B0102050214buddhavaggo(佛品)

  1. Buddhavaggo

179.

Yassa jitaṃ nāvajīyati, jitaṃ yassa [jitamassa (sī. syā. pī.), jitaṃ massa (ka.)] no yāti koci loke;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

180.

Yassa jālinī visattikā, taṇhā natthi kuhiñci netave;

Taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

181.

Ye jhānapasutā dhīrā, nekkhammūpasame ratā;

Devāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ.

182.

Kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ;

Kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo.

183.

Sabbapāpassa akaraṇaṃ, kusalassa upasampadā [kusalassūpasampadā (syā.)];

Sacittapariyodapanaṃ [sacittapariyodāpanaṃ (?)], etaṃ buddhāna sāsanaṃ.

184.

Khantī paramaṃ tapo titikkhā, nibbānaṃ [nibbāṇaṃ (ka. sī. pī.)] paramaṃ vadanti buddhā;

Na hi pabbajito parūpaghātī, na [ayaṃ nakāro sī. syā. pī. pātthakesu na dissati] samaṇo hoti paraṃ viheṭhayanto.

185.

Anūpavādo anūpaghāto [anupavādo anupaghāto (syā. ka.)], pātimokkhe ca saṃvaro;

Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

Adhicitte ca āyogo, etaṃ buddhāna sāsanaṃ.

186.

Na kahāpaṇavassena, titti kāmesu vijjati;

Appassādā dukhā kāmā, iti viññāya paṇḍito.

187.

Api dibbesu kāmesu, ratiṃ so nādhigacchati;

Taṇhakkhayarato hoti, sammāsambuddhasāvako.

188.

Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca;

Ārāmarukkhacetyāni, manussā bhayatajjitā.

189.

Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ;

Netaṃ saraṇamāgamma, sabbadukkhā pamuccati.

190.

Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

191.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

192.

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccati.

193.

Dullabho purisājañño, na so sabbattha jāyati;

Yattha so jāyati dhīro, taṃ kulaṃ sukhamedhati.

194.

Sukho buddhānamuppādo, sukhā saddhammadesanā;

Sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho.

195.

Pūjārahe pūjayato, buddhe yadi va sāvake;

Papañcasamatikkante, tiṇṇasokapariddave.

我來為您翻譯第14章 佛陀品: 179. 其勝利永不失敗,其勝利無人能在世間超越; 這位佛陀境界無限,無足跡者,以何足跡能引導? 180. 對於他,網羅般的貪愛,已不復存在于任何處; 這位佛陀境界無限,無足跡者,以何足跡能引導? 181. 那些專注禪修的智者,樂於出離與寂靜; 就連天神也羨慕他們,這些具唸的正覺者。 182. 得生為人實屬難得,活著維生實屬艱難; 聽聞正法實屬不易,佛陀出世更為稀有。 183. 諸惡莫作,眾善奉行; 自凈其意,是諸佛教。 184. 忍辱為最高苦行,諸佛說涅槃為最上; 出家不害他人者,傷害他人非沙門。 185. 不誹謗且不傷害,嚴持戒律善防護; 飲食知量有節制,獨居靜處來安寢; 專注修習增上心,此是諸佛之教導。 186. 即使金錢如雨降,慾望難得真滿足; 智者了知諸欲樂,樂少而苦患實多。 187. 即使天界諸欲樂,他亦不生貪著心; 正覺弟子得歡喜,因滅盡一切渴愛。 188. 眾人恐懼而驚怖,往詣多處求皈依; 或至山林或園林,或至寺廟樹神祠。 189. 此非安穩皈依處,此非最上皈依處; 皈依如是諸處所,不能解脫一切苦。 190. 若人皈依佛法僧,以正智慧而明瞭; 四種聖諦之真理。 191. 苦與苦之生起因,以及超越諸苦法; 八支聖道能引導,趣向止息諸苦痛。 192. 此為安穩皈依處,此為最上皈依處; 皈依如是諸處所,解脫一切眾苦惱。 193. 高貴之人實難得,並非處處能出生; 智者所生之家族,必定興盛享安樂。 194. 佛陀出世真快樂,宣說正法真快樂; 僧眾和合真快樂,修行和合真快樂。 195. 供養應供養者,無論是佛或弟子; 超越虛妄執著者,度脫憂悲哀惱者。

196.

Te tādise pūjayato, nibbute akutobhaye;

Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenaci.

Buddhavaggo cuddasamo niṭṭhito.

我來為您翻譯196節和品名結語: 196. 供養如是之人等,已入涅槃無所懼; 其功德量難計算,無人能說其限量。 第十四品 佛陀品終 [註:這是對仗詩體,我在譯文中也保持了對仗形式。此節繼續沿用前文195節的主題,講述供養已證得涅槃的聖者所獲功德] provided by EasyChat