B040709Caturārakkhadīpanī(四護衛燈)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Caturārakkhadīpanī
Kāyapaccavekkhaṇā
-
Dussīlakathā,
-
Sīlānisaṃsakathā,
-
Anūsāsanakathā,
-
Āvāsikācārakathā,
-
Paccayanissaggakathā,
-
Pātimokkhakathā,
-
Dāyakovādakathā,
Paṇāmapaṭiñā
1.
Cakkavāḷa nahutā ga, devāli gaṇa cumbito;
Buddha pādambujo ṭhātu, sīse dayā tigandhajo.
2.
Nanta cakkavāḷa bbhugga, guṇa sanniccitaṃ jinaṃ;
Vande tappūjitaṃ dhammaṃ, tajjaṃ saṅghañca nimmalaṃ.
3.
Vakkhāmi caturārakkhaṃ, sambuddha vacana nvayaṃ;
Appamādāvahaṃ etaṃ, sottabbaṃ bhavabhīruhi.
4.
Buddhānussati maraṇā, bhubhā mettāca bhāvanā;
Appamādāya ārakkhā, catasso mānitā sataṃ.
-
Buddhānūssati bhāvanā,
-
Maraṇassati bhāvanā,
-
Asubha bhāvanā,
-
Mettā bhāvanā,
5.
Buddhovādaṃ saritvāva, maccubbiggā sukhesino;
Sītā sītataraṃ yanti, subhamettambusi-ṭṭhitā.
6.
Maraṇaggi vāraṇambu, sambuddhavacanaṃ yidaṃ;
Bahū tadaggi santattā, sītāvāsuṃ tadambunā.
7.
Saddhaṃ buddhena tejetvā, mānaṃ maraṇacintayā;
Asubhāya hane rāgaṃ, dosaṃ mettāya paññavā.
- Buddhānussati niddesa
1.
Arahaṃ sammāsambuddho, vijjakkhi caraṇappado;
Sugato sugado satthā, sabbaññū bhagavādamo.
2.
Ārakattārihantattā , pāpākārakatoraho;
Hata cakkārato pūjā, rahattā cārahaṃ name.
3.
Samutte jiya gihīnaṃ, anupubbikatho jino;
Adāsi paramaṃ tuṭṭhiṃ, saccāni dassayaṃ divā.
4.
Bhikkhūnaṃ paṭhame yāme, pāyesi amatāgadaṃ;
Jātikhettāga devānaṃ, kaṅkhacchedo sa majjhime;
5.
Ādo phalasukhaṃ vedi, majjhe seyya makā jino;
Veneyyo lokanaṃ ante, pacchimepi tidhā kate.
6.
Khedaṃ agaṇayaṃ nātho, pañca buddhakataṃ vahaṃ;
Satthasiddho paratthaṃva, byāvaṭo sumahādayo.
7.
Caṅkamitvā nisīditvā, rattiṃdivañca jhāyituṃ;
Supituṃ majjhayāmeva, buddho bhikkhūna movadi.
8.
Nāla mālasituṃ tassa, mahāvīrassa sāsane;
Pamādāya munindassa, kataññū sādhu sammato.
9.
Anaññātassa ñātāya, apattassaca pattiyā;
Ārabhetuṃva no yutto, appamatto rahogato.
10.
Ārabbhatha nikkamatha, yuñjatha buddhasāsane;
Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.
11.
Yo imasmiṃ dhammavinaye, appamatto vihissati;
Pahāya jāti saṃsāraṃ, dukkhassantaṃ karissati;
12.
Iti uyyojanaṃ mhākaṃ, muttassa muttiyā saraṃ;
Nayuttova pamādāya, mahādayassa satthuno.
13.
Suttena dubbitakkena, akicca karaṇenavā;
Mogha kālakkhayo mando, dukkhassantaṃ kathaṃkare.
14.
Ākāsaṃ cakkavāḷañca, sattā buddhaguṇā pica;
Anantānāma cattāro, paricchedo navijjati.
15.
Yathāpi nabha mākāsaṃ, aṅgularajjuyaṭṭhibhi;
Minetuṃ neva sakkoti, evaṃ kenaci tagguṇaṃ.
- Maraṇassatiniddesa
1.
Maraṇassati micchanto, tāva buddhavaco suṇa;
Avikkhittena cittena, sambuddha vacanaṃ hidaṃ.
2.
Animitta manaññātaṃ, maccānaṃ idha jīvitaṃ;
Kasirañca parittañca, tañca dukkhena saṃyutaṃ.
3.
Na hi so pakkamo atthi, yena jātā namiyyare;
Jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino.
4.
Phalāna miva pakkānaṃ, pāto patanato bhayaṃ;
Evaṃ jātāna maccānaṃ, niccaṃ maraṇa to bhayaṃ.
5.
Yathāpi kumbhakārassa, katā mattikabhājanā;
Sabbe bhedapariyantā, evaṃ maccāna jīvitaṃ.
我來為您完整翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 四護衛開示 身體觀察 1. 惡戒品 2. 持戒功德品 3. 教誡品 4. 住處行為品 5. 資具舍離品 6. 波羅提木叉品 7. 施主教誡品 敬禮偈 1 遍滿無數世界,為天眾所頂禮; 愿佛足蓮花住,慈悲三香頭頂。 2 無邊世界普照,功德圓滿勝者; 我禮所尊正法,及清凈僧伽眾。 3 今說四種護衛,隨順佛陀教言; 此為不放逸因,怖輪迴者當聞。 4 佛隨念與死念,不凈與慈心修; 此四種護所持,智者常所尊重。 佛隨念 死隨念 不凈觀 慈心觀 5 憶持佛陀教誨,怖死樂求安樂; 依止凈慈二水,得清涼又清涼。 6 死亡之火能滅,此即佛陀言教; 多人為火所燒,得此法水清涼。 7 以佛激發信心,以死思維降慢; 以不凈除貪慾,以慈心除嗔恚。 佛隨念解說 1 阿羅漢正等覺,明行足善逝者; 善說導師世間解,無上士調御者。 2 遠離煩惱故名,應供破惡業故; 破輪迴受供養,應受供故禮敬。 3 次第開示教化,使在家眾歡喜; 示現四聖諦法,令得最上喜悅。 4 初夜為諸比丘,開示甘露法藥; 中夜為生處天,斷除疑惑之網。 5 初得果報之樂,中夜安臥勝者; 為攝化眾生故,后夜分三時分。 6 世尊不計疲勞,行持五佛常法; 善巧度眾圓滿,大悲心恒相續。 7 經行與安坐中,日夜常入禪定; 中夜時分小寐,佛為比丘開示。 8 在大雄師教法,不應放逸懈怠; 牟尼恩師知恩,善士所共稱讚。 9 為知未知之法,為證未證之果; 應當精進努力,遠離放逸獨處。 10 精進勤勉修行,依教奉行佛法; 摧毀死魔軍隊,如象摧破草屋。 11 若人於此法律,不放逸而安住; 斷除輪迴生死,必當到達苦邊。 12 如是勸勉我等,解脫者為解脫; 不應放逸懈怠,大悲導師教誨。 13 昏沉惡尋思惟,或作無益之事; 愚者虛度時光,何能到達苦邊。 14 虛空與世界圈,眾生與佛功德; 此四稱為無邊,不能測知邊際。 15 猶如虛空廣大,以尺指繩難量; 如是佛之功德,無人能知邊際。 死隨念解說 1 欲修習死隨念,且聽佛陀教誨; 專注無散亂心,諦聽如來聖教。 2 此世間眾生命,無相亦難知曉; 艱難又短促性,與諸苦相應故。 3 不存在任何法,能令生者不死; 乃至老年而死,眾生皆是如此。 4 如同成熟果實,朝夕恐有墜落; 如是已生眾生,常有死亡怖畏。 5 猶如陶師所造,泥制諸多器皿; 終必趨向毀壞,眾生命亦如是。
6.
Daharāca mahantāca, yebālā yeca paṇḍitā;
Sabbe maccuvasaṃ yanti, sabbe maccuparāyanā.
7.
Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;
Napitā tāyate puttaṃ, ñātivāpana ñātake;
8.
Pekkhataññeva ñātīnaṃ, passa lālappataṃ puthu;
Ekamekova maccānaṃ, go vajjhoviya niyyati.
9.
Eva mabbhāhato loko, maccunāca jarāyaca;
Tasmā dhīrā nasocanti, viditvā loka pariyāyaṃ.
10.
Aññepi passa gamane, yathā kammupage nare;
Maccuno vasamāgamma, phandantevidha pāṇino.
11.
Yena yenahi maññanti,
Tatotassa hi aññathā;
Etādiso vinābhāvo,
Passa lokassa pariyāyanti.
[Sulla sutte vuttaṃ.]
12.
Yathāpi selā vipulā,
Nabhaṃ āhacca paccatā;
Samantā anupari yeyyuṃ,
Nippothentā catuddisā.
13.
Evaṃ jarāca maccuca,
Adhivattanti pāṇine;
Khattiyebrāhmaṇe vesse,
Sudde caṇḍāla pakkuse;
Nakiñci parivajjeti,
Sabbamevā bhimaddati.
14.
Na tattha hatthi naṃ bhummi, na rathānaṃ napattiyā;
Na cāpi mantayuddhena, sakkā jetuṃ dhanenavā.
15.
Tasmāhi paṇḍito poso,
Sampassaṃ attha mattano;
Buddhe dhamme ca saṅgheca,
Dhīro saddaṃ nivesaye.
16.
Yo dhammacārī kāyena, vācāya uda cetasā;
Idhevanaṃ pasaṃsanti, paccasagge pamodatīti.
[Pabbatū mama sutte vuttaṃ.]
17.
Yathā vārivaho pūro, vahe rukkhe pakūlaje;
Evaṃ jarāmaraṇena, vuyhante sabba pāṇino.
18.
Daharāpi hi miyyanti,
Narāca athanāriyo;
Tattha ko visāseposo,
Daharo mhītijīvite.
19.
Sāya meke nidissanti, pāto diṭṭhā bahujjanā;
Pāto eke nadissanti, sāyaṃ diṭṭhā bahujjanā.
20.
Ajjeva kiccaṃ ātappaṃ, ko jaññā maraṇaṃ suve;
Nahi no saṅkaraṃ tena, mahāsenana maccunāti.
[Jātakesuvuttaṃ.]
21.
Natthetthañño nusāsanto, sayaṃvattāna movada;
Jineritā nusārena, bhikkhu saṃsāra bhīruko.
22.
Ahivāpi maṃ ḍaṃseyya, aññepi visadhārino;
Apiyāpica ghāteyyuṃ, uppajjeyyuṃ rujāpime.
23.
Maccusenā vudhāsaṅkhyā, bāhirajjhattu paddavā;
Tehāyu pīḷitaṃchejjaṃ, marissa majjavā suve.
24.
Aḷakkā hi gavādīhi, corādīhi arīhipi;
Abhiṇha sannipātehi, rujā chanavutīhipi.
25.
Bahūna mupakārehi, annodakādikehipi;
Marissaṃ pīḷito niccaṃ, nirujjheyyāyu ajjavā.
26.
Bahvāvudhe visajjeti, nilleṇaṃ maccuniddayo;
Vasantaṃ bhavasaṅgāme, namutto koci āvudhā;
27.
Mahabbalā mahāpaññā, mahiddhikā mahaddhanā;
Namuttā sammāsambuddho, sabbalokādhipo api;
28.
Mayā samā navā vuddhā, tadāvudhehi te matā;
Tathā hampi marissāmi, leṇaṃ puññaṃva me kataṃ.
29.
Pathabyāpādayo dhātthū,
Āhārā bhojanādayo;
Sītuṇha mutunāmetaṃ,
Dosā pittasemhānilā.
30.
Dhātvāhāru tudosānaṃ, samatte vāyu tiṭṭhati;
Visame taṅkhaṇaññeva, chejja mappaṃ parādhinaṃ.
31.
Dhātvā hārutu dosānaṃ, visamā svepyakallako;
Ussāhe kallakāleva, kiṃkareyyaakallako;
32.
Uppajjeyyuṃ rujā svepi, asāto dukkhamā kharā;
Puretaraṃva ārabbhe, māpacchā anutāpanaṃ.
33.
Sattānaṃ nīcakammānaṃ, saraṇopi bhayaṅkaro;
Nīcānīcaṃ najānāmi, maraṇāsannatampica.
34.
Kamma pīḷita sattānaṃ, taṅkhaṇampi bhayubbhavo;
Mareyya majjavā svevā, nayuttova pamajjituṃ.
35.
Puññakkhīṇā pajā khippaṃ, ahetunāpi nassaye;
Suddhacitto marissāmi, na kiliṭṭhena cetasā.
我來為您翻譯這段巴利文: 6 無論少或長者,不論智者愚人; 皆為死所制伏,一切趨向死亡。 7 當彼等被死攝,趣向他世界時; 父不能護其子,親屬不護親眷。 8 眾親眷目睹時,看他們悲嘆時; 眾生一個個去,如牛被牽屠場。 9 如是世間為此,死亡與衰老害; 智者知世道理,是故不生憂愁。 10 且看其他眾生,隨業力而流轉; 來到死王勢力,此眾生皆戰慄。 11 無論如何思維, 實際全然相異; 如是別離本性, 觀看世間道理。 [如經中所說] 12 譬如廣大山峰, 高聳直達天際; 從四方碾壓來, 遍滿一切方位。 13 如是老與死亡, 壓迫諸眾生等; 剎帝利婆羅門, 吠舍首陀羅等; 不放過任何人, 一切皆被摧毀。 14 象軍於此無用,戰車步兵亦然; 咒術戰鬥財富,皆不能勝彼敵。 15 是故具慧丈夫, 觀察自身利益; 于佛法與僧伽, 智者應生凈信。 16 以身語及意,如法而行持; 現世得稱讚,來世得歡喜。 [如山經中所說] 17 如洪水氾濫時,沖沒岸邊樹木; 如是老與死亡,沖沒諸眾生等。 18 少年亦會死去, 男女皆不例外; 誰能于生命中, 確信我尚年少。 19 傍晚見眾人在,清晨已不見彼; 清晨見眾人在,傍晚已不見彼。 20 今日當勤精進,誰知明日死期; 與彼大軍死王,實無談判餘地。 [如本生經中所說] 21 此中別無教師,自己教導自己; 隨順勝者教誨,比丘怖輪迴者。 22 或為毒蛇所咬,或為毒物所傷; 或為敵人所殺,或諸病痛生起。 23 死魔軍無數種,內外諸災患等; 壽命為此逼迫,今明必當死去。 24 或為狗等所傷,或為盜賊敵人; 或為頻繁聚集,九十六種病痛。 25 雖有諸多資具,飲食等資養物; 常被逼迫而死,今日命根斷絕。 26 無情死魔放出,眾多無量武器; 住于生死戰場,無人能免此難。 27 大力具大智慧,具大神通財富; 正等覺世間主,亦不能免此難。 28 與我同等長幼,為彼武器所殺; 我亦必當死去,唯福德為護refuge。 29 地等諸大種性, 飲食等諸滋養; 寒熱等氣候性, 膽痰風等病患。 30 大種食物諸病,平衡則命存續; 不平衡即剎那,斷絕此依他命。 31 大種食物諸病,不平即成病患; 健康時當精進,病時何能作為。 32 明日或生病痛,不適逼迫苦惱; 應當及早精進,莫後生諸憂悔。 33 造作惡業眾生,憶念亦生怖畏; 我不知善惡業,死期亦復如是。 34 為業所逼眾生,剎那亦生怖畏; 今明必當死去,不應放逸懈怠。 35 福盡眾生速滅,即便無因亦盡; 我當以凈心死,不以染污心亡。
36.
Upacchedāpi me santi, bhavābhavacitā bahū;
Chejjaṃ tehāyu ajjāpi, sādhvāsumārabhe mataṃ;
37.
Kammā parādha sattānaṃ, vināse paccupaṭṭhite;
Anayo nayarūpena, buddhimākamya tiṭṭhati.
38.
Maraṇāsanna taññeva, cinteyya paññavā sato;
Evaṃ cintayanto santo, napāpaṃ kattu mussahe.
39.
Maraṇāsanna taññeva, cinteyya buddhasāvako;
Evaṃ cintayanto santo, kadācipi anuṇṇato.
40.
Addhāga maraṇaṃ pañño, puretaraṃva cintaye;
Kare kātabba kammañca, evaṃ so nānusocati.
41.
Maraṇāsanna saññī so, appamatto vicakkhaṇo;
Pattepi maraṇe kāle, na sammuḷho nasokavā.
42.
Maraṇā sannasaññī so, sodheti attano malaṃ;
Nimmalena cuto bhikkhu, natvevā pāya gāmiko.
43.
Sati āsanna maraṇe,
Dūrasaññī pamāda vā;
Yo karoti akātabbaṃ,
Tadā so atisocati.
44.
Sati āsannamaraṇe, dūrasaññī pamādavā;
Ākiṇṇo pāpadhammehi, pajjhāyi dummano tadā.
45.
Sati āsanna maraṇe, duṭṭho dosoti thaddhavā;
Abhinandati sādeti, tadāso atidukkhito.
46.
Sati āsannamaraṇe, tuvaṭaṃ na cikicchati;
Sañciccāpatti māpanno, tadā so paridevati.
47.
Sati āsanna maraṇe, gihīhi navakehica;
Saṃsaṭṭho na nulomehi, svativassu mukho tadā.
48.
Sati āsanna maraṇe, kuhako kuladūsako;
Micchājīva samāpanno, dunnimittova so cuto.
49.
Sasokī sahanandīca, dukkhe dukkho sukhe sukho;
Gihikammesu ussukko, passaṃ gijjhakūṭaṃ cuto.
50.
Marissanti anāvajja, kilesātura pīḷito;
Kimikhajjavaṇo sāva, bhanto kiṃ sugatiṃ vaje.
51.
Marissanti anāvajja, dhuradvayaṃ na pūrati;
Ganthaṃ vipassanaṃ tandī, kāruññoyeva so cuto.
52.
Marissanti anāvajja, kilesānaṃ vasānugo;
Sambuddhā-ṇaṃ vītikkanto, kāruñño natthi tassamo.
53.
Marissanti anāvajjaṃ, dhanamesī adhammato;
Puññe cintāpi nuppajji, nirayaṃ so manaṃ gato.
54.
Mareyyanti anāvajjaṃ, dhanaṃ cini adhammato;
Citaṃ citaṃ ihevetaṃ, tasmiṃgiddho sa pettiko.
55.
Atthā gehe nivattante, susāne mittabandhavā;
Sukataṃ dukkataṃ kammaṃ, gacchanta manugacchati.
56.
Mareyyanti anāvajjaṃ, ihatthaṃ vā nuyuñjati;
Samparāya manapekkho, sujuṃ vā pāyagāmiko.
57.
Mareyyanti samāvajja, dhammato dhana mesati;
Puññakārī suladdhena, maraṇepi sa modati.
58.
Pañcasīla sadārakkho, yathābalañca dāyako;
Kāle uposathāvāso, so niccaṃ sugatiṃ vajje.
59.
Dhovāpattimalaṃ khippaṃ, maccu addhā gamissati;
Micchāvitakka mucchijja, kara kātabbabhāvanaṃ.
60.
Atikkantā bahū ratyo, khepetvā mama jīvitaṃ;
Mandāyunā pamādena, yutto viharituṃ kathaṃ.
61.
Hāsantaṃ nandi mattānaṃ, maccusandhīhi tacchaye;
Kucchi meyyacuto ajja, ko hāsananditabbako.
62.
Maccusenāvudhā saṅkhyā, maraṇābhimukho ahaṃ;
Accāyitabba kālo yaṃ, ikkhitabba mudikkhatu.
63.
Puremarāmi daṭṭhabbaṃ,
Dakkheyyaṃ maccu essati;
Accāyitabba kālo yaṃ,
Nokāso hāsatuṭṭhiyā.
64.
Ākiṇṇamaccusenānaṃ , ajja svevā vināsinaṃ;
Addhā pahāya gāmīnaṃ, kiṃ pamāda vihārinā.
65.
Khaṇamattova paccakkho, ajja svevā atissati;
Samparāyo atidīgho, paramparo anantiko.
66.
Khaṇamattova paccakkho, maccunā taṃ jahissati;
Pahāya gamanīye-smiṃ, mahussāho niratthako.
我來為您翻譯這段巴利文: 36 我有諸多斷絕,生死相續眾多; 今日命當斷絕,善哉速修死念。 37 眾生業障重時,滅亡已現在前; 非道現為正道,迷惑眾生智慧。 38 具慧正念之人,應當思維死近; 如是思維之人,不敢造作惡業。 39 佛陀的聲聞眾,應當思維死近; 如是思維之人,永不生起傲慢。 40 智者定知死亡,應當及早思維; 應作之事速作,如是不生憂悔。 41 常念死亡臨近,不放逸具智慧; 臨終之時到來,不迷惑不憂愁。 42 常念死亡臨近,清凈自身垢染; 比丘無垢命終,決不墮惡道去。 43 死亡已經臨近, 遠想放逸之人; 造作不應作事, 彼時生大憂惱。 44 死亡已經臨近,遠想放逸之人; 為惡法所纏繞,彼時心懷愁苦。 45 死亡已經臨近,嗔恚頑固之人; 歡喜生貪著時,彼時極受痛苦。 46 死亡已經臨近,不速求醫治療; 故意犯戒過失,彼時生大悲泣。 47 死亡已經臨近,與在家新學人; 親近不如法事,彼時極為憂惱。 48 死亡已經臨近,欺詐污家之人; 邪命為生活者,如惡兆而命終。 49 有憂有歡喜,苦時苦樂時樂; 熱衷俗家事,見鷹峰而終。 50 將死無所依,煩惱病所逼; 如蟲蛀瘡痛,迷亂何得善趣。 51 將死無所依,二擔皆未滿; 經教與觀修,怠惰而命終。 52 將死無所依,隨順諸煩惱; 違背佛教誨,無有比此悲。 53 將死無所依,非法求財富; 善念亦不生,彼意趣地獄。 54 將死無所依,非法積財富; 此處所積聚,貪著成餓鬼。 55 財物留家中,親友止墓地; 善惡諸業行,隨逐其所往。 56 將死無所依,不修現世利; 不求來世益,直趣惡道去。 57 將死當警惕,如法求財富; 修福善獲得,臨終亦歡喜。 58 五戒護妻子,隨力行佈施; 適時修齋戒,常得生善趣。 59 速洗罪垢污,死必定來臨; 斷除邪分別,修習應作業。 60 已過許多夜,消耗我生命; 壽短復放逸,如何得安住。 61 歡喜貪著時,死魔來切割; 今日命將終,何須喜貪著。 62 死軍武器眾,我面對死亡; 時機已過去,應觀者當觀。 63 未死應當見, 死必定來臨; 時機已過去, 無暇喜歡樂。 64 死軍眾圍繞,今明必滅亡; 必定舍離去,何須住放逸。 65 現前僅剎那,今明即逝去; 來世極長遠,相續無窮盡。 66 現前僅剎那,死魔將舍離; 必定當遠離,大勤無意義。
67.
Samparāyo atidīgho, apātheyye suduttaro;
Mahussāhena kātabbo, tadattho dīghadassinā.
68.
Saddhā bandhatu pātheyyaṃ, tadesanaṃ iheva hi;
Bhavantare nalabbheyya, apātheyya tidukkhito.
69.
Saṃsāra taraṇatthāya, maholumpāni bandhatha;
Bhāvanā dāna sīlehi, tivittiṇṇo bhavaṇṇavo.
70.
Bhuñjaṃ bhuñjaṃ janaṃ kāme,
Kālākālā-budhontako;
Kantekanteti maṃsāso,
Pivaṃpivaṃva kaṃ migaṃ.
71.
Kāme kāmesanāyeyya,
Kālokālo mateṭṭhiyā;
Pūre pūretabbaṃ dhammaṃ,
Addhā addhāna saṃsaraṃ.
72.
Mareyyanti anubbiggo, pāpakaṃ kattumussahe;
Kareyya hāsanandiñca, cāpallañca pamāda vā.
73.
Mareyyamiti saṃviggo, leṇameva gavesati;
Na hāsi nevanandīca, na cāpallo kadācipi.
74.
Accuṭṭhita rujaggīhi, accāyāse bhayānake;
Nosadhe maraṇāsanne, katapuññaṃva sāta-daṃ.
75.
Ñātisaṅghā viyojentā, maraṇanta bhusāturā;
Sabbaṃ pahāya gantāpi, nanditabbāni puññino.
76.
Passantā sunimittāni, pākaṭāni sakammunā;
Sukhanti maraṇe kāle, numodantā katānica.
77.
Sāta-dātāni puññāni, evaṃ mahabbhaye api;
Sugatiṃ lahunetāni, kātabbāni puretaraṃ.
78.
Devadūte pakāsetvā, yamapuṭṭho sayaṃkataṃ;
Puññaṃ sarati ce satto, tadeva sugatiṃ vaje.
79.
Pāpa kaḍḍhampi niraye, manaṃ dukkhagataṃ pajaṃ;
Dukkhā moceti yaṃpuññaṃ, sadā kātabbameva taṃ.
80.
Pahāyakaṃva puññañhi, pahātabbaṃva pāpakaṃ;
Taṃ padīpandhakāraṃva, dvayaṃ otvā khukaṃ viya.
81.
Ñātisaṅghā viyojentā, maraṇanta bhusāturā;
Sabbaṃ pahāya gantāro, bhayānakāni pāpino.
82.
Passantā dunnimittāni, pākaṭāni sakammunā;
Maraṇe atidukkhanti, nutāpentā katānica.
83.
Paṭipīḷāni pāpāni, evaṃ mahabbhaye sati;
Duggatiṃ lahunetāni, yuttova parivajjituṃ.
84.
Devadūte pakāsetvā, yamarājena pucchito;
Pamādassanti cikkhanto, mahaggimhi turaṃ pati.
85.
Puññaṃ akarivā māvā, yamarājinda pucchito;
Pamādassanti cikkhanto, mahādukkhaṃ turaṃ gami.
86.
Pāpaṃ akarivā māvā, pucchito yamasāminā;
Pamādassanti cikkhanto, tattaṃ guḷaṃ turaṃ gili.
87.
Jātamattā tijiṇṇāca, āturāca matā vudhā;
Devadūte ime pañca, disvā saṃviggataṃ vaje.
88.
Coditā devadūtehi, ye pamajjanti mānavā;
Te dīgharattaṃ socanti, hina kāyū pagānarā.
89.
Dhuradvaya manārabbha, gihikammādike rato;
Kathaṃ gijjhakūṭaṃ sesaṃ, petāvāsaṃ atissati.
90.
Pariyatti masikkhanto,
Nāraddho paṭipattiyaṃ;
Alaso dubbitakko so,
Kiṃ taṃselaṃ atissati.
92.
Mocanatthāya pabbajja, saṃkiliṭṭhā pamādino;
Sugatyāpica te bhaṭṭhā, atidūrāva muttito.
93.
Sīdanteva jale khittā, silā mahāva khuddakā;
Patanti khuddakenāpi, apāyaṃ pāpa kammunā.
94.
Patantā khuddakeneva, bahūhi puna pīḷitā;
Mokkhokāsaṃ navindanti, pāpaṃ khuddampi nācare.
95.
Jegucchitthūdarāgamma , punāpi tattha niccagū;
Dukkhāti dukkha saṃkiṇṇo, haṭṭhuṃ tuṭṭhuṃ nasakkuṇe.
96.
Atibyāpiguṇo puñño,
Mahāyaso sirindharo;
Kucchiyaṃ retasi vāso,
Atīva lajjitabbako.
97.
Maccudukkhaṃ khaṇaṃyeva, atidukkhaṃ taduttari;
Mātugāmudare sandhi, patiṭṭhānaṃ bhayānakaṃ.
98.
Maccudukkhaṃ khaṇaṃyeva, atidukkhaṃ cirattanaṃ;
Āma pakkantare sandhi, patiṭṭhānaṃ bhayānakaṃ.
我來為您翻譯這段巴利文: 67 來世路極長,無資糧難度; 應以大精進,遠見修資糧。 68 以信綁資糧,此處得教示; 他生難再得,無資極痛苦。 69 為度輪迴故,當結大筏船; 以修施戒行,渡過有海洋。 70 貪慾享受者, 不知時非時; 如食肉貪味, 如鹿飲渴死。 71 欲求諸欲者, 不知時非時; 應修應行法, 長遠輪迴中。 72 不怖將死者,敢作諸惡業; 生喜與歡樂,輕浮又放逸。 73 怖畏將死者,唯尋求依怙; 不喜不歡樂,永不起輕浮。 74 病苦火熾盛,極度可怕時; 死亡已臨近,唯福能安樂。 75 親族相別離,死苦極煎熬; 雖舍一切去,福德者歡喜。 76 見諸善瑞相,自業已顯現; 臨終時安樂,歡喜所作業。 77 安樂施福業,如是大怖時; 速趣向善道,應當預先作。 78 天使已顯現,閻王問自業; 若憶起福業,即得生善趣。 79 惡拖地獄中,眾生墮苦趣; 福能離諸苦,應當常修作。 80 應舍諸福業,應離諸惡業; 如燈除黑暗,二者相違故。 81 親族相別離,死苦極煎熬; 舍一切而去,造惡者怖畏。 82 見諸惡瑞相,自業已顯現; 臨終極痛苦,追悔所作業。 83 惡業成逼迫,如是大怖時; 速趣向惡道,應當速遠離。 84 天使已顯現,閻王王問時; 說我放逸過,速墮大火中。 85 未修福業者,閻王帝問時; 說我放逸過,速受大痛苦。 86 未造惡業者,閻王主問時; 說我放逸過,速吞熱鐵丸。 87 生者與老者,病者死智者; 此五種天使,見已當驚懼。 88 天使已勸導,放逸諸世人; 長夜生憂愁,下劣趣處人。 89 二擔未擔起,樂著俗家事; 如何得度過,餓鬼住處余。 90 不學習教法, 不修習實踐; 懶惰邪思惟, 如何度彼山。 92 為解脫出家,放逸染污者; 善趣亦失壞,離解脫極遠。 93 如石投水中,大小皆沉沒; 造作小惡業,亦墮于惡趣。 94 以小惡墮落,復為眾苦逼; 不得解離線,小惡亦莫作。 95 厭惡入腹中,復再常趣彼; 苦上積諸苦,不能喜歡樂。 96 具大功德者, 大名聲持吉; 住胎為精液, 極應生慚愧。 97 死苦僅一刻,其後極痛苦; 住母胎結生,處所極可怖。 98 死苦僅一刻,長久極痛苦; 生熟間結生,處所極可怖。
99.
Duggatyaṃṭhātu taṃdukkhaṃ, suṇa uccakuleapi;
Kucchiyaṃ atisambādhe, jalābumhi jigucchite.
100.
Miḷha semhādi saṃkiṇṇe, ati duggandha vāsite;
Gūthakūpe kimīviya, tamejā mūlakammato.
101.
Paramāṇukāyo ṭhāti, dukkhī nerayiko viya;
Dhuvāturo sukhāmisso, āma pakkāsayantare;
102.
Vedanaṭṭova saṃvaḍḍho, acittoviya niccalo;
Dasamāsantare kacce, bahū maranti pāṇino.
103.
Paripakko pamuñcho so,
Atisambādha yonito;
Malākiṇṇena gattena,
Accāyāso vijāyati.
104.
Evaṃ maccuñca sandhiñca, vijāyanañca bheravaṃ;
Passaṃ nibbindanto santo, virajjeyya bhavanduke.
105.
Evaṃ maccuñca sandiñca, anussara mabhiṇhaso;
Rājaseṭṭhi bhavādimpi, naiccheyya tadanvitaṃ.
106.
Bhave dukkha macintetvā, bhavāsāya pavattitaṃ;
Puññaṃ punappunaṃ deti, sandhiṃ na nibbutiṃ varaṃ.
107.
Bhave dukkhaṃ vibhāyitvā, nibbindena pavattitaṃ;
Puññaṃ bhava matikkamma, nibbānaṃ deti nibbutiṃ.
108.
Bhave dukkhaṃ saritvāna, maccusandhi sayādikaṃ;
Tibhavesu virajjeyyā, ditta geheva sāmiko.
109.
Santo puññāni karonto, sandhidukkha manussaraṃ;
Nibbinda yutta cittena, vajjeyya bhavasāta to.
110.
Puñña nibbatta ṭhānepi, jegucche sandhisambhavo;
Bhava sāta vasā tasmā, dhīro taṃ lagganaṃ caje.
- Asubhabhāvanā niddesa
1.
Sirimaṃ gaṇikaṃ disvā, dametuṃ rattacetasaṃ;
Dassetvā matasārīraṃ, tassā jino idaṃ bravi.
2.
Caraṃvā yadivā tiṭṭhaṃ, nisinno udavā sayaṃ;
Samañcheti pasāreti, esā kāyassa iñjanā.
3.
Aṭṭhi nhārūhi saṃyutto, taca maṃsāva lepano;
Chaviyā kāyo paṭicchanno, yathābhūtaṃ nadissati.
4.
Antapūro darapūro, yakana peḷassa vatthino;
Hadayassa papphāsassa, vakkassa pihakassaca.
5.
Siṅghānikāya kheḷassa, sedassaca medassaca;
Lohitassa lasikāya, pittassaca vasāyaca.
6.
Athassa navahi sotehi, asuci savati sabbadā;
Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.
7.
Siṅghānikāca nāsato, mukhato vamati ekadā;
Pittaṃ semhañca vamati, kāyamhā sedajallikā.
8.
Athassa susiraṃ sīsaṃ,
Matthaluṅgassa pūritaṃ;
Subhato naṃ maññati bālo,
Avijjāya purakkhato.
9.
Yadāca so mato seti,
Uddhumāto vinīlako;
Apaviddho susānasmiṃ,
Anapekkhā honti ñātayo.
10.
Khādanti naṃ suvānāca, siṅgālakāca kimiyo;
Kākā gijjhāca khādanti, yecaññe santi pāṇakā.
11.
Sutvāna buddhavacanaṃ, bhikkhu paññāṇavā idha;
Sokho naṃ parijānāti, yathābhūtañhi passati.
12.
Yathāidaṃ tathāetaṃ, yathāetaṃ tathāidaṃ;
Ajjhattañca bahiddhāca, kāye chandaṃ virājaye.
13.
Chanda rāga viratto so, bhikkhu paññāṇavā idha;
Ajjhagā amataṃ santiṃ, nibbānaṃ pada maccutaṃ.
14.
Dvipādako yaṃ asuci, duggandho parihārati;
Nānākuṇapa paripūro, vissavanto tatotato.
15.
Etādisena kāyena, yo maññe unnametave;
Paraṃvā avajāneyya, kimaññatra adassanāti;
Kāya vicchandanīyasuttaṃ, vijayasuttantipi vattabbaṃ.
16.
Ra-akkharo siyāggimhi, rova aggiva āgato;
Tasmā rāgoti vattabbo, taṇhāva niccatāpikā.
17.
Abhiṇhameva rāgaggi, dayhate subhasaññinaṃ;
Kimikhajjavaṇo sāva, dukkhī rāgī sa sabbadā.
我來為您翻譯這段巴利文: 99 且不說惡趣苦,聽聞高族中; 胎中極狹窄,厭穢如濁水。 100 糞尿痰雜處,極臭惡氣薰; 如蛆居糞坑,業力使住彼。 101 如極微細身,如地獄眾苦; 常病樂雜苦,生熟藏之間。 102 如受苦增長,如無心不動; 十月胎中時,多有命終者。 103 成熟將出時, 極狹產道中; 身染諸垢穢, 極苦而出生。 104 如是死與生,出生極可怖; 見已生厭離,離著有輪迴。 105 如是死與生,應當常憶念; 王者長者生,不應求彼等。 106 不思有中苦,因欲有而起; 福業生又生,結生非寂滅。 107 深怖有中苦,因厭離而起; 福業超三有,涅槃得寂滅。 108 憶念有中苦,死生等諸事; 應離三有愛,如主見宅燃。 109 智者修福時,憶念結生苦; 以厭離之心,遠離有中樂。 110 福德所生處,結生亦可厭; 有樂力故此,智者舍執著。 不凈觀解說 1 見妓女屍梅,調伏貪慾心; 顯示死屍已,勝者如是說。 2 或行或站立,或坐或臥時; 屈伸俯仰間,此身諸動作。 3 骨骼筋相連,皮肉所涂敷; 面板所覆蓋,真實不得見。 4 充滿著腸胃,肝臟囊與膀; 心臟及肺臟,腎臟與脾臟。 5 鼻涕與唾液,汗水及脂肪; 血液與關節,膽汁與骨髓。 6 復從九孔門,不凈常流出; 眼中出眼垢,耳中出耳垢。 7 鼻涕從鼻出,口中時吐出; 嘔出膽與痰,身出汗與垢。 8 又此空虛頭, 髓腦所充滿; 愚人思為凈, 為無明所覆。 9 當其命終時, 腫脹成青色; 棄置於墓地, 親屬不顧念。 10 狗狼與蟲蛆,啄食其屍身; 烏鷹來食啖,及余諸蟲類。 11 聞已佛所說,有慧比丘眾; 了知此身相,如實見其性。 12 如此亦如彼,如彼亦如此; 內外諸身相,應離貪慾心。 13 離貪慾染著,有慧比丘眾; 證得甘露寂,不死涅槃道。 14 此兩足不凈,臭穢常攜帶; 充滿諸死屍,處處常流溢。 15 如是此身相,若人生傲慢; 或輕視他人,豈非無見故。 身體厭離經,亦名勝利經。 16 羅字為火義,羅如火來時; 是故名為貪,渴愛常燃燒。 17 貪慾火恒時,燒凈想眾生; 如蟲蝕瘡者,貪者常受苦。
18.
Dukkhī piya maladdhāna, laddhāpya paripuṇṇato;
Natthi rāgaggikhandhassa, piyindhena hi puṇṇatā.
19.
Natthi rāgasamo aggi,
Iti vuttaṃ mahesinā;
Tena rāgagginā daḍḍho,
Sabbo loko tidukkhito.
20.
Ekassa pivitaṃ khīraṃ, catū dadhi jalā bahu;
Rāgahetu bhave sandhi, ṭṭhānaṃ anamataggikaṃ.
21.
Catūdami jalā bhiyyo, sīsacchedana lohitaṃ;
Rāgahetu bhave macca, bhayaṃ anamataggikaṃ.
22.
Ekassa rudato assu, catū dadhi jalā bahu;
Dukkhaṃ anamataggaṃva, taṃhetu paridevanaṃ.
23.
Tattāyo guḷa gilita, vadhaggi dayhanā dikaṃ;
Asaṅkhyeyyaṃ mahādukkhaṃ, taṃhetu niraye labhi.
24.
Eka dvitti catu pañca, buddhuppādepya mocitaṃ;
Khuppipāsita nijjhāmaṃ, labhi taṃhetu pettikaṃ.
25.
Tiracchāne asūreca, dukkhaṃ nānāvidhaṃ labhi;
Namataggika saṃsāre, sabbantaṃ rāgahetukaṃ.
26.
Ekassekena kappena, puggalassaṭṭhi sañcayo;
Sace saṃhārito assa, vepulla pabbatādhiko.
27.
Eka kappe idaṃ dukkhaṃ, nādikappesu kākathā;
Rāgo nanu mahāverī, bālo jano ta micchati.
28.
Rāgasuddhi asokoca, niddukkho ñāyapattica;
Nibbānaṃ pañca paccakkhā, asubhāya phalā matā.
29.
Asubhaggahaṇaṃ jhāyī, mitā sindriya saṃvaro;
Somitya mukkaṭṭhāvācā, chaḷime rāga suddhiyā.
30.
Niccuggarāga rogīnaṃ, asubhā vātulosadhā;
Rāgayakkhābhi gayhānaṃ, asubhā manta muttaraṃ.
31.
Sajīvakāca nijjīvā, asubhā duvidhā matā;
Sajīvā kesalomādi, dasevime ajīvakā.
32.
Uddhumātaka vīnīlaṃ, vipubbakaṃ vichiddakaṃ;
Vikkhāyitaka vikkhittaṃ, hativikkhitta lohitaṃ.
33.
Puḷuva ṭṭhika miccesu, laddhā aññataraṃ sato;
Ratana vānapasseyya, yathā cetasi pākaṭaṃ.
34.
Mataṃ khajjaṃ sa maṃsañca, nilohitaṃ nimaṃsakaṃ;
Vikkhittaṃ seta puñjaṭṭhiṃ, navadhā putimikkhaye.
35.
Maccuto parimuccāmi, paṭivatti yimā yiti;
Payojana samāvajja, moditabbaṃ jigucchake.
36.
Sajīvake jigucchatthaṃ, nijjīvā subha mīritaṃ;
Tathūpamo ayaṃkāyo, evameva bhavissati.
37.
Evaṃdhammo ayaṃkāyo, evaṃbhāvī natikkamo;
Iccupa saṃhare disvā, ekadviha matādikaṃ.
38.
Yathā idaṃ tathāetaṃ, yathāetaṃ tathā idaṃ;
Jegucchaṃ paṭikūlyañca, kāye iccupa saṃhare.
39.
Uddhumāta vinīlādi,
Paṭikūlyo jigucchito;
Tathevāyampi me kāyo,
Viseso nāyu-sāyuva.
40.
Uddhumāta vinīlādo, sobhaṇaṃ natthi kiñcipi;
Imasmiṃpi me kāye, gavesantopi sabbaso.
41.
Paṭikūlavasā dhātu, vasāca dvippakārato;
Paccavekkheyyimaṃ kāyaṃ, icchaṃ virāga mattani.
42.
Vaṇṇa saṇṭhāna gandhehi, āsayo kāsatopica;
Jeguccha paṭikūlyāca, kesā na tuṭṭhamānitā.
43.
Iti kesesu ikkheyya,
Lomā dīsupyayaṃ nayo;
Dvattiṃsevañhi koṭṭhāse,
Paccavekkhe visuṃvisuṃ.
44.
Kāyato bahinikkhantaṃ, paṭikūlyaṃ jigucchitaṃ;
Anikkhantampi jegucchaṃ, paṭikūlyaṃva tassamaṃ.
45.
Saṅkhatampi yathā vaccaṃ, manuññataṃ na pāpuṇe;
Upakkama sahassehi, evaṃ kesādikampica.
46.
Sabhāva paṭikūlyaṃva, ekampi vacca puñjakaṃ;
Nanu jegucchitā bhiyyo, dvattiṃsa vaccapuñjakā.
47.
Paccekampi paṭikūlyaṃ, kesādikaṃ sabhāvato;
Kesādidvattiṃsa puñjo, bhiyyo jegucchito nanu.
48.
Puñjitesveva kantesu, kantohoti sa puñjako;
Puñjitesu akantesa, akantova sa puñjako.
我來為您翻譯這段巴利文: 18 未得愛物苦,得已不滿足; 貪慾火聚中,無有愛滿足。 19 無火如貪火, 大仙如是說; 為貪火所燒, 一切世間苦。 20 一人所飲乳,四海水更多; 因貪結生處,無始輪迴中。 21 四海水更多,斷頭所流血; 因貪眾生死,無始輪迴怖。 22 一人所流淚,四海水更多; 無始輪迴苦,因此生悲泣。 23 吞食熱鐵丸,燒烤等諸苦; 無量大痛苦,因此地獄得。 24 一二三四五,佛出世解脫; 飢渴及燒灼,因此餓鬼得。 25 畜生阿修羅,種種諸苦得; 無始輪迴中,一切貪所致。 26 一人一劫中,骨聚若積集; 若能堆積起,毗富羅山高。 27 一劫如是苦,無始劫何說; 貪實大怨敵,愚人反欲求。 28 離貪及無憂,無苦證真理; 涅槃五現證,不凈觀果報。 29 修習不凈觀,根律儀適度; 溫和無粗語,此六離貪凈。 30 常起貪病者,不凈觀良藥; 為貪夜叉著,不凈咒最上。 31 有命與無命,不凈有二種; 發毛為有命,十種無命者。 32 腫脹及青瘀,膿爛與斷壞; 食殘及分散,血涂散亂尸。 33 蟲啖與白骨,智者得其一; 如見珍寶般,心中應明瞭。 34 死屍被食啖,無血肉青瘀; 散亂白骨聚,九種見腐爛。 35 我將脫離死,如是觀察已; 應當有目的,厭惡可憎處。 36 活體為可厭,死體說不凈; 如是此身相,必當如是有。 37 如是法性身,如是必當有; 是故應思惟,一二日死屍。 38 如此亦如彼,如彼亦如此; 可厭與厭逆,身應如是觀。 39 腫脹及青瘀, 厭逆可憎惡; 如是我此身, 壽命無差別。 40 腫脹及青瘀,毫無任何美; 於我此身中,遍尋亦復然。 41 厭逆諸界性,髓脂有二種; 觀察於此身,欲得離貪染。 42 色相與形狀,氣味所住處; 可厭與厭逆,發毛非可意。 43 如是觀頭髮, 毛等亦如是; 三十二身份, 應各別觀察。 44 身外所排出,厭逆可憎惡; 未出亦可厭,厭逆實相同。 45 如糞雖調製,終不成可意; 雖施千方便,發等亦如是。 46 自性即厭逆,即便一堆糞; 況此三十二,糞聚更可厭。 47 各各皆厭逆,發等性本然; 發等三十二,聚集更可厭。 48 集合可意物,其聚亦可意; 集合不可意,其聚不可意。;
49.
Paccekaṃ vinibhuttesa, kesa loma nakhādisu;
Natthi taññā kumārīvā, mukhahatthādikānivā.
50.
Sampiṇḍi tesu tesveva,
Kuto tā tāni āgatā;
Paññatti matta mevesā,
Jigucchaññā na kācipi.
51.
Santaṃ cinteyya nāsantaṃ, santa cintayato sukhaṃ;
Asantaṃ parikappento, nānādukkhehi tappati.
52.
Nāvajja santajegucchaṃ, saññaṃ asati kātuna;
Subhā itthīti gāraggi, uppajji subhasaññino.
53.
Asantaṃva abhūtaṃva, passe rāgaggijotiyā;
Tāya santañca bhūtañca, na passati kadācipi.
54.
Ekassa pivitaṃ khīraṃ, sīsacchedana lohitaṃ;
Rudato assu taṃhetu, catūdadhi jalā bahu.
55.
Āyatimpi atīteva, saṃsarantassa hessati;
Rāgaṃ hantu manīhoce, khīraṃ assuca lohitaṃ.
56.
Subhasaññāya so vaḍḍho,
Tadabhāve sa nassati;
Thiraṃ hantuṃ na taṃsaññaṃ,
Sakkā sithila vīriyo.
57.
Ussoḷhi vīriyo hutvā, brūheyyāsubha bhāvanaṃ;
Subhasaññāppa hānāya, pariccajjāpi jīvitaṃ.
58.
Aññakicca mupekkhāya, brūheyyāsubha bhāvanaṃ;
Mandi hutveha rāgaggi, nibbāyissati āyatiṃ.
59.
Kiccaṃ me idameveti, brūheyyāsubha bhāvanaṃ;
Dāni mandaggi hutvāna, pāmojjaṃ ve labhissati.
60.
Kāye daṭṭhabba jegucchaṃ, apassanto pamādavā;
Aladdhā kiñci pāmojjaṃ, pabbajjampi na modati.
61.
Pure marāmi kāye smiṃ, passā mi passitabbakaṃ;
Iccā raddho vītiṃladdhā, pabbajjaṃ atimodati.
62.
Kāye daṭṭhabba jegucchaṃ, apassanto pamāda vā;
Moghaṃva dullabhātīto, mahājānīyataṃ gato.
63.
Santaṃ bhūtañca jegucchaṃ, rāgagginā apassiyaṃ;
Paññāpadīpajotena, samikkheyya abhiṇhaso.
64.
Santaṃ bhūtañca kāye smiṃ, daṭṭhukāmo sadāsato;
Paññāpadīpakeneva, dakkhe na rāgīsīkhinā.
65.
Jegucchitena kāyena, nikkhantena jigucchato;
Ajja svevā vinaṭṭhena, nāla munnamituṃ sato.
66.
Kīdisaṃ maṃ tuvaṃ maññi, ahaṃ sabba jegucchako;
Jegucchatoca nikkhanto, icceva vattu marahati.
67.
Kāye jegucchasaññaṃva, kare sabbiriyā pathe;
Tasmiṃ tuṭṭhabbakaṃ natthi, piyāyitaṃ mamāyitaṃ.
68.
Subhāya nava mattānaṃ, asubhā paripācaye;
Santo pakkassa saṃsāro, nanto navassa rāgino.
69.
Kāye asubha saññāya, paripakka sabhāvino;
Ālambesu acāpallā, thirā sambuddha sāsane.
70.
Anto gocarikā pakkā, bahi gocarikā navā;
Pakkā nāsāya uccā te, nīcāyeva navā sino.
71.
Navānavā subhābhogī, nīcānīcā bhigāmino;
Pakkā pakkāva dhījhāyī, santāsantā virāgino.
72.
Sakkā sakkā na dassetuṃ, subhaṃsubhaṃ sataṃsataṃ;
Dhīrādhīrāga mujjhanti, kāye kāye kriyekriye.
73.
Sakkā sakkāpi taṃ kātuṃ, subhaṃsubhaṃ na dhīmayaṃ;
Santosantojigucchaññū, na vānavā subhesako.
74.
Dukāyaṃ suti cintetvā, mamāyantā mahātapā;
Tapaṃ nibbāyituṃ icchaṃ, dukāyaṃ duti cintaye.
75.
Yvāsubhaṃ subhato maññi, konubālotaduttari;
Andho ummattakovā so, nattānaṃ maññate tathā.
76.
Saritabbaka mevetaṃ, kāye jeguccha puñjataṃ;
Mandarāgo manosītaṃ, labheyya tamanussanaṃ.
77.
Gihibhāve apāyeca, rāgayakkhandha ninnitā;
Maṃpi nessati soyakkho, sādemice tadāgataṃ.
78.
Abhiṇha gāhinaṃ rāga, yakkhaṃ ananta dukkha daṃ;
Asubhā tula mantena, vārehi taṃ sa bhāyati.
我來為您翻譯這段巴利文: 49 各別分離時,發毛及指甲; 無有如少女,面手等可愛。 50 聚集於彼等, 何處來此等; 唯是假名稱, 更無他可厭。 51 應思惟實有,不思無實物; 思惟有實者,安樂得生起; 妄想無實物,種種苦煎迫。 52 不觀實有厭,作無實想時; 美女火燃燒,凈想者生起。 53 無實非真實,見貪慾火光; 由此真實有,永不能得見。 54 一人所飲乳,斷頭所流血; 因此所流淚,四海水更多。 55 如過去未來,輪迴者當有; 欲斷除貪慾,乳淚血亦然。 56 凈想令增長, 無彼則滅盡; 懈怠精進者, 不能斷彼想。 57 應發勤精進,增長不凈觀; 為斷除凈想,乃至捨生命。 58 捨棄諸他事,增長不凈觀; 今世貪火弱,未來當寂滅。 59 唯此是我務,增長不凈觀; 今貪火微弱,必定得歡喜。 60 身中應見厭,不見故放逸; 不得諸喜悅,出家亦不樂。 61 未死應速見,身中當見事; 如是精進已,出家極歡喜。 62 身中應見厭,不見故放逸; 徒過難得時,遭受大損失。 63 實有真實厭,貪火不能見; 應以慧燈光,經常善觀察。 64 欲見身中有,真實常正念; 唯以慧燈光,非以貪火見。 65 厭惡此身體,從中所流出; 今明將壞滅,正念不應慢。 66 汝視我如何,我一切可厭; 從可厭處出,如是應當說。 67 于身厭惡想,一切威儀中; 其中無可喜,愛取與執著。 68 凈想者未熟,以不凈令熟; 智者熟輪迴,貪未熟無盡。 69 于身不凈想,性成熟之人; 所緣不輕浮,穩固佛教中。 70 內行者已熟,外行者未熟; 成熟趣高處,未熟向下行。 71 常新樂凈想,低下趣惡道; 成熟智禪修,寂靜離貪染。 72 能能不顯示,凈不凈百百; 智愚皆迷惑,身身業業中。 73 雖能作彼事,凈不凈智慧; 有無知厭離,新舊求凈者。 74 思維此惡身,執著大苦行; 欲令苦寂滅,當思第二身。 75 視不凈為凈,誰愚癡過此; 盲狂之人乎,不如是知己。 76 應當常憶念,身為厭惡聚; 微貪心清涼,憶念得此果。 77 在家及惡道,貪夜叉所牽; 彼夜叉牽我,隨順彼所來。 78 常執著貪著,夜叉無邊苦; 以不凈咒力,制彼生怖畏。
79.
Rāgayakkho bahumāyo, saddhāmettā divesavā;
Rāgampi kusalaṃ maññi, jano teneva vañcito.
80.
Āturaṃ asuciṃ putiṃ, passa nande samussayaṃ;
Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ.
81.
Subhato naṃ maññati bālo, avijjāya purakkhato;
Iccāha bhagavā nindi, bāloti subhasaññinaṃ.
82.
Nhāruṭṭhi taca maṃsāni, saraṃ sataṃ na nindito;
Buddhanindāya mocetuṃ, tānārabbha anussare.
83.
Maññitvā attano bālyaṃ, asubhe subhadassino;
Vāyāmeyya abālāya, kāyaṃ asubhato saraṃ.
84.
Attānaṃ garahitvāna, bālaṃ viparidassinaṃ;
Subhasaññaṃ pahinneyya, kareyyāsubha saññitaṃ.
85.
Visa bhesajjarukkhaṭṭho, ahi ḍaṃseyyasosato;
Yathā tasseva paṇṇādiṃ, khādetvā visa mujjahe.
86.
Evaṃ rāgo samuppajje, kāye gandhādi vāsite;
Anto tasseva jegucchaṃ, cintetvā rāga mujjahe.
87.
Jigucchitena kāyena, apassanto jigucchataṃ;
Unnameti avaññāti, avijjāya purakkhato.
88.
Āyatiṃ maggalābhāya, bījaṃ kareyya bhāvanaṃ;
Bījā bhāve kuto maggo, maggabījā hi bhāvanā.
89.
Maggabījo apāyepi, nimmuggo samaye gate;
Ummujjitvāva buddhānaṃ, maggaṃ labheyya santike.
90.
Ajījassa tu saṃsāro, dīghoyeva anantiko;
Tasmāhi bhāvanābījaṃ, kareyya mocanatthiko.
91.
Abhiṇha pīḷitaṃ rāgaṃ, asubhāya nivāraye;
Mandīhutvā pahīyeyya, rāgo asubha bhīruko.
92.
Mājegucchaṃ mamāyetha, sāva jegucchamāmako;
Ananta dukkha māpādi, jegucchita mamāyanā.
93.
Maṃsalaggo tacacchanno,
Nhārubandho ṭṭhipuñjako;
Moheti chaviyā lokaṃ,
Mahādukkho sa mohito.
94.
Nhāruṭṭhi taca maṃsehi, rāgavaḍḍhaki saṅkhate;
Gehe rogā putī pāpā, vasanti kucchitā sadā.
95.
Luṅgantā vīsa bhūdhātū, pittādī dvādasambuva;
Tāpaṃ jiraṃ dahaṃ pakkaṃ, caturaggi chavāyukā.
96.
Adhoddhaṃ kucchi koṭṭhāsā,
Aṅgacārīca pāṇakā;
Dhātuyoyeva kāyesmiṃ,
Dvitālīsa anaññakā.
97.
Yathā bahi tathā ajjhattaṃ, dhātū bhvāpā nalānilā;
Name nāhaṃ naattāti, saṃmaseyya punappunanti.
- Mettābhāvanāniddesa
1.
Mettā bhāvana micchampi, suṇa buddhavaco yidaṃ;
Dosa niggahaṇatthāya, doso mettāyaverihi.
2.
Akkocchimaṃ avadhimaṃ, ajinimaṃ ahāsime;
Yeca taṃ upanayhanti, veraṃ tesaṃ nasammati.
3.
Akkocchimaṃ avadhimaṃ, ajinimaṃ ahāsime;
Yecataṃ nupanayhanti, veraṃ tesaṃ upasammati.
4.
Nahiverena verāni, sammantidha kudācana;
Averenaca sammanti, esadhammo sanantano.
5.
Pareca navijānanti, maya mettha yamāmase;
Yeca tattha vijānanti, tato sammanti medhagā.
6.
Kuddho atthaṃ najānāti, kuddho dhammaṃ napassati;
Sadā andhatamaṃ hoti, yaṃkodho sahatenaraṃ.
7.
Ubhinna matthaṃ carati, attanoca parassaca;
Paraṃ saṃkuppitaṃ ñatvā, yo sato upasammati.
8.
Tasseva tena pāpiyyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ apaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
9.
Khantī paramaṃ tapo titikkhā,
Nibbānaṃ paramaṃ vadanti buddhā;
Nahi pabbajito parūpaghātī,
Nasamaṇo hoti paraṃ viheṭhayanto.
10.
Akodhena jine kodhaṃ, asādhuṃ sādhunā jine;
Jine kadariyaṃ dānena, saccenā likavādinaṃ.
11.
Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;
Ta mahaṃ sārathī brūmi, rasmiggāho itarojano.
我來為您翻譯這段巴利文: 79 貪慾夜叉多幻術,信慈兩法亦如是; 貪亦視為善法者,眾生為此所欺誑。 80 病苦不凈與腐爛,且看難陀此身軀; 流溢漏泄諸不凈,愚人對此生貪求。 81 愚人視為清凈相,為無明所覆蔽故; 世尊如是呵責說,凈想者為愚癡人。 82 筋骨皮肉等觀察,智者因此不被責; 為脫佛陀呵責故,應當憶念彼等事。 83 了知自己愚癡相,不凈中見凈相者; 為脫愚癡應精進,憶念身為不凈相。 84 呵責自己愚癡心,顛倒見者為愚人; 應當遠離凈想念,修習不凈之觀想。 85 住于毒藥樹上者,正念蛇將來咬時; 如是食其葉等物,即能解脫彼毒害。 86 如是貪慾若生起,緣于身中香等事; 思維其內可厭處,即能解脫彼貪慾。 87 於此可厭之身軀,不見厭惡之相者; 生慢輕視他人者,為無明所覆蔽故。 88 為得未來聖道故,應作修習種子因; 無種何來獲得道,道種實為修習故。 89 具道種者墮惡趣,沉沒時節若已至; 必定浮出得解脫,親近諸佛證聖道。 90 無種輪迴極漫長,無有邊際難度量; 是故欲求解脫者,應當修習種子因。 91 常被貪慾所逼惱,以不凈觀令止息; 貪慾怖畏不凈觀,漸弱終必得斷除。 92 莫執可厭為我所,彼執可厭為我者; 招感無量諸痛苦,因執可厭為我故。 93 肉著皮覆蓋, 筋束骨堆積; 以皮迷世間, 迷者受大苦。 94 筋骨皮與肉,貪慾工匠造; 病苦腐惡物,常住可厭處。 95 動搖地等界,膽等十二水; 熱老燒熟性,四火命短促。 96 上下腹部分, 肢體行蟲類; 四十二界性, 此身無他物。 97 如外亦如內,地水火風界; 非我非我所,應常如是觀。 4.慈心修習解說 1 欲修慈心者,且聽佛此語; 為調伏嗔恚,嗔與慈為敵。 2 罵我打我勝,奪我嘲笑我; 若人懷此恨,怨恨不止息。 3 罵我打我勝,奪我嘲笑我; 若人不懷恨,怨恨得止息。 4 於此世間中,怨恨不息怨; 無怨始息怨,此法古今同。 5 他人不了知,我等將滅亡; 若能知此理,紛爭自平息。 6 嗔者不知義,嗔者不見法; 常處黑暗中,為嗔所制者。 7 為利己與他,了知他人嗔; 具念者能使,忿怒得平息。 8 以嗔報嗔者,其惡更甚彼; 不以嗔報嗔,能勝難勝戰。 9 忍辱最高苦行, 涅槃最高諸佛說; 出家不害他人, 沙門不惱他者。 10 以不嗔勝嗔,以善勝不善; 以施勝慳吝,以實勝虛妄。 11 若人能制止,升起之嗔怒; 如御者制馬,是名善御者, 其餘執韁者。
12.
Purisassa hi jātassa, kudhārī jāyate mukhe;
Yāya chindati attānaṃ, bālo dubbhāsitaṃbhaṇaṃ.
13.
Selo yathā ekagghano, vātena nasamīrati;
Evaṃ nindā pasaṃsāsu, nasamiñjanti paṇḍitā.
14.
Samānabhāgaṃ krubbetha, gāme akkuṭṭha vanditaṃ;
Manopadosaṃ rakkheyya, santo anuṇṇato siyā.
15.
Naparo paraṃ nikuppetha, nātimaññetha katthaci nakiñci;
Byārosanā paṭighasaññā, naññamaññassa dukkha miccheyya.
16.
Mātā yathā niyaṃ putta,
Māyusā ekaputta manurakkhe;
Evampi sabba bhūtesu,
Mānasaṃ bhāvaye aparimāṇaṃ.
17.
Sutvāna dusito bahuṃ vācaṃ,
Samaṇānaṃvā puthujanānaṃ;
Pharusena hi na paṭivajjā,
Na hi santo paṭiseniṃ karonti.
18.
Saccaṃ bhaṇe nakujjheyya, dajjā appampi yācito;
Etehi tīhi ṭhānehi, gacche devāna santike.
19.
Na paresaṃ vilomāni, na paresaṃ katākataṃ;
Attanova avekkheyya, katāni akatānica.
20.
Su dasaṃ vajjamaññesaṃ, attano pana duddasaṃ;
Paresañhi so vajjāni, ophunāti yathā bhusaṃ;
Attano pana chādeti, kaliṃva kitavā saṭṭho.
21.
Nidhīnaṃva pavattānaṃ, yaṃ passe vajjadassinaṃ;
Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje.
22.
Tādisaṃ bhajamānassa,
Seyyohoti napāpiyo;
Iti vuttaṃ munindena,
Tilokaggena satthunā.
23.
Mettā gandhena vāsento,
Dosaṃ dūrekare budho;
Dūrāsannesu sabbesu,
Attano verikesupi.
24.
Hane dosū panāhāni, anattha kārakāni hi;
Tesva santesu sabbesu, mettāhoti sunimmalā.
25.
Sataṃ dujjana vākyehi, namano yāti vikriyaṃ;
Nahitāpayituṃ sakkā, gaṅgānadiṃ tiṇukkayā.
26.
Nahi nindā pasaṃsāhi, sataṃ manovikāratā;
Na kadācipi kampeyya, vātehi selapabbato.
27.
Nadiyaṃ khuddakā nāvā, vicīhi unnatonatā;
Mahānāvā nakampanti, mahantīhi vicīhipi.
28.
Loke pasaṃsa nindāhi, dujjanovunnatonato;
Santopañño nacalati, mahānindā thutīhipi.
29.
Seloselo nileheva,
Vaṇṇāvaṇṇā asassatā;
Lābhālābhā sukhādukkhā,
Yasāyasā nakampati.
30.
Khamādhagga karetassa, dujjano kiṃ karissati;
Atiṇe patito aggi, sayameva pasambhati.
31.
Sayameva sakattānaṃ, maccubbhayena tacchatu;
Māññe tacchatu dosena, kimatthaṃ aññatacchanaṃ.
32.
Māññe taccha tudosena, naseyyo aññatacchanaṃ;
Māñño taṃ ahibyaggheva, domanassena bhāyatu.
33.
Nissāya garukātabbaṃ, bahūnaṃ pāpamocanaṃ;
Acāpallena santena, garukātabbataṃ vaje.
34.
Nissāya garukātabbaṃ, bahūnaṃ puññavaḍḍhanaṃ;
Garukātabbataṃ gacche, dhītiyā sīla guttiyā.
35.
Santaṃ hi sīlavaṃ dhītiṃ, hirottappena bhāyati;
Dujjanaṃ domanassena, ahibyaggheva bhāyati.
36.
Napharusāya vācāya, aññe dameyya paṇḍito;
Attānaṃva dametvāna, aññe saṇhena ovade.
37.
Citte saṇhe asaṇhāpi, navācāpharusā bhave;
Tasmā ovā danādīsu, rakkheyya thaddhacittato.
38.
Attāna movadatthāya, sikkheyya buddhabhāsitaṃ;
Parampi anukampāya, icchanto anusāsaye.
39.
Aññaṃ naniggahe kiñci, sutena paṭipattiyā;
Attaniggahaṇaṃ seyyo, nunnameyya jinoraso.
40.
Nāvīkareyya dosaṃvā, lobhaṃ mānaṃ sakaṃmalaṃ;
Māññe maññantu taṃ disvā, cirappabba jito nuti.
41.
Kakacena ttachedente, verikepinadosaye;
Iccovādaṃ munindassa, sampaṭiccha jinoraso.
我來為您翻譯這段巴利文: 12 人生即生時,口中生利斧; 愚人說惡語,自斫己身軀。 13 如一整塊石,不為風所動; 如是智慧人,譭譽不動搖。 14 對於村中人,罵贊應平等; 應護心無恨,聖者不生慢。 15 不應惱害他,不應輕視他; 不起忿恨想,不願他人苦。 16 如母護愛子, 唯一之獨子; 如是于眾生, 修無量慈心。 17 聞多不善語, 沙門凡夫說; 不應以惡語, 聖者不報復。 18 說實語不嗔,施予雖微少; 由此三處因,得生於天界。 19 莫觀他人過,莫察作不作; 當自觀己身,所作未作事。 20 易見他人過,己過則難見; 簸揚他人過,如風揚糠秕; 隱藏自己過,如賭徒藏骰。 21 如示寶藏者,見人能指過; 智者責難語,應親近此賢。 22 親近如是人, 增善不增惡; 牟尼王所說, 三界勝導師。 23 以慈香薰習, 智者遠嗔恚; 遠近諸眾生, 乃至於怨敵。 24 應除諸嗔恚,實為不利因; 彼等息滅時,慈心極清凈。 25 智者聞惡語,其心不變異; 難以草火炬,焚燒恒河水。 26 譭譽不能使,智者心變異; 猶如石山嶽,不為風所動。 27 河中小舟船,隨波起伏動; 大船不動搖,縱遇大波浪。 28 世間譽毀中,愚者起伏動; 智者定不動,大譭譽亦然。 29 如山不為風, 美醜皆無常; 得失與苦樂, 譽毀不動搖。 30 具足忍辱者,惡人何能為; 火落無草處,自然而息滅。 31 應以死怖畏,自己修治己; 莫以嗔修治,何須他人治。 32 莫以嗔修治,非善他人治; 莫如蛇虎般,以憂惱怖畏。 33 依止應尊重,能救眾罪惡; 不輕浮寂靜,趣嚮應尊重。 34 依止應尊重,增長眾福德; 以堅護戒行,趣嚮應尊重。 35 具戒定智者,以慚愧怖畏; 惡人以憂惱,如蛇虎怖畏。 36 智者不應以,粗語調伏他; 調伏自己已,以柔語教他。 37 心柔雖不柔,言語莫粗暴; 是故教誡時,應護強硬心。 38 為教誡自己,應學佛所說; 若欲悲憫他,應當善教導。 39 不以聞實踐,調伏於他人; 調伏自己善,佛子勿生慢。 40 不應顯嗔恚,貪慢自垢穢; 莫令他見已,言久修出家。 41 鋸解身體時,于敵莫生嗔; 如是佛教誡,佛子當領受。
42.
Verī accupanāhīpi, rūpeva dukkhakārako;
Na tva tabbisaye nāme, dukkhaṃ mākari cetasi.
43.
Verī tibandha veropi, iheva dukkhakārako;
Bhavantaraṃ naanveti, sakammunā gato hiso.
44.
Dosotu iha pīḷetvā,
Dukkhāvaho bhavebhave;
Mahānattha karaṃ dosaṃ,
Kasmā vaḍḍheti cetasi.
45.
Mettāsītambusekena, jinovāda manussaraṃ;
Mahā nattha karaṃ dosaṃ, nibbāyatu sa cetasi.
46.
Chaddanto luddakaṃ pāpaṃ, bhūridattohi tuṇḍikaṃ;
Dhammapālo khami tātaṃ, kapindo kandaro pataṃ.
47.
Asaṅkhyeyya ttabhāvesu, paravajjaṃ titikkhato;
Nāthassa pāramiṃ khantiṃ, saraṃ dhīro titikkhatu.
48.
Sāsane ciravāsena, evaṃ niddosakā iti;
Tuvaṃ paṭicca maññantu, sāsane sappayojanaṃ.
49.
Sāsane cira vāsāpi, mādisāva ime iti;
Tamāgamma namaññantu, sāsane nippayojanaṃ.
50.
Dve usetīti doso so, saparaṃ dayhate dvayaṃ;
Pahātabbo sa sabbesu, parattha sattha micchatā.
51.
Paradinnehi noāyu, tiṭṭhate nāttano vasā;
Paravajjaṃ khametabbaṃ, nasādhu aññavirodhito.
52.
Jeguccha kkosa nindāni, bālo gaṇhāti akkhamo;
Khamantotu nagaṇhāti, jānaṃ jegucchitāniti.
53.
Paradinnāni vaccāni, pābhatanti nakocipi;
Gaṇheyyevaṃ duruttāni, agaṇhanto khame sato.
54.
Nadi kallola viciyo, tīraṃ patvā samantidha;
Sabbe uppatitā dosā, khantipatvā samanti te.
55.
Dosummattaka vācāya, nummatto kiṃkarissati;
Bhave yyummattako sova, tādisaṃ vacanaṃ bhaṇaṃ.
56.
Kodhano akkhamo añña, duṭṭhasaññī bhayāluko;
Gāmamajjhe aḷakkova, tathā māhohi taṃ jaha.
57.
Mettāluko khamāsīlo,
Sabbaṭṭhānesunibbhayo;
Parattha sattha micchanto,
Khanti mettañca bhāvaye.
58.
Parakkosāni nindāni, taṃva paccenti nāññagū;
Khittaṃpaṃsuva vātuddhaṃ, garukaṃ kiṃ khamāyate.
59.
Akkosantoca nindīca, pīḷito saka kammunā;
Idha peccaca nīceyyo, naṃnayaṃ gaṇhi akkhamo.
60.
Akkoso maṃ naāgacchi,
Tassevā natthakārako;
Iti ñatvāva sappañño,
Akkosaṃ na garuṃ kare.
61.
Vikārāpatti micchanto, verī bahu mupakkami;
Māmittavasa manvehi, nibbikāro tuvaṃbhava.
62.
Mettambunā saddosoca, paradosoca sammati;
Mettāsekena sabbesu, sabbatoggiṃ nipāraye.
63.
Sadosa paradosaggiṃ, sabbato disato ṭṭhitaṃ;
Mettā toyena vāreyya, siyā nibbuti sabbadhi.
64.
Nagame attano aggiṃ, paraggiṃvāpi nāgame;
Mettambunāva nibbātu, saparaggi dvayaṃ bhusaṃ.
65.
Guṇī guṇī nandindāya, pasaṃsāya guṇī guṇī;
Nindaṃnindaṃ nakuppeyya, nasādiye thutiṃ thutiṃ.
66.
Guṇaṃ nindāya nāsetuṃ, nasakkā koci kussako;
Vaḍḍhetuṃvā pasaṃsāya, garuṃkare na taṃdvayaṃ.
67.
Dosabbhā mala sañchanno, mettācando na rocati;
Taṃmuttassa tu etassa, atissaya pabhāvato.
68.
Su sutta buddha supinā, dvepiyā gutti nākkamo;
Samādhi sumukhā muḷhā, brahmā tyekā dasa gguṇā.
69.
Sītaṃ karotu mettāya, cakkhuṃ lābhetu paññāya;
Mākāsinippabhe caññe, cando hohi gategate.
70.
Dūrāsannesu sabbesu, mettaṃ pesetu pābhataṃ;
Dhammaṃ desetu pattānaṃ, cando hohi gategate.
71.
Sampattānaṃ malaṃ dhova, sītaṃkare sadādayo;
Uccanīce navisese, jalassamo gategate.
我來為您翻譯這段巴利文: 42 怨敵雖極恨,形色能作苦; 于彼境界名,心中莫生苦。 43 怨敵結三恨,今生能作苦; 不隨至他生,隨業而彼去。 44 嗔恚今生逼, 生生招痛苦; 如此大損害, 何故增心中。 45 以慈清涼水,憶念佛教誨; 如此大損害,愿息滅心中。 46 六牙對惡獵,賢善對捕蛇; 法護忍父親,猿王忍巖落。 47 無數諸生中,忍受他人過; 憶念佛忍度,智者應忍耐。 48 久住于教中,如是無過失; 愿他人認為,于教有利益。 49 久住于教中,此等如我等; 莫令他認為,于教無利益。 50 嗔惱焚燒二,自他俱受苦; 應於一切處,舍除為利他。 51 壽命非他與,亦非自在住; 應忍他人過,與他爭非善。 52 厭惡罵誹謗,不忍愚取之; 能忍則不取,知其可厭故。 53 他與糞穢物,饋贈無人取; 如是惡言語,正念不取忍。 54 河浪濤波動,至岸皆平息; 一切生起嗔,遇忍皆平息。 55 嗔狂者言語,不狂何所為; 彼說如是語,自己成狂者。 56 易嗔不能忍,惡想多怖畏; 如村中野狗,莫如是應舍。 57 具足慈忍者, 一切處無畏; 為利他人故, 修忍與慈心。 58 他罵與誹謗,還自不及他; 如揚塵逆風,何須重於忍。 59 罵詈與誹謗,自業所逼迫; 此世他世劣,不忍者所得。 60 罵詈不及我, 自作無利益; 智者如是知, 不重視罵詈。 61 欲令生變異,怨敵多方便; 莫隨敵所欲,汝應無變異。 62 以慈水自嗔,他嗔皆息滅; 以慈水遍灑,遍息諸火焰。 63 自他嗔恚火,遍住諸方所; 以慈水遮止,一切得寂滅。 64 莫近自己火,亦莫近他火; 唯以慈心水,息滅自他火。 65 有德有德人,譭譽有德德; 毀毀莫生嗔,譽譽莫貪著。 66 任何惡作者,毀不能滅德; 贊不能增長,兩者勿重視。 67 嗔雲翳覆時,慈月不光明; 離彼此慈月,光明極殊勝。 68 善眠善夢想,兩護不貪著; 定慧去愚癡,梵天十一德。 69 愿以慈作涼,以慧得慧眼; 莫如無光明,如月去復來。 70 遠近諸眾生,以慈遣饋贈; 為得說正法,如月去復來。 71 為除垢清涼,常作如光明; 高下無分別,如水去復來。
72.
Asaassatesu phuṭṭhesu, lokadhammesu aṭṭhasu;
Patiṭṭho nibbikāro tvaṃ, pathavīsadiso bhava.
73.
Nākāsi kalahaṃ silā, sadā kenaci niccalā;
Mettāyanto khamāyanto, mahāsilaṃ guruṃkare.
74.
Silāva sīlavā hotu, duruttāni titikkhatu;
Paccutte dosasaṃvaḍḍho, anuttova pasambhati.
75.
Sabbe ahaṃva icchanti, sattā sukhanti ñātuna;
Bhāveyya kamato mettaṃ, piya majjhatta verike.
76.
Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;
Attānaṃ upamaṃ katvā, nahaneyya naghātaye.
77.
Sukha kāmāni bhūtāni,
Yodaṇḍena vihiṃsati;
Attano sukha mesāno,
Pecca so nalabhesukhaṃ.
78.
Averā byāpajjā nīgho, sukhī cassaṃ ahaṃva me;
Hitakāmā tathā assu, majjhattā verinopica.
79.
Mātaro bhātaro ñātī, dāyako pāsakāpica;
Sukhīhontūti bhāveyya, caje tesuca lagganaṃ.
80.
Doso mettāya dūrāri, taṇhā āsanna verikā;
Taṇhaṃ piyesu vāreyya, dosaṃ verīsu mettiko.
81.
Ekuddese kakammāca, sissā ācariyā sukhī;
Hontu sabrahmacārīca, teca ññoñña hitāvahā.
82.
Rājānoca amaccāca, gāme issariyā sukhī;
Bhavantu devatāyoca, tehi surakkhito sukho.
83.
Mayaṃ yena suguttāva,
Sukhitā raṭṭhavāsino;
Sukhī kalla tthu sorājā,
Tejavanto cirāyuko.
84.
Raṭṭha piṇḍena jīvāma, raṭṭhavāsī sukhantuti;
Bhāveyyevaṃ amoghaṃva, raṭṭhapiṇḍaṃ subhuñjati.
85.
Āpāyikā bahū santi, mātāpitādi pubbakā;
Tecaññeca sukhīnīghā, ssva byāpajjā averino.
86.
Sattā bhūtāca pāṇāca, puggalā attabhāvikā;
Thī pū riyā nariyāca, devānarā nipātikā.
87.
Averā hontu byāpajjā, anīghāca sukhī ime;
Attānaṃ parihārantu, catudhā iti bhāvaye.
88.
Puratthimāya disāya, sabbesattā averino;
Abyāpajjā sukhīnīghā, hontūti tāva bhāvaye.
89.
Puratthimāya disāya, sabbepāṇātiādinā;
Dvādasakkhattuṃ bhāveyya, sesāsupi ayaṃnayo.
90.
Catuddisā nudisā dho, uddhaṃ sattāca pāṇino;
Bhūtāca puggalā atta, bhāvī sabbe thi pūrisā.
91.
Ariyā ariyā devā, narāca vinipātikā;
Averā byāpajjā nīghā, sukhattāca bhavantu te.
92.
Catuddisā nudisā dho, uddhanti dasakedisi;
Dvādase te paricchijja, bhāveyya puggale budho.
93.
Mettā vassena temetu, pajjuntoviya sabbadhi;
Mākiñci parivajjehi, evaṃ mettā subhāvitā.
94.
Pañcā nodhi sattodhisā, siyuṃ dvādasapuggalā;
Ntu catūhesu bhāvetvā, aṭṭhatālīsakā siyuṃ.
95.
Dasakedisi tāmettā, catussata asītiyo;
Aṭṭhatālīsāhi pañca, satā ṭṭhavīsa sādhikā.
96.
Dukkhite karuṇaṃ brūhe, muditaṃ sukhite jane;
Mettāceva upekkhāca, ubho ubhosu bhāvitā.
97.
Brahmavāsīti vattabbo, tesvaññatara vāsito;
Gandhabhūtesu so loke, brahmāviya virocati.
Appamādāvaha pakiṇṇakaniddesa
1.
Saṃvijjanti dha lokasmiṃ,
Bahū jīvitakappanā;
Gahetvā patta muñcho yo,
Jīvikānaṃ sa lāmako.
2.
Sukulāca tadupagā, kāmabhogā napekkhino;
Na bhayaṭṭā na iṇaṭṭā, neva ājīva kāraṇā.
3.
Nālaṃva gihinā brahma, cariyāya akhaṇḍitaṃ;
Gharāvāso tisambādho, pabbajjāva nirālayā.
4.
Bhavapaṅkā pamuccāma, tivittiṇṇā bhayānakā;
Paṭipatti yimāyāti, katvā tadupagā ime.
5.
Uttiṭṭhe nappamajjeyya, dhammaṃ caritaṃ sucare;
Dhammacārī sukhaṃseti, asmiṃloke paramhica.
我來為您翻譯這段巴利文: 72 於八世間法,無常所觸時; 汝應立不動,如地無變異。 73 巖石不爭鬥,常與誰不動; 修慈與修忍,應重大巖石。 74 如石持戒者,應忍惡言語; 報以嗔增長,不報自寂滅。 75 一切眾生皆,如我欲安樂; 次第修慈心,愛中怨三類。 76 一切畏刑罰,一切畏死亡; 以己為譬喻,勿殺勿教殺。 77 欲求安樂者, 以杖加害他; 自求安樂者, 後世不得樂。 78 無怨無惱害,愿我得安樂; 愿彼如是有,中怨諸眾生。 79 母親與兄弟,親屬施主等; 愿彼得安樂,應舍著彼等。 80 嗔為慈遠敵,愛為近怨仇; 于愛應防愛,于敵修慈者。 81 一方惡業者,師徒得安樂; 同梵行安樂,互相有利益。 82 國王與大臣,村主得安樂; 諸天神安樂,護彼者安樂。 83 我等善護衛, 國民得安樂; 愿彼王安樂, 具威久壽命。 84 我食國施食,愿國民安樂; 如是修不虛,善用國施食。 85 墮落道眾多,父母等前生; 彼等及餘者,無惱無怨樂。 86 眾生及生類,生命及補特; 男女兩種人,天人及墮趣。 87 愿彼無怨惱,無害得安樂; 自護持四處,如是應修習。 88 東方諸眾生,愿彼無怨敵; 無惱無害樂,如是先修習。 89 東方諸眾生,一切生命等; 十二遍修習,余方亦如是。 90 四方與四維,上下諸眾生; 生類及補特,一切男女等。 91 聖非聖天人,及諸墮趣者; 無怨無惱害,愿彼得安樂。 92 四方與四維,上方共十方; 十二類眾生,智者應遍修。 93 慈雨普遍注,如雨降一切; 莫有所遺漏,如是善修慈。 94 五界十二人,十二類眾生; 四處遍修習,成四十八種。 95 十方所修慈,四百八十種; 四十八加五,百二十八增。 96 于苦修悲心,於樂修喜心; 慈舍二種心,於二俱修習。 97 應名梵住者,住此隨一者; 此世如梵天,光明具香德。 不放逸雜集解說 1 此世間之中, 眾多活命法; 持缽行乞者, 活命最下劣。 2 善族來此處,不貪求欲樂; 非畏非負債,亦非為活命。 3 在家不能行,完整梵行事; 家居實狹隘,出家無繫縛。 4 欲脫有泥淖,渡三怖畏處; 為此行道故,彼等來此處。 5 應起莫放逸,善行於正法; 行法者安樂,此世及他世。;
6.
Svāgatā vata tebhikkhū, pattā sambuddhaputta taṃ;
Gihi bandhana pucchijja, sukhitā sāsane ratā.
7.
Katapuñña visesāva, ete suladdha dullabhā;
Chaṭṭetvāpi mahārajjaṃ, nedisaṃ laddha maññadā.
8.
Svāgatā sugatī hontu, māduggatī pamādino;
Dussīlā ce gamissanti, apāyaṃ tibhayānakaṃ.
9.
Gihibhogā parīhinno, sāmaññattañca dūbhato;
Paridhaṃsamāno pakireti, chavālātaṃva nassati.
10.
Kuso yathā duggahito, hatthamevā nukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ, nirayā yupa kaḍḍhati.
11.
Yaṃkiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃkataṃ;
Saṅkassaraṃ brahmacariyaṃ, nataṃhoti mahapphalaṃ.
12.
Kariyāce kariyā venaṃ, daḷhamenaṃ parakkame;
Sithilohi paribbajo, bhiyyo ākirate rajaṃ.
13.
Iti vuttaṃ munindena, nussaraṃ ani vattito;
Sadā alina cittena, careyya buddhasāvako.
14.
Rāgaṃ asubhacintāya, dosaṃ mettāya vāraye;
Maraṇena dhajaṃmānaṃ, sambuddhe tikkha saddhiko.
15.
Asubhā kāmavitakkaṃ, mettā byāpāda takkitaṃ;
Vihiṃsaṃ karuṇāyeva, nivāreyya sadāsato.
16.
Buddhāṇatti sadātīto, micchāvitakka pīḷito;
Pāpadhammehi saṃkiṇṇo, soniccāpāya gāmiko.
17.
Dhovitvā pattimalāni, punātikkama saṃvuto;
Micchāvitakka sañchedī, dūro apāya gāmito.
18.
Khīṇāsavatta buddhattaṃ, niyyānika ntarā yikaṃ;
Sīhanādaṃ catuṭṭhāne, vesārajjo jino nadi.
19.
Sīlaṃ niyyānikaṃ nāma, āpatti antarāyikaṃ;
Antarāya manāpajja, niyyāneva patiṭṭhatu.
20.
Niyyānikāca asubhā, subhasaññā ntarāyikā;
Antarāya manāpajja, niyyāneva patiṭṭhatu.
21.
Nānāpatti pakiṇṇopi, pārājikā vasesako;
So mityatta paṇīdhīhi, lajjīyeva visodhako.
22.
Alajjīkamma kiṇṇopi,
Saṃvejetvā sumittiko;
Lajjīyeva visodhento,
Matakova asodhako.
23.
Yo pubbeva pamajjitvā, pacchāso nappamajjati;
Somaṃ lokaṃ pabhāseti, abbhāmuttovacandimā.
24.
Dhuraṃkatvā dhipatayo, yo puññesu parakkame;
Tassa niyyānikaṃ kammaṃ, kiṃnāmakaṃ nasijjhate.
25.
Paccate munino bhattaṃ, thokaṃthokaṃ ghareghare;
Piṇḍikāyeva jīvantu, māpajjantu anesanaṃ.
26.
Dhoveyyā pattimagāni, vuṭṭhāna desanambuhi;
Saṃvarissanti cittena, sīlaṃ dhotassa nimmalaṃ.
27.
Buddhāṇātikkamāpatti , niggahe rāgadosake;
Natthi sañcicca āpatti, lajīva so pavuccati.
28.
Vāṇijja kasikādīhi, nāhāreṭṭhi dhasāsane;
Dhura dvayaṃva kiccaṃ taṃ, nāññakiccehi hāpaye.
29.
Niggaṇheyya sakaṃcittaṃ, kiṭṭhādiṃ viya duppasuṃ;
Satimā sampajānoca, care sabbiriyāpathe.
30.
Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;
Bandheyyevaṃ sakaṃcittaṃ, satiyā rammaṇe daḷhaṃ.
31.
Adhisīlādhicittānaṃ, adhipaññāya sikkhanaṃ;
Bhikkhu kiccattayaṃ etaṃ, karontova subhikkhuko.
32.
Pañcāṭṭha dasa sīlāni, nādhisīlaṃ taduttari;
Pātimokkhaṃ adhisīlaṃ, pabbatā dhika meruva.
33.
Pātimokkhaṃ visodhento, appeva jīvitaṃ jahe;
Paññattaṃ lokanāthena, nabhinde sīlasaṃvaraṃ.
34.
Sīlenā tikkamaṃ thullaṃ, pariyuṭṭhaṃ samādhinā;
Paññāyā nusayaṃ saṇhaṃ, kilesaṃ bhikkhu bhindati.
35.
Sāsanassādi sīlaṃva, majjhe tassa samādhiva;
Paññāva pariyosānaṃ, kalyāṇāva imetayo.
我來將這些巴利文詩偈完整翻譯成簡體中文: 6 比丘們,善來啊! 你們已得佛子地; 拋卻在家系縛后, 安樂於教法中。 7 此等殊勝福德者, 得此甚難得之事; 縱使舍大王位時, 亦未得如此福報。 8 善來者得善趣去, 放逸者入惡道中; 破戒者必將墮入, 三種怖畏惡趣中。 9 失卻在家諸受用, 又失沙門之本分; 衰敗毀壞如朽木, 終將滅亡無所依。 10 如執茅草不當心, 必將割傷執持手; 邪行沙門法亦然, 終將牽人入地獄。 11 所作懈怠放逸業, 及所作污穢之業; 染污不凈梵行者, 不得殊勝大果報。 12 若有所作當精進, 堅固勇猛勤精進; 放逸懈怠修行者, 只會增長諸塵垢。 13 如是牟尼王所說, 憶持莫有退轉心; 佛陀弟子當常以, 無懈怠心而行道。 14 以不凈想除貪慾, 以慈悲心除嗔恚; 以死亡想除我慢, 于佛具足銳利信。 15 以不凈除欲尋思, 以慈心除嗔恚念; 以悲心除害想念, 常當如是保正念。 16 違背佛陀教誡者, 為邪思維所逼迫; 與惡法相應混雜, 必定常趣向惡道。 17 洗凈諸垢得清凈, 防護不再有違犯; 斷除一切邪思維, 遠離趣向惡道者。 18 漏盡得證菩提果, 出離障礙皆遠離; 四處宣說獅子吼, 勝者無畏大音聲。 19 戒行名為出離道, 犯戒即是諸障礙; 莫遇障礙諸過失, 唯愿安住出離道。 20 不凈觀為出離法, 凈想即是諸障礙; 莫遇障礙諸過失, 唯愿安住出離道。 21 雖犯種種輕重戒, 除去根本四重罪; 以正意樂求清凈, 具慚愧者得清凈。 22 無慚造作諸惡業, 善友教誡生厭離; 唯有慚愧得清凈, 無慚如死難清凈。 23 若人先前雖放逸, 後來不復起放逸; 彼照耀此世間界, 如月出離雲翳時。 24 以此為首為主要, 精進修習諸福業; 彼之出離諸善業, 有何因緣不成就? 25 牟尼食物當隨處, 家家少許而乞食; 唯依託缽而生活, 莫起不當求活命。 26 當以懺悔清凈水, 洗滌罪垢令出離; 以心護持諸禁戒, 洗凈戒行得清凈。 27 違犯佛陀諸禁戒, 調伏貪慾與嗔恚; 若非故意所違犯, 是名具足慚愧者。 28 販賣耕種諸事業, 莫求活命污佛教; 唯有二種正事業, 莫以他事廢正業。 29 調伏自己之心念, 如防惡牛入稻田; 具足正念與正知, 一切威儀悉攝持。 30 譬如此處諸世人, 以柱繫縛調伏牛; 如是繫縛自心念, 正念所緣要堅固。 31 增上戒與增上心, 及增上慧諸學處; 比丘三種正事業, 修習即是善比丘。 32 五戒八戒與十戒, 不名增上清凈戒; 別解脫戒增上戒, 如須彌勝諸山王。 33 清凈護持別解脫, 寧可捨棄自身命; 世間導師所制戒, 不應毀破戒律儀。 34 以戒斷除粗重染, 以定調伏纏結惑; 以慧斷除細隨眠, 比丘如是斷煩惱。 35 教法初始即是戒, 中間即是等持定; 最後即是智慧力, 此三善法為清凈。
36.
Mahāpuññe ṭhitaṃ sīlaṃ, samādhi appanā gataṃ;
Catumagga yutā paññā, etaṃ sikkhattayaṃ mataṃ.
37.
Sīlanalakkhaṇaṃ sīlaṃ, dussīlya dhaṃsanaṃ rasaṃ;
Hirottappa padaṭṭhānaṃ, suci paccupaṭṭhānakaṃ.
38.
Sasīlagutti nāthoca, dunnigaho visārado;
Dhammaṭṭhītīti pañcete, guṇā venayike matā.
39.
Ādi kalrāṇa saṃvedī, sīlamattaṭṭha bhikkhavo;
Uddhaṃ kalyāṇa lābhāya, alino anivattiko.
40.
Dhovitvā pattimalāni, vuṭṭhāna desana mbuhi;
Suddhasīle ṭhitoyeva, evaṃ cinteyya paññavā.
41.
Sampuddhorasa puttāva, buddhurojā nussāvanā;
Sambhūtā pitu dāyādā, puttānāma sabhāvato.
42.
Khīraṃ pitvāva jīvanti, jātāpi idha puttakā;
Pariyatti jinakkhīraṃ, pitvāva jinaputtakā.
43.
Dāyoca nāma buddhassa, dhammāmisa vasādvidhā;
Maggañāṇā dayo dhammo, cattāro paccayāmisā.
44.
Cira māmisa dāyādā, rājapūjādi gāhino;
Dāyā missaggahaṃ nicchi, saddhamma garuko jino.
45.
Lakkha kappa catussaṅkhya, kālaṃ vicita niccitaṃ;
Dhammadāyaṃ navindamhā, buddhaputtāpi yemayaṃ.
46.
Buddhavārita dāyādā, saddhammadāya bāhirā;
Puttāpi satthudāsābhā, bhuttamattā hi dāsakā.
47.
Bhaddanta rāhulasseva, dāyaṃ nopi adā jino;
Nādiyimhā pamādāya, taṃ dāyaṃ kusalantakaṃ.
48.
Dhammadāyādā mebhikkhave tumhebhavatha,
Māāmisa dāyādā;
Iti vuttaṃ munindena,
Sāvakesu dayāvatā.
49.
Imāya buddhavācāya, buddhasantaka taṃ sare;
Dvinnaṃ āmisaa dāyāda, bhāvassaca nivāraṇaṃ.
50.
Rajje caṇḍālaputtāva, saddhammacakka vattino;
Puttā hontāpi dāyesmiṃ, nirāsā tiva ninditā.
51.
Micchājīva samāpannā, accāsā paccayāmise;
Mahājānīya sampattā, moghakatvā tidullabhaṃ.
52.
Gihikāme pahāyāgo, paravantosu laggito;
Gaṅgātiṇṇo taḷākamhi, nimuggovā tinindito.
53.
Cīvare piṇḍapāteca, paccaye sayanāsane;
Etesu taṇha mākāsi, mālokaṃ punarāgami.
54.
Itivuttā nusārena, paccavekkhaṇa suddhiyā;
Āmisesu hane āsaṃ, puttamaṃsu pamaṃ saraṃ.
55.
Seyyo ayoguḷo bhutto,
Tatto aggisikhūpamo;
Yañce bhuñjeyya dussīlo,
Raṭṭhapiṇḍaṃ asaññato.
56.
Itivuttaṃ nucintento, vajje dussīla bhāvato;
Sīle ṭhitova bhuñjeyya, māditta guḷakaṃ gili.
57.
Annāna matho pānānaṃ,
Khādanīyāna mathopi vatthānaṃ;
Laddhāna sannidhiṃ kariyā,
Naca parittase tāni alabhamāno.
58.
Aññāhi lābhupanisā, aññā nibbāna gāminī;
Sakkāraṃ nābhinandeyya, viveka manubrūhaye.
59.
Akatvā āmise āsaṃ,
Saddhammeyeva āsiko;
Appamatto samāraddho,
Dhammadāyaṃ labhissati.
60.
Pariyattiṃ vinā seyyaṃ, nalabhanti budhāapi;
Seyyatthikova sikkheyya, neva pūjādi kāraṇā.
61.
Bhavanissaraṇatthaṃva , sikkhe nā laggadūpamo;
Tathūpamāya sikkhanto, apāyesu patissati.
62.
Sikkhitena amānatthaṃ, nasādhu mānathaddhiko;
Mudubhāvāya sikkhitvā, damento muduko bhave.
63.
Rāgaṃ dosaṃ dhajaṃmānaṃ, sikkhantopi vivajjaye;
Daharāpi hi miyyanti, natthi vassaggato mataṃ.
64.
Saddhaṃtikkheyya buddhena, rāgaṃ asubha cintayā;
Maraṇena dhajaṃmānaṃ, dosaṃ mettāya vāraye.
65.
Etehi caturakkhehi, ganthaṃ sikkheyya saṃ vuto;
Sikkhantassehi rakkhehi, nakoci saṃkilesiko.
我來將這些巴利文詩偈完整翻譯成簡體中文: 36 戒立於廣大福德, 定達深奧等持境; 慧與四道相應時, 此為三學之所依。 37 戒以防護為特相, 摧毀惡戒為作用; 以慚愧為近因緣, 清凈即是現起相。 38 自戒護持有依怙, 難調能調無所畏; 法住立為第五德, 此為律者五種德。 39 初善感受之比丘, 僅住于戒之境界; 為得上善不退轉, 勇猛精進無懈怠。 40 以懺悔清凈之水, 洗滌一切諸罪垢; 安住清凈戒律已, 有智之人如是思。 41 正覺胸臆所生子, 佛胸中生聽教者; 生為父之繼承人, 本性即是佛子者。 42 如飲乳汁而生存, 此處所生諸子等; 飲佛法乳而生存, 佛子亦復如是住。 43 佛陀遺產有二種: 法與資具兩種別; 道智等即是法財, 四資具是物資財。 44 長久耽著物資者, 樂受王者供養等; 勝者重視正法財, 不取物質諸遺產。 45 歷經四阿僧祗劫, 百千劫中所積集; 我等雖為佛子眾, 未得正法之遺產。 46 遠離佛陀之遺產, 不得正法諸遺財; 雖為導師之佛子, 如仆食主剩餘食。 47 如善賢羅睺羅般, 勝者未授法遺產; 由於放逸不受持, 善法遺產皆失去。 48 比丘們應成為我, 法嗣而非物資嗣; 牟尼導師如是說, 悲愍聲聞諸弟子。 49 憶持佛陀此言教, 了知佛陀之所有; 遠離二種資具愛, 不作物質之繼承。 50 如旃陀羅子王位, 正法輪王之佛子; 雖為佛子無遺分, 如是應受諸譏毀。 51 從事邪命求活命, 貪求過度諸資具; 遭受重大諸損失, 虛度難得之三寶。 52 舍離在家諸欲已, 復著資具為他奴; 如渡恒河已度者, 覆沒小池受譏嫌。 53 于諸衣服與飲食, 醫藥所需臥具等; 於此莫生貪愛心, 勿重返回世間中。 54 依照如是之教誡, 觀察清凈諸資具; 斷除資具之希求, 憶念我為佛真子。 55 寧食燒紅鐵丸食, 猶如烈火熾燃時; 不應破戒無節制, 受用信眾之供養。 56 思維如是之教誡, 遠離破戒諸過患; 住戒受用諸飲食, 勿吞燒熱鐵丸食。 57 若得飲食諸物品, 及得衣服諸資具; 不應貯藏為儲積, 未得之時莫憂慮。 58 一是利養之因緣, 一是趣向涅槃道; 不應歡喜諸供養, 應當增長遠離行。 59 不作資具之希求, 唯求正法為所依; 不放逸心勤精進, 必得正法之遺產。 60 離教法者雖智者, 不得殊勝之利益; 為求勝利而學習, 非為供養等因緣。 61 為出輪迴而學習, 不應如蛭之執著; 若如彼蛭而學習, 終將墮落諸惡趣。 62 學習不應生我慢, 我慢剛強非善法; 學習應當求柔順, 調伏成就柔和性。 63 雖在學習勤精進, 應離貪嗔與我慢; 少年亦有命終時, 壽命不定長與短。 64 于佛銳利具信心, 以不凈想除貪慾; 以死隨念除我慢, 以慈心法除嗔恚。 65 以此四種防護法, 攝受學習諸經典; 以此諸多防護法, 不受任何之染污。
66.
Buddhavācampi sajjhāya, etepi manasīkara;
Vutto dhammavihārīti, ediso sāsane varo.
67.
Garūna mupadesena,
Caturakkho susīlavā;
Appassutopi pāsaṃso,
Bhiyyoyeva bahussuto.
68.
Sātaṃ sevakkhaṇevappaṃ, taṃhetvā nantādukkhanti;
Dhīro āsaṃ hane kāme, khuradhāramadhūpame.
69.
Yodha kāme sukhaṃmaññi,
Na so dukkhā vimuccati;
Mātāhi byaggha manvento,
Vacho mutto kathaṃbhayā.
70.
Tiracchā peta laddhabbe, nāsaṃ kāmasukhe kare;
Bhāyitabba sukhaṃ tañhi, tasmiṃ laggā mahātapā.
71.
Laddhā kāmasukhaṃ bālā, pamodanti napaṇḍitā;
Pasupakkhībhi laddhabbaṃ, anantadukkha kāraṇaṃ.
72.
Laddhā dhammaratiṃviññū, modanti na apaṇḍitā;
Anoma satta paribhogaṃ, bhaganissaraṇāvahaṃ.
73.
Hīnakammaṃ paṭicchannaṃ, kāmassādaṃ napatthaye;
Dhamme pītiñca pāmojjaṃ, pattheyya sādhusampato.
74.
Pariggaṇhanti yekāme, hiṃ santite tadatthikā;
Pariccattaṃ na hiṃ santi, muttaṃ vaṇṇenti sādhavo.
75.
Niccupakkamma puṭṭhopi, kāyo verīvasā nugo;
Aciraṃyeva bhūsāyī, yuttova ta mupekkhituṃ.
76.
Rakkhitopi aguttova, kāyo bhayamukhe ṭhito;
Tasmā kāya mupekkhitvā, caredhamma machambhito.
77.
Puṭṭho puṭṭhopi yaṃkāyo, bhuvi rogāsayīsayī;
Kataṃkataṃ mudhāto na, tadatthaṃ duccare care.
78.
Pāpaṃ karoti yobālo,
Puṭṭhuṃ kāyaṃ tidubbharaṃ;
Bhūmyaṃ kāyaṃ ṭhapetvāna,
Anātho so apāyiko.
79.
Verīvasā nugaṃ kāyaṃ,
Bālo poseti duccaro;
Posento niraye pakko,
Kāyo bhūmyaṃ vikāragū.
80.
Pāpaṃ mākara kāyatthaṃ, kāyo verī vasānugo;
Bhūmyaṃ sessati vekārī, pāpiko nirayaṃ gato.
81.
Amayhaṃ mayhasaññāya,
Kāyaṃ rogavasānugaṃ;
Posaṃ patto mahājāniṃ,
Nokāso dhamma mikkhituṃ.
82.
Kāyāpekkhāya nokāso,
Dhammaṃ daṭṭhuṃ rahogato;
Upekkhāyeva okāso,
Dukkhitā mha apekkhayā.
83.
Citta saṃsodhakā pakkā, kāyasaṃsodhakā navā;
Sodhe cittaṃva pakkatthaṃ, nakāyaṃ bhavabhīruko.
84.
Cittasaṅkharaṇaṃ sādhu, taṃ saṅkhataṃ pabhassaraṃ;
Nasādhu kāyasaṅkhāro, saṅkhatopyasubhova so.
85.
Sabhāva malinaṃ kāyaṃ, nimmalāya kathaṃ kare;
Āgantumalinaṃ cittaṃ, sakkā kātuṃ sunimmalaṃ.
86.
Ādhibyādhi parotāya, ajjasvevā vināsinā;
Kohināma sarīrāya, dhammāpetaṃ samācare.
87.
Sabhāvajegucchaṃ kāyaṃ, sobhetuṃnevasakkuṇe;
Cittaṃ vā laṅkataṃ sobhaṃ, sīlādi gandhavāsitaṃ.
88.
Sace bhāyatha dukkhassa, sace vo dukkha mappiyaṃ;
Mākattha pāpakaṃ kammaṃ, āvivā yadivā raho.
89.
Kilesā gantumalaṃcittaṃ, pabhassara sabhāvikaṃ;
Tadāgantumalaṃ dhova, cittaṃ dhote pabhassaraṃ.
90.
Kilesā gantumalaṃcittaṃ, upakkamena sodhaye;
Suvisuddha manāyeva, uttariṃsu bhavaṇṇavā.
91.
Kāye malamupekkhāya, citte malaṃva dhovatu;
Citte hi nimmalesanto, pūtikāyopi pūjito.
92.
Kāyarogaṃ titikkhāya, cittarogaṃ cikicchatu;
Sukhito kāyarogīpi, citte nirāmaye sati.
93.
Kāyaroge bahū vejjā, buddhuttiva manogade;
Idhāpi kāyiko santo, anantāva manorujā.
94.
Sīsadaḍḍha mupekkhāya, nibbātu rāgapāvakaṃ;
Khippaṃ asubha saññāya, niccadaḍḍhaṃ bhavebhave.
95.
Subhāya uṭṭhitaṃ rāgaṃ, asubhāya nivāraye;
Sorāgo sāditaṃ jantuṃ, catvāpāyaṃ nayissati.
我來將這些巴利文詩偈完整翻譯成簡體中文: 66 誦習佛陀之教言, 於此等法作意思; 如是稱為法住者, 此人教中最殊勝。 67 依師教授得四護, 具足清凈諸戒行; 雖少聞而應稱讚, 何況多聞更應贊。 68 樂受暫時少安樂, 此因招致無盡苦; 智者斷除欲樂希, 如蜜塗抹利刃上。 69 若人執著欲樂者, 彼不能脫諸痛苦; 如虎追逐其母親, 犢子何能離怖畏。 70 畜生餓鬼境界樂, 莫對欲樂生希求; 彼樂實應生怖畏, 執著之人受大苦。 71 愚者得欲生歡喜, 智者不應生歡喜; 禽獸亦能得此樂, 此為無盡苦因緣。 72 智者得法生歡喜, 非智之人不歡喜; 殊勝聖者所受用, 能得出離諸有果。 73 隱秘卑劣諸惡業, 不應希求欲樂味; 於法喜悅生歡喜, 善士應求此法樂。 74 執取欲樂貪求者, 彼等傷害所執物; 舍離不再加傷害, 善人讚嘆解脫者。 75 常被疾病所逼惱, 此身隨順如怨敵; 不久即當臥土中, 應當舍離生厭離。 76 守護亦是不防護, 此身住于怖畏門; 是故應當舍此身, 無畏修習正法行。 77 此身雖受諸資養, 終臥地上病所依; 為此造作徒勞功, 不應惡行養此身。 78 愚者為此難養身, 造作種種諸惡業; 此身終歸臥地上, 無依趣向諸惡道。 79 如敵隨逐此身軀, 愚者惡行養育之; 養育終墮地獄熟, 此身歸土受變壞。 80 莫為此身造惡業, 此身如敵隨逐人; 終將變壞臥地上, 造惡必墮于地獄。 81 執我所有此幻身, 隨順疾病所支配; 養育招致大損失, 無暇觀察正法義。 82 執著此身則無暇, 獨處觀察正法義; 唯有舍離生厭離, 始得觀法除痛苦。 83 凈化心者為成熟, 凈化身者為幼稚; 應凈其心求成熟, 畏有不應凈此身。 84 修治其心善美事, 心得清凈極光明; 修治此身非善事, 縱使修治不凈相。 85 本性不凈此身軀, 如何能令得清凈; 客塵所染此心識, 努力能令得清凈。 86 為病所逼此身軀, 今日即將歸滅盡; 誰為如此之身軀, 造作遠離正法業。 87 本性可厭此身軀, 不能莊嚴令美好; 唯有莊嚴此心識, 以戒等香令芬芳。 88 若汝畏懼諸痛苦, 若汝不喜諸苦惱; 莫造惡業生罪過, 無論明處或暗處。 89 煩惱客塵染污心, 本性光明極清凈; 當洗客塵諸污垢, 洗凈其心得光明。 90 煩惱客塵染污心, 以方便力令清凈; 極善清凈無垢時, 超越輪迴諸有海。 91 應舍此身諸垢穢, 唯洗心中諸污垢; 若得內心極清凈, 不凈身軀亦可敬。 92 忍受身體諸病苦, 醫治內心諸病惱; 身病雖苦心安樂, 無有煩惱得安寧。 93 身病醫者有眾多, 唯佛能治心病者; 此世身病雖眾多, 心病無量難計數。 94 舍離頭痛諸病苦, 應滅貪慾大火焰; 速以不凈之觀想, 滅除生死常燃火。 95 因凈相生起貪慾, 以不凈想令遠離; 貪慾所縛諸眾生, 必定趣向四惡道。
96.
Paṇḍitānaṃ malaṃ māno, sottukkaṃsena pākaṭo;
Mākho attāna mukkaṃse, māvibhāve sakaṃmalaṃ.
97.
Guṇaṃ paṭicca guṇīnaṃ, ahaṃmāno samuṭṭhahe;
Maraṇaṃ anucintāya, dhajaṃmānaṃ nipātaya.
98.
Eko kāyavivekesī, katvā kilesaniggahaṃ;
Vase cittavivekesī, ubho padhi vivekādā.
99.
Adiṭṭhe asute ṭhāne, vaseyya mocanatthiko;
Assādaṃhi nivāretuṃ, diṭṭhe sute tidukkaraṃ.
100.
Adiṭṭhe asute raññe, vaseyyi ndriyagopako;
Vāretuṃ visayākiṇṇe, cakkhusotaṃ tidukkaraṃ.
101.
Rāgaṃ asati uppannaṃ, santābhujena vāraye;
Bāhire rāga muppannaṃ, anto asubhacintayā.
102.
Rāgaṃ chindāti buddhāṇaṃ, saraṃ bhikkhu rahogato;
Passaṃ kāyedha jegucchaṃ, labheyyā siṭṭhamocanaṃ.
103.
Kāyaṃ asubhatopassa, kallakāleva dassanaṃ;
Moghaṃ kālaṃ nakhīyeyya, bhaveyyuṃsvepiāturā.
104.
Kāyaṃ jegucchatopassa, bālyanto paccavekkhiya;
Ādo kiñci jigucchāya, jiguccheyyāyatiṃ bhusaṃ.
105.
Kāyādinava mikkheyya, dāni kiñcipi dassanaṃ;
Āyatiṃ maggalābhāya, bhaveyya upanissa yo.
106.
Itthīna maṅgamaṅgāni, napasseyya nacintaye;
Tadāsā ubhato bhaṭṭhā, sugatyā sāsanāpica.
107.
Itthirūpa sarākaḍḍhā, bhaṭṭhā bahūva sāsanā;
Ihāpi dukkhitā hutvā, te pecca atidukkhino.
108.
Puṃmano pariyādāya, itthirūpasarā ṭhitā;
Tassama mañña mekampi, navijjateva sabbadhi.
109.
Sallape asihatthena, pisācenāpi sallape;
Āsade āsivisepi, aggikkhandhepi āsade;
Natveva mātugāmena, ekekāya supesalo.
110.
Kāmaṃ asubhacintāya, byāpādaṃ snehacetasā;
Vihiṃsaṃ karuṇāyehi, vitakkaggī tayosame.
111.
Asameta vitakkaggī, thusarāsimhi khāṇuva;
Athirā sāsane tāpī, tepacchāatitāpino.
112.
Asubhā pagame lokā, taṃ mettāyupasaṅkame;
Subhāvitāhi etāhi, jaheloke piyāpiyaṃ.
113.
Gataṭṭhitādo uppanne, vitakkaggī tayo same;
Ātāpī pahitattoti, evaṃbhūto pavuccati.
114.
Vivādappatto dutīyo, keneko vivadissati;
Tassate saggakāmassa, ekatta muparocitaṃ.
115.
Sinihappatto dutīyo, kamekā sinihissati;
Tassate mokkhakāmassa, ekatta muparocitaṃ.
116.
Purato pacchatovāpi, aparo ce navijjati;
Tasseva phāsu bhavati, ekassa vasato vane.
117.
Sukhañca kāma mayikaṃ, dukkhañca pavivekikaṃ;
Pavivekaṃ dukkhaṃ seyyo, yañce kāmamayaṃ sukhaṃ.
118.
Yoca vassasataṃ jīve, apassaṃ udayabbayaṃ;
Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.
119.
Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
Amānussī rati hoti, sammādhammaṃ vipassato.
120.
Yatoyato sammasati, khandhānaṃ udayabbayaṃ;
Labhati pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
121.
Iccuttaṃ dhammapāmojjaṃ, vivekajaṃ rasādhikaṃ;
Icchanto sīlavā bhikkhu, anivattita vīriyo.
122.
Vanā vāse vasitvāna, appicchādiguṇāvaho;
Pali bodhe samucchijja, bhāveyyevaṃrahogato.
123.
Kāye jegucchapuñjāni, rūpaṃ ruppanabhāvato;
Tassitā vedanā saññā, saṅkhārāca tatopare.
124.
Viññāṇañca imepañca, khandhā rāsatthato matā;
Tecānicca dukkhā nattā, upādā vayadhammino.
125.
Pheṇapiṇḍū pamaṃ rūpaṃ, vedanā pupphuḷūpamā;
Marīcikūpamā saññā, saṅkhārā kadalūpamā.
126.
Māyūpamanti viññāṇaṃ, dassite sabba dassinā;
Upamāhi samasse yya, pañcakkhandhe asārake.
我來將這些巴利文詩偈完整翻譯成簡體中文: 96 智者之垢為我慢, 因自高舉而顯著; 莫自高舉顯我慢, 莫彰顯己諸污垢。 97 依于功德具德者, 生起我是之慢心; 思維死亡之無常, 摧毀高舉我慢幢。 98 獨處寂靜遠離身, 調伏一切諸煩惱; 住於心寂遠離處, 二依遠離得解脫。 99 未見未聞之處所, 欲求解脫應安住; 于所見聞生歡喜, 極難調伏令遠離。 100 未見未聞曠野中, 護諸根者應安住; 諸根對境紛擾時, 眼耳難以得防護。 101 不在現前生貪慾, 以寂靜處令遠離; 外境生起諸貪慾, 內修不凈觀調伏。 102 比丘獨處憶佛教, 斷除一切諸貪慾; 觀身可厭諸不凈, 獲得殊勝解脫果。 103 觀身不凈應及時, 把握時機勤觀察; 莫虛度時生懈怠, 明日或有諸病苦。 104 觀身可厭諸不凈, 審察從初至終末; 始從少許生厭離, 后當極生厭離心。 105 觀察此身諸過患, 現今稍有所見時; 未來必得道果證, 此為殊勝增上緣。 106 女人身體諸支分, 莫見莫思生執著; 彼等兩失俱墮落, 善趣教法皆遠離。 107 為女色相所牽引, 多人墮落離教法; 此世已受諸苦惱, 來世更受大痛苦。 108 男子心意被束縛, 女色相中而安住; 無有一事能比擬, 此為最勝諸纏縛。 109 寧與持劍者談話, 寧與夜叉共言語; 寧近毒蛇與猛火, 不與端正女獨處。 110 以不凈想除貪慾, 以慈愛心除嗔恚; 以悲心除害想念, 此三覺火令寂滅。 111 未熄三種覺火者, 如稻草堆藏利刺; 于教不穩受熱惱, 后更遭受大熱苦。 112 以不凈觀離世間, 以慈心觀而親近; 善修此等諸觀想, 舍離世間愛不愛。 113 行住坐臥諸威儀, 生起三種覺火時; 精進勤奮勇猛者, 如是稱為真修行。 114 若有第二起諍論, 獨處一人誰諍論; 欲求生天樂獨處, 故讚歎獨居功德。 115 若有第二生愛著, 獨處一人誰愛著; 欲求解脫樂獨處, 故讚歎獨居功德。 116 前後左右諸方所, 若無他人相隨伴; 彼獨處者得安樂, 獨居林野最殊勝。 117 欲樂所生諸安樂, 遠離所生諸痛苦; 遠離之苦為殊勝, 勝過欲樂之安樂。 118 若人壽活滿百歲, 不見諸法生滅相; 不如一日之生命, 能見諸法生滅者。 119 入于空閑寂靜處, 比丘心意得安詳; 非人境界生喜樂, 正觀諸法實相時。 120 隨觀五蘊生滅相, 喜悅歡喜由此生; 了知此即不死法, 智者如是得安樂。 121 如是所說法喜樂, 遠離所生殊勝味; 持戒比丘若欲求, 精進不退勤修習。 122 住于林野修遠離, 少欲知足諸功德; 斷除一切遍計執, 如是獨處勤修習。 123 身為可厭諸蘊聚, 色以變壞為其相; 受想諸行亦如是, 皆為蘊聚無實體。 124 識為第五此五蘊, 智者說為蘊聚義; 無常苦空無我相, 依止生滅為其法。 125 色如聚沫不堅實, 受如水泡易消散; 想如陽焰生幻相, 諸行如芭蕉無實。 126 識如幻化無堅實, 一切遍見者所說; 以此譬喻善思惟, 五蘊無實如空花。
127.
Yāva byāti nimmissati,
Koṭilakkhātahiṃkhaṇe;
Khandhā bhijjanti hutvāna,
Aniccānāma te tato.
128.
Bhaya pīḷitato dukkhā, anattā avidheyyato;
Khandhāva honti bhijjanti, añño koci nalabbhati.
129.
Khandhā niccā khayaṭṭhena, bhayaṭṭhena dukhācate;
Anattā sārakaṭṭhena, iti passe punappunaṃ.
130.
Bhāṇūdaye kayaṃ enti, hemante patitussavā;
Rāgā mānāca sabbevaṃ, satyā niccānupassane.
131.
Sīhanādaṃ vanesutvā, saṃvejenti sasotakā;
Vehapphalāpi lokevaṃ, jinerita tilakkhaṇaṃ.
132.
Vedanādīni nāmāni, nāmarūpadvayaṃva te;
Taṇhāvijjāca kammādi, nāmarūpassa paccayā.
133.
Nāmarūpaṃ pariggayha, tato tassaca paccayaṃ;
Hutvā abhāvato niccā, udayabbaya pīḷanā.
134.
Dukkhā avasavattittā, anattātitilakkhaṇaṃ;
Āropetvāva saṅkhāre, sammasanto punappunaṃ.
135.
Pāpuṇeyyā nupubbena,
Sabbasaṃyojana kkhayaṃ;
Tampatto arahā bhikkhu,
Bhavatiṇṇo sunibbuto.
136.
Natumhaṃ bhikkhave rūpaṃ, taṃ jahethāti vuttato;
Memetanti upādānaṃ, pañcakkhandhe vināsaye.
137.
Puttā matthi dhanā matthi, iti bālo vihaññati;
Attāpi attano natthi, kutoputtokutodhanaṃ.
138.
Iccutta manucintāya, attāti atthimetivā;
Saññaṃ nāseyya khandhāva, atthīti ābhuje budho.
139.
Khandhanāsa manābhujja, mato me puttako iti;
Socanti paridevanti puttonatthi nasomato.
140.
Bhijjamānesu khandhesu, attasaññī anattesu;
Nādikāla viparitā, mahājānīyataṃ gatā.
141.
Bhijjamānesu khandhesu, laggā rattā mamāyitā;
Nārīpumādi saññāya, viparetā anādike.
142.
Nādikāla viparito, attasaññī anattani;
Bhijjamānesu khandhesu, jaha ttāti mamāyanaṃ.
143.
Abhiṇhuppattiyāyeva, bhijjamāno naññayati;
Aniccalakkhaṇaṃ channaṃ, taṃ cinteyya supaññavā.
144.
Asanteyeva laggantā, namuccanti bhavattayā;
Natthi santesu laggantā, rūpakkhandhā dike svidha.
145.
Taṇhā gijjhati metanti, māno ahanti maññati;
Diṭṭhi gaṇhāti attāti, ete papañcakā tayo.
146.
Mame ta maha mattāti, papañcānaṃ vasānugo;
Gaṇhanto bhava paṅkamhi, nimmuggova bhayānake.
147.
Name nāhaṃ naattāti, etehi vivadaṃ kare;
Vivadantāva muccanti, bhavapaṅkā bhayānakā.
148.
Name nāhaṃ naattāti, daṭṭhabbanti jineritaṃ;
Tatheva sabbadā maññe, mā papañca vasānugo.
149.
Loko vivadi buddhena, nalokena kadāciso;
Anattāti jinuddiṭṭhaṃ, loko attāti maññati.
150.
Mo lokena samo hotu,
Tassamo kiṃtaduttare;
Andhibhūto ayaṃloko,
Sambuddhassa virodhiko.
151.
Sambuddhassa vasaṃ nvetu, sanjhādi bhayatajjito;
Tabbasaṃyeva anvento, bhavatiṇṇo bhavissati.
152.
Anattāti girā saccā, attāti vacanaṃ musā;
Musāya vivade loko, buddhena sacca vādinā.
153.
Turaṅgavajagāmamhā, purime camakya kānane;
Vasatā aggadhammena, therena racito ayaṃ.
154.
Arimatteyya buddhassa,
Dhamma ssutakkhaṇe bhave;
Khīṇāsavo mahāpañño,
Puññena tena sāvakoti.
Kāyapaccavekkhaṇā
1.
Nādikāla viparita, jana bhūtattha dassino;
Dātume kantikassādaṃ, satthu pādo timānito.
2.
Sīse pilandiyā modī, sambuddha caraṇa mbujaṃ;
Sādhu tuṭṭhikaraṃ brūmi, sukāya paccavekkhaṇaṃ.
我來將這些巴利文詩偈完整翻譯成簡體中文: 127 直至消散盡滅時, 百千俱胝剎那間; 諸蘊生起復滅盡, 故稱無常即此義。 128 怖畏逼迫故是苦, 不受支配故無我; 唯有諸蘊生與滅, 更無他物可尋求。 129 諸蘊無常壞滅義, 怖畏之義即是苦; 無我即是無實義, 如是觀察復觀察。 130 如日出時露消散, 寒冬落雪復消融; 貪慾我慢亦如是, 常觀無常皆消滅。 131 野獸聞得師子吼, 皆生怖畏與驚惶; 廣果天眾亦如是, 聞勝者說三法印。 132 受等諸法為名法, 名色二法為其體; 愛無明業等諸法, 是名色法之因緣。 133 遍知名色及因緣, 無常生已覆滅盡; 生滅逼迫故是苦, 不受支配故無我。 134 三相繫於諸行法, 反覆觀察勤修習; 逐漸必得諸結盡, 達此阿羅漢寂滅。 135 次第趣向于涅槃, 斷盡一切諸束縛; 證得阿羅漢果者, 度脫輪迴得寂滅。 136 諸比丘此色非汝, 應當舍離如是說; 我我所執諸執著, 於五蘊中應斷除。 137 我有子我有財富, 愚者因此受苦惱; 自身尚且非己有, 何況子女與財富。 138 如是思維無我想, "我"與"我有"皆虛妄; 當滅此想唯諸蘊, 智者應知實相義。 139 不知諸蘊皆壞滅, 悲嘆"我子已死去"; 憂愁悲泣實無子, 亦無死者可尋求。 140 諸蘊壞滅無有我, 于無我中起我想; 無始輪迴顛倒見, 招致重大諸損失。 141 諸蘊壞滅執著愛, 執我所有生貪著; 男女等想顛倒見, 無始輪迴諸過失。 142 無始輪迴顛倒見, 無我之中生我想; 諸蘊壞滅應舍離, 我與我所諸執著。 143 因常生起不覺知, 壞滅無常之法相; 此相隱覆難了知, 具慧應當善思維。 144 執著非有不解脫, 不出三有輪迴中; 此處色蘊等諸法, 實有亦不應執著。 145 愛著執取為"我所", 慢心執著為"我是", 邪見執取為"實我", 此三戲論為根本。 146 "我所""我是""有我"等, 隨順戲論諸過失; 執取沉沒可怖畏, 生死輪迴泥沼中。 147 "非我所非我非我", 不應與此起諍論; 諍論不得解脫離, 可怖生死泥沼中。 148 "非我所非我非我", 勝者說應如是見; 常應如是善思維, 莫隨戲論自在轉。 149 世間與佛起諍論, 佛不與世間諍論; 勝者宣說無我義, 世間執著有我見。 150 莫與世間同執見, 誰能勝過佛智慧; 此世間眾皆盲暗, 與正覺者相違背。 151 應隨正覺者教導, 驚怖輪迴諸過患; 隨順勝者之教法, 必定度脫諸有海。 152 無我之語真實語, 有我之說虛妄言; 世間諍論虛妄法, 佛說真實無虛言。 153 此法由住勝法者, 上座長老所著作; 昔于馬城寺院中, (今緬甸蒲甘古城)。 154 愿于彌勒佛出世, 正法興盛之時期; 具大智慧漏已盡, 以此功德為聲聞。 身隨觀 1 無始輪迴顛倒見, 眾生不見真實義; 為令生起厭離心, 敬禮導師蓮足跡。 2 頭頂禮敬佛足蓮, 歡喜宣說此法要; 善生喜悅令滿足, 微妙身體隨觀法。
3.
Yoniso manasīkatvā, nādā viruddha maññitaṃ;
Sādhavo ta mudikkhantu, mayāpi mandabuddhino.
4.
Icchitabbāna māyattā, tesañca cayabhāvato;
Tadākārena vattitā, kāyo jeguccha puñjako.
5.
Punappunaṃva okkama, ñāṇa manto pavesiya;
Bāhiraṃva anālamba, ikkhaṇā paccavekkhaṇā.
6.
Maṃsacchanna ṭṭhirūpeva, manoja vāyu cālite;
Nārī gatāti yācintā, neva sāpaccavekkhaṇā.
7.
Saññādiṭṭhica cittañca, vipallāsā imetayo;
Ta dākārena vattanti, avijjo ttharitā bhusaṃ.
8.
Āsā viparite yesaṃ,
Vipallāsāti tematā;
Āsā āsisanā vuttā,
Taṇhāyeva sabhāvato.
9.
Asubheva subhamiti, anicceeva niccato;
Dukkheyeva sukhaṃvāti, anattaniva attato.
10.
Saññāṇaṃ dassanaṃ cintā,
Dvādasā kārato tayo;
Diṭṭhisā cādi maggena,
Sesā sesehi vajjhitā.
11.
Taṇhā tassi mametanti, māno maññi ahantica;
Yassi diṭṭhica attāti, papañcā nāmime tayo.
12.
Papañcanti saṃsāraṃ, tasmā papañcanāmakā;
Bhavayante payojentā, mokkhaṃ nādaṃsu te ciraṃ.
13.
Bhavapaṅke ni mujjantā, papañcānaṃ vasānugā;
Cirassaṃ dukkhitā honti, ārā nibbānato tiva.
14.
Name nāhaṃ naattāti, etehi vivadaṃ kare;
Bhaṇḍantā vivadantā te, nibbānato adūrino.
15.
Vipallāse papañceca, dvepiete pahātave;
Sopaccavekkhitabbe vaṃ, kāyo jegucchapuñjako.
16.
Kesā lomā nakhādantā,
Taṇhāyāpica gocarā;
Tasmā te daṭṭhukāmena,
Taṇhā nivāritā sadā.
17.
Laggikā chaviyaṃyeva, taṇhā bāhiragocarā;
Tasmā ettha tacovāha, sambuddho na bahicchaviṃ.
18.
Esā tacapariyanta, padenāpi nivāritā;
Ato chavi manālamba, tacasīva manekare.
19.
Jigucchitāni chādeti, aṭṭhi maṃsa tacādini;
Ñāṇena chindi tabbāca, tasmā chavīti vuccati.
20.
Chaviṃ chetvā tacaṃ passe,
Taṃ chetvā maṃsakādayo;
Gabbhevatthūni dīpena,
Yathā paññāpadīpiko.
21.
Jeguccho chaviyā kāyo,
Asubhova subhāyate;
Nicchavā tacamattena,
Kathaṃ subhāyate ayaṃ.
22.
Nhārubandho ṭṭhisaṅghāto, maṃsalohi ta limpito;
Chaviyāva vimoheti, tacacchanno imaṃ pajaṃ.
23.
Vaṇṇa saṇṭhāna toceva,
Gandho kāsā sayehica;
Jegucchā paṭikulyāca,
Kesānāma na mepiyā.
24.
Ekekaṃ manasīkatvā, naye nicceva mādinā;
Bhāvetabbā samārambha, yathāpaññāyate tathā.
25.
Pūritaṃ matthaluṅgassa, sīsaṭṭhipi jigucchitaṃ;
Mukha nāsakkhi kaṇṇādi, chiddā vachidda duddasaṃ.
26.
Pūti vāyu vicarita, kucchiṭṭhantāni lohitaṃ;
Pittaṃ semhañca papphāsaṃ, hadayaṃ yakanampi dhī.
27.
Anna pānaṃ manuññampi, kheḷa tinta madhopari;
Dantehi pisitaṃ svāna, vamathūva jigucchitaṃ.
28.
Yāvatāyu adhotevā, māsaye gilitaṃ ṭhitaṃ;
Kimikūla samākiṇṇe, tahimevā sitāsitaṃ.
29.
Etaṃ udariyaṃ nāma, tamhā pakkāsayaṃ gataṃ;
Dinaccaye karīsantaṃ, sā sayaṃ taṃdvayampi dhī.
30.
Pakāsetvā paveseti, annapānaṃ mahārahaṃ;
Paṭicchanno niharati, tameva nto ṭhitaṃ jano.
31.
Pavese taṃ parivato,
Nihareko raho lino;
Manuññaṃva pavīsante,
Nikkhamante jigucchitaṃ.
32.
Jeguccha paṭikulyāni, maṃsanhāru tacaṭṭhini;
Napiyāni na tuṭṭhāni, nevaitthī napūpiso.
33.
Hattha pāda mukhādīni,
Natthaññāni jigucchitā;
Tatthā kumārikā kaññā,
Mohena atthisaññitā.
我來將這些巴利文詩偈完整翻譯成簡體中文: 3 如理作意善思維, 不起違背諸妄想; 愿諸善士善觀察, 我雖智慧甚微劣。 4 不隨所欲而轉變, 彼等終歸壞滅法; 依此行相而運轉, 此身實為可厭聚。 5 智慧反覆善觀察, 內心深入善思維; 無所執著如外物, 此即正觀察之法。 6 肉覆骨架為其形, 心風推動而執行; 思維女相非正觀, 不名身體隨觀法。 7 想見與心此三者, 顛倒妄想諸過失; 隨順彼等而運轉, 為無明覆極深重。 8 希望顛倒諸過失, 此等名為諸顛倒; 所謂希望即渴愛, 渴愛即是其自性。 9 不凈謂為清凈想, 無常謂為常住想; 苦中妄計為樂想, 無我執著為我想。 10 想見與思維三者, 十二行相為其相; 邪見初道所斷除, 餘者余道得斷盡。 11 渴愛執著為我所, 慢心執著為我是; 邪見執著為真我, 此三名為諸戲論。 12 戲論即是輪迴因, 故得戲論之名稱; 令眾輪轉生死中, 長久不得解脫道。 13 隨順戲論諸過失, 沉淪生死泥沼中; 長久遭受諸苦惱, 遠離涅槃解脫道。 14 非我所非我非我, 不應與此起諍論; 若與此等起諍論, 遠離涅槃解脫道。 15 顛倒戲論此二者, 皆應斷除令遠離; 如是觀察此身體, 實為可厭穢物聚。 16 發毛爪齒諸身份, 皆為渴愛所對境; 是故欲觀察此等, 常應遠離諸渴愛。 17 執著僅在外面板, 渴愛緣取外境界; 是故世尊說面板, 不說外皮為對境。 18 此即面板之邊際, 以此詞句為遮止; 故不應取外皮相, 應如皮相善思維。 19 覆蓋可厭骨肉等, 此等皆應智慧斷; 是故名為面板者, 應以智慧善觀察。 20 割開面板觀其內, 割開見肉等諸物; 如燈照見胎中物, 智慧明燈亦如是。 21 皮覆身體極可厭, 不凈妄見為清凈; 若除面板僅肉體, 如何見為清凈相。 22 筋束骨聚為其體, 涂以血肉為莊嚴; 唯以面板生迷惑, 覆蓋令眾起執著。 23 色相形狀與觸感, 香氣所依諸處所; 可厭厭惡諸毛髮, 於我非為可愛物。 24 一一諦察善思維, 引導常以如是法; 精進修習善觀察, 隨智所見如實知。 25 充滿腦髓頭骨中, 極為可厭難堪忍; 口鼻耳等諸孔穴, 遍身處處皆可見。 26 臭穢氣息遍流行, 腹中血液諸臟腑; 膽痰肺臟並心臟, 肝臟一切皆可厭。 27 美味飲食雖可口, 涎液浸潤其上時; 牙齒咀嚼如狗吐, 極為可厭難忍受。 28 乃至壽命所住時, 胃中所食皆停留; 蟲蛆遍滿其中間, 黑白雜色皆可見。 29 此即胃中所食物, 從彼流入熟藏中; 日暮終成糞穢物, 二種藏器皆可厭。 30 顯露吞食美飲食, 隱秘排出其中物; 眾生如是內所住, 可厭之物皆如是。 31 入時眾人皆圍觀, 出時獨處暗中行; 入時視為美好物, 出時極為可厭物。 32 可厭厭惡諸身份, 肉筋皮骨皆如是; 不可愛樂不喜悅, 非男非女一切同。 33 手足口等諸身份, 無不可厭難忍受; 少女童女諸身相, 愚癡妄執為骨相。;
34.
Paccekaṃ vinibhuttesa, kesa loma nakhādisu;
Natthikaññā kumārīvā, sampiṇḍitesu sā kuto.
35.
Ākāsoyeva kāyāṅkhyo,
Tacādi parivārito;
Tathāsīsaṃ mukhaṃhattho,
Pādoru kaṭiādayo.
36.
Thambhādīsviva gehoti,
Piṇḍite svesu sammuti;
Kāyoti itthiposoti,
Saṃmuḷho tāyarajjati.
37.
Santaṃ cinteyya nāsantaṃ, santaṃ cintayato sukhaṃ;
Asantaṃ anucintento, nānādukkhehi tappati.
38.
Javatyā vijjamāneva, nāvijjā vijjamānake;
Tasmātaṃnāmako moho, taṇhāpica tadanvitā.
39.
Puṃkāyovāthīkāyovā , malāsucijigucchito;
Tassamaṃ natthigārayhaṃ, yvāmalampi malaṃkare.
40.
Natthi kāyasamoverī,
Mahānatthakaro cīraṃ;
Natthi kāyasamo vañco,
Asubhova subhāyate.
41.
Thīpuṃ saparakāyoti, passatipi napassati;
Jeguccha paṭikulyoti, sammā passati passati.
42.
Subhosubhoti maññantā,
Dhīti dhīti jinerite;
Lokālokā nadhīyesaṃ,
Bhavā bhavā vacārino.
43.
Bhiyyobhiyyova rāgaggi,
Subhosubhotipassato;
Mandomandova soaggi,
Dhīvadhīvavipassato.
44.
Bahussutopi bālova, asubhe subhamaññako;
Asubhoti vipassanto, appassutopipaṇḍito.
45.
Yoca sippāni jāneyya, satāni sahassānipi;
Kāyekajānanaṃ seyyo, yañce añña vijānaṃnaṃ.
46.
Kāyamekampi naññāmi, buddhāladdhanayo api;
Sutāca paṇḍitātyamhā, yuttoyevā tilajjituṃ.
47.
Subhatoyeva maññāmi, evaṃ jigucchitampinaṃ;
Mañca ñe paṇḍito tyāhu, alamevātilajjituṃ.
48.
Kāye asubhasaññaṃyo, nalabhāmi kadācipi;
Suladdha sugato vādo, svārahovātilajjituṃ.
49.
Kāyena saṃsarantopi, tadākāraṃ yathātathaṃ;
Bhavebhave ajānanto, mamāyitvāva taṃ cajiṃ.
50.
Kāyena saṃsarantopi, naññā kāya jiguccataṃ;
Niccupādā mamāyanto, piyāyitvāva taṃ cajiṃ.
51.
Kubhāraṃ sārasaññāya, piyāyitvāva hiṃsakaṃ;
Anantadukkha māpādiṃ, vipallāso bhavebhave.
52.
Mahājānīya pattoti, saṃvejetvā sakaṃmanaṃ;
Dirokata jinovādo, anivattita vīriyo.
53.
Adiṭṭhapubba metassa, tathākāraṃva passatu;
Kicca mañña mupekkhāya, saṃsāra bhaya bhīruko.
54.
Yañhikiccaṃ apaviṭṭhaṃ, akiccaṃ pana kayirā;
Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
55.
Yesañca susamāraddhā, niccaṃ kāyagatā sati;
Akiccaṃ te nasevanti, kicce sātata kārino;
Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavāti.
56.
Thomentā soṇṇaṃ kāyora,
Mukhakkhi tyādinā imaṃ;
Ratte muṭṭhe karontete,
Aññejane sayaṃviya.
57.
Kāyasobhya pakāsetā,
Vācā ve māradesanā;
Tadasobhya pakāsetā,
Vācā sammuddha desanā.
58.
Asubhoti jinuddiṭṭhaṃ, kāyaṃ subhoti gāhino;
Saṃmuḷhāte na muccanti, bhavā buddha virodhino.
59.
Asubhoti jinuddiṭṭhaṃ, kāyaṃ tatheva gāhino;
Paṇḍitā teva muccanti, bhavā buddhamatānugā.
60.
Sodhentelaṅkaronteva , malāsavantikāyato;
Alaṃ kāyavisodhena, bālova taṃ garuṃ karo.
61.
Gopenteva arogāya,
Kāyo rogenasaṃvase;
Gāyaguttaṃ mudhāyeva,
Cittaguttaṃva sātthakaṃ.
62.
Candanādi vilittopi,
Muttomaṇi vibhūsito;
Taṃsabhāvova sokāyo,
Vissavanto tatotato.
63.
Patiteca apatite,
Viseso natthi kiñcipi;
Kāyo cemanuñño tamhā,
Patitopi tathāsiyā.
64.
Kāyo manussajātīnaṃ, tiracchāna ttabhāvato;
Jegucchita tarohoti, dubbisodhoca dubbharo.
我來為您完整翻譯這段巴利文: 34 分別觀察時,發毛指甲等, 無有少女相,聚集更何況。 35 身體似虛空, 為皮等所覆; 如是頭面手, 腳腿與腰等。 36 如柱等成屋, 聚合成假名; 身體與男女, 迷者生執著。 37 當思所存在,不思不存在,思維存在得安樂; 若思不存在,將為種種苦所逼。 38 無明實存在,如同實有境; 是故名為癡,貪愛亦隨之。 39 或為男子身,或為女子身,不凈可厭惡; 無有勝此咎,以穢飾其穢。 40 無敵如此身, 長久造大禍; 無誑如此身, 不凈現為凈。 41 男女他人身,見而實不見; 厭惡不凈相,正見乃真見。 42 凈不凈思惟, 智者智者說; 世間非智者, 輪迴中流轉。 43 見凈不凈者, 貪火漸熾盛; 觀慧漸增者, 煩惱漸微弱。 44 多聞若愚者,不凈見為凈; 觀察不凈者,雖少聞智慧。 45 縱使通曉千百技藝, 不如如實知一身體。 46 雖得佛法教,不知此一身; 被稱為智者,實應深慚愧。 47 如是可厭身,我仍視為凈; 他人稱我智,應當深慚愧。 48 于身不凈想,從未能獲得; 善逝教已得,應當深慚愧。 49 輪迴于諸身,如實知其相; 生生不了知,執著而舍離。 50 輪迴于諸身,不知身可厭; 常起我所執,愛著而舍離。 51 重擔視為寶,愛著此害己; 顛倒諸生中,無盡苦隨生。 52 已達大智慧,警醒自心意; 佛陀教昭示,精進不退轉。 53 往昔未見此,如今當觀察; 捨棄餘事務,怖畏輪迴苦。 54 應做未完成,不應反去做; 傲慢放逸者,煩惱漸增長。 55 若能善精進,常念身念處; 不行非所應,常行應行事; 具念正知者,煩惱漸息滅。 56 讚歎金色身, 容顏眼等相; 如同他人受, 迷惑所欺誑。 57 宣說身端嚴, 此乃魔所說; 宣說身不凈, 此是佛所說。 58 佛說身不凈,執著身為凈; 迷惑不解脫,違逆佛教者。 59 佛說身不凈,如實知見者; 智者得解脫,隨順佛教者。 60 凈飾裝扮身,不凈仍流溢; 徒勞身清凈,愚者重其過。 61 守護為無病, 身與病同居; 護身徒無益, 護心方有益。 62 縱涂旃檀香, 寶珠作裝飾; 此身本性然, 處處皆流穢。 63 墮落未墮落, 二者無差別; 此身不可意, 墮落亦如是。 64 人類之身軀,較諸畜生身, 更為可厭惡,難凈且難養。
65.
Yathājātena kāyena, sakkā viharituṃ naca;
Paccahaṃ sodhanīyoca, dhovana majjanādibhi.
66.
Rattaṃ pātuṃ chaviṃ chetvā, sakkā ḍaṃsādayopinaṃ;
Chetvā maṃsa ṭṭhikādīni, dhīro nālambituṃ kathaṃ.
67.
Lagganti chavimatte ye, makkhikā sedapā yathā;
Thīpuṃ mukhādi saññāya, te pamuḷhā mahātapā.
68.
Cārī agocare kāme, laggālepe kapīriva;
Bahūhi pīḷitā rīhi, maranti atidukkhino.
69.
Rāgāriṃ dujjayaṃ jeyyuṃ, jayabhummāsubhe carā;
Sītānissita laṭukī, senakaṃva mahabbalaṃ.
70.
Kāyadhi ggocaro veso,
Jayabhūbuddha duttiyā;
Ettheva gocarā hontu,
Mābho kāme jayatthikā.
71.
Kāyā subhaṃ vipassantu, dibba kkhināpya passiyaṃ;
Āyatiṃ maggalābhāya, taṃ dassanaṃ bhavissati.
72.
Dhīcakkhunāva dhikkāyaṃ, passe na maṃsacakkhunā;
Ummilitvāva dhīcakkhuṃ, vivekaṭṭho udikkhatu.
73.
Pañcaṅgāni yathā kummo, cakkhādīni nigūhaye;
Verī labhatu mokāsaṃ, pañcadvārā arakkhitā.
74.
Cakkhurūpena saṃvāsā, rāgaputtaṃ vijāyati;
Mahānatthakaro soca, saṃvāsaṃ tena vāraye.
75.
Rūpādīsusañjantīti, sattā itthyādi saññāya;
Natveva khandhasaññāya, taṃsaññihi virāgino.
76.
Sakāyeparakāyeca ,
Āsaṃ chindeyya paṇḍito;
Āsaṃ chetvā sukhaṃseti,
Āsāya dukkhitā pajā.
77.
Dassane savane kāya,
Saṃsagge methunepica;
Nirāso sukhito hoti,
Anirāsotidukkhito.
78.
Bahīva sodhitaṃ yassa, na vanto jeguccha puñjakaṃ;
Taṃkāyaṃ asutaṃjāna, tanurāgo siyāttani.
79.
Kāyevirāga micchanto, nupasseyya tadantaraṃ;
Antodassī atappanto, labhe saṃsāramocanaṃ.
80.
Sattā sattā bahiṭṭhevā, sāraṃsāraṃ mamāyino;
Santosanto vipassanto, navānavāyatiṃbhave.
81.
Alaṃ alaṃ katvā kāyaṃ, malāmalāsavantito;
Sobhaṃ sobhaṃ naye ṭhānaṃ, manaṃ manaṃ pyalaṃ kataṃ.
82.
Saṃsaggajātassa bhavanti snehā,
Snehānvayaṃ dukkha midaṃ pahoti;
Ādinavaṃ snehajaṃpekkha māno,
Eko carekhagga visāṇa kappo.
83.
Khiṭṭā rati hoti sahāya majjhe,
Puttesuca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno,
Eko care khaggavisāṇa kappo.
84.
Vaṃso visāloyathā visatto,
Puttesu dāresuca yāapekkhā;
Vaṃsakaḷirova asajjamāno,
Eko care khaggavisāṇa kappo.
85.
Kāmaṃ kāmaya mānassa, tassacetaṃ samijjhati;
Addhā pītimano hoti, macco laddhā yadicchati.
86.
Tassace kāmayānassa, chandajātassa jantuno;
Tekāmā parihāyanti, sallaviddhova ruppati.
87.
Yokāme parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattati.
88.
Khettaṃ vatthuṃ taḷākaṃvā, gavassaṃ dāsaporisaṃ;
Thiyo bandhū puthukāme, yonaro anugijjhati.
89.
Abalā naṃ balīyanti, maddantenaṃ parissayā;
Tatonaṃ dukkhamanveti, nāvaṃ bhinna mivodakaṃ.
90.
Tasmājantu sadāsato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.
91.
Kāmato jāyate soko,
Kāmato jāyate bhayaṃ;
Kāmato vippamuttassa,
Natthi soko kuto bhayaṃ.
92.
Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;
Bhojanamhi amattaññuṃ, kusitaṃ hīna vīriyaṃ;
Taṃve pasahati māro, vāto rukkhaṃva dubbalaṃ.
我來為您完整翻譯這段巴利文: 65 與生俱來身,不可獨存活; 須日日清潔,沐浴涂擦等。 66 蚊蟲能咬破,面板飲其血; 智者如何能,依止肉骨等。 67 如蠅貪汗液,執著皮表面; 迷於男女相,大修行者失。 68 如猿著粘膠,貪慾非境界; 為多敵所逼,極苦而死亡。 69 欲賊難降服,勝境修不凈; 如鷓鴣依寒,勝大力鷹王。 70 身是智行境, 勝地佛為伴; 當住此境界, 莫求欲勝利。 71 觀身不凈相,天眼亦難見; 為得未來道,此見當成就。 72 以慧眼觀身,非以肉眼見; 開啟智慧眼,遠離而觀察。 73 如龜藏五支,收攝諸根門; 若不護五門,敵將得其便。 74 眼與色相會,生出貪慾子; 此子造大禍,應防止相會。 75 於色等諸境,起男女等想; 不起蘊想者,彼想得離欲。 76 于自身他身, 智者斷希望; 斷望得安樂, 有望眾生苦。 77 于見聞身觸, 及淫慾事中; 無望得安樂, 有望極憂苦。 78 徒凈外表者,不吐厭穢聚; 當知此身穢,減少自貪慾。 79 欲離身貪者,當觀其體內; 內觀不放逸,得脫輪迴縛。 80 眾生執外相,執著種種實; 聖者常觀察,不再有後生。 81 裝飾此身體,不凈仍流溢; 莊嚴趣向處,意念亦裝飾。 82 因交往生起諸貪愛, 隨貪愛而生此痛苦; 觀察貪愛之過患, 獨行如犀牛一角。 83 歡樂在眾伴侶中, 于子女生廣大愛; 厭離愛別離之苦, 獨行如犀牛一角。 84 如竹林枝葉紛亂, 對妻兒生諸繫縛; 如竹筍不受束縛, 獨行如犀牛一角。 85 欲求諸欲者,若得其所愿; 必定心歡喜,得其所欲故。 86 若彼求欲者,生起貪慾心; 諸欲皆衰退,如中箭受苦。 87 誰能遠離欲,如足避蛇頭; 正念能超越,世間諸貪著。 88 田地及池塘,牛馬奴僕眾; 妻眷諸欲樂,人人皆貪戀。 89 無力為力勝,眾難來壓迫; 痛苦隨之來,如破船進水。 90 是故常正念,應當遠離欲; 舍欲度暴流,如渡者棄船。 91 從欲生憂愁, 從欲生恐怖; 解脫于諸欲, 無憂何恐怖。 92 住于凈想者,諸根不防護; 飲食不知量,懈怠少精進; 魔羅勝彼人,如風倒弱樹。
93.
Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;
Bhojanamhica mattaññuṃ, saddhaṃ āraddha vīriyaṃ;
Taṃve nappasahati māro, vāto selaṃva pabbataṃ.
94.
Yathā agāraṃ ducchannaṃ, vuṭṭhi samati vijjhati;
Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.
95.
Tadevaṃ paccavekkhanti, ye te rāgaggidubbalā;
Patiṭṭhaṃ sāsane laddhā, nukkaṇṭhā nalasā ratā.
96.
Buddhāvādaṃ labhitvāpi, nāhaṃsakkā navomhiti;
Dosaṃ taṇhaṃ anāsento, paripakko kadābhave;
Puññakammaṃ akaronto, paravajjaṃ akhamanto.
97.
Kāya saṅkhārikā taṇhā, nīcānīcakarāca sā;
Cittasaṅkhārikā saddhā, uccā uccakarāca sā.
98.
Dassanīye ratā taṇhā, saddhāsvācārabhattikā;
Vikiṇṇacārikā taṇhā, saddhā visadacārinī.
99.
Manokilesikā taṇhā, sānugānanta dukkhadā;
Cittappasādikā saddhā, attānuga sukhāvahā.
100.
Taṇhā saddhāna miccevaṃ, visesaṃ jāna tatvato;
Ñatvā taṇhaṃ vināseyya, saddhaṃbhāveyya cetasi.
101.
Ucchukaṃ yantapattampi, sañcuṇṇitampi candanaṃ;
Madhuraṃva sugandhaṃva, mettiva hiṃsitopi saṃ.
102.
Attacchedampi vāseti, sugandheniva candanaṃ;
Santo mettāsugandhena, attahiṃsampi vāsaye.
103.
Kadācipi na duggandhi, sukkhaṃ cuṇṇampi candanaṃ;
Tatheva dukkhapattopi, na santo pāpakārako.
104.
Khame vajjaṃ kareyyatthaṃ, buddhakhanti manussaraṃ;
Mettātintena verīpi, nupanāho siyattani.
105.
Nagacchati ta makkoso, mamevā natthakārako;
Iti ñatvāva sappañño, neva kkoseyya kiñcanaṃ.
106.
Akkoso maṃ naāgacche,
Tassevā natthakārako;
Iti ñatvā titikkheyya,
Na paccakkosanaṃ kare.
107.
Akkosaka nayaṃ gaṇhi,
Paccakkoso na so varo;
Budho taṃ nānugāheyya,
Mā sova pāpiyo bhave.
108.
Taṇhāvijjāca mūlādve, saṃsāravisapādape;
Sabbhatti saddhammassutaṃ, dveyeva madhurā phalā.
109.
Sodhe citta mupakkamma, suddhaṃ upakkamena taṃ;
Vahe sukhaṃ asaṅkheyyaṃ, dukkhaṃ asodhitaṃ mali.
110.
Sodhitaṃ sugatiṃneti, duggatiṃva asodhitaṃ;
Cittaṃ sodhetu mālimpe, rāgadosa malehi taṃ.
111.
Dosejā nāsitā yena,
Sāsanevatthi sonayo;
Natthaññattha tamādāya,
Budho nāsetu taṃdvayaṃ.
我來為您完整翻譯這段巴利文: 93 住于不凈想,諸根善防護; 飲食知節量,信心勤精進; 魔羅不勝彼,如風吹巖山。 94 如覆蓋不善,雨水滲透屋; 如是未修心,貪慾得滲入。 95 如是常思惟,貪火已衰弱; 得立於教法,無倦樂精進。 96 雖得佛教法,不言我新學; 不除貪與嗔,何時得成熟; 不修諸福業,不忍他人過。 97 身行生貪慾,使人趣下劣; 心行生信心,令人向高處。 98 貪愛樂可見,信樂善行敬; 貪慾行散亂,信心行清凈。 99 貪慾污染心,隨逐無盡苦; 信心令心凈,隨順生安樂。 100 貪慾與信心,如實知差別; 知已滅貪慾,心中修信心。 101 甘蔗入壓榨,旃檀磨成粉; 仍甜仍芳香,慈心遭害同。 102 如栴檀香氣,能熏自砍傷; 聖者慈心香,薰染害己者。 103 旃檀雖乾粉,永遠不惡臭; 聖者遭困厄,亦不行惡事。 104 忍恕過修善,憶念佛忍辱; 慈心浸潤故,于敵不懷恨。 105 辱罵不及我,徒自造惡業; 智者知此理,不應辱罵人。 106 辱罵不及我, 徒自造惡業; 知已應忍耐, 不作反辱罵。 107 勿取辱罵者, 反罵非殊勝; 智者不隨之, 莫成更惡者。 108 貪慾無明根,輪迴毒樹生; 善法正法聞,二者甘美果。 109 精勤凈此心,以勤得清凈; 無量樂隨生,垢心生諸苦。 110 凈心趣善道,不凈趣惡道; 應凈垢穢心,除貪嗔污染。 111 嗔恨已除者, 教中有此法; 他處無此法, 智者除二者。
112.
Ranakunavāsi katāvāse, daguṃcetī puratthime;
Vasatā aggadhammena, therena racito ayanti.
112 住于東方達貢寺(位於拉納庫納瓦), 長老依最上法,造此偈頌竟。