B01030515sattamavaggo(第七部)

  1. Sattamavaggo

(63) 1. Saṅgahitakathā

  1. Natthi keci dhammā kehici dhammehi saṅgahitāti [saṅgahītāti (pī.)]? Āmantā. Nanu atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannāti? Āmantā. Hañci atthi keci dhammā kehici dhammehi gaṇanaṃ gacchanti uddesaṃ gacchanti pariyāpannā, no ca vata re vattabbe – 『『natthi keci dhammā kehici dhammehi saṅgahitā』』ti.

Cakkhāyatanaṃ katamakkhandhagaṇanaṃ [katamaṃ khandhagaṇanaṃ (sī. pī. ka.)] gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『cakkhāyatanaṃ rūpakkhandhena saṅgahita』』nti. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci kāyāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『kāyāyatanaṃ rūpakkhandhena saṅgahita』』nti.

Rūpāyatanaṃ…pe… saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Rūpakkhandhagaṇanaṃ gacchatīti. Hañci phoṭṭhabbāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『phoṭṭhabbāyatanaṃ rūpakkhandhena saṅgahita』』nti.

Sukhā vedanā katamakkhandhagaṇanaṃ gacchatīti? Vedanākkhandhagaṇanaṃ gacchatīti. Hañci sukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『sukhā vedanā vedanākkhandhena saṅgahitā』』ti. Dukkhā vedanā…pe… adukkhamasukhā vedanā katamakkhandhagaṇanaṃ gacchatīti? Vedanākkhandhagaṇanaṃ gacchatīti. Hañci adukkhamasukhā vedanā vedanākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『adukkhamasukhā vedanā vedanākkhandhena saṅgahitā』』ti.

Cakkhusamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti? Saññākkhandhagaṇanaṃ gacchatīti. Hañci cakkhusamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『cakkhusamphassajā saññā saññākkhandhena saṅgahitā』』ti. Sotasamphassajā saññā…pe… manosamphassajā saññā katamakkhandhagaṇanaṃ gacchatīti? Saññākkhandhagaṇanaṃ gacchatīti. Hañci manosamphassajā saññā saññākkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『manosamphassajā saññā saññākkhandhena saṅgahitā』』ti.

Cakkhusamphassajā cetanā…pe… manosamphassajā cetanā katamakkhandhagaṇanaṃ gacchatīti? Saṅkhārakkhandhagaṇanaṃ gacchatīti. Hañci manosamphassajā cetanā saṅkhārakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『manosamphassajā cetanā saṅkhārakkhandhena saṅgahitā』』ti.

Cakkhuviññāṇaṃ …pe… manoviññāṇaṃ katamakkhandhagaṇanaṃ gacchatīti ? Viññāṇakkhandhagaṇanaṃ gacchatīti. Hañci manoviññāṇaṃ viññāṇakkhandhagaṇanaṃ gacchati, tena vata re vattabbe – 『『manoviññāṇaṃ viññāṇakkhandhena saṅgahita』』nti.

  1. 第七品 (63) 1. 攝取論 是否不存在任何法被任何法所攝取?是的。難道不存在某些法被某些法所計數、所列舉、所包含嗎?是的。如果存在某些法被某些法所計數、所列舉、所包含,那麼就不應該說"不存在任何法被任何法所攝取"。 眼處被計入哪一蘊?被計入色蘊。如果眼處被計入色蘊,那麼就應該說"眼處被色蘊所攝取"。耳處...鼻處...舌處...身處被計入哪一蘊?被計入色蘊。如果身處被計入色蘊,那麼就應該說"身處被色蘊所攝取"。 色處...聲處...香處...味處...觸處被計入哪一蘊?被計入色蘊。如果觸處被計入色蘊,那麼就應該說"觸處被色蘊所攝取"。 樂受被計入哪一蘊?被計入受蘊。如果樂受被計入受蘊,那麼就應該說"樂受被受蘊所攝取"。苦受...不苦不樂受被計入哪一蘊?被計入受蘊。如果不苦不樂受被計入受蘊,那麼就應該說"不苦不樂受被受蘊所攝取"。 眼觸所生想被計入哪一蘊?被計入想蘊。如果眼觸所生想被計入想蘊,那麼就應該說"眼觸所生想被想蘊所攝取"。耳觸所生想...意觸所生想被計入哪一蘊?被計入想蘊。如果意觸所生想被計入想蘊,那麼就應該說"意觸所生想被想蘊所攝取"。 眼觸所生思...意觸所生思被計入哪一蘊?被計入行蘊。如果意觸所生思被計入行蘊,那麼就應該說"意觸所生思被行蘊所攝取"。 眼識...意識被計入哪一蘊?被計入識蘊。如果意識被計入識蘊,那麼就應該說"意識被識蘊所攝取"。

  2. Yathā dāmena vā yottena vā dve balibaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito; evameva te dhammā tehi dhammehi saṅgahitāti [sakavādivacanaṃ (aṭṭhakathā passitabbā)]? Hañci dāmena vā yottena vā dve balībaddā saṅgahitā, sikkāya piṇḍapāto saṅgahito, sā gaddulena saṅgahito, tena vata re vattabbe – 『『atthi keci dhammā kehici dhammehi saṅgahitā』』ti [sakavādivacanaṃ (aṭṭhakathā passitabbā)].

Saṅgahitakathā niṭṭhitā.

  1. Sattamavaggo

(64) 2. Sampayuttakathā

  1. Natthi keci dhammā kehici dhammehi sampayuttāti? Āmantā. Nanu atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Āmantā. Hañci atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no ca vata re vattabbe – 『『natthi keci dhammā kehici dhammehi sampayuttā』』ti.

Vedanākkhandho saññākkhandhena sahajātoti? Āmantā. Hañci vedanākkhandho saññākkhandhena sahajāto, tena vata re vattabbe – 『『vedanākkhandho saññākkhandhena sampayutto』』ti.

Vedanākkhandho saṅkhārakkhandhena… viññāṇakkhandhena sahajātoti? Āmantā. Hañci vedanākkhandho viññāṇakkhandhena sahajāto, tena vata re vattabbe – 『『vedanākkhandho viññāṇakkhandhena sampayutto』』ti.

Saññākkhandho … saṅkhārakkhandho… viññāṇakkhandho vedanākhandhena… saññākkhandhena… saṅkhārakkhandhena sahajātoti? Āmantā. Hañci viññāṇakkhandho saṅkhārakkhandhena sahajāto , tena vata re vattabbe – 『『viññāṇakkhandho saṅkhārakkhandhena sampayutto』』ti.

  1. Yathā tilamhi telaṃ anugataṃ anupaviṭṭhaṃ, ucchumhi raso anugato anupaviṭṭho; evameva te dhammā tehi dhammehi anugatā anupaviṭṭhāti? Na hevaṃ vattabbe…pe….

Sampayuttakathā niṭṭhitā.

  1. Sattamavaggo

(65) 3. Cetasikakathā

  1. Natthi cetasiko dhammoti? Āmantā. Nanu atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Āmantā. Hañci atthi keci dhammā cittena sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, no ca vata re vattabbe – 『『natthi cetasiko dhammo』』ti.

Phasso cittena sahajātoti? Āmantā. Hañci phasso cittena sahajāto, tena vata re vattabbe – 『『phasso cetasiko』』ti. Vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi… paññā… rāgo… doso… moho…pe… anottappaṃ cittena sahajātanti? Āmantā. Hañci anottappaṃ cittena sahajātaṃ, tena vata re vattabbe – 『『anottappaṃ cetasika』』nti.

  1. Cittena sahajātāti katvā cetasikāti? Āmantā. Phassena sahajātāti katvā phassasikāti [phassikāti (pī. aṭṭha.)]? Āmantā. Cittena sahajātāti katvā cetasikāti? Āmantā . Vedanāya… saññāya… cetanāya… saddhāya… vīriyena… satiyā… samādhinā… paññāya… rāgena… dosena… mohena…pe… anottappena sahajātāti katvā anottappāsikāti [anottappikāti (?)]? Āmantā.

就像兩頭公牛被繩索或帶子所繫縛,缽被缽袋所盛裝,狗被皮帶所繫住;同樣地,這些法是否被那些法所攝取?如果兩頭公牛被繩索或帶子所繫縛,缽被缽袋所盛裝,狗被皮帶所繫住,那麼就應該說"存在某些法被某些法所攝取"。 攝取論結束。 7. 第七品 (64) 2. 相應論 是否不存在任何法與任何法相應?是的。難道不存在某些法與某些法俱生、同生、相混、同起、同滅、同所依、同所緣嗎?是的。如果存在某些法與某些法俱生、同生、相混、同起、同滅、同所依、同所緣,那麼就不應該說"不存在任何法與任何法相應"。 受蘊與想蘊同生嗎?是的。如果受蘊與想蘊同生,那麼就應該說"受蘊與想蘊相應"。 受蘊與行蘊...識蘊同生嗎?是的。如果受蘊與識蘊同生,那麼就應該說"受蘊與識蘊相應"。 想蘊...行蘊...識蘊與受蘊...想蘊...行蘊同生嗎?是的。如果識蘊與行蘊同生,那麼就應該說"識蘊與行蘊相應"。 就像油遍佈滲透于芝麻中,汁液遍佈滲透于甘蔗中;同樣地,這些法是否遍佈滲透于那些法中?不應該這樣說... 相應論結束。 7. 第七品 (65) 3. 心所論 是否不存在心所法?是的。難道不存在某些法與心俱生、同生、相混、相應、同起、同滅、同所依、同所緣嗎?是的。如果存在某些法與心俱生、同生、相混、相應、同起、同滅、同所依、同所緣,那麼就不應該說"不存在心所法"。 觸與心同生嗎?是的。如果觸與心同生,那麼就應該說"觸是心所"。受...想...思...信...精進...念...定...慧...貪...嗔...癡...無慚與心同生嗎?是的。如果無慚與心同生,那麼就應該說"無慚是心所"。 因為與心同生所以是心所嗎?是的。因為與觸同生所以是觸所嗎?是的。因為與心同生所以是心所嗎?是的。因為與受...想...思...信...精進...念...定...慧...貪...嗔...癡...無慚同生所以是無慚所嗎?是的。

  1. Natthi cetasiko dhammoti? Āmantā. Nanu vuttaṃ bhagavatā –

『『Cittañhidaṃ cetasikā ca dhammā,

Anattato saṃviditassa honti;

Hīnappaṇītaṃ tadubhaye viditvā,

Sammaddaso vedi palokadhamma』』nti.

Attheva suttantoti? Āmantā. Tena hi atthi cetasiko dhammoti.

Natthi cetasiko dhammoti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idha, kevaṭṭa, bhikkhu parasattānaṃ parapuggalānaṃ cittampi ādisati cetasikampi ādisati vitakkitampi ādisati vicāritampi ādisati – 『evampi te mano, itthampi te mano, itipi te citta』』』nti [dī. ni. 1.485]. Attheva suttantoti? Āmantā. Tena hi atthi cetasiko dhammoti.

Cetasikakathā niṭṭhitā.

  1. Sattamavaggo

(66) 4. Dānakathā

  1. Cetasiko dhammo dānanti? Āmantā. Labbhā cetasiko dhammo paresaṃ dātunti? Na hevaṃ vattabbe …pe… labbhā cetasiko dhammo paresaṃ dātunti? Āmantā. Labbhā phasso paresaṃ dātunti? Na hevaṃ vattabbe …pe… labbhā vedanā…pe… saññā… cetanā… saddhā… vīriyaṃ… sati… samādhi… paññā paresaṃ dātunti? Na hevaṃ vattabbe…pe….

  2. Na vattabbaṃ – cetasiko dhammo dānanti? Āmantā. Dānaṃ aniṭṭhaphalaṃ akantaphalaṃ amanuññaphalaṃ secanakaphalaṃ dukkhudrayaṃ dukkhavipākanti? Na hevaṃ vattabbe…pe… nanu dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Āmantā. Hañci dānaṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākaṃ , tena vata re vattabbe – 『『cetasiko dhammo dāna』』nti.

Dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, cīvaraṃ dānanti [upari vuccamānāya paravādīpucchāya sadisā, aṭṭhakathā oloketabbā]? Āmantā. Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, piṇḍapāto senāsanaṃ gilānapaccayabhesajjaparikkhāro dānanti? Āmantā. Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『cetasiko dhammo dāna』』nti? Āmantā. Nanu vuttaṃ bhagavatā –

『『Saddhā hiriyaṃ kusalañca dānaṃ,

Dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti,

Etena hi gacchati devaloka』』nti [a. ni.

是否不存在心所法?是的。難道世尊沒有說過: "此心與心所法, 已知為無我性; 了知高下二者, 正見知壞滅法" 這段經文確實存在嗎?是的。那麼就存在心所法。 是否不存在心所法?是的。難道世尊沒有說過:"在此,刻瓦特,比丘能說出他人的心,也能說出他人的心所,也能說出他人的尋,也能說出他人的伺,'你的意是這樣,你的意是那樣,你的心是這樣'"。這段經文確實存在嗎?是的。那麼就存在心所法。 心所論結束。 7. 第七品 (66) 4. 佈施論 心所法是佈施嗎?是的。心所法可以給予他人嗎?不應該這樣說...心所法可以給予他人嗎?是的。觸可以給予他人嗎?不應該這樣說...受...想...思...信...精進...念...定...慧可以給予他人嗎?不應該這樣說... 不應該說心所法是佈施嗎?是的。佈施是不可愛果、不可意果、不可悅果、有過患果、導致苦、苦報嗎?不應該這樣說...難道佈施不是可愛果、可意果、可悅果、無過患果、導致樂、樂報嗎?是的。如果佈施是可愛果、可意果、可悅果、無過患果、導致樂、樂報,那麼就應該說"心所法是佈施"。 世尊說佈施是可愛果,衣服是佈施嗎?是的。衣服是可愛果、可意果、可悅果、無過患果、導致樂、樂報嗎?不應該這樣說...世尊說佈施是可愛果,食物、住處、病人所需藥品是佈施嗎?是的。病人所需藥品是可愛果、可意果、可悅果、無過患果、導致樂、樂報嗎?不應該這樣說... 不應該說"心所法是佈施"嗎?是的。難道世尊沒有說過: "信、慚、善與施, 此法隨善人; 說此為天道, 由此生天界"

8.32].

Attheva suttantoti? Āmantā. Tena hi cetasiko dhammo dānanti.

Na vattabbaṃ – 『『cetasiko dhammo dāna』』nti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pañcimāni, bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi! Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ [abyāpajjhaṃ (syā. ka.)] deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave , paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya…pe… kāmesumicchācāraṃ pahāya…pe… musāvādaṃ pahāya…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave , pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ, na saṅkiyati na saṅkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Imāni kho, bhikkhave, pañca dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkiyanti na saṅkiyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhī』』ti [a. ni. 8.39]. Attheva suttantoti? Āmantā. Tena hi cetasiko dhammo dānanti.

  1. Na vattabbaṃ – 『『deyyadhammo dāna』』nti? Āmantā. Nanu vuttaṃ bhagavatā – 『『idhekacco annaṃ deti, pānaṃ deti, vatthaṃ deti, yānaṃ deti, mālaṃ deti, gandhaṃ deti, vilepanaṃ deti, seyyaṃ deti, āvasathaṃ deti, padīpeyyaṃ detī』』ti [saṃ. ni. 3.362-391 thokaṃ visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi deyyadhammo dānanti.

  2. Deyyadhammo dānanti? Āmantā. Deyyadhammo iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, cīvaraṃ dānanti? Āmantā. Cīvaraṃ iṭṭhaphalaṃ kantaphalaṃ manuññaphalaṃ asecanakaphalaṃ sukhudrayaṃ sukhavipākanti? Na hevaṃ vattabbe…pe… dānaṃ iṭṭhaphalaṃ vuttaṃ bhagavatā, piṇḍapāto dānaṃ… senāsanaṃ dānaṃ… gilānapaccayabhesajjaparikkhāro dānanti? Āmantā. Gilānapaccayabhesajjaparikkhāro iṭṭhaphalo kantaphalo manuññaphalo asecanakaphalo sukhudrayo sukhavipākoti? Na hevaṃ vattabbe…pe… tena hi na vattabbaṃ – 『『deyyadhammo dāna』』nti.

Dānakathā niṭṭhitā.

  1. Sattamavaggo

(67) 5. Paribhogamayapuññakathā

這段經文確實存在嗎?是的。那麼心所法就是佈施。 不應該說"心所法是佈施"嗎?是的。難道世尊沒有說過:"比丘們,有這五種佈施是大布施,是最初的、長久的、傳統的、古老的,未被混雜、從未被混雜,不被懷疑、將不被懷疑,不被智者沙門婆羅門所誹謗。是哪五種?在此,比丘們,聖弟子捨棄殺生,遠離殺生。比丘們,遠離殺生的聖弟子給予無量眾生無畏、無怨、無害。給予無量眾生無畏、無怨、無害后,他自己也得到無量的無畏、無怨、無害。比丘們,這是第一種佈施,是大布施,是最初的、長久的、傳統的、古老的,未被混雜、從未被混雜,不被懷疑、將不被懷疑,不被智者沙門婆羅門所誹謗。再者,比丘們,聖弟子捨棄不與取...邪淫...妄語...飲酒,遠離飲酒。比丘們,遠離飲酒的聖弟子給予無量眾生無畏、無怨、無害。給予無量眾生無畏、無怨、無害后,他自己也得到無量的無畏、無怨、無害。比丘們,這是第五種佈施,是大布施,是最初的、長久的、傳統的、古老的,未被混雜、從未被混雜,不被懷疑、將不被懷疑,不被智者沙門婆羅門所誹謗。比丘們,這五種佈施是大布施,是最初的、長久的、傳統的、古老的,未被混雜、從未被混雜,不被懷疑、將不被懷疑,不被智者沙門婆羅門所誹謗。"這段經文確實存在嗎?是的。那麼心所法就是佈施。 不應該說"應施之物是佈施"嗎?是的。難道世尊沒有說過:"在此,有人佈施食物,佈施飲料,佈施衣服,佈施車乘,佈施花鬘,佈施香,佈施涂香,佈施床鋪,佈施住處,佈施燈明"!這段經文確實存在嗎?是的。那麼應施之物就是佈施。 應施之物是佈施嗎?是的。應施之物是可愛果、可意果、可悅果、無過患果、導致樂、樂報嗎?不應該這樣說...世尊說佈施是可愛果,衣服是佈施嗎?是的。衣服是可愛果、可意果、可悅果、無過患果、導致樂、樂報嗎?不應該這樣說...世尊說佈施是可愛果,食物是佈施...住處是佈施...病人所需藥品是佈施嗎?是的。病人所需藥品是可愛果、可意果、可悅果、無過患果、導致樂、樂報嗎?不應該這樣說...那麼就不應該說"應施之物是佈施"。 佈施論結束。 7. 第七品 (67) 5. 受用所生功德論

  1. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Paribhogamayo phasso vaḍḍhati, vedanā vaḍḍhati, saññā vaḍḍhati, cetanā vaḍḍhati, cittaṃ vaḍḍhati, saddhā vaḍḍhati, vīriyaṃ vaḍḍhati, sati vaḍḍhati, samādhi vaḍḍhati, paññā vaḍḍhatīti? Na hevaṃ vattabbe…pe….

Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Latā viya vaḍḍhati, māluvā viya vaḍḍhati, rukkho viya vaḍḍhati, tiṇaṃ viya vaḍḍhati, muñjapuñjo viya vaḍḍhatīti? Na hevaṃ vattabbe…pe….

  1. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ datvā na samannāharati, hoti puññanti? Āmantā. Anāvaṭṭentassa [anāvaṭṭantassa (sī. pī. ka.), anāvajjhantassa (syā.)] hoti… anābhogassa hoti… asamannāharantassa hoti… amanasikarontassa hoti… acetayantassa hoti… apatthayantassa hoti… appaṇidahantassa hotīti? Na hevaṃ vattabbe…pe… nanu āvaṭṭentassa hoti… ābhogassa hoti… samannāharantassa hoti… manasikarontassa hoti… cetayantassa hoti… patthayantassa hoti… paṇidahantassa hotīti? Āmantā. Hañci āvaṭṭentassa hoti… ābhogassa hoti… samannāharantassa hoti… manasikarontassa hoti… cetayantassa hoti… patthayantassa hoti… paṇidahantassa hoti, no ca vata re vattabbe – 『『paribhogamayaṃ puññaṃ vaḍḍhatī』』ti.

  2. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ datvā kāmavitakkaṃ vitakketi, byāpādavitakkaṃ vitakketi, vihiṃsāvitakkaṃ vitakketi , hoti puññanti? Āmantā. Dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe… dvinnaṃ phassānaṃ…pe… dvinnaṃ cittānaṃ samodhānaṃ hotīti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – 『『cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ. Orimañca, bhikkhave, tīraṃ samuddassa pārimañca tīraṃ – idaṃ dutiyaṃ suvidūravidūraṃ. Yato ca, bhikkhave, verocano abbhudeti yattha ca atthameti – idaṃ tatiyaṃ suvidūravidūraṃ. Satañca, bhikkhave, dhammo asatañca dhammo – idaṃ catutthaṃ suvidūravidūraṃ. Imāni kho, bhikkhave, cattāri suvidūravidūrānīti.

『『Nabhañca dūre pathavī ca dūre,

Pāraṃ samuddassa tadāhu dūre;

Yato ca verocano abbhudeti,

Pabhaṅkaro yattha ca atthameti.

『『Tato have dūrataraṃ vadanti,

Satañca dhammaṃ asatañca dhammaṃ;

Abyāyiko hoti sataṃ samāgamo,

Yāvampi tiṭṭheyya tatheva hoti.

『『Khippañhi veti [khippaṃhaveti (bahūsu)] asataṃ samāgamo;

Tasmā sataṃ dhammo asabbhi ārakā』』ti [a. ni. 4.47].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantī』』ti.

  1. Na vattabbaṃ – 『『paribhogamayaṃ puññaṃ vaḍḍhatī』』ti? Āmantā. Nanu vuttaṃ bhagavatā –

『『Ārāmaropā vanaropā, ye janā setukārakā;

Papañca udapānañca, ye dadanti upassayaṃ.

『『Tesaṃ divā ca ratto ca, sadā puññaṃ pavaḍḍhati;

Dhammaṭṭhā sīlasampannā, te janā saggagāmino』』ti [saṃ. ni.

受用所生的功德會增長嗎?是的。受用所生的觸會增長,受會增長,想會增長,思會增長,心會增長,信會增長,精進會增長,念會增長,定會增長,慧會增長嗎?不應該這樣說... 受用所生的功德會增長嗎?是的。像藤蔓一樣增長,像蔓草一樣增長,像樹木一樣增長,像草一樣增長,像蘆葦叢一樣增長嗎?不應該這樣說... 受用所生的功德會增長嗎?是的。施主佈施后不作意,會有功德嗎?是的。不回顧時會有...不注意時會有...不作意時會有...不作意時會有...不思考時會有...不希望時會有...不立志時會有嗎?不應該這樣說...難道不是回顧時會有...注意時會有...作意時會有...作意時會有...思考時會有...希望時會有...立志時會有嗎?是的。如果回顧時會有...注意時會有...作意時會有...作意時會有...思考時會有...希望時會有...立志時會有,那麼就不應該說"受用所生的功德會增長"。 受用所生的功德會增長嗎?是的。施主佈施后思維欲尋、恚尋、害尋,會有功德嗎?是的。兩種觸...兩種心會和合嗎?不應該這樣說...兩種觸...兩種心會和合嗎?是的。善不善、有罪無罪、低劣殊勝、黑白對應的法會現前嗎?不應該這樣說...善不善、有罪無罪、低劣殊勝、黑白對應的法會現前嗎?是的。難道世尊沒有說過:"比丘們,有四種極為遙遠的事。是哪四種?比丘們,天空與大地,這是第一種極為遙遠的事。比丘們,此岸與彼岸,這是第二種極為遙遠的事。比丘們,日出之處與日落之處,這是第三種極為遙遠的事。比丘們,善人之法與不善人之法,這是第四種極為遙遠的事。比丘們,這就是四種極為遙遠的事。 天空與大地遙遠, 海的此岸彼岸遙遠, 日出之處與日落處, 光明之處與暗處遠。 更遠的是善人法, 與不善人法相比, 善人相聚不會變, 即使長久也如是。 不善人相聚速散, 故善法遠離不善。" 這段經文確實存在嗎?是的。那麼就不應該說"善不善、有罪無罪、低劣殊勝、黑白對應的法會現前"。 不應該說"受用所生的功德會增長"嗎?是的。難道世尊沒有說過: "種植園林與樹木, 造橋樑者與佈施, 水井房舍等施者, 晝夜功德常增長, 持法具戒諸善人, 彼等當生於天界。"

1.47].

Attheva suttantoti? Āmantā. Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.

Na vattabbaṃ – 『『paribhogamayaṃ puññaṃ vaḍḍhatī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti! Katame cattāro? Yassa, bhikkhave, bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Yassa, bhikkhave, bhikkhu piṇḍapātaṃ paribhuñjamāno…pe… senāsanaṃ paribhuñjamāno…pe… gilānapaccayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī』』ti [a. ni. 4.51]. Attheva suttantoti? Āmantā. Tena hi paribhogamayaṃ puññaṃ vaḍḍhatīti.

  1. Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññanti? Āmantā. Hañci dāyako dānaṃ deti, paṭiggāhako paṭiggahetvā na paribhuñjati chaḍḍeti vissajjeti, hoti puññaṃ; no ca vata re vattabbe – 『『paribhogamayaṃ puññaṃ vaḍḍhatī』』ti.

Paribhogamayaṃ puññaṃ vaḍḍhatīti? Āmantā. Dāyako dānaṃ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññanti? Āmantā . Hañci dāyako dānaṃ deti, paṭiggāhake paṭiggahite rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, hoti puññaṃ; no ca vata re vattabbe – 『『paribhogamayaṃ puññaṃ vaḍḍhatī』』ti.

Paribhogamayapuññakathā niṭṭhitā.

  1. Sattamavaggo

(68) 6. Itodinnakathā

  1. Ito dinnena tattha yāpentīti? Āmantā. Ito cīvaraṃ denti taṃ cīvaraṃ tattha paribhuñjantīti? Na hevaṃ vattabbe…pe… ito piṇḍapātaṃ denti, ito senāsanaṃ denti, ito gilānapaccayabhesajjaparikkhāraṃ denti, ito khādanīyaṃ denti, ito bhojanīyaṃ denti, ito pānīyaṃ denti; taṃ pānīyaṃ tattha paribhuñjantīti? Na hevaṃ vattabbe…pe….

Ito dinnena tattha yāpentīti? Āmantā. Añño aññassa kārako parakataṃ sukhadukkhaṃ añño karoti, añño paṭisaṃvedetīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『ito dinnena tattha yāpentī』』ti? Āmantā. Nanu petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabhantīti? Āmantā. Hañci petā attano atthāya dānaṃ dentaṃ anumodenti, cittaṃ pasādenti, pītiṃ uppādenti, somanassaṃ paṭilabhanti; tena vata re vattabbe – 『『ito dinnena tattha yāpentī』』ti.

這段經文確實存在嗎?是的。那麼受用所生的功德會增長。 不應該說"受用所生的功德會增長"嗎?是的。難道世尊沒有說過:"比丘們,這四種功德的歸依是善的歸依,是幸福的依靠,是善果的結果,是通往天界的因緣,是渴望、喜愛、愉快、幸福的結果!是哪四種?比丘們,當比丘享用衣服時,他會進入無量的心定,他所擁有的功德歸依是善的歸依,是幸福的依靠,是善果的結果,是通往天界的因緣,是渴望、喜愛、愉快、幸福的結果。比丘們,當比丘享用食物時...比丘們,當比丘享用住處時...比丘們,當比丘享用病人所需藥品時,他會進入無量的心定,他所擁有的功德歸依是善的歸依,是幸福的依靠,是善果的結果,是通往天界的因緣,是渴望、喜愛、愉快、幸福的結果。這四種功德的歸依是善的歸依,是幸福的依靠,是善果的結果,是通往天界的因緣,是渴望、喜愛、愉快、幸福的結果。"這段經文確實存在嗎?是的。那麼受用所生的功德會增長。 受用所生的功德會增長嗎?是的。施主佈施后,受者接受后不享用、捨棄、放棄,會有功德嗎?是的。如果施主佈施后,受者接受后不享用、捨棄、放棄,會有功德;那麼就不應該說"受用所生的功德會增長"。 受用所生的功德會增長嗎?是的。施主佈施后,在接受者接受后,國王會搶奪,盜賊會搶奪,火會燒燬,水會沖走,不喜歡的繼承人會搶奪,會有功德嗎?是的。如果施主佈施后,在接受者接受后,國王會搶奪,盜賊會搶奪,火會燒燬,水會沖走,不喜歡的繼承人會搶奪,會有功德;那麼就不應該說"受用所生的功德會增長"。 受用所生的功德論結束。 7. 第七品 (68) 6. 由此施與的論 由此施與的會送到那裡嗎?是的。這裡施與衣服,那裡的衣服被享用嗎?不應該這樣說...這裡施與食物,這裡施與住處,這裡施與病人所需藥品,這裡施與可食用的東西,這裡施與飲食,這裡施與水;那裡的水被享用嗎?不應該這樣說... 由此施與的會送到那裡嗎?是的。一個人對另一個人的行為,他所做的幸福與痛苦是不同的,另一個人會感受嗎?不應該這樣說... 不應該說"由此施與的會送到那裡"嗎?是的。難道鬼魂不會對自己所施的施與表示贊同、心中愉悅、產生喜悅、獲得快樂嗎?是的。如果鬼魂對自己所施的施與表示贊同、心中愉悅、產生喜悅、獲得快樂;那麼就應該說"由此施與的會送到那裡"。

  1. Na vattabbaṃ – 『『ito dinnena tattha yāpentī』』ti? Āmantā. Nanu vuttaṃ bhagavatā –

『『Unname udakaṃ vuṭṭhaṃ, yathāninnaṃ pavattati;

Evameva ito dinnaṃ, petānaṃ upakappati.

『『Yathā vārivahā pūrā, paripūrenti sāgaraṃ;

Evameva ito dinnaṃ, petānaṃ upakappati.

『『Na hi tattha kasī atthi, gorakkhettha na vijjati;

Vaṇijjā tādisī natthi, hiraññena kayākayaṃ [kayakkayaṃ (sī. pī.)];

Ito dinnena yāpenti, petā kālaṅkatā tahi』』nti [khu. pā. 7.6; pe. va. 19].

Attheva suttantoti? Āmantā. Tena hi ito dinnena tattha yāpentīti.

  1. Na vattabbaṃ – 『『ito dinnena tattha yāpentī』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ! Katamāni pañca? Bhaṭo vā no bharissati, kiccaṃ vā no karissati, kulavaṃso ciraṃ ṭhassati, dāyajjaṃ paṭipajjissati, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassati – imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamāna』』nti.

『『Pañca ṭhānāni sampassaṃ, puttaṃ icchanti paṇḍitā;

Bhaṭo vā no bharissati, kiccaṃ vā no karissati.

『『Kulavaṃso ciraṃ tiṭṭhe, dāyajjaṃ paṭipajjati;

Atha vā pana petānaṃ, dakkhiṇaṃ anuppadassati.

『『Ṭhānānetāni sampassaṃ, puttaṃ icchanti paṇḍitā;

Tasmā santo sappurisā, kataññū katavedino.

『『Bharanti mātāpitaro, pubbe katamanussaraṃ;

Karonti tesaṃ kiccāni, yathā taṃ pubbakārinaṃ.

『『Ovādakārī bhaṭaposī, kulavaṃsaṃ ahāpayaṃ;

Saddho sīlena sampanno, putto hoti pasaṃsiyo』』ti [a. ni. 5.31].

Attheva suttantoti? Āmantā. Tena hi ito dinnena tattha yāpentīti.

Ito dinnakathā niṭṭhitā.

  1. Sattamavaggo

(69) 7. Pathavī kammavipākotikathā

不應該說"由此施與的會送到那裡"嗎?是的。難道世尊沒有說過: "高處降下的雨水,會流向低處; 同樣,此處所施之物,會到達鬼魂處。 如河流注入大海,使大海充滿; 同樣,此處所施之物,會到達鬼魂處。 那裡沒有耕種,也沒有牧牛; 那裡沒有這樣的貿易,用金錢買賣; 由此處所施之物,死去的鬼魂得以生存。" 這段經文確實存在嗎?是的。那麼由此施與的會送到那裡。 不應該說"由此施與的會送到那裡"嗎?是的。難道世尊沒有說過:"比丘們,父母希望家中生子,是因為考慮到這五種情況!是哪五種?他會贍養我們,他會為我們做事,家族血脈會長久延續,他會繼承遺產,他會為死去的親人佈施功德 - 比丘們,父母希望家中生子,是因為考慮到這五種情況。 智者考慮五種情況,希望有兒子; 他會贍養我們,他會為我們做事。 家族血脈長久延續,他會繼承遺產; 他會為死去的親人,佈施功德。 智者考慮這些情況,希望有兒子; 因此善良的人們,知恩並感恩。 贍養父母,記住過去的恩惠; 為他們做事,如同他們過去所做。 聽從教誨,贍養父母,不讓家族衰落; 有信仰具足戒行,這樣的兒子值得讚歎。" 這段經文確實存在嗎?是的。那麼由此施與的會送到那裡。 由此施與的論結束。 7. 第七品 (69) 7. 大地是業果報論

  1. Pathavī kammavipākoti? Āmantā. Sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā, sukhāya vedanāya sampayuttā, dukkhāya vedanāya sampayuttā, adukkhamasukhāya vedanāya sampayuttā, phassena sampayuttā, vedanāya sampayuttā, saññāya sampayuttā, cetanāya sampayuttā, cittena sampayuttā, sārammaṇā; atthi tāya āvaṭṭanā [āvajjanā (syā. kaṃ.)] ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyā na dukkhavedaniyā na adukkhamasukhavedaniyā, na sukhāya vedanāya sampayuttā, na dukkhāya vedanāya sampayuttā, na adukkhamasukhāya vedanāya sampayuttā, na phassena sampayuttā, na vedanāya sampayuttā, na saññāya sampayuttā, na cetanāya sampayuttā, na cittena sampayuttā, anārammaṇā; natthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Āmantā. Hañci na sukhavedaniyā na dukkhavedaniyā…pe… anārammaṇā; natthi tāya āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – 『『pathavī kammavipāko』』ti.

Phasso kammavipāko, phasso sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo sukhāya vedanāya sampayutto dukkhāya…pe… adukkhamasukhāya vedanāya sampayutto phassena sampayutto vedanāya sampayutto saññāya sampayutto cetanāya sampayutto cittena sampayutto sārammaṇo; atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Pathavī kammavipāko, pathavī sukhavedaniyā dukkhavedaniyā adukkhamasukhavedaniyā sukhāya vedanāya sampayuttā dukkhāya…pe… adukkhamasukhāya vedanāya sampayuttā phassena sampayuttā vedanāya sampayuttā saññāya sampayuttā cetanāya sampayuttā cittena sampayuttā sārammaṇā; atthi tāya āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe …pe… pathavī kammavipāko, pathavī na sukhavedaniyā na dukkhavedaniyā…pe… anārammaṇā; natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso kammavipāko, phasso na sukhavedaniyo na dukkhavedaniyo …pe… anārammaṇo; natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Pathavī kammavipākoti? Āmantā. Pathavī paggahaniggahupagā chedanabhedanupagāti? Āmantā . Kammavipāko paggahaniggahupago chedanabhedanupagoti? Na hevaṃ vattabbe…pe….

Labbhā pathavī ketuṃ vikketuṃ āṭhapetuṃ ocinituṃ vicinitunti? Āmantā. Labbhā kammavipāko ketuṃ vikketuṃ āṭhapetuṃ ocinituṃ vicinitunti? Na hevaṃ vattabbe…pe….

  1. Pathavī paresaṃ sādhāraṇāti? Āmantā. Kammavipāko paresaṃ sādhāraṇoti? Na hevaṃ vattabbe…pe….

Kammavipāko paresaṃ sādhāraṇoti? Āmantā. Nanu vuttaṃ bhagavatā –

『『Asādhāraṇamaññesaṃ, acoraharaṇo nidhi;

Kayirātha macco puññāni, sace sucaritaṃ care』』ti [khu. pā.

大地是業果報嗎?是的。它是樂受的、苦受的、不苦不樂受的,與樂受相應、與苦受相應、與不苦不樂受相應,與觸相應、與受相應、與想相應、與思相應、與心相應,有所緣;它有轉向、注意、作意、思惟、思考、希望、立志嗎?不應該這樣說...難道它不是非樂受的、非苦受的、非不苦不樂受的,不與樂受相應、不與苦受相應、不與不苦不樂受相應,不與觸相應、不與受相應、不與想相應、不與思相應、不與心相應,無所緣;它沒有轉向、注意、作意、思惟、思考、希望、立志嗎?是的。如果它是非樂受的、非苦受的...無所緣;它沒有轉向...立志,那麼就不應該說"大地是業果報"。 觸是業果報,觸是樂受的、苦受的、不苦不樂受的,與樂受相應、與苦受...與不苦不樂受相應,與觸相應、與受相應、與想相應、與思相應、與心相應,有所緣;它有轉向...立志嗎?是的。大地是業果報,大地是樂受的、苦受的、不苦不樂受的,與樂受相應、與苦受...與不苦不樂受相應,與觸相應、與受相應、與想相應、與思相應、與心相應,有所緣;它有轉向、注意、作意、思惟、思考、希望、立志嗎?不應該這樣說...大地是業果報,大地是非樂受的、非苦受的...無所緣;它沒有轉向...立志嗎?是的。觸是業果報,觸是非樂受的、非苦受的...無所緣;它沒有轉向...立志嗎?不應該這樣說... 大地是業果報嗎?是的。大地可以被提起、壓下、切割、破碎嗎?是的。業果報可以被提起、壓下、切割、破碎嗎?不應該這樣說... 大地可以被買賣、儲存、收集、分類嗎?是的。業果報可以被買賣、儲存、收集、分類嗎?不應該這樣說... 大地是他人共有的嗎?是的。業果報是他人共有的嗎?不應該這樣說... 業果報是他人共有的嗎?是的。難道世尊沒有說過: "不與他人共有, 盜賊不能偷走的財寶; 人應該行善, 如果想要行善的話。"

8.9 khuddakapāṭhe, thokaṃ visadisaṃ].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『kammavipāko paresaṃ sādhāraṇo』』ti.

Pathavī kammavipākoti? Āmantā. Paṭhamaṃ pathavī saṇṭhāti, pacchā sattā uppajjantīti? Āmantā. Paṭhamaṃ vipāko uppajjati, pacchā vipākapaṭilābhāya kammaṃ karontīti? Na hevaṃ vattabbe…pe….

Pathavī sabbasattānaṃ kammavipākoti? Āmantā . Sabbe sattā pathaviṃ paribhuñjantīti? Na hevaṃ vattabbe…pe… sabbe sattā pathaviṃ paribhuñjantīti? Āmantā. Atthi keci pathaviṃ aparibhuñjitvā parinibbāyantīti? Āmantā. Atthi keci kammavipākaṃ akhepetvā parinibbāyantīti? Na hevaṃ vattabbe…pe….

Pathavī cakkavattisattassa kammavipākoti? Āmantā. Aññe sattā pathaviṃ paribhuñjantīti? Āmantā. Cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti? Na hevaṃ vattabbe…pe… cakkavattisattassa kammavipākaṃ aññe sattā paribhuñjantīti? Āmantā . Cakkavattisattassa phassaṃ vedanaṃ saññaṃ cetanaṃ cittaṃ saddhaṃ vīriyaṃ satiṃ samādhiṃ paññaṃ aññe sattā paribhuñjantīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『pathavī kammavipāko』』ti? Āmantā. Nanu atthi issariyasaṃvattaniyaṃ kammaṃ adhipaccasaṃvattaniyaṃ kammanti? Āmantā. Hañci atthi issariyasaṃvattaniyaṃ kammaṃ adhipaccasaṃvattaniyaṃ kammaṃ, tena vata re vattabbe – 『『pathavī kammavipāko』』ti.

Pathavī kammavipākotikathā niṭṭhitā.

  1. Sattamavaggo

(70) 8. Jarāmaraṇaṃ vipākotikathā

  1. Jarāmaraṇaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ adukkhamasukhavedaniyaṃ, sukhāya vedanāya sampayuttaṃ, dukkhāya vedanāya sampayuttaṃ, adukkhamasukhāya vedanāya sampayuttaṃ, phassena sampayuttaṃ, vedanāya sampayuttaṃ, saññāya sampayuttaṃ, cetanāya sampayuttaṃ, cittena sampayuttaṃ, sārammaṇaṃ; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā …pe… paṇidhi, no ca vata re vattabbe – 『『jarāmaraṇaṃ vipāko』』ti.

Phasso vipāko, phasso sukhavedaniyo dukkhavedaniyo…pe… sārammaṇo; atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ; atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Jarāmaraṇaṃ vipāko, jarāmaraṇaṃ na sukhavedaniyaṃ na dukkhavedaniyaṃ…pe… anārammaṇaṃ; natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo; natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

8.9 小品經,稍微清晰一些。 這段經文確實存在嗎?是的。因此不應該說"業果報是他人共有"。 大地是業果報嗎?是的。首先大地存在,其後眾生出生嗎?是的。首先業果報產生,其後眾生因果而行嗎?不應該這樣說... 大地是所有眾生的業果報嗎?是的。所有眾生享用大地嗎?不應該這樣說...所有眾生享用大地嗎?是的。是否有些眾生在不享用大地的情況下涅槃嗎?是的。是否有些眾生在不受業果的情況下涅槃嗎?不應該這樣說... 大地是轉輪聖王的業果報嗎?是的。其他眾生享用大地嗎?是的。轉輪聖王的業果報,其他眾生享用嗎?不應該這樣說...轉輪聖王的業果報,其他眾生享用嗎?是的。轉輪聖王的觸、受、想、思、心、信、精進、念、定、智,其他眾生享用嗎?不應該這樣說... 不應該說"大地是業果報"嗎?是的。難道有與統治相關的業、與掌控相關的業嗎?是的。確實有與統治相關的業、與掌控相關的業,因此就應該說"大地是業果報"。 大地是業果報的論述結束。 7. 第七品 (70) 8. 衰老與死亡的業果論述 衰老與死亡是業果嗎?是的。它是樂受的、苦受的、不苦不樂受的,與樂受相應、與苦受相應、與不苦不樂受相應,與觸相應、與受相應、與想相應、與思相應、與心相應,有所緣;它有轉向、注意、作意、思惟、思考、希望、立志嗎?不應該這樣說...難道它不是樂受的、苦受的...無所緣;它沒有轉向...立志嗎?是的。如果它是非樂受的、非苦受的...無所緣;它沒有轉向...立志,因此就不應該說"衰老與死亡是業果"。 觸是業果,觸是樂受的、苦受的...無所緣;它有轉向...立志嗎?是的。衰老與死亡是業果,衰老與死亡是樂受的、苦受的...無所緣;它有轉向...立志嗎?不應該這樣說... 衰老與死亡是業果,衰老與死亡是非樂受的、非苦受的...無所緣;它沒有轉向...立志嗎?是的。觸是業果,觸是非樂受的、非苦受的...無所緣;它沒有轉向...立志嗎?不應該這樣說...

  1. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – 『『kusalānaṃ dhammānaṃ vipāko』』ti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – 『『akusalānaṃ dhammānaṃ vipāko』』ti? Na hevaṃ vattabbe…pe….

Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Akusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – 『『kusalānaṃ dhammānaṃ vipāko』』ti? Āmantā. Kusalānaṃ dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – 『『akusalānaṃ dhammānaṃ vipāko』』ti? Na hevaṃ vattabbe…pe….

Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, akusalānaṃ dhammānaṃ vipākoti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, kusalānaṃ dhammānaṃ vipākoti? Na hevaṃ vattabbe…pe….

Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – 『『kusalānaṃ dhammānaṃ vipāko』』ti? Āmantā. Kusalānañca akusalānañca dhammānaṃ jarāmaraṇaṃ, na vattabbaṃ – 『『akusalānaṃ dhammānaṃ vipāko』』ti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『jarāmaraṇaṃ vipāko』』ti? Āmantā. Nanu atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammanti? Āmantā. Hañci atthi dubbaṇṇasaṃvattaniyaṃ kammaṃ appāyukasaṃvattaniyaṃ kammaṃ, tena vata re vattabbe – 『『jarāmaraṇaṃ vipāko』』ti.

Jarāmaraṇaṃ vipākotikathā niṭṭhitā.

  1. Sattamavaggo

(71) 9. Ariyadhammavipākakathā

  1. Natthi ariyadhammavipākoti? Āmantā. Nanu mahapphalaṃ sāmaññaṃ mahapphalaṃ brahmaññanti? Āmantā. Hañci mahapphalaṃ sāmaññaṃ mahapphalaṃ brahmaññaṃ, no ca vata re vattabbe – 『『natthi ariyadhammavipāko』』ti.

Natthi ariyadhammavipākoti? Āmantā. Nanu atthi sotāpattiphalanti? Āmantā. Hañci atthi sotāpattiphalaṃ, no ca vata re vattabbe – 『『natthi ariyadhammavipāko』』ti. Nanu atthi sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalanti? Āmantā. Hañci atthi arahattaphalaṃ, no ca vata re vattabbe – 『『natthi ariyadhammavipāko』』ti.

Sotāpattiphalaṃ na vipākoti? Āmantā. Dānaphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… sotāpattiphalaṃ na vipākoti? Āmantā. Sīlaphalaṃ…pe… bhāvanāphalaṃ na vipākoti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ na vipākoti? Āmantā. Dānaphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… arahattaphalaṃ na vipākoti? Āmantā. Sīlaphalaṃ…pe… bhāvanāphalaṃ na vipākoti? Na hevaṃ vattabbe…pe… dānaphalaṃ vipākoti? Āmantā. Sotāpattiphalaṃ vipākoti? Na hevaṃ vattabbe…pe….

Dānaphalaṃ vipākoti? Āmantā. Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ vipākoti? Na hevaṃ vattabbe…pe… sīlaphalaṃ…pe… bhāvanāphalaṃ vipākoti? Āmantā. Sotāpattiphalaṃ vipākoti? Na hevaṃ vattabbe…pe… bhāvanāphalaṃ vipākoti? Āmantā. Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ …pe… arahattaphalaṃ vipākoti? Na hevaṃ vattabbe…pe….

不善法的衰老與死亡,是不善法的業果嗎?是的。善法的衰老與死亡,是善法的業果嗎?不應該這樣說... 善法的衰老與死亡,不應該說"是善法的業果"嗎?是的。不善法的衰老與死亡,不應該說"是不善法的業果"嗎?不應該這樣說... 善法的衰老與死亡,是不善法的業果嗎?是的。不善法的衰老與死亡,是善法的業果嗎?不應該這樣說... 不善法的衰老與死亡,不應該說"是善法的業果"嗎?是的。善法的衰老與死亡,不應該說"是不善法的業果"嗎?不應該這樣說... 善法和不善法的衰老與死亡,是不善法的業果嗎?是的。善法和不善法的衰老與死亡,是善法的業果嗎?不應該這樣說... 善法和不善法的衰老與死亡,不應該說"是善法的業果"嗎?是的。善法和不善法的衰老與死亡,不應該說"是不善法的業果"嗎?不應該這樣說... 不應該說"衰老與死亡是業果"嗎?是的。難道沒有導致醜陋的業、導致短壽的業嗎?是的。如果確實有導致醜陋的業、導致短壽的業,那麼就應該說"衰老與死亡是業果"。 衰老與死亡是業果的論述結束。 7. 第七品 (71) 9. 聖法業果論述 沒有聖法的業果嗎?是的。難道沙門果不是大果報,婆羅門果不是大果報嗎?是的。如果沙門果是大果報,婆羅門果是大果報,那麼就不應該說"沒有聖法的業果"。 沒有聖法的業果嗎?是的。難道沒有預流果嗎?是的。如果有預流果,那麼就不應該說"沒有聖法的業果"。難道沒有一來果...不還果...阿羅漢果嗎?是的。如果有阿羅漢果,那麼就不應該說"沒有聖法的業果"。 預流果不是業果嗎?是的。佈施果不是業果嗎?不應該這樣說...預流果不是業果嗎?是的。持戒果...修行果不是業果嗎?不應該這樣說... 一來果...不還果...阿羅漢果不是業果嗎?是的。佈施果不是業果嗎?不應該這樣說...阿羅漢果不是業果嗎?是的。持戒果...修行果不是業果嗎?不應該這樣說...佈施果是業果嗎?是的。預流果是業果嗎?不應該這樣說... 佈施果是業果嗎?是的。一來果...不還果...阿羅漢果是業果嗎?不應該這樣說...持戒果...修行果是業果嗎?是的。預流果是業果嗎?不應該這樣說...修行果是業果嗎?是的。一來果...不還果...阿羅漢果是業果嗎?不應該這樣說...

  1. Kāmāvacaraṃ kusalaṃ savipākanti? Āmantā. Lokuttaraṃ kusalaṃ savipākanti? Na hevaṃ vattabbe…pe… rūpāvacaraṃ kusalaṃ…pe… arūpāvacaraṃ kusalaṃ savipākanti? Āmantā. Lokuttaraṃ kusalaṃ savipākanti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ kusalaṃ avipākanti? Āmantā. Kāmāvacaraṃ kusalaṃ avipākanti? Na hevaṃ vattabbe…pe… lokuttaraṃ kusalaṃ avipākanti? Āmantā . Rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ avipākanti? Na hevaṃ vattabbe…pe….

  1. Kāmāvacaraṃ kusalaṃ savipākaṃ ācayagāmīti? Āmantā. Lokuttaraṃ kusalaṃ savipākaṃ ācayagāmīti? Na hevaṃ vattabbe…pe… rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ savipākaṃ ācayagāmīti? Āmantā. Lokuttaraṃ kusalaṃ savipākaṃ ācayagāmīti? Na hevaṃ vattabbe…pe….

Lokuttaraṃ kusalaṃ savipākaṃ apacayagāmīti? Āmantā. Kāmāvacaraṃ kusalaṃ savipākaṃ apacayagāmīti? Na hevaṃ vattabbe…pe…. Lokuttaraṃ kusalaṃ savipākaṃ apacayagāmīti? Āmantā. Rūpāvacaraṃ…pe… arūpāvacaraṃ kusalaṃ savipākaṃ apacayagāmīti? Na hevaṃ vattabbe…pe….

Ariyadhammavipākakathā niṭṭhitā.

  1. Sattamavaggo

(72) 10. Vipāko vipākadhammadhammotikathā

  1. Vipāko vipākadhammadhammoti? Āmantā. Tassa vipāko vipākadhammadhammoti? Na hevaṃ vattabbe…pe… tassa vipāko vipākadhammadhammoti? Āmantā. Tassa tasseva natthi dukkhassa antakiriyā natthi vaṭṭupacchedo natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Vipākoti vā vipākadhammadhammoti vā vipākadhammadhammoti vā vipākoti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Vipāko ca vipākadhammadhammo ca vipākadhammadhammo ca vipāko ca sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Taññeva akusalaṃ so akusalassa vipāko, taññeva kusalaṃ so kusalassa vipākoti? Na hevaṃ vattabbe…pe….

Vipāko vipākadhammadhammoti? Āmantā. Yeneva cittena pāṇaṃ hanati teneva cittena niraye paccati, yeneva cittena dānaṃ deti teneva cittena sagge modatīti? Na hevaṃ vattabbe…pe….

欲界善法有果報嗎?是的。出世間善法有果報嗎?不應該這樣說...色界善法...無色界善法有果報嗎?是的。出世間善法有果報嗎?不應該這樣說... 出世間善法無果報嗎?是的。欲界善法無果報嗎?不應該這樣說...出世間善法無果報嗎?是的。色界...無色界善法無果報嗎?不應該這樣說... 欲界善法有果報且趨向積累嗎?是的。出世間善法有果報且趨向積累嗎?不應該這樣說...色界...無色界善法有果報且趨向積累嗎?是的。出世間善法有果報且趨向積累嗎?不應該這樣說... 出世間善法有果報且趨向減少嗎?是的。欲界善法有果報且趨向減少嗎?不應該這樣說...出世間善法有果報且趨向減少嗎?是的。色界...無色界善法有果報且趨向減少嗎?不應該這樣說... 聖法業果論述結束。 7. 第七品 (72) 10. 果報是果報法論述 果報是果報法嗎?是的。它的果報是果報法嗎?不應該這樣說...它的果報是果報法嗎?是的。那麼它就沒有苦的終結,沒有輪迴的斷絕,沒有無取著的涅槃嗎?不應該這樣說... 果報是果報法嗎?是的。果報或果報法或果報法或果報,這些是同義詞、同等、同類、同種嗎?不應該這樣說... 果報是果報法嗎?是的。果報和果報法和果報法和果報是俱生、俱起、相應、相應、同生、同滅、同所依、同所緣嗎?不應該這樣說... 果報是果報法嗎?是的。那麼同一個不善法就是不善法的果報,同一個善法就是善法的果報嗎?不應該這樣說... 果報是果報法嗎?是的。以同一個心殺生,以同一個心在地獄受苦,以同一個心佈施,以同一個心在天界享樂嗎?不應該這樣說...

  1. Na vattabbaṃ – 『『vipāko vipākadhammadhammo』』ti? Āmantā. Nanu vipākā cattāro khandhā arūpino aññamaññapaccayāti? Āmantā. Hañci vipākā cattāro khandhā arūpino aññamaññapaccayā, tena vata re vattabbe – 『『vipāko vipākadhammadhammo』』ti.

Vipāko vipākadhammadhammotikathā niṭṭhitā.

Sattamavaggo.

Tassuddānaṃ –

Saṅgaho , sampayutto, cetasiko dhammo, cetasikaṃ dānaṃ, paribhogamayaṃ puññaṃ vaḍḍhati, ito dinnena tattha yāpenti, pathavī kammavipāko, jarāmaraṇaṃ vipāko, natthi ariyadhammavipāko, vipāko vipākadhammadhammoti.

不應該說"果報是果報法"嗎?是的。難道四種無色蘊的果報不是互為因緣嗎?是的。如果四種無色蘊的果報是互為因緣,那麼就應該說"果報是果報法"。 果報是果報法論述結束。 第七品結束。 其摘要如下: 攝受,相應,心所法,心所施, 受用所生功德增長,由此施與的會送到那裡, 大地是業果報,衰老與死亡是果報, 沒有聖法的業果,果報是果報法。