B040103Visuddhimagganidānakathā(清凈道論因緣論)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa.
Visuddhimagga nidānakathā
Visuddhimaggo nāmāyaṃ gantho piṭakattayasārabhūto sakalaloke paṭipattidīpakaganthānaṃ aggo hoti seṭṭho pamukho pāmokkho uttamo pavaro cāti viññūhi pasattho. Tattha hi saṅgītittayārūḷhassa tepiṭakabuddhavacanassa atthaṃ saṃkhipitvā sikkhattayasaṅgahitaṃ brahmacariyaṃ paripuṇṇaṃ pakāsitaṃ suvisadañca. Evaṃ pasatthassetassa visuddhimaggassa nidānakathāyapi bhavitabbameva. Tasmādāni tampakāsanatthamidaṃ pañhakammaṃ vuccati –
『『So panesa visuddhimaggo kena kato, kadā kato, kattha kato, kasmā kato, kimatthaṃ kato, kiṃ nissāya kato, kena pakārena kato, kissa sakalaloke patthaṭo』』ti.
Tattha kena katoti ācariyabuddhaghosattheravarena tepiṭakasaṅgahaṭṭhakathākārena kato.
Kadā katoti amhākaṃ bhagavato sammāsambuddhassa sakalalokanāthassa parinibbutikālato pacchā dasame vassasatake (973 -buddhavasse) kato.
Kattha katoti sīhaḷadīpe anurādhapure mahāvihāre kato.
Kasmā katoti visuddhikāmānaṃ sādhujanānaṃ tadadhigamupāyaṃ sammāpaṭipattinayaṃ ñāpetukāmatāsaṅkhātena attano ajjhāsayena sañcoditattā, saṅghapālattherena ca ajjhesitattā kato.
Ettha pana ṭhatvā ācariyabuddhaghosattherassa uppatti kathetabbā, sā ca mahāvaṃse (cūḷavaṃsotipi voharite dutiyabhāge) sattatiṃsamaparicchede pannarasādhikadvisatagāthāto (37, 215) paṭṭhāya bāttiṃsāya gāthāhi pakāsitāyeva. Kathaṃ? –
Mahāvaṃsa-buddhaghosakathā
215.
Bodhimaṇḍasamīpamhi, jāto brāhmaṇamāṇavo;
Vijjā-sippa-kalā-vedī, tīsu vedesu pāragū.
216.
Sammā viññātasamayo, sabbavādavisārado;
Vādatthī jambudīpamhi, āhiṇḍanto pavādiko.
217.
Vihārameka』māgamma, rattiṃ pātañjalīmataṃ;
Parivatteti sampuṇṇa-padaṃ suparimaṇḍalaṃ.
218.
Tattheko revato nāma, mahāthero vijāniya;
『『Mahāpañño ayaṃ satto, dametuṃ vaṭṭatī』』ti, so.
219.
『『Ko nu gadrabharāvena, viravanto』』ti abravi;
『『Gadrabhānaṃ rave atthaṃ, kiṃ jānāsī』』ti āha taṃ.
220.
『『Ahaṃ jāne』』ti vutto so, otāresi sakaṃ mataṃ;
Puṭṭhaṃ puṭṭhaṃ viyākāsi, viraddhampi ca dassayi.
221.
『『Tena hi tvaṃ sakaṃ vāda-motārehī』』ti codito;
Pāḷi』māhā』bhidhammassa, attha』massa na so』dhigā.
222.
Āha『『kasse』sa manto』』ti,『『buddhamanto』』ti so』bravi;
『『Dehi metaṃ』』ti vutte hi, 『『gaṇha pabbajja taṃ』』iti.
223.
Mantatthī pabbajitvā so, uggaṇhi piṭakattayaṃ;
Ekāyano ayaṃ maggo, iti pacchā ta』maggahi.
224.
Buddhassa viya gambhīra-ghosattā naṃ viyākaruṃ;
Buddhaghosoti ghoso hi, buddho viya mahītale.
225.
Tattha ñāṇodayaṃ[ñāṇodayaṃ nāmapakaraṇaṃ idāni kuhiñcipi na dissati;] nāma, katvā pakaraṇaṃ tadā;
Dhammasaṅgaṇiyākāsi, kacchaṃ so aṭṭhasāliniṃ[idāni dissamānā pana aṭṭhasālinī sīhaḷadīpikāyeva; na jambudīpikā; parato (54-55 piṭṭhesu) esa āvibhavissati].
226.
Parittaṭṭhakathañceva [parittaṭṭhakathanti piṭakattayassa saṅkhepato atthavaṇṇanābhūtā khuddakaṭṭhakathāti adhippetā bhavesu], kātuṃ ārabhi buddhimā;
Taṃ disvā revato thero, idaṃ vacanamabravi.
我來為您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者。 清凈道論緣起篇 此名為清凈道論的著作是三藏的精髓,在整個世界上是修行指導著作中最高、最殊勝、最重要、最卓越、最上、最勝妙的,為智者所讚歎。此論簡要闡述了三次結集所傳承的三藏佛語的含義,完整地闡明了包含三學的清凈梵行,且極為清晰。如此受到讚歎的清凈道論,理應有緣起之說。因此,現在為闡明此事而提出以下問題: "這部清凈道論是誰造的?何時造的?在何處造的?為何造的?為什麼目的造的?依據什麼造的?以何種方式造的?為何流傳於全世界?" 其中,"誰造的"是指由三藏註疏作者上座部覺音尊者所造。 "何時造的"是指在我們的世尊、一切世間導師般涅槃之後第十個世紀(佛曆973年)所造。 "在何處造的"是指在獅子國(斯里蘭卡)阿努拉達普拉城的大寺造的。 "為何造的"是指由於自己想要讓求清凈的善人們知曉證得清凈的方法和正確修行之道的意願所驅使,以及應桑伽波羅長老之請而造。 在此處應該講述覺音尊者的出生因緣,這在大史(也稱小史第二部分)第三十七章第二百一十五偈開始的三十二偈中已有闡明。如何闡明? 大史-覺音傳 215 菩提道場附近,出生一婆羅門童子; 精通學問技藝,三吠陀通達無礙。 216 善解一切宗派,諸論辯才無雙; 為求論戰遊行,周遍整個閻浮提。 217 來到一座寺院,夜誦波旦阇利論; 文句圓滿具足,音聲清晰優美。 218 其中一位名為,離婆多大長老; 知此人大智慧,應當調伏度化。 219 "是誰發出驢鳴,如此大聲喧譁?" "你可知曉驢鳴,其中含義為何?" 220 彼答"我知曉"時,即說己宗義理; 所問皆能解答,並指出其過失。 221 "既然如此你也,說說自己教義"; 誦出阿毗達摩,卻不解其意義。 222 問道"此是誰教?",答言"佛陀聖教"; "請傳授與我"時,答"出家方可得"。 223 為求教法出家,精進學三藏教; 此乃唯一道路,後來終悟此理。 224 因其音聲深邃,如同佛陀說法; 名為覺音之人,如佛現世間中。 225 其時造《智生論》,此論今已不存; 又造《法集註疏》,名為《殊勝義注》。 226 又開始撰寫了,小部經典註疏; 離婆多長老見,對他如此說道。
227.
『『Pāḷimattaṃ idhānītaṃ, natthi aṭṭhakathā idha [ettha sagībhittayārūḷhā moggaliputtatissattherassa santikā uggahitā sissānusissaparamparātatā mūlaṭṭhakathā kasmā jambudīpe sabbaso antarahitāti vimaṃsitabbaṃ];
Tathācariyavādā ca, bhinnarūpā na vijjare.
228.
Sīhaḷaṭṭhakathā suddhā, mahindena matīmatā;
Saṅgītittayamārūḷhaṃ, sammāsambuddhadesitaṃ.
229.
Sāriputtādigītañca, kathāmaggaṃ samekkhiya;
Katā sīhaḷabhāsāya, sīhaḷesu pavattati.
230.
Taṃ tattha gantvā sutvā tvaṃ, māgadhānaṃ niruttiyā;
Parivattehi, sā hoti, sabbalokahitāvahā』』.
231.
Evaṃ vutte pasanno so, nikkhamitvā tato imaṃ;
Dīpaṃ āgā imasseva [idassevāti imasseva mahānāmarañño kāle 953-975 buddhavasse; ayañca vassaparicchedo sīhaḷarājavaṃsaṃ nissāya dassito; yuropiyavicakkhaṇānaṃ pana matena 941-964 buddhavasse iti veditabbo; evamuparipi;], rañño kāle mahāmati.
232.
Mahāvihāraṃ sampatto, vihāraṃ sabbasādhunaṃ;
Mahāpadhānagharaṃ gantvā, saṅghapālassa santikā.
233.
Sīhaḷaṭṭhakathaṃ sutvā, theravādañca sabbaso;
『『Dhammassāmissa esova, adhippāyo』』ti nicchiya.
234.
Tattha saṅghaṃ samānetvā, 『『kātuṃ aṭṭhakathaṃ mama;
Potthake detha sabbe』』ti, āha, vīmaṃsituṃ sa taṃ.
235.
Saṅgho gāthādvayaṃ tassā』dāsi 『『sāmatthiyaṃ tava;
Ettha dassehi, taṃ disvā, sabbe demāti potthake』』 [234-5 gāthāsu ayamatthayojanā– 『『tattha mahāvihāre saṃghaṃ mahānetvā saṃgha sannipātaṃ kāretvā ācariyapubbaddhaghoso evamāha 『aṭṭhakathaṃ kātuṃ sabbe pāḷi-aṭṭhakathā-potthake mama dethā』ti; so saṃgho taṃ vīmaṃsituṃ saṃyuttanikāyato 『antojaṭā』tiādikaṃ ca 『sīle patiṭṭhāyā』tiādikaṃ cāti gāthādvayaṃ tassa adāsi 『ettha tava sāmatthiyaṃ ñāṇappabhāvaṃ dasseti; taṃ disvā sabbe potthake demā』tivatvā』』ti; iminā pana ayamatthā dassito hoti 『『ācariya buddhaghoso visuddhimaggaṃ karonto tadeva gāthādvayaṃ oloketvā, kiñcipi aññaṃ potthakaṃ anoloketvā akāsī』』ti; tassa panatthassa yuttāyuttavicāraṇā parato (39-49-piṭṭhesu) āgamissati].
236.
Piṭakattaya』mettheva, saddhiṃ aṭṭhakathāya so;
Visuddhimaggaṃ nāmā』kā, saṅgahetvā samāsato.
237.
Tato saṅghaṃ samūhetvā, sambuddhamatakovidaṃ;
Mahābodhisamīpamhi, so taṃ vācetu mārabhi.
238.
Devatā tassa nepuññaṃ, pakāsetuṃ mahājane;
Chādesuṃ potthakaṃ sopi, dvattikkhattumpi taṃ akā [238 gāthāya ayamattho– 『『devatā tassa buddhaghosassa nepuññaṃ nipuṇaññāppasāvaṃ mahājanassa pakāsetuṃ tena likhitaṃ visuddhimaggapotthakaṃ chādesuṃ paṭicchādetvā apassiyabhāvaṃ pāpetvā ṭhapesuṃ; sopi buddhaghoso dutiyampi taṃ likhi, tampi devatā chadesuṃ; tatiyampi likhī』』ti; tena vuttaṃ 『『dvattikkhattumpi taṃ akā』』ti; idameva mahāvaṃsavacanaṃ nissāya vittāretvā kathitāya buddhaghosuppattiyā nāma kathāla ekaratteneva visuddhimaggassa tikkhattumpi likhitvā niṭṭhāpitabhāvo pakāsito; īdisī pana kathā bahūnaṃ vimhayajananīpi parikkhakānaṃ saṃsayajananī hoti; tasmā imissāpi vicāraṇā parato (47-8-piṭṭhesu) dassiyissati].
239.
Vācetuṃ tatiye vāre, potthake samudāhaṭe;
Potthakadvaya』maññampi, saṇṭhapesuṃ tahiṃ marū.
我來為您翻譯這段巴利文: 227 "這裡只有聖典文,註疏卻不存於此; 諸師說法傳承,不同形式難尋覓。 228 清凈獅子註疏,智者摩哂陀造; 三次結集所傳,正等覺者所說。 229 舍利弗等誦說,觀察說法道理; 用僧伽羅語造,流傳僧伽羅國。 230 你應前往彼處,聽聞后以摩揭陀語; 翻譯此註疏教,將利益一切世間。" 231 聽聞此言心生歡喜,即從此處離開; 來到此島正值,大名王在位時期。 232 來到大寺院中,此寺眾善所依; 前往大禪修堂,至桑伽波羅處。 233 聽聞僧伽羅注,及一切上座說; 確知"此即法主,真實本懷所在"。 234 召集僧團於此,"欲造註疏故; 請予一切經典",如是言欲考驗。 235 僧團授予二偈,"且顯汝才能; 見此後當授予,一切經典典籍"。 236 於此三藏教法,及其註釋書中; 名為清凈道論,簡要攝集造就。 237 復集知佛意解,諸位僧團大眾; 于大菩提樹旁,開始誦讀此論。 238 諸天為顯其才,令大眾知曉故; 隱藏經典之時,彼重造二三遍。 239 當第三次誦讀,經典重現之時; 諸天覆示其他,兩部經典于彼。
240.
Vācayiṃsu tadā bhikkhū, potthakattaya』mekato;
Ganthato atthato vāpi, pubbāparavasena vā.
241.
Theravādehi pāḷīhi, padehi byañjanehi vā;
Aññathattamahū neva, potthakesupi tīsupi.
242.
Atha ugghosayī saṅgho, tuṭṭhahaṭṭho visesato;
Nissaṃsayaṃ』sa metteyyo, iti vatvā punappunaṃ.
243.
Saddhiṃ aṭṭhakathāyā』dā, potthake piṭakattaye;
Ganthākare vasanto so, vihāre dūrasaṅkare.
244.
Parivattesi sabbāpi, sīhaḷaṭṭhakathā tadā;
Sabbesaṃ mūlabhāsāya, māgadhāya niruttiyā.
245.
Sattānaṃ sabbabhāsānaṃ, sā ahosi hitāvahā;
Theriyācariyā sabbe, pāḷiṃ viya ta』maggahuṃ.
246.
Atha kattabbakiccesu, gatesu pariniṭṭhitiṃ;
Vandituṃ so mahābodhiṃ, jambudīpaṃ upāgamī』』ti [so mahābodhi vandituṃ jambudīpaṃ upāgamīti idaṃ vacanaṃ purimavacanehi asaṃsaṭṭhaṃ viya hoti; pubbe hi 『『ācariyabuddhaghoso bodhimaṇḍasamīpe jāto』』ti ca, 『『sīhaḷadīpaṃ gantvā sīhaḷaṭṭhakathāyo māgadhabhāsāya parivattehīti tassācariyena revatattherena vutto』』ti ca vuttaṃ; tasmā idhāpi ācariyabuddhaghosassa pavatti tadanurūpā 『『tā bhāsāparivattitaṭṭhakathāyo ādāya sāsanujjotanatthaṃ jambudīpaṃ upāgamī』』ti evamādinā sāsanujjotanamūlikā eva bhavituṃ arahati, na pana mahābodhivandanamūlikāti].
Ayañca pana mahāvaṃsakathā 1950 - kharistavasse hābadamahāvijjālayamuddaṇayante romakkharena mudditassa visuddhimaggapotthakassa purecārikakathāyaṃ 『『anekānettha atthi vicāretabbānī』』ti vatvā dhammānandakosambīnāmakena vicakkhaṇena vicāritā. Tamettha yuttāyuttavicinanāya dassetvā anuvicāraṇampissa karissāma.
Jātidesavicāraṇā
- Tattha hi tena dhammānandena 『『buddhaghoso bodhimaṇḍasamīpe (buddhagayāyaṃ) jātoti na yuttameta』』nti vatvā taṃsādhanatthāya cattāri byatirekakāraṇāni dassitāni. Kathaṃ?
(Ka) 『『buddhaghosena pakāsitesu taṃkālikavatthūsu ekampi taṃ natthi, yaṃ magadhesu uppanna』』nti paṭhamaṃ kāraṇaṃ dassitaṃ. Tadakāraṇameva. Ācariyabuddhaghosatthero hi saṅgahaṭṭhakathāyo karonto porāṇaṭṭhakathāyoyeva saṃkhipitvā, bhāsāparivattanamattena ca visesetvā akāsi, na pana yaṃ vā taṃ vā attano diṭṭhasutaṃ dassetvā. Vuttañhetaṃ ācariyena –
『『Saṃvaṇṇanaṃ tañca samārabhanto,
Tassā mahāaṭṭhakathaṃ sarīraṃ;
Katvā mahāpaccariyaṃ tatheva,
Kurundināmādisu vissutāsu.
Vinicchayo aṭṭhakathāsu vutto,
Yo yuttamatthaṃ apariccajanto;
Athopi antogadhatheravādaṃ,
Saṃvaṇṇanaṃ samma samārabhissa』』nti [pārā. aṭṭha. 1.ganthārambhakathā] ca.
『『Tato ca bhāsantarameva hitvā,
Vitthāramaggañca samāsayitvā;
Vinicchayaṃ sabbamasesayitvā,
Tantikkamaṃ kiñci avokkamitvā.
Suttantikānaṃ vacanānamatthaṃ,
Suttānurūpaṃ paridīpayantī;
Yasmā ayaṃ hessati vaṇṇanāpi,
Sakkacca tasmā anusikkhitabbā』』ti [pārā. aṭṭha. 1.ganthārambhakathā] ca.
Yatheva ca ācariyabuddhaghosena attano aṭṭhakathāsu taṃkālikāni māgadhikāni vatthūni na pakāsitāni, tatheva sīhaḷikānipi dakkhiṇaindiyaraṭṭhikānipi. Na hi tattha vasabharājakālato (609-653 -buddhavassa) pacchā uppannavatthūni diṭṭhāni ṭhapetvā mahāsenarājavatthuṃ [pārā. aṭṭha.
我來為您翻譯這段巴利文: 240 諸比丘同時誦,三部經典對照; 無論義理文句,前後次第比較。 241 上座部之聖典,字句文字總體; 三部經典之中,無有絲毫差異。 242 於是僧團歡喜,特別欣悅讚歎; "此必彌勒無疑",如是反覆宣說。 243 連同註釋書籍,授予三藏經典; 住于遠離寺院,專心致力著作。 244 當時將所有的,僧伽羅語註疏; 悉皆翻譯成為,摩揭陀根本語。 245 此為一切眾生,所有語言利益; 上座部諸師長,皆如聖典受持。 246 於是諸事辦畢,圓滿完成之後; 為禮大菩提樹,返回閻浮提國。" 此處大史之說,在1950年哈巴德大學(Harvard)印刷所羅馬字型印製的清凈道論書前導言中,達摩難陀·拘參比說"此中有諸多需要考察之處"。我們將在此處顯示其適當與否的檢驗,並對此作進一步考察。 出生地考察 其中達摩難陀說:"覺音生於菩提曼荼羅附近(菩提伽耶)這一說法不合理",為證明此點列舉了四個相反理由。如何說呢? (甲)第一個理由是說:"在覺音所闡明的當時事例中,沒有一個是發生在摩揭陀的。"這並非理由。因為覺音尊者造攝頌註疏時,只是簡要歸納古注,僅作語言轉譯的特別處理,並未顯示任何自己所見所聞。如尊者所說: "開始造此註釋時, 以大註疏為根本; 同樣依大寺派義, 及拘樓寧等著名。 諸註疏中所說明, 不捨合理的含義; 且含上座部傳說, 正確開始作註疏。" 又說: "舍離異語方言, 簡略廣泛段落; 不遺漏諸抉擇, 不違背傳統法。 依經解釋經義, 隨順經典闡明; 此註疏當如是, 應當恭敬學習。" 正如覺音尊者在自己的註疏中沒有顯示當時摩揭陀的事例一樣,也沒有顯示僧伽羅和南印度的事例。因為除了摩訶塞那王的故事之外,在其中看不到婆沙婆王時期(佛曆609-653年)之後發生的事例。
2.236-237], ācariyo ca tato tisatamattavassehi pacchātare mahānāmarañño kāle (953-975-bu-va) sīhaḷadīpamupāgato. Tasmā aṭṭhakathāsu taṃkālikamāgadhikavatthūnaṃ appakāsanamattena na sakkā takkattā na māgadhikoti ñātunti.
[Kha) punapi tena 『『sabbesupi buddhaghosaganthesu uttaraindiyadesāyattaṃ paccakkhato diṭṭhassa viya pakāsanaṃ natthī』』ti dutiyaṃ kāraṇaṃ dassitaṃ. Tassapi akāraṇabhāvo purimavacaneneva veditabbo. Apica sāratthappakāsiniyā nāma saṃyuttaṭṭhakathāyaṃ, sumaṅgalavilāsiniyā nāma dīghanikāyaṭṭhakathāyañca vuttasaṃvaṇṇanāyapi veditabbo. Tattha hi –
『『Yatheva hi kalambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya nāma nadiyā pārimatīrato sālavanaṃ uyyānaṃ. Yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāya hoti. Thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā. Tasmā taṃ upavattananti vuccatī』』ti [saṃ. ni. aṭṭha. 1.1.186; dī. ni. aṭṭha.
讓我為您完整翻譯這段巴利文: 此後大約三百年,在摩訶那摩王時期(公元953-975年),阿阇黎來到錫蘭島。因此,僅憑註釋書中對當時摩揭陀事蹟的少量闡述,不能斷定他不是摩揭陀人。 [克)其次,他又提出第二個理由說:"在所有覺音著作中,都沒有像親眼所見般描述北印度地區的內容。"這個理由的不成立性,從前面的論述就可以理解。而且,從《顯揚心義》即《相應部注》和《吉祥光》即《長部注》中的解釋也可以瞭解。在那裡說: "就像從卡蘭巴那河(Kalambana)岸邊經由王母精舍門到達塔園一樣,從希蘭雅瓦提卡河(Hirañjavatikā)的對岸有一座娑羅樹林園。正如阿努拉德普勒(Anurādhapura)的塔園一樣,拘尸那羅城(Kusinārā)也有這樣的塔園。從塔園經由南門進入城市的道路先向東延伸後轉向北方,同樣地,從園林開始的娑羅樹林也是先向東延伸後轉向北方。因此它被稱為'傾斜地'。" 註:我已經按照您的要求進行了直譯,保持了原文的完整性,並在括號中標註了部分地名。章節編號后已加入反斜槓,保留了原文的結構特點。
2.198] –
Paccakkhato diṭṭhassa viya pakāsanampi dissateva. Tampi pana porāṇaṭṭhakathāhi bhāsāparivattanamattamevāti gahetabbaṃ, tādisāya atthasaṃvaṇṇanāya mahāmahindattherakālatoyeva pabhuti vuttāya eva bhavitabbattāti.
[Ga) punapi tena 『『uṇhassāti aggisantāpassa, tassa vanadāhādīsu sambhavo veditabbo』』ti visuddhimagge (1, 30-piṭṭhe) vuttasaṃvaṇṇanaṃ pakāsetvā 『『tassā panassa avahasanīyabhāvo pākaṭoyevā』』ti ca hīḷetvā 『『indiyaraṭṭhe pana uttaradesesu gimhakāle vatthacchādanarahitā mānusakāyacchavi sūriyasantāpena ekaṃsato dayhati, taṃ na jānanti dakkhiṇaindiyadesikā』』ti tatiyaṃ kāraṇaṃ daḷhatarabhāvena dassitaṃ. Tattha pana yadi 『『sūriyasantāpena ekaṃsato dayhatī』』ti etaṃ ujukato sūriyarasmisantāpeneva daḍḍhabhāvaṃ sandhāya vucceyya, evaṃ sati ḍaṃsamakasavātātapasarīsapasamphassānanti pade ātapasaddena samānatthattā na yuttameva. Yadi pana sūriyasantāpasañjātena uṇhautunā daḍḍhabhāvaṃ sandhāya vucceyya, evaṃ sati uttaraindiyadesesu, aññattha ca tādisesu atiuṇhaṭṭhānesu sūriyasantāpasañjātassa uṇhautuno paṭighātāya cīvaraṃ senāsanañca paṭisevīyatīti ayamattho na na yutto. Tathā hi vuttaṃ vinayaṭṭhakathāyaṃ (3, 58)
『『Sītaṃ uṇhanti utuvisabhāgavasena vutta』』nti.
Sā pana visuddhimagge padatthasaṃvaṇṇanā porāṇasuttantaṭṭhakathāhi āgatā bhaveyya. Tathā hi vuttaṃ papañcasūdaniyā nāma majjhimanikāyaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ (1, 58) 『『uṇhanti cettha aggisantāpova veditabbo, sūriyasantāpavasena panetaṃ vatthu vutta』』nti. Ettha ca sacāyamattho ācariyena attano mativasena vutto assa, tassa vatthussa porāṇaṭṭhakathāyaṃ vuttabhāvañca tassā atthasaṃvaṇṇanāya attano matibhāvañca yuttabhāvañca pakāseyya. Ācariyo hi yattha yattha porāṇaṭṭhakathāsu avuttatthaṃ visesetvā dasseti, tattha tattha tādisaṃ ñāpakavacanampi pakāsetiyeva, yathā sumaṅgalavilāsiniyaṃ (1, 72) 『『ettha āṇattiyanissaggiyathāvarāpi payogā yujjanti, aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā』』ti vacanaṃ, yathā ca papañcasūdaniyaṃ (1, 30) 『『avicāritametaṃ porāṇehi, ayaṃ pana attano matī』』ti vacanaṃ. Na cettha kiñcipi ñāpakavacanaṃ pakāsitaṃ. Tasmā 『『yadetaṃ 『uṇhassāti aggisantāpassā』ti ca, 『uṇhanti cettha aggisantāpova veditabbo』ti ca vacanaṃ, etaṃ porāṇasuttantaṭṭhakathāvacana』』nti veditabbanti.
(Gha) punapi tena 『『papañcasūdaniyā nāma majjhimanikāyaṭṭhakathāyaṃ gopālakasuttaṃ saṃvaṇṇento [ma. ni. aṭṭha.
我來為您直譯這段巴利文: 2.198] - 實際上確實可以看到像親眼所見般的描述。但這也應當理解為僅是對古代註釋書的語言轉譯,因為這樣的義理解釋從大寺長老摩訶印達時期就已經開始講說。 [伽)其次,他引述《清凈道論》(第1頁,第30行)中所說:"所謂'熱'是指火的熱度,這應當理解為在林火等情況下發生的熱",並且輕蔑地說"它的荒謬性是顯而易見的",然後更強而有力地提出第三個理由說:"在北印度地區的夏季,未著衣物的人體面板必定會被太陽的熱度灼傷,而南印度地區的人們並不瞭解這一點。" 關於這點,如果"必定會被太陽的熱度灼傷"這句話是直接指太陽光線的灼燒,那麼在"蚊虻、風熱、爬行動物的接觸"這一詞組中的"熱"字就與之意義重複,因此不合理。但如果是指因太陽熱度而產生的熱性灼燒,那麼在北印度地區和其他類似極熱之處,爲了防禦由太陽熱度產生的熱性而使用衣服和住所這一含義是合理的。正如《律藏注》(第3冊,第58頁)中所說: "冷、熱是就氣候的不同性質而言。" 而《清凈道論》中對該詞的解釋應當是來自古代經部註釋。因為在名為《破除疑障》的《中部注》的《一切漏經注》(第1冊,第58頁)中說:"這裡的'熱'應理解為火的熱度,而這個事例是就太陽熱度而說的。"在這裡,如果這層含義是論師根據自己的見解所說的,他應當說明這個事例在古注中被提及的情況,以及這種解釋是自己的見解且合理。因為論師在任何地方,當他特別指出古注中未提及的義理時,都會明確表示,比如在《吉祥光》(第1冊,第72頁)中說:"在這裡,命令、捨棄、固定等用法都合適,但因為在註釋書中未出現,所以應當審查後接受"這樣的話,又如在《破除疑障》(第1冊,第30頁)中說:"古人未曾考慮這點,這是我自己的見解"這樣的話。而在這裡卻沒有任何這樣的表示語。因此應當理解:"所謂'熱即是火的熱度'以及'這裡的熱應理解為火的熱度'這些話,都是古代經部註釋書中的話。" [伽)其次,他在《破除疑障》即《中部注》中註釋《牧牛者經》時 [《中部注》
1.350] buddhaghoso 『magadhavideharaṭṭhānaṃ antare gaṅgāya nadiyā majjhe vālukatthaladīpakā atthī』ti saddahati maññe. Buddhaghosena pana diṭṭhagaṅgā sīhaḷadīpe mahāveligaṅgāyeva, na pana indiyaraṭṭhikānaṃ seṭṭhasammatā mahāgaṅgāti pākaṭoyevāyamattho』』ti catutthaṃ kāraṇaṃ dassitaṃ. Taṃ pana idāni mahāgaṅgāya majjhe tasmiṃ ṭhāne tādisaṃ dīpakaṃ adisvā 『『pubbepi evameva bhaveyyā』』ti ekaṃsato gahetvā vuttavacanamattameva. Nadiyo pana sabbadāpi tenevākārena tiṭṭhantīti na sakkā gahetunti pākaṭoyevāyamattho. Tasmā yathā pubbe tassa gopālassa kāle tasmiṃ ṭhāne majjhe gaṅgāya tādisā dīpakā saṃvijjamānā ahesuṃ, tatheva porāṇaṭṭhakathāsu esa attho saṃvaṇṇito, tadeva ca vacanaṃ ācariyena bhāsāparivattanaṃ katvā pakāsitanti evameva gahetabbaṃ. Tasmā tampi akāraṇamevāti.
Brāhmaṇakulavicāraṇā
- Atha 『『brāhmaṇamāṇavo』』ti padampi tena evaṃ vicāritaṃ –
(Ka) 『『buddhaghoso 『brāhmaṇakulajāto』ti na sakkā gahetuṃ. Kasmā vedakālato paṭṭhāya yāvajjatanā sabbepi brāhmaṇā
Brāhmaṇosya mukhamāsīdi, bāhū rājanya? Kata?;
Ūrū tadasya yada vagya?, Padbhyāṃ gūdro ajāyatā』』ti [iruveda, 10-maṇḍala, 90; tathā athava 6 veda 19, 6, 6].
Imaṃ purisasuttaṃ nāma mantaṃ jānantīti saddahiyā.
Ayaṃ panassā attho – 『brāhmaṇo assa (brahmuno) mukhaṃ āsi. Bāhū rājañño kato, khattiyā assa bāhūti vuttaṃ hoti. Yo vesso, so assa ūrū. Suddo assa pādehi ajāyī』ti.
Buddhaghoso pana 『paṇḍitabrāhmaṇo』ti ñātopi taṃ gāthaṃ na aññāsi. Tathā hi tena bandhupādāpaccāti padassa atthavaṇṇanāyaṃ 『tesaṃ kira ayaṃ laddhi – brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato』ti [dī. ni. aṭṭha. 1.263; ma. ni. aṭṭha.
我來為您直譯這段巴利文: 1.350] 我想覺音相信"在摩揭陀和毗提訶兩國之間的恒河中間有沙洲小島"。但覺音所見的恒河是錫蘭島的大威利河(Mahāveli),而不是印度人認為最殊勝的大恒河,這一點是很明顯的。"這是他提出的第四個理由。但這僅僅是因為現在在大恒河的那個地方看不到這樣的小島,就斷定"過去也一定是這樣"而說的話而已。衆所周知,河流並非永遠保持同一形態,這是很明顯的道理。因此應當這樣理解:正如從前在那個牧人的時代,在恒河中間的那個地方確實存在這樣的小島,這樣的含義在古代註釋書中被解釋,論師只是將這些話轉譯成另一種語言表述出來。因此這也不能成為理由。 婆羅門種姓考察 接著他又這樣考察"婆羅門青年"這個詞: (咖)"不能認為覺音是'生於婆羅門種姓'。為什麼呢?因為可以相信從吠陀時代直到今天,所有婆羅門都知道這個叫做《人經》的咒語: '婆羅門是他(梵天)的口, 剎帝利被造為手臂, 吠舍是他的大腿, 首陀羅從足部而生。'(《梨俱吠陀》第10章第90頌;《阿闥婆吠陀》第19章第6節第6頌) 這段話的含義是:'婆羅門是他(梵天)的口。手臂被造為王族,這是說剎帝利是他的手臂。吠舍是他的大腿。首陀羅從他的腳生。' 但覺音雖然被稱為'智者婆羅門',卻不知道這首偈頌。因為他在解釋'親人腳下'這個詞的含義時說:'他們有這樣的見解:婆羅門從梵天的口中出生,剎帝利從胸部,吠舍從臍部,首陀羅從膝蓋,沙門從足背。'[《長部注》1.263;《中部注》
1.508] tissā vedagāthāya asamānattho vaṇṇito』』ti.
Ayaṃ panettha anuvicāraṇā – yadi ca taṃkālikānampi brāhmaṇānaṃ laddhi tatheva bhaveyya yathā etissaṃ gāthāyaṃ vuttā, sā catthavaṇṇanā ācariyassa matimattā. Evaṃ sati sā vicāraṇā yuttā bhaveyya. Etissaṃ pana gāthāyaṃ 『『brāhmaṇosya mukhamāsīdi』』ti paṭhamapādena 『『brāhmaṇā brahmuno mukhato jātā』』ti attho ujukato na labbhati. Buddhakāle pana brāhmaṇānaṃ laddhi 『『brāhmaṇā brahmuno mukhato jātā』』ti evameva ahosīti pākaṭoyevāyamattho. Tathā hi dīghanikāye pāthikavagge aggaññasutte (3, 67) –
『『Dissanti kho pana vāseṭṭha brāhmaṇānaṃ brāhmaṇiyo utuniyopi gabbhiniyopi vijāyamānāpi pāyamānāpi. Te ca brāhmaṇā 0 yonijāva samānā evamāhaṃsu – brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā. Brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā. Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. Te brahmānañceva abbhācikkhanti, musā ca bhāsanti, bahuñca apuññaṃ pasavantī』』ti –
Bhagavatā mahākāruṇikena vāseṭṭhabhāradvājānaṃ brāhmaṇamāṇavakānaṃ bhāsitaṃ, tehi ca taṃ abhinanditaṃ. Te pana dvepi māṇavakā jātivasena parisuddhabrāhmaṇā ceva honti tiṇṇampi vedānaṃ pāraguno ca. Tasmā 『『brāhmaṇā brahmuno mukhato nikkhantā』』ti vacanassa taṃkālikānaṃ brāhmaṇānaṃ laddhivasena vuttabhāvo pākaṭoyeva. Yathā cetaṃ, evaṃ 『『khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato』』ti vacanampi 『『taṃkālikabrāhmaṇānaṃ laddhiññūhi porāṇaṭṭhakathācariyehi vutta』』nti saddahitvā ācariyabuddhaghosena taṃ sabbaṃ porāṇaṭṭhakathāto bhāsāparivattanamattena visesetvā pakāsitaṃ bhaveyya. Tasmā tāyapi vedagāthāya ācariyassa abrāhmaṇabhāvasādhanaṃ anupapannamevāti.
(Kha) punapi tena ācariyabuddhaghosattherassa abrāhmaṇabhāvasādhanatthaṃ dutiyampi kāraṇaṃ evamāhaṭaṃ –
『『Brāhmaṇaganthesu gabbhaghātavācakaṃ bhrūnahāti padaṃ pāḷiyaṃ bhūnahu (bhūnahano) iti dissati. Māgaṇḍiyasutte bhariyāya methunasaṃvāsābhāvena uppajjanārahagabbhassa nāsakattaṃ sandhāya māgaṇḍiyo paribbājako bhagavantaṃ 『bhūnahu (bhūnahano) samaṇo gotamo』ti [ma. ni. 2.207 ādayo] āha. Taṃ buddhaghoso na jānātīti pākaṭoyeva tadatthasaṃvaṇṇanāya. Tattha hi tena bhūnahunoti (bhūnahanassā) padaṃ 『hatavaḍḍhino mariyādakārakassā』ti [ma. ni. aṭṭha.
我來為您直譯這段巴利文: [1.508] "這句吠陀偈頌的意義被解釋得不恰當。" 以下是對此的詳細考察 - 即使當時婆羅門的教義也如這首偈頌所說,那解釋也僅僅是論師的個人見解。如果是這樣,那麼這種考察就是恰當的。但在這首偈頌中,"婆羅門是他的口"這第一句,並不能直接得出"婆羅門是從梵天口中誕生"的含義。然而在佛陀時期,婆羅門的教義確實就是"婆羅門從梵天口中誕生",這一點是很明顯的。正如在《長部·邪盜品·起源經》中所說: "婆婆悉吒啊,可以看到婆羅門的妻子們有月經、懷孕、生產、哺乳。這些婆羅門雖然也是從母胎所生,卻這樣說:'婆羅門種姓最高貴,其他種姓低劣。婆羅門種姓潔白,其他種姓黑暗。只有婆羅門才能凈化,非婆羅門不能。婆羅門是梵天之子,從其口中生出,為梵天所生,為梵天所造,是梵天的繼承者。'他們這樣誹謗梵天,說虛妄語,積累諸多罪業。" 這是大慈悲的世尊對婆婆悉吒和婆羅豆婆遮兩位婆羅門青年所說的話,他們也接受了這番話。這兩位青年都是純正的婆羅門種姓,並精通三吠陀。因此,"婆羅門從梵天口中出生"這種說法顯然是根據當時婆羅門的教義而說的。同樣,"剎帝利從胸部生,吠舍從臍部生,首陀羅從膝蓋生,沙門從足底生"這樣的說法,也是"古代註疏師們根據當時婆羅門的信仰"所說的。相信佛音論師只是根據古注將這些內容稍作語言轉換后闡述的。因此,用這首吠陀偈頌來證明論師非婆羅門身份是不恰當的。 (戊)爲了證明佛音論師非婆羅門身份,他又提出第二個理由: "在婆羅門典籍中,表示'殺胎兒'的詞是'bhrūnaha',而在巴利聖典中則寫作'bhūnahu'(或'bhūnahano')。在《中部·摩干提耶經》中,由於不與妻子發生性行為而可能導致胎兒不能出生,遊行者摩干提耶稱世尊為'bhūnahu'(或'bhūnahano',意為殺胎者)。從對該詞義的註釋來看,佛音顯然不知道這個意思。在那裡,他將'bhūnahu'(或'bhūnahano')一詞解釋為'破壞繁榮者'或'設立界限者'。"
2.207] vaṇṇita』』nti.
Tampi ayuttameva. Na hi māgaṇḍiyena phoṭṭhabbārammaṇāparibhogamattameva sandhāya bhūnahubhāvo vutto, atha kho channampi lokāmisārammaṇānaṃ aparibhogaṃ sandhāya vutto. Tasmiñhi sutte –
『『Cakkhuṃ kho māgaṇḍiya rūpārāmaṃ rūparataṃ rūpasammuditaṃ, taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ, tassa ca saṃvarāya dhammaṃ deseti, idaṃ nu te etaṃ māgaṇḍiya sandhāya bhāsitaṃ 『bhūnahu samaṇo gotamo』ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ 『bhūnahu samaṇo gotamo』ti. Taṃ kissa hetu, evañhi no sutte ocaratīti…pe… mano kho māgaṇḍiya dhammārāmo dhammarato dhammasammudito, so tathāgatassa danto gutto rakkhito saṃvuto, tassa ca saṃvarāya dhammaṃ deseti, idaṃ nu te etaṃ māgaṇḍiya sandhāya bhāsitaṃ 『bhūnahu samaṇo gotamo』ti. Etadeva kho pana me bho gotama sandhāya bhāsitaṃ 『bhūnahu samaṇo gotamo』ti. Taṃ kissa hetu, evañhi no sutte ocaratī』』ti [ma. ni.
我來為您直譯這段巴利文: [2.207] "所解釋的。" 這種解釋也是不恰當的。因為摩干提耶所說的"殺胎者"並不僅僅是針對不享受觸覺感受這一點,而是針對不享受所有六種世間欲樂對像而說的。在那部經中: "摩干提耶啊,眼睛喜好色境、樂於色境、歡悅色境,如來已調伏它、守護它、保護它、防制它,併爲防護它而說法。摩干提耶,你說'沙門喬達摩是殺胎者'是否就是針對這一點?尊者喬達摩,我說'沙門喬達摩是殺胎者'正是針對這一點。為什麼這樣說呢?因為這在我們的經典中是這樣流傳的...乃至...摩干提耶啊,意識喜好法境、樂於法境、歡悅法境,如來已調伏它、守護它、保護它、防制它,併爲防護它而說法。摩干提耶,你說'沙門喬達摩是殺胎者'是否就是針對這一點?尊者喬達摩,我說'沙門喬達摩是殺胎者'正是針對這一點。為什麼這樣說呢?因為這在我們的經典中是這樣流傳的。"
2.207 ādayo].
Evaṃ bhagavato ca anuyogo māgaṇḍiyassa ca paṭiññā āgatā.
Ettha hi methunappaṭisevanavasena phoṭṭhabbārammaṇaparibhogahetu eva gabbhapatiṭṭhānaṃ sambhavatīti tadaparibhogameva sandhāya 『『bhūnahū』』ti vattuṃ arahati, tadaññesaṃ pana pañcannaṃ rūpādiārammaṇānaṃ, tatthāpi visesato dhammārammaṇassa suddhamanoviññāṇena paribhogahetu natthi kiñci gabbhapatiṭṭhānanti tesaṃ aparibhogaṃ sandhāya bhūnahūti vattuṃ na arahatiyeva, māgaṇḍiyena pana sabbānipi tāni sandhāya vuttabhāvo paṭiññāto, kāraṇañcassa dassitaṃ 『『evañhi no sutte ocaratī』』ti. Tasmā kiñcāpi dāni brāhmaṇaganthesu bhūnahu- (bhrūnahā) saddo gabbhaghātanatthe dissati, māgaṇḍiyasutte paneso attho na yujjatīti ācariyena 『『hatavaḍḍhi mariyādakārako』』ti ayamevattho porāṇaṭṭhakathāya bhāsāparivattanavasena pakāsitoti veditabbo.
(Ga) punapi tena 『『idampana buddhaghosassa abrāhmaṇabhāvasādhakaṃ pacchimakāraṇaṃ, so hi visuddhimagge sīlaniddese (1, 31) brāhmaṇānaṃ parihāsaṃ karonto 『evaṃ iminā piṇḍapātapaṭisevanena purāṇañca jighacchāvedanaṃ paṭihaṅkhāmi, navañca vedanaṃ aparimitabhojanapaccayaṃ āharahatthaka alaṃsāṭaka tatravaṭṭaka kākamāsaka bhuttavamitakabrāhmaṇānaṃ aññataro viya na uppādessāmīti paṭisevatī』ti āha. Idaṃ pana ekassa bhinnabrāhmaṇaladdhikassāpi vacanaṃ siyāti tadeva daḷhakāraṇaṃ katvā na sakkā 『buddhaghoso abrāhmaṇo』ti vattu』』nti tatiyaṃ kāraṇaṃ vuttaṃ. Taṃ pana atisaṃvejanīyavacanameva. Na hetaṃ ācariyena brāhmaṇānaṃ parihāsaṃ kātukāmena vuttaṃ, na ca taṃ parihāsavacanena saṃyojetabbaṭṭhānaṃ, aññadatthu yathābhūtamatthaṃ dassetvā sabrahmacārīnaṃ ovādānusāsanidānavasena vattabbaṭṭhānaṃ, tathāyeva ca ācariyena vuttaṃ. Tathā hi ye loke paradattūpajīvino samaṇā vā brāhmaṇā vā aññe vāpi ca puggalā, te paccavekkhaṇañāṇarahitā asaṃvare ṭhitā kadāci atipaṇītaṃ rasaṃ pahūtaṃ laddhā aparimitampi bhuñjeyyuṃ, visesato pana brāhmaṇā lokikavatthuvasena ca, jātakādisāsanikavatthuvasena ca tādisā ahesunti pākaṭā. Imasmiñhi loke vassasatasahassehi vā vassakoṭīhi vā aparicchinnaddhāne ko sakkā vattuṃ 『『nedisā bhūtapubbā』』ti. Tasmā tādisehi viya na aparimitabhojanehi bhavitabbanti ovādānusāsanidānavaseneva vuttaṃ. Tadevaṃ atthasaṃhitampi samānaṃ ayonisomanasikaroto anatthameva jātaṃ, yathā sabhariyassa māgaṇḍiyabrāhmaṇassa anāgāmimaggaphalatthāyapi desitā gāthā [dha. pa. aṭṭha. 1.sāmāvatīvatthu] tesaṃ dhītuyā anatthāya saṃvattatīti saṃvegoyevettha brūhetabboti.
Patañjalivādavicāraṇā
- Atha tena 『『pātañjalīmataṃ parivattetī』』ti vacanampi evaṃ vicāritaṃ.
(Ka) 『『buddhaghoso patañjalissa vā aññesaṃ vā uttaraindiyaraṭṭhikānaṃ vādaṃ appakameva aññāsi. Patañjalivādesu hi aṇimā laghimāti idameva dvayaṃ dassesi [visuddhi. 1.144] tatuttari yogasuttaṃ ajānanto, patañjalivādassa ca tuletvā dīpanā tassa ganthesu na dissati, patañjalinā katapakaraṇañca patañjalīti nāmamattampi ca tattha dīpitaṃ natthi. Visuddhimagge pana paññābhūminiddese 『pakativādīnaṃ pakati viyā』ti [visuddhi.
我來為您直譯這段巴利文: [2.207 及其後續] 這就是世尊的詢問和摩干提耶的承認。 在這裡,只有通過性交而享受觸覺對像才能導致胎兒的形成,因此只針對不享受這一點而稱其為"殺胎者"是恰當的。但是對於其他五種感官對像如色等,特別是純粹以意識感知的法塵,其享受與否與胎兒的形成沒有任何關係,所以針對不享受這些而稱為"殺胎者"是不恰當的。然而摩干提耶承認他說"殺胎者"是針對所有這些,並說明理由是"因為這在我們的經典中是這樣流傳的"。因此,雖然現在婆羅門典籍中bhūnahu(bhrūnahā)一詞表示殺胎的意思,但在《摩干提耶經》中這個意思是不恰當的,所以應當理解為論師只是根據古注將"破壞繁榮者"或"設立界限者"這個意思轉譯出來。 (丙)他又提出第三個證明佛音非婆羅門身份的最後理由:"在《清凈道論·戒學篇》(1,31)中,他譏諷婆羅門說:'這樣以受用托缽食來對治過去的飢餓之苦,而不像那些貪食者、衣冠不整者、常住寺院者、烏鴉般啄食者、食后嘔吐者等婆羅門那樣因無限制飲食而產生新的痛苦。'這可能是一個背離婆羅門教義者的話,僅憑這一點就不能斷定'佛音非婆羅門'。"這實在是令人震驚的說法。因為論師說這些並非爲了嘲諷婆羅門,這也不是應該與嘲諷聯繫在一起的場合,相反,這是爲了展示真實情況,作為對同修的教誡勸導而說的,論師也正是這樣說的。 確實,在世間依賴他人佈施為生的沙門、婆羅門或其他人,如果缺乏省察智慧而不能自制,有時得到極其美味豐盛的食物就會無限制地享用,特別是婆羅門從世俗和《本生經》等佛教典籍來看都明顯有這種傾向。在這世間,無論十萬年還是百萬年的漫長時間裡,誰能說"從未有過這樣的人"?因此,爲了教導不應該像這樣無限制地飲食,才作如此說明。這樣具有意義的話,如果不如理作意就會產生負面效果,就像對有妻子的婆羅門摩干提耶所說的偈頌本為證得不還道果而說,卻反而對他的女兒造成傷害一樣。這裡應當生起警惕。 關於波坦伽利教義的考察 接著他這樣考察"轉述波坦伽利的教義"這句話。 (甲)"佛音對波坦伽利或其他北印度論師的教義知之甚少。在波坦伽利的教義中,他只提到'微細性'和'輕盈性'這兩點[清凈道論1.144],顯然不知道更多的瑜伽經文。在他的著作中看不到對波坦伽利教義的衡量和闡述,甚至連波坦伽利所造的論著和'波坦伽利'這個名字都沒有提到。在《清凈道論·慧地品》中只說'如數論師的自性'[清凈道論...
2.584] pakativāda (saṃkhyāvāda) nāmamattaṃ pakāsitaṃ, tattheva ca 『paṭiññā hetūtiādīsu hi loke vacanāvayavo hetūti vuccatī』ti [visuddhi. 2.595] udāharitaṃ, tena ñāyati 『buddhaghoso indiyatakkanayadīpake ñāyaganthasmiṃ kiñci mūlabhāgamattaṃ aparipuṇṇaṃ jānātī』ti』』.
Taṃ pana sabbampi kevalaṃ ācariyassa abbhācikkhaṇamattameva. Atigambhīrassa hi atigarukātabbassa suparisuddhassa piṭakattayassa atthasaṃvaṇṇanaṃ karontena suparisuddhoyeva pāḷinayo ca aṭṭhakathānayo ca porāṇatheravādā cāti īdisāyeva atthā pakāsetabbā, yaṃ vā pana atthasaṃvaṇṇanāya upakārakaṃ saddavinicchayapaṭisaṃyuttaṃ lokiyaganthavacanaṃ, tadeva ca yathārahaṃ pakāsetabbaṃ, na pana anupakārānipi taṃtaṃganthatakkattunāmāni ca, tehi vuttavacanāni ca bahūni, na ca tesaṃ appakāsanena 『『na te aṭṭhakathācariyo jānātī』』ti vattabbo. Yadi hi yaṃ yaṃ lokiyaganthaṃ attanā jānāti, taṃ sabbaṃ anupakārampi attano aṭṭhakathāyamānetvā pakāseyya, ativitthārā ca sā bhaveyya aparisuddhā ca asammānitā ca sāsanikaviññūhīti ācariyena patañjalivādādayo na vitthārena pakāsitāti ñātabbaṃ, aññadatthu yehi yehi lokiyaganthehi kiñci kiñci ācariyena ānetvā pakāsitaṃ, te te ca ganthā, aññepi ca tādisā ācariyena ñātātveva jānitabbā viññūhi, yathā samuddassa ekadesaṃ disvā sabbopi samuddo edisoti ñāyati. Ācariyo pana yattha yattha vedapaṭisaṃyuttavacanāni āgatāni, tattha tattha vedaganthehipi kiñci kiñci ānetvā pakāsesiyeva. Tathā hi ācariyena sumaṅgalavilāsiniyaṃ nāma dīghanikāyaṭṭhakathāyaṃ –
『『Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedāna』』nti [dī. ni. aṭṭha. 1.256] ca,
『『Itihāsapañcamānanti athabbaṇavedaṃ catutthaṃ katvā itiha āsa itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedāna』』nti [dī. ni. aṭṭha. 1.256] ca,
『『Yiṭṭhaṃ vuccati mahāyāgo』』ti [dī. ni. aṭṭha. 1.170-172] ca,
『『Aggihomanti evarūpena dārunā evaṃ hute idaṃ nāma hotīti aggijuhanaṃ. Dabbihomādīnipi aggihomāneva, evarūpāya dabbiyā īdisehi kaṇādīhi hute idaṃ nāma hotīti evaṃ pavattivasena pana visuṃ vuttānī』』ti [dī. ni. aṭṭha. 1.21] ca,
『『Sāsapādīni pana mukhena gahetvā aggimhi pakkhipanaṃ, vijjaṃ parijappitvā juhanaṃ vā mukhahoma』』nti [dī. ni. aṭṭha. 1.21] ca –
Evamādinā vedapaṭisaṃyuttavacanāni vedaganthānurūpato vaṇṇitāni. Tāni ca porāṇaṭṭhakathāto bhāsāparivattanavasena vuttānipi bhaveyyuṃ, vedaganthesu pana akovidena yāthāvato bhāsāparivattanaṃ kātumpi na sukarameva, tasmā ācariyassa vedaganthesu kovidabhāvopi pākaṭoyeva. Evaṃ vedaganthesu ca tadaññalokiyaganthesu ca sukovidasseva samānassa tesaṃ vitthārato appakāsanaṃ yathāvuttakāraṇenevāti veditabbaṃ.
Api ca ācariyo attano ganthārambheyeva –
『『Tato ca bhāsantarameva hitvā,
Vitthāramaggañca samāsayitvā;
Vinicchayaṃ sabbamasesayitvā…pe…
Yasmā ayaṃ hessati vaṇṇanāpī』』ti [pārā. aṭṭha.
我來為您直譯這段巴利文: [2.584] "只提到了'自性論'(數論)這個名稱,同樣在那裡也引用了'在世間,論式中的前提、理由等中,理由被稱為言論要素'[清凈道論2.595]這句話,由此可知'佛音對印度邏輯學派的論著只知道一些不完整的基本內容'。" 但這一切都只是對論師的誹謗而已。因為在註釋極其深奧、應當極其尊重、極其清凈的三藏時,應當只闡述同樣清凈的聖典方法、註疏方法和古代長老們的觀點,以及有助於註釋的、與語法分析相關的世俗典籍的內容。這些才是應當適當闡述的,而不是那些無關的各種論著作者的名字和他們說的許多話。不能因為沒有闡述這些就說"這位註疏論師不知道它們"。如果他把自己所知的每一部世俗典籍,即使是無關的內容也都帶入自己的註疏中加以闡述,那註疏就會過於冗長,也會不清凈,更不會受到佛教智者的尊重。因此應當知道論師沒有詳細闡述波坦伽利教義等,相反,智者們應當知道論師不僅精通他在註疏中引用的那些世俗典籍,也精通其他類似的典籍,就像看到海洋的一部分就能知道整個海洋是什麼樣子。而且論師在涉及吠陀相關內容的地方,確實也引用了一些吠陀典籍的內容來作說明。例如論師在《長部注·吉祥光》中說: "三吠陀即梨俱吠陀、夜柔吠陀、娑摩吠陀。"[長部注1.256] "以史為第五,即將阿闥婆吠陀作為第四,把'傳說如此,傳說如此'等這樣的話語相關的、被稱為古老傳說的'史'作為第五,這些就是'以史為第五的吠陀'。"[長部注1.256] "'祭祀'指大犧牲。"[長部注1.170-172] "'火祭'是指用這樣的木材這樣燃燒就會產生這樣的結果的火祭儀式。匙祭等也都是火祭,只是因為用這樣的祭匙用這樣的穀粒等燃燒就會產生這樣的結果,所以分別說出來。"[長部注1.21] "'口祭'是指用嘴含取芥子等投入火中,或誦唸咒語後進行祭獻。"[長部注1.21] 像這樣,他根據吠陀典籍解釋了與吠陀相關的詞語。這些解釋也可能是從古注中轉譯而來的,但是對於不精通吠陀典籍的人來說,要準確地進行語言轉譯也是很困難的。因此論師精通吠陀典籍是很明顯的。這樣既精通吠陀典籍又精通其他世俗典籍的人,不詳細闡述這些內容是基於前述原因,應當如此理解。 而且論師在他的著作開始就說: "因此捨棄其他語言, 簡化廣泛的道路, 不遺漏所有的判斷...乃至... 因為這將成為註釋。"[波羅提木叉注...
1.ganthārambhakathā] ca.
『『Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropetvā vigatadosaṃ.
Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsinaṃ;
Hitvā punappunāgata-matthaṃ atthaṃ pakāsayissāmī』』ti [dī. ni. aṭṭha. 1.ganthārambhakathā] ca–
Evaṃ porāṇaṭṭhakathānaṃ bhāsāparivattanasaṃkhipanavaseneva visesetvā abhinavaṭṭhakathāyo karissāmīti paṭiññaṃ katvā yathāpaṭiññātameva akāsi, na attano ñāṇappabhāvena visesetvātipi veditabbaṃ. Tasmā aṭṭhakathāsu patañjalivādādīnaṃ vitthārato appakāsanamārabbha 『『buddhaghoso patañjalivādādīni paripuṇṇaṃ na jānātī』』ti vacanaṃ kevalaṃ ācariyassa abbhācikkhaṇamattamevāti.
Kabbasatthavicāraṇā
- Punapi so evamāha 『『kiñcāpi buddhaghoso rāmāyaṇamahābhāratasaṅkhātānaṃ mahākabbasatthānaṃ sukusalo viya na dissati, tathāpi tāni dassesi. Kathaṃ? Akkhānanti bhāratayujjhanādikaṃ, taṃ yasmiṃ ṭhāne kathīyati, tattha gantumpi na vaṭṭatīti [dī. ni. aṭṭha. 1.13] ca, tassa (samphapalāpassa) dve sambhārā bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā tathārūpikathākathanañcāti [dī. ni. aṭṭha. 1.8] ca dassesī』』ti.
Taṃ pana purimavacanatopi ahetukataraṃ kevalaṃ anādarīkaraṇamattameva. Atigambhīratthassa hi atigarukaraṇīyassa piṭakattayassa atthasaṃvaṇṇanāyaṃ niratthakassa samphapalāpasamudāyabhūtassa kabbasatthassa vitthārato pakāsanena kiṃ siyā payojanaṃ, aññadatthu sāyevassa asammānitā, anādariyā ca viññūhīti.
Bāhusaccaguṇamakkhanaṃ
- Punapi dhammānando ācariyassa bāhusaccaguṇaṃ makkhetukāmo evamāha – 『『tassa (buddhaghosassa) samayantarakovidasaṅkhātaṃ bāhusaccaṃ na tato uttaritaraṃ hoti, yaṃ ādhunikānaṃ ganthantarakovidānaṃ sīhaḷikabhikkhūnaṃ yaṃ vā ekādasame kharistavassasatake (1001-1100) uppannānaṃ dakkhiṇaindiyaraṭṭhikānaṃ anuruddha-dhammapālādīnaṃ bhikkhūna』』nti.
Taṃ pana sabbathāpi ayuttavacanameva. Yadi hi ādhunikā vā sīhaḷikabhikkhū, porāṇā vā ācariyaanuruddha-dhammapālattherādayo samayantarabāhusaccavasena ācariyabuddhaghosena samānā vā uttaritarā vā bhaveyyuṃ, te ācariyabuddhaghosattherassa aṭṭhakathāhi anāraddhacittā hutvā tato sundaratarā paripuṇṇatarā ca abhinavaṭṭhakathāyo kareyyuṃ, na pana te tathā karonti, na kevalaṃ na karontiyeva, atha kho tesaṃ ekopi na evaṃ vadati 『『ahaṃ buddhaghosena bāhusaccavasena samasamoti vā uttaritaro』』ti vā, aññadatthu te ācariyassa aṭṭhakathāyoyeva saṃvaṇṇenti ca upatthambhenti ca, ācariyaṭṭhāne ca ṭhapenti. Tenetaṃ ñāyati sabbathāpi ayuttavacananti.
Mahāyānikanayavicāraṇā
我來為您直譯這段巴利文: [1.著作開始語] "我將去除悅意的僧伽羅語, 採用無過失且適合聖典傳承的語言。 不違背大寺住持的 長老們的傳統, 他們是長老傳承的明燈, 具有精細的判斷。 我將捨棄重複出現的內容, 只闡明其意義。"[長部注1.著作開始語] 應當知道他這樣承諾要通過轉譯和簡化古注的方式來特別編寫新的註釋,並且如其所承諾地那樣做了,而不是依靠自己的智慧來作特別的闡述。因此,關於在註釋中沒有詳細闡述波坦伽利教義等而說"佛音對波坦伽利教義等沒有完整的瞭解"這樣的話,純粹只是對論師的誹謗而已。 關於詩論的考察 他又這樣說:"雖然佛音似乎不精通被稱為《羅摩衍那》和《摩訶婆羅多》的大詩論,但他還是提到了它們。怎麼說呢?他說:'故事是指婆羅多戰爭等,不應該去聽這些故事被講述的地方'[長部注1.13],以及'它(廢話)有兩種成分:以《婆羅多戰爭》、《劫持悉多》等無意義的故事為主,和講述這類故事'[長部注1.8]。" 但這比前面的話更加沒有根據,純粹只是表示輕視而已。因為在註釋極其深奧、應當極其尊重的三藏時,詳細闡述那些無意義的、充滿廢話的詩論有什麼用呢?相反,這樣做反而會使註釋不受智者尊重和重視。 掩蓋多聞的功德 接著法喜爲了掩蓋論師多聞的功德又這樣說:"他(佛音)所謂精通其他學說的博學程度並不比現代精通其他典籍的僧伽羅比丘,或者比十一世紀(1001-1100)出現的南印度的阿努律陀、法護等比丘更高。" 但這話完全不恰當。因為如果現代的僧伽羅比丘,或者古代的阿努律陀長老、法護長老等在精通其他學說的博學方面與佛音論師相等或超過他,他們就會對佛音論師的註釋不滿意,而寫出更好更完整的新註釋,但他們並沒有這樣做。不僅沒有這樣做,而且他們中沒有一個人說"我在博學方面與佛音相等或超過他",相反,他們都在解釋和支援論師的註釋,並把他奉為論師。由此可知這話完全不恰當。 關於大乘教法的考察
- Puna so tāvattakenāpi asantuṭṭho ācariyaṃ avamaññanto evamāha – 『『mahāyānanikāyassa padhānācariyabhūtānaṃ assa ghosa-nāgajjunānaṃ nayaṃ vā, nāmamattampi vā tesaṃ na jānāti maññe buddhaghoso』』ti. Taṃ pana ativiya adhammikaṃ niratthakañca niggahavacanamattameva. Na hi nikāyantarikānaṃ vādanayānaṃ attano aṭṭhakathāyaṃ appakāsanena so te na jānātīti sakkā vattuṃ. Nanu ācariyena āgamaṭṭhakathāsu ganthārambheyeva –
『『Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsina』』nti ca,
Idhāpi visuddhimagge –
『『Mahāvihāravāsīnaṃ, desanānayanissitaṃ;
Visuddhimaggaṃ bhāsissa』』nti [visuddhi. 1.2] ca,
『『Tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādimaṇḍalaṃ otaritvā ācariye anabbhācikkhantena sakasamayaṃ avokkamantena parasamayaṃ anāyūhantena suttaṃ appaṭibāhantena vinayaṃ anulomentena mahāpadese olokentena dhammaṃ dīpentena atthaṃ saṅgāhentena tamevatthaṃ punarāvattetvā aparehipi pariyāyantarehi niddisantena ca yasmā atthasaṃvaṇṇanā kātabbā hotī』』ti [visuddhi. 2.581] ca,
『『Sāsanaṃ panidaṃ nānā-desanānayamaṇḍitaṃ;
Pubbācariyamaggo ca, abbocchinno pavattati;
Yasmā tasmā tadubhayaṃ, sannissāyatthavaṇṇanaṃ;
Ārabhissāmi etassā』』ti [visuddhi.
我來為您直譯這段巴利文: 他對此還不滿足,繼續輕視論師說:"我想佛音連大乘派主要論師阿說法和龍樹的教理,甚至他們的名字都不知道。"但這完全是不當的、無意義的,純粹是批評的話而已。不能因為他在自己的註釋中沒有闡述其他部派的教理就說他不知道這些。難道論師不是在經典註釋的開始就說: "不違背大寺住持的 長老們的傳統, 他們是長老傳承的明燈, 具有精細的判斷。" 在這裡的《清凈道論》中也說: "我將闡述清凈道, 依據大寺住持們的 教說和方法。"[清凈道論1.2] "在為其作義釋時,應當進入分別說部的範圍,不誹謗論師,不偏離自宗,不引申他宗,不違背經典,隨順律藏,觀察大教法,闡明法義,攝取義理,再用其他方式重複說明同樣的意思。"[清凈道論2.581] "此教法以種種 教說方法為莊嚴, 古代論師之道 相續不斷流傳; 因此依靠這兩者, 我將開始其義釋。"[清凈道論...
2.581] ca,
Paṭiññaṃ katvā yathāpaṭiññātappakāreneva aṭṭhakathāyo katā. Evametāsaṃ karaṇe kāraṇampettha pakāsetabbaṃ, tasmā dāni tampakāsanatthaṃ sammāsambuddhassa parinibbutikālato paṭṭhāya yāva ācariyabuddhaghosassa kālo, tāva sāsanappavattikkamampi vakkhāma.
Sāsanappavattikkamo
Bhagavato hi parinibbutikālato pacchā vassasatabbhantare buddhasāsane kocipi vādabhedo nāma natthi. Vassasatakāle pana dutiyasaṅgītikārehi therehi nikkaḍḍhitā vajjiputtakā bhikkhū pakkhaṃ labhitvā dhammañca vinayañca aññathā katvā mahāsaṅgītināmena visuṃ saṅgītimakaṃsu. Tadā saṅgītidvayārūḷhapurāṇadhammavinayameva sampaṭicchantānaṃ therānaṃ gaṇo theravādoti ca tadaññesaṃ mahāsaṅghikoti ca voharīyanti.
Puna mahāsaṅghikato (1) gokuliko (2) ekabyohārikoti dve ācariyagaṇā uppannā. Puna gokulikato (3) paññattivādo (4) bāhuliko (bahussutiko)ti dve uppannā. Puna bāhulikatopi (5) cetiyavādigaṇo uppannoti ete pañca mūlabhūtena mahāsaṅghikena saha cha pāṭiyekkā ācariyagaṇā ahesuṃ.
Visuddhattheravādatopi (1) mahisāsako (2) vajjiputtakoti dve ācariyagaṇā uppannā. Puna mahisāsakato (3) sabbatthivādo (4) dhammaguttikoti dve uppannā. Puna sabbatthivādatopi (5) kassapiyo, tatopi (6) saṅkantiko, tatopi (7) suttavādīti tayo uppannā. Vajjiputtakatopi (8) dhammottariyo (9) bhaddayāniko (10) channāgāriko (11) sammitiyoti cattāro uppannāti te ekādasa mūlabhūtena visuddhattheravādena saha dvādasa ācariyagaṇā ahesuṃ. Iti ime ca dvādasa purimā ca chāti aṭṭhārasa ācariyagaṇā dutiyatatiyasaṅgītīnaṃ antare jātā ahesuṃ.
Tesu mūlabhūto theravādagaṇoyeva porāṇadhammavinayagaruko hutvā anūnamanadhikaṃ kevalaparipuṇṇaṃ parisuddhaṃ porāṇikaṃ dhammavinayaṃ dhāresi. Itare pana sattarasa bhinnagaṇā porāṇikaṃ dhammavinayaṃ aññathā akaṃsu. Tena tesaṃ dhammavinayo katthaci ūno katthaci adhiko hutvā aparipuṇṇo ceva ahosi aparisuddho ca. Tena vuttaṃ dīpavaṃse pañcamaparicchede –
30.
『『Nikkaḍḍhitā pāpabhikkhū, therehi vajjiputtakā;
Aññaṃ pakkhaṃ labhitvāna, adhammavādī bahū janā.
31.
Dasasahassā samāgantvā, akaṃsu dhammasaṅgahaṃ;
Tasmāyaṃ dhammasaṅgīti, mahāsaṅgītīti vuccati.
32.
Mahāsaṅgītikā bhikkhū, vilomaṃ akaṃsu sāsane;
Bhinditvā mūlasaṅgahaṃ, aññaṃ akaṃsu saṅgahaṃ.
33.
Aññatra saṅgahitaṃ suttaṃ, aññatra akariṃsu te;
Atthaṃ dhammañca bhindiṃsu, vinaye nikāyesu ca pañcasu…pe…
49.
Atthaṃ dhammañca bhindiṃsu, ekadesañca saṅgahaṃ;
Ganthañca ekadesañhi, chaḍḍetvā aññaṃ akaṃsu te.
50.
Nāmaṃ liṅgaṃ parikkhāraṃ, ākappakaraṇīyāni ca;
Pakatibhāvaṃ jahitvā, tañca aññaṃ akaṃsu te.
51.
Sattarasa bhinnavādā, ekavādo abhinnako;
Sabbevaṭṭhārasa honti, bhinnavādena te saha.
52.
Nigrodhova mahārukkho, thera vādānamuttamo;
Anūnaṃ anadhikañca, kevalaṃ jinasāsanaṃ;
Kaṇṭakā viya rukkhamhi, nibbattā vādasesakā.
我來為您直譯這段巴利文: [2.581] 並按照承諾的方式寫作了註釋。應當在此說明寫作這些註釋的原因,為此我們現在要說明從正等正覺者般涅槃時起直至佛音論師時期的教法流傳過程。 教法的流傳過程 在世尊般涅槃后的一百年內,佛教中沒有任何教義分歧。但在一百年時,被第二結集的長老們驅逐的跋耆子比丘獲得支援后,改變了法與律,以大眾誦的名義另行結集。當時,接受兩次結集所傳古老法律的長老團體被稱為上座部,其他人被稱為大眾部。 後來從大眾部產生了兩個師承團體:(1)牛住部(2)一說部。後來從牛住部又產生了兩個:(3)說出世部(4)多聞部。後來從多聞部又產生了(5)制多山部。這五個加上作為根源的大眾部,共有六個獨立的師承團體。 從清凈上座部產生了兩個師承團體:(1)化地部(2)跋耆子部。後來從化地部又產生了兩個:(3)說一切有部(4)法護部。後來從說一切有部又產生了三個:(5)飲光部,從那裡產生了(6)正量部,從那裡又產生了(7)經量部。從跋耆子部又產生了四個:(8)法上部(9)賢乘部(10)六城部(11)正量部。這十一個加上作為根源的清凈上座部,共有十二個師承團體。這樣,這十二個加上前面的六個,共十八個師承團體是在第二和第三結集之間產生的。 在這些部派中,只有作為根源的上座部團體重視古老的法與律,保持不增不減、完整清凈的古老法與律。其他十七個分裂的團體則改變了古老的法與律。因此他們的法與律有的不足有的過多,既不完整也不清凈。因此在《島史》第五品中說: 三十偈: "惡比丘跋耆子,被長老們驅逐; 獲得其他支援,許多人說非法。 三十一偈: 一萬人聚集后,進行了法的結集; 因此這次法集,稱為大眾結集。 三十二偈: 大眾部比丘們,違逆了佛陀教法; 破壞根本結集,另作新的結集。 三十三偈: 他們將此處經典,結集在別處; 破壞義理和法,在律與五部...乃至... 四十九偈: 破壞義理和法,部分結集內容; 捨棄部分典籍,另作新的內容。 五十偈: 名稱、性別、用具,及應作威儀等; 捨棄原有狀態,另作新的規定。 五十一偈: 十七種異說部,一說未分裂; 連同分裂說部,總共有十八。 五十二偈: 如同大榕樹般,上座部最殊勝; 不增亦不減,純粹佛陀教; 其餘諸部派,如樹上荊棘生。
53.
Paṭhame vassasate natthi, dutiye vassasatantare;
Bhinnā sattarasa vādā, uppannā jinasāsane』』ti [kathā. aṭṭha. nidānakathā].
Asokarañño ca kāle parihīnalābhasakkārā aññatitthiyā lābhasakkāraṃ patthayamānā bhikkhūsu pabbajitvā sakāni sakāni diṭṭhigatāni dīpenti 『『ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana』』nti. Bhikkhūnaṃ santike pabbajjaṃ alabhamānāpi sayameva kese chinditvā kāsāyāni vatthāni acchādetvā vihāresu vicarantā uposathakammādikaraṇakāle saṅghamajjhaṃ pavisanti, te bhikkhusaṅghena dhammena vinayena satthusāsanena niggayhamānāpi dhammavinayānulomāya paṭipattiyā asaṇṭhahantā anekarūpaṃ sāsanassa abbudañca malañca kaṇṭakañca samuṭṭhāpenti. Keci aggiṃ paricaranti, keci pañcātape tapanti, keci ādiccaṃ anuparivattanti, keci dhammañca vinayañca vobhindissāmāti tathā tathā paggaṇhanti. Tadā bhikkhusaṅgho na tehi saddhiṃ uposathaṃ vā pavāraṇaṃ vā akāsi, asokārāme satta vassāni uposatho upacchijji [kathā. aṭṭha. nidānakathā; pārā. aṭṭha. 1.tatiyasaṅgītikathā].
Imañca pana pavattiṃ upādāya evampi sakkā gahetuṃ 『『sattarasannaṃ bhinnavādagaṇānaṃ dhammavinayassa pacchimakālesu aparisuddhatarabhāvo īdisenapi kāraṇena ahosī』』ti. Kiñcāpi hi buddhasāsanabhūte parisuddhadhammavinaye 『『kocipi nicco dhuvo sassato nāma natthi aññatra nibbānadhātuyā, paramatthato attāpi natthi, sabbepi saṅkhārā aniccā addhuvā asassatā anattāyevā』』ti attho ativiya pākaṭo hoti, tathāpi dāni atheravādikānaṃ ganthesu ca pubbe vetullavādādīsu ca 『『buddho nicco dhuvo sassato attā』』ti ca, 『『sabbepi sattā niccā dhuvā sassatā attā』』ti ca attho dissati.
Atha asoko dhammarājā sāsanaṃ visodhetukāmo moggaliputtatissattherassa santike paṭhamameva samayaṃ uggaṇhitvā ekaladdhike ekaladdhike bhikkhū ekato kāretvā ekamekaṃ bhikkhusamūhaṃ pakkosāpetvā pucchi 『『kiṃ vādī bhante sammāsambuddho』』ti. Tato ye ye 『『sammāsambuddho sassatavādī』』ti vā, 『『ekaccasassatavādī』』ti vā evamādinā attano attano vādānurūpaṃ micchāvādaṃ āhaṃsu, te te 『『nayime bhikkhū, aññatitthiyā ime』』ti tathato ñatvā tesaṃ setakāni vatthāni datvā uppabbājesi. Te sabbepi saṭṭhisahassamattā ahesuṃ.
Athaññe bhikkhū pucchitvā tehi 『『vibhajjavādī mahārāja sammāsambuddho』』ti vutte 『『suddhaṃ dāni bhante sāsanaṃ, karotu bhikkhusaṅgho uposatha』』nti vatvā ārakkhañca datvā nagaraṃ pāvisi. Samaggo saṅgho sannipatitvā uposathaṃ akāsi. Tasmiṃ samāgame moggaliputtatissatthero yāni ca tadā uppannāni vatthūni yāni ca āyatiṃ uppajjissanti, sabbesampi tesaṃ paṭibāhanatthaṃ satthārā dinnanayavaseneva tathāgatena ṭhapitamātikaṃ vibhajanto parappavādamaddanaṃ kathāvatthuṃ nāma abhidhammapiṭake pañcamaṃ pakaraṇaṃ abhāsi. Tato moggaliputtatissattherappamukhā tipiṭakapariyattidharā pabhinnapaṭisambhidāpattā sahassaṃ bhikkhū theravādino saṅgītidvayārūḷhaṃ parisuddhaṃ porāṇadhammavinayaṃ puna saṅgāyitvā surakkhitaṃ rakkhiṃsu [pārā. aṭṭha.
我來為您直譯這段巴利文: [五十三偈: 第一個百年中無,第二百年之內; 十七種異說部,生於佛陀教法中。"[論事注·序論] 在阿育王時期,失去利養和尊敬的外道爲了獲得利養尊敬,在比丘中出家后宣揚各自的見解說:"這是法,這是律,這是導師的教法。"即使沒有在比丘處得到出家,他們也自己剃髮穿著袈裟衣在寺院遊行,在布薩等羯磨時進入僧團中。即使僧團以法、律、導師教法來制止他們,他們也不安住于隨順法律的修行,引起教法的許多混亂、污垢和障礙。有些人供奉火,有些人修苦行於五熱中,有些人隨日而轉,有些人爲了破壞法與律而如此這般努力。當時僧團不與他們一起舉行布薩或自恣,在阿育寺布薩中斷了七年。[論事注·序論;波羅提木叉注1.第三結集] 基於這個情況也可以這樣理解:"十七個分裂說部的法律在後期變得更不清凈是由於這樣的原因。"雖然在作為佛教的清凈法律中"除了涅槃界外沒有任何常住、堅固、恒常的東西,從勝義諦來說也沒有我,一切行法都是無常、不堅固、無恒常、無我"這個道理是極其明顯的,但是現在在非上座部的典籍和以前的方廣說等中可以看到"佛是常住、堅固、恒常、有我"和"一切眾生都是常住、堅固、恒常、有我"這樣的說法。 於是法王阿育王想要凈化教法,首先在目犍連子帝須長老處學習教理,把具有相同見解的比丘集中在一起,召集每一組比丘詢問:"大德,正等正覺者是什麼論者?"然後那些說"正等正覺者是常見論者"或"部分常見論者"等依照各自見解說邪見的人,他如實知道"這些不是比丘,是外道",給他們白衣后驅逐出去。這些人總共約有六萬人。 然後詢問其他比丘,他們回答"大王,正等正覺者是分別說論者",他說:"大德,現在教法清凈了,讓比丘僧團舉行布薩吧",安排護衛後進入城中。和合的僧團集會舉行了布薩。在那次集會中,目犍連子帝須長老爲了破斥當時已生起和將來會生起的一切爭論,依照導師給予的方法,分別如來所立的綱要,說了破斥異說的《論事》,即阿毗達磨藏的第五部。然後以目犍連子帝須長老為首的一千位通三藏、得無礙解的上座部比丘再次結集了兩次結集所傳的清凈古老法律並妥善保護。[波羅提木叉注...;
1.tatiyasaṅgītikathā].
Atha moggaliputtatissatthero navasu paccantaṭṭhānesu sāsanapatiṭṭhāpanatthaṃ nava nāyakatthere uccinitvā pesesi. Tesu aṭṭhahi therehi attano attano pattaṭṭhānaṃ gantvā buddhasāsane patiṭṭhāpite mahāmahindatthero chattiṃsādhikadvisate (236) buddhavasse jambudīpato sīhaḷadīpaṃ gantvā devānaṃpiyatissarājappamukhaṃ dīpakajanasamūhaṃ pasādetvā buddhasāsanaṃ sampatiṭṭhāpesi, tena ca raññā dinnaṃ mahāmeghavanuyyānaṃ paṭiggahetvā tattha mahāvihāraṃ nāma saṅghārāmaṃ patiṭṭhāpesi [pārā. aṭṭha. 1.tatiyasaṅgītikathā]. Tato pabhuti sīhaḷadīpe buddhasāsanaṃ yāva vaṭṭagāmaṇirājakālā nikāyantaravādākularahitaṃ nimmalaṃ suparisuddhaṃ hutvā samujjalittha. Vaṭṭagāmaṇirājakālato pana paṭṭhāya nikāyantaravādāpi sīhaḷadīpamupāgamiṃsu. Tadā visuddhattheravādino yathā purāṇadhammavinayo tehi nikāyantaravādehi asammisso amalīno pakatiparisuddho hutvā tiṭṭheyya, tathā taṃ mahussāhena surakkhitaṃ rakkhiṃsu. Kathaṃ?
Abhayagirinikāyuppatti
Vaṭṭagāmaṇirājā hi (425-buddhavasse) rajjaṃ patvā pañcamāsamattakāle brāhmaṇatissadāmarikena sattahi ca damiḷayodhehi upadduto saṅgāme ca parājito palāyitvā sādhikāni cuddasavassāni nilīyitvā aññataravesena vasati [mahāvaṃse 33-paricchede 37-gāthāto paṭṭhāya]. Tadā laṅkādīpe manussā corabhayena dubbhikkhabhayena ca upaddutā bhikkhūnaṃ catūhi paccayehi upaṭṭhātuṃ na sakkonti, tena bhikkhū yebhuyyena tato jambudīpaṃ gantvā dhammavinayaṃ dhārentā viharanti. Laṅkādīpeyeva ohīnāpi therā yathāladdhehi kandamūlapaṇṇehi yāpentā kāye vahante nisīditvā pariyattidhammaṃ sajjhāyaṃ karonti, avahante vālukaṃ ussāpetvā taṃ parivāretvā sīsāni ekaṭṭhāne katvā pariyattiṃ sammasanti. Evaṃ dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ ahāpetvā dhārayiṃsu. Yadā pana vaṭṭagāmaṇirājā damiḷarājānaṃ hantvā (455-466 buddhavassabbhantare) punapi rajjaṃ kāresi [mahāvaṃse 33, 78-gāthā]. Tadā te therā jambudīpato paccāgatattherehi saddhiṃ tepiṭakaṃ sodhentā ekakkharampi asamentaṃ nāma na passiṃsu [a. ni. aṭṭha. 1.1.130; vibha. aṭṭha. 810]. Yopi ca mahāniddeso tasmiṃ kāle ekasseva dussīlabhikkhuno paguṇo ahosi, sopi mahātipiṭakattherena mahārakkhitattheraṃ tassa santikā uggaṇhāpetvā rakkhito ahosi [pārā. aṭṭha.
我來為您直譯這段巴利文: [1.第三結集] 然後目犍連子帝須長老爲了在九個邊境地區建立教法,選派了九位領導長老。其中八位長老各自前往所分配到的地區建立了佛教,大摩哂陀長老在佛滅后二百三十六年從閻浮提(印度)來到獅子島(斯里蘭卡),使以天愛帝須王為首的島上民眾生信,建立佛教,並接受國王所贈的大雲林園,在那裡建立了名為大寺的僧團住處。[波羅提木叉注1.第三結集] 從那時起,獅子島上的佛教直到瓦達伽馬尼王時期都沒有其他部派的教說混雜,保持純凈清潔而興盛。但從瓦達伽馬尼王時期開始,其他部派的教說也傳到了獅子島。當時清凈上座部爲了使古老法律不被這些其他部派的教說混雜污染,保持原有的清凈,以大努力善加保護。如何保護呢? 無畏山部的產生 瓦達伽馬尼王在(佛滅后425年)即位后約五個月,被婆羅門帝須賊和七個達密羅(德米爾人)將領侵擾,在戰爭中失敗逃亡,隱藏了十四多年,以不同的裝扮生活。[《大史》第33品第37偈起]當時斯里蘭卡島上的人民因盜賊的恐懼和饑荒的威脅而痛苦,無法供養比丘四資具,因此大多數比丘前往閻浮提(印度)持誦法律而住。留在斯里蘭卡島上的長老們靠所得到的根莖葉子維生,當身體能支撐時就坐著誦讀教法,當身體不能支撐時就堆起沙土圍繞著它,把頭靠在一處溫習教法。這樣十二年間他們不遺漏地持誦了帶有義注的三藏。當瓦達伽馬尼王殺死達密羅王后(在佛滅后455-466年間)再次執政時[《大史》33,78偈],那些長老與從閻浮提(印度)回來的長老們一起校對三藏,發現連一個字母也沒有不相符的。[增支部注1.1.130;分別論注810]即使是《大義釋》在那時只有一位破戒比丘熟知,也是由大三藏長老讓大樂希塔長老從他那裡學來儲存的。[波羅提木叉注...
2.585]. Evaṃ dubbhikkharaṭṭhakkhobhupaddavehi pīḷitattā duddharasamayepi dhammavinayaṃ sakkaccaṃ dhārayiṃsu.
Rājā abhayagiriṃ nāma vihāraṃ kāretvā attano katūpakārapubbassa mahātissattherassa adāsi. So pana thero kulasaṃsaggabahulattā mahāvihāravāsīhi bhikkhūhi pabbājanīyakammaṃ katvā nīhaṭo. Tadāssa sisso bahalamassutissanāmako thero taṃ kammaṃ paṭibāhi, tenassa saṅgho ukkhepanīyakammaṃ akāsi. So mahāvihāravāsīnaṃ kujjhitvā abhayagirivihārameva gantvā tena mahātissattherena ekato hutvā visuṃ gaṇaṃ vahanto vasi. Te ca dve therā na mahāvihāraṃ punāgamiṃsu [mahāvaṃse 33, 79-gāthādīsu. nikāyasaṅgahe]. Tato paṭṭhāya sīhaḷadīpe mahāvihāravāsī, abhayagirivāsīti dve nikāyājātā. Idaṃ tāva sīhaḷadīpe sāsanaparihāniyā paṭhamaṃ kāraṇaṃ. . Dhammarucinikāyuppatti
Tadā ca rājā abhayagirivāsīsuyeva bhikkhūsu visesato pasanno hutvā teyeva catūhi paccayehi pavāretvā paggaṇhāti, rājamahāmattādayopi abhiññātā abhiññātā bahū janā tasmiñca ārāme aññattha ca bahū āvāse katvā tesaṃ denti. Evaṃ abhayagirivāsino bhikkhū bahūnaṃ abhiññātajanānaṃ sakkatā ceva honti pūjitā ca mānitā ca. Puna ca abhayagirivāsino bahalamassutissattherādayoindiyaraṭṭhato āgataṃ vajjiputtakagaṇapariyāpannassa dhammarucinikāyassa dhammavinayabhūtaṃ sakkatabhāsāropitaṃ abhinavampi piṭakaṃ sampaṭicchanti [mahāvaṃse 33, 99 gāthāsu. nikāyasaṅgahe], tena tepi dhammarucinikāyikā nāma ahesuṃ. Idaṃ sīhaḷadīpe sāsanaparihāniyā dutiyaṃ kāraṇaṃ.
Piṭakattayassa potthakāropanaṃ
Mahāvihāravāsino pana porāṇikaṃ pāḷibhāsāya saṇṭhitaṃ parisuddhapiṭakameva paṭiggaṇhanti, tañca mukhapāṭheneva dhārenti. Tadā pana therā pacchimajanānaṃ satipaññāhāniṃ disvā buddhakālato paṭṭhāya yāva taṃkālā mukhapāṭhenābhataṃ sāṭṭhakathaṃ piṭakattayaṃ potthake āropetuṃ samārabhiṃsu. Samārabhamānā ca te anurādharājadhānipurato aṭṭhasaṭṭhimilappamāṇe malayajanapade mātula[mātale iti etarahi vohāro] nagare ālokaleṇe vasantā ekassa tandesikassa janapadādhipatino ārakkhaṃ gahetvā taṃ potthakāropanakammamakaṃsu [mahāvaṃse 33, 100-101-gāthāsu]. Tenidaṃ ñāyati 『『tadā mahāvihāravāsino therā rājarājamahāmattehi aladdhūpakārā hutvā attano baleneva piṭakattayassa potthakāropanakammamakaṃsū』』ti ca, 『『tañca yatheva pacchimajanānaṃ satipaññāhāniṃ disvā kataṃ, tatheva dubbhikkharaṭṭhakkhobhādibhayupaddutakālesu duddharabhāvampi disvā』』ti ca, tathā 『『abhayagirivāsīnaṃ sampaṭicchitasamayantaravādehi anākulanatthampi kata』』nti ca. Evaṃ mahāvihāravāsino therā parisuddhattheravādapiṭakaṃ samayantarehi asammissanatthāya yathā pure, tathā pāḷibhāsāya eva potthake āropetvāpi surakkhitaṃ rakkhiṃsu. Yadi hi tadā tepiṭakaṃ potthakesu anāropitamassa, pacchākālesu samayantarato āgatasuttāni 『『netāni amhāka』』nti paṭikkhipituṃ na sukarāni bhaveyyuṃ. Yato ca kho tadā sāṭṭhakathaṃ tepiṭakaṃ potthakesu āropitaṃ, tatoyeva anāgatakālesu samayantarāgatasuttāni tehi potthakehi saṃsandetvā paṭikkhipituṃ sukarāni honti.
我來為您直譯這段巴利文: [2.585] 即使在遭受饑荒和國家動亂困擾的艱難時期,他們也都認真地持守法律。 國王建造了名為無畏山的寺院,贈給曾對他有恩的大帝須長老。這位長老因為與俗家交往過多,被大寺的比丘們處以驅擯羯磨而被驅逐。當時他的弟子名叫濃須帝須的長老反對這個羯磨,因此僧團對他作了舉罪羯磨。他對大寺住眾生氣,就去了無畏山寺,與那位大帝須長老在一起組成獨立的團體而住。這兩位長老再也沒有回到大寺。[《大史》第33品第79偈等,《部派集》]從那時起,斯里蘭卡島上形成了大寺住眾和無畏山住眾兩個部派。這是斯里蘭卡島上教法衰敗的第一個原因。 法喜部的產生 當時國王特別信仰無畏山住眾的比丘,以四資具供養他們,王大臣等許多有名望的人也在那個寺院和其他地方建造很多住處給他們。這樣無畏山住眾的比丘得到許多有名望的人的恭敬、供養和尊重。後來無畏山住眾的濃須帝須長老等接受了從印度來的跋耆子部派所屬法喜部的法律,這是用梵語寫成的新三藏[《大史》第33品第99偈,《部派集》],因此他們也被稱為法喜部派。這是斯里蘭卡島上教法衰敗的第二個原因。 三藏的寫入貝葉 大寺住眾則只接受用巴利語構成的古老清凈三藏,而且是以口誦來保持。當時長老們看到後代人的記憶力和智慧減退,決定開始將從佛陀時代以來一直以口誦傳承的帶有義注的三藏寫入貝葉。在開始這項工作時,他們住在阿努拉達布拉王城以東六十八里的摩羅耶地區的馬都拉[現稱馬特列]城的光明洞,得到一位當地地方長官的保護,進行了寫入貝葉的工作。[《大史》第33品第100-101偈]由此可知"當時大寺住眾的長老們沒有得到國王大臣們的幫助,只靠自己的力量完成了三藏寫入貝葉的工作","這項工作不僅是因為看到後代人記憶力和智慧的減退而做的,也是因為看到在饑荒和國家動亂等災難時期難以保持",同樣也是"爲了不被無畏山住眾所接受的其他教說混雜"。這樣大寺住眾的長老們爲了使清凈的上座部三藏不與其他教說混雜,像以前一樣只用巴利語寫入貝葉來善加保護。因為如果當時三藏沒有寫入貝葉,在後來的時期要拒絕說"這些不是我們的"從其他教說傳來的經文就不容易了。正因為當時帶有義注的三藏被寫入貝葉,所以在未來能夠通過與這些貝葉對照而容易拒絕從其他教說傳來的經文。
Tathā hi bhātiyarājakāle (524-552-bu-va) mahāvihāravāsīnaṃ abhayagirivāsīhi vinaye vivādo uppajji. Tadā rājā dīghakārāyanaṃ nāma brāhmaṇajātikaṃ amaccaṃ therānaṃ santikaṃ pesesi. So ubhinnaṃ suttaṃ sutvā vinicchayaṃ adāsi [pārā. aṭṭha.
我來為您直譯這段巴利文: 事實上,在跋提耶王時期(佛滅后524-552年),大寺住眾與無畏山住眾之間在律藏方面產生了爭議。當時國王派遣一位名叫長迦羅耶那的婆羅門種姓大臣去見長老們。他聽取了雙方的經文後作出了判決。[波羅提木叉注...; provided by EasyChat
2.384]. Tathā vohārakatissarājakāle ca (758-780 bu-va) goṭhābhayarājakāle ca (797-810 bu-va) theravādikā potthakārūḷhena dhammavinayena saṃsandetvā adhammavādaṃ paṭikkhipiṃsu [nikāyasaṅgahe 12-piṭṭhe].
Adhammavāduppatti
Ayaṃ pana ādito paṭṭhāya sāsanamalabhūtānaṃ adhammavādānaṃ uppatti. Asokarañño hi kāle uppabbājetvā nikkaḍḍhitā aññatitthiyā buddhasāsane aladdhapatiṭṭhā kodhābhibhūtā pāṭaliputtato nikkhamitvā rājagahasamīpe nālandāyaṃ sannipatitvā evaṃ sammantayiṃsu 『『mahājanassa buddhasāsane anavagāhatthāya sakyānaṃ dhammavinayo nāsetabbo, tañca kho tesaṃ samayaṃ ajānantehi na sakkā kātuṃ, tasmā yena kenaci upāyena punapi tattha pabbajitabbamevā』』ti. Te evaṃ sammantayitvā puna āgantvā visuddhattheravādīnamantaraṃ pavisituṃ asakkontā tadaññesaṃ sattarasannaṃ mahāsaṅghikādinikāyānaṃ santikaṃ upasaṅkamitvā attano aññatitthiyabhāvaṃ ajānāpetvā pabbajitvā piṭakattayamuggaṇhitvā tañca viparivattetvā tato kosambiṃ gantvā dhammavinayanāsanāya upāyaṃ mantayitvā 253-buddhavasse chasu ṭhānesu vasantā (1) hemavatiko (2) rājagiriko (3) siddhatthiko (4) pubbaseliyo (5) aparaseliyo (6) vājiriyo (7) vetullo (8) andhako (9) aññamahāsaṅghikoti nava abhinave nikāye uppādesuṃ [nikāyasaṅgahe 9-piṭṭhe]. Tesaṃ nāmāni ca laddhiyo ca kathāvatthuaṭṭhakathāyaṃ āgatāyeva.
Tesu hemavatikā saddhammapatirūpakaṃ buddhabhāsitabhāvena dassetvā
(1) Vaṇṇapiṭakaṃ nāma ganthaṃ akaṃsu.
Rājagirikā (2) aṅgulimālapiṭakaṃ,
Siddhatthikā (3) gūḷhavessantaraṃ,
Pubbaseliyā (4) raṭṭhapālagajjitaṃ,
Aparaseliyā (5) āḷavakagajjitaṃ,
Vajirapabbatavāsino vājiriyā (6) gūḷhavinayaṃ nāma ganthaṃ akaṃsu.
Teyeva sabbe māyājālatanta-samājatantādike aneke tantaganthe ca, marīcikappa-herambhakappādike aneke kappaganthe ca akaṃsu.
Vetullavādino pana (7) vetullapiṭakamakaṃsu.
Andhakā ca (8) ratanakūṭādike ganthe,
Aññamahāsaṅghikā ca (9) akkharasāriyādisuttante akaṃsu [nikāyasaṅgahe 9-piṭṭhe].
Tesu pana saddhammapatirūpakesu vetullavādo, vājiriyavādo, ratanakūṭasatthanti imāniyeva tīṇi laṅkādīpamupāgatāni, aññāni pana vaṇṇapiṭakādīni jambudīpeyeva nivattantīti nikāyasaṅgahe vuttaṃ. Vaṇṇapiṭakādīnampi pana laṅkādīpamupāgatacchāyā dissateva. Tathā hi samantapāsādikāya vinayaṭṭhakathāyaṃ (3, 9-piṭṭhe)
『『Vaṇṇapiṭaka aṅgulimālapiṭakaraṭṭhapālagajjitaāḷavakagajjitagūḷhamaggagūḷhavessantara gūḷhavinaya vedallapiṭakāni [ettha 『『vepulla, vedallaṃ, vetullanti atthako ekaṃ, bodhisattapiṭakasseva nāma』』nti veditabbaṃ. tathā hi vuttaṃ asaṅgena nāma ācariyena abhidhammasamuccaye nāma mahāyānikagante (79-piṭṭhe) 『『vepullaṃ katamaṃ? bodhisattapiṭakasampayuttaṃ bhāsitaṃ. yaduccate vepullaṃ, taṃ vedallamapyuccate, vetullamapyuccate. kimatthaṃ vepullamuccate? sabbasattānaṃ hitasukhādhiṭṭhānato, udāragambhīradhammadesanāto ca. kimatthamuccate vedallaṃ? sabbāvaraṇavidalanato. kimatthamuccate vetullaṃ? upamānadhammānaṃ tulanābhāvato』』ti] pana abuddhavacanāniyevāti vutta』』nti ca.
我來為您直譯這段巴利文: [2.384] 同樣在通行帝須王時期(佛滅后758-780年)和喬達婆耶王時期(佛滅后797-810年),上座部人依據寫入貝葉的法律對照后拒絕了非法說。[《部派集》第12頁] 非法說的產生 這是從一開始就作為教法污垢的非法說產生的過程。在阿育王時期被驅逐的外道們在佛教中沒有立足之處,被憤怒所征服,從華氏城離開后在王舍城附近的那爛陀集會,這樣商議:"爲了使大眾不能深入佛教,應當破壞釋迦人的法律,但不知道他們教理的人是不能做到這點的,因此必須用某種方法再次出家。"他們這樣商議后再次回來,無法進入清凈上座部的範圍,就去到其他十七個大眾部等部派處,不讓人知道自己是外道身份而出家,學習三藏並加以篡改,然後去到拘睒彌商議破壞法律的方法,在佛滅后253年居住在六處,產生了九個新部派:(1)雪山部(2)王山部(3)悉達多部(4)東山住部(5)西山住部(6)金剛部(7)方廣部(8)安達羅部(9)另大眾部。[《部派集》第9頁]他們的名稱和主張都已記載在《論事》註釋中。 其中雪山部將偽法顯示為佛說, (1)製作了名為《色藏》的典籍。 王山部製作了(2)《指鬘藏》, 悉達多部製作了(3)《秘密關於維山達羅》, 東山住部製作了(4)《護國咆哮》, 西山住部製作了(5)《阿羅婆咆哮》, 住在金剛山的金剛部製作了(6)名為《秘密律》的典籍。 他們所有人還製作了許多如幻網論、總集論等論典,以及如陽焰劫、象頭神劫等許多劫典。 方廣說者則製作了(7)《方廣藏》。 安達羅部製作了(8)《寶積》等典籍, 另大眾部製作了(9)《字精要》等經典。[《部派集》第9頁] 在這些偽法中,方廣說、金剛說、寶積教這三個傳到了斯里蘭卡島,其他如《色藏》等則只在閻浮提(印度)流傳,這是《部派集》中所說的。但是《色藏》等的影響在斯里蘭卡島也可以看到。就如在《一切善見律注》中(3,9頁)說: "《色藏》、《指鬘藏》、《護國咆哮》、《阿羅婆咆哮》、《秘密道》、《秘密關於維山達羅》、《秘密律》、《毗富羅藏》[這裡應知'毗富羅'、'毗陀羅'、'毗都羅'是同一個,是菩薩藏的名稱。因為無著論師在大乘論典《阿毗達磨集》(第79頁)中說:"什麼是毗富羅?與菩薩藏相應的說法。所說的毗富羅,也稱為毗陀羅,也稱為毗都羅。為什麼稱為毗富羅?因為為一切眾生建立利益安樂,因為是廣大深奧的說法。為什麼稱為毗陀羅?因為破除一切障礙。為什麼稱為毗都羅?因為是譬喻法的衡量。"]都不是佛說
Sāratthappakāsiniyā saṃyuttaṭṭhakathāyampi (2, 186-piṭṭhe)
『『Gūḷhavinayaṃ gūḷhavessantaraṃ gūḷhamahosadhaṃ vaṇṇapiṭakaṃ aṅgulimālapiṭakaṃ raṭṭhapālagajjitaṃ āḷavakagajjitaṃ vedallapiṭakanti abuddhavacanaṃ saddhammapatirūpakaṃ nāmā』』ti ca–
Tesaṃ paṭikkhepo dissati. Na hi tāni asutvā, tesañca atthaṃ ajānitvā sīhaḷaṭṭhakathācariyehi tāni paṭikkhipituṃ sakkā, nāpi taṃ paṭikkhepavacanaṃ jambudīpikaṭṭhakathācariyānaṃ vacanaṃ bhavituṃ, mahāmahindattherassa sīhaḷadīpaṃ gamanasamaye tesaṃyeva abhāvato. Tasmā tāni ca tadaññāni ca mahāyānikapiṭakāni taṃkālikāni yebhuyyena sīhaḷadīpamupāgatānīti gahetabbāni. Tesu ca vajjiputtakagaṇapariyāpannassa dhammarucinikāyassa piṭakānaṃ tadupāgamanaṃ pubbeva vuttaṃ. Tadaññesaṃ pana tadupāgamanaṃ evaṃ veditabbaṃ.
Vetullavādassa paṭhamaniggaho
Vohārakatissarañño kāle (758-780-bu-va) abhayagirivāsino dhammarucinikāyikā pubbe vuttappakārena sāsanavināsanatthāya bhikkhuvesadhārīhi vetullavādibrāhmaṇehi racitaṃ vetullapiṭakaṃ sampaṭiggahetvā 『『idaṃ buddhabhāsita』』nti dassenti. Taṃ mahāvihāravāsino theravādikā dhammavinayena saṃsandetvā adhammavādoti paṭikkhipiṃsu. Taṃ sutvā rājā sabbasatthapāraguṃ kapilaṃ nāma amaccaṃ pesetvā vinicchayaṃ kārāpetvā abuddhabhāsitabhāvaṃ ñatvā sabbaṃ vetullapotthakaṃ jhāpetvā talladdhike ca pāpabhikkhū niggahetvā buddhasāsanaṃ jotesi [nikāyasaṅgahe 12-piṭṭhe]. Vuttañhetaṃ mahāvaṃse –
36-
我來為您直譯這段巴利文: 在《顯揚心義》相應部註釋中也說(2,186頁): "《秘密律》、《秘密關於維山達羅》、《秘密關於大賢》、《色藏》、《指鬘藏》、《護國咆哮》、《阿羅婆咆哮》、《毗陀羅藏》這些是非佛說,名為偽法。" 可以看到對它們的拒斥。如果不曾聽聞這些典籍,不知道它們的內容,斯里蘭卡註釋師們是不可能拒斥它們的,這個拒斥的說法也不可能是印度註釋師們的說法,因為在大摩哂陀長老來到斯里蘭卡島時這些還不存在。因此應當認為這些和其他大乘典籍在當時大多傳到了斯里蘭卡島。其中屬於跋耆子部派的法喜部的典籍傳入已在前面說過。其他的傳入應這樣理解。 對方廣說的第一次制止 在通行帝須王時期(佛滅后758-780年),無畏山住眾的法喜部接受了如前所說爲了破壞教法而穿著比丘服的方廣說婆羅門所作的方廣藏,聲稱"這是佛說"。大寺住眾的上座部人用法律對照后拒斥說這是非法說。國王聽聞後派遣一位通曉一切典籍名叫迦毗羅的大臣去作判決,知道這不是佛說后,焚燒了所有方廣典籍,懲治了持有這種見解的惡比丘,使佛教光大。[《部派集》第12頁]這在《大史》中說: 三十六-
41.
『『Vetullavādaṃ madditvā, kāretvā pāpaniggahaṃ;
Kapilena amaccena, sāsanaṃ jotayī ca so』』ti.
Sāgaliyanikāyuppatti
Punapi te abhayagirivāsino goṭhābhayarañño kāle (797-810-bu-va) vetullavādaṃ tatheva dassenti. Tadā pana tesu ussiliyātisso nāma mahāthero vohārakatissarājakāle vetullavādīnaṃ bhikkhūnaṃ kataniggahaṃ sutvā 『『vicāraṇasampannassa rañño samaye tatheva bhaveyya, na bhaddakameta』』nti cintetvā 『『na mayaṃ tehi ekato homā』』ti tisatamatte bhikkhū gahetvā dakkhiṇagirivihāraṃ gantvā dhammarucinikāyato visuṃ hutvā vasi. Tesu sāgalo nāma mahāthero tattheva dakkhiṇagirimhi vasanto āgamabyākhyānamakāsi. Tato paṭṭhāya taṃ theramārabbha tassantevāsino sāgaliyā nāma ahesuṃ. Tesampi vādo pacchā mahāsenarājakāle jetavanavihāre patthari [nikāya 13-piṭṭhe].
Vetullavādassa dutiyaniggaho
Goṭhābhayo pana rājā pañcasu [mahāvihāra, cetiya, thūpārāma, issarasamaṇaka, vessagirivihārasaṅkhātesu] vihāresu mahābhikkhusaṅghaṃ ekato sannipātetvā taṃ pavattiṃ pucchitvā vetullavādassa abuddhabhāsitabhāvaṃ ñatvā taṃvādino saṭṭhi pāpabhikkhū lakkhaṇāhate katvā raṭṭhato pabbājesi, vetullapotthakāni ca jhāpetvā buddhasāsanaṃ jotesi [mahāvaṃse 36, 111-112-gāthāsu, nikāya 13-piṭṭhe].
Tadā raṭṭhato pabbājitesu tesu bhikkhūsu keci kāvīrapaṭṭanaṃ gantvā tattha vasanti. Tasmiñca samaye eko aññatitthiyamāṇavako desantarato kāvīramāgantvā paṭṭanagāmikehi tesaṃ bhikkhūnaṃ katūpahāraṃ disvā lābhasakkāraṃ nissāya tesaṃ santike pabbajitvā saṅghamittoti nāmena pākaṭo ahosi. So mahāvihāravāsīnaṃ dhammavinicchayaṃ nissāya goṭhābhayaraññā vetullavādahetu tesaṃ bhikkhūnaṃ raṭṭhā pabbājitabhāvaṃ ñatvā mahāvihāravāsīnaṃ kuddho hutvā 『『vetullavādaṃ vā ne gāhāpessāmi, vihāre vā nesaṃ ummūletvā vināsessāmī』』ti sīhaḷadīpaṃ gantvā rājānaṃ pasādetvā tassa dve putte sippaṃ sikkhāpessāmīti ārabhi. Tathāpi attano vādassa jānanasamatthaṃ jeṭṭhatissaṃ ohāya anāgate attano vacanaṃ kārāpetuṃ sakkuṇeyyaṃ kaniṭṭhaṃ mahāsenakumārameva saṅgaṇhitvā sippaṃ sikkhāpesi. Vituno accayena jeṭṭhatissakumāre rajjaṃ patte (810-819-bu-va) so tassa rañño bhīto kāvīrapaṭṭanameva gato [mahāvaṃse 36, 113-gāthādīsu, nikāya 14-piṭṭhe].
Mahāsenarañño pana kāle (819-845-bu-va) so puna sīhaḷadīpamāgantvā abhayagirivihāre vasanto mahāvihāravāsīhi vetullavādaṃ gāhāpetuṃ nānāpakārehi vāyāmamakāsi. Tathāpi tehi taṃ gāhāpetuṃ asakkonto rājānaṃ upasaṅkamitvā nānākāraṇehi saññāpetvā 『『yo koci ekassapi bhikkhussa mahāvihāravāsino āhāraṃ dadeyya, tassa sataṃ daṇḍo』』ti rañño āṇāya nagare bheriṃ carāpesi. Tadā mahāvihāravāsino nagare piṇḍāya carantā tayo divase bhikkhamaladdhā mahāpāsāde sannipatitvā 『『sace mayaṃ khudāhetu adhammaṃ dhammoti gaṇheyyāma, bahū janā taṃ gahetvā apāyagāmino bhavissanti, mayañca sabbe sāvajjā bhavissāma, tasmā na mayaṃ jīvitahetupi vetullavādaṃ paṭiggaṇhissāmā』』ti sammantayitvā mahāvihārādike sabbavihāre chaḍḍetvā rohaṇajanapadañca malayapadesañca agamiṃsu [mahāvaṃse 37, 2-6-gāthāsu. nikāyasaṅgahe 14-piṭṭhe].
我來為您直譯這段巴利文: [41.] "壓制方廣說,實行惡人制, 經由迦毗羅,使教法光大。" 娑伽梨部的產生 後來這些無畏山住眾在喬達婆耶王時期(佛滅后797-810年)又同樣宣揚方廣說。當時他們中有一位名叫烏西利耶帝須的大長老,聽說通行帝須王時期對方廣說比丘的制止,想道:"在具備判斷力的國王時期會是這樣,這不好",說"我們不要和他們在一起",帶著約三百位比丘去到南山寺,從法喜部分離而住。其中一位名叫娑伽羅的大長老住在南山寺作了傳承解釋。從那時起,以這位長老為首的弟子們被稱為娑伽梨部。他們的教說後來在摩訶西那王時期在祇園寺傳播。[《部派集》第13頁] 對方廣說的第二次制止 喬達婆耶王將五所[大寺、塔寺、塔園寺、自在沙門寺、威士山寺]寺院的大比丘僧團集中在一起,詢問這個情況,知道方廣說不是佛說后,給六十位惡比丘打上烙印將他們驅逐出國,焚燒方廣典籍,使佛教光大。[《大史》第36品第111-112偈,《部派集》第13頁] 當時在被驅逐出國的那些比丘中,有些去到迦毗羅港住下。那時有一個外道青年從他處來到迦毗羅港,看到港口居民對那些比丘的供養,爲了利養在他們處出家,以僧密多的名字出名。他知道這些比丘因為方廣說被喬達婆耶王依據大寺住眾的法律判決而驅逐出國,對大寺住眾生氣,說"我要讓他們接受方廣說,或者要剷除他們的寺院毀滅他們",就去到斯里蘭卡島取得國王的信任,開始教導他的兩個兒子技藝。即便如此,他放棄了能理解自己教說的長子帝須,爲了將來能執行自己的命令,只教導能控制的次子摩訶西那王子技藝。在父親去世后長子帝須王即位時(佛滅后810-819年),他因為害怕這位國王就回到迦毗羅港。[《大史》第36品第113偈起,《部派集》第14頁] 在摩訶西那王時期(佛滅后819-845年),他再次來到斯里蘭卡島,住在無畏山寺,以各種方式努力使大寺住眾接受方廣說。但是無法使他們接受,就去見國王,用各種理由勸說他,在城中敲鼓宣佈國王的命令:"任何人給一位大寺住眾的比丘食物,罰款一百。"當時大寺住眾的比丘在城中托缽三天得不到食物,就在大殿集會商議說:"如果我們因為飢餓而接受非法為法,許多人接受它將會去往惡趣,我們所有人都將有罪過,因此我們即使爲了性命也不接受方廣說",於是捨棄大寺等所有寺院,去到羅漢地區和摩羅耶地區。[《大史》第37品第2-6偈,《部派集》第14頁]
Sāgaliyanikāyuppatti
Punapi te abhayagirivāsino goṭhābhayarañño kāle (797-810-bu-va) vetullavādaṃ tatheva dassenti. Tadā pana tesu ussiliyātisso nāma mahāthero vohārakatissarājakāle vetullavādīnaṃ bhikkhūnaṃ kataniggahaṃ sutvā 『『vicāraṇasampannassa rañño samaye tatheva bhaveyya, na bhaddakameta』』nti cintetvā 『『na mayaṃ tehi ekato homā』』ti tisatamatte bhikkhū gahetvā dakkhiṇagirivihāraṃ gantvā dhammarucinikāyato visuṃ hutvā vasi. Tesu sāgalo nāma mahāthero tattheva dakkhiṇagirimhi vasanto āgamabyākhyānamakāsi. Tato paṭṭhāya taṃ theramārabbha tassantevāsino sāgaliyā nāma ahesuṃ. Tesampi vādo pacchā mahāsenarājakāle jetavanavihāre patthari [nikāya 13-piṭṭhe].
Vetullavādassa dutiyaniggaho
Goṭhābhayo pana rājā pañcasu [mahāvihāra, cetiya, thūpārāma, issarasamaṇaka, vessagirivihārasaṅkhātesu] vihāresu mahābhikkhusaṅghaṃ ekato sannipātetvā taṃ pavattiṃ pucchitvā vetullavādassa abuddhabhāsitabhāvaṃ ñatvā taṃvādino saṭṭhi pāpabhikkhū lakkhaṇāhate katvā raṭṭhato pabbājesi, vetullapotthakāni ca jhāpetvā buddhasāsanaṃ jotesi [mahāvaṃse 36, 111-112-gāthāsu, nikāya 13-piṭṭhe].
Tadā raṭṭhato pabbājitesu tesu bhikkhūsu keci kāvīrapaṭṭanaṃ gantvā tattha vasanti. Tasmiñca samaye eko aññatitthiyamāṇavako desantarato kāvīramāgantvā paṭṭanagāmikehi tesaṃ bhikkhūnaṃ katūpahāraṃ disvā lābhasakkāraṃ nissāya tesaṃ santike pabbajitvā saṅghamittoti nāmena pākaṭo ahosi. So mahāvihāravāsīnaṃ dhammavinicchayaṃ nissāya goṭhābhayaraññā vetullavādahetu tesaṃ bhikkhūnaṃ raṭṭhā pabbājitabhāvaṃ ñatvā mahāvihāravāsīnaṃ kuddho hutvā 『『vetullavādaṃ vā ne gāhāpessāmi, vihāre vā nesaṃ ummūletvā vināsessāmī』』ti sīhaḷadīpaṃ gantvā rājānaṃ pasādetvā tassa dve putte sippaṃ sikkhāpessāmīti ārabhi. Tathāpi attano vādassa jānanasamatthaṃ jeṭṭhatissaṃ ohāya anāgate attano vacanaṃ kārāpetuṃ sakkuṇeyyaṃ kaniṭṭhaṃ mahāsenakumārameva saṅgaṇhitvā sippaṃ sikkhāpesi. Vituno accayena jeṭṭhatissakumāre rajjaṃ patte (810-819-bu-va) so tassa rañño bhīto kāvīrapaṭṭanameva gato [mahāvaṃse 36, 113-gāthādīsu, nikāya 14-piṭṭhe].
Mahāsenarañño pana kāle (819-845-bu-va) so puna sīhaḷadīpamāgantvā abhayagirivihāre vasanto mahāvihāravāsīhi vetullavādaṃ gāhāpetuṃ nānāpakārehi vāyāmamakāsi. Tathāpi tehi taṃ gāhāpetuṃ asakkonto rājānaṃ upasaṅkamitvā nānākāraṇehi saññāpetvā 『『yo koci ekassapi bhikkhussa mahāvihāravāsino āhāraṃ dadeyya, tassa sataṃ daṇḍo』』ti rañño āṇāya nagare bheriṃ carāpesi. Tadā mahāvihāravāsino nagare piṇḍāya carantā tayo divase bhikkhamaladdhā mahāpāsāde sannipatitvā 『『sace mayaṃ khudāhetu adhammaṃ dhammoti gaṇheyyāma, bahū janā taṃ gahetvā apāyagāmino bhavissanti, mayañca sabbe sāvajjā bhavissāma, tasmā na mayaṃ jīvitahetupi vetullavādaṃ paṭiggaṇhissāmā』』ti sammantayitvā mahāvihārādike sabbavihāre chaḍḍetvā rohaṇajanapadañca malayapadesañca agamiṃsu [mahāvaṃse 37, 2-6-gāthāsu. nikāyasaṅgahe 14-piṭṭhe].
我來為您直譯這段巴利文: 娑伽梨部的產生 後來這些無畏山住眾在喬達婆耶王時期(佛滅后797-810年)又同樣宣揚方廣說。當時他們中有一位名叫烏西利耶帝須的大長老,聽說通行帝須王時期對方廣說比丘的制止,想道:"在具備判斷力的國王時期會是這樣,這不好",說"我們不要和他們在一起",帶著約三百位比丘去到南山寺,從法喜部分離而住。其中一位名叫娑伽羅的大長老住在南山寺作了傳承解釋。從那時起,以這位長老為首的弟子們被稱為娑伽梨部。他們的教說後來在摩訶西那王時期在祇園寺傳播。[《部派集》第13頁] 對方廣說的第二次制止 喬達婆耶王將五所[大寺、塔寺、塔園寺、自在沙門寺、威士山寺]寺院的大比丘僧團集中在一起,詢問這個情況,知道方廣說不是佛說后,給六十位惡比丘打上烙印將他們驅逐出國,焚燒方廣典籍,使佛教光大。[《大史》第36品第111-112偈,《部派集》第13頁] 當時在被驅逐出國的那些比丘中,有些去到迦毗羅港住下。那時有一個外道青年從他處來到迦毗羅港,看到港口居民對那些比丘的供養,爲了利養在他們處出家,以僧密多的名字出名。他知道這些比丘因為方廣說被喬達婆耶王依據大寺住眾的法律判決而驅逐出國,對大寺住眾生氣,說"我要讓他們接受方廣說,或者要剷除他們的寺院毀滅他們",就去到斯里蘭卡島取得國王的信任,開始教導他的兩個兒子技藝。即便如此,他放棄了能理解自己教說的長子帝須,爲了將來能執行自己的命令,只教導能控制的次子摩訶西那王子技藝。在父親去世后長子帝須王即位時(佛滅后810-819年),他因為害怕這位國王就回到迦毗羅港。[《大史》第36品第113偈起,《部派集》第14頁] 在摩訶西那王時期(佛滅后819-845年),他再次來到斯里蘭卡島,住在無畏山寺,以各種方式努力使大寺住眾接受方廣說。但是無法使他們接受,就去見國王,用各種理由勸說他,在城中敲鼓宣佈國王的命令:"任何人給一位大寺住眾的比丘食物,罰款一百。"當時大寺住眾的比丘在城中托缽三天得不到食物,就在大殿集合商議說:"如果我們因為飢餓而接受非法為法,許多人接受它將會去往惡趣,我們所有人都將有罪過,因此我們即使爲了性命也不接受方廣說",於是捨棄大寺等所有寺院,去到羅漢地區和摩羅耶地區。[《大史》第37品第2-6偈,《部派集》第14頁]
Vetullavādo
Kīdiso vetullavādo nāma, yato mahāvihāravāsino ativiya jigucchiṃsūti? Idāni vetullavādassa sarūpaṃ sabbākārena pakāsetuṃ na sakkā, vetullanāmena potthakānaṃ vā nikāyassa vā etarahi apākaṭabhāvato. Abhidhammapiṭake pana kathāvatthuaṭṭhakathāyaṃ [kathā. aṭṭha. 793-794 ādayo] katipayā vetullavādā āgatā. Kathaṃ? –
『『Paramatthato maggaphalāneva saṅgho, maggaphalehi añño saṅgho nāma natthi, maggaphalāni ca na kiñci paṭiggaṇhanti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātī』』ti ca (1).
『『Maggaphalāneva saṅgho nāma, na ca tāni dakkhiṇaṃ visodhetuṃ sakkonti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ visodhetī』』ti ca (2).
『『Maggaphalāneva saṅgho nāma, na ca tāni kiñci bhuñjanti, tasmā na vattabbaṃ saṅgho bhuñjati pivati khādati sāyatī』』ti ca (3).
Maggaphalāneva saṅgho nāma, na ca sakkā tesaṃ kiñci dātuṃ, na ca tehi paṭiggaṇhituṃ, nāpi tesaṃ dānena koci upakāro ijjhati, tasmā na vattabbaṃ saṅghassa dinnaṃ mahapphala』』nti ca (4).
『『Buddho bhagavā na kiñci paribhuñjati, lokānuvattanatthaṃ pana paribhuñjamānaṃ viya attānaṃ dasseti, tasmā nirupakārattā na vattabbaṃ tasmiṃ dinnaṃ mahapphala』』nti ca (5).
『『Bhagavā tusitabhavane nibbatto tattheva vasati, na manussalokaṃ āgacchati, nimmitarūpamattakaṃ panettha dassetī』』ti ca (6).
『『Tusitapure ṭhito bhagavā dhammadesanatthāya abhinimmitaṃ pesesi, tena ceva, tassa ca desanaṃ sampaṭicchitvā āyasmatā ānandena dhammo desito, na buddhena bhagavatā』』ti ca (7).
『『Ekādhippāyena methuno dhammo paṭisevitabbo. Ayaṃ panettha attho – kāruññena vā ekena adhippāyena ekādhippāyo, saṃsāre vā ekato bhavissāmāti itthiyā saddhiṃ buddhapūjādīni katvā paṇidhivasena eko adhippāyo assāti ekādhippāyo, evarūpo dvinnampi janānaṃ ekādhippāyo methuno dhammo paṭisevitabbo』』ti ca (8) evaṃ vetullavādīnaṃ laddhiyo āgatā, ettakāyeva nesaṃ vādā theravādaganthavasena dāni paññāyanti.
Ettha ca ādito catūhi vādehi suttantāgatasaṅgho ca micchā gahito, vinayāgatasaṅgho ca sabbathā paṭikkhitto. Tadanantaraṃ tayo vādā issaranimmānavādānuvattakā. Antimassa pana asaddhammavādabhāvo ativiya pākaṭoti.
Abhidhammasamuccaye pana vetullapiṭakassa bodhisattapiṭakabhāvo pakāsito, tasmā saddhammapuṇḍarikasuttādike bodhisattapiṭake āgatavādopi 『『vetullavādo』』ti veditabbo [abhidhammasamuccaye 79-piṭṭhe].
Mahāvihāranāsanaṃ
Mahāvihāravāsīsu pana vuttappakārena sabbavihāre chaḍḍetvā gatesu saṅghamitto pāpabhikkhu rājānaṃ saññāpetvā lohapāsādādike catusaṭṭhyādhike tisatamatte pariveṇapāsāde nāsetvā samūlaṃ uddharāpetvā abhayagirivihāraṃ ānayāpesi. Vihārabhūmiyañca kasāpetvā aparaṇṇe vapāpesi. Evaṃ tadā mahāvihāro nava vassāni bhikkhūhi suñño ahosi āvāsavirahito ca. Atha rājā meghavaṇṇābhayassa nāma kalyāṇamittabhūtassa amaccassa santajjanapubbaṅgamena vacanena mahāvihāraṃ puna pākatikaṃ katvā te cāpi apakkante bhikkhū ānetvā catūhi paccayehi upaṭṭhahi [mahāvaṃse 37-30-gāthāsu. nikāyasaṅgahe 14-15-piṭṭhesu].
我來為您直譯這段巴利文: 方廣說 什麼是方廣說,為什麼大寺住眾極其厭惡它?現在無法完全說明方廣說的本質,因為現在以方廣名稱的典籍或部派已經不明顯。但在阿毗達磨藏的《論事》註釋中[《論事注》793-794頁起]記載了一些方廣說。怎樣的呢? "從究竟意義來說只有道果是僧團,除了道果外沒有所謂的僧團,而道果不接受任何東西,因此不應說僧團接受供養"(1)。 "只有道果稱為僧團,它們不能清凈供養,因此不應說僧團清凈供養"(2)。 "只有道果稱為僧團,它們不食用任何東西,因此不應說僧團食用、飲用、咀嚼、品嚐"(3)。 "只有道果稱為僧團,不能給它們任何東西,它們也不能接受,佈施它們也不能成就任何利益,因此不應說佈施僧團有大果報"(4)。 "佛陀世尊不食用任何東西,只是爲了隨順世間而顯示自己像在食用,因此因為無利益,不應說佈施他有大果報"(5)。 "世尊出生在兜率天就住在那裡,不來人間,只在這裡顯示幻化的形象"(6)。 "世尊住在兜率城派遣幻化身來說法,由他和接受他說法的阿難尊者說法,不是由佛陀世尊說的"(7)。 "應以一個目的行淫慾法。這裡的意思是:以慈悲或以一個目的為一個目的,或者以願力與女人一起做供佛等事說'我們將在輪迴中在一起',這樣兩個人有一個目的,應行這樣的淫慾法"(8)。方廣說者的見解是這樣記載的,現在從上座部典籍來看只有這些他們的說法顯現。 這裡前四個說法錯誤理解了經藏中的僧團,完全否定了律藏中的僧團。接下來三個說法追隨自在天造作說。最後一個說法的非法性質極其明顯。 在《阿毗達磨集》中說明方廣藏是菩薩藏,因此應知《妙法蓮華經》等菩薩藏中的說法也是"方廣說"[《阿毗達磨集》第79頁]。 大寺的破壞 當大寺住眾如前所說捨棄所有寺院離去後,惡比丘僧密多勸說國王,破壞了銅殿等三百六十四所僧房,連根拔起運到無畏山寺。在寺院的土地上耕種,播種豆類。這樣當時大寺九年沒有比丘,失去住處。然後國王因為名叫云色無畏的善友大臣帶著威脅的言語,使大寺恢復原狀,請回那些離去的比丘,以四資具供養。[《大史》第37品第30偈,《部派集》第14-15頁]
Jetavanavāsinikāyuppatti
Punapi rājā dakkhiṇārāmavāsimhi jimhamānase kuhakatissatthere pasanno hutvā tassatthāya mahāvihārasīmabbhantare jotivanuyyāne jetavanavihāraṃ kāretumārabhi. Mahāvihāravāsino bhikkhū taṃ nivāretuṃ asakkontā punapi tato apakkamiṃsu. Tadāpi mahāvihāro nava māsāni bhikkhūhi suñño ahosi. Rājā pana attano ajjhāsayavaseneva tattha jetavanavihāraṃ kāretvā tassa kuhakatissattherassa adāsiyeva. Tattha dakkhiṇagirivihārato sāgaliyā bhikkhū āgantvā vasiṃsu. Pacchā ca te ambasāmaṇerasilākālarañño kāle (1067-1080-bu-va) vetullavādino ahesuṃ [mahāvaṃse 37, 32-gāthādīsu, nikāyasaṅgahe 15-piṭṭhe].
Evaṃ ācariyabuddhaghosattherassa sīhaḷadīpamāgamanakālato (965-bu-va) pubbeyeva visuddhattheravādīhi mahāvihāravāsīhi viruddhasamayā abhayagirivāsino (455-bu-va) sāgaliyā (797-810-bu-va) jetavanavāsino (829-845-bu-va) cāti tayo nikāyā uppannā ahesuṃ. Tesu pana abhayagirivāsinoyeva visesato pākaṭā ceva honti balavanto ca. Tathā hi te visuddhattheravādapiṭakañca vajjiputtakapariyāpannadhammarucinikāyapiṭakañca mahisāsakādinikāyapiṭakañca mahāyānapiṭakañca sampaṭicchanti. Tesu dhammarucinikāyapiṭakassa sampaṭicchitabhāvo pākaṭoyeva. Mahisāsakādinikāyapiṭakassa sampaṭicchitabhāvo pana phāhiyannāmassa cinabhikkhuno addhānakkamasallakkhaṇakathāya ceva aṭṭhakathāsu paṭikkhittavaṇṇapiṭakādināmavasena ca veditabbo, tathā mahāyānapiṭakassa sampaṭicchitabhāvopi.
Phāhiyamaddhānakkamakathā
Phāhiyannāmena hi cinabhikkhunā 956-buddhavasse sīhaḷadīpato sakkatabhāsāropitaṃ mahisāsakavinayapiṭakañca dīghāgamo ca saṃyuttāgamo ca sannipātapiṭakañca attanā saha cinaraṭṭhamānītanti tassa addhānakkamakathāyaṃ dassitaṃ. Tañca sabbaṃ abhayagirivihāratoyeva laddhamassa, mahāvihāravāsīnaṃ sakkatāropitapiṭakābhāvato. Aṭṭhakathāyaṃ paṭikkhittavaṇṇapiṭakādīni ca tattheva bhaveyyuṃ, mahāvihāravāsīhi tesaṃ appaṭiggahitabhāvato. Tathā 『『phāhiyambhikkhussa sīhaḷadīpe paṭivasanakāle (954-956-bu-va) mahāvihāre tisahassamattā bhikkhū vasanti, te theravādapiṭakameva uggaṇhanti, na mahāyānapiṭakaṃ. Abhayagirivihāre pañcasahassamattā bhikkhū vasanti, te pana dvepi piṭakāni uggaṇhanti mahāyānapiṭakañceva theravādapiṭakañcā』』ti ca teneva cinabhikkhunā dassitaṃ.
Yasmā pana abhayagirivāsino mahāyānapiṭakampi uggaṇhanti, tasmā tasmiṃ vihāre mahāyānikānaṃ padhānācariyabhūtehi assaghosanāgajjunehi kataganthāpi saṃvijjamānāyeva bhaveyyuṃ, tatoyeva tesaṃ nayañca nāmañca ācariyabuddhaghosattheropi aññepi taṃkālikā mahāvihāravāsino sutasampannā therā jāneyyuṃyeva. Apica dakkhiṇaindiyaraṭṭhe samuddasamīpe guntājanapade nāgārajunakoṇḍaṃ nāma ṭhānamatthi, yattha nāgajjuno mahāyānikānaṃ padhānācariyabhūto vasanto buddhasāsanaṃ patiṭṭhāpesi. Ācariyabuddhaghosassa ca tandesikabhāvanimittaṃ dissati, taṃ pacchato (33-piṭṭhe) āvibhavissati. Tasmāpi ācariyabuddhaghosatthero nāgajjunassa ca assaghosassa ca nayañca nāmañca jāneyyayevāti sakkā anuminituṃ.
我來為您翻譯這段巴利文: 祇園派源流 後來國王對住在南園寺、心性不正的詭詐帝須長老生起信心,為他在大寺界內的光明園開始建造祇園寺。大寺的比丘們無法阻止,又從那裡離開。那時大寺空無比丘達九個月之久。但國王仍按自己的意願在那裡建造了祇園寺,並將其贈與那位詭詐帝須長老。之後從南山寺來的娑竭利耶派比丘在那裡居住。後來在安巴沙彌尼拉迦羅王時期(公元1067-1080年),他們成為方等論者[見《大史》第37章第32偈等,《部派整合》第15頁]。 如此在阿阇黎覺音長老到錫蘭島之前(公元965年),就已經有與清凈上座部大寺派對立的無畏山寺派(公元455年)、娑竭利耶派(公元797-810年)和祇園寺派(公元829-845年)三個部派產生。其中無畏山寺派特別著名且勢力強大。他們接受清凈上座部經藏、跋耆子部所屬法歡喜部經藏、化地部等部派經藏以及大乘經藏。在這些經藏中,他們接受法歡喜部經藏是很明顯的。至於接受化地部等部派經藏的情況,可從名為法顯的中國比丘的遊歷記述以及註釋書中所否定的色藏等名稱得知,對大乘經藏的接受情況也是如此。 法顯遊歷記述 據中國比丘法顯記載,在佛曆956年從錫蘭島帶回用梵語寫成的化地部律藏、長部、相應部和集會藏到中國,這在他的遊歷記述中有說明。這些都是從無畏山寺獲得的,因為大寺派沒有用梵語寫成的經藏。註釋書中否定的色藏等也應該是在那裡,因為大寺派不接受這些。同樣,法顯比丘也記載說:"在我住錫蘭島期間(佛曆954-956年),大寺有約三千比丘居住,他們只學習上座部經藏,不學習大乘經藏。無畏山寺有約五千比丘居住,他們則學習兩種經藏,即大乘經藏和上座部經藏。" 由於無畏山寺派也學習大乘經藏,所以在該寺應該也有大乘主要論師馬鳴、龍樹所著的論著,因此覺音長老和其他當時博學的大寺派長老們也一定知道他們的思想和名字。而且在南印度靠海的袞達地區有一個名為龍樹丘(現今安得拉邦)的地方,大乘主要論師龍樹在那裡住錫並弘揚佛法。覺音阿阇黎與該地的關係跡象明顯,這將在後文(第33頁)中顯示。因此可以推斷覺音長老一定知道龍樹和馬鳴的思想和名字。
Jānatoyeva pana tesaṃ nayassa vā nāmassa vā attano aṭṭhakathāyamappakāsanaṃ tesaṃ nikāyantarabhāvatoyevassa. Tathā hi tesaṃ assaghosanāgajjunānaṃ assaghoso[(570-670-buddhavassabbhantare)] theravādato bhinnesu ekādasasu gaṇesu sabbatthivādagaṇe pariyāpanno, nāgajjuno ca mahāsaṅghika-cetiyavādigaṇādīhi jāte mahāyānanikāye pariyāpanno, mahāvihāravāsino ca āditoyeva paṭṭhāya nikāyantarasamayehi asammissanatthaṃ attano piṭakaṃ atīva ādaraṃ katvā rakkhanti, ayañca ācariyabuddhaghoso tesamaññataro. Vuttañhi tassa ganthanigamanesu 『『mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtenā』』ti. Tasmā 『『ācariyabuddhaghoso tesaṃ nayaṃ jānantoyeva attano ganthesu nikāyantarasamayehi asammissanatthaṃ nappakāsesī』』ti veditabbaṃ.
Ettāvatā ca yāni 『『bodhimaṇḍasamīpamhi, jāto brāhmaṇamāṇavo』』tiādinā vuttassa mahāvaṃsavacanassa vicāraṇamukhena ācariyabuddhaghosassa vambhanavacanāni dhammānandakosambinā vuttāni, tāni amūlakabhāvena anuvicāritāni. Tathāpi 『『ācariyabuddhaghoso bodhimaṇḍasamīpe jāto』』ti etaṃ pana atthaṃ sādhetuṃ daḷhakāraṇaṃ na dissateva ṭhapetvā taṃ mahāvaṃsavacanaṃ, yampi buddhaghosuppattiyaṃ vuttaṃ, tampi mahāvaṃsameva nissāya vuttavacanattā na daḷhakāraṇaṃ hotīti.
Marammaraṭṭhikabhāvakathā
Ekacce pana marammaraṭṭhikā 『『ācariyabuddhaghoso marammaraṭṭhe sathuṃ nāma nagarato sīhaḷadīpaṃ gantvā saṅgahaṭṭhakathāyo akāsī』』ti vadanti. Taṃ dhammānandena anujānitvā 『『tampi thokaṃ yuttisampannaṃ, ahaṃ evaṃ saddahāmi 『buddhaghoso dakkhiṇaindiyaraṭṭhe telaṅgajātiko』ti, telaṅgajātikā ca bahū janā marammaraṭṭhe ca indocina raṭṭhe ca gantvā vasanti, talhiṅa? Iti vohāro ca tatoyeva telaṅgapadato uppanno. Tathā 『buddhaghoso aṭṭhakathāyo katvā sīhaḷadīpato marammaraṭṭhaṃ gantvā pacchimabhāge tattheva vasī』tipi gahetuṃ sakkā, tassa hi ganthā marammaraṭṭhe sīhaḷaraṭṭhatopi surakkhitatarā hontī』』ti ca vatvā patiṭṭhāpitaṃ.
Dakkhiṇaindiyaraṭṭhikabhāvayutti
Bahū pana ādhunikā vicakkhaṇā dhammānandādayo 『『ācariyabuddhaghosatthero dakkhiṇaindiyaraṭṭhiko』』ti vadanti. Ayaṃ panettha yutti, yebhuyyena hi aṭṭhakathāṭīkākārā therā dakkhiṇaindiyaraṭṭhikāyeva. Tathā hi buddhavaṃsaṭṭhakathāya ca abhidhammāvatāraṭṭhakathāya ca vinayavinicchayaṭṭhakathāya ca kārako ācariyabuddhadattatthero coḷaraṭṭhe tambapaṇṇinadiyaṃ uraganagare jāto ācariyabuddhaghosena ekakāliko ca. Paramatthavinicchaya-nāmarūpapariccheda-abhidhammatthasaṅgahānaṃ kārako ācariyaanuruddhatthero[ekacce pana vadanti-paramatthavinicchayakārako eko, nāmarūpaparicchedaabhidhammatthasaṅgahānaṃ kārako ekoti dve anuruddhattherāti]kañcivararaṭṭhe kāverinagarajātiko. Khuddakanikāyapariyāpannaudānādipāḷiyā saṃvaṇṇanābhūtāya paramatthadīpaniyā kārako ācariyadhammapālattheropi dakkhiṇaindiyaraṭṭhe kañcipurajātiko. Tathevāyampīti veditabbo. Vuttañhi manorathapūraṇiyā nāma aṅguttaraṭṭhakathāya nigamane –
『『Āyācito sumatinā, therena bhadantajotipālena;
Kañcipurādīsu mayā, pubbe saddhiṃ vasantenā』』ti.
我來為您翻譯這段巴利文: 雖然知道他們的思想和名字,但在自己的註釋書中不提及,這是因為他們屬於不同部派。事實上,馬鳴(約佛曆570-670年間)屬於從上座部分裂出的十一個部派中的說一切有部,龍樹則屬於由大眾部、制多山部等發展而來的大乘部派。而大寺派從最初開始就爲了不與其他部派的教義混雜,極其謹慎地護持自己的經藏,這位阿阇黎覺音也是其中一員。正如在他著作的結語中所說:"作為大寺派傳承的莊嚴者"。因此應當理解:"阿阇黎覺音雖然知道他們的思想,但爲了不與其他部派的教義混雜,在自己的著作中沒有提及。" 至此,關於《大史》所說"菩提道場附近,出生婆羅門青年"等文句,達摩難陀·拘睒彌所說的貶低阿阇黎覺音的言論,已經被證明是毫無根據的。然而,"阿阇黎覺音出生在菩提道場附近"這一說法,除了《大史》的記載外,找不到確鑿的證據,而《覺音傳》中所說的內容也是依據《大史》而作,因此不能作為確鑿的證據。 緬甸說考證 一些緬甸人說:"阿阇黎覺音從緬甸的薩通城前往錫蘭島,編撰了概要註釋書。"達摩難陀認可此說並說:"這也稍有道理,我相信'覺音是南印度帝朗伽那人',因為許多帝朗伽那人遷居到緬甸和印度支那,'特林'這個稱呼也是由帝朗伽那這個詞演變而來。同樣也可以認為'覺音在完成註釋書後從錫蘭島去緬甸,晚年定居在那裡',因為他的著作在緬甸比在錫蘭儲存得更好。" 南印度說考證 許多現代學者如達摩難陀等人認為"阿阇黎覺音長老是南印度人"。這裡的理由是:大多數註釋書和復注書的作者長老都是南印度人。比如《佛種姓注》、《入阿毗達摩注》和《律藏決疑注》的作者佛授長老生於朱羅國(今泰米爾納德邦)丹巴般尼河畔的蛇城,與阿阇黎覺音同時代。《勝義抉擇》、《名色分別》和《阿毗達摩概要》的作者阿奴盧塔長老[一些人說:《勝義抉擇》的作者是一位,《名色分別》和《阿毗達摩概要》的作者是另一位,即有兩位阿奴盧塔長老]生於甘支婆羅國(今泰米爾納德邦)的迦韋利城。小部經典中優陀那等經的註釋書《勝義燈》的作者法護長老也生於南印度的甘契城(今泰米爾納德邦)。應知此人(覺音)也是如此。正如在《滿足希求》即《增支部注》的結語中所說: "應賢善智者之請, 賢者喬帝波羅長老; 昔日我與彼共住, 甘契等諸多城邑。"
Ettha ca kañcipuraṃ nāma madarasanagarassa īsakaṃ pacchimanissite dakkhiṇadisābhāge pañcacattālīsamilappamāṇe padese idāni kañjīvara iti voharitanagarameva.
Tathā papañcasūdaniyā nāma majjhimaṭṭhakathāya nigamanepi –
『『Āyācito sumatinā, therena buddhamittena;
Pubbe mayūradūta [mayūrarūpa (sī.), mayūrasutta (syā.)] paṭṭanamhi saddhiṃ vasantenā』』ti – vuttaṃ.
Ettha ca mayūradūtapaṭṭanaṃ nāma idāni madarasanagarasamīpe milapora iti voharitaṭṭhānanti porāṇappavattigavesīhi vuttaṃ.
Imāhi pana nigamanagāthāhi dakkhiṇaindiyaraṭṭheyeva nivutthapubbataṃ pakāseti, bodhimaṇḍasamīpe vā, marammaraṭṭhe vā nivutthapubbatāya pakāsanañca na dissati. Tena ācariyabuddhaghoso dakkhiṇaindiyaraṭṭhiko na hotīti na sakkā paṭikkhipituṃ.
Samantapāsādikāyampi vinayaṭṭhakathāyaṃ (3, 13) ācariyena evaṃ vuttaṃ –
『『Yaṃ pana andhakaṭṭhakathāyaṃ 『aparikkhitte pamukhe anāpattīti bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathita』nti vuttaṃ, taṃ andhakaraṭṭhe pāṭekkasannivesā ekacchadanā gabbhapāḷiyo sandhāya vutta』』nti.
Iminā pana vacanena 『『andhakaṭṭhakathā andhakaraṭṭhikehi therehi katā』』ti pākaṭā hoti, ācariyabuddhaghosopi ca andhakaṭṭhakathāya sandhāyabhāsitampi tandesikagabbhapāḷisannivesākārampi suṭṭhu jānāti, tasmā tandesiko na hotīti na sakkā vattunti.
Tathā imassapi visuddhimaggassa nigamane – 『『moraṇḍakheṭakavattabbenā』』ti vuttaṃ. Ettha ca kheṭoti padassa gāmoti vā, jānapadānaṃ kassakānaṃ nivāsoti vā, khuddakanagaranti vā tayo atthā sakkatābhidhāne pakāsitā, dakkhiṇaindiyaraṭṭhesu ca yāvajjatanāpi gāmo kheḍāti voharīyati. Tasmā moraṇḍavhaye kheṭe jāto moraṇḍakheṭako, moraṇḍakheṭako iti vattabbo moraṇḍakheṭakavattabbo, tena moraṇḍakheṭakavattabbenāti vacanatthaṃ katvā 『『moraṇḍagāme jātoti vattabbena therenā』』ti attho gahetabbo. Idāni pana dakkhiṇaindiyaraṭṭhe guntājanapade nāgārajunakoṇḍato ekapaṇṇāsamilamatte (51) amaravatito ca aṭṭhapaṇṇāsamilamatte (58) padese kotanemalipurīti ca gundalapallīti ca voharitaṃ ṭhānadvayamatthi, tattha ca bahūni buddhasāsanikaporāṇasantakāni diṭṭhāni, nemalīti telaguvohāro ca morassa, gundalu iti ca aṇḍassa, tasmā taṃ ṭhānadvayameva pubbe moraṇḍakheṭoti voharito ācariyabuddhaghosassa jātigāmo bhaveyyāti porāṇaṭṭhānagavesīhi gahito. Yasmā panetaṃ 『『moraṇḍakheṭakavattabbenā』』ti padaṃ 『『moraṇḍagāmajātenā』』ti padaṃ viya pāḷinayānucchavikaṃ na hoti, aññehi ca bahūhi visesanapadehi ekato aṭṭhatvā visesyapadassa pacchato visuṃ ṭhitaṃ, āgamaṭṭhakathādīsu ca na dissati, tasmā etaṃ kenaci taṃkālikena ācariyassa jātiṭṭhānaṃ sañjānantena pakkhittaṃ viya dissatīti.
Imesu pana tīsu 『『ācariyabuddhaghoso bodhimaṇḍasamīpe jātoti ca marammaraṭṭhikoti ca dakkhiṇaindiyaraṭṭhiko』』ti ca vuttavacanesu pacchimameva balavataraṃ hoti ācariyasseva vacananissitattā, tasmā tadeva nissāya ācariyabuddhaghosattherassa uppatti evaṃ veditabbā.
我來為您翻譯這段巴利文: 這裡的甘契城,就是現在在馬德拉斯城(今欽奈)西南方向約四十五英里處,現稱為康吉瓦拉姆的城市。 同樣在《破除疑障》即《中部注》的結語中也說: "應賢善智者之請, 長老佛陀彌多; 昔日共住于, 孔雀使港城。" 這裡的孔雀使港城,據古蹟研究者說就是現今馬德拉斯城(今欽奈)附近稱為邁拉坡爾的地方。 從這些結語偈頌中顯示他曾居住在南印度,而沒有顯示他曾住在菩提道場附近或緬甸。因此,不能否認阿阇黎覺音是南印度人。 在《一切歡喜》即《律藏注》(3,13)中阿阇黎也這樣說: "安達迦注中說'在未圍墻的前廊無犯,是指地上沒有基臺的前廊而言',這是針對安達迦國特殊的建築形式,即房間排列在同一屋頂下而說的。" 從這段話中可知"安達迦注是由安達迦國的長老們所造",而且阿阇黎覺音對安達迦注所指涉的意思和當地房間排列的形式都很瞭解,因此不能說他不是那個地方的人。 同樣在這部《清凈道論》的結語中說:"應稱為摩蘭達剎人。"這裡的"剎"字在梵語詞典中解釋有三個意思:村莊、農民聚居地或小城。在南印度直到今天,村莊還被稱為"剎陀"。因此,摩蘭達剎人意為生於摩蘭達村的人,"應稱為摩蘭達剎人"這句話應理解為"應稱為生於摩蘭達村的長老"。現在在南印度袞達地區,在龍樹丘(今安得拉邦)以北五十一英里處和阿馬拉瓦蒂以北五十八英里處,有兩個地方分別稱為科塔尼馬利普里和袞達拉帕利,那裡發現了許多佛教古蹟。"尼馬利"是油的別稱,也指孔雀,"袞達盧"則指蛋,因此古蹟研究者認為這兩個地方之一可能就是過去稱為摩蘭達剎、阿阇黎覺音的出生地。但是因為"摩蘭達剎人"這個詞不像"摩蘭達村人"那樣符合巴利語用法,而且它與其他修飾語不同,是單獨放在被修飾詞後面的,在經注等處也看不到,所以這似乎是某個瞭解阿阇黎出生地的當時人所加入的。 在這三種說法中,即"阿阇黎覺音生於菩提道場附近"、"是緬甸人"和"是南印度人",最後一種說法最有力,因為它是基於阿阇黎自己的話。因此,應依據這一點來了解阿阇黎覺音長老的出身。
Ācariyabuddhaghosattherassa aṭṭhuppatti
Ācariyabuddhaghoso dasame buddhavassasatake (901-1000-bu-va) dakkhiṇaindiyaraṭṭhe moraṇḍagāme brāhmaṇakule jāto, so tīsu vedesu ceva sabbavijjāsippaganthesu ca pāraṅgato hutvā buddhasāsanadhammaṃ sutvā tampi uggaṇhitukāmo tasmiṃyeva dakkhiṇaindiyaraṭṭhe ekasmiṃ theravādikavihāre mahāvihāravāsīnaṃ revatattherappamukhānaṃ bhikkhūnaṃ santike pabbajjañceva upasampadañca gaṇhitvā piṭakattayapāḷimuggaṇhi. So evaṃ piṭakattayapāḷimuggaṇhantoyeva aññāsi 『『ayamekāyanamaggo dassanavisuddhiyā nibbānasacchikiriyāyā』』ti. Ācariyupajjhāyā ca tassa visiṭṭhañāṇappabhāvasampannabhāvaṃ ñatvā 『『imassa buddhasāsane kittighoso buddhassa viya pavattissatī』』ti sampassamānā 『『buddhaghoso』』ti nāmamakaṃsu. Tena vuttaṃ 『『buddhaghosoti garūhi gahitanāmadheyyenā』』ti.
So evaṃ piṭakattayapāḷimuggaṇhitvā madarasa nagarasamīpaṭṭhānabhūte mayūradūtapaṭṭanamhi ca kañcipurādīsu ca vasanto andhakaṭṭhakathāya paricayaṃ katvā tāya asantuṭṭhacitto sīhaḷaṭṭhakathāsupi paricayaṃ kātukāmo tā ca pāḷibhāsamāropetvā abhinavīkātumāsīsanto sīhaḷadīpamagamāsi. Tasmiñca kāle sīhaḷadīpe mahānāmo nāma rājā rajjaṃ kāreti, so ca rājā abhayagirivāsīsu pasanno teyeva visesato paggaṇhāti.
Ekacce pana ādhunikā vicakkhaṇā evaṃ vadanti 『『ācariyabuddhaghosassa sīhaḷadīpāgamanena sirimeghavaṇṇarājakālato (846-bu-va) puretaraṃyeva bhavitabba』』nti. Idañca nesaṃ kāraṇaṃ, tassa rañño navavassakāle (855-bu-va) buddhassa dāṭhādhātukaliṅgaraṭṭhato sīhaḷadīpamānītā, tato paṭṭhāya sīhaḷarājāno anusaṃvaccharaṃ mahantaṃ dhātupūjāussavaṃ karonti. Yadi ca ācariyabuddhaghoso tato pacchā sīhaḷadīpamāgaccheyya, tampi pāsādikaṃ mahussavaṃ disvā attano ganthesu pakāseyya yathā phāhiyaṃ nāma cinabhikkhu mahānāmarājakāle (953-975-bu-va) taṃ disvā attano addhānakkamakathāyaṃ pakāsesi, na pana ācariyassa ganthesu taṃpakāsanā dissati, tenetaṃ ñāyati 『『ācariyabuddhaghoso dāṭhādhātusampattakālato (855-bu-va) puretaraṃyeva sīhaḷadīpamāgantvā aṭṭhakathāyo akāsī』』ti. Taṃ pana na daḷhakāraṇaṃ hoti, tipiṭakapāḷiyā hi atthasaṃvaṇṇanāya yaṃ vā taṃ vā attano paccakkhadiṭṭhaṃ pakāsetabbaṃ na hoti, na ca atthasaṃvaṇṇanā addhānakkamakathāsadisā. Kiñca bhiyyo, samantapāsādikāya vinayaṭṭhakathāyaṃ dīpavaṃsatopi kiñci ānetvā pakāsitaṃ, dīpavaṃse ca yāva mahāsenarājakālā (819-845-bu-va) pavatti pakāsitāti sirimeghavaṇṇarājakālato (845-873-bu-va) pubbe dīpavaṃsoyeva likhito na bhaveyya. Yadi ca aṭṭhakathāyo tato pubbeyeva katā bhaveyyuṃ, kathaṃ tattha dīpavaṃso sakkā pakāsetunti.
Ācariyabuddhaghoso pana sīhaḷadīpaṃ pattakāle (965-bu-va) mahāvihārameva gantvā tattha sīhaḷamahātherānaṃ santike sīhaḷaṭṭhakathāyo suṇi. Vuttañhi samantapāsādikāyaṃ –
『『Mahāaṭṭhakathañceva, mahāpaccarimeva ca;
Kurundiñcāti tissopi, sīhaḷaṭṭhakathā imā.
Buddhamittoti nāmena, vissutassa yasassino;
Vinayaññussa dhīrassa, sutvā therassa santike』』ti [pari. aṭṭha. nigamanakathā].
我來為您翻譯這段巴利文: 阿阇黎覺音長老傳記 阿阇黎覺音生於佛曆第十世紀(佛曆901-1000年)南印度摩蘭達村的婆羅門家庭,他精通三吠陀和一切學藝論著。聽聞佛法后想要學習,就在南印度的一座上座部寺院中,在以瑞瓦塔長老為首的大寺派比丘們座下受戒出家,學習三藏經文。他在學習三藏經文時就明白"這是清凈見解、證悟涅槃的唯一道路"。老師們認識到他具有殊勝的智慧光明,想著"他在佛教中的聲譽將如佛陀一般傳揚",便給他取名"佛音"(覺音)。因此說"以師長們所取的名號"。 他這樣學習了三藏經文后,住在馬德拉斯城(今欽奈)附近的孔雀使港和甘契城等地,研究了安達迦注。因對此不滿意,想要研究錫蘭註釋書,並希望將其譯成巴利語和重新編撰,便前往錫蘭島。當時錫蘭島由名為摩訶那摩的國王統治,這位國王信仰無畏山寺派,特別支援他們。 一些現代學者這樣說:"阿阇黎覺音到達錫蘭島應該在斯里美伽瓦那王時期(佛曆846年)之前。"他們的理由是:在該國王在位第九年(佛曆855年),佛牙舍利從羯陵伽國(今奧里薩邦)被帶到錫蘭島,從此錫蘭國王每年都舉行盛大的舍利供養節。如果阿阇黎覺音是在那之後到達錫蘭島,他應該會在自己的著作中描述這莊嚴的大節,就像中國比丘法顯在摩訶那摩王時期(佛曆953-975年)看到后在他的遊歷記中描述那樣。但在阿阇黎的著作中沒有看到這種描述,由此可知"阿阇黎覺音在佛牙舍利到達(佛曆855年)之前就來到錫蘭島編撰註釋書"。但這不是確鑿的理由,因為對三藏經文的義理解釋不必描述自己親眼所見的事物,義理解釋與遊歷記不同。而且,在《一切歡喜》即《律藏注》中引用了一些《島史》的內容,《島史》記載了直到摩訶西那王時期(佛曆819-845年)的歷史,這表明《島史》不可能在斯里美伽瓦那王時期(佛曆845-873年)之前就寫成。如果註釋書是在那之前完成的,怎麼可能在其中引用《島史》呢? 阿阇黎覺音到達錫蘭島時(佛曆965年)直接前往大寺,在那裡向錫蘭大長老們學習錫蘭註釋書。正如《一切歡喜》中所說: "大注與大奧義, 俱盧提三註釋, 此等錫蘭注, 從名聞具德, 持律智者所, 佛友長老處, 親聞而領受。"[《律藏》注結語]
Iminā pana aṭṭhakathāvacanena mahāaṭṭhakathādīnaṃ tissannaṃyeva aṭṭhakathānaṃ sutabhāvo dassito. Samantapāsādikāyaṃ pana saṅkhepaandhakaṭṭhakathānampi vinicchayo dassitoyeva, kasmā pana tā ācariyena sīhaḷattherānaṃ santike na sutāti? Tāsu hi andhakaṭṭhakathā tāva andhakaraṭṭhikabhāvato, kataparicayabhāvato ca na sutāti pākaṭoyevāyamattho. Saṅkhepaṭṭhakathā pana mahāpaccariṭṭhakathāya saṃkhittamattabhāvato na sutāti veditabbā. Tathā hi vajirabuddhiṭīkāyaṃ ganthārambhasaṃvaṇṇanāyaṃ [vijira. ṭī. ganthārambhakathāvaṇṇanā] cūḷapaccariṭṭhakathāandhakaṭṭhakathānampi ādi-saddena saṅgahitabhāvo vutto, sāratthadīpanī-vimativinodanīṭīkāsu [sārattha. ṭī. 1.92 pācittiyakaṇḍa; vi. vi. ṭī. 1.ganthārambhakathāvaṇṇanā] pana andhakasaṅkhepaṭṭhakathānaṃ saṅgahitabhāvo vutto, samantapāsādikāyañca cūḷapaccarīti nāmaṃ kuhiñcipi na dissati, mahāṭṭhakathā mahāpaccarī kurundī andhakasaṅkhepaṭṭhakathāti imāniyeva nāmāni dissanti, bahūsu ca ṭhānesu 『『saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañca vutta』』ntiādinā [pārā. aṭṭha.
我來為您翻譯這段巴利文: 通過這段註釋書的文字顯示只聽聞了大注等三部註釋書。但在《一切歡喜》中也顯示了簡要注和安達迦注的判定,為什麼阿阇黎沒有向錫蘭長老們聽聞這些呢?關於安達迦注,因為它屬於安達迦國,且已經熟悉過,所以沒有聽聞,這是很明顯的。簡要注應當理解為因為它只是大奧義注的縮略本而未聽聞。正如在《金剛覺復注》的著作開端解釋中[金剛覺復注·著作開端義釋]說明小奧義注和安達迦注也包含在"等"字之中,而在《精義燈》和《除疑》復注中[精義燈復注1.92波逸提篇;除疑復注1.著作開端義釋]則說明包含了安達迦注和簡要注。在《一切歡喜》中完全看不到"小奧義注"這個名稱,只看到大注、大奧義注、俱盧提注、安達迦注和簡要注這些名稱,而且在許多地方都說"在簡要注和大奧義注中說"等等[波羅夷注。
1.94] dvinnampi samānavinicchayo dassito. Tasmā vajirabuddhiyaṃ cūḷapaccarīti vuttaṭṭhakathā mahāpaccarito uddharitvā saṅkhepena kataṭṭhakathā bhaveyya, sā ca saṅkhepena katattā saṅkhepaṭṭhakathā nāma jātā bhaveyya. Evañca sati mahāpaccariyā sutāya sāpi sutāyeva hotīti na sā ācariyena sutāti veditabbā.
Evaṃ sīhaḷaṭṭhakathāyo suṇantasseva ācariyabuddhaghosassa tikkhagambhīrajavanañāṇappabhāvavisesasampannabhāvañca paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitasīlācārajjavamaddavādiguṇasamudaya- samuditabhāvañca sakasamayasamayantaragahanajjhogāhaṇasamatthapaññāveyyatti- yasamannāgatabhāvañca anekasatthantarocitasaṃvaṇṇanānayasukovidabhāvañca ñatvā taṃsavanakiccapariniṭṭhitakāle saṅghapālādayo therā taṃ visuddhimaggādiganthānaṃ karaṇatthāya visuṃ visuṃ āyāciṃsu. Ettha ca ācariyassa yathāvuttaguṇehi sampannabhāvo attano vacaneneva pākaṭo. Vuttañhi attano ganthanigamanesu –
『『Paramavisuddhasaddhābuddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatenā』』tiādi.
Tattha sakasamayasamayantaragahanajjhogāhaṇasamatthenāti padena ācariyabuddhaghosatthero mahāvihāravāsīnaṃ visuddhattheravādīnaṃ desanānayasaṅkhāte sakasamaye ca mahāsaṅghikādimahāyānikapariyosānānaṃ nikāyantarabhūtānaṃ paresaṃ piṭakaganthantaravādanayasaṅkhāte parasamaye ca tathā taṃkālikaaññatitthiyasamaṇabrāhmaṇānaṃ vedattayādisaṅkhāte parasamaye ca kovido, tesaṃ sakasamayaparasamayānaṃ durogāhadubbodhatthasaṅkhāte gahanaṭṭhānepi ca ogāhituṃ samatthoti dīpeti. Paññāveyyattiyasamannāgatoti padena ācariyabuddhaghosatthero porāṇaṭṭhakathāyo saṅkhipituñca paṭisaṅkharituñca samatthoti dīpetīti veditabbo.
Āyācanakāraṇaṃ
Kasmā pana te taṃ āyāciṃsūti? Vuccate, mahāvihāravāsino hi āditoyeva paṭṭhāya piṭakattayaṃ yathā tīsu saṅgītīsu pāḷibhāsāya saṅgītaṃ, yathā ca vaṭṭagāmaṇirājakāle (455-467-bu-va) potthakesu āropitaṃ, tathā porāṇaṃ pāḷipiṭakameva uggaṇhanti ceva vācenti ca, na sakkatāropitapiṭakaṃ. Aṭṭhakathāyo ca tivassasatamattato pure katā. Tathā hi aṭṭhakathāsu vasabharājakālato (609-653-bu-0) pacchā sīhaḷikattherānañceva aññesañca vatthu na dissati ṭhapetvā mahāsenarājavatthuṃ [pārā. aṭṭha.
我來為您翻譯這段巴利文: [1.94]顯示兩者有相同的判定。因此在《金剛覺》中提到的小奧義注應該是從大奧義注中摘錄而成的簡略註釋書,因為簡略而被稱為簡要注。如此,當聽聞了大奧義注時,這也相當於已經聽聞了簡要注,所以應知阿阇黎沒有專門聽聞簡要注。 當阿阇黎覺音這樣聽聞錫蘭註釋書時,僧伽波羅等長老們認識到他具備敏銳深邃的智慧光明,具足最清凈的信心、智慧、精進所莊嚴的戒行、正直、柔和等功德之集,具備能通達自宗與他宗深奧之處的智慧能力,精通多種論著的註釋方法,在他完成聽聞任務時,分別請求他造《清凈道論》等著作。這裡阿阇黎具備上述功德,從他自己的話中就很明顯。正如在他著作的結語中說: "具足最清凈的信心、智慧、精進所莊嚴,具備戒行、正直、柔和等功德之集,能通達自宗與他宗深奧之處,具備智慧能力"等等。 其中"能通達自宗與他宗深奧之處"這句話表明阿阇黎覺音長老精通大寺派清凈上座部教法所說的自宗,以及大眾部等乃至大乘等其他部派的經藏論著教法所說的他宗,還有當時其他外道沙門婆羅門的三吠陀等所說的他宗,也能深入理解這些自宗他宗中難以通達、難以理解的深奧之處。"具備智慧能力"這句話應理解為表明阿阇黎覺音長老能夠縮略和重新整理古代註釋書。 請求的原因 為什麼他們要請求他呢?我來說明:大寺派從最初開始就只學習和教授如三次結集時用巴利語結集,以及在瓦陀伽馬尼王時期(佛曆455-467年)寫入貝葉的古老巴利三藏,而不用梵語寫成的三藏。註釋書則是在三百多年前造的。因此在註釋書中看不到瓦薩巴王時期(佛曆609-653年)之後錫蘭長老們和其他人的事蹟,除了摩訶西那王的事蹟[波羅夷注。
2.236-237], yāva ācariyabuddhaghosakālāpi ca tā eva porāṇaṭṭhakathāyo atthi na abhinavīkatā. Tena tesaṃ piṭakesu yebhuyyena janā paricayaṃ kātuṃ asañjātābhilāsā honti asañjātussāhā. Dīpantaresu ca attano piṭakaṃ pattharāpetuṃ na sakkonti aṭṭhakathānaṃ dīpabhāsāya abhisaṅkhatattā. Abhayagirivāsino pana vaṭṭagāmaṇirājakālato paṭṭhāya sakkatabhāsāropitaṃ dhammarucinikāyādipiṭakampi mahāyānapiṭakampi navaṃ navaṃ pariyāpuṇanti ceva vācenti ca, tena tesaṃ piṭakesu yebhuyyena janā paricayaṃ kātuṃ sañjātābhilāsā honti sañjātussāhā, navaṃ navameva hi sattā piyāyanti. Tatoyeva te dīpantaresupi attano vādaṃ pattharāpetuṃ sakkonti. Tasmā te mahāvihāravāsino therā attano sīhaḷaṭṭhakathāyo pāḷibhāsāya abhisaṅkharitukāmā tathā kātuṃ samatthaṃ ācariyabuddhaghosattherassa ñāṇappabhāvavisesaṃ yathāvuttaguṇasampannabhāvañca ñatvā āyāciṃsūti veditabbaṃ.
Visuddhimaggassa karaṇaṃ
Tesu tāva visuddhimaggaṃ ācariyabuddhaghoso saṅghapālattherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānaghare mahānigamassāmino pāsāde [pari. aṭṭha. nigamanakathā] vasanto akāsi. Ettāvatā ca 『『so panesa visuddhimaggo kena kato, kadā kato, kattha kato, kasmā kato』』ti imesaṃ pañhānamattho vitthārena vibhāvito hoti.
Idāni kimatthaṃ katotiādīnaṃ pañhānamatthaṃ pakāsayissāma. Tattha kimatthaṃ katoti etassa pana pañhassa attho ācariyeneva pakāsito. Kathaṃ?
『『Sudullabhaṃ labhitvāna, pabbajjaṃ jinasāsane;
Sīlādisaṅgahaṃ khemaṃ, ujuṃ maggaṃ visuddhiyā.
Yathābhūtaṃ ajānantā, suddhikāmāpi ye idha;
Visuddhiṃ nādhigacchanti, vāyamantāpi yogino.
Tesaṃ pāmojjakaraṇaṃ, suvisuddhavinicchayaṃ;
Mahāvihāravāsīnaṃ, desanānayanissitaṃ.
Visuddhimaggaṃ bhāsissaṃ, taṃ me sakkacca bhāsato;
Visuddhikāmā sabbepi, nisāmayatha sādhavo』』ti [visuddhi. 1.2].
Tasmā esa visuddhimaggo visuddhisaṅkhātanibbānakāmānaṃ sādhujanānaṃ sīlasamādhipaññāsaṅkhātassa visuddhimaggassa yāthāvato jānanatthāya katoti padhānappayojanavasena veditabbo. Appadhānappayojanavasena pana catūsu āgamaṭṭhakathāsu ganthasallahukabhāvatthāyapi katoti veditabbo. Tathā hi vuttaṃ āgamaṭṭhakathāsu –
『『Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ;
Icceva me kato』』ti [dī. ni. aṭṭha. 1.ganthārambhakathā].
Tannissayo
Kiṃ nissāya katoti etassapi pañhassa attho ācariyeneva pakāsito. Vuttañhi ettha ganthārambhe –
『『Mahāvihāravāsīnaṃ, desanānayanissita』』nti [visuddhi. 1.2].
Tathā nigamanepi –
『『Tesaṃ sīlādibhedānaṃ, atthānaṃ yo vinicchayo;
Pañcannampi nikāyānaṃ, vutto aṭṭhakathānaye.
Samāharitvā taṃ sabbaṃ, yebhuyyena sanicchayo;
Sabbasaṅkaradosehi, mutto yasmā pakāsito』』ti [dī. ni. aṭṭha.
我來為您翻譯這段巴利文: 2.236-237]。直到阿阇黎覺音時期,仍然只有那些古代註釋書,沒有新編的註釋書。因此大多數人對經藏失去了學習的興趣和熱情。他們也不能在其他島嶼傳播自己的經藏,因為註釋書是用錫蘭語寫成的。而無畏山寺派從瓦陀伽馬尼王時期開始,就不斷學習和教授用梵語寫成的法歡喜部等經藏和大乘經藏,因此大多數人對經藏產生了學習的興趣和熱情,因為眾生總是喜歡新的東西。所以他們也能在其他島嶼傳播自己的教法。因此應知那些大寺派長老們想要將自己的錫蘭註釋書譯成巴利語,認識到阿阇黎覺音長老具有特殊的智慧光明和上述功德,能夠勝任這項工作,所以請求他。 造《清凈道論》 首先,阿阇黎覺音應僧伽波羅長老的請求,住在大寺南面精舍的大商主樓閣中造《清凈道論》。至此,"這部《清凈道論》是誰造的,何時造的,在哪裡造的,為何造的"這些問題的答案已經詳細說明了。 現在我們要說明"為什麼目的而造"等問題的答案。其中"為什麼目的而造"這個問題的答案已由阿阇黎自己說明。如何說明? "已得難得事,出家佛教中; 戒等集安穩,清凈直道上。 此處諸瑜伽,雖欲求清凈; 如實不能知,勤修不能證。 為彼生歡喜,清凈有定論; 依大寺派法,說教之方法。 我將說清道,愿諸善凈人; 欲求于清凈,恭敬善聽聞。"[清凈道論1.2] 因此應知這部《清凈道論》主要是爲了讓希求清凈即涅槃的善人如實了知戒定慧等清凈之道而造。次要目的是爲了使四部《阿含經注》的篇幅簡略。如《阿含經注》中所說: "《清凈道論》立於四阿含中央, 將依其所說,顯明諸義理, 是故我造此。"[長部注1.著作開端] 所依 "依何而造"這個問題的答案也已由阿阇黎自己說明。如在著作開端說: "依大寺派法,說教之方法。"[清凈道論1.2] 同樣在結語中也說: "對彼戒等諸,義理所判定; 五部註疏中,所說解釋法。 攝彼一切義,多以有定論; 遠離諸混雜,過失而顯明。"[長部注。
1.ganthārambhakathā].
Iminā pana vacanena ayamattho pākaṭo hoti – 『『visuddhimaggaṃ kurumāno ācariyo mahāvihāravāsīnaṃ desanānayasaṅkhātā pañcannampi nikāyānaṃ porāṇaṭṭhakathāyo nissāya tāsu vuttaṃ gahetabbaṃ sabbaṃ vinicchayaṃ samāharitvā akāsī』』ti. Tasmā yā yā ettha padavaṇṇanā vā vinicchayo vā sādhakavatthu vā dassīyati, taṃ sabbaṃ tassa tassa niddhāritapāḷipadassanikāyasaṃvaṇṇanābhūtāya porāṇasīhaḷaṭṭhakathāto ānetvā bhāsāparivattanavaseneva dassitanti veditabbaṃ. Ayampi hi visuddhimaggo na kevalaṃ attano ñāṇappabhāvena kato, visuṃ pakaraṇabhāvena ca, atha kho catunnampi āgamaṭṭhakathānaṃ avayavabhāveneva kato. Vuttañhi tāsaṃ nigamane –
『『Ekūnasaṭṭhimatto, visuddhimaggopi bhāṇavārehi;
Atthappakāsanatthāya, āgamānaṃ kato yasmā.
Tasmā tena sahāyaṃ, aṭṭhakathā bhāṇavāragaṇanāya;
Suparimitaparicchinnaṃ, cattālīsasataṃ hotī』』tiādi [dī. ni. aṭṭha. 3.nigamanakathā].
Yā pana visuddhimagge maggāmaggañāṇadassanavisuddhiniddese 『『ayaṃ tāva visuddhikathāyaṃ nayo. Ariyavaṃsakathāyaṃ panā』』tiādinā [visuddhi. 2.717] dve kathā vuttā, tāpi mahāvihāravāsīnaṃ desanānaye antogadhā imassa visuddhimaggassa nissayāyevāti veditabbāti.
Takkaraṇappakāro
Kena pakārena katoti ettha anantarapañhe vuttappakāreneva kato. Tathā hi ācariyo saṃyuttanikāyato
『『Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭa』』nti [saṃ. ni. 1.23] –
Imaṃ gāthaṃ paṭhamaṃ dassetvā tattha padhānavasena vuttā sīlasamādhipaññāyo visuṃ visuṃ vitthārato vibhajitvā akāsi. Evaṃ kurumāno ca pañcahipi nikāyehi sīlasamādhipaññāpaṭisaṃyuttāni suttapadāni uddharitvā tesaṃ atthañca sīhaḷaṭṭhakathāhi bhāsāparivattanavasena dassetvā tāsu vuttāni sīhaḷikavatthūni ca vinicchaye ca pakāsesi. Visesato pana tasmiṃ kāle pākaṭā sakasamayaviruddhā samayantarā ca bahūsu ṭhānesu dassetvā sahetukaṃ paṭikkhittā. Kathaṃ?
Tattha hi cariyāvaṇṇanāyaṃ 『『tatra purimā tāva tisso cariyā pubbāciṇṇanidānā dhātudosanidānā cāti ekacce vadanti. Pubbe kira iṭṭhappayogasubhakammabahulo rāgacarito hoti, saggā vā cavitvā idhūpapanno. Pubbe chedanavadhabandhanaverakammabahulo dosacarito hoti, nirayanāgayonīhi vā cavitvā idhūpapanno. Pubbe majjapānabahulo sutaparipucchāvihīno ca mohacarito hoti, tiracchānayoniyā vā cavitvā idhūpapannoti evaṃ pubbāciṇṇanidānāti vadanti. Dvinnaṃ pana dhātūnaṃ ussannattā puggalo mohacarito hoti pathavīdhātuyā ca āpodhātuyā ca. Itarāsaṃ dvinnaṃ ussannattā dosacarito. Sabbāsaṃ samattā pana rāgacaritoti. Dosesu ca semhādhiko rāgacarito hoti. Vātādhiko mohacarito. Semhādhiko vā mohacarito. Vātādhiko rāgacaritoti evaṃ dhātudosanidānāti vadantī』』ti ekaccevādaṃ dassetvā so 『『tattha yasmā pubbe iṭṭhappayogasubhakammabahulāpi saggā cavitvā idhūpapannāpi ca na sabbe rāgacaritāneva honti, na itare vā dosamohacaritā. Evaṃ dhātūnañca yathāvutteneva nayena ussadaniyamo nāma natthi. Dosaniyame ca rāgamohadvayameva vuttaṃ, tampi ca pubbāparaviruddhameva. Tasmā sabbametaṃ aparicchinnavacana』』nti [visuddhi.
我來為您翻譯這段巴利文: 1.著作開端]。 從這段話中明顯可知:"阿阇黎造《清凈道論》時依據大寺派教法,即依據五部經的古代註釋書,彙集其中所說的一切判定而造。"因此應知這裡所顯示的任何詞義解釋、判定或證明事例,都是從解釋各經典確定的巴利文的古代錫蘭註釋書中引來,只是轉譯語言而已。這部《清凈道論》不僅是憑自己的智慧光明所造,也不僅是作為獨立的著作,而且是作為四部《阿含經注》的組成部分而造。如在它們的結語中說: "《清凈道》約有,五十九誦品; 為顯明義理,已造阿含注。 故此註釋書,連同清凈道; 誦品總數目,一百四十成。"等等[長部注3.結語]。 而在《清凈道論》道非道智見清凈的解說中說"這是清凈論中的方法,在聖種論中"等[清凈道論2.717]提到的兩種論述,也應知是包含在大寺派的教法中,正是這部《清凈道論》的依據。 造作方式 關於"以何方式造"這個問題,是按前一問題所說的方式造的。即阿阇黎首先引用《相應部》中: "有慧人立戒,修習心與慧; 精進具覺知,比丘解此結。"[相應部1.23] 這個偈頌,然後詳細分別解說其中主要說的戒定慧。在這樣做時,他從五部經中引用與戒定慧相關的經文,通過轉譯語言顯示它們在錫蘭註釋書中的含義,並闡明其中記載的錫蘭故事和判定。特別是在許多地方顯示並以理由駁斥當時流行的自宗相違和他宗的觀點。如何駁斥? 在那裡的行為解說中說:"有人說最初三種行為是由過去習性和體液過失所致。據說過去多行悅意善業者成為貪行者,或從天界死後生於此處。過去多行殺害囚禁怨恨之業者成為瞋行者,或從地獄龍界死後生於此處。過去多飲酒不聞不問者成為癡行者,或從畜生界死後生於此處,如是說由過去習性所致。由於兩界增盛,即地界和水界增盛,此人成為癡行者。其餘兩界增盛則成為瞋行者。四界平等則成為貪行者。在過失中,痰多者成為貪行者,風多者成為癡行者。或說痰多者成為癡行者,風多者成為貪行者,如是說由體液過失所致。"顯示了某些人的這種說法后,他說"因為過去多行悅意善業者和從天界死後生於此處者,並非都是貪行者,其他瞋癡行者也是如此。體液也沒有如所說那樣的增盛規律。在過失規律中只說了貪癡二者,而且前後矛盾。因此這一切都是無確定的言論。"[清凈道論。
1.44] paṭikkhitto. Taṃ paramatthamañjūsāya nāma visuddhimaggamahāṭīkāyaṃ 『『ekacceti upatissattheraṃ sandhāyāha, tena hi vimuttimagge tathā vutta』』ntiādinā vaṇṇitaṃ [visuddhi. ṭī. 1.44].
Vimuttimaggapakaraṇaṃ
Ko so vimuttimaggo nāma? Visuddhimaggo viya sīlasamādhipaññānaṃ visuṃ visuṃ vibhajitvā dīpako eko paṭipattigantho. Tattha hi –
『『Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;
Anubuddhā ime dhammā, gotamena yasassinā』』ti [dī. ni. 2.186; a. ni.
我來為您翻譯這段巴利文: 1.44]所駁斥。這在名為《勝義寶函》的《清凈道論大復注》中解釋說:"某些人是指優波底沙長老,因為他在《解脫道論》中如是說"等[清凈道論復注1.44]。 《解脫道論》 什麼是《解脫道論》?它是一部像《清凈道論》一樣分別闡明戒定慧的修行論著。其中: "戒與定與慧,無上之解脫; 此等諸法義,具德瞿曇悟。"[長部2.186;增支部。; provided by EasyChat
4.1] –
Imaṃ gāthaṃ paṭhamaṃ dassetvā tadatthavaṇṇanāvasena sīlasamādhipaññāvimuttiyo visuṃ visuṃ vibhajitvā dīpitā. So pana gantho idāni cinaraṭṭheyeva diṭṭho, cinabhāsāya ca parivattito (1048-bu-va) saṅghapālena nāma bhikkhunā. Kena pana so kuto ca tattha ānītoti na pākaṭametaṃ. Tassa pana saṅghapālassa ācariyo guṇabhadro nāma mahāyāniko bhikkhu majjhimaindiyadesiko, so indiyaraṭṭhato cinaraṭṭhaṃ gacchanto paṭhamaṃ sīhaḷadīpaṃ gantvā tato (978-bu-va) cinaraṭṭhaṃ gato. Tadā so tena ānīto bhaveyya [vimuttimagga, visuddhimagga].
Tasmiñhi vimuttimagge pubbāciṇṇanidānadassanaṃ dhātunidānadassanañca yatheva visuddhimagge ekaccevādo, tathevāgataṃ. Dosanidānadassane pana 『『semhādhiko rāgacarito, pittādhiko dosacarito, vātādhiko mohacarito. Semhādhiko vā mohacarito, vātādhiko rāgacarito』』ti tiṇṇampi rāgadosamohānaṃ dosaniyamo vutto. Ācariyabuddhaghosena diṭṭhavimuttimaggapotthake pana 『『pittādhiko dosacarito』』ti pāṭho ūno bhaveyya.
Aññānipi bahūni visuddhimagge paṭikkhittāni tattha vimuttimagge gahetabbabhāvena dissanti. Kathaṃ?
Sīlaniddese (1, 8-piṭṭhe) 『『aññe pana siraṭṭho sīlattho, sītalattho sīlatthoti evamādināpi nayenettha atthaṃ vaṇṇayantī』』ti paṭikkhitto atthopi tattha gahetabbabhāvena dissati.
Tathā dhutaṅganiddese (1, 78-piṭṭhe) 『『yesampi kusalattikavinimuttaṃ dhutaṅgaṃ, tesaṃ atthato dhutaṅgameva natthi, asantaṃ kassa dhunanato dhutaṅgaṃ nāma bhavissati, dhutaguṇe samādāya vattatīti vacanavirodhopi ca nesaṃ āpajjati, tasmā taṃ na gahetabba』』nti paṭikkhittaṃ paññattidhutaṅgampi tattha dissati. Mahāṭīkāyaṃ (1-104) pana 『『yesanti abhayagirivāsike sandhāyāha, te hi dhutaṅgaṃ nāma paññattīti vadantī』』ti vaṇṇitaṃ.
Tathā pathavīkasiṇaniddese (1, 144) 『『paṭipadāvisuddhi nāma sasambhāriko upacāro, upekkhānubrūhanā nāma appanā, sampahaṃsanā nāma paccavekkhaṇāti evameke vaṇṇayantī』』tiādinā paṭikkhittaekevādopi tattha dissati. Mahāṭīkāyaṃ (1, 172) pana 『『eketi abhayagirivāsino』』ti vaṇṇitaṃ.
Tathā khandhaniddese (2, 80-piṭṭhe) 『『balarūpaṃ sambhavarūpaṃ jātirūpaṃ rogarūpaṃ ekaccānaṃ matena middharūpa』』nti evaṃ aññānipi rūpāni āharitvā porāṇaṭṭhakathāyaṃ tesaṃ paṭikkhittabhāvo pakāsito. Mahāṭīkāyaṃ 『『ekaccānanti abhayagirivāsīna』』nti vaṇṇitaṃ. Tesu jātirūpaṃ middharūpañca vimuttimagge dassitaṃ. Na kevalaṃ dassanamattameva, atha kho middharūpassa atthibhāvopi 『『middhaṃ nāma tividhaṃ āhārajaṃ utujaṃ cittajañcāti. Tesu cittajameva nīvaraṇaṃ hoti, sesā pana dve arahatopi bhaveyyu』』ntiādinā sādhito.
Ettāvatā ca vimuttimagge visuddhimaggena asamānatthānaṃ vuttabhāvo ca abhayagirivāsīhi tassa ganthassa paṭiggahitabhāvo ca sakkā ñātuṃ. Aññānipi pana īdisāni asamānavacanāni bahūni tattha saṃvijjantiyeva, tāni pana sabbāni na sakkā idha dassetuṃ.
Yebhuyyena panassa karaṇappakāro visuddhimaggassa viya hoti. Yā yā hi pāḷi abhidhammavibhaṅgato vā paṭisambhidāmaggato vā aññasuttantehi vā ānetvā sādhakabhāvena visuddhimagge dassiyati, tatthapi sā sā pāḷi yebhuyyena dissateva. Tāsu kañcimattaṃ uddharitvā anuminanatthāya dassayissāma.
我來為您翻譯這段巴利文: 4.1] 首先顯示這個偈頌,然後依其義理解說分別闡明戒定慧解脫。這部著作現今只在中國見到,由名為僧伽波羅的比丘翻譯成漢語(佛曆1048年)。但是誰將它帶到那裡,從何處帶去,這些都不清楚。那位僧伽波羅的老師是名為功德賢的大乘比丘,是中印度人,他從印度去中國時先到錫蘭島,然後(佛曆978年)去了中國。或許是那時他帶去的[解脫道論,清凈道論]。 在那部《解脫道論》中,關於過去習性和界性的說明,和《清凈道論》中某些人的說法完全一樣。但在過失說明中說:"痰多者為貪行者,膽多者為瞋行者,風多者為癡行者。或說痰多者為癡行者,風多者為貪行者",這樣規定了貪瞋癡三者的過失。在阿阇黎覺音所見的《解脫道論》貝葉中可能缺少了"膽多者為瞋行者"這一句。 《清凈道論》中被駁斥的很多內容在《解脫道論》中都可以看到是被接受的。如何看到? 在戒的解說中(1,8頁)被駁斥的"其他人則以'戒的含義是頭義、清涼義'等方式解釋其義"這種說法,在那裡可以看到是被接受的。 同樣在頭陀支解說中(1,78頁)被駁斥的"對那些認為頭陀支超出善等三法的人來說,實際上就沒有頭陀支,因為沒有什麼可以稱為去除不存在之物的頭陀支,而且他們的'受持頭陀功德而行'這種說法也自相矛盾,所以不應接受"的概念頭陀支,在那裡也可以看到。在大復注(1-104)中解釋說"那些人是指無畏山寺派,他們說頭陀支是概念"。 同樣在地遍解說中(1,144)被駁斥的"有些人解釋說:行道清凈是具資具的近行定,增長舍是安止定,歡喜是觀察"等某些人的說法,在那裡也可以看到。在大復注(1,172)中解釋說"某些人是指無畏山寺派"。 同樣在蘊的解說中(2,80頁)顯示在古注中駁斥了"某些人的見解認為還有力色、生起色、生色、病色、昏沉色"等其他色法。大復注中解釋說"某些人是指無畏山寺派"。其中生色和昏沉色在《解脫道論》中有說明。不僅僅是說明而已,還論證了昏沉色的存在:"昏沉有三種:由食所生、由時節所生和由心所生。其中只有由心所生的是蓋,其餘兩種連阿羅漢也會有"等。 由此可以知道《解脫道論》中有與《清凈道論》不同的說法,以及這部著作被無畏山寺派所接受。其中還有許多類似的不同說法,但這裡不能一一列舉。 但其造作方式大體上與《清凈道論》相似。《清凈道論》中從《阿毗達摩分別論》或《無礙解道》或其他經典中引用作為證明的經文,在那裡大多也可以看到。我們摘錄其中一些來推測。
Yā visuddhimagge (1, 47-piṭṭhe) 『『pañca sīlāni pāṇātipātassa pahānaṃ sīla』』ntiādikā paṭisambhidāmaggapāḷi dassitā, sā vimuttimaggepi dissateva.
Yañca visuddhimagge (1, 137-piṭṭhe) 『『samādhi kāmacchandassa paṭipakkho…pe… vicāro vicikicchāyā』』ti vacanaṃ peṭake vuttanti dassitaṃ, tañca tatthapi tatheva dassetvā 『『tipeṭake vutta』』nti niddiṭṭhaṃ. Tipeṭaketi nāmañca peṭakopadesameva sandhāya vuttaṃ bhaveyya. Tattha hi vivicceva kāmehīti pāṭhasaṃvaṇṇanāyaṃ 『『alobhassa pāripūriyā kāmehi viveko sampajjati, adosassa. Amohassa pāripūriyā akusalehi dhammehi viveko sampajjatī』』ti pāṭhassa tipeṭake vuttabhāvo dassito. So ca pāṭho peṭakopadese (262-piṭṭhe) 『『tattha alobhassa pāripūriyā vivitto hoti kāmehī』』tiādinā dissati.
Yathā ca visuddhimagge (1, 258-piṭṭhe) 『『ayampi kho bhikkhave ānāpānassatisamādhi bhāvito』』tiādikā pāḷi mahāvaggasaṃyuttakato ānetvā dassitā, tatheva tatthapi.
Yathā ca visuddhimagge (1, 272-piṭṭhe) 『『assāsādimajjhapariyosānaṃ satiyā anugacchato』』tiādi pāḷi ca (1, 273-piṭṭhe) kakacūpamapāḷi ca paṭisambhidāmaggato ānetvā dassitā, tatheva tatthapi.
Yathā ca visuddhimagge (2, 69-piṭṭhe) 『『katamā cintāmayā paññā』』tiādikā ca pāḷi 『『tattha katamaṃ āyakosalla』』ntiādikā ca pāḷi (2, 71-piṭṭhe) 『『dukkhe ñāṇaṃ atthapaṭisambhidā』』tiādikā ca pāḷi abhidhammavibhaṅgato ānetvā dassitā, tatheva tatthapi. Sabbāpi ca tattha vuttā ekavidhaduvidhādipaññāpabhedakathā visuddhimagge vuttakathāya yebhuyyena samānāyeva.
『『Yena cakkhupasādena, rūpāni manupassati;
Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama』』nti [visuddhi. 2.436; dha. sa. aṭṭha. 596] –
Ayampi gāthā vimuttimaggepi āyasmatā sāriputtattherena bhāsitabhāveneva dassitā. Ūkāsirasamūpamanti padaṃ pana ūkāsamūpamanti tattha dissati, tañca paramparalekhakānaṃ pamādalekhamattameva siyā.
Catūsu saccesu visuddhimagge viya vacanatthato lakkhaṇato anūnādhikato kamato antogadhānaṃ pabhedato upamāto ca vinicchayo dassito, so ca yebhuyyena visuddhimaggena [visuddhi.
我來為您翻譯這段巴利文: 在《清凈道論》(1,47頁)中顯示的"五戒是斷除殺生的戒"等《無礙解道》經文,在《解脫道論》中也同樣可見。 在《清凈道論》(1,137頁)中顯示"定是貪慾的對治...尋是疑的對治"等話是在《藏論》中所說,在那裡也同樣顯示並說明是"在三藏中說"。"三藏"這個名稱應該是指《藏論指南》。因為在那裡解釋"遠離諸欲"這段文時,顯示"由圓滿無貪而成就遠離諸欲,由圓滿無瞋、無癡而成就遠離不善法"這段文是在三藏中說的。這段文在《藏論指南》(262頁)中可見"其中由圓滿無貪而遠離諸欲"等。 如《清凈道論》(1,258頁)中從《相應部·大品》引用顯示"諸比丘,這入出息念定修習"等經文,在那裡也是如此。 如《清凈道論》(1,272頁)中從《無礙解道》引用顯示"以念隨順入息的初中后"等經文和(1,273頁)鋸喻經文,在那裡也是如此。 如《清凈道論》(2,69頁)中從《阿毗達摩分別論》引用顯示"什麼是思所成慧"等經文,"其中什麼是得善巧"等經文,和(2,71頁)"苦智是義無礙解"等經文,在那裡也是如此。所有在那裡說的一法二法等慧的分類說明,大體上與《清凈道論》中所說的相同。 "以此眼凈色,人們得見物; 微細且有限,如虱頭般小。"[清凈道論2.436;法聚論注596] 這個偈頌在《解脫道論》中也顯示是由尊者舍利弗所說。但"如虱頭般小"這個詞在那裡顯示為"如虱般小",這可能只是傳抄者的疏忽。 對於四諦,像《清凈道論》那樣從詞義、相、無增減、次第、所含、分類、譬喻等方面顯示判定,這些大體上與《清凈道論》[清凈道論。;
2.530] samānoyeva.
Yathā ca visuddhimagge (2, 242-245) sammasanañāṇakathāyaṃ pañcannaṃ khandhānaṃ atītādiekādasavidhena ca aniccādilakkhaṇattayena ca visuṃ visuṃ sammasananayo dassito, tatheva tatthapi. Cakkhādijarāmaraṇapariyosānesu pana dhammesu dhammavicārapariyosānānaṃ saṭṭhiyā eva dhammānaṃ aniccādilakkhaṇattayena sammasananayo tattha dassito.
Visuddhimagge pana diṭṭhivisuddhiniddese (2, 230-232-piṭṭhesu) vuttā 『『yamakaṃ nāmarūpañca…pe… ubho bhijjanti paccayā』』ti gāthā ca, 『『na cakkhuto jāyare』』tiādikā cha gāthāyo ca, 『『na sakena balena jāyare』』tiādikā cha gāthāyo ca vimuttimagge bhaṅgānupassanāñāṇakathāyaṃ dassitā. Tāsu appamattakoyeva pāṭhabhedo dissati.
Visuddhimagge (2, 261-2-piṭṭhesu) arūpasattakesu ariyavaṃsakathānayena vutto kalāpato ca yamakato ca sammasananayo vimuttimagge ettheva bhaṅgānupassanāñāṇakathāyaṃ dassito.
Vimuttimagge buddhānussatikathāyaṃ lokavidūti padassa atthavaṇṇanāyaṃ sattalokasaṅkhāralokavasena dveyeva lokā dassitā, na pana okāsaloko yathā visuddhimagge (1, 199-200-piṭṭhesu).
Ettāvatā ca vimuttimaggo nāma gantho kīdisoti sakkā anuminituṃ. So pana yathā na mahāvihāravāsīnaṃ gantho hoti, evaṃ mahāyānikānampi na hotiyeva theravādapiṭakameva nissāya katabhāvato. Yasmā pana tattha na kiñcipi sīhaḷadīpikaṃ nāmaṃ vā theravādo vā dissati, tasmā so sīhaḷadīpe kataganthopi na hoti. Indiyaraṭṭhikaṃ pana nāmañca vohāro ca tattha bahūsu ṭhānesu dissati, tasmā indiyaraṭṭhe kataganthova bhaveyya. Yasmā cassa peṭakopadesaṃ nissitabhāvo bahūsu ṭhānesu dissati, visesato pana middharūpassa atthibhāvo ca, arahatopi tassa atthibhāvo ca tameva nissāya dassīyati, paṭisambhidāmaggagaṇṭhipade ca peṭaketi padassa [paṭi. ma. aṭṭha. 1.
我來為您翻譯這段巴利文: 2.530]是相同的。 如在《清凈道論》(2,242-245)思惟智的解說中顯示對五蘊以過去等十一種和無常等三相分別思惟的方法,在那裡也是如此。但在那裡顯示對眼等直至死亡的諸法中,對法思惟等六十種法以無常等三相思惟的方法。 而在《清凈道論》見清凈的解說中(2,230-232頁)所說的"一對名與色...都由緣而滅"等偈、"不從眼而生"等六偈、"不由自力生"等六偈,在《解脫道論》的壞隨觀智的解說中顯示。其中只見到極少的文句差異。 在《清凈道論》(2,261-2頁)無色七法中依聖種論方法所說的從聚合和雙對思惟的方法,在《解脫道論》的這個壞隨觀智的解說中顯示。 在《解脫道論》佛隨唸的解說中解釋"世間解"這個詞時只顯示有情世間和行世間兩種世間,不像《清凈道論》(1,199-200頁)那樣還有器世間。 由此可以推測名為《解脫道論》的著作是什麼樣的。它既不是大寺派的著作,也不是大乘的著作,因為是依上座部藏而造的。因為在其中看不到任何錫蘭的名稱或上座部的說法,所以也不是在錫蘭島造的著作。但在其中多處可見印度的名稱和用語,所以應該是在印度造的著作。因為在多處可見依《藏論指南》而造,特別是依此顯示昏沉色的存在以及阿羅漢也有昏沉色的存在,而在《無礙解道義注》中對"藏"這個詞[無礙解道注1。;
1.36] atthavaṇṇanāyaṃ 『『suttantapiṭakatthāya aṭṭhakathā peṭakaṃ mahisāsakānaṃ gantho』』ti vaṇṇito. Tasmā eso vimuttimaggo mahisāsakanikāyikena kato bhaveyyāti amhākaṃ mati.
Nissayaṭṭhakathāvibhāvanā
Visuddhimaggo pana na kevalaṃ pubbe vuttappakāreneva kato, atha kho vuccamānappakārenāpi. Tathā hi ācariyabuddhaghosatthero porāṇaṭṭhakathāhi samāharitvā bhāsāparivattanavasena dassentopi yā yā atthavaṇṇanā vā vinicchayo vā saṃsayitabbo hoti, tattha tattha vinayaṭṭhakathāyaṃ vuttanti vā (1, 263), vinayaṭṭhakathāsu vuttaṃ, majjhimaṭṭhakathāsu panāti vā (1, 70), aṅguttarabhāṇakāti vā (1, 72), aṭṭhakathācariyānaṃ matānusārena vinicchayoti vā (1, 99), vuttampi cetaṃ aṭṭhakathāsūti vā (1, 118), taṃ aṭṭhakathāsu paṭikkhittanti vā (1, 134), dīghabhāṇakasaṃyuttabhāṇakānaṃ matanti vā, majjhimabhāṇakā icchantīti vā (1, 267), aṭṭhakathāsu vinicchayoti vā, evaṃ tāva dīghabhāṇakā, majjhimabhāṇakā panāhūti vā (1, 277), aṅguttaraṭṭhakathāyaṃ pana…pe… ayaṃ kamo vutto, so pāḷiyā na sametīti vā (1, 309), evaṃ tāva majjhimabhāṇakā, saṃyuttabhāṇakā panāti vā (2, 62), saṃyuttaṭṭhakathāyaṃ vuttanti vā (2, 63), aṭṭhakathāyaṃ panāti vā (2, 80) evaṃ taṃtaṃatthavaṇṇanāvinicchayānaṃ nissayampi vibhāvetvā pacchimajanānaṃ uppajjamānasaṃsayaṃ vinodentoyeva te dassesi.
Tenimassa visuddhimaggassa karaṇakāle sabbāpi sīhaḷaṭṭhakathāyo ācariyassa santike santīti ca, pubbeyeva tā ācariyena sīhaḷattherānaṃ santike sutāti ca, tāhi gahetabbaṃ sabbaṃ gahetvā ayaṃ visuddhimaggo ācariyena likhitoti ca ayamattho ativiya pākaṭo hoti. Tasmā yaṃ mahāvaṃse –
『『Saṅgho gāthādvayaṃ tassā』dāsi sāmatthiyaṃ tavā』』tiādinā 『『gāthādvayameva oloketvā kiñcipi aññaṃ potthakaṃ anoloketvā ācariyabuddhaghoso visuddhimaggaṃ akāsī』』ti adhippāyena abhitthutivacanaṃ vuttaṃ, taṃ abhitthutimattamevāti veditabbaṃ.
Porāṇavacanadassanaṃ
Na kevalaṃ ācariyo aṭṭhakathāyoyeva nissayabhāvena dassesi, atha kho 『『porāṇā panāhū』』tiādinā porāṇānaṃ vacanampi dassesiyeva. Tadettha dvāvīsatiyā ṭhānesu diṭṭhaṃ [visuddhi. 1.15, 137, 142, 217, 252, 303;
我來為您翻譯這段巴利文: 1.36]的解釋中說"《藏論》是化地部的著作,是經藏義的註釋"。因此我們認為這部《解脫道論》應該是化地部的比丘所造。 依據註釋書的闡明 《清凈道論》不僅是按前述方式造作,也是按下述方式造作。即阿阇黎覺音長老雖然是彙集古注以轉譯語言方式顯示,但對於哪些義理解釋或判定可能引起疑問,他就在那些地方都說明"在律注中說"(1,263),或"在律注中說,但在中部注中"(1,70),或"增支部誦者們"(1,72),或"依註釋師們的意見判定"(1,99),或"這在諸注中也說"(1,118),或"這在諸注中被駁斥"(1,134),或"這是長部誦者和相應部誦者的意見",或"中部誦者這樣認為"(1,267),或"這是註釋書的判定",或"長部誦者如此說,而中部誦者則說"(1,277),或"但在增支部注中...說了這個次第,這與經文不合"(1,309),或"中部誦者如此說,而相應部誦者則"(2,62),或"在相應部注中說"(2,63),或"但在註釋中"(2,80)等,這樣顯示各種義理解釋判定的依據,消除後人可能產生的疑問。 因此,這清楚地表明在造《清凈道論》時,阿阇黎身邊有所有的錫蘭註釋書,或他以前就在錫蘭長老們那裡聽聞過這些註釋書,以及他取用這些註釋書中應取的一切來寫這部《清凈道論》。所以在《大史》中: "僧團給他偈頌二首,測試你的能力"等,意思是說"阿阇黎覺音只看了這兩個偈頌,沒有看任何其他書就造了《清凈道論》"這種讚歎的話,應知只是讚歎而已。 顯示古人的話 阿阇黎不僅顯示註釋書作為依據,而且也以"古人說"等方式顯示古人的話。在這裡可見二十二處[清凈道論1.15,137,142,217,252,303;
2.581, 675-676, 689, 706, 736, 745, 746, 749,755, 778, 839]. Ke panete porāṇā nāma? Yāva catutthasaṅgītikālā saṅgītikāresu pariyāpannā vā tādisā vā mahātherāti veditabbā. Tathā hi paṭisambhidāmagge (292-3-piṭṭhesu).
『『Obhāse ceva ñāṇe ca, pītiyā ca vikampati…pe…
Dhammuddhaccakusalo hoti, na ca vikkhepaṃ gacchatī』』ti –
Evamāgatā gāthāyo idha (273-4-piṭṭhesu) porāṇānaṃ vacanabhāvena dassitā. Yadi cimā gāthāyo saṅgītikārehi pakkhittā bhaveyyuṃ yathā parivārapāḷiyaṃ (3-piṭṭhe) āgatā ācariyaparamparādīpikā gāthāyo, tā hi samantapāsādikāyaṃ (1, 46-piṭṭhe) porāṇavacanabhāvena dassitā, evaṃ sati teyeva saṅgītikārā porāṇāti veditabbā. Atha paṭisambhidāmaggadesakeneva bhāsitā bhaveyyuṃ, te viya garukaraṇīyā paccayikā saddhāyitabbakā mahātherā porāṇāti veditabbā. Samantapāsādikāsumaṅgalavilāsinīādīsu 『『porāṇā pana evaṃ vaṇṇayantī』』tiādinā vuttaṭṭhānesupi tādisāva ācariyā porāṇāti vuttā.
Vinayaṭṭhakathākaraṇaṃ
Ācariyo pana imaṃ visuddhimaggapakaraṇaṃ yathāvuttappakārena katvā aññāpi tipiṭakaṭṭhakathāyo anukkamena akāsi. Kathaṃ? Samantapāsādikaṃ nāma vinayaṭṭhakathaṃ buddhasirittherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānagharapariveṇe mahānigamassāmino pāsāde vasanto akāsi. Sā panesā siripāloti nāmantarassa mahānāmarañño vīsatimavasse (973-bu-va) āraddhā ekavīsatimavasse (974-bu-va) niṭṭhānappattā ahosi. Tañca pana karonto mahāmahindattherenābhataṃ sīhaḷabhāsāya saṅkhataṃ mahāaṭṭhakathaṃ tassā sarīraṃ katvā mahāpaccarīkurundīsaṅkhepaandhakaṭṭhakathāhi ca gahetabbaṃ gahetvā sīhaḷadīpe yāva vasabharājakālā pākaṭānaṃ porāṇa vinayadharamahātherānaṃ vinicchayabhūtaṃ theravādampi pakkhipitvā akāsi. Vuttañhetaṃ samantapāsādikāyaṃ –
『『Saṃvaṇṇanaṃ tañca samārabhanto, tassā mahāaṭṭhakathaṃ sarīraṃ;
Katvā mahāpaccariyaṃ tatheva, kurundināmādisu vissutāsu.
Vinicchayo aṭṭhakathāsu vutto, yo yuttamatthaṃ apariccajanto;
Tatopi antogadhatheravādaṃ, saṃvaṇṇanaṃ samma samārabhissa』』nti ca.
『『Mahāmeghavanuyyāne, bhūmibhāge patiṭṭhito;
Mahāvihāro yo satthu, mahābodhivibhūsito.
Yaṃ tassa dakkhiṇe bhāge, padhānagharamuttamaṃ;
Sucicārittasīlena, bhikkhusaṅghena sevitaṃ.
Uḷārakulasambhūto, saṅghupaṭṭhāyako sadā;
Anākulāya saddhāya, pasanno ratanattaye.
Mahānigamasāmīti, vissuto tattha kārayi;
Cārupākārasañcitaṃ, yaṃ pāsādaṃ manoramaṃ.
Sandacchāyatarūpetaṃ, sampannasalilāsayaṃ;
Vasatā tatra pāsāde, mahānigamasāmino.
Sucisīlasamācāraṃ, theraṃ buddhasirivhayaṃ;
Yā uddisitvā āraddhā, iddhā vinayavaṇṇanā.
Pālayantassa sakalaṃ, laṅkādīpaṃ nirabbudaṃ;
Rañño sirinivāsassa[siriyā nivāsaṭṭhonabhūtassa siripālanāmakassa rañño (vimati, antimaviṭṭhe)], siripālayasassino.
Samavīsatime vasse, jayasaṃvacchare ayaṃ;
Āraddhā ekavīsamhi, sampatte pariniṭṭhitā.
Upaddavākule loke, nirupaddavato ayaṃ;
Ekasaṃvacchareneva, yathā niṭṭhaṃ upāgatā』』ti [pari. aṭṭha. nigamanakathā] ca.
我來為您翻譯這段巴利文: 2.581,675-676,689,706,736,745,746,749,755,778,839]。這些所謂的古人是誰?應知是包括在第四次結集的結集者們或類似的大長老們。因為在《無礙解道》(292-3頁): "于光明與智慧,及喜悅皆動搖... 善巧於法掉舉,而不陷於散亂。" 這樣出現的詩偈,在這裡(273-4頁)顯示是古人的話。如果這些偈頌是結集者們加入的,就像在《附隨》(3頁)中出現的顯示師承系統的偈頌那樣——這些偈頌在《一切善見律注》(1,46頁)中顯示是古人的話——如此的話,那些結集者們就應被視為古人。如果是《無礙解道》的說者所說的,那麼就應知古人是像他們那樣受尊重、可靠、值得信任的大長老。在《一切善見律注》《吉祥悅意》等中說"古人如此解釋"等處提到的古人,也是指這樣的師長們。 造律注 阿阇黎造完這部《清凈道論》后,又按次序造了其他三藏註釋。如何造的?應佛勝長老的請求,住在大寺南方禪堂住處的大商主樓閣時造了名為《一切善見》的律注。這部著作是在另名斯利帕拉的大名王二十年(佛曆973年)開始,二十一年(佛曆974年)完成。他造這部著作時以大名長老帶來用僧伽羅語寫成的大注為主體,採用大般奢律注、根本律注、略本和暗達迦注中應取的內容,並加入錫蘭島直至婆沙婆王時期著名的古代持律大長老們的判定即上座說而造。這在《一切善見律注》中說: "開始註釋時以大注為主體, 同樣採用大般奢以及著名的根本等注。 註釋中所說判定,不捨合理之義, 包含其中上座說,善開始此註釋。" "大雲林園地,建立大寺處, 以佛大菩提,莊嚴之處所。 其南有最上,禪房精舍在, 具清凈戒行,比丘眾所依。 生於高貴家,常護持僧伽, 無濁之信心,凈信三寶者。 名為大商主,聞名在其處, 美麗墻圍繞,造此悅意樓。 有樹施清陰,具備水池者, 住此大商主,樓閣之中時。 具清凈戒行,佛勝名長老, 為彼而開始,律注成就事。 護持整個蘭卡島,無有混亂時, 吉祥居處王,斯利帕拉名。 二十年之時,勝年中開始, 二十一年時,已達于圓滿。 世間多災難,無災難之中, 僅一年之內,如是得完成。"[附隨注結語]等。
Ayañca samantapāsādikā vinayaṭṭhakathā adhunā mudditachaṭṭhasaṅgītipotthakavasena sahassato upari aṭṭhapaṇṇāsādhikatisatamattapiṭṭhaparimāṇā (1358) hoti, tassā ca ekasaṃvaccharena niṭṭhāpitattaṃ upanidhāya catuvīsādhikasattasatamattapiṭṭhaparimāṇo (724) visuddhimaggopi antamaso chappañcamāsehi niṭṭhāpito bhaveyyāti sakkā ñātuṃ. Tasmā yaṃ buddhaghosuppattiyaṃ mahāvaṃsavacanaṃ nissāya 『『visuddhimaggo ācariyabuddhaghosena ekaratteneva tikkhattuṃ likhitvā niṭṭhāpito』』ti abhitthutivacanaṃ vuttaṃ, taṃ takkārakassa abhitthutimattamevāti veditabbaṃ.
Nanu ca imissaṃ aṭṭhakathāyaṃ 『『sumaṅgalavilāsiniya』』ntiādinā visesanāmavasena āgamaṭṭhakathānaṃ atideso dissati [pārā. aṭṭha. 1.15], kathamimissā tāhi paṭhamataraṃ katabhāvo veditabboti? Ācariyassa aṭṭhakathāsu aññamaññātidesato, vinayapiṭakassa garukātabbatarabhāvato, mahāvihāravāsīhi visesena garukatabhāvato, saṅgītikkamānurūpabhāvato, idheva paripuṇṇanidānakathāpakāsanato, nigamane ca paṭhamaṃ sīhaḷaṭṭhakathāyo sutvā karaṇappakāsanato ṭhapetvā visuddhimaggaṃ ayameva paṭhamaṃ katāti veditabbā. Visuddhimagge pana vinayaṭṭhakathāyanti vā vinayaṭṭhakathāsūti vā majjhimaṭṭhakathāsūti vā evaṃ sāmaññanāmavaseneva atideso dissati, na samantapāsādikādivisesanāmavasena. Tasmāssa sabbapaṭhamaṃ katabhāvo pākaṭoyeva. Āgamaṭṭhakathānaṃ idhātideso [pārā. aṭṭha. 1.15] imissāpi tatthāti [dī. ni. aṭṭha. 1.8] evaṃ aññamaññātideso pana ācariyassa manasā suvavatthitavasena vā sakkā bhavituṃ, apubbācarimapariniṭṭhāpanena vā. Kathaṃ? Ācariyena hi visuddhimaggaṃ sabbaso niṭṭhāpetvā samantapāsādikādiṃ ekekamaṭṭhakathaṃ karonteneva yattha yattha atthavaṇṇanā vitthārato aññaṭṭhakathāsu pakāsetabbā hoti, tattha tattha 『『imasmiṃ nāma ṭhāne kathessāmī』』ti manasā suvavatthitaṃ vavatthapetvā tañca atidisitvā yathāvavatthitaṭhānappattakāle taṃ vitthārato kathentena tā katā vā bhaveyyuṃ. Ekekissāya vā niṭṭhānāsannappattakāle taṃ ṭhapetvā aññañca aññañca tathā katvā sabbāpi apubbācarimaṃ pariniṭṭhāpitā bhaveyyunti evaṃ dvinnaṃ pakārānamaññataravasena ācariyassāṭṭhakathāsu aññamaññātideso hotīti veditabbanti.
Āgamaṭṭhakathākaraṇaṃ
Sumaṅgalavilāsiniṃ nāma dīghanikāyaṭṭhakathaṃ pana ācariyo sumaṅgalapariveṇavāsinā dāṭhānāgattherena āyācito akāsi. Vuttaṃ hetametissā nigamane –
『『Āyācito sumaṅgala-pariveṇanivāsinā thiraguṇena;
Dāṭhānāga saṅgha, ttherena theravaṃsanvayena.
Dīghāgamassa dasabala-guṇagaṇaparidīpanassa aṭṭhakathaṃ;
Yaṃ ārabhiṃ sumaṅgala-vilāsiniṃ nāma nāmena.
Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā』』ti [dī. ni. aṭṭha. 3. nigamanakathā].
Papañcasūdaniṃ nāma majjhimanikāyaṭṭhakathaṃ bhadantabuddhamittattherena pubbe mayūradūtapaṭṭane attanā saddhiṃ vasantena āyācito akāsi. Vuttaṃ hetametissā nigamane –
『『Āyācito sumatinā, therena bhadantabuddhamittena;
Pubbe mayūradūtapa,ṭṭanamhi saddhiṃ vasantena.
Paravādavidhaṃsanassa, majjhimanikāyaseṭṭhassa;
Yamahaṃ papañcasūdani-maṭṭhakathaṃ kātumārabhiṃ.
Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā』』ti [ma. ni. aṭṭha.
我來為您翻譯這段巴利文: 這部《一切善見律注》,按現在印行的第六結集本計算,有一千三百五十八頁以上。由於它在一年內完成,可以推知七百二十四頁的《清凈道論》最少也需要五六個月才能完成。因此,在《覺音史》中依據《大史》的話說"阿阇黎覺音在一夜之間寫了三遍完成《清凈道論》"這種讚歎的話,應知只是作者的讚歎而已。 難道在這部註釋書中不是看到以"《悅意光輝》"等特別名稱提及經注[波羅夷注1.15]嗎?如何知道它比那些註釋書先造呢?應知除了《清凈道論》外,這部註釋書是最先造的,這可從阿阇黎註釋書之間的相互引用、律藏應受特別尊重、被大寺住者特別尊重、符合結集次第、只在這裡完整顯示因緣故事的說明,以及在結語中說明先聽聞錫蘭註釋書後造作等方面知道。而在《清凈道論》中只見到"在律注中"或"在律注們中"或"在中部注們中"這樣一般性的引用,沒有以《一切善見》等特別名稱引用。因此它最先造作是很明顯的。經注在這裡的引用[波羅夷注1.15]和這部註釋書在那裡的引用[長部注1.8]這樣的相互引用,可能是由於阿阇黎心中已很好地確定,或是由於不分先後地完成。如何?阿阇黎完全完成《清凈道論》后,在造每一部如《一切善見》等註釋書時,凡是義理解釋應在其他註釋書中詳細顯示的地方,就確定"將在某某處說明",並引用它,到了所確定的地方時詳細說明而造成;或者在每一部將近完成時暫停它,如此造作其他的,最後不分先後地完成所有的。應知阿阇黎註釋書之間的相互引用是依這兩種方式之一而有的。 造經注 阿阇黎應住在吉祥精舍的牙龍長老的請求造了名為《悅意光輝》的長部注。這在它的結語中說: "應吉祥精舍住,具堅固功德者, 牙龍僧長老請,上座部傳承者。 長部阿含中,顯十力功德群, 我開始註釋,名為悅意光。 取大注精要,如是得完成。"[長部注3.結語] 應尊者佛陀密多長老的請求——他以前與我一起住在孔雀使者港——造了名為《破除疑障》的中部注。這在它的結語中說: "應善慧長老,尊者佛陀密多, 以前孔雀使,港口共住請。 破除他論說,最勝中部經, 我開始造作,破除疑障注。 取大注精要,如是得完成。"[中部注。
- nigamanakathā].
Sāratthappakāsiniṃ nāma saṃyuttanikāyaṭṭhakathaṃ bhadantajotipālattherena āyācito akāsi. Vuttaṃ hetametissā nigamane –
『『Etissā karaṇatthaṃ, therena bhadantajotipālena;
Sucisīlena subhāsitassa pakāsayantañāṇena.
Sāsanavibhūtikāmena, yācamānena maṃ subhaguṇena;
Yaṃ samadhigataṃ puññaṃ, tenāpi jano sukhī bhavatū』』ti [saṃ. ni. aṭṭha. 3.5.nigamanakathā].
Manorathapūraṇiṃ nāma aṅguttaranikāyaṭṭhakathaṃ bhadantajotipālattherena dakkhiṇaindiyaraṭṭhe kañcipurādīsu ca sīhaḷadīpe mahāvihāramhi ca attanā saddhiṃ vasantena āyācito, tathā jīvakenāpi upāsakena piṭakattayapāragubhūtena vātāhatepi aniñjamānasabhāve dume viya aniñjamānasaddhamme ṭhitena sumatinā parisuddhājīvenābhiyācito akāsi. Vuttaṃ hetametissā nigamane –
『『Āyācito sumatinā, therena bhadantajotipālena;
Kañcipurādīsu mayā, pubbe saddhiṃ vasantena.
Varatambapaṇṇidīpe, mahāvihāramhi vasanakālepi;
Vātāhate viya dume, aniñjamānamhi saddhamme.
Pāraṃ piṭakattayasā,garassa gantvā ṭhitena sumatinā;
Parisuddhājīvenā,bhiyācito jīvakenāpi.
Dhammakathānayanipuṇehi, dhammakathikehi aparimāṇehi;
Parikīḷitassa paṭipa,jjitassa sakasamayacitrassa.
Aṭṭhakathaṃ aṅguttara,mahānikāyassa kātumāraddho;
Yamahaṃ cirakālaṭṭhiti-micchanto sāsanavarassa.
Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā;
Catunnavutiparimāṇāya, pāḷiyā bhāṇavārehi.
Sabbāgamasaṃvaṇṇana, manoratho pūrito ca me yasmā;
Etāya manoratha pūraṇīti nāmaṃ tato assā』』ti [a. ni. aṭṭha. 3.11.nigamanakathā].
Imā ca pana catasso āgamaṭṭhakathāyo kurumāno ācariyabuddhaghoso mahāmahindattherenābhataṃ mūlaṭṭhakathāsaṅkhātaṃ mahāaṭṭhakathaṃyeva bhāsāparivattanavasena ceva punappunāgatavitthārakathāmaggassa saṃkhipanavasena ca akāsi. Vuttañhetaṃ ganthārambhe –
『『Sīhaḷadīpaṃ pana ābha,tātha vasinā mahāmahindena;
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ…pe…
Hitvā punappunāgata-matthaṃ atthaṃ pakāsayissāmī』』ti.
Tathā nigamanepi –
『『Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā』』ti [dī. ni. aṭṭha. 3.nigamanakathā] ca;
『『Mūlaṭṭhakathāsāraṃ, ādāya mayā imaṃ karontenā』』ti [dī. ni. aṭṭha.
我來為您翻譯這段巴利文: 3.結語]。 應尊者輝護長老的請求造了名為《顯揚心義》的相應部注。這在它的結語中說: "為造此注故,長老尊輝護請, 具清凈戒行,顯示善說智。 欲令教法顯,以善德請我, 所得諸福德,愿人皆安樂。"[相應部注3.5.結語] 應尊者輝護長老——他以前與我一起住在南印度的(欽奇城)等地和錫蘭島大寺——的請求,以及應優婆塞耆婆——他通達三藏,如樹不動于風中般安住于正法中,具智慧和清凈活命——的殷切請求,造了名為《滿足希求》的增支部注。這在它的結語中說: "應善慧長老,尊者輝護請, (欽奇城)等處,以前共住時。 殊勝銅葉洲,住大寺時候, 如樹遇風時,正法不動搖。 度三藏海已,安住具智慧, 清凈活命者,耆婆亦懇請。 善巧法說法,無量說法者, 遊戲自宗義,善巧而修習。 增支大部之,註釋我開始, 愿令此勝教,久住於世間。 取大注精要,如是得完成, 經文九十四,誦分之數量。 一切阿含注,滿我所希求, 是故此註釋,名滿足希求。"[增支部注3.11.結語] 阿阇黎覺音造這四部經注時,是以轉譯語言的方式和省略重複詳細說明的方式,用大名長老帶來的稱為根本注的大注造的。這在著作開始處說: "勝者大名長老,帶至錫蘭島已, 置於僧伽羅語,為島住者義利。 我除僧伽羅語,置悅意之語言, 契合經典法,去除諸過失... 捨棄重複義,當顯示其義。" 同樣在結語中說: "取大注精要,如是得完成。"[長部注3.結語]和 "取根本注要,我造此注時。"[長部注。
3.nigamanakathā] ca.
Imāsaṃ sarīrabhūtapāṭhesu ca samantapāsādikāyaṃ viya 『『mahāpaccariyaṃ, kurundiya』』ntiādinā vinicchayasaṃvaṇṇanābhedappakāsanaṃ na dissati, tathā abhidhammaṭṭhakathāsupi. Tenetaṃ ñāyati 『『suttantābhidhammesu mahāaṭṭhakathāto aññā mahāpaccariādināmikā porāṇikā sīhaḷaṭṭhakathāyo ceva andhakaṭṭhakathā ca natthī』』ti. Yāva vasabharājakālā (609-653) pana pākaṭānaṃ sīhaḷikattherānaṃ vinicchayo ca vādā ca vatthūni ca etāsupi dissantiyevāti.
Abhidhammaṭṭhakathākaraṇaṃ
Aṭṭhasāliniṃ pana sammohavinodaniñca dhātukathādipañcapakaraṇassa aṭṭhakathañcāti tisso abhidhammaṭṭhakathāyo attanā sadisanāmena sotatthakīganthakārakena buddhaghosabhikkhunā āyācito akāsi. Vuttañhetaṃ tāsu –
『『Visuddhācārasīlena, nipuṇāmalabuddhinā;
Bhikkhunā buddhaghosena, sakkaccaṃ abhiyācito』』ti [dha. sa. aṭṭha. ganthārambhakathā] ca.
『『Buddhaghosoti garūhi gahitanāmadheyyena therena katā
Ayaṃ aṭṭhasālinī nāma dhammasaṅgahaṭṭhakathā』』ti [dha. sa. aṭṭha. nigamanakathā] ca.
『『Atthappakāsanatthaṃ, tassāhaṃ yācito ṭhitaguṇena;
Yatinā adandhagatinā, subuddhinā buddhaghosena.
Yaṃ ārabhiṃ racayituṃ, aṭṭhakathaṃ sunipuṇesu atthesu;
Sammohavinodanato, sammohavinodaniṃ nāmā』』ti [vibha. aṭṭha. nigamanakathā] ca.
『『Buddhaghosoti garūhi gahitanāmadheyyena therena katā
Ayaṃ sammohavinodanī nāma vibhaṅgaṭṭhakathā』』ti [vibha. aṭṭha. nigamanakathā] ca.
Imāsu pana tīsu pañcapakaraṇaṭṭhakathāya nāmaviseso natthi āyācako ca na pakāsito, kevalaṃ attano saddhāya eva sañcoditena ācariyabuddhaghosena sā katā viya dissati. Vuttañhetaṃ tassā nigamane –
『『Kusalādidhammabhedaṃ, nissāya nayehi vividhagaṇanehi;
Vitthārento sattama-mabhidhammappakaraṇaṃ satthā.
Suvihitasanniṭṭhāno, paṭṭhānaṃ nāma yaṃ pakāsesi;
Saddhāya samāraddhā, yā aṭṭhakathā mayā tassāti ca.
『『Ettāvatā
Sattappakaraṇaṃ nātho, abhidhammamadesayi;
Devātidevo devānaṃ, devalokamhi yaṃ pure;
Tassa aṭṭhakathā esā, sakalassāpi niṭṭhitā』』ti [paṭṭhā. aṭṭha. 19-24.1] ca.
『『Buddhaghosoti garūhi gahitanāmadheyyena therena katā
Ayaṃ sakalassapi abhidhammapiṭakassa aṭṭhakathā』』ti [paṭṭhā. aṭṭha. 19-24.1] ca.
Ekacce pana ādhunikā therā 『『abhidhammaṭṭhakathāyo ācariyabuddhaghosena yācito saṅghapālabuddhamittajotipālādīnaṃ aññataro thero akāsī』』ti vadanti. Ayañca nesaṃ vicāraṇā, aṭṭhasālinīsammohavinodanīsu 『『tā buddhaghosena yācito akāsī』』ti ganthakārena vuttaṃ. Tena ñāyati 『『takkārako añño, ācariyabuddhaghoso pana tāsu yācakapuggaloyevā』』ti. Āgamaṭṭhakathāsu ca ācariyabuddhaghosena –
『『Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni…pe…
Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmī』』ti [dī. ni. aṭṭha.
我來為您翻譯這段巴利文: 3.結語]等。 在這些註釋的主體文句中,不像《一切善見》那樣見到"大般奢、根本"等判定註釋的區分說明,在阿毗達摩註釋中也是如此。由此可知"在經和阿毗達摩中除了大注外,沒有其他稱為大般奢等的古錫蘭註釋和暗達迦注"。但直至婆沙婆王時期(609-653)著名的錫蘭長老們的判定、論說和事例在這些註釋中也可見到。 造阿毗達摩注 應與自己同名的《耳義》著作者佛音比丘的請求,造了《殊勝義》、《除癡》和界論等五部論的註釋,共三部阿毗達摩註釋。這在其中說: "具清凈行戒,精細無垢慧, 比丘名佛音,恭敬來請求。"[法集論注序]和 "此名殊勝義,法集論註釋, 由師稱名為,佛音長老造。"[法集論注結語]和 "為顯明其義,由具堅固德, 修行不遲緩,善慧佛音請。 我開始造作,註釋精妙義, 由除癡得名,名為除癡論。"[分別論注結語]和 "此名除癡論,分別論註釋, 由師稱名為,佛音長老造。"[分別論注結語] 在這三部註釋中,五部論註釋沒有特別名稱,也沒有顯示請求者,似乎只是阿阇黎佛音由自己的信心所驅使而造。這在它的結語中說: "依善等諸法,以種種演算法, 詳說第七部,阿毗達摩論。 善立定論已,開顯名發趣, 我以信開始,註釋於此論。"和 "如是 七部論主說,阿毗達摩教, 天中天昔于,天界為諸天, 此為其註釋,一切皆完成。"[發趣論注19-24.1]和 "由師稱名為佛音長老所造的這部是全部阿毗達摩藏的註釋。"[發趣論注19-24.1] 但有些新進長老說:"阿毗達摩註釋是有人請求阿阇黎佛音造的,是僧護、佛陀密多、輝護等長老之一造的。"這是他們的考察:在《殊勝義》《除癡》中著作者說"應佛音的請求造"。由此可知"造作者是他人,而阿阇黎佛音只是這些註釋中的請求者。"在經注中阿阇黎佛音說: "戒的解說和頭陀法,以及一切業處... 因為這一切,我在清凈道論中, 已說得清凈,故此不再詳論。"[長部注。
1.ganthārambhakathā] –
Evaṃ sīlakathādīnaṃ attanā eva visuddhimagge vuttabhāvo mayātipadena pakāsito. Aṭṭhasāliniyaṃ pana –
『『Kammaṭṭhānāni sabbāni, cariyābhiññā vipassanā;
Visuddhimagge panidaṃ, yasmā sabbaṃ pakāsita』』nti [dha. sa. aṭṭha. ganthārambhakathā] –
Evaṃ mayāti kattupadena vinā vuttaṃ. Tenāpi ñāyati 『『visuddhimaggakārako añño, abhidhammaṭṭhakathākārako añño』』ti. Kiñcāpi abhidhammaṭṭhakathāsu abhiyācako buddhaghoso bhikkhunāti ca yatināti ca imeheva sāmaññaguṇapadehi vutto na therenāti sagāravaguṇapadena, tathāpi so 『『visuddhācārasīlena nipuṇāmalabuddhinā』』ti ca, 『『adandhagatinā subuddhinā』』ti ca imehi adhikaguṇapadehi thomitattā 『『visuddhimaggādikārako ācariyabuddhaghosoyevā』』ti sakkā gahetuṃ. So hi upasampannakālatoyeva paṭṭhāya ganthakovido pariyattivisāradaguṇasampanno, tasmiñca kāle ūnadasavasso bhaveyya, tasmā therenāti na vuttoti sakkā gahetunti.
Taṃ pana tesaṃ ativicāraṇamattameva. Na hi ācariyabuddhaghosatthero 『『tasmiṃ kāle ūnadasavasso』』ti sakkā gahetuṃ, visuddhimagganigamanepi 『『buddhaghosoti garūhi gahitanāmadheyyena therenā』』ti vacanato, na ca 『『visuddhācārasīlena, nipuṇāmalabuddhinā』』ti vā, 『『adandhagatinā subuddhinā』』ti vā ettakeheva dvīhi dvīhi guṇapadehi thomanena suthomito hoti, aññadatthu 『『nippabhīkatakhajjoto samudeti divākaro』』ti thomanaṃ viya hoti. Nanu ācariyena attano ganthanigamanesu –
『『Paramavisuddhasaddhābaddhivīriyapaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattibhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇenā』』tiādinā –
Attano anucchavikāni guṇapadāni pakāsitāni, soyeva ca porāṇasīhaḷaṭṭhakathāyo saṅkhipitvā abhinavasaṅgahaṭṭhakathānaṃ ādikattā pubbaṅgamo, aññe pana abhinavaṭṭhakathākārā tasseva anuvattitvā avasesamekaṃ vā dve vā aṭṭhakathāyo akaṃsu. Abhidhammaṭṭhakathāsu ca yo yo attho visuddhimagge vutto, so so yathānuppattaṭṭhāne tato gahetvā tatheva vutto. Visesato pana paṭiccasamuppādavibhaṅgakhandhāyatanadhātusaccavibhaṅgavaṇṇanāsu jhānakathāvaṇṇanāsu ca ayamattho ativiya pākaṭo, yopi ca tattha appako katipayamatto visuddhimaggena visadiso saṃvaṇṇanābhedo dissati, sopi ābhidhammikānaṃ matānusārena yathā porāṇaṭṭhakathāyaṃ vutto, tatheva vuttoti veditabbo. Yathā ca aṭṭhasāliniyaṃ samantapāsādikāya vinayaṭṭhakathāya atideso dissati [dha. sa. aṭṭha. 1 akusalakammapathakathā], tatheva samantapāsādikāyampi aṭṭhasāliniyā atideso dissateva [pārā. aṭṭha.
我來為您翻譯這段巴利文: 1.著作序言] - 這樣以"我"字顯示戒的解說等是由自己在《清凈道論》中說的。但在《殊勝義》中: "一切業處處,行神通觀法, 因為此一切,清凈道已說。"[法集論注序言] - 這樣說時沒有用"我"這個作者詞。由此也可知"《清凈道論》的作者是一人,阿毗達摩註釋的作者是另一人"。雖然在阿毗達摩註釋中請求者佛音是以"比丘"和"修行者"這樣的普通功德詞稱呼,而不是以"長老"這樣的尊敬功德詞,但因為他被讚歎為"具清凈行戒,精細無垢慧"和"不遲緩行,具善慧"等這些殊勝功德詞,所以可以認為"《清凈道論》等的作者就是阿阇黎佛音"。因為他從受具足戒以來就精通典籍,具足教法熟練等功德,在那時可能未滿十年戒臘,所以可以認為沒有稱他為"長老"。 但這只是他們過度推理而已。因為不能認為阿阇黎佛音長老"在那時未滿十年戒臘",這從《清凈道論》結語中說"由師稱名為佛音長老"可知。而且僅僅用"具清凈行戒,精細無垢慧"或"不遲緩行,具善慧"這兩兩功德詞的讚歎並不算充分讚歎,反而像"螢火蟲失光,太陽升起時"這樣的讚歎。難道阿阇黎不是在自己的著作結語中: "具最清凈信增長精進莊嚴,具足戒行正直柔和等功德,能深入自宗他宗的深義,具足智慧敏銳,于含註釋的三藏佛教中智慧光明無礙的大論師"等 - 顯示了適合自己的功德詞嗎?而且他是縮略古錫蘭注而作新集註的首創者,其他新註釋作者是隨順他而造一兩部註釋。在阿毗達摩註釋中,凡是《清凈道論》中說過的義理,在相應處都是取自那裡如是說的。特別在緣起分別、蘊處界諦分別的解釋和禪定的解釋中,這一點非常明顯。即使在那裡可見與《清凈道論》稍有不同的少許解釋差異,也應知是依阿毗達摩師的意見如古注中所說那樣說的。如在《殊勝義》中可見引用《一切善見》律注[法集論注1不善業道說],同樣在《一切善見》中也可見引用《殊勝義》[波羅夷注。
1.11;]. Yadi ca aṭṭhasālinī aññena katā bhaveyya, kathaṃ tāsu aññamaññātideso sakkā kātuṃ. Tasmā abhidhammaṭṭhakathāsu abhiyācako buddhaghoso ācariyena samānanāmo cūḷabuddhaghosoti yāvajjatanā ācariyaparamparāya gahito sotatthakīganthakārako aññoyeva, na ācariyamahābuddhaghosatthero. Teneva tattha vuttaṃ 『『bhikkhunā』』ti ca 『『yatinā』』ti ca.
Yadi pana ettakena niṭṭhaṃ na gaccheyya, evampi vicāretabbaṃ – kinnu kho saṅghapālādayo therā visuddhimaggādīnaṃ karaṇatthāya ācariyabuddhaghosattheraṃ āyācamānā attanā samatthataroti saddahantā āyācanti udāhu asaddahantāti? Saddahantāyeva āyācantīti pākaṭoyevāyamattho. Tathā ca sati ācariyabuddhaghosatthero sayaṃ aññehi samatthatarova samāno kasmā aññaṃ āyāceyya. Na hi saddhāsampannassa thāmasampannassa yobbanasampannassa ācariyassa sundarataraṃ abhidhammaṭṭhakathaṃ kātuṃ bhāriyaṃ bhavissati. Abhidhammaṭṭhakathāsu ca vuttavacanāni visuddhimaggaāgamaṭṭhakathāsu vuttasaṃvaṇṇanāvacanehi ekākārāneva honti. Yadi ca abhidhammaṭṭhakathaṃ añño kareyya, kathamapi tāhi vacanākārassa visadisatā bhaveyya eva. Etāsaṃ nigamane ca dassitena 『『buddhaghosoti garūhi gahitanāmadheyyena therena katā』』ti vacanena 『『ācariyabuddhaghosena katā』』tveva pākaṭā honti, na aññenāti. Yepi 『『aññena katā』』ti vadanti, tepi 『『iminā nāma therenā』』ti ekaṃsato dassetuṃ na sakkonti, tathā dassetuñca lesamattampi sādhakavacanaṃ na dissati. Tasmā abhidhammaṭṭhakathāyopi idāni ācariyehi cūḷabuddhaghosoti voharitena buddhaghosena nāma bhikkhunāyācito visuddhimaggavinayāgamaṭṭhakathānaṃ kārako ācariyamahābuddhaghosattheroyeva akāsīti niṭṭhamettha gantabbanti.
Yaṃ pana mahāvaṃse 『『ācariyabuddhaghoso sīhaḷadīpāgamanato pubbe jambudīpe vasanakāleyeva aṭṭhasāliniṃ akāsī』』ti adhippāyena –
我來為您翻譯這段巴利文: 1.11]。如果《殊勝義》是由他人所造,如何能在這些註釋中相互引用呢?因此在阿毗達摩註釋中請求者佛音是與阿阇黎同名的、直到今日在師承系統中被認為是《耳義》著作者的小佛音,而不是阿阇黎大佛音長老。因此在那裡說"比丘"和"修行者"。 如果僅憑這些還不能得出結論,還應這樣考察——僧護等長老請求阿阇黎佛音長老造《清凈道論》等時,是相信自己更有能力而請求,還是不相信呢?很明顯他們是相信而請求的。如此的話,阿阇黎佛音長老自己比他人更有能力,為什麼要請求他人呢?對於具足信心、具足力量、具足青春的阿阇黎來說,造更好的阿毗達摩註釋不會是困難的事。而且阿毗達摩註釋中的話語與《清凈道論》和經注中的解釋語句完全一致。如果阿毗達摩註釋是他人所造,無論如何語句形式會有所不同。在這些註釋的結語中顯示"由師稱名為佛音長老所造"的話,明顯是"由阿阇黎佛音所造",而不是由他人所造。即使那些說"由他人所造"的人,也不能確定地指出"是由某某長老造的",也看不到一點能證明這樣說的證據。因此應得出結論:阿毗達摩註釋也是由現在被師長們稱為小佛音的那位比丘請求、而實際上是造《清凈道論》、律注和經注的阿阇黎大佛音長老所造的。 關於在《大史》中暗示"阿阇黎佛音在來錫蘭島之前住在閻浮提(印度)時就造了《殊勝義》":
- 『『Dhammasaṅgaṇiyākāsi, kacchaṃ so aṭṭhasālini』』nti –
Vuttaṃ, taṃ idāni dissamānāya aṭṭhasāliniyā na sameti. Tattha hi ganthārambheyeva visuddhimaggaṃ atidisitvā pacchāpi so ca, samantapāsādikā ca bahūsu ṭhānesu atidisīyanti. Tasmā tassā ācariyena sīhaḷadīpaṃ patvā visuddhimaggañceva samantapāsādikañca katvā pacchāyeva katabhāvo ativiya pākaṭoti.
Kaṅkhāvitaraṇīaṭṭhakathākaraṇaṃ
Kaṅkhāvitaraṇiṃ nāma pātimokkhaṭṭhakathaṃ ācariyabuddhaghosatthero soṇattherena yācito mahāvihāravāsīnaṃ vācanāmagganissitaṃ sīhaḷapātimokkhaṭṭhakathānayaṃ nissāya ekampi padaṃ pāḷiyā vā mahāvihāravāsīnaṃ porāṇaṭṭhakathāhi vā avirodhetvā akāsi. Tena vuttaṃ tissaṃ aṭṭhakathāyaṃ –
『『Sūratena nivātena, sucisallekhavuttinā;
Vinayācārayuttena, soṇattherena yācito.
Tattha sañjātakaṅkhānaṃ, bhikkhūnaṃ tassa vaṇṇanaṃ;
Kaṅkhāvitaraṇatthāya, paripuṇṇavinicchayaṃ.
Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ;
Vattayissāmi nāmena, kaṅkhāvitaraṇiṃ subha』』nti [kaṅkhā aṭṭha. ganthārambhakathā] ca.
『『Ārabhiṃ yamahaṃ sabbaṃ, sīhaḷaṭṭhakathānayaṃ;
Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ.
Nissāya sā ayaṃ niṭṭhaṃ, gatā ādāya sabbaso;
Sabbaṃ aṭṭhakathāsāraṃ, pāḷiyatthañca kevalaṃ.
Na hettha taṃ padaṃ atthi, yaṃ virujjheyya pāḷiyā;
Mahāvihāravāsīnaṃ, porāṇaṭṭhakathāhi vā』』ti [kaṅkhā. aṭṭha. nigamanakathā] ca.
Dhammapadaṭṭhakathākaraṇaṃ
Aparāpi tisso aṭṭhakathāyo santi khuddakapāṭhaṭṭhakathā dhammapadaṭṭhakathā suttanipātaṭṭhakathā cāti, yā tāsu dissamānanigamanavasena ācariyabuddhaghoseneva katāti paññāyanti. Tattha pana vuttavacanāni kānici kānici āgamaṭṭhakathāsu vuttākārena na honti. Tasmā eke vadanti 『『netā ācariyabuddhaghosassā』』ti. Ekacce pana 『『ācariyassa upathambhakattherehi paṭhamaṃ katā, pacchā ācariyena osānasodhanavasena pariyosāpitā vā bhaveyyuṃ, abhidhammaṭṭhakathaṃ āyācantena cūḷabuddhaghosena vā katā bhaveyyu』』nti vadanti.
Taṃ tathā vā hotu aññathā vā, idāni ekantato vinicchinituṃ na sukarameva. Tasmā tāsaṃ nigamanavacanavaseneva ettha pakāsayissāma. Tāsu hi dhammapadaṭṭhakathaṃ kumārakassapattherena āyācito sirikūṭassa (sirikuḍḍassa) rañño pāsāde viharanto paramparābhataṃ sīhaḷabhāsāya saṇṭhitaṃ porāṇaṭṭhakathaṃ pāḷibhāsāya āropetvā vitthāragatañca vacanakkamaṃ samāsetvā gāthāsu asaṃvaṇṇitapadabyañjanāni saṃvaṇṇetvā akāsi. Vuttañhi tattha ganthārambhe –
『『Paramparābhatā tassa, nipuṇā atthavaṇṇanā;
Yā tambapaṇṇidīpamhi, dīpabhāsāya saṇṭhitā…pe…
Kumārakassapenāhaṃ, therena thiracetasā;
Saddhammaṭṭhitikāmena, sakkaccaṃ abhiyācito…pe…
Taṃ bhāsaṃ ativitthāra, gatañca vacanakkamaṃ;
Pahāyāropayitvāna, tantibhāsaṃ manoramaṃ.
Gāthānaṃ byañjanapadaṃ, yaṃ tattha na vibhāvitaṃ;
Kevalaṃ taṃ vibhāvetvā, sesaṃ tameva atthato.
Bhāsantarena bhāsissa』』nti [dha. pa. aṭṭha. 1.ganthārambhakathā] –
Nigamane ca vuttaṃ –
『『Vihāre adhirājena, kāritamhi kataññunā;
Pāsāde sirikūṭassa, rañño viharatā mayā』』ti [dha. pa. aṭṭha.
我來為您翻譯這段巴利文: 225."他為《法集論》造了《殊勝義》注。" - 所說的這些與現存的《殊勝義》不相符。因為在那裡一開始就引用《清凈道論》,後來又多處引用它和《一切善見》。因此它很明顯是阿阇黎到達錫蘭島后,造了《清凈道論》和《一切善見》之後才造的。 造《斷疑注》 阿阇黎佛音長老應蘇那長老的請求,依據大寺住者的誦讀系統,依據僧伽羅語波羅提木叉注的方法,不違背巴利文和大寺住者的古注,造了名為《斷疑》的波羅提木叉注。因此在那部註釋中說: "具勇氣謙遜,清凈少欲行, 具戒行威儀,蘇那長老請。 為彼生疑惑,比丘註解釋, 為斷除疑惑,具足諸判定。 依大寺住者,誦讀傳承法, 我將造名為,祥瑞斷疑論。"[斷疑注序言]和 "我開始一切,錫蘭注方法, 依大寺住者,誦讀傳承法。 此已得圓滿,全部取其要, 一切注精華,及經文義理。 此中無一句,違背于經文, 或與大寺中,古注有相違。"[斷疑注結語] 造《法句注》 還有三部註釋:小誦注、法句注和經集註,從它們現存的結語來看,似乎是阿阇黎佛音所造。但其中有些說法與經注中的說法不同。因此有些人說"這些不是阿阇黎佛音的"。有些人則說"可能是阿阇黎的助手長老們先造,後來阿阇黎以最後校訂的方式完成,或者是請求造阿毗達摩注的小佛音所造。" 這是如此或不如此,現在很難確定。因此我們只依它們的結語來說明。其中《法句注》是應拘摩羅迦葉長老的請求,住在斯利庫吒(斯利庫達)王的宮殿時,將代代相傳用僧伽羅語寫成的古注改寫成巴利語,縮略詳細的語句次序,解釋頌文中未解釋的語詞而造。如在著作開始說: "代代相傳的,精妙義解釋, 在銅葉洲中,以島語安立... 由拘摩羅迦,葉長老堅心, 欲正法久住,恭敬來請求... 捨棄彼語言,極詳細語序, 改成悅意的,經典語言文。 頌文字與句,彼中未顯明, 唯顯明彼等,余義依義理。 當用別種語。"[法句注1.序言] - 在結語中說: "住在知恩王,所造的精舍, 斯利庫吒王,宮殿住時我。"[法句注。;
2.nigamanakathā].
Ettha ca sirikūṭo nāma samantapāsādikānigamane siripāloti vutto mahānāmoyeva rājāti vadanti. Evaṃ sati mahesiyā ānayanaṃ samādāpanamārabbha tena raññā dinne dhūmarakkhapabbatavihāre vasantena sā katāti veditabbā. Vuttañhetaṃ mahāvaṃse –
37-212.
『『Lohadvāra-ralaggāma-koṭipassāvanavhaye;
Tayo vihāre kāretvā, bhikkhūnaṃ abhayuttare.
我來為您翻譯這段巴利文: 2.結語]。 這裡所說的斯利庫吒王,就是在《一切善見》結語中稱為斯利波羅的大名王。如果是這樣,應知這部註釋是在他為迎娶王后而施捨的煙山精舍住時所造。這在《大史》中說: 37-212. "銅門與拉拉村,拘提帕薩瓦那, 造此三精舍已,施無畏比丘眾。" provided by EasyChat
213.
Vihāraṃ kārayitvāna, dhūmarakkhamhi pabbate;
Mahesiyā』nayenā』dā, bhikkhūnaṃ theravādina』』nti.
Tassa pana rañño kāle sā niṭṭhāpitāti na sakkā gahetuṃ. Tassa hi rañño ekavīsatimavasse samantapāsādikaṃ niṭṭhāpesi. So ca rājā dvāvīsatimavasse divaṅgato. Etthantare sādhikaekavassena 『『catasso ca āgamaṭṭhakathāyo tisso ca abhidhammaṭṭhakathāyo ayañca dhammapadaṭṭhakathā』』ti sabbā etā na sakkā niṭṭhāpetunti.
Paramatthajotikāṭṭhakathākaraṇaṃ
Paramatthajotikaṃ nāma khuddakapāṭhassa ceva suttanipātassa ca aṭṭhakathaṃ kenacipi anāyācito attano icchāvaseneva akāsi. Vuttañhetaṃ khuddakapāṭhaṭṭhakathāya ganthārambhe –
『『Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
Khuddakānaṃ karissāmi, kesañci atthavaṇṇanaṃ.
Khuddakānaṃ gambhīrattā, kiñcāpi atidukkarā;
Vaṇṇanā mādisenesā, abodhantena sāsanaṃ.
Ajjāpi tu abbhocchinno, pubbācariyanicchayo;
Tatheva ca ṭhitaṃ yasmā, navaṅgaṃ satthusāsanaṃ.
Tasmāhaṃ kātumicchāmi, atthasaṃvaṇṇanaṃ imaṃ;
Sāsanañceva nissāya, porāṇañca vinicchayaṃ.
Saddhammabahumānena, nāttukkaṃsanakamyatā;
Nāññesaṃ vambhanatthāya, taṃ suṇātha samāhitā』』ti.
Bahū pana vicakkhaṇā imā ārambhagāthāyo vicinitvā 『『netaṃ ācariyabuddhaghosattherassa viya vacanaṃ hotī』』ti vadanti. Ayañca nesaṃ vicinanākāro, ācariyabuddhaghoso hi yaṃ kañci ganthaṃ sīlādiguṇasampannena aññena āyācitova karoti, idha pana kocipi āyācako natthi. Punapi ācariyo 『『porāṇasīhaḷaṭṭhakathaṃ bhāsāparivattanavasena karissāmī』』ti ca 『『mahāvihāravāsīnaṃ vācanāmaggaṃ nissāya karissāmī』』ti ca evaṃ paṭiññaṃ katvāva karoti, idha pana tādisīpi paṭiññā natthi. Punapi ācariyo atigambhīratthānaṃ catunnañcāgamānaṃ abhidhammassa ca saṃvaṇṇanārambhepi dukkarabhāvaṃ na katheti, idha pana 『『sāsanaṃ abodhantena mādisenā』』ti attanā sāsanassa abuddhabhāvaṃ pakāsetvā 『『atidukkarā』』ti ca katheti. Tasmā 『『netaṃ ācariyabuddhaghosassa viya vacana』』nti vadanti. Taṃ yuttaṃ viya dissati, ācariyo hi attano ganthanigamanesu 『『tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvenā』』ti attano ñāṇappabhāvaṃ pakāsesi, so 『『sāsanaṃ abodhantena mādisena atidukkarā』』ti īdisaṃ vacanaṃ na katheyyayevāti.
Jātakaṭṭhakathākaraṇaṃ
Jātakaṭṭhakathāpi ca ācariyabuddhaghosatthereneva katāti vadanti, kāraṇaṃ panettha na dissati. Sā pana atthadassittherena ca buddhamittattherena ca mahisāsakanikāyikena ca buddhadevattherenāti tīhi therehi abhiyācito mahāvihāravāsīnaṃ vācanāmaggaṃ nissāya katā. Imissāpi nāmaviseso natthi. Vuttaṃ himissā ārambhe –
『『Buddhavaṃsassa etassa, icchantena ciraṭṭhitiṃ;
Yācito abhigantvāna, therena atthadassinā.
Asaṃsaṭṭhavihārena, sadā suddhavihārinā;
Tatheva buddhamittena, santacittena viññunā.
Mahisāsakavaṃsamhi, sambhūtena nayaññunā;
Buddhadevena ca tathā, bhikkhunā suddhabuddhinā.
Mahāpurisacariyānaṃ, ānubhāvaṃ acintiyaṃ;
Tassa vijjotayantassa, jātakassatthavaṇṇanaṃ.
Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ;
Bhāsissaṃ bhāsato taṃ me, sādhu gaṇhantu sādhavo』』ti.
我來為您翻譯這段巴利文: "于煙山精舍,建造已完成, 為迎娶王后,施與上座部。" 但不能認為這部註釋在那位王的時期完成。因為他在位第二十一年完成《一切善見》,而這位王在第二十二年去世。在這期間一年多的時間內,"四部經注、三部論注和這部法句注",所有這些是不可能完成的。 造《第一義光注》 名為《第一義光》的《小誦》和《經集》註釋,沒有任何人請求,只是依自己的意願而造。如在《小誦注》開始說: "禮敬三寶已,最上應禮者, 我將為小誦,造作義解釋。 小誦義深奧,雖然極難作, 如我未悟教,解釋實艱難。 然古師判定,至今未斷絕, 如是九分教,導師之教法。 因此我欲作,這義之解釋, 依教法及古,師們之判定。 敬重於正法,非欲自讚揚, 非為輕侮他,專注請諦聽。" 但許多智者檢視這些開始偈頌后說:"這不像阿阇黎佛音長老的語言"。他們的檢視方式是:因為阿阇黎佛音造任何著作都是應具足戒等功德的他人請求,而這裡沒有任何請求者。再者阿阇黎總是立下誓願說"我將以改變語言的方式造古錫蘭注"或"我將依大寺住者的誦讀傳承造",而這裡沒有這樣的誓願。再者阿阇黎即使在開始註釋甚深義理的四部阿含和阿毗達摩時也不說難作,而這裡卻說"如我未悟教"顯示自己未悟教法,又說"極難作"。因此他們說"這不像阿阇黎佛音的語言"。這似乎有理,因為阿阇黎在自己著作的結語中說"于含註釋的三藏佛教中智慧光明無礙"顯示自己的智慧光明,他不會說"如我未悟教,作解極難"這樣的話。 造《本生注》 他們說《本生注》也是阿阇黎佛音長老所造,但這裡看不到理由。它是應見義長老、佛陀密多長老和屬馬呬沙塞部的佛陀提婆長老三位長老的請求,依大寺住者的誦讀傳承而造。這部註釋也沒有特別名稱。如在它的開始說: "欲此佛種姓,久住於世間, 見義長老來,請求我解釋。 獨住心清凈,常修凈住者, 如是佛陀密,多智者寂心。 生於馬呬沙,塞部知方法, 佛陀提婆比,丘具清凈慧。 為顯大士行,不可思威力, 本生故事義,之注我將說。 依大寺住者,誦讀傳承法, 善者好好聽,我說之解釋。"
Ettāvatā ca ācariyabuddhaghosattherassa ganthabhāvena pākaṭāhi sabbaṭṭhakathāhi saha visuddhimaggassa karaṇappakāro vitthārena vibhāvito hoti.
Sakalalokapatthārakāraṇaṃ
Kissesa visuddhimaggo sakalaloke patthaṭoti? Parisuddhapiṭakapāḷinissayabhāvato, sikkhattayasaṅgahabhāvato, porāṇaṭṭhakathānaṃ bhāsāparivattanabhāvato, parasamayavivajjanato, sakasamayavisuddhito, sīladhutaṅgasamathaabhiññāpaññāpabhedādīnaṃ paripuṇṇavibhāgato, yāva arahattā paṭipattinayaparidīpanato, uttānānākulapadabyañjanasaṅkhatabhāvato, suviññeyyatthabhāvato, pasādanīyānaṃ diṭṭhānugatāpādanasamatthānaṃ vatthūnañca dīpanatoti evamādīhi anekasatehi guṇehi esa sakalaloke patthaṭo jāto.
Ayañhi visuddhimaggo saṅgītittayārūḷhaparisuddhapāḷipiṭakameva nissāya pavatto, na mahāsaṅghikādīnaṃ sattarasannaṃ nikāyānaṃ piṭakaṃ, napi mahāyānikānaṃ piṭakaṃ. Saparivāraṃ sikkhattayañca ettha paripuṇṇameva saṅgahetvā dassitaṃ. Vuttañhetaṃ ācariyena āgamaṭṭhakathāsu ganthārambhe –
『『Sīlakatā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Cariyāvidhānasahito, jhānasamāpattivitthāro.
Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhādhātāyatani,ndriyāni ariyāni ceva cattāri.
Saccāni paccayākāra,desanā suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanābhāvanā ceva.
Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmī』』ti.
Yasmā pana visuddhimaggo catunnaṃ āgamaṭṭhakathānaṃ avayavabhāvena kato, tasmā tā viya porāṇasīhaḷaṭṭhakathānaṃ bhāsāparivattanavasena ceva punappunāgatamatthānaṃ saṃkhipanavasena ca parasamayavivajjanavasena ca mahāvihāravāsīnaṃ parisuddhavinicchayasaṅkhātassa sakasamayassa dīpanavasena ca kato. Vuttañhetaṃ ācariyena –
『『Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
Samayaṃ avilomento, therānaṃ theravaṃsapadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ;
Hitvā punappunāgata-matthaṃ atthaṃ pakāsayissāmī』』ti [dī. ni. aṭṭha. 1.ganthārambhakathā] ca.
『『Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ.
Icceva kato tasmā, tampi gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, dīghāgamanissitaṃ attha』』nti [dī. ni. aṭṭha. 1.ganthārambhakathā] ca.
『『Sā hi mahāaṭṭhakathāya, sāramādāya niṭṭhitā esā;
Ekāsītipamāṇāya, pāḷiyā bhāṇavārehi.
Ekūnasaṭṭhimatto, visuddhimaggopi bhāṇavārehi;
Atthappakāsanatthāya, āgamānaṃ kato yasmā.
Tasmā tena sahāyaṃ, aṭṭhakathā bhāṇavāragaṇanāya;
Suparimitaparicchinnaṃ, cattālīsaṃ sataṃ hotī』』ti [dī. ni. aṭṭha.
我來為您翻譯這段巴利文: 至此,已詳細闡明了阿阇黎佛音長老的著作中以所有註釋為明證的《清凈道論》的造作方式。 遍行全世的原因 為什麼這部《清凈道論》遍行全世呢?因為依據清凈的三藏巴利文,攝集三學,是古註釋的語言轉譯,避免他宗,清凈自宗,對戒、頭陀、止、神通、慧等的差別作完整區分,闡明直至阿羅漢的修行方法,用淺顯無混亂的語詞組成,義理易懂,能引發信心者隨學的事例的闡明等,以這樣數百種功德,它在全世遍行。 因為這部《清凈道論》只依三次結集中的清凈三藏而作,不依大眾部等十七部派的三藏,也不依大乘的三藏。它完整地攝集並顯示了具支分的三學。如阿阇黎在經注開始說: "戒說頭陀法,一切諸業處, 行儀法齊備,廣說諸禪定。 一切神通力,智慧抉擇等, 蘊界處諸根,以及四聖諦。 緣起說示法,清凈精妙理, 未解脫道法,及觀修習等。 如是一切我,清凈道論中, 已說極清凈,此處不再論。" 又因為《清凈道論》是作為四部經注的組成部分而造,所以像它們一樣是以改變古錫蘭注的語言方式,以縮略重複出現的義理方式,以避免他宗方式,以闡明稱為大寺住者清凈判定的自宗方式而造。如阿阇黎說: "我從中除去,悅意錫蘭語, 依經典方法,安置無過失。 不違諸長老,上座部燈明, 大寺諸住者,精細判定法。 捨棄重複義,我將顯其義。"[長部注1.序言]和 "住于中間的,清凈道論者, 為四部阿含,如說顯其義。 因此而造作,應與此註釋, 一起來理解,長部注之義。"[長部注1.序言]和 "此注已完成,取大注精要, 巴利文數量,八十一誦分。 清凈道論約,五十九誦分, 為顯明經典,之義而造作。 因此此註釋,加上彼論共, 誦分數限量,為一百四十。"[長部注。
3.nigamanakathā] ca.
Yadi cāyaṃ visuddhimaggo ācariyena āgamaṭṭhakathāyo viya akatvā porāṇasīhaḷaṭṭhakathāyo ca anoloketvā kevalaṃ attano ñāṇappabhāveneva kato assa, nāyaṃ āgamaṭṭhakathānaṃ avayavoti gahetabbo assa, aññadatthu 『『āgamaṭṭhakathāyo mahāṭṭhakathāya sārabhūtā, visuddhimaggo pana na tassā sārabhūto, kevalaṃ ācariyassa matiyāva kato』』ti evameva vattabbo assa. Yasmā pana tathā akatvā pubbe vuttappakāreneva kato, tasmā ayampi visuddhimaggo tāsaṃ āgamaṭṭhakathānaṃ karaṇākāreneva katoti ca, tatoyeva mahāṭṭhakathāya sārabhūtoti ca daṭṭhabbo.
Ekacce pana vicakkhaṇā ācariyabuddhaghosassa ganthesu uttarapakkhasāsanikānaṃ assaghosanāgajjunavasubandhuādīnaṃ bhikkhūnaṃ viya porāṇaganthe anissāya attano ñāṇeneva takketvā dassitaṃ dhammakathāvisesaṃ adisvā asantuṭṭhacittā evaṃ vadanti 『『buddhaghosassa aññaṃ anissāya attano ñāṇappabhāveneva abhinavaganthuppādanaṃ na passāmā』』ti. Taṃ tesaṃ garahāvacanampi samānaṃ theravādīnaṃ pasaṃsāvacanameva sampajjati. Theravādino hi evaṃ jānanti 『『buddheneva bhagavatā sammāsambuddhena desetabbo ceva dhammo paññāpetabbo ca vinayo anavasesena desito ceva paññatto ca, soyeva dhammavinayo saddhāsampannehi bhikkhūhi ceva gahaṭṭhehi ca yathārahaṃ paṭipajjitabbo, na tato añño dhammavinayo takketvā gavesetabbo. Yadi pana añño dhammavinayo kenaci takketvā kathito assa, taṃ tasseva takkino sāsanaṃ hoti na satthu sāsanaṃ. Yaṃ yaṃ pana bhagavato dhammavinaye padabyañjanaṃ atthato apākaṭaṃ hoti, tattha tattha porāṇakehi paṭisambhidāchaḷabhiññādiguṇasampannehi bhagavato adhippāyaṃ jānantehi aṭṭhakathācariyehi saṃvaṇṇitanayena attho gahetabbo, na attanomativasenā』』ti. Ācariyabuddhaghoso ca tesaṃ theravādīnaṃ aññataro, sopi tatheva jānāti. Vuttañcetaṃ ācariyena –
『『Buddhena dhammo vinayo ca vutto,
Yo tassa puttehi tatheva ñāto;
So yehi tesaṃ matimaccajantā,
Yasmā pure aṭṭhakathā akaṃsu.
Tasmā hi yaṃ aṭṭhakathāsu vuttaṃ,
Taṃ vajjayitvāna pamādalekhaṃ;
Sabbampi sikkhāsu sagāravānaṃ,
Yasmā pamāṇaṃ idha paṇḍitānaṃ.
Tato ca bhāsantarameva hitvā,
Vitthāramaggañca samāsayitvā…pe…
Yasmā ayaṃ hessati vaṇṇanāpi,
Sakkacca tasmā anusikkhitabbā』』ti [pārā. aṭṭha. 1.ganthārambhakathā].
Teneva ācariyo bhagavato dhammavinayaṃ vā porāṇaṭṭhakathaṃ vā anissāya attano ñāṇena takketvā vā attanā paricitalokiyaganthehi gahetvā vā na kañci ganthaṃ akāsi. Yadi pana tādisaṃ kareyya, taṃ theravādino mahāpadesasutte[dī. ni. 2.188; a. ni.
我來為您翻譯這段巴利文: 3.結語]和。 如果這部《清凈道論》不像阿阇黎造經注那樣造作,不參考古錫蘭注,只是依自己智慧光明而造,就不應認為它是經注的組成部分,反而應該說"經注是大注的精要,但《清凈道論》不是它的精要,只是依阿阇黎的意見而造"。但因為沒有那樣造作,而是如前所說的方式造作,所以應知這部《清凈道論》也是以造經注的方式而造,也因此應視為大注的精要。 但有些智者在阿阇黎佛音的著作中,看不到像北方佛教的馬鳴、龍樹、世親等比丘那樣不依古書,只依自己智慧推理而顯示的特別法義,心不滿足地這樣說:"我們看不到佛音不依他人,只依自己智慧光明而創作新著。"這雖是他們的責難語,卻成為對上座部的讚歎語。因為上座部人這樣知道:"只有佛陀世尊應宣說和制定的法和律,都已無餘地宣說和制定了,具信心的比丘和居士們應該如法修習那個法律,不應推理尋求其他法律。如果有人推理說其他法律,那就是那個推理者的教法,不是導師的教法。在世尊法律中任何語詞義理不明顯的地方,應依古代具足無礙解、六神通等功德、了知世尊意趣的註釋師們所解釋的方法取義,不應依自己的意見。"阿阇黎佛音也是那些上座部人之一,他也如此知道。如阿阇黎說: "佛說法與律,如實佛子知, 不離彼等見,古人造註釋。 因此注中說,除去錯寫誤, 于學具敬者,智者此為量。 舍離別種語,縮略廣說道... 因此此註釋,應當善修學。"[波羅夷注1.序言]。 因此阿阇黎不依世尊法律或古注,依自己智慧推理或取自己所熟悉的世間書而造任何著作。如果他造那樣的著作,上座部依大教法經[長部。;
4.180] vuttanayena 『『addhā idaṃ na ceva tassa bhagavato vacanaṃ, buddhaghosassa ca therassa duggahita』』nti chaḍḍeyyuṃyeva. Yato ca kho ayaṃ visuddhimaggo porāṇaṭṭhakathānaṃ bhāsāparivattanādivaseneva ācariyena kato, tatoyeva theravādino taṃ mahāpadesasutte vuttanayena 『『addhā idaṃ tassa bhagavato vacanaṃ, ācariyabuddhaghosassa ca therassa suggahita』』nti sampaṭicchanti. Tenāpāyaṃ sakalaloke patthaṭo hoti.
Sīladhutaṅgādīnaṃ vibhāgo ca paṭipattinayaparidīpanañca pākaṭameva. Tathāyaṃ visuddhimaggo suviññeyyapadavākyehi ceva anākulapadavākyehi ca tantinayānurūpāya pāḷigatiyā suṭṭhu saṅkhato, tatoyeva cassa atthopi suviññeyyo hoti. Tasmā taṃ olokentā viññuno visuddhajjhāsayā khaṇe khaṇe atthapaṭisaṃvedino ceva dhammapaṭisaṃvedino ca hutvā anappakaṃ pītisomanassaṃ paṭisaṃvedenti.
Anekāni cettha pasādāvahāni mahātissattheravatthuādīni [visuddhi. 1.15] sīhaḷavatthūni ca dhammasenāpatisāriputtattheravatthuādīni [visuddhi. 1.19] jambudīpavatthūni ca dīpitāni. Tāni passitvā anussarantānaṃ sappurisānaṃ balavapasādo ca uppajjati, 『『kadā nu kho mayampi īdisā bhavissāmā』』ti diṭṭhānugatiṃ āpajjitukāmatā ca uppajjati.
Evaṃ parisuddhapiṭakapāḷinissayatādīhi anekasatehi guṇehi ayaṃ visuddhimaggo sakalaloke patthaṭo jātoti veditabbo. Yathā cāyaṃ visuddhimaggo, evaṃ aññāpi ācariyena katā tipiṭakasaṅgahaṭṭhakathāyo porāṇaṭṭhakathānaṃ bhāsāparivattanabhāvādīhi guṇehi sakalaloke patthaṭāyeva honti.
Ettāvatā ca pana kimatthaṃ katotiādīnampi pañhānamattho vitthārena vibhāvitova hotīti.
Tatthetaṃ vuccati –
1.
Sambhāvanīyassa sudhīvarāna-
Mādattadhīriṭṭhapadassa yassa;
Paññādijātā lalitā guṇābhā,
Bhāteva lokamhi sataṃ mudāya.
2.
Sa buddhaghosāvhathiraggadhīmā,
Vidūna』maccantasamādarā』dā;
Sabhāvajaṃ byattisasattiladdhaṃ,
Siriṃ dadhāteva subuddhaghoso.
3.
『『Sambuddhaseṭṭhe parinibbutasmiṃ,
Saṃvaccharānaṃ dasame satamhi;
Jāto』』ti ñāto vibudhehi buddha-
Ghosaṅkuro pattasamattamānī.
4.
Viññū vidū』massa pumaggajāte,
Sañjātataṃ dakkhiṇadesabhāge;
Ramme』ndiyasmiṃ sujanākarasmiṃ,
Tattatthamesīna』mayaṃ patīti.
5.
Moraṇḍagāmamhi sa tattha jāto,
Puññānito vippakulamhi sammā;
Sūrassa lokatthasamāvahatthaṃ,
Uppajjanāyā』dyaruṇova raṃsi.
6.
Saṃvaddhabuddhī sa pavuddhipatto,
Ārādhayaṃ ñātigaṇaṃ sadeva;
Vedesu vijjāsu tadaññasippa-
Ganthesvanāyāsapavīṇatā』gā.
7.
Suddhādhimuttīna vivecanena,
Sārānu』sāroti viviñcamāno;
Vedesva』sāratta』mabujjhi yasmā,
Tuṭṭhiṃ sa nāpajji sutena sena.
8.
Anvesato tassa pasatthasāraṃ,
Saddhammasāro savanena laddho;
Ninnova buddhassa sa sāsanamhi,
Ussāhajāto』pagamāya tattha.
9.
Dhammābhilāsī sa viroci tattha,
Saṃladdhapabbajjupasampadova;
There』pasaṅkamma visuddhathera-
Vādīnikāyamhi patītapaññe.
10.
Tadā hi』suṃ dakkhiṇaindiyamhi,
Nivāsino theriyavaṃsajātā;
Tadaññavādī ca munī muninda-
Mataṃ yathāladdhi pakāsayantā.
11.
Saddhammasārādhigamāya bhiyyo,
Pāḷiṃ samuggaṇhi jineritaṃ, sā;
Jivhaggalīlā manasā』sitā』ssa,
Lakkhīva puññe nivasaṃ babhāsa.
我來為您翻譯這段巴利文: 4.180]所說的方法會"確實這不是世尊的言教,是佛音長老錯誤理解"而捨棄。因為這部《清凈道論》是阿阇黎以改變古注語言等方式而造,所以上座部依大教法經所說的方法"確實這是世尊的言教,是阿阇黎佛音長老善解"而接受。因此它在全世遍行。 戒、頭陀等的區分和修行方法的闡明是明顯的。同樣這部《清凈道論》用易懂的語句和無混亂的語句,以適合經典方法的巴利文理路善加組織,因此它的義理也易於理解。因此觀看它的智者們,以清凈意樂,每每體驗義理和法義,感受不少喜悅。 這裡闡明了許多引發信心的錫蘭故事如大帝須長老故事等[清凈道論1.15],和閻浮提(印度)故事如法將舍利弗長老故事等[清凈道論1.19]。善人看到和憶念它們時生起強烈信心,生起"什麼時候我們也能這樣"而想要隨學的意願。 應知這部《清凈道論》以依清凈三藏巴利等數百種功德而在全世遍行。如這部《清凈道論》,阿阇黎所造的其他三藏攝註釋也以改變古注語言等功德在全世遍行。 至此也已詳細闡明了"為何目的而造"等問題的義理。 那裡說這些: 應受尊敬的最上智者中, 最受重視者具足智慧, 生起智慧等美妙功德, 光耀世間令善人喜。 名為佛音最上智者他, 受智者們極尊敬愛戴, 自然獲得善巧智慧力, 如同具有善佛音聲譽。 "最勝正覺入滅后, 第十個百年中生," 智者知此佛音芽, 已得等同之尊敬。 智者了知此人生, 在南方地域之中, 美麗具德善人處, 我們依此知真實。 他生於摩蘭陀村, 善生於婆羅門家, 為利世間如太陽, 初升之時放光明。 成長增長具智慧, 令親族天眾歡喜, 吠陀學問及技藝, 無難精通諸典籍。 因分別擇清凈心, 所謂精要與隨要, 了知吠陀無精要, 于自所聞不滿足。 當他尋求善精要, 從聞得正法精要, 傾向佛陀之教法, 生起意欲往趣彼。 渴望正法他光耀, 已得出傢俱足戒, 親近長老清凈部, 諸智者中生信慧。 那時住在南印度, 上座部系諸長老, 及其他說法牟尼, 隨所得義顯導師。 為更證得正法要, 受持勝者所說經, 舌端遊戲意所依, 如吉祥女住福中光耀。
12.
Evaṃ tamuggaṇha』mabodhi sammā,
『『Ekāyanoyaṃ suvisuddhiyāti;
Maggo vivaṭṭādhigamāya』』 tattho-
Yyogaṃ samāpajji paraṃ parattī.
13.
Sabhāvapaññā mahatī ca sattha-
Ntaropaladdhā vipulāva vijjā;
Tenassa buddhottisamuddatiṇṇe,
Akicchasādhittapabhāva』maññā.
14.
Buddhassa kittīva sukittighoso,
Vattissate』ccassa garū viyattā;
Atthānvitaṃ nāmamakaṃsu buddha-
Ghosoti sambuddhamataṅgatassa.
15.
Mayūradūtavhayapaṭṭanasmiṃ,
Nivassa kañjīvhapurādike ca;
Sa andhakākhyātasadesiyaṭṭha-
Kathaṃ samuggaṇhi samāhitatto.
16.
Tāvattakenassa sumedhasassā-
Santuṭṭhacittassa tatuttarimpi;
Sambuddhavāṇīsu samattamatthaṃ,
Aññātumicchā mahatī ajāyi.
17.
Mahāmahindādivasīvarebhi,
Samābhatā yāṭṭhakathā sasārā;
Satheravādā suvinicchayā ca,
Tadā vibhātā vata laṅkayā』suṃ.
18.
Pavattimetaṃ vidiya』ssa meta-
Dahosi 『『yaṃ nūna』bhirāmalaṅkaṃ;
Alaṅkarontiṃ ratanākaraṃva,
Upecca sikkhe』ṭṭhakathā mahantī.
19.
Tā bhāsayā sīhaḷikāya raccā,
Tantiṃ samāropya navaṃ kareyyaṃ;
Evañhi desantariyāna buddha-
Mānīnamatthaṃ khalu sādhaye』』ti.
20.
Pure ca laṅkāgatasāsanaṃ yaṃ,
Sunimmalindūva himādimutto;
Pabhāsi, kismiñci tadāññavāda-
Manākulaṃ tā』kulataṃ jagāma.
21.
Jinamhi nibbānagate hi vassa-
Satantare sāsanikā samaggā;
Samānavādā jinasāsanamhi,
Na koci bhedopi tadā ahosi.
22.
Pacchā ca saddhammadumāhatebhya-
Dhammehi vātehi paṭicca pāpe;
Jātehi saṃviggamanā samāya,
There』sa』muyyogamakaṃsu daḷhaṃ.
23.
Saṅgītiyo kacca supesalehi,
Niggayhamānāpi thirehi daḷhaṃ;
Chinnāpi rukkhā』ssu punoruhāvā-
Kāsuṃva dhammaṃ vinayā』ññathā te.
24.
Nānāgaṇā te ca anekavādā,
Saṃsaggakārā jinasāsane』suṃ;
Vādebhi aññehi jineritebhya-
Suddhāyamānā vinayañca dhammaṃ.
25.
Vādā ca vādī piṭakāni tesaṃ,
Laṅkaṃ malaṅkaṃva karaṃ』payātā;
Paṭiggahesuṃ pyabhayādivāsī,
Nāññe mahākhyātavihāravāsī.
26.
Yathā ca buddhābhihitāva pāḷi,
Tadatthasārā ca vasībhi ñātā;
Na 『『tedha vokkamma visuddhathera-
Vādī vivādī』』ti pavatti kāci.
27.
Jīvaṃva rakkhiṃsu satheravādaṃ,
Tantiṃ tadatthañca saniṇṇayaṃ te;
Tasmā na sakkāva tadaññavādi-
Vādebhi hantuṃ cu』pagantumaddhā.
28.
Taṃvādasaṃbhedabhayañca maññayā,
『『Duddhāravelāpi bhayehi tantinaṃ;
Sammohatādīhi bhave』』ti potthakaṃ,
Āropya sammā paripālayiṃsu te.
29.
Tadā hi tesaṃ paṭibāhane raṇa-
Vidaṃva sikkhaṃ jinasāsanaddharo;
Sa buddhaghoso muni buddhipāṭavo,
Gato』si dīpaṃ varatambapaṇṇikaṃ.
30.
Laṅkaṃ upecca sa mahāṭṭhakathāṇṇavassa,
Pāraṃ paraṃ vitaraṇe thiraniṇṇayova;
Saṃsuddhavaṃsajanivāsamahāvihāra-
Māgā』mbaraṃva udayindu』pasobhayanto.
31.
Tasmiñca dakkhiṇadisāya vasī sa tattha,
Sobhaṃ padhānagharasaññitapāriveṇaṃ;
Pāsāda』muttama』makā sujanebhi sebyaṃ,
Santo mahānigamasāmi suciṇṇadhammo.
32.
Sammā ca yogamakarī budhabuddhamitta-
Therādi』manta』mupayāta』manūnatante;
Saṃsevito vividhañāyapabuddhiyā so,
Suttābhidhammavinayaṭṭhakathāsva』nūnaṃ.
我來為您翻譯這部分巴利文: 如是善受持理解, "此為清凈唯一道, 趣向解脫證悟"他, 夜夜精進最上行。 自然智慧及從師, 所得廣大諸學問, 故知他渡佛海者, 無難成就之光明。 如佛名聲善名聲, 智者尊長將流傳, 為他具義立名號, 佛音趣入佛意者。 住孔雀使者港口, 及金舌城等諸處, 他以專注之心意, 受持安達克地注。 善慧之人以此量, 心不滿足更上求, 于正覺者言教中, 生起欲知圓滿義。 大摩嗔陀等勝者, 所帶註釋具精要, 及上座部善判定, 那時在蘭卡光耀。 知此傳承他思維: "今往可愛蘭卡去, 如往寶藏莊嚴地, 學習偉大之註釋。 它們以僧伽羅語, 安立經典造新注, 如是實能令他方, 佛教徒解其義理。" 先前蘭卡佛教法, 如雪山出凈月光, 照耀,那時他說法, 無混亂入混亂中。 勝者入滅后百年, 教法僧眾皆和合, 于勝者教同一說, 那時全無任何分裂。 后因邪法風吹動, 正法樹依惡法生, 心受震驚為和合, 長老們作堅固努力。 結集雖由善凈者, 堅固長老所遮止, 如樹被砍復生芽, 他們異解法與律。 諸多群眾異說者, 于勝者教作混合, 以他說法凈化著, 勝者所說律與法。 說法說者與三藏, 來至蘭卡如不凈, 無畏住等雖接受, 大寺住者不接受。 如佛所說巴利文, 及勝者知其義要, 於此無"離清凈部, 上座部起諍論"事。 如命護持上座說, 經及義理與判定, 是故確實不能為, 他說所破來親近。 思惟破壞此說懼, "恐難時期經典有, 愚癡等諸怖畏"故, 他們書寫善護持。 那時為遮止他們, 如學戰鬥持勝教, 佛音牟尼慧敏捷, 去往殊勝銅葉洲。 到達蘭卡他堅定, 決意度大注海岸, 往清凈部生處寺, 如升月莊嚴虛空。 他住其南方勝處, 名為禪堂精舍美, 清凈法行善人依, 大城主造最勝殿。 善作瑜伽智佛友, 長老等至圓滿教, 他以種種理智慧, 親近經論律註釋。
33.
Veyyattiyaṃ』sa samaye samayantare ca,
Paññāya disva vivaṭaṃva nihītamatthaṃ;
Therā samaggajinamaggamatā』matāsī,
Maññiṃsu naggharatanaṃva sudullabhanti.
34.
Viññāya dhammavinayatthayathicchadāne,
Cintāmaṇīti sunirūpitabuddhirūpaṃ;
Yasse』ttha nicchitamano kavisaṅghapāla-
Ttheruttamo janahitāya niyojayī taṃ.
35.
『『Kiñcāpi santi vividhā paṭipattiganthā,
Kesañci kiñci tu na buddhamatānusāraṃ;
Saṃsuddhatherasamayehi ca te viruddhā,
Tasmā karotu vimalaṃ paṭipattiganthaṃ』』.
36.
Mettādayambudavanaṃ janabhūmiyaṃ』sa,
Saṃvassate ca』riyamaggagamagga』maggaṃ;
Saṃsodhanattha』miti 『『patthitatheraāsaṃ,
Pūressa』meta』』miti kāsi visuddhimaggaṃ.
37.
Vīrānukampasatiyojitabuddhimā saṃ,
Oggayha, gayha ca』 khilaṭṭhakathā satantī;
Sāraṃ sakheda』manapekkhiya sādhukaṃ sa,
Yaṃ』kāsi, kaṃ nu』dha na rocayate budhaṃ so.
38.
Vutte』ttha bhāvaparamāva sabhāvadhammā,
Vatthū ca pītisukhavedaniyā』nitāva;
Puṇṇova sabbapaṭipattinayehi ceso,
Pupphābhiphullapavanaṃva virājate』yaṃ.
39.
Yaṃ passiyāna parikappiya ratnasāra-
Gabbhaṃ visuddhi』mabhiyātu』mapekkhamānā;
Taṃ sāra』mādiyitu』māsu payuttayuttā,
Disvā hi naggharatanaṃ nanu vajjaye na.
40.
Kantā padāvali』ha tantinayānusārā,
Sārātisāranayapanti pasiddhasiddhā;
Atthā ca santinugamāya tulāyamāno-
Yyogena mettha hi vinā paṭipatti kā』ññā.
41.
Ābhāti satthu caturāgamamajjhago』yaṃ-
Atthe pakāsayiha bhāṇuva nekadabbe;
Medhāvipītijananaṃ』sa vidhāna』metaṃ-
Tītañhi yāva kavigocara』massa ñāṇaṃ.
42.
Diṭṭhāva tikkhamati』massa visuddhimagga-
Sampādanena samupāttasudhīpadebhi;
Tenassa buddhavacanatthavibhāvanāya,
Pabyattasatti viditā viditāgamehi.
43.
Khyātaṃ kavībhi』dhigataṃ yasa』māvahena,
Therassa suddhamatibuddhasirīvhayassa;
Lokattha』māvikatapatthana』mādiyāna,
Sāmañca ninnahadayena janāna』matthe.
44.
Sambuddhabhāvaviditeni』minā samanta-
Pāsādikāvhavinayaṭṭhakathā paṇītā;
Sūro』dite viya tayā vinayatthamūḷhā-
Mūḷhī bhavanti jinanītipathā』dhigantvā.
45.
Laṅkā alaṅkatikatāva mahāmahinda-
Ttherena yā ca vinayaṭṭhakathā』bhatā, taṃ;
Kantāya sīhaḷagirāya girāyamānā,
Accantakantabahulā munayo purā』suṃ.
46.
Aññā ca paccari-kurundisamaññitādī,
Dīpaṃ padīpakaraṇī vinayamhi yā』suṃ;
Saṅgayha tāsa』makhilatthanaye ca thera-
Vāde ca muttaratanāniva mekasutte.
47.
Tāheva sīhaḷaniruttiyutañca tantiṃ,
Āropiyāna ruciraṃ atha vitthatañca;
Maggaṃ samāsanavasena yathā samatta-
Lokena yā garukatā katamānanā』kā.
48.
Suddhanvayāgathavirā ca visuddhathera-
Vādī visuddhavinayāgamapujjadhammā;
Suddhaṃ kariṃsu na yathe』nti tadaññavādā,
Iccādi』māvikariyā』si nidānamettha.
49.
Yasmiṃ manuññapadapanti subhā subodhā,
Atthā ca pītisama』vimhayatādibhāvī;
Citrā vicitramatijā kavicittahaṃsā,
Tasmā rasāyati tadatthanusārinaṃ yaṃ.
50.
Accantasāgaranibhā vividhā nayatthā,
Sante』ttha yā』su vinayaṭṭhakathā purāṇā;
Tāsaṃ yathābhimatapanti sutantikattaṃ,
Kiñhi』ssa kiñci balavīra』paṭicca kātuṃ.
我來為您逐句翻譯這些巴利文偈頌: 33 在那個時期和其他時期, 以智慧觀察,如同揭開隱藏的意義; 長老們和合一致,了知佛道不死, 認為這如同稀有的無價之寶。 34 了知法與律的真實意義, 如同如意寶珠般明智; 其中最勝的僧團護持長老, 為利益眾生而付出努力。 35 "雖然有各種修行的典籍, 有些並不完全符合佛陀教法; 與清凈長老們的傳統相違背, 因此應當編撰清凈的修行典籍。" 36 他如慈悲雲雨般降臨人間, 為引導聖道與非聖道; 為凈化之故,"實現長老願望, 完成這個"而造《清凈道論》。 37 具足勇者慈悲與正念的智慧, 深入研究所有註疏的精華; 他不懼勞苦精心撰述之作, 何人見之不生智者歡喜。 38 此中所說皆為究竟真實法, 所述事例能生喜樂之感受; 圓滿具足一切修行方法, 如同花開遍滿的花園般莊嚴。 39 見此如同珍寶藏所蘊含的, 欲求趣向清凈者所觀察; 迅速精進修習取其精要, 見此無價之寶豈能捨棄。 40 此處文句優美依循經典, 精要中的精要之理顯著成就; 為證寂靜而權衡諸義理, 除此修行之外更有何法。 41 此論通達佛陀四阿含, 如日光般照亮諸多義理; 這是能生智者歡喜的方法, 其智慧超越詩人所及境界。 42 由《清凈道論》的成就可見, 其敏銳智慧已獲智慧之光; 因此于佛語義的闡釋上, 通達經典者知其善巧能力。 43 詩人稱讚能帶來名聲, 清凈智慧佛吉祥長老; 為顯示世間利益的意願, 以及對眾生利益的傾心。 44 以此通達佛陀證悟之道, 造《一切善見律注》精妙; 如日昇起,迷惑戒律者, 得以通達佛陀教法之道。 45 楞伽島(今斯里蘭卡)因大長老 摩訶印度帶來律注而莊嚴; 以優美僧伽羅語宣說, 往昔聖者極為歡喜。 46 其他如《波遮利》《古倫提》等, 于律中如明燈般照明; 攝取彼等一切義理與長老, 教說如同一串美妙珍珠。 47 以僧伽羅語解釋經文, 使之優美且詳細闡述; 依略說方法令圓滿, 為一切世間所尊重敬仰。 48 清凈傳承的長老們持守, 清凈長老教法與清凈律藏; 他們造作清凈,不如他說, 如是等緣由於此宣說。 49 其中優美句義易於理解, 義理引生歡喜驚歎等感; 如詩人心中絢麗天鵝, 隨順其義者得以品味法味。 50 如同無邊大海般深廣, 昔日種種律注之義理; 依所欲求解經之道, 何人能依勇者而造此論。
51.
Uyyoga』massa karuṇāpahitaṃ paṭicca,
Paññāsahāyasahitaṃ balavañca daḷhaṃ;
Laddhāva yā nikhilalokamanuññabhūtā,
Medhāvinaṃ』nusabhagāva virājate sā.
52.
Viññūbhi yā 『『vinayasāgarapāratiṇṇe』』,
Sambhāvitā 『『sutaraṇāyati sīghavāhā』』;
Iccābhimānitaguṇā』jja rarāja yāva,
Kiṃ yaṃ thiraṃ lahu vinassati duppasayhaṃ.
53.
『『Yā byāpinī』khilanayassa subodhinī ca,
Sotūbhi sevitasadātanadhammaraṅgaṃ;
Katvāna lokapahite saguṇe dadhantī,
Ṭhātū』』ti naṭṭha』mupagā』ṭṭhakathā purāṇā.
54.
Janābhisattāya dayāya codito,
Vichejja khedaṃ vinayamhi sādhunaṃ;
Athāgamāna』ṭṭhakathāvidhānane,
Dhuraṃ dadhātuṃ』bhimukhā』si so sudhī.
55.
Padmaṃva phullābhinataṃ subhāṇubhaṃ,
Laddhāna phullaṃ』tisayā』si cetanā;
Dāṭhādināgena thiraggadhīmatā,
Yā patthitā』rabbha tadatthasijjhane.
56.
Dīghāgamatthesu sabuddhivikkama-
Māgamma sārādhigamā sumaṅgala-
Nāmānugantāva vilāsinīti yā,
Saṃvaṇṇanā lokahitāya sambhavī.
57.
Gambhīramedhāvisayāgamamhipi,
Ārabbha buddhiṃ』sa sunimmalīkatā;
Viññātabuddhābhimatā bahū janā,
Aññatthasādhā mahatañhi buddhiyo.
58.
Sā』nītavidvākkhimanā manāyitā,
Kantāgame dhammasabhāyate sadā;
Teneva maññe』ha tirokatā tayā,
Kiṃ sīghaga』ññatra pathaññagāmikā.
59.
Patvā mahantā』mbara』mambudo yathā,
Lokatthasādhīpi mahāsayaṃ mati;
Tasmā』ssa siddhā』ṭṭhakathāparamparā,
Buddhippadānāya』 huvuṃ navā navā.
60.
Buddhādimittaṃ thiraseṭṭha』muddisaṃ,
Saṃvaṇṇanā cāsi papañcasūdanī;
『『Sabbatthasāre jinamajjhimāgame,
Laddhāna pītiṃ sujanā samentu』』ti.
61.
Uppajji 『『sāratthapakāsinī』』ti yā,
Sā jotipālassa yathābhilāsitaṃ;
Lokaṃ yathānāmikasāradīpanā,
Bhātā』si sammāpaṭipannapanthadā.
62.
Sampūri kātuṃ』sa manoratho yayā,
Aṅguttarantāgamamatthavaṇṇanā;
Tannāmadheyyaṃ sujanañca jīvakaṃ,
So jotipālañca pasatthadhītimaṃ.
63.
Uddissa yaṃ』kāsi pavīṇataṃ karaṃ,
Buddhādisaṃsebyasumaggadassane;
Saddhammapupphāna』 vanāyitā』si sā,
Vidvālisaṅghassa sadāvagāhaṇā.
64.
Yena』ttaladdhiṃ pajahantu sādhavo,
Dubbodhadhamme ca sabhāvadīpane;
Bujjhantu, iccāsi』bhidhammasāgaro,
Tatthā』vatāraṃ sukarena sādhinī.
65.
Medhāvilāsā』ssa』huvu』ṭṭhasālinī,
Kantā ca sammohavinodanīti yā;
Tā buddhaghosoti satulyanāmika-
Māgamma jātā sujanatthasādhinī.
66.
Aññā ca pañcaṭṭhakathā』bhidhammaje,
Bhāve nidhāye』ttha yathā』ssu suttarā;
Gambhīramatthesu paviddhabuddhitaṃ,
Sampādanī satthu』tulattadīpanī.
67.
Soṇāvhatherassa paṭicca yācanaṃ,
Tā yāya kaṅkhā vitaranti bhikkhavo;
Yā pātimokkhamhi, tadanvayāvhayaṃ,
Saṃvaṇṇanaṃ』kāsi sa dhīmataṃ varo.
68.
Samattalokaṭṭhavibhāvirañjanā,
Kate』minā dhammapadassa vaṇṇanā;
Thiraṃ samuddissa kumārakassapaṃ,
Sataṃ manaṃ pītipaphullitaṃ yayā.
69.
Aññā』ssa yā suttanipāta-khuddaka-
Pāṭhatthadātā paramatthajotikā;
Saṃvaṇṇanā jātakatanti maṇḍanā,
Tā honti lokassa hitappadīpinī.
70.
Nissesalokamhi pacāraṇicchā,
Laṅkāgatāna』ṭṭhakathāna』maddhā;
Yā theravādīna』mapūri buddha-
Ghosaggatherassa pabhāvaladdhā.
我來為您逐句翻譯這些巴利文偈頌: 51 由於他具足慈悲的精進, 以及堅固強大的智慧相伴; 獲得為全世界所讚歎, 如同牛王般在智者中閃耀。 52 智者稱其"渡越律海者", 讚歎其"迅速度人的船筏"; 如是具足稱讚功德直至今日, 何物堅固迅速難以摧毀。 53 "遍及一切法門易於理解, 聽者恒常沐浴在法樂中; 為世間利益具足功德, 愿得住世"古老註疏已失。 54 為利益眾生慈悲所驅, 斷除善人對律的疑惑; 於是面向諸經註疏, 這智者承擔重任。 55 如蓮花向美日綻放, 殊勝意樂得以圓滿; 由堅固智慧的龍牙長老, 所發願望得以成就。 56 對長部經義以智慧勇猛, 通達精要而善吉祥, 如優美女子般隨順, 為利世間而作註釋。 57 于甚深智者境界的聖典, 他以清凈智慧著手, 許多了知佛意的人, 成就大智者的其他目標。 58 彼為智者所稱讚, 在法會中常顯優美; 我想正因如此被遮蔽, 何處能有如此迅疾前行。 59 如雲升至廣大虛空, 智慧成就偉大世間利益; 因此註疏傳承相續, 新新相繼賜予智慧。 60 以佛陀為首的堅固最上友, 造作《破除疑障注》; "愿善人於一切精要中部, 獲得歡喜而達到平靜"。 61 生起名為《顯揚心義注》, 依照覺護的意願; 如其名稱顯示世間精要, 照耀正確修行之道。 62 為圓滿其願望而作, 增支部經典義注; 以其名號及善人活命, 讚歎覺護具足堅固智慧。 63 為指引精通者而造, 見佛陀等所示善道; 成為正法花園, 智者群眾常入其中。 64 愿善人舍離我見, 于難解之法顯真實; 如是阿毗達摩之海, 易於趣入得以成就。 65 其智慧光輝《殊勝義注》, 優美《除遣癡迷》等論; 依佛音這相應名號, 生起為善人利益成就。 66 其他五部阿毗達摩注, 於此依經置入諸法; 于甚深義理開展智慧, 成就顯示師尊無比之義。 67 依索那長老的請求, 為使比丘們度越疑惑; 對於波羅提木叉,隨順其名, 彼智者中最勝者造註釋。 68 令全世間義理明顯可喜, 所造《法句經注》; 為堅固的庫馬拉迦葉, 使善人之心充滿歡喜。 69 其他如《經集》《小誦》, 義解《勝義光明》; 以及註釋《本生》等莊嚴, 皆為世間利益明燈。 70 欲令無餘世間流通, 來到楞伽島(今斯里蘭卡)的註疏; 上座部的願望得以圓滿, 由最勝長老佛音的威力所成就。
71.
Bhaddaṃ』sa nāmañca, guṇā manuññā,
Samaggagāmī』nukaronti tesaṃ;
Sasaṅkasūrā hi sadātanā ye,
Lokaṃ pamodañca karaṃ caranti.
72.
Subuddhaghosassa vibhāvisatti-
Pabyatti』mārabbha thirāsabhassa;
Samaggaloko hi sutheravāde,
Mānaṃ pavaḍḍhesi anaññajātaṃ.
73.
Buddhoti nāmaṃ bhuvanamhi yāva,
Subuddhaghosassa siyā na kiñhi;
Laddhā hi sādhūbhi mahopakārā,
Mahagghavittāniva taṃsakāsā.
我來為您翻譯這些巴利文偈頌: 71 他的名字吉祥,功德可喜, 和合前行傚法他們; 如同永恒的帶光明月亮, 遊行令世間生歡喜。 72 關於善慧佛音長老, 顯明智慧善巧能力; 世間和合于上座部, 增長無與倫比的尊敬。 73 只要"佛陀"之名尚在世間, 善慧佛音之名何能不在; 因為善人從他處, 獲得如大財富般的利益。 provided by EasyChat
74.
Khīyetha vaṇṇo na samuddhaṭopi,
Nanva』ssa nekā hi guṇā anantā;
Ko nu』ddhareyyā』 khilasāgarode,
Tathāpi maññantu sudhī sadā teti.
Chaṭṭhasaṅgītibhāranitthārakasaṅghasamitiyā pakāsitāyaṃ
Visuddhimagganidānakathā niṭṭhitā.
74 即使被讚頌也無法窮盡, 他確實具有無量功德; 誰能盡舉整個海洋, 然而愿智者常如是了知。 由第六次結集僧團集會所宣說的 《清凈道論》緣起故事至此完結。