B0102040609sītivaggo(冷靜品)
-
Sītivaggo
-
Sītibhāvasuttaṃ
-
『『Chahi , bhikkhave, dhammehi samannāgato bhikkhu abhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ. Katamehi chahi [visuddhi. 1.64 ādayo vitthāro]? Idha, bhikkhave, bhikkhu yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaṃ na niggaṇhāti, yasmiṃ samaye cittaṃ paggahetabbaṃ tasmiṃ samaye cittaṃ na paggaṇhāti, yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ tasmiṃ samaye cittaṃ na sampahaṃseti, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaṃ na ajjhupekkhati, hīnādhimuttiko ca hoti, sakkāyābhirato ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ.
『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaṃ niggaṇhāti, yasmiṃ samaye cittaṃ paggahetabbaṃ tasmiṃ samaye cittaṃ paggaṇhāti, yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ tasmiṃ samaye cittaṃ sampahaṃseti, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaṃ ajjhupekkhati, paṇītādhimuttiko ca hoti, nibbānābhirato ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātu』』nti. Paṭhamaṃ.
-
Āvaraṇasuttaṃ
-
『『Chahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi ? Kammāvaraṇatāya samannāgato hoti, kilesāvaraṇatāya samannāgato hoti, vipākāvaraṇatāya samannāgato hoti, assaddho ca hoti, acchandiko ca, duppañño ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
『『Chahi , bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi? Na kammāvaraṇatāya samannāgato hoti, na kilesāvaraṇatāya samannāgato hoti, na vipākāvaraṇatāya samannāgato hoti, saddho ca hoti, chandiko ca, paññavā ca. Imehi kho, bhikkhave, chahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti. Dutiyaṃ.
-
Voropitasuttaṃ
-
『『Chahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi? Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahaṃ [arahā (syā. kaṃ.), arahanto (ka.)] jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti, saṅgho bhinno hoti, duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
『『Chahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi? Na mātā jīvitā voropitā hoti, na pitā jīvitā voropito hoti, na arahaṃ jīvitā voropito hoti, na tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti, na saṅgho bhinno hoti, paññavā hoti ajaḷo aneḷamūgo. Imehi kho, bhikkhave, chahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti. Tatiyaṃ.
- Sussūsatisuttaṃ
我來 完整直譯這段巴利文經文: 9. 清涼品 1. 清涼境界經 "諸比丘,具足六法的比丘不能證得無上清涼境界。是哪六法?在此,諸比丘,當應該抑制心的時候他不抑制心,當應該提升心的時候他不提升心,當應該令心歡喜的時候他不令心歡喜,當應該保持心平舍的時候他不保持心平舍,而且傾向低劣,樂著有身。諸比丘,具足這六法的比丘不能證得無上清涼境界。 "諸比丘,具足六法的比丘能夠證得無上清涼境界。是哪六法?在此,諸比丘,當應該抑制心的時候他抑制心,當應該提升心的時候他提升心,當應該令心歡喜的時候他令心歡喜,當應該保持心平舍的時候他保持心平舍,而且傾向殊勝,樂著涅槃。諸比丘,具足這六法的比丘能夠證得無上清涼境界。"第一。 2. 遮蔽經 "諸比丘,具足六法的人即使聽聞正法也不能悟入善法正性。是哪六法?具足業障,具足煩惱障,具足果報障,而且無信,無慾,愚鈍。諸比丘,具足這六法的人即使聽聞正法也不能悟入善法正性。 "諸比丘,具足六法的人聽聞正法能夠悟入善法正性。是哪六法?不具足業障,不具足煩惱障,不具足果報障,而且有信,有欲,有慧。諸比丘,具足這六法的人聽聞正法能夠悟入善法正性。"第二。 3. 奪命經 "諸比丘,具足六法的人即使聽聞正法也不能悟入善法正性。是哪六法?殺害母親,殺害父親,殺害阿羅漢,惡意對如來出血,分裂僧團,愚鈍遲鈍。諸比丘,具足這六法的人即使聽聞正法也不能悟入善法正性。 "諸比丘,具足六法的人聽聞正法能夠悟入善法正性。是哪六法?不殺害母親,不殺害父親,不殺害阿羅漢,不惡意對如來出血,不分裂僧團,有慧非愚鈍。諸比丘,具足這六法的人聽聞正法能夠悟入善法正性。"第三。 4. 樂聞經
- 『『Chahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi? Tathāgatappavedite dhammavinaye desiyamāne na sussūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhāpeti [upaṭṭhapeti (sī. syā. kaṃ. pī.)], anatthaṃ gaṇhāti, atthaṃ riñcati, ananulomikāya khantiyā samannāgato hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
『『Chahi , bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi? Tathāgatappavedite dhammavinaye desiyamāne sussūsati, sotaṃ odahati, aññā cittaṃ upaṭṭhāpeti, atthaṃ gaṇhāti, anatthaṃ riñcati, anulomikāya khantiyā samannāgato hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti. Catutthaṃ.
-
Appahāyasuttaṃ
-
『『Cha , bhikkhave, dhamme appahāya abhabbo diṭṭhisampadaṃ sacchikātuṃ. Katame cha? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ. Ime kho, bhikkhave, cha dhamme appahāya abhabbo diṭṭhisampadaṃ sacchikātuṃ.
『『Cha, bhikkhave, dhamme pahāya bhabbo diṭṭhisampadaṃ sacchikātuṃ. Katame cha? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo diṭṭhisampadaṃ sacchikātu』』nti. Pañcamaṃ.
-
Pahīnasuttaṃ
-
『『Chayime , bhikkhave, dhammā diṭṭhisampannassa puggalassa pahīnā. Katame cha? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, apāyagamanīyo rāgo, apāyagamanīyo doso, apāyagamanīyo moho. Ime kho, bhikkhave, cha dhammā diṭṭhisampannassa puggalassa pahīnā』』ti. Chaṭṭhaṃ.
-
Abhabbasuttaṃ
-
『『Cha , bhikkhave, dhamme abhabbo diṭṭhisampanno puggalo uppādetuṃ . Katame cha? Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ. Ime kho, bhikkhave, cha dhamme abhabbo diṭṭhisampanno puggalo uppādetu』』nti. Sattamaṃ.
-
Paṭhamaabhabbaṭṭhānasuttaṃ
-
『『Chayimāni, bhikkhave, abhabbaṭṭhānāni. Katamāni cha? Abhabbo diṭṭhisampanno puggalo satthari agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo dhamme agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo saṅghe agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo sikkhāya agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo anāgamanīyaṃ vatthuṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo aṭṭhamaṃ bhavaṃ nibbattetuṃ. Imāni kho, bhikkhave, cha abhabbaṭṭhānānī』』ti. Aṭṭhamaṃ.
-
Dutiyaabhabbaṭṭhānasuttaṃ
-
『『Chayimāni, bhikkhave, abhabbaṭṭhānāni. Katamāni cha? Abhabbo diṭṭhisampanno puggalo kañci [kiñci (ka.) vibha. 809; ma. ni. 3.127] saṅkhāraṃ niccato upagantuṃ, abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagantuṃ, abhabbo diṭṭhisampanno puggalo kañci dhammaṃ attato upagantuṃ, abhabbo diṭṭhisampanno puggalo ānantariyaṃ kammaṃ [ānantariyakammaṃ (sī.), anantariyakammaṃ (syā. pī.) a. ni. 4.162 passitabbaṃ] kātuṃ, abhabbo diṭṭhisampanno puggalo kotūhalamaṅgalena suddhiṃ paccāgantuṃ , abhabbo diṭṭhisampanno puggalo ito bahiddhā dakkhiṇeyyaṃ gavesituṃ. Imāni kho, bhikkhave, cha abhabbaṭṭhānānī』』ti. Navamaṃ.
-
Tatiyaabhabbaṭṭhānasuttaṃ
-
『『Chayimāni, bhikkhave, abhabbaṭṭhānāni. Katamāni cha? Abhabbo diṭṭhisampanno puggalo mātaraṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo pitaraṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo arahantaṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo tathāgatassa duṭṭhena cittena lohitaṃ uppādetuṃ, abhabbo diṭṭhisampanno puggalo saṅghaṃ bhindituṃ, abhabbo diṭṭhisampanno puggalo aññaṃ satthāraṃ uddisituṃ. Imāni kho, bhikkhave, cha abhabbaṭṭhānānī』』ti. Dasamaṃ.
"諸比丘,具足六法的人即使聽聞正法也不能悟入善法性。是哪六法?當如來所說的法律被宣說時,他不樂聞,不傾耳,不以心專注,取非義,捨棄義理,具足不隨順的忍耐。諸比丘,具足這六法的人即使聽聞正法也不能悟入善法性。 "諸比丘,具足六法的人聽聞正法能夠悟入善法性。是哪六法?當如來所說的法律被宣說時,他樂聞,傾耳,以心專注,取義理,捨棄非義,具足隨順的忍耐。諸比丘,具足這六法的人聽聞正法能夠悟入善法性。"第四。 5. 未斷經 "諸比丘,不斷除六法則不能證得見圓滿。是哪六法?有身見、疑惑、戒禁取見、導向惡趣的貪、導向惡趣的瞋、導向惡趣的癡。諸比丘,不斷除這六法則不能證得見圓滿。 "諸比丘,斷除六法則能夠證得見圓滿。是哪六法?有身見、疑惑、戒禁取見、導向惡趣的貪、導向惡趣的瞋、導向惡趣的癡。諸比丘,斷除這六法則能夠證得見圓滿。"第五。 6. 已斷經 "諸比丘,具足見圓滿的人已斷除這六法。是哪六法?有身見、疑惑、戒禁取見、導向惡趣的貪、導向惡趣的瞋、導向惡趣的癡。諸比丘,具足見圓滿的人已斷除這六法。"第六。 7. 不能經 "諸比丘,具足見圓滿的人不能生起這六法。是哪六法?有身見、疑惑、戒禁取見、導向惡趣的貪、導向惡趣的瞋、導向惡趣的癡。諸比丘,具足見圓滿的人不能生起這六法。"第七。 8. 第一不能處經 "諸比丘,這些是六種不能處。是哪六種?具足見圓滿的人不能對導師無恭敬而住,具足見圓滿的人不能對法無恭敬而住,具足見圓滿的人不能對僧團無恭敬而住,具足見圓滿的人不能對學處無恭敬而住,具足見圓滿的人不能返回不應返回之事,具足見圓滿的人不能生起第八有。諸比丘,這些是六種不能處。"第八。 9. 第二不能處經 "諸比丘,這些是六種不能處。是哪六種?具足見圓滿的人不能將任何行視為常,具足見圓滿的人不能將任何行視為樂,具足見圓滿的人不能將任何法視為我,具足見圓滿的人不能造作無間業,具足見圓滿的人不能返回以吉祥儀式為清凈,具足見圓滿的人不能在此之外尋求應供者。諸比丘,這些是六種不能處。"第九。 10. 第三不能處經 "諸比丘,這些是六種不能處。是哪六種?具足見圓滿的人不能殺害母親,具足見圓滿的人不能殺害父親,具足見圓滿的人不能殺害阿羅漢,具足見圓滿的人不能惡意對如來出血,具足見圓滿的人不能分裂僧團,具足見圓滿的人不能指認其他導師。諸比丘,這些是六種不能處。"第十。
-
Catutthaabhabbaṭṭhānasuttaṃ
-
第四不能處經 [注:這裡原文只有標題而沒有經文內容,所以我也只翻譯標題。]
-
『『Chayimāni , bhikkhave, abhabbaṭṭhānāni. Katamāni cha? Abhabbo diṭṭhisampanno puggalo sayaṃkataṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo paraṃkataṃ [parakataṃ (sī. syā.)] sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo sayaṃkatañca paraṃkatañca sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo asayaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo asayaṃkārañca aparaṃkārañca adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ. Taṃ kissa hetu? Tathā hissa, bhikkhave, diṭṭhisampannassa puggalassa hetu ca sudiṭṭho hetusamuppannā ca dhammā. Imāni kho, bhikkhave, cha abhabbaṭṭhānānī』』ti. Ekādasamaṃ.
Sītivaggo navamo. [catuttho (syā. ka.)]
Tassuddānaṃ –
Sītibhāvaṃ āvaraṇaṃ, voropitā sussūsati;
Appahāya pahīnābhabbo, taṭṭhānā caturopi cāti.
"諸比丘,這些是六種不能處。是哪六種?具足見圓滿的人不能返回'苦樂是自作'的見解,具足見圓滿的人不能返回'苦樂是他作'的見解,具足見圓滿的人不能返回'苦樂是自作和他作'的見解,具足見圓滿的人不能返回'苦樂非自作而是偶然生起'的見解,具足見圓滿的人不能返回'苦樂非他作而是偶然生起'的見解,具足見圓滿的人不能返回'苦樂非自作非他作而是偶然生起'的見解。這是什麼原因?諸比丘,因為具足見圓滿的人已經善見因,也已善見從因所生的諸法。諸比丘,這些是六種不能處。"第十一。 清涼品第九 其攝頌: 清涼與遮蔽,奪命及樂聞, 未斷與已斷不能,四種處所成。