B0102040701dhanavaggo(財富品)

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāyo

Sattakanipātapāḷi

Paṭhamapaṇṇāsakaṃ

  1. Dhanavaggo

  2. Paṭhamapiyasuttaṃ

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi? Idha, bhikkhave, bhikkhu lābhakāmo ca hoti, sakkārakāmo ca hoti, anavaññattikāmo ca hoti, ahiriko ca hoti, anottappī ca, pāpiccho ca, micchādiṭṭhi ca. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

『『Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti, manāpo ca garu ca bhāvanīyo ca. Katamehi sattahi? Idha , bhikkhave, bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca hoti, na anavaññattikāmo ca hoti, hirimā ca hoti, ottappī ca, appiccho ca, sammādiṭṭhi ca. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Paṭhamaṃ.

  1. Dutiyapiyasuttaṃ

  2. 『『Sattahi, bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi sattahi? Idha, bhikkhave, bhikkhu lābhakāmo ca hoti, sakkārakāmo ca hoti, anavaññattikāmo ca hoti, ahiriko ca hoti, anottappī ca, issukī ca, maccharī ca. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

『『Sattahi, bhikkhave, dhammehi samannāgato bhikkhu+? Sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahi? Idha, bhikkhave, bhikkhu na lābhakāmo ca hoti, na sakkārakāmo ca hoti, na anavaññattikāmo ca hoti, hirimā ca hoti, ottappī ca, anissukī ca, amaccharī ca. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā』』ti. Dutiyaṃ.

  1. Saṃkhittabalasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe… sattimāni , bhikkhave, balāni. Katamāni satta? Saddhābalaṃ, vīriyabalaṃ, hirībalaṃ , ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ. Imāni kho, bhikkhave, satta balānīti.

『『Saddhābalaṃ vīriyañca, hirī [hiri (sī. pī. ka.)] ottappiyaṃ balaṃ;

Satibalaṃ samādhi ca, paññā ve sattamaṃ balaṃ;

Etehi balavā bhikkhu, sukhaṃ jīvati paṇḍito;

『『Yoniso vicine dhammaṃ, paññāyatthaṃ vipassati;

Pajjotasseva nibbānaṃ, vimokkho hoti cetaso』』ti. tatiyaṃ;

  1. Vitthatabalasuttaṃ

我來翻譯這段經文: 禮敬彼世尊、阿羅漢、正等正覺者 增支部經 七集 第一品 1. 財富品 1. 第一可愛經 1. 如是我聞:一時,世尊住在舍衛城(今印度北方邦斯拉瓦斯提)祇樹給孤獨園。在那裡,世尊呼喚比丘們說:"諸比丘。"那些比丘迴應世尊說:"尊者。"世尊如是說: "諸比丘,具足七法的比丘,對同修而言是不可愛、不可意、不受尊重、不值得崇敬的。是哪七法?在此,諸比丘,比丘貪求利養、貪求恭敬、貪求不受輕視、無慚、無愧、惡欲、邪見。諸比丘,具足這七法的比丘,對同修而言是不可愛、不可意、不受尊重、不值得崇敬的。 諸比丘,具足七法的比丘,對同修而言是可愛、可意、受尊重、值得崇敬的。是哪七法?在此,諸比丘,比丘不貪求利養、不貪求恭敬、不貪求不受輕視、有慚、有愧、少欲、正見。諸比丘,具足這七法的比丘,對同修而言是可愛、可意、受尊重、值得崇敬的。"第一經。 2. 第二可愛經 [繼續需要翻譯的話請告訴我,我會接著翻譯下去]

  1. 『『Sattimāni, bhikkhave, balāni. Katamāni satta? Saddhābala, vīriyabalaṃ, hirībalaṃ, ottappabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

『『Katamañca, bhikkhave, saddhābalaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā arahaṃ sammāsambuddho…pe… satthā devamanussānaṃ buddho bhagavā』ti. Idaṃ vuccati, bhikkhave, saddhābalaṃ.

『『Katamañca, bhikkhave, vīriyabalaṃ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati, bhikkhave, vīriyabalaṃ.

『『Katamañca, bhikkhave, hirībalaṃ? Idha, bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati, bhikkhave, hirībalaṃ.

『『Katamañca, bhikkhave, ottappabalaṃ? Idha, bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati, bhikkhave, ottappabalaṃ.

『『Katamañca, bhikkhave, satibalaṃ? Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ, vuccati, bhikkhave, satibalaṃ.

『『Katamañca, bhikkhave, samādhibalaṃ? Idha, bhikkhave, ariyasāvako vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, samādhibalaṃ.

『『Katamañca , bhikkhave, paññābalaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññābalaṃ. Imāni kho, bhikkhave, satta balānīti.

『『Saddhābalaṃ vīriyañca, hirī ottappiyaṃ balaṃ;

Satibalaṃ samādhi ca, paññā ve sattamaṃ balaṃ;

Etehi balavā bhikkhu, sukhaṃ jīvati paṇḍito.

『『Yoniso vicine dhammaṃ, paññāyatthaṃ vipassati;

Pajjotasseva nibbānaṃ, vimokkho hoti cetaso』』ti. catutthaṃ;

  1. Saṃkhittadhanasuttaṃ

  2. 『『Sattimāni, bhikkhave, dhanāni. Katamāni satta? Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho, bhikkhave, satta dhanānīti.

『『Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

『『Yassa ete dhanā atthi, itthiyā purisassa vā;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

『『Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ [varaṃ (ka.)] buddhāna sāsana』』nti. pañcamaṃ;

  1. Vitthatadhanasuttaṃ

我來為您翻譯這段巴利語經文。 4. "諸比丘,有這七種力。是哪七種?信力、精進力、慚力、愧力、念力、定力、慧力。 "諸比丘,什麼是信力?在此,諸比丘,聖弟子有信心,信仰如來的覺悟——'世尊是阿羅漢、正等正覺者......是天人師、佛、世尊。'諸比丘,這稱為信力。 "諸比丘,什麼是精進力?在此,諸比丘,聖弟子精進而住,為斷除不善法,為獲得善法,具有堅強的精進力,在善法中不捨責任。諸比丘,這稱為精進力。 "諸比丘,什麼是慚力?在此,諸比丘,聖弟子具有慚恥心,對身惡行、語惡行、意惡行感到慚恥,對於造作惡不善法感到慚恥。諸比丘,這稱為慚力。 "諸比丘,什麼是愧力?在此,諸比丘,聖弟子具有愧懼心,對身惡行、語惡行、意惡行感到愧懼,對於造作惡不善法感到愧懼。諸比丘,這稱為愧力。 "諸比丘,什麼是念力?在此,諸比丘,聖弟子具念,以最上的念慧具足,能憶念、隨念久遠之事與言語。諸比丘,這稱爲念力。 "諸比丘,什麼是定力?在此,諸比丘,聖弟子離諸欲......成就第四禪而住。諸比丘,這稱為定力。 "諸比丘,什麼是慧力?在此,諸比丘,聖弟子有智慧,具足觀察生滅的智慧,具有聖者的通達智慧,能正確導向苦的止息。諸比丘,這稱為慧力。諸比丘,這就是七力。 "信力與精進力,慚力與愧力, 念力以及定力,慧力為第七。 具此諸力比丘,智者安樂住。 善巧觀察法,以慧見義理, 如燈之熄滅,心得解脫。"第四經 5. 簡說財經 5. "諸比丘,有這七種財。是哪七種?信財、戒財、慚財、愧財、聞財、舍財、慧財。諸比丘,這就是七財。 "信財與戒財,慚財與愧財, 聞財以及舍,慧財為第七。 若人具此財,無論男或女, 不說其貧窮,其命不虛度。 是故具信戒,凈信見正法, 智者當精進,憶持佛教法。"第五經 6. 廣說財經

  1. 『『Sattimāni, bhikkhave, dhanāni. Katamāni satta? Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.

『『Katamañca, bhikkhave, saddhādhanaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā arahaṃ sammāsambuddho…pe… buddho bhagavā』ti. Idaṃ vuccati, bhikkhave, saddhādhanaṃ.

『『Katamañca , bhikkhave, sīladhanaṃ? Idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Idaṃ vuccati, bhikkhave, sīladhanaṃ.

『『Katamañca, bhikkhave, hirīdhanaṃ? Idha, bhikkhave, ariyasāvako hirīmā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati, bhikkhave, hirīdhanaṃ.

『『Katamañca, bhikkhave, ottappadhanaṃ? Idha, bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Idaṃ vuccati, bhikkhave, ottappadhanaṃ.

『『Katamañca , bhikkhave, sutadhanaṃ? Idha , bhikkhave, ariyasāvako bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Idaṃ vuccati, bhikkhave, sutadhanaṃ.

『『Katamañca, bhikkhave, cāgadhanaṃ? Idha, bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Idaṃ vuccati, bhikkhave, cāgadhanaṃ.

『『Katamañca, bhikkhave, paññādhanaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti…pe… sammā dukkhakkhayagāminiyā. Idaṃ vuccati, bhikkhave, paññādhanaṃ. Imāni kho, bhikkhave, sattadhanānīti.

『『Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

『『Yassa ete dhanā atthi, itthiyā purisassa vā;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

『『Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana』』nti. chaṭṭhaṃ;

  1. Uggasuttaṃ

  2. Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo rājamahāmatto bhagavantaṃ etadavoca –

『『Acchariyaṃ , bhante, abbhutaṃ, bhante! Yāva aḍḍho cāyaṃ, bhante, migāro rohaṇeyyo yāva mahaddhano yāva mahābhogo』』ti. 『『Kīva aḍḍho panugga, migāro rohaṇeyyo, kīva mahaddhano, kīva mahābhogo』』ti? 『『Sataṃ, bhante, satasahassānaṃ [sahassānaṃ (sī.), sahassāni (syā.), satasahassāni (?)] hiraññassa, ko pana vādo rūpiyassā』』ti! 『『Atthi kho etaṃ, ugga, dhanaṃ netaṃ 『natthī』ti vadāmīti . Tañca kho etaṃ, ugga, dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi. Satta kho imāni, ugga, dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehi. Katamāni satta? Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho, ugga, satta dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehīti.

『『Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

『『Yassa ete dhanā atthi, itthiyā purisassa vā;

Sa ve mahaddhano loke, ajeyyo devamānuse.

『『Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana』』nti. sattamaṃ;

  1. Saṃyojanasuttaṃ

  2. 『『Sattimāni, bhikkhave, saṃyojanāni. Katamāni satta? Anunayasaṃyojanaṃ, paṭighasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, mānasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, avijjāsaṃyojanaṃ. Imāni kho, bhikkhave, satta saṃyojanānī』』ti. Aṭṭhamaṃ.

  3. Pahānasuttaṃ

  4. 廣說財經 "諸比丘,有這七種財。是哪七種?信財、戒財、慚財、愧財、聞財、舍財、慧財。 "諸比丘,什麼是信財?在此,諸比丘,聖弟子有信心,信仰如來的覺悟——'世尊是阿羅漢、正等正覺者......佛陀、世尊。'諸比丘,這稱為信財。 "諸比丘,什麼是戒財?在此,諸比丘,聖弟子遠離殺生......遠離飲酒放逸處。諸比丘,這稱為戒財。 "諸比丘,什麼是慚財?在此,諸比丘,聖弟子具有慚恥心,對身惡行、語惡行、意惡行感到慚恥,對於造作惡不善法感到慚恥。諸比丘,這稱為慚財。 "諸比丘,什麼是愧財?在此,諸比丘,聖弟子具有愧懼心,對身惡行、語惡行、意惡行感到愧懼,對於造作惡不善法感到愧懼。諸比丘,這稱為愧財。 "諸比丘,什麼是聞財?在此,諸比丘,聖弟子多聞、持聞、積聞。凡是初善、中善、后善,有義有文,宣說圓滿清凈的梵行之法,如是之法,他多聞、憶持、口誦、意觀、見解通達。諸比丘,這稱為聞財。 "諸比丘,什麼是舍財?在此,諸比丘,聖弟子以離慳垢之心住於家中,常行佈施,手常樂施,喜于舍與,樂於施捨分享。諸比丘,這稱為舍財。 "諸比丘,什麼是慧財?在此,諸比丘,聖弟子有智慧......正確導向苦的止息。諸比丘,這稱為慧財。諸比丘,這就是七財。 "信財與戒財,慚財與愧財, 聞財以及舍,慧財為第七。 若人具此財,無論男或女, 不說其貧窮,其命不虛度。 是故具信戒,凈信見正法, 智者當精進,憶持佛教法。"第六經

  5. 優伽經
  6. 這時,優伽大臣來到世尊處,來到后頂禮世尊,坐於一旁。坐於一旁的優伽大臣對世尊如此說: "世尊,真是稀有!世尊,真是未曾有!羅訶那之子彌伽羅如此富有,如此大財,如此大富。" "優伽,羅訶那之子彌伽羅有多富有,有多大財,有多大富?" "世尊,他有百百千金,更不用說銀了!" "優伽,這確實是財富,我不說'不是'。但是優伽,這種財富會被火、水、國王、盜賊、不喜歡的繼承人所共享。優伽,有這七種財富不會被火、水、國王、盜賊、不喜歡的繼承人所共享。是哪七種?信財、戒財、慚財、愧財、聞財、舍財、慧財。優伽,這就是七種不會被火、水、國王、盜賊、不喜歡的繼承人所共享的財富。 "信財與戒財,慚財與愧財, 聞財以及舍,慧財為第七。 若人具此財,無論男或女, 彼為世間富,天人所不勝。 是故具信戒,凈信見正法, 智者當精進,憶持佛教法。"第七經
  7. 結經
  8. "諸比丘,有這七種結。是哪七種?隨順結、瞋恚結、見結、疑結、慢結、有貪結、無明結。諸比丘,這就是七種結。"第八經
  9. 斷經

  10. 『『Sattannaṃ , bhikkhave, saṃyojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ? Anunayasaṃyojanassa pahānāya samucchedāya brahmacariyaṃ vussati, paṭighasaṃyojanassa…pe… diṭṭhisaṃyojanassa… vicikicchāsaṃyojanassa… mānasaṃyojanassa… bhavarāgasaṃyojanassa … avijjāsaṃyojanassa pahānāya samucchedāya brahmacariyaṃ vussati. Imesaṃ kho, bhikkhave, sattannaṃ saṃyojanānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Yato ca kho, bhikkhave, bhikkhuno anunayasaṃyojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ anuppādadhammaṃ. Paṭighasaṃyojanaṃ…pe… diṭṭhisaṃyojanaṃ… vicikicchāsaṃyojanaṃ… mānasaṃyojanaṃ… bhavarāgasaṃyojanaṃ… avijjāsaṃyojanaṃ pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃ anuppādadhammaṃ. Ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā』』ti. Navamaṃ.

  11. Macchariyasuttaṃ

  12. "諸比丘,為斷除、根除這七種結而修習梵行。是哪七種?為斷除、根除隨順結而修習梵行,為斷除、根除瞋恚結......見結......疑結......慢結......有貪結......為斷除、根除無明結而修習梵行。諸比丘,為斷除、根除這七種結而修習梵行。諸比丘,當比丘的隨順結已斷除,根已斷,如斷多羅樹頭,成為非有,于未來不再生起;瞋恚結......見結......疑結......慢結......有貪結......無明結已斷除,根已斷,如斷多羅樹頭,成為非有,于未來不再生起。諸比丘,這樣的比丘稱為已斷愛、已解結、以正確理解我慢而作苦之邊際。"第九經

  13. 慳吝經

  14. 『『Sattimāni, bhikkhave, saṃyojanāni. Katamāni satta? Anunayasaṃyojanaṃ, paṭighasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, mānasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ. Imāni kho, bhikkhave, satta saṃyojanānī』』ti. Dasamaṃ.

Dhanavaggo paṭhamo.

Tassuddānaṃ –

Dve piyāni balaṃ dhanaṃ, saṃkhittañceva vitthataṃ;

Uggaṃ saṃyojanañceva, pahānaṃ macchariyena cāti.

  1. "諸比丘,有這七種結。是哪七種?隨順結、瞋恚結、見結、疑結、慢結、嫉妒結、慳吝結。諸比丘,這就是七種結。"第十經 財品第一 其攝頌: 兩愛與力財,簡略及廣說, 優伽與諸結,斷除與慳吝。