusalo tathāti yathā sabbadhammakusalo sabbadhammavidū buddho jānāti katheti, tathā te ahamakkhissanti attho. Jānāti-saddo hi idha sambandhamupagacchati . Yathāha 『『yena yassa hi sambandho, dūraṭṭhampi ca tassa ta』』nti (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā). Jānanā cettha kathanā. Yathā 『『iminā imaṃ jānātī』』ti vuttovāyamattho ācariyena. Rājā ca kho taṃ yadi kāhati vā,na vāti yo taṃ idha pucchituṃ pesesi, so korabyarājā taṃ tayā pucchitamatthaṃ, tayā vā puṭṭhena mayā akkhātamatthaṃ yadi karotu vā, na vā karotu, ahaṃ pana yathādhammaṃ te akkhissaṃ ācikkhissāmīti vuttaṃ hoti. Jātakaṭṭhakathāyaṃ pana –
『『Rājā ca kho tanti ahaṃ taṃ pañhaṃ yathā tumhākaṃ rājā jānāti jānituṃ sakkoti, tathā akkhissaṃ. Tato uttari rājā yathā jānāti, tathā yadi karissati vā, na vā karissati, karontassa vā akarontassa vā tassevetaṃ bhavissati, mayhaṃ pana doso natthīti dīpetī』』ti (jā. aṭṭha. 5.16.172) –
Jānāti-saddo vākyadvayasādhāraṇavasena vutto.
163.Sippameva sippāyatanaṃ āyatanasaddassa tabbhāvavuttittā. Apica sikkhitabbatāya sippañca taṃ sattānaṃ jīvitavuttiyā kāraṇabhāvato, nissayabhāvato vā āyatanañcāti sippāyatanaṃ. Seyyathidanti ekova nipāto, nipātasamudāyo vā. Tassa te katameti idha atthoti āha 『『katame pana te』』ti. Ime katametipi paccekamattho yujjati. Evaṃ sabbattha. Idañca vattabbāpekkhanavasena vuttaṃ, tasmā te sippāyatanikā katameti attho. 『『Puthusippāyatanānī』』ti hi sādhāraṇato sippāni uddisitvā upari taṃtaṃsippūpajīvinova niddiṭṭhā puggalādhiṭṭhānāya kathāya. Kasmāti ce? Papañcaṃ pariharitukāmattā. Aññathā hi yathādhippetāni tāva sippāyatanāni dassetvā puna taṃtaṃsippūpajīvinopi dassetabbā siyuṃ tesamevettha padhānato adhippetattā. Evañca sati kathāpapañco bhaveyya, tasmā taṃ papañcaṃ pariharituṃ sippūpajīvīhi taṃtaṃsippāyatanāni saṅgahetvā evamāhāti tamatthaṃ dassetuṃ 『『hatthārohātiādīhi ye taṃ taṃ sippaṃ nissāya jīvanti, te dassetī』』ti vuttaṃ. Kasmāti āha 『『ayañhī』』tiādi. Sippaṃ upanissāya jīvantīti sippūpajīvino.
Hatthimārohantīti hatthārohā, hatthāruḷhayodhā. Hatthiṃ ārohāpayantīti hatthārohā, hatthācariya hatthivejja hatthimeṇḍādayo. Yena hi payogena puriso hatthino ārohanayoggo hoti, taṃ hatthissa payogaṃ vidhāyantānaṃ sabbesampetesaṃ gahaṇaṃ. Tenāha 『『sabbepī』』tiādi. Tattha hatthācariyā nāma ye hatthino, hatthārohakānañca sikkhāpakā. Hatthivejjā nāma hatthibhisakkā. Hatthimeṇḍā nāma hatthīnaṃ pādarakkhakā. Hatthiṃ maṇḍayanti rakkhantīti hatthimaṇḍā, teyeva hatthimeṇḍā, hatthiṃ minenti sammā vidahanena hiṃsantīti vā hatthimeṇḍā.Ādi-saddena hatthīnaṃ yavapadāyakādayo saṅgaṇhāti. Assārohāti etthāpi suddhahetukattuvasena yathāvuttova attho. Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā. Dhanuṃ gaṇhantīti dhanuggahā, issāsā, dhanuṃ gaṇhāpentīti dhanuggahā, dhanusippasikkhāpakā dhanvācariyā.
Celena celapaṭākāya yuddhe akanti gacchantīti celakā, jayaddhajagāhakāti āha 『『ye yuddhe』』tiādi. Jayadhajanti jayanatthaṃ, jayakāle vā paggahitadhajaṃ. Puratoti senāya pubbe. Yathā tathā ṭhite senike byūhavicāraṇavasena tato tato calayanti uccālentīti calakāti vuttaṃ 『『idha rañño』』tiādi. Sakuṇagghiādayo viya maṃsapiṇḍaṃ parasenāsamūhasaṅkhātaṃ piṇḍaṃ sāhasikatāya chetvā chetvā dayanti uppatitvā uppatitvā niggacchantīti piṇḍadāyakā. Tenāha 『『te kirā』』tiādi. Sāhasaṃ karontīti sāhasikā, teyeva mahāyodhā. Piṇḍamivāti tālaphalapiṇḍamivāti vadanti, 『『maṃsapiṇḍamivā』』ti (dī. ni. ṭī. 1.163) ācariyena vuttaṃ. Sabbattha 『『ācariyenā』』ti vutte ācariyadhammapālattherova gahetabbo. Dutiyavikappe piṇḍe janasamūhasaṅkhāte sammadde dayanti uppatantā viya gacchantīti piṇḍadāyakā, daya-saddo gatiyaṃ, aya-saddassa vā da-kārāgamena nipphatti.
Uggatuggatāti saṅgāmaṃ patvā javaparakkamādivasena ativiya uggatā. Tadevāti parehi vuttaṃ tameva sīsaṃ vā āvudhaṃ vā. Pakkhandantīti vīrasūrabhāvena asajjamānā parasenamanupavisanti. Thāmajavabalaparakkamādisampattiyā mahānāgasadisatā. Tenāha 『『hatthiādīsupī』』tiādi. Ekantasūrāti ekacarasūrā antasaddassa tabbhāvavuttito, sūrabhāvena ekākino hutvā yujjhanakāti attho. Sajālikāti savammikā. Sannāho kaṅkaṭo vammaṃ kavaco uracchado jālikāti hi atthato ekaṃ. Sacammikāti jālikā viya sarīraparittāṇena cammena sacammikā. Cammakañcukanti cammamayakañcukaṃ. Pavisitvāti tassa anto hutvā, paṭimuñcitvāti vuttaṃ hoti. Saraparittāṇaṃ cammanti cammapaṭisibbitaṃ celakaṃ, cammamayaṃ vā phalakaṃ. Balavasinehāti sāmini atisayapemā. Gharadāsayodhāti antojātadāsapariyāpannā yodhā, 『『gharadāsikaputtā』』tipi pāṭho, antojātadāsīnaṃ puttāti attho.
Āḷāraṃ vuccati mahānasaṃ, tattha niyuttā āḷārikā.Pūvikāti pūvasampādakā, ye pūvameva nānappakārato sampādetvā vikkiṇantā jīvanti. Kesanakhasaṇṭhapanādivasena manussānaṃ alaṅkāravidhiṃ kappenti saṃvidahantīti kappakā. Cuṇṇavilepanādīhi malaharaṇavaṇṇasampādanavidhinā nhāpenti nahānaṃ karontīti nhāpikā. Navantādividhinā pavatto gaṇanagantho antarā chiddābhāvena acchiddakoti vuccati, tadeva paṭhentīti acchiddakapāṭhakā. Hatthena adhippāyaviññāpanaṃ, gaṇanaṃ vā hatthamuddā. Aṅgulisaṅkocanañhi muddāti vuccati, tena ca viññāpanaṃ, gaṇanaṃ vā hoti. Hatthasaddo cettha tadekadesesu aṅgulīsu daṭṭhabbo 『『na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī』』tiādīsu (pāci. 618) viya, tamupanissāya jīvantīti muddikā. Tenāha 『『hatthamuddāyā』』tiādi.
Ayakāro kammārakārako. Dantakāro bhamakāro. Cittakāro lepacittakāro. Ādi-saddena koṭṭakalekhakavilīvakāraiṭṭhakakāradārukārādīnaṃ saṅgaho. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Karaṇanipphādanavasena dassetvā. Sandiṭṭhikamevāti asamparāyikatāya sāmaṃ daṭṭhabbaṃ, sayamanubhavitabbaṃ attapaccakkhanti attho. Upajīvantīti upanissāya jīvanti. Sukhitanti sukhappattaṃ. Thāmabalūpetabhāvova pīṇananti āha 『『pīṇitaṃ thāmabalūpeta』』nti. Uparīti devaloke. Tathā uddhantipi. So hi manussalokato uparimo. Aggaṃ viyāti aggaṃ, phalaṃ. 『『Kammassa katattā phalassa nibbattanato taṃ kammassa aggisikhā viya hotī』』ti ācariyena vuttaṃ. Apica sagganti uttamaṃ, phalaṃ. Sagganti suṭṭhu aggaṃ, rūpasaddādidasavidhaṃ attano phalaṃ nipphādetuṃ arahatīti attho. Suaggikāva niruttinayena sovaggikā, dakkhiṇāsaddāpekkhāya ca sabbattha itthiliṅganiddeso. Sukhoti sukhūpāyo iṭṭho kanto. Aggeti uḷāre. Attanā paribhuñjitabbaṃ bāhiraṃ rūpaṃ, attano vaṇṇapokkharatā vaṇṇoti ayametesaṃ viseso. Dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññanti āha 『『dakkhiṇaṃ dāna』』nti.
Maggo sāmaññaṃ samitapāpasaṅkhātassa samaṇassa bhāvoti katvā, tassa vipākattā ariyaphalaṃ sāmaññaphalaṃ.『『Yathāhā』』tiādinā mahāvaggasaṃyuttapāḷivasena tadatthaṃ sādheti. Taṃ esa rājā na jānāti ariyadhammassa akovidatāya. Yasmā panesa 『『dāsakassakādibhūtānaṃ pabbajitānaṃ lokato abhivādanādilābho sandiṭṭhikaṃ sāmaññaphalaṃ nāmā』』ti cintetvā 『『atthi nu kho koci samaṇo vā brāhmaṇo vā īdisamatthaṃ jānanto』』ti vīmaṃsanto pūraṇādike pucchitvā tesaṃ kathāya anadhigatavitto bhagavantampi etamatthaṃ pucchi. Tasmā vuttaṃ 『『dāsakassakopamaṃ sandhāya pucchatī』』ti.
Rājāmaccāti rājakulasamudāgatā amaccā, anuyuttakarājāno ceva amaccā cātipi attho. Kaṇhapakkhanti yathāpucchite atthe labbhamānadiṭṭhigatūpasaṃhitaṃ saṃkilesapakkhaṃ. Sukkapakkhanti tabbidhuraṃ upari suttāgataṃ vodānapakkhaṃ. Samaṇakolāhalanti samaṇakotūhalaṃ taṃ taṃ samaṇavādānaṃ aññamaññavirodhaṃ. Samaṇabhaṇḍananti teneva virodhena 『『evaṃvādīnaṃ tesaṃ samaṇabrāhmaṇānaṃ ayaṃ doso, evaṃvādīnaṃ tesaṃ ayaṃ doso』』ti evaṃ taṃ taṃ vādassa paribhāsanaṃ. Issarānuvattako hi lokoti dhammatādassanena tadatthasamatthanaṃ. Attano desanākosallena rañño bhāraṃ karonto, na tadaññena paravambhanādikāraṇena.
- Nu-saddo viya no-saddopi pucchāyaṃ nipātoti āha 『『abhijānāsi nū』』ti. Ayañcāti ettha ca-saddo na kevalaṃ abhijānāsipadeneva, atha kho 『『pucchitā』』ti padena cāti samuccayattho. Kathaṃ yojetabboti anuyogamapaneti 『『idañhī』』tiādinā. Pucchitā nūti pubbe pucchaṃ kattā nu. Naṃ puṭṭhabhāvanti tādisaṃ pucchitabhāvaṃ abhijānāsi nu. Na te sammuṭṭhanti tava na pamuṭṭhaṃ vatāti attho. Aphāsukabhāvoti tathā bhāsanena asukhabhāvo. Paṇḍitapatirūpakānanti (sāmaṃ viya attano sakkārānaṃ paṇḍitabhāsānaṃ) āmaṃ viya pakkānaṃ paṇḍitā bhāsānaṃ. (Dī. ni. ṭī. 1.163) pāḷipadaatthabyañjanesūti pāḷisaṅkhāte pade, tadatthe tappariyāpannakkhare ca, vākyapariyāyo vā byañjanasaddo 『『akkharaṃ padaṃ byañjana』』ntiādīsu (netti. 28) viya. Bhagavato rūpaṃ sabhāvo viya rūpamassāti bhagavantarūpo, bhagavā viya ekantapaṇḍitoti attho.
Pūraṇakassapavādavaṇṇanā
165.Ekamidāhanti ettha idanti nipātamattaṃ, ekaṃ samayamicceva attho. Sammodeti sammodanaṃ karotīti sammodanīyaṃ. Anīyasaddo hi bahulā katvatthābhidhāyako yathā 『『niyyānikā』』ti, (dha. sa. suttantadukamātikā 97) sammodanaṃ vā janetīti sammodaniyaṃ taddhitavasena. Saritabbanti sāraṇīyaṃ, saraṇassa anucchavikanti vā sāraṇiyaṃ, etamatthaṃ dassetuṃ 『『sammodajanakaṃ saritabbayuttaka』』nti vuttaṃ, saritabbayuttakanti ca saraṇānucchavikanti attho.
166.Sahatthāti sahattheneva, tena suddhakattāraṃ dasseti, āṇattiyāti pana hetukattāraṃ, nissaggiyathāvarādayopi idha sahattha karaṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha 『『daṇḍena uppīḷentassā』』ti. Papañcasūdaniyaṃ nāma majjhimāgamaṭṭhakathāyaṃ pana 『『pacato』』ti etassa 『『tajjentassa vā』』ti (ma. ni. aṭṭha. 3.97) dutiyopi attho vutto, idha pana tajjanaṃ, paribhāsanañca daṇḍena saṅgahetvā 『『daṇḍena uppīḷentassa icceva vutta』』nti (dī. ni. ṭī. 1.166) ācariyena vuttaṃ, adhunā pana potthakesu 『『tajjentassa vā』』ti pāṭhopi bahuso dissati. Sokanti sokakāraṇaṃ, socanantipi yujjati kāraṇasampādanena phalassapi kattabbato. Parehīti attano vacanakarehi kammabhūtehi. Phandatoti ettha parassa phandanavasena suddhakattuttho na labbhati, atha kho attano phandanavasenevāti āha 『『paraṃ phandantaṃ phandanakāle sayampi phandato』』ti, attanā katena parassa vibādhanapayogena sayampi phandatoti attho. 『『Atipātāpayato』』ti padaṃ suddhakattari, hetukattari ca pavattatīti dasseti 『『hanantassāpi hanāpentassāpī』』ti iminā. Sabbatthāti 『『ādiyato』』tiādīsu. Karaṇakāraṇavasenāti sayaṃkāraparaṃkāravasena.
Gharabhittiyā anto ca bahi ca sandhi gharasandhi. Kiñcipi asesetvā niravaseso lopo vilumpanaṃ nillopoti āha 『『mahāvilopa』』nti. Ekāgāre niyutto vilopo ekāgāriko. Tenāha 『『ekamevā』』tiādi. 『『Paripanthe tiṭṭhato』』ti ettha acchindanatthameva tiṭṭhatīti ayamattho pakaraṇato siddhoti dasseti 『『āgatāgatāna』』ntiādinā. 『『Parito sabbaso panthe hananaṃ paripantho』』ti (dī. ni. ṭī. 1.166) ayamatthopi ācariyena vutto. Karomīti saññāyāti sañcetanikabhāvamāha, tenetaṃ dasseti 『『sañcicca karotopi na karīyati nāma, pageva asañciccā』』ti. Pāpaṃ na karīyatīti pubbe asato uppādetuṃ asakkuṇeyyattā pāpaṃ akatameva nāma. Tenāha 『『natthi pāpa』』nti.
Yadi evaṃ kathaṃ sattā pāpe pavattantīti attano vāde parehi āropitaṃ dosamapanetukāmo pūraṇo imamatthampi dassetīti āha 『『sattā panā』』tiādi. Saññāmattametaṃ 『『pāpaṃ karontī』』ti, pāpaṃ pana natthevāti vuttaṃ hoti. Evaṃ kirassa hoti – imesaṃ sattānaṃ hiṃsādikiriyā attānaṃ na pāpuṇāti tassa niccatāya nibbikārattā, sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Pariyanto vuccati nemi pariyosāne ṭhitattā. Tena vuttaṃ ācariyena 『『nisitakhuramayaneminā』』ti (dī. ni. ṭī. 1.166). Dutiyavikappe cakkapariyosānameva pariyanto, khurena sadiso pariyanto yassāti khurapariyanto. Khuraggahaṇena cettha khuradhārā gahitā tadavarodhato. Pāḷiyaṃ cakkenāti cakkākārakatena āvudhavisesena. Taṃ maṃsakhalakaraṇasaṅkhātaṃ nidānaṃ kāraṇaṃ yassāti tatonidānaṃ, 『『paccattavacanassa toādeso, samāse cassa lopābhāvo』』ti (pārā. aṭṭha. 1.21) aṭṭhakathāsu vutto. 『『Paccattatthe nissakkavacanampi yujjatī』』ti (sārattha. ṭī. paṭhamamahāsaṅgītikathāvaṇṇanā) ācariyasāriputtatthero. 『『Kāraṇatthe nipātasamudāyo』』tipi akkharacintakā.
Gaṅgāya dakkhiṇadisā appatirūpadeso, uttaradisā pana patirūpadesoti adhippāyena 『『dakkhiṇañce』』tiādi vuttaṃ, tañca desadisāpadesena tannivāsino sandhāyāti dassetuṃ 『『dakkhiṇatīre』』tiādimāha. Hananadānakiriyā hi tadāyattā. Mahāyāganti mahāvijitarañño yaññasadisampi mahāyāgaṃ. Damasaddo indriyasaṃvarassa, uposathasīlassa ca vācakoti āha 『『indriyadamena uposathakammenā』』ti. Keci pana uposathakammenā』ti idaṃ indriyadamassa visesanaṃ, tasmā 『uposathakammabhūtena indriyadamenā』ti』』 atthaṃ vadanti, tadayuttameva tadubhayatthavācakattā damasaddassa, atthadvayassa ca visesavuttito. Adhunā hi katthaci potthake vā-saddo, ca-saddopi dissati. Sīlasaṃyamenāti tadaññena kāyikavācasikasaṃvarena. Saccavacanenāti amosavajjena. Tassa visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garutaro, evaṃ puññadhammesu amosavajjo. Tenāha bhagavā itivuttake –
『『Ekadhammaṃ atītassa, musāvādissa jantuno;
Vitiṇṇaparalokassa, natthi pāpaṃ akāriya』』nti. (itivu. 27);
Pavattīti yo karoti, tassa santāne phaluppādapaccayabhāvena uppatti. Evañhi 『『natthi kammaṃ, natthi kammaphala』』nti akiriyavādassa paripuṇṇatā. Sati hi kammaphale kammānamakiriyabhāvo kathaṃ bhavissati. Sabbathāpīti 『『karoto』』tiādinā vuttena sabbappakārenapi.
Labujanti likucaṃ. Pāpapuññānaṃ kiriyameva paṭikkhipati, na raññā puṭṭhaṃ sandiṭṭhikaṃ sāmaññaphalaṃ byākarotīti adhippāyo. Idañhi avadhāraṇaṃ vipākapaṭikkhepanivattanatthaṃ. Yo hi kammaṃ paṭikkhipati, tena atthato vipākopi paṭikkhittoyeva nāma hoti. Tathā hi vakkhati 『『kammaṃ paṭibāhantenāpī』』tiādi (dī. ni. aṭṭha. 1.170-172).
Paṭirājūhi anabhibhavanīyabhāvena visesato jitanti vijitaṃ, ekassa rañño āṇāpavattideso. 『『Mā mayhaṃ vijite vasathā』』ti apasādanā pabbajitassa pabbājanasaṅkhātā viheṭhanāyevāti vuttaṃ 『『viheṭhetabba』』nti. Tena vuttassa atthassa 『『evameta』』nti upadhāraṇaṃ sallakkhaṇaṃ uggaṇhanaṃ, tadaminā paṭikkhipatīti āha 『『sārato aggaṇhanto』』ti. Tassa pana atthassa addhaniyabhāvāpādanavasena cittena sandhāraṇaṃ nikkujjanaṃ, tadaminā paṭikkhipatīti dasseti 『『sāravaseneva…pe… aṭṭhapento』』ti iminā. Sāravasenevāti uttamavaseneva, avitathattā vā parehi anuccālito thirabhūto attho apheggubhāvena sāroti vuccati, taṃvasenevāti attho. Nissaraṇanti vaṭṭato niyyānaṃ. Paramatthoti aviparītattho, uttamassa vā ñāṇassārammaṇabhūto attho. Byañjanaṃ pana tena uggahitañceva nikkujjitañca tathāyeva bhagavato santike bhāsitattā.
Makkhaligosālavādavaṇṇanā
168.Ubhayenāti hetupaccayapaṭisedhavacanena. 『『Vijjamānamevā』』ti iminā sabhāvato vijjamānasseva paṭikkhipane tassa aññāṇameva kāraṇanti dasseti. Saṃkilesapaccayanti saṃkilissanassa malīnassa kāraṇaṃ . Visuddhipaccayanti saṃkilesato visuddhiyā vodānassa paccayaṃ. Attakāreti paccattavacanassa e-kāravasena padasiddhi yathā 『『vanappagumbe yathā phusitagge』』ti, (khu. pā. 13; su. ni. 236) paccattatthe vā bhummavacanaṃ yathā 『『idampissa hoti sīlasmi』』nti (dī. ni. 1.194), tadevatthaṃ dasseti 『『attakāro』』ti iminā. So ca tena tena sattena attanā kātabbakammaṃ, attanā nipphādetabbapayogo vā. Tenāha 『『yenā』』tiādi. Sabbaññutanti sammāsambodhiṃ. Tanti attanā katakammaṃ. Dutiyapadenāti 『『natthi parakāre』』ti padena. Parakāro ca nāma parassa vāhasā ijjhanakapayogo. Tena vuttaṃ 『『yaṃ parakāra』』ntiādi. Ovādānusāsaninti ovādabhūtamanusāsaniṃ, paṭhamaṃ vā ovādo, pacchā anusāsanī. 『『Parakāra』』nti padassa upalakkhaṇavasena atthadassanañcetaṃ, lokuttaradhamme parakārāvassayo natthīti āha 『『ṭhapetvā mahāsatta』』nti. Atthevesa lokiyadhamme yathā taṃ amhākaṃ bodhisattassa āḷārudake nissāya pañcābhiññālokiyasamāpattilābho, tañca pacchimabhavikamahāsattaṃ sandhāya vuttaṃ, paccekabodhisattassapi ettheva saṅgaho tesampi tadabhāvato. Manussasobhagyatanti manussesu subhagabhāvaṃ. Evanti vuttappakārena kammavādassa, kiriyavādassa ca paṭikkhipanena. Jinacakketi 『『atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipāka』』ntiādi (a. ni. 4.232) nayappavatte kammānaṃ, kammaphalānañca atthitāparidīpane buddhasāsane. Paccanīkakathanaṃ pahāradānasadisanti 『『pahāraṃ deti nāmā』』ti.
Yathāvuttaattakāraparakārābhāvato eva sattānaṃ paccattapurisakāro nāma koci natthīti sandhāya 『『natthipurisakāre』』ti tassa paṭikkhipanaṃ dassetuṃ 『『yenā』』tiādi vuttaṃ. 『『Devattampī』』tiādinā, 『『manussasobhagyata』』ntiādinā ca vuttappakārā. 『『Bale patiṭṭhitā』』ti vatvā vīriyamevidha balanti dassetuṃ 『『vīriyaṃ katvā』』ti vuttaṃ. Sattānañhi diṭṭhadhammikasamparāyika nibbānasampattiāvahaṃ vīriyabalaṃ natthīti so paṭikkhipati, nidassanamattañcetaṃ vodāniyabalassa paṭikkhipanaṃ saṃkilesikassāpi balassa tena paṭikkhipanato. Yadi vīriyādīni purisakāravevacanāni, atha kasmā tesaṃ visuṃ gahaṇanti āha 『『idaṃ no vīriyenā』』tiādi. Idaṃ no vīriyenāti idaṃ phalaṃ amhākaṃ vīriyena pavattaṃ. Pavattavacanapaṭikkhepakaraṇavasenāti aññesaṃ pavattavohāravacanassa paṭikkhepakaraṇavasena . Vīriyathāmaparakkamasambandhanena pavattabalavādīnaṃ vādassa paṭikkhepakaraṇavasena 『『natthi bala』』nti padamiva sabbānipetāni tena ādīyantīti adhippāyo. Tañca vacanīyatthato vuttaṃ, vacanatthato pana tassā tassā kiriyāya ussannaṭṭhena balaṃ. Sūravīrabhāvāvahaṭṭhena vīriyaṃ. Tadeva daḷhabhāvato, porisadhuraṃ vahantena pavattetabbato ca purisathāmo. Paraṃ paraṃ ṭhānaṃ akkamanavasena pavattiyā purisaparakkamoti veditabbaṃ.
Rūpādīsu sattavisattatāya sattā. Assasanapassasanavasena pavattiyā pāṇanato pāṇāti iminā atthena samānepi padadvaye ekindriyādivasena pāṇe vibhajitvā sattato visesaṃ katvā esa vadatīti āha 『『ekindriyo』』tiādi. Bhavantīti bhūtāti sattapāṇapariyāyepi sati aṇḍakosādīsu sambhavanaṭṭhena tato visesāva, tena vuttāti dasseti 『『aṇḍa…pe… vadatī』』ti iminā. Vatthikoso gabbhāsayo. Jīvanato pāṇaṃ dhārento viya vaḍḍhanato jīvā. Tenāha 『『sāliyavā』』tiādi. Ādisaddena viruḷhadhammā tiṇarukkhā gahitā. Natthi etesaṃ saṃkilesavisuddhīsu vaso sāmatthiyanti avasā. Tathā abalā avīriyā. Tenāha 『『tesa』』ntiādi. Niyatāti niyamanā, achejjasuttāvutassa abhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyāmoti attho. Tattha tatthāti tāsu tāsu jātīsu. Channaṃ abhijātīnaṃ sambandhībhūtānaṃ gamanaṃ samavāyena samāgamo. Sambandhīnirapekkhopi bhāvasaddo sambandhīsahito viya pakatiyatthavācakoti āha 『『sabhāvoyevā』』ti, yathā kaṇṭakassa tikkhatā, kapitthaphalādīnaṃ parimaṇḍalatā, migapakkhīnaṃ vicittākāratā ca, evaṃ sabbassāpi lokassa hetupaccayamantarena tathā tathā pariṇāmo akuttimo sabhāvoyevāti attho. Tena vuttaṃ 『『yenā』』tiādi. Pariṇamanaṃ nānappakāratāpatti. Yenāti sattapāṇādinā. Yathā bhavitabbaṃ, tathevāti sambandho.
Chaḷabhijātiyo parato vitthārīyissanti. 『『Sukhañca dukkhañca paṭisaṃvedentī』』ti vadanto makkhali adukkhamasukhabhūmiṃ sabbena sabbaṃ na jānātīti vuttaṃ 『『aññā adukkhamasukhabhūmi natthīti dassetī』』ti. Ayaṃ 『『sukhañca dukkhañca paṭisaṃvedentī』』ti vacanaṃ karaṇabhāvena gahetvā vuttā ācariyassa mati. Potthakesu pana 『『aññā sukhadukkhabhūmi natthīti dassetī』』ti ayameva pāṭho diṭṭho, na 『『adukkhamasukhabhūmī』』ti. Evaṃ sati 『『chasvevābhijātīsū』』ti vacanaṃ adhikaraṇabhāvena gahetvā chasu eva abhijātīsu sukhadukkhapaṭisaṃvedanaṃ, na tehi aññattha, tāyeva sukhadukkhabhūmi, na tadaññāti dassetīti vuttanti veditabbaṃ. Ayameva ca yuttataro paṭikkhepitabbassa atthassa bhūmivasena vuttattā. Yadi hi 『『sukhañca dukkhañca paṭisaṃvedentī』』ti vacanena paṭikkhepitabbassa dassanaṃ siyā, atha 『『aññā adukkhamasukhā natthī』』ti dasseyya, na 『『adukkhamasukhabhūmī』』ti dassanahetuvacanassa bhūmiatthābhāvato. Dasseti cetaṃ tāsaṃ bhūmiyā abhāvameva, tena viññāyati ayaṃ pāṭho, ayañcattho yuttataroti.
Pamukhayonīnanti manussesu khattiyabrāhmaṇādivasena, tiracchānādīsu sīhabyagghādivasena padhānayonīnaṃ, padhānatā cettha uttamatā. Tenāha 『『uttamayonīna』』nti. Saṭṭhi satānīti cha sahassāni. 『『Pañca ca kammuno satānī』』ti padassa atthadassanaṃ 『『pañca kammasatāni cā』』ti. 『『Eseva nayo』』ti iminā 『『kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpetī』』ti imamevatthamatidisati. Ettha ca 『『takkamattakenā』』ti vadanto yasmā takkikā avassayabhūtatathatthaggahaṇaaṅkusanayamantarena niraṅkusatāya parikappanassa yaṃ kiñci attanā parikappitaṃ sārato maññamānā tatheva abhinivissa tattha ca diṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthusmiṃ viññūhi vicāraṇā kātabbāti imamadhippāyaṃ vibhāveti. Kecīti uttaravihāravāsino. Pañcindriyavasenāti cakkhādipañcindriyavasena. Te hi 『『cakkhusotaghānajivhākāyasaṅkhātāni imāni pañcindriyāni 『pañca kammānī』ti titthiyā paññapentī』』ti vadanti 『『kāyavacīmanokammāni ca 『tīṇi kammānī』ti』』. Kammanti laddhīti tadubhayaṃ oḷārikattā paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. 『『Dvāsaṭṭhi paṭipadā』』ti vattabbe sabhāvaniruttiṃ ajānanto 『『dvaṭṭhipaṭipadā』』ti vadatīti āha 『『dvāsaṭṭhi paṭipadā』』ti. Saddaracakā pana 『『dvāsaṭṭhiyā salopo, attamā』』ti vadanti, tadayuttameva sabhāvaniruttiyā yogato asiddhattā . Yadi hi sā yogena siddhā assa, evaṃ sabhāvaniruttiyeva siyā, tathā ca sati ācariyānaṃ matena virujjhatīti vadanti. 『『Cullāsīti sahassānī』』tiādikā pana aññatra diṭṭhapayogā sabhāvaniruttiyeva. Dissati hi visuddhimaggādīsu –
『『Cullāsīti sahassāni, kappā tiṭṭhanti ye marū;
Na tveva tepi tiṭṭhanti, dvīhi cittehi samohitā』』ti. (visuddhi. 2.715; mahāni. 10, 39);
Ekasmiṃ kappeti catunnamasaṅkhyeyyakappānaṃ aññatarabhūte ekasmiṃ asaṅkhyeyyakappe. Tatthāpi ca vivaṭṭaṭṭhāyīsaññitaṃ ekameva sandhāya 『『dvaṭṭhantarakappā』』ti vuttaṃ. Na hi so assutasāsanadhammo itare jānāti bāhirakānamavisayattā, ajānanto evamāhāti attho.
Urabbhe hananti, hantvā vā jīvitaṃ kappentīti orabbhikā. Esa nayo sākuṇikādīsupi. Luddāti vuttāvasesakā ye keci cātuppadajīvikā nesādā. Māgavikapadasmiñhi rohitādimigajātiyeva gahitā. Bandhanāgāre niyojentīti bandhanāgārikā. Kurūrakammantāti dāruṇakammantā. Ayaṃ sabbopi kaṇhakammapasutatāya kaṇhābhijātīti vadati kaṇhassa dhammassa abhijāti abbhuppatti yassāti katvā. Bhikkhūti buddhasāsane bhikkhū. Kaṇṭaketi chandarāge. Saññogavasena tesaṃ pakkhipanaṃ. Kaṇṭakasadisachandarāgena saññuttā bhuñjantīti hi adhippāyena 『『kaṇṭake pakkhipitvā』』ti vuttaṃ. Kasmāti ce? Yasmā 『『te paṇītapaṇīte paccaye paṭisevantī』』ti tassa micchāgāho, tasmā ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadati kaṇṭakavuttikāti kaṇṭakena yathāvuttena saha jīvikā. Ayañhissa pāḷiyevāti ayaṃ makkhalissa vādadīpanā attanā racitā pāḷiyevāti yathāvuttamatthaṃ samattheti. Kaṇṭakavuttikā eva nāma eke apare pabbajitā bāhirakā santi, te nīlābhijātīti vadatīti attho. Te hi savisesaṃ attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattantā viya bhavantīti kaṇṭakavuttikāti vuttā. Nīlassa dhammassa abhijāti yassāti nīlābhijāti. Evamitaresupi.
Amhākaṃ saññojanagaṇṭho natthīti vādino bāhirakapabbajitā nigaṇṭhā. Ekameva sāṭakaṃ paridahantā ekasāṭakā. Kaṇhato parisuddho nīlo, tato pana lohitotiādinā yathākkamaṃ tassa parisuddhaṃ vādaṃ dassetuṃ 『『ime kirā』』tiādi vuttaṃ. Paṇḍaratarāti bhuñjananahānapaṭikkhepādivatasamāyogena parisuddhatarā kaṇhanīlamupādāya lohitassāpi parisuddhabhāvena vattabbato. Odātavasanāti odātavatthaparidahanā. Acelakasāvakāti ājīvakasāvakabhūtā. Te kira ājīvakaladdhiyā visuddhacittatāya nigaṇṭhehipi paṇḍaratarā haliddābhānampi purime upādāya parisuddhabhāvappattito. 『『Eva』』ntiādinā tassa chandāgamanaṃ dasseti. Nandādīnaṃ sāvakabhūtā pabbajitā ājīvakā. Tathā ājīvakiniyo. Nandādayo kira tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā, tasmā nigaṇṭhehi ājīvakasāvakehi pabbajitehi paṇḍaratarā vuttā paramasukkābhijātīti ayaṃ tassa laddhi.
Purisabhūmiyoti padhānaniddeso. Itthīnampi hetā bhūmiyo esa icchateva. Satta divaseti accantasaññogavacanaṃ, ettakampi mandā momūhāti. Sambādhaṭṭhānatoti mātukucchiṃ sandhāyāha. Rodanti ceva viravanti ca tamanussaritvā. Khedanaṃ, kīḷanañca khiḍḍāsaddeneva saṅgahetvā khiḍḍābhūmi vuttā. Padassa nikkhipanaṃ padanikkhipanaṃ. Yadā tathā padaṃ nikkhipituṃ samattho, tadā padavīmaṃsabhūmi nāmāti bhāvo. Vatāvatassa jānanakāle. Bhikkhu ca pannakotiādipi tesaṃ bāhirakānaṃ pāḷiyeva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhaṃ jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na kathesi. Tenāha 『『na kiñci āhā』』ti. Oṭṭhavadanādivippakāre katepi khamanavasena na kiñci kathetītipi vadanti. Alābhinti 『『so na kumbhimukhā paṭiggaṇhātī』』tiādinā nayena mahāsīhanādasutte (dī. ni. 1.394; ma. ni. 1.155) vuttaalābhahetusamāyogena alābhiṃ. Tatoyeva jighacchādubbalaparetatāya sayanaparāyanaṭṭhena samaṇaṃ pannabhūmīti vadati.
Ājīvavuttisatānīti sattānamājīvabhūtāni jīvikāvuttisatāni. 『『Paribbājakasatānī』』ti vuccamānepi cesa sabhāvaliṅgamajānanto 『『paribbājakasate』』ti vadati. Evamaññesupi. Tenāha 『『paribbājakapabbajjāsatānī』』ti. Nāgabhavanaṃ nāgamaṇḍalaṃ yathā 『『mahiṃsakamaṇḍala』』nti. Paramāṇuādi rajo. Pasuggahaṇena eḷakajāti gahitā. Migaggahaṇena rurugavayādi migajāti. Gaṇṭhimhīti phaḷumhi, pabbeti attho. Cātumahārājikādibrahmakāyikādivasena, tesañca antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekaccaantarabhedo mahāsamayasuttena (dī. ni. 2.331) dīpetabbo. 『『So panā』』tiādinā ajānanto panesa bahū devepi satta eva vadatīti tassa appamāṇataṃ dasseti. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgavasena. Pisācā eva pesācā, te aparapetādivasena mahantamahantā, bahutarāti attho. Bāhirakasamaye pana 『『chaddantadahamandākiniyo kuvāḷiyamucalindanāmena voharitā』』ti (dī. ni. ṭī. 1.168) ācariyena vuttaṃ.
Gaṇṭhikāti pabbagaṇṭhikā. Pabbagaṇṭhimhi hi pavuṭasaddo. Mahāpapātāti mahātaṭā. Pārisesanayena khuddakapapātasatāni. Evaṃ supinesupi. 『『Mahākappino』』ti idaṃ 『『mahākappāna』』nti atthato veditabbaṃ. Saddato panesa ajānanto evaṃ vadatīti na vicāraṇakkhamaṃ. Tathā 『『cullāsīti satasahassānī』』ti idampi. So hi 『『caturāsīti satasahassānī』』ti vattumasakkonto evaṃ vadati. Saddaracakā pana 『『caturāsītiyā tulopo, cassa cu, rassa lo, dvittañcā』』ti vadanti. Ettakā mahāsarāti etappamāṇavatā mahāsarato, sattamahāsaratoti vuttaṃ hoti. Kirāti tassa vādānussavane nipāto. Paṇḍitopi…pe… na gacchati, kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato.
『『Acelakavatena vā aññena vā yena kenacī』』ti vuttamatidisati 『『tādisenevā』』ti iminā. Tapokammenāti tapakaraṇena. Etthāpi 『『tādisenevā』』ti adhikāro. Yo…pe… visujjhati, so aparipakkaṃ kammaṃ paripāceti nāmāti yojanā. Antarāti caturāsītimahākappasatasahassānamabbhantare. Phussa phussāti patvā patvā. Vuttaparimāṇaṃ kālanti caturāsītimahākappasatasahassapamāṇaṃ kālaṃ. Idaṃ vuttaṃ hoti – aparipakkaṃ saṃsaraṇanimittaṃ kammaṃ sīlādinā sīghaṃyeva visuddhappattiyā paripāceti nāma. Paripakkaṃ kammaṃ phussa phussa kālena paripakkabhāvānāpādanena byantiṃ vigamanaṃ karoti nāmāti. Doṇenāti pariminanadoṇatumbena. Rūpakavasenattho labbhatīti vuttaṃ 『『mitaṃ viyā』』ti. Na hāpanavaḍḍhanaṃ paṇḍitabālavasenāti dasseti 『『na saṃsāro』』tiādinā. Vaḍḍhanaṃ ukkaṃso. Hāpanaṃ avakaṃso.
Katasuttaguḷeti katasuttavaṭṭiyaṃ. Paletīti pareti yathā 『『abhisamparāyo』』ti, (mahāni. 69; cūḷani. 85; paṭi. ma. 3.4) ra-kārassa pana la-kāraṃ katvā evaṃ vuttaṃ yathā 『『palibuddho』』ti (cūḷani. 15; mi. pa. 3.6). So ca curādigaṇavasena gatiyanti vuttaṃ 『『gacchatī』』ti. Imāya upamāya cesa sattānaṃ saṃsāro anukkamena khīyateva, na vaḍḍhati paricchinnarūpattāti imamatthaṃ vibhāvetīti āha 『『sutte khīṇe』』tiādi. Tatthevāti khīyanaṭṭhāneyeva.
Ajitakesakambalavādavaṇṇanā
171.Dinnanti deyyadhammasīsena dānacetanāyeva vuttā. Taṃmukhena ca phalanti dasseti 『『dinnassa phalābhāva』』nti iminā. Dinnañhi mukhyato annādivatthu, taṃ kathamesa paṭikkhipissati . Esa nayo yiṭṭhaṃ hutanti etthāpi. Sabbasādhāraṇaṃ mahādānaṃ mahāyāgo. Pāhunabhāvena kattabbasakkāro pāhunakasakkāro. Phalanti ānisaṃsaphalaṃ, nissandaphalañca. Vipākoti sadisaphalaṃ. Caturaṅgasamannāgate dāne ṭhānantarādipatti viya hi ānisaṃso, saṅkhabrāhmaṇassa dāne (jā. 1.10.39) tāṇalābhamattaṃ viya nissando, paṭisandhisaṅkhātaṃ sadisaphalaṃ vipāko. Ayaṃ loko, paralokoti ca kammunā laddhabbo vutto phalābhāvameva sandhāya paṭikkhipanato. Paccakkhadiṭṭho hi loko kathaṃ tena paṭikkhitto siyā. 『『Sabbe tattha tattheva ucchijjantī』』ti iminā kāraṇamāha, yattha yattha bhavayoniādīsu ṭhitā ime sattā, tattha tattheva ucchijjanti, nirudayavināsavasena vinassantīti attho. Tesūti mātāpitūsu. Phalābhāvavaseneva vadati, na mātāpitūnaṃ, nāpi tesu idāni kariyamānasakkārāsakkārānamabhāvavasena tesaṃ loke paccakkhattā. Pubbuḷassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na cavitvā āgamanapubbako atthīti dassanatthaṃ 『『natthi sattā opapātikā』』ti vuttanti āha 『『cavitvā upapajjanakā sattā nāma natthī』』ti. Samaṇena nāma yāthāvato jānantena kassaci akathetvā saññatena bhavitabbaṃ, aññathā ahopurisikā nāma siyā. Kiñhi paro parassa karissati, tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti imamatthaṃ sandhāya 『『ye imañca…pe… pavedentī』』ti āha. Ayaṃ aṭṭhakathāvasesako attho.
Catūsu mahābhūtesu niyutto cātumahābhūtiko, atthamattato pana dassetuṃ 『『catumahābhūtamayo』』ti vuttaṃ. Yathā hi mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evamayampi catūhi mahābhūtehi nibbatto catumahābhūtamayoti vuccati. Ajjhattikapathavīdhātūti sattasantānagatā pathavīdhātu. Bāhirapathavīdhātunti bahiddhā mahāpathaviṃ, tena pathavīyeva kāyoti dasseti. Anugacchatīti anubandhati. Ubhayenāpīti padadvayenapi. Upeti upagacchatīti bāhirapathavikāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappatti hutvā sattabhāvena saṇṭhitā, sā ca mahāpathavī ghaṭādigatapathavī viya idāni tameva bāhiraṃ pathavikāyaṃ samudāyabhūtaṃ puna upeti upagacchati, sabbaso tena bāhirapathavikāyena nibbisesataṃ ekībhāvameva gacchatīti attho. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddaṃ, sūriyaraṃsito gahitaindaggisaṅkhātatejo viya punapi sūriyaraṃsiṃ, mahāvāyukkhandhato niggatamahāvāto viya punapi mahāvāyukkhandhaṃ upeti upagacchatīti parikappanāmattena diṭṭhigatikassa adhippāyo.
Manacchaṭṭhāniindriyānīti manameva chaṭṭhaṃ yesaṃ cakkhusotaghānajivhākāyānaṃ, tāni indriyāni. Ākāsaṃ pakkhandanti tesaṃ visayabhāvāti vadanti. Visayīgahaṇena hi visayāpi gahitā eva honti. Kathaṃ gaṇitā mañcapañcamāti āha 『『mañco ceva…pe… attho』』ti. Āḷāhanaṃ susānanti atthato ekaṃ. Guṇāguṇapadānīti guṇadosakoṭṭhāsāni. Sarīrameva vā padāni taṃtaṃkiriyāya pajjitabbato. Pārāvatapakkhivaṇṇānīti pārāvatassa nāma pakkhino vaṇṇāni. 『『Pārāvatapakkhavaṇṇānī』』ti pāṭho, pārāvatasakuṇassa pattavaṇṇānīti attho. Bhasmantāti chārikāpariyantā. Tenāha 『『chārikāvasānamevā』』ti. Āhutisaddenettha 『『dinnaṃ yiṭṭhaṃ huta』』nti vuttappakāraṃ dānaṃ sabbampi gahitanti dasseti 『『pāhunakasakkārādibhedaṃ dinnadāna』』nti iminā, virūpekasesaniddeso vā esa. Atthoti adhippāyato attho saddato tassa anadhigamitattā. Evamīdisesu. Dabbanti muyhantīti dattū, bālapuggalā, tehi dattūhi. Kiṃ vuttaṃ hotīti āha 『『bālā dentī』』tiādi. Pāḷiyaṃ 『『loko atthī』』ti mati yesaṃ te atthikā, 『『atthī』』ti cedaṃ nepātikapadaṃ, tesaṃ vādo atthikavādo, taṃ atthikavādaṃ.
Tatthāti tesu yathāvuttesu tīsu micchāvādīsu. Kammaṃ paṭibāhati akiriyavādibhāvato. Vipākaṃ paṭibāhati sabbena sabbaṃ āyatiṃ upapattiyā paṭikkhipanato. Vipākanti ca ānisaṃsanissandasadisaphalavasena tividhampi vipākaṃ. Ubhayaṃ paṭibāhati sabbaso hetupaṭisedhaneneva phalassāpi paṭisedhitattā. Ubhayanti ca kammaṃ vipākampi. So hi 『『ahetū appaccayā sattā saṃkilissanti, visujjhanti cā』』ti vadanto kammassa viya vipākassāpi saṃkilesavisuddhīnaṃ paccayattābhāvajotanato tadubhayaṃ paṭibāhati nāma. Vipāko paṭibāhito hoti asati kammasmiṃ vipākābhāvato. Kammaṃ paṭibāhitaṃ hoti asati vipāke kammassa niratthakatāpattito. Itīti vuttatthanidassanaṃ. Atthatoti sarūpato, visuṃ visuṃ taṃtaṃdiṭṭhidīpakabhāvena pāḷiyaṃ āgatāpi tadubhayapaṭibāhakāvāti attho. Paccekaṃ tividhadiṭṭhikā eva te ubhayapaṭibāhakattā. 『『Ubhayappaṭibāhakā』』ti hi hetuvacanaṃ hetugabbhattā tassa visesanassa. Ahetukavādā cevātiādi paṭiññāvacanaṃ tapphalabhāvena nicchitattā. Tasmā vipākapaṭibāhakattā natthikavādā, kammapaṭibāhakattā akiriyavādā, tadubhayapaṭibāhakattā ahetukavādāti yathālābhaṃ hetuphalatāsambandho veditabbo. Yo hi vipākapaṭibāhanena natthikadiṭṭhiko ucchedavādī, so atthato kammapaṭibāhanena akiriyadiṭṭhiko, ubhayapaṭibāhanena ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo.
『『Ye vā panā』』tiādinā tesamanudiṭṭhikānaṃ niyāmokkantivinicchayo vutto. Tattha tesanti pūraṇādīnaṃ. Sajjhāyantīti taṃ diṭṭhidīpakaṃ ganthaṃ yathā tathā tehi kataṃ uggahetvā paṭhanti. Vīmaṃsantīti tassa atthaṃ vicārenti. 『『Tesa』』ntiādi vīmaṃsanākāradassanaṃ. 『『Karoto…pe… ucchijjatī』』ti evaṃ vīmaṃsantānaṃ tesanti sambandho. Tasmiṃ ārammaṇeti yathāparikappite kammaphalābhāvādike 『『karoto na karīyati pāpa』』ntiādi nayappavattāya micchādassanasaṅkhātāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti micchāsatisaṅkhātā laddhisahagatā taṇhā santiṭṭhati. 『『Karoto na karīyati pāpa』』ntiādivasena hi anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena 『『evameta』』nti nijjhānakkhamabhāvūpagamane, nijjhānakkhantiyā ca tathā tathā gahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samānīyamānā micchāvāyāmupatthambhitā ataṃsabhāvampi 『『taṃsabhāva』』nti gaṇhantī micchāladdhisahagatā taṇhā musā vitathaṃ saraṇato pavattanato micchāsatīti vuccati. Caturaṅguttaraṭīkāyampi (a. ni. aṭṭha. 2.4.30) cesa attho vuttoyeva. Micchāsaṅkappādayo viya hi micchāsati nāma pāṭiyekko koci dhammo natthi, taṇhāsīsena gahitānaṃ catunnampi akusalakkhandhānametaṃ adhivacananti majjhimāgamaṭṭhakathāyampi sallekhasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.83) vuttaṃ.
Cittaṃ ekaggaṃ hotīti yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggataṃ pahāya ekaggaṃ appitaṃ viya hoti, cittasīsena cettha micchāsamādhi eva vutto. So hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakakiccakaroyeva hoti vālavijjhanādīsu viyāti daṭṭhabbaṃ. Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sanniṭṭhānabhūte sabbapacchime javanavāre satta javanāni javanti. 『『Paṭhamajavane satekicchā honti, tathā dutiyādīsū』』ti idaṃ dhammasabhāvadassanameva, na pana tasmiṃ khaṇe tesaṃ tikicchā kenaci sakkā kātunti dassanaṃ tesveva ṭhatvā sattamajavanassa avassamuppajjamānassa nivattituṃ asakkuṇeyyattā, evaṃ lahuparivatte ca cittavāre ovādānusāsana vasena tikicchāya asambhavato. Tenāha 『『buddhānampi atekicchā anivattino』』ti . Ariṭṭhakaṇṭakasadisāti ariṭṭhabhikkhukaṇṭakasāmaṇerasadisā, te viya atekicchā anivattino micchādiṭṭhigatikāyeva jātāti vuttaṃ hoti.
Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso, āsevanā ca pavattā, so ekameva dassanaṃ okkamati. Koci dve, koci tīṇipīti yassa dvīsu, tīsupi vā abhiniveso, āsevanā ca pavattā, so dve , tīṇipi okkamati, etena pana vacanena yā pubbe 『『iti sabbepete atthato ubhayappaṭibāhakā』』tiādinā ubhayappaṭibāhakatāmukhena dīpitā atthato siddhā sabbadiṭṭhikatā, sā pubbabhāgiyā. Yā pana micchattaniyāmokkantibhūtā, sā yathāsakaṃ paccayasamudāgamasiddhito bhinnārammaṇānaṃ viya visesādhigamānaṃ ekajjhaṃ anuppattiyā aññamaññaṃ abbokiṇṇā evāti dasseti. 『『Ekasmiṃ okkantepī』』tiādinā tissannampi diṭṭhīnaṃ samānasāmatthiyataṃ, samānaphalatañca vibhāveti. Saggāvaraṇādinā hetā samānasāmatthiyā ceva samānaphalā ca, tasmā tissopi cetā ekassa uppannāpi abbokiṇṇā eva, ekāya vipāke dinne itarā tassā anubalappadāyikāyoti daṭṭhabbaṃ. 『『Patto saggamaggāvaraṇañcevā』』tiādiṃ vatvā 『『abhabbo』』tiādinā tadevatthaṃ āvikaroti. Mokkhamaggāvaraṇanti nibbānapathabhūtassa ariyamaggassa nivāraṇaṃ. Pagevāti paṭikkhepatthe nipāto, mokkhasaṅkhātaṃ pana nibbānaṃ gantuṃ kā nāma kathāti attho. Apica pagevāti pā eva, paṭhamatarameva mokkhaṃ gantumabhabbo, mokkhagamanatopi dūrataramevāti vuttaṃ hoti. Evamaññatthāpi yathārahaṃ.
『『Vaṭṭakhāṇu nāmesa satto』』ti idaṃ vacanaṃ neyyatthameva, na nītatthaṃ. Tathā hi vuttaṃ papañcasūdaniyaṃ nāma majjhimāgamaṭṭhakathāyaṃ 『『kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmimpīti? Ekasmiṃyeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ rocetiyevā』』ti (ma. ni. aṭṭha. 3.103). Akusalañhi nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya sabalaṃ mahābalaṃ, tasmā 『『ekasmiṃyeva attabhāve niyato』』ti tattha vuttaṃ. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā, na ca accantiko. Yadevaṃ vaṭṭakhāṇujotanā kathaṃ yujjeyyāti āha 『『āsevanavasenā』』tiādi, tasmā yathā sattaṅguttarapāḷiyaṃ 『『sakiṃ nimuggopi nimuggo eva bālo』』ti [a. ni. 7.15 (atthato samānaṃ)] vuttaṃ, evaṃ vaṭṭakhāṇujotanāpi vuttā. Yādise hi paccaye paṭicca ayaṃ taṃ taṃ dassanaṃ okkanto, puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ. Tasmā tattha, (ma. ni. aṭṭha. 3.102) idha ca aṭṭhakathāyaṃ 『『evarūpassa hi yebhuyyena bhavato vuṭṭhānaṃ nāma natthī』』ti yebhuyyaggahaṇaṃ kataṃ, iti āsevanavasena bhavantarepi taṃtaṃdiṭṭhiyā rocanato yebhuyyenassa bhavato vuṭṭhānaṃ natthīti katvā vaṭṭakhāṇuko nāmesa jāto, na pana micchattaniyāmassa accantikatāyāti nīharitvā ñātabbatthatāya neyyatthamidaṃ, na nītatthanti veditabbaṃ. Yaṃ sandhāya abhidhammepi 『『arahā, ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijānissantī』』tiādi (yama. 1.khandhayamaka 210) vuttaṃ. Pathavigopakoti yathāvuttakāraṇena pathavipālako. Tadatthaṃ samatthetuṃ 『『yebhuyyenā』』tiādi vuttaṃ.
Evaṃ micchādiṭṭhiyā paramasāvajjānusārena sotūnaṃ satimuppādento 『『tasmā』』tiādimāha. Tattha tasmāti yasmā evaṃ saṃsārakhāṇubhāvassāpi paccayo apaṇṇakajāto, tasmā parivajjeyyāti sambandho. Akalyāṇajananti kalyāṇadhammavirahitajanaṃ asādhujanaṃ. Āsīvisanti āsumāgatahalāhalaṃ. Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthānaṃ vasena attano guṇehi vuḍḍhikāmo. Vicakkhaṇoti paññācakkhunā vividhatthassa passako, dhīroti attho.
Pakudhakaccāyanavādavaṇṇanā
- 『『Akaṭā』』ti ettha ta-kārassa ṭa-kārādesoti āha 『『akatā』』ti, samena, visamena vā kenacipi hetunā akatā, na vihitāti attho. Tathā akaṭavidhāti etthāpi. Natthi katavidho karaṇavidhi etesanti akaṭavidhā. Padadvayenāpi loke kenaci hetupaccayena nesaṃ anibbattabhāvaṃ dasseti. Tenāha 『『evaṃ karohī』』tiādi. Iddhiyāpi na nimmitāti kassaci iddhimato cetovasippattassa puggalassa, devassa, issarādino ca iddhiyāpi na nimmitā. Animmāpitāti kassaci animmāpitā. Kāmaṃ saddato yuttaṃ, atthato ca purimena samānaṃ, tathāpi pāḷiyamaṭṭhakathāyañca anāgatameva agahetabbabhāve kāraṇanti dasseti 『『taṃ neva pāḷiya』』ntiādinā.
Brahmajālasuttasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.30) vuttatthameva. Idamettha yojanāmattaṃ – vañjhāti hi vañjhapasuvañjhatālādayo viya aphalā kassaci ajanakā, tena pathavikāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavikāyādīhi appaṭibaddhavuttikāti tassa laddhi. Pabbatassa kūṭamiva ṭhitāti kūṭaṭṭhā, yathā pabbatakūṭaṃ kenaci anibbattitaṃ kassaci ca anibbattakaṃ, evametepi sattakāyāti adhippāyo. Yamidaṃ 『『bījato aṅkurādi jāyatī』』ti vuccati, taṃ vijjamānameva tato nikkhamati, na avijjamānaṃ, itarathā aññatopi aññassa upaladdhi siyā, evametepi sattakāyā, tasmā esikaṭṭhāyiṭṭhitāti. Ṭhitattāti nibbikārabhāvena suppatiṭṭhitattā. Na calantīti na vikāramāpajjanti. Vikārābhāvato hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā, aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha 『『na vipariṇamantī』』ti. Pakatinti sabhāvaṃ . Avipariṇāmadhammattā eva na aññamaññaṃ upahananti. Sati hi vikāramāpādetabbabhāve upaghātakatā siyā, tathā anuggahetabbabhāve sati anuggāhakatāpīti tadabhāvaṃ dassetuṃ pāḷiyaṃ 『『nāla』』ntiādi vuttaṃ. Pathavīyeva kāyekadesattā pathavikāyo yathā 『『samuddo diṭṭho』』ti, pathavisamūho vā kāyasaddassa samūhavācakattā yathā 『『hatthikāyo』』ti. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārabhāvato na hantabbatā, na ghātetabbatā ca, tasmā neva koci hantā, ghātetā vā atthīti dassetuṃ pāḷiyaṃ 『『sattannaṃ tveva kāyāna』』ntiādi vuttaṃ. Yadi koci hantā natthi, kathaṃ tesaṃ satthappahāroti tattha codanāyāha 『『yathā』』tiādi. Tattha sattannaṃ tvevāti sattannameva. Itisaddo hettha nipātamattaṃ. Pahatanti paharitaṃ. Ekatodhārādikaṃ satthaṃ. Antareneva pavisati, na tesu. Idaṃ vuttaṃ hoti – kevalaṃ 『『ahaṃ imaṃ jīvitā voropemī』』ti tesaṃ tathā saññāmattameva, hananaghātanādi pana paramatthato nattheva kāyānaṃ avikopanīyabhāvatoti.
Nigaṇṭhanāṭaputtavādavaṇṇanā
- Cattāro yāmā bhāgā catuyāmaṃ, catuyāmaṃ eva cātuyāmaṃ. Bhāgattho hi idha yāma-saddo yathā 『『rattiyā paṭhamo yāmo』』ti (saṃ. ni. aṭṭha. 3.368). So panettha bhāgo saṃvaralakkhitoti āha 『『catukoṭṭhāsena saṃvarena saṃvuto』』ti, saṃyamattho vā yāmasaddo yamanaṃ saññamanaṃ yāmoti katvā. 『『Yatatto』』tiādīsu viya hi anupasaggopi saupasaggo viya saññamatthavācako, so pana catūhi ākārehīti āha 『『catukoṭṭhāsena saṃvarenā』』ti. Ākāro koṭṭhāsoti hi atthato ekaṃ. Vārito sabbavāri yassāyaṃ sabbavārivārito yathā 『『agyāhito』』ti. Tenāha 『『vāritasabbaudako』』ti. Vārisaddena cettha vāriparibhogo vutto yathā 『『rattūparato』』ti. Paṭikkhitto sabbasītodako tapparibhogo yassāti tathā. Tanti sītodakaṃ. Sabbavāriyuttoti saṃvaralakkhaṇamattaṃ kathitaṃ. Sabbavāridhutoti pāpanijjaralakkhaṇaṃ. Sabbavāriphuṭoti kammakkhayalakkhaṇanti imamatthaṃ dassento 『『sabbenā』』tiādimāha, sabbena pāpavāraṇena yuttoti hi sabbappakārena saṃvaralakkhaṇena pāpavāraṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇena vidhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena mokkhappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho, taṃ patvā ṭhitoti attho. 『『Dveyeva gatiyo bhavanti, anaññā』』tiādīsu (dī. ni. 1.258; 2.34; 3.199, 200; ma. ni. 2.384, 398) viya gamusaddo niṭṭhānatthoti vuttaṃ 『『koṭippattacitto』』ti, mokkhādhigamena uttamamariyādappattacittoti attho. Kāyādīsu indriyesu saṃyametabbassa abhāvato saṃyatacitto. Atīte hettha ta-saddo. Saṃyametabbassa avasesassa abhāvato suppatiṭṭhitacitto. Kiñci sāsanānulomanti pāpavāraṇaṃ sandhāya vuttaṃ. Asuddhaladdhitāyāti 『『atthi jīvo, so ca siyā nicco, siyā anicco』』ti (dī. ni. ṭī. 1.177). Evamādimalīnaladdhitāya. Sabbāti kammapakativibhāgādivisayāpi sabbā nijjhānakkhantiyo. Diṭṭhiyevāti micchādiṭṭhiyo eva jātā.
Sañcayabelaṭṭhaputtavādavaṇṇanā
179-181.Amarāvikkhepevuttanayo evāti brahmajāle amarāvikkhepavādavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.61) vuttanayo eva. Kasmā? Vikkhepabyākaraṇabhāvato, tatheva ca tattha vikkhepavādassa āgatattā.
Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā
182.Pīḷetvāti telayantena uppīḷetvā, iminā rañño ābhogamāha. Vadato hi ābhogavasena sabbattha atthanicchayo. Aṭṭhakathācariyā ca tadābhogaññū, paramparābhatatthassāvirodhino ca, tasmā sabbattha yathā tathā vacanokāsaladdhabhāvamattena attho na vutto, atha kho tesaṃ vattumicchitavasenāti gahetabbaṃ, evañca katvā tattha tattha atthuddhārādivasena atthavivecanā katāti.
183.Yathā te rucceyyāti idāni mayā pucchiyamāno attho yathā tava citte rucceyya, tayā citte ruccethāti attho. Kammatthe hetaṃ kiriyāpadaṃ. Mayā vā dāni pucchiyamānamatthaṃ tava sampadānabhūtassa roceyyātipi vaṭṭati. Gharadāsiyā kucchismiṃ jāto antojāto. Dhanena kīto dhanakkīto. Bandhaggāhagahito karamarānīto. Sāmameva yena kenaci hetunā dāsabhāvamupagato sāmaṃdāsabyopagato. Sāmanti hi sayameva. Dāsabyanti dāsabhāvaṃ. Koci dāsopi samāno alaso kammaṃ akaronto 『『kammakāro』』ti na vuccati, so pana na tathābhūtoti visesanametanti āha 『『analaso』』tiādi. Dūratoti dūradesato āgataṃ. Paṭhamamevāti attano āsannataraṭṭhānupasaṅkamanato pageva puretarameva. Uṭṭhahatīti gāravavasena uṭṭhahitvā tiṭṭhati, paccuṭṭhātīti vā attho. Pacchāti sāmikassa nipajjāya pacchā. Sayanato avuṭṭhiteti rattiyā vibhāyanavelāya seyyato avuṭṭhite. Paccūsakālatoti atītarattiyā paccūsakālato . Yāva sāmino rattiṃ niddokkamananti aparāya bhāviniyā rattiyā padosavelāyaṃ yāva niddokkamanaṃ. Yā atītarattiyā paccūsavelā, bhāviniyā ca padosavelā, etthantare sabbakiccaṃ katvā pacchā nipatatīti vuttaṃ hoti. Kiṃ kāramevāti kiṃ karaṇīyameva kinti pucchāya kātabbato, pucchitvā kātabbaveyyāvaccanti attho. Paṭissaveneva samīpacāritā vuttāti āha 『『paṭisuṇanto vicaratī』』ti. Paṭikuddhaṃ mukhaṃ oloketuṃ na visahatītipi dasseti 『『tuṭṭhapahaṭṭha』』nti iminā.
Devo viyāti ādhipaccaparivārādisamannāgato padhānadevo viya, tena maññe-saddo idha upamatthoti ñāpeti yathā 『『akkhāhataṃ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṃ upasobhayamāna』』nti (dī. ni. 2.245). So vatassāhanti ettha so vata assaṃ ahanti padacchedo, so rājā viya ahampi bhaveyyaṃ. Kenāti ce? Yadi puññāni kareyyaṃ, tenāti atthoti āha 『『so vata aha』』ntiādi. Vatasaddo upamāyaṃ. Tenāha 『『evarūpo』』ti. Puññānīti uḷārataraṃ puññaṃ sandhāya vuttaṃ aññadā katapuññato uḷārāya pabbajjāya adhippetattā. 『『So vatassāya』』ntipi pāṭhe so rājā viya ayaṃ ahampi assaṃ. Kathaṃ? 『『Yadi puññāni kareyya』』nti atthasambhavato 『『ayamevattho』』ti vuttaṃ. Assanti hi uttamapurisayoge ahaṃ-saddo appayuttopi ayaṃ-saddena parāmasanato payutto viya hoti. So ahaṃ evarūpo assaṃ vata, yadi puññāni kareyyanti paṭhamapāṭhassa atthamicchanti keci. Evaṃ sati dutiyapāṭhe 『『ayamevattho』』ti avattabbo siyā tattha ayaṃ-saddena ahaṃ-saddassa parāmasanato, 『『so』』ti ca parāmasitabbassa aññassa sambhavato. Yanti dānaṃ. Satabhāgampīti satabhūtaṃ bhāgampi, raññā dinnadānaṃ satadhā katvā tattha ekabhāgampīti vuttaṃ hoti. Yāvajīvaṃ na sakkhissāmi dātunti yāvajīvaṃ dānatthāya ussāhaṃ karontopi satabhāgamattampi dātuṃ na sakkhissāmi, tasmā pabbajissāmīti pabbajjāyaṃ ussāhaṃ katvāti attho. 『『Yaṃnūnā』』ti nipāto parivitakkanattheti vuttaṃ 『『evaṃ cintanabhāva』』nti.
Kāyena pihitoti kāyena saṃvaritabbassa kāyadvārena pavattanakassa pāpadhammassa saṃvaraṇavasena pidahito. Ussukkavacanavasena panattho vihareyya-padena sambajjhitabbattāti āha 『『akusalapavesanadvāraṃ thaketvā』』ti. Hutvāti hi seso. Akusalapavesanadvāranti ca kāyakammabhūtānamakusalānaṃ pavesanabhūtaṃ kāyaviññattisaṅkhātaṃ dvāraṃ. Sesapadadvayepīti 『『vācāya saṃvuto, manasā saṃvuto』』ti padadvayepi. Ghāsacchādanena paramatāyāti ghāsacchādanapariyesane sallekhavasena paramatāya, ukkaṭṭhabhāve vā saṇṭhito ghāsacchādanamattameva paramaṃ pamāṇaṃ koṭi etassa , na tato paraṃ kiñci āmisajātaṃ pariyesati, paccāsisati cāti ghāsacchādanaparamo, tassa bhāvo ghāsacchādanaparamatātipi aṭṭhakathāmuttako nayo. Ghasitabbo asitabboti ghāso, āhāro, ābhuso chādeti paridahati etenāti acchādanaṃ, nivāsanaṃ, apica ghasanaṃ ghāso, ābhuso chādīyate acchādanantipi yujjati. Etadatthampīti ghāsacchādanatthāyāpi. Anesananti ekavīsatividhampi ananurūpamesanaṃ.
Vivekaṭṭhakāyānanti gaṇasaṅgaṇikato pavivitte ṭhitakāyānaṃ, sambandhībhūtānaṃ kāyavivekoti sambandho. Nekkhammābhiratānanti jhānābhiratānaṃ. Paramavodānappattānanti tāya eva jhānābhiratiyā paramaṃ uttamaṃ vodānaṃ cittavisuddhiṃ pattānaṃ. Nirupadhīnanti kilesūpadhiabhisaṅkhārūpadhīhi accantavigatānaṃ. Visaṅkhāraṃ vuccati nibbānaṃ, tadadhigamanetā visaṅkhāragatā, arahanto, tesaṃ. 『『Evaṃ vutte』』ti iminā mahāniddese (mahāni. 7, 9) āgatabhāvaṃ dasseti. Ettha ca paṭhamo viveko itarehi dvīhi vivekehi sahāpi vattabbo itaresu siddhesu tassāpi sijjhanato, vinā ca tasmiṃ siddhepi itare samasijjhanato. Tathā dutiyopi. Tatiyo pana itarehi saheva vattabbo. Na vinā itaresu siddhesuyeva tassa sijjhanatoti daṭṭhabbaṃ. 『『Gaṇasaṅgaṇikaṃ pahāyā』』tiādi tadadhippāyavibhāvanaṃ. Tattha gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, taṃ pahāya. Kāyena eko viharati vicarati puggalavasena asahāyattā. Citte kilesānaṃ sannipatanaṃ cittakilesasaṅgaṇikā, taṃ pahāya. Eko viharati kilesavasena asahāyattā. Maggassa ekacittakkhaṇikattā, gotrabhuādīnañca ārammaṇakaraṇamattattā na tesaṃ vasena sātisayā nibbutisukhasamphusanā, phalasamāpattinirodhasamāpattivasena pana sātisayāti āha 『『phalasamāpattiṃ vā nirodhasamāpattiṃ vā』』ti. Phalapariyosāno hi nirodho. Pavisitvāti samāpajjanavasena antokatvā. Nibbānaṃ patvāti ettha ussukkavacanametaṃ ārammaṇakaraṇena, cittacetasikānaṃ nirodhena ca nibbutipajjanassa adhippetattā. Codanattheti jānāpetuṃ ussāhakaraṇatthe.
184.Abhiharitvāti abhimukhabhāvena netvā. Nanti tathā pabbajjāya viharantaṃ. Abhihāroti nimantanavasena abhiharaṇaṃ. 『『Cīvarādīhi payojanaṃ sādhessāmī』』ti vacanasesena yojanā. Tathā 『『yenattho, taṃ vadeyyāthā』』ti. Cīvarādivekallanti cīvarādīnaṃ lūkhatāya vikalabhāvaṃ. Tadubhayampīti tadeva abhihāradvayampi. Sappāyanti sabbagelaññāpaharaṇavasena upakārāvahaṃ. Bhāvino anatthassa ajananavasena paripālanaṃ rakkhāgutti. Paccuppannassa pana anatthassa nisedhavasena paripālanaṃ āvaraṇagutti. Kimatthiyaṃ 『『dhammika』nti visesananti āha 『『sā panesā』』tiādi. Vihārasīmāyāti upacārasīmāya, lābhasīmāya vā.
- Kevalo yadi-evaṃ-saddo pubbe vuttatthāpekkhakoti vuttaṃ 『『yadi tava dāso』』tiādi. Evaṃ santeti evaṃ labbhamāne sati. Dutiyaṃ upādāya paṭhamabhāvo, tasmā 『『paṭhama』』nti bhaṇanto aññassāpi atthitaṃ dīpeti. Tadeva ca kāraṇaṃ katvā rājāpi evamāhāti dassetuṃ 『『paṭhamanti bhaṇanto』』tiādi vuttaṃ. Tenevāti paṭhamasaddena aññassāpi atthitādīpaneneva.
Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā
186.Kasatīti vilekhati kasiṃ karoti. Gahapatikoti ettha ka-saddo appatthoti vuttaṃ 『『ekagehamatte jeṭṭhako』』ti. Idaṃ vuttaṃ hoti – gahassa pati gahapati, khuddako gahapati gahapatiko ekasmiññeva gehamatte jeṭṭhakattāti, khuddakabhāvo panassa gehavasenevāti katvā 『『ekagehamatte』』ti vuttaṃ. Tena hi anekakulajeṭṭhakabhāvaṃ paṭikkhipati, gahaṃ, gehanti ca atthato samānameva. Karasaddo balimhīti vuttaṃ 『『balisaṅkhāta』』nti. Karotīti abhinipphādeti sampādeti. Vaḍḍhetīti uparūpari uppādanena mahantaṃ sannicayaṃ karoti.
Kasmā tadubhayampi vuttanti āha 『『yathā hī』』tiādi. Appampi pahāya pabbajituṃ dukkaranti dassanañca pageva mahantanti viññāpanatthaṃ. Esā hi kathikānaṃ pakati, yadidaṃ yena kenaci pakārena atthantaraviññāpananti. Appampi pahāya pabbajituṃ dukkarabhāvo pana majjhimanikāye majjhimapaṇṇāsake laṭukikopamasuttena (ma. ni. 2.148 ādayo) dīpetabbo. Vuttañhi tattha 『『seyyathāpi udāyi puriso daliddo assako anāḷhiyo, tassa』ssa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpaṃ, ekā khaṭopikā oluggaviluggā naparamarūpā』』ti vitthāro. Yadi appampi bhogaṃ pahāya pabbajituṃ dukkaraṃ, kasmā dāsavārepi bhogaggahaṇaṃ na katanti āha 『『dāsavāre panā』』tiādi. Attanopi anissaroti attānampi sayamanissaro. Yathā ca dāsassa bhogāpi abhogāyeva parāyattabhāvato, evaṃ ñātayopīti dāsavāre ñātiparivaṭṭaggahaṇampi na katanti daṭṭhabbaṃ. Parivaṭṭati paramparabhāvena samantato āvaṭṭatīti parivaṭṭo, ñātiyeva. Tenāha 『『ñātiyeva ñātiparivaṭṭo』』ti.
Paṇītatarasāmaññaphalavaṇṇanā
189.Tanti yathā dāsavāre 『『evamevā』』ti vuttaṃ, na tathā idha kassakavāre, tadavacanaṃ kasmāti anuyuñjeyya ceti attho. Evamevāti vuccamāneti yathā paṭhamadutiyāni sāmaññaphalāni paññattāni, tathāyeva paññapetuṃ sakkā nu khoti vutte. Evarūpāhīti yathāvuttadāsakassakūpamāsadisāhi upamāhi. Sāmaññaphalaṃ dīpetuṃ pahoti anantapaṭibhānatāya vicittanayadesanabhāvato. Tatthāti evaṃ dīpane. Pariyantaṃ nāma natthi anantanayadesanabhāvato, savane vā asantosanena bhiyyo bhiyyo sotukāmatājananato sotukāmatāya pariyantaṃ nāma natthīti attho. Tathāpīti 『『desanāya uttaruttarādhikanānānayavicittabhāve satipī』』ti (dī. ni. ṭī. 1.189) ācariyena vuttaṃ, satipi evaṃ apariyantabhāvetipi yujjati. Anumānañāṇena cintetvā. Upari visesanti taṃ ṭhapetvā tadupari visesameva sāmaññaphalaṃ pucchanto. Kasmāti āha 『『savane』』tiādi. Etena imamatthaṃ dīpeti – anekatthā samānāpi saddā vatticchānupubbikāyeva taṃtadatthadīpakāti.
Sādhukaṃ sādhūti ekatthametaṃ sādhusaddasseva ka-kārena vaḍḍhetvā vuttattā. Teneva hi sādhukasaddassatthaṃ vadantena sādhusaddo atthuddhāravasena udāhaṭo. Tena ca nanu sādhukasaddasseva atthuddhāro vattabbo, na sādhusaddassāti codanā nisedhitā. Āyācaneti abhimukhaṃ yācane, abhipatthanāyanti attho. Sampaṭicchaneti paṭiggahaṇe. Sampahaṃsaneti saṃvijjamānaguṇavasena haṃsane tosane, udaggatākaraṇeti attho.
Sādhu dhammarucīti gāthā ummādantījātake (jā. 2.18.101). Tatthāyamaṭṭhakathāvinicchayapaveṇī – sucaritadhamme rocetīti dhammaruci, dhammaratoti attho. Tādiso hi jīvitaṃ jahantopi akattabbaṃ na karoti. Paññāṇavāti paññavā ñāṇasampanno. Mittānamaddubbhoti mittānaṃ adussanabhāvo. 『『Adūsako anupaghātako』』ti (dī. ni. ṭī. 1.189) ācariyena vuttaṃ. 『『Adrubbho』』tipi pāṭho da-kārassa dra-kāraṃ katvā.
Daḷhīkammeti sātaccakiriyāyaṃ. Āṇattiyanti āṇāpane. Idhāpīti sāmaññaphalepi. Assāti sādhukasaddassa. 『『Suṇohi sādhukaṃ manasi karohī』』ti hi sādhukasaddena savanamanasikārānaṃ sātaccakiriyāpi tadāṇāpanampi jotitaṃ hoti. Āyācaneneva ca uyyojanasāmaññato āṇatti saṅgahitāti na sā visuṃ atthuddhāre vuttā. Āṇārahassa hi āṇatti , tadanarahassa āyācananti viseso. Sundarepīti sundaratthepi. Idāni yathāvuttena sādhukasaddassa atthattayena pakāsitaṃ visesaṃ dassetuṃ, tassa vā atthattayassa idha yogyataṃ vibhāvetuṃ 『『daḷhīkammatthena hī』』tiādi vuttaṃ. Suggahitaṃ gaṇhantoti suggahitaṃ katvā gaṇhanto. Sundaranti bhāvanapuṃsakaṃ. Bhaddakanti pasatthaṃ, 『『dhamma』』nti iminā sambandho. Sundaraṃ bhaddakanti vā savanānuggahaṇe pariyāyavacanaṃ.
Manasi karohīti ettha na ārammaṇapaṭipādanalakkhaṇo manasikāro, atha kho vīthipaṭipādanajavanapaṭipādanamanasikārapubbake citte ṭhapanalakkhaṇoti dassento 『『āvajja, samannāharā』』ti āha. Avikkhittacittoti yathāvuttamanasikāradvayapubbakāya cittapaṭipāṭiyā ekārammaṇe ṭhapanavasena anuddhatacitto hutvā. Nisāmehīti suṇāhi, anaggharatanamiva vā suvaṇṇamañjusāya dullabhadhammaratanaṃ citte paṭisāmehītipi attho . Tena vuttaṃ 『『citte karohī』』ti. Evaṃ padadvayassa paccekaṃ yojanāvasena atthaṃ dassetvā idāni paṭiyogīvasena dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanato, tena sotaṃ odahāti atthaṃ dasseti. Manindriyavikkhepavāraṇaṃ manasikārena daḷhīkammaniyojanena aññacintāpaṭisedhanato. Byañjanavipallāsaggāhavāraṇaṃ 『『sādhuka』』nti visesetvā vuttattā. Atthavipallāsaggāhavāraṇepi esa nayo.
Dhāraṇūpaparikkhādīsūti ettha ādi-saddena tulanatīraṇādike, diṭṭhiyā suppaṭivedhe ca saṅgaṇhāti. Yathādhippetamatthaṃ byañjeti pakāseti, sayametenāti vā byañjanaṃ, sabhāvanirutti, saha byañjanenāti sabyañjano, byañjanasampannoti attho. Sahappavatti hi 『『sampannatā samavāyatā vijjamānatā』』tiādinā anekavidhā, idha pana sampannatāyeva tadaññassa asambhavato, tasmā 『『saha byañjanenā』』ti nibbacanaṃ katvāpi 『『byañjanasampanno』』ti (dī. ni. ṭī. 1.189) attho ācariyena vuttoti daṭṭhabbaṃ, yathā taṃ 『『na kusalā akusalā, kusalapaṭipakkhā』』ti (dha. sa. 1) araṇīyato upagantabbato anudhātabbato attho, catupārisuddhisīlādi, saha atthenāti sāttho, vuttanayena atthasampannoti attho. Sādhukapadaṃ ekameva samānaṃ āvuttinayādivasena ubhayattha yojetabbaṃ. Kathanti āha 『『yasmā』』tiādi. Dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā, tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanātthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā, alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ 『『yasmā…pe… manasi karohī』』ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ dukkhogāhatā, desanāñāṇassa dukkarabhāvato desanāya, uppādetumasakkuṇeyyatāya, tabbisayañāṇuppattiyā ca dukkarabhāvato paṭivedhassa dukkhogāhatā veditabbā. Yamettha vattabbaṃ, taṃ nidānavaṇṇanāyaṃ vuttameva.
『『Suṇāhi sādhuka』』nti 『『sādhukaṃ manasi karohī』』ti vadanto na kevalaṃ atthakkamato eva ayaṃ yojanā, atha kho saddakkamatopi ubhayattha sambandhattāti dasseti. 『『Sakkā mahārājā』』ti idhāpi 『『aññampi diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ…pe… paṇītatarañcā』』ti idamanuvattatīti āha 『『evaṃ paṭiññātaṃ sāmaññaphaladesana』』nti. Vitthārato bhāsananti atthameva daḷhaṃ karoti 『『desessāmīti saṃkhittadīpana』』ntiādinā. Hi-saddo cettha luttaniddiṭṭho. Idaṃ vuttaṃ hoti – desanaṃ nāma uddisanaṃ. Bhāsanaṃ nāma niddisanaṃ paribyattakathanaṃ. Tenāyamattho sambhavatīti yathāvuttamatthaṃ sagāthāvaggasaṃyutte vaṅgīsasutte (saṃ. ni. 1.214) gāthāpadena sādhetuṃ 『『tenāhā』』tiādi vuttaṃ.
Sāḷikāyiva nigghosoti sāḷikāya nigghoso viya, yathā sāḷikāya ālāpo madhuro kaṇṇasukho pemanīyo, evanti attho. Paṭibhānanti cetassa visesanaṃ liṅgabhedassapi visesanassa dissanato yathā 『『guṇo pamāṇa』』nti. Paṭibhānanti ca saddo vuccati paṭibhāti taṃtadākārena dissatīti katvā. Udīrayīti uccārayi, vuccati vā, kammagabbhañcetaṃ kiriyāpadaṃ. Iminā cetaṃ dīpeti – āyasmantaṃ dhammasenāpatiṃ thometukāmena desanābhāsanānaṃ visesaṃ dassentena pabhinnapaṭisambhidena āyasmatā vaṅgīsattherena 『『saṅkhittena, vitthārenā』』ti ca visesanaṃ kataṃ, tenāyamattho viññāyatīti.
Evaṃ vutteti 『『bhāsissāmī』』ti vutte. 『『Na kira bhagavā saṅkhepeneva desessati, atha kho vitthārenapi bhāsissatī』』ti hi taṃ padaṃ sutvāva ussāhajāto sañjātussāho, haṭṭhatuṭṭhoti attho. Ayamācariyassa adhippāyo. Apica 『『tena hi mahārāja suṇohi sādhukaṃ manasi karohi, bhāsissāmī』』ti vuttaṃ sabbampi uyyojanapaṭiññākaraṇappakāraṃ ussāhajananakāraṇaṃ sabbeneva ussāhasambhavato, tasmā evaṃ vutteti 『『suṇohi, sādhukaṃ manasi karohi, bhāsissāmī』』ti vutte sabbeheva tīhipi padehi ussāhajātoti attho daṭṭhabbo. Paccassosīti pati assosi bhagavato vacanasamanantarameva pacchā assosi, 『『sakkā pana bhante』』tiādinā vā pucchitvā puna 『『evaṃ bhante』』ti assosīti attho. Taṃ pana patissavanaṃ atthato sampaṭicchanamevāti āha 『『sampaṭicchi, paṭiggahesī』』ti. Teneva hi 『『iti attho』』ti avatvā 『『iti vuttaṃ hotī』』ti vuttaṃ.
- 『『Athassa bhagavā etadavocā』』ti vacanasambandhamattaṃ dassetvā 『『etaṃ avocā』』ti padaṃ vibhajitvā atthaṃ dassento 『『idānī』』tiādimāha. 『『Idhā』』ti iminā vuccamānaṃ adhikaraṇaṃ tathāgatassa uppattiṭṭhānabhūtaṃ lokamevādhippetanti dasseti 『『desopadese nipāto』』ti iminā. Desassa upadisanaṃ desopadeso, tasmiṃ. Yadi sabbattha desopadese, athāyamattho na vattabbo avuttepi labbhamānattāti codanāyāha 『『svāya』』ntiādi. Sāmaññabhūtaṃ idhasaddaṃ gaṇhitvā 『『svāya』』nti vuttaṃ, na tu yathāvisesitabbaṃ. Tathā hi vakkhati 『『katthaci padapūraṇamattamevā』』ti (dī. ni. aṭṭha. 1.190). Lokaṃ upādāya vuccati lokasaddena samānādhikaraṇabhāvato. Idha loketi ca jātikkhettaṃ, tatthāpi ayaṃ cakkavāḷo adhippeto. Sāsanamupādāya vuccati 『『samaṇo』』ti saddantarasannidhānato. Ayañhi catukaṅguttarapāḷi. Tattha paṭhamo samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ tattheva –
『『Katamo ca bhikkhave paṭhamo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī』』ti, (a. ni. 4.241) 『『katamo ca bhikkhave dutiyo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hotī』』ti (a. ni. 4.241) ca ādi.
Okāsanti kañci padesamupādāya vuccati 『『tiṭṭhamānassā』』ti saddantarasannidhānato.
Idheva tiṭṭhamānassāti imissaṃyeva indasālaguhāyaṃ patiṭṭhamānassa, devabhūtassa me satoti devabhāvena, devo hutvā vā bhūtassa samānassa. Meti anādarayoge sāmivacanaṃ. Puna meti kattutthe. Idañhi sakkapañhato udāhaṭaṃ.
Padapūraṇamattameva okāsāpadisanassāpi asambhavena atthantarassa abodhanato. Pubbe vuttaṃ tathāgatassa uppattiṭṭhānabhūtameva sandhāya 『『loka』』nti vuttaṃ. Purimaṃ uyyojanapaṭiññākaraṇavisaye ālapananti puna 『『mahārājā』』ti ālapati. 『『Araha』』nti ādayo saddā vitthāritāti yojanā. Atthato hi vitthāraṇaṃ saddamukheneva hotīti ubhayattha saddaggahaṇaṃ kataṃ. Yasmā pana 『『aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato』』tiādinā (udā. aṭṭha. 18; itivu. aṭṭha. 38) tathāgata-saddo udānaṭṭhakathādīsu, 『『araha』』nti ādayo ca visuddhimaggaṭīkāyaṃ (visuddhi. ṭī. 1.130) aparehipi pakārehi vitthāritā ācariyena, tasmā tesu vuttanayenapi tesamattho veditabbo. Tathāgatassa sattanikāyantogadhatāya 『『idha pana sattaloko adhippeto』』ti vatvā tatthāyaṃ yasmiṃ sattanikāye, yasmiñca okāse uppajjati, taṃ dassetuṃ 『『sattaloke uppajjamānopi cā』』tiādi vuttaṃ. Na devaloke, na brahmaloketi ettha yaṃ vattabbaṃ, taṃ parato āgamissati.
Tassāparenāti tassa nigamassa aparena, tato bahīti vuttaṃ hoti. Tatoti mahāsālato. Orato majjheti abbhantaraṃ majjhimapadeso. Evaṃ paricchinneti pañcanimittabaddhā sīmā viya pañcahi yathāvuttanimittehi paricchinne. Aḍḍhateyyayojanasateti paṇṇāsayojanehi ūnatiyojanasate. Ayañhi majjhimajanapado mudiṅgasaṇṭhāno, na samaparivaṭṭo, na ca samacaturasso, ujukena katthaci asītiyojano hoti, katthaci yojanasatiko, tathāpi cesa kuṭilaparicchedena miniyamāno pariyanta parikkhepato navayojanasatiko hoti. Tena vuttaṃ 『『navayojanasate』』ti. Asītimahātherāti yebhuyyavasena vuttaṃ sunāparantakassa puṇṇattherassāpi mahāsāvakesu pariyāpannattā. Sunāparantajanapado hi paccantavisayo. Tathā hi 『『candanamaṇḍalamāḷapaṭiggahaṇe bhagavā na tattha aruṇaṃ uṭṭhapetī』』ti majjhimāgama- (ma. ni. aṭṭha. 4.397) saṃyuttāgamaṭṭhakathāsu (saṃ. ni. aṭṭha. 3.4.88-89) vuttaṃ. Sārappattāti kulabhogissariyādivasena, sīlasārādivasena ca sārabhūtā. Brāhmaṇagahapatikātibrahmāyupokkharasātiādibrāhmaṇā ceva anāthapiṇḍikādigahapatikā ca.
Tatthāti majjhimapadese, tasmiṃyeva 『『uppajjatī』』ti vacane vā. Sujātāyāti evaṃnāmikāya paṭhamaṃ saraṇagamanikāya yasattheramātuyā. Catūsu panetesu vikappesu paṭhamo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyā ṭhitopi 『『uppajjatī』』ti vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannamattapaṭipattidassanavasena, tatiyo buddhakaradhammapāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ antimabhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi buddhatthāya kālamāgamayamāneneva tattha patiṭṭhanato. Catuttho buddhabhāvakaradhammasamārambhato paṭṭhāya bodhiyā niyatabhāvadassanena. Bodhiyā hi niyatabhāvappattito pabhuti 『『buddho uppajjatī』』ti viññūhi vattuṃ sakkā uppādassa ekantikattā. Yathā pana 『『sandanti nadiyo』』ti sandanakiriyāya avicchedamupādāya vattamānappayogo , evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsupi vikappesu 『『uppajjati nāmā』』ti vuttaṃ, pavattāparatavattamānavacanañcetaṃ. Catubbidhañhi vattamānalakkhaṇaṃ saddasatthe pakāsitaṃ –
『『Niccapavatti samīpo, pavattuparato tathā;
Pavattāparato ceva, vattamāno catubbidho』』ti.
Yasmā pana buddhānaṃ sāvakānaṃ viya na paṭipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi sabbaññutaññāṇādiguṇarāsi āgato nāma hoti, tasmā tesaṃ nipphattasabbakiccattā arahattaphalakkhaṇe uppanno nāmāti ekaṅguttaravaṇṇanāyaṃ (a. ni. aṭṭha. 1.1.170) vuttaṃ. Asati hi nipphattasabbakiccatte na tāvatā 『『uppanno』』ti vattumarahati. Sabbapaṭhamaṃ uppannabhāvanti catūsu vikappesu sabbapaṭhamaṃ 『『tathāgato sujātāya…pe… uppajjati nāmā』』ti vuttaṃ tathāgatassa uppannatāsaṅkhātaṃ atthibhāvaṃ. Tadeva sandhāya uppajjatīti vuttaṃ buddhabhāvāya āsannatarapaṭipattiyaṃ ṭhitasseva adhippetattā. Ayameva hi attho mukhyato uppajjatīti vattabbo. Tenāha 『『tathāgato…pe… attho』』ti.
Ettha ca 『『uppanno』』ti vutte atītakālavasena koci atthaṃ gaṇheyyāti tannivattanatthaṃ 『『uppanno hotī』』ti vuttaṃ. 『『Uppannā dhammā』』tiādīsu (dha. sa. tikamātikā 17) viya hi idha uppannasaddo paccuppannakāliko. Nanu ca arahattaphalasamaṅgīsaṅkhāto uppannoyeva tathāgato pavedanadesanādīni sādheti, atha kasmā yathāvutto arahattamaggapariyosāno uppajjamānoyeva tathāgato adhippeto. Na hi so pavedanadesanādīni sādheti madhupāyāsabhojanato yāva arahattamaggo, tāva tesaṃ kiccānamasādhanatoti? Na hevaṃ daṭṭhabbaṃ, buddhabhāvāya āsannatarapaṭipattiyaṃ ṭhitassa uppajjamānassa gahaṇeneva arahattaphalasamaṅgīsaṅkhātassa uppannassāpi gahitattā. Kāraṇaggahaṇeneva hi phalampi gahitaṃ tadavinābhāvittā. Iti pavedanadesanādisādhakassa arahattaphalasamaṅginopi tathāgatassa gahetabbattā neyyatthamidaṃ 『『uppajjatī』』ti vacanaṃ daṭṭhabbanti. Tathā hi aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.170) uppajjamāno, uppajjati, uppannoti tīhi kālehi atthavibhajane 『『dīpaṅkarapādamūle laddhabyākaraṇato yāva anāgāmiphalā uppajjamāno nāma, arahattamaggakkhaṇe pana uppajjati nāma, arahattaphalakkhaṇe uppanno nāmā』』ti vuttaṃ. Ayamettha ācariyadhammapālattherassa mati. Yasmā pana ekaṅguttaraṭṭhakathāyaṃ 『『ekapuggalo bhikkhave loke uppajjamāno uppajjatī』』ti (a. ni. 1.170) suttapadavaṇṇanāyaṃ 『『imasmimpi sutte arahattaphalakkhaṇaṃyeva sandhāya uppajjatī』』ti vuttaṃ, 『『uppanno hotīti ayañhettha attho』』ti (a. ni. aṭṭha. 1.1.170) āgataṃ, tasmā idhāpi arahattaphalakkhaṇameva sandhāya uppajjatīti vuttanti dasseti 『『sabbapaṭhamaṃ uppannabhāvaṃ sandhāyā』』ti iminā. Tenāha 『『uppanno hotīti ayañhettha attho』』ti. Sabbapaṭhamaṃ uppannabhāvanti ca sabbaveneyyānaṃ paṭhamataraṃ arahattaphalavasena uppannabhāvanti attho. 『『Uppanno hotī』』ti ca iminā arahattaphalakkhaṇavasena atītakālaṃ dassetīti. Ayameva ca nayo aṅguttaraṭīkākārena ācariyasāriputtattherena adhippetoti.
So bhagavāti yo so tathāgato 『『araha』』ntiādinā pakittitaguṇo, so bhagavā. Idāni vattabbaṃ imasaddena nidasseti vuccamānatthassa parāmasanato. Idaṃ vuttaṃ hoti – nayidaṃ mahājanassa sammukhamattaṃ sandhāya 『『imaṃ loka』』nti vuttaṃ, atha kho 『『sadevaka』』ntiādinā vakkhamānaṃ anavasesapariyādānaṃ sandhāyāti. 『『Saha devehi sadevaka』』ntiādinā yathāvākyaṃ padanibbacanaṃ vuttaṃ, yathāpadaṃ pana 『『sadevako』』tiādinā vattabbaṃ, ime ca tagguṇasaṃviññāṇabāhiratthasamāsā. Ettha hi avayavena viggaho, samudāyo samāsattho hoti lokāvayavena kataviggahena lokasamudāyassa yathārahaṃ labbhamānattā. Samavāyajotakasahasaddayoge hi ayameva samāso viññāyati. Devehīti ca pañcakāmāvacaradevehi, arūpāvacaradevehi vā. Brahmunāti rūpāvacarārūpāvacarabrahmunā, rūpāvacarabrahmunā eva vā, bahukattukādīnamiva nesaṃ siddhi. Pajātattāti yathāsakaṃ kammakilesehi pakārena nibbattakattā.
Evaṃ vacanatthato atthaṃ dassetvā vacanīyatthato dassetuṃ 『『tatthā』』tiādi vuttaṃ. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi visuṃ gahitattā. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi māro jāto, tannivāsī ca. Yasmā cesa dāmarikarājaputto viya tattha vasitattā pākaṭo, tasmā santesupi aññesu vasavattimahārājādīsu pākaṭatarena teneva visesetvā vuttoti, ayañca nayo majjhimāgamaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.290) pakāsitova. Māraggahaṇena cettha taṃsambandhino devāpi gahitā okāsalokena saddhiṃ sattalokassa gahaṇato. Evañhi vasavattisattalokassa anavasesapariyādānaṃ hoti. Brahmakāyikādibrahmaggahaṇampi paccāsattiñāyena. Paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇanti paccatthikā eva paccāmittā, teyeva samaṇabrāhmaṇā, tesaṃ gahaṇaṃ tathā, tena bāhirakasamaṇabrāhmaṇaggahaṇaṃ vuttaṃ, nidassanamattañcetaṃ apaccatthikapaccāmittānampi tesaṃ iminā gahaṇato. Samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇanti pana sāsanikasamaṇabrāhmaṇānaṃ gahaṇaṃ veditabbaṃ. Kāmaṃ 『『sadevaka』』ntiādivisesanānaṃ vaseneva sattavisayopi lokasaddo viññāyati samavāyatthavasena tulyayogavisayattā tesaṃ, 『『salomako sapakkhako』』tiādīsu pana vijjamānatthavasena atulyayogavisayepi ayaṃ samāso labbhatīti byabhicāradassanato abyabhicārenatthañāpakaṃ pajāgahaṇanti āha 『『pajāvacanena sattalokaggahaṇa』』nti, na pana lokasaddena sattalokassa aggahitattā evaṃ vuttaṃ. Tenāha 『『tīhi padehi okāsalokena saddhiṃ sattaloko』』ti. Sadevakādivacanena upapattidevānaṃ, sassamaṇabrāhmaṇīvacanena visuddhidevānañca gahitattā vuttaṃ 『『sadeva…pe… manussaggahaṇa』』nti. Tattha sammutidevā rājāno . Avasesamanussaggahaṇanti sammutidevehi, samaṇabrāhmaṇehi ca avasiṭṭhamanussānaṃ gahaṇaṃ. Etthāti etesu padesu. Tīhi padehīti sadevakasamārakasabrahmakapadehi. Dvīhīti sassamaṇabrāhmaṇīsadevamanussapadehi. Samāsapadatthesu sattalokassapi vuttanayena gahitattā 『『okāsalokena saddhiṃ sattaloko』』ti vuttaṃ.
『『Aparo nayo』』tiādinā aparampi vacanīyatthamāha. Arūpinopi sattā attano āneñjavihārena viharanto 『『dibbantīti devā』』ti idaṃ nibbacanaṃ laddhumarahantīti āha 『『sadevakaggahaṇena arūpāvacaraloko gahito』』ti. Tenevāha bhagavā brahmajālādīsu 『『ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata』』ntiādi, (a. ni. 3.197) arūpāvacarabhūto okāsaloko, sattaloko ca gahitoti attho. Evaṃ chakāmāvacaradevaloko, rūpī brahmalokoti etthāpi. Chakāmāvacaradevalokassa savisesaṃ māravase pavattanato vuttaṃ 『『samārakaggahaṇena chakāmāvacaradevaloko』』ti. So hi tassa dāmarikassa viya vasapavattanokāso. Rūpī brahmaloko gahito pārisesañāyena arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyabrāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmasaṅkhātāsu aṭṭhasu parisāsu khattiyādicatuparisavaseneva tadaññāsaṃ sadevakādiggahaṇena gahitattā. Kathaṃ panettha catuparisavasena manussaloko gahitoti? 『『Sassamaṇabrāhmaṇi』』nti iminā samaṇaparisā, brāhmaṇaparisā ca gahitā, 『『sadevamanussa』』nti iminā khattiyaparisā, gahapatiparisā cāti. 『『Paja』』nti iminā pana imāyeva catasso parisā vuttā. Catuparisasaṅkhātaṃ pajanti hi idha attho.
Aññathā gahetabbamāha 『『sammutidevehi vā saha manussaloko』』ti. Kathaṃ pana gahitoti? 『『Sassamaṇabrāhmaṇi』』nti iminā samaṇabrāhmaṇā gahitā, 『『sadevamanussa』』nti iminā sammutidevasaṅkhātā khattiyā, gahapatisuddasaṅkhātā ca avasesamanussāti. Ito pana aññesaṃ manussasattānamabhāvato 『『paja』』nti iminā eteyeva catūhi pakārehi ṭhitā manussasattā vuttā. Catukulappabhedaṃ pajanti hi idha attho. Evaṃ vikappadvayepi pajāgahaṇena catuparisādivasena manussānaññeva gahitattā idāni avasesasattepi saṅgahetvā dassetuṃ 『『avasesasabbasattaloko vā』』ti vuttaṃ. Etthāpi catuparisavasena gahitena manussalokena saha avasesasabbasattaloko gahito, sammutidevehi vā saha avasesasabbasattalokoti yojetabbaṃ. Nāgagaruḷādivasena ca avasesasabbasattaloko. Idaṃ vuttaṃ hoti – catuparisasahito avasesasuddanāgasupaṇṇanerayikādisattaloko, catukulappabhedamanussasahito vā avasesanāgasupaṇṇanerayikādisattaloko gahitoti.
Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ 『『apicetthā』』tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagatiparicchedato, tabbijānanenāti vuttaṃ hoti. Paṭhamanayena hi pañcasu gatīsu devagatipariyāpannāva pañcakāmaguṇasamaṅgitāya, dīghāyukatāyāti evamādīhi visesehi seṭṭhā. Dutiyanayena pana arūpino dūrasamugghāṭitakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, ativiya dīghāyukatāyāti evamādīhi visesehi ativiya ukkaṭṭhā. Ācariyehi pana dutiyanayameva sandhāya vuttaṃ. Evaṃ paṭhamapadeneva padhānanayena sabbalokassa sacchikatabhāve siddhepi iminā kāraṇavisesena sesapadāni vuttānīti dasseti 『『tato yesa』』ntiādinā. Tatoti paṭhamapadato paraṃ āhāti sambandho. 『『Chakāmāvacarissaro』』 tiyeva vutte sakkādīnampi tassa ādhipaccaṃ siyāti āsaṅkānivattanatthaṃ 『『vasavattī』』ti vuttaṃ, tena sāhasikakaraṇena vasavattāpanameva tassādhipaccanti dasseti. So hi chaṭṭhadevalokepi anissaro tattha vasavattidevarājasseva issarattā. Tenāha bhagavā aṅguttarāgamavare aṭṭhanipāte dānānisaṃsasutte 『『tatra bhikkhave vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā…pe… paranimmitavasavattī deve dasahi ṭhānehi adhigaṇhātī』』ti (a. ni. 8.36) vitthāro. Majjhimāgamaṭṭhakathāyampi vuttaṃ 『『tatra hi vasavattirājā rajjaṃ kāreti, māro pana ekasmiṃ padese attano parisāya issariyaṃ pavattento rajjapaccante dāmarikarājaputto viya vasatī』』ti (ma. ni. 1.60) 『『brahmā mahānubhāvo』』tiādi dasasahassiyaṃ mahābrahmuno vasena vadati. 『『Ukkaṭṭhaparicchedato』』ti hi heṭṭhā vuttameva. 『『Ekaṅguliyā』』tiādi ekadesena mahānubhāvatādassanaṃ. Anuttaranti seṭṭhaṃ navalokuttaraṃ. Puthūti bahukā, visuṃ bhūtā vā. Ukkaṭṭhaṭṭhānānanti ukkaṃsagatikānaṃ. Bhāvānukkamoti bhāvavasena paresamajjhāsayānurūpaṃ 『『sadevaka』』ntiādipadānaṃ anukkamo, bhāvavasena anusandhikkamo vā bhāvānukkamo, atthānañceva padānañca anusandhānapaṭipāṭīti attho, ayameva vā pāṭho tathāyeva samantapāsādikāyaṃ (pārā. aṭṭha. verañjakaṇḍavaṇṇanā 1) diṭṭhattā, ācariyasāriputtattherena (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) ca vaṇṇitattā. 『『Vibhāvanānukkamo』』tipi pāṭho dissati, so pana tesu adiṭṭhattā na sundaro.
Idāni porāṇakānaṃ saṃvaṇṇanānayaṃ dassetuṃ 『『porāṇā panāhū』』tiādi vuttaṃ. Tattha aññapadena niravasesasattalokassa gahitattā sabbattha avasesalokanti anavasesapariyādānaṃ vuttaṃ. Tenāha 『『tibhavūpage satte』』ti, tedhātukasaṅkhāte tayo bhave upagatasatteti attho. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi ākārehi. Tīsu padesūti 『『sadevaka』』ntiādīsu tīsu padesu. Pakkhipitvāti atthavasena saṅgahetvā. Teyeva tibhavūpage satte 『『sassamaṇabrāhmaṇiṃ, sadevamanussa』』nti padadvaye pakkhipatīti ñāpetuṃ 『『punā』』ti vuttaṃ. Tena tenākārenāti sadevakattādinā, sassamaṇabrāhmaṇībhāvādinā ca tena tena pakārena. 『『Tibhavūpage satte』』ti vatvā 『『tedhātukamevā』』ti vadantā okāsalokena saddhiṃ sattaloko gahitoti dassenti. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.
Sāmanti attanā. Aññatthāpohanena, antogadhāvadhāraṇena vā tappaṭisedhanamāha 『『aparaneyyo hutvā』』ti, aparehi anabhijānāpetabbo hutvāti attho. Abhiññāti ya-kāralopaniddeso yathā 『『paṭisaṅkhā yoniso』』ti (ma. ni. 1.23, 422; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; mahāni. 206) vuttaṃ 『『abhiññāyā』』ti. Abhisaddena na visesanamattaṃ jotitaṃ, atha kho visesanamukhena karaṇampīti dasseti 『『adhikena ñāṇenā』』ti iminā. Anumānādipaṭikkhepoti ettha ādisaddena upamānaatthāpattisaddantarasannidhānasampayogavippayogasahacaraṇādinā kāraṇalesamattena pavedanaṃ saṅgaṇhāti ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbadhammapaccakkhā buddhā bhagavanto. Bodheti viññāpetīti saddato atthavacanaṃ. Pakāsetīti adhippāyato. Evaṃ sabbattha vivecitabbo.
Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Hitvāpīti pi-saddaggahaṇaṃ phalasamāpattiyā antarā ṭhitikāpi kadāci bhagavato desanā hotīti katvā kataṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇampi pubbābhogena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya pubbe ṭhitaṭṭhānato paṭṭhāya dhammaṃ desetīti aṭṭhakathāsu (ma. ni. aṭṭha. 2.387) vuttovāyamattho. Appaṃ vā bahuṃ vā desentoti ugghaṭitaññussa vasena appaṃ vā vipañcitaññussa, neyyassa ca vasena bahuṃ vā desento. Kathaṃ desetīti āha 『『ādimhipī』』tiādi. Dhammassa kalyāṇatā niyyānikatāya, niyyānikatā ca sabbaso anavajjabhāvenevāti vuttaṃ 『『anavajjameva katvā』』ti. Desanāyāti pariyattidhammassa desakāyattena hi āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti pariyattidhammo vuccati. Kiñcāpi avayavavinimutto samudāyo nāma paramatthato koci natthi, yesu pana avayavesu samudāyarūpena avekkhitesu gāthādisamaññā, taṃ tato bhinnaṃ viya katvā saṃsāmivohāramāropetvā dassento 『『atthi desanāya ādimajjhapariyosāna』』nti āha. Sāsanassāti paṭipattidhammassa. Sāsitabbapuggalagatena hi yathāparādhādinā sāsitabbabhāvena anusāsanaṃ, tadaṅgavinayādivasena vinayananti katvā paṭipattidhammo 『『sāsana』』nti vuccati. Atthi sāsanassa ādimajjhapariyosānanti sambandho. Catuppadikāyapīti ettha pi-saddo sambhāvane, tena evaṃ appakatarāyapi ādimajjhapariyosānesu kalyāṇatā, pageva bahutarāyāti sambhāveti. Padañcettha gāthāya catutthaṃso, yaṃ 『『pādo』』tipi vuccati, eteneva tipādikachapādikāsupi yathāsambhavaṃ vibhāgaṃ dasseti. Evaṃ suttāvayave kalyāṇattayaṃ dassetvā sakalepi sutte dassetuṃ 『『ekānusandhikassā』』tiādi vuttaṃ. Tattha nātibahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ sandhāya 『『ekānusandhikassā』』ti āha. Itarasmiṃ pana teneva dhammavibhāgena ādimajjhapariyosānā labbhantīti 『『anekānusandhikassā』』tiādi vuttaṃ. Nidānanti ānandattherena ṭhapitaṃ kāladesadesakaparisādiapadisanalakkhaṇaṃ nidānaganthaṃ. Idamavocāti nigamanaṃ upalakkhaṇameva 『『iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti nigamanassapi gahetabbato. Saṅgītikārakehi ṭhapitānipi hi nidānanigamanāni satthu desanāya anuvidhānato tadantogadhānevāti veditabbaṃ. Ante anusandhīti sabbapacchimo anusandhi.
『『Sīlasamādhivipassanā』』tiādinā sāsanassa idha paṭipattidhammataṃ vibhāveti. Vinayaṭṭhakathāyaṃ pana 『『sāsanadhammo』』ti vuttattā –
『『Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;
Sacittapariyodapanaṃ, etaṃ buddhāna sāsana』』nti. (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124);
Evaṃ vuttassa satthusāsanassa pakāsako pariyattidhammo eva sīlādiatthavasena kalyāṇattayavibhāvane vutto. Idha pana paṭipattiyeva. Tena vakkhati 『『idha desanāya ādimajjhapariyosānaṃ adhippeta』』nti. Sīlasamādhivipassanā ādi nāma sāsanasampattibhūtānaṃ uttarimanussadhammānaṃ mūlabhāvato. Kusalānaṃ dhammānanti anavajjadhammānaṃ. Diṭṭhīti vipassanā, avinābhāvato panettha samādhiggahaṇaṃ. Mahāvaggasaṃyutte bāhiyasuttapadamidaṃ (saṃ. ni. 5.381). Kāmaṃ sutte ariyamaggassa antadvayavigamena tesaṃ majjhimapaṭipadābhāvo vutto, majjhimabhāvasāmaññato pana sammāpaṭipattiyā ārambhanipphattīnaṃ majjhimabhāvassāpi sādhakabhāve yuttanti āha 『『atthi bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhāti evaṃ vutto ariyamaggo majjhaṃ nāmā』』ti, sīlasamādhivipassanāsaṅkhātānaṃ ārambhānaṃ, phalanibbānasaṅkhātānañca nipphattīnaṃ vemajjhabhāvato ariyamaggo majjhaṃ nāmāti adhippāyo. Saupādisesanibbānadhātuvasena phalaṃ pariyosānaṃ nāma, anupādisesanibbānadhātuvasena pana nibbānaṃ. Sāsanapariyosānā hi nibbānadhātu. Maggassa nipphatti phalavasena, nibbānasacchikiriyāya ca hoti tato paraṃ kattabbābhāvatoti vā evaṃ vuttaṃ. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena sādhetuṃ 『『etadatthaṃ ida』』ntiādimāha. Etadeva phalaṃ attho yassāti etadatthaṃ. Brāhmaṇāti piṅgalakocchabrāhmaṇaṃ bhagavā ālapati. Idañhi majjhimāgame mūlapaṇṇāsake cūḷasāropamasutta (ma. ni. 1.312 ādayo) padaṃ. Etadeva phalaṃ sāraṃ yassāti etaṃsāraṃ niggahitāgamena. Tathā etaṃpariyosānaṃ. Nibbānogadhanti nibbānantogadhaṃ. Āvuso visākhāti dhammadinnāya theriyā visākhagahapatimālapanaṃ. Idañhi cūḷavedallasutte (ma. ni. 1.460 ādayo) 『『sātthaṃ sabyañjana』』ntiādisaddantarasannidhānato 『『idha desanāya ādimajjhapariyosānaṃ adhippeta』』nti vuttaṃ.
Evaṃ saddapabandhavasena desanāya kalyāṇattayavibhāgaṃ dassetvā tadatthavasenapi dassento 『『bhagavā hī』』tiādimāha. Atthatopi hi tassādhippetabhāvaṃ hi-saddena samattheti. Tathā samatthanamukhena ca atthavasena kalyāṇattayavibhāgaṃ dassetīti. Atthato panetaṃ dassento yo tasmiṃ tasmiṃ atthe katavidhi saddapabandho gāthāsuttavasena vavatthito pariyattidhammoyeva idha desanāti vutto, tassa cattho visesato sīlādi evāti āha 『『ādimhi sīla』』ntiādi. Visesakathanañhetaṃ. Sāmaññato pana sīlaggahaṇena sasambhārasīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāramaggoti atthattayavasena anavasesato pariyattiatthaṃ pariyādāya tiṭṭhati. Itarathā hi kalyāṇattayavibhāgo asabbasādhāraṇo siyā. Ettha ca sīlamūlakattā sāsanassa sīlena ādikalyāṇatā vuttā, sāsanasampattiyā vemajjhabhāvato maggena majjhekalyāṇatā. Nibbānādhigamato uttari karaṇīyābhāvato nibbānena pariyosānakalyāṇatā. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo vutto. 『『Tasmā』』tiādi yathāvuttānusārena sotūnamanusāsanīdassanaṃ.
Esāti yathāvuttākārena kathanā. Kathikasaṇṭhitīti dhammakathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.
Vaṇṇanā atthavivaraṇā, pasaṃsanā vā. Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Tasmāti catusatipaṭṭhānādiniyyānatthadesanato. Ekabyañjanādiyuttāti sithiladhanitādibhedesu dasasu byañjanesu ekappakāreneva, dvippakāreneva vā byañjanena yuttā damiḷabhāsā viya. Sabbaniroṭṭhabyañjanāti vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbathā oṭṭhaphusanarahitavimuttabyañjanā kirātabhāsā viya. Sabbavissaṭṭhabyañjanāti sabbasseva vissajjanīyayuttatāya sabbathā vissaggabyañjanā savarabhāsā viya. Sabbaniggahitabyañjanāti sabbasseva sānusāratāya sabbathā bindusahitabyañjanā pārasikādimilakkhubhāsā viya. Evaṃ 『『damiḷakirātasavaramilakkhūnaṃ bhāsā viyā』』ti idaṃ paccekaṃ yojetabbaṃ. Milakkhūti ca pārasikādayo. Sabbāpesā byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti vuttaṃ 『『byañjanapāripūriyā abhāvato abyañjanā nāmā』』ti.
Ṭhānakaraṇāni sithilāni katvā uccāretabbamakkharaṃ pañcasu vaggesu paṭhamatatiyaṃ sithilaṃ. Tāni asithilāni katvā uccāretabbamakkharaṃ tesveva dutiyacatutthaṃ dhanitaṃ. Dvimattakālamakkharaṃ dīghaṃ. Ekamattakālaṃ rassaṃ.
Pamāṇaṃ ekamattassa, nimīsumīsato』 bravuṃ;
Aṅguliphoṭakālassa, pamāṇenāpi abravuṃ.
Saññogaparaṃ, dīghañca garukaṃ. Asaṃyogaparaṃ rassaṃ lahukaṃ. Ṭhānakaraṇāni niggahetvā avivaṭena mukhena uccāretabbaṃ niggahitaṃ. Parapadena sambajjhitvā uccāretabbaṃ sambandhaṃ. Tathā asambajjhitabbaṃ vavatthitaṃ. Ṭhānakaraṇāni vissaṭṭhāni katvā vivaṭena mukhena uccāretabbaṃ vimuttaṃ.Dasadhātiādīsu evaṃ sithilādivasena byañjanabuddhisaṅkhātassa akkharuppādakacittassa dasahi pakārehi byañjanānaṃ pabhedoti attho. Sabbāni hi akkharāni cittasamuṭṭhānāni, yathādhippetatthassa ca byañjanato pakāsanato byañjanānīti, byañjanabuddhiyā vā karaṇabhūtāya byañjanānaṃ dasadhā pabhedotipi yujjati.
Amakkhetvāti amilecchetvā avināsetvā, ahāpetvāti attho. Tadatthamāha 『『paripuṇṇabyañjanameva katvā』』ti, yamatthaṃ bhagavā ñāpetuṃ ekagāthaṃ, ekavākyampi deseti, tamatthaṃ parimaṇḍalapadabyañjanāya eva desanāya desetīti vuttaṃ hoti. Tasmāti paripuṇṇabyañjanadhammadesanato . Kevalasaddo idha anavasesavācako. Na avomissatādivācakoti āha 『『sakalādhivacana』』nti. Paripuṇṇanti sabbaso puṇṇaṃ. Taṃ panatthato ūnādhikanisedhananti vuttaṃ 『『anūnādhikavacana』』nti. Tattha yadatthaṃ desito, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Upanetabbassa vā vodānatthassa avuttassa abhāvato anūnatā, apanetabbassa saṃkilesatthassa vuttassa abhāvato anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇanti sabbaso puṇṇameva. Tenāha 『『ekadesenāpi aparipuṇṇā natthī』』ti. Aparisuddhā desanā hoti taṇhāya saṃkiliṭṭhattā. Lokehi taṇhāya āmasitabbato lokāmisā, cīvarādayo paccayā, tesu agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitato pharaṇena hitūpasaṃhārena visesanabhūtena. Mettābhāvanāya karaṇabhūtāya muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato, vaṭṭadukkhato ca uddharaṇākārasaṇṭhitena, kāruññādhippāyenāti vuttaṃ hoti.
『『Ito paṭṭhāya dassāmi, evañca dassāmī』』ti samādātabbaṭṭhena dānaṃ vataṃ. Paṇḍitapaññattatāya seṭṭhaṭṭhena brahmaṃ, brahmānaṃ vā seṭṭhānaṃ cariyanti dānameva brahmacariyaṃ. Macchariyalobhādiniggahaṇena samāciṇṇattā dānameva suciṇṇaṃ. Iddhīti deviddhi. Jutīti pabhā, ānubhāvo vā. Balavīriyūpapattīti mahatā balena, vīriyena ca samannāgamo. Nāgāti varuṇanāgarājānaṃ vidhurapaṇḍitassa ālapanaṃ.
Dānapatīti dānasāmino. Opānabhūtanti udakatitthamiva bhūtaṃ.
Dhīrāti so vidhurapaṇḍitamālapati.
Madhussavoti madhurasasandanaṃ. Puññanti puññaphalaṃ, kāraṇavohārena vuttaṃ. Brahmaṃ, brahmānaṃ vā cariyanti brahmacariyaṃ, veyyāvaccaṃ. Esa nayo sesesupi.
Tittiriyanti tittirasakuṇarājena bhāsitaṃ.
Aññatra tāhīti paradārabhūtāhi vajjetvā. Amhanti amhākaṃ.
Tapassī , lūkho, jegucchī, pavivittoti catubbidhassa dukkarassa katattā caturaṅgasamannāgataṃ. Sudanti nipātamattaṃ. Lomahaṃsanasuttaṃ majjhimāgame mūlapaṇṇāsake, 『『mahāsīhanādasutta』』ntipi (ma. ni. 1.146) taṃ vadanti.
Iddhanti samiddhaṃ. Phītanti phullitaṃ. Vitthārikanti vitthārabhūtaṃ. Bāhujaññanti bahūhi janehi niyyānikabhāvena ñātaṃ. Puthubhūtanti bahubhūtaṃ. Yāva devamanussehīti ettha devalokato yāva manussalokā supakāsitanti adhippāyavasena pāsādikasuttaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.170) vuttaṃ, yāva devā ca manussā cāti attho. Tasmāti yasmā sikkhattayasaṅgahaṃ sakalasāsanaṃ idha 『『brahmacariya』』nti adhippetaṃ, tasmā. 『『Brahmacariya』』nti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento 『『so dhammaṃ desetī』』tiādimāha. 『『Evaṃ desento cā』』ti hi iminā brahmacariyasaddena dhammasaddādīnaṃ samānatthataṃ dasseti, 『『dhammaṃ desetī』』ti vatvāpi 『『brahmacariyaṃ pakāsetī』』ti vacanaṃ sarūpato atthappakāsanatthanti ca vibhāveti.
191.Vuttappakārasampadanti yathāvuttaādikalyāṇatādippabhedaguṇasampadaṃ. Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti vuttaṃ 『『nihatamānattā』』ti. Ussannattāti bahulabhāvato. Bhogarūpādivatthukā madā suppaheyyā honti nimittassa anavaṭṭhānato, na tathā kulavijjādimadā nimittassa samavaṭṭhānato. Tasmā khattiyabrāhmaṇakulīnānaṃ pabbajitānampi jātivijjaṃ nissāya mānajappanaṃ duppajahanti āha 『『yebhuyyena…pe… mānaṃ karontī』』ti. Vijātitāyāti viparītajātitāya, hīnajātitāyāti attho. Yebhuyyena upanissayasampannā sujātikā eva, na dujjātikāti evaṃ vuttaṃ. Patiṭṭhātuṃ na sakkontīti sīle patiṭṭhahituṃ na ussahanti, suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkontīti vuttaṃ hoti. Sīlameva hi sāsane patiṭṭhā, patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Sā hi nippariyāyato sāsane patiṭṭhā nāma.
Evaṃ byatirekato atthaṃ vatvā anvayatopi vadati 『『gahapatidārakā panā』』tiādinā. Kacchehisedaṃ muñcantehīti itthambhūtalakkhaṇe karaṇavacanaṃ. Tathā piṭṭhiyā loṇaṃ pupphamānāyāti, sedaṃ muñcantakacchā loṇaṃ pupphamānapiṭṭhikā hutvā, tehi vā pakārehi lakkhitāti attho. Bhūmiṃ kasitvāti bhūmiyā kassanato, khettūpajīvanatoti vuttaṃ hoti. Tādisassāti jātimantūpanissayassa. Dubbalaṃ mānaṃ. Balavaṃ dappaṃ. Kammanti parikammaṃ. 『『Itarehī』』tiādinā 『『ussannattā』』ti hetupadaṃ vivarati. 『『Itī』』ti vatvā tadaparāmasitabbaṃ dasseti 『『nihatamānattā』』tiādinā, itisaddo vā nidassane, evaṃ yathāvuttanayenāti attho. Esa nayo īdisesu.
Paccājātoti ettha ākāro upasaggamattanti āha 『『patijāto』』ti. Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbathā suddhaṃ. Dhammassa sāmī taduppādakaṭṭhena, dhammena vā sadevakassa lokassa sāmīti dhammassāmī. Saddhanti pothujjanikasaddhāvasena saddahanaṃ. Viññūjātikānañhi dhammasampattigahaṇapubbikā saddhāsiddhi catūsu puggalesu dhammappamāṇadhammappasannapuggalabhāvato. 『『Yo evaṃ svākkhātadhammo, sammāsambuddho vata so bhagavā』』ti saddhaṃ paṭilabhati. Yojanasatantarepi vā padese. Jāyampatikāti jānipatikā. Kāmaṃ 『『jāyampatikā』』ti vutteyeva gharasāmikagharasāminīvasena dvinnameva gahaṇaṃ viññāyati, yassa pana purisassa anekā pajāpatiyo, tassa vattabbameva natthi. Ekāyapi tāva saṃvāso sambādhoyevāti dassanatthaṃ 『『dve』』ti vuttaṃ. Rāgādinā kiñcanaṃ, khettavatthādinā palibodhanaṃ, tadubhayena saha vattatīti sakiñcanapalibodhano, soyevattho tathā. Rāgo eva rajo, tadādikā dosamoharajā. Vuttañhi 『『rāgo rajo na ca pana reṇu vuccatī』』tiādi (mahāni. 209; cūḷani. 74) āgamanapathatāpi uṭṭhānaṭṭhānatā evāti dvepi saṃvaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibandhasabhāvena. Rūpakavasena, taddhitavasena vā abbhokāsoti dassetuṃ viya-saddaggahaṇaṃ. Evaṃ akusalakusalappavattīnaṃ ṭhānāṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭṭhānabhāvena tesaṃ tabbhāvaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Rajānaṃ sannipātaṭṭhānaṃ viyāti sambandho.
Visuṃ visuṃ paduddhāramakatvā samāsato atthavaṇṇanā saṅkhepakathā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassāpi anāpajjanena achiddaṃ katvā. Carimakacittanti cuticittaṃ. Kilesamalenāti taṇhāsaṃkilesādimalena. Amalīnanti asaṃkiliṭṭhaṃ. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitaṃ. Atthamattaṃ pana dassetuṃ 『『likhitasaṅkhasadisa』』nti vuttaṃ. Dhotasaṅkhasappaṭibhāganti tadatthasseva vivaraṇaṃ. Apica likhitaṃ saṅkhaṃ saṅkhalikhitaṃ yathā 『『agyāhito』』ti, tassadisattā pana idaṃ saṅkhalikhitantipi dasseti, bhāvanapuṃsakañcetaṃ. Ajjhāvasatāti ettha adhi-saddena kammappavacanīyena yogato 『『agāra』』nti etaṃ bhummatthe upayogavacananti āha 『『agāramajjhe』』ti. Yaṃ nūna yadi pana pabbajeyyaṃ, sādhu vatāti sambandho. Kasāyena rattāni kāsāyānīti dasseti 『『kasāyarasapītatāyā』』ti iminā. Kasmā cetāni gahitānīti āha 『『brahmacariyaṃ carantānaṃ anucchavikānī』』ti. Acchādetvāti vohāravacanamattaṃ, paridahitvāti attho, tañca kho nivāsanapārupanavasena. Agāravāso agāraṃ uttarapadalopena, tassa hitaṃ vuḍḍhiāvahaṃ kasivāṇijjādikammaṃ. Taṃ anagāriyanti tasmiṃ anagāriye.
192.Sahassatoti kahāpaṇasahassato. Bhogakkhandho bhogarāsi. Ābandhanaṭṭhenāti 『『putto nattā panattā』』tiādinā pemavasena paricchedaṃ katvā bandhanaṭṭhena, etena ābandhanattho parivaṭṭa-saddoti dasseti. Atha vā pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭotipi yujjati. 『『Amhākamete』』ti ñāyantīti ñātayo.
- Pātimokkhasaṃvarena pihitakāyavacīdvāro samāno tena saṃvarena upeto nāmāti katvā 『『pātimokkhasaṃvarena samannāgato』』ti vuttaṃ. Ācāragocarānaṃ vitthāro vibhaṅgaṭṭhakathādīsu (vibha. aṭṭha. 503) gahetabbo. 『『Ācāragocarasampanno』』tiādi ca tasseva pātimokkhasaṃvarasaṃvutabhāvassa paccayadassanaṃ. Aṇusadisatāya appamattakaṃ 『『aṇū』』ti vuttanti āha 『『appamattakesū』』ti. Asañcicca āpannaanukhuddakāpattivasena, sahasā uppannaakusalacittuppādavasena ca appamattakatā. Bhayadassīti bhayadassanasīlo. Sammāti aviparītaṃ, sundaraṃ vā, tabbhāvo ca sakkaccaṃ yāvajīvaṃ avītikkamavasena. 『『Sikkhāpadesū』』ti vutteyeva tadavayavabhūtaṃ 『『sikkhāpadaṃ samādāya sikkhatī』』ti atthassa gamyamānattā kammapadaṃ na vuttanti āha 『『taṃ taṃ sikkhāpada』』nti, taṃ taṃ sikkhākoṭṭhāsaṃ, sikkhāya vā adhigamupāyaṃ, tassā vā nissayanti attho.
Etthāti etasmiṃ 『『pātimokkhasaṃvarasaṃvuto』』tiādivacane. Ācāragocaraggahaṇenevāti 『『ācāragocarasampanno』』ti vacaneneva. Tenāha 『『kusale kāyakammavacīkamme gahitepī』』ti. Na hi ācāragocarasaddamattena kusalakāyavacīkammaggahaṇaṃ sambhavati, iminā punaruttitāya codanālesaṃ dasseti. Tassāti ājīvapārisuddhisīlassa. Uppattidvāradassanatthanti uppattiyā kāyavacīviññattisaṅkhātassa dvārassa kammāpadesena dassanatthaṃ, etena yathāvuttacodanāya sodhanaṃ dasseti. Idaṃ vuttaṃ hoti – siddhepi sati punārambho niyamāya vā hoti, atthantarabodhanāya vā, idha pana atthantaraṃ bodheti, tasmā uppattidvāradassanatthaṃ vuttanti. Kusalenāti ca sabbaso anesanapahānato anavajjena. Kathaṃ tena uppattidvāradassananti āha 『『yasmā panā』』tiādi. Kāyavacīdvāresu uppannena anavajjena kāyakammavacīkammena samannāgatattā parisuddhājīvoti adhippāyo. Tadubhayameva hi ājīvahetukaṃ ājīvapārisuddhisīlaṃ.
Idāni suttantarena saṃsandituṃ 『『muṇḍikaputtasuttantavasena vā evaṃ vutta』』nti āha. Vā-saddo cettha suttantarasaṃsandanāsaṅkhātaatthantaravikappanattho. Muṇḍikaputtasuttantaṃ nāma majjhimāgamavare majjhimapaṇṇāsake, yaṃ 『『samaṇamuṇḍikaputtasutta』』ntipi vadanti. Tattha thapatīti pañcakaṅgaṃ nāma vaḍḍhakiṃ bhagavā ālapati. Thapati-saddo hi vaḍḍhakipariyāyo. Idaṃ vuttaṃ hoti – yasmā 『『katame ca thapati kusalā sīlā? Kusalaṃ kāyakammaṃ kusalaṃ vacīkamma』』nti sīlassa kusalakāyakammavacīkammabhāvaṃ dassetvā 『『ājīvapārisuddhampi kho ahaṃ thapati sīlasmiṃ vadāmī』』ti (ma. ni. 2.265) evaṃ pavattāya muṇḍikaputtasuttadesanāya 『『kāyakammavacīkammena samannāgato kusalenā』』ti sīlassa kusalakāyakammavacīkammabhāvaṃ dassetvā 『『parisuddhājīvo』』ti evaṃ pavattā ayaṃ sāmaññaphalasuttadesanā ekasaṅgahā aññadatthu saṃsandati sameti yathā taṃ gaṅgodakena yamunodakaṃ, tasmā īdisīpi bhagavato desanāvibhūti atthevāti . Sīlasmiṃ vadāmīti sīlanti vadāmi, sīlasmiṃ vā ādhārabhūte antogadhaṃ pariyāpannaṃ, niddhāraṇasamudāyabhūte vā ekaṃ sīlanti vadāmi.
Tividhenāti cūḷasīlamajjhimasīlamahāsīlato tividhena. 『『Manacchaṭṭhesū』』ti iminā kāyapañcamānameva gahaṇaṃ nivatteti. Upari niddese vakkhamānesu sattasu ṭhānesu. Tividhenāti catūsu paccekaṃ yathālābhayathābalayathāsāruppatāvasena tibbidhena.
Cūḷamajjhimamahāsīlavaṇṇanā
194-211.Evanti 『『so evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharatī』』tiādinā nayena. 『『Sīlasmi』』nti idaṃ niddhāraṇe bhummaṃ tato ekassa niddhāraṇīyattāti āha 『『ekaṃ sīla』』nti. Apica iminā ādhāre bhummaṃ dasseti samudāyassa avayavādhiṭṭhānattā yathā 『『rukkhe sākhā』』ti. 『『Ida』』nti padena katvatthavasena samānādhikaraṇaṃ bhummavacanassa katvatthe pavattanato yathā 『『vanappagumbe yatha phusitagge』』ti (khu. pā. 6.13; su. ni. 236) dasseti 『『paccattavacanatthe vā etaṃ bhumma』』nti iminā. Ayamevatthoti paccattavacanattho eva. Brahmajāleti brahmajālasuttavaṇṇanāyaṃ, (dī. ni. aṭṭha. 1.7) brahmajālasuttapade vā. Saṃvaṇṇanāvasena vuttanayenāti attho. 『『Idamassa hoti sīlasmi』』nti ettha mahāsīlapariyosānena niddhāriyamānassa abhāvato paccattavacanatthoyeva sambhavatīti āha 『『idaṃ assa sīlaṃ hotīti attho』』ti, tatoyeva ca pāḷiyaṃ apiggahaṇamakatanti daṭṭhabbaṃ.
- Attānuvādaparānuvādadaṇḍabhayādīni asaṃvaramūlakāni bhayāni. 『『Sīlassāsaṃvaratoti sīlassa asaṃvaraṇato, sīlasaṃvarābhāvatoti attho』』ti (dī. ni. ṭī. 1.280) ācariyena vuttaṃ, 『『yadidaṃ sīlasaṃvarato』』ti pana padassa 『『yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyyā』』ti atthavacanato, 『『sīlasaṃvarahetu bhayaṃ na samanupassatī』』ti ca atthassa upapattito sīlasaṃvarato sīlasaṃvarahetūti atthoyeva sambhavati. 『『Yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyyā』』ti hi pāṭhopi dissati. 『『Saṃvarato』』ti hetuṃ vatvā tadadhigamitaatthavasena 『『asaṃvaramūlakassa bhayassa abhāvā』』tipi hetuṃ vadati. Yathāvidhānavihitenāti yathāvidhānaṃ sampāditena. Khattiyābhisekenāti khattiyabhāvāvahena abhisekena. Muddhani avasittoti matthakeyeva abhisitto. Ettha ca 『『yathāvidhānavihitenā』』ti iminā porāṇakāciṇṇavidhānasamaṅgitāsaṅkhātaṃ ekaṃ aṅgaṃ dasseti, 『『khattiyābhisekenā』』ti iminā khattiyabhāvāvahatāsaṅkhātaṃ, 『『muddhani avasitto』』ti iminā muddhaniyeva abhisiñcitabhāvasaṅkhātaṃ. Iti tivaṅgasamannāgato khattiyābhiseko vutto hoti. Yena abhisittarājūnaṃ rājānubhāvo samijjhati. Kena panāyamattho viññāyatīti? Porāṇakasatthāgatanayena. Vuttañhi aggaññasuttaṭṭhakathāyaṃ mahāsammatābhisekavibhāvanāya 『『te panassa khettasāmino tīhi saṅkhehi abhisekampi akaṃsū』』ti (dī. ni. aṭṭha. 3.131) majjhimāgamaṭṭhakathāyañca mahāsīhanādasuttavaṇṇanāyaṃ vuttaṃ 『『muddhāvasittenāti tīhi saṅkhehi khattiyābhisekena muddhani abhisittenā』』ti (ma. ni. aṭṭha. 1.160) sīhaḷaṭṭhakathāyampi cūḷasīhanādasuttavaṇṇanāyaṃ 『『paṭhamaṃ tāva abhisekaṃ gaṇhantānaṃ rājūnaṃ suvaṇṇamayādīni tīṇi saṅkhāni ca gaṅgodakañca khattiyakaññañca laddhuṃ vaṭṭatī』』tiādi vuttaṃ.
Ayaṃ pana tatthāgatanayena abhisekavidhānavinicchayo – abhisekamaṅgalatthañhi alaṅkatapaṭiyattassa maṇḍapassa antokatassa udumbarasākhamaṇḍapassa majjhe suppatiṭṭhite udumbarabhaddapīṭhamhi abhisekārahaṃ abhijaccaṃ khattiyaṃ nisīdāpetvā paṭhamaṃ tāva maṅgalābharaṇabhūsitā jātisampannā khattiyakaññā gaṅgodakapuṇṇaṃ suvaṇṇamayasāmuddikadakkhiṇāvaṭṭasaṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti 『『deva taṃ sabbepi khattiyagaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu khattiyagaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī』』ti. Tato puna purohitopi porohiccaṭhānānurūpālaṅkārehi alaṅkatapaṭiyatto gaṅgodakapuṇṇaṃ rajatamayaṃ saṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti 『『deva taṃ sabbepi brāhmaṇagaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu brāhmaṇagaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī』』ti. Tato puna seṭṭhipi seṭṭhiṭṭhānabhūsanabhūsito gaṅgodakapuṇṇaṃ ratanamayaṃ saṅkhaṃ ubhohi hatthehi sakkaccaṃ gahetvā tassa sīsopari ussāpetvā tena tassa muddhani abhisekodakaṃ abhisiñcati, evañca vadeti 『『deva taṃ sabbepi gahapatigaṇā attānamārakkhatthaṃ iminā abhisekena abhisekikaṃ mahārājaṃ karonti, tvaṃ rājadhammesu ṭhito dhammena samena rajjaṃ kārehi, etesu gahapatigaṇesu tvaṃ puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava, rakkhāvaraṇaguttiyā tesaṃ rakkhito ca bhavāhī』』ti. Te pana tassa evaṃ vadantā 『『sace tvaṃ amhākaṃ vacanānurūpaṃ rajjaṃ karissasi, iccetaṃ kusalaṃ. No ce karissasi, tava muddhā sattadhā phalatū』』ti evaṃ rañño abhisapanti viyāti daṭṭhabbanti. Vaḍḍhakīsūkarajātakādīhi cāyamattho vibhāvetabbo, abhisekopakaraṇānipi samantapāsādikādīsu (pārā. aṭṭha. 1.tatiyasaṅgītikathā) gahetabbānīti.
Yasmā nihatapaccāmitto, tasmā na samanupassatīti sambandho. Anavajjatā kusalabhāvenāti āha 『『kusalaṃ sīlapadaṭṭhānehī』』tiādi. Idaṃ vuttaṃ hoti – kusalasīlapadaṭṭhānā avippaṭisārapāmojjapītipassaddhidhammā, avippaṭisārādinimittañca uppannaṃ cetasikasukhaṃ paṭisaṃvedeti, cetasikasukhasamuṭṭhānehi ca paṇītarūpehi phuṭṭhasarīrassa uppannaṃ kāyikasukhanti.
Indriyasaṃvarakathāvaṇṇanā
- Sāmaññassa visesāpekkhatāya idhādhippetopi viseso tena apariccatto eva hotīti āha 『『cakkhusaddo katthaci buddhacakkhumhi vattatī』』tiādi. Vijjamānameva hi abhidheyyabhāvena visesatthaṃ visesantaranivattanena visesasaddo vibhāveti, na avijjamānaṃ. Sesapadesupi eseva nayo. Aññehi asādhāraṇaṃ buddhānameva cakkhu dassananti buddhacakkhu, āsayānusayañāṇaṃ, indriyaparopariyattañāṇañca. Samantato sabbaso dassanaṭṭhena cakkhūti samantacakkhu, sabbaññutaññāṇaṃ. Tathūpamanti pabbatamuddhūpamaṃ, dhammamayaṃ pāsādanti sambandho. Sumedha samantacakkhu tvaṃ janatamavekkhassūti attho. Ariyamaggattayapaññāti heṭṭhimāriyamaggattayapaññā. 『『Dhammacakkhu nāma heṭṭhimā tayo maggā, tīṇi ca phalānī』』ti saḷāyatanavaggaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 3.4.418) vuttaṃ, idha pana maggeheva phalāni saṅgahetvā dasseti. Catusaccasaṅkhāte dhamme cakkhūti hi dhammacakkhu. Paññāyeva dassanaṭṭhena cakkhūti paññācakkhu, pubbenivāsāsavakkhayañāṇaṃ. Dibbacakkhumhīti dutiyavijjāya. Idhāti 『『cakkhunā rūpaṃ disvā』』ti imasmiṃ pāṭhe. Ayanti cakkhusaddo. 『『Pasādacakkhuvohārenā』』ti iminā idha cakkhusaddo cakkhupasādeyeva nippariyāyato vattati, pariyāyato pana nissayavohārena nissitassa vattabbato cakkhuviññāṇepi yathā 『『mañcā ukkuṭṭhiṃ karontī』』ti dasseti. Idhāpi sasambhārakathā avasiṭṭhāti katvā sesapadesupīti pi-saddaggahaṇaṃ, 『『na nimittaggāhī』』tiādipadesupīti attho. Vividhaṃ asanaṃ khedanaṃ byāseko, kileso eva byāseko, tena virahito tathā, virahitatā ca asammissatā, asammissabhāvo ca sampayogābhāvato parisuddhatāti āha 『『asammissaṃ parisuddha』』nti, kilesadukkhena avomissaṃ, tato ca suvisuddhanti attho. Sati ca suvisuddhe indriyasaṃvare nīvaraṇesu padhānabhūtapāpadhammavigamena adhicittānuyogo hatthagato eva hoti, tasmā adhicittasukhameva 『『abyāsekasukha』』nti vuccatīti dasseti 『『adhicittasukha』』nti iminā.
Satisampajaññakathāvaṇṇanā
- Samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, tassa bhāvo sampajaññaṃ, tathāpavattañāṇaṃ, tassa vibhajanaṃ sampajaññabhājanīyaṃ, tasmiṃ sampajaññabhājanīyamhi.『『Gamana』』nti iminā abhikkamanaṃ abhikkantanti bhāvasādhanamāha. Tathā paṭikkamanaṃ paṭikkantanti vuttaṃ 『『nivattana』』nti. Gamanañcettha nivattetvā, anivattetvā ca gamanaṃ, nivattanaṃ pana nivattimattameva, aññamaññamupādānakiriyāmattañcetaṃ dvayaṃ. Kathaṃ labbhatīti āha 『『gamane』』tiādi. Abhiharantoti gamanavasena kāyaṃ upanento. Paṭinivattentoti tato puna nivattento. Apanāmentoti apakkamanavasena pariṇāmento. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Pacchimaaṅgapadesanti aṭanikādipacchimāyavappadesaṃ. Paccāsaṃsarantoti paṭiāsappanto. 『『Eseva nayo』』ti iminā nipannasseva abhimukhaṃ saṃsappanapaṭiāsappanāni dasseti. Ṭhānanisajjāsayanesu hi yo gamanavidhuro kāyassa purato abhihāro, so abhikkamo. Pacchato apahāro paṭikkamoti lakkhaṇaṃ.
Sampajānanaṃ sampajānaṃ, tena attanā kattabbakiccassa karaṇasīlo sampajānakārīti āha 『『sampajaññena sabbakiccakārī』』ti. 『『Sampajaññameva vā kārī』』ti iminā sampajānassa karaṇasīlo sampajānakārīti dasseti. 『『So hī』』tiādi dutiyavikappassa samatthanaṃ. 『『Sampajañña』』nti ca iminā sampajāna-saddassa sampajaññapariyāyatā vuttā. Tathā hi ācariyānandattherena vuttaṃ 『『samantato, sammā, samaṃ vā pajānanaṃ sampajānaṃ, tadeva sampajañña』』nti (vibha. mūlaṭī. 2.523) ayaṃ aṭṭhakathāto aparo nayo – yathā atikkantādīsu asammohaṃ uppādeti, tathā sampajānassa kāro karaṇaṃ sampajānakāro, so etassa atthīti sampajānakārīti.
Dhammato vaḍḍhisaṅkhātena atthena saha vattatīti sātthakaṃ, abhikkantādi, sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano patirūpassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññattha ca pavattesu avijahitakammaṭṭhānasaṅkhāte gocare sampajānanaṃ gocarasampajaññaṃ. Sāmaññaniddesena, hi ekasesanayena vā gocarasaddo tadatthadvayepi pavattati. Atikkamādīsu asammuyhanasaṅkhātaṃ asammohameva sampajaññaṃ asammohasampajaññaṃ. Cittavasenevāti cittassa vaseneva, cittavasamanugatenevāti attho. Pariggahetvāti tulayitvā tīretvā, paṭisaṅkhāyāti attho. Saṅghadassaneneva uposathapavāraṇādiatthāya gamanaṃ saṅgahitaṃ. Ādisaddena kasiṇaparikammādīnaṃ saṅgaho. Saṅkhepato vuttaṃ tadatthameva vivarituṃ 『『cetiyaṃ vā』』tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso esa. Samathavipassanuppādanampi hi bhikkhuno vaḍḍhiyeva. Tatthāti asubhārammaṇe. Kecīti abhayagirivāsino. Āmisatoti cīvarādiāmisapaccayato. Kasmāti āha 『『taṃ nissāyā』』tiādi.
Tasminti sātthakasampajaññavasena pariggahitaatthe. Yasmā pana dhammato vaḍḍhiyeva attho nāma, tasmā yaṃ 『『sātthaka』』nti adhippetaṃ gamanaṃ, taṃ sabbampi sappāyamevāti siyā avisesena kassaci āsaṅkāti tannivattanatthaṃ 『『cetiyadassanaṃ tāvā』』tiādi āraddhaṃ. Mahāpūjāyāti mahatiyā pūjāya, bahūnaṃ pūjādivaseti vuttaṃ hoti. Cittakammarūpakānī viyāti cittakammakatapaṭimāyo viya, yantapayogena vā nānappakāravicittakiriyā paṭimāyo viya. Tatrāti tāsu parisāsu. Assāti bhikkhuno. Asamapekkhanaṃ nāma gehassitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ 『『cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā』』tiādi (ma. ni. 3.308) mātugāmasamphassavasena kāyasaṃsaggāpatti. Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo. 『『Dasadvādasayojanantare parisā sannipatantī』』tiādinā vuttappakāreneva. Mahāparisaparivārānanti kadāci dhammassavanādiatthāya itthipurisasammissaparivāre sandhāya vuttaṃ.
Tadatthadīpanatthanti asubhadassanassa sātthakabhāvasaṅkhātassa atthassa dīpanatthaṃ. Pabbajitadivasato paṭṭhāya paṭivacanadānavasena bhikkhūnaṃ anuvattanakathā āciṇṇā, tasmā paṭivacanassa adānavasena ananuvattanakathā tassa dutiyā nāma hotīti āha 『『dve kathā nāma na kathitapubbā』』ti. Dve kathāti hi vacanakaraṇākaraṇakathā. Tattha vacanakaraṇakathāyeva kathitapubbā, dutiyā na kathitapubbā. Tasmā subbacattā paṭivacanamadāsīti attho.
Evanti iminā. 『『Sace pana cetiyassa mahāpūjāyā』』tiādikaṃ sabbampi vuttappakāraṃ paccāmasati, na 『『purisassa mātugāmāsubha』』ntiādikameva. Pariggahitaṃ sātthakaṃ, sappāyañca yena so pariggahitasātthakasappāyo, tassa, tena yathānupubbikaṃ sampajaññapariggahaṇaṃ dasseti. Vuccamānayogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ kammaṭṭhānaṃ, tadeva bhāvanāya visayabhāvato gocaranti āha 『『kammaṭṭhānasaṅkhātaṃ gocara』』nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahaṇaṃ katvā. Bhikkhācāragocareti bhikkhācārasaṅkhāte gocare, anena kammaṭṭhāne, bhikkhācāre ca gocarasaddoti dasseti.
Idhāti sāsane. Haratīti kammaṭṭhānaṃ pavattanavasena neti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpayogato yāva divāṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Tatthāti tesu catūsu bhikkhūsu. Āvaraṇīyehīti nīvaraṇehi. Pagevāti pātoyeva . Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre. Ūrubaddhāsanañhettha pallaṅko. Usumanti dve tīṇi uṇhāpanāni sandhāya vuttaṃ. Kammaṭṭhānaṃ anuyuñjitvāti tadahe mūlabhūtaṃ kammaṭṭhānaṃ anuyuñjitvā. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva, kammaṭṭhānamavijahanto evāti vuttaṃ hoti, tena 『『patopi acetano』』tiādinā (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.209; saṃ. ni. aṭṭha. 3.5.168; vibha. aṭṭha. 523) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti.
Gantvāti pāpuṇitvā. Buddhānussatikammaṭṭhānaṃ ce, tadeva nipaccakārasādhanaṃ. Aññañce, anipaccakārakaraṇamiva hotīti dassetuṃ 『『sace』』tiādi vuttaṃ. Atabbisayena taṃ ṭhapetvā.『『Mahantaṃ cetiyaṃ ce』』tiādinā kammaṭṭhānikassa mūlakammaṭṭhānamanasikārassa papañcābhāvadassanaṃ. Aññena pana tathāpi aññathāpi vanditabbameva. Tathevāti tikkhattumeva. Paribhogacetiyato sārīrikacetiyaṃ garutaranti katvā 『『cetiyaṃ vanditvā』』ti pubbakālakiriyāvasena vuttaṃ. Yathāha aṭṭhakathāyaṃ 『『cetiyaṃ bādhayamānā bodhisākhā haritabbā』』ti, (ma. ni. aṭṭha. 4.128; a. ni. aṭṭha. 1.1.275; vibha. aṭṭha. 809) ayaṃ ācariyassa mati, 『『bodhiyaṅgaṇaṃ pattenāpī』』ti pana vacanato yadi cetiyaṅgaṇato gate bhikkhācāramagge bodhiyaṅgaṇaṃ bhaveyya, sāpi vanditabbāti maggānukkameneva 『『cetiyaṃ vanditvā』』ti pubbakālakiriyāvacanaṃ, na tu garukātabbatānukkamena. Evañhi sati bodhiyaṅgaṇaṃ paṭhamaṃ pattenāpi bodhiṃ vanditvā cetiyaṃ vanditabbaṃ, ekameva pattenāpi tadeva vanditabbaṃ, tadubhayampi appattena na vanditabbanti ayamattho suviññāto hoti. Bhikkhācāragatamaggena hi pattaṭṭhāne kattabbaantarāvattadassanametaṃ, na pana dhuvavattadassanaṃ. Pubbe hesa katavattoyeva. Tenāha 『『pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā』』tiādi. Buddhaguṇānussaraṇavaseneva bodhiādiparibhogacetiyepi nipaccakaraṇaṃ upapannanti dasseti 『『buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā』』ti iminā. Paṭisāmitaṭṭhānanti sopānamūlabhāvasāmaññena vuttaṃ, buddhārammaṇapītivisayabhūtacetiyaṅgaṇabodhiyaṅgaṇato bāhiraṭṭhānaṃ patvāti vuttaṃ hoti.
Gāmasamīpeti gāmūpacāre. Tāva pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā hontīti sambandho. Janasaṅgahatthanti 『『mayi akathente etesaṃ ko kathessatī』』ti dhammānuggahena mahājanassa saṅgahaṇatthaṃ. Aṭṭhakathācariyānaṃ vacanaṃ samatthetuṃ 『『dhammakathā hi kammaṭṭhānavinimuttā nāma natthī』』ti vuttaṃ. Tasmāti yasmā 『『dhammakathā nāma kātabbāyevā』』ti aṭṭhakathācariyā vadanti, yasmā vā dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā dhammakathaṃ kathetvāti sambandho. Ācariyānandattherena (vibha. mūlaṭī. 523) pana 『『tasmā』』ti etassa 『『kathetabbāyevāti vadantī』』ti etena sambandho vutto. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanavasena, tadanuguṇaṃyeva dhammakathaṃ kathetvāti attho, dutiyapadepi eseva nayo. Anumodanaṃ katvāti etthāpi 『『kammaṭṭhānasīsenevā』』ti adhikāro. Tatthāti gāmato nikkhamanaṭṭhāneyeva.
『『Porāṇakabhikkhū』』tiādinā porāṇakāciṇṇadassanena yathāvuttamatthaṃ daḷhaṃ karoti. Sampattaparicchedenevāti 『『paricito aparicito』』tiādivibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Ānubhāvenāti anuggahabalena. Bhayeti paracakkādibhaye. Chātaketi dubbhikkhe.
『『Pacchimayāmepi nisajjācaṅkamehi vītināmetvā』』tiādinā vuttappakāraṃ. Karontassāti karamānasseva, anādare cetaṃ sāmivacanaṃ. Kammajatejoti gahaṇiṃ sandhāyāha. Pajjalatīti uṇhabhāvaṃ janeti. Tatoyeva upādinnakaṃ gaṇhāti, sedā muccanti. Kammaṭṭhānaṃ vīthiṃ nārohati khudāparissamena kilantakāyassa samādhānābhāvato. Anupādinnaṃ odanādivatthu. Upādinnaṃ udarapaṭalaṃ. Antokucchiyañhi odanādivatthusmiṃ asati kammajatejo uṭṭhahitvā udarapaṭalaṃ gaṇhāti, 『『chātosmi, āhāraṃ me dethā』』ti vadāpeti, bhuttakāle udarapaṭalaṃ muñcitvā vatthuṃ gaṇhāti, atha satto ekaggo hoti, yato 『『chāyārakkhaso viya kammajatejo』』ti aṭṭhakathāsu vutto. So pagevāti ettha 『『tasmā』』ti seso. Gorūpānanti gunnaṃ, gosamūhānaṃ vā, vajato gocaratthāya nikkhamanavelāyamevāti attho. Vuttaviparītanayena upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti. Antarābhatteti bhattassa antare, yāva bhattaṃ na bhuñjati, tāvāti attho. Tenāha 『『kammaṭṭhānasīsena āhārañca paribhuñjitvā』』ti. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Tatoti bhuñjanato. Poṅkhānupoṅkhanti kammaṭṭhānānupaṭṭhānassa anavacchedadassanametaṃ, uttaruttarinti attho, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipāṭiyā anavacchedo, evametassāpi kammaṭṭhānupaṭṭhānassāti vuttaṃ hoti. 『『Edisā cā』』tiādinā tathā kammaṭṭhānamanasikārassāpi sātthakabhāvaṃ dasseti. Āsananti nisajjāsanaṃ.
Nikkhittadhuroti bhāvanānuyoge anukkhittadhuro anāraddhavīriyo. Vattapaṭipattiyā aparipūraṇena sabbavattāni bhinditvā. Pañcavidhacetokhīlavinibandhacittoti pañcavidhena cetokhīlena, vinibandhena ca sampayuttacitto. Vuttañhi majjhimāgame cetokhīlasutte –
『『Katamassa pañca cetokhīlā appahīnā honti? Idha bhikkhave bhikkhu satthari kaṅkhati, dhamme kaṅkhati, saṅghe kaṅkhati, sikkhāya kaṅkhati, sabrahmacārīsu kupito hotī』』ti, (ma. ni. 1.185)
『『Katamassa pañca cetaso vinibandhā asamucchinnā honti? Idha bhikkhave bhikkhu kāme avītarāgo hoti, kāye avītarāgo hoti, rūpe avītarāgo hoti, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī』』ti (ma. ni. 1.186). Ca –
Vitthāro . Ācariyena (dī. ni. ṭī. 1.215) pana pañcavidhacetovinibandhacittabhāvoyeva padekadesamulliṅgetvā dassito. Cittassa kacavarakhāṇukabhāvo hi cetokhīlo, cittaṃ bandhitvā muṭṭhiyaṃ viya katvā gaṇhanabhāvo cetaso vinibandho. Paṭhamo cettha vicikicchādosavasena, dutiyo lobhavasenāti ayametesaṃ viseso. Caritvāti vicaritvā. Kammaṭṭhānavirahavasena tuccho.
Bhāvanāsahitameva bhikkhāya gataṃ, paccāgatañca yassāti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attakāmāti attano hitasukhamicchantā, dhammacchandavantoti attho. Dhammo hi hitaṃ, sukhañca tannimittakanti. Atha vā viññūnaṃ attato nibbisesattā, attabhāvapariyāpannattā ca dhammo attā nāma, taṃ kāmenti icchantīti attakāmā. Adhunā pana atthakāmāti hitavācakena atthasaddena pāṭho dissati, dhammasaññuttaṃ hitamicchantā, hitabhūtaṃ vā dhammamicchantāti tassattho. Iṇaṭṭāti iṇena pīḷitā. Tathā sesapadadvayepi. Etthāti sāsane.
Usabhaṃ nāma vīsati yaṭṭhiyo, gāvutaṃ nāma asīti usabhā. Tāya saññāyāti tādisāya pāsāṇasaññāya, kammaṭṭhānamanasikārena 『『ettakaṃ ṭhānamāgatā』』ti jānantā gacchantīti adhippāyo. Nanti kilesaṃ. Kammaṭṭhānavippayuttacittena pāduddhāraṇamakatthukāmato tiṭṭhati, pacchāgato pana ṭhitimanatikkamitukāmato. Soti uppannakileso bhikkhu. Ayanti pacchāgato . Etanti parassa jānanaṃ. Tatthevāti patiṭṭhitaṭṭhāneyeva. Soyeva nayoti 『『ayaṃ bhikkhū』』tiādikā yo patiṭṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenāpi yonisomanasikāraṃ paribrūhetīti idampi parassa jānaneneva saṅgahitanti daṭṭhabbaṃ. Purimapādeyevāti paṭhamaṃ kammaṭṭhānavippayuttacittena uddharitapādavaḷañjeyeva. Etīti gacchati. 『『Ālindakavāsī mahāphussadevatthero viyā』』tiādinā aṭṭhāneyevetaṃ kathitaṃ. 『『Kvāyaṃ evaṃ paṭipannapubbo』』ti āsaṅkaṃ nivatteti.
Maddantāti dhaññakaraṇaṭṭhāne sālisīsādīni maddantā. Assāti therassa, ubhayāpekkhavacanametaṃ. Assa arahattappattadivase caṅkamanakoṭiyanti ca . Adhigamappicchatāya vikkhepaṃ katvā, nibandhitvā ca paṭijānitvāyeva ārocesi.
Paṭhamaṃ tāvāti padasobhanatthaṃ pariyāyavacanaṃ. Mahāpadhānanti bhagavato dukkaracariyaṃ, amhākaṃ atthāya lokanāthena chabbassāni kataṃ dukkaracariyaṃ 『『evāhaṃ yathābalaṃ pūjessāmī』』ti attho. Paṭipattipūjāyeva hi pasatthatarā satthupūjā, na tathā āmisapūjā. Ṭhānacaṅkamamevāti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanakālādīsu avassaṃ kattabbanisajjāya paṭikkhepavasena. Evasaddena hi itarāya nisajjāya, sayanassa ca nivattanaṃ karoti. Vippayuttena uddhaṭe paṭinivattentoti sampayuttena uddharitapādeyeva puna ṭhapanaṃ sandhāyāha. 『『Gāmasamīpaṃ gantvā』』ti vatvā tadatthaṃ vivarati 『『gāvī nū』』tiādinā. Kacchakantaratoti upakacchantarato, upakacche laggitakamaṇḍalutoti vuttaṃ hoti. Udakagaṇḍūsanti udakāvagaṇḍakārakaṃ. Katinaṃ tithīnaṃ pūraṇī katimī, 『『pañcamī nu kho pakkhassa, aṭṭhamī』』tiādinā divasaṃ vā pucchitoti attho. Anārocanassa akattabbattā āroceti. Tathā hi vuttaṃ 『『anujānāmi bhikkhave sabbeheva pakkhagaṇanaṃ uggahetu』』ntiādi (mahāva. 156).
『『Udakaṃ gilitvā ārocetī』』ti vuttanayena.Tatthāti gāmadvāre. Niṭṭhubhananti udakaniṭṭhubhanaṭṭhānaṃ. Tesūti manussesu. Ñāṇacakkhusampannattā cakkhumā.Īdisoti susammaṭṭhacetiyaṅgaṇādiko. Visuddhipavāraṇanti khīṇāsavabhāvena pavāraṇaṃ.
Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha 『『vīthiyo sallakkhetvā』』ti. Yaṃ sandhāya vuttaṃ 『『pāsādikena abhikkantena paṭikkantenā』』tiādi (pārā. 432). Taṃ gamanaṃ dassetuṃ 『『tattha cā』』tiādimāha. 『『Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthī』』ti iminā javena gamane loluppacāritā viya asāruppataṃ dasseti. Udakasakaṭanti udakasārasakaṭaṃ. Tañhi visamabhūmibhāgappattaṃ niccalameva kātuṃ vaṭṭati. Tadanurūpanti bhikkhādānānurūpaṃ. 『『Āhāre paṭikūlasaññaṃ upaṭṭhapetvā』』tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Rathassa akkhānaṃ telena abbhañjanaṃ, vaṇassa lepanaṃ, puttamaṃsassa khādanañca tidhā upamā yassa āharaṇassāti tathā. Aṭṭhaṅgasamannāgatanti 『『yāvadeva imassa kāyassa ṭhitiyā, yāpanāyā』』tiādinā (ma. ni. 1.23; 2.24, 387; saṃ. ni. 4.120; a. ni. 6.58; 5.9; vibha. 518; mahāni. 206) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. 『『Neva davāyā』』tiādi pana paṭikkhepamattadassanaṃ. Bhattakilamathanti bhattavasena uppannakilamathaṃ. Purebhattādi divāvasena vuttaṃ. Purimayāmādi rattivasena.
Gatapaccāgatesu kammaṭṭhānassa haraṇaṃ vattanti atthaṃ dassento 『『haraṇapaccāharaṇasaṅkhāta』』nti āha. 『『Yadi upanissayasampanno hotī』』ti idaṃ 『『devaputto hutvā』』tiādīsupi sabbattha sambajjhitabbaṃ. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni, satasahassañca tajjā puññañāṇasambhārasambharaṇaṃ, sāvakabodhiyā aggasāvakānaṃ ekamasaṅkhyeyyaṃ, kappasatasahassañca, mahāsāvakānaṃ (theragā. aṭṭha. 2.vaṅgīsattheragāthāvaṇṇanā vitthāro) kappasatasahassameva, itaresaṃ pana atītāsu jātīsu vivaṭṭupanissayavasena kālaniyamamantarena nibbattitaṃ nibbedhabhāgiyakusalaṃ. 『『Seyyathāpī』』tiādinā tasmiṃ tasmiṃ ṭhānantare etadaggaṭṭhapitānaṃ therānaṃ sakkhidassanaṃ. Tattha thero bāhiyo dārucīriyoti bāhiyavisaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇato dārucīriyoti ca samaññito thero. So hāyasmā –
『『Tasmā tiha te bāhiya evaṃ sikkhitabbaṃ 『diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissatī』ti, evañhi te bāhiya sikkhitabbaṃ. Yato kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissati, tato tvaṃ bāhiya na tena. Yato tvaṃ bāhiya na tena, tato bāhiya na tattha. Yato tvaṃ bāhiya na tattha, tato tvaṃ bāhiya nevidha na huraṃ na ubhayamantarena, esevanto dukkhassā』ti』』 (udā. 10).
Ettakāya desanāya arahattaṃ sacchākāsi. Evaṃ sāriputtattherādīnampi mahāpaññatādidīpanāni suttapadāni vitthārato vattabbāni. Visesato pana aṅguttarāgame etadaggasuttapadāni (a. ni. 1.188) sikhāpattanti koṭippattaṃ niṭṭhānappattaṃ sabbathā paripuṇṇato.
Tanti asammuyhanaṃ. Evanti idāni vuccamānākārena veditabbaṃ. 『『Attā abhikkamatī』』ti iminā diṭṭhigāhavasena, 『『ahaṃ abhikkamāmī』』ti iminā mānagāhavasena, tadubhayassa pana vinā taṇhāya appavattanato taṇhāgāhavasenāti tīhipi maññanāhi andhabālaputhujjanassa abhikkame sammuyhanaṃ dasseti. 『『Tathā asammuyhanto』』ti vatvā tadeva asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento 『『abhikkamāmī』』tiādimāha. Cittasamuṭṭhānavāyodhātūti teneva abhikkamanacittena samuṭṭhānā, taṃcittasamuṭṭhānikā vā vāyodhātu. Viññattinti kāyaviññattiṃ. Janayamānā uppajjati tassā vikārabhāvato. Itīti tasmā uppajjanato. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānavāyodhātuyā vicalanākārasaṅkhātakāyaviññattivasena. Tassāti aṭṭhisaṅghāṭassa. Abhikkamatoti abhikkamantassa. Omattāti avamattā lāmakappamāṇā. Vāyodhātutejodhātuvasena itarā dve dhātuyo.
Idaṃ vuttaṃ hoti – yasmā cettha vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātu, tena tassā uddharaṇe vāyodhātuyā anugatabhāvo hoti, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, tathā abhāvato pana itarāsaṃ omattatāti. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Kiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāro, tena tassā tattha tejodhātuyā anugatabhāvo hoti, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca tadabhāvato omattatāti dasseti 『『tathā atiharaṇavītiharaṇesū』』ti iminā. Satipi cettha anugamakānugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathāsaddaggahaṇaṃ kataṃ. Paṭhame hi naye tejodhātuyā anugamakatā, vāyodhātuyā anugantabbatā, dutiye pana vāyodhātuyā anugamakatā, tejodhātuyā anugantabbatāti. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ. Khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanāpariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ, yāva patiṭṭhitapādo, tāva haraṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti vā ayametesaṃ viseso.
Yasmā pathavīdhātuyā anugatā āpodhātu vossajjane paccayo. Garutarasabhāvā hi āpodhātu, tena tassā vossajjane pathavīdhātuyā anugatabhāvo hoti, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca tadabhāvato omattatāti dassento āha 『『vossajjane…pe… balavatiyo』』ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo. Patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo hoti, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirujjhanassa sijjhanato tassā sannirujjhanepi āpodhātuyā anugatabhāvo hoti, tasmā vuttaṃ 『『tathā sannikkhepanasannirujjhanesū』』ti.
Anugamakānugantabbatāvisesepi sati pathavīdhātuāpodhātubhāvamattaṃ sandhāya tathāsaddaggahaṇaṃ kataṃ. Paṭhame hi naye pathavīdhātuyā anugamakatā, āpodhātuyā anugantabbatā, dutiye pana āpodhātuyā anugamakatā, pathavīdhātuyā anugantabbatāti. Vossajjanañcettha pādassa onāmanavasena vossaggo, tato paraṃ bhūmiādīsu patiṭṭhāpanaṃ sannikkhepanaṃ, patiṭṭhāpetvā nimmaddanavasena gamanassa sannirodho sannirujjhanaṃ.
Tatthāti tasmiṃ atikkamane, tesu vā yathāvuttesu uddharaṇātiharaṇavītiharaṇavossajjanasannikkhepanasannirujjhanasaṅkhātesu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā ca arūpadhammā. Atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Sabbattha esa nayo. Tattha tatthevāti yattha yattha uddharaṇādike uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi lahuparivattanato. Pabbaṃ pabbanti paricchedaṃ paricchedaṃ. Sandhi sandhīti gaṇṭhi gaṇṭhi. Odhi odhīti bhāgaṃ bhāgaṃ. Sabbañcetaṃ uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Itaro eva hi rūpadhammānampi pavattikkhaṇo gamanayogagamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi, pāde ca bandhakhuradhārāsamāgamatopi sīghataro, yathā tilānaṃ bhijjayamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ 『『paṭapaṭāyantā』』ti vuttaṃ, uppādavasena paṭapaṭa-saddaṃ akarontāpi karontā viyāti attho. Tilabhedalakkhaṇaṃ paṭapaṭāyanaṃ viya hi saṅkhatabhedalakkhaṇaṃ uppādo uppannānamekantato bhinnattā. Tatthāti abhikkamane. Ko eko abhikkamati nābhikkamatiyeva. Kassa vā ekassa abhikkamanaṃ siyā, na siyā eva. Kasmā? Paramatthato hi…pe… dhātūnaṃ sayanaṃ, tasmāti attho. Andhabālaputhujjanasammūḷhassa attano abhikkamananivattanañhetaṃ vacanaṃ. Atha vā 『『ko eko…pe… abhikkamana』』nti codanāya 『『paramatthato hī』』tiādinā sodhanā vuttā.
Tasmiṃ tasmiṃ koṭṭhāseti yathāvutte chabbidhepi koṭṭhāse gamanādikassa apaccāmaṭṭhattā. 『『Saddhiṃ rūpena uppajjate, nirujjhatī』』ti ca silokapadena saha sambandho. Tattha paṭhamapadasambandhe rūpenāti yena kenaci sahuppajjanakena rūpena. Dutiyapadasambandhe pana 『『rūpenā』』ti idaṃ yaṃ tato nirujjhamānacittato upari sattarasamacittassa uppādakkhaṇe uppannaṃ, tadeva tassa nirujjhamānacittassa nirodhena saddhiṃ nirujjhanakaṃ sattarasacittakkhaṇāyukaṃ rūpaṃ sandhāya vuttaṃ, aññathā rūpārūpadhammā samānāyukā siyuṃ. Yadi ca siyuṃ, atha 『『rūpaṃ garupariṇāmaṃ dandhanirodha』』ntiādi (vibha. aṭṭha. pakiṇṇakakathā) aṭṭhakathāvacanehi, 『『nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta』』nti (a. ni. 1.38) evamādipāḷivacanehi ca virodho siyā. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjanti, tasmā tesaṃ taṃsabhāvanipphattianantaraṃ nirodho, rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hoti, tasmā ekacittakkhaṇātītena saha sattarasacittakkhaṇāyukatā rūpadhammānamicchitāti. Lahuparivattanaviññāṇavisesassa saṅgatimattapaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpassa garuparivattitā. Yathābhūtaṃ nānādhātuñāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tathevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva, tasmā vuttanayenevettha attho veditabboti ācariyena (dī. ni. ṭī. 1.214) vuttaṃ , tadetaṃ cittānuparivattiyā viññattiyā ekanirodhabhāvassa suviññeyyattā evaṃ vuttaṃ. Tato saviññattikena puretaraṃ sattarasamacittassa uppādakkhaṇe uppannena rūpena saddhiṃ aññaṃ cittaṃ nirujjhatīti attho veditabbo. Aññaṃ cittaṃ nirujjhati, aññaṃ uppajjate cittanti yojetabbaṃ. Añño hi saddakkamo, añño atthakkamoti. Yañhi purimuppannaṃ cittaṃ, taṃ nirujjhantaṃ aññassa pacchā uppajjamānassa anantarādipaccayabhāveneva nirujjhati, tathā laddhapaccayameva aññampi uppajjate cittaṃ, avatthāvisesato cettha aññathā. Yadi evaṃ tesamubhinnaṃ antaro labbheyyāti codanaṃ 『『no』』ti apanetumāha 『『avīci manusambandho』』ti, yathā vīci antaro na labbhati, tadevedanti avisesaṃ vidū maññanti, evaṃ anu anu sambandho cittasantāno, rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattatīti attho. Avīcīti hi nirantaratāvasena bhāvanapuṃsakavacanaṃ.
Abhimukhaṃ lokitaṃ ālokitanti āha 『『puratopekkhana』』nti. Yaṃdisābhimukho gacchati, tiṭṭhati, nisīdati, sayati vā, tadabhimukhaṃ pekkhananti vuttaṃ hoti. Yasmā ca tādisamālokitaṃ nāma hoti, tasmā tadanugatadisālokanaṃ vilokitanti āha 『『anudisāpekkhana』』nti, abhimukhadisānurūpagatesu vāmadakkhiṇapassesu vividhā pekkhananti vuttaṃ hoti. Heṭṭhāuparipacchāpekkhanañhi 『『olokitaullokitāpalokitānī』』ti gahitāni. Sāruppavasenāti samaṇapatirūpavasena, imināva asāruppavasena itaresamaggahaṇanti sijjhati. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayaparivajjanādīsu apalokitassa ca siyā sambhavoti āha 『『iminā vā』』tiādi, etena upalakkhaṇamattañcetanti dasseti.
Kāyasakkhinti kāyena sacchikataṃ paccakkhakārinaṃ, sādhakanti attho. So hi āyasmā vipassanākāle 『『yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī』』ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā 『『etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ, yadidaṃ nando』』ti (a. ni. 1.230) etadagge ṭhapesi. Nandassāti kattutthe sāmivacanaṃ. Itīti iminā ālokanena.
Sātthakatāca sappāyatā ca veditabbā ālokitavilokitassāti ajjhāharitvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva ālokitavilokite. Gocarasampajaññabhāvato etthāti ālokitavilokite. Attano kammaṭṭhānavasenevāti khandhādikammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, na añño upāyo gavesitabboti adhippāyo. Kammaṭṭhānasīsenevāti vakkhamānakammaṭṭhānamukheneva. Yasmā pana ālokitādi nāma dhammamattasseva pavattiviseso, tasmā tassa yāthāvato jānanaṃ asammohasampajaññanti dassetuṃ 『『abbhantare』』tiādi vuttaṃ. Āloketāti ālokento. Tathā viloketā. Viññattinti kāyaviññattiṃ. Itīti tasmā uppajjanato. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānāya vāyodhātuyā vicalanākārasaṅkhātakāyaviññattivasena. Akkhidalanti akkhipaṭalaṃ. Adho sīdatīti osīdantaṃ viya heṭṭhā gacchati. Uddhaṃ laṅghetīti laṅghentaṃ viya upari gacchati. Yantakenāti akkhidalesu yojitarajjuyo gahetvā paribbhamanakacakkena. Tatoti tathā akkhidalānamosīdanullaṅghanato. Manodvārikajavanassa mūlakāraṇaparijānanaṃ mūlapariññā. Āgantukassa abbhāgatassa, tāvakālikassa ca taṅkhaṇamattapavattakassa bhāvo āgantukatāvakālikabhāvo, tesaṃ vasena.
Tatthāti tesu gāthāya dassitesu sattasu cittesu. Aṅgakiccaṃ sādhayamānanti padhānabhūtaaṅgakiccaṃ nipphādentaṃ, sarīraṃ hutvāti vuttaṃ hoti. Bhavaṅgañhi paṭisandhisadisattā padhānamaṅgaṃ, padhānañca 『『sarīra』』nti vuccati, avicchedappavattihetubhāvena vā kāraṇakiccaṃ sādhayamānanti attho. Taṃ āvaṭṭetvāti bhavaṅgasāmaññavasena vuttaṃ, pavattākāravisesavasena pana atītādinā tibbidhaṃ, tattha ca bhavaṅgupacchedasseva āvaṭṭanaṃ. Tannirodhāti tassa nirujjhanato, anantarapaccayavasena hetuvacanaṃ. 『『Paṭhamajavanepi…pe… sattamajavanepī』』ti idaṃ pañcadvārikavīthiyaṃ 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanadussanamuyhanānamabhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ puretaraṃ pavattāyonisomanasikāravasena ayoniso āvajjanavoṭṭhabbanākārena pavattanato iṭṭhe itthirūpādimhi lobhasahagatamattaṃ javanaṃ uppajjati, aniṭṭhe ca dosasahagatamattaṃ, na panekantarajjanadussanādi, manodvāre eva ekantarajjanadussanādi hoti, tassa pana manodvārikassa rajjanadussanādino pañcadvārikajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbampi bhavaṅgādi, evaṃ manodvārikajavanassa mūlakāraṇavasena mūlapariññā vuttā, āgantukatāvakālikatā pana pañcadvārika javanasseva apubbabhāvavasena, ittaratāvasena ca. Yuddhamaṇḍaleti saṅgāmappadese. Heṭṭhupariyavasenāti heṭṭhā ca upari ca parivattamānavasena, aparāparaṃ bhavaṅguppattivasenāti attho. Tathā bhavaṅguppādavasena hi tesaṃ bhijjitvā patanaṃ, iminā pana heṭṭhimassa, uparimassa ca bhavaṅgassa aparāparuppattivasena pañcadvārikajavanato visadisassa manodvārikajavanassa uppādaṃ dasseti tassa vaseneva rajjanādipavattanato. Tenevāha 『『rajjanādivasena ālokitavilokitaṃ hotī』』ti.
Āpāthanti gocarabhāvaṃ. Sakakiccanipphādanavasenāti āvajjanādikiccanipphādanavasena. Tanti javanaṃ. Cakkhudvāre rūpassa āpāthagamanena āvajjanādīnaṃ pavattanato pavattikāraṇavaseneva 『『gehabhūte』』ti vuttaṃ, na nissayavasena. Āgantukapuriso viyāti abbhāgatapuriso viya. Duvidhā hi āgantukā atithiabbhāgatavasena. Tattha kataparicayo 『『atithī』』ti vuccati, akataparicayo 『『abbhāgato』』ti, ayamevidhādhippeto. Tenāha 『『yathā paragehe』』tiādi . Tassāti javanassa rajjanadussanamuyhanaṃ ayuttanti sambandho. Āsinesūti nisinnesu. Āṇākaraṇanti attano vasakaraṇaṃ.
Saddhiṃ sampayuttadhammehi phassādīhi. Tattha tattheva sakakiccanipphādanaṭṭhāne bhijjanti. Itīti tasmā āvajjanādivoṭṭhabbanapariyosānānaṃ bhijjanato. Ittarānīti aciraṭṭhitikāni. Tatthāti tasmiṃ vacane ayaṃ upamāti attho. Udayabbayaparicchinno tāva tattako kālo etesanti tāvakālikāni, tassa bhāvo, taṃvasena.
Etanti asammohasampajaññaṃ. Etthāti etasmiṃ yathāvuttadhammasamudāye. Dassanaṃ cakkhuviññāṇaṃ, tassa vaseneva ālokanavilokanapaññāyanato āvajjanādīnamaggahaṇaṃ.
Samavāyeti sāmaggiyaṃ. Tatthāti pañcakkhandhavasena ālokanavilokana paññāyamāne. Nimittatthe cetaṃ bhummaṃ, tabbinimuttako ko ekoāloketi na tveva āloketi. Ko ca eko viloketi natveva viloketīti attho.
『『Tathā』』tiādi āyatanavasena, dhātuvasena ca dassanaṃ. Cakkhurūpāni yathārahaṃ dassanassa nissayārammaṇapaccayo, tathā āvajjanā anantarādipaccayo, āloko upanissayapaccayoti dassanassa suttantanayena pariyāyato paccayatā vuttā. Sahajātapaccayopi dassanasseva, nidassanamattañcetaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato, 『『sahajātādipaccayā』』tipi adhunā pāṭho dissati. 『『Eva』』ntiādi nigamanaṃ.
Idāni yathāpāṭhaṃ samiñjanapasāraṇesu sampajānaṃ vibhāvento 『『samiñjite pasārite』』tiādimāha. Tattha pabbānanti pabbabhūtānaṃ. Taṃsamiñjanapasāraṇeneva hi sabbesaṃ hatthapādānaṃ samiñjanapasāraṇaṃ hoti, pabbametesanti vā pabbā yathā 『『saddho』』ti, pabbavantānanti attho. Cittavasenevāti cittaruciyā eva, cittasāmatthiyā vā. Yaṃ yaṃ cittaṃ uppajjati sātthepi anatthepi samiñjituṃ, pasārituṃ vā, taṃtaṃcittānugateneva samiñjanapasāraṇamakatvāti vuttaṃ hoti. Tatthāti samiñjanapasāraṇesu atthānatthapariggaṇhanaṃ veditabbanti sambandho. Khaṇe khaṇeti tathā ṭhitakkhaṇassa byāpanicchāvacanaṃ. Vedanāti santhambhanādīhi rujjanā. 『『Vedanā uppajjatī』』tiādinā paramparapayojanaṃ dasseti. Tathā 『『tā vedanānuppajjantī』』tiādināpi. Purimaṃ purimañhi pacchimassa pacchimassa kāraṇavacanaṃ. Kāleti samiñjituṃ, pasārituṃ vā yuttakāle. Phātinti vuddhiṃ. Jhānādi pana viseso.
Tatrāyaṃ nayoti sappāyāsappāyaapariggaṇhane vatthusandassanasaṃṅkhāto nayo. Tadapariggahaṇe ādīnavadassaneneva pariggahaṇepi ānisaṃso vibhāvitoti tesamidha udāharaṇaṃ veditabbaṃ. Mahācetiyaṅgaṇeti duṭṭhagāmaṇiraññā katassa hemamālīnāmakassa mahācetiyassa aṅgaṇe. Vuttañhi –
『『Dīpappasādako thero, rājino ayyakassa me;
Evaṃ kirāha nattā te, duṭṭhagāmaṇi bhūpati.
Mahāpuñño mahāthūpaṃ, soṇṇamāliṃ manoramaṃ;
Vīsaṃ hatthasataṃ uccaṃ, kāressati anāgate』』ti.
Bhūmippadeso cettha aṅgaṇaṃ 『『udaṅgaṇe tattha papaṃ avindu』』ntiādisu (jā. 1.1.2) viya, tasmā upacārabhūte susaṅkhate bhūmippadeseti attho. Teneva kāraṇena gihī jātoti kāyasaṃsaggasamāpajjanahetunā ukkaṇṭhito hutvā hīnāyāvatto. Jhāyīti jhāyanaṃ ḍayhanamāpajji. Mahācetiyaṅgaṇepi cīvarakuṭiṃ katvā tattha sajjhāyaṃ gaṇhantīti vuttaṃ 『『cīvarakuṭidaṇḍake』』ti, cīvarakuṭiyā cīvarachadanatthāya katadaṇḍaketi attho. 『『Maṇisappo nāma sīhaḷadīpe vijjamānā ekā sappajātīti vadantī』』ti ācariyānandattherena, (vibha. mūlaṭī. 242) ācariyadhammapālattherena (dī. ni. ṭī. 1.214) ca vuttaṃ. 『『Keci, apare, aññe』』ti vā avatvā 『『vadanti』』cceva vacanañca sārato gahetabbatāviññāpanatthaṃ aññathā gahetabbassa avacanato, tasmā na nīlasappādi idha 『『maṇisappo』』ti veditabbo.
Mahātheravatthunāti evaṃnāmakassa therassa vatthunā. Antevāsikehīti tattha nisinnesu bahūsu antevāsikesu ekena antevāsikena. Tenāha 『『taṃ antevāsikā pucchiṃsū』』ti. Kammaṭṭhānanti 『『abbhantare attā nāmā』』tiādinā (dī. ni. aṭṭha. 1.214) vakkhamānappakāraṃ dhātukammaṭṭhānaṃ. Pakaraṇatopi hi attho viññāyatīti. Tattha ṭhitānaṃ pucchantānaṃ saṅgahaṇavasena 『『tumhehī』』ti puna puthuvacanakaraṇaṃ. Evaṃ rūpaṃ sabhāvo yassāti evarūpo niggahitalopavasena tena , kammaṭṭhānamanasikārasabhāvenāti attho. Evametthāpīti api-saddena heṭṭhā vuttaṃ ālokitavilokitapakkhamapekkhanaṃ karoti. Ayaṃ nayo uparipi.
Suttākaḍḍhanavasenāti yante yojitasuttānaṃ āviñchanavasena. Dāruyantassāti dārunā katayantarūpassa. Taṃ taṃ kiriyaṃ yāti pāpuṇāti, hatthapādādīhi vā taṃ taṃ ākāraṃ kurumānaṃ yāti gacchatīti yantaṃ, naṭakādipañcālikārūpaṃ, dārunā kataṃ yantaṃ tathā, nidassanamattañcetaṃ. Tathā hi naṃ potthena vatthena alaṅkariyattā potthalikā, pañca aṅgāni yassā sajīvassevāti pañcālikāti ca voharanti. Hatthapādalaḷananti hatthapādānaṃ kampanaṃ, hatthapādehi vā līḷākaraṇaṃ.
Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ samānadhāraṇatāya ekatodassanaṃ ganthagarutāpanayanatthaṃ, antaravāsakassa nivāsanavasena, sesānaṃ pārupanavasenāti yathārahamattho. Tatthāti saṅghāṭicīvaradhāraṇapattadhāraṇesu. Vuttappakāroti paccavekkhaṇavidhinā sutte vuttappabhedo.
Uṇhapakatikassāti uṇhālukassa pariḷāhabahulakāyassa. Sītālukassāti sītabahulakāyassa. Ghananti appitaṃ. Dupaṭṭanti nidassanamattaṃ. 『『Utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ, diguṇaṃ uttarāsaṅgaṃ, diguṇaṃ antaravāsakaṃ, paṃsukūle yāvadattha』』nti (mahāva. 348) hi vuttaṃ. Viparītanti tadubhayato viparītaṃ, tesaṃ tiṇṇampi asappāyaṃ. Kasmāti āha 『『aggaḷādidānenā』』tiādi. Uddharitvā allīyāpanakhaṇḍaṃ aggaḷaṃ. Ādisaddena tunnakammādīni saṅgaṇhāti. Tathā-saddo anukaḍḍhanattho, asappāyamevāti. Paṭṭuṇṇadese pāṇakehi sañjātavatthaṃ paṭṭuṇṇaṃ. Vākavisesamayaṃ setavaṇṇaṃ dukūlaṃ. Ādisaddena koseyyakambalādikaṃ sānulomaṃ kappiyacīvaraṃ saṅgaṇhāti. Kasmāti vuttaṃ 『『tādisañhī』』tiādi. Araññe ekakassa nivāsantarāyakaranti brahmacariyantarāyekadesamāha. Corādisādhāraṇato ca tathā vuttaṃ. Nippariyāyena taṃ asappāyanti sambandho. Aneneva yathāvuttamasappāyaṃ anekantaṃ tathārūpapaccayena kassaci kadāci sappāyasambhavato. Idaṃ pana dvayaṃ ekantameva asappāyaṃ kassaci kadācipi sappāyābhāvatoti dasseti. Micchā ājīvanti etenāti micchājīvo, anesanavasena paccayapariyesanapayogo. Nimittakammādīhi pavatto micchājīvo tathā, etena ekavīsatividhaṃ anesanapayogamāha. Vuttañhi suttanipātaṭṭhakathāyaṃ khuddakapāṭhaṭṭhakathāyañca mettasuttavaṇṇanāyaṃ –
『『Yo imasmiṃ sāsane pabbajitvā attānaṃ na sammā payojeti, khaṇḍasīlo hoti , ekavīsatividhaṃ anesanaṃ nissāya jīvikaṃ kappeti. Seyyathidaṃ? Veḷudānaṃ, pattadānaṃ, puppha, phala, dantakaṭṭha, mukhodaka, sināna, cuṇṇa, mattikādānaṃ, cāṭukamyataṃ, muggasūpyataṃ, pāribhaṭutaṃ, jaṅghapesanikaṃ, vejjakammaṃ, dūtakammaṃ, pahiṇagamanaṃ, piṇḍapaṭipiṇḍaṃ, dānānuppadānaṃ, vatthuvijjaṃ, nakkhattavijjaṃ, aṅgavijja』』nti.
Abhidhammaṭīkākārena pana ācariyānandattherena evaṃ vuttaṃ –
『『Ekavīsati anesanā nāma vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, vaṇatelaṃ pacati, veḷudānaṃ deti, patta, puppha, phala, sināna, dantakaṭṭha, mukhodaka, cuṇṇa, mattikādānaṃ deti, cāṭukammaṃ karoti, muggasūpiyaṃ, pāribhaṭuṃ, jaṅghapesanikaṃ dvāvīsatimaṃ dūtakammena sadisaṃ, tasmā ekavīsatī』』ti (dha. sa. mūlaṭī. 150-51).
Aṭṭhakathāvacanañcettha brahmajālādisuttantanayena vuttaṃ, ṭīkāvacanaṃ pana khuddakavatthuvibhaṅgādiabhidhammanayena, ato cettha kesañci visamatāti vadanti, vīmaṃsitvā gahetabbaṃ. Apica 『『nimittakammādī』』ti iminā nimittobhāsaparikathāyo vuttā. 『『Micchājīvo』』ti pana yathāvuttapayogo, tasmā nimittakammañca micchājīvo ca, tabbasena uppannaṃ asappāyaṃ sīlavināsanena anatthāvahattāti attho. Samāhāradvandepi hi katthaci pulliṅgapayogo dissati yathā 『『cittuppādo』』ti. Atiruciye rāgādayo, atiaruciye ca dosādayoti āha 『『akusalā dhammā abhivaḍḍhantī』』ti. Tanti tadubhayaṃ. Kammaṭṭhānāvijahanavasenāti vakkhamānakammaṭṭhānassa avijahanavasena.
『『Abbhantare attā nāmā』』tiādinā saṅkhepato asammohasampajaññaṃ dassetvā 『『tattha cīvarampi acetana』』ntiādinā cīvarassa viya 『『kāyopi acetano』』ti kāyassa attasuññatāvibhāvanena tamatthaṃ paridīpento 『『tasmā neva sundaraṃ cīvaraṃ labhitvā』』tiādinā vuttassa itarītarasantosassa kāraṇaṃ vibhāvetīti daṭṭhabbaṃ. Evañhi sambandho vattabbo – asammohasampajaññaṃ dassento 『『abbhantare』』tiādimāha. Attasuññatāvibhāvanena pana tadatthaṃ paridīpituṃ vuttaṃ 『『tattha cīvara』』ntiādi. Idāni attasuññatāvibhāvanassa payojanabhūtaṃ itarītarasantosasaṅkhātaṃ laddhaguṇaṃ pakāsento āha 『『tasmā neva sundara』』ntiādīti.
Tattha abbhantareti attano santāne. Tatthāti tasmiṃ cīvarapārupane. Tesu vā pārupakattapārupitabbacīvaresu. Kāyopīti attapaññattimatto kāyopi. 『『Tasmā』』ti ajjhāharitabbaṃ, acetanattāti attho. Ahanti kammabhūto kāyo. Dhātuyoti cīvarasaṅkhāto bāhirā dhātuyo. Dhātusamūhanti kāyasaṅkhātaṃ ajjhattikaṃ dhātusamūhaṃ. Potthakarūpapaṭicchādane dhātuyo dhātusamūhaṃ paṭicchādenti viyāti sambandho. Pusanaṃ snehasecanaṃ, pūraṇaṃ vā potthaṃ, lepanakhananakiriyā, tena katanti potthakaṃ, tameva rūpaṃ tathā, khananakammanibbattaṃ dārumattikādirūpamidhādhippetaṃ. Tasmāti acetanattā, attasuññabhāvato vā.
Nāgānaṃ nivāso vammiko nāgavammiko. Cittīkaraṇaṭṭhānabhūto rukkho cetiyarukkho. Kehici sakkatassāpi kehici asakkatassa kāyassa upamānabhāvena yogyattā tesamidha kathanaṃ. Tehīti mālāgandhagūthamuttādīhi. Attasuññatāya nāgavammikacetiyarukkhādīhi viya kāyasaṅkhātena attanā somanassaṃ vā domanassaṃ vā na kātabbanti vuttaṃ hoti.
『『Labhissāmi vā, no vā』』ti paccavekkhaṇapubbakena 『『labhissāmī』』ti atthasampassaneneva gahetabbaṃ. Evañhi sātthakasampajaññaṃ bhavatīti āha 『『sahasāva aggahetvā』』tiādi.
Garupattoti atibhārabhūto patto. Cattāro vā pañca vā gaṇṭhikā catupañcagaṇṭhikā yathā 『『dvattipattā (pāci. 232), chappañcavācā』』ti (pāci. 61) aññapadabhūtassa hi vā-saddasseva attho idha padhāno catugaṇṭhikāhato vā pañcagaṇṭhikāhato vā patto dubbisodhanīyoti vikappanavasena atthassa gayhamānattā. Āhatā catupañcagaṇṭhikā yassāti catupañcagaṇṭhikāhato yathā 『『agyāhito』』ti, catupañcagaṇṭhikāhi vā āhato tathā, dubbisodhanīyabhāvassa hetugabbhavacanañcetaṃ. Kāmañcaūnapañcabandhanasikkhāpade (pārā. 612) pañcagaṇṭhikāhatopi patto paribhuñjitabbabhāvena vutto, dubbisodhanīyatāmattena pana palibodhakaraṇato idha asappāyoti daṭṭhabbaṃ. Duddhotapattoti agaṇṭhikāhatampi pakatiyāva dubbisodhanīyapattaṃ sandhāyāha. 『『Taṃ dhovantassevā』』tiādi tadubhayassāpi asappāyabhāve kāraṇaṃ. 『『Maṇivaṇṇapatto pana lobhanīyo』』ti iminā kiñcāpi so vinayapariyāyena kappiyo, suttantapariyāyena pana antarāyakaraṇato asappāyoti dasseti. 『『Pattaṃ bhamaṃ āropetvā majjitvā pacanti 『maṇivaṇṇaṃ karissāmā』ti, na vaṭṭatī』』ti (pārā. aṭṭha. 1.pāḷimuttakavinicchayo) hi vinayaṭṭhakathāsu pacanakiriyāmattameva paṭikkhittaṃ. Tathā hi vadanti 『『maṇivaṇṇaṃ pana pattaṃ aññena kataṃ labhitvā paribhuñjituṃ vaṭṭatī』』ti (sārattha. ṭī. 2.85) 『『tādisañhi araññe ekakassa nivāsantarāyakara』』ntiādinā cīvare vuttanayena 『『nimittakammādivasena laddho pana ekantaakappiyo sīlavināsanena anatthāvahattā』』tiādinā amhehi vuttanayopi yathārahaṃ netabbo. Sevamānassāti hetvanto gadhavacanaṃ abhivaḍḍhanaparihāyanassa.
『『Abbhantare』』tiādi saṅkhepo. 『『Tatthā』』tiādi attasuññatāvibhāvanena vitthāro. Saṇḍāsenāti kammārānaṃ ayogahaṇavisesena. Aggivaṇṇapattaggahaṇeti agginā jhāpitattā aggivaṇṇabhūtapattassa gahaṇe. Rāgādipariḷāhajanakapattassa īdisameva upamānaṃ yuttanti evaṃ vuttaṃ.
『『Apicā』』tiādinā saṅghāṭicīvarapattadhāraṇesu ekato asammohasampajaññaṃ dasseti. Chinnahatthapāde anāthamanusseti sambandho. Nīlamakkhikā nāma āsāṭikakārikā. Gavādīnañhi vaṇesu nīlamakkhikāhi katā anayabyasanahetubhūtā aṇḍakā āsāṭikā nāma vuccati. Anāthasālāyanti anāthānaṃ nivāsasālāyaṃ. Dayālukāti karuṇābahulā. Vaṇamattacoḷakānīti vaṇappamāṇena paṭicchādanatthāya chinnacoḷakhaṇḍakāni. Kesañcīti bahūsu kesañci anāthamanussānaṃ. Thūlānīti thaddhāni. Tatthāti tasmiṃ pāpuṇane, bhāvalakkhaṇe, nimitte vā etaṃ bhummaṃ. Kasmāti vuttaṃ 『『vaṇapaṭicchādanamattenevā』』tiādi. Coḷakena, kapālenāti ca atthayoge kammatthe tatiyā, karaṇatthe vā. Vaṇapaṭicchādanamatteneva bhesajjakaraṇamattenevāti pana visesanaṃ, na pana maṇḍanānubhavanādippakārena atthoti. Saṅkhāradukkhatādīhi niccāturassa kāyassa paribhogabhūtānaṃ pattacīvarānaṃ edisameva upamānamupapannanti tathā vacanaṃ daṭṭhabbaṃ. Sukhumattasallakkhaṇena uttamassa sampajānassa karaṇasīlattā, purimehi ca sampajānakārīhi uttamattā uttamasampajānakārī.
Asanādikiriyāya kammavisesayogato asitādipadeheva kammavisesasahito kiriyāviseso viññāyatīti vuttaṃ 『『asiteti piṇḍapātabhojane』』tiādi. Aṭṭhavidhopi atthoti aṭṭhappakāropi payojanaviseso.
Tattha piṇḍapātabhojanādīsu attho nāma iminā mahāsivattheravādavasena 『『imassa kāyassa ṭhitiyā』』tiādinā (saṃ. ni. 4.120; a. ni. 6.58; 8.9; dha. sa. 1355; mahāni. 206) sutte vuttaṃ aṭṭhavidhampi payojanaṃ dasseti. Mahāsivatthero (dha. sa. 1.1355) hi 『『heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭhaṅgāni payojanavasena samodhānetabbānī』』ti vadati. Tattha 『『yāvadeva imassa kāyassa ṭhitiyā』』ti ekamaṅgaṃ, 『『yāpanāyā』』ti ekaṃ, 『『vihiṃsūparatiyā』』ti ekaṃ, 『『brahmacariyānuggahāyā』』ti ekaṃ, 『『iti purāṇañca vedanaṃ paṭihaṅkhāmī』』ti ekaṃ, 『『navañca vedanaṃ na uppādessāmī』』ti ekaṃ, 『『yātrā ca me bhavissatī』』ti ekaṃ, 『『anavajjatā cā』』ti ekaṃ, phāsuvihāro pana bhojanānisaṃsamattanti evaṃ aṭṭha aṅgāni payojanavasena samodhānetabbāni. Aññathā pana 『『neva davāyā』』ti ekamaṅgaṃ, 『『na madāyā』』ti ekaṃ, 『『na maṇḍanāyā』』ti ekaṃ, 『『na vibhūsanāyā』』ti ekaṃ, 『『yāvadeva imassa kāyassa ṭhitiyā yāpanāyā』』ti ekaṃ, 『『vihiṃsūparatiyā brahmacariyānuggahāyā』』ti ekaṃ, 『『iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmī』』ti ekaṃ, 『『yātrā ca me bhavissatī』』ti ekaṃ, 『『anavajjatā ca phāsuvihāro cā』』ti pana bhojanānisaṃsamattanti vuttāni aṭṭhaṅgāni idhānadhippetāni. Kasmāti ce? Payojanānameva abhāvato, tesameva ca idha atthasaddena vuttattā. Nanu ca 『『nevadavāyātiādinā nayena vutto』』ti mariyādavacanena dutiyanayasseva idhādhippetabhāvo viññāyatīti? Na, 『『neva davāyā』』tiādinā paṭikkhepaṅgadassanamukhena paccavekkhaṇapāḷiyā desitattā, yathādesitatantikkamasseva mariyādabhāvena dassanato. Pāṭhakkameneva hi 『『neva davāyātiādinā nayenā』』ti vuttaṃ, na atthakkamena, tena pana 『『imassa kāyassa ṭhitiyātiādinā nayenā』』ti vattabbanti.
Tidhā dente dvidhā gāhaṃ sandhāya 『『paṭiggahaṇaṃ nāmā』』ti vuttaṃ, bhojanādigahaṇatthāya hatthaotāraṇaṃ bhuñjanādiatthāya ālopakaraṇantiādinā anukkamena bhuñjanādipayogo vāyodhātuvaseneva vibhāvito. Vāyodhātuvipphārenevāti ettha eva-saddena nivattetabbaṃ dasseti 『『na kocī』』tiādinā. Kuñcikā nāma avāpuraṇaṃ, yaṃ 『『tāḷo』』tipi vadanti. Yantakenāti cakkayantakena. Yatati ugghāṭananigghāṭanaukkhipananikkhipanādīsu vāyamati etenāti hi yantakaṃ. Sañcuṇṇakaraṇaṃ musalakiccaṃ. Antokatvā patiṭṭhāpanaṃ udukkhalakiccaṃ. Āloḷitaviloḷitavasena parivattanaṃ hatthakiccaṃ. Itīti evaṃ. Tatthāti hatthakiccasādhane, bhāvalakkhaṇe, nimitte vā bhummaṃ. Tanukakheḷoti pasannakheḷo. Bahalakheḷoti āvilakheḷo. Jivhāsaṅkhātena hatthena āloḷitaviloḷitavasena ito cito ca parivattakaṃ jivhāhatthaparivattakaṃ. Kaṭacchu, dabbīti katthaci pariyāyavacanaṃ. 『『Pume kaṭacchu dabbitthī』』ti hi vuttaṃ. Idha pana yena bhojanādīni antokatvā gaṇhāti, so kaṭacchu, yāya pana tesamuddharaṇādīni karoti, sā dabbīti veditabbaṃ. Palālasanthāranti patiṭṭhānabhūtaṃ palālādisanthāraṃ. Nidassanamattañhetaṃ. Dhārentoti patiṭṭhānabhāvena sampaṭicchanto. Pathavīsandhārakajalassa taṃsandhārakavāyunā viya paribhuttāhārassa vāyodhātunāva āmāsaye avaṭṭhānanti dasseti 『『vāyodhātuvaseneva tiṭṭhatī』』ti iminā. Tathā paribhuttañhi āhāraṃ vāyodhātu heṭṭhā ca tiriyañca ghanaṃ parivaṭumaṃ katvā yāva pakkā sannirujjhanavasena āmāsaye patiṭṭhitaṃ karotīti. Uddhanaṃ nāma yattha ukkhaliyādīni patiṭṭhāpetvā pacanti, yā 『『cullī』』tipi vuccati. Rassadaṇḍo daṇḍako. Patodo yaṭṭhi. Itīti vuttappakāramatidisati. Vuttappakārasseva hi dhātuvasena vibhāvanā. Tattha atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vimissaṃ karonto haratī』』ti (dī. ni. ṭī. 1.214) ācariyadhammapālatthero, ācariyānandatthero pana 『『tato yāva kucchi, tāva haratī』』ti (vibha. mūlaṭī. 523) āha. Tadubhayampi atthato ekameva ubhayatthāpi kucchisambandhamattaṃ haraṇasseva adhippetattā.
Apica atiharatīti mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati. Dhāretīti āmāsaye patiṭṭhitaṃ karoti . Parivattetīti aparāparaṃ parivattanaṃ karoti. Sañcuṇṇetīti musalena viya sañcuṇṇanaṃ karoti. Visosetīti visosanaṃ nātisukkhaṃ karoti. Nīharatīti kucchito bahi niddhāreti. Pathavīdhātukiccesupi yathāvuttoyeva attho. Tāni pana āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīsahitā eva vāyodhātu kātuṃ sakkoti, na kevalā, tasmā tāni pathavīdhātuyāpi kiccabhāvena vuttāni. Sinehetīti temeti. Allattañca anupāletīti yathā vāyodhātuādīhi ativiya sosanaṃ na hoti, tathā allabhāvañca nātiallatākaraṇavasena anupāleti. Añjasoti āhārassa pavisanaparivattananikkhamanādīnaṃ maggo. Viññāṇadhātūti manoviññāṇadhātu pariyesanajjhoharaṇādivijānanassa adhippetattā. Tattha tatthāti tasmiṃ tasmiṃ pariyesanajjhoharaṇādikicce. Taṃtaṃvijānanassa paccayabhūto taṃnipphādakoyeva payogo sammāpayogo nāma. Yena hi payogena pariyesanādi nipphajjati,. So tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Tamanvāya āgammāti attho. Ābhujatīti pariyesanavasena, ajjhāharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca tāni pariyesanajjhoharaṇajiṇṇājiṇṇatādīni āvajjeti vijānāti. Āvajjanapubbakattā vijānanassa vijānanampettha gahitanti veditabbaṃ. Atha vā sammāpayogo nāma sammāpaṭipatti. Tamanvāya āgamma. 『『Abbhantare attā nāma koci bhuñjanako natthī』』tiādinā ābhujati samannāharati, vijānātīti attho. Ābhogapubbako hi sabbo viññāṇabyāpāroti 『『ābhujati』』cceva vuttaṃ.
Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Paccāgamanampi gamanasabhāvattā imināva saṅgahitaṃ. Pariyesanatoti gocaragāme bhikkhāya āhiṇḍanato. Pariyesanasabhāvattā imināva paṭikkamanasālādiupasaṅkamanampi saṅgahitaṃ. Paribhogatoti dantamusalehi sañcuṇṇetvā jivhāya samparivattanakkhaṇeyeva antarahitavaṇṇagandhasaṅkhāravisesaṃ suvānadoṇiyaṃ suvānavamathu viya paramajegucchaṃ āhāraṃ paribhuñjanato. Āsayatoti evaṃ paribhuttassa āhārassa pittasemhapubbalohitāsayabhāvūpagamanena paramajigucchanahetubhūtato āmāsayassa upari patiṭṭhānakapittādicatubbidhāsayato. Āsayati ekajjhaṃ pavattamānopi kammabalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato tiṭṭhati pavattati etthāti hi āsayo, āmāsayassa upari patiṭṭhānako pittādi catubbidhāsayo. Mariyādattho hi ayamākāro. Nidhānatoti āmāsayato. Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti hi āmāsayo 『『nidhāna』』nti vuccati. Aparipakkatoti bhuttāhāraparipācanena gahaṇīsaṅkhātena kammajatejasā aparipākato. Paripakkatoti yathāvuttakammajatejasāva paripākato. Phalatoti nipphattito, sammāparipaccamānassa, asammāparipaccamānassa ca bhuttāhārassa yathākkamaṃ kesādikuṇapadadduādirogābhinipphattisaṅkhātapayojanatoti vā attho. 『『Idamassa phala』』nti hi vuttaṃ. Nissandanatoti akkhikaṇṇādīsu anekadvāresu ito cito ca vissandanato. Vuttañhi –
『『Annaṃ pānaṃ khādanīyaṃ, bhojanañca mahārahaṃ;
Ekadvārena pavisitvā, navadvārehi sandatī』』ti. (visuddhi. 1.303);
Sammakkhanatoti hatthaoṭṭhādiaṅgesu navasu dvāresu paribhogakāle, paribhuttakāle ca yathārahaṃ sabbaso makkhanato. Sabbattha āhāre paṭikkūlatā paccavekkhitabbāti saha pāṭhasesena yojanā. Taṃtaṃkiriyānipphattipaṭipāṭivasena cāyaṃ 『『gamanato』』tiādikā anupubbī ṭhapitā. Sammakkhanaṃ pana paribhogādīsu labbhamānampi nissandavasena visesato paṭikkūlanti sabbapacchā ṭhapitanti daṭṭhabbaṃ.
Pattakāleti yuttakāle, yathāvuttena vā tejena paripaccanato uccārapassāvabhāvaṃ pattakāle. Vegasandhāraṇena uppannapariḷāhattā sakalasarīrato sedā muccanti. Tatoyeva akkhīni paribbhamanti, cittañca ekaggaṃ na hoti. Aññe ca sūlabhagandarādayo rogā uppajjanti. Sabbaṃ tanti sedamuccanādikaṃ.
Aṭṭhāneti manussāmanussapariggahite khettadevāyatanādike ayuttaṭṭhāne. Tādise hi karontaṃ kuddhā manussā, amanussā vā jīvitakkhayampi pāpenti. Āpattīti pana bhikkhubhikkhunīnaṃ yathārahaṃ dukkaṭapācittiyā. Patirūpe ṭhāneti vuttaviparīte ṭhāne. Sabbaṃ tanti āpattiādikaṃ.
Nikkhamāpetā attā nāma atthi, tassa kāmatāya nikkhamananti bālamaññanaṃ nivattetuṃ 『『akāmatāyā』』ti vuttaṃ, attano anicchāya apayogena vāyodhātuvipphāreneva nikkhamatīti vuttaṃ hoti. Sannicitāti samuccayena ṭhitā. Vāyuvegasamuppīḷitāti vāyodhātuyā vegena samantato avapīḷitā, nikkhamanassa cetaṃ hetuvacanaṃ. 『『Sannicitā uccārapassāvā』』ti vatvā 『『so panāyaṃ uccārapassāvo』』ti puna vacanaṃ samāhāradvandepi pulliṅgapayogassa sambhavatādassanatthaṃ. Ekattameva hi tassa niyatalakkhaṇanti. Attanā nirapekkhaṃ nissaṭṭhattā neva attano atthāya santakaṃ vā hoti, kassacipi dīyanavasena anissajjitattā, jigucchanīyattā ca na parassapīti attho. Sarīranissandovāti sarīrato vissandanameva nikkhamanamattaṃ. Sarīre sati so hoti, nāsatīti sarīrassa ānisaṃsamattantipi vadanti. Tadayuttameva nidassanena visamabhāvato. Tattha hi 『『paṭijagganamattamevā』』ti vuttaṃ, paṭisodhanamattaṃ evāti cassa attho. Veḷunāḷiādiudakabhājanaṃ udakatumbo. Tanti chaḍḍitaudakaṃ.
『『Gateti gamane』』ti pubbe abhikkamapaṭikkamagahaṇena gamanepi purato, pacchato ca kāyassa atiharaṇaṃ vuttanti idha gamanameva gahita』』nti (vibha. mūlaṭī. 525) ācariyānandattherena vuttaṃ, taṃ kecivādo nāma ācariyadhammapālattherena kataṃ. Kasmāti ce? Gamane pavattassa purato, pacchato ca kāyātiharaṇassa tadavinābhāvato padavītihāraniyamitāya gamanakiriyāya eva saṅgahitattā, vibhaṅgaṭṭhakathādīhi (abhi. aṭṭha. 2.523) ca virodhanato. Vuttañhi tattha gamanassa ubhayattha samavarodhattaṃ, bhedattañca –
『『Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato. So heṭṭhā 『abhikkante paṭikkante』ti ettha bhikkhācāragāmaṃ gacchato ca āgacchato ca addhānagamanavasena kathito. 『Gate ṭhite nisinne』ti ettha vihāre cuṇṇikapāduddhārairiyāpathavasena kathitoti veditabbo』』ti.
『『Gate』』tiādīsu avatthābhedena kiriyābhedoyeva, na pana atthabhedoti dassetuṃ 『『gacchanto vā』』tiādi vuttaṃ. Tenāha 『『tasmā』』tiādi . Tattha sutteti dīghanikāye, majjhimanikāye ca saṅgīte satipaṭṭhānasutte (dī. ni. 2.372; ma. ni. 1.105) addhānairiyāpathāti cirapavattakā dīghakālikā iriyāpathā addhānasaddassa cirakālavacanato 『『addhaniyaṃ assa ciraṭṭhitika』』ntiādīsu (dī. ni. 2.184; 3.177; pārā. 21) viya, addhānagamanapavattakā vā dīghamaggikā iriyāpathā. Addhānasaddo hi dīghamaggapariyāyo 『『addhānagamanasamayo』』tiādīsu (pāci. 213, 217) viya. Majjhimāti bhikkhācārādivasena pavattā nāticirakālikā, nātidīghamaggikā vā iriyāpathā. Cuṇṇiyairiyāpathāti vihāre, aññattha vā ito cito ca parivattanādivasena pavattā appamattakabhāvena cuṇṇavicuṇṇiyabhūtā iriyāpathā. Appamattakampi hi 『『cuṇṇavicuṇṇa』』nti loke vadanti. 『『Khuddakacuṇṇikairiyāpathā』』tipi pāṭho, khuddakā hutvā vuttanayena cuṇṇikā iriyāpathāti attho. Tasmāti evaṃ avatthābhedena iriyāpathabhedamattassa kathanato. Tesupīti 『『gate ṭhite』』tiādīsupi. Vuttanayenāti 『『abhikkante』』tiādīsu vuttanayena.
Aparabhāgeti gamanairiyāpathato aparabhāge. Ṭhitoti ṭhitairiyāpathasampanno. Etthevāti caṅkamaneyeva. Evaṃ sabbattha yathārahaṃ.
Gamanaṭhānanisajjānaṃ viya nisīdanasayanassa kamavacanamayuttaṃ yebhuyyena tathā kamābhāvatoti 『『uṭṭhāya』』 micceva vuttaṃ.
Jāgaritasaddasannidhānato cettha bhavaṅgotaraṇavasena niddokkamanameva sayanaṃ, na pana piṭṭhipasāraṇamattanti dasseti 『『kiriyāmayapavattāna』』ntiādinā. Divāseyyasikkhāpade (pārā. 77) viya piṭṭhipasāraṇassāpi sayanairiyāpathabhāvena ekalakkhaṇattā etthāvarodhanaṃ daṭṭhabbaṃ. Karaṇaṃ kiriyā, kāyādikiccaṃ, taṃ nibbattentīti kiriyāmayāni taddhitasaddānamanekatthavuttito. Atha vā āvajjanadvayakiccaṃ kiriyā, tāya pakatāni, nibbattāni vā kiriyāmayāni. Āvajjanavasena hi bhavaṅgupacchede sati vīthicittāni uppajjantīti. Aparāparuppattiyā nānappakārato vattanti parivattantīti pavattāni. Katthaci pana 『『cittāna』』nti pāṭho, so abhidhammaṭṭhakathādīhi, (vibha. aṭṭha. 523) taṭṭīkāhi ca viruddhattā na porāṇapāṭhoti veditabbo. Kiriyāmayāni eva pavattāni tathā, javanaṃ, sabbampi vā chadvārikavīthicittaṃ. Tenāha abhidhammaṭīkāyaṃ (vibha. mūlaṭī. 525) 『『kāyādikiriyāmayattā , āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāmā』』ti. Appavattanti niddokkamanakāle anuppajjanaṃ suttaṃ nāmāti attho gahetabbo. Neyyatthavacanañhi idaṃ, itarathā chadvārikacittānaṃ purecarānucaravasena uppajjantānaṃ sabbesampi dvāravimuttacittānaṃ pavattaṃ suttaṃ nāma siyā, evañca katvā niddokkamanakālato aññasmiṃ kāle uppajjantānaṃ dvāravimuttacittānampi pavattaṃ jāgarite saṅgayhatīti veditabbaṃ.
Cittassa payogakāraṇabhūte oṭṭhādike paṭicca yathāsakaṃ ṭhāne saddo jāyatīti āha 『『oṭṭhe ca paṭiccā』』tiādi. Kiñcāpi saddo yathāṭhānaṃ jāyati, oṭṭhālanādinā pana payogeneva jāyati, na vinā tena payogenāti adhippāyo. Keci pana vadanti 『『oṭṭhe cātiādi sadduppattiṭṭhānanidassana』』nti, tadayuttameva tathā avacanato. Na hi 『『oṭṭhe ca paṭiccā』』tiādinā sasamuccayena kammavacanena ṭhānavacanaṃ sambhavatīti. Tadanurūpanti tassa saddassa anurūpaṃ. Bhāsanassa paṭisañcikkhanavirodhato tuṇhībhāvapakkhe 『『aparabhāge bhāsito iti paṭisañcikkhatī』』ti na vuttaṃ, tena ca viññāyati 『『tuṇhībhūtova paṭisañcikkhatīti attho』』ti.
Bhāsanatuṇhībhāvānaṃ sabhāvato bhede sati ayaṃ vibhāgo yutto siyā, nāsatīti anuyogenāha 『『upādārūpapavattiyañhī』』tiādi. Upādārūpassa saddāyatanassa pavatti tathā, saddāyatanassa pavattanaṃ bhāsanaṃ, appavattanaṃ tuṇhīti vuttaṃ hoti.
Yasmā pana mahāsivattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitā, tasmā taṃ mahāsatipaṭṭhānasutte (dī. ni. 2.376; ma. ni. 1.109) āgataasammohasampajaññavipassanāvāravasena veditabbaṃ, na catubbidhasampajaññavibhāgavasena, ato tattheva tamadhippetaṃ, na idhāti dassento 『『tayida』』ntiādimāha. Asammohasaṅkhātaṃ dhuraṃ jeṭṭhakaṃ yassa vacanassāti asammohadhuraṃ, mahāsatipaṭṭhānasutteyeva tassa vacanassa adhippetabhāvassa hetugabbhamidaṃ vacanaṃ. Yasmā panettha sabbampi catubbidhaṃ sampajaññaṃ labbhati yāvadeva sāmaññaphalavisesadassanapadhānattā imissā desanāya, tasmā taṃ idha adhippetanti dassetuṃ 『『imasmiṃ panā』』tiādi vuttaṃ. Vuttanayenevāti abhikkantādīsu vuttanayeneva. Nanu 『『satisampajaññena samannāgato』』ti etassa uddesassāyaṃ niddeso, atha kasmā sampajaññavaseneva vitthāro katoti codanaṃ sodhento 『『sampajānakārīti cā』』tiādimāha, satisampayuttasseva sampajānassa vasena atthassa viditabbattā evaṃ vitthāro katoti vuttaṃ hoti. 『『Satisampayuttassevā』』ti ca iminā yathā sampajaññassa kiccato padhānatā gahitā, evaṃ satiyāpīti atthaṃ dasseti, na panetaṃ satiyā sampajaññena saha bhāvamattadassanaṃ. Na hi kadāci satirahitā ñāṇappavatti atthīti.
Nanu ca sampajaññavasenevāyaṃ vitthāro, atha kasmā satisampayuttassa sampajaññassa vasena attho veditabboti codanampi sodheti 『『satisampajaññena samannāgatoti etassa hi padassa ayaṃ vitthāro』』ti iminā. Idaṃ vuttaṃ hoti – 『『satisampajaññena samannāgato』』ti evaṃ ekato uddiṭṭhassa atthassa vitthārattā uddese viya niddesepi tadubhayaṃ samadhurabhāveneva gahitanti. Imināpi hi satiyā sampajaññena samadhurataṃyeva vibhāveti ekato uddiṭṭhassa atthassa vitthārabhāvadassanena tadatthassa siddhattā. Idāni vibhaṅganayenāpi tadatthaṃ samatthetuṃ 『『vibhaṅgappakaraṇe panā』』tiādi vuttaṃ. Imināpi hi sampajaññassa viya satiyāpettha padhānataṃyeva vibhāveti. Tattha etāni padānīti 『『abhikkante paṭikkante sampajānakārī hotī』』tiādīni uddesapadāni. Vibhattānevāti satiyā sampajaññena sampayogamakatvā sabbaṭṭhānesu visuṃ visuṃ vibhattāniyeva.
Majjhimabhāṇakā, pana ābhidhammikā (vibha. aṭṭha. 523) ca evaṃ vadanti – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati. Tathā eko tiṭṭhanto aññaṃ cintento aññaṃ vitakkento tiṭṭhati, eko kammaṭṭhānaṃ avissajjetvāva tiṭṭhati. Eko nisīdanto aññaṃ cintento aññaṃ vitakkento nisīdati, eko kammaṭṭhānaṃ avissajjetvāva nisīdati. Eko sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati. Ettakena pana gocarasampajaññaṃ na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo hi bhikkhu caṅkamaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti 『『pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanavemajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā』』ti evaṃ pariggaṇhanto pariggaṇhantoyeva bhavaṅgaṃ otāreti, uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati. Ayaṃ bhikkhu gatādīsu sampajānakārī nāma hoti.
Evaṃ pana sutte kammaṭṭhānaṃ avibhūtaṃ hoti, kammaṭṭhānaṃ avibhūtaṃ na kātabbaṃ, tasmā yo bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati 『『kāyo acetano, mañco acetano, kāyo na jānāti 『ahaṃ mañce sayito』ti, mañcopi na jānāti 『mayi kāyo sayito』ti. Acetano kāyo acetane mañce sayito』』ti. Evaṃ pariggaṇhanto pariggaṇhantoyeva cittaṃ bhavaṅgaṃ otāreti, pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sutte sampajānakārī nāma hoti.
『『Kāyādikiriyānipphattanena tammayattā, āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, tasmiṃ sati jāgaritaṃ nāma hotī』』ti pariggaṇhanto bhikkhu jāgarite sampajānakārī nāma. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti.
Vimuttāyatanasīsena dhammaṃ desentopi, bāttiṃsa tiracchānakathā pahāya dasakathāvatthunissitaṃ sappāyakathaṃ kathentopi bhāsite sampajānakārī nāma.
Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāmāti. Ayampi nayo purimanayato visesanayattā idhāpi āharitvā vattabbo. Tathā hesa abhidhammaṭṭhakathādīsu (vibha. aṭṭha. 523) 『『ayaṃ panettha aparopi nayo』』ti ārabhitvā yathāvuttanayo vibhāvitoti. 『『Evaṃ kho mahārājā』』tiādi yathāniddiṭṭhassa atthassa nigamanaṃ, tasmā tattha niddesānurūpaṃ atthaṃ dassento 『『eva』』ntiādimāha. Satisampayuttassa sampajaññassāti hi niddesānurūpaṃ atthavacanaṃ. Tattha vinicchayo vuttoyeva. Evanti iminā vuttappakārena abhikkantapaṭikkantādīsu sattasu ṭhānesu paccekaṃ catubbidhena pakārenāti attho.
Santosakathāvaṇṇanā
- Atthadassanena padassapi viññāyamānattā padamanapekkhitvā santosassa attani atthitāya bhikkhu santuṭṭhoti pavuccatīti atthamattaṃ dassetuṃ 『『itarītarapaccayasantosena samannāgato』』ti vuttaṃ. Santussati na luddho bhavatīti hi padanibbacanaṃ. Apica padanibbacanavasena atthe vutte yassa santosassa attani atthibhāvato santuṭṭho nāma, so apākaṭoti taṃ pākaṭakaraṇatthaṃ 『『itarītarapaccayasantosena samannāgato』』ti atthamattamāha, cīvarādike yattha katthaci kappiyapaccaye santosena samaṅgībhūtoti attho. Itara-saddo hi aniyamavacano dvikkhattuṃ vuccamāno yaṃ kiñci-saddena samānattho hoti. Tena vuttaṃ 『『yattha katthaci kappiyapaccaye』』ti. Atha vā itaraṃ vuccati hīnaṃ paṇītato aññattā, tathā paṇītampi hīnato aññattā. Aññamaññāpekkhāsiddhā hi itaratā, tasmā hīnena vā paṇītena vā cīvarādikappiyapaccayena santosena samaṅgībhūtoti attho daṭṭhabbo. Santussati tena, santussanamattanti vā santoso, tathā pavatto alobho, alobhapadhānā vā cattāro khandhā. Labhanaṃ lābho, attano lābhassa anurūpaṃ santoso yathālābhasantoso. Balanti kāyabalaṃ, attano balassa anurūpaṃ santoso yathābalasantoso.Sāruppanti sappāyaṃ patirūpaṃ bhikkhuno anucchavikatā, attano sāruppassa anurūpaṃ santoso yathāsāruppasantoso.
Aparo nayo – labbhateti lābho, yo yo lābho yathālābhaṃ, itarītarapaccayo, yathālābhena santoso yathālābhasantoso. Balassa anurūpaṃ pavattatīti yathābalaṃ, attano balānucchavikapaccayo, yathā-saddo cettha sasādhanaṃ anurūpakiriyaṃ vadati, yathā taṃ 『『adhicitta』』nti ettha adhi-saddo sasādhanaṃ adhikaraṇakiriyanti. Yathābalena santoso yathābalasantoso. Sāruppati patirūpaṃ bhavati, sobhanaṃ vā āropetīti sāruppaṃ, yaṃ yaṃ sāruppaṃ yathāsāruppaṃ, bhikkhuno sappāyapaccayo, yathāsāruppena santoso yathāsāruppasantoso. Yathāvuttaṃ pabhedamanugatā vaṇṇanā pabhedavaṇṇanā.
Idhāti sāsane. Aññaṃ na patthetīti appattapatthanabhāvamāha, labhantopi na gaṇhātīti pattapatthanābhāvaṃ. Paṭhamena appattapatthanābhāveyeva vutte yathāladdhato aññassa apatthanā nāma appicchatāyapi siyā pavattiākāroti appicchatāpasaṅgabhāvato tatopi nivattameva santosassa sarūpaṃ dassetuṃ dutiyena pattapatthanābhāvo vuttoti daṭṭhabbaṃ. Evamuparipi. Pakatidubbaloti ābādhādivirahepi sabhāvadubbalo. Samāno sīlādibhāgo yassāti sabhāgo, saha vā sīlādīhi guṇabhāgehi vattatīti sabhāgo, lajjīpesalo bhikkhu, tena. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ, sarīrakhedāvahañca hotīti payojanavasena parivattanaṃ vuttaṃ, na atricchatādivasena. Atricchatādippakārena hi parivattetvā lahukacīvaraparibhogo santosavirodhī hoti, tassa pana tadabhāvato yathāvuttappayojanavasena parivattetvā lahukacīvaraparibhogopi na santosavirodhīti āha 『『lahukena yāpentopi santuṭṭhova hotī』』ti. Payojanavasena parivattetvā lahukacīvaraparibhogopi na tāva santosavirodhī, pageva tathā aparivattetvā paribhogeti sambhāvitassa atthassa dassanatthañhettha api-saddaggahaṇaṃ. Cīvaraniddesepi 『『pattacīvarādīnaṃ aññatara』』nti vacanaṃ yathārutaṃ gahitāvasesapaccayasantosassa cīvarasantose samavarodhitādassanatthaṃ. 『『Therako ayamāyasmā mallako』』tiādīsu theravohārassa paññattimattepi pavattito dasavassato pabhuti ciravassapabbajitesveva idha pavattiñāpanatthaṃ 『『therānaṃ cirapabbajitāna』』nti vuttaṃ, therānanti vā saṅghattheraṃ vadati. Cirapabbajitānanti pana tadavasese vuḍḍhabhikkhū. Saṅkārakūṭāditoti kacavararāsiādito. Anantakānīti nantakāni pilotikāni. 『『A-kāro cettha nipātamatta』』nti (vi. va. aṭṭha. 1165) vimānaṭṭhakathāyaṃ vuttaṃ. Tathā cāhu 『『nantakaṃ kappaṭo jiṇṇavasanaṃ tu paṭaccara』』nti natthi dasāsaṅkhāto anto koṭi yesanti hi nantakāni, na-saddassa tu anādese anantakānītipi yujjati. Saṅketakovidānaṃ pana ācariyānaṃ tathā avuttattā vīmaṃsitvā gahetabbaṃ. 『『Sanantakānī』』tipi pāṭho, nantakena saha saṃsibbitāni paṃsukūlāni cīvarānīti attho. Saṅghāṭinti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ. Tīṇipi hi cīvarāni saṅghaṭitattā 『『saṅghāṭī』』ti vuccanti. Mahagghaṃ cīvaraṃ, bahūni vā cīvarāni labhitvā tāni vissajjetvā tadaññassa gahaṇampi mahicchatādinaye aṭṭhatvā yathāsāruppanaye eva ṭhitattā na santosavirodhīti āha 『『tesaṃ…pe… dhārentopi santuṭṭhova hotī』』ti. Yathāsāruppanayena yathāladdhaṃ vissajjetvā tadaññagahaṇampi na tāva santosavirodhī, pageva anaññagahaṇena yathāladdhasseva yathāsāruppaṃ paribhogeti sambhāvitassa atthassa dassanatthañhettha api-saddaggahaṇaṃ, evaṃ sesapaccayesupi yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.
Pakativiruddhanti sabhāveneva asappāyaṃ. Samaṇadhammakaraṇasīsena sappāyapaccayapariyesanaṃ, paribhuñjanañca visesato yuttataranti atthantaraṃ viññāpetuṃ 『『yāpentopī』』ti avatvā 『『samaṇadhammaṃ karontopī』』ti vuttaṃ. Missakāhāranti taṇḍulamuggādīhi nānāvidhapubbaṇṇāparaṇṇehi missetvā kataṃ āhāraṃ.
Aññampi senāsane yathāsāruppasantosaṃ dassento āha 『『yo hī』』tiādi. Paṭhame hi naye yathāladdhassa vissajjanena, dutiye pana yathāpattassa asampaṭicchanena yathāsāruppasantoso vuttoti ayametesaṃ viseso. Hi-saddo cettha pakkhantarajotako. Majjhimāgamaṭṭhakathāyaṃ pana pi-saddo dissati. 『『Uttamasenāsanaṃ nāma pamādaṭṭhāna』』nti vatvā tabbhāvameva dassetuṃ 『『tattha nisinnassā』』tiādi vuttaṃ. Niddābhibhūtassāti thinamiddokkamanena cittacetasikagelaññabhāvato bhavaṅgasantatisaṅkhātāya niddāya abhibhūtassa, niddāyantassāti attho. Paṭibujjhatoti tathārūpena ārammaṇantarena paṭibujjhantassa paṭibujjhanahetu kāmavitakkā pātubhavantīti vuttaṃ hoti. 『『Paṭibujjhanato』』tipi hi katthaci pāṭho dissati. Ayampīti paṭhamanayaṃ upādāya vuttaṃ.
Tesaṃ ābhatenāti tehi therādīhi ābhatena, tesaṃ vā yena kenaci santakenāti ajjhāharitvā sambandho. Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā mocitaṃ chaḍḍitaṃ harītakaṃ, idāni pana potthakesu 『『gomuttaharītaka』』nti pāṭho, so na porāṇapāṭho tabbaṇṇanāya (dī. ni. ṭī. 1.215) viruddhattā. Catumadhuranti majjhimāgamavare mahādhammasamādānasutte (ma. ni. 1.484 ādayo) vuttaṃ dadhimadhusappiphāṇitasaṅkhātaṃ catumadhuraṃ, ekasmiñca bhājane catumadhuraṃ ṭhapetvā tesu yadicchasi, taṃ gaṇhāhi bhanteti attho. 『『Sacassā』』tiādinā tadubhayassa rogavūpasamanabhāvaṃ dasseti. Buddhādīhi vaṇṇitanti 『『pūtimuttabhesajjaṃ nissāya pabbajjā』』tiādinā (mahāva. 73, 128) sammāsambuddhādīhi pasatthaṃ. Appicchatāvisiṭṭhāya santuṭṭhiyā niyojanato paramena ukkaṃsagatena santosena santussatīti paramasantuṭṭho.
Kāmañca santosappabhedā yathāvuttatopi adhikatarā cīvare vīsati santosā, piṇḍapāte pannarasa, senāsane ca pannarasa, gilānapaccaye vīsatīti, idha pana saṅkhepena dvādasavidhoyeva santoso vutto. Tadadhikatarappabhedo pana caturaṅguttare mahāariyavaṃsasuttaṭṭhakathāya (a. ni. aṭṭha. 2.4.28) gahetabbo. Tenāha 『『iminā panā』』tiādi. Evaṃ 『『idha mahārāja bhikkhu santuṭṭho hotī』』ti ettha puggalādhiṭṭhānaniddiṭṭhena santuṭṭhapadeneva santosappabhedaṃ dassetvā idāni 『『kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātenā』』tiādi desanānurūpaṃ tena santosena santuṭṭhassa anucchavikaṃ paccayappabhedaṃ, tassa ca kāyakucchiparihāriyabhāvaṃ vibhāvento evamāhāti ayamettha sambandho. Kāmañcassa cīvarapiṇḍapāteheva yathākkamaṃ kāyakucchiparihāriyehi santuṭṭhatā pāḷiyaṃ vuttā, tathāpi sesaparikkhāracatukkena ca vinā vicaraṇamayuttaṃ, sabbattha ca kāyakucchiparihāriyatā laddhabbāti aṭṭhakathāyaṃ ayaṃ vinicchayo vuttoti daṭṭhabbaṃ. Dantakaṭṭhacchedanavāsīti lakkhaṇamattaṃ tadaññakiccassāpi tāya sādhetabbattā, tena vakkhati 『『mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle cā』』tiādi. Vuttampi cetaṃ porāṇaṭṭhakathāsu 『『na hetaṃ katthacipi pāḷiyamāgata』』nti.
Bandhananti kāyabandhanaṃ. Parissāvanena parissāvanañca, tena sahāti vā attho. Yutto kammaṭṭhānabhāvanāsaṅkhāto yogo yassa, tasmiṃ vā yogo yuttoti yuttayogo, tassa.
Kāyaṃ pariharanti posenti, kāyassa vā parihāro posanamattaṃ payojanametehīti kāyaparihāriyā ka-kārassa ya-kāraṃ katvā. Posanañcettha vaḍḍhanaṃ, bharaṇaṃ vā, tathā kucchiparihāriyāpi veditabbā. Bahiddhāva kāyassa upakārakabhāvena kāyaparihāriyatā, ajjhoharaṇavasena sarīraṭṭhitiyā upakārakabhāvena kucchiparihāriyatāti ayametesaṃ viseso. Tenāha 『『ticīvaraṃ tāvā』』tiādi. 『『Pariharatī』』ti etassa posetīti atthavacanaṃ. Itīti nidassane nipāto, evaṃ vuttanayena kāyaparihāriyaṃ hotīti kāraṇajotane vā, tasmā posanato kāyaparihāriyaṃ hotīti. Evamuparipi. Cīvarakaṇṇenāti cīvarapariyantena.
Kuṭiparibhaṇḍakaraṇakāleti kuṭiyā samantato vilimpanena sammaṭṭhakaraṇakāle.
Aṅgaṃ nāma mañcapīṭhānaṃ pādūpari ṭhapito padhānasambhāraviseso. Yattha padarasañcinanapiṭṭhiapassayanādīni karonti, yo 『『aṭanī』』tipi vuccati.
Madhuddumapupphaṃ madhukaṃ nāma, makkhikāmadhūhi katapūvaṃ vā. Parikkhāramattā parikkhārapamāṇaṃ. Seyyaṃ pavisantassāti paccattharaṇakuñcikānaṃ tādise kāle paribhuttabhāvaṃ sandhāya vuttaṃ. Tenāha 『『tatraṭṭhakaṃ paccattharaṇa』』nti. Attano santakabhāvena paccattharaṇādhiṭṭhānena adhiṭṭhahitvā tattheva senāsane tiṭṭhanakañhi 『『tatraṭṭhaka』』nti vuccati. Vikappanavacanato pana tesamaññatarassa navamatā, yathāvuttapaṭipāṭiyā cettha navamabhāvo, na tu tesaṃ tathāpatiniyatabhāvena. Kasmāti ce? Tathāyeva tesamadhāraṇato. Esa nayo dasamādīsupi. Telaṃ paṭisāmetvā haritā veḷunāḷiādikā telanāḷi. Nanu santuṭṭhapuggaladassane santuṭṭhova aṭṭhaparikkhāriko dassetabboti anuyoge yathārahaṃ tesampi santuṭṭhabhāvaṃ dassento 『『etesu cā』』tiādimāha. Mahanto parikkhārasaṅkhāto bhāro etesanti mahābhārā, ayaṃ adhunā pāṭho, ācariyadhammapālattherena pana 『『mahāgajā』』ti pāṭhassa diṭṭhattā 『『dupposabhāvena mahāgajā viyāti mahāgajā』』ti (dī. ni. ṭī. 1.215) vuttaṃ, na te ettakehi parikkhārehi 『『mahicchā, asantuṭṭhā, dubbharā, bāhullavuttino』』ti ca vattabbāti adhippāyo. Yadi itarepi santuṭṭhā appicchatādisabhāvā, kimetesampi vasena ayaṃ desanā icchitāti codanaṃ sodhetuṃ 『『bhagavā panā』』tiādi vuttaṃ. Aṭṭhaparikkhārikassa vasena imissā desanāya icchitabhāvo kathaṃ viññāyatīti anuyogampi apaneti 『『so hī』』tiādinā, tasseva tathā pakkantabhāvena 『『kāyaparihārikena cīvarenā』』tiādi pāḷiyā yogyato tassa vasena icchitabhāvo viññāyatīti vuttaṃ hoti. Vacanīyassa hetubhāvadassanena hi vācakassāpi hetubhāvo dassitoti . Evañca katvā 『『iti imassā』』tiādi laddhaguṇavacanampi upapannaṃ hoti. Sallahukā vutti jīvikā yassāti sallahukavutti, tassa bhāvo sallahukavuttitā, taṃ. Kāyapārihāriyenāti bhāvappadhānaniddeso, bhāvalopaniddeso vāti dasseti 『『kāyaṃ pariharaṇamattakenā』』ti iminā, kāyaposanappamāṇenāti attho. Tathā kucchiparihāriyenāti etthāpi. Vuttanayena cettha dvidhā vacanattho, ṭīkāyaṃ (dī. ni. ṭī. 1.215) pana paṭhamassa vacanatthassa heṭṭhā vuttattā dutiyova idha vuttoti daṭṭhabbaṃ. Mamāyanataṇhāya āsaṅgo. Pariggahataṇhāya bandho. Jiyāmuttoti dhanujiyāya mutto. Yūthāti hatthigaṇato. Tidhā pabhinnamado madahatthī. Vanapabbhāranti vane pabbhāraṃ.
Catūsu disāsu sukhavihāritāya sukhavihāraṭṭhānabhūtā, 『『ekaṃ disaṃ pharitvā』』tiādinā (dī. ni. 3.308; ma. ni. 1.77, 459, 509; 2.309) vā nayena brahmavihārabhāvanāpharaṇaṭṭhānabhūtā catasso disā etassāti catuddiso, so eva cātuddiso, catasso vā disā catuddisaṃ, vuttanayena tamassāti cātuddiso yathā 『『saddho』』ti. Tāsveva disāsu katthacipi satte vā saṅkhāre vā bhayena na paṭihanati, sayaṃ vā tehi na paṭihaññateti appaṭigho. Santussamānoti sakena, santena vā, samameva vā tussanako. Itarītarenāti yena kenaci paccayena, uccāvacena vā. Paricca sayanti pavattanti kāyacittāni, tāni vā parisayanti abhibhavantīti parissayā, sīhabyagghādayo bāhirā, kāmacchandādayo ca ajjhattikā kāyacittupaddavā, upayogatthe cetaṃ sāmivacanaṃ. Sahitāti adhivāsanakhantiyā, vīriyādidhammehi ca yathārahaṃ khantā, gahantā cāti attho. Thaddhabhāvakarabhayābhāvena achambhī. Eko careti asahāyo ekākī hutvā carituṃ viharituṃ sakkuṇeyya. Samatthane hi eyya-saddo yathā 『『ko imaṃ vijaṭaye jaṭa』』nti (saṃ. ni. 1.23) khaggavisāṇakappatāya ekavihārīti dasseti 『『khaggavisāṇakappo』』ti iminā. Saṇṭhānena khaggasadisaṃ ekameva matthake uṭṭhitaṃ visāṇaṃ yassāti khaggo; khaggasaddena taṃsadisavisāṇassa gahitattā, mahiṃsappamāṇo migaviseso, yo loke 『『palāsādo, gaṇṭhako』』ti ca vuccati, tassa visāṇena ekībhāvena sadisoti attho. Apica ekavihāritāya khaggavisāṇakappoti dassetumpi evaṃ vuttaṃ. Vitthāro panassā attho khaggavisāṇasuttavaṇṇanāyaṃ, (su. ni. aṭṭha. 1.42) cūḷaniddese (cūḷani. 128) ca vuttanayena veditabbo.
Evaṃ vaṇṇitanti khaggavisāṇasutte bhagavatā tathā desanāya vivaritaṃ, thomitaṃ vā. Khaggassa nāma migassa visāṇena kappo sadiso tathā. Kappa-saddo hettha 『『satthukappena vata bho kira sāvakena saddhiṃ mantayamānā』』tiādīsu (ma. ni. 1.260) viya paṭibhāge vattati, tassa bhāvo khaggavisāṇakappatā, taṃ so āpajjatīti sambandho.
Vātābhighātādīhi siyā sakuṇo chinnapakkho, asañjātapakkho vā, idha pana ḍetuṃ samattho sapakkhikova adhippetoti visesadassanatthaṃ pāḷiyaṃ 『『pakkhī sakuṇo』』ti vuttaṃ, na tu 『『ākāse antalikkhe caṅkamatī』』tiādīsu (paṭi. ma. 3.11) viya pariyāyamattadassanatthanti āha 『『pakkhayutto sakuṇo』』ti. Uppatatīti uddhaṃ patati gacchati, pakkhandatīti attho. Vidhunantāti vibhindantā, vicālentā vā. Ajjatanāyāti ajjabhāvatthāya. Tathā svātanāyāti etthāpi. Attano pattaṃ eva bhāro yassāti sapattabhāro. Mamāyanataṇhābhāvena nissaṅgo. Pariggahataṇhābhāvena nirapekkho. Yena kāmanti yattha attano ruci, tattha. Bhāvanapuṃsakaṃ vā etaṃ. Yena yathā pavatto kāmoti hi yenakāmo, taṃ, yathākāmanti attho.
Nīvaraṇappahānakathāvaṇṇanā
- Pubbe vuttasseva atthacatukkassa puna sampiṇḍetvā kathanaṃ kimatthanti adhippāyena anuyogaṃ uddharitvā sodheti 『『so…pe… kiṃ dassetī』』tiādinā. Paccayasampattinti sambhārapāripūriṃ. Ime cattāroti sīlasaṃvaro indriyasaṃvaro sampajaññaṃ santosoti pubbe vuttā cattāro āraññikassa sambhārā. Na ijjhatīti na sampajjati na saphalo bhavati. Na kevalaṃ anijjhanamattaṃ, atha kho ayampi dosoti dasseti 『『tiracchānagatehi vā』』tiādinā. Vattabbataṃ āpajjatīti 『『asukassa bhikkhuno araññe tiracchānagatānaṃ viya, vanacarakānaṃ viya ca nivāsanamattameva, na pana araññavāsānucchavikā kāci sammāpaṭipatti atthī』』ti apavādavasena vacanīyabhāvamāpajjati, imassatthassa pana dassanena virujjhanato saddhiṃ-saddo na porāṇoti daṭṭhabbaṃ. Atha vā āraññakehi tiracchānagatehi, vanacaravisabhāgajanehi vā saddhiṃ vippaṭipattivasena vasanīyabhāvaṃ āpajjati. 『『Na bhikkhave paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassā』』tiādīsu (pārā. 223) viya hi vatthabba-saddo vasitabbapariyāyo. Tathā hi vibhaṅgaṭṭhakathāyampi vuttaṃ 『『evarūpassa hi araññavāso kāḷamakkaṭaacchataracchadīpimigānaṃ aṭavivāsasadiso hotī』』ti (vibha. aṭṭha. 526) adhivatthāti adhivasantā. Paṭhamaṃ bheravasaddaṃ sāventi. Tāvatā apalāyantassa hatthehipi sīsaṃ paharitvā palāpanākāraṃ karontīti ācariyasāriputtattherena kathitaṃ. Evaṃ byatirekato paccayasampattiyā dassitabhāvaṃ pakāsetvā idāni anvayatopi pakāsetuṃ 『『yassa panete』』tiādi vuttaṃ. Kathaṃ ijjhatīti āha 『『so hī』』tiādi. Kāḷako tilakoti vaṇṇavikārāpanarogavasena aññattha pariyāyavacanaṃ. Vuttañhi –
『『Dunnāmakañca arisaṃ, chaddiko vamathūrito;
Davathu paritāpotha, tilako tilakāḷako』』ti.
Tilasaṇṭhānaṃ viya jāyatīti hi tilako, kāḷo hutvā jāyatīti kāḷako. Idha pana paṇṇattivītikkamasaṅkhātaṃ thullavajjaṃ kāḷakasadisattā kāḷakaṃ, micchāvītikkamasaṅkhātaṃ aṇumattavajjaṃ tilakasadisattā tilakanti ayaṃ viseso. Tanti tathā uppāditaṃ pītiṃ. Vigatabhāvena upaṭṭhānato khayavayavasena sammasanaṃ. Khīyanaṭṭhena hi khayova vigato, viparīto vā hutvā ayanaṭṭhena vayotipi vuccati. Ariyabhūmi nāma lokuttarabhūmi. Itīti ariyabhūmiokkamanato, devatānaṃ vaṇṇabhaṇanato vā, tattha tattha devatānaṃ vacanaṃ sutvā tassa yaso patthaṭoti vuttaṃ hoti, evañca katvā heṭṭhā vuttaṃ ayasapattharaṇampi devatānamārocanavasenāti gahetabbaṃ.
Vivitta-saddo janaviveketi āha 『『suñña』』nti. Taṃ pana janasaddanigghosābhāvena veditabbaṃ saddakaṇṭakattā jhānassāti dassetuṃ 『『appasaddaṃ appanigghosanti attho』』ti vuttaṃ. Janakaggahaṇeneva hi idha jaññaṃ gahitaṃ. Tathā hi vuttaṃ vibhaṅge 『『yadeva taṃ appanigghosaṃ, tadeva taṃ vijanavāta』』nti (vibha. 533). Appasaddanti ca pakatisaddābhāvamāha. Appanigghosanti nagaranigghosādisaddābhāvaṃ. Īdisesu hi byañjanaṃ sāvasesaṃ viya, attho pana niravasesoti aṭṭhakathāsu vuttaṃ. Majjhimāgamaṭṭhakathāvaṇṇanāyaṃ (ma. ni. aṭṭha. 3.364) pana ācariyadhammapālatthero evamāha 『『appasaddassa parittapariyāyaṃ manasi katvā vuttaṃ 『byañjanaṃ sāvasesaṃ siyā』ti. Tenāha 『na hi tassā』tiādi. Appasaddo panettha abhāvatthotipi sakkā viññātuṃ 『appābādhatañca sañjānāmī』tiādīsu (ma. ni. 1.225) viyā』』ti. Tamatthaṃ vibhaṅgapāḷiyā (vibha. 528) saṃsandanto 『『etadevā』』tiādimāha. Etadevāti ca mayā saṃvaṇṇiyamānaṃ nissaddataṃ evāti attho. Santikepīti gāmādīnaṃ samīpepi edisaṃ vivittaṃ nāma, pageva dūreti attho. Anākiṇṇanti asaṅkiṇṇaṃ asambādhaṃ. Yassa senāsanassa samantā gāvutampi aḍḍhayojanampi pabbatagahanaṃ vanagahanaṃ nadīgahanaṃ hoti, na koci avelāya upasaṅkamituṃ sakkoti, idaṃ santikepi anākiṇṇaṃ nāma. Setīti sayati. Āsatīti nisīdati. 『『Etthā』』ti iminā sena-saddassa, āsana-saddassa ca adhikaraṇatthabhāvaṃ dasseti, ca-saddena ca tadubhayapadassa catthasamāsabhāvaṃ. 『『Tenāhā』』tiādinā vibhaṅgapāḷimeva āharati.
Idāni tassāyevatthaṃ senāsanappabhedadassanavasena vibhāvetuṃ 『『apicā』』tiādi vuttaṃ. Vibhaṅgapāḷiyaṃ nidassananayena sarūpato dassitasenāsanasseva hi ayaṃ vibhāgo. Tattha vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogo dīghapāsādo, 『『garuḷasaṇṭhānapāsādo』』tipi vadanti. Pāsādo caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catupañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo – vihāro dīghamukhapāsādo. Aḍḍhayogo ekapassachadanakagehaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekachadanakaṃ hoti. Pāsādo āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanakaṃ candikaṅgaṇayuttaṃ. Guhā kevalā pabbataguhā. Leṇaṃ dvārabandhaṃ pabbhāraṃ. Sesaṃ vuttanayameva. 『『Maṇḍapoti sākhāmaṇḍapo』』ti (dī. ni. ṭī. 1.216) evaṃ ācariyadhammapālattherena, aṅguttaraṭīkākārena ca ācariyasāriputtattherena vuttaṃ.
Vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 527) pana vihāroti samantā parihārapathaṃ, antoyeva ca rattiṭṭhānadivāṭṭhānāni dassetvā katasenāsanaṃ. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dve kaṇṇikāni gahetvā kato dīghapāsādo. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmako patissayaviseso. Māḷoti bhojanasālāsadiso maṇḍalamāḷo. Vinayaṭṭhakathāyaṃ pana 『『ekakūṭasaṅgahito caturassapāsādo』』ti (pārā. aṭṭha. 2.482-487) vuttaṃ. Leṇanti pabbataṃ khaṇitvā vā pabbhārassa appahonakaṭṭhāne kuṭṭaṃ uṭṭhāpetvā vā katasenāsanaṃ. Guhāti bhūmidari vā yattha rattindivaṃ dīpaṃ laddhuṃ vaṭṭati, pabbataguhā vā bhūmiguhā vāti vuttaṃ.
Taṃ āvasathabhūtaṃ patissayasenāsanaṃ viharitabbaṭṭhena, vihāraṭṭhānaṭṭhena ca vihārasenāsanaṃ nāma. Masārakādicatubbidho mañco. Tathā pīṭhaṃ. Uṇṇabhisiādipañcavidhā bhisi. Sīsappamāṇaṃ bimbohanaṃ. Vitthārato vidatthicaturaṅgulatā, dīghato mañcavitthārappamāṇatā cettha sīsappamāṇaṃ. Masārakādīni mañcapīṭhabhāvato, bhisiupadhānañca mañcapīṭhasambandhato mañcapīṭhasenāsanaṃ. Mañcapīṭhabhūtañhi senāsanaṃ, mañcapīṭhasambandhañca sāmaññaniddesena, ekasesena vā 『『mañcapīṭhasenāsana』』nti vuccati. Ācariyasāriputtattheropi evameva vadati. Ācariyadhammapālattherena pana 『『mañcapīṭhasenāsananti mañcapīṭhañceva mañcapīṭhasambandhasenāsanañcā』』ti (dī. ni. ṭī. 1.216) vuttaṃ. Cimilikā nāma sudhāparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ paṭakhaṇḍādīhi sibbetvā katā. Cammakhaṇḍo nāma sīhabyagghadīpitaracchacammādīsupi yaṃ kiñci cammaṃ. Aṭṭhakathāsu (pāci. aṭṭha. 112; vi. saṅga. aṭṭha. 82) hi senāsanaparibhoge paṭikkhittacammaṃ na dissati. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Eseva nayo paṇṇasanthārepi. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Yattha vā pana bhikkhū paṭikkamantīti ṭhapetvā vā etāni mañcādīni yattha bhikkhū sannipatanti, sabbametaṃ senāsanaṃ nāmāti evaṃ vuttaṃ avasesaṃ rukkhamūlādipaṭikkamitabbaṭṭhānaṃ abhisaṅkharaṇābhāvato kevalaṃ sayanassa, nissajjāya ca okāsabhūtattā okāsasenāsanaṃ. Senāsanaggahaṇenāti 『『vivittaṃ senāsana』』nti iminā senāsanasaddena vivittasenāsanassa vā ādānena, vacanena vā gahitameva sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa payujjitabbato.
Yadevaṃ kasmā 『『arañña』』ntiādi puna vuttanti anuyogena 『『idha panassā』』tiādimāha. Evaṃ gahitesupi senāsanesu yathāvuttassa bhikkhuno anucchavikameva senāsanaṃ dassetukāmattā puna evaṃ vuttanti adhippāyo. 『『Bhikkhunīnaṃ vasena āgata』』nti idaṃ vinaye āgatameva sandhāya vuttaṃ, na abhidhamme. Vinaye hi gaṇamhāohīyanasikkhāpade (pāci. 691) bhikkhunīnaṃ āraññakadhutaṅgassa paṭikkhittattā idampi ca tāsaṃ araññaṃ nāma, na pana pañcadhanusatikaṃ pacchimaṃ araññameva senāsanaṃ, idampi ca tāsaṃ gaṇamhāohīyanāpattikaraṃ, na tu pañcadhanusatikādimeva araññaṃ. Vuttañhi tattha –
『『Ekā vā gaṇamhā ohīyeyyāti agāmake araññe dutiyikāya bhikkhuniyā dassanūpacāraṃ vā savanūpacāraṃ vā vijahantiyā āpatti thullaccayassa, vijahite āpatti saṅghādisesassā』』ti.
Vinayaṭṭhakathāsupi (pāci. aṭṭha. 692) hi tathāva attho vuttoti. Abhidhamme pana 『『araññanti nikkhamitvā bahi indakhīlā sabbametaṃ arañña』』nti (vibha. 529) āgataṃ. Vinayasuttantā hi ubhopi pariyāyadesanā nāma, abhidhammo pana nippariyāyadesanā, tasmā yaṃ na gāmapadesantogadhaṃ, taṃ araññanti nippariyāyena dassetuṃ tathā vuttaṃ. Indakhīlā bahi nikkhamitvā yaṃ ṭhānaṃ pavattaṃ , sabbametaṃ araññaṃ nāmāti cettha attho. Āraññakaṃ nāma…pe… pacchimanti idaṃ pana suttantanayena āraññakasikkhāpade (pārā. 652) āraññikaṃ bhikkhuṃ sandhāya vuttaṃ imassa bhikkhuno anurūpaṃ, tasmā visuddhimagge dhutaṅganiddese (visuddhi. 1.19) yaṃ tassa lakkhaṇaṃ vuttaṃ, taṃ yuttameva, ato tattha vuttanayena gahetabbanti adhippāyo.
Sandacchāyanti sītacchāyaṃ. Tenāha 『『tattha hī』』tiādi. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ 『『yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni nipatanti, ettāvatā rukkhamūla』』nti. Pabbatanti suddhapāsāṇasuddhapaṃsuubhayamissakavasena tividhopi pabbato adhippeto, na silāmayo eva. Sela-saddo pana avisesato pabbatapariyāyoti katvā evaṃ vuttaṃ. 『『Tattha hī』』tiādinā tadubhayassa anurūpataṃ dasseti. Disāsu khāyamānāsūti dasasu disāsu abhimukhībhāvena dissamānāsu. Tathārūpenapi kāraṇena siyā cittassa ekaggatāti etaṃ vuttaṃ, sabbadisāhi āgatena vātena bījiyamānabhāvahetudassanatthanti keci. Kaṃ vuccati udakaṃ pipāsavinodanassa kārakattā. 『『Yaṃ nadītumbantipi nadīkuñjantipi vadanti, taṃ kandaranti apabbatapadesepi vidugganadīnivattanapadesaṃ kandaranti dassetī』』ti (vibha. mūlaṭī. 530) ācariyānandatthero, teneva viññāyati 『『nadītumbanadīkuñjasaddā nadīnivattanapadesavācakā』』ti. Nadīnivattanapadeso ca nāma nadiyā nikkhamanaudakena puna nivattitvā gato viduggapadeso. 『『Apabbatapadesepī』』ti vadanto pana aṭṭhakathāyaṃ nidassanamattena paṭhamaṃ pabbatapadesanti vuttaṃ, yathāvutto pana nadīpadesopi kandaro evāti dasseti.
『『Tattha hī』』tiādināpi nidassanamatteneva tassānurūpabhāvamāha. Ussāpetvāti puñjaṃ katvā. 『『Dvinnaṃ pabbatānampi āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ hoti, ekasmiṃyeva pana pabbate umaṅgasadisa』』nti vadanti ācariyā. Ekasmiṃyeva hi umaṅgasadisaṃ antoleṇaṃ hoti upari paṭicchannattā, na dvīsu tathā appaṭicchannattā, tasmā 『『umaṅgasadisa』』nti idaṃ 『『ekasmiṃ yevā』』ti iminā sambandhanīyaṃ. 『『Mahāvivara』』nti idaṃ pana ubhayehipi. Umaṅgasadisanti ca 『『suduṅgāsadisa』』nti (dī. ni. ṭī. 1.216) ācariyena vuttaṃ. Suduṅgāti hi bhūmigharassetaṃ adhivacanaṃ, 『『taṃ gahetvā suduṅgāya ravantaṃ yakkhinī khipī』』tiādīsu viya. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Kassanavappanādivasena hi pakatisañcārapaṭikkhepo idhādhippeto. Tenāha 『『yatthana kasanti na vapantī』』ti. Ādisaddena pana 『『vanapatthanti vanasaṇṭhānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana』』nti (vibha. 531) imaṃ vibhaṅgapāḷisesaṃ saṅgaṇhāti. Patthoti hi pabbatassa samānabhūmi, yo 『『sānū』』tipi vuccati, tassadisattā pana manussānamasañcaraṇabhūtaṃ vanaṃ, tasmā patthasadisaṃ vanaṃ vanapatthoti visesanaparanipāto daṭṭhabbo. Sabbesaṃ sabbāsu disāsu abhimukho okāso abbhokāsoti āha 『『acchanna』』nti, kenaci chadanena antamaso rukkhasākhāyapi na chāditanti attho. Daṇḍakānaṃ upari cīvaraṃ chādetvā katā cīvarakuṭi. Nikkaḍḍhitvāti nīharitvā. Antopabbhāraleṇasadiso palālarāsiyeva adhippeto, itarathā tiṇapaṇṇasanthārasaṅgopi siyāti vuttaṃ 『『pabbhāraleṇasadise ālaye』』ti, pabbhārasadise, leṇasadise vāti attho. Gacchagumbādīnampīti pi-saddena purimanayaṃ sampiṇḍeti.
Piṇḍapātassa pariyesanaṃ piṇḍapāto uttarapadalopena, tato paṭikkanto piṇḍapātapaṭikkantoti āha 『『piṇḍapātapariyesanato paṭikkanto』』ti. Pallaṅkanti ettha pari-saddo 『『samantato』』ti etasmiṃ atthe, tasmā parisamantato aṅkanaṃ āsanaṃ pallaṅko ra-kārassa la-kāraṃ, dvibhāvañca katvā yathā 『『palibuddho』』ti, (mi. pa. 6.3.6) samantabhāvo ca vāmoruṃ, dakkhiṇoruñca samaṃ ṭhapetvā ubhinnaṃ pādānaṃ aññamaññasambandhanakaraṇaṃ. Tenāha 『『samantato ūrubaddhāsana』』nti. Ūrūnaṃ bandhanavasena nisajjāva idha pallaṅko, na āharimehi vāḷehi katoti vuttaṃ hoti. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, tathā ubho pāde ābhugge samiñjite katvā, taṃ pana ubhinnaṃ pādānaṃ tathābandhatākaraṇamevāti āha 『『bandhitvā』』ti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayo heṭṭhimakāyassa anujukaṃ ṭhapanassa nisajjāvacaneneva viññāpitattāti vuttaṃ 『『uparimaṃ sarīraṃ ujuṃ ṭhapetvā』』ti. Taṃ pana uparimakāyassa ujukaṃ ṭhapanaṃ sarūpato dasseti 『『aṭṭhārasā』』tiādinā, aṭṭhārasannaṃ piṭṭhikaṇṭakaṭṭhikānaṃ koṭiyā koṭiṃ paṭipādanameva tathā ṭhapananti adhippāyo.
Idāni tathā ṭhapanassa payojanaṃ dassento 『『evañhī』』tiādimāha. Tattha evanti tathā ṭhapane sati, iminā vā tathāṭhapanahetunā. Na paṇamantīti na onamanti. 『『Athassā』』tiādi pana paramparapayojanadassanaṃ. Athāti evaṃ anonamane. Vedanāti piṭṭhigilānādivedanā. Na paripatatīti na vigacchati vīthiṃ na vilaṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ vepullaṃ upagacchati. Parisaddo cettha abhisaddapariyāyo abhimukhatthoti vuttaṃ 『『kammaṭṭhānābhimukha』』nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parisaddassa samīpatthataṃ dasseti 『『mukhasamīpe vā katvā』』ti iminā, mukhassa samīpe viya citte nibaddhaṃ upaṭṭhāpanavasena katvāti vuttaṃ hoti. Parisaddassa samīpatthataṃ vibhaṅgapāḷiyā (vibha. 537) sādhetuṃ 『『tenevā』』tiādi vuttaṃ. Nāsikaggeti nāsapuṭagge. Mukhanimittaṃ nāma uttaroṭṭhassa vemajjhappadeso, yattha nāsikavāto paṭihaññati.
Ettha ca yathā 『『vivittaṃ senāsanaṃ bhajatī』』tiādinā (vibha. 508) bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ 『『nisīdatī』』ti iminā alīnānuddhaccapakkhiko santo iriyāpatho dassito, 『『pallaṅkaṃ ābhujitvā』』ti iminā nisajjāya daḷhabhāvo, 『『parimukhaṃ satiṃ upaṭṭhapetvā』』ti iminā ārammaṇapariggahaṇūpāyoti. Pari-saddo pariggahaṭṭho 『『pariṇāyikā』』tiādīsu (dha. sa. 16) viya. Mukha-saddo niyyānaṭṭho 『『suññatavimokkhamukha』』ntiādīsu viya. Paṭipakkhato nikkhamanameva hi niyyānaṃ. Asammosanabhāvo upaṭṭhānaṭṭho. Tatrāti paṭisambhidānaye. Pariggahitaniyyānanti sabbathā gahitāsammosatāya pariggahitaṃ, pariccattasammosapaṭipakkhatāya ca niyyānaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti vuttaṃ hoti. Ayaṃ ācariyadhammapālattherassa, ācariyasāriputtattherassa ca mati. Atha vā 『『kāyādīsu suṭṭhupavattiyā pariggahitaṃ, tato eva ca niyyānabhāvayuttaṃ, kāyādipariggahaṇañāṇasampayuttatāya vā pariggahitaṃ, tatoyeva ca niyyānabhūtaṃ upaṭṭhānaṃ katvāti attho』』ti ayaṃ ācariyānandattherassa (vibha. mūlaṭī. 537) mati.
- Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, kāmacchandanīvaraṇaṃ. Luccanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti atthoti ācariyadhammapālattherena, (dī. ni. ṭī. 1.217) aṅguttaraṭīkākārena ca ācariyasāriputtattherena vuttaṃ. Suttesu ca dissati 『『luccatīti kho bhikkhu lokoti vuccati. Kiñca luccati? Cakkhu kho bhikkhu luccati, rūpā luccanti, cakkhuviññāṇaṃ luccatī』』tiādi. (Saṃ. ni. 4.82) abhidhammaṭṭhakathāyaṃ, (dha. sa. aṭṭha. 7-13) pana idha ca adhunā potthake 『『luccanapaluccanaṭṭhenā』』ti likhitaṃ. Tattha luccanameva paluccanapariyāyena visesetvā vuttaṃ. Lucasaddo hi apekkhanādiatthopi bhavati 『『oloketī』』tiādīsu, bhijjanapabhijjanaṭṭhenāti attho. Vaṃsatthapakāsiniyaṃ pana vuttaṃ 『『khaṇabhaṅgavasena luccanasabhāvato, cutibhaṅgavasena ca paluccanasabhāvato loko nāmā』』ti (vaṃsatthapakāsiniyaṃ nāma mahāvaṃsaṭīkāyaṃ paṭhamaparicchede pañcamagāthā vaṇṇanāyaṃ) keci pana 『『bhijjanauppajjanaṭṭhenā』』ti atthaṃ vadanti. Āhaccabhāsitavacanatthena virujjhanato, lucasaddassa ca anuppādavācakattā ayuttamevetaṃ. Apica ācariyehipi 『『luccanapaluccanaṭṭhenā』』ti pāṭhameva ulliṅgetvā tathā attho vutto siyā, pacchā pana paramparābhatavasena pamādalekhattā tattha tattha na diṭṭhoti daṭṭhabbaṃ, na luccati na paluccatīti yo gahitopi tathā na hoti, sveva loko, aniccānupassanāya vā luccati bhijjati vinassatīti gahetabbova lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā, dukkhasaccaṃ vā lokoti vuttaṃ 『『pañcupādānakkhandhā loko』』ti. Evaṃ tattha tattha vacanatopi yathāvutto kesañci attho na yuttoti.
Tasmāti pañcupādānakkhandhānameva lokabhāvato. Vikkhambhanavasenāti ettha vikkhambhanaṃ tadaṅgappahānavaseneva anuppādanaṃ appavattanaṃ, na pana vikkhambhanappahānavasena paṭipakkhānaṃ suṭṭhupahīnaṃ. 『『Pahīnattā』』ti hi tathāpahīnasadisataṃ eva sandhāya vuttaṃ. Kasmāti ce? Jhānassa anadhigatattā. Evaṃ pana pubbabhāgabhāvanāya tathā pahānatoyevetaṃ cittaṃ vigatābhijjhaṃ nāma, na tu cakkhuviññāṇamiva sabhāvato abhijjhāvirahitattāti dassetuṃ 『『na cakkhuviññāṇasadisenā』』ti vuttaṃ. Yathā tanti ettha tanti nipātamattaṃ, taṃ cittaṃ vā. Adhunā muñcanassa, anāgate ca puna anādānassa karaṇaṃ parisodhanaṃ nāmāti vuttaṃ hoti. Yathā ca imassa cittassa pubbabhāgabhāvanāya parisodhitattā vigatābhijjhatā, evaṃ abyāpannatā, vigatathinamiddhatā, anuddhatatā, nibbicikicchatā ca veditabbāti nidassento 『『byāpādapadosaṃ pahāyātiādīsupi eseva nayo』』ti āha. Pūtikummāsādayoti ābhidosikayavakummāsādayo. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ, iminā vikāramāpajjatīti atthaṃ dasseti. Vikārāpattiyāti purimapakativijahanasaṅkhātena vikāramāpajjanena. 『『Ubhaya』』ntiādinā tulyatthasamāsabhāvamāha. 『『Yā tasmiṃ samaye cittassa akallatā』』tiādinā (dha. sa. 1162; vibha. 546) thinassa, 『『yā tasmiṃ samaye kāyassa akallatā』』tiādinā ca middhassa abhidhamme niddiṭṭhattā 『『thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña』』nti vuttaṃ. Satipi hi thinamiddhassa aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākkamaṃ taṃtaṃvisesassa yā tesaṃ akallatādīnaṃ visesapaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Diṭṭhāloko nāma passito rattiṃ candālokadīpālokaukkālokādi, divā ca sūriyālokādi. Rattimpi divāpi tassa sañjānanasamatthā saññā ālokasaññā, tassā ca vigatanīvaraṇāya parisuddhāya atthitā idha adhippetā. Atisayatthavisiṭṭhassa hi atthiatthassa avabodhako ayamīkāroti dassento 『『rattimpī』』tiādimāha, vigatathinamiddhabhāvassa kāraṇattā cetaṃ vuttaṃ. Suttesu pākaṭovāyamattho.
Saratīti sato, sampajānātīti sampajānoti evaṃ puggalaniddesoti dasseti 『『satiyā ca ñāṇena ca samannāgato』』ti iminā. Santesupi aññesu vīriyasamādhiādīsu kasmā idameva ubhayaṃ vuttaṃ, vigatābhijjhādīsu vā idaṃ ubhayaṃ avatvā kasmā idheva vuttanti anuyogamapanetuṃ 『『idaṃ ubhaya』』ntiādi vuttaṃ, puggalādhiṭṭhānena niddiṭṭhasatisampajaññasaṅkhātaṃ idaṃ ubhayanti attho. Atikkamitvā ṭhitoti ta-saddassa atītatthataṃ āha, pubbabhāgabhāvanāya pajahanameva ca atikkamanaṃ. 『『Kathaṃ idaṃ kathaṃ ida』』nti pavattatīti kathaṃkathā, vicikicchā, sā etassa atthīti kathaṃkathī, na kathaṃkathī akathaṃkathī, nibbicikicchoti vacanattho, atthamattaṃ pana dassetuṃ 『『kathaṃ idaṃ kathaṃ ida』nti evaṃ nappavattatīti akathaṃkathī』』ti vuttaṃ. 『『Kusalesu dhammesū』』ti idaṃ 『『akathaṃkathī』』ti iminā sambajjhitabbanti āha 『『na vicikicchati, na kaṅkhatīti attho』』ti. Vacanatthalakkhaṇādibhedatoti ettha ādisaddena paccayapahānapahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi pabhedato vattabbāti.
- Vaḍḍhiyā gahitaṃ dhanaṃ iṇaṃ nāmāti vuttaṃ 『『vaḍḍhiyā dhanaṃ gahetvā』』ti. Vigato anto byanto, so yassāti byantī. Tenāha 『『vigatanta』』nti, virahitadātabbaiṇapariyantaṃ kareyyāti cetassa attho. Tesanti vaḍḍhiyā gahitānaṃ iṇadhanānaṃ. Pariyanto nāma taduttari dātabbaiṇaseso. Natthi iṇamassāti aṇaṇo. Tassa bhāvo āṇaṇyaṃ. Tameva nidānaṃ āṇaṇyanidānaṃ, āṇaṇyahetu āṇaṇyakāraṇāti attho. Āṇaṇyameva hi nidānaṃ kāraṇamassāti vā āṇaṇyanidānaṃ, 『『pāmojjaṃ somanassa』』nti imehi sambandho. 『『Iṇapalibodhato muttomhī』』ti balavapāmojjaṃ labhati. 『『Jīvikānimittampi me avasiṭṭhaṃ atthī』』ti somanassaṃ adhigacchati.
219.Visabhāgavedanā nāma dukkhavedanā. Sā hi kusalavipākasantānassa virodhibhāvato sukhavedanāya visabhāgā, tassā uppattiyā karaṇabhūtāya. Kakacenevāti kakacena iva. Catuiriyāpathanti catubbidhampi iriyāpathaṃ. Byādhito hi yathā ṭhānagamanesu asamattho, evaṃ nisajjādīsupi. Ābādhetīti pīḷeti. Vātādīnaṃ vikārabhūtā visamāvatthāyeva 『『ābādho』』ti vuccati. Tenāha 『『taṃsamuṭṭhānena dukkhena dukkhito』』ti, ābādhasamuṭṭhānena dukkhavedanāsaṅkhātena dukkhena dukkhito dukkhasamannāgatoti attho. Dukkhavedanāya pana ābādhabhāvena ādimhi bādhatīti ābādhoti katvā ābādhasaṅkhātena mūlabyādhinā ābādhiko, aparāparaṃ sañjātadukkhasaṅkhātena anubandhabyādhinā dukkhitoti attho gahetabbo. Evañhi sati dukkhavedanāvasena vuttassa dukkhitapadassa ābādhikapadena visesitabbatā pākaṭā hotīti ayamettha ācariyadhammapālattherena (dī. ni. ṭī. 1.219) vuttanayo. Adhikaṃ mattaṃ pamāṇaṃ adhimattaṃ, bāḷhaṃ, adhimattaṃ gilāno dhātusaṅkhayena parikkhīṇasarīroti adhimattagilāno. Adhimattabyādhiparetatāyāti adhimattabyādhipīḷitatāya. Na rucceyyāti na ruccetha, kammatthapadañcetaṃ 『『bhattañcassā』』ti ettha 『『assā』』ti kattudassanato. Mattāsaddo anatthakoti vuttaṃ 『『balamattāti balamevā』』ti, appamattakaṃ vā balaṃ balamattā. Tadubhayanti pāmojjaṃ, somanassañca. Labhetha pāmojjaṃ 『『rogato muttomhī』』ti. Adhigaccheyya somanassaṃ 『『atthi me kāyabala』』nti pāḷiyā attho.
220.Kākaṇikamattaṃ nāma 『『ekaguñjamatta』』nti vadanti. 『『Diyaḍḍhavīhimatta』』nti vinayaṭīkāyaṃ vuttaṃ. Apica kaṇa-saddo kuṇḍake –
『『Akaṇaṃ athusaṃ suddhaṃ, sugandhaṃ taṇḍulapphalaṃ;
Tuṇḍikīre pacitvāna, tato bhuñjanti bhojana』』nti. (dī. ni. 3.281) ādīsu viya;
『『Kaṇo tu kuṇḍako bhave』』ti (abhidhāne bhakaṇḍe catubbaṇṇavagge 454 gāthā) hi vuttaṃ. Appako pana kaṇo kākaṇoti vuccati yathā 『『kālavaṇa』』nti, tasmā kākaṇova pamāṇamassāti kākaṇikaṃ, kākaṇikameva kākaṇikamattaṃ, khuddakakuṇḍakappamāṇamevāti attho daṭṭhabbo. Evañhi sati 『『rājadāyo nāma kākaṇikamattaṃ na vaṭṭati, aḍḍhamāsagghanikaṃ maṃsaṃ detī』』ti (jā. aṭṭha. 6.umaṅgajātakavaṇṇanāya) vuttena umaṅgajātakavacanena ca aviruddhaṃ hoti. Vayoti khayo bhaṅgo, tassa 『『bandhanā muttomhī』』ti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ 『『labhetha pāmojjaṃ, adhigaccheyya somanassa』』nti. Vacanāvasesaṃ sandhāya 『『sesaṃ vuttanayenevā』』tiādi vuttaṃ. Vuttanayenevāti ca paṭhamadutiyapadesu vuttanayeneva. Sabbapadesūti tatiyādīsu tīsu koṭṭhāsesu. Ekeko hi upamāpakkho 『『pada』』nti vutto.
221-222.Adhīnoti āyatto, na seribhāvayutto. Tenāha 『『attano ruciyā kiñci kātuṃ na labhatī』』ti. Evamitarasmimpi. Yena gantukāmo, tena kāmaṃ gamo na hotīti sapāṭhasesayojanaṃ dassetuṃ 『『yenā』』tiādi vuttaṃ. Kāmanti cetaṃ bhāvanapuṃsakavacanaṃ, kāmena vā icchāya gamo kāmaṃgamo niggahītāgamena. Dāsabyāti ettha bya-saddassa bhāvatthataṃ dasseti 『『dāsabhāvā』』ti iminā. Aparādhīnatāya attano bhujo viya sakicce esitabbo pesitabboti bhujisso, sayaṃvasīti nibbacanaṃ. 『『Bhujo nāma attano yathāsukhaṃ viniyogo, so isso icchitabbo etthāti bhujisso, assāmiko』』ti mūlapaṇṇāsakaṭīkāyaṃ vuttaṃ. Atthamattaṃ pana dassento 『『attano santako』』ti āha, attāva attano santako, na parassāti vuttaṃ hoti. Anudakatāya kaṃ pānīyaṃ tārenti etthāti kantāro, addhānasaddo ca dīghapariyāyoti vuttaṃ 『『nirudakaṃ dīghamagga』』nti.
223.Sesānīti byāpādādīni. Tatrāti dassane. Ayanti idāni vuccamānā sadisatā, yena iṇādīnaṃ upamābhāvo, kāmacchandādīnañca upameyyabhāvo hoti, so nesaṃ upamopameyyasambandho sadisatāti daṭṭhabbaṃ. Tehīti parehi iṇasāmikehi. Kiñci paṭibāhitunti pharusavacanādikaṃ kiñcipi paṭisedhetuṃ na sakkoti iṇaṃ dātumasakkuṇattā. Kasmāti vuttaṃ 『『titikkhākāraṇa』』ntiādi, iṇassa titikkhākāraṇattāti attho. Yo yamhi kāmacchandena rajjatīti yo puggalo yamhi kāmacchandassa vatthubhūte puggale kāmacchandena rajjati. Taṇhāsahagatena taṃ vatthuṃ gaṇhātīti taṇhābhūtena kāmacchandena taṃ kāmacchandassa vatthubhūtaṃ puggalaṃ 『『mameta』』nti gaṇhāti. Sahagatasaddo hettha tabbhāvamatto 『『yāyaṃ taṇhā ponobhavikā nandīrāgasahagatā』』tiādīsu (dī. ni. 2.400; ma. ni. 1.133, 480; 3.373; saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.30) viya. Tenāti kāmacchandassa vatthubhūtena puggalena. Kasmāti āha 『『titikkhākāraṇa』』ntiādi, kāmacchandassa titikkhākāraṇattāti attho. Titikkhāsadiso cettha rāgapadhāno akusalacittuppādo 『『titikkhā』』ti vutto, na tu 『『khantī paramaṃ tapo titikkhā』』tiādīsu (dī. ni. 2.91; dha. pa. 184) viya tapabhūto adosapadhāno cittuppādo. Gharasāmikehīti gharassa sāmikabhūtehi sassusasurasāmikehi. Itthīnaṃ kāmacchando titikkhākāraṇaṃ hoti viyāti sambandho.
『『Yathā panā』』tiādinā sesānaṃ rogādisadisatā vuttā. Tattha pittadosakopanavasena pittarogāturo. Tassa pittakopanato sabbampi madhusakkarādikaṃ amadhurabhāvena sampajjatīti vuttaṃ 『『tittakaṃ tittakanti uggiratiyevā』』ti. Tumhe upaddavethāti ṭīkāyaṃ (dī. ni. ṭī. 1.223) uddhaṭapāṭho, 『『upaddavaṃ karothā』』ti nāmadhātuvasena attho, idāni pana 『『tumhehi upaddutā』』ti pāṭho dissati. Vibbhamatīti ito cito ca āhiṇḍati, hīnāya vā āvattati. Madhusakkarādīnaṃ rasaṃ na vindati nānubhavati na jānāti na labhati ca viyāti sambandho. Sāsanarasanti sāsanassa rasaṃ, sāsanameva vā rasaṃ.
Nakkhattachaṇaṃ nakkhattaṃ. Tenāha 『『aho naccaṃ, aho gīta』』nti. Muttoti bandhanato pamutto. Dhammassavanassāti sotabbadhammassa.
Sīghaṃ pavattetabbakiccaṃ accāyikaṃ. Sīghattho hi atisaddo 『『pāṇātipāto』』tiādīsu (ma. ni. 2.193; vibha. 968) viya. Vinaye apakataññunāti vinayakkame akusalena. Pakataṃ niṭṭhānaṃ vinicchayaṃ jānātīti pakataññū, na pakataññū tathā. So hi kappiyākappiyaṃ yāthāvato na jānāti. Tenāha 『『kismiñcidevā』』tiādi. Kappiyamaṃsepīti sūkaramaṃsādikepi. Akappiyamaṃsasaññāyāti acchamaṃsādisaññāya.
Daṇḍakasaddenāpīti sākhādaṇḍakasaddenapi. Ussaṅkitaparisaṅkitoti avasaṅkito ceva samantato saṅkito ca, ativiya saṅkitoti vuttaṃ hoti. Tadākāradassanaṃ 『『gacchatipī』』tiādi. So hi thokaṃ gacchatipi. Gacchanto pana tāya ussaṅkitaparisaṅkitatāya tattha tattha tiṭṭhatipi. Īdise kantāre gate 『『ko jānāti, kiṃ bhavissatī』』ti nivattatipi, tasmā ca gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti, tato eva ca so kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Kicchena kasirenāti pariyāyavacanaṃ, kāyikadukkhena khedanaṃ vā kicchaṃ, cetasikadukkhena pīḷanaṃ kasiraṃ. Khemantabhūminti khemabhūtaṃ bhūmiṃ antasaddassa tabbhāvattā, bhayassa khīyanaṃ vā khemo, sova anto paricchedo yassā tathā, sā eva bhūmīti khemantabhūmi, taṃ nibbhayappadesanti attho. Aṭṭhasu ṭhānesūti 『『tattha katamā vicikicchā? Satthari kaṅkhati vicikicchati. Dhamme. Saṅghe. Sikkhāya. Pubbante. Aparante. Pubbantāparante. Idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhati vicikicchatī』』ti (vibha. 915) vibhaṅge vuttesu aṭṭhasu ṭhānesu. Adhimuccitvāti vinicchinitvā, saddahitvā vā. Saddhāya gaṇhitunti saddheyyavatthuṃ 『『idameva』』nti saddahanavasena gaṇhituṃ, saddahituṃ na sakkotīti attho. Itīti tasmā vuttanayena asakkuṇanato antarāyaṃ karotīti sambandho. 『『Atthi nu kho, natthi nu kho』』ti araññaṃ paviṭṭhassa ādimhi eva sappanaṃ saṃsayo āsappanaṃ. Tato paraṃ samantato, uparūpari vā sappanaṃ parisappanaṃ. Ubhayenapi tattheva saṃsayavasena paribbhamanaṃ dasseti. Tenāha 『『apariyogāhana』』nti, 『『evamida』』nti samantato anogāhananti attho. Chambhitattanti araññasaññāya uppannaṃ chambhitabhāvaṃ hadayamaṃsacalanaṃ, utrāsanti vuttaṃ hoti. Upameyyapakkhepi yathārahamesamattho.
224.Tatrāyaṃ sadisatāti ettha pana appahīnapakkhe vuttanayānusārena sadisatā veditabbā . Yadaggena hi kāmacchandādayo iṇādisadisā, tadaggena ca tesaṃ pahānaṃ āṇaṇyādisadisatāti. Idaṃ pana anuttānapadatthamattaṃ – samiddhatanti aḍḍhataṃ. Pubbe paṇṇamāropitāya vaḍḍhiyā saha vattatīti savaḍḍhikaṃ. Paṇṇanti iṇadānaggahaṇe sallakkhaṇavasena likhitapaṇṇaṃ. Puna paṇṇanti iṇayācanavasena sāsanalikhitapaṇṇaṃ. Nillepatāyāti dhanasambandhābhāvena avilimpanatāya. Tathā alaggatāya. Pariyāyavacanañhetaṃ dvayaṃ. Atha vā nillepatāyāti vuttanayena avilimpanabhāvena visesanabhūtena alaggatāyāti attho. Cha dhammeti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Bhāvetvāti brūhetvā, attani vā uppādetvā. Anuppannaanuppādanauppannappahānādivibhāvanavasena mahāsatipaṭṭhānasutte savisesaṃ pāḷiyā āgatattā 『『mahāsatipaṭṭhāne vaṇṇayissāmā』』ti vuttaṃ. 『『Mahāsatipaṭṭhāne』』ti ca imasmiṃ dīghāgame (dī. ni. 2.372 ādayo) saṅgītamāha, na majjhimāgame nikāyantarattā. Nikāyantarāgatopi hi attho ācariyehi aññattha yebhuyyena vuttoti vadanti. Esa nayo byāpādādippahānabhāgepi. Paravatthumhīti ārammaṇabhūte parasmiṃ vatthusmiṃ. Mamāyanābhāvena neva saṅgo. Pariggahābhāvena na baddho. Dibbānipi rūpāni passato kileso na samudācarati, pageva mānusiyānīti sambhāvane api-saddo.
Anatthakaroti attano, parassa ca ahitakaro. Cha dhammeti mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Tatthevāti mahāsatipaṭṭhāneyeva. Cārittasīlameva uddissa paññattasikkhāpadaṃ 『『ācārapaṇṇattī』』ti vuttaṃ. Ādi-saddena vārittapaṇṇattisikkhāpadaṃ saṅgaṇhāti.
Pavesitoti pavesāpito. Bandhanāgāraṃ pavesāpitattā aladdhanakkhattānubhavano puriso hi 『『nakkhattadivase bandhanāgāraṃ pavesito puriso』』ti vutto, nakkhattadivase eva vā tadananubhavanatthaṃ tathā kato puriso evaṃ vuttotipi vaṭṭati. Aparasminti tato pacchime, aññasmiṃ vā nakkhattadivase. Okāsanti kammakāraṇākāraṇaṃ, kammakāraṇakkhaṇaṃ vā. Mahānatthakaranti diṭṭhadhammikādiatthahāpanamukhena mahato anatthassa kārakaṃ. Cha dhammeti atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti ime cha dhamme, dhammanakkhattassāti yathāvuttasotabbadhammasaṅkhātassa mahassa. Sādhūnaṃ ratijananato hi dhammopi chaṇasadisaṭṭhena 『『nakkhatta』』nti vutto.
Uddhaccakukkucce mahānatthakaranti parāyattatāpādanena vuttanayena mahato anatthassa kārakaṃ. Cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Balassa, balena vā attanā icchitassa karaṇaṃ balakkāro, tena. Nekkhammapaṭipadanti nīvaraṇato nikkhamanapaṭipadaṃ upacārabhāvanameva, na paṭhamaṃ jhānaṃ. Ayañhi upacārabhāvanādhikāro.
Balavāti paccatthikavidhamanasamatthena balena balavā vantu-saddassa abhisayatthavisiṭṭhassa atthiyatthassa bodhanato. Hatthasāranti hatthagatadhanasāraṃ. Sajjāvudhoti sajjitadhanvādiāvudho, sannaddhapañcāvudhoti attho. Sūravīrasevakajanavasena saparivāro. Tanti yathāvuttaṃ purisaṃ. Balavantatāya, sajjāvudhatāya, saparivāratāya ca corā dūratova disvā palāyeyyuṃ. Anatthakārikāti sammāpaṭipattiyā vibandhakaraṇato vuttanayena ahitakārikā. Cha dhammeti bahussutatā, paripucchakatā , vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Yathā bāhusaccādīni uddhaccakukkuccassa pahānāya saṃvattanti, evaṃ vicikicchāyapīti idhāpi bahussutatādayo tayopi dhammā gahitā, kalyāṇamittatā, pana sappāyakathā ca pañcannampi pahānāya saṃvattanti, tasmā tāsu tassa tassa nīvaraṇassa anucchavikasevanatā daṭṭhabbā. Tiṇaṃ viyāti tiṇaṃ bhayavasena na gaṇeti viya. Duccaritakantāraṃ nittharitvāti duccaritacaraṇūpāyabhūtāya vicikicchāya nittharaṇavasena duccaritasaṅkhātaṃ kantāraṃ nittharitvā. Vicikicchā hi sammāpaṭipattiyā appaṭipajjananimittatāmukhena micchāpaṭipattimeva paribrūhetīti tassā appahānaṃ duccaritacaraṇūpāyo, pahānañca duccaritavidhūnanūpāyoti.
225.『『Tuṭṭhākāro』』ti iminā pāmojjaṃ nāma taruṇapītiṃ dasseti. Sā hi taruṇatāya kathañcipi tuṭṭhāvatthā tuṭṭhākāramattaṃ. 『『Tuṭṭhassā』』ti idaṃ 『『pamuditassā』』ti etassa atthavacanaṃ, tassattho 『『okkantikabhāvappattāya pītiyā vasena tuṭṭhassā』』ti ṭīkāyaṃ vutto, evaṃ sati pāmojjapadena okkantikā pītiyeva gahitā siyā. 『『Sakalasarīraṃ khobhayamānā pīti jāyatī』』ti etassā cattho 『『attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ khobhayamānā pharaṇalakkhaṇā pīti jāyatī』』ti vutto, evañca sati pītipadena pharaṇā pītiyeva gahitā siyā, kāraṇaṃ panettha gavesitabbaṃ. Idha, pana aññattha ca taruṇabalavatāmattasāmaññena padadvayassa atthadīpanato yā kāci taruṇā pīti pāmojjaṃ, balavatī pīti, pañcavidhāya vā pītiyā yathākkamaṃ taruṇabalavatāsambhavato purimā purimā pāmojjaṃ, pacchimā pacchimā pītītipi vadanti, ayamettha tadanucchaviko attho. Tuṭṭhassāti pāmojjasaṅkhātāya taruṇapītiyā vasena tuṭṭhassa. Ta-saddo hi atītattho, itarathā hetuphalasambandhābhāvāpattito, hetuphalasambandhabhāvassa ca vuttattā. 『『Sakalasarīraṃ khobhayamānā』』ti iminā pīti nāma ettha balavapītīti dasseti. Sā hi attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ saṅkhobhayamānā jāyati. Sakalasarīre pītivegassa pītivipphārassa uppādanañcettha saṅkhobhanaṃ.
Pītisahitaṃ pīti uttarapadalopena. Kiṃ pana taṃ? Mano, pīti mano etassāti samāso. Pītiyā sampayuttaṃ mano yassātipi vaṭṭati, tassa. Atthamattaṃ pana dassetuṃ 『『pītisampayuttacittassa puggalassā』』ti vuttaṃ. Kāyoti idha sabbopi arūpakalāpo adhippeto, na pana kāyalahutādīsu viya vedanādikkhandhattayameva, na ca kāyāyatanādīsu viya rūpakāyampīti dasseti 『『nāmakāyo』』ti iminā. Passaddhidvayavaseneva hettha passambhanamadhippetaṃ, passambhanaṃ pana vigatakilesadarathatāti āha 『『vigatadaratho hotī』』ti, pahīnauddhaccādikilesadarathoti attho. Vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭasarīratāya kāyikampi sukhaṃ paṭisaṃvedetīti vuttaṃ 『『kāyikampi cetasikampi sukhaṃ vedayatī』』ti. Iminā nekkhammasukhenāti 『『sukhaṃ vedetī』』ti evaṃ vuttena saṃkilesanīvaraṇapakkhato nikkhantattā, paṭhamajjhānapakkhikattā ca yathārahaṃ nekkhammasaṅkhātena upacārasukhena appanāsukhena ca. Samādhānampettha tadubhayenevāti vuttaṃ 『『upacāravasenāpi appanāvasenāpī』』ti.
Ettha panāyamadhippāyo – kāmacchandappahānato paṭṭhāya yāva passaddhakāyassa sukhapaṭisaṃvedanā, tāva yathā pubbe, tathā idhāpi pubbabhāgabhāvanāyeva vuttā, na appanā. Tathā hi kāmacchandappahāne ācariyadhammapālattherena vuttaṃ 『『vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ, na paṭipakkhānaṃ suppahīnatā, pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā』』ti (dī. ni. ṭī. 1.261). Passaddhakāyassa sukhapaṭisaṃvedanāya ca vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭasarīratāya kāyikampi sukhaṃ paṭisaṃvedetīti. Apica kā nāma kathā aññehi vattabbā aṭṭhakathāyameva 『『cha dhamme bhāvetvā』』ti tattha tattha pubbabhāgabhāvanāya vuttattā. Sukhino cittasamādhāne pana sukhassa upacārabhāvanāya viya appanāyapi kāraṇattā, 『『so vivicceva kāmehī』』tiādinā ca vakkhamānāya appanāya hetuphalavasena sambajjhanato pubbabhāgasamādhi , appanāsamādhi ca vutto, pubbabhāgasukhamiva vā appanāsukhampi appanāsamādhissa kāraṇamevāti tampi appanāsukhaṃ appanāsamādhino kāraṇabhāvena ācariyadhammapālattherena gahitanti imamatthamasallakkhentā nekkhammapadatthaṃ yathātathaṃ aggahetvā pāḷiyaṃ, aṭṭhakathāyampi saṃkiṇṇākulaṃ keci karontīti.
Paṭhamajjhānakathāvaṇṇanā
- Yadevaṃ 『『sukhino cittaṃ samādhiyatī』』ti eteneva upacāravasenapi appanāvasenapi cittassa samādhānaṃ kathitaṃ siyā, evaṃ sante 『『so vivicceva kāmehī』』tiādikā desanā kimatthiyāti codanāya 『『so vivicceva…pe… vuttanti veditabba』』nti vuttaṃ. Tattha 『『samāhite』』ti padadvayaṃ 『『dassanatthaṃ vutta』』nti imehi sambandhitvā samāhitattā tathā dassanatthaṃ vuttanti adhippāyo veditabbo. Uparivisesadassanatthanti upacārasamādhito, paṭhamajjhānādisamādhito ca upari pattabbassa paṭhamadutiyajjhānādivisesassa dassanatthaṃ. Upacārasamādhisamadhigameneva hi paṭhamajjhānādiviseso samadhigantuṃ sakkā, na pana tena vinā, dutiyajjhānādisamadhigamepi pāmojjuppādādikāraṇaparamparā icchitabbā, dutiyamaggādisamadhigame paṭipadāñāṇadassanavisuddhi viyāti daṭṭhabbaṃ. Appanāsamādhināti paṭhamajjhānādiappanāsamādhinā. Tassa samādhinoti yo appanālakkhaṇo samādhi 『『sukhino cittaṃ samādhiyatī』』ti sabbasādhāraṇavasena vutto, tassa samādhino. Pabhedadassanatthanti dutiyajjhānādivibhāgassa ceva paṭhamābhiññādivibhāgassa ca pabhedadassanatthaṃ. Karajakāyanti catusantatirūpasamudāyabhūtaṃ cātumahābhūtikakāyaṃ. So hi gabbhāsaye karīyatīti katvā karasaṅkhātato pupphasambhavato jātattā karajoti vuccati. Karoti hi mātu soṇitasaṅkhātapupphassa, pitu sukkasaṅkhātasambhavassa ca nāmaṃ, tato jāto pana aṇḍajajalābujavasena gabbhaseyyakakāyova. Kāmaṃ opapātikādīnampi hetusampannānaṃ yathāvuttasamādhisamadhigamo sambhavati, tathāpi yebhuyyattā, pākaṭattā ca sveva kāyo vuttoti. Karoti putte nibbattetīti karo, sukkasoṇitaṃ, karena jāto karajotipi vadanti.
Nanu ca nāmakāyopi vivekajena pītisukhena tathā laddhūpakārova siyā, atha kasmā yathāvutto rūpakāyova idha gahitoti? Saddantarābhisambandhena adhigatattā. 『『Abhisandetī』』tiādisaddantarābhisambandhato hi rūpakāyo eva idha bhagavatā vuttoti adhigamīyati tasseva abhisandanādikiriyāyogyattāti. Abhisandetīti abhisandanaṃ karoti, so imameva kāyaṃ vivekajena pītisukhenāti hi bhedavasena, samudāyāvayavavasena ca parikappanāmattasiddhā hetukiriyā ettha labbhati, abhisandanaṃ panetaṃ jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ, sabbatthakameva ca lūkhabhāvassāpanayananti āha 『『temeti snehetī』』ti, avassutabhāvaṃ, allabhāvañca karotīti attho. Atthato pana abhisandanaṃ nāma yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. Tenevāha 『『sabbattha pavattapīti sukhaṃ karotī』』ti. Taṃsamuṭṭhānarūpapharaṇavaseneva hi sabbattha pavattapītisukhatā. Parisandetītiādīsupi eseva nayo. Bhastaṃ nāma cammapasibbakaṃ. Parippharatīti suddhakiriyāpadaṃ. Tena vuttaṃ 『『samantato phusatī』』ti, so imameva kāyaṃ vivekajena pītisukhena samantato phuṭṭho bhavatīti attho. Phusanakiriyāyevettha upapannā, na byāpanakiriyā bhikkhusseva suddhakattubhāvato. Sabbaṃ etassa atthīti sabbavā yathā 『『guṇavā』』ti, tassa sabbavato, 『『avayavāvayavīsambandhe avayavini sāmivacana』』nti saddalakkhaṇena panetassa 『『kiñcī』』ti avayavena sambajjhanato avayavīvisayoyevesa sabbasaddoti mantvā chavimaṃsādikoṭṭhāsasaṅkhātena avayavena avayavībhāvaṃ dassento āha 『『sabbakoṭṭhāsavato kāyassā』』ti. 『『Kiñcī』』ti etassa 『『upā…pe… ṭhāna』』nti atthavacanaṃ. Upādinnakasantatipavattiṭṭhāneti kammajarūpasantatiyā pavattiṭṭhāne aphuṭaṃ nāma na hotīti sambandho. Chavimaṃsalohitānugatanti chavimaṃsalohitādikammajarūpamanugataṃ. Yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassāpi byāpanato tena tassa kāyassa phuṭabhāvaṃ sandhāya 『『aphuṭaṃ nāma na hotī』』ti vuttaṃ.
227.Chekoti kusalo, taṃ pana kosallaṃ 『『kaṃsathāle nhāniyacuṇṇāni ākiritvā』』tiādisaddantarasannidhānato, pakaraṇato ca nhāniyacuṇṇānaṃ karaṇe, payojane, piṇḍane ca samatthatāvasena veditabbanti dasseti 『『paṭibalo』』tiādinā. Kaṃsasaddo pana 『『mahatiyā kaṃsapātiyā』』tiādīsu (ma. ni. 1.61) suvaṇṇe āgato, 『『kaṃso upahato yathā』』tiādīsu (dha. pa. 134) kittimalohe, 『『upakaṃso nāma rājā mahākaṃsassa atrajo』』tiādīsu [jā. aṭṭha. 4.10.164 (atthato samānaṃ)] paṇṇattimatte. Idha pana yattha katthaci loheti āha 『『yena kenaci lohena katabhājane』』ti. Nanu upamākaraṇamattamevidaṃ, atha kasmā kaṃsathālakassa savisesassa gahaṇaṃ katanti anuyogaṃ pariharati 『『mattikābhājana』』ntiādinā. 『『Sandentassā』』ti parimaddetvā piṇḍaṃ karontasseva bhijjati, na pana sandanakkhamaṃ hoti, anādaralakkhaṇe cetaṃ sāmivacanaṃ. Kiriyantarassa pavattanakkhaṇeyeva kiriyantarassa pavattanañhi anādaralakkhaṇaṃ. 『『Paripphosakaṃ paripphosaka』』nti idaṃ bhāvanapuṃsakanti dasseti 『『siñcitvā siñcitvā』』ti iminā. Phusasaddo cettha parisiñcane yathā taṃ vātavuṭṭhisamaye 『『devo ca thokaṃ thokaṃ phusāyatī』』ti, (pāci. 362) tasmā tato tato nhāniyacuṇṇato upari udakena byāpanakaraṇavasena parisiñcitvā parisiñcitvāti attho. Anupasaggopi hi saddo saupasaggo viya pakaraṇādhigatassa atthassa dīpako, 『『siñcitvā siñcitvā』』ti pana vacanaṃ 『『paripphosakaṃ paripphosaka』』nti etassa 『『sandeyyā』』ti ettha visesanabhāvaviññāpanatthaṃ. Evamīdisesu. 『『Sandeyyā』』ti ettha sanda-saddo piṇḍakaraṇeti vuttaṃ 『『piṇḍaṃ kareyyā』』ti. Anugatāti anupavisanavasena gatā upagatā. Pariggahitāti parito gahitā samantato phuṭṭhā.
Antaro ca bāhiro ca padeso, tehi saha pavattatīti santarabāhirā, nhāniyapiṇḍi, 『『samantarabāhirā』』tipi pāṭho, ma-kāro padasandhivasena āgamo. Yathāvuttena pariggahitatākāraṇeneva santarabāhiro nhāniyapiṇḍi phuṭā udakasnehenāti āha 『『sabbatthakameva udakasinehena phuṭā』』ti. Sabbattha pavattanaṃ sabbatthakaṃ, bhāvanapuṃsakañcetaṃ, sabbapadese hutvā eva phuṭāti attho. 『『Santarabāhirā phuṭā』』ti ca iminā nhāniyapiṇḍiyā sabbaso udakena temitabhāvamāha, 『『na ca paggharaṇī』』ti pana iminā tintāyapi tāya ghanathaddhabhāvaṃ. Tenāha 『『na ca binduṃ bindu』』ntiādi. Udakassa phusitaṃ phusitaṃ, na ca paggharaṇī sūdanīti attho, 『『binduṃ udakaṃ』』 tipi katthaci pāṭho, udakasaṅkhātaṃ bindunti tassattho. Bindusaddo hi 『『byālambambudharabindū』』tiādīsu viya dhārāvayave. Evaṃ pana apaggharaṇato hatthenapi dvīhipi tīhipi aṅgulehi gahetuṃ, ovaṭṭikāya vā kātuṃ sakkā. Yadi hi sā paggharaṇī assa, evaṃ sati snehavigamanena sukkhattā thaddhā hutvā tathā gahetuṃ, kātuṃ vā na sakkāti vuttaṃ hoti. Ovaṭṭikāyāti parivaṭṭulavasena, guḷikāvasena sā piṇḍi kātuṃ sakkāti attho.
Dutiyajjhānakathāvaṇṇanā
- Tāhi tāhi udakasirāhi ubbhijjati uddhaṃ nikkhamatīti ubbhidaṃ, tādisaṃ udakaṃ yassāti ubbhidodako, da-kārassa pana ta-kāre kate ubbhitodako, imamatthaṃ dassetuṃ 『『ubbhinnaudako』』ti vuttaṃ, nadītīre khatakūpako viya ubbhijjanakaudakoti attho. Ubbhijjanakampi udakaṃ katthaci heṭṭhā ubbhijjitvā dhārāvasena uṭṭhahitvā bahi gacchati, na taṃ koci antoyeva patiṭṭhitaṃ kātuṃ sakkoti dhārāvasena uṭṭhahanato, idha pana vālikātaṭe viya udakarahadassa antoyeva ubbhijjitvā tattheva tiṭṭhati, na dhārāvasena uṭṭhahitvā bahi gacchatīti viññāyati akhobhakassa sannisinnasseva udakassa adhippetattāti imamatthaṃ sandhāyāha 『『na heṭṭhā』』tiādi. Heṭṭhāti udakarahadassa heṭṭhā mahāudakasirā, lohitānugatā lohitasirā viya udakānugato pathavipadeso 『『udakasirā』』ti vuccati. Uggacchanakaudakoti dhārāvasena uṭṭhahanakaudako. Antoyevāti udakarahadassa anto samatalapadese eva. Ubbhijjanakaudakoti ubbhijjitvā tattheva tiṭṭhanakaudako. Āgamanamaggoti bāhirato udakarahadābhimukhaṃ āgamanamaggo. Kālena kālanti ruḷhīpadaṃ 『『eko ekāyā』』tiādi (pārā. 443, 444, 452) viyāti vuttaṃ 『『kāle kāle』』ti. Anvaddhamāsanti ettha anusaddo byāpane. Vassānassa addhamāsaṃ addhamāsanti attho. Evaṃ anudasāhanti etthāpi. Vuṭṭhinti vassanaṃ. Anuppavaccheyyāti na upavaccheyya. Vassasaddato cassa siddhīti dasseti 『『na vasseyyā』』ti iminā.
『『Sītā vāridhārā』』ti itthiliṅgapadassa 『『sītaṃ dhāra』』nti napuṃsakaliṅgena atthavacanaṃ dhārasaddassa dviliṅgikabhāvaviññāpanatthaṃ. Sītanti khobhanābhāvena sītalaṃ, purāṇapaṇṇatiṇakaṭṭhādisaṃkiṇṇābhāvena vā setaṃ parisuddhaṃ. Setaṃ sītanti hi pariyāyo. Kasmā panettha ubbhidodakoyeva rahado gahito, na itareti anuyogamapaneti 『『heṭṭhā uggacchanaudakañhī』』tiādinā. Uggantvā uggantvā bhijjantanti uṭṭhahitvā uṭṭhahitvā dhārākiraṇavasena ubbhijjantaṃ, vinassantaṃ vā. Khobhetīti āloḷeti. Vuṭṭhīti vassanaṃ. Dhārānipātapubbuḷakehīti udakadhārānipātehi ca tatoyeva uṭṭhitaudakapubbuḷakasaṅkhātehi pheṇapaṭalehi ca. Evaṃ yathākkamaṃ tiṇṇampi rahadānamagahetabbataṃ vatvā ubbhidodakasseva gahetabbataṃ vadati 『『sannisinnamevā』』tiādinā. Tattha sannisinnamevāti sammā, samaṃ vā nisinnameva, aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Iddhinimmitamivāti iddhimatā iddhiyā tathā nimmitaṃ iva. Tatthāti tasmiṃ upamopameyyavacane. Sesanti 『『abhisandetī』』tiādikaṃ.
Tatiyajjhānakathāvaṇṇanā
231.『『Uppalinī』』tiādi gacchassapi vanassapi adhivacanaṃ. Idha pana 『『yāva aggā, yāva ca mūlā』』ti vacanayogena 『『appekaccānī』』tiādinā uppalagacchādīnameva gahetabbatāya vanamevādhippetaṃ, tasmā 『『uppalānīti uppalagacchāni. Etthāti uppalavane』』tiādinā attho veditabbo. Avayavena hi samudāyassa nibbacanaṃ kataṃ. Ekañhi uppalagacchādi uppalādiyeva, catupañcamattampi pana uppalādivananti voharīyati, sāratthadīpaniyaṃ pana jalāsayopi uppaliniādibhāvena vutto. Ettha cāti etasmiṃ padattaye, etesu vā tīsu uppalapadumapuṇḍarīkasaṅkhātesu atthesu. 『『Setarattanīlesū』』ti uppalameva vuttaṃ, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva uppalasaddassa sāmaññanāmavasena tesu sabbesupi pavattanato. Satapattanti ettha satasaddo bahupariyāyo 『『satagghī sataraṃsi sūriyo』』tiādīsu viya anekasaṅkhyābhāvato. Evañca katvā anekapattassāpi padumabhāve saṅgaho siddho hoti. Pattanti ca pupphadalamadhippetaṃ. Vaṇṇaniyamena setaṃ padumaṃ,rattaṃpuṇḍarīkanti sāsanavohāro, loke pana 『『rattaṃ padumaṃ, setaṃ puṇḍarīka』』nti vadanti. Vuttañhi 『『puṇḍarīkaṃ sitaṃ rattaṃ, kokanadaṃ kokāsako』』ti. Rattavaṇṇatāya hi kokanāmakānaṃ sunakhānaṃ nādayato saddāpayato, tehi ca asitabbato 『『kokanadaṃ, kokāsako』』ti ca padumaṃ vuccati. Yathāha 『『padmaṃ yathā kokanadaṃ sugandha』』nti. Ayaṃ panettha vacanattho udakaṃ pāti, udake vā plavatīti uppalaṃ. Paṅke davati gacchati, pakārena vā davati viruhatīti padumaṃ. Paṇḍaraṃ vaṇṇamassa, mahantatāya vā muḍitabbaṃkhaṇḍetabbanti puṇḍarīkaṃ ma-kārassa pa-kārādivasena. Muḍisaddañhi muḍarisaddaṃ vā khaṇḍanatthamicchanti saddavidū, saddasatthato cettha padasiddhi. Yāva aggā, yāva ca mūlā udakena abhisandanādibhāvadassanatthaṃ pāḷiyaṃ 『『udakānuggatānī』』ti vacanaṃ, tasmā udakato na uggatānicceva attho, na tu udake anurūpagatānīti āha 『『udakā…pe… gatānī』』ti. Idha pana uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ daṭṭhabbaṃ.
Catutthajjhānakathāvaṇṇanā
- Yasmā pana catutthajjhānacittameva 『『cetasā』』ti vuttaṃ, tañca rāgādiupakkilesamalāpagamato nirupakkilesaṃ nimmalaṃ, tasmā upakkilesavigamanameva parisuddhabhāvoti āha 『『nirupakkilesaṭṭhena parisuddha』』nti. Yasmā ca parisuddhasseva paccayavisesena pavattiviseso pariyodātatā suddhantasuvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā pabhassaratāyeva pariyodātatāti āha 『『pabhassaraṭṭhena pariyodāta』』nti. Vijju viya pabhāya ito cito ca niccharaṇaṃ pabhassaraṃ yathā 『『ābhassarā』』ti. Odātena vatthenāti ettha 『『odātenā』』ti guṇavacanaṃ sandhāya 『『odātena…pe… ida』』nti vuttaṃ. Utupharaṇatthanti uṇhassa utuno pharaṇadassanatthaṃ. Kasmāti āha 『『kiliṭṭhavatthenā』』tiādi. Utupharaṇaṃ na hotīti odātavatthena viya savisesaṃ utupharaṇaṃ na hoti, appakamattameva hotīti adhippāyo . Tenāha 『『taṅkhaṇa…pe… balavaṃ hotī』』ti. 『『Taṅkhaṇadhotaparisuddhenā』』ti ca etena odātasaddo ettha parisuddhavacano eva 『『gihī odātavatthavasano』』tiādīsu viya , na setavacano yena kenaci taṅkhaṇadhotaparisuddheneva utupharaṇasambhavatoti dasseti.
Nanu ca pāḷiyaṃ 『『nāssa kiñci sabbāvato kāyassa odātena vatthena aphuṭaṃ assā』』ti kāyassa odātavatthapharaṇaṃ vuttaṃ, na pana vatthassa utupharaṇaṃ, atha kasmā utupharaṇaṃ idha vuttanti anuyogenāha 『『imissāya hī』』tiādi. Yasmā vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ, tasmā evamattho veditabboti vuttaṃ hoti, etena ca odātena vatthena sabbāvato kāyassa pharaṇāsambhavato, upameyyena ca ayuttattā kāyaggahaṇena tannissitavatthaṃ gahetabbaṃ, vatthaggahaṇena ca tappaccayaṃ utupharaṇanti dasseti. Neyyatthato hi ayaṃ upamā vuttā. Vicitradesanā hi buddhā bhagavantoti. Yogino hi karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā, utupharaṇaṃ viya catutthajjhānasukhaṃ vatthassa viya tena karajakāyassa pharaṇato, purisassa sarīraṃ viya catutthajjhānaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato. Tenāha 『『tasmā』』tiādi. Idañhi yathāvuttavacanassa guṇadassanaṃ. Ettha ca pāḷiyaṃ 『『parisuddhena cetasā』』ti cetogahaṇena catutthajjhānasukhaṃ bhagavatā vuttanti ñāpetuṃ 『『catutthajjhānasukhaṃ, catutthajjhānasukhenā』』ti ca vuttanti daṭṭhabbaṃ. Nanu ca catutthajjhānasukhaṃ nāma sātalakkhaṇaṃ natthīti? Saccaṃ, santasabhāvattā panettha upekkhāyeva 『『sukha』』nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ 『『upekkhā pana santattā, sukhamicceva bhāsitā』』ti (vibha. aṭṭha. 232; visuddhi. 2.644; mahāni. aṭṭha. 27; paṭi. ma. aṭṭha. 1.105).
Ettāvatāti paṭhamajjhānādhigamaparidīpanato paṭṭhāya yāva catutthajjhānādhigamaparidīpanā, tāvatā vacanakkamena. Labhanaṃ lābho, so etassāti lābhī, rūpajjhānānaṃ lābhī rūpajjhānalābhī yathā 『『lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』』nti, (saṃ. ni. 2.70; udā. 38) labhanasīlo vā lābhī. Kiṃ labhanasīlo? Rūpajjhānānītipi yujjati. Evamitarasmimpi. Na arūpajjhānalābhīti na veditabboti yojetabbaṃ. Kasmāti vuttaṃ 『『na hī』』tiādi, aṭṭhannampi samāpattīnaṃ upari abhiññādhigame avinābhāvatoti vuttaṃ hoti. Cuddasahākārehīti 『『kasiṇānulomato, kasiṇapaṭilomato kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato, aṅgasaṅkantito, ārammaṇasaṅkantito , aṅgārammaṇasaṅkantito aṅgavavatthānato, ārammaṇavavatthānato』』ti (visuddhi. 2.365) visuddhimagge vuttehi imehi cuddasahākārehi. Satipi jhānesu āvajjanādipañcavidhavasībhāve ayameva cuddasavidho vasībhāvo abhiññā nibbattane ekantena icchitabboti dassentena 『『cuddasahākārehi ciṇṇavasībhāva』』nti vuttaṃ, iminā ca arūpasamāpattīsu ciṇṇavasībhāvaṃ vinā rūpasamāpattīsu eva ciṇṇavasībhāvena samāpatti na ijjhatīti tāsaṃ abhiññādhigame avinābhāvaṃ dassetīti veditabbaṃ.
Nanu yathāpāṭhameva vinicchayo vattabboti codanaṃ sodheti 『『pāḷiyaṃ panā』』tiādinā, sāvasesapāṭhabhāvato nīharitvā esa vinicchayo vattabboti vuttaṃ hoti. Yajjevaṃ arūpajjhānānipi pāḷiyaṃ gahetabbāni, atha kasmā tāni aggahetvā sāvasesapāṭho bhagavatā katoti? Sabbābhiññānaṃ visesato rūpāvacaracatutthajjhānapādakattā. Satipi hi tāsaṃ tathā avinābhāve visesato panetā rūpāvacaracatutthajjhānapādakā, tasmā tāsaṃ tappādakabhāvaviññāpanatthaṃ tattheva ṭhatvā desanā katā, na pana arūpāvacarajjhānānaṃ idha ananupayogato. Tenāha 『『arūpajjhānāni āharitvā kathetabbānī』』ti.
Vipassanāñāṇakathāvaṇṇanā
- 『『Puna caparaṃ mahārāja (pāḷiyaṃ natthi) bhikkhū』』ti vatvāpi kimatthaṃ dassetuṃ 『『so』』ti padaṃ puna vuttanti codanāyāha 『『so…pe… dassetī』』ti, yathārutavasena, neyyatthavasena ca vuttāsu aṭṭhasu samāpattīsu ciṇṇavasitāvisiṭṭhaṃ bhikkhuṃ dassetuṃ evaṃ vuttanti adhippāyo. Sesanti 『『so』』ti padatthato sesaṃ 『『evaṃ samāhite』』tiādīsu vattabbaṃ sādhippāyamatthajātaṃ. Ñeyyaṃ jānātīti ñāṇaṃ, tadeva paccakkhaṃ katvā passatīti dassanaṃ, ñāṇameva dassanaṃ na cakkhādikanti ñāṇadassanaṃ, pañcavidhampi ñāṇaṃ, tayidaṃ pana ñāṇadassanapadaṃ sāsane yesu ñāṇavisesesu niruḷhaṃ, taṃ sabbaṃ atthuddhāravasena dassento 『『ñāṇadassananti maggañāṇampi vuccatī』』tiādimāha. Ñāṇadassanavisuddhatthanti ñāṇadassanassa visuddhipayojanāya. Phāsuvihāroti ariyavihārabhūto sukhavihāro. Bhagavatopīti na kevalaṃ devatārocanameva, atha kho tadā bhagavatopi ñāṇadassanaṃ udapādīti attho. Sattāhaṃ kālaṅkatassa assāti sattāhakālaṅkato. 『『Kālāmo』』ti gottavasena vuttaṃ. Cetovimutti [vimutti (aṭṭhakathāyaṃ)] nāma arahattaphalasamāpatti. Yasmā vipassanāñāṇaṃ ñeyyasaṅkhāte tebhūmakasaṅkhāre aniccādito jānāti, bhaṅgānupassanato ca paṭṭhāya paccakkhato te passati, tasmā yathāvuttaṭṭhena ñāṇadassanaṃ nāma jātanti dasseti 『『idha panā』』tiādinā.
Abhinīharatīti vipassanābhimukhaṃ cittaṃ tadaññakaraṇīyato nīharitvā haratīti ayaṃ saddato attho, adhippāyato pana taṃ dassetuṃ 『『vipassanāñāṇassā』』tiādi vuttaṃ. Tadabhimukhabhāvoyeva hissa tanninnatādikaraṇaṃ, taṃ pana vuttanayena aṭṭhaṅgasamannāgate tasmiṃ citte vipassanākkamena jāte vipassanābhimukhaṃ cittapesanamevāti daṭṭhabbaṃ. Tanninnanti tassaṃ vipassanāyaṃ ninnaṃ. Itaradvayaṃ tasseva vevacanaṃ. Tassaṃ poṇaṃ vaṅkaṃ pabbhāraṃ nīcanti attho. Brahmajāle vuttoyeva. Odanakummāsehi upacīyati vaḍḍhāpīyati, upacayati vā vaḍḍhatīti atthaṃ sandhāya 『『odanenā』』tiādi vuttaṃ. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammoti ettha 『『aniccadhammo』』tiādinā dhammasaddo paccekaṃ yojetabbo. Tattha aniccadhammoti pabhaṅgutāya addhuvasabhāvo. Duggandhavighātatthāyāti sarīre duggandhassa vigamāya. Ucchādanadhammoti ucchādetabbatāsabhāvo, imassa pūtikāyassa duggandhabhāvato gandhodakādīhi ubbaṭṭanavilimpanajātikoti attho. Ucchādanena hi pūtikāye sedavātapittasemhādīhi garubhāvaduggandhānamapagamo hoti. Mahāsambāhanaṃ mallādīnaṃ bāhuvaḍḍhanādiatthaṃva hoti, aṅgapaccaṅgābādhavinodanatthaṃ pana khuddakasambāhanameva yuttanti āha 『『khuddakasambāhanenā』』ti, mandasambāhanenāti attho. Parimaddanadhammoti parimadditabbatāsabhāvo.
Evaṃ aniyamitakālavasena atthaṃ vatvā idāni niyamitakālavasena atthaṃ vadati 『『daharakāle』』tiādinā. Vā-saddo cettha atthadassanavaseneva atthantaravikappanassa viññāyamānattā na payutto, luttaniddiṭṭho vā. Daharakāleti aciravijātakāle. Sayāpetvā añchanapīḷanādivasena parimaddanadhammoti sambandho. Mitanti bhāvanapuṃsakaniddeso, tena yathāpamāṇaṃ, mandaṃ vā añchanapīḷanādīni dasseti. Añchanañcettha ākaḍḍhanaṃ. Pīḷanaṃ sambāhanaṃ. Ādisaddena samiñjanauggamanādīni saṅgaṇhāti. Evaṃ pariharitopīti ucchādanādinā sukhedhitopi. Bhijjati cevāti aniccatādivasena nassati ca. Vikirati cāti evaṃ bhindanto ca kiñci payojanaṃ asādhento vippakiṇṇova hoti. Evaṃ navahi padehi yathārahaṃ kāye samudayavayadhammānupassitā dassitāti imamatthaṃ vibhāvento 『『tatthā』』tiādimāha. Tattha chahi padehīti 『『rūpī, cātumahābhūtiko, mātāpettikasambhavo, odanakummāsūpacayo, ucchādanadhammo, parimaddanadhammo』』ti imehi chahi padehi. Yuttaṃ tāva hotu majjhe tīhipi padehi kāyassa samudayakathanaṃ tesaṃ tadatthadīpanato, 『『rūpī, ucchādanadhammo, parimaddanadhammo』』ti pana tīhi tpadehi kathaṃ tassa tathākathanaṃ yuttaṃ siyā tesaṃ tadatthassa adīpanatoti? Yuttameva tesampi tadatthassa dīpitattā. 『『Rūpī』』ti hi idaṃ attano paccayabhūtena utuāhāralakkhaṇena rūpena rūpavāti atthassa dīpakaṃ. Paccayasaṅgamavisiṭṭhe hi tadassatthiatthe ayamīkāro. 『『Ucchādanadhammo, parimaddanadhammo』』ti ca idaṃ padadvayaṃ tathāvidharūpuppādanena saṇṭhānasampādanatthassa dīpakanti. Dvīhīti 『『bhedanadhammo, viddhaṃsanadhammo』』ti dvīhi padehi. Nissitañca kāyapariyāpanne hadayavatthumhi nissitattā vipassanācittassa. Tadā pavattañhi vipassanācittameva 『『idañca me viññāṇa』』nti āsannapaccakkhavasena vuttaṃ. Paṭibaddhañca kāyena vinā appavattanato, kāyasaññitānañca rūpadhammānaṃ ārammaṇakaraṇato.
- Suṭṭhu obhāsatīti subho, pabhāsampanno maṇi, tāya eva pabhāsampattiyā maṇino bhadratāti atthamattaṃ dassetuṃ 『『subhoti sundaro』』ti vuttaṃ. Parisuddhākarasamuṭṭhānameva maṇino suvisuddhajātitāti āha 『『jātimāti parisuddhākarasamuṭṭhito』』ti. Suvisuddharatanākarato samuṭṭhitoti attho. Ākaraparivisuddhimūlako eva hi maṇino kuruvindajātiādijātivisesoti. Idhādhippetassa pana veḷuriyamaṇino viḷūra (vi. va. aṭṭha. 34 ādayo vākyakkhkhndhesu passitabbaṃ) pabbatassa, viḷūra gāmassa ca avidūre parisuddhākaro. Yebhuyyena hi so tato samuṭṭhito. Tathā hesa viḷūranāmakassa pabbatassa, gāmassa ca avidūre samuṭṭhitattā veḷuriyoti paññāyittha, devaloke pavattassapi ca taṃsadisavaṇṇanibhatāya tadeva nāmaṃ jātaṃ yathā taṃ manussaloke laddhanāmavasena devaloke devatānaṃ, so pana mayūragīvāvaṇṇo vā hoti vāyasapattavaṇṇo vā siniddhaveṇupattavaṇṇo vāti ācariyadhammapālattherena paramatthadīpaniyaṃ (vi. va. aṭṭha. 34) vuttaṃ. Vinayasaṃvaṇṇanāsu (vi. vi. ṭī. 1.281) pana 『『allaveḷuvaṇṇo』』ti vadanti. Tathā hissa 『『vaṃsavaṇṇo』』tipi nāmaṃ jātaṃ. 『『Mañjārakkhimaṇḍalavaṇṇo』』ti ca vutto, tatoyeva so idha padese mañjāramaṇīti pākaṭo hoti. Cakkavattiparibhogārahapaṇītataramaṇibhāvato pana tasseva pāḷiyaṃ vacanaṃ daṭṭhabbaṃ. Yathāha 『『puna caparaṃ ānanda rañño mahāsudassanassa maṇiratanaṃ pāturahosi, so ahosi maṇi veḷuriyo subho jātimā aṭṭhaṃso』』tiādi (dī. ni. 2.248). Pāsāṇasakkharādidosanīharaṇavaseneva parikammanipphattīti dasseti 『『apanītapāsāṇasakkharo』』ti iminā.
Chaviyā eva saṇhabhāvena acchatā, na saṅghātassāti āha 『『acchoti tanucchavī』』ti. Tato ceva visesena pasannoti dassetuṃ 『『suṭṭhu pasanno』』ti vuttaṃ. Paribhogamaṇiratanākārasampatti sabbākārasampannatā . Tenāha 『『dhovanavedhanādīhī』』tiādi. Pāsāṇādīsu dhotatā dhovanaṃ, kāḷakādiapaharaṇatthāya ceva suttena āvunatthāya ca vijjhitabbatā vedhanaṃ. Ādisaddena tāpasaṇhakaraṇādīnaṃ saṅgaho. Vaṇṇasampattinti āvunitasuttassa vaṇṇasampattiṃ. Kasmāti vuttaṃ 『『tādisa』』ntiādi, tādisasseva āvutassa pākaṭabhāvatoti vuttaṃ hoti.
Maṇi viya karajakāyo paccavekkhitabbato. Āvutasuttaṃ viya viññāṇaṃ anupavisitvā ṭhitattā. Cakkhumā puriso viya vipassanālābhī bhikkhu sammadeva tassa dassanato, tassa purisassa maṇino āvibhūtakālo viya tassa bhikkhuno kāyassa āvibhūtakālo tannissayassa pākaṭabhāvato. Suttassāvibhūtakālo viya tesaṃ dhammānamāvibhūtakālo tannissitassa pākaṭabhāvatoti ayamettha upamāsampādane kāraṇavibhāvanā, 『『āvutasuttaṃ viya vipassanāñāṇa』』nti katthaci pāṭho, 『『idañca viññāṇa』』nti vacanato pana 『『viññāṇa』』nti pāṭhova sundarataro, 『『vipassanāviññāṇa』』nti vā bhavitabbaṃ. Vipassanāñāṇaṃ abhinīharitvāti vipassanāñāṇābhimukhaṃ cittaṃ nīharitvā.
Tatrāti veḷuriyamaṇimhi. Tadārammaṇānanti kāyasaññitarūpadhammārammaṇānaṃ. 『『Phassapañcamakāna』』ntiādipadattayassetaṃ visesanaṃ atthavasā liṅgavibhattivacanavipariṇāmoti katvā pacchimapadassāpi visesanabhāvato. Phassapañcamakaggahaṇena, sabbacittacetasikaggahaṇena ca gahitadhammā vipassanācittuppādapariyāpannā evāti daṭṭhabbaṃ. Evañhi tesaṃ vipassanāviññāṇagatikattā āvutasuttaṃ viya 『『vipassanāviññāṇa』』nti heṭṭhā vuttavacanaṃ avirodhitaṃ hoti. Kasmā pana vipassanāviññāṇasseva gahaṇanti? 『『Idañca me viññāṇaṃ ettha sitaṃ ettha paṭibaddha』』nti iminā tasseva vacanato. 『『Ayaṃ kho me kāyo』』tiādinā hi vipassanāñāṇena vipassitvā 『『tadeva vipassanāñāṇasampayuttaṃ viññāṇaṃ ettha sitaṃ ettha paṭibaddha』』nti nissayavisayādivasena manasi karoti, tasmā tasseva idha gahaṇaṃ sambhavati, nāññassāti daṭṭhabbaṃ. Tenāha 『『vipassanāviññāṇasseva vā āvibhūtakālo』』ti. Dhammasaṅgahādīsu (dha. sa. 2 ādayo) desitanayena pākaṭabhāvato cettha phassapañcamakānaṃ gahaṇaṃ, niravasesapariggahaṇato sabbacittacetasikānaṃ, yathārutaṃ desitavasena padhānabhāvato vipassanāviññāṇassāti veditabbaṃ. Kiṃ panete paccavekkhaṇañāṇassa āvibhavanti, udāhu puggalassāti? Paccavekkhaṇañāṇasseva, tassa pana āvibhūtattā puggalassāpi āvibhūtā nāma honti, tasmā 『『bhikkhuno āvibhūtakālo』』ti vuttanti.
Yasmā panidaṃ vipassanāñāṇaṃ maggañāṇānantaraṃ hoti, tasmā lokiyābhiññānaṃ parato, chaṭṭhabhiññāya ca purato vattabbaṃ, atha kasmā sabbābhiññānaṃ puratova vuttanti codanālesaṃ dassetvā pariharanto 『『idañca vipassanāñāṇa』』ntiādimāha. 『『Idañca maggañāṇānantara』』nti hi iminā yathāvuttaṃ codanālesaṃ dasseti. Tattha 『『maggañāṇānantara』』nti sikhāppattavipassanābhūtaṃ gotrabhuñāṇaṃ sandhāya vuttaṃ. Tadeva hi arahattamaggassa, sabbesaṃ vā maggaphalānamanantaraṃ hoti, padhānato pana tabbacaneneva sabbassapi vipassanāñāṇassa gahaṇaṃ daṭṭhabbaṃ avisesato tassa idha vuttattā. Maggasaddena ca arahattamaggasseva gahaṇaṃ tassevābhiññāpariyāpannattā, abhiññāsambandhena ca codanāsambhavato. Lokiyābhiññānaṃ purato vuttaṃ vipassanāñāṇaṃ tāsaṃ nānantaratāya anupakāraṃ, āsavakkhayañāṇasaṅkhātāya pana lokuttarābhiññāya purato vuttaṃ tassā anantaratāya upakāraṃ, tasmā idaṃ lokiyābhiññānaṃ parato, chaṭṭhābhiññāya ca purato vattabbaṃ. Kasmā pana upakāraṭṭhāne tathā avatvā anupakāraṭṭhāneva bhagavatā vuttanti hi codanā sambhavati. 『『Evaṃ santepī』』tiādi parihāradassanaṃ. Tattha evaṃ santepīti yadipi ñāṇānupubbiyā maggañāṇassa anantaratāya upakāraṃ hoti, evaṃ satipīti attho.
Abhiññāvāreti chaḷabhiññāvasena vutte desanāvāre. Etassa antarā vāro natthīti pañcasu lokiyābhiññāsu kathitāsu ākaṅkheyyasuttādīsu (ma. ni. 1.65) viya chaṭṭhābhiññāpi avassaṃ kathetabbā abhiññālakkhaṇabhāvena tappariyāpannato, na ca vipassanāñāṇaṃ lokiyābhiññānaṃ, chaṭṭhābhiññāya ca antarā pavesetvā kathetabbaṃ anabhiññālakkhaṇabhāvena tadapariyāpannato. Iti etassa vipassanāñāṇassa tāsamabhiññānaṃ antarā vāro natthi, tasmā tattha avasarābhāvato idheva rūpāvacaracatutthajjhānānantaraṃ vipassanāñāṇaṃ kathitanti adhippāyo. 『『Yasmā cā』』tiādinā atthantaramāha. Tattha ca-saddo samuccayattho, tena na kevalaṃ vipassanāñāṇassa idha dassane tadeva kāraṇaṃ, atha kho idampīti imamatthaṃ samuccinātīti ācariyena (dī. ni. ṭī. 1.235) vuttaṃ. Saddavidū pana īdise ṭhāne ca-saddo vā-saddattho, so ca vikappatthoti vadanti, tampi yuttameva atthantaradassane payuttattā. Attanā payujjitabbassa hi vijjamānatthasseva jotakā upasagganipātā yathā magganidassane sākhābhaṅgā, yathā ca adissamānā jotane padīpāti evamīdisesu. Hoti cettha –
『『Atthantaradassanamhi , ca saddo yadi dissati;
Samuccaye vikappe so, gahetabbo vibhāvinā』』ti.
Akatasammasanassāti hetugabbhapadaṃ. Tathā katasammasanassāti ca. 『『Dibbena cakkhunā bheravampi rūpaṃ passatoti ettha iddhividhañāṇena bheravaṃ rūpaṃ nimminitvā maṃsacakkhunā passatotipi vattabbaṃ. Evampi hi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati uccavālikavāsimahānāgattherassa viyā』』ti ācariyena (dī. ni. ṭī. 1.235) vuttaṃ. Yathā cettha, evaṃ dibbāya sotadhātuyā bheravaṃ saddaṃ suṇatoti etthāpi iddhividhañāṇena bheravaṃ saddaṃ nimminitvā maṃsasotena suṇatopīti vattabbameva. Evampi hi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati uccavālikavāsimahānāgattherassa viya. Thero hi koñcanādasahitaṃ sabbasetaṃ hatthināgaṃ māpetvā disvā, sutvā ca sañjātabhayasantāsoti aṭṭhakathāsu (vibha. aṭṭha. 2.882; ma. ni. aṭṭha. 1.81; visuddhi. 2.733) vutto. Aniccādivasena katasammasanassa dibbāya…pe… bhayaṃ santāso na uppajjatīti sambandho. Bhayavinodanahetu nāma vipassanāñāṇena katasammasanatā, tassa, tena vā sampādanatthanti attho. Idhevāti catutthajjhānānantarameva. 『『Apicā』』tiādinā yathāpāṭhaṃ yuttataranayaṃ dasseti. Vipassanāya pavattaṃ pāmojjapītipassaddhiparamparāgatasukhaṃ vipassanāsukhaṃ. Pāṭiyekkanti jhānābhiññādīhi asammissaṃ visuṃ bhūtaṃ sandiṭṭhikaṃ sāmaññaphalaṃ. Tenāha bhagavā dhammapade –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』ntiādi. (dha. pa. 374);
Idhāpi vuttaṃ 『『idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ…pe… paṇītatarañcā』』ti, tasmā pāḷiyā saṃsandanato imameva nayaṃ yuttataranti vadanti. Āditovāti abhiññānamādimhiyeva.
Manomayiddhiñāṇakathāvaṇṇanā
236-7.Manomayanti ettha pana mayasaddo aparapaññattivikārapadapūraṇanibbattiādīsu anekesvatthesu āgato. Idha pana nibbattiattheti dassetuṃ 『『manena nibbattita』』nti vuttaṃ. 『『Abhiññāmanena nibbattita』』nti atthoti ācariyenāti (dī. ni. ṭī. 1.236, 237) vuttaṃ. Visuddhimagge (visuddhi. 2.397) pana 『『adhiṭṭhānamanena nimmitattā manomaya』』nti āgataṃ, abhiññāmanena, adhiṭṭhānamanena cāti ubhayathāpi nibbattattā ubhayampetaṃ yuttameva . Aṅgaṃ nāma hatthapādāditaṃtaṃsamudāyaṃ, paccaṅgaṃ nāma kapparajaṇṇuādi tasmiṃ tasmiṃ samudāye avayavaṃ. 『『Ahīnindriya』』nti ettha paripuṇṇatāyeva ahīnatā, na tu appaṇītatā, paripuṇṇabhāvo ca cakkhusotādīnaṃ saṇṭhānavaseneva. Nimmitarūpe hi pasādo nāma natthīti dassetuṃ 『『saṇṭhānavasena avikalindriya』』nti vuttaṃ, imināva tassa jīvitindriyādīnampi abhāvo vuttoti daṭṭhabbaṃ. Saṇṭhānavasenāti ca kamaladalādisadisasaṇṭhānamattavasena, na rūpābhighātārahabhūtappasādādiindriyavasena. 『『Sabbaṅgapaccaṅgiṃ ahīnindriya』』nti vuttamevatthaṃ samatthento 『『iddhimatā』』tiādimāha. Aviddhakaṇṇoti kulacārittavasena kaṇṇālaṅkārapiḷandhanatthaṃ avijjhitakaṇṇo, nidassanamattametaṃ. Tenāha 『『sabbākārehī』』ti, vaṇṇasaṇṭhānāvayavavisesādisabbākārehīti attho. Tenāti iddhimatā.
Ayamevattho pāḷiyampi vibhāvitoti āha 『『muñjamhā īsikantiādiupamāttayampi hi…pe… vutta』』nti. Katthaci pana 『『muñjamhā īsikantiādi upamāmattaṃ. Yampi hi sadisabhāvadassanatthameva vutta』』nti pāṭho dissati. Tattha 『『upamāmatta』』nti iminā atthantaradassanaṃ nivatteti, 『『yampi hī』』tiādinā pana tassa upamābhāvaṃ samattheti. Niyatānapekkhena ca yaṃ-saddena 『『muñjamhā īsika』』ntiādivacanameva paccāmasati. Sadisabhāvadassanatthamevāti saṇṭhānatopi vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthaṃyeva. Kathaṃ sadisabhāvoti vuttaṃ 『『muñjasadisā eva hī』』tiādi. Muñjaṃ nāma tiṇaviseso, yena kocchādīni karonti. 『『Pavāheyyā』』ti vacanato anto ṭhitā eva īsikā adhippetāti dasseti 『『anto īsikā hotī』』ti iminā. Īsikāti ca kaḷīro. Visuddhimaggaṭīkāyaṃ pana 『『kaṇḍa』』nti (visuddhi. ṭī. 2.399) vuttaṃ. Vaṭṭāya kosiyāti parivaṭṭulāya asikosiyā. Patthaṭāyāti paṭṭikāya. Karaḍitabbo bhājetabboti karaṇḍo, peḷā. Karaḍitabbo jigucchitabboti karaṇḍo, nimmokaṃ. Idhāpi nimmokamevāti āha 『『karaṇḍāti idampī』』tiādi. Vilīvakaraṇḍo nāma peḷā. Kasmā ahikañcukasseva nāmaṃ, na vilīvakaraṇḍakassāti codanaṃ sodheti 『『ahikañcuko hī』』tiādinā, sveva ahinā sadiso, tasmā tasseva nāmanti vuttaṃ hoti. Visuddhimaggaṭīkāyaṃ pana 『『karaṇḍāyāti peḷāya, nimmokatoti ca vadantī』』ti (visuddhi. ṭī. 2.399) vuttaṃ. Tattha peḷāgahaṇaṃ ahinā asadisatāya vicāretabbaṃ.
Yajjevaṃ 『『seyyathāpi pana mahārāja puriso ahiṃ karaṇḍā uddhareyyā』』ti purisassa karaṇḍato ahiuddharaṇūpamāya ayamattho virujjheyya. Na hi so hatthena tato uddharituṃ sakkāti anuyogenāha 『『tatthā』』tiādi. 『『Uddhareyyā』』ti hi aniyamavacanepi hatthena uddharaṇasseva pākaṭattā taṃdassanamiva jātaṃ. Tenāha 『『hatthena uddharamāno viya dassito』』ti. 『『Ayañhī』』tiādi cittena uddharaṇassa hetudassanaṃ. Ahino nāma pañcasu ṭhānesu sajātiṃ nātivattanti upapattiyaṃ, cutiyaṃ, vissaṭṭhaniddokkamane, samānajātiyā methunapaṭisevane, jiṇṇatacāpanayaneti vuttaṃ 『『sajātiyaṃ ṭhito』』ti. Uragajātiyameva ṭhito pajahati, na nāgiddhiyā aññajātirūpoti attho. Idañhi mahiddhike nāge sandhāya vuttaṃ. Sarīraṃ khādayamānaṃ viyāti attanoyeva tacaṃ attano sarīraṃ khādayamānaṃ viya. Purāṇatacaṃ jigucchantoti jiṇṇatāya katthaci muttaṃ katthaci olambitaṃ jiṇṇatacaṃ jigucchanto. Catūhīti 『『sajātiyaṃ ṭhito, nissāya, thāmena, jigucchanto』』ti yathāvuttehi catūhi kāraṇehi. Tatoti kañcukato. Aññenāti attato aññena. Cittenāti purisassa citteneva, na hatthena. Seyyathāpi nāma puriso ahiṃ passitvā 『『aho vatāhaṃ imaṃ ahiṃ kañcukato uddhareyya』』nti ahiṃ karaṇḍā cittena uddhareyya, tassa evamassa 『『ayaṃ ahi, ayaṃ karaṇḍo, añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato』』ti, evameva…pe… so imamhā kāyā aññaṃ kāyaṃ abhinimmināti…pe… ahīnindriyanti ayamettha adhippāyo.
Iddhividhañāṇādikathāvaṇṇanā
-
Bhājanādivikatikiriyānissayabhūtā suparikammakatamattikādayo viya vikubbanakiriyānissayabhāvato iddhividhañāṇaṃ daṭṭhabbaṃ.
-
Pubbe nīvaraṇappahānavāre viya kantāraggahaṇaṃ akatvā kevalaṃ addhānamaggaggahaṇaṃ khemamaggadassanatthaṃ. Kasmā pana khemamaggasseva dassanaṃ, na kantāramaggassa, nanu upamādassanamattametanti codanaṃ pariharanto 『『yasmā』』tiādimāha. 『『Appaṭibhayañhī』』tiādi pana khemamaggasseva gahaṇakāraṇadassanaṃ. Vātātapādinivāraṇatthaṃ sīse sāṭakaṃ katvā. Tathā tathā pana paripuṇṇavacanaṃ upamāsampattiyā upameyyasampādanatthaṃ, adhippetassa ca upameyyatthassa suviññāpanatthaṃ, hetudāharaṇabhedyabhedakādisampannavacanena ca viññūjātikānaṃ cittārādhanatthanti veditabbaṃ. Evaṃ sabbattha. Sukhaṃ vavatthapetīti akicchaṃ akasirena sallakkheti, paricchindati ca.
-
Mando uttānaseyyakadārakopi 『『daharo』』ti vuccatīti tato visesanatthaṃ 『『yuvā』』ti vuttanti mantvā yuvasaddena visesitabbameva daharasaddassa atthaṃ dassetuṃ 『『taruṇo』』ti vuttaṃ. Tathā yuvāpi koci anicchanako, anicchanato ca amaṇḍanajātikoti tato visesanatthaṃ 『『maṇḍanajātiko』』tiādi vuttanti mantvā maṇḍanajātikādisaddena visesitabbameva yuvasaddassa atthaṃ dassetuṃ 『『yobbannena samannāgato』』ti vuttaṃ. Pāḷiyañhi yathākkamaṃ padattayassa visesitabbavisesakabhāvena vacanato tathā saṃvaṇṇanā katā, itarathā ekakenāpi padena adhippetatthādhigamikā saparivārā saṃvaṇṇanāva kātabbā siyāti. 『『Maṇḍanapakatiko』』ti vuttameva vivarituṃ 『『divasassā』』tiādimāha. Kaṇikasaddo dosapariyāyo, doso ca nāma kāḷatilakādīti dasseti 『『kāḷatilakā』』tiādinā. Kāḷatilappamāṇā bindavo kāḷatilakāni, kāḷā vā kammāsā, ye 『『sāsapabījikā』』tipi vuccanti. Tilappamāṇā bindavo tilakāni. Vaṅgaṃ nāma viyaṅgaṃ vipariṇāmitamaṅgaṃ. Yobbannapīḷakādayo mukhadūsipīḷakā, ye 『『kharapīḷakā』』 tipi vuccanti. Mukhanimittanti mukhacchāyaṃ. Mukhe gato doso mukhadoso. Lakkhaṇavacanamattametaṃ mukhe adosassapi pākaṭabhāvassa adhippetattā, yathā vā mukhe doso, evaṃ mukhe adosopi mukhadosoti saralopena vutto sāmaññaniddesatopi anekatthassa viññātabbattā, pisaddalopena vā ayamattho veditabbo. Avuttopi hi attho sampiṇḍanavasena vutto viya viññāyati, mukhadoso ca mukhaadoso ca mukhadosoti ekadesasarūpekasesanayenapettha attho daṭṭhabbo. Evañhi atthassa paripuṇṇatāya 『『paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotī』』ti vacanaṃ samatthitaṃ hoti. Tenetaṃ vuccati –
『『Vattabbassāvasiṭṭhassa, gāho nidassanādinā;
Apisaddādilopena, ekasesanayena vā.
Asamāne sadde tidhā, catudhā ca samānake;
Sāmaññaniddesatopi, veditabbo vibhāvinā』』ti.
『『Sarāgaṃ vā citta』』ntiādinā pāḷiyaṃ vuttaṃ soḷasavidhaṃ cittaṃ.
245.Pubbenivāsañāṇūpamāyanti pubbenivāsañāṇassa, pubbenivāsañāṇe vā dassitāya upamāya. Kasmā pana pāḷiyaṃ gāmattayameva upamāne gahitanti codanaṃ sodhetuṃ 『『taṃ divasa』』ntiādi vuttaṃ. Taṃ divasaṃ katakiriyā nāma pākatikasattassāpi yebhuyyena pākaṭā hoti. Tasmā taṃ divasaṃ gantuṃ sakkuṇeyyaṃ gāmattayameva bhagavatā gahitaṃ, na taduttarīti adhippāyo . Kiñcāpi pāḷiyaṃ taṃdivasaggahaṇaṃ natthi, gāmattayaggahaṇena pana tadaheva katakiriyā adhippetāti mantvā aṭṭhakathāyaṃ taṃdivasaggahaṇaṃ katanti daṭṭhabbaṃ. Taṃdivasagatagāmattayaggahaṇeneva ca mahābhinīhārehi aññesampi pubbenivāsañāṇalābhīnaṃ tīsupi bhavesu katakiriyā yebhuyyena pākaṭā hotīti dīpitanti daṭṭhabbaṃ. Etadatthampi hi gāmattayaggahaṇanti. Tīsu bhavesu katakiriyāyāti abhisamparāyesu pubbe diṭṭhadhamme pana idāni, pubbe ca katakiccassa.
- Pāḷiyaṃ rathikāya vīthiṃ sañcaranteti aññāya rathikāya aññaṃ rathiṃ sañcaranteti attho, tena aparāparaṃ sañcaraṇaṃ dassitanti āha 『『aparāparaṃ sañcarante』』ti, taṃtaṃkiccavasena ito cito ca sañcaranteti vuttaṃ hoti, ayamevattho rathivīthisaddānamekatthattā. Siṅghāṭakamhīti vīthicatukke. Pāsādo viya bhikkhussa karajakāyo daṭṭhabbo tattha patiṭṭhitassa daṭṭhabbadassanasiddhito. Maṃsacakkhumato hi dibbacakkhusamadhigamo. Yathāha 『『maṃsacakkhussa uppādo, maggo dibbassa cakkhuno』』ti (itivu. 61). Cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu daṭṭhabbassa dassanato. Gehaṃ pavisanto, tato nikkhamanto viya ca mātukucchiṃ paṭisandhivasena pavisanto, tato ca vijātivasena nikkhamanto mātukucchiyā gehasadisattā. Tathā hi vuttaṃ 『『mātaraṃ kuṭikaṃ brūsi, bhariyaṃ brūsi kulāvaka』』nti (saṃ. ni. 1.19). Ayaṃ aṭṭhakathāmuttako nayo – gehaṃ pavisanto viya attabhāvaṃ upapajjanavasena okkamanto, gehā nikkhamanto viya ca attabhāvato cavanavasena apakkamanto attabhāvassa gehasadisattā. Vuttañhi 『『gahakāraka diṭṭhosi, puna gehaṃ na kāhasī』』ti (dha. pa. 154).
Aparāparaṃ sañcaraṇakasattāti punappunaṃ saṃsāre paribbhamanakasattā. Abbhokāsaṭṭhāneti ajjhokāsadesabhūte. Majjheti nagarassa majjhabhūte siṅghāṭake. Tattha tatthāti tasmiṃ tasmiṃ bhavekadese. Nibbattasattāti uppajjamānakasattā. Iminā hi tasmiṃ tasmiṃ bhave jātasaṃvaddhe satte vadati, 『『aparāparaṃ sañcaraṇakasattā』』ti pana etena tathā aniyamitakālike sādhāraṇasatte. Evañhi tesaṃ yathākkamaṃ sañcaraṇakasannisinnakajanopamatā upapannā hotīti. Tīsu bhavesu nibbattasattānaṃ āvibhūtakāloti ettha pana vuttappakārānaṃ sabbesampi sattānaṃ aniyamato gahaṇaṃ veditabbaṃ.
Nanu cāyaṃ dibbacakkhukathā, atha kasmā 『『tīsu bhavesū』』ti catuvokārabhavassāpi saṅgaho kato. Na hi so arūpadhammārammaṇoti anuyogaṃ pariharanto 『『idañcā』』tiādimāha. Tattha 『『idanti tīsu bhavesu nibbattasattānanti idaṃ vacana』』nti (dī. ni. ṭī. 1.247) ayamettha ācariyassa mati, evaṃ sati aṭṭhakathācariyehi aṭṭhakathāyameva yathāvutto anuyogo pariharitoti. Ayaṃ panettha amhākaṃ khanti – nanu cāyaṃ dibbacakkhukathā, atha kasmā 『『dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne』』tiādinā avisesato catuvokārabhavūpagassāpi saṅgaho kato. Na hi so arūpadhammārammaṇoti anuyogaṃ pariharanto 『『idañcā』』tiādimāha. Tattha idanti 『『satte passati cavamāne upapajjamāne』』tiādivacanaṃ. Evañhi sati aṭṭhakathācariyehi pāḷiyameva yathāvutto anuyogo pariharitoti. Yadaggena so pāḷiyaṃ pariharito, tadaggena aṭṭhakathāyampi tassā atthavaṇṇanābhāvato. Desanāsukhatthamevāti kevalaṃ desanāsukhatthaṃ eva avisesena vuttaṃ, na pana catuvokārabhavūpagānaṃ dibbacakkhussa āvibhāvasabbhāvato. 『『Ṭhapetvā arūpabhava』』nti vā 『『dvīsu bhavesū』』ti vā satte passati kāmāvacarabhavato, rūpāvacarabhavato ca cavamāneti vā kāmāvacarabhave, rūpāvacarabhave ca upapajjamāneti vā vuccamānā hi desanā yathārahaṃ bhedyabhedakādivibhāvanena sukhāsukhāvabodhā ca na hoti, avisesena pana evameva vuccamānā sukhāsukhāvabodhā ca. Desetuṃ, avabodhetuñca sukaratāpayojanañhi 『『desanāsukhattha』』nti vuttaṃ. Kasmāti āha 『『āruppe…pe… natthī』』ti, dibbacakkhugocarabhūtānaṃ rūpadhammānamabhāvatoti vuttaṃ hoti.
Āsavakkhayañāṇakathāvaṇṇanā
248.Idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ, na lokiyābhiññāsu viya abhiññāpādakaṃ. Vipassanāpādakanti ca vipassanāya padaṭṭhānabhūtaṃ, vipassanā ca nāmesā tividhā vipassakapuggalabhedena mahābodhisattānaṃ vipassanā, paccekabodhisattānaṃ vipassanā, sāvakānaṃ vipassanā cāti. Tattha mahābodhisattānaṃ, paccekabodhisattānañca vipassanā cintāmayañāṇasambandhikā sayambhuñāṇabhūtā, sāvakānaṃ pana sutamayañāṇasambandhikā paropadesasambhūtā. Sā 『『ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā』』tiādinā anekadhā, arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānañca aññataramukhavasena anekadhā ca visuddhimagge (visuddhi. 2.664) nānānayato vibhāvitā, mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti , yaṃ aṭṭhakathāsu 『『mahāvajirañāṇa』』nti vuccati, yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhyā devasikaṃ satthu vaḷañjanasamāpattiyo vuccanti. Svāyaṃ buddhānaṃ vipassanācāro paramatthamañjusāyaṃ visuddhimaggavaṇṇanāyaṃ (visuddhi. ṭī. 1.144) uddesato ācariyena dassito, tato so atthikehi gahetabbo. Idha pana sāvakānaṃ vipassanāva adhippetā.
『『Āsavānaṃ khayañāṇāyā』』ti idaṃ kiriyāpayojanabhūte tadatthe sampadānavacanaṃ, tasmā asatipi payojanavācake payojanavaseneva attho veditabboti āha 『『khayañāṇanibbattanatthāyā』』ti. Evamīdisesu. Nibbānaṃ, arahattamaggo ca ukkaṭṭhaniddesena idha khayo nāma, tattha ñāṇaṃ khayañāṇaṃ, tassa nibbattanasaṅkhāto attho payojanaṃ, tadatthāyāti attho. Khepeti pāpadhamme samucchindatīti khayo, maggo. So pana pāpakkhayo āsavakkhayena vinā natthi, tasmā 『『khaye ñāṇa』』nti (dha. sa. suttantadukamātikā 148) ettha khayaggahaṇena āsavakkhayova vuttoti dasseti 『『āsavānaṃ khayo』』ti iminā. Anuppāde ñāṇanti āsavānamanuppādabhūte ariyaphale ñāṇaṃ. Khīyiṃsu āsavā etthāti khayo, phalaṃ. Samitapāpatāya samaṇo, samitapāpatā ca nippariyāyato arahattaphalenevāti āha 『『āsavānaṃ khayā samaṇo hotīti ettha phala』』nti. Khayāti ca khīṇattāti attho. Khīyanti āsavā etthāti khayo, nibbānaṃ. 『『Āsavakkhayā』』ti pana samāsavasena dvibhāvaṃ katvā vuttattā 『『āsavānaṃ khayo』』ti padassa atthuddhāre āsavakkhayapadaggahaṇaṃ.
『『Paravajjānupassissā』』tiādigāthā dhammapade (dha. pa. 253). Tattha ujjhānasaññinoti garahasaññino. Arāti dūrā. 『『Arā siṅghāmi vārija』』ntiādīsu (saṃ. ni. 1.234; jā. 1.6.116) viya hi dūratthoyaṃ nipāto. 『『Ārā』』tipi pāṭho. Arāsaddo viya ārāsaddopi dūratthe eko nipātoti veditabbo. Tadeva hi padaṃ saddasatthe udāhaṭaṃ. Kāmañca dhammapadaṭṭhakathāyaṃ 『『arahattamaggasaṅkhātā ārā dūraṃ gatova hotī』』ti (dha. pa. aṭṭha. 2.253) vuttaṃ, tathāpi āsavavaḍḍhiyā saṅkhāre vaḍḍhento visaṅkhārato suvidūradūro, tasmā 『『ārā so āsavakkhayā』』ti ettha āsavakkhayapadaṃ visaṅkhārādhivacanampi sambhavatīti āha 『『nibbāna』』nti. Khayanaṃ khayo, āsavānaṃ khaṇanirodho. Sesaṃ tassa pariyāyavacanaṃ. Bhaṅgo āsavānaṃ khayoti vuttoti yojanā. Idha pana nibbānampi maggopi avinābhāvato. Na hi nibbānamanārabbha maggeneva āsavānaṃ khayo hotīti.
Tanninnanti tasmiṃ āsavānaṃ khayañāṇe ninnaṃ. Sesaṃ tasseva vevacanaṃ. Pāḷiyaṃ idaṃ dukkhanti dukkhassa ariyasaccassa paricchinditvā, anavasesetvā ca tadā tassa bhikkhuno paccakkhato gahitabhāvadassananti dassetuṃ 『『ettaka』』ntiādi vuttaṃ. Tattha hi ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti anavasesetvā gahitabhāvadassanaṃ. Tenāha 『『sabbampi dukkhasacca』』ntiādi. Sarasalakkhaṇapaṭivedhavasena pajānanameva yathābhūtaṃ pajānanaṃ nāmāti dasseti 『『sarasalakkhaṇapaṭivedhenā』』ti iminā. Rasoti sabhāvo rasitabbo jānitabboti katvā, attano raso saraso, so eva lakkhaṇaṃ, tassa asammohato paṭivijjhanenāti attho. Asammohato paṭivijjhanañca nāma yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā tassa pavattiyeva. Tena vuttaṃ 『『yathābhūtaṃ pajānātī』』ti. 『『Nibbattika』』nti iminā 『『dukkhaṃ samudeti etasmāti dukkhasamudayo』』ti nibbacanaṃ dasseti. Tadubhayanti dukkhaṃ, dukkhasamudayo ca. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Ṭhānanti hi kāraṇaṃ vuccati tiṭṭhati ettha phalaṃ tadāyattatāyāti katvā. Tadubhayaṃ patvāti ca tadubhayavato puggalassa tadubhayassa patti viya vuttā. Puggalasseva hi ārammaṇakaraṇavasena nibbānappatti, na tadubhayassa. Apica patvāti pāpuṇanahetu, puggalassa ārammaṇakaraṇavasena samāpajjanatoti attho. Asamānakattuke viya hi samānakattukepi tvāpaccayassa hetvatthe pavatti saddasatthesu pākaṭā. Appavattīti appavattinimittaṃ 『『na pavattati tadubhayametenā』』ti katvā, appavattiṭṭhānaṃ vā 『『na pavattati tadubhayametthā』』ti katvā, anena ca 『『dukkhaṃ nirujjhati ettha, etenāti vā dukkhanirodho』』ti nibbacanaṃ dasseti, dukkhasamudayassa pana gahaṇaṃ taṃnibbattakassa nirujjhanato tassāpi nirujjhanadassanatthanti daṭṭhabbaṃ. Nibbānapadeyeva ta-saddo nivattatīti ayaṃ-saddo puna vutto. Sabbanāmikañhi padaṃ vuttassa vā liṅgassa gāhakaṃ, vuccamānassa vā. Tassāti dukkhanirodhassa. Sampāpakanti sacchikaraṇavasena sammadeva pāpakaṃ, etena ca 『『dukkhanirodhaṃ gamayati, gacchati vā etāyāti dukkhanirodhagāminī, sāyeva paṭipadā dukkhanirodhagāminipaṭipadā』』ti nibbacanaṃ dasseti.
Kilesavasenāti āsavasaṅkhātakilesavasena. Tadeva āsavapariyāyena dassento puna āha, tasmā na ettha punaruttidosoti adhippāyo. Pariyāyadesanābhāvo nāma hi āveṇiko buddhadhammoti heṭṭhā vuttovāyamattho. Nanu ca āsavānaṃ dukkhasaccapariyāyova atthi, na sesasaccapariyāyo, atha kasmā sarūpato dassitasaccāniyeva kilesavasena pariyāyato puna dassento evamāhāti vuttanti? Saccaṃ, taṃsambandhattā pana sesasaccānaṃ taṃsamudayādipariyāyopi labbhatīti katvā evaṃ vuttanti veditabbaṃ. Dukkhasaccapariyāyabhūtaāsavasambandhāni hi āsavasamudayādīnīti, saccāni dassentotipi yojetabbaṃ. 『『Āsavānaṃ khayañāṇāyā』』ti āraddhattā cettha āsavānameva gahaṇaṃ, na sesakilesānaṃ tathā anāraddhattāti daṭṭhabbaṃ. Tathā hi 『『kāmāsavāpi cittaṃ vimuccatī』』tiādinā (dī. ni. 1.248; ma. ni. 1.433; 3.19) āsavavimuttasīseneva sabbakilesavimutti vuttā. 『『Idaṃ dukkhanti yathābhūtaṃ pajānātī』』tiādinā missakamaggova idha kathito lokiyavipassanāya lokuttaramaggassa missakattāti vuttaṃ 『『saha vipassanāya koṭippattaṃ maggaṃ kathesī』』ti. 『『Jānato passato』』ti iminā tayopi pariññāsacchikiriyābhāvanābhisamayā vuttā catusaccapajānanāya eva catukiccasiddhito, pahānābhisamayo pana pārisesato 『『vimuccatī』』ti iminā vuttoti āha 『『maggakkhaṇaṃ dassetī』』ti. Cattāri hi kiccāni catusaccapajānanāya eva siddhāni. Yathāha 『『taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādī』』tiādi (saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.29). Ayaṃ aṭṭhakathāmuttako nayo – jānato passatoti ca hetuniddeso, 『『jānanahetu passanahetu kāmāsavāpi cittaṃ vimuccatī』』tiādinā yojanā. Kāmañcettha jānanapassanakiriyānaṃ, vimuccanakiriyāya ca samānakālatā, tathāpi dhammānaṃ samānakālikānampi paccayapaccayuppannatā sahajātādikoṭiyā labbhatīti, hetugabbhavisesanatādassanametantipi vadanti.
Bhavāsavaggahaṇena cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassāpi saṅgaho daṭṭhabbo, adhunā pana 『『diṭṭhāsavāpi cittaṃ vimuccatī』』ti katthaci pāṭho dissati, so na porāṇo, pacchā pamādalikhitoti veditabbo. Bhayabheravasuttasaṃvaṇṇanādīsu (ma. ni. aṭṭha. 1.54) anekāsupi tatheva saṃvaṇṇitattā. Ettha ca kiñcāpi pāḷiyaṃ saccapaṭivedho aniyamitapuggalassa aniyamitakālavasena vutto, tathāpi abhisamayakāle tassa paccuppannataṃ upādāya 『『evaṃ jānato evaṃ passato』』ti vattamānakālaniddeso kato, so ca kāmaṃ kassaci maggakkhaṇato paraṃ yāvajjatanā atītakāliko eva, sabbapaṭhamaṃ panassa atītakālikattaṃ phalakkhaṇena veditabbanti āha 『『vimuttasminti iminā phalakkhaṇa』』nti. Paccavekkhaṇañāṇanti phalapaccavekkhaṇañāṇaṃ tathā ceva vuttattā. Taggahaṇena pana tadavinābhāvato sesāni niravasesāni gahetabbāni, ekadesāni vā aparipuṇṇāyapi paccavekkhaṇāya sambhavato. 『『Khīṇā jātī』』tiādīhi padehi 『『nāparaṃ itthattāyā』』ti padapariyosānehi. Tassāti paccavekkhaṇañāṇassa. Bhūminti pavattiṭṭhānaṃ. Nanu ca 『『vimuttasmiṃ vimutta』』nti vuttaṃ phalameva tassa ārammaṇasaṅkhātā bhūmi, atha kathaṃ 『『khīṇā jātī』』tiādīhi tassa bhūmidassananti codanaṃ sodhetuṃ 『『tena hī』』tiādi vuttaṃ. Yasmā pana pahīnakilesapaccavekkhaṇena vijjamānassāpi kammassa āyatiṃ appaṭisandhikabhāvato 『『khīṇā jātī』』ti pajānāti, yasmā ca maggapaccavekkhaṇādīhi 『『vusitaṃ brahmacariya』』ntiādīni pajānāti, tasmā 『『khīṇā jātī』』tiādīhi tassa bhūmidassananti vuttaṃ hoti. 『『Tena ñāṇenā』』ti hi yathārutato, avinābhāvato ca gahitena pañcavidhena paccavekkhaṇañāṇenāti attho.
『『Khīṇā jātī』』ti ettha sotujanānaṃ suviññāpanatthaṃ parammukhā viya codanaṃ samuṭṭhāpeti 『『katamā panā』』tiādinā. Yena panādhippāyena codanā katā, tadadhippāyaṃ pakāsetvā parihāraṃ vattukāmo 『『na tāvassā』』tiādimāha. 『『Na tāva…pe… vijjamānattā』』ti vakkhamānameva hi atthaṃ manasi katvā ayaṃ codanā samuṭṭhāpitā, tattha na tāvassa atītājāti khīṇāti assa bhikkhuno atītā jāti, na tāva maggabhāvanāya khīṇā. Tattha kāraṇamāha 『『pubbeva khīṇattā』』ti, maggabhāvanāya purimatarameva nirujjhanavasena khīṇattāti adhippāyo. Na anāgatā assa jāti khīṇā maggabhāvanāyāti yojanā. Tattha kāraṇamāha 『『anāgate vāyāmābhāvato』』ti, idañca anāgatabhāvasāmaññameva gahetvā lesena codanādhippāyavibhāvanatthaṃ vadati, na anāgatavisesaṃ anāgate maggabhāvanāya khepanapayogābhāvatoti attho. Vijjamāneyeva hi payogo sambhavati, na avijjamāneti vuttaṃ hoti. Anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha 『『yā pana maggassā』』tiādi. Anāgatavisesoti ca abhāvite magge uppajjanāraho anantarajātibhedo vuccati. Na paccuppannā assa jāti khīṇā maggabhāvanāyāti yojanā. Tattha kāraṇamāha 『『vijjamānattā』』ti, ekabhavapariyāpannatāya vijjamānattāti attho. Tattha tattha bhave paṭhamābhinibbattilakkhaṇā hi jāti. 『『Yā panā』』tiādinā pana maggabhāvanāya kilesahetuvināsanamukhena anāgatajātiyā eva khīṇabhāvo pakāsitoti daṭṭhabbaṃ. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ, pubbapadadvayepettha uttarapadalopo. Ekacatupañcakkhandhappabhedāti etthāpi eseva nayo. 『『Taṃ so』』tiādi 『『kathañca naṃ pajānātī』』ti codanāya sodhanāvacanaṃ. Tattha tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu. Paccavekkhitvāti pajānanāya pubbabhāge pahīnakilesapaccavekkhaṇadassanaṃ. Evañca katvā paccavekkhaṇaparamparāya tathā pajānanā siddhāti daṭṭhabbaṃ. Paccavekkhaṇantaravibhāvanatthameva hi 『『jānanto pajānātī』』ti vattamānavacanadvayaṃ vuttaṃ, jānanto hutvā, jānanahetu vā pajānāti nāmāti attho.
Brahmacariyavāso nāma ukkaṭṭhaniddesato maggabrahmacariyassa nibbattanamevāti āha 『『parivuttha』』nti, samantato niravasesena vasitaṃ pariciṇṇanti attho. Kasmā panidaṃ so atītakālavasena pajānātīti anuyogenāha 『『puthujjanakalyāṇakena hi saddhi』』ntiādi. Puthujjanakalyāṇakopi hi heṭṭhā vuttalakkhaṇo sotāpattiphalasacchikiriyāya paṭipanno nāma dakkhiṇavibhaṅgasuttādīsu (ma. ni. 3.379) tathā eva vuttattā. Vasanti nāmāti vasantā eva nāma honti, na vutthavāsā. Tasmāti vutthavāsattā. Nanu ca 『『so 『idaṃ dukkha』』nti yathābhūtaṃ pajānātī』』tiādinā pāḷiyaṃ sammādiṭṭhiyeva vuttā, na sammāsaṅkappādayo, atha kasmā 『『catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpita』』nti aṭṭhaṅgikassa maggassa sādhāraṇato vuttanti? Sammāsaṅkappādīnampi catukiccasādhanavasena pavattito. Sammādiṭṭhiyā hi catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi sesānaṃ dukkhasacce pariññābhisamayānuguṇāva pavatti, itarasaccesu ca nesaṃ pahānābhisamayādivasena pavatti pākaṭā evāti. Dukkhanirodhamaggesu yathākkamaṃ pariññāsacchikiriyābhāvanāpi yāvadeva samudayapahānatthāti katvā tadattheyeva tāsaṃ pakkhipanena 『『kataṃ karaṇīya』』nti padassa adhippāyaṃ vibhāvetuṃ 『『tenā』』tiādi vuttaṃ. 『『Dukkhamūlaṃ samucchinna』』nti imināpi tadeva pakārantarena vibhāveti.
Kasmā panettha 『『kataṃ karaṇīya』』nti atītaniddeso katoti āha 『『puthujjanakalyāṇakādayo』』tiādi. Ime pakārā itthaṃ, tabbhāvo itthattanti dasseti 『『itthabhāvāyā』』ti iminā, āya-saddo ca sampadānatthe, tadatthāyāti attho. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti vuttaṃ 『『evaṃ soḷasakiccabhāvāyā』』ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti magge paccavekkhite taṃkiccapaccavekkhaṇāyapi sukhena siddhito. Evaṃ sādhāraṇato catūsu maggesu paccekaṃ catukiccavasena soḷasakiccabhāvaṃ pakāsetvā tesupi kiccesu pahānameva padhānaṃ tadatthattā itaresaṃ pariññādīnanti tadeva visesato pakāsetuṃ 『『kilesakkhayabhāvāya vā』』ti āha.
Apica purimanayena paccavekkhaṇaparamparāya paccavekkhaṇavidhiṃ dassetvā idāni padhānattā pahīnakilesapaccavekkhaṇavidhimeva dassetuṃ evaṃ vuttantipi daṭṭhabbaṃ. Dutiyavikappe ayaṃ pakāro itthaṃ, tabbhāvo itthattaṃ, āyasaddo cettha sampadānavacanassa kāriyabhūto nissakkattheti dasseti 『『itthabhāvato』』ti iminā. 『『Imasmā evaṃ pakārā』』ti pana vadanto pakāro nāma pakāravantato atthato bhedo natthi. Yadi hi so bhedo assa, tasseva so pakāro na siyā, tasmā itthaṃ-saddo pakāravantavācako, atthato pana abhedepi sati avayavāvayavitādinā bhedaparikappanāvasena siyā kiñci bhedamatthaṃ, tasmā itthattasaddo pakāravācakoti dasseti. Ayamidha ṭīkāyaṃ, (dī. ni. ṭī. 1.248) majjhimāgamaṭīkāvinayaṭīkādīsu (sārattha. ṭī. 1.14) ca āgatanayo.
Saddavidū pana pavattinimittānusārena evamicchanti – ayaṃ pakāro assāti itthaṃ, pakāravanto. Vicitrā hi taddhitavutti. Tassa bhāvo itthattaṃ, pakāro, imamatthaṃ dassento 『『itthabhāvato imasmā evaṃ pakārā』』ti āhāti. Paṭhamavikappepi yathārahaṃ esa nayo. Idāni vattamānakhandhasantānāti sarūpakathanaṃ. Aparanti anāgataṃ. 『『Ime pana pañcakkhandhā pariññātā tiṭṭhantī』』ti idāni pāṭho, 『『ime pana carimakattabhāvasaṅkhātā pañcakkhandhā pariññātā tiṭṭhantī』』ti pana majjhimāgamavinayaṭīkādīsu, (sārattha. ṭī. 1.14) idha ca ṭīkāyaṃ (dī. ni. ṭī. 1.248) ulliṅgitapāṭho. Tattha carimakattabhāvasaṅkhātāti ekasantatipariyāpannabhāvena pacchimakattabhāvakathitā. Pariññātāti maggena paricchijja ñātā. Tiṭṭhantīti appatiṭṭhā anokāsā tiṭṭhanti. Etena hi tesaṃ khandhānaṃ apariññāmūlābhāvena apatiṭṭhābhāvaṃ dasseti. Apariññāmūlikā hi patiṭṭhā, tadabhāvato pana appatiṭṭhābhāvo. Yathāha 『『kabaḷīkāre ce bhikkhave āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha』』ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Tadupamaṃ vibhāveti 『『chinnamūlakā rukkhā viyā』』ti iminā, yathā chinnamūlakā rukkhā mūlābhāvato appatiṭṭhā anokāsā tiṭṭhanti, evametepi apariññāmūlābhāvatoti. Ayamettha opammasaṃsandanā. Carimakacittanirodhenāti parinibbānacittanirodhena. Anupādānoti anindhano. Apaṇṇattikabhāvanti yesu khandhesu vijjamānesu tathā tathā parikappanāsiddhā paññatti, tadabhāvato tassāpi dharamānakapaññattiyā abhāvena apaññattikabhāvaṃ gamissanti. Paṇṇatti paññattīti hi atthato ekaṃ yathā 『『paññāsa paṇṇāsā』』ti. Paññāsa paṇṇādesoti hi akkharacintakā vadanti.
- Yebhuyyena saṃkhipati saṅkucito bhavatīti saṅkhepo, pabbatamatthakaṃ. Tañhi pabbatapādato anukkamena bahulaṃ saṃkhittaṃ saṅkucitaṃ hoti. Tenāha 『『pabbatamatthake』』ti, pabbatasikhareti attho. Ayaṃ aṭṭhakathāmuttako nayo – saṅkhipīyati pabbatabhāvena gaṇīyatīti saṅkhepo, pabbatapariyāpanno padeso, tasmiṃ pabbatapariyāpanne padeseti atthoti. Anāviloti akālusiyo, sā cassa anāvilatā kaddamābhāvena hotīti āha 『『nikkaddamo』』ti. Sapati apadāpi samānā gacchatīti sippi, khuddakā sippi sippiyo kā-kārassa ya-kāraṃ katvā, yo 『『muttiko』』tipi vuccati. Savati pasavatīti sambuko, yaṃ 『『jalasutti, saṅkhalikā』』ti ca voharanti. Samāhāre yebhuyyato napuṃsakapayogoti vuttaṃ 『『sippiyasambuka』』nti. Evamīdisesu. Sakkharāti muṭṭhippamāṇā pāsāṇā. Kathalānīti kapālakhaṇḍāni. Samūhavācakassa ghaṭāsaddassa itthi liṅgassāpi dissanato 『『gumba』』nti padassatthaṃ dasseti 『『ghaṭā』』ti iminā.
Kāmañca 『『sippiyasambukampi sakkharakathalampi macchagumbampi tiṭṭhantampi carantampī』』ti ettha sakkharakathalaṃ tiṭṭhatiyeva, sippiyasambukamacchagumbāni carantipi tiṭṭhantipi, tathāpi sahacaraṇanayena sabbāneva caranti viya evaṃ vuttanti atthaṃ dassento 『『tiṭṭhantampi carantampīti etthā』』tiādimāha. Tattha hi 『『sakkharakathalaṃ tiṭṭhatiyevā』』tiādinā yathāsambhavamatthaṃ dasseti, 『『yathā panā』』tiādinā pana sahacaraṇanayaṃ. Pana-saddo arucisaṃsūcane, tathāpīti attho. Antarantarāti bahūnaṃ gāvīnamantarantarā ṭhitāsu gāvīsu vijjamānāsupi. Gāvoti gāviyo. Itarāpīti ṭhitāpi nisinnāpi. Carantīti vuccanti sahacaraṇanayena. Tiṭṭhantamevātiādīsu ayamadhippāyo – sippiyasambukamacchagumbānaṃ caraṇakiriyāyapi yogato ṭhānakiriyāya anekantattā ekantato tiṭṭhantameva na kadācipi carantaṃ sakkharakathalaṃ upādāya sippiyasambukampi macchagumbampi tiṭṭhantanti vuttaṃ, na tu tesaṃ ṭhānakiriyamupādāya. Tesaṃ pana caraṇakiriyamupādāya 『『carantampī』』ti pi-saddalopo hettha daṭṭhabbo. Itarampi dvayanti sippiyasambukamacchagumbaṃ padavasena evaṃ vuttaṃ. Itarañca dvayanti sippiyasambukamacchagumbameva. Carantanti vuttanti etthāpi tesaṃ ṭhānakiriyamupādāya 『『tiṭṭhantampī』』ti pi-saddalopo, evamettha aṭṭhakathācariyehi sahacaraṇanayo dassito, ācariyadhammapālattherena pana yathālābhanayopi. Tathā hi vuttaṃ 『『kiṃ vā imāya sahacariyāya, yathālābhaggahaṇaṃ panettha daṭṭhabbaṃ. Sakkharakathalassa hi vasena tiṭṭhantanti, sippisambukassa macchagumbassa ca vasena tiṭṭhantampi carantampīti evaṃ yojanā kātabbā』』ti (dī. ni. ṭī. 1.249). Alabbhamānassāpi atthassa sahayogīvasena desanāmattaṃ pati sahacaraṇanayo, sādhāraṇato desitassāpi atthassa sambhavavasena vivecanaṃ pati yathālābhanayoti ubhayathāpi yujjati.
Evampettha vadanti – aṭṭhakathāyaṃ 『『sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipī』』ti iminā yathālābhanayo dassito yathāsambhavaṃ atthassa vivecitattā, 『『yathā panā』』tiādinā pana sahacaraṇanayo alabbhamānassāpi atthassa sahayogīvasena desanāmattassa vibhāvitattāti , tadetampi anupavajjameva atthassa yuttattā, aṭṭhakathāyañca tathā dassanassāpi sambhavatoti daṭṭhabbaṃ. 『『Tatthā』』tiādi upamāsaṃsandanaṃ. Tīreti udakarahadassa tīre. Udakarahado ca nāma katthaci samuddopi vuccati 『『rahadopi tattha gambhīro, samuddo saritodako』』tiādīsu (dī. ni. 3.278). Katthaci jalāsayopi 『『rahadopi tattha dharaṇī nāma, yato meghā pavassanti, vassā yato patāyantī』』tiādīsu, (dī. ni. 3.281) idhāpi jalāsayoyeva. So hi udakavasena raho cakkhurahādikaṃ dadātīti udakarahado o-kārassa a-kāraṃ katvā. Saddavidū pana 『『udakaṃ haratīti udakarahado niruttinayenā』』ti vadanti.
『『Ettāvatā』』tiādinā catutthajjhānāntaraṃ dassitavipassanāñāṇato paṭṭhāya yathāvuttatthassa sampiṇḍanaṃ. Tattha ettāvatāti 『『puna caparaṃ mahārāja bhikkhu evaṃ samāhite citte…pe… ñāṇadassanāya cittaṃ abhinīharatī』』tiādinā ettakena, etaparimāṇavantena vā vacanakkamena. Vipassanāñāṇanti ñāṇadassananāmena dassitaṃ vipassanāñāṇaṃ, tassa ca visuṃ gaṇanadassanena heṭṭhā catutthajjhānānantaraṃ vattabbatākāraṇesu tīsu nayesu tatiyanayasseva yuttatarabhāvopi dīpitoti daṭṭhabbaṃ. Manomayañāṇassa iddhividhasamavarodhitabhāve visuddhimagge (visuddhi. 2.379 ādayo) vuttepi idha pāḷiyaṃ visuṃ desitattā visuṃ eva gahaṇaṃ, tathā desanā ca pāṭiyekkasandiṭṭhikasāmaññaphalatthāti daṭṭhabbaṃ. Anāgataṃsañāṇayathākammūpagañāṇadvayassa pāḷiyaṃ anāgatattā 『『dibbacakkhuvasena nipphanna』』nti vuttaṃ, tabbasena nipphannattā taggahaṇeneva gahitaṃ taṃ ñāṇadvayanti vuttaṃ hoti. Dibbacakkhussa hi anāgataṃsañāṇaṃ, yathākammūpagañāṇañcāti dvepi ñāṇāni paribhaṇḍāni hontīti. Dibbacakkhuñāṇanti cutūpapātañāṇanāmena dassitaṃ dibbacakkhuñāṇaṃ.
Sabbesaṃ pana dasannaṃ ñāṇānaṃ ārammaṇavibhāgassa visuddhimagge anāgatattā tatthānāgatañāṇānaṃ ārammaṇavibhāgaṃ dassetuṃ 『『tesa』』ntiādi vuttaṃ. Tesanti dasannaṃ ñāṇānaṃ. Tatthāti tasmiṃ ārammaṇavibhāge, tesu vā dasasu ñāṇesu. Bhūmibhedato parittamahaggataṃ, kālabhedato atītānāgatapaccuppannaṃ, santānabhedato ajjhattabahiddhā cāti vipassanāñāṇaṃ sattavidhārammaṇaṃ. Parittārammaṇāditikattayeneva hi tassa ārammaṇavibhāgo, na maggārammaṇatikena. Nimmitarūpāyatanamattamevāti attanā nimmitaṃ rūpārammaṇameva, attanā vā nimmite manomaye kāye vijjamānaṃ rūpāyatanamevātipi yujjati. Idañhi tassa ñāṇassa abhinimmiyamāne manomaye kāye rūpāyatanamevārabbha pavattanato vuttaṃ, na pana tattha gandhāyatanādīnamabhāvato . Na hi rūpakalāpo gandhāyatanādivirahito atthīti sabbathā parinipphannameva nimmitarūpaṃ. Tenāha 『『parittapaccuppannabahiddhārammaṇa』』nti, yathākkamaṃ bhūmikālasantānabhedato tibbidhārammaṇanti attho. Nibbānavasena ekadhammārammaṇampi samānaṃ āsavakkhayañāṇaṃ parittārammaṇāditikavasena tividhārammaṇaṃ dassetuṃ 『『appamāṇabahiddhānavattabbārammaṇa』』nti vuttaṃ. Tañhi parittatikavasena appamāṇārammaṇaṃ, ajjhattikavasena bahiddhārammaṇaṃ, atītatikavasena navattabbārammaṇañca hoti.
Uttaritarasaddo, paṇītatarasaddo ca pariyāyoti dasseti 『『seṭṭhatara』』nti iminā. Ratanakūṭaṃ viya kūṭāgārassa arahattaṃ kūṭaṃ uttamaṅgabhūtaṃ bhagavato desanāya arahattapariyosānattāti āha 『『arahattanikūṭenā』』ti. Desanaṃ niṭṭhāpesīti titthakaramataharavibhāviniṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsiniṃ tividhasīlālaṅkataparamasallekhapaṭipattiparidīpiniṃ jhānābhiññādiuttarimanussadhammavibhūsiniṃ cuddasavidhamahāsāmaññphalapaṭimaṇḍitaṃ anaññasādhāraṇaṃ sāmaññaphaladesanaṃ ratanāgāraṃ viya ratanakūṭena arahattakūṭena niṭṭhāpesi 『『vimuttasmi』』nti iminā, arahattaphalassa desitattāti attho.
Ajātasattuupāsakattapaṭivedanākathāvaṇṇanā
- Ettāvatā bhagavatā desitassa sāmaññaphalasuttassa atthavaṇṇanaṃ katvā idāni dhammasaṅgāhakehi saṅgītassa 『『evaṃ vutte』』tiādipāṭhassapi atthavaṇṇanaṃ karonto paṭhamaṃ sambandhaṃ dassetuṃ 『『rājā』』tiādimāha. Tattha tatthāti tasmiṃ tasmiṃ sāmaññaphale, suttapadese vā. Karaṇaṃ kāro, sādhu iti kāro tathā, 『『sādhu bhagavā, sādhu sugatā』』tiādinā taṃ pavattento. Ādimajjhapariyosānanti desanāya ādiñca majjhañca pariyosānañca. Sakkaccaṃ sādaraṃ gāravaṃ sutvā, 『『cintetvā』』ti ettha idaṃ pubbakālakiriyāvacanaṃ. Ime pañhe puthū samaṇabrāhmaṇe pucchanto ahaṃ ciraṃ vata amhi, evaṃ pucchantopi ahaṃ thuse koṭṭento viya kañci sāraṃ nālatthanti yojanā. Tathā yo…pe… vissajjesi, tassa bhagavato guṇasampadā aho vata. Dasabalassa guṇānubhāvaṃ ajānanto ahaṃ vañcito suciraṃ vata amhīti. Vañcitoti ca aññāṇena vañcito āvaṭṭito, mohena paṭicchādito amhīti vuttaṃ hoti. Tenāha 『『dasabalassa guṇānubhāvaṃ ajānanto』』ti. Sāmaññajotanā hi visese avatiṭṭhati. Cintetvā āvikarontoti sambandho. Ullaṅghanasamatthāyapi ubbegapītiyā anullaṅghanampi siyāti āha 『『pañcavidhāya pītiyā phuṭasarīro』』ti. Phuṭasarīroti ca phusitasarīroti attho, na byāpitasarīroti sabbāya pītiyā abyāpitattā. Tanti attano pasādassa āvikaraṇaṃ, upāsakattapavedanañca. Āraddhaṃ dhammasaṅgāhakehi.
Abhikkantāti atikkantā vigatā, vigatabhāvo ca khayo evāti āha 『『khaye dissatī』』ti. Tathā hi vuttaṃ 『『nikkhanto paṭhamo yāmo』』ti. Abhikkantataroti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāmāti vuttaṃ 『『sundare』』ti.
『『Ko me』』tiādi gāthā vimānavatthumhi (vi. va. 857). Tattha koti devanāgayakkhagandhabbādīsu katamo. Meti mama. Pādānīti pāde, liṅgavipariyāyoyaṃ. Iddhiyāti īdisāya deviddhiyā. Yasasāti īdisena parivārena, parijanena ca. Jalanti jalanto vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena, abhirūpenāti vuttaṃ hoti. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbā dasapi disā obhāsayanto. Cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karonto ko vandatīti sambandho.
Abhirūpeti atirekarūpe uḷāravaṇṇena sampannarūpe. Abbhānumodaneti abhianumodane abhippamoditabhāve. Kimatthiyaṃ 『『abbhānumodane』』ti vacananti āha 『『tasmā』』tiādi. Yuttaṃ tāva hotu abbhānumodane, kasmā panāyaṃ dvikkhattuṃ vuttoti codanāya sodhanāmukhena āmeḍitavisayaṃ niddhāreti 『『bhaye kodhe』』tiādinā, iminā saddalakkhaṇena hetubhūtena evaṃ vutto, iminā ca iminā ca visayenāti vuttaṃ hoti. 『『Sādhu sādhu bhante』』ti āmeḍitavasena atthaṃ dassetvā tassa visayaṃ niddhārento evamāhātipi sambandhaṃ vadanti. Tattha 『『coro coro, sappo sappo』』tiādīsu bhaye āmeḍitaṃ, 『『vijjha vijjha, pahara paharā』』tiādīsu kodhe, 『『sādhu sādhū』』tiādīsu (saṃ. ni. 2.127; 3.35; 5.1085) pasaṃsāyaṃ, 『『gaccha gaccha, lunāhi lunāhī』』tiādīsu turite, 『『āgaccha āgacchā』』tiādīsu kotūhale, 『『buddho buddhoti cintento』』tiādīsu (bu. vaṃ. 2.44) acchare, 『『abhikkamathāyasmanto abhikkamathāyasmanto』』tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, 『『kahaṃ ekaputtaka, kahaṃ ekaputtakā』』tiādīsu (saṃ. ni. 2.63) soke, 『『aho sukhaṃ, aho sukha』』ntiādīsu (udā. 20; dī. ni. 3.305) pasāde. Casaddo avuttasamuccayattho, tena garahā asammānādīnaṃ saṅgaho daṭṭhabbo. 『『Pāpo pāpo』』tiādīsu hi garahāyaṃ, 『『abhirūpaka abhirūpakā』』tiādīsu asammāne. Evametesu navasu, aññesu ca visayesu āmeḍitavacanaṃ budho kareyya, yojeyyāti attho. Āmeḍanaṃ punappunamuccāraṇaṃ, āmeḍīyati vā punappunamuccārīyatīti āmeḍitaṃ, ekassevatthassa dvattikkhattuṃ vacanaṃ. Meḍisaddo hi ummādane, āpubbo tu dvattikkhattumuccāraṇe vattati yathā 『『etadeva yadā vākya-māmeḍayati vāsavo』』ti.
Evaṃ āmeḍitavasena dvikkhattuṃ vuttabhāvaṃ dassetvā idāni nayidaṃ āmeḍitavaseneva dvikkhattuṃ vuttaṃ, atha kho paccekamatthadvayavasenapīti dassento 『『atha vā』』tiādimāha. Āmeḍitavasena atthaṃ dassetvā vicchāvasenāpi dassento evamāhātipi vadanti, tadayuttameva byāpetabbassa dvikkhattumavuttattā. Byāpetabbassa hi byāpakena guṇakiriyādabbena byāpanicchāya dvattikkhattuṃ vacanaṃ vicchā yathā 『『gāmo gāmo ramaṇīyo』』ti. Tattha abhikkantanti abhikkamanīyaṃ, tabbhāvo ca atiiṭṭhatāyāti vuttaṃ 『『atiiṭṭha』』ntiādi, padattayañcetaṃ pariyāyavacanaṃ. Etthāti dvīsu abhikkantasaddesu. 『『Abhikkanta』』nti vacanaṃ apekkhitvā napuṃsakaliṅgena vuttaṃ, taṃ pana bhagavato vacanaṃ dhammadesanāyevāti katvā 『『yadidaṃ bhagavato dhammadesanā』』ti āha, yāyaṃ bhagavato dhammadesanā mayā sutā, tadidaṃ bhagavato dhammadesanāsaṅkhātaṃ vacanaṃ abhikkantanti attho. Evaṃ paṭiniddesopi hi atthato abhedattā yutto eva 『『yattha ca dinnaṃ mahapphalamāhū』』tiādīsu (vi. va. 888) viya. 『『Abhikkanta』』nti vuttassa vā atthamattadassanaṃ etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo, kāriyavipariṇāmavasena cettha vibhattivipariṇāmatā. Vacananti hettha seso, abhikkantaṃ bhagavato vacanaṃ, yāyaṃ bhagavato dhammadesanā mayā sutā, sā abhikkantaṃ abhikkantāti attho. Dutiyapadepi 『『abhikkantanti pasādanaṃ apekkhitvā napuṃsakaliṅgena vutta』』ntiādinā yathārahamesa nayo netabbo.
『『Bhagavato vacana』』ntiādinā atthadvayasarūpaṃ dasseti. Tattha dosanāsanatoti rāgādikilesadosaviddhaṃsanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampādanavasena adhigamāpanato. Ye guṇe desanā adhigameti, tesu 『『guṇādhigamanato』』ti vuttesuyeva guṇesu padhānabhūtā guṇā dassetabbāti te padhānabhūte guṇe tāva dassetuṃ 『『saddhājananato paññājananato』』ti vuttaṃ. Saddhāpadhānā hi lokiyā guṇā, paññāpadhānā lokuttarāti, padhānaniddeso cesa desanāya adhigametabbehi sīlasamādhidukādīhipi yojanāsambhavato. Aññampi atthadvayaṃ dasseti 『『sātthato』』tiādinā. Sīlādiatthasampattiyā sātthato. Sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato. Saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato. Vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato. Thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā paresaṃ rāgapariḷāhādivūpasamanena karuṇāsītalato. Kilesandhakāravidhamanena paññāvadātato. Avadātaṃ, odātanti ca atthato ekaṃ. Karavīkarutamañjutāya āpātharamaṇīyato. Pubbāparāviruddhasuvisuddhatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato. Vimaddakkhamatāya, hitajjhāsayappavattitāya ca vīmaṃsiyamānahitatoti evamettha attho veditabbo. Ādisaddena pana saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādaviddhaṃsanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvāravidhānato, saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghāṭanatoti evamādīnaṃ saṅgaho daṭṭhabbo.
Na kevalaṃ padadvayeneva, tato parampi catūhi upamāhīti pi-saddo sampiṇḍanattho. 『『Cakkhumanto rūpāni dakkhantī』』ti idaṃ 『『telapajjotaṃ dhāreyyā』』ti catutthaupamāya ākāramattadassanaṃ, na pana upamantaradassananti āha 『『catūhi upamāhī』』ti. Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. 『『Hatthe gahetvā』』ti samācikkhaṇadassanatthaṃ vuttaṃ, 『『puratthābhimukho, uttarābhimukho vā gacchā』』tiādinā vacanamattaṃ avatvā 『『esa maggo, evaṃ gacchā』』ti hatthe gahetvā nissandehaṃ dasseyyāti vuttaṃ hoti. Kāḷapakkhe cātuddasī kāḷapakkhacātuddasī. Nirantararukkhagahanena ekagghano vanasaṇḍo ghanavanasaṇḍo. Meghassa paṭalaṃ meghapaṭalaṃ, meghacchannatāti vuttaṃ hoti. Nikkujjitaṃ ukkujjeyyāti kassacipi ādheyyassa anādhārabhūtaṃ kiñci bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya upari mukhaṃ ṭhapeyya. Heṭṭhāmukhajātatāya vimukhaṃ, adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ nikkujjitapadassa yathādassitena atthadvayena yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Attano sabhāveneva hi esa rājā saddhammavimukho, pāpamittena pana devadattena pitughātādīsu uyyojitattā asaddhamme patitoti. Vuṭṭhāpentena bhagavatāti sambandho.
『『Kassapassa bhagavato』』tiādinā tadā raññā avuttassāpi atthāpattimattadassanaṃ. Kāmañca kāmacchandādayopi paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesavasenāti āha 『『micchādiṭṭhigahanapaṭicchanna』』nti. Tenāha bhagavā 『『micchādiṭṭhiparamāhaṃ bhikkhave vajjaṃ vadāmī』』ti, [a. ni. 1.310 (atthato samānaṃ)] micchādiṭṭhisaṅkhātagumbapaṭicchannanti attho. 『『Micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantenā』』ti vadanto sabbabuddhānaṃ ekāva anusandhi, ekaṃva sāsananti katvā kassapassa bhagavato sāsanampi iminā saddhiṃ ekasāsanaṃ karotīti daṭṭhabbaṃ. Aṅguttaraṭṭhakathādīsupi hi tathā ceva vuttaṃ, evañca katvā micchādiṭṭhigahanapaṭicchannassa sāsanassa vivaraṇavacanaṃ upapannaṃ hotīti.
Sabbo akusaladhammasaṅkhāto apāyagāmimaggo kummaggo kucchito maggoti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo mokkhamaggato micchā vitatho maggoti katvā. Teneva hi tadubhayassa paṭipakkhataṃ sandhāya 『『saggamokkhamaggaṃ āvikarontenā』』ti vuttaṃ. Sabbo hi kusaladhammo saggamaggo. Sammādiṭṭhiādayo aṭṭha sammattadhammā mokkhamaggo. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Dhāreyyāti dhareyya, samāhareyya samādaheyyāti attho. Buddhādiratanarūpānīti buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇāyatanāni. Tesaṃ buddhādiratanarūpānaṃ paṭicchādakassa mohandhakārassa viddhaṃsakaṃ tathā. Desanāsaṅkhātaṃ pajjotaṃ tathā. Tadubhayaṃ tulyādhikaraṇavasena viyūhitvā tassa dhārako samādahakoti atthena 『『tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakenā』』ti vuttaṃ. Etehi pariyāyehīti yathāvuttehi nikkujjitukkujjanapaṭicchannavivaraṇamaggācikkhaṇatelapajjotadhāraṇa saṅkhāta catubbidhopamopamitabbappakārehi, yathāvuttehi vā nānāvidhakuhanalapanādimicchājīvavidhamanādivibhāvanapariyāyehi. Tenāha 『『anekapariyāyena dhammo pakāsito』』ti.
『『Eva』』ntiādinā 『『esāha』』ntiādipāṭhassa sambandhaṃ dasseti. Pasannacittatāyapasannākāraṃ karoti. Pasannacittatā ca imaṃ desanaṃ sutvā evāti atthaṃ ñāpetuṃ 『『imāya desanāyā』』tiādi vuttaṃ. Imāya desanāya hetubhūtāya. Pasannākāranti pasannehi sādhujanehi kattabbasakkāraṃ. Saraṇanti paṭisaraṇaṃ. Tenāha 『『parāyaṇa』』nti. Parāyaṇatā pana anatthanisedhanena, atthasampādanena cāti vuttaṃ 『『aghassa tātā,hitassa ca vidhātā』』ti. Aghassāti nissakke sāmivacanaṃ, pāpatoti attho. Dukkhatotipi vadanti keci. Tāyati avassayaṃ karotīti tātā. Hitassāti upayogatthe sāmivacanaṃ. Vidahati saṃvidhānaṃ karotīti vidhātā. 『『Iti iminā adhippāyenā』』ti vadanto 『『itisaddo cettha luttaniddiṭṭho, so ca ākārattho』』ti dasseti. Saraṇanti gamanaṃ. Hitādhippāyena bhajanaṃ, jānanaṃ vā, evañca katvā vinayaṭṭhakathādīsu 『『saraṇanti gacchāmī』』ti saheva itisaddena attho vuttoti. Ettha hi nāyaṃ gami-saddo nī-saddādayo viya dvikammiko, tasmā yathā 『『ajaṃ gāmaṃ netī』』ti vuccati, evaṃ 『『bhagavantaṃ saraṇaṃ gacchāmī』』ti vattuṃ na sakkā, 『『saraṇanti gacchāmī』』ti pana vattabbaṃ, tasmā ettha itisaddo luttaniddiṭṭhoti veditabbaṃ, evañca katvā 『『yo buddhaṃ saraṇaṃ gacchati, so buddhaṃ vā gaccheyya saraṇaṃ vā』』ti (khu. pā. aṭṭha. 1.gamatīyadīpanā) khuddakanikāyaṭṭhakathāya uddhaṭā codanā anavakāsā. Na hi gami-saddaṃ duhādinyādigaṇikaṃ karonti akkharacintakāti. Hotu tāva gami-saddassa ekakammabhāvo, tathāpi 『『gacchateva pubbaṃ disaṃ, gacchati pacchimaṃ disa』』ntiādīsu (saṃ. ni. 1.159; 3.87) viya 『『bhagavantaṃ, saraṇa』』nti padadvayassa samānādhikaraṇatā yuttāti? Na, tassa padadvayassa samānādhikaraṇabhāvānupapattito. Tassa hi samānādhikaraṇabhāve adhippete paṭihatacittopi bhagavantaṃ upasaṅkamanto buddhaṃ saraṇaṃ gato nāma siyā. Yañhi taṃ 『『buddho』』ti visesitaṃ saraṇaṃ, tamevesa gatoti, na cettha anupapattikena atthena attho, tasmā 『『bhagavanta』』nti gamanīyatthassa dīpanaṃ, 『『saraṇa』』nti pana gamanākārassāti vuttanayena itilopavaseneva attho gahetabboti. Dhammañca saṅghañcāti etthāpi eseva nayo. Honti cettha –
『『Gamissa ekakammattā, itilopaṃ vijāniyā;
Paṭighātappasaṅgattā, na ca tulyatthatā siyā.
Tasmā gamanīyatthassa, pubbapadaṃva jotakaṃ;
Gamanākārassa paraṃ, ityuttaṃ saraṇattaye』』ti.
『『Iti iminā adhippāyena bhagavantaṃ gacchāmī』』ti pana vadanto aneneva adhippāyena bhajanaṃ, jānanaṃ vā saraṇagamanaṃ nāmāti niyameti. Tattha 『『gacchāmī』』tiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ, 『『gacchāmī』』ti etassa vā anaññasādhāraṇatādassanavasena pāṭiyekkameva atthavacanaṃ 『『bhajāmī』』tiādipadattayaṃ. Bhajanañhi saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacarabhāvo, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasādhāraṇataṃyeva dasseti. Evaṃ 『『gacchāmī』』ti padassa gatiatthaṃ dassetvā buddhiatthampi dassetuṃ 『『evaṃ vā』』tiādimāha, tattha evanti 『『bhagavā me saraṇa』』ntiādinā adhippāyena. Kasmā pana 『『gacchāmī』』ti padassa 『『bujjhāmī』』ti ayamattho labbhatīti codanaṃ sodheti 『『yesañhī』』tiādinā, anena ca niruttinayamantarena sabhāvatova gamudhātussa buddhiatthoti dīpeti. Dhātūnanti mūlasaddasaṅkhātānaṃ i, yā, kamu, gamuiccādīnaṃ.
『『Adhigatamagge, sacchikatanirodhe』』ti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento 『『yathānusiṭṭhaṃ paṭipajjamāne cā』』ti āha. Nanu ca kalyāṇaputhujjanopi 『『yathānusiṭṭhaṃ paṭipajjatī』』ti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itaro niyāmokkamanābhāvato. Tathā hi te eva 『『apāyesu apatamāne dhāretī』』ti vuttā. Sammattaniyāmokkamanena hi apāyavinimuttisambhavoti. Evaṃ anekehipi vinaya- (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) suttantaṭīkākārehī (dī. ni. ṭī. 1.250) vuttaṃ, tadetaṃ sammattaniyāmokkamanavasena nippariyāyato apāyavinimuttake sandhāya vuttaṃ, tadanupapattivasena pana pariyāyato apāyavinimuttakaṃ kalyāṇaputhujjanampi 『『yathānusiṭṭhaṃ paṭipajjamāne』』ti padena dassetīti daṭṭhabbaṃ. Tathā hesa dakkhiṇavibhaṅgasuttādīsu (ma. ni. 3.379) sotāpattiphalasacchikiriyāya paṭipannabhāvena vuttoti, chattavimāne (vi. va. 886 ādayo) chattamāṇavako cettha nidassanaṃ. Adhigatamagge, sacchikatanirodhe ca yathānusiṭṭhaṃ paṭipajjamāne ca puggale apāyesu apatamāne katvā dhāretīti sapāṭhasesayojanā. Atītakālikena hi purimapadadvayena phalaṭṭhānameva gahaṇaṃ, vattamānakālikena ca pacchimena padena saha kalyāṇaputhujjanena maggaṭṭhānameva. 『『Apatamāne』』ti pana padena dhāraṇākāradassanaṃ apatanakaraṇavaseneva dhāretīti, dhāraṇasarūpadassanaṃ vā. Dhāraṇaṃ nāma apatanakaraṇamevāti, apatanakaraṇañca apāyādinibbattakakilesaviddhaṃsanavasena vaṭṭato niyyānameva. 『『Apāyesū』』ti hi dukkhabahulaṭṭhānatāya padhānavasena vuttaṃ, vaṭṭadukkhesu pana sabbesupi apatamāne katvā dhāretīti attho veditabbo. Tathā hi abhidhammaṭṭhakathāyaṃ vuttaṃ 『『sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato, sabbabhavehipi vuṭṭhāti evāti vadantī』』ti (dha. sa. aṭṭha. 350) evañca katvā ariyamaggo niyyānikatāya, nibbānañca tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena dhammo nāmāti sarūpato dassetuṃ 『『so atthato ariyamaggo ceva nibbānañcā』』ti vuttaṃ. Nibbānañhi ārammaṇaṃ labhitvā ariyamaggassa tadatthasiddhi, svāyamattho ca pāḷiyā eva siddhoti āha 『『vuttañceta』』ntiādi. Yāvatāti yattakā. Tesanti tattakānaṃ dhammānaṃ. 『『Aggo akkhāyatī』』ti vattabbe o-kārassa a-kāraṃ, ma-kārāgamañca katvā 『『aggamakkhāyatī』』ti vuttaṃ. 『『Akkhāyatī』』ti cettha itisaddo ādiattho, pakārattho vā, tena 『『yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』tiādi (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, 『『vitthāro』』ti iminā vā tadavasesasaṅgaho.
Yasmā pana ariyaphalānaṃ 『『tāya saddhāya avūpasantāyā』』tiādi vacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya niyyānānuguṇatā, niyyānapariyosānatā ca, pariyattiyā pana niyyānadhammasamadhigamahetutāya niyyānānuguṇatāti iminā pariyāyena vuttanayena dhammabhāvo labbhati, tasmā tadubhayampi saṅgaṇhanto 『『na kevalañcā』』tiādimāha. Svāyamattho ca pāṭhāruḷho evāti dasseti 『『vuttañheta』』ntiādinā. Tattha chattamāṇavakavimāneti chatto kira nāma setabyāyaṃ brāhmaṇamāṇavako, so ukkaṭṭhāyaṃ pokkharasātibrāhmaṇassa santike sippaṃ uggahetvā 『『garudakkhiṇaṃ dassāmī』』ti ukkaṭṭhābhimukho gacchati, athassa bhagavā antarāmagge corantarāyaṃ, tāvatiṃsabhavane nibbattamānañca disvā gāthābandhavasena saraṇagamanavidhiṃ desesi, tassa tāvatiṃsabhavanupagassa tiṃsayojanikaṃ vimānaṃ chattamāṇavakavimānaṃ. Devalokepi hi tassa manussakāle samaññā yathā 『『maṇḍūko devaputto, (vi. va. 858 ādayo) kuvero devarājā』』ti, idha pana chattamāṇavakavimānaṃ vatthu kāraṇaṃ etassāti katvā uttarapadalopena 『『na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso, yathā』』tiādikā (vi. va. 889) desanā 『『chattamāṇavakavimāna』』nti vuccati, tatrāyaṃ gāthā pariyāpannā, tasmā chattamāṇavakavimānavatthudesanāyanti attho veditabbo.
Kāmarāgo bhavarāgoti evamādibhedo anādikālavibhāvito sabbopi rāgo virajjati pahīyati etenāti rāgavirāgo, maggo. Ejāsaṅkhātāya taṇhāya, antonijjhānalakkhaṇassa ca sokassa taduppattiyaṃ sabbaso parikkhīṇattā natthi ejā, soko ca etasminti anejaṃ, asokañca, phalaṃ. Tadaṭṭhakathāyaṃ (vi. va. aṭṭha. 887) pana 『『taṇhāvasiṭṭhānaṃ sokanimittānaṃ kilesānaṃ paṭippassambhanato asoka』』nti vuttaṃ. Dhammamasaṅkhatanti sampajja sambhūya paccayehi appaṭisaṅkhatattā asaṅkhataṃ attano sabhāvadhāraṇato paramatthadhammabhūtaṃ nibbānaṃ. Tadaṭṭhakathāyaṃ pana 『『dhammanti sabhāvadhammaṃ. Sabhāvato gahetabbadhammo hesa, yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasenā』』ti (vi. va. aṭṭha. 887) vuttaṃ, evaṃ sati dhammasaddo tīsupi ṭhānesu yojetabbo. Appaṭikūlasaddena ca tattha nibbānameva gahitaṃ 『『natthi ettha kiñcipi paṭikūla』』nti katvā, appaṭikūlanti ca avirodhadīpanato kiñci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha 『『vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme』』ti (ma. ni. 1.283; 2.339; mahāva. 9).
Dhammakkhandhā kathitāti yojanā. Evaṃ idha catūhipi padehi pariyattidhammoyeva gahito, tadaṭṭhakathāyaṃ pana 『『savanavelāyaṃ, upaparikkhaṇavelāyaṃ, paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti madhuraṃ, sabbaññutaññāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato, nipuṇabhāvato ca paguṇaṃ, vibhajitabbassa atthassa khandhādivasena, kusalādivasena, uddesādivasena ca suṭṭhu vibhajanato suvibhattanti tīhipi padehi pariyattidhammameva vadatī』』ti (vi. va. aṭṭha. 887) vuttaṃ. Āpāthakāle viya majjanakālepi, kathentassa viya suṇantassāpi sammukhībhāvato ubhatopaccakkhatādassanatthaṃ idheva 『『ima』』nti āsannapaccakkhavacanamāha. Puna 『『dhamma』』nti idaṃ yathāvuttassa catubbidhassāpi dhammassa sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi yāthāvapaṭipattiyā apāyapatanato dhāreti, imassa ca atthassa idameva chattamāṇavakavimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttaṃ dhammaṃ paccakkhaṃ katvā dassento puna 『『ima』』nti āha. Yasmā cesā bha-kārattayena ca paṭimaṇḍitā dodhakagāthā, tasmā tatiyapāde madhurasadde ma-kāro adhikopi ariyacariyādipadehi viya anekakkharapadena yuttattā anupavajjoti daṭṭhabbaṃ.
Diṭṭhisīlasaṅghātenāti 『『yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī』』ti (dī. ni. 3.324, 356; a. ni. 6.11; pari. 274) evaṃ vuttāya diṭṭhiyā ceva 『『yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññupasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī』』ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54; a. ni. 6.92; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti saṅghaṭito, sametoti vuttaṃ hoti. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. 『『Vuttañheta』』ntiādinā āhaccapāṭhena samattheti.
Yatthāti yasmiṃ saṅghe. Dinnanti pariccattaṃ annādideyyadhammaṃ, gāthābandhattā cettha anunāsikalopo. Dodhakagāthā hesā. Mahapphalamāhūti 『『mahapphala』』nti buddhādayo āhu. Catūsūti cettha ca-kāro adhikopi vuttanayena anupavajjo. Accantameva kilesāsucito visuddhattā sucīsu. 『『Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno』』tiādinā (saṃ. ni. 5.488) vuttesu catūsu purisayugesu. Catusaccadhammassa, nibbānadhammassa ca paccakkhato dassanena, ariyadhammassa paccakkhadassāvitāya vā dhammadasā. Te puggalā maggaṭṭhaphalaṭṭhe yugale akatvā visuṃ visuṃ puggalagaṇanena aṭṭha ca honti. Imaṃ saṅghaṃ saraṇatthaṃ saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparitāṇāya upehi upagaccha bhaja seva, evaṃ vā jānāhi bujjhassūti saha yojanāya attho. Yattha yesu sucīsu catūsu purisayugesu dinnaṃ mahapphalamāhu, dhammadasā te puggalā aṭṭha ca, imaṃ saṅghaṃ saraṇatthamupehīti vā sambandho. Evampi hi paṭiniddeso yutto eva atthato abhinnattāti daṭṭhabbaṃ. Gāthāsukhatthañcettha purisapade īkāraṃ, puggalāpade ca rassaṃ katvā niddeso.
Ettāvatāti 『『esāha』』ntiādivacanakkamena. Tīṇi vatthūni 『『saraṇa』』nti gamanāni, tikkhattuṃ vā 『『saraṇa』』nti gamanānīti saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.
Saraṇagamanakathāvaṇṇanā
Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya, kattu ca vibhāvanā tattha kosallāya hoti yevāti saha kattunā taṃ vidhiṃ dassetuṃ 『『idāni tesu saraṇagamanesu kosallatthaṃ…pe… veditabbo』』ti vuttaṃ. 『『Yo ca saraṇaṃ gacchatī』』ti iminā hi kattāraṃ vibhāveti tena vinā saraṇagamanasseva asambhavato, 『『saraṇagamana』』nti iminā ca saraṇagamanameva, 『『saraṇa』』ntiādīhi pana yathākkamaṃ visayādayo. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāya hotīti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato vibhāvitaṃ hotīti na gahitaṃ. Yāni hi nesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Atthatoti saraṇasaddatthato, 『『saraṇatthato』』tipi pāṭho, ayamevattho. Hiṃsatthassa sarasaddassa vasenetaṃ siddhanti dassento dhātvatthavasena 『『hiṃsatīti saraṇa』』nti vatvā taṃ pana hiṃsanaṃ kesaṃ, kathaṃ, kassa vāti codanaṃ sodheti 『『saraṇagatāna』』ntiādinā. Kesanti hi saraṇagatānaṃ. Kathanti teneva saraṇagamanena. Kassāti bhayādīnanti yathākkamaṃ sodhanā. Tattha saraṇagatānanti 『『saraṇa』』nti gatānaṃ. Saraṇagamanenāti 『『saraṇa』』nti gamanena kusaladhammena. Bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ teneva cetasikadukkhassa saṅgahitattā. Dukkhanti kāyikadukkhaggahaṇaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbampi dukkhaṃ 『『duggatiyaṃ parikilissanaṃ saṃvibādhanaṃ, samupatāpanaṃ vā』』ti katvā, tayidaṃ sabbaṃ parato phalakathāyaṃ āvi bhavissati. Hiṃsanañcettha vināsanameva, na pana sattahiṃsanamivāti dasseti 『『hanati vināsetī』』ti iminā. Etanti saraṇapadaṃ. Adhivacananti nāmaṃ, pasiddhavacanaṃ vā, yathābhuccaṃ vā guṇaṃ adhikicca pavattavacanaṃ. Tenāha 『『ratanattayassevā』』ti.
Evaṃ hiṃsanatthavasena avisesato saraṇasaddatthaṃ dassetvā idāni tadatthavaseneva visesato dassetuṃ 『『atha vā』』tiādi vuttaṃ. Ratanattayassa paccekaṃ hiṃsanakāraṇadassanameva hi purimanayato imassa visesoti. Tattha hite pavattanenāti 『『sampannasīlā bhikkhave viharathā』』tiādinā (ma. ni. 1.64, 69) atthe sattānaṃ niyojanena. Ahitā ca nivattanenāti 『『pāṇātipātassa kho pāpako vipāko, pāpakaṃ abhisamparāya』』ntiādinā ādīnavadassanādimukhena anatthato ca sattānaṃ nivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, phalanibbānasaṅkhāto pana assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena, pūjāvasena ca upanītānaṃ sakkārānaṃ. Anupasaggopi hi saddo saupasaggo viya atthavisesavācako 『『appakampi kataṃ kāraṃ, puññaṃ hoti mahapphala』』ntiādīsu viya. Anuttaradakkhiṇeyyabhāvato vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃ satīti yojetabbaṃ. Imināpi pariyāyenāti ratanattayassa paccekaṃ hiṃsakabhāvakāraṇadassanavasena vibhajitvā vuttena imināpi kāraṇena. Yasmā panidaṃ saraṇapadaṃ nāthapadaṃ viya suddhanāmapadattā dhātvatthaṃ antonītaṃ katvā saṅketatthampi vadati, tasmā heṭṭhā saraṇaṃ parāyaṇanti attho vuttoti daṭṭhabbaṃ.
Evaṃ saraṇatthaṃ dassetvā idāni saraṇagamanatthaṃ dassento 『『tappasādā』』tiādimāha. Tattha 『『sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』ti evamādinā tasmiṃ ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru, tassa bhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi. Vihatakileso vidhutavicikicchāsammohāsaddhiyādipāpadhammattā, tadeva ratanattayaṃ parāyaṇaṃ parāgati tāṇaṃ leṇaṃ etassāti tapparāyaṇo, tassa bhāvo tapparāyaṇatā, sāyeva ākāro tapparāyaṇatākāro, tena pavatto tapparāyaṇatākārappavatto. Ettha ca pasādaggahaṇena lokiyaṃ saraṇagamanamāha. Tañhi saddhāpadhānaṃ, na ñāṇapadhānaṃ, garutāgahaṇena pana lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññatāya pāsāṇacchattaṃ viya garuṃ katvā passanti, tasmā tappasādena tadaṅgappahānavasena vihatakileso, taggarutāya ca agāravakaraṇahetūnaṃ samucchedavasenāti yojetabbaṃ. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena anaveccappasādassa lokiyassa, aveccappasādassa ca lokuttarassa gahaṇaṃ, tathā garutāgahaṇena lokiyassa garukaraṇassa, lokuttarassa cāti ubhayenapi padena ubhayampi lokiyalokuttarasaraṇagamanaṃ yojetabbaṃ. Uppajjati cittametenāti uppādo, sampayuttadhammasamūho, cittañca taṃ uppādo cāti cittuppādo. Samāhāradvandepi hi katthaci pulliṅgamicchanti saddavidū, tadākārappavattaṃ saddhāpaññādisampayuttadhammasahitaṃ cittaṃ saraṇagamanaṃ nāma 『『saraṇanti gacchati etenāti katvā』』ti vuttaṃ hoti. 『『Taṃsamaṅgī』』tiādi kattuvibhāvanā. Tena yathāvuttacittuppādena samaṅgīti taṃsamaṅgī. Tenāha 『『vuttappakārenacittuppādenā』』ti . Upetīti bhajati sevati payirupāsati, jānāti vā, bujjhatīti attho.
Lokuttaraṃ saraṇagamanaṃ kesanti āha 『『diṭṭhasaccāna』』nti, aṭṭhannaṃ ariyapuggalānanti attho. Kadā taṃ ijjhatīti āha 『『maggakkhaṇe』』ti, 『『ijjhatī』』ti padena cetassa sambandho. Maggakkhaṇe ijjhamāneneva hi catusaccādhigamena phalaṭṭhānampi saraṇagamakatā sijjhati lokuttarasaraṇagamanassa bhedābhāvato, tesañca ekasantānattā. Kathaṃ taṃ ijjhatīti āha 『『saraṇagamanupakkilesasamucchedenā』』tiādi, upapakkilesasamucchedato, ārammaṇato, kiccato ca sakalepi ratanattaye ijjhatīti vuttaṃ hoti. Saraṇagamanupakkilesasamucchedenāti cettha pahānābhisamayaṃ sandhāya vuttaṃ, ārammaṇatoti sacchikiriyābhisamayaṃ. Nibbānārammaṇaṃ hutvā ārammaṇato ijjhatīti hi yojetabbaṃ, tvā-saddo ca hetutthavācako yathā 『『sakko hutvā nibbattī』』ti (dha. pa. aṭṭha. 1.2.29). Apica 『『ārammaṇato』』ti vuttamevatthaṃ sarūpato niyameti 『『nibbānārammaṇaṃ hutvā』』ti iminā. 『『Kiccato』』ti tadavasesaṃ bhāvanābhisamayaṃ pariññābhisamayañca sandhāya vuttaṃ. 『『Ārammaṇato nibbānārammaṇaṃ hutvā』』ti etena vā maggakkhaṇānurūpaṃ ekārammaṇataṃ dassetvā 『『kiccato』』ti iminā pahānato avasesaṃ kiccattayaṃ dassitanti daṭṭhabbaṃ. 『『Maggakkhaṇe, nibbānārammaṇaṃ hutvā』』ti ca vuttattā atthato maggañāṇasaṅkhāto catusaccādhigamo eva lokuttarasaraṇagamananti viññāyati. Tattha hi catusaccādhigamane saraṇagamanupakkilesassa pahānābhisamayavasena samucchindanaṃ bhavati, nibbānadhammo pana sacchikiriyābhisamayavasena, maggadhammo ca bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanatthaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena paṭivijjhiyamānā saraṇagamanatthaṃ sādhenti, tathā ariyasaṅghaguṇā. Tenāha 『『sakalepi ratanattaye ijjhatī』』ti.
Phalapariyattīnampettha vuttanayena maggānuguṇappavattiyā gahaṇaṃ, apariññeyyabhūtānañca buddhasaṅghaguṇānaṃ tagguṇasāmaññatāyāti daṭṭhabbaṃ. Evañhi sakalabhāvavisiṭṭhavacanaṃ upapannaṃ hotīti. Ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohapaṭivedhena paṭividdhattāti gahetabbaṃ. Padīpassa viya hi ekakkhaṇeyeva maggassa catukiccasādhananti. Ye pana vadanti 『『saraṇagamanaṃ nibbānārammaṇaṃ hutvā na pavattati, maggassa adhigatattā pana adhigatameva taṃ hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā』』ti, tesaṃ pana vacane lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttameva duvidhassāpi tassa icchitabbattā. Tadaṅgappahānena saraṇagamanupakkilesavikkhambhanaṃ. Ārammaṇato buddhādiguṇārammaṇaṃ hutvāti etthāpi vuttanayena attho, saraṇagamanupakkilesavikkhambhanato, ārammaṇato ca sakalepi ratanattaye ijjhatīti vuttaṃ hoti.
Tanti lokiyasaraṇagamanaṃ. 『『Sammāsambuddho bhagavā』』tiādinā saddhāpaṭilābho. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā. Sahajātavasena pubbaṅgamatāyeva hi tammūlikatā saddhāvirahitassa buddhādīsu sammādassanassa asambhavato. Sammādiṭṭhi nāma buddhasubuddhataṃ, dhammasudhammataṃ saṅghasuppaṭipannatañca lokiyāvabodhavasena sammā ñāyena dassanato. 『『Saddhāpaṭilābho』』ti iminā sammādiṭṭhivirahitāpi saddhā lokiyasaraṇagamananti dasseti, 『『saddhāmūlikā ca sammādiṭṭhī』』ti pana etena saddhūpanissayā yathāvuttā paññāti. Lokiyampi hi saraṇagamanaṃ duvidhaṃ ñāṇasampayuttaṃ, ñāṇavippayuttañca. Tattha paṭhamena padena mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttaṃ saraṇagamanaṃ gahitaṃ, dutiyena pana ñāṇasampayuttaṃ. Tadubhayameva puññakiriyavatthu visesabhāvena dassetuṃ 『『dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccatī』』ti āha. Diṭṭhi eva attano paccayehi ujuṃ karīyatīti hi atthena sammādiṭṭhiyā diṭṭhijukammabhāvo, diṭṭhi ujuṃ karīyati etenāti atthena pana saddhāyapi. Saddhāsammādiṭṭhiggahaṇena cettha tappadhānassāpi cittuppādassa gahaṇaṃ, diṭṭhijukammapadena ca yathāvuttena karaṇasādhanena, evañca katvā 『『tapparāyaṇatākārappavatto cittuppādo』』ti heṭṭhā vuttavacanaṃ samatthitaṃ hoti, saddhāsammādiṭṭhīnaṃ pana visuṃ gahaṇaṃ taṃsampayuttacittuppādassa tappadhānatāyāti daṭṭhabbaṃ.
Tayidanti lokiyaṃ saraṇagamanameva paccāmasati lokuttarassa tathā bhedābhāvato. Tassa hi maggakkhaṇeyeva vuttanayena ijjhanato tathāvidhassa samādānassa avijjamānattā esa bhedo na sambhavatīti. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ saraṇagamanasaṅkhātaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇametassāti tapparāyaṇo, puggalo, cittuppādo vā, tassa bhāvo tapparāyaṇatā, tadeva diṭṭhijukammaṃ. 『『Saraṇa』』nti adhippāyena sissabhāvaṃ antevāsikabhāvasaṅkhātaṃ vattapaṭivattādikaraṇaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto, paṇipatanañcettha abhivādanapaccuṭṭhānaañjalikammasāmīcikammameva, sabbattha ca atthato yathāvuttadiṭṭhijukammameva veditabbaṃ.
Saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ attapariccajanaṃ. Tapparāyaṇatādīsupi eseva nayo. Hitopadesakathāpariyāyena dhammassāpi ācariyabhāvo samudācarīyati 『『phalo ambo aphalo ca, te satthāro ubho mamā』』tiādīsu viyāti āha 『『dhammassa antevāsiko』』ti. 『『Abhivādanā』』tiādi paṇipātassa atthadassanaṃ. Buddhādīnaṃyevāti avadhāraṇassa attasanniyyātanādīsupi sīhagatikavasena adhikāro veditabbo. Evañhi tadaññanivattanaṃ kataṃ hotīti. 『『Imesañhī』』tiādi catudhā pavattanassa samatthanaṃ, kāraṇadassanaṃ vā.
Evaṃ attasanniyyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ 『『apicā』』tiādi āraddhaṃ, etena attasanniyyātanatapparāyaṇatādīnaṃ catunnaṃ pariyāyantarehipi attasanniyyātanatapparāyaṇatādi katameva hoti atthassa abhinnattā yathā taṃ 『『sikkhāpaccakkhānaabhūtārocanānī』』ti dasseti. Jīvitapariyantikanti bhāvanapuṃsakavacanaṃ, yāvajīvaṃ gacchāmīti attho. Mahākassapo kira sayameva pabbajitavesaṃ gahetvā mahātitthabrāhmaṇagāmato nikkhamitvā gacchanto tigāvutamaggaṃ paccuggamanaṃ katvā antarā ca rājagahaṃ, antarā ca nāḷandaṃ bahuputtakanigrodharukkhamūle ekakameva nisinnaṃ bhagavantaṃ passitvā 『『ayaṃ bhagavā arahaṃ sammāsambuddho』』ti ajānantoyeva 『『satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyya』』ntiādinā (saṃ. ni. 2.154) saraṇagamanamakāsi. Tena vuttaṃ 『『mahākassapassa saraṇagamanaṃ viyā』』ti. Vitthāro kassapasaṃyuttaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.154) gahetabbo. Tattha satthārañcavatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ satthāraṃ passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ. Na hi me ito aññena satthārā bhavituṃ sakkā. Sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ sammāpaṭipattiyā suṭṭhu gatattā sugataṃ nāma passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ. Na hi me ito aññena sugatena bhavituṃ sakkā. Sammāsambuddhañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyanti sace ahaṃ sammā sāmañca saccāni buddhattā sammāsambuddhaṃ nāma passeyyaṃ, imaṃ bhagavantaṃyeva passeyyaṃ, na hi me ito aññena sammāsambuddhena bhavituṃ sakkāti ayamettha aṭṭhakathā. Sabbattha ca-saddo, vata-saddo ca padapūraṇamattaṃ, ce-saddena vā bhavitabbaṃ 『『sace』』ti aṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.154) vuttattā. Vata-saddo ca passitukāmatāya ekaṃsatthaṃ dīpetītipi yujjati.
『『So aha』』ntiādi suttanipāte āḷavakasutte. Tattha kiñcāpi maggeneva tassa saraṇagamanamāgataṃ, sotāpannabhāvadassanatthaṃ, pana pasādānurūpadassanatthañca evaṃ vācaṃ bhindatīti tadaṭṭhakathāyaṃ (su. ni. aṭṭha. 1.181) vuttaṃ. Gāmā gāmanti aññasmā devagāmā aññaṃ devagāmaṃ, devatānaṃ vā khuddakaṃ, mahantañca gāmantipi attho. Purā puranti etthāpi eseva nayo. Dhammassa ca sudhammatanti buddhassa subuddhataṃ, dhammassa sudhammataṃ, saṅghassa suppaṭipannatañca abhitthavitvāti saha samuccayena, pāṭhasesena ca attho, sambuddhaṃ namassamāno dhammaghosako hutvā vicarissāmīti vuttaṃ hoti.
Āḷavakādīnanti ādi-saddena sātāgirahemavatādīnampi saṅgaho. Nanu ca ete āḷavakādayo adhigatamaggattā maggeneva āgatasaraṇagamanā, kasmā tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi tehi tapparāyaṇatākārassa paveditattā. 『『So ahaṃ vicarissāmi…pe… sudhammataṃ, (saṃ. ni. 1.246; su. ni. 194) te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ…pe… sudhammata』』nti (su. ni. 182) ca hi etehi tapparāyaṇatākāro pavedito. Tasmā saraṇagamanavisesamanapekkhitvā pavedanākāramattaṃ upadisantena evaṃ vuttanti daṭṭhabbaṃ. Athāti 『『kathaṃ kho brāhmaṇo hotī』』tiādinā puṭṭhassa aṭṭhavidhapañhassa 『『pubbenivāsaṃ yo vedī』』tiādinā byākaraṇapariyosānakāle. Idañhi majjhimapaṇṇāsake brahmāyusutte (ma. ni. 2.394) paricumbatīti pariphusati . Parisambāhatīti parimajjati. Evampi paṇipāto daṭṭhabboti evampi paramanipaccakārena paṇipāto daṭṭhabbo.
So panesāti paṇipāto. Ñāti…pe… vasenāti ettha ñātivasena, bhayavasena, ācariyavasena, dakkhiṇeyyavasenāti paccekaṃ yojetabbaṃ dvandaparato suyyamānattā. Tattha ñātivasenāti ñātibhāvavasena. Bhāvappadhānaniddeso hi ayaṃ, bhāvalopaniddeso vā tabbhāvasseva adhippetattā. Evaṃ sesesupi paṇipātapadena cetesaṃ sambandho tabbasena paṇipātassa catubbidhattā. Tenāha 『『dakkhiṇeyyapaṇipātenā』』ti, dakkhiṇeyyatāhetukena paṇipātenevāti attho. Itarehīti ñātibhāvādihetukehi paṇipātehi. 『『Seṭṭhavasenevā』』tiādi tassevatthassa samatthanaṃ . Idāni 『『na itarehī』』tiādinā vuttameva atthattayaṃ yathākkamaṃ vitthārato dassetuṃ 『『tasmā』』tiādi vuttaṃ. 『『Sākiyo vā』』ti pitupakkhato ñātikuladassanaṃ, 『『koliyo vā』』ti pana mātupakkhato. Vandatīti paṇipātassa upalakkhaṇavacanaṃ. Rājapūjitoti rājūhi, rājūnaṃ vā pūjito yathā 『『gāmapūjito』』ti. Pūjāvacanapayoge hi kattari sāmivacanamicchanti saddavidū. Bhagavatoti bodhisattabhūtassa, buddhabhūtassa vā bhagavato. Uggahitanti sikkhitasippaṃ.
『『Catudhā』』tiādi siṅgālovādasutte (dī. ni. 3.265) gharamāvasanti ghare vasanto, kammappavacanīyayogato cettha bhummatthe upayogavacanaṃ. Kammaṃ payojayeti kasivāṇijjādikammaṃ payojeyya. Kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājādivasena āpadāpi uppajjati, tasmā 『『āpadāsu uppannāsu bhavissatī』』ti evaṃ manasi katvā nidhāpeyyāti āha 『『āpadāsu bhavissatī』』ti. Imesu pana catūsu koṭṭhāsesu 『『ekena bhoge bhuñjeyyā』』ti vuttakoṭṭhāsatoyeva gahetvā bhikkhūnampi kapaṇaddhikādīnampi dānaṃ dātabbaṃ, pesakāranhāpitakādīnampi vetanaṃ dātabbanti ayaṃ bhogapariggahaṇānusāsanī, evarūpaṃ anusāsaniṃ uggahetvāti attho. Idañhi diṭṭhadhammikaṃyeva sandhāya vadati, samparāyikaṃ, pana niyyānikaṃ vā anusāsaniṃ paccāsisantopi dakkhiṇeyyapaṇipātameva karoti nāmāti daṭṭhabbaṃ. 『『Yo panā』』tiādi 『『seṭṭhavaseneva…pe… gaṇhātī』』ti vuttassatthassa vitthāravacanaṃ.
『『Eva』』ntiādi pana 『『seṭṭhavasena ca bhijjatī』』ti vuttassa byatirekadassanaṃ. Atthavasā liṅgavibhattivipariṇāmoti katvā gahitasaraṇāya upāsikāya vātipi yojetabbaṃ. Evamīdisesu. Pabbajitampīti pi-saddo sambhāvanatthoti vuttaṃ 『『pageva apabbajita』』nti. Saraṇagamanaṃ na bhijjati seṭṭhavasena avanditattā. Tathāti anukaḍḍhanatthe nipāto 『『saraṇagamanaṃ na bhijjatī』』ti. Raṭṭhapūjitattāti raṭṭhe, raṭṭhavāsīnaṃ vā pūjitattā. Tayidaṃ bhayavasena vanditabbabhāvasseva samatthanaṃ, na tu abhedassa kāraṇadassanaṃ, tassa pana kāraṇaṃ seṭṭhavasena avanditattāti veditabbaṃ. Vuttañhi 『『seṭṭhavasena ca bhijjatī』』ti. Seṭṭhavasenāti loke aggadakkhiṇeyyatāya seṭṭhabhāvavasenāti attho. Tenāha 『『ayaṃ loke aggadakkhiṇeyyoti vandatī』』ti. Titthiyampi vandato na bhijjati, pageva itaraṃ. Saraṇagamanappabhedoti saraṇagamanavibhāgo, tabbibhāgasambandhato cettha sakkā abhedopi sukhena dassetunti abhedadassanaṃ kataṃ.
Ariyamaggo eva lokuttarasaraṇagamananti cattāri sāmaññaphalāni vipākaphalabhāvena vuttāni. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho nibbānaṃ. Ettha ca kammasadisaṃ vipākaphalaṃ, tabbiparītaṃ ānisaṃsaphalanti daṭṭhabbaṃ. Yathā hi sālibījādīnaṃ phalāni taṃsadisāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na mūlaṅkurapattakkhandhanāḷāni, evaṃ kusalākusalānaṃ phalāni arūpadhammabhāvena, sārammaṇabhāvena ca sadisāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na tadaññāni kammanibbattānipi kammaasadisāni, tāni pana ānisaṃsāni nāma honti, ānisaṃsaniruttimattañca labhantīti. 『『Vuttañheta』』ntiādinā dhammapade aggidattabrāhmaṇavatthupāḷimāharitvā dasseti.
Yo cāti ettha ca-saddo byatireke, yo panāti attho. Tatrāyamadhippāyo – byatirekatthadīpane yadi 『『bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni cā』』tiādinā (dha. pa. 188) vuttaṃ khemaṃ saraṇaṃ na hoti, na uttamaṃ saraṇaṃ, etañca saraṇamāgamma sabbadukkhā na pamuccati, evaṃ sati kiṃ nāma vatthu khemaṃ saraṇaṃ hoti, uttamaṃ saraṇaṃ, kiṃ nāma vatthuṃ saraṇamāgamma sabbadukkhā pamuccatīti ce?
Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato…pe…
Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;
Etaṃ saraṇamāgamma, sabbadukkhā pamuccatīti. (dha. pa. 190-92);
Evamīdisesu. Lokiyassa saraṇagamanassa aññatitthiyāvandanādinā kuppanato, calanato ca akuppaṃ acalaṃ lokuttarameva saraṇagamanaṃ pakāsetuṃ 『『cattāri ariyasaccāni, sammappaññāya passatī』』ti vuttaṃ. Vācāsiliṭṭhatthañcettha sammāsaddassa rassattaṃ. 『『Dukkha』』ntiādi 『『cattāri ariyasaccānī』』ti vuttassa sarūpadassanaṃ. Dukkhassa ca atikkamanti dukkhanirodhaṃ. Dukkhūpasamagāminanti dukkhanirodhagāmiṃ. 『『Eta』』nti 『『cattāri…pe… passatī』』ti (dha. pa. 190) evaṃ vuttaṃ lokuttarasaraṇagamanasaṅkhātaṃ ariyasaccadassanaṃ. Kho-saddo avadhāraṇattho padattayepi yojetabbo.
Niccato anupagamanādivasenāti 『『nicca』』nti aggahaṇādivasena, itinā niddisitabbehi to-saddamicchanti saddavidū. 『『Vuttañheta』』ntiādinā ñāṇavibhaṅgādīsu (ma. ni. 3.126; a. ni. 1.268) āgataṃ pāḷiṃ sādhakabhāvena āharati. Aṭṭhānanti janakahetupaṭikkhepo. Anavakāsoti paccayahetupaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekampi saṅkhāraṃ. Niccato upagaccheyyāti 『『nicco』』ti gaṇheyya. Sukhato upagaccheyyāti 『『ekantasukhī attā hoti arogo paraṃ maraṇā』』ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena 『『sukho』』ti gaṇheyya, diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamatthaṃ mattahatthiparittāsito cokkhabrāhmaṇo viya ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaṇṇattisaṅgahaṇatthaṃ 『『saṅkhāra』』nti avatvā 『『dhamma』』nti vuttaṃ. Yathāha parivāre –
『『Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā;
Nibbānañceva paññatti, anattā iti nicchayā』』ti. (pari. 257);
Imesu pana tīsupi vāresu ariyasāvakassa catubhūmakavaseneva paricchedo veditabbo, tebhūmakavaseneva vā. Yaṃ yañhi puthujjano 『『niccaṃ sukhaṃ attā』』ti gāhaṃ gaṇhāti, taṃ taṃ ariyasāvako 『『aniccaṃ dukkhaṃ anattā』』ti gaṇhanto gāhaṃ viniveṭheti.
『『Mātara』』ntiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako tehi aññampi pāṇaṃ jīvitā voropeyyāti? Etampi aṭṭhānameva. Cakkavattirajjasakajīvitahetupi hi so taṃ jīvitā na voropeyya, tathāpi puthujjanabhāvassa mahāsāvajjatādassanatthaṃ ariyabhāvassa ca balavatāpakāsanatthaṃ evaṃ vuttanti daṭṭhabbaṃ. Paduṭṭhacittoti vadhakacittena padūsanacitto, padūsitacitto vā. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ pañcahi kāraṇehi bhindeyya, vuttañhetaṃ 『『pañcahupāli ākārehi saṅgho bhijjati kammena, uddesena, voharanto, anussāvanena, salākaggāhenā』』ti (pari. 458) aññaṃ satthāranti ito aññaṃ titthakaraṃ 『『ayaṃ me satthā』』ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho. Bhavasampadāti sugatibhavena sampadā, idaṃ vipākaphalaṃ. Bhogasampadāti manussabhogadevabhogehi sampadā, idaṃ pana ānisaṃsaphalaṃ. 『『Vuttañheta』』ntiādinā devatāsaṃyuttādipāḷiṃ (saṃ. ni. 1.37) sādhakabhāvena dasseti.
Gatāseti ettha se-iti nipātamattaṃ. Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā tannimittaṃ apāyaṃ na gamissanti. Mānusanti ca gāthābandhavasena visaññoganiddeso, manussesu jātanti attho. Devakāyanti devasaṅghaṃ, devapuraṃ vā 『『devānaṃ kāyo samūho etthā』』ti katvā.
『『Aparampī』』tiādinā saḷāyatanavagge moggallānasaṃyutte (saṃ. ni. 4.341) āgataṃ aññampi phalamāha, aparampi phalaṃ mahāmoggallānattherena vuttanti attho. Aññe deveti asaraṇaṅgate deve. Dasahi ṭhānehīti dasahi kāraṇehi. 『『Dibbenā』』tiādi tassarūpadassanaṃ. Adhigaṇhantīti abhibhavanti atikkamitvā tiṭṭhanti. 『『Esa nayo』』ti iminā 『『sādhu kho devānaminda dhammasaraṇagamanaṃ hotī』』ti (saṃ. ni. 4.341) suttapadaṃ atidisati. Velāmasuttaṃ nāma aṅguttaranikāye navanipāte jātigottarūpabhogasaddhāpaññādīhi mariyādavelātikkantehi uḷārehi guṇehi samannāgatattā velāmanāmakassa bodhisattabhūtassa caturāsītisahassarājūnaṃ ācariyabrāhmaṇassa dānakathāpaṭisaññuttaṃ suttaṃ (a. ni. 9.20) tattha hi karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhyānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇa hiraññapūrānaṃ, sabbālaṅkārapaṭimaṇḍitānaṃ, caturāsītiyā hatthisahassānaṃ caturāsītiyā assasahassānaṃ, caturāsītiyā rathasahassānaṃ, caturāsītiyā dhenusahassānaṃ, caturāsītiyā kaññāsahassānaṃ, caturāsītiyā pallaṅkasahassānaṃ, caturāsītiyā vatthakoṭisahassānaṃ, aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃsotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalataranti ayamattho pakāsito. Vuttañhetaṃ –
『『Yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, idaṃ tato mahapphalatara』』ntiādi (a. ni. 9.20).
Iminā ca ukkaṭṭhaparicchedato lokuttarasseva saraṇagamanassa phalaṃ dassitanti veditabbaṃ. Tathā hi velāmasuttaṭṭhakathāyaṃ vuttaṃ 『『saraṇaṃ gaccheyyāti ettha maggenāgataṃ anivattanasaraṇaṃ adhippetaṃ, apare panāhu 『attānaṃ niyyātetvā dinnattā saraṇagamanaṃ tato mahapphalatara』nti vutta』』nti (a. ni. aṭṭha. 3.9.20) kūṭadantasuttaṭṭhakathāyaṃ pana vakkhati 『『yasmā ca saraṇagamanaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññakammaṃ saggasampattiṃ deti, tasmā mahapphalatarañca mahānisaṃsatarañcāti veditabba』』nti (dī. ni. aṭṭha. 1.350, 351) iminā pana nayena lokiyassāpi saraṇagamanassa phalaṃ idha dassitamevāti gahetabbaṃ. Ācariyadhammapālattherenapi (dī. ni. ṭī. 1.250) hi ayamevattho icchitoti viññāyati idha ceva aññāsu ca majjhimāgamaṭīkādīsu avisesatoyeva vuttattā, ācariyasāriputtattherenāpi ayamattho abhimato siyā sāratthadīpaniyaṃ, (sārattha. ṭī. verañjakaaṇḍavaṇṇanā.15) aṅguttaraṭīkāyañca tadubhayasādhāraṇavacanato. Apare pana vadanti 『『kūṭadantasuttaṭṭhakathāyampi (dī. ni. ṭī. 1.249) lokuttarasseva saraṇagamanassa phalaṃ vutta』』nti, tadayuttameva tathā avuttattā. 『『Yasmā…pe… detī』』ti hi tadubhayasādhāraṇakāraṇavasena tadubhayassāpi phalaṃ tattha vuttanti. Velāmasuttādīnanti ettha ādisaddena (a. ni. 4.34; itivu. 90) aggappasādasuttachattamāṇavakavimānādīnaṃ (vi. va. 886 ādayo) saṅgaho daṭṭhabbo.
Aññāṇaṃ nāma vatthuttayassa guṇānamajānanaṃ tattha sammoho. Saṃsayo nāma 『『buddho nu kho, na nu kho』』tiādinā (dī. ni. aṭṭha. 2.216) vicikicchā. Micchāñāṇaṃ nāma vatthuttayassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādisaddena anādarāgāravādīnaṃ saṅgaho. Saṃkilissatīti saṃkiliṭṭhaṃ malīnaṃ bhavati. Na mahājutikantiādipi saṃkilesapariyāyo eva. Tattha na mahājutikanti na mahujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti na mahānubhāvaṃ, apaṇītaṃ anuḷāranti attho. Sāvajjoti taṇhādiṭṭhādivasena sadoso. Tadeva phalavasena vibhāvetuṃ 『『aniṭṭhaphalo』』ti vuttaṃ, sāvajjattā akantiphalo hotīti attho. Lokiyasaraṇagamanaṃ sikkhāsamādānaṃ viya agahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedo, so ca taṇhādiṭṭhādivirahitattā adosoti āha 『『anavajjo kālakiriyāya hotī』』ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hoti, pageva aniṭṭhaphalo avipākattā. Na hi taṃ akusalaṃ hoti, atha kho bhedanamattanti adhippāyo. Bhavantarepīti aññasmimpi bhave.
Dharasaddassa dvikammikattā 『『upāsaka』』nti idampi kammameva, tañca kho ākāraṭṭhāneti atthamattaṃ dassetuṃ 『『upāsako ayanti evaṃdhāretū』』ti vuttaṃ. Dhāretūti ca upadhāretūti attho. Upadhāraṇañcettha jānanamevāti dasseti 『『jānātū』』ti iminā. Upāsakavidhikosallatthanti upāsakabhāvavidhānakosallatthaṃ. Ko upāsakoti sarūpapucchā, kiṃ lakkhaṇo upāsako nāmāti vuttaṃ hoti. Kasmāti hetupucchā, kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti adhippāyo. Tenāha 『『kasmā upāsakoti vuccatī』』ti. Saddassa hi abhidheyye pavattinimittameva tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti vatasamādānapucchā, kīdisaṃ assa upāsakassa sīlaṃ, kittakena vatasamādānenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti kammasamādānapucchā, ko assa sammāājīvo, kena kammasamādānena assa ājīvo sambhavatīti pucchati, so pana micchājīvassa parivajjanena hotīti micchājīvopi vibhajīyati. Kā vipattīti tadubhayesaṃ vippaṭipattipucchā, kā assa upāsakassa sīlassa, ājīvassa ca vipattīti attho. Sāmaññaniddiṭṭhe hi sati anantarasseva vidhi vā paṭisedho vāti anantarassa gahaṇaṃ. Kā sampattīti tadubhayesameva sammāpaṭipattipucchā, kā assa upāsakassa sīlassa, ājīvassa ca sampattīti vuttanayena attho. Sarūpavacanatthādisaṅkhātena pakārena kiratīti pakiṇṇaṃ, tadeva pakiṇṇakaṃ, anekākārena pavattaṃ atthavinicchayanti attho.
Yo kocīti khattiyabrāhmaṇādīsu yo koci, iminā padena akāraṇamettha jātiādivisesoti dasseti, 『『saraṇagato』』ti iminā pana saraṇagamanamevettha pamāṇanti. 『『Gahaṭṭho』』ti ca iminā āgārikesveva upāsakasaddo niruḷho, na pabbajjūpagatesūti. Tamatthaṃ mahāvaggasaṃyutte mahānāmasuttena (saṃ. ni. 5.1033) sādhento 『『vuttañheta』』ntiādimāha. Tattha yatoti buddhādisaraṇagamanato. Mahānāmāti attano cūḷapituno sukkodanassa puttaṃ mahānāmaṃ nāma sakyarājānaṃ bhagavā ālapati. Ettāvatāti ettakena buddhādisaraṇagamanena upāsako nāma hoti, na jātiādīhi kāraṇehīti adhippāyo. Kāmañca tapussabhallikānaṃ viya dvevācikaupāsakabhāvopi atthi, so pana tadā vatthuttayābhāvato kadāciyeva hotīti sabbadā pavattaṃ tevācikaupāsakabhāvaṃ dassetuṃ 『『saraṇagato』』ti vuttaṃ. Tepi hi pacchā tisaraṇagatā eva, na cettha sambhavati aññaṃ paṭikkhipitvā ekaṃ vā dve vā saraṇagato upāsako nāmāti imamatthampi ñāpetuṃ evaṃ vuttanti daṭṭhabbaṃ.
Upāsanatoti teneva saraṇagamanena, tattha ca sakkaccakāritāya gāravabahumānādiyogena payirupāsanato, iminā katvatthaṃ dasseti. Tenāha 『『so hī』』tiādi.
Veramaṇiyoti ettha veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo nāma, pañca viratiyo viratipadhānattā tassa sīlassa. Tathā hi udāhaṭe mahānāmasutte vuttaṃ 『『pāṇātipātā paṭivirato hotī』』tiādi (saṃ. ni. 5.1033) 『『yathāhā』』tiādinā sādhakaṃ, sarūpañca dasseti yathā taṃ uyyānapālassa ekeneva udakapatiṭṭhānapayogena ambasecanaṃ, garusinānañca. Yathāha ambavimāne (vi. va. 1151 ādayo) –
『『Ambo ca sitto samaṇo ca nhāpito,
Mayā ca puññaṃ pasutaṃ anappakaṃ;
Iti so pītiyā kāyaṃ, sabbaṃ pharati attano』』ti.
[『『Ambo ca siñcato āsi, samaṇo ca nahāpito;
Bahuñca puññaṃ pasutaṃ, aho saphalaṃ jīvita』』nti. (idha ṭīkāyaṃ mūlapāṭho)]
Evamīdisesu. Ettāvatāti ettakena pañcaveraviratimattena.
Micchāvaṇijjāti ayuttavaṇijjā, na sammāvaṇijjā, asāruppavaṇijjakammānīti attho. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena, tena micchāvaṇijjakammena ājīvanato aññampi adhammikaṃ ājīvanaṃ paṭikkhipati. Samenāti avisamena, tena kāyavisamādiduccaritaṃ vajjetvā kāyasamādinā sucaritena ājīvanaṃ dasseti. 『『Vuttañheta』』ntiādinā pañcaṅguttarapāḷimāharitvā sādhakaṃ, sarūpañca dasseti. Vāṇijānaṃ ayanti vaṇijjā, yassa kassaci vikkayo, itthiliṅgapadametaṃ. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ paṭilabhitvā vā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā, saṅgahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyāti vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato, visavaṇijjā parūpaghātakāraṇato.
Tassevāti yathāvuttassa pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjādippahānalakkhaṇassa ājīvassa ca paṭiniddeso. Vipattīti bhedo, pakopo ca . Evaṃ sīlaājīvavipattivasena upāsakassa vipattiṃ dassetvā assaddhiyādivasenapi dassento 『『apicā』』tiādimāha. Yāyāti assaddhiyādivippaṭipattiyā. Caṇḍāloti nīcadhammajātikaṭṭhena upāsakacaṇḍālo. Malanti malīnaṭṭhena upāsakamalaṃ. Patikiṭṭhoti lāmakaṭṭhena upāsakanihīno. Sāpissāti sāpi assaddhiyādivippaṭipatti assa upāsakassa vipattīti veditabbā. Kā panāyanti vuttaṃ 『『te cā』』tiādi. Upāsakacaṇḍālasuttaṃ, (a. ni. 5.175) upāsakaratanasuttañca pañcaṅguttare. Tattha buddhādīsu, kammakammaphalesu ca saddhāvipariyāyo micchāvimokkho assaddhiyaṃ, tena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. 『『Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī』』ti evaṃ bālajanaparikappitena kotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati no kammanti kammassakataṃ no pattiyāyati. Ito ca bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Ca-saddo aṭṭhānapayutto, sabbattha 『『assaddho』』tiādīsu yojetabbo. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Tatthāti bahiddhā bāhirakasamaye. Pubbakāraṃ karotīti paṭhamataraṃ dānamānanādikaṃ kusalakiriyaṃ karoti, bāhirakasamaye paṭhamataraṃ kusalakiriyaṃ katvā pacchā sāsane karotīti vuttaṃ hotīti . Tatthāti vā tesaṃ bāhirakānaṃ titthiyānantipi vadanti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.
Assāti upāsakassa. Sīlasampadāti yathāvuttena pañcaveramaṇilakkhaṇena sīlena sampadā. Ājīvasampadāti pañcamicchāvaṇijjādippahānalakkhaṇena ājīvena sampadā. Evaṃ sīlasampadāājīvasampadāvasena upāsakassa sampattiṃ dassetvā saddhādivasenapi dassento 『『ye cassā』』tiādimāha. Ye ca pañca dhammā, tepi assa sampattīti yojanā. Dhammehīti guṇehi. Catunnaṃ parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatādīhi upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīkaṃ. Sesaṃ vipattiyaṃ vuttavipariyāyena veditabbaṃ.
Nigaṇṭhīnanti nigaṇṭhasamaṇīnaṃ. Ādimhīti paṭhamatthe. Ucchagganti ucchuaggaṃ ucchukoṭi. Tathā veḷagganti etthāpi. Koṭiyanti pariyantakoṭiyaṃ, pariyantattheti attho. Ambilagganti ambilakoṭṭhāsaṃ. Tathā tittakagganti etthāpi. Vihāraggenāti ovarakakoṭṭhāsena 『『imasmiṃ gabbhe vasantānaṃ idaṃ nāma phalaṃ pāpuṇātī』』tiādinā taṃtaṃvasanaṭṭhānakoṭṭhāsenāti attho . Pariveṇaggenāti etthāpi eseva nayo. Aggeti ettha upayogavacanassa ekārādeso, vacanavipallāso vā, katvā-saddo ca sesoti vuttaṃ 『『ādiṃ katvā』』ti. Bhāvatthe tā-saddoti dasseti 『『ajjabhāva』』nti iminā, ajjabhāvo ca nāma tasmiṃ dhammassavanasamaye dharamānakatāpāpuṇakabhāvo. Tadā hi taṃ nissayavasena dharamānataṃ nimittaṃ katvā taṃdivasanissitaaruṇuggamanato paṭṭhāya yāva puna aruṇuggamanā etthantare ajjasaddo pavattati, tasmā tasmiṃ samaye dharamānakatāsaṅkhātaṃ ajjabhāvaṃ ādiṃ katvāti attho daṭṭhabbo. Ajjatanti vā ajjaicceva attho tā-saddassa sakatthavuttito yathā 『『devatā』』ti, ayaṃ ācariyānaṃ mati. Evaṃ paṭhamakkharena dissamānapāṭhānurūpaṃ atthaṃ dassetvā idāni tatiyakkharena dissamānapāṭhānurūpaṃ atthaṃ dassetuṃ 『『ajjadaggeti vā pāṭho』』tiādi vuttaṃ. Āgamamattattā dakāro padasandhikaro. Ajjāti hi nepātikamidaṃ padaṃ. Tenāha 『『ajja agganti attho』』ti.
『『Pāṇo』』ti idaṃ paramatthato jīvitindriye eva, 『『pāṇupeta』』nti ca karaṇattheneva samāsoti ñāpetuṃ 『『yāva me jīvitaṃ pavattati, tāvaupeta』』nti āha. Upeti upagacchatīti hi upeto, pāṇehi karaṇabhūtehi upeto pāṇupetoti attho ācariyehi abhimato. Iminā ca 『『pāṇupetanti idaṃ padaṃ tassa saraṇagamanassa āpāṇakoṭikatādassana』』nti imamatthaṃ vibhāveti. 『『Pāṇupeta』』nti hi iminā yāva me pāṇā dharanti, tāva saraṇaṃ upeto, upento ca na vācāmattena, na ca ekavāraṃ cittuppādamattena, atha kho pāṇānaṃ pariccajanavasena yāvajīvaṃ upetoti āpāṇakoṭikatā dassitā. 『『Tīhi…pe… gata』』nti idaṃ 『『saraṇaṃ gata』』nti etassa atthavacanaṃ. 『『Anaññasatthuka』』nti idaṃ pana antogadhāvadhāraṇena, aññatthāpohanena ca nivattetabbatthadassanaṃ. Ekacco kappiyakārakasaddassa attho upāsakasaddassa vacanīyopi bhavatīti vuttaṃ 『『upāsakaṃ kappiyakāraka』』nti, attasanniyyātanasaraṇagamanaṃ vā sandhāya evaṃ vuttanti daṭṭhabbaṃ. Evaṃ 『『pāṇupeta』』nti iminā nītatthato dassitaṃ tassa saraṇagamanassa āpāṇakoṭikataṃ dassetvā evaṃ vadanto panesa rājā 『『jīvitena saha vatthuttayaṃ paṭipūjento saraṇagamanaṃ rakkhāmī』』ti adhippāyaṃ vibhāvetīti neyyatthato vibhāvitaṃ tassa rañño adhippāyaṃ vibhāvento 『『ahañhī』』tiādimāha. Tattha hi-saddo samatthane, kāraṇatthe vā, tena imāya yuttiyā, iminā vā kāraṇena upāsakaṃ maṃ bhagavā dhāretūti ayamattho pakāsito.
Accayanaṃ sādhumariyādaṃ atikkamma madditvā pavattanaṃ accayo, kāyikādiajjhācārasaṅkhāto dosoti āha 『『aparādho』』ti, acceti abhibhavitvā pavattati etenāti vā accayo, kāyikādivītikkamassa pavattanako akusaladhammasaṅkhāto doso eva, so ca aparajjhati etenāti aparādhoti vuccati. So hi aparajjhantaṃ purisaṃ abhibhavitvā pavattati. Tenāha 『『atikkamma abhibhavitvā pavatto』』ti. Dhammanti dasarājadhammaṃ. Vitthāro panetassa mahāhaṃsajātakādīhi vibhāvetabbo. Caratīti ācarati karoti. Dhammenevāti dhammato anapeteneva, anapetakusaladhammenevāti attho. Tenāha 『『na pitughātanādinā adhammenā』』ti. 『『Paṭiggaṇhātū』』ti etassa adhivāsanaṃ sampaṭicchatūti saddato attho, adhippāyato pana atthaṃ dassetuṃ 『『khamatū』』ti vuttaṃ. Puna akaraṇamettha saṃvaroti dasseti 『『puna evarūpassā』』tiādinā. 『『Aparādhassā』』tiādi aññamaññaṃ vevacanaṃ.
251.『『Yathādhammo ṭhito, tathevā』』ti imināpi yathā-saddassa anurūpatthamāha, sādhusamāciṇṇakusaladhammānurūpanti attho. Paṭisaddassa anatthakataṃ dasseti 『『karosī』』ti iminā. Paṭikammaṃ karosītipi vadanti. Yathādhammaṃ paṭikaraṇaṃ nāma katāparādhassa khamāpanamevāti āha 『『khamāpesīti vuttaṃ hotī』』ti. 『『Paṭiggaṇhāmā』』ti etassa adhivāsanaṃ sampaṭicchāmāti atthaṃ dasseti 『『khamāmā』』ti iminā. Vuddhi hesāti ettha ha-kāro padasiliṭṭhatāya āgamo, hi-saddo vā nipātamattaṃ. Esāti yathādhammaṃ paṭikiriyā, āyatiṃ saṃvarāpajjanā ca. Tenāha 『『yo accayaṃ…pe… āpajjatī』』ti. Sadevakena lokena 『『saraṇa』』nti araṇīyato upagantabbato tathāgato ariyo nāmāti vuttaṃ 『『buddhassa bhagavato』』ti. Vineti satte etenāti vinayo, sāsanaṃ. Vaddhati saggamokkhasampatti etāyāti vuddhi. Katamā pana sā, yā 『『esā』』ti niddiṭṭhā vuddhīti codanamapanetuṃ 『『yo accaya』』ntiādi vuttanti sambandhaṃ dasseti 『『katamā』』tiādinā, yā ayaṃ saṃvarāpajjanā, sā 『『esā』』ti niddiṭṭhā vuddhi nāmāti attho. 『『Yathādhammaṃ paṭikarotī』』ti idaṃ āyatiṃ saṃvarāpajjanāya pubbakiriyādassananti viññāpanatthaṃ 『『yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā』』ti vuttaṃ. Esā hi ācariyānaṃ pakati, yadidaṃ yena kenaci pakārena adhippāyantaraviññāpanaṃ, etapadena pana tassāpi paṭiniddeso sambhavati 『『yathādhammaṃ paṭikarotī』』 tipi paṭiniddisitabbassa dassanato. Keci pana 『『yathādhammaṃ paṭikarotī』ti idaṃ pubbakiriyāmattasseva dassanaṃ, na paṭiniddisitabbassa. 『Āyatiñca saṃvaraṃ āpajjatī』ti idaṃ pana paṭiniddisitabbassevāti viññāpanatthaṃ evaṃ vutta』』nti vadanti, tadayuttameva khamāpanassāpi vuddhihetubhāvena ariyūpavāde vuttattā. Itarathā hi khamāpanābhāvepi āyatiṃ saṃvarāpajjanāya eva ariyūpavādāpagamanaṃ vuttaṃ siyā, na ca pana vuttaṃ, tasmā vuttanayeneva attho veditabboti.
Kasmā pana 『『yāya』』ntiādinā dhammaniddeso dassito, nanu pāḷiyaṃ 『『yo accaya』』ntiādinā puggalaniddeso katoti codanaṃ sodhetuṃ 『『desanaṃ panā』』tiādi āraddhaṃ. Puggalādhiṭṭhānaṃ karontoti puggalādhiṭṭhānadhammadesanaṃ karonto. Puggalādhiṭṭhānāpi hi puggalādhiṭṭhānadhammadesanā, puggalādhiṭṭhānapuggaladesanāti duvidhā hoti. Ayametthādhippāyo – kiñcāpi 『『vuddhi hesā』』tiādinā dhammādhiṭṭhānadesanā āraddhā, tathāpi puna puggalādhiṭṭhānaṃ karontena 『『yo accaya』』ntiādinā puggalādhiṭṭhānadesanā āraddhā desanāvilāsavasena, veneyyajjhāsayavasena cāti. Tadubhayavaseneva hi dhammādhiṭṭhānādibhedena catubbidhā desanā.
252.Vacasāyatteti vacasā āyatte. Vācāpaṭibandhatteti vadanti, taṃ 『『so hī』』tiādinā viruddhaṃ viya dissati. Vacasāyattheti pana vācāpariyosānattheti attho yutto osānakaraṇatthassa sāsaddassa vasena sāyasaddanipphattito yathā 『『dāyo』』ti. Evañhi samatthanavacanampi upapannaṃ hoti. Gamanāya kataṃ vācāpariyosānaṃ katvā vuttattā tasmiṃyeva atthe vattatīti. Handasaddañhi codanatthe, vacasaggatthe ca icchanti. 『『Handa dāni bhikkhave āmantayāmī』』tiādīsu (dī. ni. 2.218; saṃ. ni. 1.186) hi codanatthe, 『『handa dāni apāyāmī』』tiādīsu (jā. 2.22.843) vacasaggatthe, vacasaggo ca nāma vācāvissajjanaṃ, tañca vācāpariyosānamevāti daṭṭhabbaṃ. Dukkarakiccavasena bahukiccatāti āha 『『balavakiccā』』ti. 『『Avassaṃ kattabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Paṭhamaṃ vā kattabbaṃ kiccaṃ, pacchā kattabbaṃ karaṇīyaṃ. Khuddakaṃ vā kiccaṃ, mahantaṃ karaṇīya』』ntipi udānaṭṭhakathādīsu (udā. aṭṭha. 15) vuttaṃ. Yaṃ-taṃ-saddānaṃ niccasambandhattā, gamanakālajānanato, aññakiriyāya ca anupayuttattā 『『tassa kālaṃ tvameva jānāsī』』ti vuttaṃ. Idaṃ vuttaṃ hoti 『『tayā ñātaṃ gamanakālaṃ tvameva ñatvā gacchāhī』』ti. Atha vā yathā kattabbakiccaniyojane 『『imaṃ jāna, imaṃ dehi, imaṃ āharā』』ti (pāci. 88, 93) vuttaṃ, tathā idhāpi tayā ñātaṃ kālaṃ tvameva jānāsi, gamanavasena karohīti gamane niyojetīti dassetuṃ 『『tvameva jānāsī』』ti pāṭhaseso vuttoti daṭṭhabbaṃ. 『『Tikkhattuṃ padakkhiṇaṃ katvā』』tiādi yathāsamāciṇṇaṃ pakaraṇādhigatamattaṃ dassetuṃ vuttaṃ. Tattha padakkhiṇanti pakārato kataṃ dakkhiṇaṃ. Tenāha 『『tikkhattu』』nti. Dasanakhasamodhānasamujjalanti dvīsu hatthesu jātānaṃ dasannaṃ nakhānaṃ samodhānena ekībhāvena samujjalantaṃ, tena dvinnaṃ karatalānaṃ samaṭṭhapanaṃ dasseti. Añjalinti hatthapuṭaṃ. Añjati byattiṃ pakāseti etāyāti añjali. Añju-saddañhi byattiyaṃ, alipaccayañca icchanti saddavidū. Abhimukhovāti sammukho eva, na bhagavato piṭṭhiṃ dassetvāti attho. Pañcappatiṭṭhitavandanānayo vutto eva.
- Imasmiṃyeva attabhāve vipaccanakānaṃ attano pubbe katakusalamūlānaṃ khaṇanena khato, tesameva upahananena upahato, padadvayenapi tassa kammāparādhameva dasseti pariyāyavacanattā padadvayassa. Kusalamūlasaṅkhātapatiṭṭhābhedanena khatūpahatabhāvaṃ dassetuṃ 『『bhinnapatiṭṭho jāto』』ti vuttaṃ. Patiṭṭhā, mūlanti ca atthato ekaṃ. Patiṭṭhahati sammattaniyāmokkamanaṃ etāyāti hi patiṭṭhā, tassa kusalūpanissayasampadā, sā kiriyāparādhena bhinnā vināsitā etenāti bhinnapatiṭṭho. Tadeva vitthārento 『『tathā』』tiādimāha. Yathā kusalamūlasaṅkhātā attano patiṭṭhānajātā, tathā anena raññā attanāva attā khato khanitoti yojanā. Khatoti hi idaṃ idha kammavasena siddhaṃ, pāḷiyaṃ pana kattuvasenāti daṭṭhabbaṃ. Padadvayassa pariyāyattā 『『upahato』』ti idha na vuttaṃ.
『『Rāgo rajo na ca pana reṇu vuccatī』』tiādi (mahāni. 209; cūḷani. 74) vacanato rāgadosamohāva idha rajo nāmāti vuttaṃ 『『rāgarajādivirahita』』nti. Vītasaddassa vigatapariyāyataṃ dasseti 『『vigatattā』』ti iminā. Dhammesu cakkhunti catusaccadhammesu pavattaṃ tesaṃ dassanaṭṭhena cakkhuṃ. Dhammesūti vā heṭṭhimesu tīsu maggadhammesu. Cakkhunti sotāpattimaggasaṅkhātaṃ ekaṃ cakkhuṃ, samudāyekadesavasena ādhāratthasamāsoyaṃ, na tu niddhāraṇatthasamāso. So hi sāsanaganthesu, sakkataganthesu ca sabbattha paṭisiddhoti. Dhammamayanti samathavipassanādhammena nibbattaṃ, iminā 『『dhammena nibbattaṃ cakkhu dhammacakkhū』』ti atthamāha. Apica dhammamayanti sīlāditividhadhammakkhandhoyeva maya-saddassa sakatthe pavattanato, anena 『『dhammoyeva cakkhu dhammacakkhū』』ti atthamāha. Aññesu ṭhānesūti aññesu suttapadesesu, etena yathāpāṭhaṃ tividhatthataṃ dasseti. Idha pana sotāpattimaggassevetaṃ adhivacanaṃ, tasmimpi anadhigate aññesaṃ vattabbatāyeva abhāvatoti adhippāyo.
Idāni 『『khatāyaṃ bhikkhave rājā』』tiādipāṭhassa suviññeyyamadhippāyaṃ dassento 『『idaṃ vuttaṃ hotī』』tiādimāha. Tattha nābhavissāti sace na abhavissatha, evaṃ satīti attho. Atīte hi idaṃ kālātipattivacanaṃ, na anāgateti daṭṭhabbaṃ. Esa nayo sotāpattimaggaṃ patto abhavissāti etthāpi. Nanu ca maggapāpuṇanavacanaṃ bhavissamānattā anāgatakālikanti? Saccaṃ aniyamite, idha pana 『『idhevāsane nisinno』』ti niyamitattā atītakālikamevāti veditabbaṃ. Idañhi bhagavā rañño āsanā vuṭṭhāya acirapakkantasseva avocāti. Pāpamittasaṃsaggenāti devadattena, devadattaparisāsaṅkhātena ca pāpamittena saṃsaggato. Assāti sotāpattimaggassa. 『『Evaṃ santepī』』tiādinā pāṭhānāruḷhaṃ vacanāvasesaṃ dasseti. Tasmāti saraṇaṃ gatattā muccissatīti sambandho. 『『Mama ca sāsanamahantatāyā』』ti pāṭho yutto, katthaci pana ca-saddo na dissati, tattha so luttaniddiṭṭhoti daṭṭhabbaṃ. Na kevalaṃ saraṇaṃ gatattāyeva muccissati, atha kho yattha esa pasanno, pasannākārañca karoti, tassa ca tividhassapi sāsanassa uttamatāyāti hi saha samuccayena attho adhippetoti.
『『Yathā nāmā』』tiādi dukkarakammavipākato sukarena muccanena upamādassanaṃ. Kocīti koci puriso. Kassacīti kassaci purisassa, 『『vadha』』nti ettha bhāvayoge kammatthe sāmivacanaṃ. Pupphamuṭṭhimattena daṇḍenāti pupphamuṭṭhimattasaṅkhātena dhanadaṇḍena. Mucceyyāti vadhakammadaṇḍato mucceyya, daṇḍenāti vā nissakkatthe karaṇavacanaṃ 『『sumuttā mayaṃ tena mahāsamaṇenā』』tiādīsu (dī. ni. 2.232; cūḷava. 437) viya, pupphamuṭṭhimattena dhanadaṇḍato, vadhadaṇḍato ca mucceyyāti attho. Lohakumbhiyanti lohakumbhinarake. Tattha hi tadanubhavanakānaṃ sattānaṃ kammabalena lohamayā mahatī kumbhī nibbattā, tasmā taṃ 『『lohakumbhī』』ti vuccati. Uparimatalato adho patanto, heṭṭhimatalato uddhaṃ gacchanto, ubhayathā pana saṭṭhivassasahassāni honti. Vuttañca –
『『Saṭṭhivassasahassāni, paripuṇṇāni sabbaso;
Niraye paccamānānaṃ, kadā anto bhavissatī』』ti. (pe. va. 802; jā. 1.4.54);
『『Heṭṭhimatalaṃ patvā, uparimatalaṃ pāpuṇitvā muccissatī』』ti vadanto imamatthaṃ dīpeti – yathā aññe seṭṭhiputtādayo aparāparaṃ adho patantā, uddhaṃ gacchantā ca anekāni vassasatasahassāni tattha paccanti, na tathā ayaṃ, ayaṃ pana rājā yathāvuttakāraṇena ekavārameva adho patanto, uddhañca gacchanto saṭṭhivassasahassāniyeva paccitvā muccissatīti. Ayaṃ pana attho kuto laddhoti anuyogaṃ pariharanto 『『idampi kira bhagavatā vuttamevā』』ti āha. Kirasaddo cettha anussavanattho, tena bhagavatā vuttabhāvassa ācariyaparamparato suyyamānataṃ, imassa ca atthassa ācariyaparamparābhatabhāvaṃ dīpeti. Atha pāḷiyaṃ saṅgītaṃ siyāti codanamapaneti 『『pāḷiyaṃ pana na āruḷha』』nti iminā, pakiṇṇakadesanābhāvena pāḷiyamanāruḷhattā pāṭhabhāvena na saṅgītanti adhippāyo. Pakiṇṇakadesanā hi pāḷiyamanāruḷhāti aṭṭhakathāsu vuttaṃ.
Yadi anantare attabhāve narake paccati, evaṃ sati imaṃ desanaṃ sutvā ko rañño ānisaṃso laddhoti kassaci āsaṅkā siyāti tadāsaṅkānivattanatthaṃ codanaṃ uddharitvā pariharituṃ 『『idaṃ panā』』tiādi vuttaṃ. 『『Ayañhī』』tiādinā niddālābhādikaṃ diṭṭhadhammikasamparāyikaṃ anekavidhaṃ mahānisaṃsaṃ sarūpato niyametvā dasseti. Ettha hi 『『ayaṃ…pe… niddaṃ labhatī』』ti iminā niddālābhaṃ dasseti, tadā kāyikacetasikadukkhāpagatabhāvañca niddālābhasīsena, 『『tiṇṇaṃ…pe… akāsī』』ti iminā tiṇṇaṃ ratanānaṃ mahāsakkārakiriyaṃ, 『『pothujjanikāya…pe… nāhosī』』ti iminā sātisayaṃ pothujjanikasaddhāpaṭilābhaṃ dassetīti evamādi diṭṭhadhammiko, 『『anāgate…pe… parinibbāyissatī』』ti iminā pana ukkaṃsato samparāyiko dassito, anavasesato pana aparāparesu bhavesu aparimāṇoyeva samparāyiko veditabbo.
Tattha madhurāyāti madhurarasabhūtāya. Ojavantiyāti madhurarasassāpi sārabhūtāya ojāya ojavatiyā. Puthujjane bhavā pothujjanikā. Pañca māre visesato jitavāti vijitāvī, parūpadesavirahatā cettha visesabhāvo. Paccekaṃ abhisambuddhoti paccekabuddho, anācariyako hutvā sāmaññeva sambodhiṃ abhisambuddhoti attho. Tathā hi 『『paccekabuddhā sayameva bujjhanti, na pare bodhenti, attharasameva paṭivijjhanti, na dhammarasaṃ. Na hi te lokuttaradhammaṃ paññattiṃ āropetvā desetuṃ sakkonti, mūgena diṭṭhasupino viya, vanacarakena nagare sāyitabyañjanaraso viya ca nesaṃ dhammābhisamayo hoti, sabbaṃ iddhisamāpattipaṭisambhidāpabhedaṃ pāpuṇantī』』ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā; apa. aṭṭha. 1.90, 91) aṭṭhakathāsu vuttaṃ.
Etthāha – yadi rañño kammantarāyābhāve tasmiṃyeva āsane dhammacakkhu uppajjissatha, atha kathaṃ anāgate paccekabuddho hutvā parinibbāyissati. Yadi ca anāgate paccekabuddho hutvā parinibbāyissati, atha kathaṃ tasmiṃyeva āsane dhammacakkhu uppajjissatha, nanu ime sāvakabodhipaccekabodhiupanissayā bhinnanissayā dvinnaṃ bodhīnaṃ asādhāraṇabhāvato. Asādhāraṇā hi etā dve yathākkamaṃ pañcaṅgadvayaṅgasampattiyā, abhinīhārasamiddhivasena, pāramīsambharaṇakālavasena, abhisambujjhanavasena cāti? Nāyaṃ virodho ito paratoyevassa paccekabodhisambhārānaṃ sambharaṇīyattā. Sāvakabodhiyā bujjhanakasattāpi hi asati tassā samavāye kālantare paccekabodhiyā bujjhissanti tathābhinīhārassa sambhavatoti. Apare pana bhaṇanti – 『『paccekabodhiyāyevāyaṃ rājā katābhinīhāro. Katābhinīhārāpi hi tattha niyatimappattā tassa ñāṇassa paripākaṃ anupagatattā satthu sammukhībhāve sāvakabodhiṃ pāpuṇissantīti bhagavā 『sacāyaṃ bhikkhave rājā』tiādimavoca, mahābodhisattānameva ca ānantariyaparimutti hoti, na itaresaṃ bodhisattānaṃ. Tathā hi paccekabodhiyaṃ niyato samāno devadatto cirakālasambhūtena lokanāthe āghātena garutarāni ānantariyakammāni pasavi, tasmā kammantarāyena ayaṃ idāni asamavetadassanābhisamayo rājā paccekabodhiniyāmena anāgate vijitāvī nāma paccekabuddho hutvā parinibbāyissatī』』ti daṭṭhabbaṃ, yuttataramettha vīmaṃsitvā gahetabbaṃ.
Yathāvuttaṃ pāḷimeva saṃvaṇṇanāya nigamavasena dassento 『『idamavocā』』tiādimāha. Tassattho hi heṭṭhā vuttoti. Apica pāḷiyamanāruḷhampi atthaṃ saṅgahetuṃ 『『idamavocā』』tiādinā nigamanaṃ karotīti daṭṭhabbaṃ.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhiravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthappakāsaniyā sāmaññaphalasuttavaṇṇanāya līnatthappakāsanā.
Sāmaññaphalasuttavaṇṇanā niṭṭhitā.
- Ambaṭṭhasuttavaṇṇanā
Addhānagamanavaṇṇanā
- Evaṃ sāmaññaphalasuttaṃ saṃvaṇṇetvā idāni ambaṭṭhasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇokāsassa pattabhāvaṃ vibhāvetuṃ, sāmaññaphalasuttassānantaraṃ saṅgītassa suttassa ambaṭṭhasuttabhāvaṃ pakāsetuṃ 『『evaṃ me sutaṃ…pe… kosalesūti ambaṭṭhasutta』』nti āha. Evamīdisesu. Itisaddo cettha ādiattho, padatthavipallāsajotako pana itisaddo luttaniddiṭṭho, ādisaddalopo vā esa, upalakkhaṇaniddeso vā. Apubbapadavaṇṇanā nāma heṭṭhā aggahitatāya apubbassa padassa atthavibhajanā. 『『Hitvā punappunāgata-matthaṃ atthaṃ pakāsayissāmī』』ti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ, 『『anupubbapadavaṇṇanā』』ti katthaci pāṭho, so ayuttova ṭīkāya anuddhaṭattā, tathā asaṃvaṇṇitattā ca.
『『Rājakumārā gottavasena kosalā nāmā』』ti (dī. ni. ṭī. 1.254) ācariyena vuttaṃ. Akkharacintakā pana vadanti 『『kosaṃ lanti gaṇhanti, kusalaṃ vā pucchantīti kosalā』』ti. Janapadinoti janapadavanto, janapadassa vā issarā. 『『Kosalā nāma rājakumārā』』ti vutteyeva siddhepi 『『janapadino』』ti vacanaṃ santesupi aññesu taṃtaṃnāmapaññātesu tattha nivasantesu janapadibhāvato tesameva nivasanamupādāya janapadassāyaṃ samaññāti dassanatthaṃ. 『『Tesaṃ nivāso』』ti iminā 『『kosalānaṃ nivāsā kosalā』』ti taddhitaṃ dasseti. 『『Ekopi janapado』』ti iminā pana saddatoyevetaṃ puthuvacanaṃ, atthato panesa eko evāti vibhāveti. Api-saddo cettha anuggahe, tena kāmaṃ ekoyevesa janapado, tathāpi iminā kāraṇena puthuvacanamupapannanti anuggaṇhāti. Yadi ekova janapado, kathaṃ tattha bahuvacananti āha 『『ruḷhisaddenā』』tiādi, ruḷhisaddattā bahuvacanamupapannanti vuttaṃ hoti. Nissitesu payuttassa puthuvacanassa, puthubhāvassa vā nissaye abhiniropanā idha ruḷhi, tena vuttaṃ ācariyena idha ceva aññattha ca majjhimāgamaṭīkādīsu 『『akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni icchanti, ayamettha ruḷhi yathā 『aññatthāpi kurūsu viharati, aṅgesu viharatī』ti cā』』ti. Keci pana kosalanāmābhiniropanamicchanti, ayuttametaṃ puthuvacanassa appayujjitabbattā. Nāmābhiniropanāya hi ekavacanampi bhavati yathā 『『sīho gāyatī』』ti. Tabbisesitepi janapadasadde jātisaddattā ekavacanameva. Tenāha 『『tasmiṃ kosalesu janapade』』ti, kosalanāmake tasmiṃ janapadeti attho. Abhūtato hi vohāramattaṃ ruḷhi, bhūtatoyeva attho vinicchinitabbo. Yathā hi –
『『Santi puttā videhānaṃ, dīghāvu raṭṭhavaḍḍhano;
Te rajjaṃ kārayissanti, mithilāyaṃ pajāpatī』』ti. (jā. 2.22.276) ādīsu –
Taṃputtasaṅkhātassa ekatthassa ruḷhivasena 『『puttā』』ti bahuvacanapayogo, tathā idhāpi tannivāsasaṅkhātassa ekatthassa ruḷhivasena 『『kosalesū』』ti bahuvacanapayogo hoti. Yathā ca 『『pāṇaṃ na haññe, na ca』dinnamādiye』』tiādīsu (a. ni. 8.42, 43, 45) jātivasena bahvatthānamekavacanapayogo, tathā idhāpi jātivasena avayavappabhedena bahvatthassa 『『janapade』』ti ekavacanapayogo hoti. Vuttañca ācariyena majjhimāgamaṭīkāyaṃ 『『tabbisesanepi janapadasadde jātisadde ekavacanameva. Tenāha 『tasmiṃ aṅgesu janapade』ti』』.
Evaṃ ruḷhivasena bahumhi viya vattabbe bahuvacanaṃ dassetvā idāni bahvatthavasena bahumpi eva vattabbe bahuvacanaṃ dassento 『『porāṇā panāhū』』tiādimāha. Pana-saddo cettha visesatthajotano, tena puthuatthavisayatāya evetaṃ puthuvacanaṃ, na ruḷhivasenāti vakkhamānaṃ visesaṃ joteti. So hi padeso tiyojanasataparimāṇatāya bahuppabhedoti, imasmiṃ pana naye tesu kosalesu janapadesūti attho veditabbo. Mahāpanādanti mahāpanādajātaka (jā. 1.3.40, 41, 42) surucijātakesu (jā. 1.14.102 ādayo) āgataṃ surucino nāma videharañño puttaṃ mahāpanādanāmakaṃ rājakumāraṃ. Nānānāṭakānīti bhaṇḍukaṇḍapaṇḍukaṇḍapamukhāni chasatasahassāni nānāvidhanāṭakāni, katthaci pana ādisaddopi diṭṭho, so jātakaṭṭhakathāyaṃ na dissati, yadi ca dissati, tena naṭalaṅghakādīnaṃ saṅgaho daṭṭhabbo. Sitamattampīti mihitamattampi. Tassa kira dibbanāṭakānaṃ anantarabhaveyeva diṭṭhattā manussanāṭakānaṃ naccaṃ amanuññaṃ ahosi. Naṅgalānipi chaḍḍetvāti kasikammappahānavasena naṅgalāni pahāya, nidassanamattañcetaṃ. Na hi kevalaṃ kassakā eva, atha kho aññepi ubhayaraṭṭhavāsino manussā attano attano kiccaṃ pahāya tasmiṃ maṅgalaṭṭhāne sannipatiṃsu. Tadā kira mahāpanādakumārassa pāsādamaṅgalaṃ, chattamaṅgalaṃ, āvāhamaṅgalanti tīṇi maṅgalāni ekato akaṃsu, kāsivideharaṭṭhavāsinopi tattha sannipatitvā atirekasattavassāni chaṇamanubhaviṃsūti, adhunā pana 『『naṅgalādīnī』』ti pāṭho dissati, so na porāṇapāṭho ṭīkāyamanuddhaṭattā.
Mahājanakāye sannipatiteti keci 『『pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsāpessāmā』』ti, keci 『『taṃ kīḷanaṃ passissāmā』』ti evaṃ mahājanasamūhe sannipatite. Atulambābhiruhanadārucitakapavesanādi nānākīḷāyo dassetvā. Sakkapesito kira dibbanāṭako rājaṅgaṇe ākāse ṭhatvā upaḍḍhabhāgaṃ nāma dasseti, ekova hattho, eko pādo, ekaṃ akkhi, ekā dāṭhā naccati calati, upaḍḍhaṃ phandati, sesaṃ niccalamahosi, taṃ disvā mahāpanādo thokaṃ hasitamakāsi, imamatthaṃ sandhāya 『『so dibbanāṭakaṃ dassetvā hasāpesī』』ti vuttaṃ. Suhajjā nāma vissāsikā 『『suṭṭhu hadayametesa』』nti katvā. Ādisaddena ñātakaparijanādīnaṃ saṅgaho. Tasmāti tathā vacanato. Taṃ kusalanti vacanaṃ upādāyāti ettha 『『kacci kusalaṃ? Āma kusala』』nti vacanapaṭivacanavasena pavattakusalavāditāya te manussā ādito 『『kusalā』』ti samaññaṃ labhiṃsu, tesaṃ kusalānaṃ issarāti rājakumārā kosalā nāma jātā, tesaṃ nivāsaṭṭhānatāya pana padeso kosalāti pubbe vuttanayameva. Tenāha 『『so padeso kosalāti vuccatī』』ti. Evaṃ majjhimāgamaṭīkāyaṃ ācariyeneva vuttaṃ. Tatrāyamadhippāyo siyā – 『『so padeso kosalāti vuccatī』』ti saññīsaññā yathākkamaṃ ekavacanabahuvacanavasena vuttattā purimanaye viya idhāpi ruḷhivaseneva bahuvacanaṃ hoti. Rājakumārānaṃ nāmalābhahetumattañhettha visesoti. Idha pana ācariyena evaṃ vuttaṃ so padesoti padesasāmaññato vuttaṃ, vacanavipallāsena vā, te padesāti attho. Kosalāti vuccati kusalā eva kosalāti katvā』』ti (dī. ni. ṭī. 1.254) tatrāyamadhippāyo siyā – so padesoti jātisaddavasena, vacanavipallāsena vā vuttattā puthuatthavisayatāya eva bahuvacanaṃ hoti. Padesassa nāmalābhahetu hettha visesoti. 『『Kusala』』nti hi vacanamupādāya ruḷhināmavasena vuttanayena kosalā yathā 『『yevāpanakaṃ, natumhākavaggo』』ti. Apica vacanapaṭivacanavasena 『『kusala』』nti vadanti etthāti kosalā. Vicitrā hi taddhitavuttīti. Kusalanti ca ārogyaṃ 『『kacci nu bhoto kusalaṃ, kacci bhoto anāmaya』』ntiādīsu (jā. 1.15.145; jā. 2.20.129) viya, kacci tumhākaṃ ārogyaṃ hotīti attho, chekaṃ vā 『『kusalā naccagītassa , sikkhitā cāturitthiyo』』tiādīsu (jā. 2.22.94) viya, kacci tesaṃ nāṭakānaṃ chekatā hotīti attho.
Caraṇaṃ cārikā, caraṇaṃ vā cāro, so eva cārikā, tayidaṃ maggagamanameva idhādhippetaṃ, na cuṇṇikagamanamattanti dassetuṃ 『『addhānagamana』』nti vuttaṃ, bhāvanapuṃsakañcetaṃ, addhānagamanasaṅkhātāya cārikāya caramānoti vuttaṃ hoti, abhedepi vā bhedavohārena vuttaṃ yathā 『『divāvihāraṃ nisīdī』』ti, (ma. ni. 1.256) addhānagamanasaṅkhātaṃ cārikaṃ caramāno, caraṇaṃ karontoti attho. Sabbatthako hi karabhūdhātūnamatthoti. 『『Addhānamagga』』ntipi katthaci pāṭho, so na sundaro. Na hi cārikāsaddo maggavācakoti. Idāni taṃ vibhāgena dassetvā idhādhippetaṃ niyamento 『『cārikā ca nāmesā』』tiādimāha. Sāvakānampi ruḷhivasena cārikāya sambhavato tato viseseti 『『bhagavato』』ti iminā. Tathā hi majjhimāgamaṭṭhakathāyaṃ vuttaṃ 『『cārikaṃ caramānoti ettha kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhisaddena sāvakānampi vuccati kilañjādīhi katabījanīpi tālavaṇṭaṃ viyā』』ti. Dūrepīti ettha pi-saddena, api-saddena vā nātidūrepīti sampiṇḍanaṃ tatthāpi cārikāsambhavato. Bodhaneyyapuggalanti catusaccapaṭivedhavasena bodhanārahapuggalaṃ. Sahasā gamananti sīghagamanaṃ. 『『Mahākassapassa paccuggamanādīsū』』ti vuttameva sarūpato dasseti 『『bhagavā hī』』tiādinā. Paccuggacchantoti paṭimukhaṃ gacchanto, paccuṭṭhahantoti attho. 『『Tathā』』ti iminā 『『tiṃsayojana』』nti padamanukaḍḍhati. Pakkusāti nāma gandhārarājā. Mahākappino nāma kukkuṭavatīrājā. Dhaniyo nāma koraṇḍaseṭṭhiputto gopo.
Evaṃ dhammagarutākittanamukhena mahākassapapaccuggamanādīni (saṃ. ni. aṭṭha. 2.154) ekadesena dassetvā idāni vanavāsitissasāmaṇerassa vatthuṃ vitthāretvā cārikaṃ dassetuṃ 『『ekadivasa』』ntiādi āraddhaṃ. Ko panesa tissasāmaṇero nāma? Sāvatthiyaṃ dhammasenāpatino upaṭṭhākakule jāto mahāpuñño 『『piṇḍapātadāyakatisso, kambaladāyakatisso』』ti ca pubbe laddhanāmo pacchā 『『vanavāsitisso』』ti pākaṭo khīṇāsavasāmaṇero. Vitthāro dhammapade (dha. pa. aṭṭha. 1.74 vanavāsītissasāmaṇeravatthu). Ākāsagāmīhi saddhiṃ ākāseneva gantukāmo bhagavā 『『chaḷabhiññānaṃ ārocehī』』ti avoca. Tassāti tissasāmaṇerassa. Tanti bhagavantaṃ saddhiṃ bhikkhusaṅghena cīvaraṃ pārupantaṃ. No thero no oramattako vatāti sambandho, guṇena lāmakappamāṇiko no hotīti attho.
Attanopattāsaneti bhikkhūnaṃ āsanapariyante. Tesaṃ gāmikānaṃ dānapaṭisaṃyuttaṃ maṅgalaṃ vatvā. Kasmā pana sadevakassa lokassa maggadesakopi samāno bhagavā evamāhāti codanaṃ sodhetuṃ 『『bhagavā kirā』』tiādi vuttaṃ. Maggadesakoti nibbānamaggassa, sugatimaggassa vā desako.
Tāyāti araññasaññāya. Saṅghakammavasena sijjhamānāpi upasampadā satthu āṇāvasena sijjhanato 『『buddhadāyajjaṃ te dassāmī』』ti vuttanti vadanti. Apare pana 『『aparipuṇṇavīsativassasseva tassa upasampadaṃ anujānanto satthā 『buddhadāyajjaṃ te dassāmī』ti avocā』』ti vadanti. Dhammasenāpatinā upajjhāyena upasampādetvā, tatoyevesa dhammasenāpatino saddhivihārikoti aṭṭhakathāsu vutto. Dhammapadaṭṭhakathāyaṃ pana dhammasenāpatiāditherānaṃ cattālīsabhikkhusahassaparivārānaṃ attano attano parivārehi saddhiṃ paccekaṃ gamanaṃ, bhagavato ca ekakasseva gamanaṃ khuddakabhāṇakānaṃ matena vuttaṃ, idha, pana majjhimāgamaṭṭhakathāyañca (ma. ni. aṭṭha. 2.65) aññathā gamanaṃ dīghabhāṇakamajjhimabhāṇakānaṃ matenāti daṭṭhabbaṃ. Ayanti mahākassapādīnamatthāya cārikā. Yaṃ pana anuggaṇhantassa bhagavato gamanaṃ, ayaṃ aturitacārikā nāmāti sambandho.
Imaṃpana cārikanti aturitacārikaṃ. Mahāmaṇḍalanti majjhimadesapariyāpanneneva bāhirimena pamāṇena paricchinnattā mahantataraṃ maṇḍalaṃ. Majjhimamaṇḍalanti itaresaṃ ubhinnaṃ vemajjhe pavattaṃ maṇḍalaṃ. Antomaṇḍalanti itarehi khuddakaṃ maṇḍalaṃ, itaresaṃ vā antogadhattā antimaṃ maṇḍalaṃ, abbhantarimaṃ maṇḍalanti vuttaṃ hoti. Kiṃ panimesaṃ pamāṇanti āha 『『katthā』』tiādi. Tattha navayojanasatikatā majjhimadesapariyāpannavaseneva gahetabbā tato paraṃ aturitacārikāya agamanato. Taduttari hi turitacārikāya eva tathāgato gacchati, na aturitacārikāya. Pavāretvāva cārikācaraṇaṃ buddhāciṇṇanti vuttaṃ 『『mahāpavāraṇāya pavāretvā』』tiādi. Pāṭipadadivaseti paṭhamakattikapuṇṇamiyā anantare pāṭipadavase. Samantāti gatagataṭṭhānassa catūsu passesu samantato. Mahājanakāyassa sannipatanato purimaṃ purimaṃ āgatā nimantetuṃ labhanti. Tathā sannipatanameva dassetuṃ 『『itaresū』』tiādi vuttaṃ. Samathavipassanā taruṇā hontīti ettha samathassa taruṇabhāvo upacārasamādhivasena, vipassanāya pana saṅkhāraparicchedañāṇaṃ, kaṅkhāvitaraṇañāṇaṃ, sammasanañāṇaṃ, maggāmaggañāṇanti catunnaṃ ñāṇānaṃ vasena veditabbo. Taruṇavipassanāti hi tesaṃ catunnaṃ ñāṇānamadhivacanaṃ. Pavāraṇāsaṅgahaṃ datvāti anumatidānavasena datvā. Kattikapuṇṇamāyanti pacchimakattikapuṇṇamiyaṃ. 『『Migasirassa paṭhamapāṭipadadivase』』ti idaṃ majjhimadesavohāravasena migasiramāsassa paṭhamaṃ pāṭipadadivasaṃ sandhāya vuttaṃ, etarahi pavattavohāravasena pana pacchimakattikamāsassa kāḷapakkhapāṭipadadivaso veditabbo.
Aññenapi kāraṇenāti bhikkhūnaṃ samathavipassanātaruṇabhāvato aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena. Catumāsanti āsaḷhīpuṇṇamiyā pāṭipadato yāva pacchimakattikapuṇṇamī, tāva catumāsaṃ. 『『Samantā yojanasata』』ntiādinā vuttanayeneva. Vasanaṃ vassaṃ, vasanakiriyā, vutthaṃ vasitaṃ vassamassāti vutthavasso, tassa. Tathāgatena vinetabbattā 『『bhagavato veneyyasattā』』ti sāminiddeso vutto, kattuniddeso vā esa. Veneyyasattāti ca caritānurūpaṃ vinetabbasattā. Indriyaparipākaṃ āgamayamānoti saddhādiindriyānaṃ vimuttiparipācanabhāvena paripakkaṃ paṭimānento. Phussamāghaphagguṇacittamāsānaṃ aññataramāsassa paṭhamadivase nikkhamanato māsaniyamo ettha na katoti daṭṭhabbaṃ. Tenāha 『『ekamāsaṃ vā dviticatumāsaṃ vā tattheva vasitvā』』ti. Tatthevāti vassūpagamanaṭṭhāne eva. 『『Sattahi vā』』tiādi 『『ekamāsaṃ vā』』tiādinā yathākkamaṃ yojetabbaṃ – yadi aparampi ekamāsaṃ tattheva vasati, sattahi māsehi cārikaṃ pariyosāpeti. Yadi dvimāsaṃ chahi, yadi timāsaṃ pañcahi, yadi catumāsaṃ tattheva vasati, catūhi māsehi cārikaṃ pariyosāpetīti. Kasmā pana cārikāgamananti āsaṅkānivattanatthaṃ 『『itī』』tiādi vuttaṃ. Atirekaṃ jarādubbalo bāḷhajiṇṇo. Te kadā passissanti, na passissanti eva. Lokānukampakāyāti lokānukampakāya eva. Tena vuttaṃ 『『na cīvarādihetū』』ti.
Jaṅghavihāravasenāti jaṅghāhi vicaraṇavasena, jaṅghāhi vicaritvā tattha tattha katipāhaṃ nivasanavasena vā. Sabbiriyāpathasādhāraṇañhi vihāravacanaṃ. Sarīraphāsukatthāyāti ekasmiṃyeva ṭhāne nibaddhavāsavasena ussannadhātukassa sarīrassa vicaraṇena phāsubhāvatthāya. Aṭṭhuppattikālābhikaṅkhanatthāyāti aggikkhandhopamasutta (a. ni. 7.72) maghadevajātakādi (jā. 1.1.9) desanānaṃ viya dhammadesanāya abhikaṅkhitabbaaṭṭhuppattikālatthāya, aṭṭhuppattikālassa vā abhikaṅkhanatthāya, aṭṭhuppattikāle dhammadesanatthāyāti vuttaṃ hoti. Sikkhāpadapaññāpanatthāyāti surāpānasikkhāpadādi (pāci. 327, 328, 329) paññāpane viya sikkhāpadānaṃ paññāpanatthāya. Bodhanatthāyāti aṅgulimālādayo (ma. ni. 2.347) viya bodhaneyyasatte catusaccabodhanatthāya. Mahatāti mahatiyā. Kañci, katipaye vā puggale uddissa cārikā nibaddhacārikā. Tadaññā sambahule uddissa gāmanigamanagarapaṭipāṭiyā cārikā anibaddhacārikā. Tenāha 『『tatthā』』tiādi. Yaṃ caratīti kiriyāparāmasanaṃ.
『『Esā idha adhippetā』』ti vuttameva vitthārato dassetuṃ 『『tadā kirā』』tiādi vuttaṃ. Dasasahassilokadhātuyāti jātikkhettabhūtaṃ dasasahassacakkavāḷaṃ sandhāya vuttaṃ. Kasmāti ce? Tattheva bhabbasattānaṃ sambhavato. Tattha hi satte bhabbe paripakkindriye passituṃ buddhañāṇaṃ abhinīharitvā ṭhito bhagavā ñāṇajālaṃ pattharatīti vuccati, idañca devabrahmānaṃ vasena vuttaṃ. Manussā pana imasmiṃyeva cakkavāḷe, imasmiṃyeva ca saparivāre jambudīpe bodhaneyyā honti. Bodhaneyyabandhaveti bodhaneyyasattasaṅkhāte bhagavato bandhave. Gottādisambandhā viya hi saccapaṭivedhasambandhā veneyyā bhagavato bandhavā nāmāti. Gocarabhāvūpagamanaṃ sandhāya 『『sabbaññutaññāṇajālassa anto paviṭṭho』』ti vuttaṃ. Bhagavā kira mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya 『『ye sattā bhabbā paripakkañāṇā, te mayhaṃ ñāṇassa upaṭṭhahantū』』ti cittaṃ adhiṭṭhāya samannāharati, tassa sahasamannāhārā eko vā dve vā sambahulā vā tadā vinayūpagā veneyyā ñāṇassa āpāthamāgacchanti, ayamettha buddhānubhāvo. Evamāpāthagatānaṃ pana nesaṃ upanissayaṃ pubbacariyaṃ, pubbahetuṃ, sampati vattamānañca paṭipattiṃ oloketi. Veneyyasattapariggaṇhanatthañhi samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāvena upaṭṭhānaṃ hoti, atha 『『kiṃ nu kho bhavissatī』』ti saraṇagamanādivasena kañci nipphattiṃ vīmaṃsamāno pubbūpanissayādīni oloketi. Tenāha 『『atha bhagavā』』tiādi. Soti ambaṭṭho. Vādapaṭivādaṃ katvāti 『『evaṃ nu te ambaṭṭhā』』tiādinā (dī. ni. 1.262) mayā vuttavacanassa 『『ye ca kho te bho gotama muṇḍakā samaṇakā』』tiādinā (dī. ni. 1.263) paṭivacanaṃ datvā, asabbhivākyanti asappurisavācaṃ, tikkhattuṃ ibbhavādanipātanavasena nānappakāraṃ sādhusabhāvāya vācāya vattumayuttaṃ vākyaṃ vakkhatīti vuttaṃ hoti. Nibbisevananti vigatatudanaṃ, mānadappavasena apagataparinipphandananti attho.
Avasaritabbanti upagantabbaṃ. Tassa gāmassa idaṃ nāmamattaṃ, kimettha atthapariyesanāyāti vuttaṃ 『『ijjhānaṅgalantipi pāṭho』』ti. 『『Yena disābhāgenā』』ti karaṇaniddesānurūpaṃ karaṇatthe upayogavacananti dasseti 『『tena avasarī』』ti iminā. 『『Yasmiṃ padese』』ti pana bhummaniddesānurūpaṃ 『『taṃ vā avasarī』』ti vuttaṃ. Tadubhayamevatthaṃ vivarati 『『tena disābhāgenā』』tiādinā. Gatoti upagato, agamāsīti attho. Puna gatoti sampatto, sampāpuṇīti attho. 『『Icchānaṅgale』』ti idaṃ tadā bhagavato gocaragāmanidassanaṃ, samīpatthe cetaṃ bhummaṃ . 『『Icchānaṅgalavanasaṇḍe』』ti idaṃ pana nivāsaṭṭhānadassanaṃ, nippariyāyato adhikaraṇe cetaṃ bhummanti tadubhayampi padaṃ visesatthadassanena vivaranto 『『icchānaṅgalaṃ upanissāyā』』tiādimāha . 『『Sīlakhandhāvāra』』ntiādi vuttanayena veneyyahitasamapekkhanavaseneva bhagavato vihāradassanaṃ. Tattha dhammarājassa bhagavato sabbaso adhammaniggaṇhanaparā eva paṭipatti, sā ca sīlasamādhipaññāvasenāti sīlādittayasseva gahaṇaṃ. Sīlakhandhāvāranti cakkavattirañño dāruiṭṭhakādikataṃ khandhāvārasadisaṃ sīlasaṅkhātaṃ khandhāvāraṃ bandhitvā viharatīti sambandho. Dārukkhandhādīhi āsamantato varanti parikkhipanti etthāti hi khandhāvāro a-kārassa dīghaṃ katvā, rājūnaṃ aciranivāsaṭṭhānaṃ. Tattha pana bhagavato aciranivasanakiriyāsambandhamattena bhayanivāraṇaṭṭhena taṃsadisatāya sīlampi tathā vuccati. Samādhikontanti sammāsamādhisaṅkhātaṃ maṅgalasattiṃ. Sabbaññutaññāṇapadanti sabbaññutaññāṇasaṅkhātaṃ jayamantapadaṃ. Parivattayamānoti parijappamāno. 『『Sabbaññutaññāṇasara』』ntipi pāṭho, sabbaññutaññāṇavajiraggasaraṃ aparāparaṃ samparivattamānoti attho. Yathābhirucitena vihārenāti sabbavihārasādhāraṇadassanaṃ, dibbavihārādīsu yena yena attanā abhirucitena vihārena viharatīti attho.
Pokkharasātivatthuvaṇṇanā
255.Manteti iruvedādimantasatthe. Iruvedādayo hi guttabhāsitabbaṭṭhena 『『mantā』』ti vuccanti. Aṇa-saddo saddeti āha 『『sajjhāyatī』』ti. Lokiyā pana vadanti 『『brahmuno apaccaṃ brāhmaṇo, nāgamo, ṇattaṃ, dīghādī』』ti. Kasmā ayameva vacanattho vuttoti āha 『『idamevā』』tiādi. Atha kesaṃ itaro vacanatthoti codanamapaneti 『『ariyā panā』』tiādinā. Atha vā yaṃ lokiyā vadanti 『『brahmunā jāto brāhmaṇo』』tiādiniruttiṃ, taṃ paṭikkhipituṃ evaṃ vuttaṃ. 『『Idamevā』』ti hi avadhāraṇena taṃ paṭikkhipati. 『『Jātibrāhmaṇāna』』nti pana iminā saddantarena dassitesu jātibrāhmaṇavisuddhibrāhmaṇavasena duvidhesu brāhmaṇesu visuddhibrāhmaṇānaṃ niruttiṃ dassento 『『ariyā panā』』tiādimāha. Bahanti pāpe bahi karontīti hi ariyā brāhmaṇā niruttinayena. 『『Tassa kira kāyo setapokkharasadiso』』ti idamevassa nāmalābhahetudassanaṃ, sesaṃ pana tappasaṅgena yathāvijjamānavisesadassanameva. Tenāha 『『iti naṃ pokkharasadisattā pokkharasātīti sañjānantī』』ti. Pokkharena sadiso kāyo yassāti hi pokkharasātī niruttinayena . Sātasaddo vā sadisattho, pokkharena sāto sadiso kāyo tathā, so yassāti pokkharasātī. Setapokkharasadisoti setapadumavaṇṇo. Devanagareti ālakamandādidevapure. Ussāpitarajatatoraṇanti gambhīranemanikhātaṃ accuggataṃ rajatamayaṃ indakhīlaṃ . Kāḷamegharājīti kadāci dissamānā kāḷaabbhalekhā. Rajatapanāḷikāti rajatamayatumbaṃ. Suvaṭṭitāti vaṭṭabhāvassa yuttaṭṭhāne suṭṭhu vaṭṭulā. Kāḷavaṅgatilakādīnamabhāvena suparisuddhā.『『Arājake』』tiādināpi sobhaggappattabhāvameva nidasseti.
Idāni aparampi tassa nāmalābhahetuṃ dassento 『『ayaṃ panā』』tiādimāha. Tattha ca 『『himavantapadese mahāsare padumagabbhe nibbattī』』ti idamevassa nāmalābhahetudassanaṃ. Sesaṃ pana tappasaṅgena tathāpavattākāradassanameva. Tenāha 『『iti naṃ pokkhare sayitattā pokkharasātīti sañjānantī』』ti. Pokkhare kamale sayatīti hi pokkharasātī, sātaṃ vā vuccati samasaṇṭhānaṃ, pokkhare jātaṃ samasaṇṭhānaṃ tathā, tamassatthītipi pokkharasātī. Yaṃ pana ācariyena vuttaṃ 『『imassa brāhmaṇassa kīdiso pubbayogo, yena naṃ bhagavā anuggaṇhituṃ taṃ ṭhānaṃ upagatoti āhā』』ti, (dī. ni. ṭī. 1.255) tadetaṃ 『『ayaṃ panā』』tiādivacanaṃ ekadesameva sandhāya vuttaṃ. 『『So tato manussaloka』』ntiādivacanato devaloke nibbattīti ettha aparāparaṃ nibbatti eva vuttāti daṭṭhabbaṃ. Tathārūpena kammena nibbattimeva sandhāya 『『mātukucchivāsaṃ jigucchitvā』』tiādi vuttaṃ. 『『Padumagabbhe nibbattī』』ti iminā saṃsedajoyeva hutvā nibbattīti dasseti. Na pupphatīti na vikasati. Tenāti tāpasena. Nāḷatoti pupphadaṇḍato. Suvaṇṇacuṇṇehi piñjaraṃ hemavaṇṇo yassāti suvaṇṇacuṇṇapiñjaro, taṃ, suvaṇṇacuṇṇehi vikiṇṇabhāvena hemavaṇṇanti attho. Piñjarasaddo hi hemavaṇṇapariyāyoti sāratthadīpaniyaṃ (sārattha. ṭī. 1.22) vuttaṃ. Esa nayo padumareṇupiñjaranti etthāpi. Rajatabimbakanti rūpiyamayarūpakaṃ. Paṭijaggāmīti posemi. Pāranti pariyosānaṃ, nipphatti vā vuccati nadīsamuddādīnaṃ pariyosānabhūtaṃ pāraṃ viyāti katvā. Paṭisandhipaññāsaṅkhātena sabhāvañāṇena paṇḍito. Iti kattabbesu, vedesu vā visāradapaññāsaṅkhātena veyyattiyena byatto. Aggabrāhmaṇoti disāpāmokkhabrāhmaṇo. Sippanti vedasippaṃ tasseva pakaraṇādhigatattā. Brahmadeyyaṃ adāsīti vakkhamānanayena brahmadeyyaṃ katvā adāsi.
『『Ajjhāvasatī』』ti ettha adhi-saddo, ā-saddo ca upasaggamattaṃ, tato 『『ukkaṭṭha』』nti idaṃ ajjhāpubbavasayoge bhummatthe upayogavacanaṃ. Adhi-saddo vā issariyattho, ā-saddo mariyādattho tato 『『ukkaṭṭha』』nti idaṃ kammappavacanīyayoge bhummatthe upayogavacananti dasseti 『『ukkaṭṭhanāmake』』tiādinā. Tadevatthaṃ vivarituṃ 『『tassā』』tiādi vuttaṃ. 『『Tassa nagarassa sāmiko hutvā』』ti hi 『『abhibhavitvā』』ti etassatthavivaraṇaṃ, tenetaṃ dīpeti 『『sāmibhāvo abhibhavana』』nti. 『『Yāya mariyādāyā』』tiādi pana ā-saddassatthavivaraṇaṃ, tenetaṃ dīpeti 『『āsaddo mariyādattho, mariyādā ca nāma yāya tattha vasitabbaṃ, sāyeva aparādhīnatā』』ti. Yāya mariyādāyāti hi yāya aparādhīnatāsaṅkhātāya anaññasādhāraṇāya avatthāyāti attho. 『『Upasaggavasenā』』tiādi pana 『『ukkaṭṭhanāmake』』ti etassatthavivaraṇaṃ, tenetaṃ dīpeti 『『satipi bhummavacanappasaṅge dhātvatthānuvattakavisesakabhūtehi duvidhehipi upasaggehi yuttattā upayogavacanamevettha vihita』』nti. 『『Tassa kirā』』tiādi pana atthānugatasamaññāparidīpanaṃ. Vatthu nāma nagaramāpanārahabhūmippadeso 『『ārāmavatthu, vihāravatthū』』tiādīsu viya.
Ukkāti daṇḍadīpikā. Aggahesunti 『『ajja maṅgaladivaso, tasmā sunakkhattaṃ, tatthāpi ayaṃ sukhaṇo mā atikkamī』』ti rattivibhāyanaṃ anurakkhantā, rattiyaṃ ālokakaraṇatthāya ukkā ṭhapetvā ukkāsu jalamānāsu nagarassa vatthuṃ aggahesuṃ, tenetaṃ dīpeti – ukkāsu ṭhitāti ukkaṭṭhā. Mūlavibhujādi ākatigaṇapakkhepena, niruttinayena vā ukkāsu vijjotayantīsu ṭhitāti ukkaṭṭhā, tathā ukkāsu ṭhitāsu ṭhitā āsītipi ukkaṭṭhāti. Majjhimāgamaṭṭhakathāyaṃ pana evaṃ vuttaṃ 『『tañca nagaraṃ 『maṅgaladivaso sukhaṇo, sunakkhattaṃ mā atikkamī』ti rattimpi ukkāsu ṭhitāsu māpitattā ukkaṭṭhātipi vuccati, daṇḍadīpikāsu jāletvā dhāriyamānāsu māpitattāti vuttaṃ hotī』』ti, (ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā) tadapiminā saṃsandati ceva sameti ca nagaravatthupariggahassapi nagaramāpanapariyāpannattāti daṭṭhabbaṃ. Apare pana bhaṇanti 『『bhūmibhāgasampattiyā, upakaraṇasampattiyā, manussasampattiyā ca taṃ nagaraṃ ukkaṭṭhaguṇayogato ukkaṭṭhāti nāmaṃ labhatī』』ti. Lokiyā pana vadanti 『『ukkā dhārīyati etassa māpitakāleti ukkaṭṭhā, vaṇṇavikāroya』』nti, itthiliṅgavasena cāyaṃ samaññā, tenevidha payogo dissati 『『yathā ca bhavaṃ gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamatī』』ti (dī. ni. 1.299) mūlapariyāyasuttādīsu (ma. ni. 1.1) ca 『『ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle』』tiādi. Evamettha hotu upasaggavasena upayogavacanaṃ, kathaṃ panetaṃ sesapadesu siyāti anuyogenāha 『『tassa anupayogattā sesapadesū』』ti. Tattha tassāti upasaggavasena upayogasaññuttassa 『『ukkaṭṭha』』nti padassa. Anupayogattāti visesanabhāvena anupayuttattā. Sesapadesūti 『『sattussada』』ntiādīsu sattasu padesu.
Kiṃ nu khvāyaṃ saddapayogo saddalakkhaṇānugatoti codanamapaneti 『『tattha…pe… pariyesitabba』』nti iminā. Tatthāti upasaggavasena, anupayogavasena ca upayogavacananti vutte dubbidhepi vidhāne. Lakkhaṇanti gahaṇūpāyañāyabhūtaṃ saddalakkhaṇaṃ, suttaṃ vā. Pariyesitabbanti saddasatthesu vijjamānattā ñāṇena gavesitabbaṃ, gahetabbanti vuttaṃ hoti. Etena hi saddalakkhaṇānugatovāyaṃ saddapayogoti dasseti, saddavidū ca icchanti 『『upaanuadhiāiccādipubbavasayoge sattamiyatthe upayogavacanaṃ pāpuṇāti, visesitabbapade ca yathāvidhimanupayogo visesanapadānaṃ samānādhikaraṇabhūtāna』』nti. Tatra yadā adhi-saddo, ā-saddo ca upasaggamattaṃ, tadā 『『tatiyāsattamīnañcā』』ti lakkhaṇena ajjhāpubbavasayoge upayogavacanaṃ. Tathā hi vadanti 『『sattamiyatthe kāladisāsu upānvajjhāvasayoge, adhipubbasiṭhāvasānaṃ payoge, tappānacāresu ca dutiyā. Kāle pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā, kañci kālaṃ purejātapaccayena paccayo, imaṃ rattiṃ cattāro mahārājāno. Disāyaṃ purimaṃ disaṃ dhataraṭṭho. Upādipubbavasayoge gāmaṃ upavasati, gāmaṃ anuvasati, gāmaṃ āvasati, agāraṃ ajjhāvasati, adhipubbasiṭhāvasānaṃ payoge pathaviṃ adhisessati, gāmaṃ adhitiṭṭhati, gāmaṃ ajjhāvasati. Tappānacāresu nadiṃ pivati, gāmaṃ carati iccādīti.
Yadā pana adhi-saddo issariyattho, ā-saddo ca mariyādattho, tadā 『『kammappavacanīyayutte』』ti lakkhaṇena kammappavacanīyayoge upayogavacanaṃ. Tathā hi vadanti 『『anuādayo upasaggā, dhīādayo nipātā ca kammappavacanīyasaññā honti kiriyāsaṅkhātaṃ kammaṃ pavacanīyaṃ yesaṃ te kammappavacanīyā』』ti. Sesapadānaṃ pana yathāvidhimanupayoge katarena lakkhaṇena upayogavacananti? Yathāvuttalakkhaṇeneva. Yajjevaṃ tesampi ādhārabhāvato nānādhāratā siyāti? Na, bahūnampi padānaṃ nagaravasena ekatthabhāvato. Sakatthamattañhi tesaṃ nānākaraṇanti. Aññe pana saddavidū evamicchanti 『『samānādhikaraṇapadānaṃ paccekaṃ kiriyāsambandhanena visesitabbapadena samānavacanatā yathā 『kaṭaṃ karoti, vipulaṃ, dassanīya』nti ettha 『kaṭaṃ karoti, vipulaṃ karoti, dassanīyaṃ karotī』ti paccekaṃ kiriyāsambandhanena kammattheyeva dutiyā』』ti, tadetaṃ vicāretabbaṃ visesanapadānaṃ samānādhikaraṇānaṃ kiriyāsambajjhanābhāvato. Yadā hi kiriyāsambajjhanaṃ, tadā visesanameva na hotīti.
Ussadatā nāmettha bahulatāti vuttaṃ 『『bahujana』』nti. Taṃ pana bahulataṃ dasseti 『『ākiṇṇamanussa』』ntiādinā. Araññādīsu gahetvā posetabbā posāvaniyā, etena tesaṃ dhammabhāvaṃ dasseti. Āvijjhitvāti parikkhipitvā. Khaṇitvā katā pokkharaṇī, ābandhitvā kataṃ taḷākaṃ. Acchinnūdakaṭṭhāneyeva jalajakusumāni jātānīti vuttaṃ 『『udakassa niccabharitānevā』』ti. Udakassāti ca pūraṇakiriyāyoge karaṇatthe sāmivacanaṃ 『『mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā』』tiādīsu (pārā. 34) viya. Saha dhaññenātisadhaññanti nagarasaddāpekkhāya napuṃsakaliṅgena vuttaṃ, yathāvākyaṃ vā upayogavacanena. Evaṃ sabbattha. Pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti ettha ādisaddena tadubhayavinimuttaṃ alābukumbhaṇḍādisūpeyyaṃ saṅgaṇhāti. Tenāyamattho viññāyati – nayidha dhaññasaddo sāliādidhaññavisesavācako, posane sādhuttamattena pana niravasesapubbaṇṇāparaṇṇasūpeyyavācako, virūpekasesavasena vā payuttoti. Ettāvatāti yathāvuttapadattayena. Rājalīlāyāti rājūnaṃ vilāsena. Samiddhiyā upabhogaparibhogasampuṇṇabhāvena sampatti samiddhisampatti.
『『Rājabhogga』』nti vutte 『『kena dinna』』nti avassaṃ pucchitabbato evaṃ vuttanti dasseti 『『kenā』』tiādinā. Raññā viya bhuñjitabbanti vā rājabhogganti aṭṭhakathāto aparo nayo. Yāva puttanattapanattaparamparā kulasantakabhāvena rājato laddhattā 『『rañño dāyabhūta』』nti vuttaṃ. 『『Dhammadāyādā me bhikkhave bhavathā』』tiādīsu (ma. ni. 1.29) viya ca dāyasaddo dāyajjapariyāyoti āha 『『dāyajjanti attho』』ti. Kathaṃ dinnattā brahmadeyyaṃ nāmāti codanaṃ pariharati 『『chattaṃ ussāpetvā』』tiādinā. Rājanīhārena paribhuñjitabbato hi uddhaṃ paribhogalābhassa brahmadeyyatā nāma natthi, idañca tathā dinnameva, tasmā brahmadeyyaṃ nāmāti vuttaṃ hoti. Chejjabhejjanti sarīradaṇḍadhanadaṇḍādibhedaṃ daṇḍamāha. Nadītitthapabbatādīsūti nadītitthapabbatapādagāmadvāraaṭavimukhādīsu. Setacchattaggahaṇena sesarājakakudhabhaṇḍampi gahitaṃ tappamukhattāti veditabbaṃ. 『『Raññā bhuñjitabba』』ntveva vutte idhādhippetattho na pākaṭoti hutvā-saddaggahaṇaṃ kataṃ. Tañhi so rājakulato asamudāgatopi rājā hutvā bhuñjituṃ labhatīti ayamidhādhippeto attho. Dātabbanti dāyaṃ, 『『rājadāya』』nti imināva raññā dinnabhāve siddhe 『『raññā pasenadinā kosalena dinna』』nti puna ca vacanaṃ kimatthiyanti āha 『『dāyakarājadīpanattha』』ntiādi. Asukena raññā dinnanti dāyakarājassa adīpitattā evaṃ vuttanti adhippāyo. Ettha ca paṭhamanaye 『『rājabhogga』』nti pade pucchāsambhavato idaṃ vuttaṃ, dutiyanaye pana 『『rājadāya』』nti padeti ayampi viseso daṭṭhabbo. Tattha atibahulatāya purato ṭhapanokāsābhāvato passenapi odanasūpabyañjanādi dīyati etassāti pasenadi, aluttasamāsavasena. So hi rājā taṇḍuladoṇassa odanampi tadupiyena sūpabyañjanena bhuñjati. Tathā hi naṃ bhuttapātarāsakāle satthu santikamāgantvā ito cito ca samparivattantaṃ niddāya abhibhuyyamānaṃ ujukaṃ nisīditumasakkontaṃ bhagavā –
『『Middhī yadā hoti mahagghaso ca,
Niddāyitā samparivattasāyī;
Mahāvarāhova nivāpavuṭṭho,
Punappunaṃ gabbhamupeti mando』』ti. (dha. pa. 325; netti. 26, 90);
Imāya gāthāya ovadi. Bhāgineyyañca so sudassanaṃ nāma māṇavaṃ –
『『Manujassa sadā satīmato,
Mattaṃ jānato laddhabhojane;
Tanukassa bhavanti vedanā,
Saṇikaṃ jīrati āyupālaya』』nti. (saṃ. ni. 1.24) –
Imaṃ gāthaṃ bhagavato santike uggahāpetvā attano bhuñjantassa osānapiṇḍakāle devasikaṃ bhaṇāpeti, so aparena samayena tassā gāthāya atthaṃ sallakkhetvā punappunaṃ osānapiṇḍapariharaṇena nāḷikodanamattāya saṇṭhahitvā tanusarīro balavā sukhappatto ahosīti. Udānaṭṭhakathāyaṃ (udā. aṭṭha. 12) pana evaṃ vuttaṃ 『『paccāmittaṃ parasenaṃ jinātīti pasenadī』』ti. Saddavidūpi hi ja-kārassa da-kāre idamudāharanti. So hi attano bhāgineyyaṃ ajātasatturājānaṃ, pañcacorasatādīni ca avaruddhakāni jinātīti. Kosalaraṭṭhassādhipatibhāvato kosalo, tasmā kosalādhipatinā pasenadi nāmakena raññā dinnanti attho veditabbo. Nissaṭṭhapariccattatāsaṅkhātena puna aggahetabbabhāveneva dinnattā idha brahmadeyyaṃ nāma, na tu purimanaye viya rājasaṅkhepena paribhuñjitabbabhāvena dinnattāti āha 『『yathā』』tiādi. Nissaṭṭhaṃ hutvā, nissaṭṭhabhāvena vā pariccattaṃ nissaṭṭhapariccattaṃ, muttacāgavasena cajitanti attho.
Savanaṃ upalabbhoti dasseti 『『upalabhī』』ti iminā, so cāyamupalabbho savanavaseneva jānananti vuttaṃ 『『sotadvārasampattavacananigghosānusārena aññāsī』』ti. Sotadvārānusāraviññāṇavīthivasena jānanameva hi idha savanaṃ teneva 『『samaṇo khalu bho gotamo』』tiādinā vuttassatthassa adhigatattā, na pana sotadvāravīthivasena sutamattaṃ tena tadatthassa anadhigatattā. Avadhāraṇaphalattā saddapayogassa sabbampi vākyaṃ antogadhāvadhāraṇaṃ. Tasmā tadatthajotakasaddena vināpi aññatthāpohanavasena assosi eva, nāssa koci savanantarāyo ahosīti ayamattho viññāyatīti āha 『『padapūraṇamatte nipāto』』ti, antogadhāvadhāraṇepi ca sabbasmiṃ vākye nītatthato avadhāraṇatthaṃ kho-saddaggahaṇaṃ 『『evā』』ti sāmatthiyā sātisayaṃ etadatthassa viññāyamānattāti paṭhamavikappo vutto, nītatthato avadhāraṇena ko attho ekantiko kato, avadhārito cāti vuttaṃ 『『tatthā』』tiādi. Atha padapūraṇamattena kho-saddena kiṃ payojananti codanamapaneti 『『padapūraṇenā』』tiādinā, akkharasamūhapadassa, padasamūhavākyassa ca siliṭṭhatāpayojanamattamevāti attho. 『『Assosī』』ti hidaṃ padaṃ kho-sadde gahite tena phullitaṃ maṇḍitaṃ vibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni sukhuccāraṇavasena siliṭṭhāni honti, na tasmiṃ aggahite, tasmā padapūraṇamattampi padabyañjanasiliṭṭhatāpayojananti vuttaṃ hoti. Mattasaddo cettha visesanivattiattho, tenassa anatthantaradīpanatā dassitā, eva-saddena pana padabyañjanasiliṭṭhatāya ekantikatā.
『『Samaṇo khalū』』tiādi yathāsutatthanidassananti dasseti 『『idānī』』tiādinā. Samitapāpattāti ettha accantaṃ anavasesato savāsanaṃ samitapāpattāti attho gahetabbo. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ yathārahaṃ visesitaṃ hoti. Tena vuttaṃ 『『bhagavā ca anuttarena ariyamaggena samitapāpo』』ti. Tadevatthaṃ niddesapāṭhena sādhetuṃ 『『vuttañheta』』ntiādimāha. Assāti anena bhikkhunā, bhagavatā vā. Samitāti samāpitā, samabhāvaṃ vā āpādayitā, assa vā sampadānabhūtassa santā hontīti attho. Atthānugatā cāyaṃ bhagavati samaññāti vuttaṃ 『『bhagavā cā』』tiādi. Tenāti tathā samitapāpattā. Yathābhūtaṃ pavatto yathābhuccaṃ, tadeva guṇo, tena adhigataṃ tathā. 『『Khalū』』ti idaṃ nepātikaṃ khalupacchābhattikapade (mi. pa. 4.1.8) viya, na nāmaṃ, anekatthattā ca nipātānaṃ anussavanatthova idhādhippetoti āha 『『anussavanatthe nipāto』』ti, paramparasavanañcettha anussavanaṃ. Brāhmaṇajātisamudāgatanti brāhmaṇajātiyā āgataṃ, jātisiddhanti vuttaṃ hoti. Ālapanamattanti piyālapanavacanamattaṃ, na taduttari atthaparidīpanaṃ. Piyasamudāhārā hete 『『bho』』ti vā 『『āvuso』』ti vā 『『devānaṃ piyā』』ti vā. Dhammapade brāhmaṇavatthupāṭhena, (dha. pa. 315 ādayo) suttanipāte ca vāseṭṭhasuttapadena brāhmaṇajātisamudāgatālapanabhāvaṃ samatthetuṃ 『『vuttampi ceta』』ntiādimāha.
Tatrāyamattho – sace rāgādikiñcanehi sakiñcano assa, so āmantanādīsu 『『bho bho』』ti vadanto hutvā vicaraṇato bhovādīyeva nāma hoti, na brāhmaṇo. 『『Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇa』』nti (dha. pa. 396, su. ni. 625) sesagāthāpadaṃ. Tattha rāgādayo satte kiñcanti maddanti palibuddhantīti kiñcanāni. Manussā kira goṇehi khalaṃ maddāpentā 『『kiñcehi kapila, kiñcehi kāḷakā』』ti vadanti, tasmā kiñcanasaddo maddanattho veditabbo. Yathāha niddese 『『akiñcananti rāgakiñcanaṃ, dosa, moha, māna, diṭṭhi, kilesakiñcanaṃ, duccaritakiñcanaṃ, yassete kiñcanā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati akiñcano』』ti (cūḷani. 28, 32, 60, 63). Gotamoti gottavasena parikittanaṃ, yaṃ 『『ādiccagotta』』ntipi loke vadanti, sakyaputtoti pana jātivasena sākiyoti ca tasseva vevacanaṃ. Vuttañhetaṃ pabbajjāsutte –
『『Ādiccā nāma gottena, sākiyā nāma jātiyā;
Tamhā kulā pabbajitomhi, na kāme abhipatthaya』』nti. (su. ni. 425);
Tathā cāha 『『gotamoti bhagavantaṃ gottavasena parikittetī』』tiādi. Tattha gaṃ tāyatīti gottaṃ, 『『gotamo』』ti pavattamānaṃ abhidhānaṃ, buddhiñca ekaṃsikavisayatāya rakkhatīti attho. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni rakkhatīti vuccati, go-saddo cettha abhidhāne, buddhiyañca vattati. Tathā hi vadanti –
『『Go goṇe cendriye bhumyaṃ, vacane ceva buddhiyaṃ;
Ādicce rasmiyañceva, pānīyepi ca vattate;
Tesu atthesu goṇe thī, pumā ca itare pumā』』ti.
Tattha 『『gosu duyhamānāsu gato, gopañcamo』』tiādīsu gosaddo goṇe vattati. 『『Gocaro』』tiādīsu indriye. 『『Gorakkha』』ntiādīsu bhūmiyaṃ. Tathā hi suttanipātaṭṭhakathāya vāseṭṭhasuttasaṃvaṇṇanāyaṃ vuttaṃ 『『gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Pathavī hi 『go』ti vuccati, tappabhedo ca 『『khetta』』nti (su. ni. aṭṭha. 2.619-626). 『『Gottaṃ nāma dve gottāni hīnañca gottaṃ, ukkaṭṭhañca gotta』』ntiādīsu (pāci. 15) vacane, buddhiyañca vattati. 『『Gogottaṃ gotamaṃ name』』ti porāṇakaviracanāya ādicce, ādiccabandhuṃ gotamaṃ sammāsambuddhaṃ namāmīti hi attho, 『『uṇhagū』』tiādīsu rasmiyaṃ, uṇhā gāvo rasmiyo etassāti hi uṇhagu, sūriyo. 『『Gosītacandana』』ntiādīsu (a. ni. ṭī. 1.49) pānīye , gosaṅkhātaṃ pānīyaṃ viya sītaṃ, tadeva candanaṃ tathā. Tasmiñhi uddhanato uddharitapakkuthitatelasmiṃ pakkhitte taṅkhaṇaññeva taṃ telaṃ sītalaṃ hotīti. Etesu pana atthesu goṇe vattamāno go-saddo yathārahaṃ itthiliṅgo ceva pulliṅgo ca, sesesu pana pulliṅgoyeva.
Kiṃ panetaṃ gottaṃ nāmāti? Aññakulaparamparāya asādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Sādhāraṇameva hi idaṃ taṃkulapariyāpannānaṃ sādhāraṇato ca sāmaññarūpaṃ. Tathā hi taṃkule jātā suddhodanamahārājādayopi 『『gotamo』』 tveva vuccanti, teneva bhagavā attano pitaraṃ suddhodanamahārājānaṃ 『『atikkantavarā kho gotama tathāgatā』』ti (mahāva. 105) avoca, vessavaṇopi mahārājā bhagavantaṃ 『『vijjācaraṇasampannaṃ, buddhaṃ vandāma gotama』』nti, (dī. ni. 3.288) āyasmāpi vaṅgīso āyasmantaṃ ānandaṃ 『『sādhu nibbāpanaṃ brūhi, anukampāya gotamā』』ti (saṃ. ni. 1.212). Idha pana bhagavantameva. Tenāha 『『bhagavantaṃ gottavasena parikittetī』』ti. Tasmāti yathāvuttamatthattayaṃ paccāmasati. Ettha ca 『『samaṇo』』ti iminā sarikkhakajanehi bhagavato bahumatabhāvo dassito tabbisayasamitapāpatāparikittanato, 『『gotamo』』ti iminā lokiyajanehi tabbisayauḷāragottasambhūtatāparikittanato.
Sakyassa suddhodanamahārājassa putto sakyaputto, iminā pana uccākulaparidīpanaṃ uditoditavipulakhattiyakulasambhūtatāparikittanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Yathāha –
『『Mahāsammatarājassa, vaṃsajo hi mahāmuni;
Kappādismiñhi rājāsi, mahāsammatanāmako』』ti. (mahāvaṃse dutiyaparicchede paṭhamagāthā);
Kathaṃ saddhāpabbajitabhāvaparidīpananti āha 『『kenacī』』tiādi. Parijiyanaṃ parihāyanaṃ pārijuññaṃ, parijiratīti vā parijiṇṇo, tassa bhāvo pārijuññaṃ, tena. Ñātipārijuññabhogapārijuññādinā kenaci pārijuññena parihāniyā anabhibhūto anajjhotthaṭo hutvā pabbajitoti attho. Tadeva pariyāyantarena vibhāvetuṃ 『『aparikkhīṇaṃyeva taṃ kulaṃ pahāyā』』ti vuttaṃ. Aparikkhīṇanti hi ñātipārijuññabhogapārijuññādinā kenaci pārijuññena aparikkhayaṃ. Saddhāya pabbajitoti saddhāya eva pabbajito. Evañhi 『『kenacī』』tiādinā nivattitavacanaṃ sūpapannaṃ hoti. Nanu ca 『『sakyakulā pabbajito』』ti idaṃ uccākulā pabbajitabhāvaparidīpanameva siyā tadatthasseva viññāyamānattā, na saddhāpabbajitabhāvaparidīpanaṃ tadatthassa aviññāyamānattāti? Na kho panevaṃ daṭṭhabbaṃ mahantaṃ ñātiparivaṭṭaṃ, mahantañca bhogakkhandhaṃ pahāya saddhāpabbajitabhāvassa atthato siddhattā. Tathā hi lokanāthassa abhijātiyaṃ tassa kulassa na kiñci pārijuññaṃ, atha kho vuḍḍhiyeva, tato tassa samiddhatamabhāvo loke pākaṭo paññāto hoti, tasmā 『『sakyakulā pabbajito』』ti ettakeyeva vutte tathā samiddhatamaṃ kulaṃ pahāya saddhāpabbajitabhāvo siddhoyevāti, imaṃ parihāraṃ 『『kenaci pārijuññenā』』tiādinā vibhāvetīti daṭṭhabbaṃ. Tato paranti 『『kosalesu cārikaṃ caramāno』』tiādivacanaṃ.
『『Sādhu dhammaruci rājā, sādhu paññāṇavā naro;
Sādhu mittānamadubbho, pāpassākaraṇaṃ sukha』』nti. ādīsu –
Viya sādhusaddo idha sundaratthoti āha 『『sundaraṃ kho panā』』ti. Khoti avadhāraṇatthe nipāto, panāti pakkhantaratthe. Evaṃ sātthakatāviññāpanatthañhi saṃvaṇṇanāyametesaṃ gahaṇaṃ. Sundaranti ca bhaddakaṃ, bhaddakatā ca passantānaṃ hitasukhāvahabhāvenāti vuttaṃ 『『atthāvahaṃ sukhāvaha』』nti. Attho cettha diṭṭhadhammikasamparāyikaparamatthavasena tividhaṃ hitaṃ sukhampi tatheva tividhaṃ sukhaṃ.
Tathārūpānanti tādisānaṃ, ayaṃ saddato attho. Atthamattaṃ pana dassetuṃ 『『evarūpāna』』nti vuttaṃ. Yādisehi ca guṇehi bhagavā samannāgato catuppamāṇikassa lokassa sabbakālampi-accantāya-saddhāya-pasādanīyo tesaṃ yathābhūtasabhāvattā, tādisehi guṇehi samannāgatabhāvaṃ sandhāya 『『tathārūpānaṃ arahata』』nti vuttanti dassento 『『yathārūpo』』tiādimāha. Laddhasaddhānanti laddhasaddahānaṃ, parajanassa saddhaṃ paṭilabhantānanti vuttaṃ hoti. Laddhasaddānanti vā paṭiladdhakittisaddānaṃ, etena 『『arahata』』nti padassa arahantānanti attho, arahantasamaññāya ca pākaṭabhāvo dassito, apica 『『yathārūpo so bhavaṃ gotamo』』ti iminā 『『tathārūpāna』』nti padassa aniyamavasena atthaṃ dassetvā sarūpaniyamavasenapi dassetuṃ 『『yathābhuccaguṇādhigamena loke arahantoti laddhasaddhāna』』nti vuttaṃ, idampi hi 『『tathārūpāna』』nti padasseva atthadassanaṃ, ayameva ca nayo ācariyehi adhippeto idha ṭīkāyaṃ, (dī. ni. ṭī. 1.255) sāratthadīpaniyañca tatheva vuttattā. 『『Yathārūpā te bhavanto arahanto』』ti avatvā 『『yathārūpo so bhavaṃ gotamo』』ti vacanaṃ bhagavatiyeva garugāravavasena 『『tathārūpānaṃ arahata』』nti puthuvacananiddiṭṭhabhāvaviññāpanatthaṃ . Attani, garūsu ca hi bahuvacanaṃ icchanti saddavidū. 『『Yathābhucca…pe… arahata』』nti iminā ca dhammappamāṇānaṃ, lūkhappamāṇānañca sattānaṃ bhagavato pasādāvahataṃ yathārutato dasseti arahantabhāvassa tesaññeva yathārahaṃ visayattā, taṃdassanena pana itaresampi rūpappamāṇaghosappamāṇānaṃ pasādāvahatā dassitāyeva tadavinābhāvatoti daṭṭhabbaṃ.
Pasādasommānīti pasannāni, sītalāni ca, pasādavasena vā sītalāni, anena pasannamanataṃ dasseti. 『『Dassana』』nti vuttepi taduttari kattabbatāsambhavato ayaṃ sambhāvanattho labbhatīti āha 『『dassanamattampi sādhu hotī』』ti. Itarathā hi 『『dassanaññeva sādhu, na taduttari karaṇa』』nti anadhippetattho āpajjati, sambhāvanattho cettha pi-saddo, api-saddo vā luttaniddiṭṭho. 『『Brahmacariyaṃ pakāsetī』』ti ettha iti-saddo 『『abbhuggato』』ti iminā sambandhamupagato, tasmā ayaṃ 『『sādhu hotī』』ti idha iti-saddo 『『brāhmaṇo pokkharasātī ambaṭṭhaṃ māṇavaṃ āmantesī』』ti iminā sambajjhitabbo, 『『ajjhāsayaṃ katvā』』ti ca pāṭhaseso tadatthassa viññāyamānattā. Yassa hi attho viññāyati, saddo na payujjati, so 『『pāṭhaseso』』ti vuccati, imamatthaṃ vibhāvento āha 『『dassanamattampi sādhu hotīti evaṃ ajjhāsayaṃ katvā』』ti. Mūlapaṇṇāsake cūḷasīhanādasuttaṭṭhakathāya (ma. ni. aṭṭha. 1.144) āgataṃ kosiyasakuṇavatthu cettha kathetabbaṃ.
Ambaṭṭhamāṇavakathāvaṇṇanā
- 『『Ajjhāyako』』ti idaṃ paṭhamapakatiyā garahāvacanameva, dutiyapakatiyā pasaṃsāvacanaṃ katvā voharanti yathā taṃ 『『puriso naro』』ti dassetuṃ aggaññasuttapada (dī. ni. 3.132) mudāhaṭaṃ. Tattha imeti jhāyakanāmena samaññitā janā. Na jhāyantīti paṇṇakuṭīsu jhānaṃ na appenti na nipphādenti, gāmanigamasāmantaṃ osaritvā vedaganthe karontāva acchantīti attho. Taṃ panetesaṃ brāhmaṇajhāyakasaṅkhātaṃ paṭhamadutiyanāmaṃ upādāya tatiyameva jātanti āha 『『ajjhāyakātveva tatiyaṃ akkharaṃ upanibbatta』』nti, akkharanti ca nirutti samaññā. Sā hi tasmiṃyeva niruḷhabhāvena aññattha asañcaraṇato 『『akkhara』』nti vuccati. Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho. Idha hi adhiāpubbai-saddavasena padasandhi, itarattha pana jhe-saddavasena. Mante dhāretīti yathāadhīte mante asammūḷhe katvā hadaye ṭhapeti.
Āthabbaṇavedo parūpaghātakarattā sādhūnamaparibhogoti katvā 『『iruvedayajuvedasāmavedāna』』nti vuttaṃ. Tattha iccante thomīyante devā etāyāti iru ica-dhātuvasena ca-kārassa ra-kāraṃ katvā, itthiliṅgoyaṃ . Yajjante pujjante devā anenāti yaju punnapuṃsakaliṅgavasena. Soyanti antaṃ karonti, sāyanti vā tanuṃ karonti pāpamanenāti sāmaṃ so-dhātupakkhe o-kārassa ā-kāraṃ katvā. Vidanti dhammaṃ, kammaṃ vā etehīti vedā, te eva mantā 『『sugatiyopi munanti, suyyanti ca etehī』』ti katvā. Paharaṇaṃ saṅghaṭṭanaṃ pahataṃ, oṭṭhānaṃ pahataṃ tathā, tassa karaṇavasena, oṭṭhāni cāletvā paguṇabhāvakaraṇavasena pāraṃ gato, na atthavibhāvanavasenāti vuttaṃ hoti. Pāragūti ca niccasāpekkhatāya kitantasamāso.
『『Saha nighaṇṭunā』』tiādinā yathāvākyaṃ vibhatyantavasena nibbacanadassanaṃ. Nighaṇṭurukkhādīnanti nighaṇṭu nāma rukkhaviseso, tadādikānamatthānanti attho, etena nighaṇṭurukkhapariyāyaṃ ādiṃ katvā tappamukhena sesapariyāyānaṃ tattha dassitattā so gantho nighaṇṭu nāma yathā taṃ 『『pārājikakaṇḍo, kusalattiko』』ti ayamattho dassito iminā yathārutameva tadatthassa adhigatattā. Ācariyā pana evaṃ vadanti 『『vacanīyavācakabhāvena atthaṃ, saddañca nikhaḍati bhindati vibhajja dassetīti nikhaṇḍu, so eva kha-kārassa gha-kāraṃ katvā 『nighaṇḍū』ti vutto』』ti (dī. ni. ṭī. 1.256), tadetaṃ aṭṭhakathānayato aññanayadassananti gahetabbaṃ. Itarathā hi so aṭṭhakathāya virodho siyā, vicāretabbametaṃ. Akkharacintakā pana evamicchanti 『『tattha tatthāgatāni nāmāni nissesato ghaṭenti rāsiṃ karonti etthāti nighaṇṭu niggahitāgamenā』』ti. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Ko panesoti? Etarahi nāmaliṅgānusāsanaratanamālābhidhānappadīpikādi. Vacībhedādilakkhaṇā kiriyā kappīyati etenāti kiriyākappo, tatheva vividhaṃ kappīyati etenāti vikappo, kiriyākappo ca so vikappo cāti kiriyākappavikappo. So hi vaṇṇapadasambandhapadatthādivibhāgato bahuvikappoti katvā 『『kiriyākappavikappo』』ti vuccati, so ca ganthavisesoyevāti vuttaṃ 『『kavīnaṃ upakārāvahaṃ sattha』』nti, catunnampi kavīnaṃ kavibhāvasampadābhogasampadādipayojanavasena upakārāvaho ganthoti attho . Ko panesoti? Kabyabandhanavidhividhāyako kabyālaṅkāragītāsubodhālaṅkārādi. Idaṃ pana mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi mahāvisayo satasahassagāthāparimāṇo, yaṃ 『『nayacariyādipakaraṇa』』ntipi vadanti. Vacanatthato pana kiṭayati gameti ñāpeti kiriyādivibhāganti keṭubhaṃ kiṭa-dhātuto abhapaccayavasena, a-kārassa ca ukāro. Atha vā kiriyādivibhāgaṃ anavasesapariyādānato kiṭento gamanto obheti pūretīti keṭubhaṃ kiṭa-saddūpapadaubhadhātuvasena. Apica kiṭanti gacchanti kavayo bandhesu kosallametenāti keṭubhaṃ, purimanayenevettha padasiddhi. Ṭhānakaraṇādivibhāgato, nibbacanavibhāgato ca akkharā pabhedīyanti etenāti akkharappabhedo, taṃ pana chasu vedaṅgesu pariyāpannaṃ pakaraṇadvayamevāti vuttaṃ 『『sikkhā ca nirutti cā』』ti. Tattha sikkhanti akkharasamayametāyāti sikkhā, akārādivaṇṇānaṃ ṭhānakaraṇapayatanapaṭipādakasatthaṃ. Nicchayena, nissesato vā utti nirutti, vaṇṇāgamavaṇṇavipariyāyādilakkhaṇaṃ. Vuttañca –
『『Vaṇṇāgamo vaṇṇavipariyāyo,
Dve cāpare vaṇṇavikāranāsā;
Dhātussa atthātisayena yogo,
Taduccate pañcavidhā niruttī』』ti. (pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā; visuddhi. 1.144; mahāni. aṭṭha. 1.50);
Idha pana tabbasena anekadhā nibbacanaparidīpakaṃ satthaṃ uttarapadalopena 『『niruttī』』ti adhippetaṃ nibbacanavibhāgatopi akkharapabhedabhāvassa ācariyehi (dī. ni. ṭī. 1.256) vuttattā, tamantarena nibbacanavibhāgassa ca byākaraṇaṅgena saṅgahitattā. Byākaraṇaṃ, nirutti ca hi paccekameva vedaṅgaṃ yathāhu –
『『Kappo byākaraṇaṃ joti-satthaṃ sikkhā nirutti ca;
Chandoviciti cetāni, vedaṅgāni vadanti chā』』ti.
Tasmā byākaraṇaṅgena asaṅkarabhūtameva niruttinayena nibbacanamidhādhippetaṃ, na chasu byañjanapadesu viya tadubhayasādhāraṇanibbacanaṃ vedaṅgavisayattāti veditabbaṃ. Ayaṃ panettha mahāniddesaṭṭhakathāya (mahāni. aṭṭha. 50) āgataniruttinayavinicchayo . Tattha hi 『『nakkhattarājāriva tārakāna』』nti (jā. 1.1.11, 25) ettha ra-kārāgamo viya avijjamānassa akkharassa āgamo vaṇṇāgamo nāma. Hiṃsanattā 『『hiṃso』』ti vattabbe 『『sīho』』ti parivattanaṃ viya vijjamānānamakkharānaṃ heṭṭhupariyavasena parivattanaṃ vaṇṇavipariyāyo nāma. 『『Navachannakedāni diyyatī』』ti (jā. 1.6.88) ettha a-kārassa e-kārāpajjanaṃ viya aññakkharassa aññakkharāpajjanaṃ vaṇṇavikāro nāma. 『『Jīvanassa mūto jīvanamūto』』ti vattabbe 『『jīmūto』』ti va-kāra na-kārānaṃ vināso viya vijjamānakkharānaṃ vināso vaṇṇavināso nāma. 『『Pharusāhi vācāhi pakubbamāno, āsajja maṃ tvaṃ vadase kumārā』』ti (jā. 1.10.85) ettha 『『pakubbamāno』』ti padassa abhibhavamānoti atthapaṭipādanaṃ viya tattha tattha yathāyogaṃ visesatthapaṭipādanaṃ dhātūnamatthātisayena yogo nāmāti.
Yathāvuttappabhedānaṃ tiṇṇaṃ vedānaṃ ayaṃ catutthoyeva siyā, atha kena saddhiṃ pañcamoti āha 『『āthabbaṇavedaṃ catutthaṃ katvā』』ti. Āthabbaṇavedo nāma āthabbaṇavedikehi vihito parūpaghātakaro manto, so pana itihāsapañcamabhāvappakāsanatthaṃ gaṇitatāmattena gahito, na sarūpavasena, evañca katvā 『『etesa』』nti padassa tesaṃ tiṇṇaṃ vedānantveva attho gahetabbo. Tañhi 『『tiṇṇaṃ vedāna』』nti etassa visesananti. Itiha asāti evaṃ idha loke ahosi 『『āsā』』tipi katthaci pāṭho, soyevattho. Iha ṭhāne iti evaṃ, idaṃ vā kammaṃ, vatthuṃ vā āsa icchāhītipi attho. Tassa ganthassa mahāvisayatādīpanatthañcettha vicchāvacanaṃ, iminā 『『itihāsā』』ti vacanena paṭisaṃyutto itihāso taddhitavasenāti atthaṃ dasseti. Itiha āsa, itiha āsā』』ti īdisavacanapaṭisaṃyutto itihāso niruttinayenāti atthadassanantipi vadanti. Akkharacintakā pana evamicchanti 『『itiha-saddo pārampariyopadese ekova nipāto, asati vijjatīti aso, itiha aso etasminti itihāso samāsavasenā』』ti, tesaṃ mate 『『itiha asā』』ti ettha evaṃ pārampariyopadeso asa vijjamāno ahosīti attho. 『『Purāṇakathāsaṅkhāto』』ti iminā tassa ganthavisesabhāvamāha, bhāratanāmakānaṃ dvebhātikarājūnaṃ yuddhakathā, rāmarañño sītāharaṇakathā, narasīharājuppattikathāti evamādipurāṇakathāsaṅkhāto bhāratapurāṇarāmapurāṇanarasīhapurāṇādigantho itihāso nāmāti vuttaṃ hoti. 『『Tesaṃ itihāsapañcamānaṃ vedāna』』nti iminā yathāvākyaṃ 『『tiṇṇaṃ vedāna』』nti ettha visesanabhāvaṃ dasseti.
Pajjati attho etenāti padaṃ, nāmākhyātopasagganipātādivasena anekavibhāgaṃ vibhattiyantapadaṃ. Tadapi byākaraṇe āgatamevāti vuttaṃ 『『tadavasesa』』nti, padato avasesaṃ pakatipaccayādisaddalakkhaṇabhūtanti attho. Taṃ taṃ saddaṃ, tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, visesena vā ākarīyante pakatipaccayādayo abhinipphādīyante ettha, anenāti vā byākaraṇaṃ, sādhusaddānamanvākhyāyakaṃ muddhabodhabyākaraṇa sārassatabyākaraṇa pāṇinībyākaraṇacandrabyākaraṇādi adhunāpi vijjamānasatthaṃ. Adhīyatīti ajjhāyati. Vedetīti paresaṃ vāceti. Ca-saddo atthadvayasamuccinanattho, vikappanattho vā atthantarassa vikappitattā. Vicitrā hi taddhitavutti. Padakoti byākaraṇesu āgatapadakosallaṃ sandhāya vuttaṃ, veyyākaraṇoti tadavasiṭṭhapakatipaccayādisaddavidhikosallanti imassatthassa viññāpanatthaṃ padadvayassa ekato atthavacanaṃ. Esā hi ācariyānaṃ pakati, yadidaṃ yena kenaci pakārena atthantaraviññāpanaṃ. Ayaṃ aṭṭhakathāto aparo nayo – te eva vede padaso kāyatīti padakoti. Tattha padasoti gajjabandhapajjabandhapadena. Kāyatīti katheti yathā 『『jātaka』』nti, iminā vedakārakasamatthataṃ dasseti. Evañhi 『『ajjhāyako』』tiādīhi imassa viseso pākaṭo hotīti.
Āyatiṃ hitaṃ bālajanasaṅkhāto loko na yatati na īhati anenāti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti, lokā vā bālajanā āyatanti ussahanti vādassādena etthāti lokāyataṃ. Aññamaññaviruddhaṃ, saggamokkhaviruddhaṃ vā tanonti etthāti vitaṇḍo ḍa-paccayavasena, na-kārassa ca ṇa-kāraṃ katvā, viruddhena vādadaṇḍena tāḷenti vādino etthāti vitaṇḍo taḍi-dhātuvasena, niggahītāgamañca katvā. Adesampi yaṃ nissāya vādīnaṃ vādo pavatto, taṃ tesaṃ desatopi upacāravasena vuccati yathā 『『cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhatī』』ti, (dī. ni. 2.401; ma. ni. 1.133; vibha. 204) visesena vā paṇḍitānaṃ manaṃ taḍenti cālenti etenāti vitaṇḍo, taṃ vadanti, so vādo vā etesanti vitaṇḍavādā, tesaṃ satthaṃ tathā. Lakkhaṇadīpakasatthaṃ uttarapadalopena, taddhitavasena vā lakkhaṇanti dasseti 『『lakkhaṇadīpaka』』ntiādinā. Lakkhīyati buddhabhāvādi anenāti lakkhaṇaṃ, nigrodhabimbatādi. Tenāha 『『yesaṃ vasenā』』tiādi. Dvādasasahassaganthapamāṇanti ettha bhāṇavārappamāṇādīsu viya bāttiṃsakkharaganthova adhippeto. Vuttañhi –
『『Aṭṭhakkharā ekapadaṃ, ekā gāthā catuppadaṃ;
Gāthā cekā mato gantho, gantho bāttiṃsatakkharo』』ti.
Dvādasahi guṇitasahassabāttiṃsakkharaganthappamāṇanti attho. Yatthāti yasmiṃ lakkhaṇasatthe, ādhāre cetaṃ bhummaṃ yathā 『『rukkhe sākhā』』ti. Soḷasa ca sahassañca soḷasasahassaṃ, soḷasādhikasahassagāthāparimāṇāti attho. Evañhi ādhārādheyyavacanaṃ sūpapannaṃ hotīti. Padhānavasena buddhānaṃ lakkhaṇadīpanato buddhamantā nāma. Paccekabuddhādīnampi hi lakkhaṇaṃ tattha dīpitameva. Tena vuttaṃ 『『yesaṃ vasenā』』tiādi.
『『Anūnoparipūrakārī』』ti atthamattadassanaṃ, saddato pana adhigatamatthaṃ dassetuṃ 『『avayo na hotī』』ti vuttaṃ. Ko panesa avayoti anuyogamapaneti 『『avayo nāmā』』tiādinā. Ayamettādhippāyo – yo tāni sandhāretuṃ sakkoti, so 『『vayo』』ti vuccati. Yo pana na sakkoti, so avayo nāma. Yo ca avayo na hoti, so 『『dve paṭisedhā pakatiyatthagamakā』』ti ñāyena vayo evāti. Vayatīti hi vayo, ādimajjhapariyosānesu katthacipi aparikilamanto avitthāyanto te ganthe santāne paṇeti byavaharatīti attho. Ayaṃ pana vinayaṭṭhakathānayo (pārā. 84) – anavayoti anu avayo, sandhivasena u-kāralopo, anu anu avayo anūno, paripuṇṇasippoti attho. Vayoti hi hāni 『『āyavayo』』tiādīsu viya, natthi etassa yathāvuttaganthesu vayo ūnatāti avayo, anu anu avayo anavayoti.
『『Anuññāto』』ti padassa kammasādhanavasena, 『『paṭiññāto』』ti padassa ca kattusādhanavasena atthaṃ dassento 『『ācariyenā』』tiādimāha. Assāti ambaṭṭhassa. Pāḷiyaṃ 『『yamahaṃ jānāmi, taṃ tvaṃ jānāsī』』ti idaṃ anujānanākāradassanaṃ, 『『yaṃ tvaṃ jānāsi, tamahaṃ jānāmī』』ti idaṃ pana paṭijānanākāradassananti dasseti 『『yaṃ aha』』ntiādinā. 『『Āma ācariyā』』ti hi yathāgataṃ paṭijānanavacanameva atthavasena vuttaṃ. Yanti tevijjakaṃ pāvacanaṃ. Tassāti ācariyassa. Paṭivacanadānameva paṭiññā tathā, tāya sayameva paṭiññātoti attho. 『『Sake』』tiādi anujānanapaṭijānanādhikāradassanaṃ. Adesassapi desamiva kappanāmattenāti vuttaṃ 『『katarasmi』』ntiādi. Sassa attano santakaṃ sakaṃ. Ācariyānaṃ paramparato, paramparabhūtehi vā ācariyehi āgataṃ ācariyakaṃ. Tisso vijjā, tāsaṃ samūho tevijjakaṃ, vedattayaṃ. Padhānaṃ vacanaṃ, pakaṭṭhānaṃ vā aṭṭhakādīnaṃ vacanaṃ pāvacanaṃ.
- Idāni yenādhippāyena brāhmaṇo pokkharasātī ambaṭṭhaṃ māṇavaṃ āmantetvā 『『ayaṃ tātā』』tiādivacanamabrvi, tadadhippāyaṃ vibhāvento 『『esa kirā』』tiādimāha. Tattha uggatassāti pubbe pākaṭassa kittimato porāṇajanassa. Bahū janāti pūraṇakassapādayo sandhāya vuttaṃ. Ekaccanti khattiyādijātimantaṃ, lokasammataṃ vā janaṃ. Garūti bhāriyaṃ, attānaṃ tato mocetvā apagamanamattampi dukkaraṃ hoti, pageva taduttari karaṇanti vuttaṃ hoti. Anattho nāma tathāpagamanādinā nindābyārosaupārambhādi.
『『Abbhuggato』』ti ettha abhisaddayogena itthambhūtākhyānatthavaseneva 『『gotama』』nti upayogavacanaṃ. 『『Taṃ bhavantaṃ, tathā santaṃyevā』』ti padesupi tassa anupayogattā tadatthavasenevāti dasseti 『『tassa bhoto』』tiādinā. Tenāha 『『idhāpī』』tiādi. Tathā satoyevāti yenākārena arahatādinā saddo abbhuggato, tenākārena santassa bhūtassa eva tassa bhavato gotamassa saddo yadi vā abbhuggatoti attho. Apica taṃ bhavantaṃ gotamaṃ tathā santaṃyevāti ekassapi atthassa dvikkhattuṃ sambandhabhāvena vacanaṃ sāmaññavisiṭṭhatāparikappanena atthavisesaviññāpanatthaṃ, tasmā 『『tassa bhoto gotamassā』』ti sāmaññasambandhabhāvena vicchinditvā 『『tathā satoyevā』』ti visesasambandhabhāvena yojetabbaṃ. Yadi-saddo cettha saṃsayattho dvinnampi atthānaṃ saṃsayitabbattā. Vā-saddo ca vikappanattho tesu ekassa vikappetabbattā. Saddavidū pana evaṃ vadanti – 『『imassa vacanaṃ saccaṃ vā yadi vā musā』』tiādīsu viya yadi-saddo vā-saddo ca ubhopi vikappatthāyeva. Yadi-saddopi hi 『『yaṃ yadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisa』』ntiādīsu (a. ni. 5.34) vā-saddattho dissati. 『『Appaṃ vassasataṃ āyu, idānetarahi vijjatī』』tiādīsu viya ca idha samānatthasaddapayogoti. Pāḷiyaṃ 『『yadi vā no tathā』』ti idampi 『『santaṃyeva saddo abbhuggato』』ti iminā sambajjhitvā yathāvuttanayeneva yojetabbaṃ. Nanu 『『gotama』』nti padeyeva upayogavacanaṃ siyā, na etthāti codanāya 『『idhāpī』』tiādi vuttaṃ, tassa anupayogattā, vicchinditvā sambandhavisesabhāvena yojetabbattā vā idhāpi itthambhūtākhyānatthavaseneva upayogavacanaṃ nāmāti vuttaṃ hoti. Itthambhūtākhyānaṃ attho yassa tathā, abhisaddo, itthambhūtākhyānameva vā attho tathā, soyevattho. Yadaggena hi saddayogo hoti, tadaggena atthayogopīti.
258.Bhoti attano ācariyaṃ ālapati. Yathā-saddaṃ sātthakaṃ katvā saha pāṭhasesena yojetuṃ 『『yathā sakkā』』tiādi vuttaṃ. Soti bhagavā. Purimanaye ākāratthajotanayathā-saddayogyato kathanti pucchāmattaṃ, idha pana tadayogyato 『『ākārapucchā』』ti vuttaṃ. Bāhirakasamaye ācariyamhi upajjhāyasamudācāroti āha 『『atha naṃ upajjhāyo』』ti, upajjhāyasaññito ācariyabrāhmaṇoti attho.
Kāmañca manto, brahmaṃ, kappoti tibbidho vedo, tathāpi aṭṭhakādi vuttaṃ padhānabhūtaṃ mūlaṃ manto, tadatthavivaraṇamatthaṃ brahmaṃ, tattha vuttanayena yaññakiriyāvidhānaṃ kappoti mantasseva padhānabhāvato, itaresañca tannissayeneva jātattā mantaggahaṇena brahmakappānampi gahaṇaṃ siddhamevāti dasseti 『『tīsu vedesū』』ti iminā. Mantoti hi aṭṭhakādīhi isīhi vuttamūlavedasseva nāmaṃ, vedoti sabbassa, tasmā 『『vedesū』』ti vutte sabbesampi gahaṇaṃ sijjhatīti veditabbaṃ. Lakkhaṇānīti lakkhaṇadīpakāni mantapadāni. Pajjagajjabandhapavesanavasena pakkhipitvā. Brāhmaṇavesenevāti vedavācakabrāhmaṇaliṅgeneva. Vedeti mahāpurisalakkhaṇamante. Mahesakkhā sattāti mahāpuññavanto paṇḍitasattā. Jānissanti iti manasi katvā vācentīti sambandho. Tenāti tathā vācanato. Pubbeti 『『tathāgato uppajjissatī』』ti vattabbakālato pabhuti tathāgatassa dharamānakāle. Ajjhāyitabbavācetabbabhāvena āgacchanti pākaṭā bhavanti. Ekagāthādvigāthādivasena anukkamena antaradhāyanti. Na kevalaṃ lakkhaṇamantāyeva, atha kho aññepi vedā brāhmaṇānaṃ aññāṇabhāvena anukkamena antaradhāyanti evāti ācariyena (dī. ni. ṭī. 1.258) vuttaṃ.
Buddhabhāvapatthanā paṇidhi, pāramīsambharaṇaṃ samādānaṃ, kammassakatādipaññā ñāṇaṃ. 『『Paṇidhimahato samādānamahatotiādinā paccekaṃ mahantasaddo yojetabbo』』ti (dī. ni. ṭī. 1.258) ācariyena vuttaṃ. Evañca sati karuṇā ādi yesaṃ saddhāsīlādīnaṃ te karuṇādayo, te eva guṇā karuṇādiguṇā, paṇidhi ca samādānañca ñāṇañca karuṇādiguṇā ca, tehi mahanto paṇidhisamādānañāṇakaruṇādiguṇamahantoti nibbacanaṃ kātabbaṃ. Evañhi dvandatoparattā mahantasaddo paccekaṃ yojīyatīti. Apica paṇidhi ca samādānañca ñāṇañca karuṇā ca, tamādi yesaṃ te tathā, teyeva guṇā, tehi mahantoti nibbacanenapi attho sūpapanno hoti, paṇidhimahantatādi cassa buddhavaṃsa (bu. vaṃ. 9 ādayo) cariyāpiṭakādi (cariyā. 1 ādayo) vasena veditabbo. Mahāpadānasuttaṭṭhakathāyaṃ pana 『『mahāpurisassāti jātigottakulapadesādivasena mahantassa purisassā』』ti (dī. ni. aṭṭha. 2.33) vuttaṃ. Tattha 『『khattiyo, brāhmaṇo』』ti evamādi jāti. 『『Koṇḍañño, gotamo』』ti evamādi gottaṃ. 『『Poṇikā, cikkhallikā, sākiyā, koliyā』』ti evamādi kulapadeso, tadetaṃ sabbampi idha ādisaddena saṅgahitanti daṭṭhabbaṃ. Evañhi sati 『『dveyeva gatiyo bhavantī』』ti ubhinnaṃ sādhāraṇavacanaṃ samatthitaṃ hotīti.
Niṭṭhāti nipphattiyo siddhiyo. Nanvāyaṃ gati-saddo anekattho, kasmā niṭṭhāyameva vuttoti āha『『kāmañcāya』』ntiādi. Bhavabhedeti nirayādibhavavisese. So hi sucaritaduccaritakammena sattehi upapajjanavasena gantabbāti gati. Gacchati pavattati etthāti gati, nivāsaṭṭhānaṃ. Gamati yathāsabhāvaṃ jānātīti gati. Paññā, gamanaṃ byāpanaṃ gati, vissaṭabhāvo, so pana ito ca etto ca byāpetvā ṭhitatāva. Gamanaṃ nipphattanaṃ gati, niṭṭhā , ajjhāsayapaṭisaraṇatthāpi nidassananayena gahitā. Tathā hesa 『『imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā』』ti (ma. ni. 1.508) ettha ajjhāsaye vattati, 『『nibbānaṃ arahato gatī』』ti (pari. 339) ettha paṭisaraṇe, parāyaṇe apassayeti attho. Gacchati yathāruci pavattatīti gati, ajjhāsayo. Gacchati avacarati, avacaraṇavasena vā pavattati etthāti gati, paṭisaraṇaṃ. Sabbasaṅkhatavisaññuttassa hi arahato nibbānameva paṭisaraṇaṃ, idha pana niṭṭhāyaṃ vattatīti veditabbo tadaññesamavisayattā.
Nanu dvinnaṃ nipphattīnaṃ nimittabhūtāni lakkhaṇāni visadisāneva, atha kasmā 『『yehi samannāgatassā』』tiādinā tesaṃ sadisabhāvo vuttoti codanālesaṃ dassetvā sodhento 『『tattha kiñcāpī』』tiādimāha. Samānepi nigrodhabimbatādilakkhaṇabhāve attheva koci nesaṃ visesoti dassetuṃ 『『na teheva buddho hotī』』ti vuttaṃ. 『『Yathā hi buddhānaṃ lakkhaṇāni suvisadāni, suparibyattāni, paripuṇṇāni ca honti, na evaṃ cakkavattīna』』nti ayaṃ pana viseso ācariyadhammapālattherena (dī. ni. ṭī. 1.258) pakāsito. Jāyanti bhinnesupi atthesu abhinnadhīsaddā etāyāti jāti, lakkhaṇabhāvamattaṃ. Vuttañhi –
『『Sabalādīsu bhinnesu, yāya vattantubhinnadhī;
Saddā sā jātiresā ca, mālāsuttamivanvitā』』ti.
Tasmā lakkhaṇatāmattena samānabhāvato visadisānipi tāniyeva cakkavattinipphattinimittabhūtāni lakkhaṇāni sadisāni viya katvā tāni buddhanipphattinimittabhūtāni lakkhaṇāni nāmāti idaṃ vacanaṃ vuccatīti attho. Adhiāpubbavasayoge bhummatthe upayogavacananti āha 『『agāre vasatī』』ti catūhi acchariyadhammehīti abhirūpatā, dīghāyukatā, appābādhatā, brāhmaṇagahapatikānaṃ piyamanāpatāti imehi catūhi acchariyasabhāvabhūtāhi iddhīhi. Yathāha –
『『Rājā ānanda, mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idhānanda, rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko』』tiādi (dī. ni. 2.252).
Cetiyajātake (jā. aṭṭha. 3.8.44) āgatanayaṃ gahetvāpi evaṃ vadanti 『『sarīrato candanagandho vāyati, ayaṃ ekā iddhi. Mukhato uppalagandho vāyati, ayaṃ dutiyā. Cattāro devaputtā catūsu disāsu sabbakālaṃ khaggahatthā ārakkhaṃ gaṇhanti, ayaṃ tatiyā. Ākāsena vicarati, ayaṃ catutthī』』ti. Anāgatavaṃsasaṃvaṇṇanāyaṃ pana 『『abhirūpabhāvo ekā iddhi, samavepākiniyā gahaṇiyā samannāgatabhāvo dutiyā, yāvatāyukampi sakalalokassa dassanātittikabhāvo tatiyā, ākāsacāribhāvo catutthī』』ti vuttaṃ. Tattha samavepākiniyā gahaṇiyā samannāgatabhāvoti samavipācaniyā kammajatejodhātuyā sampannatā. Yassa hi bhuttamattova āhāro jīrati, yassa vā pana puṭabhattaṃ viya tatheva tiṭṭhati, ubhopete na samavepākiniyā samannāgatā. Yassa pana puna bhattakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgato nāma, tathārūpatāti attho. Saṅgahavatthūhīti dānaṃ, piyavacanaṃ, atthacariyā, samānattatāti imehi saṅgahopāyehi. Yathāha –
『『Dānañca peyyavajjañca, atthacariyā ca yā idha;
Samānattatā ca dhammesu, tattha tattha yathārahaṃ;
Ete kho saṅgahā loke, rathassāṇīva yāyato.
Ete ca saṅgahā nāssu, na mātā puttakāraṇā;
Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.
Yasmā ca saṅgahā ete, samapekkhanti paṇḍitā;
Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te』』ti. (dī. ni. 3.273);
Rañjanatoti pītisomanassavasena rañjanato, na rāgavasena, pītisomanassānaṃ jananatoti vuttaṃ hoti. Catūhi saṅgahavatthūhi rañjanaṭṭhena rājāti pana sabbesaṃ rājūnaṃ samaññā tathā akarontānampi vilīvabījanādīsu tālavaṇṭavohāro viya ruḷhivasena pavattito, tasmā 『『acchariyadhammehī』』ti asādhāraṇanibbacanaṃ vuttanti daṭṭhabbaṃ.
Saddasāmatthiyato anekadhā cakkavattīsaddassa vacanatthaṃ dassento padhānabhūtaṃ vacanatthaṃ paṭhamaṃ dassetuṃ 『『cakkaratana』』ntiādimāha. Idameva hi padhānaṃ cakkaratanassa pavattanamantarena cakkavattibhāvānāpattito. Tathā hi aṭṭhakathāsu vuttaṃ 『『kittāvatā cakkavattī hotīti? Ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavatte』』ti (dī. ni. aṭṭha. 2.243; ma. ni. aṭṭha. 3.256). Yasmā pana rājā cakkavattī ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmahatthena hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅkāraṃ ukkhipitvā dakkhiṇahatthena cakkaratanaṃ udakena abbhukkiritvā 『『pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana』』nti (dī. ni. 2.244) vacanena cakkaratanaṃ vehāsaṃ abbhuggantvā pavattesi, tasmā tādisaṃ pavattāpanaṃ sandhāya 『『cakkaratanaṃ vattetī』』ti vuttaṃ. Yathāha 『『atha kho ānanda rājā mahāsudassano uṭṭhāyāsanā…pe… cakkaratanaṃ abbhukkiri 『pavattatu bhavaṃ cakkaratana』nti』』ādi (dī. ni. 2.244). Na kevalañca cakkasaddo cakkarataneyeva vattati atha kho sampatticakkādīsupi, tasmā taṃtadatthavācakasaddasāmatthiyatopi vacanatthaṃ dasseti 『『sampatticakkehī』』tiādinā. Tattha sampatticakkehīti –
『『Patirūpe vase dese, ariyamittakaro siyā;
Sammāpaṇidhisampanno, pubbe puññakato naro;
Dhaññaṃ dhanaṃ yaso kitti, sukhañcetaṃdhivattatī』』ti. (a. ni. 4.31) –
Vuttehi patirūpadesavāsādisampatticakkehi. Vattatīti pavattati sampajjati, uparūpari kusaladhammaṃ vā paṭipajjati. Tehīti sampatticakkehi. Paranti sattanikāyaṃ, yathā sayaṃsaddo suddhakattutthassa jotako, tathā paraṃsaddopi hetukattutthassāti veditabbaṃ. Vattetīti pavatteti sampādeti, uparūpari kusaladhammaṃ vā paṭipajjāpeti. Yathāha –
『『Rājā mahāsudassano evamāha 『pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā』ti. Ye kho panānanda puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesu』』ntiādi (dī. ni. 2.244).
Iriyāpathacakkānanti iriyāpathabhūtānaṃ cakkānaṃ. Iriyāpathopi hi 『『cakka』』nti vuccati 『『catucakkaṃ navadvāra』』ntiādīsu (saṃ. ni. 1.29, 109). Yathāha –
『『Rathaṅge lakkhaṇe dhammo-racakkesviriyāpathe;
Cakkaṃ sampattiyaṃ cakka-ratane maṇḍale bale;
Kulālabhaṇḍe āṇāya-māyudhe dānarāsisū』』ti.
Vattoti pavattanaṃ uppajjanaṃ, imināva iriyāpathacakkaṃ vatteti parahitāya uppādetīti nibbacanampi dasseti atthato samānattā. Tathā cāha –
『『Atha kho taṃ ānanda cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāyā』』tiādi (dī. ni. 2.244).
Ayaṃ aṭṭhakathāto aparo nayo – appaṭihataṃ āṇāsaṅkhātaṃ cakkaṃ vattetīti cakkavattī. Tathā hi vuttaṃ –
『『Pañcahi bhikkhave dhammehi samannāgato rājā cakkavattī dhammeneva cakkaṃ vatteti, taṃ hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena paccatthikena pāṇinā. Katamehi pañcahi? Idha bhikkhave rājā cakkavattī atthaññū ca hoti, dhammaññū ca mattaññū, ca kālaññū ca parisaññū ca. Imehi kho…pe… pāṇinā』』tiādi (a. ni. 5.131).
Khattiyamaṇḍalādisaññitaṃ cakkaṃ samūhaṃ attano vase vatteti anuvattetītipi cakkavattī. Vuttañhi 『『ye kho panānanda puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesu』』ntiādi (dī. ni. 2.244). Cakkalakkhaṇaṃ vattati etassātipi cakkavattī. Tenāha 『『imassa deva kumārassa heṭṭhā pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrānī』』tiādi (dī. ni. 2.35). Cakkaṃ mahantaṃ kāyabalaṃ vattati etassātipi cakkavattī. Vuttañhetaṃ 『『ayañhi deva kumāro sattussado…pe… ayañhi deva kumāro sīhapubbaddhakāyo』』tiādi (dī. ni. 2.35). Tena hissa lakkhaṇena mahabbalabhāvo viññāyati. Cakkaṃ dasavidhaṃ, dvādasavidhaṃ vā vattadhammaṃ vattati paṭipajjatīti cakkavattī. Tena vuttaṃ 『『na hi te tāta dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ , iṅgha tvaṃ tāta ariye cakkavattivatte vattāhī』』tiādi (dī. ni. 3.83). Cakkaṃ mahantaṃ dānaṃ vatteti pavattetītipi cakkavattī. Vuttañca –
『『Paṭṭhapesi kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ annaṃ annatthikassa, pānaṃ pānatthikassa, vatthaṃ vatthatthikassa, yānaṃ yānatthikassa, sayanaṃ sayanatthikassa, itthiṃ itthitthikassa, hiraññaṃ hiraññatthikassa, suvaṇṇaṃ suvaṇṇatthikassā』』tiādi (dī. ni. 2.254).
Rājāti sāmaññaṃ tadaññasādhāraṇato. Cakkavattīti visesaṃ anaññasādhāraṇato. Dhammasaddo ñāye, samo eva ca ñāyo nāmāti āha 『『ñāyena samenā』』ti. Vattati uppajjati, paṭipajjatīti vā attho. 『『Idaṃ nāma caratī』』ti avuttepi sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa payujjitabbattā 『『sadatthaparatthe』』ti yojīyati. Padesaggahaṇe hi asati gahetabbassa nippadesatā viññāyati yathā 『『dikkhito na dadātī』』ti. Yasmā cakkavattirājā dhammeneva rajjamadhigacchati, na adhammena parūpaghātādinā. Tasmā vuttaṃ 『『dhammena rajjaṃ labhitvā』』tiādi, dhammenāti ca ñāyena, kusaladhammena vā. Rañño bhāvo rajjaṃ, issariyaṃ.
Paresaṃ hitopāyabhūtaṃ dhammaṃ karoti, caratīti vā dhammiko. Attano hitopāyabhūtassa dhammassa kārako, carako vā rājāti dhammarājāti imaṃ savisesaṃ atthaṃ dasseti 『『parahitadhammakaraṇena vā』』tiādinā. Ayaṃ pana mahāpadānaṭṭhakathānayo – dasavidhe kusaladhamme, agatirahite vā rājadhamme niyuttoti dhammiko; teneva dhammena lokaṃ rañjetīti dhammarājā. Pariyāyavacanameva hi idaṃ padadvayanti. Ācariyena pana evaṃ vuttaṃ 『『cakkavattivattasaṅkhātaṃ dhammaṃ carati, cakkavattivattasaṅkhāto vā dhammo etassa, etasmiṃ vā atthīti dhammiko, dhammato anapetattā dhammo ca so rañjanaṭṭhena rājā cāti dhammarājā』』ti (dī. ni. ṭī. 1.258). 『『Rājā hoti cakkavattī』』ti vacanato 『『cāturanto』』ti idaṃ catudīpissarataṃ vibhāvetīti āha 『『cāturantāyā』』tiādi. Cattāro samuddā antā pariyosānā etissāti cāturantā, pathavī. Sā hi catūsu disāsu puratthimasamuddādicatusamuddapariyosānattā evaṃ vuccati. Tena vuttaṃ 『『catusamudda antāyā』』ti, sā pana avayavabhūtehi catubbidhehi dīpehi vibhūsitā ekalokadhātupariyāpannā pathavīyevāti dasseti 『『catubbidhadīpavibhūsitāya pathaviyā』』ti iminā. Yathāha –
『『Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;
Sabbeva dāsā mandhātu, ye ca pāṇā pathavissitā』』ti.
Ettha ca 『『catudīpavibhūsitāyā』』ti avatvā catubbidhadīpavibhūsitāyāti vidhasaddaggahaṇaṃ paccekaṃ pañcasataparittadīpānampi mahādīpeyeva saṅgahaṇatthaṃ saddātirittena atthātirittassa viññāyamānattā, koṭṭhāsavācakena vā vidhasaddena samānabhāgānaṃ gahitattāti daṭṭhabbaṃ. Kopādipaccatthiketi ettha ādisaddena kāmamohamānamadādike saṅgaṇhāti. Vijetīti taṃkālāpekkhāya vattamānavacanaṃ, vijitavāti attho. Saddavidū hi atīte tāvīsaddamicchanti. 『『Sabbarājāno vijetī』』ti vadanto kāmaṃ cakkavattino kenaci yuddhaṃ nāma natthi, yuddhena pana sādhetabbassa vijayassa siddhiyā 『『vijitasaṅgāmo』』 tveva vuttoti dasseti.
Thāvarassa dhuvassa bhāvo thāvariyaṃ, yathā janapade thāvariyaṃ patto, taṃ dassetuṃ 『『na sakkā kenacī』』tiādi vuttaṃ, iminā kenaci akampiyaṭṭhena janapade thāvariyappattoti tappurisasamāsaṃ dasseti, itarena ca daḷhabhattibhāvato janapado thāvariyappatto etasminti aññapadatthasamāsaṃ. Tamhīti asmiṃ rājini. Yathā janapado tasmiṃ thāvariyaṃ patto, tadāvikaronto 『『anuyutto』』tiādimāha. Tattha anuyuttoti niccapayutto. Sakammaniratoti cakkavattino rajjakamme sadā pavatto . Acalo asampavedhīti pariyāyavacanametaṃ, corānaṃ vā vilopanamattena acalo, dāmarikattena asampavedhī. Corehi vā acalo, paṭirājūhi asampavedhī. Anatimudubhāvena vā acalo, anaticaṇḍabhāvena asampavedhī. Tathā hi aticaṇḍassa rañño balikhaṇḍādīhi lokaṃ pīḷayato manussā majjhimajanapadaṃ chaḍḍetvā pabbatasamuddatīrādīni nissāya paccante vāsaṃ kappenti, atimudukassa ca rañño corasāhasikajanavilopapīḷitā manussā paccantaṃ pahāya janapadamajjhe vāsaṃ kappenti, iti evarūpe rājini janapado thāvarabhāvaṃ na pāpuṇāti. Etasmiṃ pana tadubhayavirahite suvaṇṇatulā viya samabhāvappatte rājini rajjaṃ kārayamāne janapado pāsāṇapiṭṭhiyaṃ ṭhapetvā ayopaṭṭena parikkhitto viya acalo asampavedhī thāvariyappattoti.
Seyyathidanti ekova nipāto, 『『so katamo, taṃ katamaṃ, sā katamā』』tiādinā yathārahaṃ liṅgavibhattivacanavasena payojiyamānova hoti, idha tāni katamānīti payuttoti āha 『『tassa cetānī』』tiādi. Cacati cakkavattino yathāruci ākāsādigamanāya paribbhamatīti cakkaṃ. Cakkaratanañhi antosamuṭṭhitavāyodhātuvasena rañño cakkavattissa vacanasamanantarameva pavattati, na candasūriyavimānādi viya bahisamuṭṭhitavāyodhātuvasenāti vimānaṭṭhakathāyaṃ (vi. va. aṭṭha. 1.paṭhamapīṭhavimānavaṇṇanā) vuttaṃ. Ratijananaṭṭhenāti pītisomanassuppādanaṭṭhena. Tañhi passantassa, suṇantassa ca anappakaṃ pītisomanassaṃ uppajjati acchariyadhammattā. Vacanatthato pana rameti ratiṃ karotīti ratanaṃ, ramanaṃ vā rataṃ, taṃ netīti ratanaṃ, rataṃ vā janetīti ratanaṃ ja-kāralopavasenātipi neruttikā. Sabbatthāti hatthiratanādīsu.
Cittīkatabhāvādināpi cakkassa ratanaṭṭho veditabbo, so pana ratijananaṭṭheneva ekasaṅgahatāya visuṃ na gahito. Kasmā ekasaṅgahoti ce? Cittīkatādibhāvassapi ratinimittattā. Atha vā ganthabyāsaṃ pariharitukāmena cittīkatādibhāvo na gahitoti veditabbaṃ. Aññāsu pana aṭṭhakathāsu (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3.yānīdhātigāthāvaṇṇanā; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 156) evaṃ vuttaṃ –
『『Ratijananaṭṭhena ratanaṃ. Apica –
Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccati.
『『Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbepi gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca ettakaṃ nāma dhanaṃ agghatīti aggho natthi, iti mahagghaṭṭhenapi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti, tasmiṃyeva cakkavattino uppajjanti, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhenapi ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenapi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipī』』ti.
Tatrāyaṃ taṭṭīkāya, aññattha ca vuttanayena atthavibhāvanā – idañhi 『『cittīkata』』ntiādivacanaṃ nibbacanatthavasena vuttaṃ na hoti, atha kinti ce? Loke 『『ratana』』nti sammatassa vatthuno garukātabbabhāvena vuttaṃ. Sarūpato panetaṃ lokiyamahājanena sammataṃ hiraññasuvaṇṇādikaṃ, cakkavattirañño uppannaṃ cakkaratanādikaṃ, kataññukatavedipuggalādikaṃ, sabbukkaṭṭhaparicchedavasena buddhādisaraṇattayañca daṭṭhabbaṃ. 『『Aho manohara』』nti citte kattabbatāya cittīkataṃ, svāyaṃ cittīkāro tassa pūjanīyatāyāti katvā pūjanīyanti atthaṃ vadanti. Keci pana 『『vicitrakataṭṭhena cittīkata』』nti bhaṇanti, taṃ na gahetabbaṃ idha cittasaddassa hadayavācakattā 『『cittīkatvā suṇātha me』』ti (bu. vaṃ. 1.80) āhaccabhāsitapāḷiyaṃ viya. Tathā cāhu 『『yathārahamivaṇṇāgamo bhūkaresū』』ti. 『『Passa cittīkataṃ rūpaṃ, maṇinā kuṇḍalena cā』』tiādīsu (ma. ni. 2.302) pana pubbe avicitraṃ idāni vicitraṃ katanti cittīkatanti attho gahetabbo tattha cittasaddassa vicitravācakattā. Mahantaṃ vipulaṃ aparimitaṃ agghatīti mahagghaṃ. Natthi etassa tulā upamā, tulaṃ vā sadisanti atulaṃ. Kadācideva uppajjanato dukkhena laddhabbadassanattā dullabhadassanaṃ. Anomehi uḷāraguṇeheva sattehi paribhuñjitabbato anomasattaparibhogaṃ.
Idāni nesaṃ cittīkatādiatthānaṃ savisesaṃ cakkaratane labbhamānataṃ dassetvā itaresupi te atidisituṃ 『『yathā ca cakkaratana』』ntiādi āraddhaṃ. Tattha aññaṃ devaṭṭhānaṃ nāma na hoti rañño anaññasādhāraṇissariyādisampattipaṭilābhahetuto, aññesaṃ sattānaṃ yathicchitatthapaṭilābhahetuto ca. Aggho natthi ativiya uḷārasamujjalaratanattā, acchariyabbhutadhammatāya ca. Yadaggena ca mahagghaṃ, tadaggena atulaṃ. Sattānaṃ pāpajigucchanena vigatakāḷako puññapasutatāya maṇḍabhūto yādiso kālo buddhuppādāraho, tādise eva cakkavattīnampi sambhavoti āha 『『yasmā panā』』tiādi. Kadāci karahacīti pariyāyavacanaṃ, 『『kadācī』』ti vā yathāvuttakālaṃ sandhāya vuttaṃ, 『『karahacī』』ti jambusiridīpasaṅkhātaṃ desaṃ. Tenāha –
『『Kālaṃ dīpañca desañca, kulaṃ mātarameva ca;
Ime pañca viloketvā, uppajjati mahāyaso』』ti. (dha. pa. aṭṭha. 1.1.10);
Upamāvasena cetaṃ vuttaṃ. Upamopameyyānañca na accantameva sadisatā, tasmā yathā buddhā kadāci karahaci uppajjanti, na tathā cakkavattino, cakkavattino pana anekadāpi buddhuppādakappe uppajjantīti attho gahetabbo. Evaṃ santepi cakkavattivattapūraṇassa dukkarabhāvato dullabhuppādoyevāti iminā dullabhuppādatāsāmaññena tesaṃ dullabhadassanatā vuttāti veditabbaṃ. Kāmaṃ cakkaratanānubhāvena samijjhamāno guṇo cakkavattiparivārajanasādhāraṇo, tathāpi cakkavattī eva naṃ sāmibhāvena visavitāya paribhuñjatīti vattabbataṃ arahati tadatthameva uppajjanatoti dassento 『『tadeta』』ntiādimāha. Yathāvuttānaṃ pañcannaṃ, channampi vā atthānaṃ sesaratanesupi labbhanato 『『evaṃ sesānipī』』ti vuttaṃ.
Imehi pana ratanehi rājā cakkavattī kimatthaṃ paccanubhoti, nanu vināpi tesu kenaci raññā cakkavattinā bhavitabbanti codanāya tassa tehi hathārahamatthapaccanubhavanadassanena kenacipi avinābhāvitaṃ vibhāvetuṃ 『『imesu panā』』tiādi āraddhaṃ. Ajitaṃ puratthimādidisāya khattiyamaṇḍalaṃ jināti mahesakkhatāsaṃvattaniyakammanissandabhāvato. Yathāsukhaṃ anuvicarati hatthiratanaṃ, assaratanañca abhiruhitvā tesaṃ ānubhāvena antopātarāsaṃyeva samuddapariyantaṃ pathaviṃ anupariyāyitvā rājadhāniyā eva paccāgamanato. Pariṇāyakaratanena vijitamanurakkhati tattha tattha kattabbakiccasaṃvidahanato. Avasesehi maṇiratanaitthiratanagahapatiratanehi upabhuñjanena pavattaṃ upabhogasukhaṃ anubhavati yathārahaṃ tehi tathānubhavanasiddhito. So hi maṇiratanena yojanappamāṇe padese andhakāraṃ vidhametvā ālokadassanādinā sukhamanubhavati, itthiratanena atikkantamānusakarūpadassanādivasena, gahapatiratanena icchiticchitamaṇikanakarajatādidhanapaṭilābhavasena sukhamanubhavati.
Idāni sattiyā, sattiphalena ca yathāvuttamatthaṃ vibhāvetuṃ 『『paṭhamenā』』tiādi vuttaṃ. Tividhā hi sattiyo 『『sakkonti samatthenti rājāno etāyā』』ti katvā. Yathāhu –
『『Pabhāvussāhamantānaṃ, vasā tisso hi sattiyo;
Pabhāvo daṇḍajo tejo, patāpo tu ca kosajo.
Manto ca mantanaṃ so tu, catukkaṇṇo dvigocaro;
Tigocaro tu chakkaṇṇo, rahassaṃ guyhamuccate』』ti.
Tattha vīriyabalaṃ ussāhasatti. Paṭhamena cassa cakkaratanena tadanuyogo paripuṇṇo hoti. Kasmāti ce? Tena ussāhasattiyā pavattetabbassa appaṭihatāṇācakkabhāvassa siddhito. Paññābalaṃ mantasatti. Pacchimena cassa pariṇāyakaratanena tadanuyogo. Kasmāti ce ? Tassa sabbarājakiccesu kusalabhāvena mantasattiyā viya avirajjhanapayogattā. Damanena, dhanena ca pabhuttaṃ pabhūsatti. Hatthiassagahapatiratanehi cassa tadanuyogo paripuṇṇo hoti. Kasmāti ce? Hatthiassaratanānaṃ mahānubhāvatāya, gahapatiratanato paṭiladdhakosasampattiyā ca pabhāvasattiyā viya pabhāvasamiddhisiddhito. Itthimaṇiratanehi tividhasattiyogaphalaṃ paripuṇṇaṃ hotīti sambandho, yathāvuttāhi tividhāhi sattīhi payujjanato yaṃ phalaṃ laddhabbaṃ. Taṃ sabbaṃ tehi paripuṇṇaṃ hotīti attho. Kasmāti ce? Teheva upabhogasukhassa sijjhanato.
Duvidhasukhavasenapi yathāvuttamatthaṃ vibhāvetuṃ 『『so itthimaṇiratanehī』』tiādi kathitaṃ. Bhogasukhanti samīpe katvā paribhogavasena pavattasukhaṃ. Sesehīti tadavasesehi cakkādipañcaratanehi. Apaccatthikatāvasena pavattasukhaṃ issariyasukhaṃ. Idāni tesaṃ sampannahetuvasenapi kenaci avinābhāvitameva vibhāvetuṃ 『『visesato』』tiādimāha. Adosakusalamūlajanitakammānubhāvenāti adosasaṅkhātena kusalamūlena sahajātādipaccayavasena uppāditakammassa ānubhāvena sampajjanti sommatararatanajātikattā. Kammaphalañhi yebhuyyena kammasarikkhakaṃ. Majjhimāni maṇiitthigahapatiratanāni alobhakusalamūlajanitakammānubhāvena sampajjanti uḷāradhanassa, uḷāradhanapaṭilābhakāraṇassa ca pariccāgasampadāhetukattā. Pacchimaṃ pariṇāyakaratanaṃ amohakusalamūlajanitakammānubhāvena sampajjati mahāpaññeneva cakkavattirājakiccassa parinetabbattā, mahāpaññabhāvassa ca amohakusalamūlajanitakammanissandabhāvato. Bojjhaṅgasaṃyutteti mahāvagge dutiye bojjhaṅgasaṃyutte (saṃ. ni. 5.223). Ratanasuttassāti tattha pañcamavagge saṅgītassa dutiyassa ratanasuttassa (saṃ. ni. 5.223). Upadeso nāma savisesaṃ sattannaṃ ratanānaṃ vicāraṇavasena pavatto nayo.
Saraṇato paṭipakkhavidhamanato sūrā sattivanto, nibbhayāvahāti attho. Tenāha 『『abhīrukajātikā』』ti. Asure vijinitvā ṭhitattā sakko devānamindo dhīro nāma, tassa senaṅgabhāvato devaputto 『『aṅga』』nti vuccati, dhīrassa aṅgaṃ, tassa rūpamiva rūpaṃ yesaṃ te dhīraṅgarūpā, tena vuttaṃ 『『devaputtasadisakāyā』』ti. Eketi sārasamāsanāmakā ācariyā, tadakkhamanto āha 『『ayaṃ panetthā』』tiādi. Sabhāvoti sabhāvabhūto attho. Uttamasūrāti uttamayodhā. Sūrasaddo hi idha yodhattho. Evañhi purimanayato imassa visesatā hoti, 『『uttamattho sūrasaddo』』tipi vadanti, 『『uttamā sūrā vuccantī』』tipi hi pāṭho dissati. Vīrānanti vīriyavantānaṃ. Aṅganti kāraṇaṃ 『『aṅgīyati ñāyati phalametenā』』ti katvā. Yena vīriyena 『『dhīrā』』ti vuccanti, tadeva dhīraṅgaṃ nāmāti āha 『『vīriyanti vuttaṃ hotī』』ti. Rūpanti sarīraṃ. Tena vuttaṃ 『『vīriyamayasarīrā viyā』』ti. Vīriyameva vīriyamayaṃ yathā 『『dānamaya』』nti, (dī. ni. 3.305; itivu. 60; netti. 34) tasmā vīriyasaṅkhātasarīrā viyāti attho. Vīriyaṃ pana na ekantarūpanti viya-saddaggahaṇaṃ kataṃ. Apica dhīraṅgena nibbattaṃ dhīraṅganti atthaṃ dassetuṃ 『『vīriyamayasarīrā viyā』』ti vuttaṃ, evampi vīriyato rūpaṃ na ekantaṃ nibbattanti viya-saddena dasseti. Atha vā rūpaṃ sarīrabhūtaṃ dhīraṅgaṃ vīriyametesanti yojetabbaṃ, tathāpi vīriyaṃ nāma kiñci saviggahaṃ na hotīti dīpeti 『『vīriyamayasarīrā viyā』』ti iminā, idhāpi mayasaddo sakattheyeva daṭṭhabbo, tasmā saviggahavīriyasadisāti attho. Idaṃ vuttaṃ hoti – saviggahaṃ ce vīriyaṃ nāma siyā, te cassa puttā taṃsadisāyeva bhaveyyunti ayameva cattho ācariyena (dī. ni. ṭī. 1.258) anumato. Mahāpadānaṭṭhakathāyaṃ pana evaṃ vuttaṃ 『『dhīraṅgaṃ rūpametesanti dhīraṅgarūpā, vīriyajātikā vīriyasabhāvā vīriyamayā akilāsuno ahesuṃ, divasampi yujjhantā na kilamantīti vuttaṃ hotī』』ti, (dī. ni. aṭṭha. 2.34) tadetaṃ rūpasaddassa sabhāvatthataṃ sandhāya vuttanti daṭṭhabbaṃ. Idha ceva aññattha katthaci 『『dhitaṅgarūpā』』ti pāṭho dissati. Vīriyatthopi hi dhitisaddo hoti 『『saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī』』tiādīsu (jā. 1.1.57) dhitisaddo viya. Katthaci pana 『『vīraṅga』』nti pāṭhova diṭṭho. Yathā ruccati, tathā gahetabbaṃ.
Nanu ca rañño cakkavattissa paṭisenā nāma natthi, ya』massa puttā pamaddeyyuṃ, atha kasmā 『『parasenappamaddanā』』ti vuttanti codanaṃ sodhento 『『sace』』tiādimāha, parasenā hotu vā, mā vā, 『『sace pana bhaveyyā』』ti parikappanāmattena tesaṃ evamānubhāvataṃ dassetuṃ tathā vuttanti adhippāyo, 『『parasenappamaddanā』』ti vuttepi parasenaṃ pamaddituṃ samatthāti attho gahetabbo pakaraṇatopi atthantarassa viññāyamānattā, yathā 『『sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabba』』nti (pāci. 434) etassa padabhājanīye (pāci. 436) 『『sikkhitukāmenā』』ti atthaggahaṇanti imamatthaṃ dassetuṃ 『『taṃ parimaddituṃ samatthā』』ti vuttaṃ. Na hi te parasenaṃ pamaddantā tiṭṭhanti, atha kho pamaddanasamatthā eva honti . Evamaññatrapi yathārahaṃ. Parasenaṃ pamaddanāya samatthentīti parasenappamaddanāti atthaṃ dassetītipi vadanti.
Pubbe katūpacitassa etarahi vipaccamānakassa puññadhammassa cirataraṃ vipaccituṃ paccayabhūtaṃ cakkavattivattasamudāgataṃ payogasampattisaṅkhātaṃ dhammaṃ dassetuṃ 『『dhammenā』』ti padassa 『『pāṇona hantabbotiādinā pañcasīladhammenā』』ti atthamāha. Ayañhi attho 『『ye kho panānanda puratthimāya disāya paṭirājāno, te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu 『ehi kho mahārāja, svāgataṃ te mahārāja, sakaṃ te mahārāja, anusāsa mahārājā』ti. Rājā mahāsudassano evamāha 『pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā』ti. Ye kho panānanda puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesu』』ntiādinā (dī. ni. 2.244) āgataṃ rañño ovādadhammaṃ sandhāya vutto. Evañhi 『『adaṇḍena asatthenā』』ti idampi visesanavacanaṃ susamatthitaṃ hoti. Aññāsupi suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 226; khu. pā. aṭṭha. 6.3; dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.223) ayamevattho vutto.
Mahāpadānaṭṭhakathāyaṃ pana 『『adaṇḍenāti ye katāparādhe satte satampi sahassampi gaṇhanti, te dhanadaṇḍena rajjaṃ kārenti nāma, ye chejjabhejjaṃ anusāsanti, te satthadaṇḍena. Ayaṃ pana duvidhampi daṇḍaṃ pahāya adaṇḍena ajjhāvasati. Asatthenāti ye ekatodhārādinā satthena paraṃ vihesanti, te satthena rajjaṃ kārenti nāma. Ayaṃ pana satthena khuddakamakkhikāyapi pivanamattaṃ lohitaṃ kassaci anuppādetvā dhammeneva, 『ehi kho mahārājā』ti evaṃ paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhivijinitvā ajjhāvasati abhibhavitvā sāmī hutvā vasatīti attho』』ti (dī. ni. aṭṭha. 2.34) vuttaṃ, tadetaṃ 『『dhammenā』』ti padassa 『『pubbe katūpacitena etarahi vipaccamānakena yena kenaci puññadhammenā』』ti atthaṃ sandhāya vuttaṃ. Teneva hi 『『dhammena paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhivijinitvā ajjhāvasatī』』ti. Ācariyenapi (dī. ni. ṭī. 1.258) vuttaṃ dhammenāti katūpacitena attano puññadhammena. Tena hi sañcoditā pathaviyaṃ sabbarājāno paccuggantvā 『『svāgataṃ te mahārājā』』tiādīni vatvā attano rajjaṃ rañño cakkavattissa niyyātenti. Tena vuttaṃ 『『so imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasatī』』ti, tenapi yathāvuttamevatthaṃ dasseti, tasmā ubhayathāpi ettha attho yutto evāti daṭṭhabbaṃ. Cakkavattivattapūraṇādipayogasampattimantarena hi pubbe katūpacitakammeneva evamajjhāvasanaṃ na sambhavati, tathā pubbe katūpacitakammamantarena cakkavattivattapūraṇādipayogasampattiyā evāti.
Evaṃ ekaṃ nipphattiṃ kathetvā dutiyaṃ nipphattiṃ kathetuṃ yadetaṃ 『『sace kho panā』』tiādivacanaṃ vuttaṃ, tattha anuttānamatthaṃ dassento 『『arahaṃ…pe… vivaṭṭacchadoti etthā』』tiādimāha . Yasmā rāgādayo satta pāpadhammā loke uppajjanti, uppajjamānā ca te sattasantānaṃ chādetvā pariyonandhitvā kusalappavattiṃ nivārenti, tasmā te idha chadasaddena vuttāti dasseti 『『rāgadosā』』tiādinā. Duccaritanti micchādiṭṭhito aññena manoduccaritena saha tīṇi duccaritāni, micchādiṭṭhi pana visesena sattānaṃ chadanato, paramasāvajjattā ca visuṃ gahitā. Vuttañca 『『sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā, ettha sitāva ummujjamānā ummujjantī』』tiādi (dī. ni. 1.146). Tathā muyhanaṭṭhena moho, aviditakaraṇaṭṭhena avijjāti pavattiākārabhedena aññāṇameva dvidhā vuttaṃ. Tathā hissa dvidhāpi chadanattho kathito 『『andhatamaṃ tadā hoti, yaṃ moho sahate nara』』nti, (mahāni. 5, 156, 195) 『『avijjāya nivuto loko, vevicchā pamādā nappakāsatī』』ti (su. ni. 1039; cūḷani. pārāyanavagga.2) ca. Evaṃ rāgadosādīnampi chadanattho vattabbo. Mahāpadānaṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.33) pana rāgadosamohamānadiṭṭhikilesataṇhāvasena satta pāpadhammā gahitā. Tatra rañjanaṭṭhena rāgo, taṇhāyanaṭṭhena taṇhāti pavattiākārabhedena lobho eva dvidhā vutto. Tathā hissa dvidhāpi chadanattho ekantikova. Yathāha 『『andhatamaṃ tadā hoti, yaṃ rāgo sahate nara』』nti, 『『kāmandhā jālasañchannā, taṇhāchadanachāditā』』ti (udā. 94) ca, kilesaggahaṇena ca vuttāvasiṭṭhā vicikicchādayo vuttā.
Sattahi paṭicchanneti hetugabbhavacanaṃ, sattahi pāpadhammehi paṭicchannattā kilesavasena andhakāre loketi attho. Taṃ chadananti sattapāpadhammasaṅkhātaṃ chadanaṃ. Vivaṭṭetvāti vivaṭṭaṃ katvā vigametvā. Tadeva pariyāyantarena vuttaṃ 『『samantato sañjātāloko hutvā』』ti. Kilesachadanavigamo eva hi āloko, etena vivaṭṭayitabbo vigametabboti vivaṭṭo, chādeti paṭicchādetīti chado, vivaṭṭo chado anenāti vivaṭṭacchadā,vivaṭṭacchado vāti atthaṃ dasseti. Ayañhi vivaṭṭacchadasaddo daḷhadhammapaccakkhadhammasaddādayo viya pulliṅgavasena ākāranto, okāranto ca hoti. Tathā hi mahāpadānaṭṭhakathāyaṃ vuttaṃ 『『rāgadosamohamānadiṭṭhikilesataṇhāsaṅkhātaṃ chadanaṃ āvaraṇaṃ vivaṭaṃ viddhaṃsitaṃ vivaṭakaṃ etenāti vivaṭacchado, 『vivaṭṭacchadā』tipi pāṭho, ayamevattho』』ti, (dī. ni. aṭṭha. 2.33) tassā līnatthappakāsaniyampi vuttaṃ 『『vivaṭṭacchadāti okārassa ākāraṃ katvā niddeso』』ti. Saddavidū pana 『『ādhanvāditoti lakkhaṇena samāsantagatehi dhanusaddādīhi kvaci āpaccayo』』ti vatvā 『『kaṇḍivadhanvā, paccakkhadhammā, vivaṭṭacchadā』』ti payogamudāharanti.
Kasmā padattayametaṃ vuttanti anuyogaṃ hetālaṅkāranayena pariharanto 『『tatthā』』tiādimāha, tatthāti ca tīsu padesūti attho. Pūjāvisesaṃ paṭiggaṇhituṃ arahatīti arahanti atthena pūjārahatā vuttā. Yasmā sammāsambuddho, tasmā pūjārahatāti tassā pūjārahatāya hetu vutto. Savāsanasabbakilesappahānapubbakattā buddhabhāvassa buddhattahetubhūtā vivaṭṭacchadatā vuttā. Kammādivasena tividhaṃ vaṭṭañca rāgādivasena sattavidho chado ca vaṭṭacchadā, vaṭṭacchadehi vigato, vigatā vā vaṭṭacchadā yassāti vivaṭṭacchado,vivaṭṭacchadā vā, dvandapubbago pana vi-saddo ubhayattha yojetabboti imamatthaṃ dassetuṃ 『『vivaṭṭo ca vicchado cā』』ti vuttaṃ. Evampi vadanti 『『vivaṭṭo ca so vicchado cāti vivaṭṭacchado, uttarapade pubbapadalopoti atthaṃ dassetī』』ti. 『『Arahaṃ vaṭṭābhāvenā』』ti idaṃ kilesehi ārakattā, kilesārīnaṃ saṃsāracakkassārānañca hatattā, pāpakaraṇe ca rahābhāvāti atthaṃ sandhāya vuttaṃ. Idañhi phalena hetānumānadassanaṃ – yathā taṃ dhūmena aggissa, udakoghena upari vuṭṭhiyā, etena ca atthena arahabhāvo hetu, vaṭṭābhāvo phalanti ayaṃ ācariyamati. 『『Paccayādīnaṃ, pūjāvisesassa ca arahattā』』ti pana hetunā phalānumānadassanampi siyā yathā taṃ agginā dhūmassa, upari vuṭṭhiyā udakoghassa. 『『Sammāsambuddho chadanābhāvenā』』ti idaṃ pana hetunā phalānumānadassanaṃ savāsanasabbakilesacchadanābhāvapubbakattā sammāsambuddhabhāvassa. Arahattamaggena hi vicchadatā, sabbaññutaññāṇena sammāsambuddhabhāvo. 『『Vivaṭṭo ca vicchado cā』』ti idaṃ hetudvayaṃ. Kāmañca ācariyamatiyā phalena hetuanumānadassane vivaṭṭatā phalameva hoti, hetuanumānadassanassa, pana tathāñāṇassa ca hetubhāvato hetuyeva nāmāti veditabbaṃ.
Evaṃ padattayavacane hetālaṅkāranayena payojanaṃ dassetvā idāni catuvesārajjavasenapi dassento 『『dutiyenā』』tiādimāha. Tattha dutiyena vesārajjenāti 『『cattārimāni bhikkhave tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī』』tiādinā (a. ni. 4.8; ma. ni. 1.150) bhagavatā vuttakkamena dutiyabhūtena 『『khīṇāsavassa te paṭijānato 『ime āsavā aparikkhīṇā』ti, tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena paṭicodessatīti nimittametaṃ bhikkhave na samanupassāmi, etamahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmī』』ti paridīpitena vesārajjena. Purimasiddhīti purimassa 『『araha』』nti padassa atthasiddhi arahattasiddhi, dutiyavesārajjassa tadatthabhāvato tena vesārajjena tadatthasiddhīti vuttaṃ hoti. 『『Khīṇāsavassa te paṭijānato 『ime āsavā aparikkhīṇā』 ti』』ādinā vuttameva hi dutiyavesārajjaṃ 『『kilesehi ārakattā』』tiādinā vutto 『『araha』』nti padassa atthoti . Tato ca viññāyati 『『yathā dutiyena vesārajjena purimasiddhi, evaṃ purimenapi atthena dutiyavesārajjasiddhī』』ti. Evañca katvā iminā nayena catuvesārajjavasena padattayavacane payojanadassanaṃ upapannaṃ hoti. Itarathā hi kiñcipayojanābhāvato idaṃyeva vacanaṃ idha avattabbaṃ siyāti. Esa nayo sesesupi.
Paṭhamenāti vuttanayena paṭhamabhūtena 『『sammāsambuddhassa te paṭijānato 『ime dhammā anabhisambuddhā』ti, tatra…pe… viharāmī』』ti paridīpitena vesārajjena. Dutiyasiddhīti dutiyassa 『『sammāsambuddho』』ti padassa atthasiddhi buddhattasiddhi tassa tadatthabhāvato. Tatiyacatutthehīti vuttanayeneva tatiyacatutthabhūtehi 『『ye kho pana te antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyāti, tatra…pe… viharāmī』』ti ca 『『yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyāti, tatra…pe… viharāmī』』ti (a. ni. 4.8; ma. ni. 1.150) ca paridīpitehi vesārajjehi. Tatiyasiddhīti tatiyassa 『『vivaṭṭacchadā』』ti padassa atthasiddhi vivaṭṭacchadatthasiddhi tehi tassa pākaṭabhāvatoti attho. 『『Yāthāvato antarāyikaniyyānikadhammāpadesena hi satthu vivaṭṭacchadabhāvo loke pākaṭo ahosī』』ti (dī. ni. ṭī. 1.258) ācariyena vuttaṃ, vivaṭṭacchadabhāveneva antarāyikaniyyānikadhammadesanāsiddhito 『『tatiyena tatiyacatutthasiddhī』』tipi vattuṃ yujjati.
Evaṃ padattayavacane catuvesārajjavasena payojanaṃ dassetvā idāni cakkhuttayavasenapi dassento 『『purimañcā』』tiādimāha. Tattha ca-saddo upanyāsattho. Purimaṃ 『『araha』』nti padaṃ bhagavato heṭṭhimamaggaphalattayañāṇasaṅkhātaṃ dhammacakkhuṃ sādheti kilesārīnaṃ, saṃsāracakkassa arānañca hatabhāvadīpanato. Dutiyaṃ 『『sammāsambuddho』』ti padaṃ āsayānusayaindriyaparopariyattañāṇasaṅkhātaṃ buddhacakkhuṃ sādheti sammāsambuddhasseva taṃsambhavato. Tadetañhi ñāṇadvayaṃ sāvakapaccekabuddhānaṃ na sambhavati. Tatiyaṃ 『『vivaṭṭacchadā』』ti padaṃ sabbaññutaññāṇasaṅkhātaṃ samantacakkhuṃ sādheti savāsanasabbakilesappahānadīpanato. 『『Sammāsambuddho』』ti hi vatvā 『『vivaṭṭacchadā』』ti vacanaṃ sammāsambuddhabhāvāya savāsanasabbakilesappahānaṃ vibhāvetīti. 『『Ahaṃ kho pana tāta ambaṭṭha mantānaṃ dātā』』ti idaṃ appadhānaṃ, 『『tvaṃ mantānaṃ paṭiggahetā』』ti idameva padhānaṃ samuttejanāvacananti sandhāya 『『tvaṃ mantānaṃ paṭiggahetāti iminā』ssa mantesu sūrabhāvaṃ janetī』』ti vuttaṃ, lakkhaṇavibhāvane visadañāṇatāsaṅkhātaṃ sūrabhāvaṃ janetīti attho.
259.Evaṃbhoti ettha evaṃ-saddo vacanasampaṭicchane nipāto, vacanasampaṭicchanañcettha tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāma, tvaṃ mantānaṃ paṭiggahetāti ca evaṃ pavattassa pokkharasātino vacanassa sampaṭiggaho. 『『Tassattho』』tiādināpi hi tadevatthaṃ dasseti. Tathā ca vuttaṃ 『『brāhmaṇassa pokkharasātissa paṭissutvā』』ti, taṃ panesa ācariyassa samuttejanāya lakkhaṇesu vigatasammohabhāvena buddhamante sampassamānattā vadatīti dassento 『『sopī』』tiādimāha. Tattha 『『tāyāti tāya yathāvuttāya samuttejanāyā』』ti (dī. ni. ṭī. 1.259) ācariyena vuttaṃ, adhunā pana potthakesu 『『tāya ācariyakathāyā』』ti pāṭho dissati. Atthato cesa aviruddhoyeva. Mantesu satisamuppādikā hi kathā samuttejanāti.
Ayānabhūminti yānassa abhūmiṃ, yānena yātumasakkuṇeyyaṭṭhānabhūtaṃ, dvārakoṭṭhakasamīpaṃ gantvāti attho.
Avisesena vuttassapi vacanassa attho aṭṭhakathāpamāṇato visesena gahetabboti āha 『『ṭhitamajjhanhikasamaye』』ti. Sabbesamāciṇṇavasena paṭhamanayaṃ vatvā padhānikānameva āveṇikāciṇṇavasena dutiyanayo vutto. Divāpadhānikāti divāpadhānānuyuñjanakā, divasabhāge samaṇadhammakaraṇatthaṃ te evaṃ caṅkamantīti vuttaṃ hoti. Tenāha 『『tādisānañhī』』tiādi. 『『Pariveṇato pariveṇamāgacchanto papañco hoti, pucchitvāva pavisissāmī』』ti ambaṭṭhassa tadupasaṅkamanādhippāyaṃ vibhāvento 『『so kirā』』tiādimāha.
- Abhiññātakule jāto abhiññātakolañño. Kāmañca vakkhamānanayena pubbe ambaṭṭhakulamapaññātaṃ, tadā pana paññātanti āha 『『tadā kirā』』tiādi. Rūpajātimantakulāpadesehīti 『『ayamīdiso』』ti apadisanahetubhūtehi catūhi rūpajātimantakulehi. Yena te bhikkhū cintayiṃsu, tadadhippāyaṃ āvi kātuṃ 『『yo hī』』tiādi vuttaṃ. Avisesato vuttampi visesato viññāyamānatthaṃ sandhāya bhāsitavacananti dasseti 『『gandhakuṭiṃ sandhāyā』』ti iminā. Evamīdisesu.
Aturitoti avegāyanto, 『『aturanto』』tipi pāṭho, soyevattho. Kathaṃ pavisanto ataramāno pavisati nāmāti āha 『『saṇika』』ntiādi. Tattha padappamāṇaṭṭhāneti dvinnaṃ padānaṃ antare muṭṭhiratanapamāṇaṭṭhāne. Sinduvāro nāma eko pupphūpagarukkho, yassa setaṃ pupphaṃ hoti, yo 『『nigguṇḍī』』 tipi vuccati. Pamukhanti gandhakuṭigabbhapamukhaṃ. 『『Kuñcikacchiddasamīpe』』ti vuttavacanaṃ samatthetuṃ 『『dvāraṃ kirā』』tiādi vuttaṃ.
261.『『Dānaṃ dadamānehī』』ti iminā pāramitānubhāvena sayameva dvāravivaraṇaṃ dasseti.
Bhagavatā saddhiṃ sammodiṃsūti ettha samatthena saṃ-saddena viññāyamānaṃ bhagavato tehi saddhiṃ paṭhamaṃ pavattamodatāsaṅkhātaṃ neyyatthaṃ dassento 『『yathā』』tiādimāha. Bhagavāpi hi 『『kacci bho māṇavā khamanīyaṃ, kacci yāpanīya』』ntiādīni pucchanto tehi māṇavehi saddhiṃ pubbabhāsitāya paṭhamaññeva pavattamodo ahosi. Samappavattamodāti bhagavato tadanukaraṇena samaṃ pavattasaṃsandanā. Tadatthaṃ saha upamāya dassetuṃ 『『sītodakaṃ viyā』』tiādi vuttaṃ. Tattha paramanibbutakilesadarathatāya bhagavato sītodakasadisatā, anibbutakilesadarathatāya ca māṇavānaṃ uṇhodakasadisatā daṭṭhabbā. Sammoditanti saṃsanditaṃ. Mudasaddo hettha saṃsandaneyeva, na pāmojje, evañhi yathāvuttaupamāvacanaṃ samatthitaṃ hoti. Tathā hi vuttaṃ 『『ekībhāva』』nti, sammodanakiriyāya samānataṃ ekarūpatanti attho.
Khamanīyanti 『『catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ kacci khamituṃ sakkuṇeyya』』nti pucchanti, yāpanīyanti āhārādipaccayapaṭibaddhavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ, sīsarogādiābādhābhāvena kacci appābādhaṃ, dukkhajīvikābhāvena kacci appātaṅkaṃ, taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ, tadanurūpabalayogato kacci balaṃ, sukhavihāraphalasabbhāvena kacciphāsuvihāro atthīti sabbattha kacci-saddaṃ yojetvā attho veditabbo. Balappattā pīti pītiyeva. Taruṇā pīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanikaṃ, tadeva sammodaniyaṃ ka-kārassa ya-kāraṃ katvā. Sammodetabbato sammodanīyanti imamatthaṃ dasseti 『『sammodituṃ yuttabhāvato』』ti iminā. Evaṃ ācariyehi vuttaṃ. Sammodituṃ arahatīti sammodanikaṃ, tadeva sammodaniyaṃ yathāvuttanayenāti imamatthampi dassetīti daṭṭhabbaṃ. 『『Sāretu』』nti etassa 『『nirantaraṃ pavattetu』』nti atthavacanaṃ. Saritabbabhāvatoti anussaritabbabhāvato. 『『Sāretuṃ arahatī』』ti atthe yathāpadaṃ dīghena 『『sāraṇīya』』nti vuttaṃ. 『『Saritabba』』nti atthe pana 『『saraṇīya』』nti vattabbe dīghaṃ katvā 『『sāraṇīya』』nti vuttanti veditabbaṃ. Evaṃ saddato atthaṃ dassetvā idāni atthamattato dassetuṃ 『『suyyamānasukhato』』tiādi vuttaṃ. Tattha suyyamānasukhatoti āpāthamadhurattamāha, anussariyamānasukhatoti vimaddaramaṇīyattaṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyaṃ, atthaparisuddhatāyāti atthassa nirupakkilesattaṃ. Anekehi pariyāyehīti anekehi kāraṇehi.
Apasādessāmīti maṅkuṃ karissāmi. Ubhosu khandhesu sāṭakaṃ āsajjetvā kaṇṭhe olambanaṃ sandhāya 『『kaṇṭhe olambitvā』』ti vuttaṃ. Dussakaṇṇaṃ gahetvāti nivatthasāṭakassa koṭiṃ ekena hatthena gahetvā. Caṅkamitumāruhanaṃ sandhāya 『『caṅkamaṃ abhiruhitvā』』ti āha. Dhātusamatāti rasādidhātūnaṃ samāvatthatā, arogatāti attho. Pāsādikatthanti pasādajananatthaṃ 『『gatagataṭṭhāne』』ti iminā sambandho. 『『Pāsādikattā』』tipi pāṭho, tassattho – aṅgapaccaṅgānaṃ pasādāvahattāti, 『『uppannabahumānā』』ti iminā sambandho. Uppaṇḍanakathanti avahasitabbatāyuttakathaṃ. 『『Anācārabhāvasāraṇīya』』nti tassa visesanaṃ, anācārabhāvena sāraṇīyaṃ 『『anācāro vatāya』』nti saritabbakanti attho.
- Kātuṃ dukkaramasakkuṇeyyaṃ kiccamayaṃ ārabhīti dassetuṃ 『『bhavaggaṃ gahetukāmo viyā』』tiādi vuttaṃ. Asakkuṇeyyañhetaṃ sadevakenapi lokena, yadidaṃ bhagavato apasādanaṃ. Tenāha 『『aṭṭhāne vāyamatī』』ti. Handa tena saddhiṃ mantemīti evaṃ aṭṭhāne vāyamantopi ayaṃ bālo 『『mayi kiñci akathente mayā saddhiṃ uttari kathetumpi na visahatī』』ti mānameva paggaṇhissati, kathente pana kathāpasaṅgenassa jātigotte vibhāvite mānaniggaho bhavissati, 『『handa tena saddhiṃ mantemī』』ti bhagavā ambaṭṭhaṃ māṇavaṃ etadavocāti attho. Ācārasamācārasikkhāpanena ācariyā, tesaṃ pana ācariyānaṃ pakaṭṭhā ācariyāti pācariyā yathā 『『papitāmaho』』ti imamatthaṃ dassetuṃ 『『ācariyehi ca tesaṃ ācariyehi cā』』ti vuttaṃ.
Paṭhamaibbhavādavaṇṇanā
- Kiñcāpi 『『sayāno vā』』tiādivacanaṃ na vattabbaṃ, mānavasena pana yugaggāhaṃ karonto vadatīti dassento 『『kāmaṃ tīsū』』tiādimāha. Tattha tīsu iriyāpathesūti ṭhānagamananisajjāsu. Tesveva hi ācariyena saddhiṃ sallapitumarahati, na tu sayane garukaraṇīyānaṃ sayānānampi sammukhā garukārehi sayanassa akattabbabhāvato. Kathāsallāpanti kathāvasena yugaggāhakaraṇatthaṃ sallapanaṃ. Sayānena hi ācariyena saddhiṃ sayānassa kathā nāma ācāro na hoti, tathāpetaṃ itarehi sadisaṃ katvā kathanaṃ idha kathāsallāpo.
Yaṃ panetaṃ 『『sayāno vā hi bho gotama brāhmaṇo sayānena brāhmaṇena saddhiṃ sallapitumarahatī』』ti vuttassa sallāpassa anācārabhāvavibhāvanaṃ satthārā ambaṭṭhena saddhiṃ kathentena kataṃ, taṃ pāḷivasena saṅgītimanāruḷhampi agarahitāya ācariyaparamparāya yāvajjatanā samābhatanti 『『ye ca kho te bho gotamā』』tiādikāya uparipāḷiyā sambandhabhāvena dassento 『『tato kirā』』tiādimāha. Gorūpanti go nūna rūpakavasena vuttattā, rūpasaddassa ca tabbhāvavuttito. Yadi ahīḷento bhaveyya, 『『muṇḍā samaṇā』』ti vadeyya, hīḷento pana garahatthena ka-saddena padaṃ vaḍḍhetvā 『『muṇḍakā samaṇakā』』ti vadatīti dassetuṃ 『『muṇḍe muṇḍā』』tiādi vuttaṃ. Ibbhāti gahapatikāti atthamattavacanaṃ, saddato pana ibhassa payogo ibho uttarapadalopena, taṃ ibhaṃ arahantīti ibbhā dvittaṃ katvā. Kiṃ vuttaṃ hoti – yathā sobhanaṃ gamanato ibhasaṅkhāto hatthivāhanabhūto parassa vasena pavattati, na attano, evametepi brāhmaṇānaṃ sussūsakā suddā parassa vasena pavattanti, na attano, tasmā ibhasadisapayogatāya ibbhāti. Te pana kuṭumbikatāya gharavāsino gharasāmikā hontīti atthamattaṃ dasseti 『『gahapatikā』』ti iminā.
Kaṇhāti kaṇhajātikā. Dvijā eva hi suddhajātikā, na itareti tassādhippāyo. Tenāha 『『kāḷakā』』ti. Pitāmahabhāvena ñātibandhavattā bandhu. Tenāha 『『pitāmahoti voharantī』』ti. Apaccāti puttā. Mukhato nikkhantāti brāhmaṇānaṃ pubbapurisā brahmuno mukhato nikkhantā, ayaṃ tesaṃ paṭhamuppattīti adhippāyo. Sesapadesupi eseva nayo. Ayaṃ panettha viseso – 『『ibbhā kaṇhā』』ti vatvā 『『bandhupādāpaccā』』ti vadanto kulavasena samaṇā vessakulapariyāpannā, paṭhamuppattivasena pana brahmuno piṭṭhipādato nikkhantā, na pakativessā viya nābhitoti dassetīti, idaṃ panassa 『『mukhato nikkhantā』』tiādivacanatopi ativiya asamavekkhitapubbavacanaṃ catuvaṇṇapariyāpannasseva samaṇabhāvasambhavato. Aniyametvāti avisesetvā, anuddesikabhāvenāti attho.
Mānameva nissāya kathesīti mānamevāpassayaṃ katvā attānaṃ ukkaṃsento, pare ca vambhento 『『muṇḍakā samaṇakā』』tiādivacanaṃ kathesi. Jānāpessāmīti attano gottapamāṇaṃ yāthāvato vibhāvanena viññāpessāmi. Atthoti hitaṃ, icchitavatthu vā, taṃ pana kattabbakiccamevāti vuttaṃ 『『āgantvā kattabbakiccasaṅkhāto attho』』ti, so etassa atthīti atthikaṃ yathā 『『daṇḍiko』』ti. Dutiyassapi puggalavācakassa tadassatthipaccayassa vijjamānattā paṭhamena tadārammaṇikacittameva viññāyatīti āha 『『tassa māṇavassa citta』』nti. Atthikamassa atthīti atthikavā yathā 『『guṇavā』』ti.
『『Yāyeva kho panatthāyā』』ti liṅgavipallāsavasena vuttanti dasseti 『『yeneva kho panatthenā』』ti iminā. Tenevāha 『『tameva atthanti idaṃ purisaliṅgavaseneva vutta』』nti. Tattha hi sābhāvikaliṅgatādassanena idha asābhāvikaliṅgatāsiddhīti. Ayaṃ panettha aṭṭhakathāto aparo nayo – yāya atthāyāti pulliṅgavaseneva tadatthe sampadānavacanaṃ, yassa kattabbakiccasaṅkhātassa atthassa atthāyāti atthoti. Assāti ambaṭṭhassa dassetvāti sambandho. Aññesaṃ santikaṃ āgatānanti garuṭṭhāniyānaṃ santikamupagatānaṃ sādhurūpānaṃ. Vattanti tesaṃ samāciṇṇaṃ. Pakaraṇatoyeva 『『ācariyakule』』ti attho viññāyati, 『『avusitavā』』ti ca asikkhitabhāvoyeva vohāravasena vutto yathā taṃ cīvaradānaṃ ticīvarena acchādesīti. Tenāha 『『ācariyakule avusitavā asikkhito』』ti. Asikkhitattā eva appassuto, 『『vusitamānī』』ti ca padāpekkhāya apariyositavacanattā samānoti pāṭhasesoti dasseti 『『appassutova samāno』』ti iminā. Bāhusaccañhi nāma yāvadeva upasamatthaṃ icchitabbaṃ, tadabhāvato panāyaṃ ambaṭṭho avusitavā asikkhito appassutoti viññāyatīti evampi atthāpattito kāraṇaṃ vibhāvento āha 『『kimaññatra avusitattā』』ti. Imampi sambandhaṃ dīpeti 『『etassa hī』』tiādinā. Yathārutato pana pharusavacanasamudācārena anupasamakāraṇadassanametaṃ. Tatrāyaṃ yojanā – 『『kimaññatra avusitattā』』ti idaṃ kāraṇaṃ etassa ambaṭṭhassa pharusavacanasamudācāre kāraṇanti. 『『Pharusavacanasamudācārenā』』tipi pāṭho, tathā samudācāravasena vuttaṃ kāraṇanti attho. Evampi yojenti – avusitattā avusitabhāvaṃ aññatra ṭhapetvā etassa evaṃ pharusavacanasamudācāre kāraṇaṃ kimaññaṃ atthīti. Purimayojanāvettha yuttatarā yathāpāṭhaṃ yojetabbato. 『『Aññatrā』』ti nipātayogato avusitattāti upayogatthe nissakkavacanaṃ. Tadeva kāraṇaṃ samattheti 『『ācariyakule』』tiādinā.
- Kodhasaṅkhātassa parassa vasānugatacittatāya asakamano. Mānanimmadanatthanti mānassa nimmadanatthaṃ abhimaddanatthaṃ, amadanatthaṃ vā, mānamadavirahatthanti attho. Dosaṃ uggiletvāti sinehapānena kilinnaṃ vātapittasemhadosaṃ ubbamanaṃ katvā. Gottena gottanti ambaṭṭheneva bhagavatā puṭṭhena vuttena sāvajjena purātanagottena adhunā anavajjasaññitaṃ gottaṃ. Kulāpadesena kulāpadesanti etthāpi eseva nayo. Uṭṭhāpetvāti sāvajjato uṭṭhahanaṃ katvā, uddharitvāti vuttaṃ hoti. Gottañcettha ādipurisavasena, kulāpadeso pana tadanvaye uppannābhiññātapurisavasena gahetabbo yathā 『『ādicco māghavo』』ti. Sākiyānañhi ādiccagottaṃ aditiyā nāma devadhītāya puttabhūtaṃ ādipurisaṃ pati hoti, taṃ 『『gotamagotta』』ntipi vadanti. Yathāha pabbajjāsutte –
『『Ādiccā nāma gottena, sākiyā nāma jātiyā;
Tamhā kulā pabbajitomhi, na kāme abhipatthaya』』nti. (su. ni. 425);
Māghavakulaṃ pana tadanvaye abhiññātaṃ macalagāmikapurisaṃ pati hotīti. Gottamūlassa gārayhatāya amānavatthubhāvapavedanato 『『mānaddhajaṃ mūle chetvā nipātessāmī』』ti vuttaṃ. Ghaṭṭentoti jātigottavasena omasanto. Hīḷentoti hīḷanaṃ garahaṃ karonto. 『『Caṇḍā bho gotama sakyajātī』』tiādinā sākiyesu caṇḍabhāvādidosaṃ pāpitesu samaṇopi gotamo pāpito bhavissatīti adhippāyo.
Yasmiṃ mānussayakodhussayā aññamaññūpatthaddhā, so 『『caṇḍo』』ti vuccatīti dasseti 『『mānanissitakodhayuttā』』ti iminā, pakatūpanissayārammaṇavasena cettha nissitabhāvo, na sahajātādivasena. Kharāti cittena, vācāya ca kakkhaḷā. Lahukāti taruṇā avuddhakammā. Tenāha 『『appakenevā』』tiādi. Alābukaṭāhanti lābuphalassa abhejjakapālaṃ. Aṭṭhakathāmuttakanayaṃ dassetuṃ 『『bhassāti sāhasikāti keci vadanti, sārambhakāti apare』』ti (dī. ni. ṭī. 1.264) ācariyena vuttaṃ. Samānāti hontā bhavamānāti asasaddavasenatthoti āha 『『santāti purimapadasseva vevacana』』nti. Na sakkarontīti sakkāraṃ na karontīti atthameva viññāpeti 『『na brāhmaṇāna』』ntiādinā. Apacitikammanti paṇipātakammaṃ. 『『Yadime sakyā』』ti pacchimavākye ya-saddassa kiriyāparāmasanassa aniyamassa 『『tayidaṃ bho gotamā』』ti purimavākye ta-saddena niyamanaṃ veditabbanti āha 『『yaṃ ime sakyā』』tiādi. Nānulomanti attano jātiyā na anucchavikaṃ.
Dutiyaibbhavādavaṇṇanā
- Sandhāgārapadanibbacanaṃ heṭṭhā vuttameva. Tadā abhisittasakyarājūnampi bahutaṃ sandhāyāha 『『abhisittasakyarājāno』』ti. Kāmañhi sakyarājakule yo sabbesaṃ vuddhataro, samattho ca, so eva abhisekaṃ labhati . Ekacco pana abhisitto samāno 『『idaṃ rajjaṃ nāma bahukiccaṃ bahubyāpāra』』nti tato nibbijja rajjaṃ vayasā anantarassa niyyāteti, kadāci sopi aññassāti evaṃ paramparāniyyātanavasena tadā bahū abhisittapubbā sakyarājāno hontīti idaṃ ācariyassābhimataṃ (dī. ni. ṭī. 1.265). Apica yathārahaṃ ṭhānantaresu abhisittasakyarājūnampi bahutaṃ sandhāya evamāhātipi yujjati. Te hi 『『rājāno』』ti vuccanti. Yathāha –
『『Rājāno nāma pathabyārājā, padesarājā, maṇḍalikā, antarabhogikā, akkhadassā, mahāmattā, ye vā pana chejjabhejjaṃ karontā anusāsanti, ete rājāno nāmā』』ti (pārā. 92).
Saṃhārimehi vāḷarūpehi kato pallaṅko, bhaddapīṭhaṃ vettāsanaṃ. Mihitamattaṃ hasitamattaṃ. Anuhasantīti mamuddesikaṃ mahāhasitaṃ karonti, idañhi 『『anujagghantā』』ti etassa saṃvaṇṇanāpadaṃ. Jagghasaddo ca mahāhasane pavattati 『『na ujjagghikāya antaraghare gamissāmī』』tiādīsu (pāci. 586) viya.
Kaṇhāyanato paṭṭhāya paramparāgataṃ kulavaṃsaṃ anussavavasena jānanti. Kulābhimānino hi yebhuyyena paresaṃ uccāvacaṃ kulaṃ tathā tathā udāharanti, attano ca kulavaṃsaṃ jānanti, evaṃ ambaṭṭhopi, tathā hesa parato bhagavatā pucchito vajirapāṇi bhayena attano kulavaṃsaṃ yāthāvato kathesīti. Olambetvāti hatthisoṇḍasaṇṭhānādinā sāṭakaṃ avalambetvā. Tatoti tathājānanato, gamanato ca. Mamaññeva maññeti mamameva anujagghantā maññe.
Tatiyaibbhavādavaṇṇanā
266.Khettaleḍḍūnanti khette kasanavasena uṭṭhāpitamattikākhaṇḍānaṃ. Leḍḍukānamantare nivāsitattā 『『leḍḍukikā』』 icceva (dī. ni. ṭī. 1.266) saññātā khuddakasakuṇikā. Majjhimapaṇṇāsake leḍḍukikopamasuttavaṇṇanāyaṃ 『『cātakasakuṇikā』』ti (ma. ni. aṭṭha. 3.150) vuttā, nighaṇṭusatthesu pana taṃ 『『lāpasakuṇikā』』ti vadanti. Kodhavasena laggitunti upanayhituṃ, āghātaṃ bandhitunti attho.
『『Amhe haṃsakoñcamorasame karotī』』ti vadanto heṭṭhā gahitaṃ 『『na taṃ koci haṃso vā koñco vā moro vā āgantvā kiṃ tvaṃ lapasīti nisedhetī』』ti idampi vacanaṃ saṅgītimanāruḷhaṃ tadā bhagavatā vuttamevāti dasseti. Tadā vadantoyeva hi evaṃ karotīti vattumarahati. 『『Evaṃ nu te』』tiādivacanaṃ, 『『avusitavāyevā』』tiādivacanañca mānavasena samaṇena gotamena vuttanti ambaṭṭho maññatīti adhippāyenāha 『『nimmāno dāni jātoti maññamāno』』ti.
Dāsiputtavādavaṇṇanā
267.Nimmādetīti a-kārassa ā-kāraṃ katvā niddeso ummāde madasaddena nipphannattāti dasseti 『『nimmadetī』』ti iminā. Nimmāneti vigatamāne. Yadi panāhaṃ gottaṃ puccheyyaṃ sādhu vatāti attho. Pākaṭaṃ kātukamyatāya tikkhattuṃ mahāsaddena avoca. Kasmā avocāti pana asuddhabhāvaṃ jānantassāpi tathāvacane kāraṇapucchā. Gottabhūtaṃ nāmameva adhippetaṃ, na visuṃ gottanti āha 『『mātāpettikanti mātāpitūnaṃ santaka』』nti. Gottañhi pitito laddhabbaṃ pettikameva, na mātāpettikaṃ. Na hi brāhmaṇānaṃ sagottāya eva āvāhavivāho icchito, gottanāmaṃ pana jātisiddhaṃ, na kittimaṃ, na guṇanāmaṃ vā, jāti ca ubhayasambandhinīti mātāpettikameva, na pettikamattaṃ. Nāmagottanti gottabhūtaṃ nāmaṃ, na kittimaṃ, na guṇanāmaṃ vā visesanaparanipātavasena vuttattā yathā 『『agyāhito』』ti. Nāmañca tadeva paveṇīvasena pavattattā gottañcāti hi nāmagottaṃ. Tattha yā 『『kaṇhāyano』』ti nāmapaṇṇatti niruḷhā, taṃ sandhāyāha 『『paṇṇattivasena nāma』』nti. Taṃ panetaṃ nāmaṃ kaṇhaisito paṭṭhāya tasmiṃ kulaparamparāvasena āgataṃ, na etasmiṃyeva niruḷhanti vuttaṃ 『『paveṇīvasena gotta』』nti. Gottapadassa vacanattho heṭṭhā vuttoyeva.
『『Anussarato』』ti ettha na kevalaṃ anussaraṇamattaṃ adhippetaṃ, atha kho kulasuddhivīmaṃsanavasenevāti āha 『『kulakoṭiṃ sodhentassā』』ti, kulaggaṃ visodhentassāti attho. 『『Ayyaputtā』』ti ettha ayyasaddo ayyiraketi vuttaṃ 『『sāmino puttā』』ti. Catūsu dāsīsu disā okkākarañño antojātadāsī. Tenāha 『『gharadāsiyā putto』』ti. Ettha ca yasmā ambaṭṭho jātiṃ nissāya mānathaddho, na ca tassa yāthāvato jātiyā avibhāvitāya mānaniggaho karīyati, akate ca mānaniggahe mānavasena ratanattayaṃ aparajjhissati, kate pana mānaniggahe aparabhāge ratanattaye pasīdissati, na cedisī vācā pharusavācā nāma hoti cittassa saṇhabhāvato. Majjhimapaṇṇāsake abhayasuttañca (ma. ni. 2.83) ettha nidassanaṃ . Keci ca janā kakkhaḷāya vācāya vuttā agginā viya lohādayo mudubhāvaṃ gacchanti, tasmā bhagavā ambaṭṭhaṃ nibbisevanaṃ kattukāmo 『『ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyāna』』nti avoca.
『『Idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī』』tiādīsu (pārā. 195) viya dahasaddo dhāraṇattho, dhāraṇañcettha pubbapurisavasena saññāpananti āha 『『okkāko no pubbapuriso』』tiādi. Dahasaddañhi bhasmīkaraṇe, dhāraṇe ca icchanti saddavidū. Pabhā niccharatīti pabhassaraṃ hutvā nikkhamati tathārūpena puññakammena dantānaṃ pabhassarabhāvato.
Teti jeṭṭhakumāre. Paṭhamakappikānanti paṭhamakappassa ādikāle nibbattānaṃ. Kirasaddena cettha anussavatthena, yo vuccamānāya rājaparamparāya kesañci matibhedo, taṃ ulliṅgeti. Anussavavacaneneva hi ananussuto uttaravihāravāsiādīnaṃ matibhedo nirākarīyatīti. Mahāsammatassāti aggaññasutte vakkhamānanayena 『『ayaṃ no rājā』』ti mahājanena sammannitvā ṭhapitattā 『『mahāsammato』』ti evaṃ sammatassa. Yaṃ sandhāya vadanti –
『『Ādiccakulasambhūto, suvisuddhaguṇākaro;
Mahānubhāvo rājāsi, mahāsammatanāmako.
Yo cakkhubhūto lokassa, guṇaraṃsisamujjalo;
Tamonudo virocittha, dutiyo viya bhāṇumā.
Ṭhapitā yena mariyādā, loke lokahitesinā;
Vavatthitā sakkuṇanti, na vilaṅghayitu janā.
Yasassinaṃ tejassinaṃ, lokasīmānurakkhakaṃ;
Ādibhūtaṃ mahāvīraṃ, kathayanti 『manū』ti ya』』nti. (dī. ni. ṭī. 1.267);
Tassa ca puttapaputtaparamparaṃ sandhāya evaṃ vadanti –
『『Tassa putto mahātejo, rojo nāma mahīpati;
Tassa putto vararojo, pavaro rājamaṇḍale.
Tassāsi kalyāṇaguṇo, kalyāṇo nāma atrajo;
Rājā tassāsi tanayo, varakalyāṇanāmako.
Tassa putto mahāvīro, mandhātā kāmabhoginaṃ;
Aggabhūto mahindena, aḍḍharajjena pūjito.
Tassa sūnu mahātejo, varamandhātunāmako;
『Uposatho』ti nāmena, tassa putto mahāyaso.
Varo nāma mahātejo, tassa putto mahāvaro;
Tassāsi upavaroti, putto rājā mahābalo.
Tassa putto maghadevo, devatulyo mahīpati;
Caturāsīti sahassāni, tassa puttaparamparā.
Tesaṃ pacchimako rājā, 『okkāko』iti vissuto;
Mahāyaso mahātejo, akhuddo rājamaṇḍale』』ti. (dī. ni. ṭī. 1.267);
Idaṃ aṭṭhakathānuparodhavacanaṃ. Yaṃ pana dīpavaṃse vuttaṃ –
『『Paṭhamābhisitto rājā, bhūmipālo jutindharo;
Mahāsammato nāmena, rajjaṃ kāresi khattiyo.
Tassa putto rojo nāma, vararojo ca khattiyo;
Kalyāṇo varakalyāṇo, uposatho mahissaro.
Mandhātā sattamo tesaṃ, catudīpamhi issaro;
Varo upavaro rājā, cetiyo ca mahissaro』』tiādi.
Yañca mahāvaṃsādīsu vuttaṃ –
『『Mahāsammatarājassa, vaṃsajo hi mahāmuni;
Kappādismiṃ rājāsi, mahāsammatanāmako.
Rojo ca vararojo ca, tathā kalyāṇakā duve;
Uposatho ca mandhātā, varako pavarā duve』』tiādi.
Sabbametaṃ yebhuyyato aṭṭhakathāvirodhavacanaṃ. Aṭṭhakathāyañhi mandhāturājā chaṭṭho vutto, maghadevarājā ekādasamo, tassa ca puttaparamparāya caturāsītisahassarājūnaṃ pacchimako okkākarājā, tesu pana mandhāturājā sattamo vutto, maghadevarājā anekesaṃ rājasahassānaṃ pacchimako, tassa ca puttaparamparāya anekarājasahassānaṃ pacchimako okkākarājāti evamādinā anekadhā virodhavacanaṃ aṭṭhakathāyaṃ nirākaroti. Nanu avocumha 『『kirasaddena cettha anussavatthena, yo vuccamānāya rājaparamparāya kesañci matibhedo, taṃ ulliṅgetī』』ti. Tesaṃ pacchatoti maghadevaparamparābhūtānaṃ kaḷārajanakapariyosānānaṃ caturāsītikhattiyasahassānaṃ aparabhāgeti yathānussutaṃ ācariyena vuttaṃ. Dīpavaṃsādīsu pana 『『kaḷārajanakarañño puttaparamparāya anekakhattiyasahassānaṃ pacchimako rājā sujāto nāma, tassa putto okkāko rājā』』ti vuttaṃ. Maghadevaparamparāya anekasahassarājūnaṃ aparabhāge paṭhamo okkāko nāma rājā ahosi, tassa paramparābhūtānaṃ pana anekasahassarājūnaṃ aparabhāge dutiyo okkāko nāma rājā ahosi, tassapi paramparāya anekasahassarājūnaṃ aparabhāge tatiyo okkāko nāma rājā ahosi. Taṃ sandhāyāha 『『tayo okkākavaṃsā ahesu』』ntiādi.
Jātiyā pañcamadivase nāmakammādimaṅgalaṃ lokāciṇṇanti vuttaṃ 『『pañcamadivase alaṅkaritvā』』ti. Sahasā varaṃ adāsinti puttadassanena balavasomanassappatto turitaṃ avīmaṃsitvā tuṭṭhidāyavasena varaṃ adāsiṃ 『『yaṃ icchasi, taṃ gaṇhāhī』』ti. Sāti jantukumāramātā. Rajjaṃ pariṇāmetuṃ icchatīti mama varadānaṃ antaraṃ katvā imaṃ rajjaṃ pariṇāmetuṃ icchati.
Rajjaṃkāressantīti rājabhāvaṃ mahājanena mahājanaṃ vā kārāpessanti. Nappasaheyyāti nivāsatthāya pariyatto na bhaveyya.
Kaḷāravaṇṇatāya kapilabrāhmaṇo nāma ahosi. Nikkhammāti gharāvāsato kāmehi ca nikkhamitvā. Sāko nāma sabbasāramayo rukkhaviseso, yena pāsādādi karīyate, taṃsamudāyabhūte vanasaṇḍeti attho. Bhūmiyā pavattaṃ bhummaṃ, taṃ guṇadosaṃ jāleti joteti, taṃ vā jalati jotati pākaṭaṃ bhavati etāyāti bhummajālā. Heṭṭhā cāti ettha ca-saddena 『『asītihatthe』』ti idamanukaḍḍhati. Etasmiṃ padeseti sākavanasaṇḍamāha. Khandhapantivasena dakkhiṇāvaṭṭā. Sākhāpantivasena pācīnābhimukhā. Tehīti migasūkarehi, maṇḍūkamūsikehi ca. Teti sīhabyagghādayo sappabiḷārā ca.
Etthāti evaṃ māpiyamāne nagare. Tumhākaṃ purisesu pariyāpannaṃ ekekampi purisaṃ paccatthikabhūtaṃ aññaṃ purisasatampi purisasahassampi abhibhavituṃ na sakkhissatīti yojanā. Cakkavattibalenāti cakkavattibalabhāvena. Atiseyyoti ativiya uttamo bhaveyya. Kapilassa isino vasanaṭṭhānattā kapilavatthu.
Nesaṃ santike bhaveyyāti sambandho. Asadisasaṃyogeti jātiyā asadisānaṃ gharāvāsapayoge hetubhūte. Avasesāhi attano attano kaṇiṭṭhāhi.
Vaḍḍhamānānanti anādare sāmivacanaṃ, anantarāyikāya puttadhītuvaḍḍhanāya vaḍḍhamānesu eva udapādīti attho. Lohitakatāya koviḷārapupphasadisāni. Kuṭṭharogo nāma sāsamasūrīrogā viya yebhuyyena saṅkamanasabhāvoti vuttaṃ 『『ayaṃ rogo saṅkamatī』』ti. Upari padarena paṭicchādetvā paṃsuṃ rāsikaraṇena datvā. Nāṭakitthiyo nāma naccantiyo. Rājabhariyāyo orodhā nāma. Tassāti susirassa. Migasakuṇādīnanti ettha ādisaddena vanacarakapetādike saṅgaṇhāti.
Tasmiṃ rāmaraññe nisinneti sambandho. Padareti dāruphalake. Khattiyamāyārocanena attano khattiyabhāvaṃ jānāpetvā.
Mātikanti mātito āgataṃ. Pābhatanti mūlabhaṇḍaṃ, paṇṇākāro vā. Raññoti rāmarājassa jeṭṭhaputtabhūtassa bārāṇasirañño. Tatthāti bārāṇasiyaṃ. Idhevāti himavantapasseyeva. Nagaranti rājadhānībhūtaṃ mahānagaraṃ. Kolarukkho nāma kuṭṭhabhesajjupago eko rukkhaviseso. Byagghapatheti byagghamagge.
Mātulāti mātu bhātaro. Kesaggahaṇanti kesaveṇibandhanaṃ. Dussaggahaṇanti vatthassa nivasanākāro. Nhānatitthanti yathāvuttāya pokkharaṇiyā udakanhānatitthaṃ. Idānipi tesaṃ jātisambhedābhāvaṃ dassento 『『evaṃ tesa』』ntiādimāha. Āvāho dārikāharaṇaṃ. Vivāho dārikādānaṃ. Tatthāti tesu sakyakoliyesu. Dhātusaddānamanekatthattā samusaddo nivāsatthoti vuttaṃ 『『vasantī』』ti. Aggeti upayogatthe bhummavacanaṃ, ādyatthe ca aggasaddo, kiriyāvisesoti ca dasseti 『『taṃ agga』』ntiādinā. Yadettha bhagavatā vuttaṃ 『『atha kho ambaṭṭha rājā okkāko udānaṃ udānesi 『sakyā vata bho kumārā, paramasakyā vata bho kumārā』ti, tadagge kho pana ambaṭṭha sakyā paññāyantī』』ti, tadetaṃ saddato, atthato ca sābhāvikanibbacananidassanaṃ 『『sakāhi bhaginīhipi saddhiṃ saṃvāsavasena jātisambhedamakatvā kulavaṃsaṃ anurakkhituṃ sakkuṇanti samatthentīti sakyā』』ti teyeva saddaracanāvisesena sākiyā. Yaṃ panetaṃ sakkatanighaṇṭusatthesu vuttaṃ –
『『Sākarukkhapaṭicchannaṃ, vāsaṃ yasmā purākaṃsu;
Tasmā diṭṭhā vaṃsajāte, bhuvi 『sakyā』ti vissutā』』ti.
Tadetaṃ saddamattaṃ pati asābhāvikanibbacananidassanaṃ 『『kapilamunino vasanaṭṭhāne sākavane vasantīti sakyā,sākiyā』』ti ca.
Kāḷavaṇṇatāya kaṇho nāmāti vuttaṃ 『『kāḷavaṇṇa』』ntiādi. Hanuyaṃ jātā massū, uttaroṭṭhassa ubhosu passesu dāṭhākārena jātā dāṭhikā. Idañca atthamattena vuttaṃ, taddhitavasena pana yathā etarahi yakkhe 『『pisāco』』ti samaññā, evaṃ tadā 『『kaṇho』』ti, tasmā jātamatteyeva sabyāharaṇena pisācasadisatāya kaṇhoti. Tathāhi vuttaṃ 『『yathā kho pana ambaṭṭha etarahi manussā pisāce disvā 『pisācā』ti sañjānanti, evameva kho ambaṭṭha tena kho pana samayena manussā pisāce 『kaṇhā』ti sañjānantī』』tiādi. Tattha pisāco jātoti idāni pākaṭanāmena suviññāpanatthaṃ purimapadasseva vevacanaṃ vuttaṃ. 『『Na sakabaḷena mukhena byāharissāmī』』tiādīsu (pāci. 619) viya upasaggavasena saddakaraṇattho harasaddo, puna dutiyopasaggena yutto uccāsaddakaraṇe vattatīti vuttaṃ 『『uccāsaddamakāsī』』ti.
- Attano upārambhamocanatthāyāti ācariyena, ambaṭṭhena ca attano attano upari pāpetabbopavādassa apanayanatthaṃ. 『『Attano』』ti hetaṃ vicchālopavacanaṃ. Paribhindissatīti anatthakāmatāpavedanena paribhedaṃ karissati, pesuññaṃ upasaṃharissatīti vuttaṃ hoti. Atthaviññāpane sādhanatāya vācā eva karaṇaṃ vākkaraṇaṃ niruttinayena, taṃ kalyāṇamassāti kalyāṇavākkaraṇo. Asmiṃ vacaneti ettha tasaddena kāmaṃ 『『cattārome bho gotama vaṇṇā』』tiādinā (dī. ni. 1.266) ambaṭṭhena heṭṭhā vutto jātivādo parāmasitabbo hoti, tathāpesa jātivādo vede vuttavidhināyeva tena paṭimantetabbo, tasmā paṭimantanahetubhāvena pasiddhaṃ vedattayavacanameva parāmasitabbanti dassetuṃ vuttaṃ 『『attanā uggahite vedattayavacane』』ti. Idāni 『『porāṇaṃ kho pana te ambaṭṭha mātāpettika』』ntiādinā bhagavatā vuttavacanassapi parāmasanaṃ dassento 『『etasmiṃ vā dāsiputtavacane』』ti āha. Apica paṭimantetunti ettha paṭimantanā nāma pañhāvissajjanā, uttarikathanā vā, tasmā atthadvayānurūpaṃ tabbisayassa ta-saddena parāmasanaṃ dassetīti daṭṭhabbaṃ.
269.Tāvāti mantanāya paṭhamameva, akatāya eva mantanāyāti vuttaṃ hoti. Dujjānāti dubbiññeyyā, paṭhamameva sīsamukkhipituṃ asamatthanato , jātiyā ca dubbiññeyyattā, aṭṭassa ca dukkaraṇato ambaṭṭho sayameva mocetūti adhippāyo. Attanāva sakyesu ibbhavādanipātanena attano upari pāpuṇanaṃ sandhāya 『『attanā baddhaṃ puṭaka』』nti vuttaṃ, attanāva baddhaṃ puṭoḷinti attho.
270.Dhammo nāma kāraṇaṃ 『『dhammapaṭisambhidā』』tiādīsu (vibha. 718 ādayo) viya, dhammena saha vattatīti sahadhammo, so eva sahadhammikoti āha 『『sahetuko』』tiādi, pariyāyavacanametaṃ. Janako vā hetu, upatthambhako kāraṇaṃ. Aññena aṭṭhānagatena aññaṃ aṭṭhānagataṃ vacanaṃ. Tenāha 『『yo hī』』tiādi.
Tatoti dvikkhattuṃ codanāto paraṃ, tatiyacodanāya anāgatāya eva pakkamissāmīti vuttaṃ hoti.
- Pūjitabbato sakko devarājā yakkho nāma. Yo aggissa pakativaṇṇo, tena samannāgatanti vuttaṃ 『『ādittanti aggivaṇṇa』』nti. Kandalo nāma pupphūpagarukkhaviseso, yassa setaṃ pupphaṃ pupphati, makuḷampissa setavaṇṇaṃ dāṭhākāraṃ hoti. Virūparūpanti viparītarūpasaṇṭhānaṃ.
Aṭṭhamasattāhe ajapālanigrodhamūle nisinnassa sabbabuddhassa āciṇṇasamāciṇṇaṃ appossukkataṃ sandhāya 『『ahañcevā』』tiādi vuttaṃ. Avattamāneti appaṭipajjamāne, ananuvattamāne vā. Tasmāti tadā tathāpaṭiññātattā. Tāsetvā pañhaṃ vissajjāpessāmīti āgato yathā taṃ mūlapaṇṇāsake āgatassa saccakaparibbājakassa samāgame (ma. ni. 1.357).
『『Bhagavā ceva passati ambaṭṭho cā』』ti ettha itaresamadassane duvidhampi kāraṇaṃ dassento 『『yadi hī』』tiādimāha. Hi-saddo kāraṇatthe nipāto. Yasmā agaru, yasmā ca vadeyyuṃ, tasmāti sambandho. Aññesampi sādhāraṇato agaru abhāriyaṃ. Āvāhetvāti mantabalena avhānaṃ katvā. Tassāti ambaṭṭhassa. Antokucchi antaantaguṇādiko. Vādasaṅghaṭṭeti vācāsaṅghaṭṭane. Maññamānoti maññanato. Sambandhadassanañhetaṃ.
272.Tāṇaṃ gavesamānoti 『『ayameva samaṇo gotamo ito bhayato mama tāyako』』ti bhagavantaṃyeva 『『tāṇa』』nti pariyesanto , upagacchantoti vuttaṃ hoti. Sesapadadvayepi eseva nayo. Tāyatīti yathūpaṭṭhitabhayato pāleti. Tenāha 『『rakkhatī』』ti, kattusādhanametaṃ. Nilīyatīti yathūpaṭṭhiteneva bhayena upadduto nilīno hoti, adhikaraṇasādhanametaṃ. Sarasaddo hiṃsane, tañca viddhaṃsanameva adhippetanti vuttaṃ 『『bhayaṃ hiṃsati viddhaṃsetī』』ti, kattusādhanametaṃ.
Ambaṭṭhavaṃsakathāvaṇṇanā
274.Gaṅgāya dakkhiṇatoti gaṅgāya nāma nadiyā dakkhiṇadisābhāge. Brāhmaṇatāpasāti brahmakulino tāpasā. Saraṃ vā sattiādayo vā parassa upari khipitukāmassa mantānubhāvena hatthaṃ na parivattati, hatthe pana aparivattante kuto āvudhaṃ parivattissatīti tathā aparivattanaṃ sandhāya 『『āvudhaṃ na parivattatī』』ti vuttaṃ. Bhadraṃ bhoti sampaṭicchanaṃ, sādhūti attho. Dhanunā khittasarena agamanīyaṃ sasambhārakathānayena 『『dhanu agamanīya』』nti vuttaṃ yathā 『『dhanunā vijjhati, cakkhunā passatī』』ti. Ambaṭṭhaṃ nāma vijjanti sattānaṃ sarīre abbhaṅgaṃ ṭhapetīti ambaṭṭhā niruttinayena, evaṃladdhanāmaṃ mantavijjanti attho. Yato ambaṭṭhā vijjā etasmiṃ atthīti katvā kaṇho isi 『『ambaṭṭho』』ti paññāyittha, tabbaṃsajātatāya panāyaṃ māṇavo 『『ambaṭṭho』』ti voharīyati. So kira 『『kathaṃ nāmāhaṃ disāya dāsiyā kucchimhi nibbatto』』ti taṃ hīnaṃ jātiṃ jigucchanto 『『handāhaṃ yathā tathā imaṃ jātiṃ sodhessāmī』』ti niggato. Tena vuttaṃ 『『idāni me manorathaṃ pūressāmī』』ti. Ayañhissa manoratho – vijjābalena rājānaṃ tāsetvā tassa dhītaraṃ laddhakālato paṭṭhāya myāyaṃ dāsajāti sodhitā bhavissatīti.
Seṭṭhamanteti seṭṭhabhūte vedamante. Ko nu kiṃ kāraṇā dāsiputto samāno maddarūpiṃ dhītaraṃ yācatīti attho. Khurati chindati, khuraṃ vā pāti pivatīti khurappo, khuramassa agge appīyati ṭhapīyatīti vā khurappo, saro. Mantānubhāvena rañño bāhukkhambhamattaṃ jātaṃ, tena pana bāhukkhambhena 『『ko jānāti, kiṃ bhavissatī』』ti rājā bhīto ussaṅkī utrasto ahosi. Tathā ca vuttaṃ 『『bhayena vedhamāno aṭṭhāsī』』ti.
Sarabhaṅgajātake (jā. 2.17.52) āgatānaṃ daṇḍakīrājādīnaṃ pacchā okkākarājā ahosi, tesaṃ pavatti ca sabbattha cirakālaṃ pākaṭāti āha 『『daṇḍakīrañño』』tiādi. Aparaddhassa daṇḍakīrañño, aparaddho nāḷikero, ajjuno cāti sambandho. Satipi vālukādivasse āvudhavasseneva vināsoti vuttaṃ 『『āvudhavuṭṭhiyā』』ti. 『『Ayampi īdiso mahānubhāvo』』ti maññamānā evaṃ cintayantā bhayena avocunti daṭṭhabbaṃ.
Undriyissatīti bhindiyissati. Kammarūpañhetaṃ 『『pathavī』』ti kammakattuvasena vuttattā yathā 『『kusulo bhijjatī』』ti. Tenāha 『『bhijjissatī』』ti. Thusamuṭṭhīti palāsamuṭṭhi, bhusamuṭṭhi vā. Kasmāti āha 『『sarasanthambhanamatte』』tiādi.
Bhītatasitā bhayavasena chambhitasarīrā uddhaggalomā honti haṭṭhalomā, abhītatasitā pana bhayupaddavābhāvato acchambhitasarīrā patitalomā honti ahaṭṭhalomā, khemena sotthinā tiṭṭhanti, tāya pana patitalomatāya tassa sotthibhāvo pākaṭo hotīti phalena kāraṇaṃ vibhāvetuṃ pāḷiyaṃ 『『pallomo』ti vuttanti dasseti 『『pannalomo』』tiādinā. Niruttinayena padasiddhi yathā taṃ bhayabheravasutte 『『bhiyyo pallomamāpādiṃ araññe vihārāyā』』ti (ma. ni. 1.36 ādayo). Idanti osānavacanaṃ. 『『Sace me rājā taṃ dārikaṃ dasseti, kumāro sotthi pallomo bhavissatī』』ti paṭiññākaraṇaṃ pakaraṇatoyeva pākaṭaṃ. Tenāti kaṇhena. Manteti bāhukkhambhakamantassa paṭippassambhakavijjāsaṅkhāte mante. Evarūpānañhi bhayupaddavakarānaṃ mantānaṃ ekaṃseneva paṭippassambhakamantāhonti yathā taṃ kusumārakavijjādīnaṃ. Parivattiteti pajappite. Attano dhītuyā apavādamocanatthaṃ taṃ adāsaṃ bhujissaṃ karoti. Tassā anurūpe issariye ṭhapanatthaṃ uḷāre ca naṃ ṭhāne ṭhapesi. Ekena pakkhenāti mātupakkhena. Karuṇāyanto samassāsanatthaṃ āha, na pana uccākulīnabhāvadassanatthaṃ. Tenāha 『『atha kho bhagavā』』tiādi.
Khattiyaseṭṭhabhāvavaṇṇanā
275.Brāhmaṇesūti vohāramattaṃ, brāhmaṇānaṃ samīpe brāhmaṇehi laddhabbāni āsanādīni labhethāti vuttaṃ hoti. Tena vuttaṃ 『『brāhmaṇānaṃantare』』ti. Kevalaṃ vedasatthānurūpaṃ paralokagate saddhāya eva kātabbaṃ, na tadaññaṃ kiñci abhipatthentenāti saddhanti nibbacanaṃ dassetuṃ 『『matake uddissa katabhatte』』ti vuttaṃ. Maṅgalādibhatteti ettha ādisaddena ussavadevatārādhanādibhatte saṅgaṇhāti. Yaññabhatteti pāpasaññamādivasena katabhatte. 『『Pāpasaññamādibhatto bhavissatī』』tiādinā hi aggihomo idha yaññaṃ. Pāhunakānanti atithīnaṃ. Anāgantukānampi pāheṇakabhattaṃ 『『pāhuna』』ntveva vuccatīti āha 『『paṇṇākārabhatte vā』』ti. Āvaṭaṃ nivāraṇaṃ. Anāvaṭaṃ anivāraṇaṃ. Khattiyabhāvaṃ appatto ubhatosujātābhāvato. Tenāha 『『aparisuddho』』ti.
276.Itthiyā vā itthiṃ karitvāti ettha karaṇaṃ nāma kiriyāsāmaññavisayaṃ karabhūdhātūnaṃ atthavasena sabbadhātvantogadhattāti āha 『『pariyesitvā』』ti. Khattiyakumārassa bhariyābhūtaṃ brāhmaṇakaññaṃ itthiṃ pariyesitvā gahetvā brāhmaṇānaṃ itthiyā vā khattiyāva seṭṭhā, 『『hīnā brāhmaṇā』』ti pāḷimudāharitvā yojetabbaṃ. 『『Purisena vā purisaṃ karitvāti etthāpi eseva nayo』』ti (dī. ni. ṭī. 1.276) ācariyena vuttaṃ. Tatthāpi hi khattiyakaññāya patibhūtaṃ brāhmaṇakumāraṃ purisaṃ pariyesitvā gahetvā brāhmaṇānaṃ purisena vā khattiyāva seṭṭhā, hīnā brāhmaṇāti yojanā. Kismiñcideva pakaraṇeti ettha pakaraṇaṃ nāma kāraṇaṃ 『『etasmiṃ nidāne etasmiṃ pakaraṇe』』tiādīsu (pāci. 42, 90) viya, tasmā rāgādivasena pakkhalite ṭhāne hetubhūteti attho, taṃ pana atthato aparādhova, so ca akattabbakaraṇanti āha 『『kismiñcideva dose』』tiādi. Bhassasaddo bhasmapariyāyo. Bhasīyati niratthakabhāvena khipīyatīti hi bhassaṃ, chārikā. 『『Vadhitvā』』ti etassa atthavacanaṃ 『『okiritvā』』ti.
- Kammakilesehi janetabbo, tehi vā jāyatīti janito, sveva janeto, manussova . Tathā hi vuttaṃ 『『ye gottapaṭisārino』』ti. Tadetaṃ pajāvacanaṃ viya jātisaddavasena bahumhi ekavacananti āha 『『pajāyāti attho』』ti. Etasmiṃ janetipi yujjati. Paṭisarantīti gottaṃ paṭicca 『『ahaṃ gotamo, ahaṃ kassapo』』tiādinā saraṇaṃ karonti vicinanti.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Vijjācaraṇakathāvaṇṇanā
- Imasmiṃ pana siloke āhariyamāne brahmagarukā saddheyyataṃ āpajjissanti, ambaṭṭho ca 『『vijjācaraṇasampanno』』ti padaṃ sutvā vijjācaraṇaṃ pucchissati, evamayaṃ vijjācaraṇaparidīpanī desanā mahājanassa sātthikā bhavissatīti passitvā lokanātho imaṃ silokaṃ sanaṅkumārabhāsitaṃ āharīti imamatthampi vibhāvento 『『imāya pana gāthāyā』』tiādimāha. Itarathā hi bhagavāpi asabbaññū parāvassayo bhaveyya, na ca yujjati bhagavato parāvassayatā sammāsambuddhabhāvato. Tenāha 『『ahampi hi, ambaṭṭha, evaṃ vadāmī』』tiādi. Brāhmaṇasamaye siddhanti brāhmaṇaladdhiyā pākaṭaṃ. Vakkhamānanayena jātivādādipaṭisaṃyuttaṃ.『『Saṃsanditvāti ghaṭetvā, aviruddhaṃ katvāti attho』』ti (dī. ni. ṭī. 1.277) ācariyenavuttaṃ. Idāni pana potthakesu 『『paṭikkhipitvā』』ti pāṭho dissati, so ayuttova. Kasmāti ce? Na hi pāḷiyaṃ brāhmaṇasamayasiddhaṃ vijjācaraṇaṃ paṭikkhipati, tadeva ambaṭṭhena cintitaṃ vijjācaraṇaṃ ghaṭetvā aviruddhaṃ katvā anuttaraṃ vijjācaraṇaṃ desetīti.
Vādoti laddhi, vacībhedo vā. Tenāha 『『brāhmaṇa…pe…ādivacana』』nti. Laddhipi hi vattabbattā vacanameva. Idanti ajjhenajjhāpanayajanayājanādikammaṃ, na vessassa, na khattiyassa, na tadaññesanti atthaṃ ādisaddena saṅgaṇhāti. Sabbatthāti gottavādamānavādesu. Tatthāpi hi gottavādoti gottaṃ ārabbha vādo, kassapassevidaṃ vaṭṭati, na kosiyassātiādivacananti attho. Mānavādoti mānaṃ ārabbha attukkaṃsanaparavambhanavasena vādo, brāhmaṇassevidaṃ vaṭṭati, na suddassātiādivacananti attho. Jātivāde vinibaddhāti jātisannissitavāde paṭibaddhā. Sabbatthāti gottavādavinibaddhādīsu. Gottavādavinibaddhāti hi gottavāde vinibaddhā. Mānavādavinibaddhāti mānavāde vinibaddhā, ye hi brāhmaṇasseva ajjhenajjhāpanayajanayājanādayoti evaṃ attukkaṃsanaparavambhanavasena pavattā, te mānavādavinibaddhā ca honti. Āvāhavivāhavinibaddhāti āvāhavivāhesu vinibaddhā. Ye hi vinibaddhattayavasena 『『arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī』』ti evaṃ pavattanakā, te āvāhavivāhavinibaddhā ca hontīti imamatthasesaṃ sandhāya 『『esa nayo』』ti vuttaṃ. Āvāhavivāhavinibaddhabhāvavibhāvanatthañhi 『『arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī』』ti pāḷiyaṃ vuttaṃ, tadetaṃ jātivādādīhi tīhi padehi yojetabbaṃ. Āvuttiādinayena hi jātivādādayo dvikkhattumatthadīpakā. Tathā hi ācariyena vuttaṃ 『『ye pana āvāhavivāhavinibaddhā, te eva sambandhattayavasena 『arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī』ti evaṃ pavattanakā』』ti (dī. ni. ṭī. 1.278).
Nanu pubbe vijjācaraṇaṃ puṭṭhaṃ, kasmā taṃ puna pucchatīti codanaṃ sodhento 『『tato ambaṭṭho』』tiādimāha. Tattha yatthāti yassaṃ vijjācaraṇasampattiyaṃ. Brāhmaṇasamayasiddhaṃ sandhāya vuttaṃ. Laggissāmāti olaggā antogadhā bhavissāma. Tatoti tāya vijjācaraṇasampadāya. Avakkhipīti avacāsi. Paramatthato avijjācaraṇāniyeva 『『vijjācaraṇānī』』ti gahetvā ṭhito hi paramatthato vijjācaraṇesu vibhajiyamānesu so tato dūrato apanīto nāma hoti. Yatthāti yassaṃ pana vijjācaraṇasampattiyaṃ. Anuttaravijjācaraṇaṃ sandhāya vuttaṃ. Jānanakiriyāyoge kammampi yujjanakiriyāyoge kattāyeva upapanno. Padhānakiriyāpekkhā hi kārakāti vuttaṃ 『『ayaṃ no vijjācaraṇasampadā ñātuṃ vaṭṭatī』』ti. Evamīdisesu. Samudāgamatoti ādisamuṭṭhānato.
- Kāmaṃ caraṇapariyāpannattā caraṇavasena niyyātetuṃ vaṭṭati, ambaṭṭhassa pana asamapathagamanaṃ nivārento sīlavaseneva niyyātetīti imamatthaṃ vibhāvetuṃ 『『caraṇapariyāpannampī』』ti vuttaṃ. Brahmajāle (dī. ni. 1.7, 11, 21) vuttanayena khuddakādibhedaṃ tividhaṃ sīlaṃ. Sīlavasenevāti sīlapariyāyavaseneva. Kiñci kiñci sīlanti brāhmaṇānaṃ jātisiddhaṃ ahiṃsanādiyamaniyamalakkhaṇaṃ appamattakaṃ sīlaṃ. Tasmāti tathā vijjamānattā, attani vijjamānaṃ sīlamattampi nissāya laggeyyāti adhippāyo. 『『Tattha tattheva laggeyyāti tasmiṃ tasmiṃyeva brāhmaṇasamayasiddhe sīlamatte 『caraṇa』nti laggeyyā』』ti (dī. ni. ṭī. 1.279) ācariyena vuttaṃ, tadetaṃ aṭṭhakathāyameva sākāravacanassa vuttattā vicāretabbaṃ, adhippāyamattadassanaṃ vā etaṃ. Ayaṃ panettha attho – tattha tattheva laggeyyāti tasmiṃ tasmiṃyeva attani vijjamānasīlamattapaṭisaṃyuttaṭṭhāne 『『mayampi caraṇasampannā』』ti laggeyya, tasmā sīlavaseneva niyyātetīti sambandho. Tathāpasaṅgābhāvato pana upari caraṇavaseneva niyyātetīti dassento 『『yaṃ panā』』tiādimāha. Rūpāvacaracatutthajjhānaniddeseneva arūpāvacarajjhānānampi niddiṭṭhabhāvāpattito 『『aṭṭhapi samāpattiyo 『caraṇa』nti niyyātitā』』ti vuttaṃ. Tānipi hi aṅgasamatāya catutthajjhānānevāti. Niyyātitāti ca asesato nīharitvā gahitā, nidassitāti attho. Vipassanāñāṇato panāti 『『so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammanīye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī』』tiādinā nayena vipassanāñāṇato paṭṭhāya.
Catuapāyamukhakathāvaṇṇanā
280.Asampāpuṇantoti ārabhitvāpi sampajjitumasakkonto. Avisahamānoti ārabhitumeva asakkonto. 『『Khārī』』ti tāpasaparikkhārassetaṃ adhivacanaṃ, so ca anekabhedoti vibhajitvā dassetuṃ 『『araṇī』』tiādi vuttaṃ. Tattha araṇīti heṭṭhimuparimavasena aggidhamanakaṃ araṇīdvayaṃ. Kamaṇḍalūti kuṇḍikā. Sujāti homadabbi. Sujāsaddo hi homakammani habyannādīnamuddharaṇatthaṃ katadabbiyaṃ vattati yathā taṃ kūṭadantasutte 『『paṭhamo vā dutiyo vā sujaṃ paggaṇhantāna』』nti (dī. ni. 1.341). Tathā hi imasmiṃyeva ṭhāne ācariyena vuttaṃ 『『sujāti dabbī』』ti (dī. ni. ṭī. 1.280). Habyannādīnaṃ sukhaggahaṇatthaṃ jāyatīti hi sujā. Keci pana imamatthamavicāretvā tunnatthameva gahetvā 『『sūcī』』ti paṭhanti, tadayuttameva ācariyena tathā avaṇṇitattā. Camati adatīti camaro, migaviseso, tassa vālena katā bījanī cāmarā. Ādisaddena tidaṇḍatighaṭikādīni saṅgaṇhāti. Kucchitena vaṅkākārena jāyatīti kājo yathā 『『kālavaṇa』』nti; kacati bhāraṃ bandhati etthāti vā kāco. Duvidhampi hi padamicchanti saddavidū. Khāribharitanti khārīhi paripuṇṇaṃ. Ekena vi-kārena padaṃ vaḍḍhetvā 『『khārivividha』』nti paṭhantānaṃ vāde samuccayasamāsena atthaṃ dassento 『『ye panā』』tiādimāha.
Nanu upasampannassa bhikkhuno sāsanikopi yo koci anupasampanno atthato paricārakova hoti api khīṇāsavasāmaṇero, kimaṅgaṃ pana bāhirakapabbajiteti anuyogaṃ pati tattha visesaṃ dassetuṃ 『『kāmañcā』』tiādi vuttaṃ. Vuttanayenāti 『『kappiya…pe… vattakaraṇavasenā』』ti evaṃ vuttanayena. Anekasatasahassasaṃvaravinayasamādānavasena upasampannabhāvassa visiṭṭhabhāvato khīṇāsavasāmaṇeropi puthujjanabhikkhuno paricārakoti vutto.
『『Navakoṭisahassāni, asītisatakoṭiyo;
Paññāsasatasahassāni, chattiṃsa ca punāpare;
Ete saṃvaravinayā, sambuddhena pakāsitā;
Peyyālamukhena niddiṭṭhā, sikkhā vinayasaṃvare』』ti. (visuddhi. 1.20; apa. aṭṭha. 2.55; paṭi. ma. aṭṭha. 1.2.37);
Evaṃ vuttappabhedānaṃ anekasatasahassānaṃ saṃvaravinayānaṃ samādāya sikkhanena uparibhūtā aggabhūtā sampadāti hi upasampadā, tāya cesa upasampadāya puthujjanabhikkhu upasampannoti.
Ayaṃ panāti yathāvuttalakkhaṇo tāpaso. Tāpasā hi kammavādikiriyavādino, na sāsanassa paṭāṇībhūtā, yato nesaṃ pabbajitumāgatānaṃ vināva titthiyaparivāsena khandhake pabbajjā anuññātā. Tapo etesamatthīti tāpasā ta-kārassa dīghaṃ katvā. 『『Lomasā』』tiādīsu viya hi sa-paccayamicchanti saddavidū. Idaṃ vuttaṃ hoti – kāmaṃ khīṇāsavopi sāmaṇero puthujjanassa bhikkhuno atthato paricārakova hoti, so pana vattakaraṇamatteneva paricārako, na lāmakabhāvena. Tāpaso tu guṇavasena ceva veyyāvaccakaraṇavasena ca lāmakabhāveneva paricārako, na vattakaraṇamattena, evamimesaṃ nānākaraṇaṃ sandhāya tāpasasseva paricārakatā vuttāti.
『『Kasmā』』tiādinā codako kāraṇaṃ codeti. 『『Yasmā』』tiādinā ācariyo kāraṇaṃ dassetvā pariharati. Evaṃ saṅkhepato pariharitamatthaṃ vivarituṃ 『『imasmiñhī』』tiādi vuttaṃ. Asakkontanti asamatthanena vippaṭipajjantaṃ alajjiṃ. Khuradhārūpamanti khuradhārānaṃ matthakeneva akkamitvā gamanūpamaṃ. Bahujanasammatāti mahājanena seṭṭhasammatā. Aññeti apare bhikkhū. Idhāti tāpasapabbajjāya. Chandena saha carantīti sachandacārino, yathākāmaṃ paṭipannakāti vuttaṃ hoti. Anusikkhantoti diṭṭhānugatiyā sikkhanto. Tāpasāva bahukā honti, na bhikkhū.
Kudālapiṭakānaṃ nibbacanaṃ heṭṭhā vuttameva. Bahujanakuhāpanatthanti bahuno janassa vimhāpanatthaṃ . Aggisālanti aggihuttasālaṃ. Nānādārūhīti palāsarukkhadaṇḍādīhi nānāvidhasamidhādārūhi. Homakaraṇavasenāti yaññakaraṇavasena.
Udakavasenettha pānāgāraṃ. Tenāha 『『pānīyaṃ upaṭṭhapetvā』』tiādi. Yaṃ bhattapuṭaṃ vā yāni taṇḍulādīni vāti sambandho. Ambilayāgu nāma takkādiambilasaṃyuttā yāgu. Taṇhādīhi āmasitabbato cīvarādi āmisaṃ nāma. Vaḍḍhiyāti diguṇatiguṇādivaḍḍhiyā. Kuṭumbaṃ saṇṭhapetīti dhanaṃ patiṭṭhāpeti. Yathāvuttamatthaṃ pāḷiyaṃ nidassanamattena vuttanti āha 『『idaṃ panassa paṭipattimukha』』nti, idaṃ pana pāḷivacanaṃ assa catutthassa puggalassa kohaññapaṭipattiyā mukhamattanti attho. Kasmāti ce? So hi nānāvidhena kohaññena lokaṃ vimhāpayanto tattha acchati. Tenāha 『『iminā hī』』tiādi. Evanti 『『tattha pānīyaṃ upaṭṭhapetvā』』tiādinā vuttanayena.
『『Sabbāpi tāpasapabbajjā niddiṭṭhā』』ti dhammādhiṭṭhānanayena dassitameva puggalādhiṭṭhānanayena vivarituṃ 『『aṭṭhavidhā hī』』tiādi vuttaṃ. Khalādīsu manussānaṃ santike upatiṭṭhitvā vīhimuggamāsatilādīni bhikkhācariyaniyāmena saṅkaḍḍhitvā uñchanaṃ uñchā, sā eva cariyā vutti etesanti uñchācariyā. Aggipakkikāya bhattabhikkhāya jīvantīti aggipakkikā, na aggipakkikā anaggipakkikā, taṇḍulabhikkhāya eva jīvikāti vuttaṃ hoti. Uñchācariyā hi khalādīni gantvā upatiṭṭhitvā manussehi diyyamānaṃ khalaggaṃ nāma dhaññaṃ paṭiggaṇhanti, anaggipakkikā pana tādisamapaṭiggaṇhitvā taṇḍulameva paṭiggaṇhantīti ayametesaṃ viseso. Na sayaṃ pacantīti asāmapākā, pakkabhikkhāya eva jīvikā. Ayo viya kaṭṭhino muṭṭhippamāṇo pāsāṇo ayamuṭṭhi nāma, tena vattantīti ayamuṭṭhikā. Dantena uppāṭitaṃ vakkalaṃ rukkhattaco dantavakkalaṃ, tena vattantīti dantavakkalikā. Pavattaṃ rukkhādito pātāpitaṃ phalaṃ bhuñjanti sīlenāti pavattaphalabhojino. Paṇḍupalāsasaddassa ekasesanayena dvidhā attho, jiṇṇatāya paṇḍubhūtaṃ palāsañceva jiṇṇapakkabhāvena taṃsadisaṃ pupphaphalādi cāti. Tena vakkhati 『『sayaṃ patitāneva pupphaphalapaṇḍupalāsādīni khādantā yāpentī』』ti, (dī. ni. aṭṭha. 1.280) tena vattantīti paṇḍupalāsikā, sayaṃpatitapaṇṇapupphaphalabhojino. Idāni te aṭṭhavidhepi sarūpato dassetuṃ 『『tatthā』』tiādi vuttaṃ. Keṇiyajaṭilavatthu khandhakavaṇṇanāya (mahāva. aṭṭha. 300) gahetabbaṃ.
Saṅkaḍḍhitvāti bhikkhācariyāvasena ekajjhaṃ katvā.
Taṇḍulabhikkhanti taṇḍulameva bhikkhaṃ. Bhikkhitabbā yācitabbā, bhikkhūnaṃ ayanti vā bhikkhāti hi bhikkhāsaddo taṇḍulādīsupi niruḷho. Tena vuttaṃ 『『pacitvā paribhuñjantī』』ti.
Bhikkhāpariyeṭṭhi nāma dukkhāti paresaṃ gehato gehaṃ gantvā bhikkhāya pariyesanā nāma dīnavuttibhāvena dukkhā.
Ye pana 『『pāsāṇassa pariggaho nāma dukkho pabbajitassā』』ti danteheva uppāṭetvā khādanti, te dantavakkalikā nāmāti ayaṃ aṭṭhakathāmuttakanayo.
Paṇḍupalāsasaddo pupphaphalavisayopi sadisatākappanenāti dasseti 『『pupphaphalapaṇḍupalāsādīnī』』ti iminā.
Teti paṇḍupalāsikā. Nidassanamattametaṃ aññesampi tathā bhedasambhavato. Pāpuṇanaṭṭhāneti gahetuṃ sampāpuṇanaṭṭhāne. Ekarukkhatoti paṭhamaṃ upagatarukkhato.
Kathamettāvatā sabbāpi tāpasapabbajjā niddiṭṭhāti codanā na tāva visodhitāti āha 『『imā panā』』tiādi. Catūhiyevāti 『『khārividhamādāyā』』tiādinā vuttāhi pavattaphalabhojanikā, kandamūlaphalabhojanikā, agyāgārikā, āgārikā ceti catūhi eva tāpasapabbajjāhi. Agāraṃ bhajantīti agāraṃ nivāsabhāvena upagacchanti. Iminā hi 『『catudvāraṃ agāraṃ karitvā acchatī』』tiādinā idha vuttāya catutthāya tāpasapabbajjāya tesamavarodhataṃ dasseti. Evamitaresupi paṭilomato yojanā veditabbā. Aggiparicaraṇavasena agyāgāraṃ bhajanti. Evaṃ pana tesamavarodhataṃ vadanto tadanurūpaṃ imesampi paccekaṃ duvidhataṃ dassetīti daṭṭhabbaṃ.
-
Ācariyena pokkharasātinā saha pavattatīti sācariyako, tassa. Apāyamukhampīti vināsakāraṇampi. Pageva vijjācaraṇasampadāya sandissaneti pi-saddo garahāyaṃ. Tena vuttaṃ 『『api nu tvaṃ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako』』tiādi. Tatrāyamaṭṭhakathāmuttakanayo – 『『no hidaṃ bho gotamā』』ti sandissanaṃ paṭikkhipitvā asandissanākārameva vibhāvetuṃ 『『ko cāha』』ntiādi vuttaṃ. Sācariyako ahaṃ ko ca kīdiso hutvā anuttarāya vijjācaraṇasampadāya sandissāmi, anuttarā vijjācaraṇasampadā kā ca kīdisā hutvā sācariyake mayi sandissati, ārakā ahaṃ…pe… sācariyakoti saha pāṭhasesena yojanā.
-
Apāye vināsanupāye niyutto āpāyiko. Tabbhāvaṃ na paripūreti paripūretuṃ na sakkotīti aparipūramāno, tabbhāvena aparipuṇṇoti attho. Attanā āpāyikena hontenāpi tabbhāvaṃ aparipūramānena pokkharasātinā esā vācā bhāsitāti atthato sambandhattā katvatthe cetaṃ paccattavacananti āha 『『āpāyikenāpi aparipūramānenā』』ti. Apica attanā aparipūramānena āpāyikenāpi sayaṃ aparipūramānāpāyikena hutvāpi pokkharasātinā esā vācā bhāsitāti atthayuttito itthambhūtalakkhaṇe cetaṃ paccattavacanantipi evaṃ vuttaṃ. Añño hi saddakkamo, añño atthakkamoti. Keci pana 『『karaṇatthameva dassetuṃ evaṃ vutta』』nti vadanti, tadayuttameva padadvayassa kattupadena samānatthattā, samānatthānañca padānaṃ aññamaññaṃ karaṇabhāvānupapattito, alamatipapañcena.
Pubbakaisibhāvānuyogavaṇṇanā
- Dīyateti datti, sā eva dattikanti āha 『『dinnaka』』nti. Adātukāmampi dātukāmaṃ katvā sammukhā paramāvaṭṭeti sammūḷhaṃ karoti etāyāti sammukhāvaṭṭanī. Tenāha 『『na demīti vattuṃ na sakkotī』』ti. Puna tassāti brāhmaṇassa. Kāraṇānurūpaṃ rājūnaṃ puṇṇapattanti āha 『『kasmā medinno』』ti. Saṅkhapalitakuṭṭhanti dhotasaṅkhamiva setakuṭṭhaṃ. Setapokkhararajatato guṇasamānakāyattā evamāha. Anugacchatīti paramanubandhati.
Yadi duvidhenapi kāraṇena rājā brāhmaṇassa sammukhābhāvaṃ na deti, atha kasmā tadupasaṅkamanaṃ na paṭikkhittanti āha 『『yasmā panā』』tiādi. 『『Khettavijjāyāti nītisatthe』』ti (dī. ni. ṭī. 1.283) ācariyena vuttaṃ. Heṭṭhāpi brahmajālavaṇṇanāyaṃ evaṃ vuttaṃ 『『khettavijjāti abbheyyamāsurakkharājasatthādinītisattha』』nti. (Dī. ni. aṭṭha. 1.21) dussamettha tirokaraṇiyaṃ. Tenāha 『『sāṇipākārassa anto ṭhatvā』』ti. Antasaddena pana tabbhāvena pade vaḍḍhiyamāne dussantaṃ yathā 『『vananto』』ti. 『『Payātanti saddhaṃ, sassatikaṃ vā. Tenāha abhiharitvā dinna』』nti ācariyena vuttaṃ, tasmā matakabhattasaṅkhepena vā niccabhattasaṅkhepena vā abhiharitvā dinnaṃ bhikkhanti attho veditabbo. 『『Ayaṃ panā』』tiādi atthāpattivacanaṃ. Niṭṭhanti nicchayaṃ. Kasmā pana bhagavā brāhmaṇassa evarūpaṃ amanāpaṃ mammavacanaṃ avocāti codanaṃ kāraṇaṃ dassetvā sodhetuṃ 『『idaṃ panā』』tiādi vuttaṃ. Rahassampi paṭicchannampi mammavacanaṃ pakāsesīti sambandho.
- Rājāsanaṃ nāma hatthikkhandhapadesaṃ sandhāya 『『hatthigīvāya vā nisinno』』ti pāḷiyaṃ vuttaṃ. Rathūpatthareti rathassa upari attharitapadese. Tenāha 『『rathamhī』』tiādi. Uggatuggatehīti uggatānamatisayena uggatehi. Na hi vicchāsamāso lokikehi abhimatoti. Rañño apaccaṃ rājañño, bahukattaṃ pati, ekasesanayena vā 『『rājaññehī』』ti vuttaṃ. Pākaṭamantananti pakāsabhūtaṃ mantanaṃ. Tadevidhādhippetaṃ, na rahassamantanaṃ suddādīhipi suyyamānassa icchitattā. Tena vuttaṃ 『『atha āgaccheyya suddo vā suddadāso vā』』tiādi. Tādisehiyevāti rañño ākārasadiseheva. Tassatthassa sādhanasamatthaṃ vacanaṃ raññā bhaṇitaṃ yathā, tathā sopi tassatthassa sādhanasamatthameva bhaṇitaṃ vacanaṃ apinu bhaṇatīti yojetabbaṃ.
285.『『Pavattāro』』ti etassa pāvacanabhāvena vattāroti saddato attho. Yasmā pana te tathābhūtā mantānaṃ pavattakā nāma, tasmā adhippāyato atthaṃ dassetuṃ 『『pavattayitāro』』ti vuttaṃ. Vadasaddena, hi tupaccayena ca 『『vattāro』』ti padasiddhi, tathā vatusaddena 『『pavattayitāro』』ti. Idaṃ ācariyassa (dī. ni. ṭī. 1.285) ca ācariyasāriputtattherassa ca mataṃ. Vatusaddeneva 『『pavattāro』』ti padasiddhiṃ dassetītipi keci vadanti. Padadvayassa tulyādhikaraṇattā 『『mantamevā』』ti vuttaṃ. 『『Sudde bahi katvā raho bhāsitabbaṭṭhena mantā eva taṃ taṃ atthapaṭipattihetutāya pada』』nti hi tulyādhikaraṇaṃ hoti, anupanītāsādhāraṇatāya rahassabhāvena vattabbāya mantanakiriyāya padamadhigamupāyantipi mantapadanti aṭṭhakathāmuttako nayo. Gītanti gāyanavasena sajjhāyitaṃ, gāyanampidha udattānudattādisarasampādanavaseneva adhippetanti vuttaṃ 『『sarasampattivasenā』』ti. Pāvacanabhāvena aññesaṃ vuttaṃ. Tamaññesaṃ vādāpanavasena vācitaṃ. Saṅgahetvā uparūpari saññūḷhāvasena samupabyūḷhaṃ. Iruvedayajuvedasāmavedādivasena, tatthāpi paccekaṃ mantabrahmādivasena, ajjhāyānuvākādivasena ca rāsikataṃ. Yathāvuttanayeneva piṇḍaṃ katvā ṭhapitaṃ. Aññesaṃ vācitaṃ anuvācentīti aññesaṃ kammabhūtānaṃ tehi vācāpitaṃ mantapadaṃ etarahi brāhmaṇā aññesaṃ anuvācāpenti.
Tesanti mantakattūnaṃ. Dibbacakkhuparibhaṇḍaṃ yathākammūpagañāṇaṃ, paccakkhato dassanaṭṭhena dibbacakkhusadisañca pubbenivāsānussatiñāṇaṃ sandhāya 『『dibbena cakkhunā』』ti vuttaṃ. Ato dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādīni ceva dibbacakkhusadisena pubbenivāsānussatiñāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvāti attho gahetabbo. Rūpameva hi paccuppannaṃ dibbacakkhussa ārammaṇanti tamidha aṭṭhānagataṃ hoti. Pāvacanena saha saṃsanditvāti yaṃ kassapasammāsambuddhena vuttaṃ vaṭṭasannissitaṃ vacanaṃ, tena saha saṃsanditvā aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkhato hoti. Ganthiṃsūti pajjagajjabandhavasena sakkatabhāsāya bandhiṃsu. Aparā pareti aṭṭhakādīhi aparā aññepi pare pacchimā okkākarājakālādīsu uppannā. Pāṇātipātādīni pakkhipitvāti aṭṭhakādīhi ganthitamantapadesveva pāṇātipātādikilesasannissitapadānaṃ tattha tattha pakkhipanaṃ katvā. Viruddhe akaṃsūti suttanipāte brāhmaṇadhammikasuttādīsu (su. ni. brāhmaṇadhammikasutta) āgatanayena saṃkilesikatthadīpanato paccanīkabhūte akaṃsu. Isīti nidassanamattaṃ. 『『Isi vā isitthāya paṭipanno vā』』ti hi vattabbaṃ. Kasmā panettha paṭiññāgahaṇavasena desanāsotapatitaṃ na karotīti āha 『『idha bhagavā』』tiādi. Idhāti 『『tyāhaṃ mante adhīyāmi, 『sācariyako』ti tvaṃ maññasī』』ti vuttaṭṭhāne. Paṭiññaṃ aggahetvāti yathā heṭṭhā paṭiññā gahitā, tathā 『『taṃ kiṃ maññasi ambaṭṭha, tāvatā tvaṃ bhavissasi isi vā isitthāya vā paṭipanno sācariyakoti, no hidaṃ bho gotamā』』ti evaṃ idha paṭiññaṃ aggahetvā.
286.Nirāmagandhāti kilesāsucivasena vissagandharahitā. Anitthigandhāti itthīnaṃ gandhamattassapi avisahanena itthigandharahitā. Rajojalladharāti pakatirajasedādijalladharā. Pākārapurisaguttīti pākārāvaraṇaṃ, purisāvaraṇañca. Ettha pana 『『nirāmagandhā』』ti etena tesaṃ dasannaṃ brāhmaṇānaṃ vikkhambhitakilesataṃ dasseti, 『『anitthigandhā, brahmacārino』』ti ca etena ekavihāritaṃ, 『『rajojalladharā』』ti etena maṇḍanavibhūsanābhāvaṃ, 『『araññāyatane pabbatapādesu vasiṃsū』』ti etena manussūpacāraṃ pahāya vivittavāsaṃ, 『『vanamūlaphalāhārā vasiṃsū』』ti etena sālimaṃsodanādipaṇītāhāra paṭikkhepaṃ, 『『yadā』』tiādinā yānavāhanapaṭikkhepaṃ, 『『sabbadisāsū』』tiādinā rakkhāvaraṇapaṭikkhepaṃ. Evañca dassento micchāpaṭipadāpakkhikaṃ sācariyakassa ambaṭṭhassa vuttiṃ upādāya sammāpaṭipadāpakkhikāpi tesaṃ brāhmaṇānaṃ vutti ariyavinaye sammāpaṭipattiṃ upādāya micchāpaṭipadāyeva. Kathañhi nāma te bhavissati sallekhapaṭipattiyuttatāti. 『『Evaṃ su te』』tiādinā bhagavā ambaṭṭhaṃ santajjento niggaṇhātītipi vibhāveti. Idañhi vakkhamānāya pāḷiyā piṇḍatthadassananti.
Dussapaṭṭikā dussapaṭṭaṃ. Dussakalāpo dussaveṇī. Veṭhakehīti veṭhakapaṭṭakehi, dussehi saṃveṭhetvā katanamitaphāsukāhīti vuttaṃ hoti. Kappetunti kattarikāya chindituṃ. Kappitavālehīti etthāpi eseva nayo. 『『Na bhikkhave massu kappāpetabba』』ntiādīsu (cūḷava. 275) viya hi kapusaddo chedane vattati. Yuttaṭṭhānesūti gīvāsīsavāladhīsu. Vālāti tesu ṭhānesu jāyamānā lomā. Sahacaraṇavasena, ṭhānīnāmena vā 『『kuttavālā』』ti vuttā. Keci pana 『『vāḷayuttattā』』ti pāṭhaṃ kappetvā vāḷarūpayuttattāti atthaṃ vadanti, pāḷiyānapekkhanameva tesaṃ doso. 『『Kuttavālehi vaḷavārathehī』』ti pāḷiyaṃ vuttaṃ. Samantānagaranti nagarassa samantato. Pākārassa adhobhāge katasudhākammaṃ ṭhānaṃ nagarassa samīpe kattabbato, upakārakaraṇato ca 『『upakārikā』』ti vuccati. Nagarassa upakārikā etāsanti nagarūpakārikāyo, rājadhānīapekkhāya itthiliṅganiddeso. Tenāha 『『idha panā』』tiādi. Matīti vicikicchāvasena anekaṃsikajānanā. Upari desanāya avaḍḍhakāraṇaṃ dassento 『『idaṃ bhagavā』』tiādimāha. Pāḷiyaṃ so maṃ pañhenāti so jano maṃ pucchāvasena sodheyya. Ahaṃ veyyākaraṇena sodhessāmīti ahampimaṃ vissajjanāvasena sodhessāmīti yathārahamadhikāravasena attho veditabbo.
Dvelakkhaṇadassanavaṇṇanā
287.『『Nisinnāna』』ntiādi anādare sāmivacanaṃ, visesanaṃ vā. Saṅkucite iriyāpathe anavasesato lakkhaṇānaṃ dubbibhāvanato 『『na sakkotī』』ti vuttaṃ, tathā suvibhāvanato pana 『『sakkotī』』ti. Pariyesanasukhatthameva tadāciṇṇatā daṭṭhabbā. Tenāti duvidhenapi kāraṇena.
Gavesīti ñāṇena pariyesanamakāsi. Gaṇayantoti ñāṇeneva saṅkalayanto. Samānayīti sammā ānayi samāhari. 『『Kaṅkhatī』』ti padassa ākaṅkhatīti atthoti āha 『『aho vatā』』tiādi. Anupasaggampi hi padaṃ katthaci saupasaggamiva atthavisesavācakaṃ yathā 『『gotrabhū』』ti. Tato tato sarīrappadesato. Kicchatīti kilamati. Tenāha 『『na sakkoti daṭṭhu』』nti. Tāyāti 『『vicinanto kicchatī』』ti vuttāya vicikicchāya. Tatoti sanniṭṭhānaṃ agamanato. Evaṃ 『『kaṅkhatī』』ti padassa āsisanatthataṃ dassetvā idāni saṃsayatthataṃ dassento 『『kaṅkhāya vā』』tiādimāha. Tattha kaṅkhāyāti 『『kaṅkhatī』』ti padena vuttāya kaṅkhāya. Asatvapadhānañhi ākhyātikaṃ. Esa nayo sesesupi. Avatthāpabhedagatā vimati eva 『『tīhi dhammehī』』ti vuttā, tippakārehi saṃsayadhammehīti attho. Kālusiyabhāvoti appasannatāya hetubhūto āvilabhāvo.
Vatthikosenāti nābhiyā adhobhāgasaṅkhāte vatthimhi jātena liṅgapasibbakena. 『『Aṇḍakoso』』tiādīsu (ma. ni. 1.152, 189; 2.27; a. ni. 7.71; pārā. 11) viya hi kosasaddo pariveṭhakapasibbake vattati. Vatthena guhitabbattā vatthaguyhaṃ. Yasmā bhagavato kosohitaṃ vatthaguyhaṃ sabbabuddhāveṇikaṃ aññehi asādhāraṇaṃ suvisuddhakañcanamaṇḍalasannibhaṃ, attano saṇṭhānasannivesasundaratāya ājāneyyagandhahatthino varaṅgaparamacārubhāvaṃ, vikasamānatapaniyāravindasamujjalakesarāvattavilāsaṃ, sañjhāpabhānurañjitajalavanantarābhilakkhitasampuṇṇacandamaṇḍalasobhañca attano siriyā abhibhuyya virājati, yaṃ bāhirabbhantaramalehi anupakkiliṭṭhatāya, cirakālaparicitabrahmacariyādhikāratāya, saṇṭhitasaṇṭhānasampattiyā ca kopīnampi samānaṃ akopīnameva jātaṃ. Tena vuttaṃ 『『bhagavato hī』』tiādi. Varavāraṇassevāti varagandhahatthino iva. Pahūtabhāvanti puthulabhāvaṃ. Ettheva hi tassa saṃsayo. Tanumudusukumārādīsu panassa guṇesu vicāraṇā eva nāhosi.
- 『『Tathārūpa』』nti idaṃ samāsapadanti āha 『『taṃrūpa』』nti. Etthāti yathā ambaṭṭho kosohitaṃ vatthaguyhamaddassa, tathā iddhābhisaṅkhāramabhisaṅkharaṇe. Iminā hi 『『tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharī』』tiādipāḷiparāmasanaṃ, ato cettha saha iddhābhisaṅkhāranayena vatthaguyhadassanakāraṇaṃ milindapañhāpāṭhena (mi. pa. 3.3) vibhāvitaṃ hoti. Keci pana 『『vatthaguyhadassane』』ti parāmasanti, tadayuttameva. Na hi taṃ pāḷiyaṃ, aṭṭhakathāyañca atthi, yaṃ evaṃ parāmasitabbaṃ siyā, iddhābhisaṅkhāranayo ca avibhāvito hoti. Kimettha aññena vattabbaṃ catupaṭisambhidāpattena chaḷabhiññena vādīvarena bhadantanāgasenattherena vuttanayeneva sampaṭicchitabbattā. Hirī karīyate etthāti hirikaraṇaṃ, tadeva okāso tathā, hiriyitabbaṭṭhānaṃ. Uttarassāti suttanipāte āgatassa uttaramāṇavassa (ma. ni. 2.384). Sabbesampi cetesaṃ vatthu suttanipātato gahetabbaṃ.
Chāyanti paṭibimbaṃ. Kathaṃ dassesi, kīdisaṃ vāti āha 『『iddhiyā』』tiādi. Chāyārūpakamattanti bhagavato paṭibimbarūpakameva, na pakativatthaguyhaṃ, tañca buddhasantānato vinimuttattā rūpakamattaṃ bhagavatā sadisavaṇṇasaṇṭhānāvayavaṃ iddhimayaṃ bimbakameva hoti, evañca katvā appakatthena ka-kārena visesitavacanaṃ upapannaṃ hoti. Chāyārūpakamattaṃ iddhiyā abhisaṅkharitvā dassesīti sambandho. 『『Taṃ pana dassento bhagavā yathā attano buddharūpaṃ na dissati, tathā katvā dassetī』』ti (dī. ni. ṭī. 1.288) ācariyā vadanti. Tadetaṃ bhadantanāgasenattherena vuttena iddhābhisaṅkhatachāyārūpakamattadassanavacanena saṃsandati ceva sameti ca yathā taṃ 『『khīrena khīraṃ, gaṅgodakena yamunodaka』』nti daṭṭhabbaṃ. Tathāvacaneneva hi sesabuddharūpassa taṅkhaṇe adassitabhāvo atthato āpanno hoti. Nivāsananivatthatādivacanena panettha buddhasantānato vinimuttassapi chāyārūpakassa nivāsanādiabahigatabhāvo dassito, na ca codetabbaṃ 『『kathaṃ nivāsanādiantaragataṃ chāyārūpakaṃ bhagavā dasseti, kathañca ambaṭṭho passatī』』ti. Acinteyyo hi iddhivisayoti. Chāyaṃ diṭṭheti chāyāya diṭṭhāya. Etanti chāyārūpakaṃ. Bujjhanake sati jīvitanimittampi hadayamaṃsaṃ dasseyyāti adhippāyo. Ninnetvāti nīharitvā. Ayameva vā pāṭho. Kallosīti vissajjane tvaṃ kusalo cheko asi, yathāvutto vā vissajjanāmaggo upapanno yutto asīti attho. 『『Kusalo』』ti keci paṭhanti, ayuttametaṃ. Milindapañhe hi sabbattha vissajjanāvasāne 『『kallo』』 icceva diṭṭhoti.
Ninnāmetvāti mukhato nīharaṇavasena kaṇṇasotādiabhimukhaṃ paṇāmetvā, adhippāyameva dassetuṃ 『『nīharitvā』』ti vuttaṃ. Kathinasūciṃ viyāti ghanasukhumabhāvāpādanena kakkhaḷasūcimiva katvā. Tathākaraṇenāti kathinasūciṃ viya karaṇena. Etthāti pahūtajivhāya. Mudubhāvo, dīghabhāvo, tanubhāvo ca dassito amuduno ghanasukhumabhāvāpādanatthamasakkuṇeyyattāti ācariyena (dī. ni. ṭī. 1.288) vuttaṃ. Tatrāyamadhippāyo – yasmā mudumeva ghanasukhumabhāvāpādanatthaṃ sakkoti, tasmā tathākaraṇena mudubhāvo dassito aggi viya dhūmena. Yasmā ca muduyeva ghanasukhumabhāvāpajjanena dīghagāmi, tasmā kaṇṇasotānumasanena dīghabhāvo dassito. Yasmā pana mudu eva ghanasukhumabhāvāpajjanena tanu hoti, tasmā nāsikāsotānumasanena tanubhāvo dassitoti. Aputhulassa tathāpaṭicchādanatthamasakkuṇeyyattā nalāṭacchādanena puthulabhāvo dassito.
-
Patthento hutvā udikkhantoti yojetabbaṃ.
-
Mūlavacanaṃ kathā. Paṭivacanaṃ sallāpo.
-
『『Uddhumātaka』』ntiādīsu (saṃ. ni. 5.242; visuddhi. 1.102) viya ka-saddo jigucchanatthoti vuttaṃ 『『tameva jigucchanto』』ti. Tamevāti paṇḍitabhāvameva, ambaṭṭhamevātipi attho. Ambaṭṭhañhi sandhāya evamāha. Tathā hi pāḷiyaṃ vuttaṃ 『『evaṃ…pe… ambaṭṭhaṃ māṇavaṃ etadavocā』』ti. Kāmañca ambaṭṭhaṃ sandhāya evaṃ vuttaṃ, nāmagottavasena pana aniyamaṃ katvā garahanto puthuvacanena vadatīti veditabbaṃ. 『『Yadeva kho tva』』nti etassa aniyamavacanassa 『『evarūpenā』』ti idaṃ niyamavacananti dasseti 『『yādiso』』tiādinā. Bhāvenabhāvalakkhaṇe bhummavacanatthe karaṇavacananti vuttaṃ 『『edise atthacarake』』ti. Na aññatrāti na aññattha sugatiyaṃ. Ettha pana 『『atthacarakenā』』ti iminā byatirekamukhena anatthacarakataṃyeva vibhāvetīti daṭṭhabbaṃ. 『『Upaneyya upaneyyā』』ti idaṃ tvādyantaṃ vicchāvacananti āha 『『brāhmaṇo kho panā』』tiādi. Evaṃ upanetvā upanetvāti taṃ taṃ dosaṃ upanīya upanīya. Tenāha 『『suṭṭhu dāsādibhāvaṃ āropetvā』』ti. Pātesīti pavaṭṭanavasena pātesi. Yañca agamāsi, tampi assa tathāgamanasaṅkhātaṃ ṭhānaṃ acchinditvāti yojanā.
Pokkharasātibuddhūpasaṅkamanavaṇṇanā
292-3-6. Kittako pana soti vuttaṃ 『『sammodanīyakathāyapi kālo natthī』』ti. Āgamā nūti āgato nu. Khoti nipātamattaṃ. Idhāti ettha, tumhākaṃ santikanti attho. Adhivāsetūti sādiyatu, taṃ pana sādiyanaṃ idha manasāva sampaṭiggaho, na kāyavācāhīti āha 『『sampaṭicchatū』』ti. Ajja pavattamānaṃ ajjatanaṃ, puññaṃ, pītipāmojjañca, imamatthaṃ dassetuṃ 『『yaṃ me』』tiādi vuttaṃ. Kāranti upakāraṃ, sakkāraṃ vā. Acopetvāti acāletvā.
297.『『Sahatthā』』ti idaṃ karaṇatthe nissakkavacanaṃ. Tenāha 『『sahatthenā』』ti. Suhitanti dhātaṃ, jighacchādukkhābhāvena vā sukhitaṃ. Yāvadatthanti yāva attho, tāva bhojanena tadā kataṃ. Paṭikkhepapavāraṇāvettha adhippetā, na nimantanapavāraṇāti āha 『『ala』』ntiādi. 『『Hatthasaññāyā』』ti nidassanamattaṃ aññattha mukhavikārena, vacībhedena ca paṭikkhepassa vuttattā , ekakkhaṇepi ca tathāpaṭikkhepassa labbhanato. Onītā pattato pāṇi etassāti onītapattapāṇīti bhinnādhikaraṇavisayo tipado bāhiratthasamāso. Muddhajaṇa-kārena, pana saññogata-kārena ca oṇittasaddo vinābhūteti dasseti 『『oṇittapattapāṇintipi pāṭho』』tiādinā. Sucikaraṇatthe vā oṇittasaddo. Oṇittaṃ āmisāpanayanena sucikataṃ pattaṃ pāṇi ca assāti hi oṇittapattapāṇi. Tenāha 『『hatthe ca pattañca dhovitvā』』ti. 『『Oṇittaṃ nānābhūtaṃ vinābhūtaṃ, āmisāpanayanena vā sucikataṃ pattaṃ pāṇito assāti oṇittapattapāṇī』』ti (sārattha. ṭī. 1.23) sāratthadīpaniyaṃ vuttaṃ. Tattha pacchimavacanaṃ 『『hatthe ca pattañca dhovitvā』』ti iminā asaṃsandanato vicāretabbaṃ. Evaṃbhūtanti 『『bhuttāviṃ onītapattapāṇi』』nti vuttappakārena bhūtaṃ.
298.Anupubbiṃ kathanti anupubbaṃ kathetabbaṃ kathaṃ. Tenāha 『『anupaṭipāṭikatha』』nti. Kā pana sāti āha 『『dānānantaraṃ sīla』』ntiādi, tenāyamattho bodhito hoti – dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā, sukarattā, sīle patiṭṭhānassa upāyabhāvato ca ādito kathetabbā. Pariccāgasīlo hi puggalo pariggahavatthūsu vinissaṭabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti, sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathetabbā. Tañce dānasīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ sīlakathānantaraṃ saggakathā. Tāya hi evaṃ dassitaṃ hoti 『『imehi dānasīlamayehi, paṇītapaṇītatarādibhedabhinnehi ca puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbasampattiyo laddhabbā』』ti. Svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathā pana tehi anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggakathānantaraṃ maggakathā. Maggañca kathentena tadadhigamupāyadassanatthaṃ kāmānaṃ ādīnavo, okāro, saṃkileso, nekkhamme ānisaṃso ca kathetabbo. Saggapariyāpannāpi hi sabbe kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammā, pageva itareti ādīnavo, sabbepi kāmā hīnā gammā pothujjanikā anariyā anatthasaṃhitāti lāmakabhāvo okāro, sabbepi bhavā kilesānaṃ vatthubhūtāti saṃkileso, sabbasaṃkilesavippayuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti. Ayampi attho bodhitoti veditabbo. Maggoti hi ettha iti-saddena ādyatthena kāmādīnavādīnampi saṅgahoti ayamatthavaṇṇanā katā. Tenāha 『『seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsetī』』ti. Vitthāro sāratthadīpaniyaṃ (sārattha. ṭī. 3.26) gahetabbo.
Kasi-saddo ñāṇena gahaṇeti āha 『『gahitā』』tiādi. Sāmaṃsaddena nivattetabbamatthaṃ dasseti 『『asādhāraṇā aññesa』』nti iminā, lokuttaradhammādhigame parūpadesavigatattā, ekeneva loke paṭhamaṃ anuttarāya sammāsambodhiyā abhisambuddhattā ca aññesamasādhāraṇāti vuttaṃ hoti. Dhammacakkhunti ettha sotāpattimaggova adhippeto, na brahmāyusutte (ma. ni. 2.383 ādayo) viya heṭṭhimā tayo maggā, na ca cūḷarāhulovādasutte (ma. ni. 3.416) viya āsavakkhayo. 『『Tassa uppattiākāradassanattha』』nti kasmā vuttaṃ, nanu maggañāṇaṃ asaṅkhatadhammārammaṇameva, na saṅkhatadhammārammaṇanti codanaṃ sodhento 『『tañhī』』tiādimāha. Kiccavasenāti asammohapaṭivedhakiccavasena.
Pokkharasātiupāsakattapaṭivedanākathāvaṇṇanā
- Pāḷiyaṃ 『『diṭṭhadhammo』』tiādīsu dassanaṃ nāma ñāṇato aññampi cakkhādidassanaṃ atthīti tannivattanatthaṃ 『『pattadhammo』』ti vuttaṃ. Patti ca ñāṇapattito aññāpi kāyagamanādipatti vijjatīti tato visesadassanatthaṃ 『『viditadhammo』』ti vuttaṃ. Sā panesā viditadhammatā ekadesatopi hotīti nippadesato viditadhammataṃ dassetuṃ 『『pariyogāḷhadhammo』』ti vuttaṃ, tenassa saccābhisambodhameva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādicatukiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti. Tenāha 『『diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo』』ti. 『『Kathaṃ pana ekameva ñāṇaṃ ekasmiṃ khaṇe cattāri kiccāni sādhentaṃ pavattati. Na hi tādisaṃ loke diṭṭhaṃ, na āgamo vā tādiso atthī』』ti na vattabbaṃ. Yathā hi padīpo ekasmiṃyeva khaṇe vaṭṭiṃ dahati, snehaṃ pariyādiyati, andhakāraṃ vidhamati, ālokañcāpi dasseti, evametaṃ ñāṇanti daṭṭhabbaṃ. 『『Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ, dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇa』』nti (vibha. 794) suttapadampettha udāharitabbanti.
Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā, aṭṭhavatthukā ca vicikicchā anena vitiṇṇā. Vigatā kathaṃkathāti pavattiādīsu 『『evaṃ nu kho, na nu kho』』ti evaṃ pavattikā kathaṃkathā assa vigatā samucchinnā. Visāradabhāvaṃ pattoti sārajjakarānaṃ pāpadhammānaṃ pahīnattā, tappaṭipakkhesu ca sīlādiguṇesu suppatiṭṭhitattā visāradabhāvaṃ veyyattiyaṃ patto adhigato. Sāyaṃ vesārajjappatti suppatiṭṭhitatā katthāti codanāya 『『satthusāsane』』ti vuttanti dassento 『『kattha? Satthusāsane』』ti āha. Attanāva paccakkhato diṭṭhattā, adhigatattā ca na assa paccayo paccetabbo paro atthīti attho. Tatthādhippāyamāha 『『na parassā』』tiādinā. Na vattatīti na pavattati, na paṭipajjati vā, na paraṃ pacceti pattiyāyatīti aparappaccayotipi yujjati. Yaṃ panettha vattabbampi avuttaṃ, tadetaṃ pubbe vuttattā, parato vuccamānattā ca avuttanti veditabbaṃ.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmattherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā ambaṭṭhasuttavaṇṇanāya līnatthapakāsanā.
Ambaṭṭhasuttavaṇṇanā niṭṭhitā.
-
Soṇadaṇḍasuttavaṇṇanā
-
Evaṃ ambaṭṭhasuttaṃ saṃvaṇṇetvā idāni soṇadaṇḍasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, ambaṭṭhasuttassānantaraṃ saṅgītassa suttassa soṇadaṇḍasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasutta』』nti āha. Sundarabhāvena sātisayāni aṅgāni etesamatthīti aṅgā. Taddhitapaccayassa atisayavisiṭṭhe atthitāatthe pavattito, padhānato rājakumārā, ruḷhivasena pana janapadoti vuttaṃ 『『aṅgā nāmā』』tiādi. Idhāpi adhippetā, na ambaṭṭhasutte eva. 『『Tadā kirā』』tiādi tassā cārikāya kāraṇavacanaṃ. Āgamane ādīnavaṃ dassetvā paṭikkhipanavasena āgantuṃ na dassanti, nānujānissantīti adhippāyo.
Nīlāsokakaṇikārakoviḷārakundarājarukkhādisammissatāya taṃ campakavanaṃ nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ, na campakarukkhānaññeva nīlādipañcavaṇṇakusumatāyāti vadanti, tathārūpāya pana dhātuyā campakarukkhāva nīlādipañcavaṇṇampi kusumaṃ pupphanti. Idānipi hi katthaci dese dissanti, evañca yathārutampi aṭṭhakathāvacanaṃ upapannaṃ hoti. Kusumagandhasugandheti vuttanayena sammissakānaṃ, suddhacampakānaṃ vā kusumānaṃ gandhehi sugandhe. Evaṃ pana vadanto na māpanakāleyeva tasmiṃ nagare campakarukkhā ussannā, atha kho aparabhāgepīti dasseti. Māpanakāle hi campakarukkhānamussannatāya taṃ nagaraṃ 『『campā』』ti nāmaṃ labhi. Issarattāti adhipatibhāvato. Senā etassa atthīti seniko, sveva seniyo. Bahubhāvavisiṭṭhā cettha atthitā taddhitapaccayena jotitāti vuttaṃ 『『mahatiyā senāya samannāgatattā』』ti. Sārasuvaṇṇasadisatāyāti uttamajātisuvaṇṇasadisatāya. Cūḷadukkhakkhandhasuttaṭṭhakathāyaṃ pana evaṃ vuttaṃ 『『seniyo』』ti tassa nāmaṃ, bimbīti attabhāvassa nāmaṃ vuccati, so tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti vuccatī』』ti (ma. ni. aṭṭha. 1.180).
301-2.Saṃhatāti sannipatanavasena saṅghaṭitā, sannipatitāti vuttaṃ hoti. Ekekissāya disāyāti ekekāya padesabhūtāya disāya. Pāḷiyaṃ brāhmaṇagahapatikānamadhippetattā 『『saṅghino』』ti vattabbe 『『saṅghī』』ti puthutte ekavacanaṃ vuttanti dasseti 『『etesa』』nti iminā. Evaṃ ācariyena (dī. ni. ṭī. 1.301, 302) vuttaṃ, saṅghīti pana dīghavasena bahuvacanampi dissati. Agaṇāti asamūhabhūtā agaṇabandhā, 『『agaṇanā』』tipi pāṭho, ayamevattho, saṅkhyātthassa ayuttattā. Na hi tesaṃ saṅkhyā atthīti. Idaṃ vuttaṃ hoti – pubbe antonagare agaṇāpi pacchā bahinagare gaṇaṃ bhūtā pattāti gaṇībhūtāti. Abhūtatabbhāve hi karāsabhūyoge a-kārassa ī-kārādeso, īpaccayo vā. Rājarājaññādīnaṃ daṇḍadharo purisova tato tato khattiyānaṃ tāyanato rakkhaṇato khattā niruttinayena. So hi yattha tehi pesito, tattha tesaṃ dosaṃ pariharanto yuttapattavasena pucchitamatthaṃ katheti. Tenāha 『『pucchitapañhe byākaraṇasamattho』』ti. Kulāpadesādinā mahatī mattā pamāṇametassāti mahāmatto.
Soṇadaṇḍaguṇakathāvaṇṇanā
- Ekassa rañño āṇāpavattiṭṭhānāni rajjāni nāma, visiṭṭhāni rajjāni virajjāni, tāneva verajjāni, nānāvidhāni verajjāni tathā, tesu jātātiādinā tidhā taddhitanibbacanaṃ. Vicitrā hi taddhitavuttīti. Yaññānubhavanatthanti yassa kassaci yaññassa anubhavanatthaṃ. Teti nānāverajjakā brāhmaṇā. Tassāti soṇadaṇḍabrāhmaṇassa. Uttamabrāhmaṇoti abhijanasampattiyā, vittasampattiyā, vijjāsampattiyā ca uggatataro, uḷāro vā brāhmaṇo. Āvaṭṭanīmāyā vuttāva. Lābhamaccherena nippīḷitatāya asannipāto bhavissati.
Aṅgeti gameti attano phalaṃ ñāpeti, sayaṃ vā aṅgīyati gamīyati ñāyatīti aṅgaṃ, hetu. Tenāha 『『kāraṇenā』』ti. Lokadhammatānussaraṇena aparānipi kāraṇāni āhaṃsūti dassento 『『eva』』ntiādimāha.
Dvīhi pakkhehīti mātupakkhena, pitupakkhena cāti dvīhi ñātipakkhehi. 『『Ubhato sujāto』』ti hi etthakeyeva vutte yehi kehici dvīhi bhāgehi sujātattaṃ vijāneyya, sujātasaddo ca 『『sujāto cārudassano』』tiādīsu (ma. ni. 2.399) ārohasampattipariyāyopi hotīti jātivaseneva sujātattaṃ vibhāvetuṃ 『『mātito ca pitito cā』』ti vuttaṃ. Tenāha 『『bhoto mātā brāhmaṇī』』tiādi. Evanti vuttappakārena, mātupakkhato ca pitupakkhato ca paccekaṃ tividhena ñātiparivaṭṭenāti vuttaṃ hoti. 『『Saṃsuddhagahaṇiko』』ti imināpi 『『mātito ca pitito cā』』ti vuttamevatthaṃ samatthetīti āha 『『saṃsuddhā te mātugahaṇī』』ti, saṃsuddhāva anaññapurisasādhāraṇāti attho. Anorasaputtavasenāpi hi loke mātāpitusamaññā dissati, idha panassa orasaputtavaseneva icchitāti dassetuṃ 『『saṃsuddhagahaṇiko』』ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, tatiyāvaṭṭasaṅkhāto gabbhāsayasaññito mātukucchipadeso samavepākiniyāti samavipācaniyā. Etthāti mahāsudassanasutte. Yathābhuttamāhāraṃ vipācanavasena gaṇhāti na chaḍḍetīti gahaṇī, kammajatejodhātu, yā 『『udaraggī』』ti loke paññāyati.
Pitupitāti pituno pitā. Pitāmahoti āmaha-paccayena taddhitasiddhi. 『『Catuyuga』』ntiādīsu viya taṃ tadatthe yujjitabbato kālaviseso yugaṃ nāma. Etaṃ yugasaddena āyuppamāṇavacanaṃ abhilāpamattaṃ lokavohāravacanamattameva, adhippetatthato pana pitāmahoyeva pitāmahayugasaddena vutto tasseva padhānabhāvena adhippetattāti adhippāyo. Tato uddhanti pitāmahato upari. Tenāha 『『pubbapurisā』』ti, tadavasesā pubbakā cha purisāti attho. Purisaggahaṇañcettha ukkaṭṭhaniddesena katanti daṭṭhabbaṃ. Evañhi 『『mātito』』ti pāḷivacanaṃ samatthitaṃ hoti.
Tatrāyamaṭṭhakathāmuttakanayo – mātā ca pitā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo dvando pitāmahayugo, tasmā, yāva sattamā pitāmahayugā pitāmahadvandāti attho veditabbo, evañca pitāmahaggahaṇeneva mātāmahopi gahito. Yugasaddo cettha ekaseso 『『yugo ca yugo ca yugo』』ti, ato tattha tattha ñātiparivaṭṭe pitāmahadvandaṃ gahitaṃ hotīti.
『『Yāva sattamā pitāmahayugā』』ti idaṃ kākāpekkhanamiva ubhayattha sambandhagatanti āha 『『eva』』ntiādi. Yāva sattamo puriso, tāva akkhitto anupakuṭṭho jātivādenāti sambandho. Akkhittoti appattakhepo. Anavakkhittoti saddhathālipākādīsu na chaḍḍito. Na upakuṭṭhoti na upakkosito. 『『Jātivādenā』』ti idaṃ hetumhi karaṇavacananti dassetuṃ 『『kena kāraṇenā』』tiādi vuttaṃ. Itipīti imināpi kāraṇena. Ettha ca 『『ubhato…pe… yugā』』ti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikabhāvakittanato, 『『akkhitto』』ti etena kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. 『『Anupakuṭṭho』』ti etena ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā akkosaṃ labhantīti.
Issaroti ādhipateyyasaṃvattaniyakammabalena īsanasīlo, sā panassa issaratā vibhavasampattipaccayā pākaṭā jātā, tasmā aḍḍhabhāvapariyāyena dassento 『『aḍḍhoti issaro』』ti āha. Mahantaṃ dhanamassa bhūmigataṃ, vehāsagatañcāti mahaddhano. Tassāti tassa tassa guṇassa, ayameva ca pāṭho adhunā dissati. Aguṇaṃyeva dassemāti anvayato tassa guṇaṃ vatvā byatirekato bhagavato anupasaṅkamanakāraṇaṃ aguṇameva dassema.
Adhikarūpoti visiṭṭharūpo uttamasarīro. Dassanaṃ arahatīti dassanīyoti āha 『『dassanayoggo』』ti. Pasādaṃ āvahatīti pāsādiko. Tenāha 『『pasādajananato』』ti. Pokkharasaddo idha sundaratthe, sarīratthe ca niruḷho. Vaṇṇassāti vaṇṇadhātuyā. Pakāsaniyena parisuddhanimittena vaṇṇasaddassa vaṇṇadhātuyaṃ pavattanato tannimittameva vaṇṇatā, sā ca vaṇṇanissitāti abhedavasena vuttaṃ 『『uttamena parisuddhena vaṇṇenā』』ti. Sarīraṃ pana sannivesavisiṭṭhaṃ karacaraṇagīvāsīsādisamudāyaṃ, tañca avayavabhūtena saṇṭhānanimittena gayhati, tasmā tannimittameva pokkharatāti vuttaṃ 『『sarīrasaṇṭhānasampattiyā』』ti, uttamāya sarīrasaṇṭhānasampattiyātipi yojetabbaṃ. Atthavasā hi liṅgavibhattivipariṇāmo. Sabbesu vaṇṇesu suvaṇṇavaṇṇova uttamoti āha 『『parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena samannāgato』』ti. Tathā hi buddhā, cakkavattino ca suvaṇṇavaṇṇāva honti. Yasmā pana vacchasasaddo sarīrābhe pavattati, tasmā brahmavacchasīti uttamasarīrābho, suvaṇṇābho icceva attho. Imameva hi atthaṃ sandhāya 『『mahābrahmuno sarīrasadiseneva sarīrena samannāgato』』ti vuttaṃ, na brahmujugattataṃ. Okāsoti sabbaṅgapaccaṅgaṭṭhānaṃ. Ārohapariṇāhasampattiyā, avayavapāripūriyā ca dassanassa okāso na khuddakoti attho. Tenāha 『『sabbānevā』』tiādi.
Sīlanti yamaniyamalakkhaṇaṃ sīlaṃ, taṃ panassa rattaññutāya vuddhaṃ vaddhitanti visesato 『『vuddhasīlī』』ti vuttaṃ. Vuddhasīlenāti sabbadā sammāyogato vuddhena dhuvasīlena. Evañca katvā padattayampetaṃ adhippetatthato visiṭṭhaṃ hoti, saddatthamattaṃ pana sandhāya 『『idaṃ vuddhasīlīpadasseva vevacana』』nti vuttaṃ. Pañcasīlato paraṃ tattha sīlassa abhāvato, tesamajānanato ca 『『pañcasīlamattamevā』』ti āha.
Vācāya parimaṇḍalapadabyañjanatā eva sundarabhāvoti vuttaṃ 『『sundarā parimaṇḍalapadabyañjanā』』ti. Ṭhānakaraṇasampattiyā, sikkhāsampattiyā ca kassacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā. Akkharameva hi taṃtadatthavācakabhāvena paricchinnaṃ padaṃ. Atha vā padameva atthassa byañjakattā byañjanaṃ, sithiladhanitādiakkharapāripūriyā ca padabyañjanassa parimaṇḍalatā, parimaṇḍalaṃ padabyañjanametissāti tathā. Apica pajjati attho etenāti padaṃ, nāmādi, yathādhippetamatthaṃ byañjetīti byañjanaṃ, vākyaṃ, tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā. Atthaviññāpane sādhanatāya vācāva karaṇaṃ vākkaraṇanti tulyādhikaraṇataṃ dassetuṃ 『『udāharaṇaghoso』』ti vuttaṃ, vacībhedasaddoti attho. Tassa brāhmaṇassa, tena vā bhāsitabbassa atthassa guṇaparipuṇṇabhāvena pūre guṇehi paripuṇṇabhāve bhavāti porī. Puna pureti rājadhānīmahānagare. Bhavattāti saṃvaḍḍhattā. Sukhumālattanenāti sukhumālabhāvena, iminā tassā vācāya mudusaṇhattamāha. Apalibuddhāyāti pittasemhādīhi apariyonaddhāya, hetugabbhapadametaṃ. Tato eva hi yathāvuttadosābhāvoti. Ḍaṃsetvā viya ekadesakathanaṃ sandiṭṭhaṃ, saṇikaṃ cirāyitvā kathanaṃ vilambitaṃ, 『『sanniddhavilambitādī』』tipi pāṭho. Saddena ajanakaṃ vacinaṃ, mammakasaṅkhātaṃ vā ekakkharameva dvattikkhattumuccāraṇaṃ sanniddhaṃ. Ādisaddena dukkhalitānukaḍḍhitādīni saṅgaṇhāti. Eḷāgaḷenāti eḷāpaggharaṇena. 『『Eḷā gaḷantī』』ti vuttasseva dvidhā atthaṃ dassetuṃ 『『lālā vā paggharantī』』tiādi vuttaṃ. 『『Passe』ḷamūgaṃ uragaṃ dujivha』』ntiādīsu (jā. 1.7.49) viya hi eḷāsaddo lālāya, kheḷe ca pavattati. Kheḷaphusitānīti kheḷabindūni.
Tatrāyamaṭṭhakathāmuttakanayo – elanti doso vuccati 『『yā sā vācā nelā kaṇṇasukhā』』tiādīsu (dī. ni. 1.8, 194) viya. Duppaññā ca sadosameva kathaṃ kathentā elaṃ paggharāpenti, tasmā tesaṃ vācā elagaḷā nāma hoti, tabbiparītāyāti attho. 『『Ādimajjhapariyosānaṃ pākaṭaṃ katvā』』ti iminā tassā vācāya atthapāripūriṃ vadati. Viññāpanasaddena etassa sambandho.
Jarājiṇṇatāya jiṇṇoti khaṇḍiccapāliccādibhāvamāpādito. Vuddhimariyādappattoti vuddhiyā paricchedaṃ pariyantaṃ patto. Jātimahallakatāyāti upapattiyā mahallakabhāvena. Tenāha 『『cirakālappasuto』』ti. Addhasaddo addhānapariyāyo dīghakālavācako. Kittako pana soti āha 『『dve tayo rājaparivaṭṭe』』ti, dvinnaṃ tiṇṇaṃ rājūnaṃ rajjapasāsanapaṭipāṭiyoti attho. 『『Addhagato』』ti vatvāpi kataṃ vayogahaṇaṃ osānavayāpekkhanti vuttaṃ 『『pacchimavayaṃ sampatto』』ti. Pacchimo tatiyabhāgoti vassasatassa tidhā katesu bhāgesu tatiyo osānabhāgo. Paccekaṃ tettiṃsavassato ca adhikamāsapakkhādipi vibhajīyati, tasmā sattasaṭṭhime vasse yathārahaṃ labbhamānamāsapakkhadivasato paṭṭhāya pacchimavayo veditabbo. Ācariyasāriputtattherenapi hi imamevatthaṃ sandhāya 『『sattasaṭṭhivassato paṭṭhāya pacchimavayo koṭṭhāso』』ti (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) vuttaṃ. Itarathā hi 『『pacchimavayo nāma vassasatassa pacchimo tatiyabhāgo』』ti aṭṭhakathāvacanena virodho bhaveyyāti.
Evaṃ kevalajātivasena paṭhamavikappaṃ vatvā guṇamissakavasenapi dutiyavikappaṃ vadantena 『『apicā』』tiādi āraddhaṃ. Tattha nāyaṃ jiṇṇatā vayomattena, atha kho kulaparivaṭṭena purāṇatāti āha 『『jiṇṇoti porāṇo』』tiādi. Cirakālappavattakulanvayoti cirakālaṃ pavattakulaparivaṭṭo, tenāssa kulavasena uditoditabhāvamāha. 『『Vayoanuppatto』』ti iminā jātivuddhiyā vakkhamānattā, guṇavuddhiyā ca tato sātisayattā 『『vuddhoti sīlācārādiguṇavuddhiyā yutto』』ti vuttaṃ. Vakkhamānaṃ pati pārisesaggahaṇañhetaṃ. Tathā jātimahallakatāyapi teneva padena vakkhamānattā, vibhavamahattatāya ca anavasesitattā 『『mahallakoti vibhavamahantatāya samannāgato』』ti āha. Maggapaṭipannoti brāhmaṇānaṃ yuttapaṭipattivīthiṃ avokkamma caraṇavasena upagatoti atthaṃ dasseti 『『brāhmaṇāna』』ntiādinā. Jātivuddhabhāvamanuppatto, tampi antimavayaṃ pacchimavayameva anuppattoti sādhippāyayojanā. Iminā hi pacchimavayavasena jātivuddhabhāvaṃ dassetīti.
Buddhaguṇakathāvaṇṇanā
- Tādisehi mahānubhāvehi saddhiṃ yugaggāhavasena ṭhapanampi na mādisānaṃ paṇḍitajātīnamanucchavikaṃ, kuto pana ukkaṃsavasena ṭhapananti idaṃ brāhmaṇassa na yuttarūpanti dassento 『『na kho pana meta』』ntiādimāha. Tattha yepi guṇā attano guṇehi sadisā, tepi guṇe uttaritareyeva maññamāno pakāsetīti sambandho. Sadisāti ca ekadesena sadisā. Na hi buddhānaṃ guṇehi sabbathā sadisā kecipi guṇā aññesu labbhanti. 『『Ko cāha』』ntiādi uttaritarākāradassanaṃ. Ahañca kīdiso nāma hutvā sadiso bhavissāmi, samaṇassa…pe… guṇā ca kīdisā nāma hutvā sadisā bhavissantīti sādhippāyayojanā. Keci navaṃ pāṭhaṃ karonti, ayameva mūlapāṭho yathā taṃ ambaṭṭhasutte 『『ko cāhaṃ bho gotama sācariyako, kā ca anuttarā vijjācaraṇasampadā』』ti. Itareti attano guṇehi asadise guṇe, 『『pakāsetī』』ti imināva sambandho. Ekantenevāti sadisaguṇānaṃ viya pasaṅgābhāvena.
Evaṃ niyāmento soṇadaṇḍo idaṃ atthajātaṃ dīpeti. Yathā hīti ettha hi-saddo kāraṇe. Tenāha 『『tasmā mayameva arahāmā』』ti. Gopadakanti gāviyā khuraṭṭhāne ṭhitaudakaṃ. Guṇeti sadisaguṇepi, pageva asadisaguṇe.
Saṭṭhikulasatasahassanti saṭṭhisahassādhikaṃ kulasatasahassaṃ. Dhammapadaṭṭhakathādīsu (dha. pa. aṭṭha. 16) pana katthaci bhagavato asītikulasahassatāvacanaṃ ekekapakkhameva sandhāyāti veditabbaṃ.
Sudhāmaṭṭhapokkharaṇiyoti sudhāya parikammakatā pokkharaṇiyo. Sattaratanānanti sattahi ratanehi. Pūrayoge hi karaṇatthe bahulaṃ chaṭṭhīvacanaṃ. Pāsādaniyūhādayoti uparipāsāde ṭhitatulāsīsādayo. 『『Sattaratanāna』』nti adhikāro, abhedepi bhedavohāro esa. Kulapariyāyenāti suddhodanamahārājassa asambhinnakhattiyakulānukkamena. Tesupīti catūsu nidhīsupi. Gahitaṃ gahitaṃ ṭhānaṃ pūratiyeva dhanena pākatikameva hoti, na ūnaṃ.
Bhaddakenāti sundarena. Pacchimavaye vuttanayena paṭhamavayo veditabbo. Mātāpitūnaṃ anicchāya pabbajjāva anādaro tena yutte atthe sāmivacananti vuttaṃ hoti. Etesanti mātāpitūnaṃ. Kanditvāti 『『kahaṃ piyaputtakā』』tiādinā paridevitvā.
Aparimāṇoyevāti 『『ettako eso』』ti kenaci paricchinditumasakkuṇeyyatāya aparicchinnoyeva. Dve veḷū adhokaṭimattakameva hontīti āha 『『dvinnaṃ veḷūnaṃ upari kaṭimattamevā』』ti. Pāramitānubhāvena brāhmaṇassa eva paññāyati, bhagavā pana tadā pakatippamāṇovāti dassetuṃ 『『paññāyamāno』』ti vuttamiva dissati, vīmaṃsitvā gahetabbaṃ. 『『Na hī』』tiādinā pāramitābaleneva evaṃ aparimāṇatā, na iddhibalenāti dassetī』』ti vadanti. Atuloti asadiso. 『『Dhammapade gāthamāhā』』ti katthaci pāṭho ayuttova. Na hi dhammapade ayaṃ gāthā dissati. Sudhāpiṇḍiyattherāpadānādīsu (apa. 1.10.sudhāpiṇḍiyattherāpadāna) panāyaṃ gāthā āgatā, sā ca kho aññavatthusmiṃ eva, na imasmiṃ vatthumhi, tasmā pāḷivasena saṅgītimanāruḷhā pakiṇṇakadesanāyevāyaṃ gāthāti daṭṭhabbaṃ.
Tattha te tādiseti pariyāyavacanametaṃ 『『appaṃ vassasataṃ āyu, idānetarahi vijjatī』』tiādīsu (bu. vaṃ. 27.21) viya, 『『etādise』』tipi paṭhanti, tadasundaraṃ apadānādīsu tathā adissanato. Kilesaparinibbānena parinibbute kutocipi abhaye te tādise pūjayato ettha idaṃ puññaṃ kenaci mahānubhāvena api saṅkhātuṃ na sakkāti attho.
Bāhantaranti dvinnaṃ bāhūnamantaraṃ. Dvādasa yojanasatānīti dvādasādhikāni yojanasatāni. Bahalantarenāti samantā sarīrapariṇāhappamāṇena. Puthulatoti vitthārato. Aṅgulipabbānīti ekekāni aṅgulipabbāni. Bhamukantaranti dvinnaṃ bhamukānamantaraṃ. Mukhaṃ vitthārato dviyojanasataṃ parimaṇḍalato visuṃ vuttattā. 『『Ediso bhagavā』』ti yā parehi vuttā kathā, tassā anurūpanti yathākathaṃ, iminā aññehi vuttaṃ bhagavato vaṇṇakathaṃ sutvā oloketukāmatāya āgatoti dasseti, yathākathanti vā kīdisaṃ. 『『Yathākathaṃ pana tumhe bhikkhave samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasitthā』』tiādīsu (pārā. 194) viya hi pucchāyaṃ esa nipātasamudāyo, eko vā nipāto.
Gandhakuṭipariveṇeti gandhakuṭiyā pariveṇe, gandhakuṭito bahi pariveṇabbhantareti attho. Tatthāti mañcake. 『『Sīhaseyyaṃ kappesī』』ti yathā rāhu asurindo āyāmato, vitthārato, ubbedhato ca bhagavato rūpakāyassa paricchedaṃ gahetuṃ na sakkoti, tathā rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharonto sīhaseyyaṃ kappesī』』ti (dī. ni. ṭī. 1.304) evaṃ ācariyena vuttaṃ, 『『tadetaṃ 『na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggameva katvā dānaṃ dinna』』nti aṭṭhakathāvacanena accantameva viruddhaṃ hoti. Etañhi gandhakuṭidvāravivaraṇādīsu viya pāramitānubhāvasiddhidassanaṃ, aññathā tadeva vacanaṃ vattabbaṃ bhaveyyā』』ti vadanti, vīmaṃsitvā sampaṭicchitabbaṃ. Adhomukhenāti osakkitavīriyataṃ sandhāya vuttaṃ, uddhaggamevāti anosakkitavīriyataṃ, ubbhakoṭikaṃ katvāti attho. Tadā rāhu upāsakabhāvaṃ paṭivedesīti āha 『『taṃ divasa』』ntiādi.
Kilesehi ārakattā ariyaṃ niruttinayena, atoyeva uttamatā parisuddhatāti vuttaṃ 『『uttamaṃ parisuddha』』nti. Anavajjaṭṭhena kusalaṃ, na sukhavipākaṭṭhena tassa arahatamasambhavato. Kusalasīlenāti anavajjeneva viddhastasavāsanakilesena sīlena. Evañca katvā padacatukkampetaṃ adhippetatthato visiṭṭhaṃ hoti, saddatthamattaṃ pana sandhāya 『『idamassa vevacana』』nti vuttaṃ.
Katthaci caturāsītipāṇasahassāni, katthaci aparimāṇāpi devamanussāti atthaṃ sandhāya 『『bhagavatoekekāya dhammadesanāyā』』tiādimāha. Mahāsamayasutta (dī. ni. 2.331 ādayo) maṅgalasutta- (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) desanādīsu hi catuvīsatiyā ṭhānesu asaṅkhyeyyā aparimeyyā devamanussā maggaphalāmataṃ piviṃsu. Koṭisatasahassādiparimāṇenapi bahū eva, nidassanavasena panevaṃ vuttaṃ. Tasmā anuttarasikkhāpakabhāvena bhagavā bahūnaṃ ācariyo, tesaṃ ācariyabhūtānaṃ sāvakānamācariyabhāvena sāvakaveneyyānaṃ pācariyo. Bhagavatā hi dinnanaye ṭhatvā sāvakā veneyyaṃ vinenti, tasmā bhagavāva tesaṃ padhāno ācariyoti.
Vadantassādhippetova attho pamāṇaṃ, na lakkhaṇahārādivisayoti āha 『『brāhmaṇo panā』』tiādi. 『『Imassa vā pūtikāyassā』』ti pāṭhāvasāne peyyālaṃ katvā 『『kelanā paṭikelanā』』ti vuttaṃ. Ayañhi khuddakavatthuvibhaṅgapāḷi (vibha. 854) 『『bāhirānaṃ vā parikkhārānaṃ maṇḍanā』』tiādi peyyālavasena gayhati. Tattha imassa vā pūtikāyassāti imassa vā manussasarīrassa. Yathā hi tadahujātopi siṅgālo 『『jarasiṅgālo』』 tveva, ūruppamāṇāpi ca galocilatā 『『pūtilatā』』 tveva saṅkhyaṃ gacchati, evaṃ suvaṇṇavaṇṇopi manussasarīro 『『pūtikāyo』』 tveva, tassa maṇḍanāti attho. Kelanāti kīḷanā. 『『Kelāyanā』』tipi paṭhanti. Paṭikelanāti paṭikīḷanā. Capalassa bhāvo cāpalyaṃ, cāpallaṃ vā, yena samannāgato puggalo vassasatikopi samāno tadahujātadārako viya hoti, tassedamadhivacananti veditabbaṃ.
Apāpe pure karoti, na vā pāpaṃ pure karotīti apāpapurekkhāroti yuttāyuttasamāsena duvidhamatthaṃ dassetuṃ 『『apāpe navalokuttaradhamme』』tiādi vuttaṃ. Apāpeti ca pāpapaṭipakkhe, pāpavirahite vā. Brahmani seṭṭhe bhagavati bhavā tassa dhammadesanāvasena ariyāya jātiyā jātattā, brahmuno vā bhagavato apaccaṃ garukaraṇādinā, yathānusiṭṭhaṃ paṭipattiyā ca, brahmaṃ vā seṭṭhaṃ ariyamaggaṃ jānātīti brahmaññā, ariyasāvakasaṅkhātā pajā. Tenāha 『『sāriputtamoggallānā』』tiādi. Brāhmaṇapajāyāti bahitapāpapajāya. 『『Apāpapurekkhāro』』ti ettha 『『purekkhāro』』ti padamadhikāroti dasseti 『『etissāyaca pajāya purekkhāro』』ti iminā. Ca-saddo samuccayattho 『『na kevalaṃ apāpapurekkhāro eva, atha kho brahmaññāya ca pajāya sambandhabhūtāya purekkhāro』』ti. 『『Ayañhī』』tiādi adhippāyamattadassanaṃ. 『『Apāpapurekkhāro』』ti idaṃ 『『brahmaññāya pajāyā』』ti imināva sambandhitabbaṃ, na ca paccekamatthadīpakaṃ, pakatibrāhmaṇajātivasenapi cetassa attho veditabboti dassento 『『apicā』』tiādimāha. Ayuttasamāso cāyaṃ. Pāpanti pāpakammaṃ, ahitaṃ dukkhanti attho. Tassa sambandhipekkhattā kassā apāpapurekkhāroti pucchāya evamāhāti dassetuṃ 『『kassā』』tiādi vuttaṃ. 『『Attanā』』tiādi tadatthavivaraṇaṃ. Brāhmaṇapajāyāti brāhmaṇajātipajāya.
Rañjanti aṭṭaṃ bhajanti rājāno etenāti raṭṭhaṃ, ekassa rañño rajjabhūtakāsikosalādimahājanapadā. Janā pajjanti sukhajīvikaṃ pāpuṇanti etthāti janapado, ekassa rañño rajje ekekakoṭṭhāsabhūtā uttarapathadakkhiṇapathādikhuddakajanapadā. Tatthāti tathā āgatesu. Pucchāyāti attanā abhisaṅkhatāya pucchāya. Vissajjanāsampaṭicchaneti vissajjanāya attano ñāṇena sampaṭiggahaṇe. Kesañci upanissayasampattiṃ, ñāṇaparipākaṃ, cittācārañca ñatvā bhagavāva pucchāya ussāhaṃ janetvā vissajjetīti adhippāyo.
『『Tattha katamaṃ sākhalya』』ntiādi nikkhepakaṇḍapāḷi (dha. sa. 1350). Addhānadarathanti dīghamaggāgamanaparissamaṃ. Assāti bhagavato, mukhapadumanti sambandho. Bālātapasamphassanenevāti abhinavuggatasūriyaraṃsisamphassanena iva. Tathā hi sūriyo 『『padmabandhū』』ti loke pākaṭo, cando pana 『『kumudabandhū』』ti. Puṇṇacandassa siriyā samānā sirī etassāti puṇṇacandasassirikaṃ. Kathaṃ nikkujjitasadisatāti āha 『『sampattāyā』』tiādi. Ettha pana 『『ehi svāgatavādī』』ti iminā sukhasambhāsapubbakaṃ piyavāditaṃ dasseti, 『『sakhilo』』ti iminā saṇhavācataṃ, 『『sammodako』』ti iminā paṭisandhārakusalataṃ, 『『abbhākuṭiko』』ti iminā sabbattheva vippasannamukhataṃ, 『『uttānamukho』』ti iminā sukhasallāpataṃ, 『『pubbabhāsī』』ti iminā dhammānuggahassa okāsakaraṇena hitajjhāsayataṃ dassetīti veditabbaṃ.
Yatthakirāti ettha kira-saddo arucisūcane –
『『Khaṇavatthuparittattā, āpāthaṃ na vajanti ye;
Te dhammārammaṇā nāma, ye』saṃ rūpādayo kirā』』ti. –
Ādīsu (abhidhammāvatāra-aṭṭhakathāyaṃ ārammaṇavibhāge chaṭṭhaanucchede – 77) viya, tena bhagavatā adhivutthapadese na devatānubhāvena manussānaṃ anupaddavatā, atha kho buddhānubhāvenāti dasseti. Buddhānubhāveneva hi tā ārakkhaṃ gaṇhanti. Paṃsupisācakādayoti paṃsunissitapisācakādayo . Ādisaddena bhūtarakkhasādīnaṃ gahaṇaṃ. Idāni buddhānubhāvameva pākaṭaṃ katvā dassetuṃ 『『apicā』』tiādi vuttaṃ.
Anusāsitabbo saṅgho nāma sabbopi veneyyajanasamūho. Sayaṃ uppādito saṅgho nāma nibbattitaariyapuggalasamūho. 『『Tādiso』』ti iminā 『『sayaṃ vā uppādito』』ti vuttavikappo eva paccāmaṭṭho anantarassa vidhi paṭisedhovāti katvā, tasmā 『『purimapadasseva vā』』ti vikappantaragahaṇanti ācariyena (dī. ni. ṭī. 1.304) vuttaṃ. Tatrāyamadhippāyo – kāmaṃ 『『gaṇī』』ti idaṃ 『『saṅghī』』ti padasseva vevacanaṃ, atthamattaṃ pana dassetuṃ yathāvuttavikappadvaye dutiyavikappameva paccāmasitvā 『『tādisovassa gaṇo atthī』』ti vuttattā avasiṭṭhassapi paṭhamavikappassa saṅgahaṇatthaṃ 『『purimapadasseva vā vevacanameta』』nti vuttanti. Evampi vadanti – dhammasenāpatittherādīnaṃ paccekagaṇīnaṃ gaṇaṃ, suttantikādigaṇaṃ vā sandhāya 『『tādiso』』tiādi vuttaṃ. Tatthāpi hi sabbova bhikkhugaṇo anusāsitabbo nāma, nibbattitaariyagaṇo pana sayaṃ uppādito nāma, tasmā 『『tādiso』』ti iminā vikappadvayassāpi paccāmasanaṃ upapannaṃ hoti. Evaṃ padadvayassa visesatthataṃ dassetvā sabbathā samānatthataṃ dassetuṃ 『『purimapadassevā』』tiādi vuttanti. Pūraṇamakkhaliādīnaṃ bahūnaṃ titthakarānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Acelakādimattakenapi kāraṇenāti niccoḷatādimattakenapi appicchasantuṭṭhatādisamāropanalakkhaṇena kāraṇena.
Navakāti abhinavā. Pāhunakāti paheṇakaṃ paṭiggaṇhitumanucchavikā, etena duvidhesu āgantukesu puretaramāgatavasena idha atithino, na bhojanavelāyamāgatavasena abbhāgatāti dasseti. Pariyāpuṇāmīti paricchindituṃ jānāmi, dhātvatthamattaṃ pana dassetuṃ 『『jānāmī』』ti vuttaṃ.
Kappampīti āyukappampi, bhaṇeyya ceti sambandho. Ciraṃ cirakāle kappo khīyetha, dīghamantare dīghakālantarepi tathāgatassa vaṇṇo na khīyethāti yojanā. 『『Cira』』nti cettha vattabbepi chandahānibhayā rassatthaṃ niggahitalopo, atidīghakālaṃ vā sandhāya 『『ciradīghamantare』』ti vuttaṃ, ubhayattha sambandhitabbametaṃ, kiriyārahādiyoge viya ca antarayoge adhikakkharapādo anupavajjo, ayañca gāthā abhūtaparikappanāvasena aṭṭhakathāsu (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.4; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā; apa. aṭṭha. 2.7.20) vuttā tathā bhāsamānassa abhāvato.
305.Nanti ācariyaṃ. Alaṃ-saddo idha arahattho 『『alameva nibbinditu』』ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.134, 143) viyāti āha 『『yuttamevā』』ti. Puṭena netvā asitabbato paribhuñjitabbato puṭosaṃ vuccati pātheyyaṃ. Itthambhūtalakkhaṇe karaṇavacanaṃ dasseti 『『taṃ gahetvā』』ti iminā. Pāḷiyaṃ puṭaṃsenapi kulaputtenāti sambandhaṃ dassetuṃ 『『tena puṭaṃsenā』』ti vuttaṃ. 『『Aṃsenā』』tiādi adhippāyamattadassanaṃ, vahantena kulaputtena upasaṅkamituṃ alamevāti attho.
Soṇadaṇḍaparivitakkavaṇṇanā
306-7. Na idha tiro-saddo 『『tirokuḍḍe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā』』tiādīsu (pāci. 825) viya bahiatthoti āha 『『antovanasaṇḍe gatassā』』ti. Tattha vihāropi vanasaṇḍapariyāpannoti dasseti 『『vihārabbhantaraṃ paviṭṭhassā』』ti iminā. Ete añjaliṃ paṇāmetvā nisinnā micchādiṭṭhivasena ubhatopakkhikā, 『『itare pana sammādiṭṭhivasena ekatopakkhikā』』ti atthato āpanno hoti. Daliddattā, ñātipārijuññādinā jiṇṇattā ca nāmagottavasena apākaṭā hutvā pākaṭā bhavitukāmā evamakaṃsūti adhippāyo. Kerāṭikāti saṭhā. Tatthāti dvīsu janesu. Tatoti vissāsato, dānato vā.
Brāhmaṇapaññattivaṇṇanā
- Anonatakāyavasena thaddhagatto, na mānavasena. Tena pāḷiyaṃ vakkhati 『『abbhunnāmetvā』』ti. Cetovitakkaṃ sandhāya cittasīsena 『『cittaṃ aññāsī』』ti vuttaṃ. Vighātanti cittadukkhaṃ.
311.Sakasamayeti brāhmaṇaladdhiyaṃ. Mīyamānoti mariyamāno. Diṭṭhisañjānanenevāti attano laddhisañjānaneneva. Sujanti homadabbiṃ, nibbacanaṃ vuttameva. Gaṇhantesūti juhanatthaṃ gaṇhanakesu, iruvijjesūti attho. Iruvedavasena homakaraṇato hi yaññayajakā 『『iruvijjā』』ti vuccanti. Paṭhamo vāti tattha sannipatitesu sujākiriyāyaṃ sabbapadhāno vā. Dutiyovāti tadanantariko vā. 『『Suja』』nti idaṃ karaṇatthe upayogavacananti āha 『『sujāyā』』ti. Aggihuttamukhatāya yaññassa yaññe diyyamānaṃ sujāmukhena diyyati. Vuttañca 『『aggihuttamukhā yaññā, sāvittī chandaso mukha』』nti (ma. ni. 2.400). Tasmā 『『diyyamāna』』nti ayaṃ pāṭhaseso viññāyatīti ācariyena (dī. ni. ṭī. 1.311) vuttaṃ. Apica sujāya diyyamānaṃ sujanti taddhitavasena atthaṃ dassetuṃ evamāha. Porāṇāti aṭṭhakathācariyā. Purimavāde cettha dānavasena paṭhamo vā dutiyo vā, pacchimavāde ādānavasenāti ayametesaṃ viseso. Visesatoti vijjācaraṇavisesato, na brāhmaṇehi icchitavijjācaraṇamattato. Uttamabrāhmaṇassāti anuttaradakkhiṇeyyatāya ukkaṭṭhabrāhmaṇassa. Yathādhippetassa hi vijjācaraṇavisesadīpakassa 『『katamaṃ pana taṃ brāhmaṇasīlaṃ, katamā sā paññā』』tiādivacanassa okāsakaraṇatthameva 『『imesaṃ pana brāhmaṇa pañcannaṃ aṅgāna』』ntiādivacanaṃ bhagavā avoca, tasmā padhānavacanānurūpamanusandhiṃ dassetuṃ 『『bhagavā panā』』tiādi vuttanti daṭṭhabbaṃ.
313.Apavadatīti vaṇṇādīni apanetvā vadati, atthamattaṃ pana dassetuṃ 『『paṭikkhipatī』』ti vuttaṃ. Idanti 『『mā bhavaṃ soṇadaṇḍo evaṃ avacā』』tiādivacanaṃ. Brāhmaṇasamayanti brāhmaṇasiddhantaṃ. Mā bhindīti mā vināsesi.
- Samoyeva hutvā samoti samasamo, sabbathā samoti attho. Pariyāyadvayañhi atisayatthadīpakaṃ yathā 『『dukkhadukkhaṃ, rūparūpa』』nti. Ekadesamattato pana aṅgakena māṇavena tesaṃ samabhāvato taṃ nivattento 『『ṭhapetvā ekadesamatta』』ntiādimāha. Kulakoṭiparidīpananti kulassa ādiparidīpanaṃ. Yasmā attano bhaginiyā…pe… na jānissati, tasmā na tassa mātāpitumattaṃ sandhāya vadati, kulakoṭiparidīpanaṃ pana sandhāya vadatīti adhippāyo. 『『Atthabhañjanaka』』nti iminā kammapathapattaṃ vadati. Guṇeti yathāvutte pañcasīle. Athāpi siyāti yadipi tumhākaṃ evaṃ parivitakko siyā, bhinnasīlassāpi puna pakatisīle ṭhitassa brāhmaṇabhāvaṃ vaṇṇādayo sādhentīti evaṃ siyāti attho. 『『Sādhetī』』ti pāṭhe 『『vaṇṇo』』ti kattā ācariyena (dī. ni. ṭī. 1.316) ajjhāhaṭo, nidassanañcetaṃ. Mantajātīsupi hi eseva nayo. Sīlamevāti puna pakatibhūtaṃ sīlameva brāhmaṇabhāvaṃ sādhessati, kasmāti ce 『『tasmiṃ hi…pe… vaṇṇādayo』』ti. Tattha sammohamattaṃ vaṇṇādayoti vaṇṇamantajātiyo brāhmaṇabhāvassa aṅganti sammohamattametaṃ, asamavekkhitvā kathitamidaṃ.
Sīlapaññākathāvaṇṇanā
317.Kathitobrāhmaṇena pañhoti 『『sīlavā ca hotī』』tiādinā dvinnameva aṅgānaṃ vasena yathāpucchito pañho yāthāvato vissajjito. Etthāti yathāvissajjite atthe, aṅgadvaye vā. Tassāti soṇadaṇḍassa. Yadi ekamaṅgaṃ ṭhapeyya, atha patiṭṭhātuṃ na sakkuṇeyya. Yadi pana na ṭhapeyya, atha sakkuṇeyya, kiṃ panesa tathā sakkhissati nu kho, noti vīmaṃsanatthameva evamāha, na tu ekassa aṅgassa ṭhapanīyattāti vuttaṃ hoti. Tathā cāha 『『evametaṃ brāhmaṇā』』tiādi. Dhovitattāva parisujjhananti āha 『『sīlaparisuddhā』』ti, sīlasampattiyā sabbaso suddhā anupakkiliṭṭhāti attho. Kuto dussīle paññā asamāhitattā tassa. Kuto vā paññārahite jaḷe eḷamūge sīlaṃ sīlavibhāgassa, sīlaparisodhanūpāyassa ca ajānanato. Eḷā mukhe gaḷati yassāti eḷamūgo kha-kārassa ga-kāraṃ katvā, elamukho, elamūko vā. Iti bahudhā pāṭhoti bhayabheravasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.48) vutto. Pakaṭṭhaṃ ukkaṭṭhaṃ ñāṇaṃ paññāṇanti katvā pākatikaṃ ñāṇaṃ nivattetuṃ 『『paññāṇa』』nti vuttaṃ. Vipassanādiñāṇañhi idhādhippetaṃ, tadetaṃ pakārehi jānanato paññāvāti āha 『『paññāyevā』』ti.
Catupārisuddhisīlenadhotāti samādhipadaṭṭhānena catupārisuddhisīlena sakalasaṃkilesamalavisuddhiyā dhovitā visuddhā. Tenāha 『『kathaṃ panā』』tiādi. Tattha dhovatīti sujjhati. Saṭṭhiasītivassānīti saṭṭhivassāni vā asītivassāni vā. Maraṇakālepi, pageva aññasmiṃ kāle. Mahāsaṭṭhivassatthero viyāti saṭṭhivassamahāthero viya. Vedanāpariggahamattampīti ettha vedanāpariggaho nāma yathāuppannaṃ vedanaṃ sabhāvasarasato upadhāretvā puna padaṭṭhānato 『『ayaṃ vedanā phassaṃ paṭicca uppajjati, so ca phasso anicco dukkho vipariṇāmadhammo』』ti lakkhaṇattayaṃ āropetvā pavattitavipassanā. Evaṃ passantena hi sukhena sakkā sā vedanā adhivāsetuṃ 『『vedanā eva vedayatī』』ti. Vedanaṃ vikkhambhetvāti yathāuppannaṃ dukkhavedanaṃ anuvattitvā vipassanaṃ ārabhitvā vīthipaṭipannāya vipassanāya taṃ vinodetvā. Saṃsumārapatitenāti kumbhīlena viya bhūmiyaṃ urena nipajjamānena. 『『Nāha』』ntiādiṃ tathā sīlarakkhaṇameva dukkaranti katvā vadati. Sīle patiṭṭhitassa hi arahattaṃ hatthagataṃyeva. Yathāha 『『sīle patiṭṭhāya…pe… vijaṭaye jaṭa』』nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.9) catūsu puggalesu ugghāṭitaññuno evāyaṃ visayoti āha 『『ugghāṭitaññutāyā』』ti. Paññāya sīlaṃ dhovitvāti sīlaṃ ādimajjhapariyosānesu akhaṇḍādibhāvāpādanena paññāya suvisodhitaṃ katvā. Santatimahāmattavatthu dhammapade (dha. pa. aṭṭha. 2.santimahāmattavatthu).
318.『『Kasmā āhā』』ti uparidesanāya kāraṇaṃ pucchati. Lajjā nāma 『『sīlassa ca jātiyā ca guṇadosappakāsanena samaṇena gotamena pucchitapañhaṃ vissajjesī』』ti parisāya paññātatā, sā tathā vissajjitumasamatthatāya bhijjissatīti attho, paṭhamaṃ alajjamānopi idāni lajjissāmīti vuttaṃ hoti. Paramanti pamāṇaṃ. 『『Ettakaparamā maya』』nti padānaṃ tulyādhikaraṇataṃ dassetuṃ 『『te maya』』nti vuttaṃ. Idaṃ vuttaṃ hoti – 『『sīlapaññāṇa』』nti vacanameva amhākaṃ paramaṃ, tadatthabhūtāni pañcasīlāni, vedattayavibhāvanaṃ paññañca lakkhaṇādito niddhāretvā jānanaṃ natthi, kevalaṃ tattha vacīparamāva mayanti. Ayaṃ panettha aṭṭhakathāmuttakanayo – ettakaparamāti ettakaukkaṃsakoṭikā, paṭhamaṃ pañhāvissajjanāva amhākaṃ ukkaṃsakoṭīti attho. Tenāha 『『mayā sakasamayavasena pañho vissajjito』』ti. Paranti atirekaṃ. Bhāsitassāti vacanassa saddassa.
Ayaṃ pana visesoti sīlaniddese niyyātanamattaṃ apekkhitvā vuttaṃ. Tenāha 『『sīlamicceva niyyātita』』nti. Sāmaññaphalasutte (dī. ni. 1.150) hi sīlaṃ niyyātetvāpi puna sāmaññaphalamicceva niyyātitaṃ. Sabbesampi mahaggatacittānaṃ ñāṇasampayuttattā, jhānānañca taṃ sampayogato 『『atthato paññāsampadā』』ti vuttaṃ. Paññāniddese hi jhānapaññaṃ adhiṭṭhānaṃ katvā paṭhamaṃ vipassanāpaññā niyyātitā. Tenāha 『『vipassanāpaññāyā』』tiādi.
Soṇadaṇḍaupāsakattapaṭivedanākathāvaṇṇanā
321.Daharo yuvāti ettha daharavacanena paṭhamayobbanabhāvaṃ dasseti. Paṭhamayobbanakālagato hi 『『daharo』』ti vuccati. Puttassa putto nattā nāma. Nappahotīti na sampajjati, puttanattappamāṇopi na hotīti attho. 『『Āsanā me taṃ vuṭṭhāna』』nti etassa atthāpattiṃ dassetuṃ 『『mama agāravenā』』tiādi vuttaṃ. Etanti añjalipaggahaṇaṃ. Ayañhi yathā tathā attano mahājanassa sambhāvanaṃ uppādetvā kohaññena pare vimhāpetvā lābhuppādanaṃ nijigīsanto vicarati, tasmāssa ativiya kuhakabhāvaṃ dassento 『『iminā kirā』』tiādiṃ vadati . Agāravaṃ nāma natthīti agāravavacanaṃ nāma natthi, nāyaṃ bhagavati agāravena 『『ahañceva kho panā』』tiādimāha, atha kho attano lābhaparihānibhayenevāti vuttaṃ hoti.
322.Taṅkhaṇānurūpāyāti yādisī tadā tassa ajjhāsayappavatti, tadanurūpāyāti majjhepadalopena attho. Tadā tassa vivaṭṭasannissitassa tādisassa ñāṇaparipākassa abhāvato kevalaṃ abbhudayasannissito eva attho dassitoti āha 『『diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā』』ti, paccakkhato vibhāvetvāti attho. Kusale dhammeti tebhūmake kusaladhamme, ayamettha nippariyāyato attho. Pariyāyato pana 『『catubhūmake』』tipi vattuṃ vaṭṭati lokuttarakusalassapi āyatiṃ labbhamānattā. Tathā hi vakkhati 『『āyatiṃ nibbānatthāya, vāsanābhāgiyāya vā』』ti. Tatthāti kusale dhamme yathāsamādapite. Nanti soṇadaṇḍabrāhmaṇaṃ. Samuttejetvāti sammadeva uparūpari nisānetvā puññakiriyāya tikkhavisadabhāvamāpādetvā. Taṃ pana atthato tattha ussāhajananameva hotīti āha 『『saussāhaṃ katvā』』ti. Tāya ca saussāhatāyāti evaṃ puññakiriyāya saussāhatā niyamato diṭṭhadhammikādiatthasampādanīti yathāvuttāya saussāhatāya ca sampahaṃsetvāti sambandho. Aññehi ca vijjamānaguṇehīti evarūpā te guṇasamaṅgitā ca ekantena diṭṭhadhammikādiatthanipphādanīti tasmiṃ vijjamānehi, aññehi ca guṇehi sampahaṃsetvā sammadeva haṭṭhatuṭṭhabhāvamāpādetvāti attho.
Yadi bhagavā dhammaratanavassaṃ vassi, atha kasmā so visesaṃ nādhigacchīti codanaṃ sodhetuṃ 『『brāhmaṇo panā』』tiādi vuttaṃ. Kuhakatāyāti vuttanayena kohaññakattā, iminā payogasampattiabhāvaṃ dasseti. Yajjevaṃ kasmā bhagavā tassa tathā dhammaratanavassaṃ vassīti paṭicodanampi sodhento 『『kevalamassā』』tiādimāha. Tattha kevalanti nibbedhāsekkhabhāgiyena asammissaṃ. Nibbānatthāyāti nibbānādhigamatthāya, parinibbānatthāya vā. Āyatiṃ visesādhigamanūpāyabhūtā puññakiriyāsu paricayasaṅkhātā vāsanā eva bhāgo, tasmiṃ upāyabhāvena pavattāti vāsanābhāgiyā. Na hi bhagavato niratthakā catuppadikagāthāmattāpi dhammadesanā atthi. Tenāha 『『sabbā purimapacchimakathā』』ti. Ādito cettha pabhuti yāva brāhmaṇassa vissajjanāpariyosānaṃ, tāva purimakathā, bhagavato pana sīlapaññāvissajjanā pacchimakathā. Brāhmaṇena vuttāpi hi buddhaguṇādipaṭisaññuttā kathā āyatiṃ nibbānatthāya vāsanābhāgiyā evāti. Sesaṃ suviññeyyameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā soṇadaṇḍasuttavaṇṇanāya līnatthapakāsanā.
Soṇadaṇḍasuttavaṇṇanā niṭṭhitā.
-
Kūṭadantasuttavaṇṇanā
-
Evaṃ soṇadaṇḍasuttaṃ saṃvaṇṇetvā idāni kūṭadantasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, soṇadaṇḍa suttassānantaraṃ saṅgītassa suttassa kūṭadantasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… magadhesūti kūṭadantasutta』』nti āha. 『『Magadhā nāma janapadino rājakumārā』』tiādīsu ambaṭṭhasutte kosalajanapadavaṇṇanāyaṃ amhehi vuttanayo yathārahaṃ netabbo. Ayaṃ panettha viseso – magena saddhiṃ dhāvantīti magadhā, rājakumārā, maṃsesu vā gijjhantīti magadhā niruttinayena. Ruḷhito, paccayalopato ca tesaṃ nivāsabhūtepi janapade vuddhi na hotīti neruttikā. Janapadanāmeyeva bahuvacanaṃ, na janapadasadde jātisaddattāti vuttaṃ 『『tasmiṃ magadhesu janapade』』ti. Ito paranti 『『magadhesū』』ti padato paraṃ 『『cārikaṃ caramāno』』tiādivacanaṃ. Purimasuttadvayeti ambaṭṭhasoṇadaṇḍasuttadvaye. Vuttanayamevāti yaṃ tattha āgatasadisaṃ idhāgataṃ, taṃ atthavaṇṇanāto vuttanayameva, tattha vuttanayeneva veditabbanti vuttaṃ hoti. 『『Taruṇo ambarukkho ambalaṭṭhikā』』ti brahmajālasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.2) vuttattā 『『ambalaṭṭhikā brahmajāle vuttasadisāvā』』ti āha.
Yaññāvāṭaṃ sampādetvā mahāyaññaṃ uddissa saviññāṇakāni, aviññāṇakāni ca yaññūpakaraṇāni upaṭṭhapitānīti atthaṃ sandhāya 『『mahāyañño upakkhaṭo』』ti pāḷiyaṃ vuttaṃ, taṃ panetaṃ upakaraṇaṃ tesaṃ tathā sajjanamevāti dasseti 『『sajjito』』ti iminā. Vacchatarasatānīti yuvabhāvappattāni balavavacchasatāni. Vacchānaṃ visesāti hi vacchatarā, te pana vacchā eva honti, na dammā, na ca balībaddāti āha 『『vacchasatānī』』ti. Ayaṃ ācariyamati (dī. ni. ṭī. 1.323). Tara-saddo vā anatthakoti vuttaṃ 『『vacchasatānī』』ti. Evañhi sabbopi vacchappabhedo saṅgahito hoti. Eteti usabhādayo urabbhapariyosānā. Anekesanti anekajātikānaṃ. Migapakkhīnanti mahiṃsarurupasadakuruṅgagokaṇṇamigānañceva morakapiñjaravaṭṭakatittira lāpādipakkhīnañca. Saṅkhyāvasena anekataṃ sattasataggahaṇena paricchindituṃ 『『sattasattasatānī』』ti vuttaṃ, sattasatāni, sattasatāni cāti attho. Thūṇanti yaññopakaraṇānaṃ migapakkhīnaṃ bandhanatthambhaṃ. Yūpotipi tassa nāmaṃ. Tenāha 『『yūpasaṅkhāta』』nti.
328.Vidhāti vippaṭisāravinodanā. Yo hi yaññasaṅkhātassa puññassa upakkileso, tassa vidhamanato nivāraṇato nirodhanato vidhā vuccanti vippaṭisāravinodanā, tā eva puññābhisandaṃ avicchinditvā ṭhapentīti 『『ṭhapanā』』ti ca vuttā. Avippaṭisārato eva hi uparūpari puññābhisandappavattīti. Ṭhapanā cetā yaññassa ādimajjhapariyosānavasena tīsu kālesu pavattiyā tippakārāti āha 『『tiṭṭhapana』』nti. Parikkhārasaddo cettha parivārapariyāyo 『『parikaronti yaññaṃ abhisaṅkharontī』』ti katvā. Tenāha 『『soḷasaparivāra』』nti.
Mahāvijitarājayaññakathāvaṇṇanā
- Pubbe bhūtaṃ bhūtapubbaṃ yathā 『『diṭṭhapubba』』nti āha 『『pubbacarita』』nti, attano purimajātisambhūtaṃ bodhisambhārabhūtaṃ puññacariyanti attho. Tathā hi tassa anugāminidhissa thāvaranidhinā nidassanaṃ upapannaṃ hoti. Saddavidū pana vadanti 『『bhūtapubbanti idaṃ kālasattamiyā nepātikapada』』nti. Atītakāleti hi tesaṃ matena attho. Assāti anena. Mahantaṃ pathavīmaṇḍalaṃ vijitanti sambandho. Mahantaṃ vā vijitaṃ pathavīmaṇḍalamassa atthīti attho. 『『Antoraṭṭheti yassa vijite viharati, tassa raṭṭhe』』tiādīsu viya hi vijitasaddo rajje pavattati, iminā tassa ekarājabhāvaṃ dīpeti, na cakkavattirājabhāvaṃ sattaratanasampannatāavacanato. Pāḷiyaṃ na yena kenaci santakamattena aḍḍhatāti dassetuṃ 『『aḍḍho』』ti vatvā 『『mahaddhano』』ti vuttaṃ. Tenāha 『『yo kocī』』tiādi. Aḍḍhatā hi nāma vibhavasampannattā sā ca taṃ tadupādāya vuccati. Tathā mahaddhanatāpīti taṃ thāmappattaṃ ukkaṃsagataṃ dassetuṃ 『『aparimāṇasaṅkhyenā』』ti āha. Bhuñjitabbaṭṭhena visesato kāmā idha bhogā nāmāti dasseti. 『『Pañcakāmaguṇavasenā』』ti iminā. Piṇḍapiṇḍavasenāti bhājanālaṅkārādivibhāgaṃ ahutvā kevalaṃ khaṇḍakhaṇḍavasena.
Rūpaṃ appetvā, anappetvā vā māsappamāṇena kato māsako. Ādisaddena thālakādīni saṅgaṇhāti. Anekakoṭisaṅkhyenāti kahāpaṇānaṃ koṭisatādippamāṇaṃ sandhāya vuttaṃ heṭṭhimantena koṭisatappamāṇeneva khattiyamahāsālabhāvappattito.
Tuṭṭhīti sumanatā. Upakaraṇasaddo cettha kāraṇapariyāyo. Kiṃ pana tanti āha 『『nānāvidhālaṅkārasuvaṇṇarajatabhājanādibheda』』nti. Ādisaddena vatthaseyyāvasathādīni saṅgayhanti, suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni satta ratanānīti vadanti. Yathāhu –
『『Suvaṇṇaṃ rajataṃ muttā, maṇiveḷuriyāni ca;
Vajirañca pavāḷanti, sattāhu ratanānime』』ti.
Sālivīhiādi sattadhaññaṃ sānulomaṃ pubbannaṃ nāma purekkhataṃ sassaphalanti katvā. Tabbipariyāyato muggamāsādi tadavasesaṃ aparannaṃ nāma. Aparannato pubbe pavattamannaṃ pubbannaṃ, tato aparasmiṃ pavattamannaṃ aparannaṃ. Nna-kārassa pana ṇṇa-kāre kate pubbaṇṇaṃ, aparaṇṇañcāti neruttikā. Pubbāparabhāvo panetesaṃ ādikappe sambhavāsambhavavasena veditabbo. Purimaṃ 『『aḍḍho mahaddhano pahūtajātarūparajato』』ti vacanaṃ devasikaṃ paribbayadānagahaṇādivasena, parivattanadhanadhaññavasena ca vuttaṃ, idaṃ pana 『『pahūtadhanadhañño』』ti vacanaṃ nidhānagatadhanavasena, saṅgahitadhaññavasena cāti imaṃ visesaṃ sandhāya ayaṃ nayo dassito. Vīsakahāpaṇambaṇādidevasikavaḷañjanampi hi mahāsālalakkhaṇaṃ.
Idāni tabbiparītavasena visesaṃ dassetuṃ 『『atha vā』』tiādinā dutiyanayo āraddho. Iminā eva hi purimavacanaṃ nidhānagatadhanavasena, saṅgahitadhaññavasena ca vuttanti atthato siddhaṃ hoti. Tattha idanti 『『pahūtadhanadhañño』』ti vacanaṃ. Assāti mahāvijitarañño. Divase divase paribhuñjitabbaṃ devasikaṃ, bhāvanapuṃsakametaṃ. Dāsakammakaraporisādīnaṃ vettanānuppadānaṃ paribbayadānaṃ. Iṇasodhanādivasena dhanadhaññānamādānaṃ gahaṇaṃ. Ādisaddena iṇadānādīnaṃ saṅgaho. Parivattanadhanadhaññavasenāti kayavikkayakaraṇena parivattitabbānaṃ dhanadhaññānaṃ vasena. Katthaci pana samuccayavirahitapāṭho dissati. Tattha 『『paribbayadānaggahaṇādivasenā』』ti idaṃ parivattanapadena sambandhaṃ katvā tādisena vidhinā ito cito ca parivattetabbānaṃ dhanadhaññānaṃ vasenāti attho veditabbo.
Koṭṭhaṃ vuccati dhaññaṭṭhapanaṭṭhānaṃ, tadeva agāraṃ tathā. Tenāha 『『dhaññena paripuṇṇakoṭṭhāgāro』』ti. Evaṃ sāragabbhaṃ koso, dhaññaṭṭhapanaṭṭhānaṃ koṭṭhāgāranti dassetvā idāni tato aññathāpi taṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ. Tattha yathā asino tikkhabhāvaparihārato paricchado 『『koso』』ti vuccati, evaṃ rañño tikkhabhāvaparihārakattā caturaṅginī senā 『『koso』』ti āha 『『catubbidho koso』』tiādi. 『『Dvādasapuriso hatthī』』tiādinā (pāci. 314) vuttalakkhaṇena cettha hatthiādayo gahetabbā. Vatthakoṭṭhāgāraggahaṇeneva sabbassapi kuppabhaṇḍaṭṭhapanaṭṭhānassa gahitattā 『『koṭṭhāgāraṃ tividha』』ntiādi vuttaṃ. Jātarūparajatato hi aññaṃ lohaayadāruvisāṇavatthādikamasāradabbaṃ gopetabbato ga-kārassa ka-kāraṃ katvā kuppaṃ vuccati. Jātarūparajatanidhānaṃ dhanakoṭṭhāgāraṃ. Tattha tattha ratanaṃ viloketvā caraṇaṃ ratanavilokanacārikā. Kāmaṃ tamatthaṃ rājā jānāti, bhaṇḍāgārikena pana kathāpetvā parisāya nissaddabhāvāpādanatthameva evaṃ pucchati. Tathā kathāpane hi asati parisā saddaṃ karissati 『『kasmā rājā paramparāgataṃ kuladhanaṃ vināsetī』』ti, tato ca pakatikkhobho bhavissati, sati pana tathā kathāpane 『『etaṃkāraṇā taṃ chaḍḍetī』』ti nissaddabhāvamāpajjissati. Tato ca pakatikkhobho na bhavissati, tasmā tathā pucchatīti veditabbaṃ. Maraṇavasanti maraṇassa, maraṇasaṅkhātaṃ vā visayaṃ.
-
Pāḷiyaṃ 『『āmantetvā』』ti etassa mantitukāmo hutvāti atthaṃ viññāpetuṃ 『『ekena paṇḍitena saddhiṃ mantetvā』』ti vuttaṃ. Dhātvatthānuvattako hettha upasaggo, pakaraṇādhigato ca katthaci atthaviseso yathā 『『sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabba』』nti (pāci. 434). Tathā hissa padabhājane vuttaṃ 『『sikkhamānenāti sikkhitukāmena. Aññātabbanti jānitabba』』ntiādi (pāci. 436). Āmantesīti mantitukāmosi. Janapadassa anupaddavatthaṃ, yaññassa ca cirānappavattanatthaṃ brāhmaṇo cintesīti āha 『『ayaṃ rājā』』tiādi. Āharantānaṃ manussānaṃ gehānīti sambandho, anādare vā etaṃ sāmivacanaṃ.
-
Sattānaṃ hitasukhassa vidūsanato, ahitadukkhassa ca āvahanato kaṇṭakasadisatāya corā eva idha 『『kaṇṭakā』』ti vuttaṃ 『『corakaṇṭakehi sakaṇṭako』』ti. Yathā gāmavāsīnaṃ ghātakā gāmaghātakā abhedavasena, upacārena ca nissayanāmassa nissitepi pavattanato, evaṃ panthikānaṃ duhanā bādhanā panthaduhā. Dhammato apetassa ayuttassa karaṇasīlo adhammakārī, yo vā attano vijite janapadādīnaṃ tato tato anatthato tāyanena khattiyena kattabbadhammo, tassa akaraṇasīloti attho. Dassūti corānametaṃ adhivacanaṃ. Daṃsenti viddhaṃsentīti hi dassavo niggahītalopena, te eva khīlasadisattā khīlanti dassukhīlaṃ. Yathā hi khette khīlaṃ kasanādīnaṃ sukhappavattiṃ, mūlasantānena sassaparibuddhiñca vibandhati, evaṃ dassavopi rajje rājāṇāya sukhappavattiṃ, mūlaviruḷhiyā janapadaparibuddhiñca vibandhantī. Pāṇacāgaṃ dassetuṃ 『『māraṇenā』』ti vuttaṃ, hiṃsanaṃ dassetuṃ 『『koṭṭanenā』』ti. Vadhasaddo hi hiṃsanatthopi hoti 『『vadhati na rodati, āpatti dukkaṭassā』』tiādīsu (pāci. 880) viya, kapparādīhi pothanenāti attho. Addu nāma dārukkhandhena kato bandhanopakaraṇaviseso, tena bandhanaṃ tathā. Ādisaddena rajjubandhanasaṅkhalikabandhanagharabandhanādīni saṅgaṇhāti. Hā-dhātuyā jānipadanipphattiṃ dasseti 『『hāniyā』』ti iminā, sā ca dhanahāyanamevāti vuttaṃ 『『sataṃ gaṇhathā』』tiādi.
Pañcasikhamattaṃ ṭhapetvā muṇḍāpanaṃ pañcasikhamuṇḍakaraṇaṃ. Taṃ 『『kākapakkhakaraṇa』』ntipi voharanti. Sīse chakaṇodakāvasecanaṃ gomayasiñcanaṃ. Kudaṇḍako nāma catuhatthato ūno rassadaṇḍako, yo 『『gaddulo』』tipi vuccati, tena bandhanaṃ kudaṇḍakabandhanaṃ. Ādisaddena khuramuṇḍaṃ karitvā bhasmapuṭavadhanādīnaṃ saṅgaho. Sammāsaddo ñāyatthoti āha 『『hetunā』』tiādi, pariyāyavacanametaṃ. Ūhanissāmīti uddharissāmi, apanessāmīti attho. Pubbe tattha kataparicayatāya ussāhaṃ karonti. 『『Anuppadetū』』ti etassa anu anu padetūti atthaṃ sandhāya 『『dinne appahonte』』tiādi vuttaṃ. Kasiupakaraṇabhaṇḍaṃ phālapājanayuganaṅgalādi, iminā pāḷiyaṃ bījabhattameva nidassanavasena vuttanti dasseti. Sakkhikaraṇapaṇṇāropananibandhanaṃ vaḍḍhiyā saha vā vinā vā puna gahetukāmassa dāne hoti, idha pana tadubhayampi natthi puna aggahetukāmattāti vuttaṃ 『『sakkhiṃ akatvā』』tiādi. Tenāha 『『mūlacchejjavasenā』』ti. Sakkhinti tadā paccakkhakajanaṃ. Paṇṇe anāropetvāti tālādipaṇṇe yathāciṇṇaṃ likhanavasena anāropetvā. Aññattha paṇṇākārepi pābhatasaddo, idha pana bhaṇḍamūleyevāti āha 『『bhaṇḍamūlassā』』tiādi. Bhaṇḍamūlañhi pakārato udayabhaṇḍāni ābharati saṃharati etenāti pābhataṃ. Udayadhanato pageva ābhataṃ pābhatanti saddavidū, paṇṇākāro pana taṃ tadatthaṃ patthentehi ābharīyateti pābhataṃ. Patthanatthajotako hi ayaṃ pa-saddo.
『『Yathāhā』』tiādinā pābhatasaddassa mūlabhaṇḍatthataṃ cūḷaseṭṭhijātakapāṭhena (jā. 1.1.4) sādheti. Tatrāyamaṭṭhakathā (jā. aṭṭha. 1.1.4) 『『appakenapīti thokenapi parittakenapi. Medhāvīti paññavā. Pābhatenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti attānanti mahantaṃ dhanañca yasañca uppādetvā tattha attānaṃ saṇṭhāpeti patiṭṭhāpeti. Yathā kiṃ? Aṇuṃ aggiṃva sandhamaṃ, yathā paṇḍitapuriso parittaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti, evameva paṇḍito thokampi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañca yasañca vaḍḍheti, vaḍḍhetvā ca pana tattha attānaṃ patiṭṭhāpeti, tāya eva vā pana dhanayasamahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ pākaṭaṃ karotīti attho』』ti.
Divase divase dātabbaṃ devasikaṃ. Māse māse dātabbaṃ māsikaṃ. Ādisaddena anuposathikādīni saṅgaṇhāti. Tassa tassa purisassa. Kusalānurūpena, kammānurūpena sūrabhāvānurūpenāti dvandato paraṃ suyyamāno anurūpasaddo paccekaṃ yojetabbo. Chekabhāvānurūpatā cettha kusalānurūpaṃ. Katthaci kulasaddo dissati, so ca jāṇusoṇiādikulānamiva kulānurūpampi dātabbato yujjateva. Senāpaccādi ṭhānantaraṃ, iminā bhattavetanaṃ niddiṭṭhamattanti dasseti. Sakakammapasutattā, anupaddavattā ca dhanadhaññānaṃ rāsiko rāsikārabhūto. Khemena ṭhitāti anupaddavena pavattā. Tenāha 『『abhayā』』ti, kutocipi bhayarahitāti attho. Modā modamānāti modāya modamānā, somanasseneva modamānā, na saṃsandanamattenāti vuttaṃ hoti. 『『Bhagavatā saddhiṃ sammodī』』tiādīsu (dī. ni. 1.381) hi mudasaddo saṃsandanepi pavattati, aññe modā hutvā aparepi modamānā viharantīti vā attho. Tenāha 『『aññamaññaṃ pamuditacittāti, asaññogepi vatticchāyeva vuddhīti dvidhā pāṭho vutto. Iddhaphītabhāvanti samiddhavepullabhāvaṃ.
Catuparikkhāravaṇṇanā
- Tasmiṃ tasmiṃ kicce anuyanti anuvattantīti anuyantā. Teyeva ānuyantā yathā 『『anubhāvo eva ānubhāvo』』ti, 『『ānuyuttā』』tipi pāṭho, tasmiṃ tasmiṃ kicce anuyujjantīti hi ānuyuttā vuttanayena. Assāti rañño. Teti ānuyantakhattiyādayo. 『『Amhe ettha bahi karotī』』ti attamanā na bhavissanti. 『『Nibandhavipulāyāgamo gāmo nigamo. Vivaḍḍhitamahāāyo mahāgāmo』』ti (dī. ni. ṭī. 1.338) ācariyena vuttaṃ. 『『Apākāraparikkhepo sāpaṇo nigamo, sapākārāpaṇaṃ nagaraṃ, taṃ tabbiparīto gāmo』』ti (kaṅkhāvitaraṇī abhinavaṭīkāyaṃ saṅghādisesakaṇḍe kuladūsakasikkhāpade passitabbaṃ) vinayaṭīkāsu. Gasanti madanti etthāti gāmo, sveva pākaṭo ce, nigamo nāma atireko gāmoti katvā. Bhusattho hettha nī-saddo, saññāsaddattā ca rassoti saddavidū. Janapadattho vuttova. 『『Sāmyāmacco sakhā koso, duggañca vijitaṃ bala』』nti vuttāsu sattasu rājapakatīsu rañño tadavasesānaṃ channaṃ vasena hitasukhātivuddhi, tadekadesā ca ānuyantādayoti āha 『『yaṃ tumhāka』』ntiādi.
Taṃtaṃkiccesu raññā amā saha bhavantīti amaccā. 『『Amāvāsī』』tiādīsu viya hi samakiriyāya amāti abyayapadaṃ, ca-paccayena taddhitasiddhīti neruttikā. Rajjakiccavosāsanakāle pana te raññā piyā, sahapavattanakā ca bhavantīti dasseti 『『piyasahāyakā』』ti iminā. Rañño parisati bhavā 『『pārisajjā. Ke pana teti vuttaṃ 『『sesā āṇattikārakā』』ti , yathāvuttānuyuttakhattiyādīhi avasesā rañño āṇākarāti attho. Satipi deyyadhamme ānubhāvasampattiyā, parivārasampattiyā ca abhāve tādisaṃ dātuṃ na sakkā. Vuddhakāle ca tādisānampi rājūnaṃ tadubhayaṃ hāyateva, deyyadhamme pana asati pagevāti dassetuṃ 『『deyyadhammasmiñhī』』tiādimāha. Deyyadhammasmiṃ asati ca mahallakakāle ca dātuṃ na sakkāti yojanā. Etenāti yathāvuttakāraṇadvayena. Anumatiyāti anujānanena. Pakkhāti sapakkhā yaññassa aṅgabhūtā. Yaññaṃ parikarontīti parikkhārā, sambhārā, te ca tassa yaññassa aṅgabhūtattā parivārā viya hontīti āha 『『parivārā bhavantī』』ti. 『『Ratho』』tiādinā idhānadhippetamatthaṃ nisedheti.
『『Ratho setaparikkhāro, jhānakkho cakkavīriyo;
Upekkhā dhurasamādhi, anicchā parivāraṇa』』nti. (saṃ. ni. 5.4);
Hi saṃyuttamahāvaggapāḷi. Tattha rathoti brahmayānasaññito aṭṭhaṅgikamaggaratho. Setaparikkhāroti catupārisuddhisīlālaṅkāro. 『『Sīlaparikkhāro』』tipi pāṭho. Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyoti vīriyacakko. Upekkhā dhurasamādhīti upekkhā dvinnaṃ dhurānaṃ samatā. Anicchā parivāraṇanti alobho sīhadhammādīni viya parivāraṇaṃ.
Aṭṭhaparikkhāravaṇṇanā
340.Ubhato sujātādīhi vuccamānehi. Yasasāti pañcavidhena ānubhāvena. Tenāha 『『āṇāṭhapanasamatthatāyā』』ti. 『『Saddho』』ti etassa 『『dātādānassa phalaṃ paccanubhoti pattiyāyatī』』ti atthaṃ dassetuṃ 『『dānassā』』tiādi vuttaṃ. Dāne sūroti dānasūro, deyyadhamme īsakampi saṅgaṃ akatvā muttacāgo, tabbhāvo pana kammassakatāñāṇassa tikkhavisadabhāvena veditabbo. Tassa hi tikkhavisadabhāvaṃ vibhāvetuṃ 『『saddo』』ti vatvā 『『dānasūro』』ti vuttanti daṭṭhabbaṃ. Tenāha 『『na saddhāmattakenā』』tiādi. Yassa hi kammassakatā paccakkhamiva upaṭṭhāti, so evaṃ vutto. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhumabhibhavanto tassa adhipati hutvā deti. Kāraṇopacāravacanañhetaṃ. Paratopi eseva nayo. Tabbisayena lobhena anākaḍḍhanīyattā na dāso, na sahāyo.
Tadevatthaṃ byatirekato, anvayato ca vivaritvā dassento 『『yo hī』』tiādimāha. Idhānadhippetassa hi dāsādidvayassa byatirekato dassanaṃ. Khādanīyabhojanīyādīsu madhurasseva paṇītattā 『『madhuraṃ bhuñjatī』』ti vuttaṃ, nidassanamattaṃ vā etaṃ, paṇītaṃ paribhuñjatīti vuttaṃ hoti. Dāso hutvā deti taṇhāya dāsabyataṃ upagatattā. Sahāyo hutvā deti tassa piyabhāvānissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Yaṃ panetaṃ ācariyena vuttaṃ 『『sāmiparibhogasadisā』』ti, (dī. ni. ṭī. 1.340) taṃ taṇhādāsabyamatikkantatāsāmaññaṃ sandhāya vuttaṃ. Na hi khīṇāsavassa paribhogo sāmiparibhogo viya khīṇāsavasseva dānaṃ dānasāmīti attho upapanno hoti, pacchā vā pamādalikhitametaṃ. Tādisoti dānasāmisabhāvo.
Samitapāpasamaṇabāhitapāpabrāhmaṇā ukkaṭṭhaniddesenettha vuttā, pabbajjāmattasamaṇajātimattabrāhmaṇā vā kapaṇādiggahaṇena gahitāti veditabbaṃ. Duggatāti dukkaraṃ jīvikamupagatā kasiravuttikā. Tenāha 『『daliddamanussā』』ti. Pathāvinoti maggagāmino. Vaṇibbakāti dāyakānaṃ guṇakittanavasena, kammaphalakittanamukhena ca yācanakā seyyathāpi naggacariyādayoti atthaṃ dassetuṃ 『『ye iṭṭhaṃ dinna』』ntiādi vuttaṃ. Tadubhayeneva hi dānassa vaṇṇathomanā sambhavati. Ye vicaranti, te vaṇibbakā nāmāti yojetabbaṃ. Pasatamattanti vīhitaṇḍulādivasena vuttaṃ, sarāvamattanti yāgubhattādivasena. Opānaṃ vuccati ogāhetvā pātabbato nadītaḷākādīnaṃ sabbasādhāraṇaṃ titthaṃ, opānamivabhūtoti opānabhūto. Tenāha 『『udapānabhūto』』tiādi. Hutvāti bhāvato. Sutameva sutajātanti jātasaddassa anatthantaravācakattamāha yathā 『『kosajāta』』nti.
Atītādiatthacintanasamatthatā nāma tassa rañño anumānavasena, itikattabbatāvasena ca veditabbā, na buddhānaṃ viya tattha paccakkhadassitāyāti dassetuṃ 『『atīte』』tiādi vuttaṃ. Puññāpuññānisaṃsacintanañcettha pakaraṇādhigatavasena veditabbaṃ. Puññassāti yaññapuññassa. Dāyakacittampīti dāyakānaṃ, dāyakaṃ vā cittampi, dātukamyatācittampīti vuttaṃ hoti. Imesu pana aṭṭhasu aṅgesu aḍḍhatādayo pañca yaññassa tāva parikkhārā hontu tehi vinā tassa asijjhanato , sujātatā, pana sūrūpatā ca kathaṃ yaññassa parikkhāro siyā tadubhayena vināpi tassa sijjhanatoti codanāya sabbesampi aṭṭhannamaṅgānaṃ parikkhārabhāvaṃ anvayato, byatirekato ca dassento 『『ete hi kirā』』tiādimāha. Ettha ca keci evaṃ vadanti 『『yathā aḍḍhatādayo pañca yaññassa ekaṃsatova aṅgāni, na evaṃ sujātatā, surūpatā ca, tadubhayaṃ pana anekaṃsatova aṅganti dīpetuṃ arucisūcakassa kirasaddassa gahaṇaṃ kata』』nti. Te hi 『『ayaṃ dujjātotiādivacanassa anekaṃsikataṃ maññamānā tathā vadanti, tayidaṃ asāraṃ. Sabbasādhāraṇavasena hetaṃ byatirekato yaññassa aṅgabhāvadassanaṃ tattha siyā kesañci tathā parivitakko』』ti tassāpi avakāsābhāvadassanatthameva evaṃ vuttattā, tadubhayasādhāraṇavaseneva anekaṃsato aṅgabhāvassa adassanato ca. Kirasaddo panettha tadā brāhmaṇassa cintitākārasūcanattho daṭṭhabbo. Evamanena cintetvā 『『imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavantīti vuttānī』』ti kirasaddena tassa cintitākāro sūcito hoti. Evamādīnīti ettha ādisaddena 『『ayaṃ virūpo kittakaṃ…pe… upacchindissati, ayaṃ daliddo, appesakkho, assaddho, appassuto, na atthaññū, na medhāvī kittakaṃ…pe… upacchindissatī』』ti etesaṃ saṅgaho veditabbo.
Catuparikkhārādivaṇṇanā
- 『『Sujaṃ paggaṇhantāna』』nti ettha soṇadaṇḍasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.311-313) vuttesu dvīsu vikappesu dutiyavikappaṃ nisedhento 『『mahāyāga』』ntiādimāha, tena ca purohitassa sayameva kaṭacchuggahaṇajotanena evaṃ sahatthā sakkaccaṃ dāne yuttapayuttatā icchitabbāti dasseti. Evaṃ dujjātassāti etthāpi 『『sujātatāya anekaṃsato aṅgabhāvadassanamevida』』nti aggahetvā heṭṭhā vuttanayena sabbasādhāraṇavaseneva attho gahetabbo. Ādisaddena hi 『『evaṃ anajjhāyakassa…pe… dussīlassa…pe… duppaññassa saṃvidhānena pavattadānaṃ kittakaṃ kālaṃ pavattissatī』』ti etesaṃ saṅgaho daṭṭhabbo. Tasmāti tadubhayakāraṇato.
Tissovidhāvaṇṇanā
342.Tiṇṇaṃ ṭhānānanti dānassa ādimajjhapariyosānasaṅkhātānaṃ tissannaṃ bhūmīnaṃ, avatthānānanti attho. Calantīti kampanti purimākārena na tiṭṭhanti. Karaṇattheti tatiyāvibhattiatthe. Karaṇīyasaddāpekkhāya hi kattari eva etaṃ sāmivacanaṃ, na karaṇe. Yebhuyyena hi karaṇajotakavacanassa atthabhāvato anuttakattāva karaṇatthoti idhādhippeto. Pacchānutāpassa akaraṇūpāyaṃ dassetuṃ 『『pubba…pe… patiṭṭhapetabbā』』ti vuttaṃ. Tattha acalāti daḷhā kenaci asaṃhīrā. Patiṭṭhapetabbāti suppatiṭṭhitā kātabbā. Tathā patiṭṭhāpanūpāyampi dassento 『『evañhī』』tiādimāha. Tathā patiṭṭhāpanena hi yathā taṃ dānaṃ sampati yathādhippāyaṃ nippajjati, evaṃ āyatimpi vipulaphalatāya mahapphalaṃ hoti vippaṭisārena anupakkiliṭṭhabhāvato. Dvīsu ṭhānesūti yajamānayiṭṭhaṭṭhānesu. Vippaṭisāro…pe… na kattabboti atthaṃ sandhāya 『『eseva nayo』』ti vuttaṃ. Muñcacetanāti pariccāgacetanā, tassā niccalabhāvo nāma muttacāgatā pubbābhisaṅkhāravasena uḷārabhāvo. Pacchāsamanussaraṇacetanāti paracetanā, tassā pana niccalabhāvo 『『aho mayā dānaṃ dinnaṃ sādhu suṭṭhū』』ti dānassa sakkaccaṃ paccavekkhaṇavasena veditabbo. Tadubhayacetanānaṃ niccalakaraṇūpāyaṃ byatirekato dassetuṃ 『『tathā…pe… hotī』』ti vuttaṃ. Tattha tathā akarontassāti muñcacetanaṃ, pacchāsamanussaraṇacetanañca niccalamakarontassa, vippaṭisāraṃ, uppādentassāti vuttaṃ hoti. 『『Nāpi uḷāresu bhogesu cittaṃ namatī』』ti idaṃ pana pacchāsamanussaraṇacetanāya eva byatirekato niccalakaraṇūpāyadassanaṃ. Evañhi yathāniddiṭṭhanidassanaṃ upapannaṃ hoti. Tattha uḷāresu bhogesūti khettavisese pariccāgassa katattā laddhesupi uḷāresu bhogesu. Nāpi cittaṃ namati pacchā vippaṭisārena upakkiliṭṭhabhāvato. Yathā kathanti āha 『『mahāroruva』』ntiādi. Tassa hi seṭṭhissa gahapatino vatthu kosalasaṃyutte, (saṃ. ni. 1.131) mayhakajātake (jā. aṭṭha. 3.6.mayhakajātakavaṇṇanā) ca āgataṃ. Tathā hi vuttaṃ –
『『Bhūtapubbaṃ so mahārāja seṭṭhi gahapati tagarasikhiṃ nāma paccekasambuddhaṃ piṇḍapātena paṭipādesi, 『detha samaṇassa piṇḍapāta』nti vatvā uṭṭhāyāsanā pakkāmi, datvā ca pana pacchā vippaṭisārī ahosi 『『varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu』』』ntiādi.
So kira aññesupi divasesu taṃ paccekabuddhaṃ passati, dātuṃ panassa cittaṃ na uppajjati, tasmiṃ pana divase ayaṃ padumavatiyā deviyā tatiyaputto tagarasikhī paccekabuddho gandhamādanapabbate phalasamāpattisukhena vītināmetvā pubbaṇhasamaye vuṭṭhāya anotattadahe mukhaṃ dhovitvā manosilātale nivāsetvā kāyabandhanaṃ bandhitvā pattacīvaramādāya abhiññāpādakaṃ jhānaṃ samāpajjitvā iddhiyā vehāsaṃ abbhuggantvā nagaradvāre oruyha cīvaraṃ pārupitvā pattamādāya nagaravāsīnaṃ gharadvāresu sahassabhaṇḍikaṃ ṭhapento viya pāsādikehi abhikkamanādīhi anupubbena seṭṭhino gharadvāraṃ sampatto, taṃ divasañca seṭṭhi pātova uṭṭhāya paṇītaṃ bhojanaṃ bhuñjitvā gharadvārakoṭṭhake āsanaṃ paññapetvā dantantarāni sodhento nisinno hoti. So paccekabuddhaṃ disvā taṃ divasaṃ pātova bhutvā nisinnattā dānacittaṃ uppādetvā bhariyaṃ pakkosāpetvā 『『imassa samaṇassa piṇḍapātaṃ dehī』』ti vatvā rājupaṭṭhānatthaṃ pakkāmi. Seṭṭhibhariyā sampajaññajātikā cintesi 『『mayā ettakena kālena imassa 『dethā』ti vacanaṃ na sutapubbaṃ, dāpentopi ca ajja na yassa vā tassa vā dāpeti, vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa dāpeti, yaṃ vā taṃ vā adatvā paṇītaṃ piṇḍapātaṃ dassāmī』』ti gharā nikkhamma paccekabuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ, byañjanaṃ, sūpeyyañca abhisaṅkharitvā pattaṃ pūretvā bahi gandhehi alaṅkaritvā paccekabuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho 『『aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī』』ti aparibhuñjitvāva anumodanaṃ vatvā pakkāmi. Sopi kho seṭṭhi rājupaṭṭhānaṃ katvā āgacchanto paccekabuddhaṃ disvā āha 『『mayaṃ tumhākaṃ piṇḍapātaṃ dethā』』ti vatvā pakkantā, api vo laddho piṇḍapāto』』ti? Āma, seṭṭhi laddhoti. 『『Passāmā』』ti gīvaṃ ukkhipitvā olokesi , athassa piṇḍapātagandho uṭṭhahitvā nāsapuṭaṃ pahari. So cittaṃ saṃyametuṃ asakkonto pacchā vippaṭisārī ahosi, tassa pana vippaṭisārassa uppannākāro 『『varameta』』ntiādinā pāḷiyaṃ vuttoyeva. Piṇḍapātadānena panesa sattakkhattuṃ sugatiṃ saggaṃ lokaṃ upapanno, sattakkhattumeva ca sāvatthiyaṃ seṭṭhikule nibbatto, ayañcassa sattamo bhavo, pacchā vippaṭisārena pana nāpi uḷāresu bhogesu cittaṃ namati. Vuttañhetaṃ saṃyuttavaralañchake –
『『Yaṃ kho so mahārāja seṭṭhi gahapati datvā pacchā vippaṭisārī ahosi 『varametaṃ piṇḍapātaṃ dāsā vā kammakarā vā bhuñjeyyu』nti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya cittaṃ namati, nāssuḷārāya vatthabhogāya, yānabhogāya, nāssuḷārānaṃ pañcannaṃ kāmaguṇānaṃ bhogāya cittaṃ namatī』』ti (saṃ. ni. 1.131).
Mayhakajātakepi vuttaṃ –
『『Iti mahārāja āgantukaseṭṭhi tagarasikhipaccekabuddhassa dinnapaccayena bahuṃ dhanaṃ labhi , datvā aparacetanaṃ paṇītaṃ kātuṃ asamatthatāya paṇīte bhoge bhuñjituṃ nāsakkhī』』ti (jā. aṭṭha. 3.6.mayhakajātakavaṇṇanā).
Bhātu panesa ekaṃ puttaṃ (dha. pa. aṭṭha. 2.354) sāpateyyassa kāraṇā jīvitaṃ voropesi, tena kammena bahūni vassāni niraye paccittha, sattakkhattuñca aputtako jāto, idānipi teneva kammena mahāroruvaṃ upapanno. Tena vuttaṃ 『『mahāroruvaṃ upapannassa seṭṭhigahapatino viyā』』ti, purimapacchimacetanāvasena cettha attho veditabbo. Ekā hi cetanā dve paṭisandhiyo na detīti.
Dasaākāravaṇṇanā
- Ākaroti attano anurūpatāya samariyādaparicchedaṃ phalaṃ nibbattetīti ākāro, kāraṇanti āha 『『dasahi kāraṇehī』』ti. Mariyādattho hettha ā-saddo. Na dussīlesveva, atha kho sīlavantesupi vippaṭisāraṃ uppādessati. Tadubhayepi na uppādetabboti hi dassetuṃ api-saddena, pi-saddena vā sampiṇḍanaṃ karoti. Paṭiggāhakatova uppajjatīti balavataraṃ vippaṭisāraṃ sandhāya vuttaṃ, dubbalo pana deyyadhammato, parivārajanatopi uppajjateva. Uppajjituṃ yuttanti uppajjanārahaṃ. Vippaṭisārampi vinodesīti sambandho. Tesaṃyevāti pāṇātipātīnameva. Yajanaṃ nāmettha dānamevādhippetaṃ, na aggijuhananti āha 『『detu bhava』』nti. Vissajjatūti muttacāgavasena cajatu. Abbhantaranti ajjhattaṃ sakasantāne.
Soḷasākāravaṇṇanā
- Anumatipakkhādayo eva heṭṭhā yaññassa vatthuṃ katvā 『『soḷasaparikkhārā』』ti vuttā, idha pana sandassanādivasena anumodanāya āraddhattā vuttaṃ 『『soḷasahi ākārehī』』ti. Dassetvāti attano desanānubhāvena paccakkhamiva phalaṃ dassetvā, anekavāraṃ pana dassanato 『『dassetvā dassetvā』』ti byāpanavacanaṃ, tadeva ābhuso meḍanaṭṭhena āmeḍitavacananti ācariyena (dī. ni. ṭī. 1.344) vuttaṃ. 『『Samādapetvā samādapetvā』』tiādīsupi eseva nayo. Tamatthanti dānaphalavasena kammaphalasambandhamatthaṃ. Samādapetvāti sutamattaṃ akatvā yathā rājā tamatthaṃ sammadeva ādiyati citte karonto suggahitaṃ katvā gaṇhāti, tathā sakkaccaṃ ādāpetvā.
『『Vippaṭisāravinodanenā』』ti idaṃ nidassanamattaṃ. Lobhadosamohaissāmacchariyamānādayopi hi dānacittassa upakkilesā, tesaṃ vinodanenapi taṃ vodāpitaṃ samuttejitaṃ nāma hoti tikkhavisadabhāvāpattito, āsannatarabhāvato pana vippaṭisāravinodanameva gahitaṃ. Pavattite hi dāne tassa sambhavoti. Yāthāvato vijjamānehi guṇehi haṭṭhapahaṭṭhabhāvāpādanaṃ sampahaṃsananti āha 『『sundara』』ntiādi. Dhammatoti saccato. Tadatthameva dassetuṃ 『『dhammena samena kāraṇenā』』ti vuttaṃ. Saccañhi dhammato anapetattā dhammaṃ, upasamacariyabhāvato samaṃ, yuttabhāvena kāraṇanti ca vuccati.
-
Tasmiṃ yaññe rukkhatiṇacchedopi nāma nāhosi, kuto pāṇavadhoti pāṇavadhābhāvasseva daḷhīkaraṇatthaṃ, sabbaso viparītaggāhehi avidūsitatādassanatthañca pāḷiyaṃ 『『neva gāvo haññiṃsū』』tiādīni vatvāpi 『『na rukkhā chijjiṃsū』』tiādi vuttanti dassento 『『ye yūpanāmake』』tiādimāha. Barihisatthāyāti paricchedatthāya. Vanamālāsaṅkhepenāti vanapupphehi gandhitamālāniyāmena. Evaṃ ācariyena (dī. ni. ṭī. 1.345) vuttaṃ, vanapantiākārenāti attho. Bhūmiyaṃ vā pattharantīti vedibhūmiṃ parikkhipantā tattha tattha pattharanti. Mantādinā hi parisaṅkhatā bhūmi vindati assa lābhasakkāreti katvā 『『vedī』』ti vuccati. Tepi rukkhā tepi dabbāti sambandho, kammakattā cetaṃ dvayaṃ, abhihitakammaṃ vā. Vatticchāya hi yathāsattiṃ kārakā bhavanti. Vuttanayena pāṇavadhābhāvassa daḷhīkaraṇatthaṃ, viparītaggāhena avidūsitabhāvadassanatthañcetanti dasseti kiṃ panā』』tiādinā. Antogehadāso antojāto. Ādisaddena dhanakkītakaramarānītasāmaṃdāsabyūpagatānaṃ saṅgaho. Pubbamevāti bhatikaraṇato pageva. Dhanaṃ gahetvāti divase divase yathākammaṃ gahetvā. Bhattavetananti devasikaṃ bhattañceva māsikādiparibbayañca. Vuttovāyamattho. Tajjitāti santajjitā. Parikammānīti sabbabhāgiyāni kammāni, uccāvacāni kammānīti attho. Piyasamudācārenevāti iṭṭhavacaneneva. Yathānāmavasenevāti pākaṭanāmānurūpeneva. Sappitelanavanītadadhimadhuphāṇitena cevāti ettha ca-saddo avuttasamuccayattho, tena paṇītapaṇītānaṃ nānappakārānaṃ khādanīyabhojanīyādīnañceva vatthayānamālāgandhavilepanaseyyāvasathādīnañca saṅgaho daṭṭhabbo, tenāha 『『paṇītehi sappitelādisammissehevā』』tiādi. Tassa tassa kālassa anurūpehi yāgu…pe… pānakādīhīti sambandho. Sappiādīnanti sappiādīhi.
-
Paṭisāmetabbato, attano attano santakabhāvato ca saṃ nāma dhanaṃ vuccati, tassa patīti sapati niggahitalopena, dhanavā, diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ. Tenāha 『『pahūtaṃ dhana』』nti. Akkhayadhammamevāti akhayasabhāvameva. Gāmabhāgenāti saṃkittanavasena gāme vā gahetabbabhāgena, evaṃ ācariyena (dī. ni. ṭī. 1.346) vuttaṃ, paccekaṃ sabhāgagāmakoṭṭhāsenātipi attho. Sesesupi eseva nayo.
347.Yaññāvāṭoti khaṇitāvāṭassa assamedhādiyaññayajanaṭṭhānassetaṃ adhivacanaṃ, tabbohārena pana idha dānasālāya eva, tāya ca puratthimanagaradvāre katāya puratthimabhāge evāti atthaṃ dasseti 『『puratthimato nagaradvāre』』tiādinā. Taṃ pana ṭhānaṃ rañño dānasālāya nātidūre evāti āha 『『yathā』』tiādi. Yato tattha pātarāsaṃ bhuñjitvā akilantarūpāyeva sāyanhe rañño dānasālaṃ sampāpuṇanti. 『『Dakkhiṇena yaññāvāṭassā』』tiādīsupi eseva nayo. Yāguṃ pivitvāti hi yāgusīsena pātarāsabhojanamāha.
348.Madhuranti sādurasaṃ. Upari vattabbamatthanti 『『apica me bho evaṃ hotī』』tiādinā vuccamānamatthaṃ. Parihārenāti bhagavantaṃ garuṃ katvā agāravaparihārena, ujukabhāvāpanayanena vā, ujukavuttiṃ pariharitvā vaṅkavuttiyāva yathācintitamatthaṃ pucchanto evamāhāti vuttaṃ hoti. Tenāha 『『ujukameva pucchayamāno agāravo viya hotī』』ti.
Niccadānaanukulayaññavaṇṇanā
349.Uṭṭhāyāti dāne uṭṭhānavīriyamāha, samuṭṭhāyāti tassa sātaccakiriyaṃ. Kasivāṇijjādikammāni akaronto daliddiyādianatthāpattiyā nassissatīti adhippāyo. Appasambhārataro ceva mahapphalataro cāti saṅkhepato aṭṭhakathāyaṃ vutto pāḷiyaṃ pana 『『appatthataro ca appasamārambhataro ca mahapphalataro ca mahānisaṃsataro cā』』ti pāṭho. Tattha appasambhārataroti ativiya parittasambhāro, asamārabbhiyasambhāro. Appatthataroti pana ativiya appakicco, attho cettha kiccaṃ, ttha-kārassa ṭṭha-kāraṃ katvā 『『appaṭṭhataro』』tipi pāṭho. Sammā ārabhīyati yañño etenāti samārambho, sambhārasambharaṇavasena pavattasattapīḷā, appo samārambho etassāti tathā, ayaṃ panātisayenāti appasamārambhataro. Vipākasaññitaṃ mahantaṃ sadisaṃ phalametassāti mahapphalo, ayaṃ panātisayenāti mahapphalataro. Udayasaññitaṃ mahantaṃ nissandādiphalametassāti mahānisaṃso, ayaṃ panātisayenāti mahānisaṃsataro.Dhuvadānānīti dhuvāni thirāni avicchinnāni katvā dātabbadānāni. Niccabhattānīti ettha bhattasīsena catupaccayaggahaṇaṃ. Anukulayaññānīti anukulaṃ kulānukkamaṃ upādāya dātabbadānāni . Tenāha 『『amhāka』』ntiādi. Yāni pavattetabbāni, tāni anukulayaññāni nāmāti yojetabbaṃ. Nibaddhadānānīti nibandhetvā niyametvā paveṇīvasena pavattitadānāni.
Hatthidantena katā dantamayasalākā, yattha dāyakānaṃ nāmaṃ aṅkanti, iminā taṃ niccabhattaṃ salākadānavasenāti dasseti. Taṃ kulanti anāthapiṇḍikakulaṃ. Dāliddiyenāti daliddabhāvena. 『『Ekasalākato uddhaṃ dātuṃ nāsakkhī』』ti iminā ekenapi salākadānena nibaddhadānaṃ upacchinditumadatvā anurakkhaṇamāha. Raññoti setavāhanarañño.
Ādīni vatvāti ettha ādisaddena 『『kasmā seno viya maṃsapesiṃ pakkhanditvā gaṇhāsī』』ti evamādīnaṃ samasamadāne ussukkanavacanānaṃ saṅgaho. Galaggāhāti galaggahaṇā. 『『Kammacchedavasenā』』ti iminā attano attano kammokāsādānampi pīḷāyevāti dasseti. Samārambhasaddo cettha pīḷanatthoti āha 『『pīḷāsaṅkhāto samārambho』』ti. Pubbacetanāmuñcacetanāaparacetanāsampattiyā dāyakavasena tīṇi aṅgāni, vītarāgatāvītadosatāvītamohatāpaṭipattiyā dakkhiṇeyyavasena ca tīṇīti evaṃ chaḷaṅgasamannāgatā hoti dakkhiṇā, chaḷaṅguttare nandamātāsuttañca (a. ni. 6.37) tassatthassa sādhakaṃ. Aparāparaṃ uppajjanakacetanāvasena mahānadī viya, mahogho viya ca ito cito ca abhisanditvā pakkhanditvā pavattito puññameva puññābhisando. Tathāvidhanti pamāṇassa kātuṃ asukarattamāha. Kāraṇamahattena phalamahattampi veditabbaṃ upari najjā vuṭṭhiyā mahogho viyāti vuttaṃ 『『tasmā』』tiādi.
350.Navanavoti sabbadā abhinavo, divase divase dāyakassa byāpārāpajjanato kiccapariyosānaṃ natthīti vuttaṃ 『『ekenā』』tiādi. Yathāraddhassa āvāsassa katipayenāpi kālena parisamāpetabbato kiccapariyosānaṃ atthīti āha 『『paṇṇasāla』』ntiādi. Mahāvihārepi kiccapariyosānassa atthitāupāyaṃ dassetuṃ 『『ekavāraṃ dhanapariccāgaṃ katvā』』ti vuttaṃ. Suttantapariyāyenāti sabbāsavasuttantādipāḷinayena. Navānisaṃsāti sītapaṭighātādayo paṭisallānārāmapariyosānā yathāpaccavekkhaṇaṃ gaṇitā nava udayā, appamattatāya cete vuttā.
Yasmā pana āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hoti. Yathāha saṃyuttāgamavaralañchake 『『so ca sabbadado hoti yo dadāti upassaya』』nti (saṃ. ni. 1.42), sadā puññapavaḍḍhanūpāyañca etaṃ. Vuttañhi tattheva 『『ye dadanti upassayaṃ, tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhatī』』ti (saṃ. ni. 1.47) tathā hi dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassāpi chāyūdakasampannaṃ ārāmaṃ pavisitvā nahāyitvā patissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti. Bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe te parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasi karontassa upasamasukhañca uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nipannassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ 『『āvāsaṃ dentena…pe… hotī』』ti 『『sadā puññapavaḍḍhanūpāyañca eta』』nti ca, tasmā ete yathāvuttā sabbepi ānisaṃsā veditabbā.
Khandhakapariyāyenāti senāsanakkhandhake (cūḷava. 294) āgatavinayapāḷinayena. Tattha hi āgatā –
『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;
Sarīsape ca makase, sisire cāpi vuṭṭhiyo.
Tato vātātapo ghoro, sañjāto paṭihaññati;
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;
Tasmā hi paṇḍito poso, sampassaṃ atthamattano.
Vihāre kāraye ramme, vāsayettha bahussute;
Tesaṃ annañca pānañca, vatthasenāsanāni ca.
Dadeyya ujubhūtesu, vippasannena cetasā;
Te tassa dhammaṃ desenti, sabbadukkhapanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti. –
Rājagahaseṭṭhādīnaṃ vihāradānena anumodanāgāthāyo peyyālavasena dassitā. Tattha sītaṃ uṇhanti utuvisabhāgavasena vuttaṃ. Sisire cāpi vuṭṭhiyoti ettha sisiroti samphusitakavāto vuccati. Vuṭṭhiyoti ujukameghavuṭṭhiyo eva. Etāni sabbāni 『『paṭihantī』』ti imināva padena yojetabbāni.
Paṭihaññatīti vihārena paṭihaññati. Leṇatthanti nilīyanatthaṃ. Sukhatthanti sītādiparissayābhāvena sukhavihāratthaṃ. 『『Jhāyituñca vipassitu』』nti idampi padadvayaṃ 『『sukhatthañcā』』ti imināva padena yojetabbaṃ. Idañhi vuttaṃ hoti – sukhatthañca vihāradānaṃ, katamasukhatthaṃ? Jhāyituṃ, vipassituñca yaṃ sukhaṃ tadatthaṃ. Atha vā parapadenapi yojetabbaṃ – jhāyituñca vipassituñca vihāradānaṃ, 『『idha jhāyissati vipassissatī』』ti dadato vihāradānaṃ saṅghassa aggaṃ buddhena vaṇṇitaṃ. Vuttañhetaṃ 『『so ca sabbadado hoti, yo dadāti upassaya』』nti (saṃ. ni. 1.42).
Yasmā ca aggaṃ vaṇṇitaṃ, tasmā hi paṇḍito posoti gāthā. Vāsayettha bahussuteti ettha vihāre pariyattibahussute ca paṭivedhabahussute ca vāseyya. Tesaṃ annañcāti yaṃ tesaṃ anucchavikaṃ annañca pānañca vatthāni ca mañcapīṭhādisenāsanāni ca, taṃ sabbaṃ tesu ujubhūtesu akuṭilacittesu. Dadeyyāti nidaheyya. Tañca kho vippasannena cetasā, na cittappasādaṃ virādhetvā. Evaṃ vippasannacittassa hi te tassa dhammaṃ desenti…pe… parinibbāti anāsavoti ayamettha aṭṭhakathānayo.
Ayaṃ pana ācariyadhammapālattherena (dī. ni. ṭī. 1.350) ceva ācariyasāriputtattherena (sārattha. ṭī. 3.295) ca saṃvaṇṇito ṭīkānayo – sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanaḍāhādīsu sambhavo daṭṭhabbo. Paṭihantīti paṭibādhati yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti, vāḷamigānīti sīhabyagghādicaṇḍamige . Guttasenāsanañhi āraññakampi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarante gacchante dīghajātike sappādike. Makaseti nidassanamattametaṃ, ṭaṃsādīnampi eteneva saṅgaho daṭṭhabbo. Sisireti sisirakālavasena, sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihantīti yojanā.
Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca paṭihaññati paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.
Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāre bahussute sīlavante kalyāṇadhamme nivāseyya, te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammakammaphalānaṃ, ratanattayaguṇānañca saddahanena vippasannena cetasā.
Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakāritaṃ dassetuṃ 『『te tassā』』ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so upāsako yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamanena anāsavo hutvā parinibbāti ekādasaggivūpasamena sīti bhavatīti.
Sītapaṭighātādikā vipassanāvasānā terasa, annādilābho, dhammassavanaṃ, dhammāvabodho, parinibbānanti evamettha sattarasa ānisaṃsā vuttā.
Paṭiggahaṇakānaṃ vihāravasena uppannaphalānurūpampi dāyakānaṃ vihāradānaphalaṃ veditabbaṃ. Yebhuyyena hi kammasarikkhakaphalaṃ labhantīti āha 『『tasmā』』tiādi. 『『Saṅghassa pana pariccattattā』』ti iminā saṅghikavihārameva padhānavasena vadati, saṅghikavihāro nāmesa cātuddisaṃ saṅghaṃ uddissa katavihāro, yaṃ sandhāya padabhājaniyaṃ vuttaṃ 『『saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto』』ti. Yattha hi cetiyaṃ patiṭṭhitaṃ hoti, dhammassavanaṃ karīyati, catūhi disāhi bhikkhū āgantvā appaṭipucchitvāyeva pāde dhovitvā kuñcikāya dvāraṃ vivaritvā senāsanaṃ paṭijaggitvā yathāphāsukaṃ gacchanti, so antamaso caturatanikāpi paṇṇasālā hotu, cātuddisaṃ saṅghaṃ uddissa katavihārotveva vuccati.
-
Lobhaṃ niggaṇhituṃ asakkontassa duppariccajā. 『『Ekabhikkhussa vā』tiādi upāsakānaṃ tathā samādāne āciṇṇaṃ, daḷhataraṃ samādānañca dassetuṃ vuttaṃ, saraṇaṃ pana tesaṃ sāmaṃ samādinnampi samādinnameva hotī』』ti vadanti. Saṅghassa vā gaṇassa vā santiketi yojanā. Tatthāti yathāgahite saraṇe, 『『tassā』』tipi pāṭho, yathāgahitasaraṇassāti attho. Natthi punappunaṃ kattabbatāti viññūjātike sandhāya vuttaṃ. Viññūjātikānameva hi saraṇādiatthakosallānaṃ suvaṇṇaghaṭe sīhavasā viya akuppaṃ saraṇagamanaṃ tiṭṭhati. 『『Jīvitapariccāgamayaṃ puñña』』nti ca idaṃ 『『sace tvaṃ yathāgahitaṃ saraṇaṃ na bhindissati, evāhaṃ taṃ māremī』』ti kāmaṃ koci tiṇhena satthena jīvitā voropeyya, tathāpi 『『nevāhaṃ buddhaṃ 『na buddho』ti, dhammaṃ 『na dhammo』ti, saṅghaṃ 『na saṅgho』ti vadāmī』』ti daḷhataraṃ katvā gahitasaraṇassa vasena vuttaṃ. 『『Saggasampattiṃ detī』』ti nidassanamattametaṃ. Phalānisaṃsāni panassa saraṇagamanavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.250 saraṇagamanakathā) vuttāneva.
-
Vakkhamānanayena verahetutāya veraṃ vuccati pāṇātipātādipāpadhammo, taṃ maṇati 『『mayi idha ṭhitāya kathamāgacchasī』』ti tajjentī viya nivāretīti veramaṇī, tato vā pāpadhammato viramati etāyāti 『『viramaṇī』』ti vattabbe niruttinayena i-kārassa e-kāraṃ katvā 『『veramaṇī』』ti vuttaṃ. Khuddakapāṭhaṭṭhakathāyaṃ panāha 『『veramaṇisikkhāpadaṃ, viramaṇisikkhāpadanti dvidhāsajjhāyaṃ karontī』』ti (khu. pā. aṭṭha. sādhāraṇavibhāvanā) kusalacittasampayuttāvettha virati adhippetā, na phalasampayuttā yaññādhikaraṇato. Asamādinnasīlassa sampattato yathūpaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānavasena uppannā virati samādānavirati. Setu vuccati ariyamaggo, tappariyāpannā hutvā pāpadhammānaṃ samucchedavasena ghātanappavattā virati setughātavirati. Aññatra 『『samucchedaviratī』』tipi vuttā. Idāni tā sarūpato dassetuṃ 『『tatthā』』tiādi vuttaṃ. Jāti…pe… dīnīti apadisitabbajātigottakulādīni. Ādisaddena vayabāhusaccādīnaṃ saṅgaho . Pariharatīti avītikkamavasena parivajjeti, sīhaḷadīpe cakkanaupāsakassa viya sampattavirati veditabbā.
『『Pāṇaṃ na hanāmī』』tiādīsu ādayatthena iti-saddena, vikappatthena vā-saddena vā 『『adinnaṃ nādiyāmi, adinnādānā viramāmi, veramaṇiṃ samādiyāmī』』ti evamādīnaṃ paccekamatthānaṃ saṅgaho daṭṭhabbo. Evañca katvā 『『sikkhāpada』』 micceva avatvā 『『sikkhāpadānī』』ti vuttaṃ. Pāṇātipātā veramaṇinti sambandho. Samādiyāmīti sammā ādiyāmi, avītikkamādhippāyena, akhaṇḍā』 chiddā』 kammāsā』 sabalakāritāya ca gaṇhāmīti vuttaṃ hoti. Uttaravaḍḍhamānapabbatavāsiupāsakassa (ma. ni. aṭṭha. 1.89 kusalakammapathavaṇṇanā; saṃ. ni. aṭṭha. 2.2.109-111; dha. sa. aṭṭha. kusalakammapathavaṇṇanā) viya samādānavirati veditabbā.
Maggasampayuttāti sammādiṭṭhiyādimaggasampayuttā. Idāni tatthā tatthāgatesu dhammato, koṭṭhāsato, ārammaṇato, vedanāto, mūlato, ādānato, bhedatotiādinā anekadhā vinicchayesu saṅkhepeneva ārammaṇato vinicchayaṃ dassetuṃ 『『tatthā』』tiādi vuttaṃ. Purimā dveti sampattasamādānaviratiyo. 『『Jīvitindriyādivatthū』』ti paramatthato pāṇo vutto, paññattito pana 『『sattādivatthū』』ti vattabbaṃ, evañhi 『『satteyeva ārabhitvā pāṇātipātā, abrahmacariyā ca viramatī』』ti (khu. pā. aṭṭha. ekatānānatādivinicchaya) khuddakāgamaṭṭhakathāvacanena saṃsandati sametīti. Ādisaddena cettha sattasaṅkhāravasena adinnavatthu, tathā phoṭṭhabbavatthu, vitathavatthu, saṅkhāravaseneva surāmerayavatthūti etesaṃ saṅgaho daṭṭhabbo. Taṃ ārammaṇaṃ katvā pavattantīti yathāvuttaṃ vītikkamavatthuṃ ālambitvā vītikkamanacetanāsaṅkhātaviramitabbavatthuto viramaṇavasena pavattanti. Pacchimāti setughātavirati. Nibbānārammaṇāva tathāpi kiccasādhanato. Iminā pana tattheva āgatesu tīsu ācariyavādesu dve paṭibāhitvā ekassevānujānanaṃ veditabbaṃ.
『『Sampattavirati, hi samādānavirati ca yadeva pajahati, taṃ attano pāṇātipātādiakusalamevārammaṇaṃ katvā pavattatī』』ti keci vadanti. 『『Samādānavirati yato viramati, taṃ attano vā paresaṃ vā pāṇātipātādiakusalamevālambaṇaṃ katvā pavattati. Sampattavirati pana yato viramati, tesaṃ pāṇātipātādīnaṃ ālambaṇāneva ārammaṇaṃ katvā pavattatī』』ti apare. 『『Dvayampi cetaṃ yato pāṇātipātādiakusalato viramati, tesamārammaṇabhūtaṃ vītikkamitabbavatthumevālambaṇaṃ katvā pavattati. Purimapurimapadatthañhi vītikkamavatthumālambaṇaṃ katvā pacchimapacchimapadatthato viramitabbavatthuto viramatī』』ti aññe. Paṭhamavādo cettha ayuttoyeva. Kasmā? Tassa attano pāṇātipātādiakusalassa paccuppannābhāvato, abahiddhābhāvato ca. Sikkhāpadavibhaṅge hi pañcannaṃ sikkhāpadānaṃ paccuppannārammaṇatā, bahiddhārammaṇatā ca vuttā. Tathā dutiyavādopi ayuttoyeva. Kasmā? Purimavādena sammissattā, paresaṃ pāṇātipātādiakusalārammaṇabhāve ca anekanti kattā, dvinnaṃ ālambaṇappabhedavacanato ca. Tatiyavādo pana yutto sabbabhāṇakānamabhimato, tasmā tadeva anujānātīti daṭṭhabbaṃ. Tena vuttaṃ 『『tīsu ācariyavādesu dve paṭibāhitvā ekassevānujānanaṃ veditabba』』nti.
Etthāha – yajjetaṃ viratidvayaṃ jīvitindriyādivītikkamitabbavatthumevālambaṇaṃ katvā pavatteyya, evaṃ sati aññaṃ cintento aññaṃ kareyya, yañca pajahati, taṃ na jāneyyāti aya』manadhippeto attho āpajjatīti? Vuccate – na hi kiccasādhanavasena pavattento 『『aññaṃ cintento aññaṃ karotī』』ti vā 『『yañca pajahati, taṃ na jānātī』』ti vā vuccati. Yathā pana ariyamaggo nibbānārammaṇova kilese pajahati, evaṃ jīvitindriyādivatthārammaṇampetaṃ viratidvayaṃ pāṇātipātādīni dussīlyāni pajahati. Tenāhu porāṇā –
『『Ārabhitvāna amataṃ, jahanto sabbapāpake;
Nidassanañcettha bhave, maggaṭṭhoriyapuggalo』』ti. (khu. pā. aṭṭha. ekatānānatāvinicchaya);
Idāni saṅkhepeneva ādānato, bhedato vā vinicchayaṃ dassetuṃ 『『etthā』』tiādi vuttaṃ. 『『Pañcaṅgasamannāgataṃ sīlaṃ samādiyāmī』』tiādinā ekato ekajjhaṃ gaṇhāti. Evampi hi kiccavasena etāsaṃ pañcavidhatā viññāyati. Sabbānipi bhinnāni honti ekajjhaṃ samādinnattā. Na hi tadā pañcaṅgikattaṃ sīlassa sampajjati. Yaṃ tu vītikkantaṃ, teneva kammabaddho. 『『Pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmī』』tiādinā ekekaṃ visuṃ visuṃ gaṇhāti. 『『Veramaṇisikkhāpada』』nti ca idaṃ samāsabhāvena khuddakapāṭhaṭṭhakathāyaṃ (khu. pā. aṭṭha. sādhāraṇavibhāvanā) vuttaṃ, pāḷipotthakesu pana 『『veramaṇi』』nti niggahitantameva byāsabhāvena dissati. Gahaṭṭhavasena cetaṃ vuttaṃ. Sāmaṇerānaṃ pana yathā tathā vā samādāne ekasmiṃ bhinne sabbānipi bhinnāni honti pārājikāpattito. Iti ekajjhaṃ, paccekañca samādāne viseso idha vutto, khuddakāgamaṭṭhakathāyaṃ pana 『『ekajjhaṃ samādiyato ekāyeva virati ekāva cetanā hoti, kiccavasena panetāsaṃ pañcavidhattaṃ viññāyati. Paccekaṃ samādiyato pana pañceva viratiyo, pañca ca cetanā hontī』』ti (khu. pā. aṭṭha. ekatānānatādivinicchaya) ayaṃ viseso vutto. Bhedepi 『『yathā tathā vā samādiyantu, sāmaṇerānaṃ ekasmiṃ bhinne sabbānipi bhinnāni honti. Pārājikaṭṭhāniyāni hi tāni tesaṃ. Yaṃ tu vītikkantaṃ hoti, teneva kammabaddho. Gahaṭṭhānaṃ pana ekasmiṃ bhinne ekameva bhinnaṃ hoti, yato tesaṃ taṃsamādāneneva puna pañcaṅgikattaṃ sīlassa sampajjatī』』ti vuttaṃ. Yathāvuttopi dīghabhāṇakānaṃ vādo aparevādo nāma tattha kato.
Setughātaviratiyā pana bhedo nāma natthi paṭipakkhasamucchindanena akuppasabhāvattā. Tadevatthaṃ dassentena 『『bhavantarepī』』tiādi vuttaṃ. Tattha 『『bhavantarepī』』ti iminā attano ariyabhāvaṃ ajānantopīti atthaṃ viññāpeti. Jīvitahetupi, pageva aññahetu. 『『Neva pāṇaṃ hanati, na suraṃ pivatī』』ti idaṃ majjhepeyyālaniddiṭṭhaṃ, migapadavaḷañjananayena vā vuttaṃ . Suranti ca nidassanamattaṃ. Sabbampi hi surāmerayamajjapamādaṭṭhānānuyogaṃ na karoti. 『『Majjanti tadeva ubhayaṃ, yaṃ vā panaññampi surāsavavinimuttaṃ madanīya』』nti (saṃ. ni. aṭṭha. 3.5.1134) saṃyuttamahāvaggaṭṭhakathāyaṃ vuttaṃ. Khuddakapāṭhaṭṭhakathāyañca 『『tadubhayameva madanīyaṭṭhena majjaṃ, yaṃ vā panaññampi kiñci atthi madanīyaṃ, yena pītena matto hoti pamatto, idaṃ vuccati majja』』nti (khu. pā. aṭṭha. purimapañcasikkhāpadavaṇṇanā) 『『sace pissā』』tiādinā tattheva visesadassanaṃ, ajānantassapi khīrameva mukhaṃ pavisati,na surā, pageva jānantassa. Koñcasakuṇānanti kuntasakuṇānaṃ. Sacepi mukhe khīramissake udake pakkhipantīti yojetabbaṃ. 『『Na cettha upamopameyyānaṃ sambaddhatā siyā koñcasakuṇānaṃ yonisiddhattā』』ti koci vadeyyāti āha 『『ida』』ntiādi. Yonisiddhanti manussatiracchānānaṃ uddhaṃ tiriyameva dīghatā viya, bakānaṃ meghasaddena, kukkuṭīnaṃ vātena gabbhaggahaṇaṃ viya ca jātisiddhaṃ, iti koci vadeyya ceti attho. 『『Cevā』』tipi pāṭhaṃ vatvā samuccayatthamicchanti keci. Dhammatāsiddhanti bodhisatte kucchigate bodhisattamātu sīlaṃ viya, vijāte tassā divaṅgamanaṃ viya ca sabhāvena siddhaṃ, maggadhammatāya vā ariyamaggānubhāvena siddhanti veditabbanti vissajjeyyāti attho.
Diṭṭhijukaraṇaṃ nāma bhāriyaṃ dukkaraṃ, tasmā saraṇagamanaṃ sikkhāpadasamādānato mahaṭṭhatarameva, na appaṭṭhataranti adhippāyo. Etanti sikkhāpadaṃ. Yathā vā tathā vā gaṇhantassāpīti ādaraṃ gāravamakatvā samādiyantassāpi. Sādhukaṃ gaṇhantassāpīti sakkaccaṃ sīlāni samādiyantassāpi appaṭṭhatarameva, appasamārambhatarañca, na diguṇaṃ ussāho karaṇīyoti vuttaṃ hoti. Sīlaṃ idha abhayadānatāya dānaṃ, anavasesaṃ vā sattanikāyaṃ dayati rakkhatīti dānaṃ. Ayamettha aṭṭhakathāmuttakanayo – saraṇaṃ upagatena kāyavācācittehi sakkaccaṃ vatthuttayapūjā kātabbā, tattha ca saṃkileso sādhukaṃ pariharitabbo, sikkhāpadāni pana samādānamattaṃ, sampattavatthuto viramaṇamattañcāti saraṇagamanato sīlassa appaṭṭhataratā, appasamārambhataratā ca veditabbā. Sabbesaṃ sattānaṃ jīvitadānādinā daṇḍanidhānato, sakalalokiyalokuttara guṇādhiṭṭhānato cassa mahapphalataratā, mahānisaṃsataratā ca daṭṭhabbāti.
Tamatthaṃ pāḷiyā sādhento 『『vuttañheta』』ntiādimāha. Tattha 『『aggānī』』ti ñātattā aggaññāni. Cirarattatāya ñātattā rattaññāni. 『『Ariyānaṃ sādhūnaṃ vaṃsānī』』ti ñātattā vaṃsaññāni. Purimakānaṃ ādipurisānaṃ etānīti porāṇāni. Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na chaḍḍitānīti asaṃkiṇṇāni. Ayañca nayo nesaṃ yathā atīte, evaṃ etarahi, anāgate cāti āha 『『asaṃkiṇṇapubbānī』』tiādi. Atīte hi kāle asaṃkiṇṇabhāvassa 『『asaṃkiṇṇapubbānī』』ti nidassanaṃ, paccuppanne 『『na saṅkiyantī』』ti, anāgate 『『na saṅkiyissantī』』ti. Atoyeva appaṭikuṭṭhāni na paṭikkhittāni. Na hi kadācipi viññū samaṇabrāhmaṇā hiṃsādipāpadhammaṃ anujānanti. Aparimāṇānaṃ sattānaṃ abhayaṃ detīti sabbesu bhūtesu nihitadaṇḍattā sakalassapi sattanikāyassa bhayābhāvaṃ deti. Na hi ariyasāvakato kassaci bhayaṃ hoti. Averanti verābhāvaṃ. Abyāpajjhanti niddukkhataṃ. 『『Aparimāṇānaṃ sattānaṃ abhayaṃ datvā』』tiādi ānisaṃsadassanaṃ, hetumpi cettha tvā-saddo yathā 『『mātaraṃ saritvā rodatī』』ti.
Yaṃ kiñci cajanalakkhaṇaṃ, sabbaṃ taṃ yaññoti āha 『『idañca panā』』tiādi. Na nu ca pañcasīlaṃ sabbakālikaṃ. Abuddhuppādakālepi hi viññū taṃ samādiyanti, na ca ekantato vimuttāyatanaṃ bāhirakānampi samādinnattā. Saraṇagamanaṃ pana buddhuppādahetukaṃ, ekantato ca vimuttāyatanaṃ, kathaṃ tattha saraṇagamanato pañcasīlassa mahapphalatāti āha 『『kiñcāpī』』tiādi. Jeṭṭhakanti mahapphalabhāvena uttamaṃ. 『『Saraṇagamaneyeva patiṭṭhāyā』』ti iminā tassa sīlassa saraṇagamanena abhisaṅkhatattā tato mahapphalataṃ, tathā anabhisaṅkhatassa ca sīlassa appaphalataṃ dasseti.
353.Īdisamevāti evaṃ saṃkilesapaṭipakkhameva hutvā. Nanu ca paṭhamajjhānādiyaññāyeva desetabbā, kasmā buddhuppādato paṭṭhāya desanamārabhatīti anuyogaṃ pariharituṃ 『『tividha…pe… dassetukāmo』』ti vuttaṃ. Tividhasīlapāripūriyaṃ ṭhitassa hi nesaṃ yaññānaṃ appaṭṭhataratā, mahapphalataratā ca hoti, tasmā taṃ dassetukāmattā buddhuppādato paṭṭhāya desanaṃ ārabhatīti vuttaṃ hoti. Tenāha 『『tatthā』』tiādi. Heṭṭhāvuttehi guṇehīti ettha 『『so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhatī』』tiādinā (dī. ni. 1.191) heṭṭhā vuttā saraṇagamanaṃ, sīlasampadā, indriyesu guttadvāratāti evamādayo guṇā veditabbā. Paṭhamaṃ jhānaṃ nibbattento na kilamatīti yojanā. Tānīti paṭhamajjhānādīni. 『『Paṭhamaṃ jhāna』』ntiādinā pāḷiyaṃ paṇītānameva jhānānaṃ ukkaṭṭhaniddeso katoti mantavā 『『ekaṃ kappaṃ, aṭṭha kappe』』tiādi vuttaṃ, mahākappavasena cettha attho. Hīnaṃ pana paṭhamaṃ jhānaṃ asaṅkhyeyyakappassa tatiyabhāgaṃ āyuṃ deti. Majjhimaṃ upaḍḍhakappaṃ. Hīnaṃ dutiyaṃ jhānaṃ dve kappāni, majjhimaṃ cattārītiādinā attho netabbo. Apica yasmā paṇītāniyevettha jhānāni adhippetāni mahapphalatarabhāvadassanaparattā desanāya, tasmā 『『paṭhamaṃ jhānaṃ ekaṃ kappa』』ntiādinā paṇītāneva jhānāni niddiṭṭhānīti daṭṭhabbaṃ.
Tadevāti catutthajjhānameva. Catukkanayena hi desanā āgatā. Yadi evaṃ kathaṃ āruppatāti āha 『『ākāsānañcāyatanādisamāpattivasena bhāvita』』nti, tathā bhāvitattā catutthajjhānameva āruppaṃ hutvā vīsatikappasahassādīni āyuṃ detīti adhippāyo. Ayaṃ ācariyassa mati. Atha vā tadevāti āruppasaṅkhātaṃ catutthajjhānameva, taṃ pana kasmā vīsatikappasahassādīni āyuṃ detīti vuttaṃ 『『ākāsānañcāyatanādisamāpattivasena bhāvita』』nti, tathā bhāvitattā evaṃ detīti adhippāyo. Aparo nayo 『『tadevā』』ti vutte rūpāvacaracatutthajjhānamevāti attho āpajjeyyāti taṃ nivattetuṃ 『『ākāsānañcāyatanādisamāpattivasena bhāvita』』nti āha, tathā bhāvitaṃ aṅgasamatāya catutthajjhānasaṅkhātaṃ āruppajjhānamevādhippetanti vuttaṃ hoti.
Sammadeva niccasaññādipaṭipakkhavidhamanavasena pavattamānā pubbabhāgiye eva bodhipakkhiyadhamme samānentī vipassanā vipassakapuggalassa anappakaṃ pītisomanassaṃ samāvahatīti vuttaṃ 『『vipassanāsukhasadisassa pana sukhassa abhāvā mahapphala』』nti. Yathāha dhammarājā dhammapade –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374);
Yasmā panāyaṃ desanā iminā anukkamena imāni ñāṇāni nibbattentassa vasena pavattitā, tasmā 『『vipassanāñāṇe patiṭṭhāyā』』tiādinā heṭṭhimaṃ heṭṭhimaṃ uparimassa uparimassa patiṭṭhābhūtaṃ katvā vuttaṃ. Samānarūpanimmānaṃ nāma manomayiddhiyā aññehi asādhāraṇakiccanti āha 『『attano…pe… mahapphalā』』ti. Hatthiassādivividharūpakaraṇaṃ vikubbanaṃ, tassa dassanasamatthatāya. Icchiticchitaṭṭhānaṃ nāma purimajātīsu icchiticchito khandhapadeso. Arahattamaggeneva maggasukhaṃ niṭṭhitanti vuttaṃ 『『ati…pe… mahapphala』』nti. Samāpentoti pariyosāpento.
Kūṭadantaupāsakattapaṭivedanādikathāvaṇṇanā
354-8.『『Abhikkantaṃ bho gotamā』』tiādi desanāya pasādavacanaṃ, 『『esāhaṃ bhavanta』』ntiādi pana saraṇagamanavacananti tadubhayasambandhaṃ dassento 『『desanāyā』』tiādimāha. Tanūti mando kāyikacetasikasukhasamupabyūhato. Sabbe te pāṇayoti 『『satta ca usabhasatānī』』tiādinā vutte sabbe te pāṇino. Taṃ pavattinti tesaṃ pāṇīnaṃ mocanākāraṃ. Ākulabhāvoti bhagavato santike dhammassa sutattā pāṇīsu anuddayaṃ upaṭṭhapetvā ṭhitassa 『『kathañhi nāma mayā tāva bahū pāṇino māraṇatthāya bandhāpitā』』ti citte paribyākulabhāvo, yasmā atthi, tasmā na desetīti yojanā, 『『udapādī』』tipi pāṭho. Sutvāti 『『muttā bho te pāṇayo』』ti ārocitavacanaṃ sutvā. Cittacāroti cittappavatti. 『『Kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacitta』』nti idaṃ padapañcakaṃ sandhāya『『kallacittantiādī』』ti vuttaṃ. Tattha 『『dānakathaṃ sīlakatha』』ntiādinā vuttāya anupubbikathāya ānubhāvena. Kāmacchandavigamena kallacittatā arogacittatā, byāpādavigamena mettāvasena muducittatā akathinacittatā, uddhaccakukkuccavigamena vikkhepābhāvato vinīvaraṇacittatā tehi amalīnacittatā, thinamiddhavigamena sampaggahaṇavasena udaggacittatā amalīnacittatā, vicikicchāvigamena sammāpaṭipattiyā avimuttatāya pasannacittatā anāvilacittatā ca hotīti āha 『『anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vutta』』nti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā kūṭadantasuttavaṇṇanāya līnatthapakāsanā.
Kūṭadantasuttavaṇṇanā niṭṭhitā.
- Mahālisuttavaṇṇanā
Brāhmaṇadūtavatthuvaṇṇanā
- Evaṃ kūṭadantasuttaṃ saṃvaṇṇetvā idāni mahālisuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kūṭadantasuttassānantaraṃ saṅgītassa suttassa mahālisuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… vesāliyanti mahālisutta』』nti āha. Punappunaṃ visālabhāvūpagamanatoti etthāyaṃ saṅkhepo – bārāṇasirañño kira aggamahesiyā maṃsapesigabbhena dve dārakā nibbattā dhītā ca putto ca, tesaṃ aññamaññaṃ vivāhena soḷasakkhattuṃ puttadhītuvasena dve dve dārakā vijātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhentānaṃ paccekaṃ saparivārānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahonakatāya nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu, evaṃ tassa punappunaṃ tipākāraparikkhepena visālabhāvamupagatattā 『『vesālī』』tveva nāmaṃ jātaṃ. Tena vuttaṃ 『『punappunaṃ visālabhāvūpagamanato vesālīti laddhanāmake nagare』』ti. Vitthārakathā cettha mahāsīhanādasuttavaṇṇanāya, (ma. ni. aṭṭha. 1.146) ratanasuttavaṇṇanāya (khu. pā. aṭṭha. vesālivatthu; su. ni. aṭṭha. 1.ratanasuttavaṇṇanā) ca gahetabbā. Bahinagareti nagarato bahi, na ambapālivanaṃ viya antonagarasmiṃ. Sayaṃjātanti sayameva jātaṃ aropimaṃ. Mahantabhāvenāti rukkhagacchānaṃ, ṭhitokāsassa ca mahantabhāvena. Tenevāha 『『himavantena saddhiṃ ekābaddhaṃ hutvā』』ti. Yaṃ pana venayikānaṃ matena vinayaṭṭhakathāyaṃ vuttaṃ –
『『Tattha mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ, idaṃ tādisaṃ na hotī』』ti (pārā. aṭṭha. 2.162).
Taṃ majjhimabhāṇakasaṃyuttabhāṇakānampi samānakathā. Majjhimaṭṭhakathāyañhi (ma. ni. aṭṭha. 2.352) saṃyuttaṭṭhakathāyañca (saṃ. ni. aṭṭha. 1.37) tatheva vuttaṃ. Idha pana dīghabhāṇakānaṃ matena evaṃ vuttanti daṭṭhabbaṃ. Yadi ca 『『ahutvā』』ti katthaci pāṭho dissati, evaṃ sati sabbesampi samānavādo siyāti. Kūṭāgārasālāsaṅkhepenāti haṃsamaṇḍalākārasaṅkhātahaṃsavaṭṭakacchannena kūṭāgārasālāniyāmena, tathā katattā pāsādoyeva 『『kūṭāgārasālā』』ti vutto, tabbohārena pana sakalopi saṅghārāmoti vuttaṃ hoti. Vinayaṭṭhakathāyaṃ (pārā. aṭṭha. 2.162) tu evaṃ vuttaṃ –
『『Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchadanena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā』』ti.
Kosalesu jātā, bhavā, te vā nivāso etesanti kosalakā. Evaṃ māgadhakā. Janapadavācino hi pāyato pulliṅgaputhuvacanā. Yassa akaraṇe puggalo mahājāniyo hoti, taṃ karaṇaṃ arahatīti karaṇīyanti vuccati. Tenāha 『『avassaṃ kattabbakammenā』』ti. Akātumpi vaṭṭati asati samavāye, tasmā samavāye sati kattabbato taṃ kiccanti vuccatīti adhippāyo.
- Yā buddhānaṃ uppajjanārahā nānattasaññā, tāsaṃ vasena 『『nānārammaṇacārato』』ti vuttaṃ, nānārammaṇappavattitoti attho. Sambhavantasseva hi paṭisedho, na asambhavantassa. Paṭikkammāti nivattetvā tathā cittaṃ anuppādetvā. Sallīnoti jhānasamāpattiyā ekattārammaṇaṃ allīno. Nilīnoti tasseva vevacanaṃ. Tena vuttaṃ 『『ekībhāva』』ntiādi. Saparivārattā anekopi tadā eko viya bhavatīti ekībhāvo, taṃ ekībhāvaṃ. Yenāyasmā nāgito, taṃ sandhāya 『『tasmā ṭhānā』』ti vuttaṃ.
Oṭṭhaddhalicchavivatthuvaṇṇanā
361.Addhoṭṭhatāyāti upaḍḍhoṭṭhatāya. Tassa kira uttaroṭṭhassa appakatāya tiriyaṃ phāletvā addhamapanītaṃ viya khāyati cattāro dante, dve ca dāṭhā na chādeti, tena naṃ 『『oṭṭhaddho』』ti voharati. Keci pana 『『adho-saddena pāṭhaṃ parikappetvā heṭṭhā oṭṭhassa olambakatāya 『『oṭṭhādho』』ti atthaṃ vadanti, tadayuttameva tathā pāṭhassa adissanato, ācariyena (dī. ni. ṭī. 1.361) ca avaṇṇitattā. Ayaṃ kira uposathiko dāyako dānapati saddho pasanno buddhamāmako dhammasaṅghamāmako. Tenāha 『『purebhatta』』ntiādi. Khandhake, (mahāva. 289) mahāparinibbānasutte (dī. ni. 2.161) ca āgatanayena 『『nīlapītādi…pe… tāvatiṃsaparisasappaṭibhāgāyā』』ti vuttaṃ. Ayaṃ pana vesālī bhagavato kāle iddhā ceva vepullappattā ca ahosi. Tattha hi rājūnameva satta sahassāni, satta satāni, satta ca rājāno ahesuṃ, tathā yuvarājasenāpatibhaṇḍāgārikapabhutīnampi, pāsādakūṭāgāraārāmapokkharaṇiādayopi tapparimāṇāyeva, bahujanā, ākiṇṇamanussā, subhikkhā ca. Tena vuttaṃ 『『mahatiyā licchaviparisāyā』』ti. Tassa pana kulassa ādibhūtānaṃ yathāvuttānaṃ maṃsapesiyā nibbattadārakānaṃ tāpasena pāyitaṃ yaṃ khīraṃ udaraṃ pavisati, sabbaṃ taṃ maṇibhājanagataṃ viya dissati, carimakabhave bodhisatte kucchigate bodhisattamātu viya udaracchaviyā ativippasannatāya te nicchavī ahesuṃ. Apare panāhu 『『sibbetvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī』』ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu, niruttinayena cettha padasiddhi, tabbaṃse uppannā sabbepi licchavayo nāma jātā. Tenāha 『『licchaviparisāyā』』ti, licchavirājūnaṃ, licchavivaṃsabhūtāya vā parisāyāti attho. Mahantaṃ yasaṃ lāti gaṇhātīti mahāli yathā 『『bhaddālī』』ti. Mūlanāmanti mātāpitūhi katanāmaṃ.
362.Sāsane yuttapayuttoti bhāvanamanuyutto. Sabbattha sīhasamānavuttinopi bhagavato parisāya mahatte sati tadajjhāsayānurūpaṃ pavattiyamānāya dhammadesanāya viseso hotīti āha 『『mahantena ussāhena dhammaṃ desessatī』』ti.
『『Vissāsiko』』ti vatvā tamassa vissāsikabhāvaṃ vibhāvetuṃ 『『ayañhī』』tiādi vuttaṃ. Thūlasarīroti vaṭharasarīro. Therassa khīṇāsavabhāvato 『『ālasiyabhāvo appahīno』』ti na vattabbo, vāsanālesaṃ pana upādāya 『『īsakaṃ appahīno viya hotī』』ti vuttaṃ. Na hi sāvakānaṃ buddhānamiva savāsanā kilesā pahīyanti. Yathāvuttaṃ pāsādameva sandhāya 『『kūṭāgāramahāgehā』』ti vuttaṃ. Pācīnamukhāti pācīnapamukhā.
-
Vineyyajanānuparodhena buddhānaṃ bhagavantānaṃ paṭihāriyavijambhanaṃ hotīti āha 『『atha kho』』tiādi. Gandhakuṭito nikkhamanavelāyañhi chabbaṇṇā buddharasmiyo āveḷāveḷā yamalā yamalā hutvā savisesaṃ pabhassarā vinicchariṃsu. Tāhi 『『bhagavā nikkhamatī』』ti samārocitamiva nikkhamanaṃ sañjāniṃsu. Tena vuttaṃ 『『saṃsūcitanikkhamano』』ti.
-
『『Ajjā』』ti vuttadivasato atītamanantaraṃ hiyyodivasaṃ purimaṃ nāma, tathā 『『hiyyo』』ti vuttadivasato paraṃ purimataraṃ atisayena purimattā. Iti imesu dvīsu divasesu vavatthito yathākkamaṃ purimapurimatarabhāvo. Evaṃ santepi yadettha 『『purimatara』』nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ purimaṃ. Yaṃ yaṃ paraṃ, taṃ taṃ purimataranti dassento 『『tato paṭṭhāyā』』tiādimāha. Orapārabhāvassa viya, hi disāvidisābhāvassa viya ca purimapurimatarabhāvassa apekkhāsiddhi. Mūladivasatotiādidivasato. Aggeti upayogatthe bhummavacanaṃ, upayogavacanassa vā e-kārādesoti dasseti 『『agga』』nti iminā, paṭhamanti attho. Taṃ panettha parā atītā koṭiyevāti āha 『『parakoṭiṃ katvā』』ti. Yaṃ-saddo paricchede nipāto, tappayogena cāyaṃ 『『viharāmī』』ti vattamānapayogo, attho pana atītavasena veditabboti dassetuṃ 『『yāva vihāsi』』nti vuttaṃ. Tassāti divasassa. Paṭhamavikappe 『『viharāmī』』ti imassa 『『yadagge』』ti iminā ujukaṃ tāva sambandhitvā pacchā 『『naciraṃ tīṇi vassānī』』ti pamāṇavacanaṃ yojetabbaṃ. Dutiyavikappe pana 『『naciraṃ tīṇi vassānī』』ti imehipi kuṭilaṃ sambandho kattabbo. Naciranti cetaṃ bhāvanapuṃsakaṃ, accantasaññogaṃ vā. Tañhi pamāṇato visesetuṃ 『『tīṇi vassānī』』ti vadati. Tenāha 『『naciraṃ vihāsiṃ tīṇiyeva vassānī』』ti.
Ayanti sunakkhatto. Piyajātikānīti iṭṭhasabhāvāni. Sātajātikānīti madhurasabhāvāni. Madhurasadisatāya hi 『『madhura』』nti manoramaṃ vuccati. Ārammaṇaṃ karontena kāmena upasaṃhitānīti kāmūpasaṃhitāni, kāmanīyāni. Tenāha 『『kāmassādayuttānī』』ti, ārammaṇikena kāmasaṅkhātena assādena saññuttāni, kāmasaṅkhātassa vā assādassa yogyānīti attho. Sarīrasaṇṭhāneti sarīrabimbe, ādhāre cetaṃ bhummaṃ. Tasmā saddenāti taṃ nissāya tato uppannena saddenāti attho. Apica vinā pāṭhasesaṃ bhavitabbapadeneva sambandhitabbaṃ. Madhurenāti iṭṭhena sātena. Kaṇṇasakkhaliyanti kaṇṇapaṭṭikāyaṃ.
Ettāvatāti dibbasotañāṇaparikammassa akathanamattena. 『『Attanā ñātampi na katheti, kiṃ imassa sāsane adhiṭṭhānenā』』ti kujjhanto bhagavati āghātaṃ bandhitvā, saha kujjhaneneva cesa jhānābhiññā parihāyi. Cintesīti 『『kasmā nu kho so mayhaṃ taṃ parikammaṃ na kathesī』』ti parivicārento ayoniso ummujjanavasena cintesi. Anukkamenāti pāthikasutte, (dī. ni. 3.3 ādayo) mahāsīhanādasutte (dī. ni. 1.381) ca āgatanayena taṃ taṃ ayuttameva cintento, bhāsanto, karonto ca anukkamena bhagavati baddhāghātatāya sāsane patiṭṭhaṃ alabhanto gihibhāvaṃ patvā tamatthaṃ katheti.
Ekaṃsabhāvitasamādhivaṇṇanā
366-371.Ekaṃsāyāti tadatthe catutthīvacanaṃ, ekaṃsatthanti attho. Aṃsasaddo cettha koṭṭhāsapariyāyo, so ca adhikārato dibbarūpadassanadibbasaddasavanavasena veditabboti āha 『『ekakoṭṭhāsāyā』』tiādi. Vā-saddo cettha vikappane ekaṃsassevādhippetattā. Anudisāyāti puratthimadakkhiṇādibhedāya catubbidhāya anudisāya. Ubhayakoṭṭhāsāyāti dibbarūpadassanatthaṃ, dibbasaddasavanatthañca. Bhāvitoti yathā dibbacakkhuñāṇaṃ, dibbasotañāṇañca samadhigataṃ hoti, evaṃ bhāvito. Tayidaṃ visuṃ visuṃ parikammakaraṇena ijjhantīsu vattabbaṃ natthi, ekajjhaṃ ijjhantīsupi kameneva kiccasiddhi bhavati ekajjhaṃ kiccasiddhiyā asambhavato. Pāḷiyampi hi 『『dibbānañca rūpānaṃ dassanāya, dibbānañca saddānaṃ savanāyā』』ti idaṃ ekassa ubhayasamatthatāsandassanameva, na ekajjhaṃ kiccasiddhisambhavasandassanaṃ. 『『Ekaṃsabhāvito samādhi hetū』』ti iminā sunakkhatto dibbacakkhuñāṇāya eva parikammassa katattā vijjamānampi dibbasaddaṃ nāssosīti dasseti.
- Dibbacakkhuñāṇato dibbasotañāṇameva seṭṭhanti maññamāno mahāli etamatthaṃ pucchatīti āha 『『idaṃ dibbasotena…pe… maññe』』ti. Apaṇṇakanti avirajjhanakaṃ, anavajjaṃ vā. Samādhiyeva bhāvetabbaṭṭhena samādhibhāvanā. 『『Dibbasotañāṇaṃ seṭṭha』』nti maññamānena ca tena dibbacakkhuñāṇampi dibbasoteneva saha gahetvā 『『etāsaṃ nūna bhante』』tiādinā puthuvacanena pucchitanti dassetuṃ 『『ubhayaṃsabhāvitānaṃ samādhīna』』nti vuttaṃ. Bāhirā etā samādhibhāvanā aniyyānikattā. Tā hi ito bāhirakānampi ijjhanti. Na ajjhattikā bhagavatā sāmukkaṃsikabhāvena appaveditattā. Na hi te saccāni viya sāmukkaṃsikā. Yadatthanti yesaṃ atthāya, abhedepi bhedavacanametaṃ, yassa vā visesanabhūtassa atthāya. Teti ariyaphaladhamme. 『『Ta』』ntipi adhunā pāṭho. Te hi sacchikātabbā, 『『atthi kho mahāli aññeva dhammā…pe… yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantī』』ti sacchikātabbadhammā ca idha vuttā.
Catuariyaphalavaṇṇanā
373.Saṃyojentīti bandhenti. Tasmāti yasmā vaṭṭadukkhabhaye saṃyojanato tattha satte saṃyojenti nāma, tasmā. Katthaci 『『vaṭṭadukkhamaye rathe』』ti pāṭho, na porāṇo tathā ācariyena avaṇṇitattā. Maggasotaṃ āpanno, na pasādādisotaṃ. 『『Sototi bhikkhave ariyamaggassetaṃ adhivacana』』nti hi vuttaṃ. Āpannoti ca ādito pattoti attho ā-upasaggassa ādikammani pavattanato, idaṃ pana phalaṭṭhavasena vadati. Atītakālavacanañhetaṃ, maggakkhaṇe pana maggasotaṃ āpajjati nāma. Tenevāha dakkhiṇavibhaṅge 『『sotāpanne dānaṃ deti, sotāpattiphalasacchikiriyāya paṭipanne dānaṃ detī』』ti (ma. ni. 3.379) apatanadhammoti anupapajjanasabhāvo. Dhammaniyāmenāti uparimaggadhammaniyāmena. Heṭṭhimantena sattamabhavato upari anupapajjanadhammatāya vā niyatoti aṭṭhakathāmuttakanayo. Paraṃ ayanaṃ parāgati assa atthīti attho. Anenāti puna tatiyasamāsavacanaṃ, vā-saddo cettha luttaniddiṭṭho.
Tanuttaṃ nāma pavattiyā mandatā, viraḷatā cāti vuttaṃ 『『tanuttā』』tiādi. Karahacīti nipātamattaṃ, pariyāyavacanaṃ vā. 『『Orena ce māso seso gimhānanti vassikasāṭikacīvaraṃ pariyeseyyā』』tiādīsu (pārā. 627) viya ora-saddo na atirekatthoti āha 『『heṭṭhābhāgiyāna』』nti, heṭṭhābhāgassa kāmabhavassa paccayabhāvena hitānanti attho. 『『Suddhāvāsabhūmiya』』nti tesaṃ upapattiṭṭhānadassanaṃ. Opapātikoti upapātiko upapātane sādhukārī. Tenāha 『『sesayonipaṭikkhepavacanameta』』nti parinibbānadhammoti anupādisesāya nibbānadhātuyā parinibbānasabhāvo. Vimuccatīti vimutti, cittameva vimutti cetovimuttīti vuttaṃ 『『cittavisuddhi』』ntiādi. Cittasīsena cettha samādhi gahito 『『sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvaya』』ntiādīsu (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 1.1.9) viya. Paññāvimuttinti etthāpi eseva nayo. Tenāha 『『arahattaphalapaññāva paññāvimuttī』』ti. Sāmanti attanāva, aparappaccayenāti attho. 『『Abhijānitvā』』ti iminā tvādipaccayakāriyassa ya-kārassa lopo dassito. 『『Abhiññāyā』』ti iminā pana nā-vacanakāriyassāti daṭṭhabbaṃ. Sacchīti paccakkhatthe nepātikaṃ. Paccakkhakaraṇaṃ nāma anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ.
Ariyaaṭṭhaṅgikamaggavaṇṇanā
374-5.Uppatitvāti ākāsamaggena ḍetvā. Paṭipajjati ariyāsāvako nibbānaṃ, ariyaphalañca etāyāti paṭipadā, sā ca tassa pubbabhāgo evāti ariyamaggo pubbabhāgapaṭipadānāmena idha vutto. Ātatavitatādivasena pañcaṅgikaṃ. Disāvidisāniviṭṭhapadesena aṭṭhaṅgiko. Aṭṭhaṅgato mutto añño koci aṭṭhaṅgiko nāma maggo natthīti āha 『『aṭṭhaṅgamattoyevā』』tiādinā. Na hi avayavavinimutto samudāyo nāma koci atthīti. Tasmā 『『aṭṭha aṅgāni assāti aññapadatthasamāsaṃ akatvā 『aṭṭha aṅgāni aṭṭhaṅgāni, tāni assa santīti aṭṭhaṅgiko』ti samāsagabbhataddhitavasena padasiddhi kātabbā』』ti (dī. ni. ṭī. 1.374, 375) ācariyena vuttaṃ, adhippāyo cettha cintetabbo. Aññapadatthasamāse hi kate na sakkā aṭṭhaṅgaaṭṭhaṅgikānaṃ bhedo aññamaññaṃ vipariyāyaṃ katvāpi niyametuṃ byāse ubhayapadatthaparabhāvena saheva saṅkhyāparicchedena atthāpattito. Samāsagabbhe pana taddhite kate sakkā eva tesaṃ bhedo aññamaññaṃ vipariyāyaṃ katvā niyametuṃ samāse uttarapadatthaparabhāvena vināva saṅkhyāparicchedena atthāpattito. Ekatthibhāvalakkhaṇo hi samāsoti. Dhammadāyādasuttantaṭīkāyaṃ pana ācariyeneva evaṃ vuttaṃ 『『yasmā maggaṅgasamudāye maggavohāro hoti, samudāyo ca samudāyīhi samannāgato, tasmā attano avayavabhūtāni aṭṭha aṅgāni etassa santīti aṭṭhaṅgiko』』ti. Paṭhamanaye cettha aṅginā aṅgassa aṭṭhaṅgikabhāvo vutto, dutiyanaye pana aṅgena aṅginoti ayametesaṃ viseso.
Idāni aṭṭhaṅgikamagge lakkhaṇato, kiccakhaṇārammaṇabhedakamato ca vinicchayaṃ dassento 『『tatthā』』tiādimāha. Sammādassanalakkhaṇāti aviparītaṃ yāthāvato catunnamariyasaccānaṃ paccakkhameva dassanasabhāvā. Sammā abhiniropanalakkhaṇoti nibbānārammaṇe cittassa aviparītamabhiniropanasabhāvo. Sammā pariggahaṇalakkhaṇāti caturaṅgasamannāgatā vācā jane saṅgaṇhātīti tabbipakkhato viratisabhāvā sammāvācā bhedakaramicchāvācappahānena jane, sampayuttadhamme ca pariggaṇhanakiccavatī hoti, evaṃ aviparītaṃ pariggahaṇasabhāvā. Sammā samuṭṭhāpanalakkhaṇoti yathā cīvarakammādiko kammanto ekaṃ kātabbaṃ samuṭṭhāpeti, taṃtaṃkiriyānipphādako vā cetanāsaṅkhāto kammanto hatthapādacalanādikaṃ kiriyaṃ samuṭṭhāpeti, evaṃ sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto niravajjasamuṭṭhāpanakiccavā hoti, sampayutte ca samuṭṭhāpento eva pavattatīti aviparītaṃ samuṭṭhāpanasabhāvo. Sammā vodāpanalakkhaṇoti kāyavācānaṃ, khandhasantānassa ca saṃkilesabhūtamicchājīvappahānena aviparītaṃ vodāpanasabhāvo. Sammā paggahalakkhaṇoti sasampayuttadhammassa cittassa saṃkilesapakkhe patitumadatvā aviparītaṃ paggahaṇasabhāvo. Sammā upaṭṭhānalakkhaṇāti tādibhāvalakkhaṇena aviparītaṃ tattha upaṭṭhānasabhāvo. Sammā samādhānalakkhaṇoti vikkhepaviddhaṃsanena aviparītaṃ cittassa samādahanasabhāvo.
Sahajekaṭṭhatāya diṭṭhekaṭṭhā avijjādayo micchādiṭṭhito aññe attano paccanīkakilesā nāma. Passatīti pakāseti kiccapaṭivedhena paṭivijjhati. Tenāha 『『tappaṭi…pe… asammohato』』ti. Idañhi tassā passanākāradassanaṃ. Teneva hi sammādiṭṭhisaṅkhātena aṅgena tattha paccavekkhaṇā pavattati. Purimāni dve kiccāni sabbesameva sādhāraṇānīti āha 『『sammāsaṅkappādayopī』』tiādi. 『『Tathevā』』ti iminā 『『attano paccanīkakilesehi saddhi』』nti idamanukaḍḍhati.
Pubbabhāgeti upacārakkhaṇe. Upacārabhāvanāvasena anekavāraṃ pavattacittakkhaṇikattā nānakkhaṇā. Aniccādilakkhaṇavisayattā nānārammaṇā. Maggassa ekacittakkhaṇikattā ekakkhaṇā. Nibbānārammaṇattā ekārammaṇā. Kiccatoti pubbabhāge dukkhādiñāṇehi kattabbena idha sātisayaṃ nibbattena kiccena, imasseva vā ñāṇassa dukkhādippakāsanakiccena. Cattāri nāmāni labhati catūsu saccesu kātabbakicca nibbattito.Tīṇi nāmāni labhati kāmasaṅkappādippahānanibbattito. Sikkhāpadavibhaṅge 『『viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānī』』ti (vibha. 704) vuccanti. Tattha pana padhānānaṃ viraticetanānaṃ vasena 『『viratiyopi honti cetanāyopī』』ti vuttaṃ, musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle cetanāyo hontīti yojetabbā. Cetanānaṃ amaggaṅgattā 『『maggakkhaṇe pana viratiyovā』』ti āha. Ekasseva ñāṇassa dukkhādiñāṇatā viya, ekāyeva viratiyā musāvādādiviratibhāvo viya ca ekāya eva cetanāya sammāvācādikiccattayasādhanāsambhavena sammāvācādibhāvāsiddhito, taṃsiddhiyañca aṅgattayattāsiddhito ca evaṃ vuttantipi daṭṭhabbaṃ. Iminā cetāsaṃ duvidhataṃ, abhedatañca dasseti. Sammappadhānasatipaṭṭhānavasenāti catusammappadhānacatusatipaṭṭhānabhāvavasena.
Yadipi samādhiupakārakānaṃ abhiniropanā numajjanasampiyāyanu pabrūhanasantānaṃ vitakkavicārapītisukhopekkhānaṃ vasena catūhi jhānehi sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattabhūtesu kāyādīsu subhādisaññāpahānacatusatikiccaṃ ekova samādhi catukkajjhānasamādhikiccaṃ na sādheti. Tasmā pubbabhāgepi paṭhamajjhānasamādhi paṭhamajjhānasamādhi eva. Tathā maggakkhaṇepi pubbabhāgepi dutiyajjhānasamādhi dutiyajjhānasamādhi eva. Tathā maggakkhaṇepi pubbabhāgepi tatiyajjhānasamādhi tatiyajjhānasamādhi eva. Tathā maggakkhaṇepi pubbabhāgepi catutthajjhānasamādhi catutthajjhānasamādhi eva. Tathā maggakkhaṇepīti āha 『『pubbabhāgepi maggakkhaṇepi sammāsamādhiyevā』』ti.
Tasmāti paññāpajjotattā avijjāndhakāraṃ vidhamitvā paññāsatthattā kilesacore ghātentoti yathārahaṃ yojetabbaṃ. Yasmā pana anādimati saṃsāre iminā yoginā kadācipi asamugghāṭitapubbo kilesagaṇo , tassa samugghāṭako ca ariyamaggo. Ayañcettha sammādiṭṭhi pariññābhisamayādivasena pavattiyā pubbaṅgamā hoti bahūpakārā, tasmā. Tadeva bahūpakārataṃ kāraṇabhāvena dassetuṃ 『『yogino bahūpakārattā』』ti vuttaṃ.
Tassāti sammādiṭṭhiyā. 『『Bahūpakāro』』ti vatvā taṃ bahūpakārataṃ upamāya vibhāvento 『『yathā hī』』tiādimāha. Ayaṃ tambakaṃsādimayattā kūṭo. Taṃpariharaṇato mahāsāratāya cheko. Evanti yathā heraññikassa cakkhunā disvā kahāpaṇavibhāgajānane kiriyāsādhakatamabhāvena karaṇantaraṃ bahukāraṃ yadidaṃ hattho, evaṃ yogino paññāya oloketvā dhammavibhāgajānane pubbacārībhāvena dhammantaraṃ bahukāraṃ yadidaṃ vitakko vitakketvāva paññāya tadavabodhato. Tasmā sammāsaṅkappo sammādiṭṭhiyā bahukāroti adhippāyo. Dutiyaupamāyaṃ evanti yathā tacchako parena parivattetvā parivattetvā dinnaṃ dabbasambhāraṃ vāsiyā tacchetvā gehādikaraṇakamme upaneti, evaṃ yogī vitakkena lakkhaṇādito vitakketvā dinnadhamme yāthāvato paricchinditvā pariññābhisamayādikamme upanetīti yojanā. Vacībhedassa upakārako vitakko sāvajjānavajjavacībhede nivattanapavattanakarāya sammāvācāyapi upakārakovāti āha 『『svāya』』ntiādi. 『『Yathāhā』』tiādinā dhammadinnāya bhikkhuniyā visākhassa nāma gahapatino vuttaṃ cūḷavedallasuttapadaṃ (ma. ni. 1.464) sādhakabhāvena dasseti. Bhindatīti nicchāreti.
Vacībhedaniyāmikā vācā kāyikakiriyāniyāmakassa kammantassa upakārikāti tadatthaṃ lokato pākaṭaṃ kātuṃ 『『yasmā panā』』tiādi vuttaṃ. Ubhayaṃ sucaritanti kāyasucaritaṃ, vacīsucaritañca. Ājīvaṭṭhamakasīlaṃ nāma catubbidhavacīsucaritatividhakāyasucaritehi saddhiṃ sammāājīvaṃ aṭṭhamaṃ katvā vuttaṃ ādibrahmacariyakasīlaṃ. Yañhi sandhāya vuttaṃ 『『pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī』』ti. Tadubhayānantaranti duccaritadvayappahāyakassa sucaritadvayapāripūrihetubhūtassa sammāvācāsammākammantadvayassa anantaraṃ. Suttapamattenāti appossukkaṃ suttena, pamattena ca. Idaṃ vīriyanti catubbidhaṃ sammappadhānavīriyaṃ. Kāyādīsūti kāyavedanācittadhammesu. Indriyasamatādayo samādhissa upakārakā. Tabbidhurā dhammā anupakārakā. Gatiyoti nipphattiyo, kiccādisabhāve vā. Samanvesitvāti upadhāretvā, hetumhi cāyaṃ tvāpaccayo.
Dvepabbajitavatthuvaṇṇanā
376-7. Kasmā āraddhanti anusandhikāraṇaṃ pucchitvā taṃ vissajjetuṃ 『『ayaṃ kirā』』tiādi vuttaṃ tena ajjhāsayānusandhivasenāyaṃ upari desanā pavattāti dasseti. Tenāti tathāladdhikattā. Assāti licchavirañño. Desanāyanti saṇhasukhumāya suññatapaṭisaññuttāya yathādesitadesanāya. Nādhimuccatīti na saddahati na pasīdati. Tantidhammaṃ nāma kathentoti yesaṃ atthāya dhammo kathīyati, tattha tesaṃ asatipi maggapaṭivedhe kevalaṃ sāsane paveṇībhūtaṃ, pariyattibhūtaṃ vā tantidhammaṃ katvā kathento, tena tadā tesaṃ maggapaṭivedhābhāvaṃ dasseti. Evarūpassāti sammāsambuddhattā aviparītadesanatāya evaṃpākaṭadhammakāyassa satthuno. Assāti paṭhamajjhānādisamadhigamena samāhitacittassa kulaputtassa etaṃ 『『taṃ jīva』』ntiādinā ucchedādigahaṇaṃ api nu yuttanti pucchati, laddhiyā pana jhānādhigamamattena na tāva vivecitattā 『『yuttamasseta』』nti tehi vutte jhānalābhinopetaṃ gahaṇaṃ ayuttamevāti taṃ ucchedavādaṃ, sassatavādaṃ vā 『『ahaṃ kho…pe… na vadāmī』』tiādinā paṭikkhipitvāti sādhippāyattho. Etanti paṭhamajjhānādikaṃ. Evanti yathāvuttanayena. Atha ca panāti evaṃ jānanato, passanato ca. Kāmaṃ vipassakādidassanampi pāḷiyaṃ kataṃ, arahattakūṭena pana desanā niṭṭhāpitāti dassetuṃ 『『uttari khīṇāsavaṃ dassetvā』』ti vuttaṃ. Te hi dve pabbajitā vipassakato paṭṭhāya 『『na kallaṃ tassetaṃ vacanāyā』』ti avocuṃ. Imassāti khīṇāsavassa. Kiñcāpi 『『attamanā ahesu』』nti pāḷiyaṃ na vuttaṃ, 『『na kalla』』ntiādinā pana vissajjanāvacaneneva tesaṃ attamanatā veditabbāti āha 『『te mamā』』tiādi. Tattha yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, tasmā tassa tathā vattumayuttanti uppannanicchayatāya taṃ mama vacanaṃ sutvā attamanā ahesunti attho. Sopi kho licchavi rājā te viya tathāsañjātanicchayattā attamano ahosi. Tenāha 『『evaṃ vutte sopi attamano ahosī』』ti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā mahālisuttavaṇṇanāya līnatthapakāsanā.
Mahālisuttavaṇṇanā niṭṭhitā.
- Jāliyasuttavaṇṇanā
Dvepabbajitavatthuvaṇṇanā
- Evaṃ mahālisuttaṃ saṃvaṇṇetvā idāni jāliyasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahālisuttassānantaraṃ saṅgītassa suttassa jāliyasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… kosambiyanti jāliyasutta』』nti āha. 『『Ghositenā』』tiādinā majjhelopasamāsaṃ dasseti, ghositassa ārāmotipi vattabbaṃ. Evampi hi 『『anāthapiṇḍikassa ārāme』』tiādīsu (pārā. 234) viya dāyakakittanaṃ hoti, evaṃ pana kittento āyasmā ānando aññepi tassa diṭṭhānugatiāpajjane niyojetīti aññattha vuttaṃ. Tattha koyaṃ ghositaseṭṭhi nāma, kathañcānena ārāmo kārito, kathaṃ pana tattha bhagavā vihāsīti pucchāya sabbaṃ taṃ vissajjanaṃ samudāgamato paṭṭhāya saṅkhepatova dassento 『『pubbe kirā』』tiādimāha. Allakapparaṭṭhanti bahūsu potthakesu dissati, katthaci pana 『『addilaraṭṭha』』nti ca 『『damiḷaraṭṭha』』nti ca likhitaṃ. Tatoti allakapparaṭṭhato. 『『Puttaṃ…pe… agamāsī』』ti idampi 『『tassetaṃ kamma』』nti ñāpetuṃ vuttaṃ. Tadāti tesaṃ gāmaṃ paviṭṭhadivase. Balavapāyāsanti garutaraṃ bahupāyāsaṃ. Jīrāpetunti samavepākiniyā gahaṇiyā pakkāpetuṃ. Asannihiteti gehato bahi aññaṃ gate. Bhussatīti nadati, 『『bhubhu』』iti sunakhasaddaṃ karotīti attho. Idampissa ekaṃ kammaṃ. Paccekabuddhe pana cīvarakammatthāya aññaṃ ṭhānaṃ gate sunakhassa hadayaṃ phālitaṃ. Tiracchānā nāmete ujujātikā honti akuṭilā, manussā pana aññaṃ hadayena cinteti, aññaṃ mukhena kathenti. Tenevāha 『『gahanañhetaṃ bhante yadidaṃ manussā, uttānakañhetaṃ bhante yadidaṃ pasavo』』ti (ma. ni. 2.3).
Iti so tāya paccekabuddhe sinehavasena ujudiṭṭhitāya akuṭilatāya kālaṅkatvā tāvatiṃsabhavane nibbatto. Taṃ sandhāyāha 『『so…pe… nibbattī』』ti. Tassa pana kaṇṇamūle kathentassa saddo soḷasayojanaṭṭhānaṃ pharati, pakatikathāsaddo pana sakalaṃ dasayojanasahassaṃ devanagaraṃ, evaṃ saraghosasampattiyā 『『ghosakadevaputto』』 tveva nāmaṃ ahosi. Ayamassa paccekabuddhe sinehena bhukkaraṇassa nissando. Cavitvāti āhārakkhayena cavitvā. Devalokato hi devaputtā āyukkhayena, puññakkhayena, āhārakkhayena, kopenāti catūhi kāraṇehi cavanti. Imassa pana kāmaguṇe paribhuñjato muṭṭhassatissa āhārakkhayena cavanaṃ hoti. So kosambiyaṃ nagarasobhiniyā kucchismiṃ paṭisandhiṃ gaṇhi. Nagarasobhiniyo kira dhītaraṃ paṭijagganti, na puttaṃ. Dhītaro hi tāsaṃ paveṇiṃ ghaṭayanti, tasmā sāpi taṃ saṅkārakūṭe chaḍḍāpeti. Ayamassa pubbe puttachaḍḍanakammassa nissando. Pāpakammañhi nāmetaṃ 『『appaka』』nti nāvamaññitabbaṃ. Tameko manusso kākasunakhaparivāritaṃ disvā 『『putto me laddho』』ti gehaṃ nesi, tassa pana hatthato kosambakaseṭṭhi kahāpaṇasahassaṃ datvā aggahesi, tamatthaṃ sandhāya 『『kosambiyaṃ ekassa kulassa ghare nibbattī』』tiādi vuttaṃ. Sattakkhattuṃ ghātāpanatthaṃ upakkamakaraṇampi puttachaḍḍanakammasseva nissando. Seṭṭhidhītāyāti janapadaseṭṭhino dhītāya. Veyyattiyenāti paññāveyyattiyena. Sā hi tassa pitarā pesitaṃ mārāpanapaṇṇaṃ phāletvā vivāhapaṇṇaṃ bandhitvā jīvitalābhaṃ karoti. Tāyeva sarasampattiyā ghositaseṭṭhi nāma jāto.
Sarīrasantappanatthanti himavanteva mūlaphalāhāratāya kilantasarīrassa loṇambilasevanena pīnanatthaṃ. Tasitāti pipāsitā. Kilantāti parissantakāyā. Vaṭarukkhanti mahānigrodharukkhaṃ. Te kira taṃ patvā tassa mūle nisīdiṃsu. Atha jeṭṭhakatāpaso nigrodharukkhassa sobhāsampattiṃ passitvā 『『mahānubhāvo maññe ettha adhivutthā devatā. Sādhu vatāyaṃ devatā isigaṇassa pānīyādidānena addhānaparissamaṃ vinodeyyā』』ti cintesi. Devatāpi tathā cintitaṃ utvā isigaṇassa pānīyanhānakabhojanāni adāsi. Tenāha 『『tatthā』』tiādi. Jeṭṭhakatāpasassa pana tathā cintanaṃ avisesato sabbattha āropetvā 『『saṅgahaṃ paccāsisantā』』ti vuttaṃ. 『『Hatthaṃ pasāretvā』』ti iminā hatthappasāraṇamattena tassā yathicchitanipphattiṃ dasseti. Devatā āhāti sā attano puññassa parittakattā lajjāya kathetuṃ avisahantīpi punappunaṃ nippīḷiyamānā evamāha. Soti anāthapiṇḍiko gahapati. Bhatakānanti bhatiyā veyyāvaccaṃ karontānaṃ dāsapesakammakarānaṃ. Pakatibhattavetanamevāti pakatiyā dātabbabhattavetanameva. Tadā uposathikattā kammaṃ akarontānampi kammakaraṇadivase dātabbabhattavetanameva, na tato ūnanti attho. Dhammapadaṭṭhakathāyaṃ khuddakabhāṇakānaṃ matena 『『sāyamāsatthāya āgato』』ti (dha. pa. aṭṭha. 1.2.sāmāvatīvatthu) vuttaṃ, idha pana dīghabhāṇakānaṃ matena 『『majjhanhike pātarāsatthāya āgato』』ti. Kañcīti kañcipi bhatakaṃ, kiñcipi bhatakakammanti vā sambandho. Majjhanhikakālattā 『『upaḍḍhadivaso gato』』ti āha, tena upaḍḍhadivasameva samādinnattā 『『upaḍḍhūposatho』』ti taṃ voharantīti dasseti. Dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.2 sāmāvatīvatthu) rattibhāgena upaḍḍhūposatho vutto, idha pana majjhanhikato paṭṭhāya divasabhāgeneva, tadavasesadivasarattibhāgena vā. Asamepi hi bhāge upaḍḍhasaddo pavattati. Tadahevāti aruṇuggamanakālaṃ sandhāya vuttaṃ.
『『Ghosopi kho dullabho lokasmiṃ yadidaṃ buddho』』ti sañjātapītipāmojjo. Tadahevāti kosambiṃ pattadivasato dutiyadivaseyeva. Turitātthāti turitā attha, sīghayāyino bhavathāti attho. Ehibhikkhupabbajjaṃ sandhāya 『『pabbajitvā』』ti vuttaṃ. Arahattanti catupaṭisambhidāsamalaṅkataṃ arahantabhāvaṃ. Tepi seṭṭhino sotāpattiphale patiṭṭhāya aḍḍhamāsamattaṃ dānāni datvā paccāgamma tayo vihāre kāresuṃ. Bhagavā pana devasikaṃ ekekasmiṃ vihāre vasati. Yassa ca vihāre vuttho, tasseva ghare piṇḍāya carati, tadā pana ghositassa vihāre viharati. Tena vuttaṃ 『『kosambiyaṃ viharati ghositārāme』』ti.
Bāhirasamayamattena upajjhāyo, na sāsane viya upajjhāyalakkhaṇena. Upecca parassa vācāya ārambhanaṃ bādhanaṃ upārambho, dosadassanavasena ghaṭṭananti attho. Tenāha 『『vādaṃ āropetukāmā hutvā』』ti. Vadanti nindāvasena kathenti etenāti hi vādo, doso, tamāropetukāmā upari patiṭṭhapetukāmā hutvāti attho. Kathamāropetukāmāti āha 『『iti kirā』』tiādi. Taṃ jīvaṃ taṃ sarīranti yaṃ vatthu jīvasaññitaṃ, tadeva sarīrasaññitaṃ. Idañhi 『『rūpaṃ attato samanupassatī』』ti vuttavādaṃ gahetvā vadanti. Rūpañca attānañca advayaṃ ekībhāvaṃ katvā samanupassanavasena, 『『satto』』ti vā bāhirakaparikappitaṃ attānaṃ sandhāya vadanti. Tathā hi vuttaṃ 『『idheva satto bhijjatī』』ti. Assāti samaṇassa gotamassa. Bhijjatīti nirudayavināsavasena vinassati. Tena jīvitasarīrānaṃ anaññattānujānanato, sarīrassa ca bhedadassanato. Na hettha yathā diṭṭhabhedavatā sarīrato anaññattā adiṭṭhopi jīvassa bhedo vutto, evaṃ adiṭṭhabhedavatā jīvato anaññattā sarīrassāpi abhedoti sakkā vattuṃ tassa bhedassa paccakkhasiddhattā, bhūtupādāyarūpavinimuttassa ca sarīrassa abhāvatoti iminā adhippāyenāha 『『ucchedavādo hotī』』ti.
Aññaṃ jīvaṃ aññaṃ sarīranti aññadeva vatthu jīvasaññitaṃ, aññaṃ sarīrasaññitaṃ. Idañhi 『『rūpavantaṃ attānaṃ samanupassatī』』tiādinayappavattavādaṃ gahetvā vadanti. Rūpabhedasseva diṭṭhattā , attani ca tadabhāvato 『『attā nicco』』ti ayamattho āpanno vāti iminā adhippāyenāha 『『satto sassato āpajjatī』』ti.
379-380. Tayidaṃ nesaṃ vañjhāputtassa dīgharassatādiparikappanasadisaṃ, tasmāyaṃ pañho ṭhapanīyo. Na hesa atthanissito, na dhammanissito, nādibrahmacariyako, na nibbidādiatthāya saṃvattati. Poṭṭhapādasuttañcettha nidassanaṃ. Taṃ tattha rājanimīlanaṃ katvā 『『tena hāvusosuṇāthā』』tiādinā satthā nesaṃ upari dhammadesanamārabhīti āha 『『atha bhagavā』』tiādi. Sassatucchedadiṭṭhiyo dve antā. Ariyamaggo majjhimā paṭipadā. Tassāyeva paṭipadāyāti micchāpaṭipadāya eva.
Saddhāpabbajitassāti saddhāya pabbajitassa 『『evamahaṃ ito vaṭṭadukkhato nissarissāmī』』ti pabbajjamupagatassa, tadanurūpañca sīlaṃ pūretvā paṭhamajjhānena samāhitacittassa. Etanti kilesavaṭṭaparivuddhidīpanaṃ 『『taṃ jīvaṃ taṃ sarīra』』ntiādikaṃ diṭṭhisaṃkilesanissitavacanaṃ. Nibbicikiccho na hotīti dhammesu tiṇṇavicikiccho na hoti, tattha tattha āsappanaparisappanavasena pavattatīti attho.
Etamevaṃjānāmīti yena so bhikkhu paṭhamaṃ jhānaṃ upasampajja viharati, etaṃ sasampayuttaṃ dhammaṃ 『『mahaggatacitta』』nti evaṃ jānāmi. Tathā hi vuttaṃ 『『mahaggatacittametanti saññaṃ ṭhapesi』』nti. No ca evaṃ vadāmīti yathā diṭṭhigatikā taṃ dhammajātaṃ sanissayaṃ abhedato gaṇhantā 『『taṃ jīvaṃ taṃ sarīra』』nti, tadubhayaṃ vā bhedato gaṇhantā 『『aññaṃ jīvaṃ añña sarīra』』nti attano micchāgāhaṃ pavedenti, evamahaṃ na vadāmi tassa dhammassa supariññātattā. Tenāha 『『atha kho』』tiādi. Bāhirakā yebhuyyena kasiṇajjhānāni eva nibbattentīti vuttaṃ 『『kasiṇaparikammaṃ bhāventassā』』ti. Yasmā bhāvanānubhāvena jhānādhigamo, bhāvanā ca pathavīkasiṇādisañjānanamukhena hotīti katvā saññāsīsena niddisīyati, tasmā 『『saññābalena uppanna』』nti āha. Tena vuttaṃ 『『pathavīkasiṇameko sañjānātī』』tiādi. Yasmā pana bhagavatā tattha tattha vāre 『『atha ca panāhaṃ na vadāmī』』ti vuttaṃ, tasmā bhagavato vacanamupadesaṃ katvā na vattabbaṃ kiretaṃ kevalinā uttamapurisenāti adhippāyena 『『na kallaṃ tasseta』』nti āhaṃsu, na sayaṃ paṭibhānenāti dassetuṃ 『『maññamānā vadantī』』ti vuttaṃ. Sesaṃ anantarasutte vuttanayattā, pākaṭattā ca suviññeyyameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā jāliyasuttavaṇṇanāya līnatthapakāsanā.
Jāliyasuttavaṇṇanā niṭṭhitā.
- Mahāsīhanādasuttavaṇṇanā
Acelakassapavatthuvaṇṇanā
-
Evaṃ jāliyasuttaṃ saṃvaṇṇetvā idāni mahāsīhanādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, jāliyasuttassānantaraṃ saṅgītassa suttassa mahāsīhanādasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… uruññāyaṃ viharatīti mahāsīhanādasutta』』nti āha. Etadeva nāmanti yasmiṃ raṭṭhe taṃ nagaraṃ, tassa raṭṭhassapi yasmiṃ nagare bhagavā vihāsi, tassa nagarassapi 『『uruññā』』tveva nāmaṃ, tasmā uruññāyanti uruññānāmajanapade uruññānāmanagareti āvuttiādinayena attho veditabbo. Iminā imamatthaṃ dasseti – na sabbattha niyatapulliṅgaputhuvacanāva janapadavācī saddā, katthaci aniyatapulliṅgaputhuvacanāpi yathā 『『āḷaviyaṃ viharatī』』ti (pāci. 84, 89) keci janapadamevatthaṃ vadanti, taṃ apanetuṃ 『『bhagavā hī』』tiādi vuttaṃ. Ramaṇīyoti manoharabhūmibhāgatāya, chāyūdakasampattiyā, janavivittatāya ca manoramo. Migānaṃ abhayaṃ deti etthāti migadāyo. Tenāha 『『so』』tiādi. Celaṃ vatthaṃ, taṃ natthi assāti aceloti vuttaṃ 『『naggaparibbājako』』ti. Nāmanti gottanāmaṃ. Tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī. Yasmā tathābhūto tapaṃ nissito, tapo ca taṃ nissito hoti, tasmā 『『tapanissitaka』』nti āha. Muttācārādīti ettha ādisaddena parato pāḷiya (dī. ni. 1.397) māgatā hatthāpalekhanādayo saṅgahitā. Lūkhaṃ pharusaṃ sādhusammatācāravirahato apasādanīyaṃ ājīvati vattatīti lūkhājīvīti aṭṭhakathāmuttakanayo. Uppaṇḍetīti uhasanavasena paribhāsati. Upavadatīti avaññāpubbakaṃ apavadati. Tena vuttaṃ 『『hīḷeti vambhetī』』ti. 『『Hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu viya dhammasaddo hetupariyāyoti āha 『『kāraṇassa anukāraṇa』』nti. Tathāvuttasaddatthoyevettha kāraṇasaddassa hetubhāvato. Atthavasā payutto hi saddapayogo. Soyeva ca saddattho parehi vuccamāno anukāraṇaṃ tadanurūpaṃ tassadisaṃ vā tato pacchā vā vuttakāraṇabhāvato. Parehīti yesaṃ tumhehi idaṃ vuttaṃ, tehi parehi. Vuttakāraṇenāti yathā tehi vuttaṃ, tathā ce tumhehi na vuttaṃ, evaṃ sati tehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ kāraṇaṃ ṭhānaṃ nāgaccheyya, kimevaṃ nāgacchatīti yojanā. 『『Idaṃ vuttaṃ hotī』』tiādinā tadevatthaṃ saṅkhepato dasseti.
-
Idāni yaṃ vibhajjavādaṃ sandhāya bhagavatā 『『na mete vuttavādino』』ti saṅkhepena vatvā taṃ vibhajitvā dassetuṃ 『『idhāhaṃ kassapā』』tiādi vuttaṃ, taṃ vibhāgena dassento 『『idhekacco』』tiādimāha. Bhagavā hi niratthakaṃ anupasamasaṃvattanikaṃ kāyakilamathaṃ 『『attakilamathānuyogo dukkho anariyo anatthasaṃhito』』tiādinā (saṃ. ni. 5.1081; mahāva. 13). Garahati, sātthakaṃ pana upasamasaṃvattanikaṃ kāyakilamathaṃ 『『āraññiko hoti, paṃsukūliko hotī』』tiādinā (a. ni. 5.181, 182; pari. 325) vaṇṇeti. Appapuññatāyāti apuññatāya. Appasaddo cettha 『『dvattichadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabba』』ntiādīsu (pāci. 135) viya abhāvattho. Micchādiṭṭhibhāvato kammaphalaṃ paṭikkhipantena 『『natthi dinna』』ntiādinā (dī. ni. 1.171; ma. ni. 1.445; 2.94, 225; 3.91, 116, 136; saṃ. ni. 3.210; a. ni. 3.118; 10.176; dha. sa. 1221; vibha. 907) micchādiṭṭhiṃ purakkhatvā jīvitavuttihetu tathā tathā duccaritapūraṇaṃ sandhāya 『『tīṇi duccaritāni pūretvā』』ti vuttaṃ.
Bhiyyosomattāyāti mattato atirekaṃ. 『『Bhiyyoso』』ti hi idaṃ bhiyyosaddena samānatthaṃ nepātikaṃ. Anesanavasenāti kohaññe ṭhatvā asantaguṇasambhāvanicchāya yathā tathā tapaṃ katvā anesitabbamesanāvasena micchājīvenāti attho. Yathāvuttanayena jīvitavuttihetu tīṇi duccaritāni pūretvā.Ime dveti 『『appapuñño, puññavā』』ti ca vutte duccaritakārino dve puggale.
Dutiyanaye ime dveti 『『appapuñño, puññavā』』ti ca vutte sucaritakārino dve puggale.
Paṭhamadutiyanayesu vuttanayeneva tatiyacatutthanayesupi yathākkamaṃ attho veditabbo. Paṭhamatatiyanayesu cettha ahetukaakiriyavādino. Dutiyacatutthanayesu pana kammakiriyavādinoti daṭṭhabbaṃ. Appadukkhavihārīti appakaṃ dukkhena vihārī. Bāhirakācārayuttoti sāsanācārato bāhirakena titthiyācārena yutto. Attānaṃ sukhetvāti adhammikena anesanāya laddhapaccayanimittena sukhena attānaṃ sukhetvā sukhaṃ katvā, 『『sukhe ṭhapetvā』』ti adhunā pāṭho.
『『Na dāni mayā sadiso atthī』』tiādinā taṇhāmānadiṭṭhisaṅkhātānaṃ tissannaṃ maññanānaṃ vasena duccaritapūraṇamāha. Lābhasakkāraṃ vā uppādento tīṇi duccaritāni puretvāti sambandho. Micchādiṭṭhivasenāti 『『natthi kāmesu doso』』ti evaṃ pavattamicchādiṭṭhivasena. Paribbājikāyāti bāhirapabbajjamupagatāya tāpasadārikāya, channaparibbājikāya ca. 『『Aparo』』ti etthāpi hi 『『tāpaso vā channaparibbājako vā』』ti adhikāro. Daharāyāti taruṇāya. Mudukāyāti sukhumālāya. Lomasāyāti tanutambalomatāya appalomavatiyā. Lomaṃ etissā atthīti lomasā. Liṅgattayepi hi sa-paccayena padasiddhimicchanti saddavidū. Kāmesūti vatthukāmesu. Pātabbatanti paribhuñjitabbaṃ. Paribhogattho hettha pā-saddo, tabbasaddo ca bhāvasādhano. Tā-saddo pana sakatthe yathā 『『devatā』』ti, pātabbatanti vā paribhuñjanakataṃ, kattusādhano cettha tabbasaddo yathā uparipaṇṇāsake pañcattayasutte 『『ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṃ paññapentī』』ti (ma. ni. 3.24) tathā hi tadaṭṭhakathāyaṃ vuttaṃ 『『vijānātīti viññātabbaṃ, diṭṭhasutamutaviññātamattena pañcadvārikasaññāpavattimattenāti ayañhi ettha attho』』ti, (ma. ni. aṭṭha. 3.24) taṭṭīkāyañca 『『yathā niyyantīti niyyānikāti bahulaṃ vacanato kattusādhano niyyānikasaddo, evaṃ idha viññātabbasaddoti āha 『vijānātīti viññātabba』nti,』』 tā-saddo pana bhāve. Assādiyamānapakkhe ṭhito kilesakāmopi vatthukāmapariyāpannoyeva, tasmā tesu yathāruci paribhuñjantoti attho.
Idanti nayacatukkavasena vuttaṃ atthappabhedavibhajanaṃ. 『『Titthiyavasena āgataṃ aṭṭhakathāyaṃ tathā vibhattattā』』ti (dī. ni. ṭī. 1.382) ācariyena vuttaṃ, tathāyeva pana pāḷiyampi vibhattanti veditabbaṃ. Sāsanepīti imasmiṃ sāsanepi.
Kathaṃ labbhatīti āha 『『ekacco hī』』tiādi. Yasmā na labhati, tasmā anesanaṃ katvātiādinā yojetabbaṃ. Arahattaṃ vā attani asantaṃ 『『atthi me』』ti yathārutaṃ paṭijānitvā. Sāmantajappanapaccayapaṭisevanairiyāpathasannissitasaṅkhātāni tīṇi vā kuhanavatthūni paṭisevitvā.
Tādisovāti dhutaṅga (visuddhi. 1.22; theragā. aṭṭha. 2.844 ādayo) samādānavasena lūkhājīvī eva. Anesanavasenāti nidassanamattaṃ. 『『Arahattapaṭijānanenā』』tiādipi hi vattabbaṃ.
Dullabhasukho bhavissāmi duggatīsu upapattiyāti adhippāyo. Asakkontoti ettha antasaddo bhāvalakkhaṇe, asakkuṇamāne satīti attho.
383.Asukaṭṭhānatoti asukabhavato. Āgatāti upapattivasena idhāgatā. Idāni gantabbaṭṭhānañcāti upapattivaseneva āyatiṃ gamitabbabhavañca. Tatoti atītabhavato. Puna upapattinti āyatiṃ anantarabhave puna upapattiṃ, tato anantarabhavepi puna upapattinti punappunaṃ nibbattiṃ. Kena kāraṇena garahissāmīti ettha yathābhūtamajānanto icchādosavasena yaṃ kiñci garaheyya, na tathā cāhaṃ, ahaṃ pana yathābhūtaṃ jānanto sabbampetaṃ kena kāraṇena garahissāmi, sabbassapetassa tapassa garahāya kāraṇaṃ natthīti imamadhippāyaṃ dassento 『『garahitabbamevā』』tiādimāha. Bhaṇḍikanti puṭabhaṇḍikaṃ. Upamāpakkhe parisuddhatāya dhotaṃ, tathā adhotañca, upameyyapakkhe pana pasaṃsitabbaguṇatāya dhotaṃ parisuddhaṃ, tathā adhotañcāti attho. Tamatthanti garahitabbassa ceva garahaṇaṃ, pasaṃsitabbassa ca pasaṃsanaṃ.
- Diṭṭhadhammikassa, samparāyikassa ca atthassa sādhanavasena pavattiyā garukattā na koci na sādhūti vadati. Pañcavidhaṃ veranti pāṇātipātādipañcavidhaveraṃ. Tañhi pañcavidhassa sīlassa paṭipakkhabhāvato, sattānaṃ verahetutāya ca 『『vera』』nti vuccati, tato eva ca taṃ na koci 『『sādhū』』ti vadati tathā diṭṭhadhammikādiatthānamasādhanato, sattānaṃ sādhubhāvassa dūsanato ca. Na nirundhitabbanti rūpaggahaṇe na nivāretabbaṃ. Dassanīyadassanattho hi cakkhupaṭilābhoti tesamadhippāyo. Ayameva nayo sotādīsupi. Yadaggena tesaṃ pañcadvāre asaṃvaro sādhu, tadaggena tattha saṃvaro na sādhūti adhippāyo hotīti āha 『『puna…pe… asaṃvara』』nti.
Ayamettha aṭṭhakathāto aparo nayo – yaṃ te ekaccaṃ vadanti 『『sādhū』』ti te 『『eke samaṇabrāhmaṇā』』ti vuttā titthiyā yaṃ attakilamathānuyogādiṃ 『『sādhū』』ti vadanti, taṃ mayaṃ na 『『sādhū』』ti vadāma. Yaṃ te…pe… 『『na sādhū』』ti yaṃ pana te anavajjapaccayaparibhogaṃ, sunivatthasupārutādisammāpaṭipattiñca 『『na sādhū』』ti vadanti, taṃ mayaṃ 『『sādhū』』ti vadāmāti.
Iti yaṃ paravādamūlakaṃ catukkaṃ dassitaṃ, tadeva puna sakavādamūlakaṃ catukkaṃ katvā dassitanti viññāpetuṃ 『『eva』』ntiādi vuttaṃ. Yañhi kiñci kenaci samānaṃ, tenapi taṃ samānameva. Yañca kiñci kenaci asamānaṃ, tenapi taṃ asamānamevāti āha 『『samānāsamānata』』nti. Ettha ca samānatanti samānatāmattaṃ. Anavasesato hi pahātabbadhammānaṃ pahānaṃ, upasampādetabbadhammānaṃ upasampādanañca sakavādeva dissati, na paravāde. Tena vuttaṃ 『『tyāhaṃ upasaṅkamitvā evaṃ vadāmī』』tiādi. Sakavādaparavādānurūpaṃ vuttanayena pañcasīlādivaseneva attho veditabbo.
Samanuyuñjāpanakathāvaṇṇanā
385.Antamiti āṇattiyaṃ pañcamīattanopadaṃ. Laddhiṃ pucchantoti 『『kiṃ samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattati, udāhu pare gaṇācariyā, ettha tāva attano laddhiṃ vadehī』』ti evaṃ paṭiññātaṃ siddhantaṃ pucchanto. Kāraṇaṃ pucchantoti 『『samaṇova gotamo saṃkilesadhamme anavasesaṃ pahāya vattatī』』ti vutte 『『kāraṇenapi etamatthaṃ gāhayā』』ti evaṃ hetuṃ pucchanto. Ubhayaṃ pucchantoti 『『idaṃ nāmettha kāraṇa』』nti kāraṇaṃ vatvā paṭiññāte atthe sādhiyamāne anvayato, byatirekato ca kāraṇaṃ samatthetuṃ sadisāsadisappabhedaṃ upamodāharaṇadvayaṃ pucchanto. Apica hetupamodāharaṇavasena tilakkhaṇasampattiyā yathāpaṭiññāte atthe sādhite sammadeva anu pacchā bhāsanto nigamentopi samanubhāsati nāmāti veditabbaṃ. 『『Upasaṃharitvā』』ti pāṭhaseso. 『『Kiṃ te』』tiādi upasaṃharaṇākāradassanaṃ . Dutiyapadepīti 『『saṅghena vā saṅgha』』nti padepi. Vacanasesaṃ, upasaṃharaṇākārañca sandhāya 『『eseva nayo』』ti vuttaṃ.
Tamatthanti taṃ pahātabbadhammānaṃ anavasesaṃ pahāya vattanasaṅkhātaṃ, samādātabbadhammānaṃ anavasesaṃ samādāya vattanasaṅkhātañca atthaṃ. Yojetvāti akusalādipadehi yojetvā. Akosallasambhūtādiatthena akusalā ceva tatoyeva akusalāti ca saṅkhātā,saṅkhātasaddo cettha ñātattho, koṭṭhāsattho ca yujjatīti āha 『『ñātā, koṭṭhāsaṃ vā katvā ṭhapitā』』ti, purimena cettha padena ekantākusale vadati, pacchimena taṃ sahagate, tappaṭipakkhiye ca. Evañhi koṭṭhāsakaraṇena ṭhapanaṃ upapannaṃ hoti. Akusalapakkhikabhāvena hi vavatthāpanaṃ koṭṭhāsakaraṇaṃ. Avajjasaddo dosattho gārayhapariyāyattā, a-saddassa ca tabbhāvavuttitoti āha 『『sadosā』』ti. Ariyā nāma niddosā. Ime pana akusalā kathañcipi niddosā na hontīti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.
386-392.『『Ya』』nti etaṃ kāraṇe paccattavacananti dasseti 『『yenā』』ti iminā. Yaṃ vā panāti asambhāvanāvacanametaṃ, yaṃ vā pana kiñcīti attho. Pahāya vattantīti ca atthavasā puthuvacanavipariṇāmoti vuttaṃ 『『yaṃ vā taṃ vā appamattakaṃ pahāya vattantī』』ti. Gaṇācariyā cettha pūraṇamakkhaliādayo. Satthupabhavattā saṅghassa saṅghasampattiyāpi satthusampatti vibhāvīyatīti āha 『『saṅgha…pe… siddhito』』ti, sā pana pasaṃsā pasādahetukāti pasādamukhena taṃ dassetuṃ 『『pasīdamānāpī』』tiādi vuttaṃ. Tattha sampiṇḍanatthena pi-saddena appasīdamānāpi evameva na pasīdantīti sampiṇḍeti. Yathā hi anvayato satthusampattiyā sāvakesu, sāvakasampattiyā ca satthari pasādo samuccīyati, evaṃ byatirekato satthuvipattiyā sāvakesu, sāvakavipattiyā ca satthariappasādoti daṭṭhabbaṃ. 『『Tathā hī』』tiādi tabbivaraṇaṃ. Sarīrasampattinti rūpasampattiṃ, rūpakāyapāripūrinti attho. Rūpappamāṇe satte sandhāya idaṃ vuttaṃ, 『『dhammadesanaṃ vā sutvā』』ti idantu ghosappamāṇe, dhammappamāṇe ca, 『『bhikkhūnaṃ panācāragocara』』ntiādiṃ pana dhammappamāṇe, lūkhappamāṇe ca. Ācāragocarādīhi dhammo, sammāpaṭipattiyā lūkho ca hoti . Tasmā 『『bhavanti vattāro』』ti paṭhamapade rūpappamāṇā, ghosappamāṇā, dhammappamāṇā ca, dutiyapade dhammappamāṇāva yojetabbā. Kīvarūpoti kittakajātiko. Yā saṅghassa pasaṃsāti ānetvā sambandho, ayameva vā pāṭho.
Tattha yā buddhānaṃ, buddhasāvakānameva ca pāsaṃsatā, aññesañca tadabhāvo jotito, taṃ viratippahānasaṃvaruddesavasena nīharitvā dassento 『『ayamadhippāyo』』tiādimāha. Tattha setughātaviratiyā ariyamaggasampayuttattā 『『sabbena sabbaṃ natthī』』ti vuttaṃ. Aṭṭhasamāpattivasena vikkhambhanappahānamattaṃ, vipassanāmattavasena tadaṅgappahānamattanti yathālābhaṃ yojetabbaṃ. Vipassanāmattavasenāti ca 『『anicca』』nti vā 『『dukkha』』nti vā vividhaṃ dassanamattavasena, na pana nāmarūpavavatthānapaccayapariggaṇhanapubbakaṃ lakkhaṇattayaṃ āropetvā saṅkhārānaṃ sammasanavasena. Nāmarūpaparicchedo, hi anattānupassanā ca bāhirakānaṃ natthi. Itarāni samucchedapaṭippassaddhinissaraṇappahānāni tīṇi sabbena sabbaṃ natthi maggaphalanibbānattā. Lokiyapañcasīlato añño sabbopi sīlasaṃvaro, 『『khamo hoti sītassa uṇhassā』』tiādinā (ma. ni. 1.24; 3.159; a. ni. 4.114) vutto suparisuddho khantisaṃvaro, 『『paññāyete pidhiyyare』』tiādinā (su. ni. 1041; cūḷani. 60) vutto kilesānaṃ samucchedako maggañāṇasaṅkhāto ñāṇasaṃvaro, manacchaṭṭhānaṃ indriyānaṃ pidahanavasena pavatto suparisuddho indriyasaṃvaro, 『『anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā』』tiādinā (dī. ni. 2.403; ma. ni. 1.135; saṃ. ni. 5.8; vibha. 205) vutto sammappadhānasaṅkhāto vīriyasaṃvaroti imaṃ saṃvarapañcakaṃ sandhāya 『『sesaṃ sabbena sabbaṃ natthī』』ti vuttaṃ.
『『Pañca kho panime pātimokkhuddesā』』tiādinā yathāvuttasīlasseva puna gahaṇaṃ sāsane sīlassa bahubhāvaṃ dassetvā tadekadese eva paresaṃ avaṭṭhānadassanatthaṃ. 『『Uposathuddesā』』ti adhunā pāṭho. Paññāyatīti patiṭṭhitabhāvena pākaṭo hoti, tasmā mayā hi…pe… natthīti yojetabbaṃ. Sīhanādanti seṭṭhanādaṃ, abhītanādaṃ kenaci appaṭivattiyavādaṃ. Yaṃ pana vadanti –
『『Uttarasmiṃ pade byaggha-puṅgavosabhakuñjara;
Sīhasaddūlanāgādyā, pume seṭṭhatthagocarā』』ti.
Taṃ yebhuyyavasenāti daṭṭhabbaṃ.
Ariyaaṭṭhaṅgikamaggavaṇṇanā
- 『『Ayaṃ pana yathāvutto mama vādo aviparītova, tassevaṃ aviparītabhāvo imaṃ maggaṃ paṭipajjitvā aparappaccayato jānitabbo』』ti evaṃ aviparītabhāvāvabodhanatthaṃ. Pāḷiyaṃ 『『atthi kassapā』』tiādīsu ayaṃ yojanā – yaṃ maggaṃ paṭipanno sāmaṃyeva attapaccakkhato evaṃ ñassati dakkhati 『『samaṇo gotamo vadanto yuttapattakāle tathabhāvato bhūtaṃ, ekaṃsena hitāvahabhāvato atthaṃ, dhammato anapetattā dhammaṃ, vinayayogato, paresañca vinayanato vinayaṃ vadatī』』ti, so mayā sayaṃ abhiññā sacchikatvā pavedito sakalavaṭṭadukkhanissaraṇabhūto atthi kassapa maggo, tassa ca adhigamūpāyabhūtā pubbabhāgapaṭipadāti, tena 『『samaṇo gotamo ime dhamme anavasesaṃ pahāya vattatī』』tiādi nayappavatto vādo kenaci asampakampito yathābhūta sīhanādoti dasseti. Dakkhatīti cettha ssati-saddena padasiddhi 『『yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ karissatī』』tiādīsu viya.
『『Evametaṃ yathābhūtaṃ sammappaññāya passatī』』tiādi suttapadesu (a. ni. 3.134) viya ca maggañca paṭipadañca ekato katvā dassento. 『『Ayamevā』』ti sāvadhāraṇavacanaṃ maggassa puthubhāvapaṭikkhepatthaṃ, sabbaariyasādhāraṇabhāvadassanatthaṃ, sāsane pākaṭabhāvadassanatthañca. Tenāha 『『ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā』』ti (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367, 384).
『『Eseva maggo natthañño, dassanassa visuddhiyā』』ti, (dha. pa. 274) –
『『Ekāyanaṃ jātikhayantadassī,
Maggaṃ pajānāti hitānukampī;
Etena maggena atariṃ su pubbe,
Tarissanti ye ca taranti ogha』』nti. (saṃ. ni. 5.384, 409; cūḷani. 107, 211; netti. 170) ca –
Sabbesu ceva suttapadesesu, abhidhammapadesesu (vibha. 355) ca ekovāyaṃ maggo pākaṭoti.
Tapopakkamakathāvaṇṇanā
- Tapoyeva upakkamitabbato, ārabhitabbato tapopakkamāti āha 『『tapārambhā』』ti, ārambhanañcettha tapakaraṇamevāti dasseti 『『tapokammānī』』ti iminā. Samaṇakammasaṅkhātāti samaṇehi kattabbakammasaññitā. Brāhmaṇakammasaṅkhātāti etthāpi eseva nayo. Niccoloti nissaṭṭhacolo sabbena sabbaṃ paṭikkhittacolo. Celaṃ, coloti ca pariyāyavacanaṃ. Koci chinnabhinnapaṭapilotikadharopi dasantayuttassa vatthassa abhāvato 『『niccolo』』ti vattabbataṃ labheyyāti taṃ nivattetuṃ 『『naggo』』ti vuttaṃ, naggiyavatasamādānena sabbathā naggoti attho. Lokiyakulaputtācāravirahitatāva vissaṭṭhācāratāti dasseti 『『uccārakammādīsū』』tiādinā. Kathaṃ virahitoti āha 『『ṭhitakovā』』tiādi, idañca nidassanamattaṃ vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Apalikhatīti udakena adhovanato apalihati. So kira daṇḍakaṃ 『『satto』』ti paññapeti, tasmā taṃ paṭipadaṃ pūrento evaṃ karotīti vuttaṃ 『『uccāraṃ vā』』tiādi. Tattha apalikhatīti apakasati.
『『Ehi bhadanto』』ti vutte upagamanasaṅkhāto vidhi ehibhaddanto, taṃ caratīti ehibhaddantiko, ruḷhisaddena cettha taddhitasiddhi yathā 『『ehipassiko』』ti, (ma. ni. 1.74) tappaṭikkhepena naehibhaddantiko, tadevatthaṃ dasseti 『『bhikkhāgahaṇattha』』ntiādinā. Na etīti na āgacchati. Evaṃ natiṭṭhabhaddantikoti etthāpi. Samaṇena nāma sayaṃvacanakareneva bhavitabbaṃ, na paravacanakarenāti adhippāyena tadubhayampi…pe… na karoti. Puretaranti taṃ ṭhānaṃ attanā upagamanato paṭhamataraṃ, taṃ kira so 『『bhikkhunā nāma yādicchakī eva bhikkhā gahetabbā』』ti adhippāyena na gaṇhāti. Uddissakataṃ pana 『『mama nimittabhāvena bahū khuddakā pāṇā saṅghāṭamāpāditā』』ti adhippāyena nādhivāseti. Nimantanampi 『『evaṃ tesaṃ vacanaṃ kataṃ bhavissatī』』ti adhippāyena na sādiyati. Kumbhīti pakkabhikkhāpakkhittakumbho. Ukkhalīti bhikkhāpacanakumbho. Pacchīti bhikkhāpakkhittapiṭakaṃ. Tatopīti kumbhīkaḷopitopi. Kumbhīādīsupi so sattasaññīti āha 『『kumbhīkaḷopiyo』』tiādi. 『『Ayaṃ ma』』ntiādīsupi eseva nayo. Antaranti ubhinnamantarāḷaṃ.
Kabaḷantarāyoti ālopassa antarāyo. Etthāpi so sattasaññī. Purisantaragatāyāti purisasamīpagatāya. Ratiantarāyoti kāmaratiyā antarāyo. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṃkitti. Tathā saṃhaṭataṇḍulādisañcayo tena katabhattamidhādhippetanti vuttaṃ 『『saṃkittetvā katabhattesū』』ti. Majjhimanikāye mahāsīhanādasuttantaṭīkāyaṃ pana ācariyeneva evaṃ vuttaṃ 『『saṃkittayanti etāyāti saṃkitti, gāmavāsīhi samudāyavasena kiriyamānakiriyā, ettha pana bhattasaṃkitti adhippetāti āha 『saṃkittetvā katabhattesū』ti』』. Idaṃ pana tassa ukkaṭṭhapaṭipadāti dasseti 『『ukkaṭṭho』』tiādinā. Yathā cettha, evaṃ 『『naehibhaddantiko』』tiādīsupi ukkaṭṭhapaṭipadādassanaṃ veditabbaṃ. Sāsaddo sunakhapariyāyo. Tassāti sunakhassa. Tatthāti tasmiṃ ṭhāne. Samūhasamūhacārinīti saṅghasaṅghacārinī. Manussāti veyyāvaccakaramanussā.
Sovīrakanti kañjikaṃ. 『『Loṇasovīraka』』nti keci, tadayuttameva, 『『sabbasassasambhārehi kata』』nti vuttattā. Loṇasovīrakañhi sabbamacchamaṃsapupphaphalādisambhārakataṃ. Surāpānamevāti majjalakkhaṇappattāya surāya pānameva. Merayampettha saṅgahitaṃ lakkhaṇahārena, ekasesanayena vā. Sabbesupīti sāvajjānavajjesupi kañjikasurādīsu. Ekāgārameva bhikkhācariyāya upagacchatīti ekāgāriko. Nivattatīti paccāgacchati, sati bhikkhālābhe taduttari na gacchatīti vuttaṃ hoti. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattaggāhi khuddakaṃ bhikkhādānabhājanaṃ. Tenāha 『『khuddakapātī』』ti. Aggabhikkhanti anāmaṭṭhabhikkhaṃ , samābhisaṅkhatatāya vā uttamabhikkhaṃ. Abhuñjanavasena eko ho etassāti ekāhiko, āhāro, taṃ āhāraṃ āhāretīti attho. So pana atthato ekadivasalaṅghakoti vuttaṃ 『『ekadivasantarika』』nti. Esa nayo 『『dvāhika』』ntiādīsupi. Apica ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ, ekāhavāro vā ekāhikaṃ. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ, dvīhavāro vā dvāhikaṃ. Sesadvayepi ayaṃ nayo. Ukkaṭṭho hi pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Evaṃ sesadvayepi. Majjhimāgamaṭīkāyaṃ pana 『『ekāhaṃ antarabhūtaṃ etassa atthīti ekāhikaṃ. Sesapadesupi esa nayo』』ti vuttaṃ. 『『Therā bhikkhū bhikkhuniyo ovadanti pariyāyenā』』tiādīsu viya vārattho pariyāya saddo. Ekāhavārenāti ekāhikavārena. 『『Ekāhika』』ntiādinā vuttavidhimeva paṭipāṭiyā pavattabhāvena dassetuṃ pāḷiyaṃ 『『iti evarūpa』』ntiādi vuttanti daṭṭhabbaṃ.
395.Sāmāko nāma godhumo. Sayaṃjātā vīhijātīti aropimavīhijāti. Yadeva 『『vīhī』』ti vadanti. Likhitvāti kasitvā. Silesopīti kaṇikārādirukkhaniyyāsopi. Kuṇḍakanti tanutaraṃ taṇḍulasakalaṃ, taṇḍulakhaṇḍakanti attho. Odanena kataṃ kañjiyaṃ odanakañjiyaṃ. 『『Vāsitakena piññākena nahāyeyyā』』tiādīsu (pāci. 1203) viya piññāka saddo tilapiṭṭhapariyāyo. Yathāha 『『piññākaṃ nāma tilapiṭṭhaṃ vuccatī』』ti. 『『Taruṇakadalikkhandhameva piññāka』』nti keci, na gahetabbametaṃ katthacipi tathā avacanato.
- Saṇehi saṇavākehi nibbattitāni sāṇāni, aññehi missakāni sāṇāni eva masāṇāni niruttinayena, na chacīvarapariyāpannāni bhaṅgāni. Keci pana 『『masāṇāni nāma coḷavisesānīti parikappetvā massakacoḷānī』』ti paṭhanti, tadayuttameva porāṇehi tathā avuttattā. Erakatiṇādīnīti ettha ādisaddena akkamakacikadalivākādīnaṃ saṅgaho, erakādīhi katāni hi chavāni lāmakāni dussānīti vattabbataṃ labhanti. Chavasaddo hettha hīnavācako, purimavikappe pana matasarīravācako. Chaḍḍitanantakānīti chaḍḍitapilotikāni. Ajinassedanti ajinaṃ, pakatiajinamigacammaṃ, tadeva majjhe phālitakañce, ajinassa khipaṃ phālitamupaḍḍhanti ajinakkhipaṃ. 『『Sakhurakantipi vadantī』』ti (ma. ni. aṭṭha. 1.155) papañcasūdaniyaṃ vuttaṃ, dvinnaṃ tiṇṇaṃ vā samuditañce, ajinakkhipanti tesamadhippāyo. Vinayasaṃvaṇṇanāsu pana 『『ajinameva abhedato ajinakkhipa』』nti vuttaṃ. Kanditvāti ujjavujjavena kanditvā. 『『Ganthetvā』』tipi pāṭho, vaṭṭetvā bandhitvāti attho. Evañhi phalakacīre nidassanaṃ upapannaṃ hoti. Yaṃ sandhāya vuttanti ajitavādassa paṭikiṭṭhatarabhāve upamādassanatthaṃ yadeva kesakambalaṃ sandhāya aṅguttarāgame (a. ni. 3.138) vuttaṃ.
Tantāvutānīti tantaṃ pasāretvā vītāni. Paṭikiṭṭhoti hīno. Kasmāti vuttaṃ 『『kesakambalo』』tiādi. Pāḷiyaṃ ubbhaṭṭhako』』ti etassa 『『uddhaṃ ṭhitako』』ti attho majjhimāgamaṭṭhakathāyaṃ mahāsīhanādasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.215) vutto. Ubbhasaddo hi upariatthe nepātiko yathā 『『ubbhajāṇumaṇḍala』』nti. Anekaparimāṇā, hi nipātā, anekatthā ca.
Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha 『『ukkuṭikavīriyaṃ anuyutto』』ti. Na kevalaṃ nisinnoyeva ukkuṭiko, atha kho gacchantopi…pe… gacchati. Ayakaṇṭaketi ayomayakaṇṭake. Pakatikaṇṭaketi salākakaṇṭake. Uccabhūmiyaṃ thaṇḍilasaddoti vuttaṃ 『『ucce bhūmiṭṭhāne』』ti. Ayaṃ aṭṭhakathāto aparo nayo – thaṇḍilanti samāpakatibhūmi vuccati 『『patthaṇḍile pāturahosī』』tiādīsu viya. Amarakosepi hi nighaṇṭusatthe vuttaṃ 『『vedī parikkhatā bhūmi, same thaṇḍilaṃ cāture』』ti (sattarasamavagge 18 gāthāyaṃ) tasmā thaṇḍile anantarahitāya pakatibhūmiyaṃ seyyampi kappetīti attho. Yaṃ sandhāya tattheva nighaṇṭusatthe vuttaṃ 『『yo thaṇḍile vata vasā, sete thaṇḍilasāyi so』』ti (sattarasamavagge 44 gāthāyaṃ) rajo eva jallaṃ malīnaṃ rajojallaṃ. Tena vuttaṃ 『『sarīra』』ntiādi. Laddhaṃ āsananti nisīdituṃ yathāladdhamāsanaṃ. Akopetvāti aññattha anupagantvā. Tathā cāha 『『tattheva nisīdanasīlo』』ti. Evaṃ nisīdanto hi taṃ akopento nāma hoti. Catūsu mahāvikaṭesu gūthamevidhādhippetanti vuttaṃ 『『gūthaṃ vuccatī』』ti. Tañhi āsayavasena virūpaṃ kaṭattā 『『vikaṭa』』nti vuccati. Sāyaṃ tatiyanti sāyanhasamayasaṅkhātaṃ tatiyasamayaṃ. Assāti udakorohanānuyogassa. Pātopadamiva sāyaṃpadaṃ nepātikaṃ . Anusāralopena pana 『『sāyatatiyaka』』ntipi pāṭho dissati.
Ettha ca 『『acelako hotī』』tiādīni yāva 『『thusodakaṃ pivatī』』ti etāni vatapadāni ekavārāni, 『『ekāgāriko vā hotī』』tiādīni pana nānāvārāni, nānākālikāni vā. Tathā 『『sākabhakkho vā hotī』』tiādīni, 『『sāṇānipi dhāreti, masāṇānipi dhāretī』』tiādīni ca. Tathā hettha vā-saddaggahaṇaṃ, pi-saddaggahaṇañca kataṃ. Pi-saddopi idha vikappattho eva daṭṭhabbo. Purimesu pana vatapadesu tadubhayampi na kataṃ, evañca katvā 『『acelako hotī』』ti vatvā 『『sāṇānipi dhāretī』』tiādivacanassa, 『『rajojalladharopi hotī』』ti vatvā 『『udakorohanānuyogamanuyutto viharatī』』ti vacanassa ca avirodho siddho hoti. Atha vā kimettha avirodhacintāya. Ummattakapacchisadiso hi titthiyavādo. Apica 『『acelako hotī』』ti ārabhitvā tappasaṅgena sabbampi aññamaññavirodhameva attakilamathānuyogaṃ dassentena tena acelakassapena 『『sāṇānipi dhāretī』』tiādi vuttanti daṭṭhabbaṃ.
Tapopakkamaniratthakatāvaṇṇanā
397.Sīlasampadādīhīti sīlasampadā, samādhisampadā, paññāsampadāti imāhi lokuttarāhi sampadāhi. Vināti virahitattā, vinā vā tāhi na kadācipi sāmaññaṃ vā brahmaññaṃ vā sambhavati, tasmā tesaṃ tapopakkamānaṃ niratthakataṃ dassentoti sapāṭhasesayojanā. Dosaveravirahitanti dosasaṅkhātaverato virahitaṃ. Idañhi dosassa mettāya ujupaṭipakkhato vuttaṃ. Yaṃ pana ācariyena vuttaṃ 『『dosaggahaṇena vā sabbepi jhānapaṭipakkhā saṃkilesadhammā gahitā. Veraggahaṇena paccatthikabhūtā sattā. Yadaggena hi dosarahitaṃ, tadaggena verarahita』』nti (dī. ni. ṭī. 1.397), tadetaṃ pāḷiyaṃ verasaddasseva vijjamānattā, aṭṭhakathāyañca tadatthameva dassetuṃ dosasaddassa vuttattā vicāretabbaṃ.
398.Ettakamattanti naggacariyādimattaṃ. Pākaṭabhāvena kāyati atthaṃ gametīti pakati, lokasiddhavādo. Tenāha 『『pakatikathā esā』』ti. 『『Mattā sukhapariccāgā』』tiādīsu (dha. pa. 290) viya mattāsaddo appattaṃ antonītaṃ katvā pamāṇavācakoti āha 『『iminā』』tiādi. Tena pana pamāṇena pahātabbo eva paṭipattikkamo pakaraṇappatto. Iminā 『『tapopakkamenā』』ti saddantarena vā adhigatoti dasseti 『『paṭipattikkamenā』』ti iminā. Tatoti tasmā sāmaññabrahmaññassa appamattakeneva paṭipattikkamena sudukkarabhāvato. Imaṃ hetusambandhaṃ sandhāya 『『padasambandhena saddhi』』nti vuttaṃ. Sabbatthāti sabbavāresu.
399.Aññathāti yadi acelakabhāvādinā sāmaññaṃ vā brahmaññaṃ vā abhavissa, evaṃ sati suvijānova samaṇo, suvijāno brāhmaṇo. Yasmā pana tumhe ito aññathāva sāmaññaṃ, aññathā brahmaññaṃ vadatha, tasmā dujjānova samaṇo dujjāno brāhmaṇoti attho. Tenāha 『『idaṃ sandhāyāhā』』ti. Taṃ pakativādaṃ paṭikkhipitvāti yaṃ pubbe pākatikaṃ sāmaññaṃ, brahmaññañca hadaye ṭhapetvā tena acelakassapena 『『dukkaraṃ sudukkara』』nti vuttaṃ, bhagavatā ca tameva sandhāya 『『pakati kho esā』』tiādi bhāsitaṃ, tameva idha pākatikasāmaññabrahmaññavisayaṃ kathaṃ paṭisaṃharitvā. Sabhāvatova paramatthato eva samaṇassa, brāhmaṇassa ca dujjānabhāvaṃ āvikaronto punapi 『『pakati kho』』tiādimāha. Tatrāpīti samaṇabrāhmaṇavādepi. Padasambandhanti hetupadena saddhiṃ pubbāparavākyasambandhaṃ.
Sīlasamādhipaññāsampadāvaṇṇanā
400-1.Paṇḍitoti hetusampattisiddhena paṇḍiccena samannāgato. Kathaṃ uggahesīti paripakkañāṇattā ghaṭe padīpena viya abbhantare samujjalantena paññāveyyattiyena tattha tattha bhagavatā desitamatthaṃ pariggaṇhanto taṃ desanaṃ upadhāresi. Yasmā uggahesi, tasmā…pe… viditvāti sambandho. Tassa cāti yo acelako hoti, yāva udakorohanānuyogamanuyutto viharati, tassa ca. Tassa ceti vā padacchedo, abhāvitā asacchikatā hoti ceti yojanā. Tā sampattiyo pucchāmi, yāhi samaṇo ca brāhmaṇo ca hotīti adhippāyo. Sīlasampadādivijānanatthanti sīlasampadādivijānanahetu. 『『Kasmā pucchatī』』ti hi vuttaṃ. Atha-saddo cettha kāraṇe. Evamīdisesu. Sīlasampadāyāti ettha itisaddo ādiattho, upalakkhaṇaniddeso vāyaṃ, tena 『『cittasampadāya, paññāsampadāyā』』ti padadvayaṃ saṅgaṇhāti. Tenāha 『『sīlacittapaññāsampadāhi aññā』』ti. Imehi ca asekkhasīlādikkhandhattayaṃ saṅgahitanti vuttaṃ 『『arahattaphalamevā』』ti. Tattha kāraṇaṃ dasseti 『『arahattaphalapariyosāna』』ntiādinā. Idañhi kākolokanamiva ubhayāpekkhavacanaṃ.
Sīhanādakathāvaṇṇanā
402.Anuttaranti anaññasādhāraṇatāya, anaññasādhāraṇatthavisayatāya ca anuttaraṃ. Mahāsīhanādanti mahantaṃ buddhasīhanādaṃ. Ativiya accantavisuddhatāya paramavisuddhaṃ. 『『Paramanti ukkaṭṭhaṃ. Tenāha 『uttama』nti』』 ācariyena vuttaṃ, ukkaṭṭhapariyāyo ca paramasaddo atthīti tassādhippāyo. Sīlamevāti lokiyasīlamattattā sīlasāmaññameva. Yathā anaññasādhāraṇaṃ bhagavato lokuttarasīlaṃ savāsanapaṭipakkhadhammaviddhaṃsanato, evaṃ lokiyasīlampi anaññasādhāraṇameva tadanucchavikabhāvena pavattattā. Evañhi 『『nāhaṃ tatthā』』ti pāḷivacanaṃ upapannaṃ hoti. 『『Yāvatā kassapa ariyaṃ paramaṃ sīla』』nti idaṃ 『『sīlassa vaṇṇaṃ bhāsantī』』ti ettha ākāradassanaṃ. 『『Yadidaṃ adhisīla』』nti idaṃ pana 『『tatthā』』ti padadvaye aniyamavacanaṃ . 『『Yadidaṃ adhisīla』』nti ca lokiyalokuttaravasena duvidhampi buddhasīlaṃ ekajjhaṃ katvā vuttaṃ, tasmā ta-saddenapi ubhayasseva parāmasananti dassetuṃ 『『tattha sīlepi paramasīlepī』』tiādimāha. Samasamanti samena visesanabhūtena sīlena samanti atthaṃ viññāpetuṃ 『『mama sīlasamena sīlena mayā sama』』nti vuttaṃ. Tasmiṃ sīleti duvidhepi sīle. Iti imanti evaṃ imaṃ sīlavisayaṃ. Paṭhamanti uppattikkamato paṭhamaṃ pavattattā paṭhamabhūtaṃ.
Tapatīti kilese santappati, vidhamatīti attho. 『『Tadevā』』ti iminā tulyādhikaraṇasamāsamāha. Jigucchatīti hīḷeti lāmakato ṭhapeti. Ārakā kilesehīti katvā niddosattā ariyā. Ārambhavatthuvasenāti aṭṭhārambhavatthuvasena. Vipassanāvīriyasaṅkhātāti vipassanāsampayuttavīriyasaṅkhātā. Lokiyamattattā tapojigucchāva. Maggaphalasampayuttā vīriyasaṅkhātā tapojigucchāti adhikāravasena sambandho. Sabbukkaṭṭhabhāvato paramā nāma. Yathā yuvino bhāvo yobbanaṃ, evaṃ jigucchino bhāvo jegucchaṃ. Yadidaṃ adhijegucchanti sīle viya lokiyalokuttaravasena duvidhampi buddhajegucchaṃ. Tatthāti jegucchepi adhijegucchepi. Kammassakatāpaññāti 『『atthi dinnaṃ, atthi yiṭṭha』』ntiādi (ma. ni. 1.441; vibha. 793) nayappavattaṃ ñāṇaṃ. Yathāha vibhaṅge –
『『Tattha kataraṃ kammassakatāñāṇaṃ, atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe… ṭhapetvā saccānulomikaṃ ñāṇaṃ sabbāpi sāsavā kusalā paññā kammassakatāñāṇa』』nti (vibha. 793).
Sabbampi hi akusalaṃ attano vā hotu, parassa vā, na sakaṃ nāma. Kasmā? Atthabhañjanato, anatthajananato ca. Tathā sabbampi kusalaṃ sakaṃ nāma. Kasmā? Anatthabhañjanato, atthajananato ca. Evaṃ kammassakabhāve pavattā paññā kammassakatāpaññā nāma. Vipassanāpaññāti maggasaccassa, paramatthasaccassa ca anulomanato saccānulomikasaññitā vipassanāpaññā, lokiyamattato paññāva. Itthiliṅgassa napuṃsakaliṅgavipariyāyo idha liṅgavipallāso. Yāyaṃ adhipaññāti sīle viya lokiyalokuttaravasena duvidhāpi buddhapaññā. Tatthāti paññāyapi adhipaññāyapi. Yathārahaṃ parittamahaggatabhāvato vimuttiyeva nāma. Maggaphalavasena kilesānaṃ samucchindanapaṭippassambhanāni samucchedapaṭippassaddhivimuttiyo. Atha vā sammāvācādiviratīnaṃ adhisīlaggahaṇena, sammāvāyāmassa adhijegucchaggahaṇena, sammādiṭṭhiyā adhipaññāggahaṇena gahitattā aggahitaggahaṇena sammāsaṅkappasatisamādhayo maggaphalapariyāpannā samucchedapaṭippassaddhivimuttiyo daṭṭhabbā. Nissaraṇavimutti pana nibbānameva. Yā ayaṃ adhivimuttīti sīle vuttanayena duvidhāpi adhivimutti. Tatthāti vimuttiyāpi adhivimuttiyāpi.
- Yaṃ kiñci janavivittaṭṭhānaṃ suññāgāramidhādhippetaṃ. Tattha nadantena vinā añño jano natthīti dassetuṃ 『『ekakovā』』tiādi vuttaṃ. Aṭṭhasu parisāsūti khattiyaparisā, brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsu aṭṭhasu parisāsu.
Tadatthaṃ majjhimāgamavare mahāsīhanādasuttapadena (ma. ni. 1.150) sādhento 『『cattārimānī』』tiādimāha. Tattha vesārajjānīti visāradabhāvā, ñāṇappahānaantarāyikaniyyānikadhammadesanānimittaṃ kutocipi asantassanabhāvā nibbhayabhāvāti attho. 『『Vesārajja』』nti hi catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Aññehi pana asādhāraṇataṃ dassetuṃ 『『tathāgatassa tathāgatavesārajjānī』』ti vuttaṃ. 『『Yathā vā pubbabuddhānaṃ vesārajjāni puññussayasampattiyā āgatāni, tathā āgatavesārajjānī』』ti vā dutiyassa tathāgatasaddassa tulyādhikaraṇattā evaṃ vuttaṃ. Ayaṃ aṭṭhakathānayo. Neruttikā pana vadanti 『『samāse siddhe sāmaññattā, saññāsaddattā ca tathā vutta』』nti. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Sabbaññutaṃ paṭijānanavasena abhimukhaṃ gacchanti, aṭṭhaparisaṃ upasaṅkamantīti vā āsabhā, buddhā, tesaṃ ṭhānantipi attho.
Apica tayo puṅgavā – gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Ekagāmakhette vā jeṭṭho usabho, dvīsu gāmakhettesu jeṭṭho vasabho, sabbagavaseṭṭho sabbattha jeṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampanīyo nisabhoti. Nisabhova idha 『『usabho』』ti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ, idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasatathāgatabalena samannāgato catūhi vesārajjapādehi aṭṭhaparisāpathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭivijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti.
Sīhanādaṃnadatīti 『『seṭṭhanādaṃ abhītanādaṃ nadatī』』ti vuttovāyamattho. Atha vā sīhanādasadisaṃ nādaṃ nadati. Ayamattho khandhavaggasaṃyutte āgatena sīhanādasuttena (saṃ. ni. 3.78) dīpetabbo. Yathā vā sīho migarājā parissayānaṃ sahanato, goṇamahiṃ samattavāraṇādīnaṃ hananato ca 『『sīho』』ti vuccati, evaṃ tathāgato munirājā lokadhammānaṃ sahanato, parappavādānaṃ hananato ca 『『sīho』』ti vuccati. Evaṃ vuttassa sīhassa nādaṃ nadati. Tattha yathā migasīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīho dasatathāgatabalena samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso 『『iti rūpa』』ntiādinā (saṃ. ni. 3.78; a. ni. 8.2) nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ 『『parisāsu sīhanādaṃ nadatī』』ti.
Pañhaṃ abhisaṅkharitvāti ñātumicchitaṃ atthaṃ attano ñāṇabalānurūpaṃ abhisaṅkharitvā. Taṅkhaṇaññevāti pucchitakkhaṇeyeva ṭhānuppattikapaṭibhānena vissajjeti. Ajjhāsayānurūpaṃ, atthadhammānurūpañca vissajjanato cittaṃ paritosetiyeva. Assāti samaṇassa gotamassa. Sotabbaṃ maññantīti aṭṭhakkhaṇavajjitena navamena khaṇena labbhamānattā 『『yaṃ no satthā sāsati, taṃ mayaṃ sossāmā』』ti ādarabhāvajātā mahanteneva ussāhena sotabbaṃ sampaṭicchitabbaṃ maññati. Kallacittā muducittāti pasādābhivuddhiyā vigatupakkilesatāya kallacittā muducittā honti. Muddhappasannāti tucchappasannā niratthakappasannā. Pasannākāro nāma pasannehi kātabbasakkāro, so duvidho dhammāmisapūjāvasena, tattha āmisapūjaṃ dassento 『『paṇītānī』』tiādimāha. Dhammapūjā pana pāḷiyameva 『『tathattāya paṭipajjantī』』ti iminā dassitā. Tathābhāvāyāti yathābhāvāya yassa vaṭṭadukkhanissaraṇassa atthāya dhammo desito, tathābhāvāya. Tadevatthaṃ dassetuṃ 『『dhammānudhammapaṭipattipūraṇatthāyā』』ti vuttaṃ. Dhammānudhammapaṭipatti hi vaṭṭadukkhanissaraṇapariyosānā, sā ca dhammānudhammapaṭipatti yāya anupubbiyā paṭipajjitabbā, paṭipajjantānañca sati ajjhattikaṅgasamavāye ekaṃsikā tassā pāripūrīti taṃ anupubbiṃ dassento 『『keci saraṇesū』』tiādimāha. Yathā pūrentā pūretuṃ sakkoti nāma, tathā pūraṇaṃ dassetuṃ 『『sabbākārena pana pūrentī』』ti vuttaṃ.
Imasmiṃ panokāseti 『『paṭipannā ca ārādhentī』』ti sīhanādakiccapāripūriṭṭhapane pāḷipadese. Samodhānetabbāti saṅkalayitabbā. Ekaccaṃ…pe… passāmīti bhagavato eko sīhanādo asādhāraṇo aññehi appaṭivattiyo seṭṭhanādo abhītanādoti katvā. Esa nayo sesesupi. Aparaṃ tapassinti adhikāro. Purimānaṃ dasannanti 『『ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī』』ti vuttasīhanādato paṭṭhāya yāva 『『vimuttiyā mayhaṃ sadiso natthī』』ti vuttasīhanādā purimakānaṃ dasannaṃ sīhanādānaṃ, niddhāraṇe cetaṃ sāmivacanaṃ. Tenāha 『『ekekassā』』ti. 『『Parisāsu ca nadatī』』ti ādayo 『『paṭipannā ca maṃ ārādhentī』』ti pariyosānā dasa dasa sīhanādā parivārā. 『『Ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī』』ti hi sīhanādaṃ nadanto bhagavā parisāsu nadati visārado hutvā nadati, tattha ca pañhaṃ pucchanti, pañhaṃ vissajjeti, vissajjanena parassa cittaṃ ārādheti, sutvā sotabbaṃ maññanti, sutvā ca bhagavato pasīdanti, pasannā ca pasannākāraṃ karonti, yaṃ paṭipattiṃ deseti, tathattāya paṭipajjanti, paṭipannā ca maṃ ārādhentīti evaṃ parivāretvā atthayojanā sambhavati. Ayameva nayo sesesupi navasu.
『『Eva』』ntiādinā yathāvuttānaṃ sīhanādānaṃ saṅkalayitvā dassanaṃ. Te dasāti 『『parisāsu ca nadatī』』ti ādayo dasa sīhanādā. Purimānaṃ dasannanti yathāvuttānaṃ mūlabhūtānaṃ purimakānaṃ dasasīhanādānaṃ. Parivāravasenāti mūliṃ katvā paccekaṃ parivāravasena yojiyamānā sataṃ sīhanādā. Purimā ca dasāti mūlamūliyo katvā parivāravasena ayojiyamānā purimakā ca dasāti evaṃ dasādhikaṃ sīhanādasataṃ hoti. Aññasmiṃ pana sutteti majjhimāgamacūḷasīhanādasuttādimhi (ma. ni. 1.193) tenāti saṅkhyāmahattena. Mahāsīhanādattā idaṃ suttaṃ 『『mahāsīhanāda』』nti vuccati, na pana majjhimanikāye mahāsīhanādasuttamiva cūḷasīhanādasuttamupādāyāti adhippāyo.
Titthiyaparivāsakathāvaṇṇanā
404.Paṭisedhetvāti tathā bhāvābhāvadassanena paṭikkhipitvā. Yaṃ bhagavā pāthikavagge udumbarikasutte (dī. ni. 3.57) 『『idha nigrodha tapassī』』tiādinā upakkilesavibhāgaṃ, pārisuddhivibhāgañca dassento saparisassa nigrodhaparibbājakassa purato sīhanādaṃ nadati, taṃ dassetuṃ 『『idānī』』tiādi vuttaṃ. Naditapubbanti udumbarikasutte āgatanayena pubbe nigrodhaparibbājakassa naditaṃ . Tapabrahmacārīti uttamatapacārī, tapena vā vīriyena brahmacārī. Idanti 『『rājagahe…pe… pañhaṃ apucchī』』ti pāḷiyaṃ āgatavacanaṃ. Ācariyena (dī. ni. ṭī. 1.403) pana yathāvuttaṃ aṭṭhakathāvacanameva paccāmaṭṭhaṃ. Ettha ca kāmaṃ yadā nigrodho pañhamapucchi, bhagavā cassa vissajjesi, na tadā bhagavā gijjhakūṭe pabbate viharati, rājagahasamīpeyeva udumbarikāya deviyā uyyāne viharati tattheva tathā pucchitattā, vissajjitattā ca, tathāpi gijjhakūṭe pabbate bhagavato vihāro na tāva vicchinno, tasmā pāḷiyaṃ 『『tatra ma』』ntiādivacanaṃ, aṭṭhakathāyañca 『『tatra rājagahe gijjhakūṭe pabbate viharantaṃ ma』』ntiādivacanaṃ vuttanti imamatthampi 『『yaṃ taṃ bhagavā』』tiādinā viññāpetīti daṭṭhabbaṃ. 『『Gijjhakūṭe pabbate』』ti idaṃ tattha katavihāraṃ sandhāya vuttanti dasseti 『『gijjhakūṭe mahāvihāre』』ti iminā. Udumbarikāyāti tannāmikāya. Uyyāneti tattha kataparibbājakārāmaṃ sandhāya vadati. Nigrodho nāma channaparibbājako. Sandhāno nāma pañcaupāsakasataparivāro anāgāmiupāsako. Kathāsallāpanti 『『yagghe gahapati jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapatī』』tiādinā (dī. ni. 3.53) sallāpakathaṃ. Paranti atisayatthe nipāto. Viyāti padapūraṇamatte yathā taṃ 『『ativiyā』』ti. Andhabālanti paññācakkhunā andhaṃ bālajanaṃ. Yogeti naye, dukkhanissaraṇūpāyeti attho.
405.Anenāti bhagavatā. Khandhaketi mahāvagge pabbajjakhandhake (mahāva. 96) yaṃ parivāsaṃ parivasatīti yojanā. 『『Pubbe aññatitthiyo bhūtoti aññatitthiyapubbo』』ti (sārattha. ṭī. 76) ācariyasāriputtattherena vuttaṃ. Paṭhamaṃ pabbajjaṃ gahetvāva parivasatīti āha 『『sāmaṇerabhūmiyaṃ ṭhito』』ti. Tanti dvīhi ākārehi vuttaṃ parivāsaṃ. Pabbajjanti 『『ākaṅkhati pabbajjaṃ, ākaṅkhati upasampada』』nti ettha vuttaṃ pabbajjaggahaṇaṃ. 『『Uttaridirattatirattaṃ sahaseyyaṃ kappeyyā』』ti (pāci. 51) ettha dirattaggahaṇaṃ viya vacanasiliṭṭhatāvaseneva vuttaṃ. Yasmā pana sāmaṇerabhūmiyaṃ ṭhiteneva parivasitabbaṃ, na gihibhūtena, tasmā aparivasitvāyeva pabbajjaṃ labhati. Na gāmappavesanādīnīti ettha ādisaddena navesiyāvidhavāthullakumārikapaṇḍakabhikkhunigocaratā, sabrahmacārīnaṃ kiṃ karaṇīyesu dakkhānalasāditā, uddesaparipucchādīsu tibbacchandatā, yassa titthāyatanato idhāgato, tassa avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, yassa titthāyatanato idhāgato, tassa vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti imesaṃ sattavattānaṃ saṅgaho veditabbo. Pūrentena parivasitabbanti yadā parivasati, tadā pūramānena parivasitabbaṃ. Aṭṭhavattapūraṇenāti yathāvuttānaṃ aṭṭhannaṃ vattānaṃ pūraṇena. Etthāti parivāse, upasampadāya vā. Ghaṃsitvā koṭṭetvāti ajjhāsayavīmaṃsanavasena suvaṇṇaṃ viya ghaṃsitvā koṭṭetvā. Pabbajjāyāti nidassanamattaṃ. Upasampadāpi hi tena saṅgayhati.
『『Gaṇamajjhe nisīditvāti upasampadākammassa gaṇappahonakānaṃ bhikkhūnaṃ majjhe saṅghatthero viya tassa anuggahatthaṃ nisīditvā』』ti (dī. ni. ṭī. 1.405) ācariyena vuttaṃ, idāni pana bahūsupi potthakesu 『『taṃ nisīdāpetvā』』ti kāritavasena pāṭho dissati. Aciramupasampannassa assāti acirūpasampanno, atthamattaṃ pana dassetuṃ 『『upasampanno hutvā naciramevā』』ti āha. Kāyacittavivekāva idhādhippetā upadhivivekatthaṃ paṭipajjanādhikārattāti vuttaṃ 『『kāyena ceva cittena cā』』ti. Vūpakaṭṭhoti vivitto. Tādisassa sīlavisodhane appamādo avuttasiddhoti kammaṭṭhāne appamādameva dasseti. Pesitacittoti nibbānaṃ pati pesitacitto, tanninno tappoṇo tappabbhāroti vuttaṃ hoti, evaṃbhūto ca tathā anapekkhatāya vissajjitakāyo nāmāti adhippāyamāvikātuṃ 『『vissaṭṭhaattabhāvo』』ti vuttaṃ. Attāti cettha cittaṃ vuccati rūpakāyassa avisayattā. Yassāti arahattaphalassa. Jātikulaputtāpi ācārasampannā eva arahattādhigamāya pabbajjāpekkhā hontīti tepi jātikulaputte teheva ācārakulaputtehi ekasaṅgahe karonto 『『ācārakulaputtā』』ti āha. Iminā hi ācārasampannā jātikulaputtāpi saṅgahitā honti. Ācārasampannānamevādhippetabhāvo ca 『『sammadevā』』ti saddantarena viññāyati. 『『Otiṇṇomhi jātiyā』』tiādinā nayena hi saṃvegapubbikaṃ yathānusiṭṭhaṃ pabbajjaṃ sandhāya 『『sammadevā』』ti vuttaṃ. Tenāha 『『hetunāva kāraṇenevā』』ti. Tattha hetunāti nayena upāyena. Kāraṇenevāti tabbivaraṇavacanaṃ . Tanti arahattaphalaṃ. Tadeva hi 『『anuttaraṃ brahmacariyapariyosāna』』nti vattumarahati aññesaṃ tathā abhāvato. 『『Yaṃtaṃsaddā niccasambandhā』』ti saddanayenapi tadatthaṃ dasseti 『『tassa hī』』tiādinā. 『『Yassatthāya…pe… pabbajjantī』』ti pubbe vuttassa tassa arahattaphalassa atthāya kulaputtā pabbajanti, tasmā arahattaphalamidhādhippetanti viññāyatīti adhippāyo. Natthi paro jano tathā sacchikaraṇe paccayo yassāti aparappaccayo, taṃ. Upa-saddo viya saṃ-saddopi dhātusaddānuvattakoti vuttaṃ 『『pāpuṇitvā』』ti, patvā adhigantvāti attho. Upa-saddo vā dhātusaddānuvattako, saṃ-saddo pana dhātuvisesakoti āha 『『sampādetvā』』ti, asekkhā sīlasamādhipaññāyo nipphādetvā, paripūretvāvāti attho.
Niṭṭhāpetunti nigamanavasena pariyosāpetuṃ. 『『Brahmacariyapariyosānaṃ…pe… vihāsī』』ti iminā eva hi arahattanikūṭena desanā pariyosāpitā, taṃ pana nigametuṃ 『『aññataro…pe… ahosī』』ti dhammasaṅgāhakehi vuttaṃ. Ekatova idha aññataro, na pana nāmagottādīhi apākaṭato. Arahantānanti ubbāhane cetaṃ sāmivacanaṃ. Tathā ubbāhitattā ca tesamabbhantaroti attho āpannoti adhippāyaṃ dassento 『『bhagavato』』tiādimāha. Keci pana evaṃ vadanti – arahantānanti cetaṃ sambandheyeva sāmivacanaṃ, ato cettha saha pāṭhasesena adhippāyamatthaṃ dassetuṃ 『『bhagavato』』tiādi vuttanti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthappakāsaniyā mahāsīhanādasuttavaṇṇanāya līnatthapakāsanā.
Mahāsīhanādasuttavaṇṇanā niṭṭhitā.
- Poṭṭhapādasuttavaṇṇanā
Poṭṭhapādaparibbājakavatthuvaṇṇanā
- Evaṃ mahāsīhanādasuttaṃ saṃvaṇṇetvā idāni poṭṭhapādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahāsīhanādasuttassānantaraṃ saṅgītassa suttassa poṭṭhapādasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… sāvatthiyanti poṭṭhapādasutta』』nti āha. 『『Sāvatthiya』』nti idaṃ samīpatthe bhummanti dassetuṃ 『『sāvatthiṃ upanissāyā』』ti vuttaṃ, cīvarādipaccayapaṭibaddhatāya upanissayaṃ katvāti attho. Jeto nāma rājakumāro, tena ropitattā saṃvaḍḍhitattā paripālitattā jetassa vanaṃ upavananti atthamāha 『『jetassa kumārassa vane』』ti. Sudatto nāma gahapati anāthānaṃ piṇḍassa dāyakattā anāthapiṇḍiko. Tena jetassa hatthato aṭṭhārasahiraññakoṭisantharaṇena taṃ kiṇitvā aṭṭhārasahiraññakoṭīheva senāsanaṃ kārāpetvā aṭṭhārasahiraññakoṭīheva vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena so ārāmo buddhappamukhassa bhikkhusaṅghassa niyyātito. Tenāha 『『anāthapiṇḍikena gahapatinā ārāmo kārito』』ti. Pupphaphalapallavādiguṇasampattiyā, pāṇino nivāsaphāsutādinā vā visesena pabbajitā tato tato āgamma ramanti anukkaṇṭhitā hutvā nivasanti etthāti ārāmo. Atha vā yathāvuttaguṇasampattiyā tattha tattha gatepi attano abbhantare ānetvā rametīti ārāmo.
Phoṭo yassa pādesu jātoti poṭṭhapādo. Phoṭo poṭṭhoti hi pariyāyo. Paribbājako duvidho channaparibbājako, acchannaparibbājako ca. Tattha acchannaparibbājakopi acelako ājīvakoti duvidho. Tesu acelako sabbena sabbaṃ naggo, ājīvako pana upari ekameva vatthaṃ upakacchakantare pavesetvā pariharati, heṭṭhā naggo. Ayaṃ pana duvidhopesa na hotīti vuttaṃ 『『channaparibbājako』』ti, vatthacchāyāchādanapabbajjūpagatattā channaparibbājakasaṅkhyaṃ gatoti attho . Brāhmaṇamahāsāloti mahāvibhavatāya mahāsārataṃ patto brāhmaṇo. Gaṇācariyoti sāpekkhatāya samāso. Samayanti sāmaññaniddeso, ekasesaniddeso vā, taṃ taṃ samayanti attho. Pavadantīti pakārato vadanti, attanā attanā uggahitaniyāmena yathā tathā samayaṃ vadantīti attho. Tārukkhoti tassa nāmaṃ. Pabhuti saddena todeyyajāṇusoṇīsoṇadaṇḍakūṭadantādike saṅgaṇhāti, ādisaddena pana channaparibbājakādike. Tinduko nāma kāḷakkhandharukkho. Cīranti panti. Tindukā cīraṃ ettha santīti tindukacīro. Tathā ekā sālā etthāti ekasālako. Bhūtapubbagatiyā tamatthaṃ vitthārato dassento 『『yasmā』』tiādimāha. Iti katvāti iminā kāraṇena. 『『Tasmi』』ntiādinā yathāpāṭhaṃ vibhatyantadassanaṃ.
Anekākārānavasesañeyyatthavibhāgato, aparāparuppattito ca bhagavato ñāṇaṃ loke patthaṭamiva hotīti vuttaṃ 『『sabbaññutaññāṇaṃ pattharitvā』』ti, yato tassa ñāṇajālatā vuccati. Veneyyānaṃ tadantogadhabhāvo heṭṭhā vuttova. Veneyyasattapariggaṇhanatthaṃ samannāhāre kate paṭhamaṃ nesaṃ veneyyabhāveneva upaṭṭhānaṃ hoti, atha saraṇagamanādivasena kiccanipphatti vīmaṃsīyatīti āha 『『kinnu kho bhavissatīti upaparikkhanto』』ti. Nirodhanti saññānirodhaṃ. Nirodhā vuṭṭhānanti tato nirodhato vuṭṭhānaṃ saññuppattiṃ. Sabbabuddhānaṃ ñāṇena saṃsanditvāti yathā te nirodhaṃ, nirodhato vuṭṭhānañca byākariṃsu, byākarissanti ca, tathā byākaraṇavasena saṃsanditvā. Katipāhaccayenāti dvīhatīhaccayena. Pāḷiyameva hi imamatthaṃ vakkhati. Saraṇaṃ gamissatīti 『『saraṇa』』miti gamissati. 『『Hatthisāriputtoti hatthisārino putto』』ti (dī. ni. ṭī. 1.406) ācariyena vuttaṃ. Adhunā pana 『『citto hatthisāriputto』』 tveva pāṭho dissati, citto nāma hatthācariyassa puttoti attho.
Surattadupaṭṭanti rajanena sammā rattaṃ diguṇaṃ antaravāsakaṃ parivattanavasena nivāsetvā. 『『Yugandharapabbataṃ parikkhipitvā』』ti idaṃ parikappavacanaṃ 『『tādiso atthi ce, taṃ viyā』』ti. Meghavaṇṇanti rattameghavaṇṇaṃ, sañjhāpabhānurañjitameghasaṅkāsanti attho. Paṭhamena cettha saṇṭhānasampattiṃ dasseti, dutiyena vaṇṇasampattiṃ. Ekaṃsavaragatanti vāmaṃsavarappavattaṃ. Tathā hi suttanipātaṭṭhakathāyaṃ vaṅgīsasuttavaṇṇanāyaṃ vuttaṃ 『『ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassattho veditabbo』』ti [su. ni. aṭṭha. nigrodhakappasutta (vaṅgīsasutta) vaṇṇanā] tattha etanti 『『ekaṃsaṃ cīvaraṃ katvā』』ti vacanaṃ. Yatoti yathāvuttavacanassa pārupitvā ṭhitasseva adhivacanattā evamassa attho veditabboti sambandho. Paccagghanti ekaṃ katvā anadhiṭṭhitakāle pāṭekkaṃ mahagghaṃ, paccagghaṃ vā abhinavaṃ, abbhuṇhe taṅkhaṇe nibbattanti attho. Purimañcettha atthavikappaṃ keci na icchati. Tathā hi ācariyeneva udānaṭṭhakathāyaṃ vuttaṃ 『『paccaggheti abhinave, paccekaṃ mahagghatāya paccaggheti keci, taṃ na sundaraṃ. Na hi buddhā bhagavanto mahagghaṃ paṭiggaṇhanti, paribhuñjanti cā』』ti, idhāpi tena pacchimoyeva atthavikappo gahito. Abhinavatāya 『『paccaggha』』nti ca idaṃ ādito tathā laddhavohārena, anaññaparibhogatāya ca vuttaṃ, tathā vā satthu adhiṭṭhānena taṃ pattaṃ sabbakālaṃ 『『paccaggha』』ntveva vuccati. Selamayapattanti muggavaṇṇasilāmayaṃ catumahārājadattiyaṃ pattaṃ. Ayameva hi bhagavatā niccaparibhutto patto samacittasuttavaṇṇanādīsupi (a. ni. aṭṭha. 2.2.37) tathā vuttattā.
407.Attano rucivasena ajjhāsayavasena, na parehi ussāhitoti adhippāyo. 『『Atippagabhāvameva disvā』』ti ca idaṃ bhūtakathanaṃ na tāva bhikkhācaraṇavelā sampattāti dassanatthaṃ. Bhagavā hi tadā kālasseva vihārato nikkhanto 『『vāsanābhāgiyāya dhammadesanāya poṭṭhapādaṃ anuggaṇhissāmī』』ti. Pāḷiyaṃ atippago khoti ettha 『『pago』』ti idaṃ kaccāyanamatena pa-iccupasaggato o-kāraga-kārāgamane siddhaṃ. Pa-saddoyeva pātoatthaṃ vadati. Aññesaṃ pana saddavidūnaṃ matena pātopadamiva nepātikaṃ. Teneva tattha tattha aṭṭhakathāsu (dī. ni. aṭṭha. 3.1) vuttaṃ 『『atippago khoti ativiya pāto』』ti. Apica paṭhamaṃ gacchati divasabhāvena pavattatīti pagoti nibbacanaṃ iminā dassitaṃ. Duvidho khalusaddo viya hi pagoti saddo nāmanipātopasaggavasena tividho. Evañhi idha 『『atippagabhāvameva disvā』』ti vacanaṃ upapannaṃ hoti.
Yaṃnūnāti esa nipāto aññattha saṃsayaparidīpano, idha pana saṃsayapatirūpakaparidīpanova. Kasmā 『『saṃsayaparidīpane』』ti vuttaṃ, nanu buddhānaṃ saṃsayo natthīti āha 『『buddhānañcā』』tiādi. Saṃsayo nāma natthi bodhimūle eva tassa samugghāṭitattā. Parivitakkapubbabhāgoti adhippetakiccassa pubbabhāge pavattaparivitakko. Esāti 『『karissāma, na karissāmā』』tiādiko esa cittācāro sabbabuddhānaṃ labbhati sambhavati vicāraṇavaseneva pavattanato, na pana saṃsayavasena. Tenāhāti yenesa sabbabuddhānaṃ labbhati, tena bhagavā evamāhāti imameva pāḷiṃ imassa atthassa sādhakaṃ karoti. Ayaṃ aṭṭhakathāto aparo nayo – yaṃnūnāti parikappane nipāto. 『『Upasaṅkameyya』』nti kiriyāpadena vuccamānoyeva hi attho anena jotīyati. Tasmā ahaṃ yaṃnūna yadi pana upasaṅkameyyaṃ sādhu vatāti yojanā. 『『Yadi panā』』ti idampi tena samānatthanti vuttaṃ 『『yadi panāhanti attho』』ti.
408.Assāti paribbājakaparisāya. Uddhaṃgamanavasenāti unnatabahulatāya uggantvā uggantvā pavattanavasena. Disāsu patthaṭavasenāti vipulabhāvena bhūtaparamparāya sabbadisāsu pattharaṇavasena. Ettha ca pāḷiyaṃ yathā unnatapāyo saddo unnādo, evaṃ vipulabhāvena uparūpari pavattopi unnādoyevāti tadubhayaṃ ekajjhaṃ katvā 『『unnādiniyā』』ti vuttaṃ, puna tadubhayameva vibhāgaṃ katvā 『『uccāsaddamahāsaddāyā』』ti. Ato pāḷinayānurūpameva atthaṃ vivaratīti daṭṭhabbaṃ. Idāni paribbājakaparisāya uccāsaddamahāsaddatākāraṇaṃ, tassa ca pavattiākāraṃ dassento 『『tesañhī』』tiādimāha. Bālātapeti abhinavuggatasūriyātape. Kāmassādo nāma kāmaguṇassādo. Bhavassādo nāma kāmarāgādisahagato bhavesu assādo.
Sūriyuggamane khajjopanamiva nippabhataṃ sandhāya vuttaṃ 『『khajjopanakūpamā jātā』』ti. Lābhasakkāropi no parihīnoti attho bāverujātakena (jā. 1.4.154) dīpetabbo. Parisadosoti parisāya pavattadoso.
409.Saṇṭhapesīti saññamanavasena sammadeva ṭhapesi. Saṇṭhapanañcettha tiracchānakathāya aññamaññasmiṃ agāravassa cajāpanavasena ācārasikkhāpanaṃ , yathāvuttadosassa nigūhanañca hotīti āha 『『sikkhāpesī』』tiādi. Nanti parisaṃ. Appasaddanti nissaddaṃ uccāsaddamahāsaddābhāvaṃ. 『『Eko nisīdatī』』tiādi atthāpattidassanaṃ. Vuddhinti lābhaguṇavuddhiṃ. Patthayamānoti patthayanahetu. Mānante hi lakkhaṇe, hetumhi ca icchanti saddavidū. Idāni tamatthaṃ vitthāretuṃ 『『paribbājakā kirā』』tiādi āraddhaṃ. Aparaddhanti aparajjhitaṃ. Nappamajjantīti pamādaṃ na āpajjanti, na agāravaṃ karontīti vuttaṃ hoti.
410.No āgate ānandoti amhākaṃ bhagavati āgate ānando pīti hoti. 『『Cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsī』』ti vacanaṃ pubbepi tattha āgatapubbattā vuttavacanamiva hotīti codanaṃ samuṭṭhāpetvā pariharanto 『『kasmā āhā』』tiādimāha. Piyasamudācārāti piyālāpā. Tasmāti tathā piyasamudācārassa pavattanato. Na kevalaṃ ayameva, atha kho aññepi pabbajitā yebhuyyena bhagavato apacitiṃ karontevāti tadaññesampi bāhullakammena tadatthaṃ sādhetuṃ 『『bhagavantañhī』』tiādi vuttaṃ. Tattha kāraṇamāha 『『uccākulīnatāyā』』ti , mahāsammatarājato paṭṭhāya asambhinnakhattiyakulatāyāti attho. Tathā hi soṇadaṇḍena vuttaṃ 『『samaṇo khalu bho gotamo uccākulā pabbajito asambhinnakhattiyakulā』』ti, (dī. ni. 1.304) tena sāsane appasannānampi kulagāravena bhagavati apacitiṃ dasseti. Etasmiṃ antare kā nāma kathāti yathāvuttaparicchedabbhantare kīdisā nāma kathā. Vippakatāti āraddhā hutvā apariyositā. 『『Kā kathā vippakatā』』ti pana vadanto atthato tassā pariyosāpanaṃ paṭijānāti nāma. Kā kathāti ca avisesacodanā, tasmā yassā tassā sabbassāpi kathāya pariyosāpanaṃ paṭiññātaṃ hoti, tañca paṭijānanaṃ padesaññuno avisaṃyanti āha 『『yāva…pe… sabbaññupavāraṇaṃ pavāresī』』ti. Esāti paribbājakaparisāya kathitā rājakathādikā. Nissārāti niratthakabhāvena sārarahitā.
Abhisaññānirodhakathāvaṇṇanā
- 『『Tiṭṭhatesā』』ti etassa āpannamatthaṃ dassento 『『sace』』tiādimāha. Sukāraṇanti sundaraṃ atthāvahaṃ hitāvahaṃ kāraṇaṃ. Yatthāti aññatarissaṃ sālāyaṃ. Nānātitthasaṅkhātāsu laddhīsu niyuttāti nānātitthiyāṇiyasaddena. Ṇikasaddena vā ka-kārassa ya-kāraṃ katvā yathā 『『antiyo』』ti. 『『Ayaṃ kiṃ vadati ayaṃ kiṃ vadatī』』ti kutūhalaṃ kolāhalamettha atthīti kotūhalā, sā eva sālā kotūhalasālāti āha 『『kotūhaluppattiṭṭhānato』』ti. Upasaggamattaṃ dhātvatthānuvattanato. Saññāsīsenāyaṃ desanā, tasmā saññāsahagatā sabbepi dhammā gayhanti, tattha pana cittaṃ padhānanti vuttaṃ 『『cittanirodhe』』ti. Pahānavasena pana accantanirodhassa tehi anadhippetattā, avisayattā ca 『『khaṇikanirodhe』』ti āha. Kāmaṃ sopi tesaṃ avisayova, atthato pana nirodhakathā vuccamānā tattheva tiṭṭhati, tasmā atthāpattimattaṃ pati tathā vuttanti veditabbaṃ. Tassāti abhisaññānirodhakathāya. 『『Kittighoso』』ti 『aho buddhānubhāvo, bhavantarapaṭicchannampi kāraṇaṃ evaṃ hatthāmalakaṃ viya paccakkhato dasseti, sāvake ca edise saṃvarasamādāne patiṭṭhāpetī』ti thutighoso yāva bhavaggā pattharatīti. Ācariyena vuttaṃ. Idāni pana 『『sakalajambudīpe bhagavato kathākittighoso pattharatī』』ti pāṭho dissati. Paṭibhāgakiriyanti paḷāsavasena paṭibhāgabhūtaṃ payogaṃ. Bhavantarasamayanti tatra tatra vuṭṭhānasamayaṃ abhūtaparikappitaṃ kiñci ussāriyavatthuṃ attano samayaṃ katvā kathenti. Kiñcideva sikkhāpadanti 『『ekamūlakena bhavitabbaṃ, ettakaṃ velaṃ ekasmiṃyeva ṭhāne nisīditabba』』nti evamādikaṃ kiñcideva kāraṇaṃ sikkhākoṭṭhāsaṃ katvā paññapenti. Nirodhakathanti nirodhasamāpattikathaṃ.
Tesūti kotūhalasālāyaṃ sannipatitesu nānātitthiyasamaṇabrāhmaṇesu. Ekacceti eke. Purimoti 『『ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipī』』tiādinā vuttavādī. Etthāti catūsu vādīsu. Yvāyaṃ idha uppajjatīti sambandho. Samāpattinti asaññībhavāvahaṃ vāyokasiṇaparikammaṃ, ākāsakasiṇaparikammaṃ vā rūpāvacaracatutthajjhānasamāpattiṃ, pañcamajjhānasamāpattiṃ vā. Nirodheti heṭṭhā vuttanayena saññānirodhe. Hetuṃ apassantoti yena hetunā asaññībhave saññāya nirodho sabbaso anuppādo, yena ca tato cutassa idha pañcavokārabhave saññāya uppādo, tadubhayampi hetuṃ avisayatāya apassanto.
Dutiyoti 『『saññā hi bho purisassa attā』』tiādinā vuttavādī. Nanti paṭhamavādiṃ. Nisedhetvāti 『『na kho pana metaṃ bho evaṃ bhavissatī』』ti evaṃ paṭikkhipitvā. Migasiṅgatāpasassāti evaṃnāmakatāpasassa. Tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, 『『isisiṅgo』』tipi tassa nāmaṃ. Asaññakabhāvanti muñchāpattiyā kiriyāmayasaññāvasena vigatasaññibhāvaṃ. Vakkhati hi 『『visaññī hutvā』』ti. Cattālīsanipāte āgatanayena migasiṅgatāpasavatthuṃ saṅkhepato dassetuṃ 『『migasiṅgatāpaso kirā』』tiādi vuttaṃ. Vikkhambhanavasena kilesānaṃ santāpanato attantapo. Dukkaratapatāya ghoratapo tibbatapo. Nibbisevanabhāvāpādanena sabbaso milāpitacakkhāditikkhindriyatāya paramadhitindriyo.Sakkavimānanti paṇḍukambalasilāsanaṃ sandhāyāha. Tañhi tathārūpapaccayā kadāci uṇhaṃ, kadāci thaddhaṃ, kadāci calitaṃ hoti. 『『Sakka…pe… patthetī』』ti ayoniso cintetvā pesesi. Bhaggoti bhañjitakusalajjhāsayo, adhunā pana 『『laggo』』ti pāṭhaṃ likhanti. Tena dibbaphassenāti hatthaggahaṇamattadibbaphassena. Tanti tathā saññāpaṭilābhaṃ. Evamāhāti evaṃ 『『saññā hi bho purisassa attā』』tiādinā ākārena saññānirodhamāha. Imināva nayena ito paresupi dvīsu ṭhānesu pāḷimāharitvā yojanā veditabbā.
Tatiyoti 『『santi hi bho samaṇabrāhmaṇā』』tiādinā vuttavādī. Āthabbaṇapayoganti āthabbaṇavedavihitaṃ āthabbaṇikānaṃ visaññibhāvāpādanappayogaṃ. Upakaḍḍhanaṃ āharaṇaṃ. Apakaḍḍhanaṃ apaharaṇaṃ . Āthabbaṇaṃ payojetvāti āthabbaṇavede āgataṃ aggijuhanapubbakaṃ mantapadaṃ payojetvā sīsacchinnatādidassanena saññānirodhamāha. Tassāti yassa sīsacchinnatādi dassitaṃ, tassa.
Catutthoti 『『santi hi bho devatā mahiddhikā』』tiādinā vuttavādī. Yakkhadāsīnanti devadāsīnaṃ, yā 『『yogavatiyo』』tipi vuccanti, yoginiyotipi pākaṭā. Madaniddanti surāmadanimittakaṃ supanaṃ. Devatūpahāranti naccanagāyanādinā devatānaṃ pūjaṃ. Surāpātinti pātipuṇṇaṃ suraṃ. Divāti atidivā, ussūreti attho. Tanti tathā supitvā vuṭṭhahanaṃ. Suttakāle devatānaṃ saññāpakaḍḍhanavasena nirodhaṃ samāpannā, pabuddhakāle saññupakaḍḍhanavasena nirodhā vuṭṭhitāti maññamānoti adhippāyo.
Eḷamūgakathā viyāti imesaṃ paṇḍitamānīnaṃ kathā andhabālakathāsadisī. Cattāro nirodheti aññamaññavidhure cattāropi nirodhe. Ekena bhavitabbanti ekasabhāveneva bhavitabbaṃ. Na bahunāti na ca aññamaññaviruddhena bahuvidhena nānāsabhāvena bhavitabbaṃ. Tenāpi ekenāti ekasabhāvabhūtena tenāpi nirodhena. Aññenevāti tehi vuttākārato aññākāreneva bhavitabbaṃ. Soti ekasabhāvabhūto nirodho. Aññatra sabbaññunāti sabbaññubuddhaṃ ṭhapetvā. Idhāti kotūhalasālāyaṃ. Ayaṃ nirodho ayaṃ nirodhoti dvikkhattuṃ byāpanicchāvacanaṃ satthā attano desanāvilāsena anekākāravokāraṃ nirodhaṃ vibhāvessatīti dassanatthaṃ kataṃ. Aho nūnāti ettha ahoti acchariye nipāto, nūnāti anussaraṇe. Tasmā aho nūna bhagavāti anaññasādhāraṇadesanattā bhagavā nirodhampi aho acchariyaṃ katvā ārādheyya maññeti adhippāyo. Aho nūna sugatoti etthāpi eseva nayo. Acchariyavibhāvanato eva cettha dvikkhattuṃ āmeḍitavacanaṃ. Acchariyatthopi hesa ahosaddo anussaraṇamukheneva poṭṭhapādena gahito. Tasmā vuttaṃ 『『anussaraṇatthe nipātadvaya』』nti. Tenāti anussaraṇatthamukhena pavattanato. 『『Aho…pe… sugato』』ti vacanena etadahosīti yojanā. 『『Yaṃtaṃsaddā niccasambandhā』』ti sādhippāyaṃ yojanaṃ dassetuṃ 『『yo etesa』』ntiādimāha. Kāladesapuggalādivibhāgena bahubhedattā imesaṃ nirodhadhammānanti bahutte sāmivacanaṃ, kusalasaddayoge cetaṃ bhummatthe daṭṭhabbaṃ. Kusalo nipuṇo chekoti pariyāyavacanametaṃ. Aho nūna katheyyāti acchariyaṃ katvā katheyya maññe. So sugatoti sambandho. Ciṇṇavasitāyāti nirodhasamāpattiyaṃ ciṇṇavasībhāvattā. Sabhāvaṃ jānātīti nirodhasabhāvaṃ yāthāvato jānāti.
Ahetukasaññuppādanirodhakathāvaṇṇanā
412.Gharamajjheyevapakkhalitāti yathā gharato bahi gantukāmā purisā maggaṃ anotaritvā gharavivare samatale vivaṭaṅgaṇe eva pakkhalanaṃ pattā, evaṃsampadamidanti attho. Asādhāraṇo hetu, sādhāraṇo paccayoti evamādivibhāgo aññatra vutto, idha pana tena vibhāgena payojanaṃ natthi saññāya akāraṇabhāvapaṭikkhepaparattā codanāyāti vuttaṃ 『『kāraṇasseva nāma』』nti. Yaṃ pana pāḷiyaṃ vuttaṃ 『『sahetū hi poṭṭhapāda sappaccayā purisassa saññā uppajjantipi nirujjhantipī』』ti, tattha sahetū sappaccayā uppajjanti, uppannā pana nirujjhantiyeva, na tiṭṭhantīti dassanatthaṃ 『『nirujjhantipī』』ti vacanaṃ, na tu nirodhassa sahetusapaccayatādassanatthaṃ. Uppādoyeva hi sahetuko, na nirodho. Yadi hi nirodhopi sahetuko siyā, tassapi puna nirodhena bhavitabbaṃ aṅkurādīnaṃ puna aṅkurādinā viya, na ca tassa puna nirodho atthi, tasmā vuttanayeneva pāḷiyā attho veditabbo. Ayañca nayo khaṇanirodhavasena vutto. Yo pana yathāparicchinnakālavasena sabbaso anuppādanirodho, so 『『sahetuko』』ti veditabbo tathārūpāya paṭipattiyā vinā abhāvato. Tenāha bhagavā 『『sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhatī』』ti (dī. ni. 1.412) tato eva ca aṭṭhakathāyampi (dī. ni. aṭṭha. 1.413) vuttaṃ 『『saññāya sahetukaṃ uppādanirodhaṃ dīpetu』』nti. Etañhi pāḷivacanaṃ, aṭṭhakathāvacanañca anuppādanirodhaṃ sandhāya vuttanti daṭṭhabbaṃ. Sikkhāti hetvatthe paccattavacanaṃ, ya-kāralopo vā 『『saṅkhyāpi tamhā vanapattā pakkamitabba』』ntiādīsu (ma. ni. 1.192) viya. Hetubhāvo cassā upari āvi bhavissati. Ekasaddo ca aññapariyāyo, na saṅkhyāvācī 『『ittheke sato sattassā』』tiādīsu (dī. ni. 1.85-91, 94-98; ma. ni. 3.21) viyāti āha 『『sikkhāya ekaccā saññā jāyantī』』ti. Sesapadesupi eseva nayo.
413.Vitthāretukamyatāti vitthāretukāmatāya. Pucchāvasenāti kathetukamyatāpucchāvasena, vitthāretukamyatāpucchāvasenāti vā samāso. 『『Poṭṭhapādassevāyaṃ pucchā』』ti āsaṅkāya 『『bhagavā avocā』』ti pāḷiyaṃ vuttaṃ. Saññāya…pe… dīpetuṃ tā dassentoti yojetabbaṃ . Tatthāti tassaṃ upari vakkhamānāya desanāya. Tatiyāti adhipaññāsikkhā āgatāti sambandho. 『『Ayaṃ…pe… desitoti ettha sammādiṭṭhisammāsaṅkappavasena āgatā. Kasmāti ce? Pariyāpannattā, sabhāvato, upakārato ca yathārahaṃ paññākkhandhe avarodhattā saṅgahitattāti adhippāyo. Tathā hi cūḷavedallasutte vuttaṃ 『『yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo , ime dhammā paññākkhandhe saṅgahitā』』ti (ma. ni. 1.462) kāmañcettha vuttanayena tissopi sikkhā āgatā, tathāpi adhicittasikkhāya eva abhisaññānirodho dassito. Itarā pana tassā sambhārabhāvena ānītāti ayamattho pāḷivasena veditabbo.
Pañcakāmaguṇikarāgoti pañca kāmakoṭṭhāse ārabbha uppajjanakarāgo. Asamuppannakāmacāroti vattamānuppannatāvasena nasamuppanno yo koci kāmacāro, yā kāci lobhuppatti. Adhunā pana 『『asamuppannakāmarāgo』』ti pāṭho, so ayuttova atthato viruddhattā. Kāmarāgo cettha visayavasena niyamitattā kāmaguṇārammaṇova lobho daṭṭhabbo, kāmacāro pana jhānanikantibhavarāgādippabhedo sabbopi lobhacāro. Kāmanaṭṭhena, kāmesu pavattanaṭṭhena ca kāmacāro. Sabbepi hi tebhūmakadhammā kāmanīyaṭṭhena kāmā. Yasmā ubhayesampi sahacaraṇañāyena kāmasaññābhāvo hoti, tasmā 『『kāmasaññā』』ti paduddhāraṃ katvā tadubhayameva niddiṭṭhanti veditabbaṃ. 『『Tatthā』』tiādi asamuppannakāmacārato pañcakāmaguṇikarāgassa visesadassanaṃ, asamuppannakāmacārasseva vā idhādhippetabhāvadassanaṃ. Kāmaṃ pañcakāmaguṇikarāgopi asamuppanno eva anāgāmimaggena samugghāṭīyati, tasmiṃ pana samugghāṭitepi na sabbo rāgo samugghāṭaṃ gacchati tassa aggamaggena samugghāṭitattā. Tasmā pañcakāmaguṇikarāgaggahaṇena itarassa sabbassa gahaṇaṃ na hotīti ubhayatthasādhāraṇena pariyāyena ubhayameva saṅgahetvā pāḷiyaṃ kāmasaññāggahaṇaṃ kataṃ, ato tadubhayaṃ sarūpato, visesato ca dassetvā sabbasaṅgāhikabhāvato 『『asamuppannakāmacāro pana imasmiṃ ṭhāne vaṭṭatī』』ti vuttaṃ. Tasmāti asamuppannakāmacārasseva idha vaṭṭanato ayamattho veditabboti yojanā. Tassāti paṭhamajjhānasamaṅgino puggalassa. Sadisattāti kāmasaññādibhāvena samānattā, etena pāḷiyaṃ 『『purimā』』ti idaṃ sadisakappanāvasena vuttanti dasseti. Anāgatā hi idha 『『nirujjhatī』』ti vuttā anuppādassa adhippetattā. Tasmā anāgatameva dassetuṃ 『『anuppannāva nuppajjatī』』ti vuttaṃ.
Vivekajapītisukhasaṅkhātāti vivekajapītisukhehi saha akkhātā, na vivekajapītisukhānīti akkhātā. Taṃsampayuttā hi saññāyeva idhādhippetā, na vivekajapītisukhāni. Atha vā vivekajapītisukhakoṭṭhāsikāti attho. Saṅkhātasaddo hettha koṭṭhāsattho 『『adinnaṃ theyyasaṅkhātaṃ ādiyeyyā』』tiādīsu (pārā. 89, 91) viya. Kāmacchandādioḷārikaṅgappahānavasena nānatthasaññāpaṭighasaññāhi nipuṇatāya sukhumā. Bhūtatāya saccā. Tadevatthaṃ dasseti 『『bhūtā』』ti iminā. Sukhumabhāvena, paramatthabhāvena ca aviparītasabhāvāti attho. Evaṃ byāsavasena yathāpāṭhamatthaṃ dassetvā samāsavasenapi yathāpāṭhameva dassento 『『atha vā』』tiādimāha. Samāsabyāsavasena hi dvidhā pāṭho dissati. 『『Kāmacchandādioḷārikaṅgappahānavasenā』』ti iminā sampayuttadhammānaṃ bhāvanānubhāvasiddhā, saññāya saṇhasukhumatā nīvaraṇavikkhambhanavasena viññāyatīti dasseti. Bhūtatāyāti sukhumabhāvena, paramatthabhāvena ca aviparītatāya, vijjamānatāya vā. Vivekajehīti nīvaraṇavivekato jātehi. Idāni jhānasamaṅgīvasena vuttassa dutiyapadassa atthaṃ dassetuṃ 『『sā assā』』tiādi vuttaṃ. Sabbatthāti sabbavāresu.
Samāpajjanādhiṭṭhānaṃ viya vuṭṭhānampijhāne pariyāpannaṃ hoti yathā taṃ dhammānaṃ bhaṅgakkhaṇo dhammesu, āvajjanapaccavekkhaṇāni pana na jhānapariyāpannāni, tasmā jhānapariyāpannameva vasīkaraṇaṃ gahetvā 『『samāpajjanto, adhiṭṭhahanto, vuṭṭhahanto ca sikkhatī』』ti vuttaṃ. Tanti paṭhamajjhānaṃ. Tena…pe… jhānenāti idampi 『『sikkhā』』ti etassa saṃvaṇṇanāpadaṃ. Tenāti ca hetumhi karaṇavacanaṃ, paṭhamajjhānena hetunāti attho. Hetubhāvo cettha jhānassa vivekajapītisukhasukhumasaccasaññāya uppattiyā sahajātādipaccayabhāvo. Kāmasaññāya pana nirodhassa upanissayapaccayabhāvova. So ca kho suttantapariyāyena. Tathā ceva heṭṭhā saṃvaṇṇitaṃ 『『tathārūpāya paṭipattiyā vinā abhāvato』』ti etenupāyenāti yvāyaṃ paṭhamajjhānatappaṭipakkhasaññāvasena 『『sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhatī』』ti ettha nayo vutto, etena nayena. Sabbatthāti sabbavāresu.
- Idāni ākiñcaññāyatanaparamāya eva saññāya dassane kāraṇaṃ vibhāvento 『『yasmā panā』』tiādimāha. Yasmā idañca…pe… uddhaṭanti sambandho. Kesaṃ panidaṃ aṅgato sammasananti vuttaṃ 『『aṭṭhasamāpattiyā』』tiādi. Aṅgatoti jhānaṅgato. Idañhi anupadadhammavipassanāya lakkhaṇavacanaṃ. Anupadadhammavipassanañhi karonto samāpattiṃ patvā aṅgatova sammasanaṃ karoti, na ca saññā samāpattiyā kiñci aṅgaṃ hoti. Atha ca panetaṃ vuttaṃ 『『idañca saññā saññāti evaṃ aṅgato sammasanaṃ uddhaṭa』』nti, tasmā lakkhaṇavacanametaṃ. Aṅgatoti vā avayavatoti attho, anupadadhammatoti vuttaṃ hoti. Kalāpatoti samūhato. Yasmā panettha samāpattivasena taṃtaṃsaññānaṃ uppādanirodhe vuccamāne aṅgavasena so vutto hoti, tasmā 『『idañcā』』tiādinā aṅgatova sammasanaṃ dassetīti veditabbaṃ. Tasmāti saññāvaseneva aṅgato sammasanassa uddhaṭattā. Tadevāti ākiñcaññāyatanameva, na nevasaññānāsaññāyatanaṃ tattha paṭusaññābhāvato.
『『Yo』』ti vattabbe 『『yato』』ti vuttanti āha 『『yo nāmā』』ti yathā 『『ādimhī』』ti vattabbe 『『ādito』』ti vuccati atthe pariggayhamāne yathāyuttavibhattiyāva to-saddassa labbhanato. Nāma-saddo cettha kho-saddo viya vācāsiliṭṭhatāmattaṃ. Sassedanti sakaṃ, attanā adhigatajhānaṃ, tasmiṃ saññā sakasaññā, sā etassatthīti sakasaññīti vuttaṃ 『『attano paṭhamajjhānasaññāya saññavā』』ti. Īkāro cettha upari vuccamānanirodhapādakatāya sātisayāya jhānasaññāya atthibhāvajotako daṭṭhabbo. Tenevāha 『『anupubbena saññaggaṃ phusatī』』tiādi. Tasmā tattha tattha sakasaññitāggahaṇena tasmiṃ tasmiṃ jhāne sabbaso suciṇṇavasībhāvo dīpitoti veditabbaṃ.
Lokiyānanti niddhāraṇe sāmivacanaṃ, sāmiatthe eva vā. Yadaggena hi taṃ tesu seṭṭhaṃ, tadaggena tesampi seṭṭhanti. Vibhattāvadhiatthe vā sāmivacanaṃ . Ettha pana 『『lokiyāna』』nti visesanaṃ lokuttarasamāpattīhi tassa aseṭṭhabhāvato kataṃ. Sesaṃ 『『kiccakārakasamāpattīna』』nti pana visesanaṃ akiccakārakasamāpattito tassa aseṭṭhabhāvatoti daṭṭhabbaṃ. Akiccakārakatā cassā 『『yatheva hi tattha saññā, evaṃ phassādayopī』』ti, 『『yadaggena hi tattha dhammā saṅkhārāvasesabhāvappattiyā pakativipassakānaṃ sammasituṃ asakkuṇeyyarūpena ṭhitā, tadaggena heṭṭhimasamāpattidhammā viya paṭukiccakaraṇasamatthāpi na hontī』』ti ca aṭṭhakathāsu (visuddhi. 1.287) paṭusaññākiccābhāvavacanato viññāyati. Svāyamattho paramatthamañjūsāya nāma visuddhimaggaṭīkāya āruppakathāyaṃ (visuddhi. ṭī. 1.286) ācariyena savisesaṃ vutto, tasmā tattha vuttanayeneva veditabbo. Keci pana 『『yathā heṭṭhimā heṭṭhimā samāpattiyo uparimānaṃ uparimānaṃ samāpattīnaṃ adhiṭṭhānakiccaṃ sādhenti, na evaṃ nevasaññānāsaññāyatanasamāpatti kassacipi adhiṭṭhānaṃ sādheti, tasmā sā akiccakārikā itarā kiccakārikā』』ti vadanti, tadayuttaṃ tassāpi vipassanācittaparidamanādīnaṃ adhiṭṭhānakiccasādhanato, tasmā purimoyeva attho yutto. Kasmā cetaṃ tesamagganti āha 『『ākiñcaññāyatanasamāpattiya』』ntiādi. 『『Itī』』ti vatvā 『『lokiyānaṃ…pe… aggattā』』ti tassattho vutto, 『『aggattā』』ti ettha vā nidassanametaṃ.
Pakappetīti saṃvidahati. Jhānaṃ samāpajjanto hi jhānasukhaṃ attani saṃvidahati nāma. Abhisaṅkharotīti āyūhati sampiṇḍeti. Sampiṇḍanattho hi samudāyattho. Yasmā pana nikantivasena cetanākiccassa matthakappatti, tasmā phalūpacārena kāraṇaṃ dassento 『『nikantiṃ…pe… nāmā』』ti vuttaṃ. Imā ākiñcaññāyatanasaññāti idāni labbhamānā ākiñcaññāyatanasaññā . Taṃsamatikkameneva uparijhānatthāya cetanābhisaṅkharaṇasambhavato nirujjheyyuṃ. Aññāti ākiñcaññāyatanasaññāhi aññā. Oḷārikāti tato thūlatarā. Kā pana tāti āha 『『bhavaṅgasaññā』』ti. Ākiñcaññāyatanato vuṭṭhāya eva hi uparijhānatthāya cetanābhisaṅkharaṇāni bhaveyyuṃ, evañca ākiñcaññāyatanasaññā nirujjheyyuṃ, vuṭṭhānañca bhavaṅgavasena hoti, tato parampi yāva uparijhānasamāpajjanaṃ, tāva antarantarā bhavaṅgasaññā uppajjeyyuṃ, tā ca ākiñcaññāyatanasaññāhi oḷārikāti adhippāyo.
Cetentovāti nevasaññānāsaññāyatanajjhānaṃ ekaṃ dve cittavārepi samāpajjanavasena pakappento eva. Na cetetīti tathā heṭṭhimajhānesu viya vā pubbābhogābhāvato na pakappeti nāma. Pubbābhogavasena hi jhānaṃ pakappento idha 『『cetetī』』ti vutto. Abhisaṅkharontovāti tattha appahīnanikantikatāvasena āyūhanto eva. Nābhisaṅkharotīti tathā heṭṭhimajhānesu viya vā pubbābhogābhāvato nāyūhati nāma. 『『Ahametaṃ jhānaṃ nibbattemi upasampādemi samāpajjāmī』』ti hi evaṃ abhisaṅkharaṇaṃ tattha sālayasseva hoti, na anālayassa, tasmā ekadvicittakkhaṇikampi jhānaṃ pavattento tattha appahīnanikantikatāya 『『abhisaṅkharonto evā』』ti vutto. Yasmā panassa tathā heṭṭhimajhānesu viya vā tattha pubbābhogo natthi, tasmā 『『na abhisaṅkharotī』』ti vuttaṃ. 『『Imassa bhikkhuno』』tiādi vuttassevatthassa vivaraṇaṃ. Tattha yasmā imassa…pe… atthi, tasmā 『『na ceteti, nābhisaṅkharotī』』ti ca vuttanti adhippāyo. Ābhogasamannāhāroti ābhogasaṅkhāto, ābhogavasena vā cittassa ārammaṇābhimukhaṃ, ārammaṇassa vā cittābhimukhaṃ anvāhāro. 『『Svāyamattho』』tiādinā tadevatthaṃ upamāya paṭipādeti. Puttagharācikkhaṇenāti puttagharassa ārocananayena.
Gantvā ādāya āgatanti sambandho. Pacchābhāgeti āsanasālāya pacchimadisāyaṃ ṭhitassa pitugharassa pacchābhāge. Tatoti puttagharato. Laddhagharamevāti yatonena bhikkhā laddhā, tameva gharaṃ puttagehameva. Āsanasālā viya ākiñcaññāyatanasamāpatti tato pitugharaputtagharaṭṭhāniyānaṃ nevasaññānāsaññāyatananirodhasamāpattīnaṃ upagantabbato. Pitugehaṃ viya nevasaññānāsaññāyatanasamāpatti amanasikātabbato, majjhe ṭhitattā ca. Puttagehaṃ viya nirodhasamāpatti manasikātabbato, pariyante ṭhitattā ca. Pitugharaṃ amanasikaritvāti pavisitvā samatikkantampi pitugharaṃ amanasikaritvā. Puttagharasseva ācikkhaṇaṃ viya ekaṃ dve cittavāre samāpajjitabbampi nevasaññānāsaññāyatanaṃ amanasikaritvā parato nirodhasamāpattatthāya eva manasikāro daṭṭhabbo. Evaṃ amanasikārasāmaññena, manasikārasāmaññena ca upamopameyyatā vuttā ācikkhaṇenapi manasikārasseva jotanato. Na hi manasikārena vinā ācikkhaṇaṃ sambhavati.
Tājhānasaññāti ekaṃ dve cittavāre pavattā nevasaññānāsaññāyatanajhānasaññā. Nirodhasamāpattiyañhi yathārahaṃ catutthāruppakusalakiriyajavanaṃ dvikkhattumeva javati, na taduttari. Nirujjhantīti sarasavaseneva nirujjhanti, pubbābhisaṅkhārabalena pana upari anuppādo. Yathā ca jhānasaññānaṃ, evaṃ itarasaññānampīti āha 『『aññā cā』』tiādi. Nuppajjanti yathāparicchinnakālanti adhippāyo. So evaṃ paṭipanno bhikkhūti yathāvutte saññagge ṭhitabhāvena paṭipanno bhikkhu, so ca kho anāgāmī vā arahā vā dvīhi phalehi samannāgamo, tiṇṇaṃ saṅkhārānaṃ paṭippassaddhi, soḷasavidhā ñāṇacariyā, navavidhā samādhicariyāti imesaṃ vasena nirodhapaṭipādanapaṭipattiṃ paṭipannoti attho. Anupubbanirodhavasena cittacetasikānaṃ appavattiyeva saññāvedanāsīsena 『『saññāvedayitanirodha』』nti vuttā. Phusatīti ettha phusanaṃ nāma vindanaṃ paṭiladdhīti dasseti 『『vindati paṭilabhatī』』ti iminā. Atthato pana vuttanayena yathāparicchinnakālaṃ cittacetasikānaṃ sabbaso appavattiyeva.
Niratthakatāya upasaggamattaṃ, tasmā saññā icceva attho. Nirodhapadena anantarikaṃ katvā samāpattipade vattabbe tesaṃ dvinnamantare sampajānapadaṃ ṭhapitanti āha 『『nirodhapadena antarikaṃ katvā vutta』』nti. Tena vuttaṃ 『『anu…pe… attho』』ti, tena ayuttasamāsoyaṃ yathārutapāṭhoti dasseti. Tatrāpīti tasmiṃ yathāpadamanupubbiṭhapanepi ayaṃ visesatthoti yojanā. Sampajānantassāti taṃ taṃ samāpattiṃ samāpajjitvā vuṭṭhāya tattha tattha saṅkhārānaṃ sammasanavasena pajānantassa puggalassa. Anteti yathāvuttāya nirodhapaṭipādanapaṭipattiyā pariyosāne. Dutiyavikappe sampajānantassāti sampajānakārino, iminā nirodhasamāpattisamāpajjanakassa bhikkhuno ādito paṭṭhāya sabbapāṭihārikapaññāya saddhiṃ atthasādhikā paññā kiccato dassitā hoti. Tenāha 『『paṇḍitassa bhikkhuno』』ti. Vacanasesāpekkhā』 napekkhatā dvinnaṃ vikappānaṃ viseso.
Saṃvaṇṇanokāsānuppattito nirodhasamāpattikathā kathetabbā. Sabbākārenāti nirodhasamāpattiyā sarūpaviseso, samāpajjanako, samāpajjanaṭṭhānaṃ, samāpajjanakāraṇaṃ, samāpajjanākāroti evamādinā sabbappakārena . Tatthāti visuddhimagge (visuddhi. 1.307) kathitatovāti kathitaṭṭhānato eva, tevīsatimaparicchedatoti attho, na idha taṃ vadāma punaruttibhāvato, ganthagarukabhāvato cāti adhippāyo.
Pāḷiyaṃ evaṃ kho ahanti ettha ākārattho evaṃ-saddo uggahitākāradassananti katvā. Evaṃ poṭṭhapādāti ettha pana sampaṭicchanattho tatheva anujānananti katvā. Tenāha 『『suuggatitaṃ tayā』ti anujānanto』』ti.
- Saññā aggā etthāti saññaggaṃ, ākiñcaññāyatanaṃ. Avasesasamāpattīsupi saññaggaṃ atthīti ettha pana saññaggabhāvo 『『saññagga』』nti vutto, saññāyeva agganti tulyādhikaraṇasamāso vā. 『『Puthū』』ti ayaṃ liṅgavipallāso, nikāralopo vāti vuttaṃ 『『bahūnī』』ti. 『『Yathā』』ti iminā karaṇappakārasaṅkhāto pakāraviseso gahito, na pakārasāmaññanti dasseti 『『pathavīkasiṇādīsū』』tiādinā. 『『Idaṃ vuttaṃ hotī』』tiādi tabbivaraṇaṃ. Jhānānaṃ tāva yutto karaṇabhāvo saññānirodhaphusanassa sādhakatamabhāvato, kasiṇānaṃ pana kathanti? Tesampi so yutto eva. Yadaggena hi jhānānaṃ nirodhaphusanassa sādhakatamabhāvo, tadaggena kasiṇānampi tadavinābhāvato. Anekakaraṇāpi ca kiriyā hotiyeva yathā 『『aññena maggena yānena dīpikāya gacchatī』』ti.
Ekavāranti sakiṃ. Purimasaññānirodhanti kāmasaññānirodhaṃ, na pana nirodhasamāpattisaññitaṃ saññānirodhaṃ. Ekaṃ saññagganti ekaṃ saññābhūtaṃ aggaṃ, eko saññaggabhāvo vā heṭṭhimāya saññāya ukkaṭṭhabhāvato. Saññā ca sā aggañcāti hi saññaggaṃ, na saññāsu agganti. Yathā pana saññā aggo etthāti saññaggaṃ, ākiñcaññāyatanaṃ, evaṃ sesajhānampi. Yena ca nimittena jhānaṃ 『『saññagga』』nti vuttaṃ, tadeva saññāsaṅkhātaṃ nimittaṃ bhāvalopena, bhāvappadhānena vā idhādhippetaṃ. Dve vāreti dvikkhattuṃ. Satasahassaṃ saññaggānīti migapadavaḷañjananiddeso. Sesakasiṇesūti kasiṇānameva gahaṇaṃ nirodhakathāya adhikatattā, tato eva cettha jhānaggahaṇenapi kasiṇajjhānāni eva gahitānīti veditabbaṃ. Yathā 『『pathavīkasiṇena karaṇabhūtenā』』ti tadārammaṇikaṃ jhānaṃ anāmasitvā vuttaṃ, evaṃ 『『paṭhamajjhānena karaṇabhūtenā』』ti tadārammaṇaṃ anāmasitvā vadati. 『『Itī』』tiādinā tadevatthaṃ saṅgahetvā nigamanaṃ karoti. Sabbampīti ekavāraṃ samāpannajjhānasaññampi. Saṅgahetvāti sañjānanalakkhaṇena taṃsabhāvānativattanato saṅgahaṃ katvā, samāpajjanavasena, sañjānanalakkhaṇena ca ekatāti vuttaṃ hoti. Aparāparanti punappunaṃ. Bahūni saññaggāni honti.
- Paṭhamanaye jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhentassa puggalassa vasena saññāñāṇāni dassitāni. Dutiyanaye pana yasmā vipassanaṃ ussukkāpetvā maggena ghaṭentassa maggañāṇaṃ uppajjati, tasmā vipassanāmaggavasena saññāñāṇāni dassitāni. Tatiyanaye ca yasmā paṭhamanayo oḷāriko, dutiyanayopi missakoti tadubhayaṃ asambhāvetvā accantasukhumagambhīraṃ nibbattitalokuttarameva dassetuṃ maggaphalavasena saññāñāṇāni dassitāni. Tayopete nayā maggasodhanavasena dassitā.
『『Ayaṃ panettha sāro』』ti vibhāvetuṃ tipiṭakamahāsivattheravādo ābhato. Tathā hi 『『arahattaphalasaññāya uppādā』』tiādinā (dī. ni. aṭṭha. 1.416) theravādānukūlameva upari attho saṃvaṇṇitoti. Ime bhikkhūti purimavādino bhikkhū. Tadā dīghanikāyatantiṃ parivattante imaṃ ṭhānaṃ patvā yathāvuttapaṭipāṭiyā tayo naye kathente bhikkhū sandhāya evaṃ thero vadati. Nirodhaṃ pucchitvā tasmiṃ kathite tadanantaraṃ saññāñāṇuppattiṃ pucchanto atthato nirodhā vuṭṭhānaṃ pucchati nāma. Nirodhato ca vuṭṭhānaṃ arahattaphaluppattiyā vā siyā, anāgāmiphaluppattiyā vā, tattha saññā padhānā, tadanantarañca paccavekkhaṇañāṇanti tadubhayaṃ niddhārento thero 『『poṭṭhapādo heṭṭhā』』tiādimāha. Tattha bhagavāti ālapanavacanaṃ.
Yathā maggavīthiyaṃ maggaphalañāṇesu uppannesu niyamato maggaphalapaccavekkhaṇañāṇāni honti, evaṃ phalasamāpattivīthiyaṃ phalapaccavekkhaṇañāṇanti vuttaṃ 『『pacchā paccavekkhaṇañāṇa』』nti. 『『Idaṃ arahattaphala』』nti paccavekkhaṇañāṇassa uppattiākāradassanaṃ. Ayameva paccayo idappaccayo ma-kārassa da-kāraṃ katvā. Da-kārenapi pakatipadamicchanti keci saddavidū. So pana theravāde na phalasamādhisaññā evāti āha 『『phalasamādhisaññāpaccayā』』ti, arahattaphalasamādhisahagatasaññāpaccayāti attho. Kirāti anussaraṇatthe nipāto. Yathādhigatadhammānussaraṇapakkhiyā hi paccavekkhaṇā. Samādhisīsena cettha sabbaṃ arahattaphalaṃ gahitaṃ sahacaraṇañāyena, tasmiṃ asati paccavekkhaṇāya asambhavoti pāḷiyaṃ 『『idappaccayā』』ti vuttaṃ. Evamidha dīghabhāṇakānaṃ matena phalapaccavekkhaṇāya ekantikatā dassitā. Cūḷadukkhakkhandhasuttaṭṭhakathāyaṃ pana evaṃ vuttaṃ 『『sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati, eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭantī』』ti (ma. ni. aṭṭha. 1.175), tadetaṃ majjhimabhāṇakānaṃ matena vuttaṃ. Ābhidhammikā pana vadanti –
『『Maggaṃ phalañca nibbānaṃ, paccavekkhati paṇḍito;
Hīne kilese sese ca, paccavekkhati vā na vā』』ti. (abhidhammatthasaṅgahaṭṭhakathāyaṃ kammaṭṭhānasaṅgahavibhāge visuddhibhede);
Saññāattakathāvaṇṇanā
417.『『Gāmasūkaro』』ti iminā vanasūkaramapaneti. Evañhi upamāvacanaṃ sūpapannaṃ hotīti. Desanāya saṇhabhāvena sārambhamakkhaissādimalavisodhanato sutamayañāṇaṃ nhāpitaṃ viya, sukhumabhāvena anuvilittaṃ viya, tilakkhaṇabbhāhatatāya kuṇḍalādyālaṅkāravibhūsitaṃ viya ca hoti. Tadanupavisato ñāṇassa, tathābhāvā taṃsamaṅgino ca puggalassa tathābhāvāpatti, nirodhakathāya nivedanañcassa sirisayane pavesanasadisanti āha 『『saṇhasukhuma…pe… ārāpitopī』』ti. Tatthāti tissaṃ nirodhakathāyaṃ. Mandabuddhitāya sukhaṃ na vindanto alabhanto, ajānanto vā. Malavidūsitatāya gūthaṭṭhānasadisaṃ. Attano laddhinti attadiṭṭhiṃ. Anumatiṃ gahetvāti anuññaṃ gahetvā 『『ediso me attā』』ti anujānāpetvā, attano laddhiyaṃ patiṭṭhāpetvāti vuttaṃ hoti.
Pāḷiyaṃ kaṃ panāti oḷāriko, manomayo, arūpīti tiṇṇaṃ attavādānaṃ vasena tividhesu attānesu kataraṃ attānaṃ paccesīti attho. 『『Desanāya sukusalo』』ti iminā 『『avassaṃ me bhagavā laddhiṃ viddhaṃsessatī』』ti tassa manasikāraṃ dasseti. Pariharantoti viddhaṃsanato apanento, arūpī attāti attano laddhiṃ nigūhantoti adhippāyo. Pāḷiyaṃ 『『oḷārikaṃ kho』』tiādimhi paribbājakavacane ayamadhippāyo – yasmā catusantatirūpappabandhaṃ ekattavasena gahetvā rūpībhāvato 『『oḷāriko attā』』ti pacceti attavādī, annapānopaṭṭhānatañcassa parikappetvā 『『sassato』』ti maññati, rūpībhāvato eva ca saññāya aññattaṃ ñāyāgatameva, yaṃ vedavādino 『『annamayo, pānamayo』』ti ca dvidhā voharanti, tasmā paribbājako taṃ attavādimataṃ attānaṃ sandhāya 『『oḷārikaṃ kho』』tiādimāhāti.
『『Oḷāriko ca hi te poṭṭhapāda attā abhavissā』』tiādimhi bhagavato vacane cāyamadhippāyo – yadi attā rūpī bhaveyya, evaṃ sati rūpaṃ attā siyā, na ca saññī saññāya arūpabhāvato, rūpadhammānañca asañjānanasabhāvattā. Rūpī ca samāno yadi tava matena nicco, saññā ca aparāparaṃ pavattanato tattha tattha bhijjatīti bhedasabbhāvato aniccā , evampi 『『aññā saññā, añño attā』』ti saññāya abhāvato acetanova attā hoti, tasmā esa attā na kammassa kārako, na ca phalassa upabhuñjanakoti āpannamevāti imaṃ dosaṃ dassento bhagavā 『『oḷāriko cā』』tiādimāhāti. Tatthāti 『『rūpī attā』』ti vāde. Paccāgacchatoti sesakiriyāpekkhāya kammattheyeva upayogavacanaṃ, paccāgacchatoti ca paccāgacchantassa, jānantassa, paṭicca vādena pavattassāti vā attho. 『『Aññā ca saññā uppajjati, aññā ca saññā nirujjhantī』』ti kasmā vuttaṃ, nanu uppādapubbako nirodho, na ca uppannaṃ anirujjhanakaṃ nāma atthīti codanaṃ sodhetuṃ 『『catunnaṃ khandhāna』』ntiādi vuttaṃ. Satipi nesaṃ ekālambaṇavatthukabhāve uppādanirodhādhikārattā ekuppādanirodhabhāvova vutto. Aparāparanti poṅkhānupoṅkha.
418-420. Pāḷiyaṃ manomayanti jhānamanaso vasena manomayaṃ. Yo hi bāhirapaccayanirapekkho, so manasāva nibbattoti manomayo. Rūpaloke nibbattasarīraṃ sandhāya vadati. Yaṃ vedavādino 『『ānandamayo , viññāṇamayo』』ti ca dvidhā voharanti. Tatrāpīti 『『manomayo attā』』ti vādepi. Dose dinneti 『『aññāva saññā bhavissatī』』tiādinā dose dinne attano laddhiṃyeva vadanto 『『arūpiṃ kho』』tiādimāhāti sambandho. Idhāpi purimavāde vuttanayena 『『yadi attā manomayo sabbaṅgapaccaṅgī ahīnindriyo bhaveyya, evaṃ sati rūpaṃ attā siyā, na ca saññī saññāya arūpabhāvato』』tiādi sabbaṃ dosadassanaṃ veditabbaṃ. Tamatthañhi dassento bhagavā 『『manomayo ca hi te poṭṭhapādā』』tiādimavoca. Kasmā panāyaṃ paribbājako paṭhamaṃ oḷārikaṃ attānaṃ paṭijānitvā taṃ laddhiṃ vissajjetvā puna manomayaṃ attānaṃ paṭijānāti? Tampi vissajjitvā puna arūpiṃ attānaṃ paṭijānātīti? Kāmañcettha kāraṇaṃ 『『tato so arūpī attāti evaṃladdhiko samānopi…pe… ādimāhā』』ti heṭṭhā vuttameva, tathāpi ime titthiyā nāma anavaṭṭhitacittā thusarāsimhi nikhātakhāṇuko viya cañcalāti kāraṇantarampi dassetuṃ 『『yathā nāmā』』tiādi vuttaṃ. Saññā nappatiṭṭhātīti ārammaṇe sañjānanavasena saññā na patiṭṭhāti, ārammaṇe saññaṃ na karotīti vuttaṃ hoti. Saññāpatiṭṭhānakāleti etthāpi ayaṃ nayo.
Tatrāpīti 『『arūpī attā』』ti vādepi. Saññāyāti pakatisaññāya, evaṃ bhadantadhammapālattherena (dī. ni. ṭī. 1.418-420) vuttaṃ. Aññasmiṃ titthāyatane uppādanirodhanti hi sambandho. Tena vedikānaṃ matena nānakkhaṇe uppannāya nānārammaṇāya saññāya uppādanirodhamicchatīti dasseti. Keci pana 『『ācariyasaññāyā』』ti paṭhanti, tadayuttaṃ atthassa viruddhattā, therena ca anuddhaṭattā. Aparāparaṃ pavattāya saññāya uppādavayadassanato uppādanirodhaṃ icchati. Tathāpi 『『saññā saññā』』ti pavattasamaññaṃ 『『attā』』ti gahetvā tassa avicchedaṃ parikappento sassataṃ maññati. Tenāha 『『attānaṃ pana sassataṃ maññatī』』ti. Tasmāti aparāparaṃ pavattasaññāya nāmamattena sassataṃ maññanato. Saññāya uppādanirodhamatte aṭṭhatvā taduttari sassataggāhassa gahaṇato dosaṃ dassetīti adhippāyo. Tathevāti yathā 『『rūpī attā, manomayo attā』』ti ca vādadvaye attano asaññatā, evañcassa 『『acetanatā』』tiādidosappasaṅgo dunnivāro , tatheva imasmiṃ vādepīti attho. Micchādassanenāti attadiṭṭhisaṅkhātena micchābhinivesena. Abhibhūtattāti anādikālabhāvitabhāvena ajjhotthaṭattā, nivāritañāṇacārattāti vuttaṃ hoti. Yena santatighanena, samūhaghanena ca vañcito bālo pabandhavasena pavattamānaṃ dhammasamūhaṃ micchāgāhavasena 『『attā』』ti ca 『『nicco』』ti ca abhinivissa voharati, taṃ ekattasaññitaṃ santatighanaṃ, samūhaghanañca vinibhujja yāthāvato jānanaṃ ghanavinibbhogo, so ca sabbena sabbaṃ titthiyānaṃ natthi. Tasmā ayampi paribbājako tādisassa ñāṇaparipākassa abhāvato vuccamānampi nānattaṃ nāññāsīti āha 『『taṃ nānattaṃ ajānanto』』ti. Saññā nāmāyaṃ nānārammaṇā nānākkhaṇe uppajjati, veti cāti vedikānaṃ mataṃ. Saññāya uppādanirodhaṃ passantopi saññāmayaṃ saññābhūtaṃ attānaṃ parikappetvā yathāvuttaghanavinibbhogābhāvato niccameva katvā diṭṭhimaññanāya maññati. Tathābhūtassa ca tassa saṇhasukhumaparamagambhīradhammatā na ñāyatevāti idaṃ kāraṇaṃ passantena bhagavatā 『『dujjānaṃ kho』』tiādi vuttanti dassento 『『athassa bhagavā』』tiādimāha.
Diṭṭhiādīsu 『『evameta』』nti dassanaṃ abhinivisanaṃ diṭṭhi. Tassā eva pubbabhāgabhūtaṃ 『『evameta』』nti nijjhānavasena khamanaṃ khanti. Tathā rocanaṃ ruci.『『Aññathāyevā』』tiādi tesaṃ diṭṭhiādīnaṃ vibhajja dassanaṃ. Tattha aññathāyevāti yathā ariyavinaye antadvayaṃ anupagamma majjhimapaṭipadāvasena dassanaṃ hoti, tato aññathāyeva. Aññadevāti yaṃ paramatthato vijjati khandhāyatanādi, tassa cāpi aniccatādi, tato aññadeva paramatthato avijjamānaṃ attasassatādikaṃ tayā khamate ceva ruccate cāti attho. Ābhuso yuñjanaṃ āyogo. Tena vuttaṃ 『『yuttapayuttatā』』ti. Paṭipattiyāti paramattacintanādiparibbājakapaṭipattiyā. Ācariyassa bhāvo ācariyakaṃ, yathā tathā ovādānusāsanaṃ, tadassatthīti ācariyako yathā 『『saddho』』ti āha 『『aññatthā』』tiādi. Aññasmiṃ titthāyatane tava ācariyabhāvo atthīti yojanā. 『『Tenā』』tiādi saha yojanāya yathāvākyaṃ dassanaṃ. 『『Ayaṃ paramattho, ayaṃ sammutī』』ti imassa vibhāgassa dubbibhāgattā dujjānaṃ etaṃ nānattaṃ. 『『Yajjetaṃ dujjānaṃ tāva tiṭṭhatu, aññaṃ panatthaṃ bhagavantaṃ pucchāmī』』ti cintetvā tathā paṭipannataṃ dassetuṃ 『『atha paribbājako』』tiādi vuttaṃ. Añño vā saññātoti saññāsabhāvato aññasabhāvo vā attā hotūti attho. Adhunā pana 『『aññā vā saññā』』ti pāṭho dissati. Assāti attano.
Lokīyati dissati, patiṭṭhahati vā ettha puññapāpaṃ, tabbipāko cāti loko, attā. So hissa kārako, vedako cāti icchito. Diṭṭhigatanti 『『sassato attā ca loko cā』』tiādi (dī. ni. 1.31; udā. 55) nayapavattaṃ diṭṭhigataṃ. Na hesa diṭṭhābhiniveso diṭṭhadhammikādiatthanissito tadasaṃvattanato. Yo hi taṃ saṃvattanako, so 『『taṃ nissito』』ti vattabbataṃ labheyya yathā taṃ puññañāṇasambhāro. Eteneva nayena na dhammanissitatāpi saṃvaṇṇetabbā. Brahmacariyassa ādi ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ yathā 『『vinayo eva venayiko』』ti (pārā. aṭṭha. 8). Tenāha 『『sikkhattayasaṅkhātassā』』tiādi. Sabbampi vākyaṃ antogadhāvadhāraṇaṃ tassa avadhāraṇaphalattāti vuttaṃ 『『ādimatta』』nti. Tadidha adhisīlasikkhāva. Sā hi sikkhattayasaṅgahite sāsanabrahmacariye ādibhūtā, na aññattha viya ājīvaṭṭhamakādi ādibrahmacariyakanti dasseti 『『adhisīlasikkhāmatta』』nti iminā. Nibbindanatthāyāti ukkaṇṭhitabhāvāya. 『『Abhijānanāyāti ñātapariññāvasena abhijānanatthāya. Sambujjhanatthāyāti tīraṇapahānapariññāvasena sambodhanatthāyā』』ti vadanti. Apica abhijānanāyāti abhiññāpaññāvasena jānanāya. Taṃ pana vaṭṭassa paccakkhakaraṇameva hotīti āha 『『paccakkhakiriyāyā』』ti. Sambujjhanatthāyāti pariññābhisamayavasena paṭivedhatthāya. Diṭṭhābhinivesassa saṃsāravaṭṭe nibbidāvirāganirodhupasamāsaṃvattanaṃ vaṭṭantogadhattā, tassa vaṭṭasambandhanato ca. Tathā abhiññāsambodhanibbānāsaṃvattanañca daṭṭhabbaṃ.
Kāmaṃ taṇhāpi dukkhasabhāvā eva, tassā pana samudayabhāvena visuṃ gahitattā 『『taṇhaṃ ṭhapetvā』』ti vuttaṃ. Pabhāvanatoti uppādanato. Dukkhaṃ pabhāventīpi taṇhā avijjādipaccayantarasahitā eva pabhāveti, na kevalāti āha 『『sappaccayā』』ti. Appavattīti appavattinimittaṃ. Na pavattanti ettha dukkhasamudayā, etasmiṃ vā adhigateti hi appavatti. Dukkhanirodhaṃ nibbānaṃ gacchati, tadatthañca sā paṭipajjitabbāti dukkhanirodhagāminipaṭipadā. Maggapātubhāvoti maggasamuppādo. Phalasacchikiriyāti phalassādhigamavasena paccakkhakaraṇaṃ. Taṃ ākāranti taṃ tuṇhībhāvasaṅkhātaṃ gamanaliṅga ārocento viya, na pana abhimukhaṃ āroceti.
- Samantato niggaṇhanavasena todanaṃ vijjhanaṃ sannitodakaṃ. Manogaṇādīnaṃ visesanassa napuṃsakaliṅgena niddiṭṭhattā 『『vācāya sannitodakenā』』ti vuttaṃ. Tenāha 『『vacanapatodakenā』』ti. Atha vā 『『vācāyā』』ti idaṃ 『『sannitodakenā』』ti ettha karaṇavacanaṃ daṭṭhabbaṃ. 『『Vacanapatodakenā』』ti hi vacanena patodakenāti attho, 『『vācāyā』』ti vā sambandhe sāmivacanaṃ. Vācāya sannitodanakiriyāya sajjhabbharitamakaṃsūti yojetabbaṃ. 『『Sajjhabbharita』』nti etassa 『『saṃ adhi abhi aribha』』nti padacchedo, samantato bhusaṃ aritanti attho, satamattehi tuttakehi viya vividhehi paribbājakavācātodanehi tudiṃ sūti vuttaṃ hoti. Tathā hi vuttaṃ 『『upari vijjhiṃsū』』ti. Sabhāvato vijjamānanti paramatthasabhāvato upalabbhamānaṃ, na pakatiādi viya anupalabbhamānaṃ. Tacchanti saccaṃ. Tathanti aviparītaṃ. Atthato vevacanameva taṃ padattayaṃ. Navalokuttaradhammesūti visaye bhummaṃ, te dhamme visayaṃ katvā. Ṭhitasabhāvanti avaṭṭhitasabhāvaṃ, taduppādakanti attho. Lokuttaradhammaniyāmaniyatanti lokuttaradhammasampāpananiyāmena niyataṃ. Idāni pana 『『lokuttaradhammaniyāmata』』nti pāṭho, so na porāṇo ācariyena anuddhaṭattā. Kasmā panesā paṭipadā dhammaṭṭhitatā dhammaniyāmatāti āha 『『buddhānañhī』』tiādi. Sāti paṭipadā. Edisāti 『『dhammaṭṭhitata』』ntiādinā vuttappakārā.
Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā
- Hatthiṃ sāreti dametīti hatthisārī, hatthācariyo. Sukhumesu atthantaresūti khandhāyatanādīsu sukhumañāṇagocaresu dhammesu. Abhidhammiko kiresa. Kusaloti pubbepi buddhasāsane kataparicayatāya cheko. Tādise citteti gihibhāvacitte. Itaro pana taṃ sutvāva na vibbhami, pabbajjāyameva abhiramīti adhippāyo. Gihibhāve ānisaṃsakathāya kathitattāti ettha sīlavantassa bhikkhuno tathā kathanena vibbhamane niyojitattā idāni sayampi sīlavā eva hutvā cha vāre vibbhamīti adhippāyo gahetabbo. Kammasarikkhakena hi kammaphalena bhavitabbaṃ. Kathentānanti anādare sāmivacanaṃ. Mahāsāvakassa kathiteti mahāsāvakabhūtena mahākoṭṭhikattherena apasādanavasena kathite, kathananimittaṃ patiṭṭhaṃ laddhuṃ asakkontoti attho. 『『Vibbhamitvā gihī jāto』』ti idaṃ sattamavāramiva vuttaṃ. Dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.3 cittahatthattheravatthu) pana kudālapaṇḍitajātake (jā. aṭṭha. 1.1.7 kuddālajātakavaṇṇanā) ca chakkhattumeva vibbhamanavāro vutto. Gihisahāyakoti gihikāle sahāyako. Apasakkantopi nāmāti api nāma apasakkanto, gārayhavacanametaṃ. Pabbajituṃ vaṭṭatīti pabbajjā vaṭṭati.
423.Paññācakkhunonatthitāyāti suvuttaduruttasamavisamadassanasamatthassa paññācakkhuno abhāvena. Yādisena cakkhunā so 『『cakkhumā』』ti vutto, taṃ dassetuṃ 『『subhāsitā』』tiādi vuttaṃ. Ayaṃ aṭṭhakathāto aparo nayo – ekaṃsikāti ekantikā, nibbānavahabhāvena nicchitāti vuttaṃ hoti. Paññattāti vavatthapitā. Na ekaṃsikāti na ekantikā nibbānāvahabhāvena nicchitā vaṭṭantogadhabhāvatoti adhippāyo. Ayamattho hi 『『kasmā cete poṭṭhapāda mayā ekaṃsikā dhammā desitā paññattā, ete poṭṭhapāda atthasaṃhitā…pe… nibbānāya saṃvattantī』』tiādisuttapadehi saṃsandati sametīti.
Ekaṃsikadhammavaṇṇanā
425.『『Kasmā ārabhī』』ti kāraṇaṃ pucchitvā 『『aniyyānikabhāvadassanattha』』nti payojanaṃ vissajjitaṃ. Phale hi siddhe hetupi siddho hotīti, ayaṃ ācariyamati (dī. ni. ṭī. 1.425) apare pana 『『edisesu atthasaddo kāraṇe vattati, hetvatthe ca paccattavacanaṃ, tasmā aniyyānikabhāvadassananti ettha aniyyānikabhāvadassanakāraṇā』』ti atthamicchanti. Paññāpitaniṭṭhāyāti paveditavimuttimaggassa. Vaṭṭadukkhapariyosānaṃ gacchati etāyāti niṭṭhāti hi vimutti vuttā 『『goṭṭhā paṭṭhitagāvo』』ti (ma. ni. 1.156) mahāsīhanādasuttapade viya ṭhā-saddassa gatiatthe pavattanato. Niṭṭhāmaggo ca idha uttarapadalopena 『『niṭṭhā』』ti adhippeto. Tasseva hi niyyānikatā, aniyyānikatā ca vuccati, na niṭṭhāya. Niyyātīti niyyānikā ya-kārassa ka-kāraṃ katvā. Anīyasaddo hi bahulaṃ kattutthābhidhāyako, na niyyānikā aniyyānikā, tassā bhāvo tathā. Niyyānaṃ vā niggamanaṃ nissaraṇaṃ, vaṭṭadukkhassa vūpasamoti attho, niyyānameva niyyānikaṃ, na niyyānikaṃ aniyyānikaṃ, so eva bhāvo sabhāvo aniyyānikabhāvo, tassa dassanatthanti yojetabbaṃ.
『『Sabbe hī』』tiādi tadatthavivaraṇaṃ. Amataṃ nibbānaṃ niṭṭhamiti paññapeti yathāti sambandho. Lokathūpikādivasena niṭṭhaṃ paññapentīti 『『nibbānaṃ nibbāna』』nti vacanasāmaññamattaṃ gahetvā tathā paññapenti. Lokathūpikā nāma brahmabhūmi vuccati lokassa thūpikasadisatāparikappanena. Keci pana 『『nevasaññānāsaññāyatanabhūmiṃ lokathūpikā』』ti vadanti, tadayuttaṃ aṭṭhakathāsu tathā avacanato. Ādisaddena cettha 『『añño puriso, aññā pakatī』』ti pakatipurisantarāvabodho mokkho, buddhiādiguṇavinimuttassa attano asakattani avaṭṭhānaṃ mokkho, kāyavipattikati jātibandhānaṃ apavajjanavasena appavatto mokkho, parena purisena palokatā mokkho, taṃsamīpatā mokkho, taṃsamāyogo mokkhoti evamādīnaṃ saṅgaho daṭṭhabbo. Tasmiṃ tasmiñhi samaye niṭṭhaṃ apaññapento nāma natthi. Brāhmaṇānaṃ paṭhamajjhānabrahmaloko niṭṭhā. Tattha hi nesaṃ niccābhiniveso yathā taṃ bakassa brahmuno, (ma. ni. 1.501) vekhanasāditāpasānaṃ ābhassarā, sañcayādiparibbājakānaṃ subhakiṇhā, ājīvakānaṃ 『『anantamānaso』』ti parikappito asaññībhavo. Imasmiṃ pana sāsane arahattaṃ niṭṭhā, sabbepi cete diṭṭhivasena brahmalokādīni arahattamaññanāya 『『nibbānaṃ nibbāna』』nti vacanasāmaññamattaṃ gahetvā tathā paññapenti, na pana paramatthato nesaṃsamaye nibbānapaññāpanassa labbhanatoti āha 『『sā ca na niyyānikā』』tiādi. Yathāpaññattāti yena yena pakārena paññattā, paññattappakārā hutvāti attho. Na niyyātīti 『『yenākārena niṭṭhā pāpuṇīyatī』』ti tehi paveditā, tenākārena tassā apattabbatāya na niyyāti. Paṇḍitehi paṭikkhittāti 『『nāyaṃ niṭṭhā paṭipadā vaṭṭassa anatikkamanato』』ti buddhādīhi paṇḍitehi paṭikkhittā. Nivattatīti paṭikkhepakāraṇavacanaṃ, yasmā tehi paññattā niṭṭhā paṭipadā na niyyāti na gacchati, aññadatthu taṃsamaṅginaṃ puggalaṃ saṃsāre eva paribbhamāpentī nivattati, tasmā paṇḍitehi paṭikkhittāti attho. Tanti aniyyānikabhāvaṃ.
Jānaṃ, passanti ca puthuvacanavipariyāyoti āha 『『jānantā passantā』』ti. Gacchantādisaddānañhi 『『yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyyā』』tiādīsu (pāci. 1024) liṅgavasena vipariyāyo, jānantīti attho. 『『Yācaṃ adadamappiyo』』tiādīsu (pārā. 346; jā. 1.7.55) vibhattivasena, yācantassāti attho. Idha pana puthuvacanavasenāti veditabbaṃ. Padhānaṃ jānanaṃ nāma paccakkhato jānanaṃ tassa jeṭṭhabhāvato, dassanamappadhānaṃ tassa saṃsayānubandhattāti ayaṃ kamo vutto 『『jānaṃ passa』』nti. Tenettha jānanena dassanaṃ viseseti. Evañhi diṭṭhapubbāni kho tasmiṃ loke manussānaṃ sarīrasaṇṭhānādīnīti ekato adhippāyadassanaṃ sūpapannaṃ hoti. Ayañhetthādhippāyo 『『kiṃ tumhākaṃ ekantasukhe loke paccakkhato ñāṇadassanaṃ atthī』』ti. Jānanti vā tassa lokassa anumānavisayataṃ vuccati, passanti paccakkhato visayataṃ. Idaṃ vuttaṃ hoti 『『api tumhākaṃ loko paccakkhato ñāto, udāhu anumānato』』ti.
Yasmā pana loke paccakkhabhūto attho indriyagocarabhāvena pākaṭo, tasmā pākaṭena atthena adhippāyaṃ dassetuṃ 『『diṭṭhapubbānī』』tiādi vuttaṃ. Diṭṭhapadena vā dassanaṃ, tadanugatañca jānanaṃ gahetvā tadubhayeneva atthena adhippāyaṃ vibhāvetuṃ evaṃ vuttantipi daṭṭhabbaṃ. Diṭṭhapubbānīti hi dassanena, tadanugatena ca ñāṇena gahitapubbānīti attho. Evañca katvā 『『sarīrasaṇṭhānādīnī』』ti samariyādavacanaṃ samatthitaṃ hoti. 『『Appāṭihīrakata』』nti ayaṃ anunāsikalopaniddesoti āha 『『appāṭihīrakaṃ ta』』nti. Taṃ vacanaṃ appāṭihīrakaṃ sampajjatīti sambandho. Appāṭihīrapade anunāsikalopo, 『『kata』』nti ca ekaṃ padanti keci, tadayuttaṃ samāsasambhavato, anunāsikalopassa ca avattabbattā. Evamettha vaṇṇayanti – paṭipakkhaharaṇato paṭihāriyaṃ, tadeva pāṭihāriyaṃ. Attanā uttaravirahitavacanaṃ. Pāṭihāriyamevettha 『『pāṭihīraka』』nti vuttaṃ parehi vuccamānauttarehi sauttarattā, na pāṭihīrakanti appāṭihīrakaṃ. Virahattho cettha a-saddo. Tenāha 『『paṭiharaṇavirahita』』nti. Sauttarañhi vacanaṃ tena uttaravacanena paṭiharīyati viparivattīyati, tasmā uttaravacanaṃ paṭiharaṇaṃ nāma, tato virahitanti attho. Tasmā eva niyyānassa paṭiharaṇamaggassa abhāvato 『『aniyyānika』』nti vattabbataṃ labhati. Tena vuttaṃ 『『aniyyānika』』nti.
426.Vilāso itthilīḷā, yo 『『siṅgārabhāvajā kiriyā』』tipi vuccati. Ākappo kesabandhavatthaggahaṇādiākāraviseso, vesasaṃvidhānaṃ vā. Ādisaddena hāvādīnaṃ saṅgaho. Hāvāti hi cāturiyaṃ vuccati.
Tayoattapaṭilābhavaṇṇanā
-
Āhito ahaṃmāno etthāti attā, attabhāvoti āha 『『attabhāvapaṭilābho』』ti. Kathaṃ dassetīti vuttaṃ 『『oḷārikattabhāvapaṭilābhenā』』tiādi. Kāmabhavaṃ dasseti itarabhavadvayattabhāvato oḷārikattā. Rūpabhavaṃ dasseti jhānamanena nibbattaṃ hutvā rūpībhāvena upalabbhanato. Arūpabhavaṃ dasseti arūpībhāvena upalabbhanato. Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā tadabhāve kassaci saṃkilesassa asambhavato. Vodāniyā dhammā nāma samathavipassanā tāsaṃ vasena sabbaso cittavodānassa sijjhanato.
-
Paṭipakkhadhammānaṃ asamucchede sati na kadācipi anavajjadhammānaṃ vā pāripūrī, vepullaṃ vā sambhavati, samucchede pana sati sambhavatīti maggaphalapaññānameva gahaṇaṃ daṭṭhabbaṃ, tā hi sakiṃ paripuṇṇāpi aparihīnadhammattā paripuṇṇā eva bhavanti. Taruṇapītīti uppannamattā aladdhāsevanā dubbalapīti. Balavatuṭṭhīti punappunaṃ uppattiyā laddhāsevanā uparivisesādhigamassa paccayabhūtā thiratarā pīti. Idāni saṅkhepato piṇḍatthaṃ dassento 『『kiṃ vutta』』ntiādimāha . Tattha yaṃ vihāraṃ sayaṃ…pe… viharissatīti avocumhāti sambandho. Idaṃ vuttaṃ hoti – yaṃ vihāraṃ 『『saṃkilesikavodāniyadhammānaṃ pahānābhivuddhiniṭṭhaṃ paññāya pāripūrivepullabhūtaṃ imasmiṃyeva attabhāve aparappaccayena ñāṇena paccakkhato sampādetvā viharissatī』』ti kathayimhāti. Tatthāti tasmiṃ vihāre. Tassāti ovādakarassa bhikkhuno. Evaṃ viharatoti vuttappakārena viharaṇahetu, viharantassa vā. Tannimittaṃ pāmojjaṃ, pamodappabhavā pīti, tappaccayabhūtaṃ passaddhidvayaṃ, tathā sūpaṭṭhitā sati, ukkaṃsagatatāya uttamañāṇaṃ. Sukho ca vihāro bhavissatīti yojanā. Kāyacittapassaddhī hi 『『passaddhī』』ti vuttā, ayameva vā pāṭho. 『『Nāmakāyapassaddhī』』tipi paṭhanti, tadayuttameva passaddhidvayassa avinābhāvato. Kasmā panesa sukho vihāroti āha 『『sabbavihāresū』』tiādi, sabbesupi iriyāpathavihārādīsu santapaṇītatāya imasseva sukhattā 『『sukho vihāro』』ti vattabbataṃ arahatīti vuttaṃ hoti. Kathaṃ sukhoti vuttaṃ 『『upasanto paramamadhuro』』ti.
Paṭhamajjhāne paṭiladdhamatte hīnabhāvato pīti dubbalā pāmojjapakkhikā, subhāvite pana tasmiṃ paguṇe sā paṇītā balavabhāvato paripuṇṇakiccā pītīti vuttaṃ 『『paṭhamajjhāne pāmojjādayo chapi dhammā labbhantī』』ti. Pāmojjaṃ nivattatīti dubbalapītisaṅkhātaṃ pāmojjaṃ chasu dhammesu nivattati hāyati. Vitakkavicārakkhobhavirahitena hi catukkanayavibhatte dutiyajjhāne sabbadā pīti balavatī eva hoti, na paṭhamajjhāne viya kadāci dubbalāti evaṃ vuttaṃ. Pīti nivattati tappahāneneva tatiyajjhānassa labbhanato. 『『Sukho vihāro』』ti iminā samādhi gahitoti āha 『『tathā catutthe』』ti. Ye pana 『『sukho vihāro』ti etena sukhaṃ gahita』』nti vadanti, tesaṃ matena santavuttitāya upekkhāpi catutthajjhāne 『『sukha』』micceva bhāsitāti (vibha. aṭṭha. 232; visuddhi. 2.644; mahāni. aṭṭha. 27; paṭi. ma. aṭṭha. 105) katvā tathā vuttanti daṭṭhabbaṃ. Imasmiṃyeva dīghanikāye (dī. ni. 1.432; 3.166, 358) āgataṃ anekadhā desanānayamuddharitvā idha desitanayaṃ niyametuṃ 『『imesū』』tiādi vuttaṃ. Suddha…pe… kathitanti uparimaggaṃ akathetvā kevalaṃ vipassanāpādakameva jhānaṃ kathitaṃ. Catūhi…pe… kathitāti vipassanāpādakabhāvena jhānāni kathetvā tato paraṃ vipassanāpubbakā cattāropi maggā kathitā. Catutthajjhānikaphalasamāpatti kathitāti paṭhamajjhānikādikā phalasamāpattiyo akathetvā catutthajjhānikā eva phalasamāpatti kathitā. Pītivevacanameva katvāti dvinnaṃ pītīnaṃ ekasmiṃ cittuppāde anuppajjanato pāmojjaṃ pītivevacanameva katvā, tadubhayaṃ abhedato katvāti vuttaṃ hoti. Pītisukhānaṃ apariccattattā, 『『sukho vihāro』』ti ca sātisayassa sukhavihārassa gahitattā 『『dutiyajjhānikaphalasamāpatti nāmakathitā』』ti vuttaṃ. Kāmaṃ paṭhamajjhānepi pītisukhāni labbhanti, tāni pana vitakkavicāraparikkhobhena na tattha santapaṇītāni, idha ca santapaṇītāneva adhippetāni, tasmā dutiyajjhānikā eva phalasamāpatti gahitā, na paṭhamajjhānikāti daṭṭhabbaṃ.
432-437.Vibhāvanatthoti pakāsanattho sarūpato nirūpanattho 『『na samaṇo gotamo brāhmaṇe jiṇṇe …pe… abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī』』tiādīsu (a. ni. 8.11; pārā. 2) viya. Tenāha 『『ayaṃ so』』tiādi. 『『Ayaṃ attapaṭilābho so evā』』ti evaṃ sarūpato vibhāvetvā pakāsetvā. Ayanti hi bhagavatā pubbe vuttaṃ attapaṭilābhaṃ āsannapaccakkhabhāvena paccāmasati, soti pana parehi pucchiyamānaṃ parammukhabhāvena. Na naṃ evaṃ vadāmāti ettha nanti oḷārikamattapaṭilābhaṃ. Sappāṭihīrakatanti ettha pubbe vuttanayena attho veditabbo. Parehi coditavacanapaṭihārakaṃ sauttaravacanaṃ sappāṭihīrakanti hi ayameva viseso. Tucchoti musā abhūto. Soti manomayo, arūpo vā attapaṭilābho. Svevāti so eva oḷāriko attapaṭilābho. Tasmiṃ samaye sacco hotīti tasmiṃ paccuppannasamaye vijjamāno hoti. Attapaṭilābhotveva niyyātesīti attapaṭilābhasaddena tathā eva pariyosāpesi, na pana naṃ 『『attapaṭilābho』』ti saṅkhyaṃ gacchatīti paññattiṃ sarūpato nīharitvā dassesīti adhippāyo. Rūpādayo cettha dhammāti rūpavedanādayo eva ettha loke sabhāvadhammā. Nāmamattametanti rūpādike pañcakkhandhe upādāya nāmapaññattimattametaṃ 『『attapaṭilābho』』ti. Evarūpā vohārāti 『『oḷāriko attapaṭilābho』』tiādivohārā. Nāmapaññattivasenāti nāmabhūtapaññattimattavasena. 『『Attapaṭilābho』ti saṅkhyaṃ gacchatī』』ti niyyātanatthaṃ.
438.Evañca pana vatvāti rūpādike upādāya paññattimattametaṃ attapaṭilābhoti imamatthaṃ 『『yasmiṃ citta samaye』』tiādinā vatvā. Paṭipucchitvāti yathā pare puccheyyuṃ, tathā kālavibhāgato paṭipadāni pucchitvā. Vinayanatthanti yathāpucchitassa atthassa ñāpanavasena vinayanatthāya. Ye te atītā dhammāti atītasamaye atītattapaṭilābhassa upādānabhūtā rūpādayo dhammā. Te etarahi natthi niruddhattā. Tato eva 『『ahesu』』nti saṅkhyaṃ gatā. Tasmāti upādānassa atītasmiṃyeva samaye labbhanato. Sopīti tadupādāno me attapaṭilābhopi. Tasmiṃyeva samayeti atīte eva samaye. Sacco ahosīti bhūto vijjamāno viya ahosi. Anāgatapaccuppannānanti anāgatānañcevapaccuppannānañca rūpādidhammānaṃ upādānabhūtānaṃ. Tadā abhāvāti tasmiṃ atītasamaye abhāvā avijjamānattā. Tadupādānabhūto anāgato, paccuppanno ca attapaṭilābho tasmiṃ atīta samaye mogho tuccho musā natthīti attho. Atthatoti paññattiatthato. Nāmamattamevāti samaññāmattameva. Paramatthato anupalabbhamānattā attapaṭilābhaṃ paṭijānāti.
『『Eseva nayo』』ti iminā ye te anāgatā dhammā, te etarahi natthi, 『『bhavissantī』』ti pana saṅkhyaṃ gatā, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco bhavissati. Atītapaccuppannānaṃ pana dhammānaṃ tadā abhāvā tasmiṃ samaye 『『mogho atīto, mogho paccuppanno』』ti evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānāti. Ye ime paccuppannā dhammā, te etarahi 『『atthī』』ti saṅkhyaṃ gatā, tasmā yvāyaṃ me attapaṭilābho, so idāni sacco hoti. Atītānāgatānaṃ pana dhammānaṃ adhunā abhāvā etarahi 『『mogho atīto, mogho anāgato』』ti evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānātīti imamatthaṃ atidisati.
439-443.Saṃsanditunti samānetuṃ. Gavāti gāvito. Tatthāti khīrādīsu pañcagorasesu. Yasmiṃ samaye khīraṃ hotīti yasmiṃ kāle bhūtupādāyasaññitaṃ upādānavisesaṃ upādāya khīrapaññatti hoti. Na tasmiṃ…pe… gacchati khīrapaññattiupādānassa bhūtupādāyarūpassa dadhiādipaññattiyā anupādānato. Paṭiniyatavatthukā hi etā lokasamaññā. Tenāha 『『ye dhamme upādāyā』』tiādi. Saṅkhāyati kathīyati etāyāti saṅkhā. Attaṃ nīharitvā uccanti vadanti etāyāti nirutti. Taṃ tadatthaṃ namanti sattā etenāti nāmaṃ, tathā voharanti etenāti vohāro, paññattiyeva. 『『Yasmiṃ samaye』』tiādinā khīre vuttanayaṃ dadhiādīsupi 『『esa nayo sabbatthā』』ti atidisati.
Samanujānanamattakānīti 『『idaṃ khīraṃ, idaṃ dadhī』』tiādinā tādisesu bhūtupādāyarūpavisesesu loke paramparāgataṃ paññattiṃ appaṭikkhipitvā samanujānanaṃ viya paccayavisesavisiṭṭhaṃ rūpādikhandhasamūhaṃ upādāya 『『oḷāriko attapaṭilābho』』ti ca 『『manomayo attapaṭilābho』』ti ca 『『arūpo attapaṭilābho』』ti ca tathā tathā samanujānanamattakāni, na ca tabbinimutto upādānato añño koci paramatthato atthīti vuttaṃ hoti. Niruttimattakānīti saddaniruttiyā gahaṇūpāyamattakāni. 『『Satto phasso』』tiādinā hi saddaggahaṇuttarakālaṃ tadanuviddhapaṇṇattiggahaṇamukheneva tadatthāvabodho. Tathā cāhu –
『『Paṭhamaṃ saddaṃ sotena, tītaṃ dutiyacetasā;
Nāmaṃ tatiyacittena, atthaṃ catutthacetasā』』ti. (maṇisāramañjusāṭīkāyaṃ paccayasaṅgahavibhāgepi);
Vacanapathamattakānīti tasseva vevacanaṃ. Niruttiyeva hi aññesampi diṭṭhānugatimāpajjantānaṃ kāraṇaṭṭhena vacanapatho. Vohāramattakānīti tathā tathā vohāramattakāni. Nāmapaṇṇattimattakānīti tasseva pariyāyo, taṃtaṃnāmapaññāpanamattakānīti attho. Sabbametanti 『『attapaṭilābho』』ti vā 『『satto』』ti vā 『『poso』』ti vā sabbametaṃ vohāramattakaṃ. Kasmāti ce, paramatthato anupalabbhanatoti dassetuṃ 『『yasmā』』tiādi vuttaṃ. Suññoti paramatthato vivitto.
Yajjevaṃ kasmā cesā buddhehipi vuccatīti codanaṃ sodhento 『『buddhānaṃ panā』』tiādimāha. Sammutiyā vohārassa kathanaṃ sammutikathā. Paramatthassa sabhāvadhammassa kathanaṃ paramatthakathā. Paramatthasannissitakathābhāvato aniccādikathāpi 『『paramatthakathā』』ti vuttā. Paramatthadhammoyeva hi 『『anicco, dukkho』』ti ca vuccati, na sammutidhammo.
『『Aniccā sabbe saṅkhārā, dukkhānattā ca saṅkhatā;
Nibbānañceva paññatti, anattā iti nicchayā』』 ti. (pari. 257) –
Vacanato panesa 『『anattā』』ti vuccati, khandhādipaññatti pana tajjāpaññatti viya paramatthasannissayā, āsannatarā ca, puggalapaññattiādayo viya na dūre , tasmā khandhādikathāpi 『『paramatthakathā』』ti vuttā, khandhādisīsena vā tadupādānasabhāvadhammā eva gahitāti daṭṭhabbaṃ. Nanu ca sabhāvadhammāpi sammutimukheneva desanamārohanti, na paramatthamukhena, tasmā sabbāpi desanā sammutikathāva siyāti? Nayidamevaṃ kathetabbadhammavibhāgena kathāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti.
Kasmā cevaṃ dubbidhā buddhānaṃ kathā pavattatīti anuyogaṃ kāraṇavibhāvanena pariharituṃ 『『tattha yo』』tiādi vuttaṃ. Atthaṃ vijānituṃ catusaccaṃ paṭivijjhituṃ vaṭṭato niyyātuṃ arahattasaṅkhātaṃ jayaggāhaṃ gahetuṃ sakkoti. Yasmā paramatthakathāya eva saccasampaṭivedho, ariyasaccakathā ca sikhāppattā desanā, tasmā vineyyapuggalavasena ādito sammutikathaṃ kathentopi bhagavā parato paramatthakathaṃyeva kathetīti āha 『『tassā』』tiādi. 『『Āditova sammutikathaṃ kathetī』』ti hi vadanto parato paramatthakathampi kathetīti dīpeti, itarattha pana 『『āditova kathetī』』ti avadanto sabbatthapīti. 『『Tathā』』tiādinā kathādvayakathane pariyāyantaraṃ vibhāveti. Bodhetvāti veneyyajjhāsayānurūpaṃ tathā tathā desetabbamatthaṃ jānāpetvā, iminā pana imamatthaṃ dasseti – katthaci sammutikathāpubbikā paramatthakathā hoti puggalajjhāsayavasena, katthaci paramatthakathāpubbikā sammutikathā, iti vineyyadammakusalassa satthu veneyyajjhāsayavasena tathā tathā desanā pavattatīti. Sabbattha pana bhagavā dhammataṃ avijahanto eva sammutimanuvattati, sammutiṃ apariccajantoyeva dhammataṃ vibhāveti, naṃ tattha abhinivesātidhāvanāni. Vuttañhetaṃ bhagavatā 『『janapadaniruttiṃ nābhiniviseyya, samaññaṃ nātidhāveyyā』』ti (dī. ni. ṭī. 1.439-443).
Paṭhamaṃ sammutikathākathanaṃ pana veneyyavasena yebhuyyena buddhānamāciṇṇanti taṃ kāraṇena saddhiṃ dassento 『『pakatiyā panā』』tiādimāha. Lūkhākārāti veneyyānamanabhisambujjhanavasena lūkhasadisā. Nanu ca sammuti nāma paramatthato avijjamānattā abhūtā, taṃ kathaṃ buddhā kathentīti vuttaṃ 『『sammutikathaṃ kathentāpī』』tiādi. Saccamevāti tathameva . Sabhāvamevāti sammutibhāvena taṃsabhāvameva. Tenāha 『『amusāvā』』ti. Paramatthassa pana saccādibhāve vattabbameva natthi.
Ko panimesaṃ sammutiparamatthadhammānaṃ visesoti? Yasmiṃ bhinne, buddhiyā vā avayavavinibbhoge kate na taṃsaññā, so ghaṭapaṭādippabhedo sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Evaṃ santepi vuttanayena sammuti ca saccasabhāvā evāti āha 『『duve saccāni akkhāsī』』tiādi. Tattha duve saccāni akkhāsīti nānādesabhāsākusalo tiṇṇaṃ vedānamatthasaṃvaṇṇanako ācariyo viya nānāvidhasammutiparamatthakusalo bhagavā veneyyajjhāsayānurūpaṃ duveyeva saccāni akkhāsīti attho. Taṃ sarūpato, parimāṇato ca dasseti 『『sammutiṃ paramatthañca, tatiyaṃ nūpalabbhatī』』ti iminā. Vadataṃ varoti sabbesaṃ vadantānaṃ varo. Lokasaṅketamattasiddhā sammuti. Paramo uttamo aviparīto yathābhūtasabhāvo paramattho.
Idāni nesaṃ saccasabhāvaṃ saha kāraṇena dassetuṃ 『『saṅketavacana』』nti gāthā vuttā. Yasmā lokasammutikāraṇaṃ, tasmā saṅketavacanaṃ saccaṃ, yasmā ca dhammānaṃ bhūtalakkhaṇaṃ, tasmā paramatthavacanaṃ saccanti yojanā. Lokasammutikāraṇanti hi saṅketavacanassa saccabhāve kāraṇadassanaṃ, lokasiddhā sammuti saṅketavacanassa avisaṃvādanatāya kāraṇanti attho, visaṃvādanābhāvato saṅketavacanaṃ saccanti vuttaṃ hoti. Dhammānaṃ bhūtalakkhaṇanti ca paramatthavacanassa saccabhāve kāraṇadassanaṃ. Sabhāvadhammānaṃ yo bhūto aviparīto sabhāvo, tassa lakkhaṇaṃ aṅganaṃ ñāpananti attho, yāthāvato avisaṃvādanavasena pavattanato paramatthavacanaṃ saccanti adhippāyo. Anaṅgaṇasuttaṭīkāyaṃ pana ācariyeneva nissakkavacanena padamulliṅgetvā 『『lokasammutikāraṇāti lokasamaññaṃ nissāya pavattanato. Dhammānanti sabhāvadhammānaṃ. Bhūtakāraṇāti yathābhūtasabhāvaṃ nissāya pavattanato』』ti vuttaṃ.
Aññattha pana –
『『Tasmā voharakusalassa, lokanāthassa satthuno;
Sammutiṃ voharantassa, musāvādo na jāyatī』』ti. (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.170; itivu. aṭṭha. 24) –
Ayampi guṇaparidīpanī gāthā dissati. Tattha tasmāti saccassa duvidhattā, saṅketavacanassa vā saccabhāvato. Sammutiṃ voharantassāti 『『puggalo satto』』tiādinā lokasamaññaṃ kathentassa musāvādo nāma na jāyatīti attho. Apica 『『aṭṭhahi kāraṇehi bhagavā puggala kathaṃ katheti hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcā』』tiādinā (ma. ni. aṭṭha. 1.57; a. ni. aṭṭha. 1.170; itivu. aṭṭha. 24; kathā. anuṭī. 1) tattha tattha vuttakāraṇampi āharitvā idha vattabbaṃ.
Yadi tathāgato paramatthasaccaṃ sammadeva abhisambujjhitvā ṭhitopi lokasamaññābhūtaṃ sammutisaccaṃ gahetvāva vadati, evañcettha ko lokiyamahājanehi visesoti vuttaṃ 『『yāhī』』tiādi, ayaṃ pāḷiyaṃ sambandho. Idaṃ vuttaṃ hoti – lokiyamahājano appahīnaparāmāsattā 『『etaṃ mamā』』tiādinā parāmasanto voharati. Tathāgato pana sabbaso pahīnaparāmāsattā aparāmasantova yasmā lokasamaññāhi vinā lokiyo attho lokena dubbiññeyyo, tasmā tāhi taṃ voharati. Tathā voharanto ca attano desanāvilāsena veneyyasatte paramatthasacce patiṭṭhāpetīti. Desanaṃ vinivaṭṭetvāti heṭṭhā vuttāya diṭṭhābhinivesapaṭisaññuttāya vaṭṭakathāya vinivattetvā vivecetvā. Arahattanikūṭena niṭṭhāpesīti 『『aparāmasa』』nti iminā padena taṇhāmānaparāmāsappahānakittanena tappahāyakaarahattasaṅkhātanikūṭena desanaṃ pariyosāpesi. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā poṭṭhapādasuttavaṇṇanāya līnatthapakāsanā.
Poṭṭhapādasuttavaṇṇanā niṭṭhitā.
- Subhasuttavaṇṇanā
Subhamāṇavakavatthuvaṇṇanā
- Evaṃ poṭṭhapādasuttaṃ saṃvaṇṇetvā idāni subhasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, poṭṭhapādasuttassānantaraṃ saṅgītassa suttassa subhasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… sāvatthiyanti subhasutta』』nti āha. Anunāsikalopena 『『acira parinibbute』』ti vuttanti dasseti 『『aciraṃ parinibbute』』ti iminā yathā poṭṭhapādasutte 『『appāṭihīraka taṃ bhāsitaṃ sampajjatī』』ti, aciraṃ parinibbutassa assāti vā aciraparinibbuto yathā 『『acirapakkanto, māsajāto』』ti. Atthamattaṃ pana dassetuṃ evaṃ vuttaṃ. Aciraparinibbuteti ca satthu parinibbutabhāvassa cirakālatāpaṭikkhepena āsannatāmattaṃ dassitaṃ, kālaparicchedo pana na dassitoti taṃ dassento 『『parinibbānato』』tiādimāha. Visākhapuṇṇamito uddhaṃ yāva jeṭṭhapuṇṇamī, tāva kālaṃ sandhāya 『『māsamatte』』ti vuttaṃ. Mattasaddena pana tassa kālassa kiñci asampuṇṇataṃ joteti. Tudisaññito gāmo nivāso etassāti todeyyo. Taṃ panesa yasmā soṇadaṇḍo (dī. ni. 1.300) viya campaṃ, kūṭadanto (dī. ni. 1.323) viya ca khāṇumataṃ ajjhāvasati, tasmā vuttaṃ 『『tassa adhipatittā』』ti, issarabhāvatoti attho. Ayampi hi rañño pasenadikosalassa purohitabrāhmaṇo. Puttampi āhāti subhaṃ māṇavampi ovadanto āha.
Añjanānanti akkhiañjanatthāya ghaṃsitaañjanānaṃ. Vammikānanti kimisamāhaṭavammikānaṃ sañcayaṃ disvāti sambandho. Madhūnanti makkhikamadhūnaṃ. Samāhāranti makarandasannicayaṃ. Paṇḍito gharamāvaseti yasmā appatarappatarepi gayhamāne bhogā khīyanti, appatarappatarepi ca sañciyamāne vaḍḍhanti, tasmā yathāvuttamupamattayaṃ paññāya disvā viññujātiko kiñcipi vayamakatvā āyameva uppādento gharevase gharāvāsamanutiṭṭheyyāti lobhādesitapaṭipattiṃ upadisati.
Adānameva sikkhāpetvā sikkhāpanahetu lobhābhibhūtatāya tasmiṃyeva ghare sunakho hutvā nibbatti. Lobhavasikassa hi duggati pāṭikaṅkhā , 『『janavasabho nāma yakkho hutvā nibbattī』』ti (dī. ni. aṭṭha. 1.150) ettha vuttanayena attho veditabbo. Pubbaparicayena ativiya piyāyati. Vuttañhi 『『pubbeva sannivāsenā』』tiādi (jā. 1.2.174). Nikkhanteti kenacideva karaṇīyena bahi niggate. Subhaṃ māṇavaṃ anuggaṇhitukāmo ekakova bhagavā piṇḍāya pāvisi. Bhukkāranti 『『bhu bhū』』ti sunakhasaddakaraṇaṃ. 『『Bho bho』』ti brāhmaṇasamudācārena paribhavitvā paribhavanahetu. 『『Bhovādi nāma so hoti, sace hoti sakiñcano』』ti (dha. pa. 396; su. ni. 625) hi vuttaṃ. Nanu ca heṭṭhā 『『adānameva sikkhāpetvā sunakho hutvā nibbatto』』ti āha, kasmā panettha 『『pubbepi maṃ 『bho bho』ti paribhavitvā sunakho jāto』』ti vadatīti? Tathā nibbattiyā tadubhayasādhāraṇaphalattā. Ānisaṃsaphalañhi sādhāraṇakammenapi jātaṃ, na vipākaphalaṃ viya ekakammenevāti daṭṭhabbaṃ. Avīciṃ gamissasi katokāsassa kammassa paṭibāhitumasakkuṇeyyabhāvato. 『『Jānāti maṃ samaṇo gotamo』』ti vippaṭisārī hutvā. Uddhanantareti cullikantare. Nanti sunakhaṃ.
Taṃ pavattinti bhagavatā yathāvuttakāraṇaṃ. Brāhmaṇacārittassa aparihāpitataṃ sandhāya, tathā pitaraṃ ukkaṃsento 『『brahmaloke nibbatto』』ti āha. Mukhāruḷhanti sayaṃpaṭibhānavasena mukhamāruḷhaṃ. Taṃ pavattiṃ pucchīti 『『sutametaṃ bho gotama mayhaṃ pitā sunakho hutvā nibbatto』』ti tumhehi vuttaṃ, 『『kimidaṃ saccaṃ vā asaccaṃ vā』』ti pucchi. Tatheva vatvāti yathā pubbe sunakhassa vuttaṃ, tatheva vatvā. Avisaṃvādanatthanti saccāpanatthaṃ, 『『todeyyabrāhmaṇo sunakho hutvā nibbatto』』ti vacanassa avisaṃvādanena attano avisaṃvādibhāvadassanatthanti vuttaṃ hoti. Appodakanti appakena udakena sampāditaṃ. Madhupāyāsanti sādurasaṃ, madhuyojitaṃ vā pāyāsaṃ. Tathā akāsi, yathā bhagavatā vuttaṃ. 『『Sabbaṃ dassesīti buddhānubhāvena so sunakho taṃ sabbaṃ netvā dassesi, na jātissaratāya. Bhagavantaṃ disvā bhukkaraṇaṃ pana purimajātisiddhavāsanāvasenā』』ti (dī. ni. ṭī. 1.444) evaṃ ācariyena vuttaṃ. Uparipaṇṇāsake pana cūḷakammavibhaṅgasuttaṭṭhakathāyaṃ 『『sunakho 『ñātomhi iminā』ti roditvā 『huṃ hu』nti karonto dhananidhānaṭṭhānaṃ gantvā pādena pathaviṃ khaṇitvā saññaṃ adāsī』』ti (ma. ni. aṭṭha. 3.289) jātissarākāramāha, vīmaṃsitvā gahetabbaṃ.
『『Bhavapaṭicchannaṃ nāma evarūpaṃ sunakhapaṭisandhiantaraṃ pākaṭaṃ samaṇassa gotamassa, addhā esa sabbaññū』』ti bhagavati pasannacitto. Aṅgavijjāpāṭhako kiresa. Tenassa etadahosi 『『imaṃ dhammapaṇṇākāraṃ katvā samaṇaṃ gotamaṃ pañhaṃ pucchissāmī』』ti, tato so cuddasa pañhe abhisaṅkharitvā bhagavantaṃ pucchi. Tena vuttaṃ 『『cuddasa pañhe pucchitvā』』ti. Tattha cuddasa pañheti 『『dissanti hi bho gotama manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, appābādhā. Dubbaṇṇā, vaṇṇavanto. Appesakkhā, mahesakkhā. Appabhogā, mahābhogā. Nīcakulīnā, uccākulīnā. Dissanti duppaññā, dissanti paññavanto. Ko nu kho bho gotama hetu ko paccayo, yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnapaṇītatā』』ti (ma. ni. 3.289) ime cūḷakammavibhaṅgasutte āgate cuddasa pañhe. 『『Kammassakā māṇava sattā kammadāyādā』』tiādinā (ma. ni. 3.289) saṅkhepato, vitthārato ca vissajjanapariyosāne bhagavantaṃ saraṇaṃ gato. Aṅgasubhatāya 『『subho』』 tissa nāmaṃ. Māṇavoti pana mahallakakālepi taruṇavohārena naṃ voharati. Attano bhogagāmatoti tudigāmato āgantvā taṅkhaṇikaṃ vasati. Teneva pāḷiyaṃ 『『kenacideva karaṇīyenā』』ti vuttaṃ.
445.『『Ekā ca me kaṅkhā atthī』』ti iminā upari pucchiyamānassa pañhassa pageva tena abhisaṅkhatabhāvaṃ dasseti. Māṇavakanti khuddakamāṇavaṃ 『『ekaputtako, (ma. ni. 2.296, 353; pārā. 26) piyaputtako』』tiādīsu viya ka-saddassa khuddakatthe pavattanato. Visabhāgavedanāti dukkhavedanā. Sā hi kusalakammanibbatte attabhāve uppajjanakasukhavedanāpaṭipakkhabhāvato 『『visabhāgavedanā』』ti ca kāyaṃ gāḷhā hutvā bādhanato pīḷanato 『『ābādho』』ti ca vuccati. Kīdisā pana sāti āha 『『yā ekadese』』tiādi. Ekadese uppajjitvāti sarīrekadese uṭṭhahitvāpi aparivattibhāvakaraṇato ayapaṭṭena ābandhitvā viya gaṇhāti, iminā balavarogo ābādho nāmāti dasseti. Kicchajīvitakaroti asukhajīvitāvaho, iminā dubbalo appamattako rogo ātaṅko nāmāti dasseti. Uṭṭhānanti sayananisajjādito uṭṭhahanaṃ, tena yathā tathā aparāparaṃ sarīrassa parivattanaṃ vadati. Garukanti bhāriyaṃ akiccasiddhikaṃ. Gilānasseva kāye balaṃ na hotīti sambandho. Lahuṭṭhānena cettha gelaññābhāvo pucchito. Heṭṭhā catūhi padehi aphāsuvihārābhāvaṃ pucchitvāpi idāni puna phāsuvihārabhāvaṃ pucchati, tena saviseso ettha phāsuvihāro pucchitoti viññāyati. Asatipi hi atisayatthajotane sadde atthāpattito atisayattho labbhateva yathā 『『abhirūpassa kaññā dātabbā』』ti. Tenāha 『『gamanaṭṭhānā』』tiādi. Purimaṃ āṇāpanavacanaṃ, idaṃ pana pucchitabbākāradassananti ayamimesaṃ visesoti dasseti 『『athassā』』tiādinā.
447.Kālo nāma upasaṅkamanassa yuttapattakālo, samayo nāma tasseva paccayasāmaggī, atthato panesa tajjaṃ sarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ sallakkhaṇanti āha 『『paññāyā』』tiādi. 『『Sve gamanakālo bhavissatī』』ti iminā kālaṃ, 『『kāye』』tiādinā samayañca sarūpato dasseti. Pharissatīti pharaṇavasena ṭhassati.
448.Cetiyaraṭṭheti cetiraṭṭhe. Ya-kārena hi padaṃ vaḍḍhetvā evaṃ vuttaṃ. 『『Cetiraṭṭhato aññaṃ visuṃyevekaṃ raṭṭha』』ntipi vadanti. 『『Yasmā maraṇaṃ nāma tādisānaṃ dasabalānaṃ rogavaseneva hoti, tasmā yena rogena taṃ jātaṃ, tassa sarūpapucchā, kāraṇapucchā, maraṇahetukacittasantāpapucchā, tassa ca santāpassa sabbalokasādhāraṇatā, tathā maraṇassa ca appaṭikaraṇatā』』ti evamādinā maraṇapaṭisaññuttaṃ sammodanīyaṃ kathaṃ kathesīti dassetuṃ 『『bho ānandā』』tiādi vuttaṃ. 『『Ko nāmā』』tiādinā hi rogaṃ pucchati, 『『kiṃ bhagavā paribhuñjī』』ti iminā kāraṇaṃ, 『『apicā』』tiādinā cittasantāpaṃ, 『『satthā nāmā』』tiādinā tassa sabbalokasādhāraṇataṃ, 『『ekā dānī』』tiādinā maraṇassa appaṭikaraṇataṃ dassetīti daṭṭhabbaṃ. Mahājānīti mahāhāni. Yatrāti yena kāraṇena parinibbuto, tena ko dāni añño maraṇā muccissatītiādinā yojetabbaṃ. Idānīti ca attano manasikāraṃ pati vohāramattena vuttaṃ. Lajjissatīti lajjā viya bhavissati, vijjissatīti attho . Pītabhesajjānurūpaṃ āhārabhojanaṃ porāṇāciṇṇanti āha 『『pīta…pe… datvā』』ti.
Hutvāti pāṭhaseso santikāvacarabhāvassa visesanato. Māro pāpimā viya na randhagavesī, uttaramāṇavo viya ca na vīmaṃsanādhippāyo, api tu khalu upaṭṭhāko hutvā santikāvacaroti hi viseseti. Na randhagavesīti na chiddagavesī. Yesu dhammesūti vimokkhupāyesu niyyānikadhammesu. Dharantīti adhunā tiṭṭhanti, pavattantīti attho.
- Atthato payuttatāya saddapayogassa saddapabandhalakkhaṇāni tīṇi piṭakāni tadatthabhūtehi sīlādīhi tīhi dhammakkhandhehi saṅgayhantīti vuttaṃ 『『tīṇi piṭakāni tīhi khandhehi saṅgahetvā』』ti. Saṅkhittena kathitanti 『『tiṇṇaṃ kho māṇava khandhāna』』nti evaṃ gaṇanato, sāmaññato ca saṅkhepeneva kathitaṃ. 『『Katamesaṃ tiṇṇa』』nti ayaṃ adiṭṭhajotanāpucchāyeva, na kathetukamyatāpucchā. Māṇavasseva hi ayaṃ pucchā, na therassāti āha 『『māṇavo』』tiādi. Aññattha pana īdisesu ṭhānesu kathetukamyatāpucchāyeva dissati, na adiṭṭhajotanāpucchā. Idha pana aṭṭhakathāyaṃ evaṃ vuttaṃ, tadetaṃ aṭṭhakathāpamāṇato paccetabbaṃ. Tadā pavattamānañhi paccakkhaṃ katvā aṭṭhakathampi saṅgahamāropiṃsu. Kathetukamyatāpucchābhāve panassa therasseva vacanatā siyā.
Sīlakkhandhavaṇṇanā
450-453.Sīlakkhandhassāti ettha padatthavipallāsakārī itisaddo lutto, atthaniddeso viya saddaniddeso vā, yathāruto ca itisaddo ādyattho, pakārattho vā, tena 『『ariyassa samādhikkhandhassa…pe… patiṭṭhapesī』』ti ayaṃ pāṭho gahitoti daṭṭhabbaṃ. Tena vuttaṃ 『『tesu dassitesū』』ti, tesu tīsu khandhesu uddesavasena dassitesūti attho. Bhagavatā vuttanayenevāti sāmaññaphalādīsu (dī. ni. 1.194) desitanayeneva, tena imassa suttassa buddhabhāsitabhāvaṃ dassetīti veditabbaṃ. Sāsane na sīlameva sāroti ariyamaggasāre bhagavato sāsane yathādassitaṃ sīlaṃ sāro eva na hoti sāravato mahato rukkhassa papaṭikaṭṭhānikattā . Aṭṭhānapayutto hi evasaddo yathāṭhāne na yojetabbo. Yajjevaṃ kasmā tamidha gahitanti āha 『『kevala』』ntiādi. Jhānādiuttarimanussadhamme adhigantukāmassa adhiṭṭhānamattaṃ tattha appatiṭṭhitassa tesamasambhavato. Vuttañhi 『『sīle patiṭṭhāya naro sapañño』』tiādi (saṃ. ni. 1.23, 192; peṭako. 22) atha vā sāsane na sīlameva sāroti kāmañcettha sāsane maggaphalasīlasaṅkhātaṃ lokuttarasīlampi sārameva, tathāpi na sīlakkhandho eva sāro hoti, atha kho samādhikkhandhopi paññākkhandhopi sāro evāti evampettha yathāpayuttena evasaddena attho veditabbo, purimoyeva panattho yuttataro. Tathā hi vuttaṃ 『『ito uttarī』』tiādi. Aññampi kattabbanti sesakhandhadvayaṃ.
Samādhikkhandhavaṇṇanā
- Kasmā panettha thero samādhikkhandhaṃ puṭṭhopi indriyasaṃvarādike vissajjesi, nanu evaṃ sante aññaṃ puṭṭho aññaṃ byākaronto ambaṃ puṭṭho labujaṃ byākaronto viya hotīti īdisī codanā idha anokāsāti dassento 『『kathañca…pe… ārabhī』』ti āha, tenettha indriyasaṃvarādayopi samādhiupakārakataṃ upādāya samādhikkhandhapakkhikabhāvena uddiṭṭhāti dasseti. Ye te indriyasaṃvarādayoti sambandho. Rūpāvacaracatutthajjhānadesanānantaraṃ abhiññādesanāya avasaroti katvā rūpajjhānāneva āgatāni,na arūpajjhānāni. Rūpāvacaracatutthajjhānapādikā hi saparibhaṇḍā chapi abhiññāyo. Yasmā pana lokiyābhiññāyo ijjhamānā aṭṭhasu samāpattīsu cuddasavidhena cittaparidamanena vinā na ijjhanti, tasmā abhiññāsu desiyamānāsu arūpajjhānānipi desitāneva honti nānantarikabhāvato. Tenāha 『『ānetvā pana dīpetabbānī』』ti, vuttanayena desitāneva katvā saṃvaṇṇakehi pakāsetabbānīti attho. Aṭṭhakathāyaṃ pana 『『catutthajjhānaṃ upasampajja viharatī』』ti imināva arūpajjhānampi saṅgahitanti dassetuṃ 『『catutthajjhānena hī』』tiādi vuttaṃ. Catutthajjhānameva hi rūpavirāgabhāvanāvasena pavattaṃ 『『arūpajjhāna』』nti vuccati.
471-480.Na cittekaggatāmattakenevāti ettha heṭṭhā vuttanayānusārena ṭhānāṭhānapayuttassa evasaddassānurūpamattho veditabbo. Lokiyasamādhikkhandhassa pana adhippetattā 『『na cittekaggatā…pe… atthī』』ti vuttaṃ. Ariyo samādhikkhandhoti ettha hi ariyasaddo suddhamattapariyāyova, na lokuttarapariyāyo. Yathā cettha, tathā ariyo sīlakkhandhoti etthāpi. Itoti paññākkhandhato, so ca ukkaṭṭhato arahattaphalapariyāpanno evāti āha 『『arahattapariyosāna』』ntiādi. Lokiyābhiññāpaṭisambhidāhi vināpi hi arahatte adhigate 『『nattheva uttarikaraṇīya』』nti sakkā vattuṃ yadatthaṃ bhagavati brahmacariyaṃ vussati, tassa siddhattā. Idha pana lokiyābhiññāyopi āgatāyeva. Sesamettha suviññeyyaṃ.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā subhasuttavaṇṇanāya līnatthapakāsanā.
Subhasuttavaṇṇanā niṭṭhitā.
- Kevaṭṭasuttavaṇṇanā
Kevaṭṭagahapatiputtavatthuvaṇṇanā
- Evaṃ subhasuttaṃ saṃvaṇṇetvā idāni kevaṭṭasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, subhasuttassānantaraṃ saṅgītassa suttassa kevaṭṭasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… nāḷandāyanti kevaṭṭasutta』』nti āha. Pāvārikassāti evaṃnāmakassa seṭṭhino. Ambavaneti ambarukkhabahule upavane. Taṃ kira so seṭṭhi bhagavato anucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādīni sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakasampannaṃ katvā buddhappamukhassa saṅghassa niyyātesi, purimavohārena panesa vihāro 『『pāvārikambavana』』ntveva vuccati. 『『Kevaṭṭo』』 tidaṃ nāmamattaṃ. 『『Kevaṭṭehi saṃrakkhitattā, tesaṃ vā santike sambuddhattā』』ti keci. Gahapatiputtassāti ettha kāmañcesa tadā gahapatiṭṭhāne ṭhito, pitu panassa acirakālakatatāya purimasamaññāya 『『gahapatiputto』』tveva voharīyati. Tenāha 『『gahapatimahāsālo』』ti, mahāvibhavatāya mahāsāro gahapatīti attho, ra-kārassa pana la-kāraṃ katvā 『『mahāsālo』』ti vuttaṃ yathā 『『palibuddho』』ti (cūḷani. 15; mi. pa. 6.3.7; jā. aṭṭha. 2.3.102) saddho pasannoti pothujjanikasaddhāvasena ratanattayasaddhāya samannāgato, tatoyeva ratanattayappasanno. Kammakammaphalasaddhāya vā saddho, ratanattayappasādabahulatāya pasanno. Saddhādhikattāyevāti tathācintāya hetuvacanaṃ, saddhādhiko hi ummādappatto viya hoti.
Samiddhāti sammadeva iddhā, vibhavasampattiyā vepullappattā sampuṇṇā, ākiṇṇā bahū manussā etthāti atthaṃ sandhāya 『『aṃsakūṭenā』』tiādi vuttaṃ. 『『Ehi tvaṃ bhikkhu anvaddhamāsaṃ, anumāsaṃ, anusaṃvaccharaṃ vā manussānaṃ pasādāya iddhipāṭihāriyaṃ karohī』』ti ekassa bhikkhuno āṇāpanameva samādisanaṃ, taṃ pana tasmiṃ ṭhāne ṭhapanaṃ nāmāti āha 『『ṭhānantare ṭhapetū』』ti . Uttarimanussānanti pakatimanussehi uttaritarānaṃ uttamapurisānaṃ buddhādīnaṃ jhāyīnaṃ, ariyānañca. Dhammatoti adhigamadhammato, jhānābhiññāmaggaphaladhammatoti attho, niddhāraṇe cetaṃ nissakkavacanaṃ. Tato hi iddhipāṭihāriyaṃ niddhāreti. Evaṃ uttarisaddaṃ manussasaddena ekapadaṃ katvā idāni pāṭihāriyasaddena sambajjhitabbaṃ visumeva padaṃ karonto 『『dasakusalasaṅkhātato vā』』tiādimāha. Manussadhammatoti pakatimanussadhammato. Pajjalitapadīpoti pajjalantapadīpo. Telasnehanti telasecanaṃ. Rājagahaseṭṭhivatthusminti rājagahaseṭṭhino candanapattadānavatthumhi (cūḷava. 252). Sikkhāpadaṃ paññāpesīti 『『na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. Yo dasseyya, āpatti dukkaṭassā』』ti (cūḷava. 252) vikubbaniddhipaṭikkhepakaṃ idaṃ sikkhāpadaṃ paññapesi.
- Guṇasampattito acāvanaṃ sandhāya etaṃ vuttanti dasseti 『『na guṇavināsanenā』』ti iminā. Tenāha 『『sīlabheda』』ntiādi. Visahanto nāma natthīti nivāritaṭṭhāne ussahanto nāma natthi. Evampi iminā kāraṇantarenāyaṃ ussahantoti dassetuṃ 『『ayaṃ panā』』tiādi vuttaṃ. Yasmā vissāsiko, tasmā vissāsaṃ vaḍḍhetvāti yojanā. Vaḍḍhetvāti ca brūhetvā, vibhūtaṃ pākaṭaṃ katvāti attho.
Iddhipāṭihāriyavaṇṇanā
483-4.Ādīnavanti dosaṃ. Kathaṃ tena katā, kattha vā uppannāti āha 『『tattha kirā』』tiādi. Ekenāti gandhārena nāma isināva. Evañhi pubbenāparaṃ saṃsandatīti. Gandhārī nāmesā vijjā cūḷagandhārī, mahāgandhārīti duvidhā hoti. Tattha cūḷagandhārī nāma tivassato oraṃ matasattānaṃ upapannaṭṭhānajānanā vijjā. Vaṅgīsavatthu (saṃ. ni. aṭṭha. 1.1.220; a. ni. aṭṭha. 1.1.212) cettha sādhakaṃ. Mahāgandhārī nāma tassa ceva jānanā, taduttari ca iddhividhañāṇakammassa sādhikā vijjā. Yebhuyyena hesā iddhividhañāṇakiccaṃ sādheti. Tassā kira vijjāya sādhako puggalo tādise dese, kāle ca mantaṃ parijappetvā bahudhāpi attānaṃ dasseti, hatthiādīnipi dasseti, adassanīyopi hoti, aggithambhampi karoti, jalathambhampi karoti, ākāsepi attānaṃ dasseti, sabbaṃ indajālasadisaṃ daṭṭhabbaṃ. Aṭṭoti dukkhito bādhito. Tenāha 『『pīḷito』』ti.
Ādesanāpāṭihāriyavaṇṇanā
- Kāmaṃ 『『cetasika』』nti idaṃ ye cetasi niyuttā cittena sampayuttā, tesaṃ sādhāraṇavacanaṃ, sādhāraṇe pana gahite cittaviseso dassito nāma hoti. Sāmaññajotanā ca visese avatiṭṭhati, tasmā cetasikapadassa yathādhippetamatthaṃ dassento 『『somanassadomanassaṃ adhippeta』』nti āha. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo, saddhādayo ca dhammā dassitā honti, domanassaggahaṇena dosādayo. Vitakkavicārā pana sarūpeneva dassitā. Pi-saddassa vattabbasampiṇḍanattho suviññeyyoti āha 『『evaṃ tava mano』』ti, iminā pakārena tava mano pavattoti attho. Kena pakārenāti vuttaṃ 『『somanassito vā』』tiādi. 『『Evampi te mano』』ti idaṃ somanassitatādimattadassanaṃ, na pana yena somanassito vā domanassito vā, taṃ dassananti taṃ cittaṃ dassetuṃ pāḷiyaṃ 『『itipi te citta』』nti vuttaṃ. Itisaddo cettha nidassanattho 『『atthīti kho kaccāna ayameko anto』』tiādīsu (saṃ. ni. 2.15; 3.90) viya. Tenāha 『『idañcidañca attha』』nti. Pi-saddo idhāpi vuttasampiṇḍanattho. Parassa cintaṃ manati jānāti etāyāti cintāmaṇi na-kārassa ṇa-kāraṃ katvā, sā eva pubbapadamantarena maṇikā. Cintā nāma na cittena vinā bhavatīti āha 『『paresaṃ cittaṃ jānātī』』ti. 『『Tassā kira vijjāya sādhako puggalo tādise dese, kāle ca mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhasutādivisesasañjānanamukhena cittācāraṃ anuminanto kathetī』』ti keci. 『『Vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasena kathetī』』ti apare. Sā pana vijjā padakusalajātakena (jā. 1.9.49 ādayo) dīpetabbā.
Anusāsanīpāṭihāriyavaṇṇanā
486.Pavattentāti pavattanakā hutvā, pavattanavasena vitakkethāti vuttaṃ hoti. Evanti hi yathānusiṭṭhāya anusāsaniyā vidhivasena, paṭisedhavasena ca pavattiākāraparāmasanaṃ, sā ca anusāsanī sammāvitakkānaṃ, micchāvitakkānañca pavattiākāradassanavasena tattha ānisaṃsassa, ādīnavassa ca vibhāvanatthaṃ pavattati. Aniccasaññameva, na niccasaññaṃ. Paṭiyogīnivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evaṃ-saddassa attho, payojanañca vuttanayeneva veditabbaṃ. Idaṃ-gahaṇepi eseva nayo. Pañcakāmaguṇikarāganti nidassanamattaṃ tadaññarāgassa ceva dosādīnañca pahānassa icchitattā, tappahānassa ca tadaññarāgādikhepanassa upāyabhāvato duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭipakkhabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ tassādhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantarikabhāvato. Iddhividhaṃ iddhipāṭihāriyanti dasseti iddhiyeva pāṭihāriyanti katvā. Sesapadadvayepi eseva nayo.
Pāṭihāriyapadassa pana vacanatthaṃ (udā. aṭṭha. paṭhamabodhisuttavaṇṇanā; itivu. aṭṭha. nidānavaṇṇanā) 『『paṭipakkhaharaṇato, rāgādikilesāpanayanato pāṭihāriya』』nti vadanti, bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā. Puthujjanānampi vigatupakkilese aṭṭhaṅgaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha 『『pāṭihāriya』』nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato 『『pāṭihāriya』』nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ceva sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena, diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. 『『Paṭī』』ti vā ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』ti (su. ni. 985; cūḷani. 4) pārāyanasuttapade viya, tasmā samāhite citte vigatupakkilese ca katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatupakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni nāma bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ 『『pāṭihāriya』』nti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ, maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ, iddhiādesanānusāsanīhi vā parasantāne pasādādīnaṃ paṭipakkhassa kilesassa haraṇato vuttanayena pāṭihāriyaṃ. Satataṃ dhammadesanāti sabbakālaṃ desetabbadhammadesanā.
Iddhipāṭihāriyenāti sahādiyoge karaṇavacanaṃ, tena saddhiṃ āciṇṇanti attho. Itaratthāpi esa nayo. Dhammasenāpatissa āciṇṇanti yojetabbaṃ. Tamatthaṃ khandhakavatthunā sādhento 『『devadatte』』tiādimāha. Gayāsīseti gayāgāmassa avidūre gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇo atthi, yattha bhikkhusahassassapi okāso hoti, tasmiṃ piṭṭhipāsāṇe. 『『Cittācāraṃ ñatvā』』ti iminā ādesanāpāṭihāriyaṃ dasseti, 『『dhammaṃ desesī』』ti iminā anusāsanīpāṭihāriyaṃ, 『『vikubbanaṃ dassetvā』』ti iminā iddhipāṭihāriyaṃ. Mahānāgāti mahākhīṇāsavā arahanto. 『『Nāgo』』ti hi arahato adhivacanaṃ natthi āgu pāpametassāti katvā. Yathāha sabhiyasutte –
『『Āguṃ na karoti kiñci loke,
Sabbasaṃyoge visajja bandhanāni;
Sabbattha na sajjatī vimutto,
Nāgo tādi pavuccate tathattā』』ti. (su. ni. 527; mahāni. 80; cūḷani. 27, 139);
Aṭṭhakathāyaṃ panettha 『『dhammasenāpatissa dhammadesanaṃ sutvā pañcasatā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Mahāmoggallānassa dhammadesanaṃ sutvā arahattaphale』』ti (dī. ni. aṭṭha. 1.486) vuttaṃ. Saṅghabhedakakkhandhakapāḷiyaṃ pana 『『atha kho tesaṃ bhikkhūnaṃ āyasmatā sāriputtena ādesanāpāṭihāriyānusāsaniyā, āyasmatā ca mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi 『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』nti』』 (cūḷava. 345) ubhinnampi therānaṃ dhammadesanāya tesaṃ dhammacakkhupaṭilābhova dassito, tayidaṃ visadisavacanaṃ dīghabhāṇakānaṃ, khandhakabhāṇakānañca matibhedenāti daṭṭhabbaṃ. Saṅgāhakabhāsitā hi ayaṃ pāḷi, aṭṭhakathā ca teheva saṅgahamāropitā, apica pāḷiyaṃ uparimaggaphalampi saṅgahetvā 『『dhammacakkhuṃ udapādī』』ti vuttaṃ yathā taṃ brahmāyusutte, (ma. ni. 2.343) cūḷarāhulovādasutte (ma. ni. 3.416) cāti veditabbaṃ.
『『Anusāsanīpāṭihāriyaṃ pana buddhānaṃ satataṃ dhammadesanā』』ti sātisayatāya vuttaṃ. Saupārambhāni yathāvuttena patirūpakena upārambhitabbato. Sadosāni parāropitadosasamucchindanassa anupāyabhāvato. Sadosattā eva addhānaṃ na tiṭṭhanti cirakālaṭṭhāyīni na honti. Addhānaṃ atiṭṭhanato na niyyantīti phalena hetuno anumānaṃ. Aniyyānikatāya hi tāni anaddhaniyāni. Anusāsanīpāṭihāriyaṃ anupārambhaṃ visuddhippabhavato, visuddhinissayato ca. Tatoyeva niddosaṃ. Na hi tattha pubbāparavirodhādidosasambhavo atthi. Niddosattā eva addhānaṃ tiṭṭhati parappavādavātehi, kilesavātehi ca anupahantabbato. Addhānaṃ tiṭṭhanato niyyātīti idhāpi phalena hetuno anumānaṃ. Niyyānikatāya hi taṃ addhaniyaṃ. Tasmāti yathāvuttakāraṇato, tena ca upārambhādiṃ, anupārambhādiñcāti ubhayaṃ yathākkamaṃ ubhayattha gārayhapāsaṃsabhāvānaṃ hetubhāvena paccāmasati.
Bhūtanirodhesakavatthuvaṇṇanā
487.Aniyyānikabhāvadassanatthanti yasmā mahābhūtapariyesako bhikkhu purimesu dvīsu pāṭihāriyesu vasippatto sukusalopi samāno mahābhūtānaṃ aparisesanirodhasaṅkhātaṃ nibbānaṃ nāvabujjhi, tasmā tadubhayāni niyyānāvahattābhāvato aniyyānikānīti tesaṃ aniyyānikabhāvadassanatthaṃ. Niyyānikabhāvadassanatthanti anusāsanīpāṭihāriyaṃ takkarassa ekantato niyyānāvahanti tasseva niyyānikabhāvadassanatthaṃ.
Evaṃ etissā desanāya mukhyapayojanaṃ dassetvā idāni anusaṅgikapayojanaṃ dassetuṃ 『『apicā』』tiādi āraddhaṃ. Niyyānameva hi etissā desanāya mukhyapayojanaṃ tassa tadatthabhāvato. Buddhānaṃ pana mahantabhāvo anusaṅgikapayojanaṃ atthāpattiyāva gantabbato. Kīdiso nāmesa bhikkhūti āha 『『yo mahābhūte』』tiādi. Pariyesantoti apariyesaṃ nirujjhanavasena mahābhūte gavesanto, tesaṃ anavasesanirodhaṃ vīmaṃsantoti vuttaṃ hoti. Vicaritvāti dhammatāya codiyamāno paricaritvā. Dhammatāsiddhaṃ kiretaṃ, yadidaṃ tassa bhikkhuno tathā vicaraṇaṃ yathā abhijātiyaṃ mahāpathavikampādi. Vissajjokāsanti vissajjaṭṭhānaṃ, 『『vissajjakara』』ntipi pāṭho, vissajjakanti attho. Tasmāti buddhameva pucchitvā nikkaṅkhattā, tasseva vissajjituṃ samatthatāyāti vuttaṃ hoti. Mahantabhāvappakāsanatthanti sadevake loke anaññasādhāraṇassa buddhānaṃ mahantabhāvassa mahānubhāvatāya dīpanatthaṃ. Idañca kāraṇanti 『『sabbesampi buddhānaṃ sāsane ediso eko bhikkhu tadānubhāvappakāsako hotī』』ti imampi kāraṇaṃ.
Katthāti nimitte bhummaṃ, kasmiṃ ṭhāne kāraṇabhūteti atthaṃ dassetuṃ 『『kiṃ āgammā』』ti vuttaṃ, kiṃ ārammaṇaṃ paccayabhūtaṃ adhigantvā adhigamanahetūti attho. Tenāha 『『kiṃ pattassā』』ti. Kimārammaṇaṃ pattassa puggalassa nirujjhantīti sambandho, hetugabbhavisesanametaṃ. Teti mahābhūtā. Appavattivasenāti puna anuppajjanavasena. Sabbākārenāti vacanatthalakkhaṇarasapaccupaṭṭhānapadaṭṭhāna-samuṭṭhānakalāpacuṇṇanānattekattavinibbhogā- vinibbhogasabhāga-visabhāgaajjhattikabāhirasaṅgahapaccayasamannāhārapaccayavibhāgākārato , sasambhārasaṅkhepasasambhāravibhattisalakkhaṇasaṅkhepasalakkhaṇavibhattiākārato cāti sabbena ākārena.
- Dibbanti ettha pañcahi kāmaguṇehi samaṅgībhūtā hutvā vicaranti, kīḷanti, jotenti cāti devā, devalokā. Te yanti upagacchanti etenāti devayāniyo yathā 『『niyyānikā』』ti (dha. sa. dukamātikā 97) ettha anīyasaddo katvatthe, tathā idha karaṇattheti daṭṭhabbaṃ. Tathā hi vuttaṃ 『『tena hesā』』tiādi. Vasaṃ vattentoti ettha vasavattanaṃ nāma yathicchitaṭṭhānagamanaṃ. Tanti iddhividhañāṇaṃ. Cattāro mahārājāno etesaṃ issarāti cātumahārājikā. Kasmā panesa samīpe ṭhitaṃ sadevakalokapajjotaṃ bhagavantaṃ apucchitvā dūre deve upasaṅkamīti codanamapaneti 『『samīpe ṭhita』』ntiādinā. 『『Ye devā maggaphalalābhino, tepi tamatthaṃ ekadesena jāneyyuṃ, buddhavisayo panāyaṃ pañho pucchito』』ti cintetvā 『『na jānāmā』』ti āhaṃsu. Tenāha 『『buddhavisaye』』tiādi. Na labbhāti na sakkā, ajjhottharaṇaṃ nāmettha pucchāya nibbādhananti vuttaṃ 『『punappunaṃ pucchatī』』ti. 『『Hatthato mocessāmā』』ti vohāravasena vuttaṃ, handa naṃ dūramapanessāmāti vuttaṃ hoti. Abhikkantatarāti ettha abhisaddo atisaddatthoti āha 『『atikkantatarā』』ti, rūpasampattiyā ceva paññāpaṭibhānādiguṇehi ca amhe abhibhuyya paresaṃ kāmanīyatarāti attho. Paṇītatarāti uḷāratarā. Tena vuttaṃ 『『uttamatarā』』ti.
491-493. Sahassakkho pana sakko abhisametāvī āgataphalo viññātasāsano, so kasmā taṃ bhikkhuṃ upāyena niyyojesīti anuyogamapaneti 『『ayaṃ pana viseso』』tiādinā.
Khajjopanakanti rattiṃ jalantaṃ khuddakakimiṃ. Dhamanto viyāti mukhavātaṃ dento viya. Atthi cevāti ediso mahābhūtapariyesako puggalo nāma vijjamāno eva bhaveyya, mayā apesitoyeva pacchā jānissatīti adhippāyo. Tatoti tathā cintanato paraṃ. Iddhividhañāṇasseva adhippetattā devayāniyasadisova. 『『Devayāniyamaggoti vā…pe… abhiññāñāṇanti vā sabbametaṃ iddhividhañāṇasseva nāma』』nti idaṃ pāḷiyaṃ, aṭṭhakathāsu ca tattha tattha āgataruḷhināmavasena vuttaṃ. Sabbāsupi hi abhiññāsu devayāniyamaggādiekacittakkhaṇikaappanādināmaṃ yathārahaṃ sambhavati.
494.Āgamanapubbabhāgenimittanti brahmuno āgamanassa pubbabhāge uppajjanakanimittaṃ. Udayato pubbabhāgeti ānetvā sambandho. Imeti brahmakāyikā. Veyyākaraṇenāti byākaraṇena. Anāraddhacittoti anārādhitacitto atuṭṭhacitto. Vādanti dosaṃ. Vikkhepanti vācāya vividhā khepanaṃ.
495.Kuhakattāti vuttanayena abhūtato aññesaṃ vimhāpetukāmattā. 『『Guhakattā』』ti paṭhitvā guyhitukāmattāti atthampi vadanti keci.
Tīradassīsakuṇūpamāvaṇṇanā
497.Padesenāti ekadesena, upādinnakena sattasantānapariyāpannenāti attho. Anupādinnakepīti anindriyabaddhepi. Nippadesatoti anavasesato. Tasmāti tathā pucchitattā, pucchāya ayuttabhāvatoti adhippāyo. Pucchāmūḷhassāti pucchitumajānanato pucchāya sammūḷhassa. Vitathapañho hi 『『pucchāmūḷho』』ti vuccati yathā 『『maggamūḷho』』ti. Pucchāya dosaṃ dassetvāti tena katapucchāya pucchitākāre dosaṃ vibhāvetvā. Pucchāvissajjananti tathā sikkhāpitāya avitathapucchāya vissajjanaṃ. Yasmā vissajjanaṃ nāma pucchānurūpaṃ, pucchāsabhāgena vissajjetabbato, na ca tathāgatā virajjhitvā katapucchānurūpaṃ virajjhitvāva vissajjenti, atthasabhāgatāya ca vissajjanassa pucchakā tadatthaṃ anavabujjhantā sammuyhanti, tasmā pucchaṃ sikkhāpetvā avitathapucchāya vissajjanaṃ buddhānamāciṇṇanti veditabbaṃ. Tenāha 『『kasmā』』tiādi. Duviññāpayoti yathāvuttakāraṇena duviññāpetabbo.
498.Na patiṭṭhātīti paccayaṃ katvā na patiṭṭhahati. 『『Katthā』』ti idaṃ nimitte bhummanti āha 『『kiṃ āgammā』』ti. Appatiṭṭhāti appaccayā, sabbena sabbaṃ samucchinnakāraṇāti attho. Upādinnaṃyevāti indriyabaddhameva. Yasmā ekadisābhimukhaṃ santānavasena bahudhā saṇṭhite rūpappabandhe dīghasaññā, tamupādāya tato appakaṃ saṇṭhite rassasaññā, tadubhayañca visesato rūpaggahaṇamukhena gayhati, tasmā 『『saṇṭhānavasenā』』tiādi vuttaṃ. Appaparimāṇe rūpasaṅghāte aṇusaññā, tadupādāya tato mahati thūlasaññā, idampi dvayaṃ visesato rūpaggahaṇamukhena gayhatīti āha 『『imināpī』』tiādi. 『『Pi-saddena cettha 『saṇṭhānavasena upādārūpaṃ vutta』』nti etthāpi vaṇṇamattameva kathitanti imamatthaṃ samuccinātī』』ti vadanti. Vaṇṇasaddo hettha rūpāyatanapariyāyova. Subhanti sundaraṃ, iṭṭhanti attho . Asubhanti asundaraṃ, aniṭṭhanti attho. Tenāha 『『iṭṭhāniṭṭhārammaṇaṃ panevaṃ kathita』』nti. Dīghaṃ rassaṃ aṇuṃ thūlaṃ subhāsubhanti tīsupi ṭhānesu rūpāyatanamukhena upādārūpasseva gahaṇaṃ bhūtarūpānaṃ visuṃ gahitattāti daṭṭhabbaṃ. 『『Kattha āpo ca pathavī, tejo vāyo na gādhatī』』ti hi bhūtarūpāni visuṃ gayhanti. Nāmanti vedanādikkhandhacatukkaṃ. Tañhi ārammaṇābhimukhaṃ namanato, nāmakaraṇato ca 『『nāma』』nti vuccati. Heṭṭhā 『『dīghaṃ rassa』』ntiādinā vuttameva idha ruppanaṭṭhena rūpasaññāya gahitanti dasseti 『『dīghādibheda』』nti iminā. Ādisaddena āpādīnañca saṅgaho. Yasmā vā dīghādisamaññā na rūpāyatanavatthukāva, atha kho bhūtarūpavatthukāpi. Tathā hi saṇṭhānaṃ phusanamukhenapi gayhati, tasmā dīgharassādiggahaṇena bhūtarūpampi gayhatevāti imamatthaṃ viññāpetuṃ 『『dīghādibhedaṃ rūpa』』 micceva vuttaṃ. Kiṃ āgammāti kiṃ adhigantvā kissa adhigamanahetu. 『『Uparujjhatī』』ti idaṃ anuppādanirodhaṃ sandhāya vuttaṃ, na khaṇanirodhanti āha 『『asesametaṃ nappavattatī』』ti.
499.Tatra veyyākaraṇaṃ bhavatīti anusandhivacanamattaṃ cuṇṇiyapāṭhaṃ vatvā veyyākaraṇavacanabhūtaṃ viññāṇantiādiṃ silokamāhāti adhippāyo. Viññātabbanti visiṭṭhena ñāṇena ñātabbaṃ, sabbañāṇuttamena ariyamaggañāṇena paccakkhato jānitabbanti attho. Tenāha 『『nibbānassetaṃ nāma』』nti. Nidassīyateti nidassanaṃ, cakkhuviññeyyaṃ, na nidassanaṃ anidassanaṃ, acakkhuviññeyyanti atthaṃ vadanti. Nidassanaṃ vā upamā, tadetassa natthīti anidassanaṃ. Na hi nibbānassa niccassa ekabhūtassa accantapaṇītasabhāvassa sadisaṃ nidassanaṃ kutoci labbhatīti. Yaṃ ahutvā sambhoti, hutvā paṭiveti, taṃ saṅkhataṃ udayavayantehi saantaṃ, asaṅkhatassa pana nibbānassa niccassa te ubhopi antā na santi, tato eva navabhāvāpagamasaṅkhātā jaratāpi tassa natthīti vuttaṃ 『『uppādanto vā』』tiādi. Tattha uppādantoti uppādāvatthā. Vayantoti bhaṅgāvatthā. Ṭhitassa aññathattantoti jaratā vuttā. Avasesaggahaṇena ṭhitāvatthā anuññātā hoti. Titthassāti pānatitthassa. Tattha nibbacanaṃ dasseti 『『tañhī』』tiādinā. Papantīti pakārena pivanti. Tathā hi ācariyena vuttaṃ 『『papanti etthāti papanti vuttaṃ. Ettha hi papanti pānatittha』』nti (dī. ni. ṭī. 1.499) niruttinayena, yathārutalakkhaṇena vā pa-kārassa bha-kāro kato.Sabbatoti sabbakammaṭṭhānamukhato. Tenāha 『『aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhenā』』ti. Ayaṃ aṭṭhakathāto aparo nayo – pakārena bhāsanaṃ jotanaṃ pabhā, sabbato pabhā assāti sabbatopabhaṃ, kenaci anupakkiliṭṭhatāya samantato pabhassaraṃ visuddhanti attho. Ettha nibbāneti nimitte bhummaṃ dasseti 『『idaṃ nibbānaṃ āgammā』』ti iminā. Yena nibbānamadhigataṃ, taṃ santatipariyāpannānaṃyeva idha anuppādanirodho adhippetoti vuttaṃ 『『upādinnakadhammajātaṃ nirujjhati, appavattaṃ hotī』』ti.
Tatthāti yadetaṃ 『『viññāṇassa nirodhenā』』ti padaṃ vuttaṃ, tasmiṃ. Viññāṇaṃ uddharati tassa vibhajjitabbattā. Carimakaviññāṇanti arahato cuticittasaṅkhātaṃ parinibbānacittaṃ. Abhisaṅkhāraviññāṇanti puññādiabhisaṅkhāracittaṃ. Etthetaṃ uparujjhatīti etasmiṃ nibbāne etaṃ nāmarūpaṃ anupādisesāya nibbānadhātuyā nirujjhati. Tenāha 『『vijjhāta…pe… bhāvaṃ yātī』』ti. Vijjhātadīpasikhā viyāti nibbutadīpasikhā viya. 『『Abhisaṅkhāraviññāṇassāpī』』tiādinā saupādisesanibbānadhātumukhena anupādisesanibbānadhātumeva vadati nāmarūpassa anavasesato uparujjhanassa adhippetattā. Tena vuttaṃ 『『anuppādavasena uparujjhatī』』ti. Sotāpattimaggañāṇenāti kattari, karaṇe vā karaṇavacanaṃ, nirodhenāti pana hetumhi. Etthāti nibbāne. Sesaṃ sabbattha uttānatthameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā kevaṭṭasuttavaṇṇanāya līnatthapakāsanā.
Kevaṭṭasuttavaṇṇanā niṭṭhitā.
- Lohiccasuttavaṇṇanā
Lohiccabrāhmaṇavatthuvaṇṇanā
-
Evaṃ kevaṭṭasuttaṃ saṃvaṇṇetvā idāni lohiccasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kevaṭṭasuttassānantaraṃ saṅgītassa suttassa lohiccasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… kosalesūti lohiccasutta』』nti āha. Sālavatikāti kāraṇamantarena itthiliṅgavasena tassa gāmassa nāmaṃ. Gāmaṇikābhāvenāti keci. Vatiyāti kaṇṭakasākhādivatiyā. Lohito nāma tassa kule pubbapuriso, tabbaṃsavasena lohitassa apaccaṃ lohiccoti brāhmaṇassa gottato āgatanāmaṃ.
-
『『Kiñhi paro parassa karissatī』』ti parānukampā virahitattā lāmakaṃ. Na tu ucchedasassatānaṃ aññatarassāti āha 『『na panā』』tiādi. Diṭṭhigatanti hi laddhimattaṃ adhippetaṃ, aññathā ucchedasassataggāhavinimutto koci diṭṭhiggāho nāma natthīti tesamaññataraṃ siyā. 『『Uppannaṃ hotī』』ti idaṃ manasi, vacasi ca uppannatāsādhāraṇavacananti dasseti 『『na kevalañcā』』tiādinā. So kira…pe… bhāsatiyevāti ca tassā laddhiyā loke pākaṭabhāvaṃ vadati. Yasmā pana attato añño paro hoti, tasmā yathā anusāsakato anusāsitabbo paro, evaṃ anusāsitabbatopi anusāsakoti dassetuṃ 『『paro』』tiādi vuttaṃ. Kiṃ-saddāpekkhāya cettha 『『karissatī』』ti anāgatakālavacanaṃ, anāgatepi vā tena tassa kātabbaṃ natthīti dassanatthaṃ. Kusalaṃ dhammanti anavajjadhammaṃ nikkilesadhammaṃ, vimokkhadhammanti attho. 『『Paresaṃ dhammaṃ kathessāmī』』ti tehi attānaṃ parivārāpetvā vicaraṇaṃ kimatthiyaṃ, āsayavuddhassapi anurodhena vinā taṃ na hoti, tasmā attanā…pe… vihātabbanti vadati. Tenāha 『『evaṃsampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmī』』ti.
504.『『Itthiliṅgavasenā』』ti iminā pulliṅgikassapi atthassa itthiliṅgasamaññāti dasseti. Soti lohiccabrāhmaṇo. Bhāroti bhagavato parisabāhullattā, attano ca bahukiccakaraṇīyattā garu dukkaraṃ.
508.Kathāphāsukatthanti kathāsukhatthaṃ, sukhena kathaṃ kathetuñceva sotuñcāti attho. Ayaṃ upāsakoti rosikanhāpitaṃ āha. Appeva nāma siyāti ettha pītivasena āmeḍitaṃ daṭṭhabbaṃ. Tathā hi taṃ 『『buddhagajjita』』nti vuccati. Bhagavā hi īdisesu ṭhānesu visesato pītisomanassajāto hoti, tasmā pītivasena paṭhamaṃ gajjati, dutiyampi anugajjati. Kiṃ visesaṃ gajjanamanugajjananti vuttaṃ 『『aya』』ntiādi. Ādo bhāsanaṃ allāpo, saññoge pare rasso. Taduttari saha bhāsanaṃ sallāpo.
Lohiccabrāhmaṇānuyogavaṇṇanā
509.Samudayasañjātīti āyuppādoti āha 『『bhoguppādo』』ti. Tatoti sālavatikāya. Lābhantarāyakaroti dhanadhaññalābhassa antarāyakaro. Anupubbo kapi-saddo ākaṅkhanatthoti dasseti 『『icchatī』』ti iminā. Ayaṃ aṭṭhakathāto aparo nayo – sātisayena hitena anukampako anuggaṇhanako hitānukampīti. Sampajjatīti āsevanalābhena nippajjati, balavatī hoti avaggahāti attho. Tena vuttaṃ 『『niyatā hotī』』ti.
510-511.Dutiyaṃ upapattinti 『『nanu rājā pasenadikosalo』』tiādinā vuttaṃ dutiyaṃ upapattiṃ ṭhānaṃ yuttiṃ. Kāraṇañhi bhagavā upamāmukhena dasseti, imāya ca upapattiyā tumhe ceva aññe cāti lohiccampi antokatvā saṃvejanaṃ kataṃ hoti. Ye ca ime kulaputtā dibbā gabbhā paripācentīti yojanā. Upanissayasampattiyā, ñāṇaparipākassa vā abhāvena asakkontā. Kammapadena atulyādhikaraṇattā paripācenti kiriyāya vibhattivipallāsena upayogatthe paccattavacanaṃ. Ye pana 『『paripaccantī』』ti kammarūpena paṭhanti, tesaṃ mate vibhattivipallāsena payojanaṃ natthi kammakattubhāvato, attho panassa dutiyavikappe vuttanayena dānādipuññaviseso veditabbo. Ahitānukampāditā ca tassa taṃsamaṅgīsattavasena hoti. Divi bhavāti dibbā. Gabbhenti paripaccanavasena attani pabandhentīti gabbhā, devalokā. 『『Channaṃ devalokāna』』nti nidassanavacanametaṃ. Brahmalokassāpi hi dibbagabbhabhāvo labbhateva dibbavihārahetukattā. Evañca katvā 『『bhāvanaṃ bhāvayamānā』』ti idampi vacanaṃ samatthitaṃ hoti . 『『Devalokagāminiṃ paṭipadaṃ pūrayamānā』』ti vatvā taṃ paṭipadaṃ sarūpato dassetuṃ 『『dānaṃ dadamānā』』tiādi vuttaṃ. Bhavanti ettha yathāruci sukhasamappitāti bhavā, vimānāni. Devabhāvāvahattā dibbā. Vuttanayeneva gabbhā.Dānādayo devalokasaṃvattanika puññavisesā. Dibbā bhavāti idha devalokapariyāpannā upapattibhavā adhippetā. Tadāvaho hi kammabhavo pubbe gahitoti āha 『『devaloke vipākakkhandhā』』ti.
Tayocodanārahavaṇṇanā
513.Aniyāmitenevāti aniyamiteneva, 『『tvaṃ evaṃ diṭṭhiko, evaṃ sattānaṃ anatthassa kārako』』ti evaṃ anuddesikeneva. Sabbalokapatthaṭāya laddhiyā samuppajjanato yāva bhavaggā uggataṃ. Mānanti 『『ahametaṃ jānāmi, ahametaṃ passāmī』』ti evaṃ pavattaṃ paṇḍitamānaṃ. Bhinditvāti vidhametvā, jahāpetvāti attho. Tayo satthāreti asampāditaattahito anovādakarasāvako ca asampāditaattahito ovādakarasāvako ca sampāditaattahito anovādakarasāvako ceti ime tayo satthāre. Catuttho pana sammāsambuddho na codanāraho, tasmā 『『taṃ tena pucchito eva kathessāmī』』ti codanāraheva tayo satthāre paṭhamaṃ dasseti, pacchā catutthaṃ satthāraṃ. Kāmañcettha catuttho satthā eko adutiyo anaññasādhāraṇo, tathāpi so yesaṃ uttarimanussadhammānaṃ vasena 『『dhammamayo kāyo』』ti vuccati, tesaṃ samudāyabhūtopi te guṇāvayave satthuṭṭhāniye katvā dassento bhagavā 『『ayampi kho lohicca satthā』』ti abhāsi.
Aññāti ya-kāralopaniddeso 『『sayaṃ abhiññā』』tiādīsu (dī. ni. 1.28, 37; ma. ni. 1.154, 444) viya, tadatthe cetaṃ sampadānavacananti dasseti 『『aññāyā』』tiādinā. Sāvakattaṃ paṭijānitvā ṭhitattā ekadesenassa sāsanaṃ karontīti āha 『『nirantaraṃ tassa sāsanaṃ akatvā』』ti. Ukkamitvā ukkamitvāti kadāci tathā karaṇaṃ, kadāci tathā akaraṇañca sandhāya vicchāvacanaṃ, yadicchitaṃ karontīti adhippāyo . Paṭikkamantiyāti anabhiratiyā agāravena apagacchantiyā. Tena vuttaṃ 『『anicchantiyā』』tiādi. Ekāyāti adutiyāya itthiyā, sampayoganti methunadhammasamāyogaṃ. Eko iccheyyāti adutiyo puriso sampayogaṃ iccheyyāti ānetvā sambandho. Osakkanādimukhena itthipurisasambandhanidassanaṃ gehassitāgehassitaapekkhavasena tassa satthuno sāvakesu paṭipattidassanatthaṃ. Ativirattabhāvato daṭṭhumpi anicchamānaṃ parammukhiṃ ṭhitaṃ itthiṃ. Lobhenāti parivāraṃ nissāya uppajjanakalābhasakkāralobhena. Īdisoti evaṃsabhāvo satthā. Yenāti lobhadhammena. Tattha sampādehīti tasmiṃ paṭipattidhamme patiṭṭhitaṃ katvā sampādehi. Kāyavaṅkādivigamena ujuṃ karohi.
514.Sassarūpakāni tiṇānīti sassasadisāni nīvārāditiṇāni.
515.Evaṃ codanaṃ arahatīti vuttanayena sāvakesu appossukkabhāvāpādane niyojanavasena codanaṃ arahati, na paṭhamo viya 『『evarūpo tava lobhadhammo』』tiādinā, na ca dutiyo viya 『『attānameva tāva tattha sampādehī』』tiādinā. Kasmā? Sampāditaattahitatāya tatiyassa.
Nacodanārahasatthuvaṇṇanā
516.Na codanārahoti ettha yasmā codanārahatā nāma satthuvippaṭipattiyā vā sāvakavippaṭipattiyā vā ubhayavippaṭipattiyā vā hoti, tayidaṃ sabbampi imasmiṃ satthari natthi, tasmā na codanārahoti imamatthaṃ dassetuṃ 『『ayañhī』』tiādi vuttaṃ. Assavāti paṭissavā.
517.Mayā gahitāya diṭṭhiyāti sabbaso anavajje anupavajje sammāpaṭipanne, paresañca sammadeva sammāpaṭipattiṃ dassente satthari abhūtadosāropanavasena micchāgahitāya nirayagāminiyā pāpadiṭṭhiyā. Narakapapātanti narakasaṅkhātaṃ mahāpapātaṃ. Papatanti etthāti hi papāto. Dhammadesanāhatthenāti dhammadesanāsaṅkhātena hatthena. Saggamaggathaleti saggagāmimaggabhūte puññadhammathale, cātumahārājikādisaggasotāpattiādimaggasaṅkhāte vā thale. Sesaṃ suviññeyyameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma līnatthapakāsaniyā lohiccasuttavaṇṇanāya līnatthapakāsanā.
Lohiccasuttavaṇṇanā niṭṭhitā.
-
Tevijjasuttavaṇṇanā
-
Evaṃ lohiccasuttaṃ saṃvaṇṇetvā idāni tevijjasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, lohiccasuttassānantaraṃ saṅgītassa suttassa tevijjasuttabhāvaṃ vā pakāsetuṃ 『『evaṃ me sutaṃ…pe… kosalesūti tevijjasutta』』nti āha. Nāmanti nāmamattaṃ. Disāvācīsaddato payujjamāno enasaddo aduratthe icchito, tappayogena ca pañcamiyatthe sāmivacanaṃ, tasmā 『『uttarenā』』ti padena adūratthajotanaṃ, pañcamiyatthe ca sāmivacanaṃ dassetuṃ 『『manasākaṭato avidūre uttarapasse』』ti vuttaṃ. 『『Disāvācīsaddato pañcamīvacanassa adūratthajotanato adūratthaṃ dassetuṃ enasaddena evaṃ vutta』』nti keci, sattamiyatthe cetaṃ tatiyāvacanaṃ 『『pubbena gāmaṃ ramaṇīya』』ntiādīsu viya. 『『Akkharacintakā pana ena-saddayoge avadhivācini pade upayogavacanaṃ icchanti, attho pana sāmivaseneva icchito, tasmā idha sāmivacanavaseneva vutta』』nti (dī. ni. ṭī. 1.518) ayaṃ ācariyamati. Taruṇaambarukkhasaṇḍeti taruṇambarukkhasamūhe. Rukkhasamudāyassa hi vanasamaññā.
519.Kulacārittādisampattiyāti ettha ādisaddena mantajjhenābhirūpatādisampattiṃ saṅgaṇhāti. Tattha tatthāti tasmiṃ tasmiṃ dese, kule vā. Te nivāsaṭṭhānena visesento 『『tatthā』』tiādimāha. Mantasajjhāyakaraṇatthanti āthabbaṇamantānaṃ sajjhāyakaraṇatthaṃ. Tena vuttaṃ 『『aññesaṃ bahūnaṃ pavesanaṃ nivāretvā』』ti. Nadītīreti aciravatiyā nadiyā tīre.
Maggāmaggakathāvaṇṇanā
520.Jaṅghacāranti caṅkamena, ito cito ca vicaraṇaṃ. So hi jaṅghāsu kilamathavinodanatthaṃ caraṇato 『『jaṅghavihāro, jaṅghacāro』』ti ca vutto. Tenāha pāḷiyaṃ 『『anucaṅkamantānaṃ anuvicarantāna』』nti. Cuṇṇamattikādi nhānīyasambhāro. Tena vuttanti ubhosupi anucaṅkamanānuvicaraṇānaṃ labbhanato evaṃ vuttaṃ. Maggo cettha brahmalokagamanūpāyapaṭipadābhūto ujumaggo. Icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti hi maggo, tadañño amaggo, a-saddo vā vuddhiattho daṭṭhabbo. Tathā hi 『『katamaṃ nu kho』』tiādinā maggameva dasseti. Paṭipadanti brahmalokagāmimaggassa pubbabhāgapaṭipadaṃ.
Añjasāyanoti ujumaggassa vevacanaṃ pariyāyadvayassa atirekatthadīpanato yathā 『『padaṭṭhāna』』nti. Dutiyavikappe añjasasaddo ujukapariyāyo. Niyyātīti niyyāniyo, so eva niyyānikoti dasseti 『『niyyāyanto』』ti iminā. Niyyāniko niyyātīti ca ekantaniyyānaṃ vuttaṃ, gacchanto hutvā gacchatīti attho. Kasmā maggo 『『niyyātī』』ti vutto, nanvesa gamane abyāpāroti? Saccaṃ. Yasmā panassa niyyātu-puggalavasena niyyānabhāvo labbhati, tasmā niyyāyantapuggalassa yoniso paṭipajjanavasena niyyāyanto maggo 『『niyyātī』』ti vutto. Karotīti attano santāne uppādeti. Tathā uppādentoyeva hi taṃ paṭipajjati nāma. Saha byeti vattatīti sahabyo, sahavattanako, tassa bhāvo sahabyatāti vuttaṃ 『『sahabhāvāyā』』ti. Sahabhāvoti ca salokatā, samīpatā vā veditabbā. Tathā cāha 『『ekaṭṭhāne pātubhāvāyā』』ti. Sakamevāti attano ācariyena pokkharasātinā kathitameva. Thometvāti 『『ayameva ujumaggo ayamañjasāyano』』tiādinā pasaṃsitvā. Tathā paggaṇhitvā. Bhāradvājopi sakameva attano ācariyena tārukkhena kathitameva ācariyavādaṃ thometvā paggaṇhitvā vicaratīti yojanā. Tena vuttanti yathā tathā vā abhiniviṭṭhabhāvena pāḷiyaṃ vuttaṃ.
521-522.Aniyyānikāvāti appāṭihārikāva, aññamaññassa vāde dosaṃ dassetvā aviparītatthadassanatthaṃ uttararahitā evāti attho. Tulanti mānapatthatulaṃ. Aññamaññavādassa āditova viruddhaggahaṇaṃ viggaho, sveva vivadanavasena aparāparaṃ uppanno vivādoti āha 『『pubbuppattiko』』tiādi. Duvidhopi esoti viggaho, vivādoti dvidhā vuttopi eso virodho. Nānāācariyānaṃ vādatoti nānārucikānaṃ ācariyānaṃ vādabhāvato. Nānāvādo nānāvidho vādoti katvā, adhunā pana 『『nānāācariyānaṃ vādo nānāvādo』』ti pāṭho.
523.Ekassāpīti tumhesu dvīsu ekassāpi. Ekasminti sakavādaparavādesu ekasmimpi. Saṃsayo natthīti 『『maggo nu kho, na maggo』』ti vicikicchā natthi, añjasānañjasābhāve pana saṃsayo. Tena vuttaṃ 『『esa kirā』』tiādi evaṃ satīti yadi sabbattha maggasaññino, evaṃ sati 『『kismiṃ vo viggaho』』ti bhagavā pucchati. Itisaddena cettha ādyatthena vivādo, nānāvādo ca saṅgahito.
- 『『Icchitaṭṭhānaṃ ujukaṃ maggati upagacchati etenāti maggo, ujumaggo. Tadañño amaggo, a-saddo vā vuddhiattho daṭṭhabbo』』ti heṭṭhā vuttovāyamattho. Anujumaggeti etthāpi a-saddo vuddhiattho ca yujjati. Tameva vatthunti sabbesampi brāhmaṇānaṃ maggassa maggabhāvasaṅkhātaṃ, sakamaggassa ujumaggabhāvasaṅkhātañca vatthuṃ. Sabbe teti sabbe te nānāācariyehi vuttamaggā, ye pāḷiyaṃ 『『addhariyā brāhmaṇā』』tiādinā vuttā. Ayamettha pāḷiattho – addharo nāma yaññaviseso, tadupayogibhāvato addhariyāni vuccanti yajūni, tāni sajjhāyantīti addhariyā, yajuvedino. Tittirinā nāma isinā katā mantāti tittirā, te sajjhāyantīti tittiriyā, yajuvedino eva. Yajuvedasākhā hesā, yadidaṃ tittiranti. Chando vuccati visesato sāmavedo, taṃ sarena kāyantīti chandokā, sāmavedino. 『『Chandogā』』tipi tatiyakkharena paṭhanti, so evattho. Bahavo iriyo thomanā etthāti bavhāri, iruvedo, taṃ adhīyantīti bavhārijjhā.
Bahūnīti etthāyaṃ upamāsaṃsandanā – yathā te nānāmaggā ekaṃsato tassa gāmassa vā nigamassa vā pavesāya honti, evaṃ brāhmaṇehi paññāpiyamānāpi nānāmaggā ekaṃsato brahmalokūpagamanāya brahmunā sahabyatāya hontīti.
525.Paṭijānitvā pacchā niggayhamānā avajānantīti pubbe niddosataṃ sallakkhamānā paṭijānitvā pacchā sadosabhāvena niggayhamānā 『『netaṃ mama vacana』』nti avajānanti, na paṭijānantīti attho.
527-529.Tetevijjāti tevijjakā te brāhmaṇā. Evasaddena ñāpito attho idha natthīti va-kāro gahito, so ca anatthakovāti dasseti 『『āgamasandhimatta』』nti iminā, vaṇṇāgamena padantarasandhimattaṃ katanti attho. Andhapaveṇīti andhapanti. 『『Paṇṇāsasaṭṭhi andhā』』ti idaṃ tassā andhapaveṇiyā mahato gacchagumbassa anuparigamanayogyatādassanaṃ. Evañhi te 『『suciraṃ velaṃ mayaṃ maggaṃ gacchāmā』』ti saññino honti. Andhānaṃ paramparasaṃsattavacanena yaṭṭhigāhakavirahatā dassitāti vuttaṃ 『『yaṭṭhigāhakenā』』tiādi. Tadudāharaṇaṃ dassentena 『『eko kirā』』tiādi āraddhaṃ. Anuparigantvāti kañci kālaṃ anukkamena samantato gantvā. Kacchanti kacchabandhadussakaṇṇaṃ. 『『Kacchaṃ bandhantī』』tiādīsu (cūḷava. aṭṭha. 280; vi. saṅga. aṭṭha. 34.42) viya hi kacchasaddo nibbasanavisesapariyāyo. Apica kacchanti upakacchakaṭṭhānaṃ. 『『Sambādho nāma ubho upakacchakā muttakaraṇa』』ntiādīsu (pāci. 800) viya hi kāyekadesavācako kacchasaddo. Cakkhumāti yaṭṭhigāhakaṃ vadati. 『『Purimo』』tiādi yathāvuttakkamena veditabbo. Nāmakaññevāti atthābhāvato nāmamattameva, taṃ pana bhāsitaṃ tehi sārasaññitampi nāmamattatāya asārabhāvato nihīnamevāti atthamattaṃ dasseti 『『lāmakaṃyevā』』ti iminā.
530.Yoti brahmaloko. Yatoti bhummatthe nissakkavacanaṃ. Sāmaññajotanāya visese avatiṭṭhanato visesaparāmasanaṃ dassetuṃ 『『yasmiṃ kāle』』ti vuttaṃ. 『『Uggamanakāle』』tiādinā pakaraṇādhigatamāha. Āyācantīti uggamanaṃ patthenti. Kasmā? Lokassa bahukārabhāvato. Tathā thomanādīsu. Sommoti sītalo. Ayaṃ kira brāhmaṇānaṃ laddhi 『『pubbebrāhmaṇānamāyācanāya candimasūriyā』gantvā loke obhāsaṃ karontī』』ti.
532.Idha pana kiṃ vattabbanti imasmiṃ pana appaccakkhabhūtassa brahmuno sahabyatāya maggadesane tevijjānaṃ brāhmaṇānaṃ kiṃ vattabbaṃ atthi, ye paccakkhabhūtānampi candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ na sakkontīti adhippāyo. 『『Yatthā』』ti iminā 『『idhā』』ti vuttamevatthaṃ paccāmasati.
Aciravatīnadīupamākathāvaṇṇanā
542.Samabharitāti sampuṇṇā. Tato eva kākapeyyā. Pārāti pārimatīra, ālapanametanti dassetuṃ 『『ambho』』ti vuttaṃ. Apāranti orimatīraṃ. Ehīti āgacchāhi. Vatāti ekaṃsena. Atha gamissasi, evaṃ sati ehīti yojanā. 『『Atthime』』tiādi avhānakāraṇaṃ.
544.Pañcasīla…pe… veditabbā yamaniyamādibrāhmaṇadhammānaṃ tadantogadhabhāvato. Tabbiparītāti pañcasīlādiviparītā pañcaverādayo. Indanti indanāmakaṃ devaputtaṃ, sakkaṃ vā. 『『Aciravatiyā tīre nisinno』』ti iminā yassā tīre nisinno, tadeva upamaṃ katvā āharati dhammarājā dhammadhātuyā suppaṭividdhattāti dasseti. 『『Punapī』』ti vatvā 『『aparampī』』ti vacanaṃ itarāyapi nadīupamāya saṅgaṇhanatthaṃ.
546.Kāmayitabbaṭṭhenāti kāmanīyabhāvena. Bandhanaṭṭhenāti kāmayitabbato sattānaṃ cittassa ābandhanabhāvena. Kāmañcāyaṃ guṇasaddo atthantaresupi diṭṭhapayogo, tesaṃ panettha asambhavato pārisesañāyena bandhanaṭṭhoyeva yuttoti dassetuṃ ayamatthuddhāro āraddho. Ahatānanti adhotānaṃ abhinavānaṃ. Etthāti khandhakapāḷipade paṭalaṭṭhoti paṭalasaddassa, paṭalasaṅkhāto vā attho. Guṇaṭṭhoti guṇasaddassa attho nāma. Esa nayo sesesupi. Accentīti atikkamma pavattanti. Etthāti somanassajātakapāḷipade. Dakkhiṇāti tiracchānagate dānacetanā. Etthāti dakkhiṇavibhaṅgasuttapade (ma. ni. 3.379) mālāguṇeti mālādāme. Etthāti satipaṭṭhāna- (dī. ni. 2.378; ma. ni. 1.109) dhammapadapāḷipadesu, (dha. pa. 53) nidassanamattañcetaṃ koṭṭhāsāpadhānasīlādisukkādisampadājiyāsupi pavattanato. Hoti cettha –
『『Guṇo paṭalarāsānisaṃse koṭṭhāsabandhane;
Sīlasukkādyapadhāne, sampadāya jiyāya cā』』ti.
Esevāti bandhanaṭṭho eva. Na hi rūpādīnaṃ kāmetabbabhāve vuccamāne paṭalaṭṭho yujjati tathā kāmetabbatāya anadhippetattā. Rāsaṭṭhādīsupi eseva nayo. Pārisesato pana bandhanaṭṭhova yujjati. Yadaggena hi nesaṃ kāmetabbatā, tadaggena bandhanabhāvoti.
Koṭṭhāsaṭṭhopi cettha yujjateva cakkhuviññeyyādikoṭṭhāsabhāvena nesaṃ kāmetabbato. Koṭṭhāse ca guṇasaddo dissati 『『diguṇaṃ vaḍḍhetabba』』ntiādīsu viya.
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāmasahassato』』ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76) –
Ādīsu pana sampadāṭṭho guṇasaddo, sopi idha na yujjatīti anuddhaṭo.
Dassanameva idha vijānananti āha 『『passitabbā』』ti. 『『Sotaviññāṇena sotabbā』』tiādiatthaṃ 『『etenupāyenā』』ti atidisati. Gavesitāpi 『『iṭṭhā』』ti vuccanti, te idha nādhippetāti dassetuṃ 『『pariyiṭṭhā vā hontu mā vā』』ti vuttaṃ. Icchitā eva hi idha iṭṭhā, tenāha 『『iṭṭhārammaṇabhūtā』』ti, sukhārammaṇabhūtāti attho. Kāmanīyāti kāmetabbā. Iṭṭhabhāvena manaṃ appayanti vaḍḍhentīti manāpā. Piyajātikāti piyasabhāvā. Ārammaṇaṃ katvāti attānamārammaṇaṃ katvā. Kammabhūte ārammaṇe sati rāgo uppajjatīti taṃ kāraṇabhāvena nidassento 『『rāguppattikāraṇabhūtā』』ti āha.
Gedhenāti lobhena. Abhibhūtā hutvā pañca kāmaguṇe paribhuñjantīti yojanā. Mucchākāranti mohanākāraṃ. Adhiosannāti adhigayha ajjhosāya avasannā. Tena vuttaṃ 『『ogāḷhā』』ti. Sānanti avasānaṃ. Pariniṭṭhānappattāti gilitvā pariniṭṭhāpanavasena pariniṭṭhānaṃ uyyātā. Ādīnavanti kāmaparibhoge sampati, āyatiñca dosaṃ apassantā. Ghāsacchādanādisambhoganimittasaṃkilesato nissaranti apagacchanti etenāti nissaraṇaṃ, yoniso paccavekkhitvā tesaṃ paribhogapaññā. Tadabhāvato anissaraṇapaññāti atthaṃ dassento 『『idametthā』』tiādimāha. Paccavekkhaṇaparibhogavirahitāti yathāvuttapaccavekkhaṇañāṇena paribhogato virahitā.
548-9.Āvarantīti kusaladhammuppattiṃ ādito vārenti. Nivārentīti niravasesato vārayanti. Onandhantīti ogāhantā viya chādenti. Pariyonandhantīti sabbaso chādenti. Āvaraṇādīnaṃ vasenāti yathāvuttānaṃ āvaraṇādiatthānaṃ vasena. Te hi āsevanabalavatāya purimapurimehi pacchimapacchimā daḷhataratamādibhāvappattā.
Saṃsandanakathāvaṇṇanā
- Itthipariggahe sati purisassa pañcakāmaguṇapariggaho paripuṇṇo eva hotīti vuttaṃ 『『itthipariggahena sapariggaho』』ti. 『『Itthipariggahena apariggaho』』ti ca idaṃ tevijjabrāhmaṇesu dissamānapariggahānaṃ duṭṭhullatamapariggahābhāvadassanaṃ. Evaṃ bhūtānaṃ tevijjānaṃ brāhmaṇānaṃ kā brahmunā saṃsandanā, brahmā pana sabbena sabbaṃ apariggahoti. Veracittena avero, kuto etassa verapayogoti adhippāyo. Cittagelaññasaṅkhātenāti cittuppādagelaññasaññitena, iminā tassa rūpakāyagelaññabhāvo vutto hoti. Byāpajjhenāti dukkhena. Uddhaccakukkuccādīhīti ettha ādisaddena tadekaṭṭhā saṃkilesadhammā saṅgayhanti. Atoyevettha 『『uddhaccakukkuccābhāvato』』ti tadubhayābhāvamattahetuvacanaṃ samatthitaṃ hoti. Appaṭipattihetubhūtāya vicikicchāya sati na kadāci cittaṃ purisassa vase vattati, pahīnāya pana tāya siyā cittassa purisavase vattananti āha 『『vicikicchāyā』』tiādi. Cittagatikāti cittavasikā. Tena vuttaṃ 『『cittassa vase vattantī』』ti. Na tādisoti brāhmaṇā viya na cittavasiko hoti, atha kho vasībhūtajhānābhiññatāya cittaṃ attano vase vattetīti vasavattī.
552.Brahmalokamaggeti brahmalokagāmimagge paṭipajjitabbe, paññāpetabbe vā, taṃ paññapentāti adhippāyo. Upagantvāti micchāpaṭipattiyā upasaṅkamitvā, paṭijānitvā vā. Samatalanti saññāyāti matthake ekaṅgulaṃ vā upaḍḍhaṅgulaṃ vā sukkhatāya samatalanti saññāya. Paṅkaṃ otiṇṇā viyāti anekaporisaṃ mahāpaṅkaṃ otiṇṇā viya. Anuppavisantīti apāyamaggaṃ brahmalokamaggasaññāya ogāhanti. Tato eva saṃsīditvā visādaṃ pāpuṇanti. Evanti 『『samatala』』ntiādinā vuttanayena. Saṃsīditvāti nimujjitvā . Marīcikāyāti migataṇhikāya kattubhūtāya. Vañcetvāti nadīsadisaṃ pakāsanena vañcetvā. Vāyamānāti vāyamamānā, ayameva vā pāṭho. Sukkhataraṇaṃ maññe tarantīti sukkhanadītaraṇaṃ taranti maññe. Abhinnepi bhedavacanametaṃ. Tasmāti yasmā tevijjā amaggameva 『『maggo』』ti upagantvā saṃsīdanti, tasmā. Yathā teti te 『『samatala』』nti saññāya paṅkaṃ otiṇṇā sattā hatthapādādīnaṃ saṃbhañjanaṃ paribhañjanaṃ pāpuṇanti yathā. Idheva cāti imasmiñca attabhāve. Sukhaṃ vā sātaṃ vā na labhantīti jhānasukhaṃ vā vipassanāsātaṃ vā na labhanti, kuto maggasukhaṃ vā nibbānasātaṃ vāti adhippāyo. Maggadīpakanti 『『maggadīpaka』』 micceva tehi abhimataṃ. Tevijjakanti tevijjatthañāpakaṃ. Pāvacananti pakaṭṭhavacanasammataṃ pāṭhaṃ. Tevijjānaṃ brāhmaṇānanti sambandhe sāmivacanaṃ. Iriṇanti araññāniyā idaṃ adhivacananti āha 『『agāmakaṃ mahārañña』』nti. Anupabhogarukkhehīti migaruruādīnampi anupabhogārahehi kiṃ pakkādivisarukkhehi. Yatthāti yasmiṃ vane. Parivattitumpi na sakkā honti mahākaṇṭakagacchagahanatāya. Ñātīnaṃ byasanaṃ vināso ñātibyasanaṃ. Evaṃ bhogasīlabyasanesupi. Rogo eva byasati vibādhatīti rogabyasanaṃ. Evaṃ diṭṭhibyasanepi.
-
Nanu jātasaddeneva ayamattho siddhoti codanamapaneti 『『yo hī』』tiādinā. Jāto hutvā saṃvaḍḍhito jātasaṃvaḍḍhoti ācariyena (dī. ni. ṭī. 1.554) vuttaṃ, jāto ca so saṃvaḍḍho cāti jātasaṃvaḍḍhoti pana yujjati visesanaparanipātattā. Na sabbaso paccakkhā honti paricayābhāvato. Ciranikkhantoti nikkhanto hutvā cirakālo. Ciraṃ nikkhantassa assāti hi ciranikkhanto. 『『Jātasaṃvaḍḍho』』ti padadvayena atthassa paripuṇṇābhāvato 『『tamena』』nti kammapadaṃ 『『tāvadeva avasaṭa』』nti puna visesetīti vuttaṃ hoti. Dandhāyitattanti vissajjane mandattaṃ saṇikavutti, taṃ pana saṃsayavasena cirāyanaṃ nāma hotīti āha 『『kaṅkhāvasena cirāyitatta』』nti. Vitthāyitattanti sārajjitattaṃ. Aṭṭhakathāyaṃ pana vitthāyitattaṃ nāma thambhitattanti adhippāyena 『『thaddhabhāvaggahaṇa』』nti vuttaṃ. Appaṭihatabhāvaṃ dasseti tasseva anāvaraṇañāṇabhāvato. Nanvetampi antarāyapaṭihataṃ siyāti āsaṅkaṃ pariharati 『『tassa hī』』tiādinā. Mārāvaṭṭanādivasenāti ettha cakkhumohamucchākālādi saṅgayhati. Na sakkātassa kenaci antarāyo kātuṃ catūsu anantarāyikadhammesu pariyāpannabhāvato.
-
Uiccupasaggayoge lumpasaddo, lupisaddo vā uddharaṇattho hotīti vuttaṃ 『『uddharatū』』ti. Upasaggavisesena hi dhātusaddā atthavisesavuttino honti yathā 『『ādāna』』nti. Pajāsaddo pakaraṇādhigatattā dārakavisayoti āha 『『brāhmaṇadāraka』』nti.
Brahmalokamaggadesanāvaṇṇanā
556-7.『『Apubbanti iminā saṃvaṇṇetabbatākāraṇaṃ dīpeti. Yassa atisayena balaṃ atthi, so balavāti vuttaṃ 『『balasampanno』』ti. Saṅkhaṃ dhametīti saṅkhadhamako, saṅkhaṃ dhamayitvā tato saddapavattako. 『『Balavā』』tiādivisesanaṃ kimatthiyanti āha 『『dubbalo hī』』tiādi. Balavato pana saṅkhasaddoti sambandho. Appanāva vaṭṭati paṭipakkhato sammadeva cetaso vimuttibhāvato, tasmā evaṃ vuttanti adhippāyo.
Pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati pamāṇakarānaṃ saṃkilesadhammānaṃ avikkhambhanato. Tathā hi taṃ brahmavihārapubbabhāgabhūtaṃ pamāṇaṃ atikkamitvā odissakānodissakadisāpharaṇavasena vaḍḍhetuṃ na sakkā. Vuttavipariyāyato pana rūpārūpāvacaraṃ appamāṇakataṃ kammaṃ nāma. Tenāha 『『tañhī』』tiādi. Tattha arūpāvacare odissakānodissakavasena pharaṇaṃ na labbhati, tathā disāpharaṇañca. Keci pana 『『taṃ āgamanavasena labbhatī』』ti vadanti, tadayuttaṃ. Na hi brahmavihāranissando āruppaṃ, atha kho kasiṇanissando, tasmā yaṃ subhāvitaṃ vasībhāvaṃ pāpitaṃ āruppaṃ, taṃ appamāṇakatanti daṭṭhabbaṃ. 『『Yaṃ vā sātisayaṃ brahmavihārabhāvanāya abhisaṅkhatena santānena nibbattitaṃ, yañca brahmavihārasamāpattito vuṭṭhāya samāpannaṃ arūpāvacarajjhānaṃ, taṃ iminā pariyāyena pharaṇapamāṇavasena appamāṇakata』』nti apare. Vīmaṃsitvā gahetabbaṃ.
Rūpāvacarārūpāvacarakammeti rūpāvacarakamme ca arūpāvacarakamme ca sati. Na ohīyati na tiṭṭhatīti katūpacitampi kāmāvacarakammaṃ yathādhigate mahaggatajjhāne aparihīne taṃ abhibhavitvā paṭibāhitvā sayaṃ ohīyakaṃ hutvā paṭisandhiṃ dātuṃ samatthabhāve na tiṭṭhati. 『『Na avasissatī』』ti etassa hi atthavacanaṃ 『『na ohīyatī』』ti, tadetaṃ 『『na avatiṭṭhatī』』ti etassa visesavacanaṃ, pariyāyavacanaṃ vā. Tenāha 『『kiṃ vuttaṃ hotī』』tiādi. Laggitunti āvarituṃ nisedhetuṃ. Ṭhātunti paṭibalaṃ hutvā patiṭṭhātuṃ. Pharitvāti paṭipharitvā. Pariyādiyitvāti tassa sāmatthiyaṃ khepetvā. Okāsaṃ gahetvāti vipākadānokāsaṃ gahetvā, iminā 『『laggituṃ vā ṭhātuṃ vā』』ti vacanameva vitthāretīti daṭṭhabbaṃ. 『『Atha kho』』tiādi atthāpattidassanaṃ. Kammassa pariyādiyanaṃ nāma tassa vipākuppādanaṃ nisedhetvā attano vipākuppādanamevāti āha 『『tassā』』tiādi. Tassāti kāmāvacarakammassa vipākaṃ paṭibāhitvā. Sayamevāti rūpārūpāvacarakammameva. Brahmasahabyataṃ upaneti asati tādisānaṃ cetopaṇidhiviseseti adhippāyo. Tissabrahmādīnaṃ viya hi mahāpuññānaṃ cetopaṇidhivisesena mahaggatakammaṃ parittakammassa vipākaṃ na paṭibāhatīti daṭṭhabbaṃ.
Atha mahaggatassa garukakammassa vipākaṃ paṭibāhitvā parittaṃ lahukakammaṃ kathamattano vipākassa okāsaṃ karotīti? Tīsupi kira vinayagaṇṭhipadesu evaṃ vuttaṃ 『『nikantibaleneva jhānaṃ parihāyati, tato parihīnajhānattā parittakammaṃ laddhokāsa』』nti. Keci pana vadanti 『『anīvaraṇāvatthāya nikantiyā jhānassa parihāni vīmaṃsitvā gahetabbā』』ti. Idamettha yuttatarakāraṇaṃ – asatipi mahaggatakammuno vipākapaṭibāhanasamatthe parittakamme 『『ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā sīlassā』』ti (dī. ni. 1.504; saṃ. ni. 4.352; a. ni. 8.35) vacanato kāmabhave cetopaṇidhi mahaggatakammassa vipākaṃ paṭibāhitvā parittakammuno vipākokāsaṃ karotīti. Evaṃ mettādivihārīti vuttanayena appanāpattānaṃ mettādīnaṃ brahmavihārānaṃ vasena vihārī.
- Paṭhamamupanidhāya dutiyaṃ, kimetaṃ, yamupanidhīyatīti vuttaṃ 『『paṭhamamevā』』tiādi. Majjhimapaṇṇāsake saṅgītanti ajjhāharitvā sambandho. Punappunaṃ saraṇagamanaṃ daḷhataraṃ, mahapphalatarañca, tasmā dutiyampi saraṇagamanaṃ katanti veditabbaṃ. Katipāhaccayenāti dvīhatīhaccayena . Pabbajitvāti sāmaṇerapabbajjaṃ gahetvā. Aggaññasuttampi (dī. ni. 3.112) amuṃyeva vāseṭṭhamārabbha kathesi, nāññanti ñāpetuṃ 『『aggaññasutte』』tiādi vuttaṃ. Tattha āgatanayena upasampadañceva arahattañca alatthuṃ paṭilabhiṃsūti attho. Yamettha atthato na vibhattaṃ, tadetaṃ suviññeyyameva.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya paramasukhumagambhīraduranubodhatthaparidīpanāya suvimalavipulapaññāveyyattiyajananāya ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaṅginā sāṭṭhakathe piṭakattaye asaṅgāsaṃhīravisāradañāṇacārinā anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgaṇinā mahāveyyākaraṇena ñāṇābhivaṃsadhammasenāpatināmatherena mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma līnatthapakāsaniyā tevijjasuttavaṇṇanāya līnatthapakāsanā.
Tevijjasuttasaṃvaṇṇanā niṭṭhitā.
Tatridaṃ sādhuvilāsiniyā sādhuvilāsinittasmiṃ hoti –
Byañjanañceva attho ca, vinicchayo ca sabbathā;
Sādhakena vinā vutto, natthi cettha yato tato.
Sampassataṃ sudhīmataṃ, sādhūnaṃ cittatosanaṃ;
Karoti vividhaṃ sāyaṃ, tena sādhuvilāsinīti.
Nigamanakathā
Ettāvatā ca –
Saddhamme pāṭavatthāya, sāsanassa ca vuddhiyā;
Vaṇṇanā yā samāraddhā, sīlakkhandhakathāya sā.
Sādhuvilāsinī nāma, sabbaso pariniṭṭhitā;
Paṇṇāsāya sādhikāya, bhāṇavārappamāṇato.
Anekasetibhindo yo, anantabalavāhano;
Sirīpavarādināmo, rājā nānāraṭṭhissaro.
Jambudīpatale ramme, marammavisaye akā;
Tambadīparaṭṭhe puraṃ, amarapuranāmakaṃ.
Maṇḍalācalasāmantaṃ, erāvatīnadissitaṃ;
Nānājanānamāvāsaṃ, hemapāsādalaṅkataṃ.
Tatrābhisekapatto so, rajjaṃ kāresi dhammato;
Rājāgāramahāthūpaṃ, akāsi sampasādanaṃ.
Uddhammaṃ ubbinayañca, pahāya jinasāsanaṃ;
Visodhesi yathābhūtaṃ, satataṃ daḷhamānaso.
Teneva kārite ramme, chāyūdakasamappite;
Dvipākāraparikkhitte, bhāvanābhiratārahe.
Mahāmunisamaññā yā, sambuddhasammukhā katā;
Paṭimā taṃpāsādamhā, ujuāsannadakkhiṇe.
Asokārāmaārāme , pañcabhūmimahālaye;
Ratanabhūmikitti vhaye, dhammapāsādalaṅkate.
Tathā dakkhiṇadeviyā, nagarasamīpe kate;
Pubbuttare jayabhūmi-kittābhidhānakepi ca.
Tathevuttaradeviyā , nagarabbhantare kate;
Soṇṇaguhathūpantike, parimāṇakanāmake.
Tathā ca uparājena, kate nagarapacchime;
Mahāguhathūpantike, maṅgalāvāsanāmake.
Iti soṇṇavihāresu, vasaṃnekesu vārato;
Sakkato sabbarājūnaṃ, tikkhattuṃ laddhalañchano.
Ñāṇābhivaṃsadhammasenāpatīti suvikhyāto;
Dvevibhaṅgādidhāraṇā, upajjhācariyataṃ patto.
Laṅkādīpāgatānampi, paradīpanivāsinaṃ;
Bhikkhūnaṃ vācako dhammaṃ, paṭipattiṃ niyojako.
Yaṃ nissāya visodhesi, sāsanaṃ esa bhūpati;
Atthabyañjanasampannaṃ, so』kāsi vaṇṇanaṃ imaṃ.
Sambuddhaparinibbānā, pañcatālīsake』ddhake;
Tisate dvisahasse ca, sampatte sā suniṭṭhitā.
Peṭakālaṅkāravhayaṃ, nettisaṃvaṇṇanaṃ subhaṃ;
Imañca saṅkharontena, yaṃ puññaṃ pasutaṃ mayā.
Aññampi tena puññena, patvāna bodhimuttamaṃ;
Tārayitvā bahū satte, moceyyaṃ bhavabandhanā.
Sadā rakkhantu rājāno, dhammeneva pajaṃ imaṃ;
Niratā puññakammesu, jotentu jinasāsanaṃ.
Ime ca pāṇino sabbe, sabbadā nirupaddavā;
Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.
Iti dīghanikāyaṭṭhakathāya sīlakkhandhavaggasaṃvaṇṇanāya
Sādhuvilāsinī nāma abhinavaṭīkā samattā.
Sīlakkhandhavaggaabhinavaṭīkā niṭṭhitā.