B040202Majjhimanikāya(pu-vi)(中部(問-答))c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Suttantapiṭaka
Majjhimanikāya
Mūlapaṇṇāsapāḷi
Saṃgāyanassa pucchā vissajjanā
Pucchā – paṭhamamahāsaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā dīghanikāyaṃ saṃgāyitvā tadanantaraṃ kiṃ nāma pāvacanaṃ saṃgāyiṃsu.
Vissajjanā – paṭhamamahāsaṃgītikāle bhante dhammasaṃgāhakā mahākassapādayo mahātheravarā dīghanikāyaṃ saṃgāyitvā tadanantaraṃ majjhimaṃ nāma nikāyaṃ saṃgāyiṃsu.
Pucchā – majjhimanikāyo nāma āvuso mūlapaṇṇāsako majjhima paṇṇāsako uparipaṇṇāsakoti paṇṇāsakavasena tividho, tattha kataraṃ paṇṇāsakaṃ paṭhamaṃ saṃgāyiṃsu.
Vissajjanā – tīsu bhante paṇṇāsakesu mūlapaṇṇāsakaṃ nāma pāvacanaṃ dhammasaṃgāhakā mahātheravarā paṭhamaṃ saṃgāyiṃsu.
Pucchā – mūlapaṇṇāsakepi āvuso pañcavaggā paṇṇāsa ca suttāni, tesu kataraṃ vaggaṃ katarañca suttaṃ paṭhamaṃ saṃgāyiṃsu.
Vissajjanā – mūlapaṇṇāsake bhante pañcasu vaggesu paṭhamaṃ mūlapariyāyavaggaṃ paṇṇāsakesu ca suttesu paṭhamaṃ mūlapariyāyasuttaṃ saṃgāyiṃsu.
Sādhu āvuso mayampi dāni tatoyeva paṭṭhāya saṃgītipubbaṅgamāni pucchāvissajjanakiccāni kātuṃ samārabhāma.
Mūlapariyāyasutta
Pucchā – tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena mūlapariyāyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – ukkaṭṭhāyaṃ bhante pañcasate brāhmaṇakulā pabbajite ārabbha bhāsitaṃ, pañcasatā bhante brāhmaṇakulā pabbajitā bhikkhū pariyattiṃ nissāya mānaṃ uppādesuṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – taṃ panāvuso suttaṃ bhagavatā katihi vārehi katihi ca antogadhapadehi vibhajitvā bhāsitaṃ.
Vissajjanā – taṃ pana bhante mūlapariyāyasuttaṃ bhagavatā aṭṭhahi ca vārehi catuvīsatiyā ca antogadhapadehi vibhajitvā desitaṃ.
Sabbāsavasutta
Pucchā – dutiyaṃ panāvuso sabbāsavasuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sabbāsavasuttaṃ pana bhante bhagavatā sāvatthiyaṃ sambahule bhikkhū ārabbha bhāsitaṃ.
Pucchā – tatthāvuso bhagavatā āsavā katihi pakārehi vibhajitvā dassitā.
Vissajjanā – sattahi bhante pakārehi vibhajitvā āsavā bhagavatā pakāsitā.
Dhammadāyādasutta
Pucchā – dhammadāyādasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, bhagavato ca bhante bhikkhusaṅghassa ca tadā mahālābhasakkāro udapādi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – tatthāvuso dve anusandhayo, tesu paṭhame anusandhimhi kathaṃ bhagavatā bhikkhūnaṃ ovādo dinno.
Vissajjanā – paṭhame bhante anusandhimhi dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā, atthi me tumhesu anukampā, kinti me sāvakā dhammadāyādā bhaveyyuṃ no āmisadāyādāti evamādinā bhagavatā bhikkhūnaṃ ovādo dinno.
Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā, atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā.
Pucchā – dutiye panāvuso anusandhimhi āyasmatā sāriputtattherena dhammasenāpatinā kīdisī dhammadesanā vibhajitvā pakāsitā.
我來為您直譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 經藏 中部 根本五十經 結集問答 問:朋友,在第一次大結集時,以大迦葉為首的諸大上座法的結集者,結集完長部之後,接著結集了什麼教法? 答:尊者,在第一次大結集時,以大迦葉為首的諸大上座法的結集者,結集完長部之後,接著結集了中部。 問:朋友,所謂中部分為三個五十經,即根本五十經、中分五十經、後分五十經,其中他們首先結集了哪一個五十經? 答:尊者,在三個五十經中,諸大上座法的結集者首先結集了根本五十經這一教法。 問:朋友,在根本五十經中也有五品和五十經,其中他們首先結集了哪一品和哪一經? 答:尊者,在根本五十經的五品中,首先結集了根本法品,在五十經中,首先結集了根本法經。 善哉朋友,現在讓我們也從那裡開始進行結集前的問答工作。 根本法經 問:朋友,彼等正知、正見、阿羅漢、正等正覺的世尊在何處、針對何人、因何事而說此根本法經? 答:尊者,是在郁伽陀(Ukkaṭṭhā),針對五百位婆羅門家庭出家者而說,尊者,五百位婆羅門家庭出家的比丘因經典而生起慢心,因這件事而說。 問:朋友,世尊以幾種方式、幾個內含專案來分別解說此經? 答:尊者,世尊以八種方式和二十四個內含專案來分別開示此根本法經。 一切漏經 問:朋友,世尊在何處、針對何人而說第二部一切漏經? 答:尊者,世尊在舍衛城(現今印度北方邦斯拉瓦斯提遺址),針對眾多比丘而說一切漏經。 問:朋友,世尊在此經中以幾種方式分別顯示諸漏? 答:尊者,世尊以七種方式分別開示諸漏。 法嗣經 問:朋友,世尊在何處、針對何人、因何事而說法嗣經? 答:尊者,是在舍衛城,針對眾多比丘而說,尊者,那時世尊和比丘僧團獲得大量供養和恭敬,因這件事而說。 問:朋友,此經有兩個主題,在第一個主題中世尊如何給予比丘們教誡? 答:尊者,在第一個主題中,世尊以"諸比丘,你們要做我的法的繼承人,不要做物質的繼承人。我對你們有悲憫,我的弟子們應如何才能成為法的繼承人,而不是物質的繼承人"等方式給予比丘們教誡。 "諸比丘,你們要做我的法的繼承人,不要做物質的繼承人。我對你們有悲憫,我的弟子們應如何才能成為法的繼承人,而不是物質的繼承人。" 問:朋友,在第二個主題中,法將舍利弗上座是如何分別開示法義的?
Vissajjanā – dutiye pana bhante anusandhimhi āyasmatā sāriputtattherena dhammasenāpatinā satthu pavivittassa viharato sāvakānaṃ vivekaṃ ananusikkhataṃ tīhi ṭhānehi gārayutaṃ, anusikkhantānañca tīhi ṭhānehi pāsaṃsataṃ, soḷasa ca pāpake dhamme tesañca pahānāya majjhimā paṭipadā vibhajitvā pakāsitā.
Bhayabheravasutta
Pucchā – bhayabheravasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante jāṇussoṇiṃ brāhmaṇaṃ ārabbha bhāsitaṃ, jāṇussoṇi bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā etadavoca 『『ye me bho gotama kulaputtā bhavantaṃ gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, bhavaṃ tesaṃ gotamo pubbaṅgamo, bhavaṃ
Tesaṃ gotamo bahukāro, bhavaṃ tesaṃ gotamo samādapetā, bhoto ca pana gotamassa sā janatā diṭṭhānugatiṃ āpajjatī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Anaṅgaṇasutta
Pucchā – anaṅgaṇasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Ākaṅkheyyasutta
Pucchā – ākaṅkheyyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Vatthasutta
Pucchā – vatthasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Sallekhasutta
Pucchā – sallekhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ mahācundaṃ ārabbha bhāsitaṃ, āyasmā mahācundo bhante bhagavantaṃ upasaṅkamitvā etadavoca 『『yā imā bhante anekavihitā diṭṭhiyo loke uppajjanti, attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā, ādimeva nu kho bhante bhikkhuno manasikaroto evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hotī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – tattha ca āvuso kati pariyāyā kati ca antogadhapadāni bhagavatā vibhajitvā pakāsitāni.
Vissajjanā – tattha bhante pañca pariyāyā catucattālīsa ca antogadhapadāni bhagavatā vitthārena bhāsitāni.
Sammāṭṭhisutta
Pucchā – sammādiṭṭhisuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Mahāsatipaṭṭhānasutta
Pucchā – mahāsatipaṭṭhānasuttaṃ panāvuso yogāvacarānaṃ bahupakārattā dīghanikāye ca idha cāti dvīsu nikāyesu porāṇakehi saṃgītikārehi dvikkhattuṃ saṃgāyitvā vitthārena patiṭṭhāpitaṃ, taṃ amhehi dīghanikāye yathānuppattavasena pucchitañca vissajjitañca. Tathāpi yogāvacarānaṃ bahupakārattāyeva taṃ idānipi yathānuppattavasena puna pucchissāmi, taṃ panetaṃ āvuso mahāsatipaṭṭhānasuttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame sambahule bhikkhū ārabbha bhāsitaṃ.
答:尊者,在第二個主題中,法將舍利弗上座解說了:當導師獨居時,如果弟子們不修學遠離,在三個方面應受呵責;如果修學,在三個方面應受稱讚;並分別開示了十六種惡法以及斷除這些惡法的中道。 怖畏經 問:朋友,世尊在何處、針對何人、因何事而說怖畏經? 答:尊者,是在舍衛城,針對生漏婆羅門而說。尊者,生漏婆羅門前往世尊處說:"尊者喬達摩,那些因信仰喬達摩尊者而從在家生活出家成為無家者的善男子們,喬達摩尊者是他們的領導者,喬達摩尊者對他們有大恩,喬達摩尊者是他們的教導者,而且那些人們都效仿喬達摩尊者的見解。"因這件事而說。 無垢經 問:朋友,無垢經在何處、針對何人、由誰說? 答:尊者,是在舍衛城,針對眾多比丘,由法將舍利弗上座所說。 愿經 問:朋友,世尊在何處、針對何人而說愿經? 答:尊者,是在舍衛城,針對眾多比丘而說。 布經 問:朋友,世尊在何處、針對何人而說布經? 答:尊者,是在舍衛城,針對眾多比丘而說。 削減經 問:朋友,世尊在何處、針對何人、因何事而說削減經? 答:尊者,是在舍衛城,針對具壽大純陀而說。尊者,具壽大純陀前往世尊處說:"世尊,這些在世間生起的種種見解,無論是關於我論的還是關於世間論的,當比丘從最初就作意時,是否就能斷除這些見解,放棄這些見解?"因這件事而說。 問:朋友,在此經中世尊分別開示了幾種方法和幾個內含專案? 答:尊者,世尊詳細開示了五種方法和四十四個內含專案。 正見經 問:朋友,正見經在何處、針對何人、由誰說? 答:尊者,是在舍衛城,針對眾多比丘,由法將舍利弗上座所說。 問:朋友,這是誰的言教? 答:尊者,這是世尊、阿羅漢、正等正覺者的言教。 問:朋友,是由誰傳來的? 答:尊者,是由師承相傳而來的。 大念處經 問:朋友,大念處經因對修行者有大利益,所以古代結集者在長部和這裡兩部經中結集了兩次,並詳細確立。我們已經在長部依其出現順序問答過了。但是,因為對修行者有大利益,現在我還要依其出現順序再次提問。朋友,世尊在何處、針對何人而說此大念處經? 答:尊者,是在俱盧國的甘馬薩曇馬(Kammāsadhamma)俱盧人的市鎮,針對眾多比丘而說。
Pucchā – kathañcāvuso tattha ānāpānassati kāyānupassanā bhagavatā vibhajitvā pakāsitā.
Vissajjanā – idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so satova assasati, satova passasati, dīghaṃ vā assasanto 『dīghaṃ assasāmī』ti pajānāti, dīghaṃ vā passasanto 『dīghaṃ passasāmī』ti pajānāti, evamādinā bhante tattha ānāpānassati kāyānupassanā bhagavatā vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha iriyāpathakāyānupassanā bhagavatā vibhajitvā pakāsitā.
Vissajjanā – puna caparaṃ bhikkhave bhikkhu gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānāti, evamādinā bhante bhagavatā iriyāpathakāyānupassanā bhāvanā vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha sampajaññakāyānupassanā bhagavatā vibhajitvā pakāsitā.
Vissajjanā – puna caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti, evamādinā bhante bhagavatā tattha sampajaññakāyānupassanā vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha paṭikūlamanasikārakāyānupassanā bhagavatā vibhajitvā pakāsitā.
Vissajjanā – puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati atthi imasmiṃ kāye kesālomā nakhā dantā taco evamādinā bhante tattha bhagavatā paṭikūlamanasikārakāyānupassanā vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha dhātumanasikārakāyānupassanā bhagavatā vibhajitvā pakāsitā.
Vissajjanā – puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātu evamādinā bhante bhagavatā dhātumanasikārakāyānupassanā vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha nava sivathikakāyānupassanā bhagavatā vibhajitvā pakāsitā.
Vissajjanā – puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ so imameva kāyaṃ upasaṃharati 『『ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto』』ti evamādinā bhante tattha bhagavatā nava sivathikakāyānupassanā bhāvanā vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha vedanānupassanā bhagavatā vibhajitvā desitā.
Vissajjanā – idha bhikkhave bhikkhu sukhaṃ vā vedanaṃ vedayamāno 『『sukhaṃ vedanaṃ vedayāmī』』ti pajānāti, dukkhaṃ vā vedanaṃ vedayamāno 『『dukkha vedanaṃ vedayāmī』』ti pajānāti, adukkhamasukhaṃ vā vedanaṃ vedayamāno 『『adukkhamasukhaṃ vedanaṃ vedayāmī』』ti pajānāti, evamādinā bhante tattha bhagavatā vedanānupassanā vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha cittānupassanā bhagavatā vibhajitvā desitā.
問:朋友,世尊在其中是如何分別開示入出息念身隨觀的? 答:尊者,"在此,諸比丘,比丘到林中,或到樹下,或到空閑處,結跏趺坐,保持身體正直,安立念于面前。他正念地呼氣,正念地吸氣。當長呼氣時,他了知'我在長呼氣';當長吸氣時,他了知'我在長吸氣'"。尊者,世尊以如此等方式分別開示入出息念身隨觀。 問:朋友,世尊在其中是如何分別開示四威儀身隨觀的? 答:尊者,"再者,諸比丘,比丘行走時了知'我在行走',站立時了知'我在站立',坐著時了知'我在坐著',躺臥時了知'我在躺臥'"。尊者,世尊以如此等方式分別開示四威儀身隨觀修習。 問:朋友,世尊在其中是如何分別開示正知身隨觀的? 答:尊者,"再者,諸比丘,比丘在前進後退時保持正知,在前視後顧時保持正知,在屈伸時保持正知,在穿著僧伽梨、持缽和衣時保持正知,在吃喝咀嚼品嚐時保持正知,在大小便時保持正知,在行走、站立、坐著、入睡、醒覺、說話、沉默時保持正知"。尊者,世尊以如此等方式分別開示正知身隨觀。 問:朋友,世尊在其中是如何分別開示厭惡作意身隨觀的? 答:尊者,"再者,諸比丘,比丘觀察此身從腳底向上、從頭頂向下,為面板所包裹,充滿種種不凈物:此身中有頭髮、體毛、指甲、牙齒、面板"等。尊者,世尊以如此等方式分別開示厭惡作意身隨觀。 問:朋友,世尊在其中是如何分別開示界作意身隨觀的? 答:尊者,"再者,諸比丘,比丘觀察此身,無論如何安置、如何擺放,都從界的角度觀察:此身中有地界、水界、火界、風界"。尊者,世尊以如此等方式分別開示界作意身隨觀。 問:朋友,世尊在其中是如何分別開示九種墓地身隨觀的? 答:尊者,"再者,諸比丘,比丘就像看見被丟棄在墓地的屍體,死後一天、兩天或三天,已經腫脹、發青、生膿,他將此身比較:'此身也有如此性質,將會如此,不能超越這種狀態'"。尊者,世尊以如此等方式分別開示九種墓地身隨觀修習。 問:朋友,世尊在其中是如何開示受隨觀的? 答:尊者,"在此,諸比丘,比丘感受樂受時,了知'我正在感受樂受';感受苦受時,了知'我正在感受苦受';感受不苦不樂受時,了知'我正在感受不苦不樂受'"。尊者,世尊以如此等方式分別開示受隨觀。 問:朋友,世尊在其中是如何開示心隨觀的?
Vissajjanā – idha bhikkhave bhikkhu sarāgaṃ vā cittaṃ 『『sarāgaṃ citta』』nti pajānāti, vītarāgaṃ vā cittaṃ 『『vītarāgaṃ citta』』nti pajānāti, sadosaṃ vā vītadosaṃ vā samohaṃ vā vītamohaṃ vā saṃkhittaṃ vā cittaṃ 『『saṃkhittaṃ citta』』nti pajānāti, vikkhittaṃ vā cittaṃ 『『vikkhittaṃ citta』』nti pajānāti, evamādinā tattha bhagavatā cittānupassanā vibhajitvā pakāsitā.
Pucchā – kathañcāvuso tattha dhammānupassanā bhagavatā vibhajitvā desitā, taṃ saṅkhepamatteneva vissajjehi.
Vissajjanā – idha bhikkhave bhikkhu dhammesu dhammānupassī viharati, pañcasu nīvaraṇesu evamādinā bhante tattha bhagavatā pañcahi pabbehi dhammānupassanā vibhajitvā pakāsitā.
Cūḷasīhanādasutta
Pucchā – cūḷanasīhanādasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante parihīnalābhasakkāre nānātitthiye ārabbha bhāsitaṃ, nānātitthiyā bhante parihīnalābhasakkārā tesu tesu ṭhānesu parideviṃsu, catasso ca bhante parisā bhagavato ekamatthaṃ ārocesuṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Mahāsīhanādasutta
Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena mahāsīhanādasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante sunakkhattaṃ licchaviputtaṃ ārabbha bhāsitaṃ, sanukkhatto bhante licchaviputto acirapakkanto hoti imasmā dhammavinayā, so vesāliyaṃ parisati evaṃ vācaṃ bhāsati 『『natthi samaṇassa gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ. Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā』』ti, etamatthaṃ bhante āyasmā sāriputto bhagavato ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kati panāvuso tattha bhagavatā tathāgatassa tathāgatabalāni vibhajitvā pakāsitāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
Vissajjanā – dasa bhante tathāgatassa tathāgatabalāni bhagavatā vibhajitvā pakāsitāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
Pucchā – kathañcāvuso tattha bhagavatā catuverajjañāṇāni vibhajitvā pakāsitāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
Vissajjanā – khīṇāsavassa te paṭijānato ime āsavā aparikkhīṇāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sāriputta na samanupassāmi, etamahaṃ sāriputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Evamādinā bhante tattha catuvesārajjañāṇāni bhagavatā vitthārena vibhajitvā pakāsitāni.
Pucchā – kathañcāvuso tattha bhagavatā pañcagatiparicchedañāṇaṃ vibhajitvā pakāsitaṃ.
Vissajjanā – pañca kho imā sāriputta gatiyo, katamā pañca, nirayo tiracchānayoni pettivisayo manussā devā, evamādinā bhante bhagavatā tattha pañcagatiparicchedakañāṇaṃ vibhajitvā pakāsitaṃ.
答:尊者,"在此,諸比丘,比丘了知有貪心為'有貪心',了知離貪心為'離貪心',了知有嗔心或離嗔心,了知有癡心或離癡心,了知集中的心為'集中的心',了知散亂的心為'散亂的心'"。世尊以如此等方式分別開示心隨觀。 問:朋友,世尊在其中是如何開示法隨觀的?請簡要回答。 答:尊者,"在此,諸比丘,比丘對諸法隨觀諸法而住,對五蓋"等。尊者,世尊以五個章節分別開示法隨觀。 小獅子吼經 問:朋友,世尊在何處、針對何人、因何事而說小獅子吼經? 答:尊者,是在舍衛城,針對失去供養和恭敬的諸外道而說。尊者,諸外道失去供養和恭敬后在各處悲嘆,四眾向世尊報告了這件事,因這事而說。 大獅子吼經 問:朋友,彼等正知、正見、阿羅漢、正等正覺的世尊在何處、針對何人、因何事而說大獅子吼經? 答:尊者,是在毗舍離(現今印度比哈爾邦瓦伊沙利遺址),針對離車子孫善星而說。尊者,善星離車子剛離開此法與律不久,他在毗舍離集會中這樣說:"沙門喬達摩沒有超越凡人的法,沒有殊勝的聖智見,沙門喬達摩所說的法是依推理得來的,是依思辨推測而說的,是自己的見解。他為某個目的而說法,依此而行者可以完全滅苦。"尊者,具壽舍利弗向世尊報告了此事,因這事而說。 問:朋友,世尊在其中分別開示瞭如來的幾種力,由於具足這些力,如來宣稱最上位,在眾中作獅子吼,轉梵輪? 答:尊者,世尊分別開示瞭如來的十種力,由於具足這些力,如來宣稱最上位,在眾中作獅子吼,轉梵輪。 問:朋友,世尊在其中是如何分別開示四種無畏智,由於具足這些無畏,如來宣稱最上位,在眾中作獅子吼,轉梵輪? 答:尊者,"舍利弗,我宣稱諸漏已盡,而有人說'這些漏還沒有盡',我在此不見任何沙門、婆羅門、天、魔、梵或世間任何眾生能如法責難我。舍利弗,因為我不見這樣的征相,所以我得安穩、無懼、得無畏而住。"世尊以如此等方式詳細分別開示四種無畏智。 問:朋友,世尊在其中是如何分別開示五趣決定智? 答:尊者,"舍利弗,這五趣是什麼?地獄、畜生界、餓鬼界、人界、天界。"世尊以如此等方式分別開示五趣決定智。
Pucchā – kathañcāvuso tattha tathāgato attano paññāveyyattiyā aparihāniṃ pakāsesi.
Vissajjanā – santi kho pana sāriputta eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yāvadevāyaṃ bhavaṃ puriso daharo hoti, evamādinā bhante tattha tathāgato attano paññāveyyattiyā aparihāniṃ pakāsesi.
Mahādukkhakkhandhasutta
Pucchā – mahādukkhakkhandhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññatitthiye ārabbha bhāsitaṃ, sambahulā bhante aññatitthiyā bhikkhū etadavocuṃ 『『samaṇo āvuso gotamo kāmānaṃ pariññaṃ paññapeti, mayampi kāmānaṃ pariññaṃ paññapema, samaṇo āvuso gotamo rūpānaṃ vedanānaṃ pariññaṃ paññapeti, mayampi rūpānaṃ vedanānaṃ pariññaṃ paññapema, idha no āvuso ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsani』』nti, etamatthaṃ bhikkhū bhagavato ārocesuṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Cūḷadukkhakkhandhasutta
Pucchā – cūḷadukkhakkhandhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ mahānāmaṃ sakkaṃ ārabbha bhāsitaṃ, mahānāmo bhante sakko bhagavantaṃ upasaṅkamitvā etadavoca 『『dīgharattāhaṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi 『lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso』ti, evañcāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi 『lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso』ti. Atha ca pana me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhanti, tassa mayhaṃ bhante evaṃ hoti 『ko su nāma me dhammo ajjhattaṃ appahino , yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti, dosadhammāpi cittaṃ pariyādāya tiṭṭhanti, mohadhammāpi cittaṃ pariyādāya tiṭṭhantī』ti』』, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Anumānasutta
Pucchā – anumānasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.
Vissajjanā – bhaggesu bhante susumāragire bhesakaḷāvane āyasmatā mahāmoggallānattherena sambahule bhikkhū ārabbha bhāsitaṃ.
Cetokhilasutta
Pucchā – cetokhilasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Vanapatthasutta
Pucchā – vanapatthasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Madhupiṇḍikasutta
Pucchā – madhupiṇḍikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sakkesu bhante daṇḍapāṇiṃ sakkaṃ ārabbha bhāsitaṃ, daṇḍapāṇi bhante sakko bhagavantaṃ upasaṅkamitvā etadavoca 『『kiṃ vādī samaṇo kimakkhāyī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Dvedhāvitakkasutta
Pucchā – dvedhāvitakkasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Vitakkasaṇṭhānasutta
Pucchā – vitakkasaṇṭhānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
問:朋友,如來在其中是如何顯示自己智慧敏銳性不退減的? 答:尊者,"舍利弗,有一些沙門婆羅門持這樣的見解和主張:'只要這個人年輕'"等。尊者,如來以如此等方式顯示自己智慧敏銳性不退減。 大苦蘊經 問:朋友,世尊在何處、針對何人、因何事而說大苦蘊經? 答:尊者,是在舍衛城,針對外道而說。尊者,眾多外道對比丘們這樣說:"朋友們,沙門喬達摩宣說對欲的遍知,我們也宣說對欲的遍知;沙門喬達摩宣說對色和受的遍知,我們也宣說對色和受的遍知。在此,朋友們,有什麼差別、什麼特勝、什麼不同,無論是沙門喬達摩的說法還是我們的說法,無論是他的教導還是我們的教導?"比丘們向世尊報告了此事,因這事而說。 小苦蘊經 問:朋友,世尊在何處、針對何人、因何事而說小苦蘊經? 答:尊者,是在釋迦族的迦毗羅衛城(現今尼泊爾藍毗尼附近),針對釋迦族人摩訶男而說。尊者,釋迦族人摩訶男前往世尊處說:"尊者,我長久以來了知世尊如此說法:'貪是心的污垢,嗔是心的污垢,癡是心的污垢'。我雖然如此了知世尊的說法:'貪是心的污垢,嗔是心的污垢,癡是心的污垢',但有時貪法佔據我心,嗔法佔據我心,癡法佔據我心。尊者,我這樣想:'我內心還有什麼法未斷,以致有時貪法佔據我心,嗔法佔據我心,癡法佔據我心?'"因這事而說。 推理經 問:朋友,推理經在何處、針對何人、由誰說? 答:尊者,是在跋祇國的鬚鬚馬羅山鹿野苑,由具壽大目犍連針對眾多比丘而說。 心荒蕪經 問:朋友,世尊在何處、針對何人而說心荒蕪經? 答:尊者,是在舍衛城,針對眾多比丘而說。 林野經 問:朋友,世尊在何處、針對何人而說林野經? 答:尊者,是在舍衛城,針對眾多比丘而說。 蜜丸經 問:朋友,世尊在何處、針對何人、因何事而說蜜丸經? 答:尊者,是在釋迦族中,針對持杖釋迦族人而說。尊者,持杖釋迦族人前往世尊處說:"沙門說什麼,宣說什麼?"因這事而說。 二分尋經 問:朋友,世尊在何處、針對何人而說二分尋經? 答:尊者,是在舍衛城,針對眾多比丘而說。 尋止息經 問:朋友,世尊在何處、針對何人而說尋止息經?
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Kakacūpamasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena kakacūpamasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ moḷiyaphaggunaṃ ārabbha bhāsitaṃ, āyasmā bhante moḷiyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – atha kho āvuso āyasmato moḷiyaphaggunassa taṃ bhagavato ovādaṃ sutvā kathaṃ cittaṃ uppannaṃ, kathañja bhagavā uttari bhikkhūna ovādamadāsi.
Vissajjanā – atha kho bhante moḷiyaphaggunassa bhagavato imaṃ ovādaṃ sutvā bhikkhunisaṃsaggato oramissāmi viramissāmītipi cittaṃ na uppannaṃ, asaṃvarameva bhante cittaṃ uppannaṃ, bhagavā ca bhante ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ, evamādinā uttari bhikkhūnaṃ ovādamadāsi.
Ubhato daṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ.
Alagaddūpamasutta
Pucchā – alagaddūpamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha bhāsitaṃ, ariṭṭhassa bhante bhikkhuno gaddhabādhipubbassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājādāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – atha kho āvuso āyasmato ariṭṭhassa gaddhabādhipubbassa kathaṃ cetaso parivitakko udapādi, kathañca bhagavā uttari bhikkhunaṃ dhammadesanaṃ pavattesi.
Vissajjanā – atha kho bhante ariṭṭhassa bhikkhuno gaddhabādhipubbassa 『『kiñcāpi maṃ bhagavā moghapurisavādena vadesi, na kho pana me maggaphalānaṃ upanissayo na hoti, svāhaṃ ārabhitvā ghaṭṭetvā maggaphalāni nibbattessāmī』』ti, evaṃ kho bhante cetaso parivitakko udapādi, bhagavā ca bhante duppaññassa alagaddūpamaṃ dassetvā alagaddūpamaṃ pariyattiñca dassetvā paññavato alagaddūpamāya ca kullūpamāya ca paññavato nissaraṇapariyattiṃ dassetvā cha ca diṭṭhiṭṭhānāni, tesañca channaṃ diṭṭhiṭṭhānānaṃ viniveṭhanākāraṃ dassetvā pariyosāne ca khandhakammaṭṭhānaṃ arahattanikūṭena dassetvā uttari bhikkhūnaṃ dhammakathaṃ pavattesi.
Vammikasutta
Pucchā – dhammikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ kumārakassapaṃ ārabbha bhāsitaṃ. Āyasmā bhante kumārakassapo bhagavantaṃ upasaṅkamitvā vammikapañhaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Rathavinītasutta
Pucchā – rathavinītasuttaṃ panāvuso kattha kena bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmatā ca sāriputtattherena dhammasenāpatinā āyasmatā ca puṇṇena mantāṇiputtena aññamaññaṃ pucchāvissajjanavasena bhāsitaṃ.
Nivāpasutta
Pucchā – nivāpasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Pucchā – imasmiṃ āvuso sutte ko nivāpo ko nevāpiko kā nevāpikaparisā kā migajātā kathañcetissā upamāya attho daṭṭhabbo.
答:尊者,是在舍衛城,針對眾多比丘而說。 鋸喻經 問:朋友,彼等...(略)...正等正覺的世尊在何處、針對何人、因何事而說鋸喻經? 答:尊者,是在舍衛城,針對具壽摩利耶伕勒那而說。尊者,具壽摩利耶伕勒那與比丘尼們過分親近而住,因這事而說。 問:朋友,具壽摩利耶伕勒那聽了世尊的教誡後生起什麼心,而世尊又如何進一步教誡比丘們? 答:尊者,摩利耶伕勒那聽了世尊這個教誡后,沒有生起"我將遠離、停止與比丘尼交往"的心,反而生起不收攝之心。而世尊說:"諸比丘,比丘們曾經有一次使我心滿意"等,如此進一步教誡比丘們。 "諸比丘,即使盜賊和兇手用雙刃鋸肢解你們的身體。" 毒蛇喻經 問:朋友,世尊在何處、針對何人、因何事而說毒蛇喻經? 答:尊者,是在舍衛城,針對曾為馴鵝師的阿利吒比丘而說。尊者,曾為馴鵝師的阿利吒比丘生起這樣的惡見:"我如此理解世尊所說的法,即世尊所說的這些障礙法,從事這些法不足以構成障礙。"因這事而說。 問:朋友,具壽曾為馴鵝師的阿利吒心中生起什麼想法,而世尊又如何進一步為比丘們說法? 答:尊者,曾為馴鵝師的阿利吒比丘心中生起這樣的想法:"雖然世尊稱我為愚人,但我並非沒有道果的因緣,我要努力精進,必定能證得道果。"世尊則先向愚人顯示毒蛇譬喻,顯示毒蛇喻的學習,然後向有慧者顯示以毒蛇喻和筏喻來出離的學習,並顯示六種見處及這六種見處的解脫方式,最後以阿羅漢果為頂點顯示蘊的業處,如此進一步為比丘們說法。 蟻垤經 問:朋友,世尊在何處、針對何人、因何事而說蟻垤經? 答:尊者,是在舍衛城,針對具壽童子迦葉而說。尊者,具壽童子迦葉前往世尊處詢問蟻垤之問,因這事而說。 車隊經 問:朋友,車隊經在何處、由誰說? 答:尊者,是在舍衛城,由法將舍利弗上座和具壽富樓那·滿慈子以相互問答的方式所說。 餌食經 問:朋友,世尊在何處、針對何人而說餌食經? 答:尊者,是在舍衛城,針對眾多比丘而說。 問:朋友,在此經中什麼是餌食,誰是撒餌者,什麼是撒餌者的眷屬,什麼是鹿群,如何應理解此譬喻的含義?
Vissajjanā – imasmiṃ bhante sutte nivāpoti kho bhante pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ, nevāpikoti kho bhante mārassetaṃ pāpimato adhivacanaṃ, nevāpikaparisāti kho bhante māraparisāyetaṃ adhivacanaṃ, migajātāti kho bhante samaṇabrāhmaṇānametaṃ adhivacanaṃ, imasmiṃ bhante sutte etassa attho evaṃ daṭṭhabbo.
Pāsarāsisutta
Pucchā – kenāvuso bhagavatā…pe… sammāsambuddhena pāsarāsisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulā bhante bhikkhū rammakassa brāhmaṇassa assame bhagavantaṃ ārabbha dhammiyā kathāya sannisīdiṃsu, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – atha kho āvuso tesaṃ sambahulānaṃ bhikkhūnaṃ dhammiyā kathāya sannisinnānaṃ kīdisaṃ dhammakathaṃ kathesi.
Vissajjanā – sādhu bhikkhave etaṃ kho bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ, yaṃ tumhe dhammiyā kathāya sannisīdeyyātha, sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo. Dvemā bhikkhave pariyesanā ariyā ca pariyesanā anariyā ca pariyesanā. Evamādinā bhante bhagavā sannipatitānaṃ tesaṃ bhikkhūnaṃ ariyapariyesanañca anariyapariyesanañca vibhajitvā desesi.
Pucchā – kathañcāvuso bhagavā attanāpi anariyapariyesanaṃ pahāya ariyapariyesanāya pariyesitabhāvaṃ pakāsesi.
Vissajjanā – ahampi sudaṃ bhikkhave pubbeva sambodhā anabhisambuddho bodhisattova samāno attanā jātidhammo samāno jātidhammaṃyeva pariyesāmi, attanā jarādhammo byādhidhammo maraṇadhammo sokadhammo saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesāmi. Evamādinā bhante bhagavā attanāpi anariyapariyesanaṃ pahāya ariyapariyesanāya pariyesitabhāvaṃ pakāsesi.
Pucchā – evaṃ paṭhamābhisambuddhassa āvuso bhagavato ajapālanigrodharukkhamūle nisinnassa dhammadesanāya katasanniṭṭhānassa kīdiso
Cetaso parivitakko udapādi, kathañca dhammadesanāya cārikā ahosi, kathañca paṭhamā dhammadesanā ahosi.
Vissajjanā – 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatī』』ti evaṃ kho bhante bhagavato paṭhamābhisambuddhassa ajapālanigrodhamūle dhammadesanāya katasanniṭṭhānassa parivitakko udapādi, atha bhante bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī, tena padasāyeva cārikaṃ pakkāmi dhammadesanāya, dveme bhikkhave antā pabbajitena na sevitabbā, katame dve, yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gāmmo pothujjaniko anariyo anattasaṃhito, evamādinā bhante bhagavato paṭhamā dhammadesanā ahosi.
Sabbābhibhū sabbavidūhamasmi,
Sabbadhammesu anūpalitto;
Sabbañjaho taṇhākkhaye vimutto,
Sayaṃ abhiññāya kamuddiseyyaṃ.
Pucchā – kathañcāvuso bhagavā pāsarāsiupamāya taṃ desanaṃ pariniṭṭhāpesi.
我將按照要求將巴利文直譯成簡體中文: 答 - 大德,在這部經中,"餌食"是指五種欲境的代稱,"撒餌者"是指惡魔波旬的代稱,"撒餌者的隨從"是指魔眾的代稱,"野獸"是指沙門婆羅門的代稱。大德,在這部經中應當如此理解其義。 羅網堆經 問 - 賢友,世尊、等等、正等正覺者在何處、因何人、因何事而說此羅網堆經? 答 - 大德,是在舍衛城(今尼泊爾邊境),因眾多比丘而說。大德,眾多比丘在婆羅門蘭瑪卡的庵室中,圍繞世尊而坐,談論法義。大德,因此事而說。 問 - 賢友,當那些眾多比丘坐在一起談論法義時,說了什麼樣的法? 答 - "善哉,諸比丘!諸比丘,這對於你們這些因信仰而從居家生活出家為無家者的善男子來說是適宜的,你們應當坐在一起談論法義。諸比丘,當你們聚會時應當做兩件事:或談論法義,或保持聖者的沉默。諸比丘,有兩種尋求:聖者的尋求和非聖者的尋求。"大德,世尊以如是等語,為那些聚集的比丘們分別解說聖者的尋求和非聖者的尋求。 問 - 賢友,世尊如何顯示自己也曾捨棄非聖者的尋求而追求聖者的尋求? 答 - "諸比丘,我在覺悟之前,未成正覺,還是菩薩時,自身具有生法而尋求具有生法之物,自身具有老法、病法、死法、憂法、染污法而尋求具有染污法之物。"大德,世尊以如是等語顯示自己也曾捨棄非聖者的尋求而追求聖者的尋求。 問 - 賢友,當世尊初次覺悟後坐在阿阇波羅尼拘律樹下,決定說法時,生起了什麼樣的念頭?他是如何遊行說法的?第一次說法是如何的? 答 - 大德,當世尊初次覺悟後坐在阿阇波羅尼拘律樹下決定說法時,生起如是念頭:"我應當先向誰說法?誰能迅速瞭解此法?"大德,於是世尊在優樓頻螺(今印度菩提伽耶附近)隨意住了一段時間后,步行前往波羅奈城(今印度瓦拉納西)說法。"諸比丘,出家人不應親近兩種極端。是哪兩種?即:對欲樂的貪著,這是低劣的、世俗的、凡夫的、非聖者的、無益的。"大德,世尊的第一次說法是如此。 我是一切的征服者,一切的知者, 於一切法中無所染著; 捨棄一切,因愛盡而解脫, 自己證知后還需指誰為師? 問 - 賢友,世尊如何以羅網堆的譬喻完成那個教說?
Vissajjanā – pañcime bhikkhave kāmaguṇā, katame pañca, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā. Ghānaviññeyyā gandhā. Jivhāviññeyyā rasā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime kāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā 『『anayamāpannā byāsanamāpannā yathākāmakaraṇīyā pāpimato』』, evamādinā bhante bhagavā pāsarāsiupamāya dhammadesanaṃ pariniṭṭhāpesi.
Cūḷahatthipadopamasutta
Pucchā – tenāvuso jānatā…pe… sammāsambuddhena cūḷahatthipadopamasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante jāṇussoṇiṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Jāṇussoṇi bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā yāvatako ahosi pilotikena paribbājakena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso bhagavā hatthipadopamaṃ vitthārena paripūretvā desesi.
Vissajjanā – 『『na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti, api ca brāhmaṇa yathā hatthipadopamo vitthārena paripūro hoti, taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmī』』ti, evamādinā bhante bhagavā hatthipadopamaṃ paripūretvā brāhmaṇassa jāṇussoṇissa desesi.
Mahāhatthipadopamasutta
Pucchā – mahāhatthipadopamasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Mahāsāropamasutta
Pucchā – mahāsāropamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante devadattaṃ ārabbha bhāsitaṃ, devadatto bhante saṅghaṃ bhinditvā ruhiruppādakammaṃ katvā acirapakkanto hoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Cūḷasāropamasutta
Pucchā – cūḷasāropamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante piṅgalakocchaṃ brāhmaṇaṃ ārabbha bhāsitaṃ, piṅgalakoccho bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Cūḷagosiṅgasutta
Pucchā – cūḷagosiṅgasuttaṃ panāvuso bhagavatā kattha kena saddhiṃ bhāsitaṃ.
Vissajjanā – nābhike bhante gosiṅgasālavanadāye āyasmatā anuruddhattherena saddhiṃ bhāsitaṃ.
Mahāgosiṅgasutta
Pucchā – mahāgosiṅgasuttaṃ panāvuso bhagavatā kattha kena saddhiṃ bhāsitaṃ.
Vissajjanā – gosiṅgasālavanadāye bhante āyasmatā ca sāriputtattherena dhammasenāpatinā āyasmatā ca mahāmoggallānattherena saddhiṃ bhāsitaṃ.
Mahāgopālakasutta
Pucchā – mahāgopālakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Cūḷagopālakasutta
Pucchā – cūḷagopālakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – vajjīsu bhante ukkacelāyaṃ gaṅgāya nadiyā tīre sambahule bhikkhū ārabbha bhāsitaṃ.
我來直譯這段巴利文: 答 - 諸比丘,有五種欲境。是哪五種?眼所識的色,可意的、可愛的、悅意的、愛好的、伴隨慾望的、能引起貪著的;耳所識的聲;鼻所識的香;舌所識的味;身所識的觸,可意的、可愛的、悅意的、愛好的、伴隨慾望的、能引起貪著的。諸比丘,這就是五種欲境。諸比丘,凡是沙門或婆羅門對這些欲境執著、迷醉、沉溺,不見其過患,不具出離智而受用,應當了知他們"已陷入不幸,已遭遇災難,任魔波旬爲所欲爲"。大德,世尊以如是等語,以羅網堆的譬喻完成了法的教說。 小象跡喻經 問 - 賢友,彼知者、等等、正等正覺者在何處、因何人、因何事而說此小象跡喻經? 答 - 大德,是在舍衛城,因阇奴蘇尼婆羅門而說。大德,阇奴蘇尼婆羅門前往世尊處,將他與遊方者畢洛帝迦的全部談話告知世尊,因此事而說。 問 - 賢友,世尊如何詳細圓滿地說明象跡的譬喻? 答 - "婆羅門,僅此程度象跡的譬喻尚未詳細圓滿。婆羅門,我將說明象跡的譬喻如何詳細圓滿,請諦聽,善加作意。"大德,世尊以如是等語,為婆羅門阇奴蘇尼詳細說明象跡的譬喻。 大象跡喻經 問 - 賢友,大象跡喻經又在何處、因何人、由誰說? 答 - 大德,是在舍衛城,因眾多比丘,由法將尊者舍利弗所說。 大心材喻經 問 - 賢友,世尊在何處、因何人、因何事而說大心材喻經? 答 - 大德,是在王舍城(今印度拉賈格利哈),因提婆達多而說。大德,提婆達多破僧、出佛身血后不久離去,因此事而說。 小心材喻經 問 - 賢友,世尊在何處、因何人、因何事而說小心材喻經? 答 - 大德,是在舍衛城,因賓伽羅科遮婆羅門而說。大德,賓伽羅科遮婆羅門前往世尊處請問,因此事而說。 小牛角林經 問 - 賢友,世尊在何處、與誰一起說小牛角林經? 答 - 大德,是在那毗迦的牛角沙羅林,與尊者阿那律陀一起說。 大牛角林經 問 - 賢友,世尊在何處、與誰一起說大牛角林經? 答 - 大德,是在牛角沙羅林,與法將尊者舍利弗和尊者大目犍連一起說。 大牧牛者經 問 - 賢友,世尊在何處、因何人而說大牧牛者經? 答 - 大德,是在舍衛城,因眾多比丘而說。 小牧牛者經 問 - 賢友,世尊在何處、因何人而說小牧牛者經? 答 - 大德,是在跋耆國(今印度比哈爾邦)烏卡遮羅恒河岸邊,因眾多比丘而說。
Cūḷasaccakasutta
Pucchā – tenāvuso jānatā…pe… sammāsambuddhena cūḷasaccakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante saccakaṃ nigaṇṭhaputtaṃ ārabbha bhāsitaṃ, saccako nigaṇṭhaputto mahatiyā licchaviparisāya saddhiṃ yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca 『『kathaṃ pana bhavaṃ gotamo sāvake vineti, kathaṃ bhāgā ca pana bhoto gotamassa sāvakesu anusāsanī bahulā pavattatī』』ti, atha bhante bhagavatā aniccavāde ca anattavāde ca pakāsite saccako nigaṇṭhaputto pathavīupamaṃ dassetvā attano attavādaṃ pakāsesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – evaṃ āvuso saccakena nigaṇṭhaputtena mahāpathavīupamaṃ dassetvā attavāde pakāsite kathaṃ bhagavā taṃ attavādaṃ puna patiṭṭhāpetvā samanuyuñji samanugāhi samanubhāsi.
Vissajjanā – 『『nanu tvaṃ aggivessana evaṃ vadesi, rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā』』ti, evaṃ kho bhante bhagavā saccakaṃ nigaṇṭhaputtaṃ taṃ attavādaṃ patiṭṭhāpesi. Patiṭṭhāpetvā ca pana bhante bhagavā 『『tena hi aggivessana taññevettha paṭipucchissāmi, yathā te khameyya, tathā taṃ byākareyyāsī』』ti evamādinā bhante bhagavā saccakaṃ nigaṇṭhaputtaṃ samanuyuñji samanugāhi samanubhāsi.
Pucchā – evaṃ kho āvuso saccake nigaṇṭhaputte tuṇhībhūte adhomukhe pajjhāyante appaṭibhāne nisinne dummukho nāma licchaviputto bhagavantaṃ kiṃ vacanaṃ avoca.
Vissajjanā – evaṃ bhante saccake nigaṇṭhaputte tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne dummukho licchaviputto bhagavantaṃ etadavoca 『『upamā maṃ bhagavā paṭibhātī』』ti.
Pucchā – atha kho āvuso saccako nigaṇṭhaputto bhagavantaṃ kīdisaṃ pañhaṃ pucchi, kathañca taṃ bhagavā byākāsi.
Vissajjanā – atha kho bhante saccako nigaṇṭhaputto dummukhaṃ licchaviṃ apasādetvā bhagavantaṃ sekhañca asekhañca pañhaṃ pucchi, bhagavā ca bhante 『『idha aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā』』 evamādinā sekhañca asekhañca puggalaṃ vibhajitvā byākāsi.
Buddho so bhagavā bodhāya dhammaṃ deseti.
Danto so bhagavā damathāya dhammaṃ deseti.
Santo so bhagavā samathāya dhammaṃ deseti.
Tiṇṇo so bhagavā taraṇāya dhammaṃ deseti.
Parinibbuto so bhagavā parinibbānāya dhammaṃ deseti.
Mahāsaccakasutta
Pucchā – mahāsaccakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante saccakaṃyeva nigaṇṭhaputtaṃ ārabbha bhāsitaṃ. Saccako bhante nigaṇṭhaputto aparadivase bhagavantaṃ upasaṅkamitvā bhagavato sāvake āsajja bhāvanādvayapaṭisaṃyuttaṃ vācaṃ bhāsati, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso bhagavā saccakaṃ nigaṇṭhaputtaṃ paṭipucchitvā bhāvanādvayaṃ vibhajja kathesi.
Vissajjanā – atha kho bhante bhagavā 『『kinti pana te aggivessana kāyabhāvanā sutā』』ti evamādinā saccakaṃ nigaṇṭhaputtaṃ paṭipucchitvā, kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca evamādinā bhāvanādvayaṃ vibhajitvā byākāsi.
我來幫你翻譯這段巴利文: 小薩遮經 問題 - 那位知者...等等...完全覺悟者在何處、針對誰、因何事而說小薩遮經? 解答 - 尊者,是在毗舍離(現尼泊爾與印度邊界處),針對薩遮尼乾子而說。薩遮尼乾子與眾多離車人一起來到世尊所在處,來到后對世尊如是說:"喬達摩賢者是如何教導弟子的?喬達摩賢者對弟子的教誨主要是什麼?"於是尊者,當世尊宣說無常論和無我論時,薩遮尼乾子以大地為喻闡明了他的我論,尊者,因這事而說此經。 問題 - 朋友,當薩遮尼乾子以大地為喻闡明我論時,世尊如何重新確認其我論並進行詳細詢問和追究? 解答 - "阿耆毗沙,你不是這樣說的嗎:'色是我的自我,受是我的自我,想是我的自我,行是我的自我,識是我的自我'",尊者,世尊就是這樣確認薩遮尼乾子的我論。尊者,確認後世尊說:"那麼阿耆毗沙,我要就此反問你,你認為如何就如何回答",就這樣尊者,世尊對薩遮尼乾子進行了詳細詢問和追究。 問題 - 朋友,當薩遮尼乾子沉默不語、低頭思索、無言以對而坐時,名叫杜目佉的離車人對世尊說了什麼? 解答 - 尊者,當薩遮尼乾子沉默不語、困窘、垂頭喪氣、低頭思索、無言以對時,杜目佉離車人對世尊如是說:"世尊,我想到一個譬喻"。 問題 - 朋友,那麼薩遮尼乾子向世尊問了什麼樣的問題,世尊又是如何回答的? 解答 - 尊者,薩遮尼乾子呵斥了杜目佉離車人後,向世尊詢問有關有學和無學的問題。尊者,世尊回答說:"在此,阿耆毗沙,我的弟子對於任何色,無論是過去、未來、現在的,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的"等等,這樣區分解說了有學和無學之人。 彼世尊是覺者,為覺悟而說法。 彼世尊是調御者,為調伏而說法。 彼世尊是寂靜者,為寂靜而說法。 彼世尊是度脫者,為度脫而說法。 彼世尊是般涅槃者,為般涅槃而說法。 大薩遮經 問題 - 朋友,世尊在何處、針對誰、因何事而說大薩遮經? 解答 - 尊者,是在毗舍離,也是針對薩遮尼乾子而說。尊者,薩遮尼乾子在另一天來到世尊處,對世尊的弟子們說了一些有關兩種修習的話,尊者,因這事而說此經。 問題 - 朋友,世尊如何反問薩遮尼乾子並解說兩種修習? 解答 - 尊者,世尊以"阿耆毗沙,你聽說過什麼是身修嗎?"等問題反問薩遮尼乾子,然後以"阿耆毗沙,如何是未修身和未修心"等方式分別解說了兩種修習。
Pucchā – atha kho āvuso saccako nigaṇṭhaputto bhagavantaṃ kiṃ vacanaṃ avoca, kathañca bhagavā padhānakāle attanāanubhūtapubbā paramukkaṃsagatā sukhadukkhavedanāyo pakāsesi, yāpi bhagavato cittaṃ na pariyādāya aṭṭhaṃsu.
Vissajjanā – atha kho bhante saccako nigaṇṭhaputto bhagavantaṃ etadavoca 『『na hi nūna bhoto gotamassa uppajjati, tathā rūpā sukhāvedanā, yathārūpā uppannā sukhāvedanā cittaṃ pariyādāya tiṭṭheyya, na hi nūna bhoto gotamassa uppajjati tathārūpā dukkhā vedanā, yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyā』』ti atha kho bhagavā 『『kiñhi no siyā aggivessana, idha me aggivessena pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi, evamādinā bhante bhagavā padhānakāle attanānubhūtapubbā paramukkaṃsagatā sukhadukkhavedanāyo vitthārena, yāpi bhagavato cittaṃ na pariyādāya aṭṭhaṃsu.
Cūḷataṇhāsaṅkhayasutta
Pucchā – tenāvuso bhagavatā jānatā…pe… sammāsambuddhena cūḷataṇhāsaṅkhayasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sakkaṃ devānamindaṃ ārabbha bhāsitaṃ. Sakko bhante devānamindo bhagavantaṃ upasaṅkamitvā etadavoca 『『kittāvatānukho bhante bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemi accantabrahmacārī accantapariyosāno seṭṭho devamanussāna』』nti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Kittāvatā nu kho bhante bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyāsāno seṭṭho devamanussānaṃ –
Mahātaṇhāsaṅkhayasutta
Pucchā – mahātaṇhāsaṅkhayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sātiṃ bhikkhuṃ kevaṭṭaputtaṃ ārabbha bhāsitaṃ. Sātissa bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña』』nti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – atha kho āvuso bhagavā kathaṃ bhikkhū āmantetvā ca paṭipucchitvā ca anattabhāvadīpikaṃ dhammakathaṃ kathesi.
Vissajjanā – atha bhante bhagavā bhikkhū 『『taṃ kiṃ maññatha bhikkhave, apināyaṃ sāti bhikkhu kevaṭṭaputto usmīkatopi ismiṃ dhammavinaye』』ti āmantetvā, tumhepi me bhikkhave evaṃ dhammaṃ desitaṃ ājānāthatyādinā bhikkhū paṭipucchitvā ca yaṃ yadeva bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ, tena teneva viññāṇaṃ tveva saṅkhyaṃ gacchati, cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ cakkhuviññāṇaṃ tveva saṅkhyaṃ gacchati, evamādinā bhante anattatādīpikaṃ dhammiṃ kathaṃ kathesi.
Mahāassapurasutta
Pucchā – mahāassapurasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – aṅgesu bhante assapure nāma aṅgānaṃ nigame bahū manusse saddhe pasanne ārabbbha bhāsitaṃ. Bahū bhante manussā saddhā pasannā bhikkhusaṅghaṃ sakkaccaṃ upaṭṭhahiṃsu, sabbakālañca ratanattayapaṭisaṃyuttaṃ vaṇṇakathaṃyeva kathayiṃsu. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
我來幫你翻譯這段巴利文: 問題 - 朋友,薩遮尼乾子對世尊說了什麼話?世尊又是如何宣說他在精進時親身經歷過的極致苦樂感受,即使這些感受也不能完全控制世尊的心? 解答 - 尊者,薩遮尼乾子對世尊如是說:"喬達摩賢者恐怕不會生起這樣的樂受,即生起的樂受能完全控制其心;喬達摩賢者恐怕也不會生起這樣的苦受,即生起的苦受能完全控制其心。"於是世尊說:"阿耆毗沙,怎麼會沒有呢?在此,阿耆毗沙,在我覺悟之前,當還是菩薩時,我這樣想..."等等。尊者,世尊詳細地解說了他在精進時親身經歷過的極致苦樂感受,即使這些感受也不能完全控制世尊的心。 小愛盡經 問題 - 那位知者...等等...完全覺悟者在何處、針對誰、因何事而說小愛盡經? 解答 - 尊者,是在舍衛城(現印度北方邦),針對天帝釋而說。尊者,天帝釋來到世尊處如是說:"尊者,比丘要在多大程度上,才能簡要地稱為愛盡解脫、究竟寂滅、究竟安穩、究竟梵行、究竟完成、為人天中最勝者?"尊者,因這事而說此經。 "尊者,比丘要在多大程度上,才能簡要地稱為愛盡解脫、究竟寂滅、究竟安穩、究竟梵行、究竟完成、為人天中最勝者?" 大愛盡經 問題 - 朋友,世尊在何處、針對誰、因何事而說大愛盡經? 解答 - 尊者,是在舍衛城,針對漁夫之子薩帝比丘而說。尊者,漁夫之子薩帝比丘生起這樣的惡見:"我如是理解世尊所說之法,即這個識在輪迴中流轉,而無其他。"尊者,因這事而說此經。 問題 - 朋友,世尊如何召集比丘們並反問他們,然後宣說闡明無我的法義? 解答 - 尊者,世尊召集比丘們說:"諸比丘,你們認為如何,這漁夫之子薩帝比丘在此法律中是否有絲毫覺悟?"並反問比丘們說:"諸比丘,你們是否也如此理解我所說之法?"等等。然後說:"諸比丘,識依各種因緣而生,即以彼因緣而得名。緣眼與色而生識,即名眼識。"等等,尊者,這樣闡明無我的法義。 大馬邑經 問題 - 朋友,世尊在何處、針對誰、因何事而說大馬邑經? 解答 - 尊者,是在昂格國的馬邑(一個昂格人的城鎮),針對許多有信仰和凈信的人們而說。尊者,許多有信仰和凈信的人們恭敬地供養比丘僧團,並且經常談論有關三寶的讚歎之語。尊者,因這事而說此經。
Pucchā – katame āvuso tattha bhagavatā dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca uttaruttari paṇītapaṇītā desitā.
Vissajjanā – hirottappā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhamanosamācāro parisuddhājīvo indriyesu guttadvāratā bhojanemattaññutā jāgariyānuyogo satisampajaññaṃ nīvaraṇappahānaṃ cattāri ca jhānāni tisso ca vijjā ime kho bhante tattha bhagavatā samaṇakaraṇā ca brāhmaṇakaraṇā ca uttaruttari paṇītapaṇītā dhammā desitā.
Cūḷaassapurasutta
Pucchā – cūḷaassapurasuttaṃ panāvuso bhagavatā katta kaṃ ārabbha bhāsitaṃ.
Vissajjanā – tasmiṃyeva bhante assapure nigame teyeva manusse saddhe pasanne ārabbha bhāsitaṃ, tasmiṃyeva bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā samaṇasāmīcippaṭipadā ca assamaṇasāmīcippaṭipadā ca vibhajitvā desitā.
Vissajjanā – 『『kathañca bhikkhave bhikkhu na samaṇasāmīcippaṭipadaṃ paṭipanno hoti, yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hotī』』ti evamādinā ca. Kathañca bhikkhave bhikkhu samaṇasāmīcippaṭipadaṃ paṭipanno hoti, yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti evamādinā ca bhante bhagavatā tattha samaṇasāmīcippaṭipadā ca assamaṇasāmīcippaṭipadā ca vitthārena vibhajitvā desitā.
Sāleyyakasutta
Pucchā – sāleyyakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kosalesu bhante sālāyaṃ nāma brāhmaṇagāme sāleyyake brāhmaṇagahapatike ārabbha bhāsitaṃ. Sāleyyakā bhante brāhmaṇagahapatikā bhagavantaṃ upasaṅkamitvā etadavocuṃ 『『ko nu kho bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, ko pana bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Verañjakasutta
Pucchā – verañjakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante verañjake brāhmaṇagahapatike ārabbha bhāsitaṃ. Verañjakā bhante brāhmaṇagahapatikā bhagavantaṃ upasaṅkamitvā etadavocuṃ 『『ko nu kho bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, ko pana bho gotama hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Mahāvedallasutta
Pucchā – mahāvedallasuttaṃ panāvuso kattha kena bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmatā mahākoṭṭhikena puṭṭhena āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ.
Cūḷavedallasutta
Pucchā – cūḷavedallasuttaṃ panāvuso kattha kena bhāsitaṃ.
Vissajjanā – rājagahe bhante visākhena upāsakena puṭṭhāya dhammadinnāya theriyā bhāsitaṃ.
Cūḷadhammasamādānasutta
Pucchā – cūḷadhammasamādānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
我來 助你翻譯這段巴利文: 問題 - 朋友,世尊在那裡宣說了哪些更高更勝的使人成為沙門和婆羅門的法? 解答 - 尊者,那裡世尊宣說的更高更勝的使人成為沙門和婆羅門的法是:慚愧、清凈的身行、清凈的語行、清凈的意行、清凈的生活、守護諸根門、飲食知量、警寤修習、正念正知、斷除五蓋、四種禪那和三明。 小馬邑經 問題 - 朋友,世尊在何處、針對誰而說小馬邑經? 解答 - 尊者,也是在那個馬邑鎮,針對那些有信仰和凈信的人們而說,尊者,因那同一事而說。 問題 - 朋友,世尊在那裡是如何分別解說正沙門行和非沙門行的? 解答 - "諸比丘,比丘如何不行正沙門行?諸比丘,任何比丘若有貪慾而未斷除貪慾,若有瞋恚心而未斷除瞋恚"等等。"諸比丘,比丘如何行正沙門行?諸比丘,任何比丘若有貪慾而已斷除貪慾,若有瞋恚心而已斷除瞋恚"等等。尊者,世尊就是這樣詳細地分別解說了正沙門行和非沙門行。 娑羅聚落經 問題 - 朋友,世尊在何處、針對誰、因何事而說娑羅聚落經? 解答 - 尊者,是在拘薩羅國名為娑羅的婆羅門村,針對娑羅村的婆羅門居士們而說。尊者,娑羅村的婆羅門居士們來到世尊處如是說:"喬達摩賢者,是什麼因什麼緣,使得此處某些眾生身壞命終后往生惡趣、苦趣、墮處、地獄?喬達摩賢者,又是什麼因什麼緣,使得此處某些眾生身壞命終后往生善趣、天界?"尊者,因這事而說此經。 韋蘭若經 問題 - 朋友,世尊在何處、針對誰、因何事而說韋蘭若經? 解答 - 尊者,是在舍衛城,針對韋蘭若的婆羅門居士們而說。尊者,韋蘭若的婆羅門居士們來到世尊處如是說:"喬達摩賢者,是什麼因什麼緣,使得此處某些眾生身壞命終后往生惡趣、苦趣、墮處、地獄?喬達摩賢者,又是什麼因什麼緣,使得此處某些眾生身壞命終后往生善趣、天界?"尊者,因這事而說此經。 大分別經 問題 - 朋友,大分別經在何處由誰所說? 解答 - 尊者,是在舍衛城,由法將舍利弗長老回答大拘絺羅尊者的提問而說。 小分別經 問題 - 朋友,小分別經在何處由誰所說? 解答 - 尊者,是在王舍城(現印度比哈爾邦首府巴特那附近),由法授比丘尼回答優婆塞毗舍佉的提問而說。 小法受持經 問題 - 朋友,世尊在何處、針對誰而說小法受持經? 解答 - 尊者,是在舍衛城,針對眾多比丘而說。
Mahādhammasamādānasutta
Pucchā – mahādhammasamādānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Vīmaṃsakasutta
Pucchā – vīmaṃsakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Kosambiyasutta
Pucchā – kosambiyasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kosambiyaṃ bhante kosambike bhikkhū ārabbha bhāsitaṃ. Kosambikā bhante bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Brahmanimantanikasutta
Pucchā – brahmanimantanikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Māratajjaniyasutta
Pucchā – māratajjanīyasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – sakkesu bhante susumāragire bhesakaḷāvane migadāye āyasmatā mahāmoggallānena māraṃ pāpimantaṃ ārabbha bhāsitaṃ. Māro bhante pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Majjhimapaṇṇāsapāḷi
Kandarakasutta
Pucchā – tenāvuso jānatā…pe… sammāsambuddhena kandarakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – campāyaṃ bhante gaggarāya pokkharaṇiyā tīre pessañca hatthārohaputtaṃ kandarakañca paribbājakaṃ ārabbha bhāsitaṃ, kandarako bhante paribbājako bhagavato ca bhikkhusaṅghassa ca vaṇṇaṃ abhāsi, pesso ca bhante hatthārohaputto bhagavato ca dhammadesanāya ca vaṇṇaṃ abhāsi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – evaṃ kho āvuso kandarakena paribbājakena bhagavato ca bhikkhusaṅghassa ca abhippasannena vaṇṇe bhāsite kathaṃ bhagavā taṃ samanujānitvā dhammadesanārambhaṃ ārabhi, kathañca pesso hatthārohaputto bhagavato ca dhammadesanāya ca vaṇṇaṃ abhāsi , kathañca pessassa hatthārohaputtassa ajjhāsayānurūpaṃ dhammaṃ desesi.
Vissajjanā – evaṃ kho bhante kandarakena paribbājakena bhagavato ca bhikkhusaṅghassa ca abhippasannena vaṇṇe bhāsite 『『evametaṃ kandaraka evametaṃ kandaraka』』 evamādinā bhagavā taṃ samanujānitvā 『『santi hi kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā』』ti evamādinā dhammadesanaṃ samārabhi. Atha kho bhante pesso hatthārohaputto 『『acchariyaṃ bhante abbhutaṃ bhante yāva supaññattā cime bhante bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyā』』ti evamādinā bhagavato ca dhammadesanāya vaṇṇaṃ abhāsi, bhagavāpi bhante 『『gahanañhetaṃ pessa yadidaṃ manussā, uttānakañhetaṃ pessa yadidaṃ pasavo』』tiādinā pessassa hatthārohaputtassa ajjhāsayānurūpaṃ dhammakathaṃ desesi.
我來幫你翻譯這段巴利文: 大法受持經 問題 - 朋友,世尊在何處、針對誰而說大法受持經? 解答 - 尊者,是在舍衛城,針對眾多比丘而說。 審察經 問題 - 朋友,世尊在何處、針對誰而說審察經? 解答 - 尊者,是在舍衛城,針對眾多比丘而說。 拘睒彌經 問題 - 朋友,在何處、針對誰、因何事而說拘睒彌經? 解答 - 尊者,是在拘睒彌(現印度北方邦阿拉哈巴德附近),針對拘睒彌諸比丘而說。尊者,拘睒彌諸比丘互相爭吵、互相鬥爭、互相爭論、以言語如刀劍相向而住。尊者,因這事而說此經。 梵天邀請經 問題 - 朋友,世尊在何處、針對誰、因何事而說梵天邀請經? 解答 - 尊者,是在舍衛城,針對眾多比丘而說。 降魔經 問題 - 朋友,在何處、針對誰、因何事、由誰說降魔經? 解答 - 尊者,是在釋迦國的蘇薩瑪羅山的貝薩卡羅林鹿苑,由大目犍連尊者針對惡魔波旬而說。尊者,惡魔波旬進入大目犍連尊者的腹中、鉆入腸內。尊者,因這事而說此經。 中五十經篇 干達羅迦經 問題 - 那位知者...等等...完全覺悟者在何處、針對誰、因何事而說干達羅迦經? 解答 - 尊者,是在瞻波城(現印度比哈爾邦巴加爾布爾)伽伽羅蓮池岸邊,針對象師之子佩薩和遊行者干達羅迦而說。尊者,遊行者干達羅迦讚歎世尊和比丘僧團,像師之子佩薩也讚歎世尊和法的開示。尊者,因這事而說此經。 問題 - 朋友,當遊行者干達羅迦以清凈信心讚歎世尊和比丘僧團時,世尊如何認可並開始說法?像師之子佩薩如何讚歎世尊和法的開示?世尊又如何隨順佩薩的意樂而說法? 解答 - 尊者,當遊行者干達羅迦以清凈信心讚歎世尊和比丘僧團時,世尊以"干達羅迦,確實如此,干達羅迦,確實如此"等語認可后,開始說法:"干達羅迦,此比丘僧團中確有阿羅漢、漏盡、所作已辦、舍離重擔、逮得己利、盡諸有結、正智解脫的比丘"等等。然後尊者,像師之子佩薩說:"希有啊尊者,未曾有啊尊者,世尊如是善說四念處,為眾生清凈、為超越憂悲、為滅除苦憂、為得真理、為證涅槃"等等讚歎世尊和法的開示。尊者,世尊也以"佩薩,人是難以了知的,而畜生是容易了知的"等等隨順佩薩的意樂而說法。
Pucchā – taṃ panāvuso dhammadesanaṃ sutvā pessassa hatthārohaputtassa kīdiso ānisaṃso adhigato, kathañca bhagavā taṃ puggalacatukkadesanaṃ saṃkhittena bhāsitaṃ, bhikkhūnaṃ vitthārena vibhajitvā desesi.
Vissajjanā – taṃ kho pana bhante dhammaṃ sutvā pessassa hatthārohaputtassa dve ānisaṃsā adhigatā saṅghe ca pasādo satipaṭṭhānapariggahaṇūpāyo ca abhinavo. Bhagavā ca bhante taṃ puggalacatukkadesanaṃ bhikkhūhi yācito 『『katamo ca bhikkhave puggalo attaparitāpanānuyogamanuyutto』』tiādinā saṃkhittena bhāsitaṃ, vitthārena atthaṃ avibhattaṃ. Vitthārena vibhajitvā desesi.
Aṭṭhakanāgarasutta
Pucchā – aṭṭhakanāgarasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante veḷuvagāmake gahapatiṃ aṭṭhakanāgaraṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Dasamo bhante gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ upasaṅkamitvā etadavoca 『『atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati, aparikkhiṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Sekhasutta
Pucchā – sekhasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ santhāgāre āyasmatā ānandattherena dhammabhaṇḍāgārikena kāpilavatthave sakye ārabbha bhāsitaṃ. Bhagavā bhante kāpilavatthave sakye bahudevarattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi 『『paṭibhātu taṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekho pāṭipado, piṭṭhi me āgilāyati, tamahaṃ āyamissāmī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Potaliyasutta
Pucchā – potaliyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – aṅguttarāpesu bhante āpaṇe nāma aṅguttarāpānaṃ nigame potaliyaṃ gahapatiṃ paṭikkhittasabbakammantaṃ ārabbha bhāsitaṃ. Potaliyo bhante gahapati paṭikkhittasabbakammanto yena bhagavā tenupasaṅkami, upasaṅkamanto bhagavatā gahapativādena samudācariyamāno kupito anattamano bhagavantaṃ etadavoca 『『tayidaṃ bho gotama nacchannaṃ tayidaṃ nappatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso bhagavā kāmānaṃ ādīnavaṃ vitthārena pakāsetvā ariyassa vinaye vohārasamucchedaṃ dassesi.
Vissajjanā – atha bhante bhagavā ariyassa vinaye vohārasamucchedāya aṭṭha dhamme vibhajitvā 『『seyyathāpi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa』』 evamādinā kāmesu ādīnavaṃ dassetvā pariyosāne tīhi vijjāhi ariyassa vinaye vohārasamucchedaṃ sabbenasabbaṃ sabbathāsabbaṃ vohārasamucchedaṃ vitthārena vibhajitvā desesi.
Jīvakasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena jīvakasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
我來 助你翻譯這段巴利文: 問題 - 朋友,像師之子佩薩聽聞那法門后獲得什麼利益?世尊如何簡略地說四種人的教說,又如何對比丘們詳細分別解說? 解答 - 尊者,像師之子佩薩聽聞那法門后獲得兩種利益:對僧團的信心和新的修習念處的方法。尊者,世尊應比丘們的請求,以"諸比丘,什麼是使自己受苦的人"等簡略地說了四種人的教說,未詳細解說其義。後來詳細分別解說。 八城經 問題 - 朋友,八城經在何處、針對誰、因何事、由誰所說? 解答 - 尊者,是在毗舍離的竹村,由法藏師阿難長老針對八城居士而說。尊者,八城居士達薩摩來到阿難尊者處如是說:"阿難尊者,是否有為那位知見者、阿羅漢、正等正覺者所說的一法,若比丘不放逸、精進、專注地安住,未解脫的心得解脫,未盡的漏得盡除,未達到的無上安穩得以達到?"尊者,因這事而說此經。 有學經 問題 - 朋友,有學經在何處、針對誰、因何事、由誰所說? 解答 - 尊者,是在釋迦國迦毗羅衛城(現尼泊爾藍毗尼附近)的集會堂,由法藏師阿難長老針對迦毗羅衛的釋迦族人而說。尊者,世尊以法語開示、勸導、鼓勵、令歡喜迦毗羅衛的釋迦族人至深夜,然後告訴阿難尊者說:"阿難,你為迦毗羅衛的釋迦族人說明有學道,我背痛了,我要伸展一下。"尊者,因這事而說此經。 波塔利經 問題 - 朋友,世尊在何處、針對誰、因何事而說波塔利經? 解答 - 尊者,是在昂古塔拉帕國名為阿帕納的昂古塔拉帕人的城鎮,針對已捨棄一切事業的居士波塔利而說。尊者,已捨棄一切事業的居士波塔利來到世尊處,當世尊稱他為"居士"時,他生氣不悅,對世尊如是說:"喬達摩先生,這不適當,這不恰當,你用'居士'來稱呼我。"尊者,因這事而說此經。 問題 - 朋友,世尊如何詳細說明欲的過患,並顯示在聖者律中斷絕稱謂? 解答 - 尊者,世尊為顯示在聖者律中斷絕稱謂而分別解說八法,以"居士,就如飢餓衰弱的狗站在屠牛場"等顯示欲的過患,最後以三明詳細分別解說在聖者律中完全地、一切地斷絕稱謂。 耆婆經 問題 - 那位...等等...完全覺悟者在何處、針對誰、因何事而說耆婆經?
Vissajjanā – rājagahe bhante jīvakaṃ komārabhaccaṃ ārabbha bhāsitaṃ. Jīvako bhante komārabhacco bhagavantaṃ upasaṅkamitvā etadavoca 『『sutaṃ metaṃ bhante samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti. Ye te bhante evamāhaṃsu 『samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kamma』nti, kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Upālisutta
Pucchā – upālisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – nāḷandāyaṃ bhante upāliṃ gahapatiṃ ārabbha bhāsitaṃ. Upāli bhante gahapati bhagavantaṃ upasaṅkamitvā etadavoca 『『āgamā nukhvidha bhante dīghatapassī nigaṇṭho』』ti, evamādinā ca bhante upāli gahapati bhagavato paṭisandhāraṃ katvā attano ācariyassa nigaṇṭhassa nāṭaputtassa vādaṃ pakāsesi, vādaṃ vaṇṇesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – atha kho āvuso bhagavā upāliṃ gahapatiṃ tasmiṃ vāde kathaṃ samanuyuñjī samanugāhī samanubhāsī, kathañcassa upāyaṃ dassetvā yathābhūtaṃ atthaṃ ñāpesi.
Vissajjanā – atha kho bhante bhagavā upāliṃ gahapatiṃ 『『sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi, siyā no ettha kathāsallāpo』』ti upāliṃ gahapatiṃ kathaṃ samuṭṭhāpetvā 『『taṃ kiṃmaññasi gahapati, idhassa nigaṇṭho ābādhiko dukkhito bāñhagilāno sītodakaparikkhitto uṇhodakapaṭisevī, so sītodakaṃ alabhamāno kālaṅkareyyā』』ti evamādinā bhante bhagavā cattāro upāye dassetvā upāliṃ gahapatiṃ yathābhūtamatthaṃ ñāpesi.
Pucchā – evaṃ kho āvuso upāli gahapati bhagavatā saññāpito imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāraṃ akāsi, kathañca bhagavā taṃ puna anusāsitvā uttari vinesi.
Vissajjanā – 『『purimenevāhaṃ bhante opammena bhagavato attamano abhiraddho, apicāhaṃ imāni bhagavato vicitrāni pañhapaṭibhānāni sotukāmo, evāhaṃ bhagavantaṃ paccanīkaṃ kātabbaṃ amaññissa』』nti, evamādinā bhante upāli gahapati bhagavatā viññāpito imasmiṃ dhammavinaye pasanno pasannākāraṃ akāsi. Tattha bhagavā ca bhante 『『anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī』』ti evamādinā puna anusāsitvā uttari yāva dhammacakkhupaṭilābhā vinesi.
Pucchā – kathañcāvuso nigaṇṭhassa nāṭaputtassa upālissa gahapatissa nivesanaṃ gantvā āvīmaṃsanā ca upālissa gahapatissa paccuttarā kathā ca ahosi.
Vissajjanā – 『『ummattosi tvaṃ gahapati dattosi tvaṃ gahapatī』』ti evamādinā bhante nigaṇṭhassa nāṭaputtassa upālissa gahapatissa nivesanaṃ gantvā vīmaṃsā ca 『『bhaddikā bhante āvaṭṭanīmāyā kalyāṇī bhante āvaṭṭanīmāyāti』』 evamādinā upālissa gahapatissa paccuttarakathā ca ahosi.
Dhīrassa vigatamohassa,
Pabhinnakhīlassa vijitavijayassa;
Anīghassa susamacittassa,
Vuddhasīlassa sādhupaññassa;
Vesamantarassa vimalassa,
Bhagavato tassa sāvakohamasmiṃ.
我來幫你翻譯這段巴利文: 解答 - 尊者,是在王舍城,針對醫師耆婆·孔瑪羅婆差而說。尊者,耆婆·孔瑪羅婆差來到世尊處如是說:"尊者,我聽說有人專為沙門喬達摩而殺生,沙門喬達摩明知是為他而準備的肉卻還是受用,這是有關聯的業。尊者,那些說'有人專為沙門喬達摩而殺生,沙門喬達摩明知是為他而準備的肉卻還是受用,這是有關聯的業'的人,他們是否如實說世尊之語而不以虛妄誹謗世尊?他們是否如法解說,是否有任何如法的論難會招致呵責?"尊者,因這事而說此經。 優波離經 問題 - 朋友,世尊在何處、針對誰、因何事而說優波離經? 解答 - 尊者,是在那爛陀(現印度比哈爾邦),針對居士優波離而說。尊者,居士優波離來到世尊處如是說:"尊者,長苦行的尼乾子是否來過這裡?"等等,尊者,居士優波離與世尊寒暄后闡述並讚揚了他的老師尼乾子那答子的論點。尊者,因這事而說此經。 問題 - 朋友,世尊如何詳細詢問和追究優波離居士關於那論點,又如何顯示方法使他了知真實義理? 解答 - 尊者,世尊對優波離居士說:"居士,如果你立足於真實而討論,我們就可以有所對話",這樣開始談話,然後說:"居士,你認為如何,如果有一個尼乾子生病、痛苦、重疾,不能用冷水而只能用熱水,他若得不到冷水就會死"等等。尊者,世尊這樣顯示四種方法,使優波離居士了知真實義理。 問題 - 朋友,當優波離居士被世尊如此開導,對這法律生起信心時,他作了什麼表示信心的行為?世尊又如何進一步教導他? 解答 - 尊者,優波離居士說:"尊者,僅憑先前的譬喻我就已對世尊心生歡喜滿意,但我想聽世尊這些巧妙的問答,所以我才要與世尊作對"等等,這樣表示對這法律的信心。在那裡,尊者,世尊說:"居士,你要經過詳細考察才做決定,像你這樣有名望的人詳細考察是好的"等等,這樣進一步教導直至他獲得法眼。 問題 - 朋友,尼乾子那答子去優波離居士家時的詢問與優波離居士的回答如何? 解答 - 尊者,尼乾子那答子去優波離居士家時詢問說:"居士,你瘋了嗎?居士,你傻了嗎?"等等,優波離居士回答說:"尊者,這是善妙的轉變術,尊者,這是美好的轉變術"等等。 我是那位世尊的弟子: 他離癡明智, 他破除障礙得勝利, 他無憂心善調伏, 他戒德增長智慧善, 他超越形相無垢染。
Akathaṃ kathissa tusitassa,
Vantalokāmisassa muditassa;
Katasamaṇassa manujassa,
Antimasārīrassa narassa.
Anopamassa virajassa,
Bhagavato tassa sāvako hamasmi –
Taṇhacchidassa buddhassa,
Vītadhūmassa anupalittassa.
Āhuneyyassa yakkhassa,
Uttamapuggalassa atulassa;
Mahato yasaggapattassa,
Bhagavato tassa sāvako hamasmi –
Kukkuravatikasutta
Pucchā – kukkuravatikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – koliyesu bhante haliddavasane nāma koliyānaṃ nigame puṇṇañca koliyaputtaṃ govatikaṃ acelañca seniyaṃ kukkuravatikaṃ ārabbha bhāsitaṃ. Puṇṇo bhante koliya putto govatiko bhagavantaṃ etadavoca 『『ayaṃ bhante acelo seniyo kukkuravatiko dukkarakārako chamānikkhittaṃ bhojanaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādinnaṃ, tassa kā gati, ko abhisamparāyo』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Abhayarājakumārasutta
Pucchā – tenāvuso jānatā…pe… sammāsambuddhena abhayarājakumārasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe me bhante abhayaṃ rājakumāraṃ ārabbha bhāsitaṃ. Abhayo bhante rājakumāro bhagavantaṃ upasaṅkamitvā etadavoca 『『bhāseyya nu kho bhante tathāgato taṃ vācaṃ, yā sā vācā paresaṃ appiyā amanāpā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Bahuvedanīyasutta
Pucchā – bahuvedanīyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantañca udāyiṃ pañcakaṅgañca thapatiṃ ārabbha bhāsitaṃ, pañcakaṅgo bhante thapati āyasmantaṃ udāyiṃ upasaṅkamitvā vedanaṃ pucchi, āyasmā bhante udāyī pañcakaṅgaṃ thapatiṃ etadavoca 『『tisso kho thapati vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā』』ti. Evaṃ vutte bhante pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca 『『na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā, yāyaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā bhagavatā』』ti. Neva asakkhi kho bhante āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ, na pana asakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ. Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ, atha kho bhante āyasmā ānando yāvatako ahosi āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Apaṇṇakasutta
Pucchā – apaṇṇakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kosalesu bhante sālāyaṃ nāma kosalānaṃ brāhmaṇagāme sāleyyake brāhmaṇagahapatike ārabbha bhāsitaṃ. Sambahulā bhante aññatitthiyā sāleyyakānaṃ brāhmaṇagahapatikānaṃ attano attano micchādiṭṭhiyo paṭiggaṇhāpesuṃ uggaṇhāpesuṃ. Te pana bhante sāleyyakā brāhmaṇagahapatikā ekadiṭṭhiyampi patiṭṭhātuṃ na sakkhiṃsu. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – tatra āvuso bhagavatā paṭhamaṃ micchāvādo ca sammāvādo ca kathaṃ vibhajitvā pakāsito.
我來幫你翻譯這段巴利文: 我是那位世尊的弟子: 他無疑惑常歡喜, 他舍世欲常喜悅, 他修沙門為人類, 他具最後之身軀。 他無可比離塵垢, 我是那位世尊的弟子 - 他斷除愛慾覺悟者, 他無煩惱不染著。 他值得供養之聖者, 他最上人無可比; 他已達最高名譽, 我是那位世尊的弟子 - 狗行者經 問題 - 朋友,世尊在何處、針對誰、因何事而說狗行者經? 解答 - 尊者,是在拘利族的黃色居處城鎮,針對行牛戒的拘利族子弗那和行狗戒的裸行者世尼耶而說。尊者,拘利族子弗那對世尊如是說:"尊者,這位裸行者世尼耶行狗戒,修難行之行,吃地上的食物,他長期完全受持這狗戒,他的歸趣是什麼,來世如何?"尊者,因這事而說此經。 阿跋耶王子經 問題 - 那位知者...等等...完全覺悟者在何處、針對誰、因何事而說阿跋耶王子經? 解答 - 尊者,是在王舍城,針對阿跋耶王子而說。尊者,阿跋耶王子來到世尊處如是說:"尊者,如來會說他人不喜歡、不愉悅的話嗎?"尊者,因這事而說此經。 多受經 問題 - 朋友,世尊在何處、針對誰、因何事而說多受經? 解答 - 尊者,是在舍衛城,針對優陀夷尊者和五支工匠而說。尊者,五支工匠來到優陀夷尊者處詢問受,尊者優陀夷對五支工匠如是說:"工匠,世尊說有三受:樂受、苦受、不苦不樂受。"尊者,五支工匠聽后對優陀夷尊者如是說:"優陀夷尊者,世尊不是說三受,而是說兩受:樂受、苦受;至於這不苦不樂受,尊者,世尊說這是寂靜殊勝的樂。"尊者,優陀夷尊者無法說服五支工匠,五支工匠也無法說服優陀夷尊者。阿難尊者聽到優陀夷尊者與五支工匠的這番對話,然後尊者,阿難尊者將優陀夷尊者與五支工匠的全部對話告訴世尊。尊者,因這事而說此經。 無戲論經 問題 - 朋友,世尊在何處、針對誰、因何事而說無戲論經? 解答 - 尊者,是在拘薩羅國名為娑羅的婆羅門村,針對娑羅村的婆羅門居士們而說。尊者,許多外道讓娑羅村的婆羅門居士們接受、學習他們各自的邪見。尊者,那些娑羅村的婆羅門居士們無法確立于任何一種見解。尊者,因這事而說此經。 問題 - 朋友,世尊在那裡如何首先分別解說邪論和正論?
Vissajjanā – tatra bhante bhagavatā 『『santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ti evamādinā paṭhamaṃ micchāvādo ca sammāvādo ca vibhajitvā pakāsito.
Pucchā – tattha āvuso bhagavatā micchāvādīnañca doso sammāvādīnañca guṇo kathaṃ vicāretvā pakāsito.
Vissajjanā – tattha bhante bhagavatā 『『tatra gahapatayo yete samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ti evamādinā bhante micchāvādīnañca doso sammāvādīnañca guṇo bhagavatā vicāretvā pakāsito.
Pucchā – kathañcāvuso tattha bhagavatā viññuno purisapuggalassa paṭisañcikkhaṇā pakāsitā.
Vissajjanā – tatra gahapatayo viññū puriso iti paṭisañcikkhatīti evamādinā bhante tattha bhagavatā viññuno purisapuggalassa paṭisañcikkhaṇā pakāsitā.
Pucchā – kathañcāvuso bhagavatā aññesupi micchāvādasammāvādesu apaṇṇakapaṭipadā vicāretvā pakāsitā, taṃ saṅkhepato kathesi.
Vissajjanā – yatheva bhante paṭhame vāde, evameva kho bhante akiriyavādādīsu catūsu ca micchāvādesu dosaṃ kiriyavādādīsu ca catūsu sammāvādesu guṇaṃ, tattha ca viññuno purisassa paṭisañcikkhaṇākāraṃ dassetvā bhagavatā apaṇṇakapaṭipadā pakāsitā.
Ambalaṭṭhikarāhulovādasutta
Pucchā – ambalaṭṭhikarāhulovādasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ rāhulaṃ ārabbha bhāsitaṃ.
Mahārāhulovādasutta
Pucchā – mahārāhulovādasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ rāhulaṃ ārabbha bhāsitaṃ. Āyasmā bhante rāhulo bhagavato ceva attano ca attabhāvasampattiṃ nissāya gehassitaṃ chandarāgaṃ uppādesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Cūḷamālukyasutta
Pucchā – cūḷamālukyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ mālukyaputtaṃ ārabbha bhāsitaṃ. Āyasmā bhante mālukyaputto attano pavivittassa rahogatassa paṭisallīnassa cetaso parivitakkaṃ bhagavato ārocesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Mahāmālukyasutta
Pucchā – mahāmālukyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – tasmiṃyeva bhante sāvatthiyaṃ āyasmantaṃ mahāmālukyaputtaṃ ārabbha bhāsitaṃ.
Bhaddālisutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena bhaddālisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ bhaddāliṃ ārabbha bhāsitaṃ. Āyasmā bhante bhaddāli bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
我來幫你翻譯這段巴利文: 解答 - 尊者,世尊在那裡首先這樣分別解說邪論和正論說:"居士們,有一些沙門婆羅門持這樣的論點、這樣的見解:'沒有佈施,沒有供養,沒有祭祀,沒有善惡業的果報和異熟'"等等。 問題 - 朋友,世尊在那裡如何考察並說明邪論者的過失和正論者的功德? 解答 - 尊者,世尊在那裡這樣考察並說明邪論者的過失和正論者的功德說:"在這裡,居士們,那些沙門婆羅門持這樣的論點、這樣的見解:'沒有佈施,沒有供養,沒有祭祀,沒有善惡業的果報和異熟'"等等。 問題 - 朋友,世尊在那裡如何說明智者的思考? 解答 - 尊者,世尊在那裡以"在這裡,居士們,智者如是思考"等方式說明智者的思考。 問題 - 朋友,世尊如何考察並說明其他邪論正論中的無戲論行道?請簡要說明。 解答 - 尊者,如同第一種論點一樣,世尊顯示無作論等四種邪論的過失和作論等四種正論的功德,以及智者在此的思考方式,這樣說明了無戲論行道。 庵婆林給羅睺羅的教誨經 問題 - 朋友,世尊在何處、針對誰而說庵婆林給羅睺羅的教誨經? 解答 - 尊者,是在王舍城,針對羅睺羅尊者而說。 大羅睺羅教誨經 問題 - 朋友,世尊在何處、針對誰、因何事而說大羅睺羅教誨經? 解答 - 尊者,是在舍衛城,針對羅睺羅尊者而說。尊者,羅睺羅尊者因自己和世尊的身相莊嚴而生起了世俗的貪愛。尊者,因這事而說此經。 小摩露枳經 問題 - 朋友,世尊在何處、針對誰、因何事而說小摩露枳經? 解答 - 尊者,是在舍衛城,針對摩露枳子尊者而說。尊者,摩露枳子尊者向世尊報告了他獨處靜坐時心中的思惟。尊者,因這事而說此經。 大摩露枳經 問題 - 朋友,世尊在何處、針對誰、因何事而說大摩露枳經? 解答 - 尊者,就在那舍衛城,針對大摩露枳子尊者而說。 跋陀利經 問題 - 那位...等等...完全覺悟者在何處、針對誰、因何事而說跋陀利經? 解答 - 尊者,是在舍衛城,針對跋陀利尊者而說。尊者,當世尊制定學處、比丘僧團受持學處時,跋陀利尊者表示不願意。尊者,因這事而說此經。
Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ, yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ, tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāya –
Pucchā – atha kho āvuso āyasmā bhaddāli bhagavantaṃ kīdisaṃ pañhaṃ pucchi, kathañcassa bhagavā taṃ vibhajitvā byākāsi.
Vissajjanā – atha kho bhante āyasmā bhaddāli 『『ko nu kho bhante hetu, ko paccayo, yena midhekaccaṃ bhikkhuṃ pasayu pasayu kāraṇaṃ karontī』』ti evamādinā bhagavantaṃ pañhaṃ apucchi. Bhagavā ca bhante 『『idha bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti, āpattibahulo』』 evamādinā āyasmato bhaddālissa vibhajitvā byākāsi.
Pucchā – tadāpi kho āvuso āyasmā bhaddāli punapi bhagavantaṃ kīdisaṃ pañhaṃ pucchi, kathañcassa bhagavā tampi vibhajitvā byākāsi.
Vissajjanā – tadāpi bhante āyasmā bhaddāli 『『ko nu kho bhante hetu, ko paccayo, yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ, bahutarā ca bhikkhū aññāya saṇḍahiṃsu. Ko pana bhante hetu, ko paccayo yena etarahi bahutarāni ceva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇḍahantī』』ti bhagavantaṃ punapi pañhaṃ apucchi. Bhagavā ca bhante 『『evametaṃ bhaddāli hoti, sattesu hāyamānesu saddhamme antaradhāyamāne bahutarāni honti appatarā ca bhikkhū aññāya saṇḍahantī』』ti, evamādinā āyasmato bhaddālissa vibhajitvā vibhajitvā byākatā.
Laṭukikopamasutta
Pucchā – laṭukikopamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – aṅguttarāpesu bhante āpaṇe nāma aṅguttarāpānaṃ nigame āyasmantaṃ udāyiṃ ārabbha bhāsitaṃ. Āyasmā bhante udāyī bhagavantaṃ upasaṅkamitvā etadavoca 『『idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『『bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā, bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā』ti』』. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – atha kho āvuso bhagavā kīdisī upamāyo dassetvā bhikkhūnaṃ ovādaṃ adāsi.
Vissajjanā – atha kho bhante bhagavā laṭukikopamaṃ hatthināgopamaṃ daliddapurisopamaṃ gahapatikopamanti catasso upamāyo dassetvā bhikkhūnaṃ ovādamadāsi.
Pucchā – evañcāvuso bhagavā catūhi upamāhi bhikkhūnaṃ ovādaṃ datvā kathaṃ uttari dhammadesanaṃ pavaḍḍhesi.
Vissajjanā – evaṃ kho bhante bhagavā catūhi upamāhi bhikkhūnaṃ ovādaṃ datvā 『『cattāro me udāyi puggalā santo saṃvijjamānā lokasmiṃ』』nti evamādinā uttari bhikkhūnaṃ dhammakathaṃ pavaḍḍhesi.
Cātumasutta
Pucchā – cātumasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
我來 助你翻譯這段巴利文: "尊者,過失已經征服了我,如愚人、如癡人、如不善人,我在世尊制定學處、比丘僧團受持學處時表示不願意。尊者,愿世尊接受我的過失為過失,為將來的防護 - " 問題 - 朋友,跋陀利尊者向世尊問了什麼樣的問題?世尊又如何分別解答他? 解答 - 尊者,跋陀利尊者以"尊者,是什麼因、什麼緣,使得這裡某些比丘一再被處罰?"等方式向世尊提問。尊者,世尊以"跋陀利,這裡某比丘常常犯戒、多犯戒"等方式分別解答跋陀利尊者。 問題 - 朋友,那時跋陀利尊者又向世尊問了什麼樣的問題?世尊又如何分別解答他? 解答 - 尊者,那時跋陀利尊者又向世尊提問說:"尊者,是什麼因、什麼緣,從前學處較少而證悟的比丘較多?又是什麼因、什麼緣,現在學處較多而證悟的比丘較少?"世尊以"跋陀利,確實如此,當衆生衰退、正法消失時,學處變多而證悟的比丘變少"等方式一一分別解答跋陀利尊者。 鵪鶉喻經 問題 - 朋友,世尊在何處、針對誰、因何事而說鵪鶉喻經? 解答 - 尊者,是在昂古塔拉帕國名為阿帕納的昂古塔拉帕人的城鎮,針對優陀夷尊者而說。尊者,優陀夷來到世尊處如是說:"尊者,當我獨處靜坐時,心中生起這樣的思惟:'世尊實已為我們去除許多苦法,世尊實已為我們帶來許多樂法,世尊實已為我們去除許多不善法,世尊實已為我們帶來許多善法。'"尊者,因這事而說此經。 問題 - 朋友,世尊用什麼樣的譬喻給比丘們教誡? 解答 - 尊者,世尊顯示鵪鶉的譬喻、大象的譬喻、貧人的譬喻、居士的譬喻等四個譬喻給比丘們教誡。 問題 - 朋友,世尊用四個譬喻給比丘們教誡后,如何進一步開示法? 解答 - 尊者,世尊用四個譬喻給比丘們教誡后,以"優陀夷,有四種人存在於世間"等方式進一步為比丘們增廣法的開示。 周摩經 問題 - 朋友,世尊在何處、針對誰、因何事而說周摩經?
Vissajjanā – cātumāyaṃ bhante āyasmantānaṃ sāriputtamoggalānattherānaṃ saddhivihārike adhunā pabbajite sambahule bhikkhū ārabbha bhāsitaṃ. Sāriputtamoggallānappamukhāni bhante pañcamattāni bhikkhusatāni cātumaṃ anuppattāni honti bhagavantaṃ dassanāya, te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṃ. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavā bhikkhūnaṃ ovādaṃ adāsi.
Vissajjanā – cattārimāni bhikkhave bhayāni udakorohante pātikaṅkhitabbānīti evamādinā bhante bhagavā tattha bhikkhūnaṃ ovādaṃ adāsi.
Naḷakapānasutta
Pucchā – naḷakapānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – naḷakapāne bhante anuruddhattherappamukhe sambahule abhiññāte abhiññāte kulaputte ārabbha bhāsitaṃ.
Goliyānisutta
Pucchā – goliyānisuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – rājagahe bhante āyasmantaṃ goliyāniṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ. Āyasmā bhante goliyāni āraññiko padasamācāro saṅghamajjhe osaṭo hoti kenacideva karaṇīyena, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Kīṭāgirisutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena kīṭāgirisuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kāsīsu bhante kīṭāgirismiṃ kāsīnaṃ nigame assajipunabbasuke bhikkhū ārabbha bhāsitaṃ. Assajipunabbasukā bhante bhikkhū bhikkhūhi sahadhammikaṃ vuccamānā evamāhaṃsu 『『mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Tevijjavacchasutta
Pucchā – tevijjavacchasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante vacchagottaṃ paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ etadavoca 『『sutaṃ me bhante samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita』』nti. Ye te bhante evamāhaṃsu 『『samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita』』nti. Kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Aggivacchasutta
Pucchā – aggivacchasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
讓我為您逐段翻譯這段巴利文: 答. 尊者,這是針對舍利弗、目犍連長老的弟子們,新出家的眾多比丘而說的。尊者,以舍利弗、目犍連為首的約五百位比丘來到遮圖瑪城想要見世尊,那些來訪的比丘與常住的比丘們互相問候,在安排住處,整理衣缽時發出很大的聲響。是在這種情況下所說的。 問. 賢友,世尊在那裡是如何教誡比丘們的? 答. 尊者,世尊以"諸比丘,入水時當預期這四種危險"等語教誡比丘們。 那羅卡巴那經 問. 賢友,世尊在何處對誰說那羅卡巴那經? 答. 尊者,是在那羅卡巴那,針對以阿那律長老為首的眾多著名善男子而說。 瞿利耶尼經 問. 賢友,瞿利耶尼經是在何處、針對誰、因何事由誰所說? 答. 尊者,是在王舍城(現在的拉杰吉爾),由法將舍利弗長老針對尊者瞿利耶尼而說。尊者,瞿利耶尼是林居者,因某事來到僧團中,是在這種情況下所說。 吉達山經 問. 賢友,等正覺者在何處、針對誰、因何事說吉達山經? 答. 尊者,是在迦尸國的吉達山聚落,針對阿說示、補那婆修比丘而說。尊者,當其他比丘如法勸告阿說示、補那婆修比丘時,他們這樣說:"賢友,我們晚上、早上、白天、非時都進食,我們這樣晚上、早上、白天、非時進食時,感覺少病、少惱、身輕安、有力氣、安樂住。為什麼要捨棄眼前的利益而追求將來的利益呢?我們要繼續晚上、早上、白天、非時進食。"是在這種情況下所說。 三明婆蹉經 問. 賢友,世尊在何處、針對誰、因何事說三明婆蹉經? 答. 尊者,是在毗舍離(現在的吠舍利),針對婆蹉種遊行者而說。尊者,婆蹉種遊行者對世尊這樣說:"我聽說沙門喬達摩自稱是一切知者、一切見者,主張具有無餘的知見,說'無論我行走、站立、睡眠、覺醒,智見常常現前'。尊者,那些這樣說'沙門喬達摩是一切知者、一切見者,主張具有無餘的知見,說無論我行走、站立、睡眠、覺醒,智見常常現前'的人,他們是否如實說世尊之語,沒有以不實誹謗世尊,是否如法解說正法,是否會招致任何如法的訶責?"是在這種情況下所說。 火婆蹉經 問. 賢友,火婆蹉經是在何處、針對誰、因何事而說?
Vissajjanā – sāvatthiyaṃ bhante vacchagottaṃ paribbājakaṃ bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ upasaṅkamitvā 『『kiṃ nu kho bho gotama 『sassato loko idameva saccaṃ moghamañña』nti evaṃdiṭṭhi bhavaṃ gotamo』』ti evamādikaṃ pañhaṃ apucchi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Mahāvacchasutta
Pucchā – mahāvacchasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante vacchagottaṃyeva paribbājakaṃ ārabbha bhāsitaṃ. Vacchagotto bhante paribbājako bhagavantaṃ upasaṅkamitvā etadavoca 『『dīgharattāhaṃ bhotā gotamena sahakathī, sādhu me bhavaṃ gotamo saṃkhittena kusalākusalaṃ desetū』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – evaṃ vutte kho āvuso vacchagotto paribbājako imasmiṃ dhammavinaye pasanno hutvā kīdisaṃ pasannākāraṃ akāsi, kathañcassa dhammābhisamayo ahosi.
Vissajjanā – evaṃ vutte bhante vacchagotto paribbājako 『『sace hi bho gotama imaṃ dhammaṃ bhavaṃyeva gotamo ārādhako abhavissa, no ca kho bhikkhū ārādhakā abhavissaṃsu, evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgenā』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi. Yāva arahattañcassa dhammābhisamayo ahosi.
Dīghanakhasutta
Pucchā – dīghanakhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante dīghanakhaṃ paribbājakaṃ ārabbha bhāsitaṃ. Dīghanakho bhante paribbājako bhagavantaṃ upasaṅkamitvā etadavoca 『『ahañhi bho gotama evaṃvādī evaṃdiṭṭhi sabbaṃ me nakkhamatī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – imasmiṃ ca panāvuso veyyākaraṇasmiṃ bhaññamāne kesaṃ puggalānaṃ visesādhigamo ahosi.
Vissajjanā – imasmiñca pana bhante veyyākaraṇasmiṃ bhaññamāne āyasmato sāriputtassa anupādāya āsavehi cittaṃ vimucci, dīghanakhassa pana paribbājakassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti.
Māgaṇḍiyasutta
Pucchā – māgaṇḍiyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame bhāradvāja gottassa brāhmaṇassa agyāgāre tiṇasanthārake māgaṇḍiyaṃ paribbājakaṃ ārabbha bhāsitaṃ. Māgaṇḍiyo bhante paribbājako bhagavantaṃ 『『bhūnahu samaṇo gotamo』』ti vadesi, tasmiṃ bhante vaṭṭhusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso bhagavā tattha māgaṇḍiyassa paribbājakassa samanuyuñjitvā samanuyuñjitvā dhammaṃ desesi.
Vissajjanā – 『『cakkhuṃ kho māgaṇḍiya rūpārataṃ rūpasammuditaṃ, taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ desetī』』ti evamādinā bhante tattha bhagavā māgaṇḍiyassa paribbājakassa samanuyuñjitvā samanuyuñjitvā dhammaṃ desesi.
Pucchā – evaṃ kho āvuso māgaṇḍiyena paribbājakena 『『nakiñci bho gotamā』』ti yathābhūtaṃ paṭissute kathaṃ bhagavā attanopi na kiñci kenacipi vattabbataṃ pakāsesi.
答. 尊者,是在舍衛城(現在的沙赫特—馬赫特),針對婆蹉種遊行者而說。尊者,婆蹉種遊行者來到世尊處問道:"尊者喬達摩,是否持有'世界是常恒,唯此為真,余皆虛妄'這樣的見解?"等等問題。是在這種情況下所說。 大婆蹉經 問. 賢友,世尊在何處、針對誰、因何事說大婆蹉經? 答. 尊者,是在王舍城(現在的拉杰吉爾),也是針對婆蹉種遊行者而說。尊者,婆蹉種遊行者來到世尊處這樣說:"我與尊者喬達摩談話已久,請尊者喬達摩為我簡要開示善與不善。"是在這種情況下所說。 問. 賢友,當如是說時,婆蹉種遊行者對此法律生起信心后,表現出怎樣的信心表現,他如何證悟法義? 答. 尊者,當如是說時,婆蹉種遊行者說:"若尊者喬達摩獨自成就此法,而諸比丘們不能成就,如此此梵行就會因這方面而不圓滿"等等,表現出對此法律的信心。他的法證悟達到阿羅漢果。 長爪經 問. 賢友,世尊在何處、針對誰、因何事說長爪經? 答. 尊者,是在王舍城,針對長爪遊行者而說。尊者,長爪遊行者來到世尊處這樣說:"尊者喬達摩,我持這樣的論點,這樣的見解:我什麼都不接受。"是在這種情況下所說。 問. 賢友,當說這開示時,哪些人獲得殊勝證悟? 答. 尊者,當說這開示時,尊者舍利弗的心無取著而從諸漏解脫,而長爪遊行者就在那座位上生起遠塵離垢的法眼:"凡是集起之法,都是滅盡之法。" 摩犍提經 問. 賢友,世尊在何處、針對誰、因何事說摩犍提經? 答. 尊者,是在俱盧國的劍磨瑟曇城,在婆羅豆婆遮種婆羅門的火堂草蓆上,針對摩犍提遊行者而說。尊者,摩犍提遊行者說世尊是"破壞者",是在這種情況下所說。 問. 賢友,世尊在那裡如何反覆追問摩犍提遊行者併爲他說法? 答. 尊者,世尊以"摩犍提,眼喜愛色、愉悅色,如來已調伏它、守護它、保護它、防護它,爲了防護它而說法"等等,這樣反覆追問摩犍提遊行者併爲他說法。 問. 賢友,當摩犍提遊行者如實承認"尊者喬達摩,無所有"時,世尊如何顯示自己也不能被任何人說是任何東西?
Vissajjanā – evaṃ kho bhante māgaṇḍiyena paribbājakena nakiñci bhogotamāti yathābhūtaṃ paṭissute 『『ahaṃ kho pana māgaṇḍiya pubbe agāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyahi rūpehi iṭṭhehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehī』』ti evamādinā bhagavā attanopi na kiñci kenacipi vattabbataṃ pakāsesi.
Pucchā – imasmiṃ sutte pariyosānapucchaṃ pucchissāmi imañca panāvuso dhammadesanaṃ sutvā māgaṇḍiyo paribbājako imasmiṃ dhammavinaye pasanno hutvā kīdisaṃ pasannākāramakāsi.
Vissajjanā – imaṃ ca pana bhante dhammadesanaṃ sutvā māgaṇḍiyo paribbājako 『abhikkantaṃ bho gotama abhikkantaṃ bho gotamā』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.
Sandakasutta
Pucchā – sandakasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – kosambiyaṃ bhante sandakaṃ paribbājakaṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Sandako bhante paribbājako āyasmantaṃ ānandaṃ etadavoca 『『sādhuvata bhavantaṃyeva ānandaṃ paṭibhātu sake ācariya ke dhammikathā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso tattha cattāro abrahmacariyavāsā āyasmatā ānandattherena dhammabhaṇḍāgārikena vicāretvā pakāsitā.
Vissajjanā – idha sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhi natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃvipāko, natthi ayaṃloko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikāti
Evamādinā bhante tattha āyasmatā ānandattherena dhammabhaṇḍāgārikena cattāro abrahmacariyavāsā vicāretvā pakāsitā.
Pucchā – kathañcāvuso tattha cattāri anassāsikāni brahmacariyāni āyasmatā ānandattherena dhammabhaṇḍāgārikena vicāretvā pakāsitāni.
Vissajjanā – idha sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti 『『carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita』』nti evamādinā bhante tattha āyasmatā ānandattherena dhammabhaṇḍāgārikena cattāri anassāsikāni brahmacariyāni vibhajitvā pakāsitāni.
Pucchā – atha
Kho āvuso sandako paribbājako āyasmantaṃ ānandattheraṃ kathaṃ pucchi, tathañcassāyasmānandatthero byākāsi.
Vissajjanā – atha kho bhante sandako paribbājako 『『so pana bho ānanda satthā kiṃvādī kiṃ akkhāyī』』ti evamādinā āyasmantaṃ ānandattheraṃ pucchi, āyasmā ca bhante ānandatthero 『『idha sandaka tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno』』ti evamādinā sandakassa paribbājakassa vibhajitvā vibhajitvā byākāsi.
Pucchā – imañca panāvuso dhammadesanaṃ sutvā sandako paribbājako imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi.
Vissajjanā – imañca bhante dhammadesanaṃ sutvā sandako paribbājako 『『acchariyaṃ bho ānanda, abbhutaṃ bho ānanda, na ca nāma sadhammokkaṃsanā bhavissati, na paradhammavambhanā, āyatane ca dhammadesanā, tāva bahukā ca niyyātāro paññāyissantī』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.
答. 尊者,當摩犍提者如實承認"尊者喬達摩,無所有"時,世尊以"摩犍提,我過去作在家人時,具足享受五種欲樂,以眼識別可意的、可愛的、悅意的、與欲相應的、誘人的色"等等,顯示自己也不能被任何人說是任何東西。 問. 我將問這經的結尾問題:賢友,聽了這法教后,摩犍提者對此法律生起信心時,表現出怎樣的信心表現? 答. 尊者,聽了這法教后,摩犍提者以"太妙了,尊者喬達摩!太妙了,尊者喬達摩!"等等,表現出對此法律的信心。 桑達迦經 問. 賢友,桑達迦經是在何處、針對誰、因何事由誰所說? 答. 尊者,是在拘睒彌城,由法藏師阿難長老針對桑達迦者而說。尊者,桑達迦者對尊者阿難這樣說:"善哉!請尊者阿難以自己老師的教法為我們說法。"是在這種情況下所說。 問. 賢友,在那裡法藏師阿難長老如何考察並開示四種非梵行住處? 答. 尊者,"桑達迦,這裡某位導師持這樣的論點,這樣的見解:'沒有佈施,沒有供養,沒有祭祀,沒有善惡業的果報,沒有此世,沒有他世,沒有母親,沒有父親,沒有化生的眾生'"等等,這樣法藏師阿難長老考察並開示四種非梵行住處。 問. 賢友,在那裡法藏師阿難長老如何考察並開示四種不安穩的梵行? 答. 尊者,"桑達迦,這裡某位導師自稱是一切知者、一切見者,聲稱具有無餘的知見:'無論我行走、站立、睡眠、覺醒,智見常常現前'"等等,這樣法藏師阿難長老分別開示四種不安穩的梵行。 問. 然後賢友,桑達迦者如何問尊者阿難長老,尊者阿難長老又如何回答他? 答. 尊者,然後桑達迦者以"尊者阿難,那位導師主張什麼,宣說什麼"等語問尊者阿難長老,尊者阿難長老以"桑達迦,如來出現於世,是阿羅漢、正等正覺、明行具足者"等等,為桑達迦者詳細分別解說。 問. 賢友,聽了這法教后,桑達迦者對此法律生起信心時,表現出怎樣的信心表現? 答. 尊者,聽了這法教后,桑達迦者以"希有啊,尊者阿難!未曾有啊,尊者阿難!既不抬高自己的教法,也不貶低他人的教法,而是依處說法,如此多的出離者將會出現"等等,表現出對此法律的信心。
Mahāsakuludāyīsutta
Pucchā – mahāsakuludāyisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante sakuludāyiṃ paribbājakaṃ ārabbha bhāsitaṃ. Sakuludāyī bhante paribbājako purimāni divasāni purimatarāni kotūhalasālāyaṃ nānātitthiyānaṃ samaṇabrāhmaṇānaṃ yāvatako ahosi bhagavantañca cha ca satthāro ārabbha kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Samaṇamuṇḍikasutta
Pucchā – samaṇamuṇḍikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante uggāhamāna paribbājakaṃ samaṇamuṇḍikāputtaṃ ārabbha bhāsitaṃ. Uggāhamāno bhante paribbājako samaṇamuṇḍikāputto pañcakaṅgaṃ tapatiṃ etadavoca 『『catūhi kho ahaṃ gahapati dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Cūḷasakuludāyīsutta
Pucchā – cūḷasakuludāyīsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante sakuludāyiṃ paribbājakaṃ ārabbha bhāsitaṃ, sakuludāyī bhante paribbājako bhagavantaṃ etadavoca 『『yadāhaṃ bhante imaṃ parisaṃ anupasaṅkanto homi, athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathenti nisinnā hoti. Yadā ca kho ahaṃ bhante imaṃ parisaṃ upasaṅkamanto homi, athāyaṃ parisā mamaññeva mukhaṃ ullokentī nisinnā hoti 『yaṃ no samaṇo udāyī dhammaṃ bhāsissati, taṃ sossāmā』ti, yadā pana bhante bhagavā imaṃ parisaṃ upasaṅkanto hoti, athāhañceva ayañca parisā bhagavato mukhaṃ ullokentā nisinnā homa yaṃ no bhagavā dhammaṃ bhāsissati, taṃ sossāmā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Vekhanasasutta
Pucchā – vekhanasasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante vekhanasaṃ paribbājakaṃ ārabbha bhāsitaṃ, vekhanaso bhante paribbājako bhagavato santike udānaṃ udānesi 『『ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇo』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Ghaṭikārasutta
Pucchā – ghaṭikārasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kosalesu bhante ghaṭikārassa kumbhakārassa gharavatthupadese āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ. Bhagavā bhante tasmiṃ bhūmipadese sitaṃ pātvākāsi, āyasmā ca ānando bhagavantaṃ etadavoca 『『ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya, na akāraṇena tathāgatā sitaṃ pātukarontī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Raṭṭhapālasutta
Pucchā – raṭṭhapālasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – kurūsu bhante rājānaṃ korabyaṃ ārabbha āyasmatā raṭṭhapālattherena bhāsitaṃ. Rājā bhante korabyo āyasmantaṃ raṭṭhapālaṃ etadavoca 『『cattārimāni bho raṭṭhapāla pārijuññāni, yehi pārijuññehi samannāgatā idhekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anāgāriyaṃ pabbajantī』』ti evamādikaṃ vacanaṃ avoca, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
大薩俱羅優陀夷經 問. 賢友,世尊在何處、針對誰、因何事說大薩俱羅優陀夷經? 答. 尊者,是在王舍城(現在的拉杰吉爾),針對薩俱羅優陀夷遊行者而說。尊者,薩俱羅優陀夷遊行者將前幾天在論議堂中各種外道沙門、婆羅門關於世尊和六位導師的談話全部告訴了世尊。是在這種情況下所說。 沙門文祁子經 問. 賢友,世尊在何處、針對誰、因何事說沙門文祁子經? 答. 尊者,是在舍衛城(現在的沙赫特—馬赫特),針對優伽訶摩那遊行者沙門文祁子而說。尊者,優伽訶摩那遊行者沙門文祁子對五支木匠這樣說:"居士,我宣稱具足四法的人是圓滿善巧、最上善巧、達到最上成就、不可戰勝的沙門。"是在這種情況下所說。 小薩俱羅優陀夷經 問. 賢友,世尊在何處、針對誰、因何事說小薩俱羅優陀夷經? 答. 尊者,是在王舍城,針對薩俱羅優陀夷遊行者而說。尊者,薩俱羅優陀夷遊行者對世尊這樣說:"尊者,當我不在這會眾中時,這會眾就坐著談論各種畜生論。但當我來到這會眾中時,這會眾就坐著仰望著我的臉說'讓我們聽沙門優陀夷要說的法。'而當世尊來到這會眾中時,我和這會眾都坐著仰望著世尊的臉說'讓我們聽世尊要說的法。'"是在這種情況下所說。 毗伽那娑經 問. 賢友,世尊在何處、針對誰、因何事說毗伽那娑經? 答. 尊者,是在舍衛城,針對毗伽那娑遊行者而說。尊者,毗伽那娑遊行者在世尊前自說:"這是最上色,這是最上色。"是在這種情況下所說。 伽提迦羅經 問. 賢友,世尊在何處、針對誰、因何事說伽提迦羅經? 答. 尊者,是在拘薩羅國,在伽提迦羅陶師的住處地點,針對尊者阿難而說。尊者,世尊在那地點現微笑,尊者阿難就對世尊說:"尊者,什麼因什麼緣使世尊現微笑?如來不會無因現微笑。"是在這種情況下所說。 拉達帕羅經 問. 賢友,在何處、針對誰、因何事由誰說拉達帕羅經? 答. 尊者,是在俱盧國,由尊者拉達帕羅長老針對俱盧王而說。尊者,俱盧王對尊者拉達帕羅這樣說:"拉達帕羅賢者,這裡有些人具足四種衰退,因為這些衰退,他們才剃除鬚髮,披著袈裟衣,從在家出家,進入無家的生活。"等等話,是在這種情況下所說。
Pucchā – atha kho āvuso āyasmā raṭṭhapālatthero rañño korabyassa kathaṃ paṭhamaṃ dhammuddesaṃ vitthāretvā pakāsesi.
Vissajjanā – atha kho bhante āyasmā raṭṭhapālatthero 『『taṃ kiṃ maññasi mahārāja tvaṃ vīsativassuddesikopi paṇṇavīsativassuddesikopi hatthismimpi katāvī assasmimpi katāvī rathasmimpi katāvī dhanusmimpi katāvī tharusmimpi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro』』ti evamādinā paṭhamaṃ dhammuddesaṃ vitthāretvā pakāsesi.
Pucchā – kathaṃ panāvuso āyasmā raṭṭhapālatthero rañño korabyassa dutiyampi dhammuddesaṃ vitthāretvā pakāsesi.
Vissajjanā – 『『taṃ kiṃ maññasi mahārāja, atthi te koci anusāyiko ābādho』』ti evamādinā bhante āyasmā raṭṭhapālo rañño korabyassa dutiyaṃ dhammuddesaṃ vitthāretvā pakāsesi.
Pucchā – kathaṃ panāvuso āyasmā raṭṭhapālatthero rañño korabyassa tatiyampi dhammuddesaṃ vitthāretvā pakāsesi.
Vissajjanā – 『『taṃ kiṃ maññasi mahārāja, yathā tvaṃ etarahi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresi, lacchasi tvaṃ paratthāpi evamevāhaṃ imeheva pañcahi kāmaguṇehi samappito samaṅgībhūto paricāremī』』ti evamādinā bhante āyasmā raṭṭhapālo rañño korabyassa tatiyaṃ dhammuddesaṃ vitthāretvā pakāsesi.
Pucchā – catutthampi kho āvuso dhammuddesaṃ āyasmā raṭṭhapālatthero rañño korabyassa kathaṃ vitthāretvā pakāsesi.
Vissajjanā – 『『taṃ kiṃ maññasi mahārāja, phītaṃ kuruṃ ajjhāvasasī』』ti evamādinā bhante āyasmā raṭṭhapālatthero rañño korabyassa catutthaṃ dhammuddesaṃ vitthāretvā pakāsesi.
Maghadevasutta
Pucchā – maghadevasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – mithilāyaṃ bhante maghadevaambavane āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ. Bhagavā bhante aññatarasmiṃ padese sitaṃ pātvākāsi, āyasmā ānando bhagavantaṃ etadavoca 『『ko nu kho bhante ko paccayo bhagavato sitassa pātukammāya, na akāraṇena tathāgatā sitaṃ pātukarontī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Madhurasutta
Pucchā – madhurasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – madhurāyaṃ bhante rājānaṃ mādhuraṃ avantiputtaṃ ārabbha āyasmatā mahākaccānattherena bhāsitaṃ, rājā bhante mādhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca 『『brahmaṇā bho kaccāna evamāhaṃsu brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti , no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. Idha bhavaṃ kaccāno kimakkhāyī』』ti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Bodhirājakumārasutta
Pucchā – bodhirājakumārasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – bhaggesu bhante susumāragire bodhiṃ rājakumāraṃ ārabbha bhāsitaṃ. Bodhi bhante rājakumāro bhagavantaṃ etadavoca 『『mayaṃ kho bhante evaṃ hoti. Na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabba』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – evaṃ vutte kho āvuso bodhi rājakumāro bhagavantaṃ kathaṃ pucchi, kathañcassa bhagavā byākāsi.
問. 賢友,然後尊者拉達帕羅長老如何為俱盧王詳細開示第一個法要? 答. 尊者,尊者拉達帕羅長老以"大王,你認為如何?你二十歲或二十五歲時,精通象技、馬技、車技、弓技、劍技,大腿有力、手臂有力,適於作戰,是戰場勇士"等等,詳細開示第一個法要。 問. 賢友,尊者拉達帕羅長老又如何為俱盧王詳細開示第二個法要? 答. 尊者,尊者拉達帕羅以"大王,你認為如何?你有什麼經常性的病痛嗎?"等等,為俱盧王詳細開示第二個法要。 問. 賢友,尊者拉達帕羅長老又如何為俱盧王詳細開示第三個法要? 答. 尊者,尊者拉達帕羅以"大王,你認為如何?如同你現在充分享受著五種欲樂,來世你也能得到'我要同樣充分享受這五種欲樂'嗎?"等等,為俱盧王詳細開示第三個法要。 問. 賢友,尊者拉達帕羅長老又如何為俱盧王詳細開示第四個法要? 答. 尊者,尊者拉達帕羅以"大王,你認為如何?你統治著富庶的俱盧國"等等,為俱盧王詳細開示第四個法要。 摩柯提婆經 問. 賢友,世尊在何處、針對誰、因何事說摩柯提婆經? 答. 尊者,是在彌梯羅城摩柯提婆芒果園,針對尊者阿難而說。尊者,世尊在某處現微笑,尊者阿難對世尊說:"尊者,什麼因什麼緣使世尊現微笑?如來不會無因現微笑。"是在這種情況下所說。 摩偷羅經 問. 賢友,在何處、針對誰、因何事由誰說摩偷羅經? 答. 尊者,是在摩偷羅城,由尊者大迦旃延長老針對阿槃提之子摩偷羅王而說。尊者,阿槃提之子摩偷羅王對尊者大迦旃延這樣說:"迦旃延賢者,婆羅門們這樣說:'婆羅門是最優種姓,其他種姓低劣。婆羅門是白種姓,其他種姓是黑種姓。只有婆羅門才能清凈,非婆羅門不能清凈。婆羅門是梵天之子,從梵天口中生,從梵天生,由梵天造,是梵天的繼承人。'對此尊者迦旃延說什麼?"是在這種情況下所說。 菩提王子經 問. 賢友,世尊在何處、針對誰、因何事說菩提王子經? 答. 尊者,是在跋祇國的修摩揭羅城,針對菩提王子而說。尊者,菩提王子對世尊這樣說:"我們這樣認為:'不能以樂獲得樂,要以苦獲得樂。'"是在這種情況下所說。 問. 賢友,如是說時,菩提王子如何問世尊,世尊又如何回答他?
Vissajjanā – evaṃ vutte bhante bodhirājakumāro bhagavantaṃ etadavoca 『『kīva cirena nu kho bhante bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyā』』ti, bhagavā ca bhante 『『tena hi rājakumāra taṃyevettha paṭipucchissāmi, yathā te khameyya, tathā naṃ byākareyyāsī』』ti, evamādinā vibhajitvā byākāsi.
Pucchā – imañca panāvuso dhammadesanaṃ sutvā bodhirājakumāro imissaṃ dhammadesanāyaṃ pasanno kīdisaṃ pasannākāramakāsi.
Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā bodhirājakumāro 『『aho buddho aho dhammo aho dhammassa svākkhātatā, yatra hi nāma sāyamanusiṭṭho, pāto visesaṃ adhigamissati, pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatī』』ti evamādinā imissaṃ dhammadesanāyaṃ pasanno pasannākāramakāsi.
Aṅgulimālasutta
Pucchā – aṅgulimālasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ aṅgulimālattheraṃ ārabbha bhāsitaṃ. Āyasmā bhante aṅgulimālatthero bhagavantaṃ etadavoca 『『idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ, addasaṃ kho ahaṃ bhante sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ vighātagabbhaṃ disvāna mayhaṃ etadahosi 『『kilissanti vata bho sattā, kilissanti vata bho sattā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Piyajātikasutta
Pucchā – piyajātikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ gahapatiṃ ārabbha bhāsitaṃ, sāvatthiyaṃ bhante aññatarassa gahapatissa ekaputtako piyo manāpo kālaṅkato hoti, tassa kālaṃ kiriyāya neva kammantā paṭibhanti, na bhattaṃ paṭibhāti, so āḷāhanaṃ gantvā kandati 『『kahaṃ ekaputtaka kahaṃ ekaputtakā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Bāhitikasutta
Pucchā – bāhitika suttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante rājānaṃ pasenadiṃ kosalaṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ. Rājā bhante pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca 『『kiṃ nu kho bhante ānanda sobhagavā tathārūpaṃ kāyasamācāraṃ samācareyya, yvassa kāyasamācāro opārambho samaṇehi brāhmaṇehī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Dhammacetiyasutta
Pucchā – dhammacetiyasuttaṃ panāvuso bhagavatā kattha kena saddhiṃ bhāsitaṃ.
Vissajjanā – sakkesu bhante medāḷupe nāma sakyānaṃ nigame raññā pasenadinā kosalena saddhiṃ bhāsitaṃ.
Kaṇṇakatthalasutta
Pucchā – kaṇṇakatthalasuttaṃ panāvuso bhagavatā kattha kena saddhiṃ bhāsitaṃ.
Vissajjanā – uruññāyaṃ bhante kaṇṇakatthale migadāye raññā pasenadinā kosalena saddhiṃ bhāsitaṃ.
Brahmāyusutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena brahmāyusuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
答. 尊者,如是說時,菩提王子對世尊這樣說:"尊者,如果比丘得到如來為導師,需要多長時間才能在現法中以自己的智慧證知、成就並安住于那些善男子正確地從在家出家進入無家生活所追求的無上梵行的終極目標?"世尊以"那麼王子,我要反問你這個問題,你覺得如何就如何回答"等等,詳細解答。 問. 賢友,聽了這法教后,菩提王子對此法教生起信心時,表現出怎樣的信心表現? 答. 尊者,聽了這法教后,菩提王子以"啊,佛陀!啊,正法!啊,正法善說!在此教法中,傍晚受教導的人將在早晨證得殊勝,早晨受教導的人將在傍晚證得殊勝"等等,表現出對此法教的信心。 指鬘經 問. 賢友,世尊在何處、針對誰、因何事說指鬘經? 答. 尊者,是在舍衛城(現在的沙赫特—馬赫特),針對尊者指鬘長老而說。尊者,尊者指鬘長老對世尊這樣說:"尊者,我在上午時分,穿好衣服,拿著缽和衣進入舍衛城乞食。我在舍衛城次第乞食時,看見一位難產的婦女,生產艱難,見此我想:'眾生確實受苦啊,眾生確實受苦啊。'"是在這種情況下所說。 愛生經 問. 賢友,世尊在何處、針對誰、因何事說愛生經? 答. 尊者,是在舍衛城,針對某位居士而說。尊者,舍衛城某位居士唯一的、可愛可意的兒子去世了,因其死亡,他不能工作,不能進食,他去火葬場哭泣說:"唯一的兒子在哪裡?唯一的兒子在哪裡?"是在這種情況下所說。 外衣經 問. 賢友,在何處、針對誰、因何事由誰說外衣經? 答. 尊者,是在舍衛城,由法藏師阿難長老針對拘薩羅國波斯匿王而說。尊者,拘薩羅國波斯匿王對尊者阿難這樣說:"尊者阿難,世尊會否從事那種身行,那種身行會受到沙門婆羅門的指責?"是在這種情況下所說。 法塔經 問. 賢友,世尊在何處與誰說法塔經? 答. 尊者,是在釋迦族的美德羅波聚落,與拘薩羅國波斯匿王一起說。 乾陀迦陀羅經 問. 賢友,世尊在何處與誰說乾陀迦陀羅經? 答. 尊者,是在郁琉尼亞的乾陀迦陀羅鹿野苑,與拘薩羅國波斯匿王一起說。 梵摩經 問. 賢友,等正覺者在何處、針對誰、因何事說梵摩經?
Vissajjanā – videhesu bhante mithilāyaṃ maghadevaambavane brahmāyuṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Brahmāyu bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā aṭṭhapañhāni pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – tattha āvuso uttaro māṇavo kathaṃ bhagavato dvattiṃsamahāpurisalakkhaṇehi samannāgatataṃ attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Vissajjanā – tattha bhante uttaro māṇavo 『『suppatiṭṭhitapādo kho pana so bhavaṃ gotamo, idampi tassa bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavatī』』ti evamādinā bhagavato dvattiṃsamahāpurisalakkhaṇehi samannāgatataṃ attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Pucchā – aparampi āvuso uttaro māṇavo bhagavato gamanakāle kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Vissajjanā – aparampi bhante uttaro māṇavo bhagavato gamanakāle paṭhamaṃ dakkhiṇaṃ pāduddharaṇādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Pucchā – aparampi āvuso uttaro māṇavo bhagavato antaragharaṃ pavisanakāle kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Vissajjanā – aparampi bhante uttaro māṇavo bhagavato antaragharaṃ pavisanakāle na kāyassa unnamanādikaṃ pāsādikaṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Pucchā – aparampi āvuso uttaro māṇavo bhagavato bhojanakāle kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Vissajjanā – aparampi bhante uttaro māṇavo bhagavato bhojanakāle pattodakādikaṃ paṭiggahaṇādikāle na pattassa unnamanādikaṃ bhagavato pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Pucchā – aparampi āvuso uttaro māṇavo bhagavato bhuttāvikāle kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Vissajjanā – aparampi bhante uttaro māṇavo bhagavato bhuttāvikāle pattodanādikaṃ paṭiggaṇhādikāle na pattassa unnamanādikaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Pucchā – aparampi āvuso uttaro māṇavo bhagavato cīvaradhāraṇe ca ārāmagatakāle ca dhammadesanākāle ca sabbairiyāpathesu ca kīdisaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Vissajjanā – aparampi bhante uttaro māṇavo bhagavato cīvaradhāraṇakāle ca ārāmagatakāle ca sabbesu ca iriyāpathesu na accukkaṭṭhādikaṃ pāsādikaṃ ākāraṃ disvā ca sallakkhetvā ca attano ācariyassa brahmāyussa brāhmaṇassa sampaṭivedesi.
Pucchā – kathañcāvuso brahmāyu brahmaṇo bhagavantaṃ pucchi, kathañcassa bhagavā byākāsi.
答. 尊者,是在毗提訶國的彌梯羅城摩柯提婆芒果園,針對梵摩婆羅門而說。尊者,梵摩婆羅門來到世尊處問了八個問題,是在這種情況下所說。 問. 賢友,在那裡優多羅學童如何向他的老師梵摩婆羅門說明世尊具足三十二大人相? 答. 尊者,優多羅學童以"尊者喬達摩是足下平穩立地者,這是尊者喬達摩大人的大人相"等等,向他的老師梵摩婆羅門說明世尊具足三十二大人相。 問. 賢友,優多羅學童又看到並觀察到世尊行走時有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊行走時先抬右足等姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,優多羅學童又看到並觀察到世尊進入住處時有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊進入住處時身體不上下襬動等端莊姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,優多羅學童又看到並觀察到世尊用餐時有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊在接受缽水等時不讓缽上下襬動等端莊姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,優多羅學童又看到並觀察到世尊用餐後有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊在接受缽中剩飯等時不讓缽上下襬動等端莊姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,優多羅學童又看到並觀察到世尊穿衣時、到園林時、說法時及一切威儀中有怎樣的端莊姿態,並向他的老師梵摩婆羅門說明? 答. 尊者,優多羅學童看到並觀察到世尊在穿衣時、到園林時及一切威儀中不過於僵硬等端莊姿態,並向他的老師梵摩婆羅門說明。 問. 賢友,梵摩婆羅門如何問世尊,世尊又如何回答他?
Vissajjanā – 『『kathaṃ kho brāhmaṇo hoti, kathaṃ bhavati vedagū. Tevijjo bho kathaṃ hoti, sottiyo kinti vuccati. Arahaṃ bho kathaṃ hoti, kathaṃ bhavati kevalī. Muni ca bho kathaṃ hoti, buddho kinti pavuccatī』』ti – evaṃ kho bhante brahmāyu brāhmaṇo bhagavantaṃ pañhaṃ apucchi. Bhagavā bhante–
『『Pubbenivāsaṃ yo vedi, saggāpāyañca passati;
Atho jātikkhayaṃ patto, abhiññāvosito muni;
Cittaṃ visuddhaṃ jānāti, muttaṃ rāgehi sabbaso;
Pahīnajātimaraṇo, brahmacariyassa kevalī;
Pāragū sabbadhammānaṃ, buddho tādī pavuccatī』』ti –
Evaṃ kho bhante bhagavā brahmāyussa brāhmaṇassa vibhajitvā byākāsi.
Pucchā – imañca panāvuso bhagavato byākaraṇaṃ sutvā brahmāyu brāhmaṇo bhagavati kīdisaṃ nipaccakāraṃ akāsi, kathañcassa bhagavā punapi anupubbiṃ dhammakathaṃ kathesi.
Vissajjanā – imañca pana bhante bhagavato byākaraṇaṃ sutvā brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti 『『brahmāyu ahaṃ bho gotama brāhmaṇo, brahmāyu ahaṃ bho gotama brāhmaṇo』』ti, evaṃ paramanipaccakāraṃ akāsi, bhagavā ca bhante dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi, evaṃ kho bhante brahmāyussa brāhmaṇassa bhagavā anupubbiṃ kathaṃ kathesi.
Pucchā – imañca panāvuso dammadesanaṃ sutvā brahmāyussa brāhmaṇassa kīdiso dhammābhisamayo ahosi.
Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā brahmāyussa brāhmaṇassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi 『『yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma』』nti.
Selasutta
Pucchā – selasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – aṅguttarāpesu bhante āpaṇe nāma aṅguttarāpānaṃ nigameselaṃ brāhmaṇaṃ ārabbha bhāsitaṃ. Selo bhante brāhmaṇo sapariso bhagavantaṃ upasaṅkamitvā bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Paripuṇṇakāyo suruci, sujāto cārudassano;
Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā;
Narassa hi sujātassa, ye bhavanti viyañcanā;
Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.
Assalāyanasutta
Pucchā – assalāyanasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante assalāyanaṃ māṇavaṃ ārabbha bhāsitaṃ, assalāyano bhante māṇavo mahatā brāhmaṇagaṇena saddhiṃ bhagavantaṃ upasaṅkamitvā etadavoca 『『brāhmaṇā bho gotama evamāhaṃsu 『brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo. Brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā』ti, idha bhavaṃ gotamo kimāhā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Ghoṭamukhasutta
Pucchā – ghoṭamukhasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
答. 尊者,梵摩婆羅門這樣問世尊:"如何是婆羅門?如何是明達者?如何是三明者?如何稱為精通吠陀者?如何是阿羅漢?如何是完全者?如何是牟尼?如何稱為佛陀?"世尊回答說: "誰知過去生,見天界地獄, 又證生滅盡,牟尼具神通; 知心完全凈,解脫一切貪, 舍離生與死,梵行得圓滿; 通達諸法者,稱為是佛陀。" 尊者,世尊就這樣為梵摩婆羅門詳細解答。 問. 賢友,聽了世尊這回答后,梵摩婆羅門對世尊表現出怎樣的恭敬,世尊又如何為他次第說法? 答. 尊者,聽了世尊這回答后,梵摩婆羅門從座位起身,整理上衣搭在一肩,頭面頂禮世尊足,以口親吻世尊足,以手撫摸,並說出自己的名字:"尊者喬達摩,我是婆羅門梵摩,尊者喬達摩,我是婆羅門梵摩。"這樣表現出最高的恭敬。尊者,世尊開示佈施、持戒、生天的話,欲樂的過患、墮落、污染,出離的功德。就這樣世尊為梵摩婆羅門次第說法。 問. 賢友,聽了這法教后,梵摩婆羅門獲得怎樣的法證悟? 答. 尊者,聽了這法教后,梵摩婆羅門就在那座位上生起遠塵離垢的法眼:"凡是集起之法,都是滅盡之法。" 謝羅經 問. 賢友,世尊在何處、針對誰、因何事說謝羅經? 答. 尊者,是在央掘多羅波的阿波那鎮,針對謝羅婆羅門而說。尊者,謝羅婆羅門與其隨眾來到世尊處,面對面以適當的偈頌讚嘆世尊,是在這種情況下所說: "身相圓滿光明耀,生來莊嚴悅人目; 世尊金色光燦爛,牙齒潔白具精進; 凡是善生人所具,一切相好之標記; 皆在您身上顯現,具足大人諸相好。" 阿攝羅耶那經 問. 賢友,世尊在何處、針對誰、因何事說阿攝羅耶那經? 答. 尊者,是在舍衛城(現在的沙赫特—馬赫特),針對阿攝羅耶那青年而說。尊者,阿攝羅耶那青年與眾多婆羅門一起來到世尊處這樣說:"尊者喬達摩,婆羅門們這樣說:'婆羅門是最優種姓,其他種姓低劣。婆羅門是白種姓,其他種姓是黑種姓。只有婆羅門才能清凈,非婆羅門不能清凈。婆羅門是梵天之子,從梵天口中生,從梵天生,由梵天造,是梵天的繼承人。'對此尊者喬達摩說什麼?"是在這種情況下所說。 喬達木卡經 問. 賢友,在何處、針對誰、因何事由誰說喬達木卡經?
Vissajjanā – bārāṇasiyaṃ bhante khemiyambavane ghoṭamukhaṃ brāhmaṇaṃ ārabbha āyasmatā udenena bhāsitaṃ. Ghoṭamukho bhante brāhmaṇo āyasmantaṃ udenaṃ caṅkamantaṃ anucaṅkamamāno evamāha 『『ambho samaṇa natthi dhammiko paribbajo, evaṃ me ettha hoti, tañca kho bhavantarūpānaṃ vā adassanā, yo vā panettha dhammā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Caṅkīsutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena caṅkīsuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kosalesu bhante opāsāde nāma kosalānaṃ nigame kāpaṭikaṃ māṇavaṃ ārabbha bhāsitaṃ, kāpaṭiko bhante māṇavo bhagavantaṃ etadavoca 『『yadidaṃ bho gotama brāhmaṇānaṃ porāṇaṃ mantapadaṃ itihitihaparamparāya piṭakasampadāya, tattha ca brāhmaṇā ekaṃsena niṭṭhaṃ gacchanti 『idameva saccaṃ moghamañña』nti, idha bhavaṃ gotamo kimāhā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Esukārīsutta
Pucchā – esukārīsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante esukāriṃ brāhmaṇaṃ ārabbha bhāsitaṃ, esukārī bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā etadavoca 『『brāhmaṇā bho gotama catasso pāricariyā paññapenti, brāhmaṇassa pāricariyaṃ paññapenti, khattiyassa pāricariyaṃ paññapenti, vessassa pāricariyaṃ paññapenti, suddassa pāricariyaṃ paññapentī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Dhanañjānisutta
Pucchā – dhanañjānisuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – rājagahe bhante dhanañjāniṃ brāhmaṇaṃ ārabbha āyasmatā sāriputtattherena dhammasenāpatinā bhāsitaṃ, dhanañjāni bhante brāhmaṇo pamādavihāraṃ vihāsi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – atha kho āvuso āyasmā sāriputtatthero dhammasenāpati kathaṃ dhanañjāniṃ brāhmaṇaṃ pucchi, kathañca so āyasmato sāriputtattherassa dhammasenāpatissa ārocesi.
Vissajjanā – 『『kaccāsi dhanañjāni appamatto』』ti, evaṃ kho bhante āyasmā sāriputtatthero dhammasenāpati dhanañjāniṃ brāhmaṇaṃ pucchi, dhanañjāni ca bhante brāhmaṇo 『『kuto bho sāriputta amhākaṃ appamādo, yesaṃ no mātāpitaro posetabbā』』ti, evamādinā āyasmato sāriputtassa dhammasenāpatissa ārocesi.
Pucchā – evaṃ vutte kho āvuso āyasmā sāriputtatthero dhammasenāpati dhanañjānissa brāhmaṇassa kīdisaṃ dhammakathaṃ kathesi.
Vissajjanā – evaṃ vutte bhante āyasmā sāriputtatthero dhammasenāpati 『『taṃ kiṃ maññasi dhanañjāni, idhekacco mātāpitūnaṃ hetu adhammacārī visamacārī assa, tamenaṃ adhammacariyā visamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyu』』nti, evamādinā dhanañjānissa brāhmaṇassa dhammakathaṃ kathesi.
Pucchā – puna pi āvuso āyasmā sāriputtatthero dhammasenāpati kathaṃ dhanañjānissa brāhmaṇassa aparenapi pariyāyena anusāsaniṃ adāsi.
Vissajjanā – punapi bhante āyasmā sāriputtatthero dhammasenāpati 『『taṃ kiṃ maññasi dhanañjāni, yo vā mātāpitūnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitūnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo』』ti, evamādinā dhanañjānissa brāhmaṇassa aparenapi pariyāyena ovādamadāsi.
答. 尊者,是在波羅奈城(現在的瓦拉納西)凱米亞芒果園,由尊者優陀那針對喬達木卡婆羅門而說。尊者,喬達木卡婆羅門一邊隨尊者優陀那經行,一邊這樣說:"沙門先生,沒有正當的遊行生活,我對此這樣認為,那是因為沒有見到像尊者這樣的人,或者是因為這其中的法。"是在這種情況下所說。 戰奇經 問. 賢友,等正覺者在何處、針對誰、因何事說戰奇經? 答. 尊者,是在拘薩羅國的歐帕薩達鎮,針對迦波提迦青年而說。尊者,迦波提迦青年對世尊這樣說:"尊者喬達摩,關於婆羅門古老的咒語文句,經由相傳、經由傳承、經由傳本,婆羅門對此一向下定論說'只有這是真實,其他都是虛妄',對此尊者喬達摩說什麼?"是在這種情況下所說。 埃蘇迦利經 問. 賢友,世尊在何處、針對誰、因何事說埃蘇迦利經? 答. 尊者,是在舍衛城,針對埃蘇迦利婆羅門而說。尊者,埃蘇迦利婆羅門來到世尊處這樣說:"尊者喬達摩,婆羅門規定四種服侍:規定對婆羅門的服侍,規定對剎帝利的服侍,規定對吠舍的服侍,規定對首陀羅的服侍。"是在這種情況下所說。 陀然阇尼經 問. 賢友,在何處、針對誰、因何事由誰說陀然阇尼經? 答. 尊者,是在王舍城,由法將舍利弗長老針對陀然阇尼婆羅門而說。尊者,陀然阇尼婆羅門住于放逸,是在這種情況下所說。 問. 賢友,然後法將舍利弗長老如何問陀然阇尼婆羅門,他又如何告訴法將舍利弗長老? 答. 尊者,法將舍利弗長老這樣問陀然阇尼婆羅門:"陀然阇尼,你是否不放逸?"尊者,陀然阇尼婆羅門以"舍利弗先生,我們怎麼能不放逸呢?我們要養活父母"等等告訴法將舍利弗長老。 問. 賢友,如是說時,法將舍利弗長老為陀然阇尼婆羅門說了怎樣的法? 答. 尊者,如是說時,法將舍利弗長老以"陀然阇尼,你認為如何?如果有人因為父母而行非法、行不正,因為這非法行、不正行,獄卒們會把他拖入地獄"等等,為陀然阇尼婆羅門說法。 問. 賢友,法將舍利弗長老又如何以另一方式給陀然阇尼婆羅門教導? 答. 尊者,法將舍利弗長老又以"陀然阇尼,你認為如何?一個因為父母而行非法、行不正的人,和一個因為父母而行正法、行正直的人,哪一個更好?"等等,以另一方式給陀然阇尼婆羅門教導。
Pucchā – aparabhāge pi āvuso āyasmā sāriputtatthero dhammasenāpati kathaṃ dhanañjānissa brāhmaṇassa maraṇasamaye dhammakathaṃ kathesi, kathañcassa abhisamparāyo ahosi.
Vissajjanā – aparabhāge pi bhante āyasmā sāriputtatthero dhammasenāpati dhanañjānissa brāhmaṇassa maraṇasamayepi cattāro brahmavihāre desesi, dhanañjāni ca bhante brāhmaṇo kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.
Vāseṭṭhasutta
Pucchā – vāseṭṭhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – icchānaṅgale bhante vāseṭṭhaṃ māṇavaṃ ārabbha bhāsitaṃ. Vāseṭṭho bhante māṇavo bhagavantaṃ gāthāhi ajjhabhāsi –
『『Anuññātapaṭiññātā, tevijjā mayamasmubho;
Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo.
Tevijjānaṃ yadakkhātaṃ, tatra kevalinesmase;
Padakasmā veyyākaraṇā, jappe ācariyasādisā;
Tesaṃ no jātivādasmiṃ, vivādo atthi gotama.
Jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati;
Ahañca kammunā brūmi, evaṃ jānāhi cakkhuma.
Tena sakkoma ñāpetuṃ, aññaṃmaññaṃ mayaṃ ubho;
Bhavantaṃ puṭṭhumāgamā, sambuddhaṃ iti vissutaṃ.
Candaṃ yathā khayātītaṃ, pecca pañjalikā janā;
Vandanā namassanti, evaṃ lokasmiṃ gotamaṃ.
Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ;
Jātiyā brāhmaṇo hoti, udāhu bhavati kammunā;
Ajānataṃ no pabrūhi, yathā jānemu brāhmaṇanti.
Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Subhasutta
Pucchā – subhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante subhaṃ māṇavaṃ todeyyaputtaṃ ārabbha bhāsitaṃ. Subho bhante māṇavo todeyyaputto bhagavantaṃ upasaṅkamitvā etadavoca 『『brāhmaṇā bho gotama evamāhaṃsu』 gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ, na pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusalanti, idha bhavaṃ gotamo kimāhā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – puna pi āvuso subho māṇavo todeyyaputto kathaṃ bhagavantaṃ pucchi, kathañca bhagavā vibhajja byākāsi.
Vissajjanā – 『『brāhmaṇā bho gotama evamāhaṃsu 『mahaṭṭhamidaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ, gharāvāsakammaṭṭhānaṃ mahapphalaṃ hoti. Appaṭṭhamidaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ, pabbajjā kammaṭṭhānaṃ appaphalaṃ hotī』ti. Idha bhavaṃ gotamo kimāhā』』ti. Evaṃ kho bhante subho māṇavo todeyyaputto punapi bhagavantaṃ pucchi. Bhagavā ca bhante 『『etthāpi kho ahaṃ māṇava vibhajjavādā, nāhamettha ekaṃsavādoti』』 evamādinā vibhajja byākāsi.
Saṅgāravasutta
Pucchā – saṅgāravasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kosalesu bhante cañcalikappe nāma gāme saṅgāravaṃ māṇavaṃ ārabbha bhāsitaṃ, saṅgāravo bhante māṇavo bhagavantaṃ etadavoca 『『santi kho bho gotama eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. Tatra bho gotama ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesaṃ bhavaṃ gotamo katamo』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Devadahasutta
Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena devadahasuttaṃ kattha kaṃ ārabbha bhāsitaṃ.
問. 賢友,在後來法將舍利弗長老如何在陀然阇尼婆羅門臨終時為他說法,他的來世又如何? 答. 尊者,在後來法將舍利弗長老在陀然阇尼婆羅門臨終時也為他教導四梵住,尊者,陀然阇尼婆羅門身壞命終后往生梵天界。 婆私陀經 問. 賢友,世尊在何處、針對誰、因何事說婆私陀經? 答. 尊者,是在伊車能伽羅,針對婆私陀青年而說。尊者,婆私陀青年以偈頌對世尊說: "我倆都被認可承認,為三明婆羅門, 我是波卡拉沙提的,他是多樓卡的學生。 三明所說的一切,我們都已精通, 經句和語法分析,誦習如同老師。 我們之間對出身論,有爭議,喬達摩。 婆羅門憑生為貴,婆羅豆婆子如是說; 我則說靠行為成,具眼者請知此義。 我們雙方都不能使,對方接受自己說; 故來請問具名聲,被稱為正等覺者。 如人合掌敬禮拜,圓滿之月高掛空; 世間之人同樣敬,禮拜喬達摩尊。 世間生起具眼者,我們問喬達摩: 婆羅門憑生為貴?還是依靠其行為? 請為我等無知者,開示何為婆羅門。" 是在這種情況下所說。 須婆經 問. 賢友,世尊在何處、針對誰、因何事說須婆經? 答. 尊者,是在舍衛城,針對都提耶之子須婆青年而說。尊者,都提耶之子須婆青年來到世尊處這樣說:"尊者喬達摩,婆羅門們這樣說:'在家者能成就正確、善巧的法,出家者不能成就正確、善巧的法。'對此尊者喬達摩說什麼?"是在這種情況下所說。 問. 賢友,都提耶之子須婆青年又如何問世尊,世尊又如何分別解答? 答. 尊者,都提耶之子須婆青年又這樣問:"尊者喬達摩,婆羅門們這樣說:'在家生活的事業是大事、要務、大業、大所作,所以在家生活的業處有大果報。出家生活的事業是小事、要務、小業、小所作,所以出家生活的業處有小果報。'對此尊者喬達摩說什麼?"尊者,世尊以"在這裡,青年,我是分別論者,我在這裡不是一向論者"等等分別解答。 桑伽羅婆經 問. 賢友,世尊在何處、針對誰、因何事說桑伽羅婆經? 答. 尊者,是在拘薩羅國旃遮利迦村,針對桑伽羅婆青年而說。尊者,桑伽羅婆青年對世尊這樣說:"尊者喬達摩,有一些沙門婆羅門宣稱已在現法中以證智達到最上圓滿的初梵行。尊者喬達摩,在這些宣稱已在現法中以證智達到最上圓滿的初梵行的沙門婆羅門中,尊者喬達摩屬於哪一類?"是在這種情況下所說。 提婆達訶經 問. 賢友,那以智見為阿羅漢、正等覺者的世尊在何處、針對誰說提婆達訶經?
Vissajjanā – sakkesu bhante devadahe nāma sakyānaṃ nigame samma hule bhikkhū ārabbha bhāsitaṃ.
Pañcattayasutta
Pucchā – pañcattayasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Kintisutta
Pucchā – kintisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – pisinārāyaṃ bhante baliharaṇe nāma vanasaṇḍe sambahule bhikkhū ārabbha bhāsitaṃ.
Pucchā – tattha āvuso bhagavā kathaṃ paṭhamaṃ bhikkhū paṭipucchitvā ovādamadāsi, yo bahujanassa atthāya hitāya sukhāya saṃvattati.
Vissajjanā – tattha bhante bhagavā 『『kinti vo bhikkhave mayi hoti, cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā, senāsanahetu vā, itibhavābhavahetu vā samaṇo gotamo dhammaṃ desetī』』ti bhikkhū pucchitvā 『『tasmātiha bhikkhave ye vo mayā dhammā abhiññā desitā. Seyyathidaṃ, cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ』』 evamādinā bhante bhikkhūnaṃ ovādamadāsi.
Pucchā – kathañcāvuso bhagavā tattha dutiyampi bhikkhūnaṃ ovādaṃ adāsi. Yo bahujanassa atthāya hitāya sukhāya saṃvattati.
Vissajjanā – tattha bhante bhagavā 『『tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyā aññatarassa bhikkhuno āpatti, siyā vītikkamo. Tatra bhikkhave na codanāya taritabbaṃ puggalo upaparikkhitabbo』』ti evamādinā bhikkhūnaṃ dutiyampi ovādamadāsi.
Pucchā – kathañcāvuso bhagavā tattha tatiyampi bhikkhūnaṃ ovādaṃ adāsi, yo bahujanassa atthāya hitāya sukhāya saṃvattati.
Vissajjanā – 『『tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṃhāro uppajjeyya diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhī』』ti evamādinā bhante bhagavā tattha tatiyampi bhikkhūnaṃ ovādamadāsi.
Pucchā – tenāvuso bhikkhunā evaṃ satthu ovādānusāsanikārinā āyasmā nu te bhikkhu akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti parehi puṭṭhena kathaṃ sammā byākaramānena byākātabbaṃ.
Vissajjanā – 『『idhāhaṃ āvuso yena bhagavā tenupasaṅkamiṃ, tassa me bhagavā dhammaṃ desesi, tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ, taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu kusale patiṭṭhahiṃsū』』ti. Evaṃ kho bhante tena bhikkhunā evaṃ satthu ovādānusāsanikārinā parehi puṭṭhena sammā byākaramānena byākātabbaṃ.
Sāmagāmasutta
Pucchā – sāmagāmasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
答. 尊者,是在釋迦族的提婆達訶鎮,針對一些比丘而說。 五三經 問. 賢友,世尊在何處、針對誰說五三經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 如何經 問. 賢友,世尊在何處、針對誰說如何經? 答. 尊者,是在毗舍離(現在的吠舍離)巴利訶拉那林園,針對眾多比丘而說。 問. 賢友,在那裡世尊如何首先問比丘后給予教導,這教導有益於眾人的利益、福祉與安樂? 答. 尊者,在那裡世尊先問比丘們:"比丘們,你們對我有什麼看法?沙門喬達摩是爲了衣服而說法,爲了飲食而說法,爲了住所而說法,爲了此生彼生而說法?"問后以"因此,比丘們,我以證智所說的諸法,即:四念處、四正勤、四神足、五根、五力、七覺支、八聖道分。在這裡,你們所有人都應和合、歡喜、不諍論地學習"等等給予比丘們教導。 問. 賢友,世尊如何給予比丘們第二個教導,這教導有益於眾人的利益、福祉與安樂? 答. 尊者,世尊以"比丘們,當你們和合、歡喜、不諍論地學習時,如果有某比丘犯戒、違犯,在這裡不應急於指責,應該先觀察此人"等等給予比丘們第二個教導。 問. 賢友,世尊如何給予比丘們第三個教導,這教導有益於眾人的利益、福祉與安樂? 答. 尊者,世尊以"比丘們,當你們和合、歡喜、不諍論地學習時,如果彼此間生起言語衝突、見解對立、心生嫌惡、不快、不滿"等等給予比丘們第三個教導。 問. 賢友,當這樣遵循導師教導的比丘被他人問"尊者是否使比丘們從不善法出離而住立於善法?"時,應如何正確回答? 答. 尊者,那比丘應這樣正確回答:"朋友,我來到世尊這裡,世尊為我說法,我聽了那法后對那些比丘們說,那些比丘聽了那法后從不善法出離而住立於善法。" 沙摩迦經 問. 賢友,世尊在何處、針對誰、因何事說沙摩迦經?
Vissajjanā – sakkesu bhante sāmagāme nāma sakyānaṃ nigame āyasmantañca ānandaṃ āyasmantañca cundaṃ ārabbha bhāsitaṃ, āyasmā ca bhante ānando āyasmā ca cundo yena bhagavā tenupasaṅkamisu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca 『『ayaṃ bhante cundo samaṇuddeso evamāha 『nigaṇṭho bhante nāṭaputto pāvāyaṃ adhunā kālaṅkato, tassa kālaṅkiriyāya bhinnā nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti…pe… bhinnathūpe appaṭisaraṇe』ti. Tassa mayhaṃ bhante evaṃ hoti 『māheva bhagavato accayena saṅghe vivādo uppajji, svāssa vivādo bahujanaahitāya bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussāna』nti』』. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Sunakkhattasutta
Pucchā – sunakkhattasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante sunakkhattaṃ licchaviputtaṃ ārabbha bhāsitaṃ, sunakkhatto bhante licchaviputto bhagavantaṃ upasaṅkamitvā etadavoca 『『sutaṃ metaṃ bhante sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmāti. Kacci te bhante bhikkhū sammadeva aññaṃ byākaṃsu, udāhu santetthekacce bhikkhū adhimānena aññaṃ byākaṃsū』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Āneñjasappāyasutta
Pucchā – āneñjasappāyasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame sambahule bhikkhū ārabbha bhāsitaṃ.
Gaṇakammoggallānasutta
Pucchā – gaṇakamoggallānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante gaṇakamoggallānaṃ brāhmaṇaṃ ārabbha bhāsitaṃ, gaṇakamoggallāno bhante brāhmaṇo bhagavantaṃ upasaṅkamitvā etadavoca 『『seyyāthāpi bho gotama imassa migāramātupāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ yāva pacchimasopānakaḷevarā…pe… sakkā nukho bho gotama imasmimpi dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññapetu』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – evaṃ vutte kho āvuso gaṇakamoggallāno brāhmaṇo bhagavantaṃ kiṃ avoca, kathañcassa bhagavā byākāsi.
Vissajjanā – evaṃ vutte bhante gaṇakamoggallāno brāhmaṇo bhagavantaṃ etadavoca 『『kiṃ nu kho bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadīyamānā evaṃ anusāsīyamānā sabbe accantaṃ niṭṭhaṃ nibbānaṃ ārodhenti, udāhu ekacce nārādhentī』』ti, bhagavā ca bhante 『『appekacce kho brāhmaṇa mama sāvakā mayā evaṃ ovadīyamānā evaṃ anusāsīyamānā accantaṃ niṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādhentī』』ti evamādinā gaṇakamoggallānassa brāhmaṇassa byākāsi.
Pucchā – imañca panāvuso dhammadesanaṃ sutvā gaṇako moggallāno imasmiṃ dhammavinaye pasanno kīdisaṃ pasannākāramakāsi.
答. 尊者,是在釋迦族的沙摩迦鎮,針對尊者阿難和尊者純陀而說。尊者,尊者阿難和尊者純陀來到世尊處,來到后禮敬世尊,坐在一旁。坐在一旁的尊者阿難對世尊這樣說:"尊者,這位沙門學童純陀這樣說:'尊者,尼干陀若提子最近在波婆城去世了,他死後,尼干陀眾分裂成兩派,生起爭論、爭吵、爭執,以言詞如刀劍互相傷害......塔已破壞,無所依怙。'尊者,我這樣想:'千萬不要在世尊去世后僧團中生起諍論,這種諍論將導致眾人的不利、不安樂,導致許多人的損害、不利、痛苦,導致天人的不利與痛苦。'"是在這種情況下所說。 善宿經 問. 賢友,世尊在何處、針對誰、因何事說善宿經? 答. 尊者,是在毗舍離(現在的吠舍離),針對離車子善宿而說。尊者,離車子善宿來到世尊處這樣說:"尊者,我聽說很多比丘在世尊面前宣稱證得了阿羅漢果:'生已盡,梵行已立,所作已辦,不受後有,我們如實知道。'尊者,這些比丘是否正確地宣稱證果,或者其中有些比丘是因增上慢而宣稱證果?"是在這種情況下所說。 不動利經 問. 賢友,世尊在何處、針對誰、因何事說不動利經? 答. 尊者,是在俱盧國的甘馬沙曇馬鎮,針對眾多比丘而說。 算數目犍連經 問. 賢友,世尊在何處、針對誰、因何事說算數目犍連經? 答. 尊者,是在舍衛城,針對算數目犍連婆羅門而說。尊者,算數目犍連婆羅門來到世尊處這樣說:"尊者喬達摩,就像在彌佉羅母講堂中可以看到逐步的學習、逐步的工作、逐步的道路,直到最後的階梯......尊者喬達摩,在這法與律中是否也能同樣規定逐步的學習、逐步的工作、逐步的道路?"是在這種情況下所說。 問. 賢友,如是說時,算數目犍連婆羅門對世尊說什麼,世尊又如何回答他? 答. 尊者,如是說時,算數目犍連婆羅門對世尊這樣說:"尊者喬達摩的弟子們在被尊者喬達摩這樣教導、這樣指導時,是否都證得最終目標涅槃,還是有些人不證得?"尊者,世尊以"婆羅門,我的一些弟子在被我這樣教導、這樣指導時,證得最終目標涅槃,有些人不證得"等等回答算數目犍連婆羅門。 問. 賢友,聽了這法教后,算數目犍連對這法與律生起信心時,表現出怎樣的信心表現?
Vissajjanā – imañca pana bhante dhammadesanaṃ sutvā gaṇakamoggallāno brāhmaṇo 『『ye me bho gotama puggalā asaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā』』ti evamādinā imasmiṃ dhammavinaye pasanno pasannākāramakāsi.
Gopakamoggallānasutta
Pucchā – gopakamoggallānasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – rājagahe bhante gopakamoggallānaṃ brāhmaṇaṃ ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhāsitaṃ, gopakamoggallāno bhante brāhmaṇo āyasmantaṃ ānandaṃ etadavoca 『『atthi nu kho bho ānanda ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato, yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddho』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso tattha āyasmatā ānandattherena dhammabhaṇḍāgārikena bhikkhuno pasādanīyā dhammā pakāsitā, ye tena bhagavatā jānatā passatā arahatā sammāsambuddhena akkhātā. Yehi ca samannāgataṃ bhikkhuṃ aññe bhikkhū sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garuṃ katvā upanissāya vihareyyuṃ.
Vissajjanā – idha brāhmaṇa bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, yeme dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhāti evamādinā bhante tattha āyasmatā ānandattherena dhammabhaṇḍāgārikena dasa pasādanīyā dhammā pakāsitā. Ye tena bhagatā jānatā passatā arahatā sammāsambuddhena akkhātā, yehi samannāgataṃ bhikkhuṃ etarahi bhikkhū sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garuṃ katvā upanissāya vihareyyuṃ.
Pucchā – evaṃ vutte kho āvuso vassakāro brāhmaṇo magadhamahāmatto kīdisaṃ pasaṃsāvacanaṃ kathesi, kathañcassa āyasmā ānandatthero dhammabhaṇḍāgāriko taṃ vacanaṃ paṭisodhetvā pakāsesi.
Vissajjanā – evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaṃ senāpatiṃ āmantesi 『『taṃ kiṃ maññasi bhavaṃ senāpati, yadi me bhonto sakkātabbaṃ sakkaronti, garuṃ kātabbaṃ garuṃ karonti, mānetabbaṃ mānenti, pūjetabbaṃ pūjentī』』ti evamādikaṃ pasaṃsāvacanaṃ kathesi, āyasmā ca bhante ānando 『『na ca kho brāhmaṇa so bhagavā sabbaṃ jhānaṃ vaṇṇesi, napi so bhagavā sabbaṃ jhānaṃ na vaṇṇesī』』ti evamādinā taṃ vacanaṃ paṭisodhetvā pakāsesi.
Mahāpuṇṇamasutta
Pucchā – mahāpuṇṇamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante aññataraṃ saṭṭhimattānaṃ padhānīyabhikkhūnaṃ saṅghattheraṃ bhikkhuṃ ārabbha bhāsitaṃ, aññataro bhante
Saṭṭhimattānaṃ padhānīyabhikkhūnaṃ saṅghatthero bhikkhu uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca 『『puccheyyāhaṃ bhante bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
答. 尊者,聽了這法教后,算數目犍連婆羅門這樣表現信心:"尊者喬達摩,有些人不是出於信仰而出家,而是爲了生計而從在家到非家生活"等等,對這法與律表現出信心。 護眼目犍連經 問. 賢友,在何處、針對誰、因何事由誰說護眼目犍連經? 答. 尊者,是在王舍城(現在的拉杰吉爾),由法藏師尊者阿難針對護眼目犍連婆羅門而說。尊者,護眼目犍連婆羅門對尊者阿難這樣說:"阿難賢者,是否有任何一位比丘完全具足那位尊者喬達摩——阿羅漢、正等覺者所具足的一切法?"是在這種情況下所說。 問. 賢友,在那裡法藏師尊者阿難如何開示比丘應當具備的令人生信之法,這些是那位知見者、阿羅漢、正等覺者所說的。具備這些法的比丘,其他比丘會尊重、恭敬、尊崇、供養,並依止他而住。 答. 尊者,法藏師尊者阿難以"婆羅門,在這裡比丘持戒,防護別解脫律儀而住,具足正行與行處,于微細罪見怖畏而學習學處;多聞、持聞、積集所聞,凡是那些初善、中善、后善,有義有文,宣說完全圓滿清凈的梵行的法,他對如是之法多聞、受持、熟習語言、思維其義、以見善通達"等等開示十種令人生信之法。這些是那位知見者、阿羅漢、正等覺者所說的,現在的比丘若具備這些法,其他比丘會尊重、恭敬、尊崇、供養,並依止他而住。 問. 賢友,如是說時,摩揭陀大臣雨行婆羅門說了怎樣的讚歎之語,法藏師尊者阿難又如何澄清並開示那些話? 答. 尊者,如是說時,摩揭陀大臣雨行婆羅門對優波難陀將軍說:"將軍閣下,你認為如何?如果他們應當尊重的就尊重,應當恭敬的就恭敬,應當尊崇的就尊崇,應當供養的就供養"等讚歎之語。尊者,尊者阿難以"婆羅門,世尊並非讚歎一切禪那,但世尊也並非不讚嘆一切禪那"等等澄清並開示那些話。 大滿月經 問. 賢友,世尊在何處、針對誰、因何事說大滿月經? 答. 尊者,是在舍衛城,針對某位六十位精進比丘中的上座比丘而說。尊者,某位六十位精進比丘中的上座比丘從座起,整理衣服於一肩,向世尊合掌,對世尊這樣說:"尊者,我想問世尊某個問題,如果世尊允許回答這個問題。"是在這種情況下所說。
Cūḷapuṇṇamasutta
Pucchā – cūḷapuṇṇamasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā asappurisaaṅgāni vibhajitvā pakāsitāni.
Vissajjanā – asappuriso bhikkhave assaddhammasamannāgato hoti, asappurisabhatti hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhi hoti, asappurisadānaṃ detīti evamādinā bhante tattha bhagavatā aṭṭha asappurisaaṅgāni vibhajitvā pakāsitāni.
Pucchā – kathaṃ panāvuso bhagavatā tattha sappurisaaṅgāni vibhajitvā pakāsitāni.
Vissajjanā – sappuriso bhikkhave saddhammasamannāgato hoti, sappurisabhatti hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhi hoti, sappurisadānaṃ detīti evamādinā bhante bhagavatā tattha aṭṭhavidhāni sappurisaṅgāni vibhajitvā pakāsitāni.
Anupadasutta
Pucchā – anupadasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulā bhante bhikkhū āyasmato sāriputtassa dhammasenāpatissa sabhāgā tasmiṃ samaye sannipatiṃsu, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā āyasmato sāriputtassa dhammasenāpatissa anupadadhammavipassanā vitthārena vibhajitvā pakāsitā.
Vissajjanā – paṇḍito bhikkhave sāriputto mahāpañño bhikkhave sāriputto puthupañño bhikkhave sāriputto hāsapañño bhikkhave sāriputto tikkhapañño bhikkhave sāriputto javanapañño bhikkhave sāriputto nibbedhikapañño bhikkhave sāriputto sāriputto bhikkhave aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassatīti evamādinā bhante tattha bhagavatā āyasmato sāriputtassa dhammasenāpatissa anupadadhammavipassanā vitthārena pakāsitā.
Chabbisodhanasutta
Pucchā – tenāvuso…pe… sammāsambuddhena chabbisodhanasuttaṃ kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Sappurisasutta
Pucchā – sappurisasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Sevitabbāsevitabbasutta
Pucchā – sevitabbāsevitabbasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kena saddhiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā sāriputtattherena dhammasenāpatinā saddhiṃ bhāsitaṃ.
Bahudhātukasutta
Pucchā – bahudhātukasuttaṃ panāvuso kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Isigilisutta
Pucchā – isigilisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – rājagahe bhante isigilismiṃ pabbate sambahule bhikkhū ārabbha bhāsitaṃ.
Mahācattārīsakasutta
Pucchā – mahācattārīsakasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Ānāpānassatisutta
Pucchā – ānāpānassatisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
答. 小滿月經 問. 賢友,世尊在何處、針對誰說小滿月經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 問. 賢友,在那裡世尊如何分別開示非善人的特質? 答. 尊者,在那裡世尊以"比丘們,非善人具足非正法,親近非善人,思維如非善人,商議如非善人,言語如非善人,行為如非善人,見解如非善人,佈施如非善人"等等分別開示八種非善人的特質。 問. 賢友,世尊在那裡又如何分別開示善人的特質? 答. 尊者,世尊以"比丘們,善人具足正法,親近善人,思維如善人,商議如善人,言語如善人,行為如善人,見解如善人,佈施如善人"等等分別開示八種善人的特質。 逐句經 問. 賢友,世尊在何處、針對誰、因何事說逐句經? 答. 尊者,是在舍衛城,針對眾多比丘而說。尊者,那時眾多與法將舍利弗同類的比丘聚集在一起,是在這種情況下所說。 問. 賢友,在那裡世尊如何詳細分別開示法將舍利弗的逐句法觀? 答. 尊者,在那裡世尊以"比丘們,舍利弗是智者,比丘們,舍利弗是大慧者,比丘們,舍利弗是廣慧者,比丘們,舍利弗是喜慧者,比丘們,舍利弗是速慧者,比丘們,舍利弗是快慧者,比丘們,舍利弗是利慧者,比丘們,舍利弗半個月中修習逐句法觀"等等詳細開示法將舍利弗的逐句法觀。 六凈經 問. 賢友,那正等覺者在何處、針對誰說六凈經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 善人經 問. 賢友,世尊在何處、針對誰說善人經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 應親近不應親近經 問. 賢友,世尊在何處、針對誰、與誰一起說應親近不應親近經? 答. 尊者,是在舍衛城,針對眾多比丘,與法將舍利弗長老一起說。 多界經 問. 賢友,在何處、針對誰說多界經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 仙人山經 問. 賢友,世尊在何處、針對誰說仙人山經? 答. 尊者,是在王舍城(現在的拉杰吉爾)仙人山上,針對眾多比丘而說。 大四十經 問. 賢友,世尊在何處、針對誰說大四十經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 入出息唸經 問. 賢友,世尊在何處、針對誰、因何事說入出息唸經?
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, therā bhante bhikkhū nave bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti, te ca bhante navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Kāyagatāsatisutta
Pucchā – kāyagatāsatisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulānaṃ bhante bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi 『『acchariyaṃ āvuso, abbhutaṃ āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatāsati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṃsā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Saṅkhārūpapattisutta
Pucchā – saṅkhārūpapattisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā saṅkhārūpapattiyo vibhajitvā pakāsitā.
Vissajjanā – idha bhikkhave bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti, tassa evaṃ hoti 『『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya』』nti evamādinā bhante tattha bhagavatā saṅkhārūpapattiyo vibhajitvā pakāsitā.
Cūḷasuññatasutta
Pucchā – cūḷasuññatasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito bhagavantaṃ etadavoca 『『ekamidaṃ bhante samayaṃ bhagavā sakkesu viharati nagarakaṃ nāma sakyānaṃ nigamo, tattha me bhante bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ, suññatāvihārenāhaṃ ānanda etarahi bahulaṃ viharāmīti kacci metaṃ bhante sussutaṃ suggahitaṃ sumanasikataṃ sūpadhārita』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Mahāsuññatasutta
Pucchā – mahāsuññatasuttaṃ panāvuto bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāya sakkassa vihāre cīvarakammaṃ karoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Acchariyaabbhutasutta
Pucchā – acchariyaabbhutasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena saddhiṃ bhāsitaṃ.
答. 尊者,是在舍衛城,針對眾多比丘而說。尊者,長老比丘們教導、指導新比丘,有些長老比丘教導、指導十位比丘,有些長老比丘教導、指導二十位比丘,有些長老比丘教導、指導三十位比丘,有些長老比丘教導、指導四十位比丘。尊者,那些新比丘在被長老比丘們教導、指導時,了知殊勝的前後差別,是在這種情況下所說。 身至唸經 問. 賢友,世尊在何處、針對誰、因何事說身至唸經? 答. 尊者,是在舍衛城,針對眾多比丘而說。尊者,眾多比丘在食后從乞食回來,在集會堂坐在一起聚集時,生起這樣的談論:"賢友,真是稀有!賢友,真是未曾有!那位知見者、阿羅漢、正等覺者說修習、多修身至念有大果報、大利益。"是在這種情況下所說。 行生經 問. 賢友,世尊在何處、針對誰說行生經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 問. 賢友,在那裡世尊如何分別開示諸行生? 答. 尊者,在那裡世尊以"比丘們,在這裡比丘具足信、具足戒、具足聞、具足舍、具足慧,他這樣想:'啊!愿我身壞命終后往生到剎帝利大富家中'"等等分別開示諸行生。 小空經 問. 賢友,世尊在何處、針對誰、因何事說小空經? 答. 尊者,是在舍衛城,針對尊者阿難而說。尊者,尊者阿難在傍晚從獨處起來后對世尊這樣說:"尊者,有一次世尊住在釋迦族的那伽拉卡鎮,在那裡我親耳聽到、親耳領受世尊說:'阿難,我現在多住于空住。'尊者,我是否善聽、善領受、善作意、善憶持這件事?"是在這種情況下所說。 大空經 問. 賢友,世尊在何處、針對誰、因何事說大空經? 答. 尊者,是在釋迦族的迦毗羅衛城(現在的蒂勞拉科特),針對尊者阿難而說。尊者,尊者阿難與眾多比丘一起在伽塔釋迦精舍做衣,是在這種情況下所說。 希有未曾有經 問. 賢友,世尊在何處、針對誰、因何事與誰一起說希有未曾有經?
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha āyasmatā ānandattherena dhammabhaṇḍāgārikena saddhiṃ bhāsitaṃ. Sambahulānaṃ bhante bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi 『『acchariyaṃ āvuso, abbhutaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvatā. Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati. Evaṃjaccā te bhagavanto ahesuṃ itipi, evaṃnāmā te bhagavanto ahesuṃ itipi, evaṃgottā te bhagavanto ahesuṃ itipi, evaṃsīlā te bhagavanto ahesuṃ itipi, evaṃdhammā te bhagavanto ahesuṃ itipi, evaṃpaññā te bhagavanto ahesuṃ itipi, evaṃvihārī te bhagavanto ahesuṃ itipi, evaṃvimuttā te bhagavanto ahesuṃ itipī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Bākulasutta
Pucchā – bākulasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.
Vissajjanā – rājagahe bhante acelaṃ kassapaṃ ārabbha āyasmatā bākulattherena bhāsitaṃ.
Dantabhūmisutta
Pucchā – dantabhūmisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante jayasenaṃ rājakumāraṃ ārabbha bhāsitaṃ. Jayaseno bhante rājakumāro aciravataṃ samaṇuddesaṃ upasaṅkamitvā etadavoca 『『sutaṃ metaṃ bho aggivessana idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggata』』nti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā aciravatassa samaṇuddesassa samassāsetvā dhammadesanānayo pakāsito.
Vissajjanā – taṃ kutettha aggivessana labbhā, yaṃ taṃ nekkhammena ñātabbaṃ nekkhammena daṭṭhabbaṃ nekkhammena pattabbaṃ nekkhammena sacchikātabbaṃ, taṃ vata jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyosanāya ussuko ussati vā dakkhati vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjatīti evaṃ kho bhante bhagavato aciravatassa samaṇuddesassa samassāsetvā, seyyathāpissu aggivessana dve hatthidammā vā assadammāvā godammā vā sudantā suvinītāti evamādinā bhante bhagavatā aciravatassa samaṇuddesassa desanānayo pakāsito.
Pucchā – kathañcāvuso tattha bhagavā dve upamāyo dassetvā tatuttari dhammadesanaṃ pavaḍḍheti.
Vissajjanā – seyyathāpi aggivessana rājākhattiyo muddhāvasitto nāgavanikaṃ āmantetīti evamādinā bhante bhagavā uttaripi dhammadesanaṃ pavaḍḍhesi.
Bhūmijasutta
Pucchā – tenāvuso…pe… sammāsambuddhena bhūmijasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
答. 尊者,是在舍衛城,針對眾多比丘,與法藏師尊者阿難一起說。尊者,眾多比丘在食后從乞食回來,在集會堂坐在一起聚集時,生起這樣的談論:"賢友,真是稀有!賢友,真是未曾有!如來有大神通、大威力。他將會知道已般涅槃、已斷戲論、已斷輪迴、已盡輪迴、已超越一切苦的過去諸佛:'那些世尊是如是生、如是名、如是姓、如是戒、如是法、如是慧、如是住、如是解脫。'"是在這種情況下所說。 薄拘羅經 問. 賢友,在何處、針對誰、由誰說薄拘羅經? 答. 尊者,是在王舍城(現在的拉杰吉爾),由尊者薄拘羅長老針對裸行者迦葉而說。 調御地經 問. 賢友,世尊在何處、針對誰、因何事說調御地經? 答. 尊者,是在王舍城,針對阇耶蘇那王子而說。尊者,阇耶蘇那王子來到沙門學童阿基勒瓦塔處這樣說:"阿基勒瓦塔賢者,我聽說在這裡比丘不放逸、精進、專注而住,能觸證心一境性。"是在這種情況下所說。 問. 賢友,在那裡世尊如何安慰沙門學童阿基勒瓦塔並開示說法方法? 答. 尊者,世尊以"阿基勒瓦塔,這怎麼可能呢?凡應以出離而知、以出離而見、以出離而達到、以出離而證悟的,阇耶蘇那王子住于欲中、受用欲樂、被欲尋所噬、被欲熱所燒、專注于欲的結果,怎麼可能知道、看見或證悟呢?這是不可能的。"這樣安慰沙門學童阿基勒瓦塔后,以"阿基勒瓦塔,就像兩頭善調御、善訓練的象、馬或牛"等等開示說法方法。 問. 賢友,在那裡世尊如何舉出兩個譬喻後進一步增廣法教? 答. 尊者,世尊以"阿基勒瓦塔,就像已灌頂的剎帝利王召喚調象師"等等進一步增廣法教。 浮彌經 問. 賢友,那......正等覺者在何處、針對誰、因何事說浮彌經?
Vissajjanā – rājagahe bhante jayasenaṃ rājakumāraṃ ārabbha bhāsitaṃ, jayaseno bhante rājakumāro āyasmantaṃ bhūmijaṃ etadavoca 『『santi bho bhūmija eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 『āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya. Āsañca anāsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāya . Nevāsaṃ nānāsañcepi karitvā brahmacariyaṃ caranti, ābhabbā phalassa adhigamāyā』ti. Idha bhoto bhūmijassa satthā kiṃvādī kimakkhāyī』』ti tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā āyasmato bhūmijattherassa taṃ byākaraṇaṃ samanujānitvā tatuttari dhammadesanānayo paripūretvā pakāsito.
Vissajjanā – taggha tvaṃ bhūmija evaṃ puṭṭho evaṃ byākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, evamādinā bhante bhagavatā āyasmato bhūmijassa taṃ vacanaṃ samanujānitvā 『『yehi kehici bhūmija samaṇā vā brāhmaṇā vā micchādiṭṭhino micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañcepi karitvā brahmacariyaṃ caranti, abhabbā phalassa adhigamāyā』』ti evamādinā bhante bhagavatā āyasmato bhūmijassa uttari desanānayo paripūretvā pakāsito.
Anuruddhasutta
Pucchā – anuruddhasuttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante pañcakaṅgaṃ thapatiṃ ārabbha āyasmatā anuruddhattherena bhāsitaṃ, pañcakaṅgo bhante thapati āyasmantaṃ anuruddhaṃ etadavoca 『『idha maṃ bhante therā bhikkhū upasaṅkamitvā evamāhaṃsu 『appamāṇaṃ gahapati cetovimuttiṃ bhāvehī』ti, ekacce therā evamāhaṃsu 『mahaggataṃ gahapati cetovimuttiṃ bhāvehī』』ti, yā cāyaṃ bhante appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā byañjanameva nānanti』』 tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Upakkilesasutta
Pucchā – upakkilesasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – pācīnavaṃsadāye bhante āyasmantaṃ anuruddhattheraṃ ārabbha bhāsitaṃ.
Bālapaṇḍitasutta
Pucchā – bālapaṇḍitasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā bālassa bālalakkhaṇāni ca bālassa diṭṭheva dhamme dukkhadomanassappaṭisaṃvedanā ca pakāsitā.
Vissajjanā – tīṇimāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni bālāpadānāni. Katamāni tīṇi. Idha bhikkhave bālo duccintitacintī ca hoti dubbhāsitabhāsī ca dukkaṭakammakārī cāti evamādinā bhante tattha bhagavatā bālassa bālalakkhaṇāni ca bālassa diṭṭheva dhamme dukkhadomanassappaṭisaṃvedanā ca pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā bālassa samparāyo ca tattha niraye bālassa dukkhadomanassapaṭisaṃvedanā ca pakāsitā.
答. 尊者,是在王舍城(現在的拉杰吉爾),針對阇耶蘇那王子而說。尊者,阇耶蘇那王子對尊者浮彌這樣說:"浮彌賢者,有些沙門婆羅門持這樣的說法、這樣的見解:'即使帶著希望修習梵行,也不可能證得果;即使帶著無希望修習梵行,也不可能證得果;即使帶著希望和無希望修習梵行,也不可能證得果;即使不帶著希望也不帶著無希望修習梵行,也不可能證得果。'浮彌賢者的導師在這裡持什麼說法、宣說什麼?"是在這種情況下所說。 問. 賢友,在那裡世尊如何認可尊者浮彌長老的回答並進一步圓滿開示說法方法? 答. 尊者,世尊以"浮彌,你被這樣問確實這樣回答,你說我的說法,不以虛妄誹謗我"等認可尊者浮彌的話后,以"浮彌,任何沙門或婆羅門邪見、邪思維、邪語、邪業、邪命、邪精進、邪念、邪定,他們即使帶著希望修習梵行,也不可能證得果"等等進一步圓滿開示說法方法。 阿那律經 問. 賢友,在何處、針對誰、因何事由誰說阿那律經? 答. 尊者,是在舍衛城,由尊者阿那律長老針對五支木匠而說。尊者,五支木匠對尊者阿那律這樣說:"尊者,在這裡長老比丘們來對我說:'居士,修習無量心解脫',有些長老說:'居士,修習廣大心解脫'。尊者,這無量心解脫和廣大心解脫,這些法是異義異文,還是同義異文?"是在這種情況下所說。 隨煩惱經 問. 賢友,世尊在何處、針對誰說隨煩惱經? 答. 尊者,是在東竹林精舍,針對尊者阿那律長老而說。 愚者智者經 問. 賢友,世尊在何處、針對誰說愚者智者經? 答. 尊者,是在舍衛城,針對眾多比丘而說。 問. 賢友,在那裡世尊如何開示愚者的愚者特徵和愚者當下所受的苦惱? 答. 尊者,在那裡世尊以"比丘們,這三種是愚者的愚者特徵、愚者標誌、愚者表徵。是哪三種?在這裡,比丘們,愚者是不善思維者、不善言說者、不善行為者"等等開示愚者的愚者特徵和愚者當下所受的苦惱。 問. 賢友,在那裡世尊如何開示愚者的未來和愚者在地獄中所受的苦惱?
Vissajjanā – sa kho so bhikkhave bālo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedāparaṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti evamādinā bhante tattha bhagavatā bālassa samparāyo ca tattha ca bālassa niraye dukkhadomanassappaṭisaṃvedanā pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā bālassa tiracchānayoniyaṃ dukkhadomanassapaṭisaṃvedanā pakāsitā.
Vissajjanā – santi bhikkhave tiracchānagatā pāṇā tiṇabhakkhā te allānipi tiṇāni sukkhānipi tiṇāni dantullehakaṃ khādantīti evamādinā bhante tattha bhagavatā bālassa tiracchānayoniyaṃ dukkhadomanassappaṭisaṃvedanā pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā bālena sakiṃ vinipātagatena puna manussattadullabhatā pakāsitā.
Vissajjanā – seyyathāpi bhikkhave puriso ekacchiggalaṃ yugaṃ mahāsamudde pakkhipeyya, tamenaṃ puratthimo vāto pacchimena saṃhareyyāti evamādinā bhante tattha bhagavatā bālena sakiṃ vinipātagatena puna manussattassa dullabhatā pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā bālassa kadāci karahaci dīghassa addhuno accayena manussattaṃ āgatassapi dukkhabahulatā pakāsitā.
Vissajjanā – sa kho so bhikkhave bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchatīti evamādinā bhante tattha bhagavatā bālassa kadāci karahaci dīghassa addhuno accayena manussattaṃ āgatassapi dukkhabahulatā pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā paṇḍitassa paṇḍitalakkhaṇāni ca paṇḍitassa diṭṭheva dhamme sukhasomanassappaṭisaṃvedanā ca pakāsitā.
Vissajjanā – tīṇimāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi. Idha bhikkhave paṇḍito sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī cāti evamādinā bhante tattha bhagavatā
Paṇḍitassa paṇḍitalakkhaṇāni ca diṭṭheva dhamme paṇḍitassa sukhasomanassapaṭisaṃvedanā ca pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā paṇḍitassa samparāyo ca tattha sagge sukhasomanassappaṭisaṃvedanā ca pakāsitā.
Vissajjanā – sa kho so bhikkhave paṇḍito kāyena sucaritaṃ caritvā vācāya manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti evamādinā bhante tattha bhagavatā paṇḍitassa samparāyo ca sagge ca paṇḍitassa sukhasomanassappanisaṃvedanā pakāsitā.
Pucchā – kathañcāvuso tattha bhagavatā paṇḍitassa kadāci karahaci dīghassa addhuno accayena manussattaṃ āgatassapi sukhabahulatā pakāsitā.
Vissajjanā – sa kho so bhikkhave paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṃ āgacchati, yāni tāni uccākulāni khattiyamahāsālakulaṃ vā brāhmaṇamahāsālakulaṃ vā gahapatimahāsālakulaṃ vā tathārūpe kule paccājāyatīti evamādinā bhante tattha bhagavatā paṇḍitassa kadāci karahaci dīghassa addhuno accayena manussattaṃ āgatassapi sukhabahulatā pakāsitā.
Cūḷakammavibhaṅgasutta
Pucchā – tenāvuso jānatā passatā…pe… sammāsambuddhena cūḷakammavibhaṅgasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
答. 尊者,在那裡世尊以"比丘們,那個愚者以身行惡行、以語行惡行、以意行惡行后,身壞命終生於惡趣、苦趣、墮處、地獄"等等開示愚者的未來和愚者在地獄中所受的苦惱。 問. 賢友,在那裡世尊如何開示愚者在畜生道中所受的苦惱? 答. 尊者,在那裡世尊以"比丘們,有些畜生是食草的,它們舔食新鮮的草和乾枯的草"等等開示愚者在畜生道中所受的苦惱。 問. 賢友,在那裡世尊如何開示愚者一旦墮落後再得人身的困難? 答. 尊者,在那裡世尊以"比丘們,就像有人把單孔軛投入大海中,東風把它吹向西方"等等開示愚者一旦墮落後再得人身的困難。 問. 賢友,在那裡世尊如何開示愚者偶爾經過長時間后得到人身時也多苦? 答. 尊者,在那裡世尊以"比丘們,那個愚者如果偶爾經過長時間后得到人身"等等開示愚者偶爾經過長時間后得到人身時也多苦。 問. 賢友,在那裡世尊如何開示智者的智者特徵和智者當下所受的樂與喜? 答. 尊者,在那裡世尊以"比丘們,這三種是智者的智者特徵、智者標誌、智者表徵。是哪三種?在這裡,比丘們,智者是善思維者、善言說者、善行為者"等等開示智者的智者特徵和當下智者所受的樂與喜。 問. 賢友,在那裡世尊如何開示智者的未來和智者在天界所受的樂與喜? 答. 尊者,在那裡世尊以"比丘們,那個智者以身行善行、以語以意行善行后,身壞命終生於善趣天界"等等開示智者的未來和智者在天界所受的樂與喜。 問. 賢友,在那裡世尊如何開示智者偶爾經過長時間后得到人身時也多樂? 答. 尊者,在那裡世尊以"比丘們,那個智者如果偶爾經過長時間后得到人身,會投生於那些高貴的家庭,如剎帝利大富家、婆羅門大富家或居士大富家"等等開示智者偶爾經過長時間后得到人身時也多樂。 小業分別經 問. 賢友,那知見者......正等覺者在何處、針對誰、因何事說小業分別經?
Vissajjanā – sāvatthiyaṃ bhante subhaṃ māṇavaṃ todeyyaputtaṃ ārabbha bhāsitaṃ. Subho bhante māṇavo todeyyaputto bhagavantaṃ upasaṅkamitvā etadavoca 『『ko nu kho bho gotama hetu ko paccayo, yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā. Dissanti hi bho gotama manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā. Dissanti nīcakulīnā, dissanti uccākulīnā. Dissanti duppaññā, dissanti paññavanto. Ko nu kho bho gotama hetu ko paccayo, yena manussānaṃyeva sataṃ manussabhūtānaṃ dissanti hīnappaṇītatā』』ti tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ dīghāyukaappāyukasaṃvattanakakammāni vibhajitvā pakāsitāni.
Vissajjanā – idha māṇava ekacco itthī vā puriso vā pāṇātipātī hoti, luddo lohitapāṇi hatapahate niviṭṭho adayāpanno pāṇabhūtesūti evamādinā bhante tattha bhagavatā appāyukadīghāyukasaṃvattanakāni kammāni vibhajitvā pakāsitāni.
Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ appābādhabavhābādhasaṃvattanakakammāni vibhajitvā pakāsitāni.
Vissajjanā – idha māṇava ekacco itthī vā puriso vā sattānaṃ viheṭṭhakajātiko hoti pāṇinā vā leḍḍunāvā daṇḍenavā satthena vāti evamādinā bhante tattha bhagavatā sattānaṃ appābādhabavhābādhasaṃvattanakakammāni vibhajitvā pakāsitāni.
Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ suvaṇṇadubbaṇṇasaṃvattanakakammāni vibhajitvā pakāsitāni.
Vissajjanā – idha māṇava ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhiyati, kopañca dosañca appaccayañca pātukarotīti evamādinā bhante tattha bhagavatā sattānaṃ suvaṇṇadubbaṇṇasaṃvattanakakammāni vibhajitvā pakāsitāni.
Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ mahesakkha appesakkhasaṃvattanakakammāni vibhajitvā pakāsitāni.
Vissajjanā – idha māṇava ekacco itthī vā puriso vā issāmanako hoti, paralābhasakkāra garukāra mānanavandana pūjāsu issati upadussati issaṃ bandhatīti evamādinā bhante tattha bhagavatā sattānaṃ appesakkhamahesakkhasaṃvattanakāni kammāni vibhajitvā pakāsitāni.
Pucchā – kathañcāvuso tattha bhagavatā mahābhogaappabhogasaṃvattanakakammāni vibhajitvā pakāsitāni.
Vissajjanā – idha māṇava ekacco itthī vā puriso vā na dātā hoti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vattaṃ yānaṃ mālāgandha vilepanaṃ seyyavasathapadīpeyyanti evamādinā bhante tattha bhagavatā mahābhogaappabhogasaṃvattanakakammāni vibhajitvā pakāsitāni.
Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ uccākulīna nīcakulīnasaṃvattanakakammāni vibhajitvā pakāsitāni.
答. 尊者,是在舍衛城,針對托提耶之子蘇婆學童而說。尊者,托提耶之子蘇婆學童來到世尊處這樣說:"喬達摩賢者,是什麼因、什麼緣,使得同爲人類的眾生顯現低賤與高貴的差別?喬達摩賢者,可以看到人有短壽的,有長壽的;有多病的,有少病的;有醜陋的,有端莊的;有少威力的,有大威力的;有少財的,有大財的;有低種姓的,有高種姓的;有愚鈍的,有智慧的。喬達摩賢者,是什麼因、什麼緣,使得同爲人類的眾生顯現低賤與高貴的差別?"是在這種情況下所說。 問. 賢友,在那裡世尊如何分別開示眾生長壽、短壽的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人是殺生者,殘忍、手染血腥、專注于打殺、對眾生無悲憫"等等分別開示短壽、長壽的業。 問. 賢友,在那裡世尊如何分別開示眾生少病、多病的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人習性傷害眾生,用手、土塊、棍棒或刀"等等分別開示眾生少病、多病的業。 問. 賢友,在那裡世尊如何分別開示眾生端莊、醜陋的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人易怒、多憂惱,即使被說少許也生氣、發怒、惱害、固執,顯現忿怒、瞋恨、不滿"等等分別開示眾生端莊、醜陋的業。 問. 賢友,在那裡世尊如何分別開示眾生大威力、少威力的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人心懷嫉妒,對他人的利養、尊重、恭敬、尊崇、禮拜、供養生起嫉妒、憎惡、結嫉"等等分別開示眾生少威力、大威力的業。 問. 賢友,在那裡世尊如何分別開示大財、少財的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人不是施者,不給沙門或婆羅門食物、飲料、衣服、車乘、花鬘、香料、涂香、床具、住處、燈明"等等分別開示大財、少財的業。 問. 賢友,在那裡世尊如何分別開示眾生高種姓、低種姓的業?
Vissajjanā – idha māṇava ekacco itthī vā puriso vā thaddho hoti atimāni abhivādetabbaṃ na abhivādeti, paccuṭṭhātabbaṃ na paccuṭṭheti, āsanārahassa na āsanaṃ deti, maggārahassa na maggaṃ deti, sakkātabbaṃ na sakkaroti, garukātabbaṃ na garukaroti, mānetabbaṃ māneti, pūjetabbaṃ na pūjetīti evamādinā bhante tattha bhagavatā sattānaṃ uccākulīna nīcakulīnasaṃvattanakakammāni vibhajitvā pakāsitāni.
Pucchā – kathañcāvuso tattha bhagavatā sattānaṃ mahāpaññaduppaññasaṃvattanakakammāni vibhajitvā pakāsitāni.
Vissajjanā – idha māṇava ekacco itthī vā puriso vā samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā na paripucchitā hoti 『『kiṃ bhante kusalaṃ, kiṃ akusalaṃ. Kiṃ sāvajjaṃ, kiṃ anavajjaṃ. Kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ. Kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya hoti, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya hotī』』ti evamādinā bhante tattha bhagavatā sattānaṃ mahāpaññaduppaññasaṃvattanakakammāni vibhajitvā pakāsitāni.
Indriyabhāvanāsu
Pucchā – indriyabhāvanāsuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人傲慢、極度自大,對應該禮敬的不禮敬,對應該起立的不起立,對應得座位的不給座位,對應得道路的不讓路,對應該尊重的不尊重,對應該恭敬的不恭敬,對應該尊崇的不尊崇,對應該供養的不供養"等等分別開示眾生高種姓、低種姓的業。 問. 賢友,在那裡世尊如何分別開示眾生大慧、愚鈍的業? 答. 尊者,在那裡世尊以"學童,在這裡,某個女人或男人不親近沙門或婆羅門請問:'尊者,什麼是善,什麼是不善?什麼是有過,什麼是無過?什麼應該修習,什麼不應該修習?什麼是我做了會長期導致不利與苦,什麼是我做了會長期導致利益與樂?'"等等分別開示眾生大慧、愚鈍的業。 根修習經 問. 賢友,世尊在何處、針對誰、因何事說根修習經?
Vissajjanā – gajaṅgalāyaṃ bhante uttaraṃ nāma māṇavaṃ pārāsiviyantevāsiṃ ārabbha bhāsitaṃ, uttaro bhante māṇavo pārāsiviyantevāsī bhagavatā puṭṭho bhagavantaṃ etadavoca 『『idha bho gotama cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇāti. Evaṃ kho bho gotama deseti pārāsiviyo brāhmaṇo sāvakānaṃ indriyabhāvana』』nti. Tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
答. 尊者,是在伽阇伽羅(Gajangala),針對巴拉西維的學生名叫烏塔拉的學童而說。尊者,巴拉西維的學生烏塔拉學童被世尊問到時對世尊這樣說:"喬達摩賢者,在這裡,以眼不見色,以耳不聞聲。喬達摩賢者,婆羅門巴拉西維就這樣教導弟子們根的修習。"是在這種情況下所說。