B0102050821mahānipāto(大品經)
-
Mahānipāto
-
Vaṅgīsattheragāthā
1218.
『『Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;
Vitakkā upadhāvanti, pagabbhā kaṇhato ime.
1219.
『『Uggaputtā mahissāsā, sikkhitā daḷhadhammino [daḷhadhanvino (sī. aṭṭha.)];
Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.
1220.
『『Sacepi ettakā [etato (saṃ. ni. 1.209)] bhiyyo, āgamissanti itthiyo;
Neva maṃ byādhayissanti [byāthayissanti (?)], dhamme samhi [dhammesvamhi (syā. ka.)] patiṭṭhito.
1221.
『『Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno;
Nibbānagamanaṃ maggaṃ, tattha me nirato mano.
1222.
『『Evaṃ ce maṃ viharantaṃ, pāpima upagacchasi;
Tathā maccu karissāmi, na me maggampi dakkhasi.
1223.
『『Aratiñca [aratiṃ (bahūsu)] ratiñca pahāya, sabbaso gehasitañca vitakkaṃ;
Vanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa [nibbanatho arato sa hi (saṃ. ni. 1.210)] bhikkhu.
1224.
『『Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci;
Parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.
1225.
『『Upadhīsu janā gadhitāse, diṭṭhasute [diṭṭhe sute (sī.)] paṭighe ca mute ca;
Ettha vinodaya chandamanejo, yo hettha na limpati muni tamāhu [taṃ munimāhu (saṃ. ni. 1.210)].
1226.
『『Atha saṭṭhisitā savitakkā, puthujjanatāya [puthū janatāya (saṃ. ni. 1.210)] adhammā niviṭṭhā;
Na ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī [duṭṭhullabhāṇī (saṃ. ni. 1.210)] sa bhikkhu.
1227.
『『Dabbo cirarattasamāhito, akuhako nipako apihālu;
Santaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ.
1228.
『『Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ;
Mānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ.
1229.
『『Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti;
Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.
1230.
『『Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno;
Kittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ.
1231.
『『Tasmā akhilo idha [akhilo (sī.), akhilodha (saṃ. ni. 1.211)] padhānavā, nīvaraṇāni pahāya visuddho;
Mānañca pahāya asesaṃ, vijjāyantakaro samitāvī.
1232.
『『Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;
Sādhu nibbāpanaṃ brūhi, anukampāya gotama.
1233.
『『Saññāya vipariyesā, cittaṃ te pariḍayhati;
Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ ( ) [(saṅkhāre parato passa, dukkhato mā ca attato; nibbāpehi mahārāgaṃ, mā dayhittho punappunaṃ;) (sī. saṃ. ni. 1.212) uddānagāthāyaṃ ekasattatītisaṅkhyā ca, theragāthāṭṭhakathā ca passitabbā].
1234.
『『Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
Sati kāyagatā tyatthu, nibbidābahulo bhava.
1235.
『『Animittañca bhāvehi, mānānusayamujjaha;
Tato mānābhisamayā, upasanto carissasi.
1236.
『『Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;
Pare ca na vihiṃseyya, sā ve vācā subhāsitā.
1237.
『『Piyavācameva bhāseyya, yā vācā paṭinanditā;
Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.
1238.
『『Saccaṃ ve amatā vācā, esa dhammo sanantano;
Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.
1239.
『『Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;
Dukkhassantakiriyāya, sā ve vācānamuttamā.
我來為您翻譯這段巴利文經文《大品》(Mahānipāto)中的《婆耆沙長老偈》(Vaṅgīsattheragāthā): 21. 大品 1. 婆耆沙長老偈 1218. "我已經離開了,從在家到無家, 妄想追逐著我,這些來自黑暗的放肆念頭。 1219. "那些英勇之子,善射且弓弦堅固, 即使千人包圍我,他們也不會退縮。 1220. "即便更多的女子,前來干擾於我, 也無法動搖我心,因我已住于正法。 1221. "我親耳聽聞過,太陽種族佛陀說, 通往涅槃之道,我心已樂住其中。 1222. "若我如此安住,惡魔你來侵擾, 我必如此行事,使你找不到我的道路。 1223. "已斷不樂與樂,及一切居家妄想, 不再造作叢林,無林無慾即比丘。 1224. "此世間地與空,一切色法所依, 皆是無常衰敗,智者明此而行。 1225. "眾生執著諸依,所見所聞觸知, 應除此欲不動,不染者稱智者。 1226. "六十種妄想見,凡夫執非法事, 不隨眾論諍行,不作粗語比丘。 1227. "堅固久修定者,不欺實智無求, 智者得寂靜處,依止圓寂待時。 1228. "舍慢瞿曇啊!應完全斷慢道, 迷醉於慢道者,長久生後悔心。 1229. "為慢所污眾生,慢害墮入地獄, 眾生長久憂愁,慢害轉生地獄。 1230. "比丘永不憂愁,道勝正行之人, 享受名譽安樂,說法者如是稱。 1231. "是故無瞋精進,斷除障礙清凈, 完全舍離我慢,以明滅苦寂靜。 1232. "我為欲貪所燒,我心極為熾然, 請說善滅方法,瞿曇生悲愍心。 1233. "因為想的顛倒,你的心才熾燃, 應當遠離凈相,與貪慾相應者。 1234. "應修不凈之想,一境善入定中, 念住于身之中,多修厭離之心。 1235. "應當修無相想,斷除我慢隨眠, 由於慢的止息,你將寂靜而行。 1236. "應當只說此語,不令自己熱惱, 也不傷害他人,此語實為善說。 1237. "應當說愛語,令人歡喜之語, 不取他人過失,說令人歡喜語。 1238. "真實語不死語,此法自古以來, 諸聖者安住于,真實義與正法。 1239. "佛陀所說之語,為得涅槃安穩, 為滅盡諸苦故,此語諸語最上。
1240.
『『Gambhīrapañño medhāvī, maggāmaggassa kovido;
Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.
1241.
『『Saṅkhittenapi deseti, vitthārenapi bhāsati;
Sālikāyiva nigghoso, paṭibhānaṃ udiyyati [udīrayi (sī.), udīyyati (syā.), udayyati (?) uṭṭhahatīti taṃsaṃvaṇṇanā].
1242.
『『Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;
Sarena rajanīyena, savanīyena vaggunā;
Udaggacittā muditā, sotaṃ odhenti bhikkhavo.
1243.
『『Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā;
Saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.
1244.
『『Cakkavattī yathā rājā, amaccaparivārito;
Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.
1245.
『『Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;
Sāvakā payirupāsanti, tevijjā maccuhāyino.
1246.
『『Sabbe bhagavato puttā, palāpettha na vijjati;
Taṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ.
1247.
『『Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;
Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.
1248.
『『Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;
Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.
1249.
『『『Nāganāmo』si bhagavā, isīnaṃ isisattamo;
Mahāmeghova hutvāna, sāvake abhivassasi.
1250.
『『Divā vihārā nikkhamma, satthudassanakamyatā;
Sāvako te mahāvīra, pāde vandati vaṅgiso.
1251.
『『Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni;
Taṃ passatha bandhapamuñcakaraṃ, asitaṃva bhāgaso pavibhajja.
1252.
『『Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;
Tasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā.
1253.
『『Pajjotakaro ativijjha [ativijjha dhammaṃ (sī.)], sabbaṭhitīnaṃ atikkamamaddasa [atikkamamadda (sī. ka.)];
Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.
1254.
『『Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ;
Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.
1255.
『『Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;
Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.
1256.
『『Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā;
Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.
1257.
『『Mahānubhāvo tevijjo, cetopariyakovido;
Koṇḍañño buddhadāyādo, pāde vandati satthuno.
1258.
『『Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;
Sāvakā payirupāsanti, tevijjā maccuhāyino.
1259.
『『Cetasā [te cetasā (saṃ. ni. 1.218)] anupariyeti, moggallāno mahiddhiko;
Cittaṃ nesaṃ samanvesaṃ [samannesaṃ (saṃ. ni. 1.218)], vippamuttaṃ nirūpadhiṃ.
1260.
『『Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;
Anekākārasampannaṃ, payirupāsanti gotamaṃ.
1261.
『『Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā;
Evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ.
1262.
『『Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ;
Athaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ.
1263.
『『So me dhammamadesesi, muni dukkhassa pāragū;
Dhammaṃ sutvā pasīdimha, saddhā [addhā (sī. aṭṭha.)] no udapajjatha.
1264.
『『Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca;
Dhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ.
我來直譯這段經文: 1240. "深慧者智者,善知道非道, 舍利弗大慧,為比丘說法。 1241. "或略說或廣說,皆善為開演, 如同鸚鵡聲,辯才涌而出。 1242. "當他在說法時,眾人聞妙音, 以其悅耳聲,美妙令人喜; 比丘眾歡悅,專注傾耳聽。 1243. "今於十五日清凈時,五百比丘俱集會, 斷盡結縛無煩惱,滅盡再有仙人眾。 1244. "如轉輪聖王,眾臣所環繞, 巡行遍四方,直至海邊界。 1245. "如是勝利者,無上商隊主, 弟子來親近,三明離死者。 1246. "皆是世尊子,此中無虛妄, 我禮敬斷除,愛箭日親族。 1247. "千餘比丘眾,親近善逝者, 說無垢之法,涅槃無怖畏。 1248. "眾聞無垢法,正等覺所說, 正覺實莊嚴,比丘眾前導。 1249. "世尊稱龍象,仙人中第七, 化作大云時,普降弟子雨。 1250. "日間住處出,欲見導師故, 弟子大勇者,婆耆沙禮足。 1251. "降伏魔邪道,斷除諸障礙, 請看解縛者,如劍分別說。 1252. "為度諸瀑流,說種種道法, 說此甘露法,法見住不動。 1253. "光明作者徹見,超越一切住, 知見與證悟,為眾說最上。 1254. "如是善說法,知法何放逸, 故於世尊教,不逸常禮學。 1255. "佛後覺者長老,憍陳如勤精進, 常得樂住所,常入諸遠離。 1256. "凡弟子應得,隨佛教行者, 彼皆已獲得,不放逸修學。 1257. "大威神三明,善知他心者, 憍陳如佛嗣,禮敬導師足。 1258. "山邊坐牟尼,度脫諸苦者, 弟子來親近,三明離死者。 1259. "目犍連大神通,以心遍觀察, 尋求彼等心,解脫無依著。 1260. "如是具諸相,牟尼度苦者, 具足諸功德,親近瞿曇尊。 1261. "如月離雲翳,空中凈光明, 如是汝大仙,光耀勝世間。 1262. "我昔詩癲狂,遊行諸村邑, 后見等正覺,度一切法者。 1263. "彼牟尼為我,說法度諸苦, 聞法生凈信,信心由此生。 1264. "我聞其所說,知蘊與處界, 由此舍居家,出家修無家。
1265.
『『Bahūnaṃ vata atthāya, uppajjanti tathāgatā;
Itthīnaṃ purisānañca, ye te sāsanakārakā.
1266.
『『Tesaṃ kho vata atthāya, bodhimajjhagamā muni;
Bhikkhūnaṃ bhikkhunīnañca, ye nirāmagataddasā.
1267.
『『Sudesitā cakkhumatā, buddhenādiccabandhunā;
Cattāri ariyasaccāni, anukampāya pāṇinaṃ.
1268.
『『Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
1269.
『『Evamete tathā vuttā, diṭṭhā me te yathā tathā;
Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.
1270.
『『Svāgataṃ vata me āsi, mama buddhassa santike;
Suvibhattesu [savibhattesu (sī. ka.)] dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ.
1271.
『『Abhiññāpāramippatto, sotadhātu visodhitā;
Tevijjo iddhipattomhi, cetopariyakovido.
1272.
『『Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā;
Aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.
1273.
『『Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa;
So taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī.
1274.
『『Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu;
Samavaṭṭhitā no savanāya sotā [hetuṃ (sī. syā.) suttanipātaṭṭhakathā passitabbā], tuvaṃ no satthā tvamanuttarosi』』.
1275.
Chinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña;
Majjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto.
1276.
『『Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;
Tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.
1277.
『『No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne;
Tamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ [na jotimantopi narā tapeyyuṃ (su. ni. 350)].
1278.
『『Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe;
Vipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ.
1279.
『『Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja;
Bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.
1280.
『『Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi [paṭivediyāmi (sī. ka.)] dhammaṃ;
Na kāmakāro hi [hoti (sī. ka.)] puthujjanānaṃ, saṅkheyyakāro ca [va (bahūsu)] tathāgatānaṃ.
1281.
『『Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ;
Ayamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña.
1282.
『『Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya;
Vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa.
1283.
『『Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ;
Nibbāyi so ādu saupādiseso [anupādisesā (sī.), anupādiseso (ka.)], yathā vimutto ahu taṃ suṇoma.
1284.
『『『Acchecchi taṇhaṃ idha nāmarūpe,
(Iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ;
Atāri jātiṃ maraṇaṃ asesaṃ』, iccabravi bhagavā pañcaseṭṭho.
1285.
『『Esa sutvā pasīdāmi, vaco te isisattama;
Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.
1286.
『『Yathā vādī tathā kārī, ahu buddhassa sāvako;
Acchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.
我來直譯這段經文: 1265. "實為眾多利,如來出世間, 為諸男與女,奉行其教者。 1266. "為彼等利益,牟尼證菩提, 為諸比丘尼,見無依著者。 1267. "具眼者善說,太陽族佛陀, 四種聖諦法,憐愍諸眾生。 1268. "苦與苦集起,及苦之超越, 八支聖道法,趣向苦寂滅。 1269. "如是諸法義,我已如實見, 自利已達成,佛教已實行。 1270. "我實善來至,我佛陀座前, 于善分別法,得證最上義。 1271. "已達神通彼岸,清凈天耳界, 已得三明通,善知他心智。 1272. "我問無上慧導師,現法斷疑惑者, 阿伽羅婆(Aggāḷava)比丘圓寂,知名具德寂滅心。 1273. "尼拘律迦葉是其名,世尊為婆羅門立, 彼求解脫而禮敬,精進堅固見正法。 1274. "釋迦啊!我等皆欲知,彼弟子遍眼者, 我等耳根皆豎立,汝是導師無上者。 1275. "斷我等疑惑請說此,廣慧者告知涅槃, 請於我等中間說,遍眼如千眼帝釋。 1276. "此世間一切纏,無明分別疑處, 得見如來則斷除,此眼實人中最上。 1277. "若人不斷諸煩惱,如風吹散烏雲團, 暗覆一切世界時,具光明者不能照。 1278. "智者作光明,我思汝勇者亦如是, 我等來見智慧者,眾中為我顯迦葉。 1279. "請速發美妙音聲,如鵝舒展柔和鳴, 音聲圓潤善安立,我等正直心聽聞。 1280. "斷盡生死無餘者,我說降伏清凈法, 非凡夫所能行為,如來善思而後說。 1281. "此是汝善說解釋,正直慧者善領受, 此最後合掌敬禮,勿迷惑智無上慧。 1282. "已知勝劣聖法已,勿迷惑智無上勇, 如熱時渴求清水,我願聞法雨降注。 1283. "迦葉所行梵行事,其目的是否有成? 彼是無餘般涅槃,抑或尚餘?愿聞解脫。 1284. "已斷此名色愛, (世尊言:)斷黑暗流久隨眠, 超越生死無有餘,五上首者世尊語。 1285. "我聞此生凈信,仙人中最上語, 我問非空無益,婆羅門不欺我。 1286. "如說而行者,是為佛弟子, 斷除死魔網,堅固幻師織。
1287.
『『Addasa bhagavā ādiṃ, upādānassa kappiyo;
Accagā vata kappāno, maccudheyyaṃ suduttaraṃ.
1287. "世尊見執取之源,迦毗耶超越而去, 迦葉實已經度過,難度死魔領域境。" provided by EasyChat
1288.
『『Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama;
Anujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasa』』nti.
Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo
Abhāsitthāti.
Mahānipāto niṭṭhito.
Tatruddānaṃ –
Sattatimhi nipātamhi, vaṅgīso paṭibhāṇavā;
Ekova thero natthañño, gāthāyo ekasattatīti.
Niṭṭhitā theragāthāyo.
Tatruddānaṃ –
Sahassaṃ honti tā gāthā, tīṇi saṭṭhisatāni ca;
Therā ca dve satā saṭṭhi, cattāro ca pakāsitā.
Sīhanādaṃ naditvāna, buddhaputtā anāsavā;
Khemantaṃ pāpuṇitvāna, aggikhandhāva nibbutāti.
Theragāthāpāḷi niṭṭhitā.
我來直譯這最後一段經文: 1288. "我禮敬天中天,兩足尊之子, 隨生大勇者,龍象所生子。" 如是具壽婆耆沙長老說此偈。 大品終。 其攝頌: 七十品之中,婆耆沙善辯, 唯一長老無他人,偈頌七十一。 長老偈終。 其攝頌: 此偈共一千,又三百六十, 長老二百六十四,已被宣說。 無漏佛子眾,已作獅子吼, 已達安穩處,如火聚寂滅。 長老偈經終。