B040709Caturārakkhadīpanī(四護衛燈)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Caturārakkhadīpanī

Kāyapaccavekkhaṇā

  1. Dussīlakathā,

  2. Sīlānisaṃsakathā,

  3. Anūsāsanakathā,

  4. Āvāsikācārakathā,

  5. Paccayanissaggakathā,

  6. Pātimokkhakathā,

  7. Dāyakovādakathā,

Paṇāmapaṭiñā

1.

Cakkavāḷa nahutā ga, devāli gaṇa cumbito;

Buddha pādambujo ṭhātu, sīse dayā tigandhajo.

2.

Nanta cakkavāḷa bbhugga, guṇa sanniccitaṃ jinaṃ;

Vande tappūjitaṃ dhammaṃ, tajjaṃ saṅghañca nimmalaṃ.

3.

Vakkhāmi caturārakkhaṃ, sambuddha vacana nvayaṃ;

Appamādāvahaṃ etaṃ, sottabbaṃ bhavabhīruhi.

4.

Buddhānussati maraṇā, bhubhā mettāca bhāvanā;

Appamādāya ārakkhā, catasso mānitā sataṃ.

  1. Buddhānūssati bhāvanā,

  2. Maraṇassati bhāvanā,

  3. Asubha bhāvanā,

  4. Mettā bhāvanā,

5.

Buddhovādaṃ saritvāva, maccubbiggā sukhesino;

Sītā sītataraṃ yanti, subhamettambusi-ṭṭhitā.

6.

Maraṇaggi vāraṇambu, sambuddhavacanaṃ yidaṃ;

Bahū tadaggi santattā, sītāvāsuṃ tadambunā.

7.

Saddhaṃ buddhena tejetvā, mānaṃ maraṇacintayā;

Asubhāya hane rāgaṃ, dosaṃ mettāya paññavā.

  1. Buddhānussati niddesa

1.

Arahaṃ sammāsambuddho, vijjakkhi caraṇappado;

Sugato sugado satthā, sabbaññū bhagavādamo.

2.

Ārakattārihantattā , pāpākārakatoraho;

Hata cakkārato pūjā, rahattā cārahaṃ name.

3.

Samutte jiya gihīnaṃ, anupubbikatho jino;

Adāsi paramaṃ tuṭṭhiṃ, saccāni dassayaṃ divā.

4.

Bhikkhūnaṃ paṭhame yāme, pāyesi amatāgadaṃ;

Jātikhettāga devānaṃ, kaṅkhacchedo sa majjhime;

5.

Ādo phalasukhaṃ vedi, majjhe seyya makā jino;

Veneyyo lokanaṃ ante, pacchimepi tidhā kate.

6.

Khedaṃ agaṇayaṃ nātho, pañca buddhakataṃ vahaṃ;

Satthasiddho paratthaṃva, byāvaṭo sumahādayo.

7.

Caṅkamitvā nisīditvā, rattiṃdivañca jhāyituṃ;

Supituṃ majjhayāmeva, buddho bhikkhūna movadi.

8.

Nāla mālasituṃ tassa, mahāvīrassa sāsane;

Pamādāya munindassa, kataññū sādhu sammato.

9.

Anaññātassa ñātāya, apattassaca pattiyā;

Ārabhetuṃva no yutto, appamatto rahogato.

10.

Ārabbhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

11.

Yo imasmiṃ dhammavinaye, appamatto vihissati;

Pahāya jāti saṃsāraṃ, dukkhassantaṃ karissati;

12.

Iti uyyojanaṃ mhākaṃ, muttassa muttiyā saraṃ;

Nayuttova pamādāya, mahādayassa satthuno.

13.

Suttena dubbitakkena, akicca karaṇenavā;

Mogha kālakkhayo mando, dukkhassantaṃ kathaṃkare.

14.

Ākāsaṃ cakkavāḷañca, sattā buddhaguṇā pica;

Anantānāma cattāro, paricchedo navijjati.

15.

Yathāpi nabha mākāsaṃ, aṅgularajjuyaṭṭhibhi;

Minetuṃ neva sakkoti, evaṃ kenaci tagguṇaṃ.

  1. Maraṇassatiniddesa

1.

Maraṇassati micchanto, tāva buddhavaco suṇa;

Avikkhittena cittena, sambuddha vacanaṃ hidaṃ.

2.

Animitta manaññātaṃ, maccānaṃ idha jīvitaṃ;

Kasirañca parittañca, tañca dukkhena saṃyutaṃ.

3.

Na hi so pakkamo atthi, yena jātā namiyyare;

Jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino.

4.

Phalāna miva pakkānaṃ, pāto patanato bhayaṃ;

Evaṃ jātāna maccānaṃ, niccaṃ maraṇa to bhayaṃ.

5.

Yathāpi kumbhakārassa, katā mattikabhājanā;

Sabbe bhedapariyantā, evaṃ maccāna jīvitaṃ.

我來為您完整翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 四護衛開示 身體觀察 1. 惡戒品 2. 持戒功德品 3. 教誡品 4. 住處行為品 5. 資具舍離品 6. 波羅提木叉品 7. 施主教誡品 敬禮偈 1 遍滿無數世界,為天眾所頂禮; 愿佛足蓮花住,慈悲三香頭頂。 2 無邊世界普照,功德圓滿勝者; 我禮所尊正法,及清凈僧伽眾。 3 今說四種護衛,隨順佛陀教言; 此為不放逸因,怖輪迴者當聞。 4 佛隨念與死念,不凈與慈心修; 此四種護所持,智者常所尊重。 佛隨念 死隨念 不凈觀 慈心觀 5 憶持佛陀教誨,怖死樂求安樂; 依止凈慈二水,得清涼又清涼。 6 死亡之火能滅,此即佛陀言教; 多人為火所燒,得此法水清涼。 7 以佛激發信心,以死思維降慢; 以不凈除貪慾,以慈心除嗔恚。 佛隨念解說 1 阿羅漢正等覺,明行足善逝者; 善說導師世間解,無上士調御者。 2 遠離煩惱故名,應供破惡業故; 破輪迴受供養,應受供故禮敬。 3 次第開示教化,使在家眾歡喜; 示現四聖諦法,令得最上喜悅。 4 初夜為諸比丘,開示甘露法藥; 中夜為生處天,斷除疑惑之網。 5 初得果報之樂,中夜安臥勝者; 為攝化眾生故,后夜分三時分。 6 世尊不計疲勞,行持五佛常法; 善巧度眾圓滿,大悲心恒相續。 7 經行與安坐中,日夜常入禪定; 中夜時分小寐,佛為比丘開示。 8 在大雄師教法,不應放逸懈怠; 牟尼恩師知恩,善士所共稱讚。 9 為知未知之法,為證未證之果; 應當精進努力,遠離放逸獨處。 10 精進勤勉修行,依教奉行佛法; 摧毀死魔軍隊,如象摧破草屋。 11 若人於此法律,不放逸而安住; 斷除輪迴生死,必當到達苦邊。 12 如是勸勉我等,解脫者為解脫; 不應放逸懈怠,大悲導師教誨。 13 昏沉惡尋思惟,或作無益之事; 愚者虛度時光,何能到達苦邊。 14 虛空與世界圈,眾生與佛功德; 此四稱為無邊,不能測知邊際。 15 猶如虛空廣大,以尺指繩難量; 如是佛之功德,無人能知邊際。 死隨念解說 1 欲修習死隨念,且聽佛陀教誨; 專注無散亂心,諦聽如來聖教。 2 此世間眾生命,無相亦難知曉; 艱難又短促性,與諸苦相應故。 3 不存在任何法,能令生者不死; 乃至老年而死,眾生皆是如此。 4 如同成熟果實,朝夕恐有墜落; 如是已生眾生,常有死亡怖畏。 5 猶如陶師所造,泥制諸多器皿; 終必趨向毀壞,眾生命亦如是。

6.

Daharāca mahantāca, yebālā yeca paṇḍitā;

Sabbe maccuvasaṃ yanti, sabbe maccuparāyanā.

7.

Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;

Napitā tāyate puttaṃ, ñātivāpana ñātake;

8.

Pekkhataññeva ñātīnaṃ, passa lālappataṃ puthu;

Ekamekova maccānaṃ, go vajjhoviya niyyati.

9.

Eva mabbhāhato loko, maccunāca jarāyaca;

Tasmā dhīrā nasocanti, viditvā loka pariyāyaṃ.

10.

Aññepi passa gamane, yathā kammupage nare;

Maccuno vasamāgamma, phandantevidha pāṇino.

11.

Yena yenahi maññanti,

Tatotassa hi aññathā;

Etādiso vinābhāvo,

Passa lokassa pariyāyanti.

[Sulla sutte vuttaṃ.]

12.

Yathāpi selā vipulā,

Nabhaṃ āhacca paccatā;

Samantā anupari yeyyuṃ,

Nippothentā catuddisā.

13.

Evaṃ jarāca maccuca,

Adhivattanti pāṇine;

Khattiyebrāhmaṇe vesse,

Sudde caṇḍāla pakkuse;

Nakiñci parivajjeti,

Sabbamevā bhimaddati.

14.

Na tattha hatthi naṃ bhummi, na rathānaṃ napattiyā;

Na cāpi mantayuddhena, sakkā jetuṃ dhanenavā.

15.

Tasmāhi paṇḍito poso,

Sampassaṃ attha mattano;

Buddhe dhamme ca saṅgheca,

Dhīro saddaṃ nivesaye.

16.

Yo dhammacārī kāyena, vācāya uda cetasā;

Idhevanaṃ pasaṃsanti, paccasagge pamodatīti.

[Pabbatū mama sutte vuttaṃ.]

17.

Yathā vārivaho pūro, vahe rukkhe pakūlaje;

Evaṃ jarāmaraṇena, vuyhante sabba pāṇino.

18.

Daharāpi hi miyyanti,

Narāca athanāriyo;

Tattha ko visāseposo,

Daharo mhītijīvite.

19.

Sāya meke nidissanti, pāto diṭṭhā bahujjanā;

Pāto eke nadissanti, sāyaṃ diṭṭhā bahujjanā.

20.

Ajjeva kiccaṃ ātappaṃ, ko jaññā maraṇaṃ suve;

Nahi no saṅkaraṃ tena, mahāsenana maccunāti.

[Jātakesuvuttaṃ.]

21.

Natthetthañño nusāsanto, sayaṃvattāna movada;

Jineritā nusārena, bhikkhu saṃsāra bhīruko.

22.

Ahivāpi maṃ ḍaṃseyya, aññepi visadhārino;

Apiyāpica ghāteyyuṃ, uppajjeyyuṃ rujāpime.

23.

Maccusenā vudhāsaṅkhyā, bāhirajjhattu paddavā;

Tehāyu pīḷitaṃchejjaṃ, marissa majjavā suve.

24.

Aḷakkā hi gavādīhi, corādīhi arīhipi;

Abhiṇha sannipātehi, rujā chanavutīhipi.

25.

Bahūna mupakārehi, annodakādikehipi;

Marissaṃ pīḷito niccaṃ, nirujjheyyāyu ajjavā.

26.

Bahvāvudhe visajjeti, nilleṇaṃ maccuniddayo;

Vasantaṃ bhavasaṅgāme, namutto koci āvudhā;

27.

Mahabbalā mahāpaññā, mahiddhikā mahaddhanā;

Namuttā sammāsambuddho, sabbalokādhipo api;

28.

Mayā samā navā vuddhā, tadāvudhehi te matā;

Tathā hampi marissāmi, leṇaṃ puññaṃva me kataṃ.

29.

Pathabyāpādayo dhātthū,

Āhārā bhojanādayo;

Sītuṇha mutunāmetaṃ,

Dosā pittasemhānilā.

30.

Dhātvāhāru tudosānaṃ, samatte vāyu tiṭṭhati;

Visame taṅkhaṇaññeva, chejja mappaṃ parādhinaṃ.

31.

Dhātvā hārutu dosānaṃ, visamā svepyakallako;

Ussāhe kallakāleva, kiṃkareyyaakallako;

32.

Uppajjeyyuṃ rujā svepi, asāto dukkhamā kharā;

Puretaraṃva ārabbhe, māpacchā anutāpanaṃ.

33.

Sattānaṃ nīcakammānaṃ, saraṇopi bhayaṅkaro;

Nīcānīcaṃ najānāmi, maraṇāsannatampica.

34.

Kamma pīḷita sattānaṃ, taṅkhaṇampi bhayubbhavo;

Mareyya majjavā svevā, nayuttova pamajjituṃ.

35.

Puññakkhīṇā pajā khippaṃ, ahetunāpi nassaye;

Suddhacitto marissāmi, na kiliṭṭhena cetasā.

我來為您翻譯這段巴利文: 6 無論少或長者,不論智者愚人; 皆為死所制伏,一切趨向死亡。 7 當彼等被死攝,趣向他世界時; 父不能護其子,親屬不護親眷。 8 眾親眷目睹時,看他們悲嘆時; 眾生一個個去,如牛被牽屠場。 9 如是世間為此,死亡與衰老害; 智者知世道理,是故不生憂愁。 10 且看其他眾生,隨業力而流轉; 來到死王勢力,此眾生皆戰慄。 11 無論如何思維, 實際全然相異; 如是別離本性, 觀看世間道理。 [如經中所說] 12 譬如廣大山峰, 高聳直達天際; 從四方碾壓來, 遍滿一切方位。 13 如是老與死亡, 壓迫諸眾生等; 剎帝利婆羅門, 吠舍首陀羅等; 不放過任何人, 一切皆被摧毀。 14 象軍於此無用,戰車步兵亦然; 咒術戰鬥財富,皆不能勝彼敵。 15 是故具慧丈夫, 觀察自身利益; 于佛法與僧伽, 智者應生凈信。 16 以身語及意,如法而行持; 現世得稱讚,來世得歡喜。 [如山經中所說] 17 如洪水氾濫時,沖沒岸邊樹木; 如是老與死亡,沖沒諸眾生等。 18 少年亦會死去, 男女皆不例外; 誰能于生命中, 確信我尚年少。 19 傍晚見眾人在,清晨已不見彼; 清晨見眾人在,傍晚已不見彼。 20 今日當勤精進,誰知明日死期; 與彼大軍死王,實無談判餘地。 [如本生經中所說] 21 此中別無教師,自己教導自己; 隨順勝者教誨,比丘怖輪迴者。 22 或為毒蛇所咬,或為毒物所傷; 或為敵人所殺,或諸病痛生起。 23 死魔軍無數種,內外諸災患等; 壽命為此逼迫,今明必當死去。 24 或為狗等所傷,或為盜賊敵人; 或為頻繁聚集,九十六種病痛。 25 雖有諸多資具,飲食等資養物; 常被逼迫而死,今日命根斷絕。 26 無情死魔放出,眾多無量武器; 住于生死戰場,無人能免此難。 27 大力具大智慧,具大神通財富; 正等覺世間主,亦不能免此難。 28 與我同等長幼,為彼武器所殺; 我亦必當死去,唯福德為護refuge。 29 地等諸大種性, 飲食等諸滋養; 寒熱等氣候性, 膽痰風等病患。 30 大種食物諸病,平衡則命存續; 不平衡即剎那,斷絕此依他命。 31 大種食物諸病,不平即成病患; 健康時當精進,病時何能作為。 32 明日或生病痛,不適逼迫苦惱; 應當及早精進,莫後生諸憂悔。 33 造作惡業眾生,憶念亦生怖畏; 我不知善惡業,死期亦復如是。 34 為業所逼眾生,剎那亦生怖畏; 今明必當死去,不應放逸懈怠。 35 福盡眾生速滅,即便無因亦盡; 我當以凈心死,不以染污心亡。

36.

Upacchedāpi me santi, bhavābhavacitā bahū;

Chejjaṃ tehāyu ajjāpi, sādhvāsumārabhe mataṃ;

37.

Kammā parādha sattānaṃ, vināse paccupaṭṭhite;

Anayo nayarūpena, buddhimākamya tiṭṭhati.

38.

Maraṇāsanna taññeva, cinteyya paññavā sato;

Evaṃ cintayanto santo, napāpaṃ kattu mussahe.

39.

Maraṇāsanna taññeva, cinteyya buddhasāvako;

Evaṃ cintayanto santo, kadācipi anuṇṇato.

40.

Addhāga maraṇaṃ pañño, puretaraṃva cintaye;

Kare kātabba kammañca, evaṃ so nānusocati.

41.

Maraṇāsanna saññī so, appamatto vicakkhaṇo;

Pattepi maraṇe kāle, na sammuḷho nasokavā.

42.

Maraṇā sannasaññī so, sodheti attano malaṃ;

Nimmalena cuto bhikkhu, natvevā pāya gāmiko.

43.

Sati āsanna maraṇe,

Dūrasaññī pamāda vā;

Yo karoti akātabbaṃ,

Tadā so atisocati.

44.

Sati āsannamaraṇe, dūrasaññī pamādavā;

Ākiṇṇo pāpadhammehi, pajjhāyi dummano tadā.

45.

Sati āsanna maraṇe, duṭṭho dosoti thaddhavā;

Abhinandati sādeti, tadāso atidukkhito.

46.

Sati āsannamaraṇe, tuvaṭaṃ na cikicchati;

Sañciccāpatti māpanno, tadā so paridevati.

47.

Sati āsanna maraṇe, gihīhi navakehica;

Saṃsaṭṭho na nulomehi, svativassu mukho tadā.

48.

Sati āsanna maraṇe, kuhako kuladūsako;

Micchājīva samāpanno, dunnimittova so cuto.

49.

Sasokī sahanandīca, dukkhe dukkho sukhe sukho;

Gihikammesu ussukko, passaṃ gijjhakūṭaṃ cuto.

50.

Marissanti anāvajja, kilesātura pīḷito;

Kimikhajjavaṇo sāva, bhanto kiṃ sugatiṃ vaje.

51.

Marissanti anāvajja, dhuradvayaṃ na pūrati;

Ganthaṃ vipassanaṃ tandī, kāruññoyeva so cuto.

52.

Marissanti anāvajja, kilesānaṃ vasānugo;

Sambuddhā-ṇaṃ vītikkanto, kāruñño natthi tassamo.

53.

Marissanti anāvajjaṃ, dhanamesī adhammato;

Puññe cintāpi nuppajji, nirayaṃ so manaṃ gato.

54.

Mareyyanti anāvajjaṃ, dhanaṃ cini adhammato;

Citaṃ citaṃ ihevetaṃ, tasmiṃgiddho sa pettiko.

55.

Atthā gehe nivattante, susāne mittabandhavā;

Sukataṃ dukkataṃ kammaṃ, gacchanta manugacchati.

56.

Mareyyanti anāvajjaṃ, ihatthaṃ vā nuyuñjati;

Samparāya manapekkho, sujuṃ vā pāyagāmiko.

57.

Mareyyanti samāvajja, dhammato dhana mesati;

Puññakārī suladdhena, maraṇepi sa modati.

58.

Pañcasīla sadārakkho, yathābalañca dāyako;

Kāle uposathāvāso, so niccaṃ sugatiṃ vajje.

59.

Dhovāpattimalaṃ khippaṃ, maccu addhā gamissati;

Micchāvitakka mucchijja, kara kātabbabhāvanaṃ.

60.

Atikkantā bahū ratyo, khepetvā mama jīvitaṃ;

Mandāyunā pamādena, yutto viharituṃ kathaṃ.

61.

Hāsantaṃ nandi mattānaṃ, maccusandhīhi tacchaye;

Kucchi meyyacuto ajja, ko hāsananditabbako.

62.

Maccusenāvudhā saṅkhyā, maraṇābhimukho ahaṃ;

Accāyitabba kālo yaṃ, ikkhitabba mudikkhatu.

63.

Puremarāmi daṭṭhabbaṃ,

Dakkheyyaṃ maccu essati;

Accāyitabba kālo yaṃ,

Nokāso hāsatuṭṭhiyā.

64.

Ākiṇṇamaccusenānaṃ , ajja svevā vināsinaṃ;

Addhā pahāya gāmīnaṃ, kiṃ pamāda vihārinā.

65.

Khaṇamattova paccakkho, ajja svevā atissati;

Samparāyo atidīgho, paramparo anantiko.

66.

Khaṇamattova paccakkho, maccunā taṃ jahissati;

Pahāya gamanīye-smiṃ, mahussāho niratthako.

我來為您翻譯這段巴利文: 36 我有諸多斷絕,生死相續眾多; 今日命當斷絕,善哉速修死念。 37 眾生業障重時,滅亡已現在前; 非道現為正道,迷惑眾生智慧。 38 具慧正念之人,應當思維死近; 如是思維之人,不敢造作惡業。 39 佛陀的聲聞眾,應當思維死近; 如是思維之人,永不生起傲慢。 40 智者定知死亡,應當及早思維; 應作之事速作,如是不生憂悔。 41 常念死亡臨近,不放逸具智慧; 臨終之時到來,不迷惑不憂愁。 42 常念死亡臨近,清凈自身垢染; 比丘無垢命終,決不墮惡道去。 43 死亡已經臨近, 遠想放逸之人; 造作不應作事, 彼時生大憂惱。 44 死亡已經臨近,遠想放逸之人; 為惡法所纏繞,彼時心懷愁苦。 45 死亡已經臨近,嗔恚頑固之人; 歡喜生貪著時,彼時極受痛苦。 46 死亡已經臨近,不速求醫治療; 故意犯戒過失,彼時生大悲泣。 47 死亡已經臨近,與在家新學人; 親近不如法事,彼時極為憂惱。 48 死亡已經臨近,欺詐污家之人; 邪命為生活者,如惡兆而命終。 49 有憂有歡喜,苦時苦樂時樂; 熱衷俗家事,見鷹峰而終。 50 將死無所依,煩惱病所逼; 如蟲蛀瘡痛,迷亂何得善趣。 51 將死無所依,二擔皆未滿; 經教與觀修,怠惰而命終。 52 將死無所依,隨順諸煩惱; 違背佛教誨,無有比此悲。 53 將死無所依,非法求財富; 善念亦不生,彼意趣地獄。 54 將死無所依,非法積財富; 此處所積聚,貪著成餓鬼。 55 財物留家中,親友止墓地; 善惡諸業行,隨逐其所往。 56 將死無所依,不修現世利; 不求來世益,直趣惡道去。 57 將死當警惕,如法求財富; 修福善獲得,臨終亦歡喜。 58 五戒護妻子,隨力行佈施; 適時修齋戒,常得生善趣。 59 速洗罪垢污,死必定來臨; 斷除邪分別,修習應作業。 60 已過許多夜,消耗我生命; 壽短復放逸,如何得安住。 61 歡喜貪著時,死魔來切割; 今日命將終,何須喜貪著。 62 死軍武器眾,我面對死亡; 時機已過去,應觀者當觀。 63 未死應當見, 死必定來臨; 時機已過去, 無暇喜歡樂。 64 死軍眾圍繞,今明必滅亡; 必定舍離去,何須住放逸。 65 現前僅剎那,今明即逝去; 來世極長遠,相續無窮盡。 66 現前僅剎那,死魔將舍離; 必定當遠離,大勤無意義。

67.

Samparāyo atidīgho, apātheyye suduttaro;

Mahussāhena kātabbo, tadattho dīghadassinā.

68.

Saddhā bandhatu pātheyyaṃ, tadesanaṃ iheva hi;

Bhavantare nalabbheyya, apātheyya tidukkhito.

69.

Saṃsāra taraṇatthāya, maholumpāni bandhatha;

Bhāvanā dāna sīlehi, tivittiṇṇo bhavaṇṇavo.

70.

Bhuñjaṃ bhuñjaṃ janaṃ kāme,

Kālākālā-budhontako;

Kantekanteti maṃsāso,

Pivaṃpivaṃva kaṃ migaṃ.

71.

Kāme kāmesanāyeyya,

Kālokālo mateṭṭhiyā;

Pūre pūretabbaṃ dhammaṃ,

Addhā addhāna saṃsaraṃ.

72.

Mareyyanti anubbiggo, pāpakaṃ kattumussahe;

Kareyya hāsanandiñca, cāpallañca pamāda vā.

73.

Mareyyamiti saṃviggo, leṇameva gavesati;

Na hāsi nevanandīca, na cāpallo kadācipi.

74.

Accuṭṭhita rujaggīhi, accāyāse bhayānake;

Nosadhe maraṇāsanne, katapuññaṃva sāta-daṃ.

75.

Ñātisaṅghā viyojentā, maraṇanta bhusāturā;

Sabbaṃ pahāya gantāpi, nanditabbāni puññino.

76.

Passantā sunimittāni, pākaṭāni sakammunā;

Sukhanti maraṇe kāle, numodantā katānica.

77.

Sāta-dātāni puññāni, evaṃ mahabbhaye api;

Sugatiṃ lahunetāni, kātabbāni puretaraṃ.

78.

Devadūte pakāsetvā, yamapuṭṭho sayaṃkataṃ;

Puññaṃ sarati ce satto, tadeva sugatiṃ vaje.

79.

Pāpa kaḍḍhampi niraye, manaṃ dukkhagataṃ pajaṃ;

Dukkhā moceti yaṃpuññaṃ, sadā kātabbameva taṃ.

80.

Pahāyakaṃva puññañhi, pahātabbaṃva pāpakaṃ;

Taṃ padīpandhakāraṃva, dvayaṃ otvā khukaṃ viya.

81.

Ñātisaṅghā viyojentā, maraṇanta bhusāturā;

Sabbaṃ pahāya gantāro, bhayānakāni pāpino.

82.

Passantā dunnimittāni, pākaṭāni sakammunā;

Maraṇe atidukkhanti, nutāpentā katānica.

83.

Paṭipīḷāni pāpāni, evaṃ mahabbhaye sati;

Duggatiṃ lahunetāni, yuttova parivajjituṃ.

84.

Devadūte pakāsetvā, yamarājena pucchito;

Pamādassanti cikkhanto, mahaggimhi turaṃ pati.

85.

Puññaṃ akarivā māvā, yamarājinda pucchito;

Pamādassanti cikkhanto, mahādukkhaṃ turaṃ gami.

86.

Pāpaṃ akarivā māvā, pucchito yamasāminā;

Pamādassanti cikkhanto, tattaṃ guḷaṃ turaṃ gili.

87.

Jātamattā tijiṇṇāca, āturāca matā vudhā;

Devadūte ime pañca, disvā saṃviggataṃ vaje.

88.

Coditā devadūtehi, ye pamajjanti mānavā;

Te dīgharattaṃ socanti, hina kāyū pagānarā.

89.

Dhuradvaya manārabbha, gihikammādike rato;

Kathaṃ gijjhakūṭaṃ sesaṃ, petāvāsaṃ atissati.

90.

Pariyatti masikkhanto,

Nāraddho paṭipattiyaṃ;

Alaso dubbitakko so,

Kiṃ taṃselaṃ atissati.

92.

Mocanatthāya pabbajja, saṃkiliṭṭhā pamādino;

Sugatyāpica te bhaṭṭhā, atidūrāva muttito.

93.

Sīdanteva jale khittā, silā mahāva khuddakā;

Patanti khuddakenāpi, apāyaṃ pāpa kammunā.

94.

Patantā khuddakeneva, bahūhi puna pīḷitā;

Mokkhokāsaṃ navindanti, pāpaṃ khuddampi nācare.

95.

Jegucchitthūdarāgamma , punāpi tattha niccagū;

Dukkhāti dukkha saṃkiṇṇo, haṭṭhuṃ tuṭṭhuṃ nasakkuṇe.

96.

Atibyāpiguṇo puñño,

Mahāyaso sirindharo;

Kucchiyaṃ retasi vāso,

Atīva lajjitabbako.

97.

Maccudukkhaṃ khaṇaṃyeva, atidukkhaṃ taduttari;

Mātugāmudare sandhi, patiṭṭhānaṃ bhayānakaṃ.

98.

Maccudukkhaṃ khaṇaṃyeva, atidukkhaṃ cirattanaṃ;

Āma pakkantare sandhi, patiṭṭhānaṃ bhayānakaṃ.

我來為您翻譯這段巴利文: 67 來世路極長,無資糧難度; 應以大精進,遠見修資糧。 68 以信綁資糧,此處得教示; 他生難再得,無資極痛苦。 69 為度輪迴故,當結大筏船; 以修施戒行,渡過有海洋。 70 貪慾享受者, 不知時非時; 如食肉貪味, 如鹿飲渴死。 71 欲求諸欲者, 不知時非時; 應修應行法, 長遠輪迴中。 72 不怖將死者,敢作諸惡業; 生喜與歡樂,輕浮又放逸。 73 怖畏將死者,唯尋求依怙; 不喜不歡樂,永不起輕浮。 74 病苦火熾盛,極度可怕時; 死亡已臨近,唯福能安樂。 75 親族相別離,死苦極煎熬; 雖舍一切去,福德者歡喜。 76 見諸善瑞相,自業已顯現; 臨終時安樂,歡喜所作業。 77 安樂施福業,如是大怖時; 速趣向善道,應當預先作。 78 天使已顯現,閻王問自業; 若憶起福業,即得生善趣。 79 惡拖地獄中,眾生墮苦趣; 福能離諸苦,應當常修作。 80 應舍諸福業,應離諸惡業; 如燈除黑暗,二者相違故。 81 親族相別離,死苦極煎熬; 舍一切而去,造惡者怖畏。 82 見諸惡瑞相,自業已顯現; 臨終極痛苦,追悔所作業。 83 惡業成逼迫,如是大怖時; 速趣向惡道,應當速遠離。 84 天使已顯現,閻王王問時; 說我放逸過,速墮大火中。 85 未修福業者,閻王帝問時; 說我放逸過,速受大痛苦。 86 未造惡業者,閻王主問時; 說我放逸過,速吞熱鐵丸。 87 生者與老者,病者死智者; 此五種天使,見已當驚懼。 88 天使已勸導,放逸諸世人; 長夜生憂愁,下劣趣處人。 89 二擔未擔起,樂著俗家事; 如何得度過,餓鬼住處余。 90 不學習教法, 不修習實踐; 懶惰邪思惟, 如何度彼山。 92 為解脫出家,放逸染污者; 善趣亦失壞,離解脫極遠。 93 如石投水中,大小皆沉沒; 造作小惡業,亦墮于惡趣。 94 以小惡墮落,復為眾苦逼; 不得解離線,小惡亦莫作。 95 厭惡入腹中,復再常趣彼; 苦上積諸苦,不能喜歡樂。 96 具大功德者, 大名聲持吉; 住胎為精液, 極應生慚愧。 97 死苦僅一刻,其後極痛苦; 住母胎結生,處所極可怖。 98 死苦僅一刻,長久極痛苦; 生熟間結生,處所極可怖。

99.

Duggatyaṃṭhātu taṃdukkhaṃ, suṇa uccakuleapi;

Kucchiyaṃ atisambādhe, jalābumhi jigucchite.

100.

Miḷha semhādi saṃkiṇṇe, ati duggandha vāsite;

Gūthakūpe kimīviya, tamejā mūlakammato.

101.

Paramāṇukāyo ṭhāti, dukkhī nerayiko viya;

Dhuvāturo sukhāmisso, āma pakkāsayantare;

102.

Vedanaṭṭova saṃvaḍḍho, acittoviya niccalo;

Dasamāsantare kacce, bahū maranti pāṇino.

103.

Paripakko pamuñcho so,

Atisambādha yonito;

Malākiṇṇena gattena,

Accāyāso vijāyati.

104.

Evaṃ maccuñca sandhiñca, vijāyanañca bheravaṃ;

Passaṃ nibbindanto santo, virajjeyya bhavanduke.

105.

Evaṃ maccuñca sandiñca, anussara mabhiṇhaso;

Rājaseṭṭhi bhavādimpi, naiccheyya tadanvitaṃ.

106.

Bhave dukkha macintetvā, bhavāsāya pavattitaṃ;

Puññaṃ punappunaṃ deti, sandhiṃ na nibbutiṃ varaṃ.

107.

Bhave dukkhaṃ vibhāyitvā, nibbindena pavattitaṃ;

Puññaṃ bhava matikkamma, nibbānaṃ deti nibbutiṃ.

108.

Bhave dukkhaṃ saritvāna, maccusandhi sayādikaṃ;

Tibhavesu virajjeyyā, ditta geheva sāmiko.

109.

Santo puññāni karonto, sandhidukkha manussaraṃ;

Nibbinda yutta cittena, vajjeyya bhavasāta to.

110.

Puñña nibbatta ṭhānepi, jegucche sandhisambhavo;

Bhava sāta vasā tasmā, dhīro taṃ lagganaṃ caje.

  1. Asubhabhāvanā niddesa

1.

Sirimaṃ gaṇikaṃ disvā, dametuṃ rattacetasaṃ;

Dassetvā matasārīraṃ, tassā jino idaṃ bravi.

2.

Caraṃvā yadivā tiṭṭhaṃ, nisinno udavā sayaṃ;

Samañcheti pasāreti, esā kāyassa iñjanā.

3.

Aṭṭhi nhārūhi saṃyutto, taca maṃsāva lepano;

Chaviyā kāyo paṭicchanno, yathābhūtaṃ nadissati.

4.

Antapūro darapūro, yakana peḷassa vatthino;

Hadayassa papphāsassa, vakkassa pihakassaca.

5.

Siṅghānikāya kheḷassa, sedassaca medassaca;

Lohitassa lasikāya, pittassaca vasāyaca.

6.

Athassa navahi sotehi, asuci savati sabbadā;

Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.

7.

Siṅghānikāca nāsato, mukhato vamati ekadā;

Pittaṃ semhañca vamati, kāyamhā sedajallikā.

8.

Athassa susiraṃ sīsaṃ,

Matthaluṅgassa pūritaṃ;

Subhato naṃ maññati bālo,

Avijjāya purakkhato.

9.

Yadāca so mato seti,

Uddhumāto vinīlako;

Apaviddho susānasmiṃ,

Anapekkhā honti ñātayo.

10.

Khādanti naṃ suvānāca, siṅgālakāca kimiyo;

Kākā gijjhāca khādanti, yecaññe santi pāṇakā.

11.

Sutvāna buddhavacanaṃ, bhikkhu paññāṇavā idha;

Sokho naṃ parijānāti, yathābhūtañhi passati.

12.

Yathāidaṃ tathāetaṃ, yathāetaṃ tathāidaṃ;

Ajjhattañca bahiddhāca, kāye chandaṃ virājaye.

13.

Chanda rāga viratto so, bhikkhu paññāṇavā idha;

Ajjhagā amataṃ santiṃ, nibbānaṃ pada maccutaṃ.

14.

Dvipādako yaṃ asuci, duggandho parihārati;

Nānākuṇapa paripūro, vissavanto tatotato.

15.

Etādisena kāyena, yo maññe unnametave;

Paraṃvā avajāneyya, kimaññatra adassanāti;

Kāya vicchandanīyasuttaṃ, vijayasuttantipi vattabbaṃ.

16.

Ra-akkharo siyāggimhi, rova aggiva āgato;

Tasmā rāgoti vattabbo, taṇhāva niccatāpikā.

17.

Abhiṇhameva rāgaggi, dayhate subhasaññinaṃ;

Kimikhajjavaṇo sāva, dukkhī rāgī sa sabbadā.

我來為您翻譯這段巴利文: 99 且不說惡趣苦,聽聞高族中; 胎中極狹窄,厭穢如濁水。 100 糞尿痰雜處,極臭惡氣薰; 如蛆居糞坑,業力使住彼。 101 如極微細身,如地獄眾苦; 常病樂雜苦,生熟藏之間。 102 如受苦增長,如無心不動; 十月胎中時,多有命終者。 103 成熟將出時, 極狹產道中; 身染諸垢穢, 極苦而出生。 104 如是死與生,出生極可怖; 見已生厭離,離著有輪迴。 105 如是死與生,應當常憶念; 王者長者生,不應求彼等。 106 不思有中苦,因欲有而起; 福業生又生,結生非寂滅。 107 深怖有中苦,因厭離而起; 福業超三有,涅槃得寂滅。 108 憶念有中苦,死生等諸事; 應離三有愛,如主見宅燃。 109 智者修福時,憶念結生苦; 以厭離之心,遠離有中樂。 110 福德所生處,結生亦可厭; 有樂力故此,智者舍執著。 不凈觀解說 1 見妓女屍梅,調伏貪慾心; 顯示死屍已,勝者如是說。 2 或行或站立,或坐或臥時; 屈伸俯仰間,此身諸動作。 3 骨骼筋相連,皮肉所涂敷; 面板所覆蓋,真實不得見。 4 充滿著腸胃,肝臟囊與膀; 心臟及肺臟,腎臟與脾臟。 5 鼻涕與唾液,汗水及脂肪; 血液與關節,膽汁與骨髓。 6 復從九孔門,不凈常流出; 眼中出眼垢,耳中出耳垢。 7 鼻涕從鼻出,口中時吐出; 嘔出膽與痰,身出汗與垢。 8 又此空虛頭, 髓腦所充滿; 愚人思為凈, 為無明所覆。 9 當其命終時, 腫脹成青色; 棄置於墓地, 親屬不顧念。 10 狗狼與蟲蛆,啄食其屍身; 烏鷹來食啖,及余諸蟲類。 11 聞已佛所說,有慧比丘眾; 了知此身相,如實見其性。 12 如此亦如彼,如彼亦如此; 內外諸身相,應離貪慾心。 13 離貪慾染著,有慧比丘眾; 證得甘露寂,不死涅槃道。 14 此兩足不凈,臭穢常攜帶; 充滿諸死屍,處處常流溢。 15 如是此身相,若人生傲慢; 或輕視他人,豈非無見故。 身體厭離經,亦名勝利經。 16 羅字為火義,羅如火來時; 是故名為貪,渴愛常燃燒。 17 貪慾火恒時,燒凈想眾生; 如蟲蝕瘡者,貪者常受苦。

18.

Dukkhī piya maladdhāna, laddhāpya paripuṇṇato;

Natthi rāgaggikhandhassa, piyindhena hi puṇṇatā.

19.

Natthi rāgasamo aggi,

Iti vuttaṃ mahesinā;

Tena rāgagginā daḍḍho,

Sabbo loko tidukkhito.

20.

Ekassa pivitaṃ khīraṃ, catū dadhi jalā bahu;

Rāgahetu bhave sandhi, ṭṭhānaṃ anamataggikaṃ.

21.

Catūdami jalā bhiyyo, sīsacchedana lohitaṃ;

Rāgahetu bhave macca, bhayaṃ anamataggikaṃ.

22.

Ekassa rudato assu, catū dadhi jalā bahu;

Dukkhaṃ anamataggaṃva, taṃhetu paridevanaṃ.

23.

Tattāyo guḷa gilita, vadhaggi dayhanā dikaṃ;

Asaṅkhyeyyaṃ mahādukkhaṃ, taṃhetu niraye labhi.

24.

Eka dvitti catu pañca, buddhuppādepya mocitaṃ;

Khuppipāsita nijjhāmaṃ, labhi taṃhetu pettikaṃ.

25.

Tiracchāne asūreca, dukkhaṃ nānāvidhaṃ labhi;

Namataggika saṃsāre, sabbantaṃ rāgahetukaṃ.

26.

Ekassekena kappena, puggalassaṭṭhi sañcayo;

Sace saṃhārito assa, vepulla pabbatādhiko.

27.

Eka kappe idaṃ dukkhaṃ, nādikappesu kākathā;

Rāgo nanu mahāverī, bālo jano ta micchati.

28.

Rāgasuddhi asokoca, niddukkho ñāyapattica;

Nibbānaṃ pañca paccakkhā, asubhāya phalā matā.

29.

Asubhaggahaṇaṃ jhāyī, mitā sindriya saṃvaro;

Somitya mukkaṭṭhāvācā, chaḷime rāga suddhiyā.

30.

Niccuggarāga rogīnaṃ, asubhā vātulosadhā;

Rāgayakkhābhi gayhānaṃ, asubhā manta muttaraṃ.

31.

Sajīvakāca nijjīvā, asubhā duvidhā matā;

Sajīvā kesalomādi, dasevime ajīvakā.

32.

Uddhumātaka vīnīlaṃ, vipubbakaṃ vichiddakaṃ;

Vikkhāyitaka vikkhittaṃ, hativikkhitta lohitaṃ.

33.

Puḷuva ṭṭhika miccesu, laddhā aññataraṃ sato;

Ratana vānapasseyya, yathā cetasi pākaṭaṃ.

34.

Mataṃ khajjaṃ sa maṃsañca, nilohitaṃ nimaṃsakaṃ;

Vikkhittaṃ seta puñjaṭṭhiṃ, navadhā putimikkhaye.

35.

Maccuto parimuccāmi, paṭivatti yimā yiti;

Payojana samāvajja, moditabbaṃ jigucchake.

36.

Sajīvake jigucchatthaṃ, nijjīvā subha mīritaṃ;

Tathūpamo ayaṃkāyo, evameva bhavissati.

37.

Evaṃdhammo ayaṃkāyo, evaṃbhāvī natikkamo;

Iccupa saṃhare disvā, ekadviha matādikaṃ.

38.

Yathā idaṃ tathāetaṃ, yathāetaṃ tathā idaṃ;

Jegucchaṃ paṭikūlyañca, kāye iccupa saṃhare.

39.

Uddhumāta vinīlādi,

Paṭikūlyo jigucchito;

Tathevāyampi me kāyo,

Viseso nāyu-sāyuva.

40.

Uddhumāta vinīlādo, sobhaṇaṃ natthi kiñcipi;

Imasmiṃpi me kāye, gavesantopi sabbaso.

41.

Paṭikūlavasā dhātu, vasāca dvippakārato;

Paccavekkheyyimaṃ kāyaṃ, icchaṃ virāga mattani.

42.

Vaṇṇa saṇṭhāna gandhehi, āsayo kāsatopica;

Jeguccha paṭikūlyāca, kesā na tuṭṭhamānitā.

43.

Iti kesesu ikkheyya,

Lomā dīsupyayaṃ nayo;

Dvattiṃsevañhi koṭṭhāse,

Paccavekkhe visuṃvisuṃ.

44.

Kāyato bahinikkhantaṃ, paṭikūlyaṃ jigucchitaṃ;

Anikkhantampi jegucchaṃ, paṭikūlyaṃva tassamaṃ.

45.

Saṅkhatampi yathā vaccaṃ, manuññataṃ na pāpuṇe;

Upakkama sahassehi, evaṃ kesādikampica.

46.

Sabhāva paṭikūlyaṃva, ekampi vacca puñjakaṃ;

Nanu jegucchitā bhiyyo, dvattiṃsa vaccapuñjakā.

47.

Paccekampi paṭikūlyaṃ, kesādikaṃ sabhāvato;

Kesādidvattiṃsa puñjo, bhiyyo jegucchito nanu.

48.

Puñjitesveva kantesu, kantohoti sa puñjako;

Puñjitesu akantesa, akantova sa puñjako.

我來為您翻譯這段巴利文: 18 未得愛物苦,得已不滿足; 貪慾火聚中,無有愛滿足。 19 無火如貪火, 大仙如是說; 為貪火所燒, 一切世間苦。 20 一人所飲乳,四海水更多; 因貪結生處,無始輪迴中。 21 四海水更多,斷頭所流血; 因貪眾生死,無始輪迴怖。 22 一人所流淚,四海水更多; 無始輪迴苦,因此生悲泣。 23 吞食熱鐵丸,燒烤等諸苦; 無量大痛苦,因此地獄得。 24 一二三四五,佛出世解脫; 飢渴及燒灼,因此餓鬼得。 25 畜生阿修羅,種種諸苦得; 無始輪迴中,一切貪所致。 26 一人一劫中,骨聚若積集; 若能堆積起,毗富羅山高。 27 一劫如是苦,無始劫何說; 貪實大怨敵,愚人反欲求。 28 離貪及無憂,無苦證真理; 涅槃五現證,不凈觀果報。 29 修習不凈觀,根律儀適度; 溫和無粗語,此六離貪凈。 30 常起貪病者,不凈觀良藥; 為貪夜叉著,不凈咒最上。 31 有命與無命,不凈有二種; 發毛為有命,十種無命者。 32 腫脹及青瘀,膿爛與斷壞; 食殘及分散,血涂散亂尸。 33 蟲啖與白骨,智者得其一; 如見珍寶般,心中應明瞭。 34 死屍被食啖,無血肉青瘀; 散亂白骨聚,九種見腐爛。 35 我將脫離死,如是觀察已; 應當有目的,厭惡可憎處。 36 活體為可厭,死體說不凈; 如是此身相,必當如是有。 37 如是法性身,如是必當有; 是故應思惟,一二日死屍。 38 如此亦如彼,如彼亦如此; 可厭與厭逆,身應如是觀。 39 腫脹及青瘀, 厭逆可憎惡; 如是我此身, 壽命無差別。 40 腫脹及青瘀,毫無任何美; 於我此身中,遍尋亦復然。 41 厭逆諸界性,髓脂有二種; 觀察於此身,欲得離貪染。 42 色相與形狀,氣味所住處; 可厭與厭逆,發毛非可意。 43 如是觀頭髮, 毛等亦如是; 三十二身份, 應各別觀察。 44 身外所排出,厭逆可憎惡; 未出亦可厭,厭逆實相同。 45 如糞雖調製,終不成可意; 雖施千方便,發等亦如是。 46 自性即厭逆,即便一堆糞; 況此三十二,糞聚更可厭。 47 各各皆厭逆,發等性本然; 發等三十二,聚集更可厭。 48 集合可意物,其聚亦可意; 集合不可意,其聚不可意。;

49.

Paccekaṃ vinibhuttesa, kesa loma nakhādisu;

Natthi taññā kumārīvā, mukhahatthādikānivā.

50.

Sampiṇḍi tesu tesveva,

Kuto tā tāni āgatā;

Paññatti matta mevesā,

Jigucchaññā na kācipi.

51.

Santaṃ cinteyya nāsantaṃ, santa cintayato sukhaṃ;

Asantaṃ parikappento, nānādukkhehi tappati.

52.

Nāvajja santajegucchaṃ, saññaṃ asati kātuna;

Subhā itthīti gāraggi, uppajji subhasaññino.

53.

Asantaṃva abhūtaṃva, passe rāgaggijotiyā;

Tāya santañca bhūtañca, na passati kadācipi.

54.

Ekassa pivitaṃ khīraṃ, sīsacchedana lohitaṃ;

Rudato assu taṃhetu, catūdadhi jalā bahu.

55.

Āyatimpi atīteva, saṃsarantassa hessati;

Rāgaṃ hantu manīhoce, khīraṃ assuca lohitaṃ.

56.

Subhasaññāya so vaḍḍho,

Tadabhāve sa nassati;

Thiraṃ hantuṃ na taṃsaññaṃ,

Sakkā sithila vīriyo.

57.

Ussoḷhi vīriyo hutvā, brūheyyāsubha bhāvanaṃ;

Subhasaññāppa hānāya, pariccajjāpi jīvitaṃ.

58.

Aññakicca mupekkhāya, brūheyyāsubha bhāvanaṃ;

Mandi hutveha rāgaggi, nibbāyissati āyatiṃ.

59.

Kiccaṃ me idameveti, brūheyyāsubha bhāvanaṃ;

Dāni mandaggi hutvāna, pāmojjaṃ ve labhissati.

60.

Kāye daṭṭhabba jegucchaṃ, apassanto pamādavā;

Aladdhā kiñci pāmojjaṃ, pabbajjampi na modati.

61.

Pure marāmi kāye smiṃ, passā mi passitabbakaṃ;

Iccā raddho vītiṃladdhā, pabbajjaṃ atimodati.

62.

Kāye daṭṭhabba jegucchaṃ, apassanto pamāda vā;

Moghaṃva dullabhātīto, mahājānīyataṃ gato.

63.

Santaṃ bhūtañca jegucchaṃ, rāgagginā apassiyaṃ;

Paññāpadīpajotena, samikkheyya abhiṇhaso.

64.

Santaṃ bhūtañca kāye smiṃ, daṭṭhukāmo sadāsato;

Paññāpadīpakeneva, dakkhe na rāgīsīkhinā.

65.

Jegucchitena kāyena, nikkhantena jigucchato;

Ajja svevā vinaṭṭhena, nāla munnamituṃ sato.

66.

Kīdisaṃ maṃ tuvaṃ maññi, ahaṃ sabba jegucchako;

Jegucchatoca nikkhanto, icceva vattu marahati.

67.

Kāye jegucchasaññaṃva, kare sabbiriyā pathe;

Tasmiṃ tuṭṭhabbakaṃ natthi, piyāyitaṃ mamāyitaṃ.

68.

Subhāya nava mattānaṃ, asubhā paripācaye;

Santo pakkassa saṃsāro, nanto navassa rāgino.

69.

Kāye asubha saññāya, paripakka sabhāvino;

Ālambesu acāpallā, thirā sambuddha sāsane.

70.

Anto gocarikā pakkā, bahi gocarikā navā;

Pakkā nāsāya uccā te, nīcāyeva navā sino.

71.

Navānavā subhābhogī, nīcānīcā bhigāmino;

Pakkā pakkāva dhījhāyī, santāsantā virāgino.

72.

Sakkā sakkā na dassetuṃ, subhaṃsubhaṃ sataṃsataṃ;

Dhīrādhīrāga mujjhanti, kāye kāye kriyekriye.

73.

Sakkā sakkāpi taṃ kātuṃ, subhaṃsubhaṃ na dhīmayaṃ;

Santosantojigucchaññū, na vānavā subhesako.

74.

Dukāyaṃ suti cintetvā, mamāyantā mahātapā;

Tapaṃ nibbāyituṃ icchaṃ, dukāyaṃ duti cintaye.

75.

Yvāsubhaṃ subhato maññi, konubālotaduttari;

Andho ummattakovā so, nattānaṃ maññate tathā.

76.

Saritabbaka mevetaṃ, kāye jeguccha puñjataṃ;

Mandarāgo manosītaṃ, labheyya tamanussanaṃ.

77.

Gihibhāve apāyeca, rāgayakkhandha ninnitā;

Maṃpi nessati soyakkho, sādemice tadāgataṃ.

78.

Abhiṇha gāhinaṃ rāga, yakkhaṃ ananta dukkha daṃ;

Asubhā tula mantena, vārehi taṃ sa bhāyati.

我來為您翻譯這段巴利文: 49 各別分離時,發毛及指甲; 無有如少女,面手等可愛。 50 聚集於彼等, 何處來此等; 唯是假名稱, 更無他可厭。 51 應思惟實有,不思無實物; 思惟有實者,安樂得生起; 妄想無實物,種種苦煎迫。 52 不觀實有厭,作無實想時; 美女火燃燒,凈想者生起。 53 無實非真實,見貪慾火光; 由此真實有,永不能得見。 54 一人所飲乳,斷頭所流血; 因此所流淚,四海水更多。 55 如過去未來,輪迴者當有; 欲斷除貪慾,乳淚血亦然。 56 凈想令增長, 無彼則滅盡; 懈怠精進者, 不能斷彼想。 57 應發勤精進,增長不凈觀; 為斷除凈想,乃至捨生命。 58 捨棄諸他事,增長不凈觀; 今世貪火弱,未來當寂滅。 59 唯此是我務,增長不凈觀; 今貪火微弱,必定得歡喜。 60 身中應見厭,不見故放逸; 不得諸喜悅,出家亦不樂。 61 未死應速見,身中當見事; 如是精進已,出家極歡喜。 62 身中應見厭,不見故放逸; 徒過難得時,遭受大損失。 63 實有真實厭,貪火不能見; 應以慧燈光,經常善觀察。 64 欲見身中有,真實常正念; 唯以慧燈光,非以貪火見。 65 厭惡此身體,從中所流出; 今明將壞滅,正念不應慢。 66 汝視我如何,我一切可厭; 從可厭處出,如是應當說。 67 于身厭惡想,一切威儀中; 其中無可喜,愛取與執著。 68 凈想者未熟,以不凈令熟; 智者熟輪迴,貪未熟無盡。 69 于身不凈想,性成熟之人; 所緣不輕浮,穩固佛教中。 70 內行者已熟,外行者未熟; 成熟趣高處,未熟向下行。 71 常新樂凈想,低下趣惡道; 成熟智禪修,寂靜離貪染。 72 能能不顯示,凈不凈百百; 智愚皆迷惑,身身業業中。 73 雖能作彼事,凈不凈智慧; 有無知厭離,新舊求凈者。 74 思維此惡身,執著大苦行; 欲令苦寂滅,當思第二身。 75 視不凈為凈,誰愚癡過此; 盲狂之人乎,不如是知己。 76 應當常憶念,身為厭惡聚; 微貪心清涼,憶念得此果。 77 在家及惡道,貪夜叉所牽; 彼夜叉牽我,隨順彼所來。 78 常執著貪著,夜叉無邊苦; 以不凈咒力,制彼生怖畏。

79.

Rāgayakkho bahumāyo, saddhāmettā divesavā;

Rāgampi kusalaṃ maññi, jano teneva vañcito.

80.

Āturaṃ asuciṃ putiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhipatthitaṃ.

81.

Subhato naṃ maññati bālo, avijjāya purakkhato;

Iccāha bhagavā nindi, bāloti subhasaññinaṃ.

82.

Nhāruṭṭhi taca maṃsāni, saraṃ sataṃ na nindito;

Buddhanindāya mocetuṃ, tānārabbha anussare.

83.

Maññitvā attano bālyaṃ, asubhe subhadassino;

Vāyāmeyya abālāya, kāyaṃ asubhato saraṃ.

84.

Attānaṃ garahitvāna, bālaṃ viparidassinaṃ;

Subhasaññaṃ pahinneyya, kareyyāsubha saññitaṃ.

85.

Visa bhesajjarukkhaṭṭho, ahi ḍaṃseyyasosato;

Yathā tasseva paṇṇādiṃ, khādetvā visa mujjahe.

86.

Evaṃ rāgo samuppajje, kāye gandhādi vāsite;

Anto tasseva jegucchaṃ, cintetvā rāga mujjahe.

87.

Jigucchitena kāyena, apassanto jigucchataṃ;

Unnameti avaññāti, avijjāya purakkhato.

88.

Āyatiṃ maggalābhāya, bījaṃ kareyya bhāvanaṃ;

Bījā bhāve kuto maggo, maggabījā hi bhāvanā.

89.

Maggabījo apāyepi, nimmuggo samaye gate;

Ummujjitvāva buddhānaṃ, maggaṃ labheyya santike.

90.

Ajījassa tu saṃsāro, dīghoyeva anantiko;

Tasmāhi bhāvanābījaṃ, kareyya mocanatthiko.

91.

Abhiṇha pīḷitaṃ rāgaṃ, asubhāya nivāraye;

Mandīhutvā pahīyeyya, rāgo asubha bhīruko.

92.

Mājegucchaṃ mamāyetha, sāva jegucchamāmako;

Ananta dukkha māpādi, jegucchita mamāyanā.

93.

Maṃsalaggo tacacchanno,

Nhārubandho ṭṭhipuñjako;

Moheti chaviyā lokaṃ,

Mahādukkho sa mohito.

94.

Nhāruṭṭhi taca maṃsehi, rāgavaḍḍhaki saṅkhate;

Gehe rogā putī pāpā, vasanti kucchitā sadā.

95.

Luṅgantā vīsa bhūdhātū, pittādī dvādasambuva;

Tāpaṃ jiraṃ dahaṃ pakkaṃ, caturaggi chavāyukā.

96.

Adhoddhaṃ kucchi koṭṭhāsā,

Aṅgacārīca pāṇakā;

Dhātuyoyeva kāyesmiṃ,

Dvitālīsa anaññakā.

97.

Yathā bahi tathā ajjhattaṃ, dhātū bhvāpā nalānilā;

Name nāhaṃ naattāti, saṃmaseyya punappunanti.

  1. Mettābhāvanāniddesa

1.

Mettā bhāvana micchampi, suṇa buddhavaco yidaṃ;

Dosa niggahaṇatthāya, doso mettāyaverihi.

2.

Akkocchimaṃ avadhimaṃ, ajinimaṃ ahāsime;

Yeca taṃ upanayhanti, veraṃ tesaṃ nasammati.

3.

Akkocchimaṃ avadhimaṃ, ajinimaṃ ahāsime;

Yecataṃ nupanayhanti, veraṃ tesaṃ upasammati.

4.

Nahiverena verāni, sammantidha kudācana;

Averenaca sammanti, esadhammo sanantano.

5.

Pareca navijānanti, maya mettha yamāmase;

Yeca tattha vijānanti, tato sammanti medhagā.

6.

Kuddho atthaṃ najānāti, kuddho dhammaṃ napassati;

Sadā andhatamaṃ hoti, yaṃkodho sahatenaraṃ.

7.

Ubhinna matthaṃ carati, attanoca parassaca;

Paraṃ saṃkuppitaṃ ñatvā, yo sato upasammati.

8.

Tasseva tena pāpiyyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ apaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

9.

Khantī paramaṃ tapo titikkhā,

Nibbānaṃ paramaṃ vadanti buddhā;

Nahi pabbajito parūpaghātī,

Nasamaṇo hoti paraṃ viheṭhayanto.

10.

Akodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenā likavādinaṃ.

11.

Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye;

Ta mahaṃ sārathī brūmi, rasmiggāho itarojano.

我來為您翻譯這段巴利文: 79 貪慾夜叉多幻術,信慈兩法亦如是; 貪亦視為善法者,眾生為此所欺誑。 80 病苦不凈與腐爛,且看難陀此身軀; 流溢漏泄諸不凈,愚人對此生貪求。 81 愚人視為清凈相,為無明所覆蔽故; 世尊如是呵責說,凈想者為愚癡人。 82 筋骨皮肉等觀察,智者因此不被責; 為脫佛陀呵責故,應當憶念彼等事。 83 了知自己愚癡相,不凈中見凈相者; 為脫愚癡應精進,憶念身為不凈相。 84 呵責自己愚癡心,顛倒見者為愚人; 應當遠離凈想念,修習不凈之觀想。 85 住于毒藥樹上者,正念蛇將來咬時; 如是食其葉等物,即能解脫彼毒害。 86 如是貪慾若生起,緣于身中香等事; 思維其內可厭處,即能解脫彼貪慾。 87 於此可厭之身軀,不見厭惡之相者; 生慢輕視他人者,為無明所覆蔽故。 88 為得未來聖道故,應作修習種子因; 無種何來獲得道,道種實為修習故。 89 具道種者墮惡趣,沉沒時節若已至; 必定浮出得解脫,親近諸佛證聖道。 90 無種輪迴極漫長,無有邊際難度量; 是故欲求解脫者,應當修習種子因。 91 常被貪慾所逼惱,以不凈觀令止息; 貪慾怖畏不凈觀,漸弱終必得斷除。 92 莫執可厭為我所,彼執可厭為我者; 招感無量諸痛苦,因執可厭為我故。 93 肉著皮覆蓋, 筋束骨堆積; 以皮迷世間, 迷者受大苦。 94 筋骨皮與肉,貪慾工匠造; 病苦腐惡物,常住可厭處。 95 動搖地等界,膽等十二水; 熱老燒熟性,四火命短促。 96 上下腹部分, 肢體行蟲類; 四十二界性, 此身無他物。 97 如外亦如內,地水火風界; 非我非我所,應常如是觀。 4.慈心修習解說 1 欲修慈心者,且聽佛此語; 為調伏嗔恚,嗔與慈為敵。 2 罵我打我勝,奪我嘲笑我; 若人懷此恨,怨恨不止息。 3 罵我打我勝,奪我嘲笑我; 若人不懷恨,怨恨得止息。 4 於此世間中,怨恨不息怨; 無怨始息怨,此法古今同。 5 他人不了知,我等將滅亡; 若能知此理,紛爭自平息。 6 嗔者不知義,嗔者不見法; 常處黑暗中,為嗔所制者。 7 為利己與他,了知他人嗔; 具念者能使,忿怒得平息。 8 以嗔報嗔者,其惡更甚彼; 不以嗔報嗔,能勝難勝戰。 9 忍辱最高苦行, 涅槃最高諸佛說; 出家不害他人, 沙門不惱他者。 10 以不嗔勝嗔,以善勝不善; 以施勝慳吝,以實勝虛妄。 11 若人能制止,升起之嗔怒; 如御者制馬,是名善御者, 其餘執韁者。

12.

Purisassa hi jātassa, kudhārī jāyate mukhe;

Yāya chindati attānaṃ, bālo dubbhāsitaṃbhaṇaṃ.

13.

Selo yathā ekagghano, vātena nasamīrati;

Evaṃ nindā pasaṃsāsu, nasamiñjanti paṇḍitā.

14.

Samānabhāgaṃ krubbetha, gāme akkuṭṭha vanditaṃ;

Manopadosaṃ rakkheyya, santo anuṇṇato siyā.

15.

Naparo paraṃ nikuppetha, nātimaññetha katthaci nakiñci;

Byārosanā paṭighasaññā, naññamaññassa dukkha miccheyya.

16.

Mātā yathā niyaṃ putta,

Māyusā ekaputta manurakkhe;

Evampi sabba bhūtesu,

Mānasaṃ bhāvaye aparimāṇaṃ.

17.

Sutvāna dusito bahuṃ vācaṃ,

Samaṇānaṃvā puthujanānaṃ;

Pharusena hi na paṭivajjā,

Na hi santo paṭiseniṃ karonti.

18.

Saccaṃ bhaṇe nakujjheyya, dajjā appampi yācito;

Etehi tīhi ṭhānehi, gacche devāna santike.

19.

Na paresaṃ vilomāni, na paresaṃ katākataṃ;

Attanova avekkheyya, katāni akatānica.

20.

Su dasaṃ vajjamaññesaṃ, attano pana duddasaṃ;

Paresañhi so vajjāni, ophunāti yathā bhusaṃ;

Attano pana chādeti, kaliṃva kitavā saṭṭho.

21.

Nidhīnaṃva pavattānaṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje.

22.

Tādisaṃ bhajamānassa,

Seyyohoti napāpiyo;

Iti vuttaṃ munindena,

Tilokaggena satthunā.

23.

Mettā gandhena vāsento,

Dosaṃ dūrekare budho;

Dūrāsannesu sabbesu,

Attano verikesupi.

24.

Hane dosū panāhāni, anattha kārakāni hi;

Tesva santesu sabbesu, mettāhoti sunimmalā.

25.

Sataṃ dujjana vākyehi, namano yāti vikriyaṃ;

Nahitāpayituṃ sakkā, gaṅgānadiṃ tiṇukkayā.

26.

Nahi nindā pasaṃsāhi, sataṃ manovikāratā;

Na kadācipi kampeyya, vātehi selapabbato.

27.

Nadiyaṃ khuddakā nāvā, vicīhi unnatonatā;

Mahānāvā nakampanti, mahantīhi vicīhipi.

28.

Loke pasaṃsa nindāhi, dujjanovunnatonato;

Santopañño nacalati, mahānindā thutīhipi.

29.

Seloselo nileheva,

Vaṇṇāvaṇṇā asassatā;

Lābhālābhā sukhādukkhā,

Yasāyasā nakampati.

30.

Khamādhagga karetassa, dujjano kiṃ karissati;

Atiṇe patito aggi, sayameva pasambhati.

31.

Sayameva sakattānaṃ, maccubbhayena tacchatu;

Māññe tacchatu dosena, kimatthaṃ aññatacchanaṃ.

32.

Māññe taccha tudosena, naseyyo aññatacchanaṃ;

Māñño taṃ ahibyaggheva, domanassena bhāyatu.

33.

Nissāya garukātabbaṃ, bahūnaṃ pāpamocanaṃ;

Acāpallena santena, garukātabbataṃ vaje.

34.

Nissāya garukātabbaṃ, bahūnaṃ puññavaḍḍhanaṃ;

Garukātabbataṃ gacche, dhītiyā sīla guttiyā.

35.

Santaṃ hi sīlavaṃ dhītiṃ, hirottappena bhāyati;

Dujjanaṃ domanassena, ahibyaggheva bhāyati.

36.

Napharusāya vācāya, aññe dameyya paṇḍito;

Attānaṃva dametvāna, aññe saṇhena ovade.

37.

Citte saṇhe asaṇhāpi, navācāpharusā bhave;

Tasmā ovā danādīsu, rakkheyya thaddhacittato.

38.

Attāna movadatthāya, sikkheyya buddhabhāsitaṃ;

Parampi anukampāya, icchanto anusāsaye.

39.

Aññaṃ naniggahe kiñci, sutena paṭipattiyā;

Attaniggahaṇaṃ seyyo, nunnameyya jinoraso.

40.

Nāvīkareyya dosaṃvā, lobhaṃ mānaṃ sakaṃmalaṃ;

Māññe maññantu taṃ disvā, cirappabba jito nuti.

41.

Kakacena ttachedente, verikepinadosaye;

Iccovādaṃ munindassa, sampaṭiccha jinoraso.

我來為您翻譯這段巴利文: 12 人生即生時,口中生利斧; 愚人說惡語,自斫己身軀。 13 如一整塊石,不為風所動; 如是智慧人,譭譽不動搖。 14 對於村中人,罵贊應平等; 應護心無恨,聖者不生慢。 15 不應惱害他,不應輕視他; 不起忿恨想,不願他人苦。 16 如母護愛子, 唯一之獨子; 如是于眾生, 修無量慈心。 17 聞多不善語, 沙門凡夫說; 不應以惡語, 聖者不報復。 18 說實語不嗔,施予雖微少; 由此三處因,得生於天界。 19 莫觀他人過,莫察作不作; 當自觀己身,所作未作事。 20 易見他人過,己過則難見; 簸揚他人過,如風揚糠秕; 隱藏自己過,如賭徒藏骰。 21 如示寶藏者,見人能指過; 智者責難語,應親近此賢。 22 親近如是人, 增善不增惡; 牟尼王所說, 三界勝導師。 23 以慈香薰習, 智者遠嗔恚; 遠近諸眾生, 乃至於怨敵。 24 應除諸嗔恚,實為不利因; 彼等息滅時,慈心極清凈。 25 智者聞惡語,其心不變異; 難以草火炬,焚燒恒河水。 26 譭譽不能使,智者心變異; 猶如石山嶽,不為風所動。 27 河中小舟船,隨波起伏動; 大船不動搖,縱遇大波浪。 28 世間譽毀中,愚者起伏動; 智者定不動,大譭譽亦然。 29 如山不為風, 美醜皆無常; 得失與苦樂, 譽毀不動搖。 30 具足忍辱者,惡人何能為; 火落無草處,自然而息滅。 31 應以死怖畏,自己修治己; 莫以嗔修治,何須他人治。 32 莫以嗔修治,非善他人治; 莫如蛇虎般,以憂惱怖畏。 33 依止應尊重,能救眾罪惡; 不輕浮寂靜,趣嚮應尊重。 34 依止應尊重,增長眾福德; 以堅護戒行,趣嚮應尊重。 35 具戒定智者,以慚愧怖畏; 惡人以憂惱,如蛇虎怖畏。 36 智者不應以,粗語調伏他; 調伏自己已,以柔語教他。 37 心柔雖不柔,言語莫粗暴; 是故教誡時,應護強硬心。 38 為教誡自己,應學佛所說; 若欲悲憫他,應當善教導。 39 不以聞實踐,調伏於他人; 調伏自己善,佛子勿生慢。 40 不應顯嗔恚,貪慢自垢穢; 莫令他見已,言久修出家。 41 鋸解身體時,于敵莫生嗔; 如是佛教誡,佛子當領受。

42.

Verī accupanāhīpi, rūpeva dukkhakārako;

Na tva tabbisaye nāme, dukkhaṃ mākari cetasi.

43.

Verī tibandha veropi, iheva dukkhakārako;

Bhavantaraṃ naanveti, sakammunā gato hiso.

44.

Dosotu iha pīḷetvā,

Dukkhāvaho bhavebhave;

Mahānattha karaṃ dosaṃ,

Kasmā vaḍḍheti cetasi.

45.

Mettāsītambusekena, jinovāda manussaraṃ;

Mahā nattha karaṃ dosaṃ, nibbāyatu sa cetasi.

46.

Chaddanto luddakaṃ pāpaṃ, bhūridattohi tuṇḍikaṃ;

Dhammapālo khami tātaṃ, kapindo kandaro pataṃ.

47.

Asaṅkhyeyya ttabhāvesu, paravajjaṃ titikkhato;

Nāthassa pāramiṃ khantiṃ, saraṃ dhīro titikkhatu.

48.

Sāsane ciravāsena, evaṃ niddosakā iti;

Tuvaṃ paṭicca maññantu, sāsane sappayojanaṃ.

49.

Sāsane cira vāsāpi, mādisāva ime iti;

Tamāgamma namaññantu, sāsane nippayojanaṃ.

50.

Dve usetīti doso so, saparaṃ dayhate dvayaṃ;

Pahātabbo sa sabbesu, parattha sattha micchatā.

51.

Paradinnehi noāyu, tiṭṭhate nāttano vasā;

Paravajjaṃ khametabbaṃ, nasādhu aññavirodhito.

52.

Jeguccha kkosa nindāni, bālo gaṇhāti akkhamo;

Khamantotu nagaṇhāti, jānaṃ jegucchitāniti.

53.

Paradinnāni vaccāni, pābhatanti nakocipi;

Gaṇheyyevaṃ duruttāni, agaṇhanto khame sato.

54.

Nadi kallola viciyo, tīraṃ patvā samantidha;

Sabbe uppatitā dosā, khantipatvā samanti te.

55.

Dosummattaka vācāya, nummatto kiṃkarissati;

Bhave yyummattako sova, tādisaṃ vacanaṃ bhaṇaṃ.

56.

Kodhano akkhamo añña, duṭṭhasaññī bhayāluko;

Gāmamajjhe aḷakkova, tathā māhohi taṃ jaha.

57.

Mettāluko khamāsīlo,

Sabbaṭṭhānesunibbhayo;

Parattha sattha micchanto,

Khanti mettañca bhāvaye.

58.

Parakkosāni nindāni, taṃva paccenti nāññagū;

Khittaṃpaṃsuva vātuddhaṃ, garukaṃ kiṃ khamāyate.

59.

Akkosantoca nindīca, pīḷito saka kammunā;

Idha peccaca nīceyyo, naṃnayaṃ gaṇhi akkhamo.

60.

Akkoso maṃ naāgacchi,

Tassevā natthakārako;

Iti ñatvāva sappañño,

Akkosaṃ na garuṃ kare.

61.

Vikārāpatti micchanto, verī bahu mupakkami;

Māmittavasa manvehi, nibbikāro tuvaṃbhava.

62.

Mettambunā saddosoca, paradosoca sammati;

Mettāsekena sabbesu, sabbatoggiṃ nipāraye.

63.

Sadosa paradosaggiṃ, sabbato disato ṭṭhitaṃ;

Mettā toyena vāreyya, siyā nibbuti sabbadhi.

64.

Nagame attano aggiṃ, paraggiṃvāpi nāgame;

Mettambunāva nibbātu, saparaggi dvayaṃ bhusaṃ.

65.

Guṇī guṇī nandindāya, pasaṃsāya guṇī guṇī;

Nindaṃnindaṃ nakuppeyya, nasādiye thutiṃ thutiṃ.

66.

Guṇaṃ nindāya nāsetuṃ, nasakkā koci kussako;

Vaḍḍhetuṃvā pasaṃsāya, garuṃkare na taṃdvayaṃ.

67.

Dosabbhā mala sañchanno, mettācando na rocati;

Taṃmuttassa tu etassa, atissaya pabhāvato.

68.

Su sutta buddha supinā, dvepiyā gutti nākkamo;

Samādhi sumukhā muḷhā, brahmā tyekā dasa gguṇā.

69.

Sītaṃ karotu mettāya, cakkhuṃ lābhetu paññāya;

Mākāsinippabhe caññe, cando hohi gategate.

70.

Dūrāsannesu sabbesu, mettaṃ pesetu pābhataṃ;

Dhammaṃ desetu pattānaṃ, cando hohi gategate.

71.

Sampattānaṃ malaṃ dhova, sītaṃkare sadādayo;

Uccanīce navisese, jalassamo gategate.

我來為您翻譯這段巴利文: 42 怨敵雖極恨,形色能作苦; 于彼境界名,心中莫生苦。 43 怨敵結三恨,今生能作苦; 不隨至他生,隨業而彼去。 44 嗔恚今生逼, 生生招痛苦; 如此大損害, 何故增心中。 45 以慈清涼水,憶念佛教誨; 如此大損害,愿息滅心中。 46 六牙對惡獵,賢善對捕蛇; 法護忍父親,猿王忍巖落。 47 無數諸生中,忍受他人過; 憶念佛忍度,智者應忍耐。 48 久住于教中,如是無過失; 愿他人認為,于教有利益。 49 久住于教中,此等如我等; 莫令他認為,于教無利益。 50 嗔惱焚燒二,自他俱受苦; 應於一切處,舍除為利他。 51 壽命非他與,亦非自在住; 應忍他人過,與他爭非善。 52 厭惡罵誹謗,不忍愚取之; 能忍則不取,知其可厭故。 53 他與糞穢物,饋贈無人取; 如是惡言語,正念不取忍。 54 河浪濤波動,至岸皆平息; 一切生起嗔,遇忍皆平息。 55 嗔狂者言語,不狂何所為; 彼說如是語,自己成狂者。 56 易嗔不能忍,惡想多怖畏; 如村中野狗,莫如是應舍。 57 具足慈忍者, 一切處無畏; 為利他人故, 修忍與慈心。 58 他罵與誹謗,還自不及他; 如揚塵逆風,何須重於忍。 59 罵詈與誹謗,自業所逼迫; 此世他世劣,不忍者所得。 60 罵詈不及我, 自作無利益; 智者如是知, 不重視罵詈。 61 欲令生變異,怨敵多方便; 莫隨敵所欲,汝應無變異。 62 以慈水自嗔,他嗔皆息滅; 以慈水遍灑,遍息諸火焰。 63 自他嗔恚火,遍住諸方所; 以慈水遮止,一切得寂滅。 64 莫近自己火,亦莫近他火; 唯以慈心水,息滅自他火。 65 有德有德人,譭譽有德德; 毀毀莫生嗔,譽譽莫貪著。 66 任何惡作者,毀不能滅德; 贊不能增長,兩者勿重視。 67 嗔雲翳覆時,慈月不光明; 離彼此慈月,光明極殊勝。 68 善眠善夢想,兩護不貪著; 定慧去愚癡,梵天十一德。 69 愿以慈作涼,以慧得慧眼; 莫如無光明,如月去復來。 70 遠近諸眾生,以慈遣饋贈; 為得說正法,如月去復來。 71 為除垢清涼,常作如光明; 高下無分別,如水去復來。

72.

Asaassatesu phuṭṭhesu, lokadhammesu aṭṭhasu;

Patiṭṭho nibbikāro tvaṃ, pathavīsadiso bhava.

73.

Nākāsi kalahaṃ silā, sadā kenaci niccalā;

Mettāyanto khamāyanto, mahāsilaṃ guruṃkare.

74.

Silāva sīlavā hotu, duruttāni titikkhatu;

Paccutte dosasaṃvaḍḍho, anuttova pasambhati.

75.

Sabbe ahaṃva icchanti, sattā sukhanti ñātuna;

Bhāveyya kamato mettaṃ, piya majjhatta verike.

76.

Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, nahaneyya naghātaye.

77.

Sukha kāmāni bhūtāni,

Yodaṇḍena vihiṃsati;

Attano sukha mesāno,

Pecca so nalabhesukhaṃ.

78.

Averā byāpajjā nīgho, sukhī cassaṃ ahaṃva me;

Hitakāmā tathā assu, majjhattā verinopica.

79.

Mātaro bhātaro ñātī, dāyako pāsakāpica;

Sukhīhontūti bhāveyya, caje tesuca lagganaṃ.

80.

Doso mettāya dūrāri, taṇhā āsanna verikā;

Taṇhaṃ piyesu vāreyya, dosaṃ verīsu mettiko.

81.

Ekuddese kakammāca, sissā ācariyā sukhī;

Hontu sabrahmacārīca, teca ññoñña hitāvahā.

82.

Rājānoca amaccāca, gāme issariyā sukhī;

Bhavantu devatāyoca, tehi surakkhito sukho.

83.

Mayaṃ yena suguttāva,

Sukhitā raṭṭhavāsino;

Sukhī kalla tthu sorājā,

Tejavanto cirāyuko.

84.

Raṭṭha piṇḍena jīvāma, raṭṭhavāsī sukhantuti;

Bhāveyyevaṃ amoghaṃva, raṭṭhapiṇḍaṃ subhuñjati.

85.

Āpāyikā bahū santi, mātāpitādi pubbakā;

Tecaññeca sukhīnīghā, ssva byāpajjā averino.

86.

Sattā bhūtāca pāṇāca, puggalā attabhāvikā;

Thī pū riyā nariyāca, devānarā nipātikā.

87.

Averā hontu byāpajjā, anīghāca sukhī ime;

Attānaṃ parihārantu, catudhā iti bhāvaye.

88.

Puratthimāya disāya, sabbesattā averino;

Abyāpajjā sukhīnīghā, hontūti tāva bhāvaye.

89.

Puratthimāya disāya, sabbepāṇātiādinā;

Dvādasakkhattuṃ bhāveyya, sesāsupi ayaṃnayo.

90.

Catuddisā nudisā dho, uddhaṃ sattāca pāṇino;

Bhūtāca puggalā atta, bhāvī sabbe thi pūrisā.

91.

Ariyā ariyā devā, narāca vinipātikā;

Averā byāpajjā nīghā, sukhattāca bhavantu te.

92.

Catuddisā nudisā dho, uddhanti dasakedisi;

Dvādase te paricchijja, bhāveyya puggale budho.

93.

Mettā vassena temetu, pajjuntoviya sabbadhi;

Mākiñci parivajjehi, evaṃ mettā subhāvitā.

94.

Pañcā nodhi sattodhisā, siyuṃ dvādasapuggalā;

Ntu catūhesu bhāvetvā, aṭṭhatālīsakā siyuṃ.

95.

Dasakedisi tāmettā, catussata asītiyo;

Aṭṭhatālīsāhi pañca, satā ṭṭhavīsa sādhikā.

96.

Dukkhite karuṇaṃ brūhe, muditaṃ sukhite jane;

Mettāceva upekkhāca, ubho ubhosu bhāvitā.

97.

Brahmavāsīti vattabbo, tesvaññatara vāsito;

Gandhabhūtesu so loke, brahmāviya virocati.

Appamādāvaha pakiṇṇakaniddesa

1.

Saṃvijjanti dha lokasmiṃ,

Bahū jīvitakappanā;

Gahetvā patta muñcho yo,

Jīvikānaṃ sa lāmako.

2.

Sukulāca tadupagā, kāmabhogā napekkhino;

Na bhayaṭṭā na iṇaṭṭā, neva ājīva kāraṇā.

3.

Nālaṃva gihinā brahma, cariyāya akhaṇḍitaṃ;

Gharāvāso tisambādho, pabbajjāva nirālayā.

4.

Bhavapaṅkā pamuccāma, tivittiṇṇā bhayānakā;

Paṭipatti yimāyāti, katvā tadupagā ime.

5.

Uttiṭṭhe nappamajjeyya, dhammaṃ caritaṃ sucare;

Dhammacārī sukhaṃseti, asmiṃloke paramhica.

我來為您翻譯這段巴利文: 72 於八世間法,無常所觸時; 汝應立不動,如地無變異。 73 巖石不爭鬥,常與誰不動; 修慈與修忍,應重大巖石。 74 如石持戒者,應忍惡言語; 報以嗔增長,不報自寂滅。 75 一切眾生皆,如我欲安樂; 次第修慈心,愛中怨三類。 76 一切畏刑罰,一切畏死亡; 以己為譬喻,勿殺勿教殺。 77 欲求安樂者, 以杖加害他; 自求安樂者, 後世不得樂。 78 無怨無惱害,愿我得安樂; 愿彼如是有,中怨諸眾生。 79 母親與兄弟,親屬施主等; 愿彼得安樂,應舍著彼等。 80 嗔為慈遠敵,愛為近怨仇; 于愛應防愛,于敵修慈者。 81 一方惡業者,師徒得安樂; 同梵行安樂,互相有利益。 82 國王與大臣,村主得安樂; 諸天神安樂,護彼者安樂。 83 我等善護衛, 國民得安樂; 愿彼王安樂, 具威久壽命。 84 我食國施食,愿國民安樂; 如是修不虛,善用國施食。 85 墮落道眾多,父母等前生; 彼等及餘者,無惱無怨樂。 86 眾生及生類,生命及補特; 男女兩種人,天人及墮趣。 87 愿彼無怨惱,無害得安樂; 自護持四處,如是應修習。 88 東方諸眾生,愿彼無怨敵; 無惱無害樂,如是先修習。 89 東方諸眾生,一切生命等; 十二遍修習,余方亦如是。 90 四方與四維,上下諸眾生; 生類及補特,一切男女等。 91 聖非聖天人,及諸墮趣者; 無怨無惱害,愿彼得安樂。 92 四方與四維,上方共十方; 十二類眾生,智者應遍修。 93 慈雨普遍注,如雨降一切; 莫有所遺漏,如是善修慈。 94 五界十二人,十二類眾生; 四處遍修習,成四十八種。 95 十方所修慈,四百八十種; 四十八加五,百二十八增。 96 于苦修悲心,於樂修喜心; 慈舍二種心,於二俱修習。 97 應名梵住者,住此隨一者; 此世如梵天,光明具香德。 不放逸雜集解說 1 此世間之中, 眾多活命法; 持缽行乞者, 活命最下劣。 2 善族來此處,不貪求欲樂; 非畏非負債,亦非為活命。 3 在家不能行,完整梵行事; 家居實狹隘,出家無繫縛。 4 欲脫有泥淖,渡三怖畏處; 為此行道故,彼等來此處。 5 應起莫放逸,善行於正法; 行法者安樂,此世及他世。;

6.

Svāgatā vata tebhikkhū, pattā sambuddhaputta taṃ;

Gihi bandhana pucchijja, sukhitā sāsane ratā.

7.

Katapuñña visesāva, ete suladdha dullabhā;

Chaṭṭetvāpi mahārajjaṃ, nedisaṃ laddha maññadā.

8.

Svāgatā sugatī hontu, māduggatī pamādino;

Dussīlā ce gamissanti, apāyaṃ tibhayānakaṃ.

9.

Gihibhogā parīhinno, sāmaññattañca dūbhato;

Paridhaṃsamāno pakireti, chavālātaṃva nassati.

10.

Kuso yathā duggahito, hatthamevā nukantati;

Sāmaññaṃ dupparāmaṭṭhaṃ, nirayā yupa kaḍḍhati.

11.

Yaṃkiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃkataṃ;

Saṅkassaraṃ brahmacariyaṃ, nataṃhoti mahapphalaṃ.

12.

Kariyāce kariyā venaṃ, daḷhamenaṃ parakkame;

Sithilohi paribbajo, bhiyyo ākirate rajaṃ.

13.

Iti vuttaṃ munindena, nussaraṃ ani vattito;

Sadā alina cittena, careyya buddhasāvako.

14.

Rāgaṃ asubhacintāya, dosaṃ mettāya vāraye;

Maraṇena dhajaṃmānaṃ, sambuddhe tikkha saddhiko.

15.

Asubhā kāmavitakkaṃ, mettā byāpāda takkitaṃ;

Vihiṃsaṃ karuṇāyeva, nivāreyya sadāsato.

16.

Buddhāṇatti sadātīto, micchāvitakka pīḷito;

Pāpadhammehi saṃkiṇṇo, soniccāpāya gāmiko.

17.

Dhovitvā pattimalāni, punātikkama saṃvuto;

Micchāvitakka sañchedī, dūro apāya gāmito.

18.

Khīṇāsavatta buddhattaṃ, niyyānika ntarā yikaṃ;

Sīhanādaṃ catuṭṭhāne, vesārajjo jino nadi.

19.

Sīlaṃ niyyānikaṃ nāma, āpatti antarāyikaṃ;

Antarāya manāpajja, niyyāneva patiṭṭhatu.

20.

Niyyānikāca asubhā, subhasaññā ntarāyikā;

Antarāya manāpajja, niyyāneva patiṭṭhatu.

21.

Nānāpatti pakiṇṇopi, pārājikā vasesako;

So mityatta paṇīdhīhi, lajjīyeva visodhako.

22.

Alajjīkamma kiṇṇopi,

Saṃvejetvā sumittiko;

Lajjīyeva visodhento,

Matakova asodhako.

23.

Yo pubbeva pamajjitvā, pacchāso nappamajjati;

Somaṃ lokaṃ pabhāseti, abbhāmuttovacandimā.

24.

Dhuraṃkatvā dhipatayo, yo puññesu parakkame;

Tassa niyyānikaṃ kammaṃ, kiṃnāmakaṃ nasijjhate.

25.

Paccate munino bhattaṃ, thokaṃthokaṃ ghareghare;

Piṇḍikāyeva jīvantu, māpajjantu anesanaṃ.

26.

Dhoveyyā pattimagāni, vuṭṭhāna desanambuhi;

Saṃvarissanti cittena, sīlaṃ dhotassa nimmalaṃ.

27.

Buddhāṇātikkamāpatti , niggahe rāgadosake;

Natthi sañcicca āpatti, lajīva so pavuccati.

28.

Vāṇijja kasikādīhi, nāhāreṭṭhi dhasāsane;

Dhura dvayaṃva kiccaṃ taṃ, nāññakiccehi hāpaye.

29.

Niggaṇheyya sakaṃcittaṃ, kiṭṭhādiṃ viya duppasuṃ;

Satimā sampajānoca, care sabbiriyāpathe.

30.

Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

Bandheyyevaṃ sakaṃcittaṃ, satiyā rammaṇe daḷhaṃ.

31.

Adhisīlādhicittānaṃ, adhipaññāya sikkhanaṃ;

Bhikkhu kiccattayaṃ etaṃ, karontova subhikkhuko.

32.

Pañcāṭṭha dasa sīlāni, nādhisīlaṃ taduttari;

Pātimokkhaṃ adhisīlaṃ, pabbatā dhika meruva.

33.

Pātimokkhaṃ visodhento, appeva jīvitaṃ jahe;

Paññattaṃ lokanāthena, nabhinde sīlasaṃvaraṃ.

34.

Sīlenā tikkamaṃ thullaṃ, pariyuṭṭhaṃ samādhinā;

Paññāyā nusayaṃ saṇhaṃ, kilesaṃ bhikkhu bhindati.

35.

Sāsanassādi sīlaṃva, majjhe tassa samādhiva;

Paññāva pariyosānaṃ, kalyāṇāva imetayo.

我來將這些巴利文詩偈完整翻譯成簡體中文: 6 比丘們,善來啊! 你們已得佛子地; 拋卻在家系縛后, 安樂於教法中。 7 此等殊勝福德者, 得此甚難得之事; 縱使舍大王位時, 亦未得如此福報。 8 善來者得善趣去, 放逸者入惡道中; 破戒者必將墮入, 三種怖畏惡趣中。 9 失卻在家諸受用, 又失沙門之本分; 衰敗毀壞如朽木, 終將滅亡無所依。 10 如執茅草不當心, 必將割傷執持手; 邪行沙門法亦然, 終將牽人入地獄。 11 所作懈怠放逸業, 及所作污穢之業; 染污不凈梵行者, 不得殊勝大果報。 12 若有所作當精進, 堅固勇猛勤精進; 放逸懈怠修行者, 只會增長諸塵垢。 13 如是牟尼王所說, 憶持莫有退轉心; 佛陀弟子當常以, 無懈怠心而行道。 14 以不凈想除貪慾, 以慈悲心除嗔恚; 以死亡想除我慢, 于佛具足銳利信。 15 以不凈除欲尋思, 以慈心除嗔恚念; 以悲心除害想念, 常當如是保正念。 16 違背佛陀教誡者, 為邪思維所逼迫; 與惡法相應混雜, 必定常趣向惡道。 17 洗凈諸垢得清凈, 防護不再有違犯; 斷除一切邪思維, 遠離趣向惡道者。 18 漏盡得證菩提果, 出離障礙皆遠離; 四處宣說獅子吼, 勝者無畏大音聲。 19 戒行名為出離道, 犯戒即是諸障礙; 莫遇障礙諸過失, 唯愿安住出離道。 20 不凈觀為出離法, 凈想即是諸障礙; 莫遇障礙諸過失, 唯愿安住出離道。 21 雖犯種種輕重戒, 除去根本四重罪; 以正意樂求清凈, 具慚愧者得清凈。 22 無慚造作諸惡業, 善友教誡生厭離; 唯有慚愧得清凈, 無慚如死難清凈。 23 若人先前雖放逸, 後來不復起放逸; 彼照耀此世間界, 如月出離雲翳時。 24 以此為首為主要, 精進修習諸福業; 彼之出離諸善業, 有何因緣不成就? 25 牟尼食物當隨處, 家家少許而乞食; 唯依託缽而生活, 莫起不當求活命。 26 當以懺悔清凈水, 洗滌罪垢令出離; 以心護持諸禁戒, 洗凈戒行得清凈。 27 違犯佛陀諸禁戒, 調伏貪慾與嗔恚; 若非故意所違犯, 是名具足慚愧者。 28 販賣耕種諸事業, 莫求活命污佛教; 唯有二種正事業, 莫以他事廢正業。 29 調伏自己之心念, 如防惡牛入稻田; 具足正念與正知, 一切威儀悉攝持。 30 譬如此處諸世人, 以柱繫縛調伏牛; 如是繫縛自心念, 正念所緣要堅固。 31 增上戒與增上心, 及增上慧諸學處; 比丘三種正事業, 修習即是善比丘。 32 五戒八戒與十戒, 不名增上清凈戒; 別解脫戒增上戒, 如須彌勝諸山王。 33 清凈護持別解脫, 寧可捨棄自身命; 世間導師所制戒, 不應毀破戒律儀。 34 以戒斷除粗重染, 以定調伏纏結惑; 以慧斷除細隨眠, 比丘如是斷煩惱。 35 教法初始即是戒, 中間即是等持定; 最後即是智慧力, 此三善法為清凈。

36.

Mahāpuññe ṭhitaṃ sīlaṃ, samādhi appanā gataṃ;

Catumagga yutā paññā, etaṃ sikkhattayaṃ mataṃ.

37.

Sīlanalakkhaṇaṃ sīlaṃ, dussīlya dhaṃsanaṃ rasaṃ;

Hirottappa padaṭṭhānaṃ, suci paccupaṭṭhānakaṃ.

38.

Sasīlagutti nāthoca, dunnigaho visārado;

Dhammaṭṭhītīti pañcete, guṇā venayike matā.

39.

Ādi kalrāṇa saṃvedī, sīlamattaṭṭha bhikkhavo;

Uddhaṃ kalyāṇa lābhāya, alino anivattiko.

40.

Dhovitvā pattimalāni, vuṭṭhāna desana mbuhi;

Suddhasīle ṭhitoyeva, evaṃ cinteyya paññavā.

41.

Sampuddhorasa puttāva, buddhurojā nussāvanā;

Sambhūtā pitu dāyādā, puttānāma sabhāvato.

42.

Khīraṃ pitvāva jīvanti, jātāpi idha puttakā;

Pariyatti jinakkhīraṃ, pitvāva jinaputtakā.

43.

Dāyoca nāma buddhassa, dhammāmisa vasādvidhā;

Maggañāṇā dayo dhammo, cattāro paccayāmisā.

44.

Cira māmisa dāyādā, rājapūjādi gāhino;

Dāyā missaggahaṃ nicchi, saddhamma garuko jino.

45.

Lakkha kappa catussaṅkhya, kālaṃ vicita niccitaṃ;

Dhammadāyaṃ navindamhā, buddhaputtāpi yemayaṃ.

46.

Buddhavārita dāyādā, saddhammadāya bāhirā;

Puttāpi satthudāsābhā, bhuttamattā hi dāsakā.

47.

Bhaddanta rāhulasseva, dāyaṃ nopi adā jino;

Nādiyimhā pamādāya, taṃ dāyaṃ kusalantakaṃ.

48.

Dhammadāyādā mebhikkhave tumhebhavatha,

Māāmisa dāyādā;

Iti vuttaṃ munindena,

Sāvakesu dayāvatā.

49.

Imāya buddhavācāya, buddhasantaka taṃ sare;

Dvinnaṃ āmisaa dāyāda, bhāvassaca nivāraṇaṃ.

50.

Rajje caṇḍālaputtāva, saddhammacakka vattino;

Puttā hontāpi dāyesmiṃ, nirāsā tiva ninditā.

51.

Micchājīva samāpannā, accāsā paccayāmise;

Mahājānīya sampattā, moghakatvā tidullabhaṃ.

52.

Gihikāme pahāyāgo, paravantosu laggito;

Gaṅgātiṇṇo taḷākamhi, nimuggovā tinindito.

53.

Cīvare piṇḍapāteca, paccaye sayanāsane;

Etesu taṇha mākāsi, mālokaṃ punarāgami.

54.

Itivuttā nusārena, paccavekkhaṇa suddhiyā;

Āmisesu hane āsaṃ, puttamaṃsu pamaṃ saraṃ.

55.

Seyyo ayoguḷo bhutto,

Tatto aggisikhūpamo;

Yañce bhuñjeyya dussīlo,

Raṭṭhapiṇḍaṃ asaññato.

56.

Itivuttaṃ nucintento, vajje dussīla bhāvato;

Sīle ṭhitova bhuñjeyya, māditta guḷakaṃ gili.

57.

Annāna matho pānānaṃ,

Khādanīyāna mathopi vatthānaṃ;

Laddhāna sannidhiṃ kariyā,

Naca parittase tāni alabhamāno.

58.

Aññāhi lābhupanisā, aññā nibbāna gāminī;

Sakkāraṃ nābhinandeyya, viveka manubrūhaye.

59.

Akatvā āmise āsaṃ,

Saddhammeyeva āsiko;

Appamatto samāraddho,

Dhammadāyaṃ labhissati.

60.

Pariyattiṃ vinā seyyaṃ, nalabhanti budhāapi;

Seyyatthikova sikkheyya, neva pūjādi kāraṇā.

61.

Bhavanissaraṇatthaṃva , sikkhe nā laggadūpamo;

Tathūpamāya sikkhanto, apāyesu patissati.

62.

Sikkhitena amānatthaṃ, nasādhu mānathaddhiko;

Mudubhāvāya sikkhitvā, damento muduko bhave.

63.

Rāgaṃ dosaṃ dhajaṃmānaṃ, sikkhantopi vivajjaye;

Daharāpi hi miyyanti, natthi vassaggato mataṃ.

64.

Saddhaṃtikkheyya buddhena, rāgaṃ asubha cintayā;

Maraṇena dhajaṃmānaṃ, dosaṃ mettāya vāraye.

65.

Etehi caturakkhehi, ganthaṃ sikkheyya saṃ vuto;

Sikkhantassehi rakkhehi, nakoci saṃkilesiko.

我來將這些巴利文詩偈完整翻譯成簡體中文: 36 戒立於廣大福德, 定達深奧等持境; 慧與四道相應時, 此為三學之所依。 37 戒以防護為特相, 摧毀惡戒為作用; 以慚愧為近因緣, 清凈即是現起相。 38 自戒護持有依怙, 難調能調無所畏; 法住立為第五德, 此為律者五種德。 39 初善感受之比丘, 僅住于戒之境界; 為得上善不退轉, 勇猛精進無懈怠。 40 以懺悔清凈之水, 洗滌一切諸罪垢; 安住清凈戒律已, 有智之人如是思。 41 正覺胸臆所生子, 佛胸中生聽教者; 生為父之繼承人, 本性即是佛子者。 42 如飲乳汁而生存, 此處所生諸子等; 飲佛法乳而生存, 佛子亦復如是住。 43 佛陀遺產有二種: 法與資具兩種別; 道智等即是法財, 四資具是物資財。 44 長久耽著物資者, 樂受王者供養等; 勝者重視正法財, 不取物質諸遺產。 45 歷經四阿僧祗劫, 百千劫中所積集; 我等雖為佛子眾, 未得正法之遺產。 46 遠離佛陀之遺產, 不得正法諸遺財; 雖為導師之佛子, 如仆食主剩餘食。 47 如善賢羅睺羅般, 勝者未授法遺產; 由於放逸不受持, 善法遺產皆失去。 48 比丘們應成為我, 法嗣而非物資嗣; 牟尼導師如是說, 悲愍聲聞諸弟子。 49 憶持佛陀此言教, 了知佛陀之所有; 遠離二種資具愛, 不作物質之繼承。 50 如旃陀羅子王位, 正法輪王之佛子; 雖為佛子無遺分, 如是應受諸譏毀。 51 從事邪命求活命, 貪求過度諸資具; 遭受重大諸損失, 虛度難得之三寶。 52 舍離在家諸欲已, 復著資具為他奴; 如渡恒河已度者, 覆沒小池受譏嫌。 53 于諸衣服與飲食, 醫藥所需臥具等; 於此莫生貪愛心, 勿重返回世間中。 54 依照如是之教誡, 觀察清凈諸資具; 斷除資具之希求, 憶念我為佛真子。 55 寧食燒紅鐵丸食, 猶如烈火熾燃時; 不應破戒無節制, 受用信眾之供養。 56 思維如是之教誡, 遠離破戒諸過患; 住戒受用諸飲食, 勿吞燒熱鐵丸食。 57 若得飲食諸物品, 及得衣服諸資具; 不應貯藏為儲積, 未得之時莫憂慮。 58 一是利養之因緣, 一是趣向涅槃道; 不應歡喜諸供養, 應當增長遠離行。 59 不作資具之希求, 唯求正法為所依; 不放逸心勤精進, 必得正法之遺產。 60 離教法者雖智者, 不得殊勝之利益; 為求勝利而學習, 非為供養等因緣。 61 為出輪迴而學習, 不應如蛭之執著; 若如彼蛭而學習, 終將墮落諸惡趣。 62 學習不應生我慢, 我慢剛強非善法; 學習應當求柔順, 調伏成就柔和性。 63 雖在學習勤精進, 應離貪嗔與我慢; 少年亦有命終時, 壽命不定長與短。 64 于佛銳利具信心, 以不凈想除貪慾; 以死隨念除我慢, 以慈心法除嗔恚。 65 以此四種防護法, 攝受學習諸經典; 以此諸多防護法, 不受任何之染污。

66.

Buddhavācampi sajjhāya, etepi manasīkara;

Vutto dhammavihārīti, ediso sāsane varo.

67.

Garūna mupadesena,

Caturakkho susīlavā;

Appassutopi pāsaṃso,

Bhiyyoyeva bahussuto.

68.

Sātaṃ sevakkhaṇevappaṃ, taṃhetvā nantādukkhanti;

Dhīro āsaṃ hane kāme, khuradhāramadhūpame.

69.

Yodha kāme sukhaṃmaññi,

Na so dukkhā vimuccati;

Mātāhi byaggha manvento,

Vacho mutto kathaṃbhayā.

70.

Tiracchā peta laddhabbe, nāsaṃ kāmasukhe kare;

Bhāyitabba sukhaṃ tañhi, tasmiṃ laggā mahātapā.

71.

Laddhā kāmasukhaṃ bālā, pamodanti napaṇḍitā;

Pasupakkhībhi laddhabbaṃ, anantadukkha kāraṇaṃ.

72.

Laddhā dhammaratiṃviññū, modanti na apaṇḍitā;

Anoma satta paribhogaṃ, bhaganissaraṇāvahaṃ.

73.

Hīnakammaṃ paṭicchannaṃ, kāmassādaṃ napatthaye;

Dhamme pītiñca pāmojjaṃ, pattheyya sādhusampato.

74.

Pariggaṇhanti yekāme, hiṃ santite tadatthikā;

Pariccattaṃ na hiṃ santi, muttaṃ vaṇṇenti sādhavo.

75.

Niccupakkamma puṭṭhopi, kāyo verīvasā nugo;

Aciraṃyeva bhūsāyī, yuttova ta mupekkhituṃ.

76.

Rakkhitopi aguttova, kāyo bhayamukhe ṭhito;

Tasmā kāya mupekkhitvā, caredhamma machambhito.

77.

Puṭṭho puṭṭhopi yaṃkāyo, bhuvi rogāsayīsayī;

Kataṃkataṃ mudhāto na, tadatthaṃ duccare care.

78.

Pāpaṃ karoti yobālo,

Puṭṭhuṃ kāyaṃ tidubbharaṃ;

Bhūmyaṃ kāyaṃ ṭhapetvāna,

Anātho so apāyiko.

79.

Verīvasā nugaṃ kāyaṃ,

Bālo poseti duccaro;

Posento niraye pakko,

Kāyo bhūmyaṃ vikāragū.

80.

Pāpaṃ mākara kāyatthaṃ, kāyo verī vasānugo;

Bhūmyaṃ sessati vekārī, pāpiko nirayaṃ gato.

81.

Amayhaṃ mayhasaññāya,

Kāyaṃ rogavasānugaṃ;

Posaṃ patto mahājāniṃ,

Nokāso dhamma mikkhituṃ.

82.

Kāyāpekkhāya nokāso,

Dhammaṃ daṭṭhuṃ rahogato;

Upekkhāyeva okāso,

Dukkhitā mha apekkhayā.

83.

Citta saṃsodhakā pakkā, kāyasaṃsodhakā navā;

Sodhe cittaṃva pakkatthaṃ, nakāyaṃ bhavabhīruko.

84.

Cittasaṅkharaṇaṃ sādhu, taṃ saṅkhataṃ pabhassaraṃ;

Nasādhu kāyasaṅkhāro, saṅkhatopyasubhova so.

85.

Sabhāva malinaṃ kāyaṃ, nimmalāya kathaṃ kare;

Āgantumalinaṃ cittaṃ, sakkā kātuṃ sunimmalaṃ.

86.

Ādhibyādhi parotāya, ajjasvevā vināsinā;

Kohināma sarīrāya, dhammāpetaṃ samācare.

87.

Sabhāvajegucchaṃ kāyaṃ, sobhetuṃnevasakkuṇe;

Cittaṃ vā laṅkataṃ sobhaṃ, sīlādi gandhavāsitaṃ.

88.

Sace bhāyatha dukkhassa, sace vo dukkha mappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvivā yadivā raho.

89.

Kilesā gantumalaṃcittaṃ, pabhassara sabhāvikaṃ;

Tadāgantumalaṃ dhova, cittaṃ dhote pabhassaraṃ.

90.

Kilesā gantumalaṃcittaṃ, upakkamena sodhaye;

Suvisuddha manāyeva, uttariṃsu bhavaṇṇavā.

91.

Kāye malamupekkhāya, citte malaṃva dhovatu;

Citte hi nimmalesanto, pūtikāyopi pūjito.

92.

Kāyarogaṃ titikkhāya, cittarogaṃ cikicchatu;

Sukhito kāyarogīpi, citte nirāmaye sati.

93.

Kāyaroge bahū vejjā, buddhuttiva manogade;

Idhāpi kāyiko santo, anantāva manorujā.

94.

Sīsadaḍḍha mupekkhāya, nibbātu rāgapāvakaṃ;

Khippaṃ asubha saññāya, niccadaḍḍhaṃ bhavebhave.

95.

Subhāya uṭṭhitaṃ rāgaṃ, asubhāya nivāraye;

Sorāgo sāditaṃ jantuṃ, catvāpāyaṃ nayissati.

我來將這些巴利文詩偈完整翻譯成簡體中文: 66 誦習佛陀之教言, 於此等法作意思; 如是稱為法住者, 此人教中最殊勝。 67 依師教授得四護, 具足清凈諸戒行; 雖少聞而應稱讚, 何況多聞更應贊。 68 樂受暫時少安樂, 此因招致無盡苦; 智者斷除欲樂希, 如蜜塗抹利刃上。 69 若人執著欲樂者, 彼不能脫諸痛苦; 如虎追逐其母親, 犢子何能離怖畏。 70 畜生餓鬼境界樂, 莫對欲樂生希求; 彼樂實應生怖畏, 執著之人受大苦。 71 愚者得欲生歡喜, 智者不應生歡喜; 禽獸亦能得此樂, 此為無盡苦因緣。 72 智者得法生歡喜, 非智之人不歡喜; 殊勝聖者所受用, 能得出離諸有果。 73 隱秘卑劣諸惡業, 不應希求欲樂味; 於法喜悅生歡喜, 善士應求此法樂。 74 執取欲樂貪求者, 彼等傷害所執物; 舍離不再加傷害, 善人讚嘆解脫者。 75 常被疾病所逼惱, 此身隨順如怨敵; 不久即當臥土中, 應當舍離生厭離。 76 守護亦是不防護, 此身住于怖畏門; 是故應當舍此身, 無畏修習正法行。 77 此身雖受諸資養, 終臥地上病所依; 為此造作徒勞功, 不應惡行養此身。 78 愚者為此難養身, 造作種種諸惡業; 此身終歸臥地上, 無依趣向諸惡道。 79 如敵隨逐此身軀, 愚者惡行養育之; 養育終墮地獄熟, 此身歸土受變壞。 80 莫為此身造惡業, 此身如敵隨逐人; 終將變壞臥地上, 造惡必墮于地獄。 81 執我所有此幻身, 隨順疾病所支配; 養育招致大損失, 無暇觀察正法義。 82 執著此身則無暇, 獨處觀察正法義; 唯有舍離生厭離, 始得觀法除痛苦。 83 凈化心者為成熟, 凈化身者為幼稚; 應凈其心求成熟, 畏有不應凈此身。 84 修治其心善美事, 心得清凈極光明; 修治此身非善事, 縱使修治不凈相。 85 本性不凈此身軀, 如何能令得清凈; 客塵所染此心識, 努力能令得清凈。 86 為病所逼此身軀, 今日即將歸滅盡; 誰為如此之身軀, 造作遠離正法業。 87 本性可厭此身軀, 不能莊嚴令美好; 唯有莊嚴此心識, 以戒等香令芬芳。 88 若汝畏懼諸痛苦, 若汝不喜諸苦惱; 莫造惡業生罪過, 無論明處或暗處。 89 煩惱客塵染污心, 本性光明極清凈; 當洗客塵諸污垢, 洗凈其心得光明。 90 煩惱客塵染污心, 以方便力令清凈; 極善清凈無垢時, 超越輪迴諸有海。 91 應舍此身諸垢穢, 唯洗心中諸污垢; 若得內心極清凈, 不凈身軀亦可敬。 92 忍受身體諸病苦, 醫治內心諸病惱; 身病雖苦心安樂, 無有煩惱得安寧。 93 身病醫者有眾多, 唯佛能治心病者; 此世身病雖眾多, 心病無量難計數。 94 舍離頭痛諸病苦, 應滅貪慾大火焰; 速以不凈之觀想, 滅除生死常燃火。 95 因凈相生起貪慾, 以不凈想令遠離; 貪慾所縛諸眾生, 必定趣向四惡道。

96.

Paṇḍitānaṃ malaṃ māno, sottukkaṃsena pākaṭo;

Mākho attāna mukkaṃse, māvibhāve sakaṃmalaṃ.

97.

Guṇaṃ paṭicca guṇīnaṃ, ahaṃmāno samuṭṭhahe;

Maraṇaṃ anucintāya, dhajaṃmānaṃ nipātaya.

98.

Eko kāyavivekesī, katvā kilesaniggahaṃ;

Vase cittavivekesī, ubho padhi vivekādā.

99.

Adiṭṭhe asute ṭhāne, vaseyya mocanatthiko;

Assādaṃhi nivāretuṃ, diṭṭhe sute tidukkaraṃ.

100.

Adiṭṭhe asute raññe, vaseyyi ndriyagopako;

Vāretuṃ visayākiṇṇe, cakkhusotaṃ tidukkaraṃ.

101.

Rāgaṃ asati uppannaṃ, santābhujena vāraye;

Bāhire rāga muppannaṃ, anto asubhacintayā.

102.

Rāgaṃ chindāti buddhāṇaṃ, saraṃ bhikkhu rahogato;

Passaṃ kāyedha jegucchaṃ, labheyyā siṭṭhamocanaṃ.

103.

Kāyaṃ asubhatopassa, kallakāleva dassanaṃ;

Moghaṃ kālaṃ nakhīyeyya, bhaveyyuṃsvepiāturā.

104.

Kāyaṃ jegucchatopassa, bālyanto paccavekkhiya;

Ādo kiñci jigucchāya, jiguccheyyāyatiṃ bhusaṃ.

105.

Kāyādinava mikkheyya, dāni kiñcipi dassanaṃ;

Āyatiṃ maggalābhāya, bhaveyya upanissa yo.

106.

Itthīna maṅgamaṅgāni, napasseyya nacintaye;

Tadāsā ubhato bhaṭṭhā, sugatyā sāsanāpica.

107.

Itthirūpa sarākaḍḍhā, bhaṭṭhā bahūva sāsanā;

Ihāpi dukkhitā hutvā, te pecca atidukkhino.

108.

Puṃmano pariyādāya, itthirūpasarā ṭhitā;

Tassama mañña mekampi, navijjateva sabbadhi.

109.

Sallape asihatthena, pisācenāpi sallape;

Āsade āsivisepi, aggikkhandhepi āsade;

Natveva mātugāmena, ekekāya supesalo.

110.

Kāmaṃ asubhacintāya, byāpādaṃ snehacetasā;

Vihiṃsaṃ karuṇāyehi, vitakkaggī tayosame.

111.

Asameta vitakkaggī, thusarāsimhi khāṇuva;

Athirā sāsane tāpī, tepacchāatitāpino.

112.

Asubhā pagame lokā, taṃ mettāyupasaṅkame;

Subhāvitāhi etāhi, jaheloke piyāpiyaṃ.

113.

Gataṭṭhitādo uppanne, vitakkaggī tayo same;

Ātāpī pahitattoti, evaṃbhūto pavuccati.

114.

Vivādappatto dutīyo, keneko vivadissati;

Tassate saggakāmassa, ekatta muparocitaṃ.

115.

Sinihappatto dutīyo, kamekā sinihissati;

Tassate mokkhakāmassa, ekatta muparocitaṃ.

116.

Purato pacchatovāpi, aparo ce navijjati;

Tasseva phāsu bhavati, ekassa vasato vane.

117.

Sukhañca kāma mayikaṃ, dukkhañca pavivekikaṃ;

Pavivekaṃ dukkhaṃ seyyo, yañce kāmamayaṃ sukhaṃ.

118.

Yoca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

119.

Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānussī rati hoti, sammādhammaṃ vipassato.

120.

Yatoyato sammasati, khandhānaṃ udayabbayaṃ;

Labhati pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

121.

Iccuttaṃ dhammapāmojjaṃ, vivekajaṃ rasādhikaṃ;

Icchanto sīlavā bhikkhu, anivattita vīriyo.

122.

Vanā vāse vasitvāna, appicchādiguṇāvaho;

Pali bodhe samucchijja, bhāveyyevaṃrahogato.

123.

Kāye jegucchapuñjāni, rūpaṃ ruppanabhāvato;

Tassitā vedanā saññā, saṅkhārāca tatopare.

124.

Viññāṇañca imepañca, khandhā rāsatthato matā;

Tecānicca dukkhā nattā, upādā vayadhammino.

125.

Pheṇapiṇḍū pamaṃ rūpaṃ, vedanā pupphuḷūpamā;

Marīcikūpamā saññā, saṅkhārā kadalūpamā.

126.

Māyūpamanti viññāṇaṃ, dassite sabba dassinā;

Upamāhi samasse yya, pañcakkhandhe asārake.

我來將這些巴利文詩偈完整翻譯成簡體中文: 96 智者之垢為我慢, 因自高舉而顯著; 莫自高舉顯我慢, 莫彰顯己諸污垢。 97 依于功德具德者, 生起我是之慢心; 思維死亡之無常, 摧毀高舉我慢幢。 98 獨處寂靜遠離身, 調伏一切諸煩惱; 住於心寂遠離處, 二依遠離得解脫。 99 未見未聞之處所, 欲求解脫應安住; 于所見聞生歡喜, 極難調伏令遠離。 100 未見未聞曠野中, 護諸根者應安住; 諸根對境紛擾時, 眼耳難以得防護。 101 不在現前生貪慾, 以寂靜處令遠離; 外境生起諸貪慾, 內修不凈觀調伏。 102 比丘獨處憶佛教, 斷除一切諸貪慾; 觀身可厭諸不凈, 獲得殊勝解脫果。 103 觀身不凈應及時, 把握時機勤觀察; 莫虛度時生懈怠, 明日或有諸病苦。 104 觀身可厭諸不凈, 審察從初至終末; 始從少許生厭離, 后當極生厭離心。 105 觀察此身諸過患, 現今稍有所見時; 未來必得道果證, 此為殊勝增上緣。 106 女人身體諸支分, 莫見莫思生執著; 彼等兩失俱墮落, 善趣教法皆遠離。 107 為女色相所牽引, 多人墮落離教法; 此世已受諸苦惱, 來世更受大痛苦。 108 男子心意被束縛, 女色相中而安住; 無有一事能比擬, 此為最勝諸纏縛。 109 寧與持劍者談話, 寧與夜叉共言語; 寧近毒蛇與猛火, 不與端正女獨處。 110 以不凈想除貪慾, 以慈愛心除嗔恚; 以悲心除害想念, 此三覺火令寂滅。 111 未熄三種覺火者, 如稻草堆藏利刺; 于教不穩受熱惱, 后更遭受大熱苦。 112 以不凈觀離世間, 以慈心觀而親近; 善修此等諸觀想, 舍離世間愛不愛。 113 行住坐臥諸威儀, 生起三種覺火時; 精進勤奮勇猛者, 如是稱為真修行。 114 若有第二起諍論, 獨處一人誰諍論; 欲求生天樂獨處, 故讚歎獨居功德。 115 若有第二生愛著, 獨處一人誰愛著; 欲求解脫樂獨處, 故讚歎獨居功德。 116 前後左右諸方所, 若無他人相隨伴; 彼獨處者得安樂, 獨居林野最殊勝。 117 欲樂所生諸安樂, 遠離所生諸痛苦; 遠離之苦為殊勝, 勝過欲樂之安樂。 118 若人壽活滿百歲, 不見諸法生滅相; 不如一日之生命, 能見諸法生滅者。 119 入于空閑寂靜處, 比丘心意得安詳; 非人境界生喜樂, 正觀諸法實相時。 120 隨觀五蘊生滅相, 喜悅歡喜由此生; 了知此即不死法, 智者如是得安樂。 121 如是所說法喜樂, 遠離所生殊勝味; 持戒比丘若欲求, 精進不退勤修習。 122 住于林野修遠離, 少欲知足諸功德; 斷除一切遍計執, 如是獨處勤修習。 123 身為可厭諸蘊聚, 色以變壞為其相; 受想諸行亦如是, 皆為蘊聚無實體。 124 識為第五此五蘊, 智者說為蘊聚義; 無常苦空無我相, 依止生滅為其法。 125 色如聚沫不堅實, 受如水泡易消散; 想如陽焰生幻相, 諸行如芭蕉無實。 126 識如幻化無堅實, 一切遍見者所說; 以此譬喻善思惟, 五蘊無實如空花。

127.

Yāva byāti nimmissati,

Koṭilakkhātahiṃkhaṇe;

Khandhā bhijjanti hutvāna,

Aniccānāma te tato.

128.

Bhaya pīḷitato dukkhā, anattā avidheyyato;

Khandhāva honti bhijjanti, añño koci nalabbhati.

129.

Khandhā niccā khayaṭṭhena, bhayaṭṭhena dukhācate;

Anattā sārakaṭṭhena, iti passe punappunaṃ.

130.

Bhāṇūdaye kayaṃ enti, hemante patitussavā;

Rāgā mānāca sabbevaṃ, satyā niccānupassane.

131.

Sīhanādaṃ vanesutvā, saṃvejenti sasotakā;

Vehapphalāpi lokevaṃ, jinerita tilakkhaṇaṃ.

132.

Vedanādīni nāmāni, nāmarūpadvayaṃva te;

Taṇhāvijjāca kammādi, nāmarūpassa paccayā.

133.

Nāmarūpaṃ pariggayha, tato tassaca paccayaṃ;

Hutvā abhāvato niccā, udayabbaya pīḷanā.

134.

Dukkhā avasavattittā, anattātitilakkhaṇaṃ;

Āropetvāva saṅkhāre, sammasanto punappunaṃ.

135.

Pāpuṇeyyā nupubbena,

Sabbasaṃyojana kkhayaṃ;

Tampatto arahā bhikkhu,

Bhavatiṇṇo sunibbuto.

136.

Natumhaṃ bhikkhave rūpaṃ, taṃ jahethāti vuttato;

Memetanti upādānaṃ, pañcakkhandhe vināsaye.

137.

Puttā matthi dhanā matthi, iti bālo vihaññati;

Attāpi attano natthi, kutoputtokutodhanaṃ.

138.

Iccutta manucintāya, attāti atthimetivā;

Saññaṃ nāseyya khandhāva, atthīti ābhuje budho.

139.

Khandhanāsa manābhujja, mato me puttako iti;

Socanti paridevanti puttonatthi nasomato.

140.

Bhijjamānesu khandhesu, attasaññī anattesu;

Nādikāla viparitā, mahājānīyataṃ gatā.

141.

Bhijjamānesu khandhesu, laggā rattā mamāyitā;

Nārīpumādi saññāya, viparetā anādike.

142.

Nādikāla viparito, attasaññī anattani;

Bhijjamānesu khandhesu, jaha ttāti mamāyanaṃ.

143.

Abhiṇhuppattiyāyeva, bhijjamāno naññayati;

Aniccalakkhaṇaṃ channaṃ, taṃ cinteyya supaññavā.

144.

Asanteyeva laggantā, namuccanti bhavattayā;

Natthi santesu laggantā, rūpakkhandhā dike svidha.

145.

Taṇhā gijjhati metanti, māno ahanti maññati;

Diṭṭhi gaṇhāti attāti, ete papañcakā tayo.

146.

Mame ta maha mattāti, papañcānaṃ vasānugo;

Gaṇhanto bhava paṅkamhi, nimmuggova bhayānake.

147.

Name nāhaṃ naattāti, etehi vivadaṃ kare;

Vivadantāva muccanti, bhavapaṅkā bhayānakā.

148.

Name nāhaṃ naattāti, daṭṭhabbanti jineritaṃ;

Tatheva sabbadā maññe, mā papañca vasānugo.

149.

Loko vivadi buddhena, nalokena kadāciso;

Anattāti jinuddiṭṭhaṃ, loko attāti maññati.

150.

Mo lokena samo hotu,

Tassamo kiṃtaduttare;

Andhibhūto ayaṃloko,

Sambuddhassa virodhiko.

151.

Sambuddhassa vasaṃ nvetu, sanjhādi bhayatajjito;

Tabbasaṃyeva anvento, bhavatiṇṇo bhavissati.

152.

Anattāti girā saccā, attāti vacanaṃ musā;

Musāya vivade loko, buddhena sacca vādinā.

153.

Turaṅgavajagāmamhā, purime camakya kānane;

Vasatā aggadhammena, therena racito ayaṃ.

154.

Arimatteyya buddhassa,

Dhamma ssutakkhaṇe bhave;

Khīṇāsavo mahāpañño,

Puññena tena sāvakoti.

Kāyapaccavekkhaṇā

1.

Nādikāla viparita, jana bhūtattha dassino;

Dātume kantikassādaṃ, satthu pādo timānito.

2.

Sīse pilandiyā modī, sambuddha caraṇa mbujaṃ;

Sādhu tuṭṭhikaraṃ brūmi, sukāya paccavekkhaṇaṃ.

我來將這些巴利文詩偈完整翻譯成簡體中文: 127 直至消散盡滅時, 百千俱胝剎那間; 諸蘊生起復滅盡, 故稱無常即此義。 128 怖畏逼迫故是苦, 不受支配故無我; 唯有諸蘊生與滅, 更無他物可尋求。 129 諸蘊無常壞滅義, 怖畏之義即是苦; 無我即是無實義, 如是觀察復觀察。 130 如日出時露消散, 寒冬落雪復消融; 貪慾我慢亦如是, 常觀無常皆消滅。 131 野獸聞得師子吼, 皆生怖畏與驚惶; 廣果天眾亦如是, 聞勝者說三法印。 132 受等諸法為名法, 名色二法為其體; 愛無明業等諸法, 是名色法之因緣。 133 遍知名色及因緣, 無常生已覆滅盡; 生滅逼迫故是苦, 不受支配故無我。 134 三相繫於諸行法, 反覆觀察勤修習; 逐漸必得諸結盡, 達此阿羅漢寂滅。 135 次第趣向于涅槃, 斷盡一切諸束縛; 證得阿羅漢果者, 度脫輪迴得寂滅。 136 諸比丘此色非汝, 應當舍離如是說; 我我所執諸執著, 於五蘊中應斷除。 137 我有子我有財富, 愚者因此受苦惱; 自身尚且非己有, 何況子女與財富。 138 如是思維無我想, "我"與"我有"皆虛妄; 當滅此想唯諸蘊, 智者應知實相義。 139 不知諸蘊皆壞滅, 悲嘆"我子已死去"; 憂愁悲泣實無子, 亦無死者可尋求。 140 諸蘊壞滅無有我, 于無我中起我想; 無始輪迴顛倒見, 招致重大諸損失。 141 諸蘊壞滅執著愛, 執我所有生貪著; 男女等想顛倒見, 無始輪迴諸過失。 142 無始輪迴顛倒見, 無我之中生我想; 諸蘊壞滅應舍離, 我與我所諸執著。 143 因常生起不覺知, 壞滅無常之法相; 此相隱覆難了知, 具慧應當善思維。 144 執著非有不解脫, 不出三有輪迴中; 此處色蘊等諸法, 實有亦不應執著。 145 愛著執取為"我所", 慢心執著為"我是", 邪見執取為"實我", 此三戲論為根本。 146 "我所""我是""有我"等, 隨順戲論諸過失; 執取沉沒可怖畏, 生死輪迴泥沼中。 147 "非我所非我非我", 不應與此起諍論; 諍論不得解脫離, 可怖生死泥沼中。 148 "非我所非我非我", 勝者說應如是見; 常應如是善思維, 莫隨戲論自在轉。 149 世間與佛起諍論, 佛不與世間諍論; 勝者宣說無我義, 世間執著有我見。 150 莫與世間同執見, 誰能勝過佛智慧; 此世間眾皆盲暗, 與正覺者相違背。 151 應隨正覺者教導, 驚怖輪迴諸過患; 隨順勝者之教法, 必定度脫諸有海。 152 無我之語真實語, 有我之說虛妄言; 世間諍論虛妄法, 佛說真實無虛言。 153 此法由住勝法者, 上座長老所著作; 昔于馬城寺院中, (今緬甸蒲甘古城)。 154 愿于彌勒佛出世, 正法興盛之時期; 具大智慧漏已盡, 以此功德為聲聞。 身隨觀 1 無始輪迴顛倒見, 眾生不見真實義; 為令生起厭離心, 敬禮導師蓮足跡。 2 頭頂禮敬佛足蓮, 歡喜宣說此法要; 善生喜悅令滿足, 微妙身體隨觀法。

3.

Yoniso manasīkatvā, nādā viruddha maññitaṃ;

Sādhavo ta mudikkhantu, mayāpi mandabuddhino.

4.

Icchitabbāna māyattā, tesañca cayabhāvato;

Tadākārena vattitā, kāyo jeguccha puñjako.

5.

Punappunaṃva okkama, ñāṇa manto pavesiya;

Bāhiraṃva anālamba, ikkhaṇā paccavekkhaṇā.

6.

Maṃsacchanna ṭṭhirūpeva, manoja vāyu cālite;

Nārī gatāti yācintā, neva sāpaccavekkhaṇā.

7.

Saññādiṭṭhica cittañca, vipallāsā imetayo;

Ta dākārena vattanti, avijjo ttharitā bhusaṃ.

8.

Āsā viparite yesaṃ,

Vipallāsāti tematā;

Āsā āsisanā vuttā,

Taṇhāyeva sabhāvato.

9.

Asubheva subhamiti, anicceeva niccato;

Dukkheyeva sukhaṃvāti, anattaniva attato.

10.

Saññāṇaṃ dassanaṃ cintā,

Dvādasā kārato tayo;

Diṭṭhisā cādi maggena,

Sesā sesehi vajjhitā.

11.

Taṇhā tassi mametanti, māno maññi ahantica;

Yassi diṭṭhica attāti, papañcā nāmime tayo.

12.

Papañcanti saṃsāraṃ, tasmā papañcanāmakā;

Bhavayante payojentā, mokkhaṃ nādaṃsu te ciraṃ.

13.

Bhavapaṅke ni mujjantā, papañcānaṃ vasānugā;

Cirassaṃ dukkhitā honti, ārā nibbānato tiva.

14.

Name nāhaṃ naattāti, etehi vivadaṃ kare;

Bhaṇḍantā vivadantā te, nibbānato adūrino.

15.

Vipallāse papañceca, dvepiete pahātave;

Sopaccavekkhitabbe vaṃ, kāyo jegucchapuñjako.

16.

Kesā lomā nakhādantā,

Taṇhāyāpica gocarā;

Tasmā te daṭṭhukāmena,

Taṇhā nivāritā sadā.

17.

Laggikā chaviyaṃyeva, taṇhā bāhiragocarā;

Tasmā ettha tacovāha, sambuddho na bahicchaviṃ.

18.

Esā tacapariyanta, padenāpi nivāritā;

Ato chavi manālamba, tacasīva manekare.

19.

Jigucchitāni chādeti, aṭṭhi maṃsa tacādini;

Ñāṇena chindi tabbāca, tasmā chavīti vuccati.

20.

Chaviṃ chetvā tacaṃ passe,

Taṃ chetvā maṃsakādayo;

Gabbhevatthūni dīpena,

Yathā paññāpadīpiko.

21.

Jeguccho chaviyā kāyo,

Asubhova subhāyate;

Nicchavā tacamattena,

Kathaṃ subhāyate ayaṃ.

22.

Nhārubandho ṭṭhisaṅghāto, maṃsalohi ta limpito;

Chaviyāva vimoheti, tacacchanno imaṃ pajaṃ.

23.

Vaṇṇa saṇṭhāna toceva,

Gandho kāsā sayehica;

Jegucchā paṭikulyāca,

Kesānāma na mepiyā.

24.

Ekekaṃ manasīkatvā, naye nicceva mādinā;

Bhāvetabbā samārambha, yathāpaññāyate tathā.

25.

Pūritaṃ matthaluṅgassa, sīsaṭṭhipi jigucchitaṃ;

Mukha nāsakkhi kaṇṇādi, chiddā vachidda duddasaṃ.

26.

Pūti vāyu vicarita, kucchiṭṭhantāni lohitaṃ;

Pittaṃ semhañca papphāsaṃ, hadayaṃ yakanampi dhī.

27.

Anna pānaṃ manuññampi, kheḷa tinta madhopari;

Dantehi pisitaṃ svāna, vamathūva jigucchitaṃ.

28.

Yāvatāyu adhotevā, māsaye gilitaṃ ṭhitaṃ;

Kimikūla samākiṇṇe, tahimevā sitāsitaṃ.

29.

Etaṃ udariyaṃ nāma, tamhā pakkāsayaṃ gataṃ;

Dinaccaye karīsantaṃ, sā sayaṃ taṃdvayampi dhī.

30.

Pakāsetvā paveseti, annapānaṃ mahārahaṃ;

Paṭicchanno niharati, tameva nto ṭhitaṃ jano.

31.

Pavese taṃ parivato,

Nihareko raho lino;

Manuññaṃva pavīsante,

Nikkhamante jigucchitaṃ.

32.

Jeguccha paṭikulyāni, maṃsanhāru tacaṭṭhini;

Napiyāni na tuṭṭhāni, nevaitthī napūpiso.

33.

Hattha pāda mukhādīni,

Natthaññāni jigucchitā;

Tatthā kumārikā kaññā,

Mohena atthisaññitā.

我來將這些巴利文詩偈完整翻譯成簡體中文: 3 如理作意善思維, 不起違背諸妄想; 愿諸善士善觀察, 我雖智慧甚微劣。 4 不隨所欲而轉變, 彼等終歸壞滅法; 依此行相而運轉, 此身實為可厭聚。 5 智慧反覆善觀察, 內心深入善思維; 無所執著如外物, 此即正觀察之法。 6 肉覆骨架為其形, 心風推動而執行; 思維女相非正觀, 不名身體隨觀法。 7 想見與心此三者, 顛倒妄想諸過失; 隨順彼等而運轉, 為無明覆極深重。 8 希望顛倒諸過失, 此等名為諸顛倒; 所謂希望即渴愛, 渴愛即是其自性。 9 不凈謂為清凈想, 無常謂為常住想; 苦中妄計為樂想, 無我執著為我想。 10 想見與思維三者, 十二行相為其相; 邪見初道所斷除, 餘者余道得斷盡。 11 渴愛執著為我所, 慢心執著為我是; 邪見執著為真我, 此三名為諸戲論。 12 戲論即是輪迴因, 故得戲論之名稱; 令眾輪轉生死中, 長久不得解脫道。 13 隨順戲論諸過失, 沉淪生死泥沼中; 長久遭受諸苦惱, 遠離涅槃解脫道。 14 非我所非我非我, 不應與此起諍論; 若與此等起諍論, 遠離涅槃解脫道。 15 顛倒戲論此二者, 皆應斷除令遠離; 如是觀察此身體, 實為可厭穢物聚。 16 發毛爪齒諸身份, 皆為渴愛所對境; 是故欲觀察此等, 常應遠離諸渴愛。 17 執著僅在外面板, 渴愛緣取外境界; 是故世尊說面板, 不說外皮為對境。 18 此即面板之邊際, 以此詞句為遮止; 故不應取外皮相, 應如皮相善思維。 19 覆蓋可厭骨肉等, 此等皆應智慧斷; 是故名為面板者, 應以智慧善觀察。 20 割開面板觀其內, 割開見肉等諸物; 如燈照見胎中物, 智慧明燈亦如是。 21 皮覆身體極可厭, 不凈妄見為清凈; 若除面板僅肉體, 如何見為清凈相。 22 筋束骨聚為其體, 涂以血肉為莊嚴; 唯以面板生迷惑, 覆蓋令眾起執著。 23 色相形狀與觸感, 香氣所依諸處所; 可厭厭惡諸毛髮, 於我非為可愛物。 24 一一諦察善思維, 引導常以如是法; 精進修習善觀察, 隨智所見如實知。 25 充滿腦髓頭骨中, 極為可厭難堪忍; 口鼻耳等諸孔穴, 遍身處處皆可見。 26 臭穢氣息遍流行, 腹中血液諸臟腑; 膽痰肺臟並心臟, 肝臟一切皆可厭。 27 美味飲食雖可口, 涎液浸潤其上時; 牙齒咀嚼如狗吐, 極為可厭難忍受。 28 乃至壽命所住時, 胃中所食皆停留; 蟲蛆遍滿其中間, 黑白雜色皆可見。 29 此即胃中所食物, 從彼流入熟藏中; 日暮終成糞穢物, 二種藏器皆可厭。 30 顯露吞食美飲食, 隱秘排出其中物; 眾生如是內所住, 可厭之物皆如是。 31 入時眾人皆圍觀, 出時獨處暗中行; 入時視為美好物, 出時極為可厭物。 32 可厭厭惡諸身份, 肉筋皮骨皆如是; 不可愛樂不喜悅, 非男非女一切同。 33 手足口等諸身份, 無不可厭難忍受; 少女童女諸身相, 愚癡妄執為骨相。;

34.

Paccekaṃ vinibhuttesa, kesa loma nakhādisu;

Natthikaññā kumārīvā, sampiṇḍitesu sā kuto.

35.

Ākāsoyeva kāyāṅkhyo,

Tacādi parivārito;

Tathāsīsaṃ mukhaṃhattho,

Pādoru kaṭiādayo.

36.

Thambhādīsviva gehoti,

Piṇḍite svesu sammuti;

Kāyoti itthiposoti,

Saṃmuḷho tāyarajjati.

37.

Santaṃ cinteyya nāsantaṃ, santaṃ cintayato sukhaṃ;

Asantaṃ anucintento, nānādukkhehi tappati.

38.

Javatyā vijjamāneva, nāvijjā vijjamānake;

Tasmātaṃnāmako moho, taṇhāpica tadanvitā.

39.

Puṃkāyovāthīkāyovā , malāsucijigucchito;

Tassamaṃ natthigārayhaṃ, yvāmalampi malaṃkare.

40.

Natthi kāyasamoverī,

Mahānatthakaro cīraṃ;

Natthi kāyasamo vañco,

Asubhova subhāyate.

41.

Thīpuṃ saparakāyoti, passatipi napassati;

Jeguccha paṭikulyoti, sammā passati passati.

42.

Subhosubhoti maññantā,

Dhīti dhīti jinerite;

Lokālokā nadhīyesaṃ,

Bhavā bhavā vacārino.

43.

Bhiyyobhiyyova rāgaggi,

Subhosubhotipassato;

Mandomandova soaggi,

Dhīvadhīvavipassato.

44.

Bahussutopi bālova, asubhe subhamaññako;

Asubhoti vipassanto, appassutopipaṇḍito.

45.

Yoca sippāni jāneyya, satāni sahassānipi;

Kāyekajānanaṃ seyyo, yañce añña vijānaṃnaṃ.

46.

Kāyamekampi naññāmi, buddhāladdhanayo api;

Sutāca paṇḍitātyamhā, yuttoyevā tilajjituṃ.

47.

Subhatoyeva maññāmi, evaṃ jigucchitampinaṃ;

Mañca ñe paṇḍito tyāhu, alamevātilajjituṃ.

48.

Kāye asubhasaññaṃyo, nalabhāmi kadācipi;

Suladdha sugato vādo, svārahovātilajjituṃ.

49.

Kāyena saṃsarantopi, tadākāraṃ yathātathaṃ;

Bhavebhave ajānanto, mamāyitvāva taṃ cajiṃ.

50.

Kāyena saṃsarantopi, naññā kāya jiguccataṃ;

Niccupādā mamāyanto, piyāyitvāva taṃ cajiṃ.

51.

Kubhāraṃ sārasaññāya, piyāyitvāva hiṃsakaṃ;

Anantadukkha māpādiṃ, vipallāso bhavebhave.

52.

Mahājānīya pattoti, saṃvejetvā sakaṃmanaṃ;

Dirokata jinovādo, anivattita vīriyo.

53.

Adiṭṭhapubba metassa, tathākāraṃva passatu;

Kicca mañña mupekkhāya, saṃsāra bhaya bhīruko.

54.

Yañhikiccaṃ apaviṭṭhaṃ, akiccaṃ pana kayirā;

Unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

55.

Yesañca susamāraddhā, niccaṃ kāyagatā sati;

Akiccaṃ te nasevanti, kicce sātata kārino;

Satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavāti.

56.

Thomentā soṇṇaṃ kāyora,

Mukhakkhi tyādinā imaṃ;

Ratte muṭṭhe karontete,

Aññejane sayaṃviya.

57.

Kāyasobhya pakāsetā,

Vācā ve māradesanā;

Tadasobhya pakāsetā,

Vācā sammuddha desanā.

58.

Asubhoti jinuddiṭṭhaṃ, kāyaṃ subhoti gāhino;

Saṃmuḷhāte na muccanti, bhavā buddha virodhino.

59.

Asubhoti jinuddiṭṭhaṃ, kāyaṃ tatheva gāhino;

Paṇḍitā teva muccanti, bhavā buddhamatānugā.

60.

Sodhentelaṅkaronteva , malāsavantikāyato;

Alaṃ kāyavisodhena, bālova taṃ garuṃ karo.

61.

Gopenteva arogāya,

Kāyo rogenasaṃvase;

Gāyaguttaṃ mudhāyeva,

Cittaguttaṃva sātthakaṃ.

62.

Candanādi vilittopi,

Muttomaṇi vibhūsito;

Taṃsabhāvova sokāyo,

Vissavanto tatotato.

63.

Patiteca apatite,

Viseso natthi kiñcipi;

Kāyo cemanuñño tamhā,

Patitopi tathāsiyā.

64.

Kāyo manussajātīnaṃ, tiracchāna ttabhāvato;

Jegucchita tarohoti, dubbisodhoca dubbharo.

我來為您完整翻譯這段巴利文: 34 分別觀察時,發毛指甲等, 無有少女相,聚集更何況。 35 身體似虛空, 為皮等所覆; 如是頭面手, 腳腿與腰等。 36 如柱等成屋, 聚合成假名; 身體與男女, 迷者生執著。 37 當思所存在,不思不存在,思維存在得安樂; 若思不存在,將為種種苦所逼。 38 無明實存在,如同實有境; 是故名為癡,貪愛亦隨之。 39 或為男子身,或為女子身,不凈可厭惡; 無有勝此咎,以穢飾其穢。 40 無敵如此身, 長久造大禍; 無誑如此身, 不凈現為凈。 41 男女他人身,見而實不見; 厭惡不凈相,正見乃真見。 42 凈不凈思惟, 智者智者說; 世間非智者, 輪迴中流轉。 43 見凈不凈者, 貪火漸熾盛; 觀慧漸增者, 煩惱漸微弱。 44 多聞若愚者,不凈見為凈; 觀察不凈者,雖少聞智慧。 45 縱使通曉千百技藝, 不如如實知一身體。 46 雖得佛法教,不知此一身; 被稱為智者,實應深慚愧。 47 如是可厭身,我仍視為凈; 他人稱我智,應當深慚愧。 48 于身不凈想,從未能獲得; 善逝教已得,應當深慚愧。 49 輪迴于諸身,如實知其相; 生生不了知,執著而舍離。 50 輪迴于諸身,不知身可厭; 常起我所執,愛著而舍離。 51 重擔視為寶,愛著此害己; 顛倒諸生中,無盡苦隨生。 52 已達大智慧,警醒自心意; 佛陀教昭示,精進不退轉。 53 往昔未見此,如今當觀察; 捨棄餘事務,怖畏輪迴苦。 54 應做未完成,不應反去做; 傲慢放逸者,煩惱漸增長。 55 若能善精進,常念身念處; 不行非所應,常行應行事; 具念正知者,煩惱漸息滅。 56 讚歎金色身, 容顏眼等相; 如同他人受, 迷惑所欺誑。 57 宣說身端嚴, 此乃魔所說; 宣說身不凈, 此是佛所說。 58 佛說身不凈,執著身為凈; 迷惑不解脫,違逆佛教者。 59 佛說身不凈,如實知見者; 智者得解脫,隨順佛教者。 60 凈飾裝扮身,不凈仍流溢; 徒勞身清凈,愚者重其過。 61 守護為無病, 身與病同居; 護身徒無益, 護心方有益。 62 縱涂旃檀香, 寶珠作裝飾; 此身本性然, 處處皆流穢。 63 墮落未墮落, 二者無差別; 此身不可意, 墮落亦如是。 64 人類之身軀,較諸畜生身, 更為可厭惡,難凈且難養。

65.

Yathājātena kāyena, sakkā viharituṃ naca;

Paccahaṃ sodhanīyoca, dhovana majjanādibhi.

66.

Rattaṃ pātuṃ chaviṃ chetvā, sakkā ḍaṃsādayopinaṃ;

Chetvā maṃsa ṭṭhikādīni, dhīro nālambituṃ kathaṃ.

67.

Lagganti chavimatte ye, makkhikā sedapā yathā;

Thīpuṃ mukhādi saññāya, te pamuḷhā mahātapā.

68.

Cārī agocare kāme, laggālepe kapīriva;

Bahūhi pīḷitā rīhi, maranti atidukkhino.

69.

Rāgāriṃ dujjayaṃ jeyyuṃ, jayabhummāsubhe carā;

Sītānissita laṭukī, senakaṃva mahabbalaṃ.

70.

Kāyadhi ggocaro veso,

Jayabhūbuddha duttiyā;

Ettheva gocarā hontu,

Mābho kāme jayatthikā.

71.

Kāyā subhaṃ vipassantu, dibba kkhināpya passiyaṃ;

Āyatiṃ maggalābhāya, taṃ dassanaṃ bhavissati.

72.

Dhīcakkhunāva dhikkāyaṃ, passe na maṃsacakkhunā;

Ummilitvāva dhīcakkhuṃ, vivekaṭṭho udikkhatu.

73.

Pañcaṅgāni yathā kummo, cakkhādīni nigūhaye;

Verī labhatu mokāsaṃ, pañcadvārā arakkhitā.

74.

Cakkhurūpena saṃvāsā, rāgaputtaṃ vijāyati;

Mahānatthakaro soca, saṃvāsaṃ tena vāraye.

75.

Rūpādīsusañjantīti, sattā itthyādi saññāya;

Natveva khandhasaññāya, taṃsaññihi virāgino.

76.

Sakāyeparakāyeca ,

Āsaṃ chindeyya paṇḍito;

Āsaṃ chetvā sukhaṃseti,

Āsāya dukkhitā pajā.

77.

Dassane savane kāya,

Saṃsagge methunepica;

Nirāso sukhito hoti,

Anirāsotidukkhito.

78.

Bahīva sodhitaṃ yassa, na vanto jeguccha puñjakaṃ;

Taṃkāyaṃ asutaṃjāna, tanurāgo siyāttani.

79.

Kāyevirāga micchanto, nupasseyya tadantaraṃ;

Antodassī atappanto, labhe saṃsāramocanaṃ.

80.

Sattā sattā bahiṭṭhevā, sāraṃsāraṃ mamāyino;

Santosanto vipassanto, navānavāyatiṃbhave.

81.

Alaṃ alaṃ katvā kāyaṃ, malāmalāsavantito;

Sobhaṃ sobhaṃ naye ṭhānaṃ, manaṃ manaṃ pyalaṃ kataṃ.

82.

Saṃsaggajātassa bhavanti snehā,

Snehānvayaṃ dukkha midaṃ pahoti;

Ādinavaṃ snehajaṃpekkha māno,

Eko carekhagga visāṇa kappo.

83.

Khiṭṭā rati hoti sahāya majjhe,

Puttesuca vipulaṃ hoti pemaṃ;

Piyavippayogaṃ vijigucchamāno,

Eko care khaggavisāṇa kappo.

84.

Vaṃso visāloyathā visatto,

Puttesu dāresuca yāapekkhā;

Vaṃsakaḷirova asajjamāno,

Eko care khaggavisāṇa kappo.

85.

Kāmaṃ kāmaya mānassa, tassacetaṃ samijjhati;

Addhā pītimano hoti, macco laddhā yadicchati.

86.

Tassace kāmayānassa, chandajātassa jantuno;

Tekāmā parihāyanti, sallaviddhova ruppati.

87.

Yokāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattati.

88.

Khettaṃ vatthuṃ taḷākaṃvā, gavassaṃ dāsaporisaṃ;

Thiyo bandhū puthukāme, yonaro anugijjhati.

89.

Abalā naṃ balīyanti, maddantenaṃ parissayā;

Tatonaṃ dukkhamanveti, nāvaṃ bhinna mivodakaṃ.

90.

Tasmājantu sadāsato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.

91.

Kāmato jāyate soko,

Kāmato jāyate bhayaṃ;

Kāmato vippamuttassa,

Natthi soko kuto bhayaṃ.

92.

Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;

Bhojanamhi amattaññuṃ, kusitaṃ hīna vīriyaṃ;

Taṃve pasahati māro, vāto rukkhaṃva dubbalaṃ.

我來為您完整翻譯這段巴利文: 65 與生俱來身,不可獨存活; 須日日清潔,沐浴涂擦等。 66 蚊蟲能咬破,面板飲其血; 智者如何能,依止肉骨等。 67 如蠅貪汗液,執著皮表面; 迷於男女相,大修行者失。 68 如猿著粘膠,貪慾非境界; 為多敵所逼,極苦而死亡。 69 欲賊難降服,勝境修不凈; 如鷓鴣依寒,勝大力鷹王。 70 身是智行境, 勝地佛為伴; 當住此境界, 莫求欲勝利。 71 觀身不凈相,天眼亦難見; 為得未來道,此見當成就。 72 以慧眼觀身,非以肉眼見; 開啟智慧眼,遠離而觀察。 73 如龜藏五支,收攝諸根門; 若不護五門,敵將得其便。 74 眼與色相會,生出貪慾子; 此子造大禍,應防止相會。 75 於色等諸境,起男女等想; 不起蘊想者,彼想得離欲。 76 于自身他身, 智者斷希望; 斷望得安樂, 有望眾生苦。 77 于見聞身觸, 及淫慾事中; 無望得安樂, 有望極憂苦。 78 徒凈外表者,不吐厭穢聚; 當知此身穢,減少自貪慾。 79 欲離身貪者,當觀其體內; 內觀不放逸,得脫輪迴縛。 80 眾生執外相,執著種種實; 聖者常觀察,不再有後生。 81 裝飾此身體,不凈仍流溢; 莊嚴趣向處,意念亦裝飾。 82 因交往生起諸貪愛, 隨貪愛而生此痛苦; 觀察貪愛之過患, 獨行如犀牛一角。 83 歡樂在眾伴侶中, 于子女生廣大愛; 厭離愛別離之苦, 獨行如犀牛一角。 84 如竹林枝葉紛亂, 對妻兒生諸繫縛; 如竹筍不受束縛, 獨行如犀牛一角。 85 欲求諸欲者,若得其所愿; 必定心歡喜,得其所欲故。 86 若彼求欲者,生起貪慾心; 諸欲皆衰退,如中箭受苦。 87 誰能遠離欲,如足避蛇頭; 正念能超越,世間諸貪著。 88 田地及池塘,牛馬奴僕眾; 妻眷諸欲樂,人人皆貪戀。 89 無力為力勝,眾難來壓迫; 痛苦隨之來,如破船進水。 90 是故常正念,應當遠離欲; 舍欲度暴流,如渡者棄船。 91 從欲生憂愁, 從欲生恐怖; 解脫于諸欲, 無憂何恐怖。 92 住于凈想者,諸根不防護; 飲食不知量,懈怠少精進; 魔羅勝彼人,如風倒弱樹。

93.

Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;

Bhojanamhica mattaññuṃ, saddhaṃ āraddha vīriyaṃ;

Taṃve nappasahati māro, vāto selaṃva pabbataṃ.

94.

Yathā agāraṃ ducchannaṃ, vuṭṭhi samati vijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

95.

Tadevaṃ paccavekkhanti, ye te rāgaggidubbalā;

Patiṭṭhaṃ sāsane laddhā, nukkaṇṭhā nalasā ratā.

96.

Buddhāvādaṃ labhitvāpi, nāhaṃsakkā navomhiti;

Dosaṃ taṇhaṃ anāsento, paripakko kadābhave;

Puññakammaṃ akaronto, paravajjaṃ akhamanto.

97.

Kāya saṅkhārikā taṇhā, nīcānīcakarāca sā;

Cittasaṅkhārikā saddhā, uccā uccakarāca sā.

98.

Dassanīye ratā taṇhā, saddhāsvācārabhattikā;

Vikiṇṇacārikā taṇhā, saddhā visadacārinī.

99.

Manokilesikā taṇhā, sānugānanta dukkhadā;

Cittappasādikā saddhā, attānuga sukhāvahā.

100.

Taṇhā saddhāna miccevaṃ, visesaṃ jāna tatvato;

Ñatvā taṇhaṃ vināseyya, saddhaṃbhāveyya cetasi.

101.

Ucchukaṃ yantapattampi, sañcuṇṇitampi candanaṃ;

Madhuraṃva sugandhaṃva, mettiva hiṃsitopi saṃ.

102.

Attacchedampi vāseti, sugandheniva candanaṃ;

Santo mettāsugandhena, attahiṃsampi vāsaye.

103.

Kadācipi na duggandhi, sukkhaṃ cuṇṇampi candanaṃ;

Tatheva dukkhapattopi, na santo pāpakārako.

104.

Khame vajjaṃ kareyyatthaṃ, buddhakhanti manussaraṃ;

Mettātintena verīpi, nupanāho siyattani.

105.

Nagacchati ta makkoso, mamevā natthakārako;

Iti ñatvāva sappañño, neva kkoseyya kiñcanaṃ.

106.

Akkoso maṃ naāgacche,

Tassevā natthakārako;

Iti ñatvā titikkheyya,

Na paccakkosanaṃ kare.

107.

Akkosaka nayaṃ gaṇhi,

Paccakkoso na so varo;

Budho taṃ nānugāheyya,

Mā sova pāpiyo bhave.

108.

Taṇhāvijjāca mūlādve, saṃsāravisapādape;

Sabbhatti saddhammassutaṃ, dveyeva madhurā phalā.

109.

Sodhe citta mupakkamma, suddhaṃ upakkamena taṃ;

Vahe sukhaṃ asaṅkheyyaṃ, dukkhaṃ asodhitaṃ mali.

110.

Sodhitaṃ sugatiṃneti, duggatiṃva asodhitaṃ;

Cittaṃ sodhetu mālimpe, rāgadosa malehi taṃ.

111.

Dosejā nāsitā yena,

Sāsanevatthi sonayo;

Natthaññattha tamādāya,

Budho nāsetu taṃdvayaṃ.

我來為您完整翻譯這段巴利文: 93 住于不凈想,諸根善防護; 飲食知節量,信心勤精進; 魔羅不勝彼,如風吹巖山。 94 如覆蓋不善,雨水滲透屋; 如是未修心,貪慾得滲入。 95 如是常思惟,貪火已衰弱; 得立於教法,無倦樂精進。 96 雖得佛教法,不言我新學; 不除貪與嗔,何時得成熟; 不修諸福業,不忍他人過。 97 身行生貪慾,使人趣下劣; 心行生信心,令人向高處。 98 貪愛樂可見,信樂善行敬; 貪慾行散亂,信心行清凈。 99 貪慾污染心,隨逐無盡苦; 信心令心凈,隨順生安樂。 100 貪慾與信心,如實知差別; 知已滅貪慾,心中修信心。 101 甘蔗入壓榨,旃檀磨成粉; 仍甜仍芳香,慈心遭害同。 102 如栴檀香氣,能熏自砍傷; 聖者慈心香,薰染害己者。 103 旃檀雖乾粉,永遠不惡臭; 聖者遭困厄,亦不行惡事。 104 忍恕過修善,憶念佛忍辱; 慈心浸潤故,于敵不懷恨。 105 辱罵不及我,徒自造惡業; 智者知此理,不應辱罵人。 106 辱罵不及我, 徒自造惡業; 知已應忍耐, 不作反辱罵。 107 勿取辱罵者, 反罵非殊勝; 智者不隨之, 莫成更惡者。 108 貪慾無明根,輪迴毒樹生; 善法正法聞,二者甘美果。 109 精勤凈此心,以勤得清凈; 無量樂隨生,垢心生諸苦。 110 凈心趣善道,不凈趣惡道; 應凈垢穢心,除貪嗔污染。 111 嗔恨已除者, 教中有此法; 他處無此法, 智者除二者。

112.

Ranakunavāsi katāvāse, daguṃcetī puratthime;

Vasatā aggadhammena, therena racito ayanti.

112 住于東方達貢寺(位於拉納庫納瓦), 長老依最上法,造此偈頌竟。