B0102050103dvattiṃsākāro(三十二相經)
- Dvattiṃsākāro
Atthi imasmiṃ kāye –
Kesā lomā nakhā dantā taco,
Maṃsaṃ nhāru [nahāru (sī. pī.), nahārū (syā. kaṃ.)] aṭṭhi [aṭṭhī (syā. kaṃ)] aṭṭhimiñjaṃ vakkaṃ,
Hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ,
Antaṃ antaguṇaṃ udariyaṃ karīsaṃ matthaluṅgaṃ [( ) sabbattha natthi, aṭṭhakathā ca dvattiṃsasaṅkhyā ca manasi kātabbā],
Pittaṃ semhaṃ pubbo lohitaṃ sedo medo,
Assu vasā kheḷo siṅghāṇikā lasikā muttanti [muttaṃ, matthake matthaluṅganti (syā.)].
我來為您翻譯這段巴利語經文。 3. 三十二身份 在這個身體中存在 - 發、毛、指甲、牙齒、面板, 肌肉、筋腱、骨骼、骨髓、腎臟, 心臟、肝臟、膜、脾臟、肺臟, 腸、腸繫膜、胃中物、糞便、腦髓, 膽汁、痰液、膿、血液、汗、脂肪, 淚、油脂、唾液、鼻涕、關節滑液、尿液。 註: 保持了原文的分行結構 按照要求在數字"3"后新增了反斜槓 譯文儘可能忠實于原文,沒有省略或簡化任何內容 所有身體部位的翻譯採用了現代醫學術語 完整保留了原文的列舉格式和節奏感
Dvattiṃsākāro niṭṭhito.
三十二身份結束。 註: 保持簡單直譯 這是一個結束語句的標記